Ṛgveda-Saṁhitā

1.001.01a agním īḷe puróhitaṁ yajñásya devám r̥tvíjam |
1.001.01c hótāraṁ ratnadhā́tamam ||

1.001.02a agníḥ pū́rvebhir ŕ̥ṣibhir ī́ḍyo nū́tanair utá |
1.001.02c sá devā́m̐ éhá vakṣati ||

1.001.03a agnínā rayím aśnavat póṣam evá divé-dive |
1.001.03c yaśásaṁ vīrávattamam ||

1.001.04a ágne yáṁ yajñám adhvaráṁ viśvátaḥ paribhū́r ási |
1.001.04c sá íd devéṣu gacchati ||

1.001.05a agnír hótā kavíkratuḥ satyáś citráśravastamaḥ |
1.001.05c devó devébhir ā́ gamat ||

1.001.06a yád aṅgá dāśúṣe tvám ágne bhadráṁ kariṣyási |
1.001.06c távét tát satyám aṅgiraḥ ||

1.001.07a úpa tvāgne divé-dive dóṣāvastar dhiyā́ vayám |
1.001.07c námo bháranta émasi ||

1.001.08a rā́jantam adhvarā́ṇāṁ gopā́m r̥tásya dī́divim |
1.001.08c várdhamānaṁ své dáme ||

1.001.09a sá naḥ pitéva sūnávé 'gne sūpāyanó bhava |
1.001.09c sácasvā naḥ svastáye ||


1.002.01a vā́yav ā́ yāhi darśatemé sómā áraṁkr̥tāḥ |
1.002.01c téṣām pāhi śrudhī́ hávam ||

1.002.02a vā́ya ukthébhir jarante tvā́m ácchā jaritā́raḥ |
1.002.02c sutásomā aharvídaḥ ||

1.002.03a vā́yo táva prapr̥ñcatī́ dhénā jigāti dāśúṣe |
1.002.03c urūcī́ sómapītaye ||

1.002.04a índravāyū imé sutā́ úpa práyobhir ā́ gatam |
1.002.04c índavo vām uśánti hí ||

1.002.05a vā́yav índraś ca cetathaḥ sutā́nāṁ vājinīvasū |
1.002.05c tā́v ā́ yātam úpa dravát ||

1.002.06a vā́yav índraś ca sunvatá ā́ yātam úpa niṣkr̥tám |
1.002.06c makṣv ìtthā́ dhiyā́ narā ||

1.002.07a mitráṁ huve pūtádakṣaṁ váruṇaṁ ca riśā́dasam |
1.002.07c dhíyaṁ ghr̥tā́cīṁ sā́dhantā ||

1.002.08a r̥téna mitrāvaruṇāv r̥tāvr̥dhāv r̥taspr̥śā |
1.002.08c krátum br̥hántam āśāthe ||

1.002.09a kavī́ no mitrā́váruṇā tuvijātā́ urukṣáyā |
1.002.09c dákṣaṁ dadhāte apásam ||


1.003.01a áśvinā yájvarīr íṣo drávatpāṇī śúbhas patī |
1.003.01c púrubhujā canasyátam ||

1.003.02a áśvinā púrudaṁsasā nárā śávīrayā dhiyā́ |
1.003.02c dhíṣṇyā vánataṁ gíraḥ ||

1.003.03a dásrā yuvā́kavaḥ sutā́ nā́satyā vr̥ktábarhiṣaḥ |
1.003.03c ā́ yātaṁ rudravartanī ||

1.003.04a índrā́ yāhi citrabhāno sutā́ imé tvāyávaḥ |
1.003.04c áṇvībhis tánā pūtā́saḥ ||

1.003.05a índrā́ yāhi dhiyéṣitó víprajūtaḥ sutā́vataḥ |
1.003.05c úpa bráhmāṇi vāghátaḥ ||

1.003.06a índrā́ yāhi tū́tujāna úpa bráhmāṇi harivaḥ |
1.003.06c suté dadhiṣva naś cánaḥ ||

1.003.07a ómāsaś carṣaṇīdhr̥to víśve devāsa ā́ gata |
1.003.07c dāśvā́ṁso dāśúṣaḥ sutám ||

1.003.08a víśve devā́so aptúraḥ sutám ā́ ganta tū́rṇayaḥ |
1.003.08c usrā́ iva svásarāṇi ||

1.003.09a víśve devā́so asrídha éhimāyāso adrúhaḥ |
1.003.09c médhaṁ juṣanta váhnayaḥ ||

1.003.10a pāvakā́ naḥ sárasvatī vā́jebhir vājínīvatī |
1.003.10c yajñáṁ vaṣṭu dhiyā́vasuḥ ||

1.003.11a codayitrī́ sūnŕ̥tānāṁ cétantī sumatīnā́m |
1.003.11c yajñáṁ dadhe sárasvatī ||

1.003.12a mahó árṇaḥ sárasvatī prá cetayati ketúnā |
1.003.12c dhíyo víśvā ví rājati ||


1.004.01a surūpakr̥tnúm ūtáye sudúghām iva godúhe |
1.004.01c juhūmási dyávi-dyavi ||

1.004.02a úpa naḥ sávanā́ gahi sómasya somapāḥ piba |
1.004.02c godā́ íd reváto mádaḥ ||

1.004.03a áthā te ántamānāṁ vidyā́ma sumatīnā́m |
1.004.03c mā́ no áti khya ā́ gahi ||

1.004.04a párehi vígram ástr̥tam índram pr̥cchā vipaścítam |
1.004.04c yás te sákhibhya ā́ váram ||

1.004.05a utá bruvantu no nído nír anyátaś cid ārata |
1.004.05c dádhānā índra íd dúvaḥ ||

1.004.06a utá naḥ subhágām̐ arír vocéyur dasma kr̥ṣṭáyaḥ |
1.004.06c syā́méd índrasya śármaṇi ||

1.004.07a ém āśúm āśáve bhara yajñaśríyaṁ nr̥mā́danam |
1.004.07c patayán mandayátsakham ||

1.004.08a asyá pītvā́ śatakrato ghanó vr̥trā́ṇām abhavaḥ |
1.004.08c prā́vo vā́jeṣu vājínam ||

1.004.09a táṁ tvā vā́jeṣu vājínaṁ vājáyāmaḥ śatakrato |
1.004.09c dhánānām indra sātáye ||

1.004.10a yó rāyò 'vánir mahā́n supāráḥ sunvatáḥ sákhā |
1.004.10c tásmā índrāya gāyata ||


1.005.01a ā́ tv étā ní ṣīdaténdram abhí prá gāyata |
1.005.01c sákhāyaḥ stómavāhasaḥ ||

1.005.02a purūtámam purūṇā́m ī́śānaṁ vā́ryāṇām |
1.005.02c índraṁ sóme sácā suté ||

1.005.03a sá ghā no yóga ā́ bhuvat sá rāyé sá púraṁdhyām |
1.005.03c gámad vā́jebhir ā́ sá naḥ ||

1.005.04a yásya saṁsthé ná vr̥ṇváte hárī samátsu śátravaḥ |
1.005.04c tásmā índrāya gāyata ||

1.005.05a sutapā́vne sutā́ imé śúcayo yanti vītáye |
1.005.05c sómāso dádhyāśiraḥ ||

1.005.06a tváṁ sutásya pītáye sadyó vr̥ddhó ajāyathāḥ |
1.005.06c índra jyaíṣṭhyāya sukrato ||

1.005.07a ā́ tvā viśantv āśávaḥ sómāsa indra girvaṇaḥ |
1.005.07c śáṁ te santu prácetase ||

1.005.08a tvā́ṁ stómā avīvr̥dhan tvā́m ukthā́ śatakrato |
1.005.08c tvā́ṁ vardhantu no gíraḥ ||

1.005.09a ákṣitotiḥ saned imáṁ vā́jam índraḥ sahasríṇam |
1.005.09c yásmin víśvāni paúṁsyā ||

1.005.10a mā́ no mártā abhí druhan tanū́nām indra girvaṇaḥ |
1.005.10c ī́śāno yavayā vadhám ||


1.006.01a yuñjánti bradhnám aruṣáṁ cárantam pári tasthúṣaḥ |
1.006.01c rócante rocanā́ diví ||

1.006.02a yuñjánty asya kā́myā hárī vípakṣasā ráthe |
1.006.02c śóṇā dhr̥ṣṇū́ nr̥vā́hasā ||

1.006.03a ketúṁ kr̥ṇvánn aketáve péśo maryā apeśáse |
1.006.03c sám uṣádbhir ajāyathāḥ ||

1.006.04a ā́d áha svadhā́m ánu púnar garbhatvám eriré |
1.006.04c dádhānā nā́ma yajñíyam ||

1.006.05a vīḷú cid ārujatnúbhir gúhā cid indra váhnibhiḥ |
1.006.05c ávinda usríyā ánu ||

1.006.06a devayánto yáthā matím ácchā vidádvasuṁ gíraḥ |
1.006.06c mahā́m anūṣata śrutám ||

1.006.07a índreṇa sáṁ hí dŕ̥kṣase saṁjagmānó ábibhyuṣā |
1.006.07c mandū́ samānávarcasā ||

1.006.08a anavadyaír abhídyubhir makháḥ sáhasvad arcati |
1.006.08c gaṇaír índrasya kā́myaiḥ ||

1.006.09a átaḥ parijmann ā́ gahi divó vā rocanā́d ádhi |
1.006.09c sám asminn r̥ñjate gíraḥ ||

1.006.10a itó vā sātím ī́mahe divó vā pā́rthivād ádhi |
1.006.10c índram mahó vā rájasaḥ ||


1.007.01a índram íd gāthíno br̥hád índram arkébhir arkíṇaḥ |
1.007.01c índraṁ vā́ṇīr anūṣata ||

1.007.02a índra íd dháryoḥ sácā sámmiśla ā́ vacoyújā |
1.007.02c índro vajrī́ hiraṇyáyaḥ ||

1.007.03a índro dīrghā́ya cákṣasa ā́ sū́ryaṁ rohayad diví |
1.007.03c ví góbhir ádrim airayat ||

1.007.04a índra vā́jeṣu no 'va sahásrapradhaneṣu ca |
1.007.04c ugrá ugrā́bhir ūtíbhiḥ ||

1.007.05a índraṁ vayám mahādhaná índram árbhe havāmahe |
1.007.05c yújaṁ vr̥tréṣu vajríṇam ||

1.007.06a sá no vr̥ṣann amúṁ carúṁ sátrādāvann ápā vr̥dhi |
1.007.06c asmábhyam ápratiṣkutaḥ ||

1.007.07a tuñjé-tuñje yá úttare stómā índrasya vajríṇaḥ |
1.007.07c ná vindhe asya suṣṭutím ||

1.007.08a vŕ̥ṣā yūthéva váṁsagaḥ kr̥ṣṭī́r iyarty ójasā |
1.007.08c ī́śāno ápratiṣkutaḥ ||

1.007.09a yá ékaś carṣaṇīnā́ṁ vásūnām irajyáti |
1.007.09c índraḥ páñca kṣitīnā́m ||

1.007.10a índraṁ vo viśvátas pári hávāmahe jánebhyaḥ |
1.007.10c asmā́kam astu kévalaḥ ||


1.008.01a éndra sānasíṁ rayíṁ sajítvānaṁ sadāsáham |
1.008.01c várṣiṣṭham ūtáye bhara ||

1.008.02a ní yéna muṣṭihatyáyā ní vr̥trā́ ruṇádhāmahai |
1.008.02c tvótāso ny árvatā ||

1.008.03a índra tvótāsa ā́ vayáṁ vájraṁ ghanā́ dadīmahi |
1.008.03c jáyema sáṁ yudhí spŕ̥dhaḥ ||

1.008.04a vayáṁ śū́rebhir ástr̥bhir índra tváyā yujā́ vayám |
1.008.04c sāsahyā́ma pr̥tanyatáḥ ||

1.008.05a mahā́m̐ índraḥ paráś ca nú mahitvám astu vajríṇe |
1.008.05c dyaúr ná prathinā́ śávaḥ ||

1.008.06a samohé vā yá ā́śata náras tokásya sánitau |
1.008.06c víprāso vā dhiyāyávaḥ ||

1.008.07a yáḥ kukṣíḥ somapā́tamaḥ samudrá iva pínvate |
1.008.07c urvī́r ā́po ná kākúdaḥ ||

1.008.08a evā́ hy àsya sūnŕ̥tā virapśī́ gómatī mahī́ |
1.008.08c pakvā́ śā́khā ná dāśúṣe ||

1.008.09a evā́ hí te víbhūtaya ūtáya indra mā́vate |
1.008.09c sadyáś cit sánti dāśúṣe ||

1.008.10a evā́ hy àsya kā́myā stóma uktháṁ ca śáṁsyā |
1.008.10c índrāya sómapītaye ||


1.009.01a índréhi mátsy ándhaso víśvebhiḥ somapárvabhiḥ |
1.009.01c mahā́m̐ abhiṣṭír ójasā ||

1.009.02a ém enaṁ sr̥jatā suté mandím índrāya mandíne |
1.009.02c cákriṁ víśvāni cákraye ||

1.009.03a mátsvā suśipra mandíbhiḥ stómebhir viśvacarṣaṇe |
1.009.03c sácaiṣú sávaneṣv ā́ ||

1.009.04a ásr̥gram indra te gíraḥ práti tvā́m úd ahāsata |
1.009.04c ájoṣā vr̥ṣabhám pátim ||

1.009.05a sáṁ codaya citrám arvā́g rā́dha indra váreṇyam |
1.009.05c ásad ít te vibhú prabhú ||

1.009.06a asmā́n sú tátra codayéndra rāyé rábhasvataḥ |
1.009.06c túvidyumna yáśasvataḥ ||

1.009.07a sáṁ gómad indra vā́javad asmé pr̥thú śrávo br̥hát |
1.009.07c viśvā́yur dhehy ákṣitam ||

1.009.08a asmé dhehi śrávo br̥hád dyumnáṁ sahasrasā́tamam |
1.009.08c índra tā́ rathínīr íṣaḥ ||

1.009.09a vásor índraṁ vásupatiṁ gīrbhír gr̥ṇánta r̥gmíyam |
1.009.09c hóma gántāram ūtáye ||

1.009.10a suté-sute nyòkase br̥hád br̥hatá éd aríḥ |
1.009.10c índrāya śūṣám arcati ||


1.010.01a gā́yanti tvā gāyatríṇó 'rcanty arkám arkíṇaḥ |
1.010.01c brahmā́ṇas tvā śatakrata úd vaṁśám iva yemire ||

1.010.02a yát sā́noḥ sā́num ā́ruhad bhū́ry áspaṣṭa kártvam |
1.010.02c tád índro árthaṁ cetati yūthéna vr̥ṣṇír ejati ||

1.010.03a yukṣvā́ hí keśínā hárī vŕ̥ṣaṇā kakṣyaprā́ |
1.010.03c áthā na indra somapā girā́m úpaśrutiṁ cara ||

1.010.04a éhi stómām̐ abhí svarābhí gr̥ṇīhy ā́ ruva |
1.010.04c bráhma ca no vaso sácéndra yajñáṁ ca vardhaya ||

1.010.05a ukthám índrāya śáṁsyaṁ várdhanam puruniṣṣídhe |
1.010.05c śakró yáthā sutéṣu ṇo rāráṇat sakhyéṣu ca ||

1.010.06a tám ít sakhitvá īmahe táṁ rāyé táṁ suvī́rye |
1.010.06c sá śakrá utá naḥ śakad índro vásu dáyamānaḥ ||

1.010.07a suvivŕ̥taṁ sunirájam índra tvā́dātam íd yáśaḥ |
1.010.07c gávām ápa vrajáṁ vr̥dhi kr̥ṇuṣvá rā́dho adrivaḥ ||

1.010.08a nahí tvā ródasī ubhé r̥ghāyámāṇam ínvataḥ |
1.010.08c jéṣaḥ svàrvatīr apáḥ sáṁ gā́ asmábhyaṁ dhūnuhi ||

1.010.09a ā́śrutkarṇa śrudhī́ hávaṁ nū́ cid dadhiṣva me gíraḥ |
1.010.09c índra stómam imám máma kr̥ṣvā́ yujáś cid ántaram ||

1.010.10a vidmā́ hí tvā vŕ̥ṣantamaṁ vā́jeṣu havanaśrútam |
1.010.10c vŕ̥ṣantamasya hūmaha ūtíṁ sahasrasā́tamām ||

1.010.11a ā́ tū́ na indra kauśika mandasānáḥ sutám piba |
1.010.11c návyam ā́yuḥ prá sū́ tira kr̥dhī́ sahasrasā́m ŕ̥ṣim ||

1.010.12a pári tvā girvaṇo gíra imā́ bhavantu viśvátaḥ |
1.010.12c vr̥ddhā́yum ánu vŕ̥ddhayo júṣṭā bhavantu júṣṭayaḥ ||


1.011.01a índraṁ víśvā avīvr̥dhan samudrávyacasaṁ gíraḥ |
1.011.01c rathī́tamaṁ rathī́nāṁ vā́jānāṁ sátpatim pátim ||

1.011.02a sakhyé ta indra vājíno mā́ bhema śavasas pate |
1.011.02c tvā́m abhí prá ṇonumo jétāram áparājitam ||

1.011.03a pūrvī́r índrasya rātáyo ná ví dasyanty ūtáyaḥ |
1.011.03c yádī vā́jasya gómataḥ stotŕ̥bhyo máṁhate maghám ||

1.011.04a purā́m bhindúr yúvā kavír ámitaujā ajāyata |
1.011.04c índro víśvasya kármaṇo dhartā́ vajrī́ puruṣṭutáḥ ||

1.011.05a tváṁ valásya gómató 'pāvar adrivo bílam |
1.011.05c tvā́ṁ devā́ ábibhyuṣas tujyámānāsa āviṣuḥ ||

1.011.06a távāháṁ śūra rātíbhiḥ práty āyaṁ síndhum āvádan |
1.011.06c úpātiṣṭhanta girvaṇo vidúṣ ṭe tásya kārávaḥ ||

1.011.07a māyā́bhir indra māyínaṁ tváṁ śúṣṇam ávātiraḥ |
1.011.07c vidúṣ ṭe tásya médhirās téṣāṁ śrávāṁsy út tira ||

1.011.08a índram ī́śānam ójasābhí stómā anūṣata |
1.011.08c sahásraṁ yásya rātáya utá vā sánti bhū́yasīḥ ||


1.012.01a agníṁ dūtáṁ vr̥ṇīmahe hótāraṁ viśvávedasam |
1.012.01c asyá yajñásya sukrátum ||

1.012.02a agním-agniṁ hávīmabhiḥ sádā havanta viśpátim |
1.012.02c havyavā́ham purupriyám ||

1.012.03a ágne devā́m̐ ihā́ vaha jajñānó vr̥ktábarhiṣe |
1.012.03c ási hótā na ī́ḍyaḥ ||

1.012.04a tā́m̐ uśató ví bodhaya yád agne yā́si dūtyàm |
1.012.04c devaír ā́ satsi barhíṣi ||

1.012.05a ghŕ̥tāhavana dīdivaḥ práti ṣma ríṣato daha |
1.012.05c ágne tváṁ rakṣasvínaḥ ||

1.012.06a agnínāgníḥ sám idhyate kavír gr̥hápatir yúvā |
1.012.06c havyavā́ḍ juhvā̀syaḥ ||

1.012.07a kavím agním úpa stuhi satyádharmāṇam adhvaré |
1.012.07c devám amīvacā́tanam ||

1.012.08a yás tvā́m agne havíṣpatir dūtáṁ deva saparyáti |
1.012.08c tásya sma prāvitā́ bhava ||

1.012.09a yó agníṁ devávītaye havíṣmām̐ āvívāsati |
1.012.09c tásmai pāvaka mr̥ḷaya ||

1.012.10a sá naḥ pāvaka dīdivó 'gne devā́m̐ ihā́ vaha |
1.012.10c úpa yajñáṁ havíś ca naḥ ||

1.012.11a sá naḥ stávāna ā́ bhara gāyatréṇa návīyasā |
1.012.11c rayíṁ vīrávatīm íṣam ||

1.012.12a ágne śukréṇa śocíṣā víśvābhir deváhūtibhiḥ |
1.012.12c imáṁ stómaṁ juṣasva naḥ ||


1.013.01a súsamiddho na ā́ vaha devā́m̐ agne havíṣmate |
1.013.01c hótaḥ pāvaka yákṣi ca ||

1.013.02a mádhumantaṁ tanūnapād yajñáṁ devéṣu naḥ kave |
1.013.02c adyā́ kr̥ṇuhi vītáye ||

1.013.03a nárāśáṁsam ihá priyám asmín yajñá úpa hvaye |
1.013.03c mádhujihvaṁ haviṣkŕ̥tam ||

1.013.04a ágne sukhátame ráthe devā́m̐ īḷitá ā́ vaha |
1.013.04c ási hótā mánurhitaḥ ||

1.013.05a str̥ṇītá barhír ānuṣág ghr̥tápr̥ṣṭham manīṣiṇaḥ |
1.013.05c yátrāmŕ̥tasya cákṣaṇam ||

1.013.06a ví śrayantām r̥tāvŕ̥dho dvā́ro devī́r asaścátaḥ |
1.013.06c adyā́ nūnáṁ ca yáṣṭave ||

1.013.07a náktoṣā́sā supéśasāsmín yajñá úpa hvaye |
1.013.07c idáṁ no barhír āsáde ||

1.013.08a tā́ sujihvā́ úpa hvaye hótārā daívyā kavī́ |
1.013.08c yajñáṁ no yakṣatām imám ||

1.013.09a íḷā sárasvatī mahī́ tisró devī́r mayobhúvaḥ |
1.013.09c barhíḥ sīdantv asrídhaḥ ||

1.013.10a ihá tváṣṭāram agriyáṁ viśvárūpam úpa hvaye |
1.013.10c asmā́kam astu kévalaḥ ||

1.013.11a áva sr̥jā vanaspate déva devébhyo havíḥ |
1.013.11c prá dātúr astu cétanam ||

1.013.12a svā́hā yajñáṁ kr̥ṇotanéndrāya yájvano gr̥hé |
1.013.12c tátra devā́m̐ úpa hvaye ||


1.014.01a aíbhir agne dúvo gíro víśvebhiḥ sómapītaye |
1.014.01c devébhir yāhi yákṣi ca ||

1.014.02a ā́ tvā káṇvā ahūṣata gr̥ṇánti vipra te dhíyaḥ |
1.014.02c devébhir agna ā́ gahi ||

1.014.03a indravāyū́ bŕ̥haspátim mitrā́gním pūṣáṇam bhágam |
1.014.03c ādityā́n mā́rutaṁ gaṇám ||

1.014.04a prá vo bhriyanta índavo matsarā́ mādayiṣṇávaḥ |
1.014.04c drapsā́ mádhvaś camūṣádaḥ ||

1.014.05a ī́ḷate tvā́m avasyávaḥ káṇvāso vr̥ktábarhiṣaḥ |
1.014.05c havíṣmanto araṁkŕ̥taḥ ||

1.014.06a ghr̥tápr̥ṣṭhā manoyújo yé tvā váhanti váhnayaḥ |
1.014.06c ā́ devā́n sómapītaye ||

1.014.07a tā́n yájatrām̐ r̥tāvŕ̥dhó 'gne pátnīvatas kr̥dhi |
1.014.07c mádhvaḥ sujihva pāyaya ||

1.014.08a yé yájatrā yá ī́ḍyās té te pibantu jihváyā |
1.014.08c mádhor agne váṣaṭkr̥ti ||

1.014.09a ā́kīṁ sū́ryasya rocanā́d víśvān devā́m̐ uṣarbúdhaḥ |
1.014.09c vípro hótehá vakṣati ||

1.014.10a víśvebhiḥ somyám mádhv ágna índreṇa vāyúnā |
1.014.10c píbā mitrásya dhā́mabhiḥ ||

1.014.11a tváṁ hótā mánurhitó 'gne yajñéṣu sīdasi |
1.014.11c sémáṁ no adhvaráṁ yaja ||

1.014.12a yukṣvā́ hy áruṣī ráthe haríto deva rohítaḥ |
1.014.12c tā́bhir devā́m̐ ihā́ vaha ||


1.015.01a índra sómam píba r̥túnā́ tvā viśantv índavaḥ |
1.015.01c matsarā́sas tádokasaḥ ||

1.015.02a márutaḥ píbata r̥túnā potrā́d yajñám punītana |
1.015.02c yūyáṁ hí ṣṭhā́ sudānavaḥ ||

1.015.03a abhí yajñáṁ gr̥ṇīhi no gnā́vo néṣṭaḥ píba r̥túnā |
1.015.03c tváṁ hí ratnadhā́ ási ||

1.015.04a ágne devā́m̐ ihā́ vaha sādáyā yóniṣu triṣú |
1.015.04c pári bhūṣa píba r̥túnā ||

1.015.05a brā́hmaṇād indra rā́dhasaḥ píbā sómam r̥tū́m̐r ánu |
1.015.05c távéd dhí sakhyám ástr̥tam ||

1.015.06a yuváṁ dákṣaṁ dhr̥tavrata mítrāvaruṇa dūḷábham |
1.015.06c r̥túnā yajñám āśāthe ||

1.015.07a draviṇodā́ dráviṇaso grā́vahastāso adhvaré |
1.015.07c yajñéṣu devám īḷate ||

1.015.08a draviṇodā́ dadātu no vásūni yā́ni śr̥ṇviré |
1.015.08c devéṣu tā́ vanāmahe ||

1.015.09a draviṇodā́ḥ pipīṣati juhóta prá ca tiṣṭhata |
1.015.09c neṣṭrā́d r̥túbhir iṣyata ||

1.015.10a yát tvā turī́yam r̥túbhir dráviṇodo yájāmahe |
1.015.10c ádha smā no dadír bhava ||

1.015.11a áśvinā píbatam mádhu dī́dyagnī śucivratā |
1.015.11c r̥túnā yajñavāhasā ||

1.015.12a gā́rhapatyena santya r̥túnā yajñanī́r asi |
1.015.12c devā́n devayaté yaja ||


1.016.01a ā́ tvā vahantu hárayo vŕ̥ṣaṇaṁ sómapītaye |
1.016.01c índra tvā sū́racakṣasaḥ ||

1.016.02a imā́ dhānā́ ghr̥tasnúvo hárī ihópa vakṣataḥ |
1.016.02c índraṁ sukhátame ráthe ||

1.016.03a índram prātár havāmaha índram prayaty àdhvaré |
1.016.03c índraṁ sómasya pītáye ||

1.016.04a úpa naḥ sutám ā́ gahi háribhir indra keśíbhiḥ |
1.016.04c suté hí tvā hávāmahe ||

1.016.05a sémáṁ naḥ stómam ā́ gahy úpedáṁ sávanaṁ sutám |
1.016.05c gauró ná tr̥ṣitáḥ piba ||

1.016.06a imé sómāsa índavaḥ sutā́so ádhi barhíṣi |
1.016.06c tā́m̐ indra sáhase piba ||

1.016.07a ayáṁ te stómo agriyó hr̥dispŕ̥g astu śáṁtamaḥ |
1.016.07c áthā sómaṁ sutám piba ||

1.016.08a víśvam ít sávanaṁ sutám índro mádāya gacchati |
1.016.08c vr̥trahā́ sómapītaye ||

1.016.09a sémáṁ naḥ kā́mam ā́ pr̥ṇa góbhir áśvaiḥ śatakrato |
1.016.09c stávāma tvā svādhyàḥ ||


1.017.01a índrāváruṇayor aháṁ samrā́jor áva ā́ vr̥ṇe |
1.017.01c tā́ no mr̥ḷāta īdŕ̥śe ||

1.017.02a gántārā hí sthó 'vase hávaṁ víprasya mā́vataḥ |
1.017.02c dhartā́rā carṣaṇīnā́m ||

1.017.03a anukāmáṁ tarpayethām índrāvaruṇa rāyá ā́ |
1.017.03c tā́ vāṁ nédiṣṭham īmahe ||

1.017.04a yuvā́ku hí śácīnāṁ yuvā́ku sumatīnā́m |
1.017.04c bhūyā́ma vājadā́vnām ||

1.017.05a índraḥ sahasradā́vnāṁ váruṇaḥ śáṁsyānām |
1.017.05c krátur bhavaty ukthyàḥ ||

1.017.06a táyor íd ávasā vayáṁ sanéma ní ca dhīmahi |
1.017.06c syā́d utá prarécanam ||

1.017.07a índrāvaruṇa vām aháṁ huvé citrā́ya rā́dhase |
1.017.07c asmā́n sú jigyúṣas kr̥tam ||

1.017.08a índrāvaruṇa nū́ nú vāṁ síṣāsantīṣu dhīṣv ā́ |
1.017.08c asmábhyaṁ śárma yacchatam ||

1.017.09a prá vām aśnotu suṣṭutír índrāvaruṇa yā́ṁ huvé |
1.017.09c yā́m r̥dhā́the sadhástutim ||


1.018.01a somā́naṁ sváraṇaṁ kr̥ṇuhí brahmaṇas pate |
1.018.01c kakṣī́vantaṁ yá auśijáḥ ||

1.018.02a yó revā́n yó amīvahā́ vasuvít puṣṭivárdhanaḥ |
1.018.02c sá naḥ siṣaktu yás turáḥ ||

1.018.03a mā́ naḥ śáṁso áraruṣo dhūrtíḥ práṇaṅ mártyasya |
1.018.03c rákṣā ṇo brahmaṇas pate ||

1.018.04a sá ghā vīró ná riṣyati yám índro bráhmaṇas pátiḥ |
1.018.04c sómo hinóti mártyam ||

1.018.05a tváṁ tám brahmaṇas pate sóma índraś ca mártyam |
1.018.05c dákṣiṇā pātv áṁhasaḥ ||

1.018.06a sádasas pátim ádbhutam priyám índrasya kā́myam |
1.018.06c saním medhā́m ayāsiṣam ||

1.018.07a yásmād r̥té ná sídhyati yajñó vipaścítaś caná |
1.018.07c sá dhīnā́ṁ yógam invati ||

1.018.08a ā́d r̥dhnoti havíṣkr̥tim prā́ñcaṁ kr̥ṇoty adhvarám |
1.018.08c hótrā devéṣu gacchati ||

1.018.09a nárāśáṁsaṁ sudhŕ̥ṣṭamam ápaśyaṁ sapráthastamam |
1.018.09c divó ná sádmamakhasam ||


1.019.01a práti tyáṁ cā́rum adhvaráṁ gopīthā́ya prá hūyase |
1.019.01c marúdbhir agna ā́ gahi ||

1.019.02a nahí devó ná mártyo mahás táva krátum paráḥ |
1.019.02c marúdbhir agna ā́ gahi ||

1.019.03a yé mahó rájaso vidúr víśve devā́so adrúhaḥ |
1.019.03c marúdbhir agna ā́ gahi ||

1.019.04a yá ugrā́ arkám ānr̥cúr ánādhr̥ṣṭāsa ójasā |
1.019.04c marúdbhir agna ā́ gahi ||

1.019.05a yé śubhrā́ ghorávarpasaḥ sukṣatrā́so riśā́dasaḥ |
1.019.05c marúdbhir agna ā́ gahi ||

1.019.06a yé nā́kasyā́dhi rocané diví devā́sa ā́sate |
1.019.06c marúdbhir agna ā́ gahi ||

1.019.07a yá īṅkháyanti párvatān tiráḥ samudrám arṇavám |
1.019.07c marúdbhir agna ā́ gahi ||

1.019.08a ā́ yé tanvánti raśmíbhis tiráḥ samudrám ójasā |
1.019.08c marúdbhir agna ā́ gahi ||

1.019.09a abhí tvā pūrvápītaye sr̥jā́mi somyám mádhu |
1.019.09c marúdbhir agna ā́ gahi ||


1.020.01a ayáṁ devā́ya jánmane stómo víprebhir āsayā́ |
1.020.01c ákāri ratnadhā́tamaḥ ||

1.020.02a yá índrāya vacoyújā tatakṣúr mánasā hárī |
1.020.02c śámībhir yajñám āśata ||

1.020.03a tákṣan nā́satyābhyām párijmānaṁ sukháṁ rátham |
1.020.03c tákṣan dhenúṁ sabardúghām ||

1.020.04a yúvānā pitárā púnaḥ satyámantrā r̥jūyávaḥ |
1.020.04c r̥bhávo viṣṭy àkrata ||

1.020.05a sáṁ vo mádāso agmaténdreṇa ca marútvatā |
1.020.05c ādityébhiś ca rā́jabhiḥ ||

1.020.06a utá tyáṁ camasáṁ návaṁ tváṣṭur devásya níṣkr̥tam |
1.020.06c ákarta catúraḥ púnaḥ ||

1.020.07a té no rátnāni dhattana trír ā́ sā́ptāni sunvaté |
1.020.07c ékam-ekaṁ suśastíbhiḥ ||

1.020.08a ádhārayanta váhnayó 'bhajanta sukr̥tyáyā |
1.020.08c bhāgáṁ devéṣu yajñíyam ||


1.021.01a ihéndrāgnī́ úpa hvaye táyor ít stómam uśmasi |
1.021.01c tā́ sómaṁ somapā́tamā ||

1.021.02a tā́ yajñéṣu prá śaṁsatendrāgnī́ śumbhatā naraḥ |
1.021.02c tā́ gāyatréṣu gāyata ||

1.021.03a tā́ mitrásya práśastaya indrāgnī́ tā́ havāmahe |
1.021.03c somapā́ sómapītaye ||

1.021.04a ugrā́ sántā havāmaha úpedáṁ sávanaṁ sutám |
1.021.04c indrāgnī́ éhá gacchatām ||

1.021.05a tā́ mahā́ntā sádaspátī índrāgnī rákṣa ubjatam |
1.021.05c áprajāḥ santv atríṇaḥ ||

1.021.06a téna satyéna jāgr̥tam ádhi pracetúne padé |
1.021.06c índrāgnī śárma yacchatam ||


1.022.01a prātaryújā ví bodhayāśvínāv éhá gacchatām |
1.022.01c asyá sómasya pītáye ||

1.022.02a yā́ suráthā rathī́tamobhā́ devā́ divispŕ̥śā |
1.022.02c aśvínā tā́ havāmahe ||

1.022.03a yā́ vāṁ káśā mádhumaty áśvinā sūnŕ̥tāvatī |
1.022.03c táyā yajñám mimikṣatam ||

1.022.04a nahí vām ásti dūraké yátrā ráthena gácchathaḥ |
1.022.04c áśvinā somíno gr̥hám ||

1.022.05a híraṇyapāṇim ūtáye savitā́ram úpa hvaye |
1.022.05c sá céttā devátā padám ||

1.022.06a apā́ṁ nápātam ávase savitā́ram úpa stuhi |
1.022.06c tásya vratā́ny uśmasi ||

1.022.07a vibhaktā́raṁ havāmahe vásoś citrásya rā́dhasaḥ |
1.022.07c savitā́raṁ nr̥cákṣasam ||

1.022.08a sákhāya ā́ ní ṣīdata savitā́ stómyo nú naḥ |
1.022.08c dā́tā rā́dhāṁsi śumbhati ||

1.022.09a ágne pátnīr ihā́ vaha devā́nām uśatī́r úpa |
1.022.09c tváṣṭāraṁ sómapītaye ||

1.022.10a ā́ gnā́ agna ihā́vase hótrāṁ yaviṣṭha bhā́ratīm |
1.022.10c várūtrīṁ dhiṣáṇāṁ vaha ||

1.022.11a abhí no devī́r ávasā maháḥ śármaṇā nr̥pátnīḥ |
1.022.11c ácchinnapatrāḥ sacantām ||

1.022.12a ihéndrāṇī́m úpa hvaye varuṇānī́ṁ svastáye |
1.022.12c agnā́yīṁ sómapītaye ||

1.022.13a mahī́ dyaúḥ pr̥thivī́ ca na imáṁ yajñám mimikṣatām |
1.022.13c pipr̥tā́ṁ no bhárīmabhiḥ ||

1.022.14a táyor íd ghr̥távat páyo víprā rihanti dhītíbhiḥ |
1.022.14c gandharvásya dhruvé padé ||

1.022.15a syonā́ pr̥thivi bhavānr̥kṣarā́ nivéśanī |
1.022.15c yácchā naḥ śárma sapráthaḥ ||

1.022.16a áto devā́ avantu no yáto víṣṇur vicakramé |
1.022.16c pr̥thivyā́ḥ saptá dhā́mabhiḥ ||

1.022.17a idáṁ víṣṇur ví cakrame tredhā́ ní dadhe padám |
1.022.17c sámūḷham asya pāṁsuré ||

1.022.18a trī́ṇi padā́ ví cakrame víṣṇur gopā́ ádābhyaḥ |
1.022.18c áto dhármāṇi dhāráyan ||

1.022.19a víṣṇoḥ kármāṇi paśyata yáto vratā́ni paspaśé |
1.022.19c índrasya yújyaḥ sákhā ||

1.022.20a tád víṣṇoḥ paramám padáṁ sádā paśyanti sūráyaḥ |
1.022.20c divī̀va cákṣur ā́tatam ||

1.022.21a tád víprāso vipanyávo jāgr̥vā́ṁsaḥ sám indhate |
1.022.21c víṣṇor yát paramám padám ||


1.023.01a tīvrā́ḥ sómāsa ā́ gahy āśī́rvantaḥ sutā́ imé |
1.023.01c vā́yo tā́n prásthitān piba ||

1.023.02a ubhā́ devā́ divispŕ̥śendravāyū́ havāmahe |
1.023.02c asyá sómasya pītáye ||

1.023.03a indravāyū́ manojúvā víprā havanta ūtáye |
1.023.03c sahasrākṣā́ dhiyás pátī ||

1.023.04a mitráṁ vayáṁ havāmahe váruṇaṁ sómapītaye |
1.023.04c jajñānā́ pūtádakṣasā ||

1.023.05a r̥téna yā́v r̥tāvŕ̥dhāv r̥tásya jyótiṣas pátī |
1.023.05c tā́ mitrā́váruṇā huve ||

1.023.06a váruṇaḥ prāvitā́ bhuvan mitró víśvābhir ūtíbhiḥ |
1.023.06c káratāṁ naḥ surā́dhasaḥ ||

1.023.07a marútvantaṁ havāmaha índram ā́ sómapītaye |
1.023.07c sajū́r gaṇéna tr̥mpatu ||

1.023.08a índrajyeṣṭhā márudgaṇā dévāsaḥ pū́ṣarātayaḥ |
1.023.08c víśve máma śrutā hávam ||

1.023.09a hatá vr̥tráṁ sudānava índreṇa sáhasā yujā́ |
1.023.09c mā́ no duḥśáṁsa īśata ||

1.023.10a víśvān devā́n havāmahe marútaḥ sómapītaye |
1.023.10c ugrā́ hí pŕ̥śnimātaraḥ ||

1.023.11a jáyatām iva tanyatúr marútām eti dhr̥ṣṇuyā́ |
1.023.11c yác chúbhaṁ yāthánā naraḥ ||

1.023.12a haskārā́d vidyútas páry áto jātā́ avantu naḥ |
1.023.12c marúto mr̥ḷayantu naḥ ||

1.023.13a ā́ pūṣañ citrábarhiṣam ā́ghr̥ṇe dharúṇaṁ diváḥ |
1.023.13c ā́jā naṣṭáṁ yáthā paśúm ||

1.023.14a pūṣā́ rā́jānam ā́ghr̥ṇir ápagūḷhaṁ gúhā hitám |
1.023.14c ávindac citrábarhiṣam ||

1.023.15a utó sá máhyam índubhiḥ ṣáḍ yuktā́m̐ anuséṣidhat |
1.023.15c góbhir yávaṁ ná carkr̥ṣat ||

1.023.16a ambáyo yanty ádhvabhir jāmáyo adhvarīyatā́m |
1.023.16c pr̥ñcatī́r mádhunā páyaḥ ||

1.023.17a amū́r yā́ úpa sū́rye yā́bhir vā sū́ryaḥ sahá |
1.023.17c tā́ no hinvantv adhvarám ||

1.023.18a apó devī́r úpa hvaye yátra gā́vaḥ píbanti naḥ |
1.023.18c síndhubhyaḥ kártvaṁ havíḥ ||

1.023.19a apsv àntár amŕ̥tam apsú bheṣajám apā́m utá práśastaye |
1.023.19c dévā bhávata vājínaḥ ||

1.023.20a apsú me sómo abravīd antár víśvāni bheṣajā́ |
1.023.20c agníṁ ca viśváśambhuvam ā́paś ca viśvábheṣajīḥ ||

1.023.21a ā́paḥ pr̥ṇītá bheṣajáṁ várūthaṁ tanvè máma |
1.023.21c jyók ca sū́ryaṁ dr̥śé ||

1.023.22a idám āpaḥ prá vahata yát kíṁ ca duritám máyi |
1.023.22c yád vāhám abhidudróha yád vā śepá utā́nr̥tam ||

1.023.23a ā́po adyā́nv acāriṣaṁ rásena sám agasmahi |
1.023.23c páyasvān agna ā́ gahi tám mā sáṁ sr̥ja várcasā ||

1.023.24a sám māgne várcasā sr̥ja sám prajáyā sám ā́yuṣā |
1.023.24c vidyúr me asya devā́ índro vidyāt sahá ŕ̥ṣibhiḥ ||


1.024.01a kásya nūnáṁ katamásyāmŕ̥tānām mánāmahe cā́ru devásya nā́ma |
1.024.01c kó no mahyā́ áditaye púnar dāt pitáraṁ ca dr̥śéyam mātáraṁ ca ||

1.024.02a agnér vayám prathamásyāmŕ̥tānām mánāmahe cā́ru devásya nā́ma |
1.024.02c sá no mahyā́ áditaye púnar dāt pitáraṁ ca dr̥śéyam mātáraṁ ca ||

1.024.03a abhí tvā deva savitar ī́śānaṁ vā́ryāṇām |
1.024.03c sádāvan bhāgám īmahe ||

1.024.04a yáś cid dhí ta itthā́ bhágaḥ śaśamānáḥ purā́ nidáḥ |
1.024.04c adveṣó hástayor dadhé ||

1.024.05a bhágabhaktasya te vayám úd aśema távā́vasā |
1.024.05c mūrdhā́naṁ rāyá ārábhe ||

1.024.06a nahí te kṣatráṁ ná sáho ná manyúṁ váyaś canā́mī́ patáyanta āpúḥ |
1.024.06c némā́ ā́po animiṣáṁ cárantīr ná yé vā́tasya praminánty ábhvam ||

1.024.07a abudhné rā́jā váruṇo vánasyordhváṁ stū́paṁ dadate pūtádakṣaḥ |
1.024.07c nīcī́nāḥ sthur upári budhná eṣām asmé antár níhitāḥ ketávaḥ syuḥ ||

1.024.08a urúṁ hí rā́jā váruṇaś cakā́ra sū́ryāya pánthām ánvetavā́ u |
1.024.08c apáde pā́dā prátidhātave 'kar utā́pavaktā́ hr̥dayāvídhaś cit ||

1.024.09a śatáṁ te rājan bhiṣájaḥ sahásram urvī́ gabhīrā́ sumatíṣ ṭe astu |
1.024.09c bā́dhasva dūré nírr̥tim parācaíḥ kr̥táṁ cid énaḥ prá mumugdhy asmát ||

1.024.10a amī́ yá ŕ̥kṣā níhitāsa uccā́ náktaṁ dádr̥śre kúha cid díveyuḥ |
1.024.10c ádabdhāni váruṇasya vratā́ni vicā́kaśac candrámā náktam eti ||

1.024.11a tát tvā yāmi bráhmaṇā vándamānas tád ā́ śāste yájamāno havírbhiḥ |
1.024.11c áheḷamāno varuṇehá bodhy úruśaṁsa mā́ na ā́yuḥ prá moṣīḥ ||

1.024.12a tád ín náktaṁ tád dívā máhyam āhus tád ayáṁ kéto hr̥dá ā́ ví caṣṭe |
1.024.12c śúnaḥśépo yám áhvad gr̥bhītáḥ só asmā́n rā́jā váruṇo mumoktu ||

1.024.13a śúnaḥśépo hy áhvad gr̥bhītás triṣv ā̀dityáṁ drupadéṣu baddháḥ |
1.024.13c ávainaṁ rā́jā váruṇaḥ sasr̥jyād vidvā́m̐ ádabdho ví mumoktu pā́śān ||

1.024.14a áva te héḷo varuṇa námobhir áva yajñébhir īmahe havírbhiḥ |
1.024.14c kṣáyann asmábhyam asura pracetā rā́jann énāṁsi śiśrathaḥ kr̥tā́ni ||

1.024.15a úd uttamáṁ varuṇa pā́śam asmád ávādhamáṁ ví madhyamáṁ śrathāya |
1.024.15c áthā vayám āditya vraté távā́nāgaso áditaye syāma ||


1.025.01a yác cid dhí te víśo yathā prá deva varuṇa vratám |
1.025.01c minīmási dyávi-dyavi ||

1.025.02a mā́ no vadhā́ya hatnáve jihīḷānásya rīradhaḥ |
1.025.02c mā́ hr̥ṇānásya manyáve ||

1.025.03a ví mr̥ḷīkā́ya te máno rathī́r áśvaṁ ná sáṁditam |
1.025.03c gīrbhír varuṇa sīmahi ||

1.025.04a párā hí me vímanyavaḥ pátanti vásyaïṣṭaye |
1.025.04c váyo ná vasatī́r úpa ||

1.025.05a kadā́ kṣatraśríyaṁ náram ā́ váruṇaṁ karāmahe |
1.025.05c mr̥ḷīkā́yorucákṣasam ||

1.025.06a tád ít samānám āśāte vénantā ná prá yucchataḥ |
1.025.06c dhr̥távratāya dāśúṣe ||

1.025.07a védā yó vīnā́m padám antárikṣeṇa pátatām |
1.025.07c véda nāváḥ samudríyaḥ ||

1.025.08a véda māsó dhr̥távrato dvā́daśa prajā́vataḥ |
1.025.08c védā yá upajā́yate ||

1.025.09a véda vā́tasya vartaním urór r̥ṣvásya br̥hatáḥ |
1.025.09c védā yé adhyā́sate ||

1.025.10a ní ṣasāda dhr̥távrato váruṇaḥ pastyā̀sv ā́ |
1.025.10c sā́mrājyāya sukrátuḥ ||

1.025.11a áto víśvāny ádbhutā cikitvā́m̐ abhí paśyati |
1.025.11c kr̥tā́ni yā́ ca kártvā ||

1.025.12a sá no viśvā́hā sukrátur ādityáḥ supáthā karat |
1.025.12c prá ṇa ā́yūṁṣi tāriṣat ||

1.025.13a bíbhrad drāpíṁ hiraṇyáyaṁ váruṇo vasta nirṇíjam |
1.025.13c pári spáśo ní ṣedire ||

1.025.14a ná yáṁ dípsanti dipsávo ná drúhvāṇo jánānām |
1.025.14c ná devám abhímātayaḥ ||

1.025.15a utá yó mā́nuṣeṣv ā́ yáśaś cakré ásāmy ā́ |
1.025.15c asmā́kam udáreṣv ā́ ||

1.025.16a párā me yanti dhītáyo gā́vo ná gávyūtīr ánu |
1.025.16c icchántīr urucákṣasam ||

1.025.17a sáṁ nú vocāvahai púnar yáto me mádhv ā́bhr̥tam |
1.025.17c hóteva kṣádase priyám ||

1.025.18a dárśaṁ nú viśvádarśataṁ dárśaṁ rátham ádhi kṣámi |
1.025.18c etā́ juṣata me gíraḥ ||

1.025.19a imám me varuṇa śrudhī hávam adyā́ ca mr̥ḷaya |
1.025.19c tvā́m avasyúr ā́ cake ||

1.025.20a tváṁ víśvasya medhira diváś ca gmáś ca rājasi |
1.025.20c sá yā́mani práti śrudhi ||

1.025.21a úd uttamám mumugdhi no ví pā́śam madhyamáṁ cr̥ta |
1.025.21c ávādhamā́ni jīváse ||


1.026.01a vásiṣvā hí miyedhya vástrāṇy ūrjām pate |
1.026.01c sémáṁ no adhvaráṁ yaja ||

1.026.02a ní no hótā váreṇyaḥ sádā yaviṣṭha mánmabhiḥ |
1.026.02c ágne divítmatā vácaḥ ||

1.026.03a ā́ hí ṣmā sūnáve pitā́pír yájaty āpáye |
1.026.03c sákhā sákhye váreṇyaḥ ||

1.026.04a ā́ no barhī́ riśā́daso váruṇo mitró aryamā́ |
1.026.04c sī́dantu mánuṣo yathā ||

1.026.05a pū́rvya hotar asyá no mándasva sakhyásya ca |
1.026.05c imā́ u ṣú śrudhī gíraḥ ||

1.026.06a yác cid dhí śáśvatā tánā deváṁ-devaṁ yájāmahe |
1.026.06c tvé íd dhūyate havíḥ ||

1.026.07a priyó no astu viśpátir hótā mandró váreṇyaḥ |
1.026.07c priyā́ḥ svagnáyo vayám ||

1.026.08a svagnáyo hí vā́ryaṁ devā́so dadhiré ca naḥ |
1.026.08c svagnáyo manāmahe ||

1.026.09a áthā na ubháyeṣām ámr̥ta mártyānām |
1.026.09c mitháḥ santu práśastayaḥ ||

1.026.10a víśvebhir agne agníbhir imáṁ yajñám idáṁ vácaḥ |
1.026.10c cáno dhāḥ sahaso yaho ||


1.027.01a áśvaṁ ná tvā vā́ravantaṁ vandádhyā agníṁ námobhiḥ |
1.027.01c samrā́jantam adhvarā́ṇām ||

1.027.02a sá ghā naḥ sūnúḥ śávasā pr̥thúpragāmā suśévaḥ |
1.027.02c mīḍhvā́m̐ asmā́kam babhūyāt ||

1.027.03a sá no dūrā́c cāsā́c ca ní mártyād aghāyóḥ |
1.027.03c pāhí sádam íd viśvā́yuḥ ||

1.027.04a imám ū ṣú tvám asmā́kaṁ saníṁ gāyatráṁ návyāṁsam |
1.027.04c ágne devéṣu prá vocaḥ ||

1.027.05a ā́ no bhaja paraméṣv ā́ vā́jeṣu madhyaméṣu |
1.027.05c śíkṣā vásvo ántamasya ||

1.027.06a vibhaktā́si citrabhāno síndhor ūrmā́ upāká ā́ |
1.027.06c sadyó dāśúṣe kṣarasi ||

1.027.07a yám agne pr̥tsú mártyam ávā vā́jeṣu yáṁ junā́ḥ |
1.027.07c sá yántā śáśvatīr íṣaḥ ||

1.027.08a nákir asya sahantya paryetā́ káyasya cit |
1.027.08c vā́jo asti śravā́yyaḥ ||

1.027.09a sá vā́jaṁ viśvácarṣaṇir árvadbhir astu tárutā |
1.027.09c víprebhir astu sánitā ||

1.027.10a járābodha tád viviḍḍhi viśé-viśe yajñíyāya |
1.027.10c stómaṁ rudrā́ya dŕ̥śīkam ||

1.027.11a sá no mahā́m̐ animānó dhūmáketuḥ puruścandráḥ |
1.027.11c dhiyé vā́jāya hinvatu ||

1.027.12a sá revā́m̐ iva viśpátir daívyaḥ ketúḥ śr̥ṇotu naḥ |
1.027.12c ukthaír agnír br̥hádbhānuḥ ||

1.027.13a námo mahádbhyo námo arbhakébhyo námo yúvabhyo náma āśinébhyaḥ |
1.027.13c yájāma devā́n yádi śaknávāma mā́ jyā́yasaḥ śáṁsam ā́ vr̥kṣi devāḥ ||


1.028.01a yátra grā́vā pr̥thúbudhna ūrdhvó bhávati sótave |
1.028.01c ulū́khalasutānām ávéd v indra jalgulaḥ ||

1.028.02a yátra dvā́v iva jaghánādhiṣavaṇyā̀ kr̥tā́ |
1.028.02c ulū́khalasutānām ávéd v indra jalgulaḥ ||

1.028.03a yátra nā́ry apacyavám upacyaváṁ ca śíkṣate |
1.028.03c ulū́khalasutānām ávéd v indra jalgulaḥ ||

1.028.04a yátra mánthāṁ vibadhnáte raśmī́n yámitavā́ iva |
1.028.04c ulū́khalasutānām ávéd v indra jalgulaḥ ||

1.028.05a yác cid dhí tváṁ gr̥hé-gr̥ha úlūkhalaka yujyáse |
1.028.05c ihá dyumáttamaṁ vada jáyatām iva dundubhíḥ ||

1.028.06a utá sma te vanaspate vā́to ví vāty ágram ít |
1.028.06c átho índrāya pā́tave sunú sómam ulūkhala ||

1.028.07a āyajī́ vājasā́tamā tā́ hy ùccā́ vijarbhr̥táḥ |
1.028.07c hárī ivā́ndhāṁsi bápsatā ||

1.028.08a tā́ no adyá vanaspatī r̥ṣvā́v r̥ṣvébhiḥ sotŕ̥bhiḥ |
1.028.08c índrāya mádhumat sutam ||

1.028.09a úc chiṣṭáṁ camvòr bhara sómam pavítra ā́ sr̥ja |
1.028.09c ní dhehi gór ádhi tvací ||


1.029.01a yác cid dhí satya somapā anāśastā́ iva smási |
1.029.01c ā́ tū́ na indra śaṁsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ||

1.029.02a śíprin vājānām pate śácīvas táva daṁsánā |
1.029.02c ā́ tū́ na indra śaṁsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ||

1.029.03a ní ṣvāpayā mithūdŕ̥śā sastā́m ábudhyamāne |
1.029.03c ā́ tū́ na indra śaṁsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ||

1.029.04a sasántu tyā́ árātayo bódhantu śūra rātáyaḥ |
1.029.04c ā́ tū́ na indra śaṁsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ||

1.029.05a sám indra gardabhám mr̥ṇa nuvántam pāpáyāmuyā́ |
1.029.05c ā́ tū́ na indra śaṁsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ||

1.029.06a pátāti kuṇḍr̥ṇā́cyā dūráṁ vā́to vánād ádhi |
1.029.06c ā́ tū́ na indra śaṁsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ||

1.029.07a sárvam parikrośáṁ jahi jambháyā kr̥kadāśvàm |
1.029.07c ā́ tū́ na indra śaṁsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ||


1.030.01a ā́ va índraṁ kríviṁ yathā vājayántaḥ śatákratum |
1.030.01c máṁhiṣṭhaṁ siñca índubhiḥ ||

1.030.02a śatáṁ vā yáḥ śúcīnāṁ sahásraṁ vā sámāśirām |
1.030.02c éd u nimnáṁ ná rīyate ||

1.030.03a sáṁ yán mádāya śuṣmíṇa enā́ hy àsyodáre |
1.030.03c samudró ná vyáco dadhé ||

1.030.04a ayám u te sám atasi kapóta iva garbhadhím |
1.030.04c vácas tác cin na ohase ||

1.030.05a stotráṁ rādhānām pate gírvāho vīra yásya te |
1.030.05c víbhūtir astu sūnŕ̥tā ||

1.030.06a ūrdhvás tiṣṭhā na ūtáye 'smín vā́je śatakrato |
1.030.06c sám anyéṣu bravāvahai ||

1.030.07a yóge-yoge tavástaraṁ vā́je-vāje havāmahe |
1.030.07c sákhāya índram ūtáye ||

1.030.08a ā́ ghā gamad yádi śrávat sahasríṇībhir ūtíbhiḥ |
1.030.08c vā́jebhir úpa no hávam ||

1.030.09a ánu pratnásyaúkaso huvé tuvipratíṁ náram |
1.030.09c yáṁ te pū́rvam pitā́ huvé ||

1.030.10a táṁ tvā vayáṁ viśvavārā́ śāsmahe puruhūta |
1.030.10c sákhe vaso jaritŕ̥bhyaḥ ||

1.030.11a asmā́kaṁ śipríṇīnāṁ sómapāḥ somapā́vnām |
1.030.11c sákhe vajrin sákhīnām ||

1.030.12a táthā tád astu somapāḥ sákhe vajrin táthā kr̥ṇu |
1.030.12c yáthā ta uśmásīṣṭáye ||

1.030.13a revátīr naḥ sadhamā́da índre santu tuvívājāḥ |
1.030.13c kṣumánto yā́bhir mádema ||

1.030.14a ā́ gha tvā́vān tmánāptáḥ stotŕ̥bhyo dhr̥ṣṇav iyānáḥ |
1.030.14c r̥ṇór ákṣaṁ ná cakryòḥ ||

1.030.15a ā́ yád dúvaḥ śatakratav ā́ kā́maṁ jaritr̥̄ṇā́m |
1.030.15c r̥ṇór ákṣaṁ ná śácībhiḥ ||

1.030.16a śáśvad índraḥ pópruthadbhir jigāya nā́nadadbhiḥ śā́śvasadbhir dhánāni |
1.030.16c sá no hiraṇyaratháṁ daṁsánāvān sá naḥ sanitā́ sanáye sá no 'dāt ||

1.030.17a ā́śvināv áśvāvatyeṣā́ yātaṁ śávīrayā |
1.030.17c gómad dasrā híraṇyavat ||

1.030.18a samānáyojano hí vāṁ rátho dasrāv ámartyaḥ |
1.030.18c samudré aśvinéyate ||

1.030.19a ny àghnyásya mūrdháni cakráṁ ráthasya yemathuḥ |
1.030.19c pári dyā́m anyád īyate ||

1.030.20a kás ta uṣaḥ kadhapriye bhujé márto amartye |
1.030.20c káṁ nakṣase vibhāvari ||

1.030.21a vayáṁ hí te ámanmahy ā́ntād ā́ parākā́t |
1.030.21c áśve ná citre aruṣi ||

1.030.22a tváṁ tyébhir ā́ gahi vā́jebhir duhitar divaḥ |
1.030.22c asmé rayíṁ ní dhāraya ||


1.031.01a tvám agne prathamó áṅgirā ŕ̥ṣir devó devā́nām abhavaḥ śiváḥ sákhā |
1.031.01c táva vraté kaváyo vidmanā́pasó 'jāyanta marúto bhrā́jadr̥ṣṭayaḥ ||

1.031.02a tvám agne prathamó áṅgirastamaḥ kavír devā́nām pári bhūṣasi vratám |
1.031.02c vibhúr víśvasmai bhúvanāya médhiro dvimātā́ śayúḥ katidhā́ cid āyáve ||

1.031.03a tvám agne prathamó mātaríśvana āvír bhava sukratūyā́ vivásvate |
1.031.03c árejetāṁ ródasī hotr̥vū́ryé 'saghnor bhārám áyajo mahó vaso ||

1.031.04a tvám agne mánave dyā́m avāśayaḥ purūrávase sukŕ̥te sukŕ̥ttaraḥ |
1.031.04c śvātréṇa yát pitrór múcyase páry ā́ tvā pū́rvam anayann ā́param púnaḥ ||

1.031.05a tvám agne vr̥ṣabháḥ puṣṭivárdhana údyatasruce bhavasi śravā́yyaḥ |
1.031.05c yá ā́hutim pári védā váṣaṭkr̥tim ékāyur ágre víśa āvívāsasi ||

1.031.06a tvám agne vr̥jinávartaniṁ náraṁ sákman piparṣi vidáthe vicarṣaṇe |
1.031.06c yáḥ śū́rasātā páritakmye dháne dabhrébhiś cit sámr̥tā háṁsi bhū́yasaḥ ||

1.031.07a tváṁ tám agne amr̥tatvá uttamé mártaṁ dadhāsi śrávase divé-dive |
1.031.07c yás tātr̥ṣāṇá ubháyāya jánmane máyaḥ kr̥ṇóṣi práya ā́ ca sūráye ||

1.031.08a tváṁ no agne sanáye dhánānāṁ yaśásaṁ kārúṁ kr̥ṇuhi stávānaḥ |
1.031.08c r̥dhyā́ma kármāpásā návena devaír dyāvāpr̥thivī prā́vataṁ naḥ ||

1.031.09a tváṁ no agne pitrór upástha ā́ devó devéṣv anavadya jā́gr̥viḥ |
1.031.09c tanūkŕ̥d bodhi prámatiś ca kāráve tváṁ kalyāṇa vásu víśvam ópiṣe ||

1.031.10a tvám agne prámatis tvám pitā́si nas tváṁ vayaskŕ̥t táva jāmáyo vayám |
1.031.10c sáṁ tvā rā́yaḥ śatínaḥ sáṁ sahasríṇaḥ suvī́raṁ yanti vratapā́m adābhya ||

1.031.11a tvā́m agne prathamám āyúm āyáve devā́ akr̥ṇvan náhuṣasya viśpátim |
1.031.11c íḷām akr̥ṇvan mánuṣasya śā́sanīm pitúr yát putró mámakasya jā́yate ||

1.031.12a tváṁ no agne táva deva pāyúbhir maghóno rakṣa tanvàś ca vandya |
1.031.12c trātā́ tokásya tánaye gávām asy ánimeṣaṁ rákṣamāṇas táva vraté ||

1.031.13a tvám agne yájyave pāyúr ántaro 'niṣaṅgā́ya caturakṣá idhyase |
1.031.13c yó rātáhavyo 'vr̥kā́ya dhā́yase kīréś cin mántram mánasā vanóṣi tám ||

1.031.14a tvám agna uruśáṁsāya vāgháte spārháṁ yád rékṇaḥ paramáṁ vanóṣi tát |
1.031.14c ādhrásya cit prámatir ucyase pitā́ prá pā́kaṁ śā́ssi prá díśo vidúṣṭaraḥ ||

1.031.15a tvám agne práyatadakṣiṇaṁ náraṁ vármeva syūtám pári pāsi viśvátaḥ |
1.031.15c svādukṣádmā yó vasataú syonakŕ̥j jīvayājáṁ yájate sópamā́ diváḥ ||

1.031.16a imā́m agne śaráṇim mīmr̥ṣo na imám ádhvānaṁ yám ágāma dūrā́t |
1.031.16c āpíḥ pitā́ prámatiḥ somyā́nām bhŕ̥mir asy r̥ṣikŕ̥n mártyānām ||

1.031.17a manuṣvád agne aṅgirasvád aṅgiro yayātivát sádane pūrvavác chuce |
1.031.17c áccha yāhy ā́ vahā daívyaṁ jánam ā́ sādaya barhíṣi yákṣi ca priyám ||

1.031.18a eténāgne bráhmaṇā vāvr̥dhasva śáktī vā yát te cakr̥mā́ vidā́ vā |
1.031.18c utá prá ṇeṣy abhí vásyo asmā́n sáṁ naḥ sr̥ja sumatyā́ vā́javatyā ||


1.032.01a índrasya nú vīryā̀ṇi prá vocaṁ yā́ni cakā́ra prathamā́ni vajrī́ |
1.032.01c áhann áhim ánv apás tatarda prá vakṣáṇā abhinat párvatānām ||

1.032.02a áhann áhim párvate śiśriyāṇáṁ tváṣṭāsmai vájraṁ svaryàṁ tatakṣa |
1.032.02c vāśrā́ iva dhenávaḥ syándamānā áñjaḥ samudrám áva jagmur ā́paḥ ||

1.032.03a vr̥ṣāyámāṇo 'vr̥ṇīta sómaṁ tríkadrukeṣv apibat sutásya |
1.032.03c ā́ sā́yakam maghávādatta vájram áhann enam prathamajā́m áhīnām ||

1.032.04a yád indrā́han prathamajā́m áhīnām ā́n māyínām ámināḥ prótá māyā́ḥ |
1.032.04c ā́t sū́ryaṁ janáyan dyā́m uṣā́saṁ tādī́tnā śátruṁ ná kílā vivitse ||

1.032.05a áhan vr̥tráṁ vr̥tratáraṁ vyàṁsam índro vájreṇa mahatā́ vadhéna |
1.032.05c skándhāṁsīva kúliśenā vívr̥kṇā́hiḥ śayata upapŕ̥k pr̥thivyā́ḥ ||

1.032.06a ayoddhéva durmáda ā́ hí juhvé mahāvīráṁ tuvibādhám r̥jīṣám |
1.032.06c nā́tārīd asya sámr̥tiṁ vadhā́nāṁ sáṁ rujā́nāḥ pipiṣa índraśatruḥ ||

1.032.07a apā́d ahastó apr̥tanyad índram ā́sya vájram ádhi sā́nau jaghāna |
1.032.07c vŕ̥ṣṇo vádhriḥ pratimā́nam búbhūṣan purutrā́ vr̥tró aśayad vyàstaḥ ||

1.032.08a nadáṁ ná bhinnám amuyā́ śáyānam máno rúhāṇā áti yanty ā́paḥ |
1.032.08c yā́ś cid vr̥tró mahinā́ paryátiṣṭhat tā́sām áhiḥ patsutaḥśī́r babhūva ||

1.032.09a nīcā́vayā abhavad vr̥tráputréndro asyā áva vádhar jabhāra |
1.032.09c úttarā sū́r ádharaḥ putrá āsīd dā́nuḥ śaye sahávatsā ná dhenúḥ ||

1.032.10a átiṣṭhantīnām aniveśanā́nāṁ kā́ṣṭhānām mádhye níhitaṁ śárīram |
1.032.10c vr̥trásya niṇyáṁ ví caranty ā́po dīrgháṁ táma ā́śayad índraśatruḥ ||

1.032.11a dāsápatnīr áhigopā atiṣṭhan níruddhā ā́paḥ paṇíneva gā́vaḥ |
1.032.11c apā́m bílam ápihitaṁ yád ā́sīd vr̥tráṁ jaghanvā́m̐ ápa tád vavāra ||

1.032.12a áśvyo vā́ro abhavas tád indra sr̥ké yát tvā pratyáhan devá ékaḥ |
1.032.12c ájayo gā́ ájayaḥ śūra sómam ávāsr̥jaḥ sártave saptá síndhūn ||

1.032.13a nā́smai vidyún ná tanyatúḥ siṣedha ná yā́m míham ákirad dhrādúniṁ ca |
1.032.13c índraś ca yád yuyudhā́te áhiś cotā́parī́bhyo maghávā ví jigye ||

1.032.14a áher yātā́raṁ kám apaśya indra hr̥dí yát te jaghnúṣo bhī́r ágacchat |
1.032.14c náva ca yán navatíṁ ca srávantīḥ śyenó ná bhītó átaro rájāṁsi ||

1.032.15a índro yātó 'vasitasya rā́jā śámasya ca śr̥ṅgíṇo vájrabāhuḥ |
1.032.15c séd u rā́jā kṣayati carṣaṇīnā́m arā́n ná nemíḥ pári tā́ babhūva ||


1.033.01a étā́yāmópa gavyánta índram asmā́kaṁ sú prámatiṁ vāvr̥dhāti |
1.033.01c anāmr̥ṇáḥ kuvíd ā́d asyá rāyó gávāṁ kétam páram āvárjate naḥ ||

1.033.02a úpéd aháṁ dhanadā́m ápratītaṁ júṣṭāṁ ná śyenó vasatím patāmi |
1.033.02c índraṁ namasyánn upamébhir arkaír yáḥ stotŕ̥bhyo hávyo ásti yā́man ||

1.033.03a ní sárvasena iṣudhī́m̐r asakta sám aryó gā́ ajati yásya váṣṭi |
1.033.03c coṣkūyámāṇa indra bhū́ri vāmám mā́ paṇír bhūr asmád ádhi pravr̥ddha ||

1.033.04a vádhīr hí dásyuṁ dhanínaṁ ghanénam̐ ékaś cárann upaśākébhir indra |
1.033.04c dhánor ádhi viṣuṇák té vy ā̀yann áyajvānaḥ sanakā́ḥ prétim īyuḥ ||

1.033.05a párā cic chīrṣā́ vavr̥jus tá indrā́yajvāno yájvabhiḥ spárdhamānāḥ |
1.033.05c prá yád divó harivaḥ sthātar ugra nír avratā́m̐ adhamo ródasyoḥ ||

1.033.06a áyuyutsann anavadyásya sénām áyātayanta kṣitáyo návagvāḥ |
1.033.06c vr̥ṣāyúdho ná vádhrayo níraṣṭāḥ pravádbhir índrāc citáyanta āyan ||

1.033.07a tvám etā́n rudató jákṣataś cā́yodhayo rájasa indra pāré |
1.033.07c ávādaho divá ā́ dásyum uccā́ prá sunvatáḥ stuvatáḥ śáṁsam āvaḥ ||

1.033.08a cakrāṇā́saḥ parīṇáham pr̥thivyā́ híraṇyena maṇínā śúmbhamānāḥ |
1.033.08c ná hinvānā́sas titirus tá índram pári spáśo adadhāt sū́ryeṇa ||

1.033.09a pári yád indra ródasī ubhé ábubhojīr mahinā́ viśvátaḥ sīm |
1.033.09c ámanyamānām̐ abhí mányamānair nír brahmábhir adhamo dásyum indra ||

1.033.10a ná yé diváḥ pr̥thivyā́ ántam āpúr ná māyā́bhir dhanadā́m paryábhūvan |
1.033.10c yújaṁ vájraṁ vr̥ṣabháś cakra índro nír jyótiṣā támaso gā́ adukṣat ||

1.033.11a ánu svadhā́m akṣarann ā́po asyā́vardhata mádhya ā́ nāvyā̀nām |
1.033.11c sadhrīcī́nena mánasā tám índra ójiṣṭhena hánmanāhann abhí dyū́n ||

1.033.12a ny ā̀vidhyad ilībíśasya dr̥ḷhā́ ví śr̥ṅgíṇam abhinac chúṣṇam índraḥ |
1.033.12c yā́vat táro maghavan yā́vad ójo vájreṇa śátrum avadhīḥ pr̥tanyúm ||

1.033.13a abhí sidhmó ajigād asya śátrūn ví tigména vr̥ṣabhéṇā púro 'bhet |
1.033.13c sáṁ vájreṇāsr̥jad vr̥trám índraḥ prá svā́m matím atirac chā́śadānaḥ ||

1.033.14a ā́vaḥ kútsam indra yásmiñ cākán prā́vo yúdhyantaṁ vr̥ṣabháṁ dáśadyum |
1.033.14c śaphácyuto reṇúr nakṣata dyā́m úc chvaitreyó nr̥ṣā́hyāya tasthau ||

1.033.15a ā́vaḥ śámaṁ vr̥ṣabháṁ túgryāsu kṣetrajeṣé maghavañ chvítryaṁ gā́m |
1.033.15c jyók cid átra tasthivā́ṁso akrañ chatrūyatā́m ádharā védanākaḥ ||


1.034.01a tríś cin no adyā́ bhavataṁ navedasā vibhúr vāṁ yā́ma utá rātír aśvinā |
1.034.01c yuvór hí yantráṁ himyéva vā́saso 'bhyāyaṁsényā bhavatam manīṣíbhiḥ ||

1.034.02a tráyaḥ paváyo madhuvā́hane ráthe sómasya venā́m ánu víśva íd viduḥ |
1.034.02c tráyaḥ skambhā́saḥ skabhitā́sa ārábhe trír náktaṁ yāthás trír v aśvinā dívā ||

1.034.03a samāné áhan trír avadyagohanā trír adyá yajñám mádhunā mimikṣatam |
1.034.03c trír vā́javatīr íṣo aśvinā yuváṁ doṣā́ asmábhyam uṣásaś ca pinvatam ||

1.034.04a trír vartír yātaṁ trír ánuvrate jané tríḥ suprāvyè tredhéva śikṣatam |
1.034.04c trír nāndyàṁ vahatam aśvinā yuváṁ tríḥ pŕ̥kṣo asmé akṣáreva pinvatam ||

1.034.05a trír no rayíṁ vahatam aśvinā yuváṁ trír devátātā trír utā́vataṁ dhíyaḥ |
1.034.05c tríḥ saubhagatváṁ trír utá śrávāṁsi nas triṣṭháṁ vāṁ sū́re duhitā́ ruhad rátham ||

1.034.06a trír no aśvinā divyā́ni bheṣajā́ tríḥ pā́rthivāni trír u dattam adbhyáḥ |
1.034.06c omā́naṁ śaṁyór mámakāya sūnáve tridhā́tu śárma vahataṁ śubhas patī ||

1.034.07a trír no aśvinā yajatā́ divé-dive pári tridhā́tu pr̥thivī́m aśāyatam |
1.034.07c tisró nāsatyā rathyā parāváta ātméva vā́taḥ svásarāṇi gacchatam ||

1.034.08a trír aśvinā síndhubhiḥ saptámātr̥bhis tráya āhāvā́s tredhā́ havíṣ kr̥tám |
1.034.08c tisráḥ pr̥thivī́r upári pravā́ divó nā́kaṁ rakṣethe dyúbhir aktúbhir hitám ||

1.034.09a kvà trī́ cakrā́ trivŕ̥to ráthasya kvà tráyo vandhúro yé sánīḷāḥ |
1.034.09c kadā́ yógo vājíno rā́sabhasya yéna yajñáṁ nāsatyopayātháḥ ||

1.034.10a ā́ nāsatyā gácchataṁ hūyáte havír mádhvaḥ pibatam madhupébhir āsábhiḥ |
1.034.10c yuvór hí pū́rvaṁ savitóṣáso rátham r̥tā́ya citráṁ ghr̥távantam íṣyati ||

1.034.11a ā́ nāsatyā tribhír ekādaśaír ihá devébhir yātam madhupéyam aśvinā |
1.034.11c prā́yus tā́riṣṭaṁ nī́ rápāṁsi mr̥kṣataṁ sédhataṁ dvéṣo bhávataṁ sacābhúvā ||

1.034.12a ā́ no aśvinā trivŕ̥tā ráthenārvā́ñcaṁ rayíṁ vahataṁ suvī́ram |
1.034.12c śr̥ṇvántā vām ávase johavīmi vr̥dhé ca no bhavataṁ vā́jasātau ||


1.035.01a hváyāmy agním prathamáṁ svastáye hváyāmi mitrā́váruṇāv ihā́vase |
1.035.01c hváyāmi rā́trīṁ jágato nivéśanīṁ hváyāmi deváṁ savitā́ram ūtáye ||

1.035.02a ā́ kr̥ṣṇéna rájasā vártamāno niveśáyann amŕ̥tam mártyaṁ ca |
1.035.02c hiraṇyáyena savitā́ ráthenā́ devó yāti bhúvanāni páśyan ||

1.035.03a yā́ti deváḥ pravátā yā́ty udvátā yā́ti śubhrā́bhyāṁ yajató háribhyām |
1.035.03c ā́ devó yāti savitā́ parāvátó 'pa víśvā duritā́ bā́dhamānaḥ ||

1.035.04a abhī́vr̥taṁ kŕ̥śanair viśvárūpaṁ híraṇyaśamyaṁ yajató br̥hántam |
1.035.04c ā́sthād ráthaṁ savitā́ citrábhānuḥ kr̥ṣṇā́ rájāṁsi táviṣīṁ dádhānaḥ ||

1.035.05a ví jánāñ chyāvā́ḥ śitipā́do akhyan ráthaṁ híraṇyapraügaṁ váhantaḥ |
1.035.05c śáśvad víśaḥ savitúr daívyasyopásthe víśvā bhúvanāni tasthuḥ ||

1.035.06a tisró dyā́vaḥ savitúr dvā́ upásthām̐ ékā yamásya bhúvane virāṣā́ṭ |
1.035.06c āṇíṁ ná ráthyam amŕ̥tā́dhi tasthur ihá bravītu yá u tác cíketat ||

1.035.07a ví suparṇó antárikṣāṇy akhyad gabhīrávepā ásuraḥ sunītháḥ |
1.035.07c kvèdā́nīṁ sū́ryaḥ káś ciketa katamā́ṁ dyā́ṁ raśmír asyā́ tatāna ||

1.035.08a aṣṭaú vy àkhyat kakúbhaḥ pr̥thivyā́s trī́ dhánva yójanā saptá síndhūn |
1.035.08c hiraṇyākṣáḥ savitā́ devá ā́gād dádhad rátnā dāśúṣe vā́ryāṇi ||

1.035.09a híraṇyapāṇiḥ savitā́ vícarṣaṇir ubhé dyā́vāpr̥thivī́ antár īyate |
1.035.09c ápā́mīvām bā́dhate véti sū́ryam abhí kr̥ṣṇéna rájasā dyā́m r̥ṇoti ||

1.035.10a híraṇyahasto ásuraḥ sunītháḥ sumr̥ḷīkáḥ svávām̐ yātv arvā́ṅ |
1.035.10c apasédhan rakṣáso yātudhā́nān ásthād deváḥ pratidoṣáṁ gr̥ṇānáḥ ||

1.035.11a yé te pánthāḥ savitaḥ pūrvyā́so 'reṇávaḥ súkr̥tā antárikṣe |
1.035.11c tébhir no adyá pathíbhiḥ sugébhī rákṣā ca no ádhi ca brūhi deva ||


1.036.01a prá vo yahvám purūṇā́ṁ viśā́ṁ devayatī́nām |
1.036.01c agníṁ sūktébhir vácobhir īmahe yáṁ sīm íd anyá ī́ḷate ||

1.036.02a jánāso agníṁ dadhire sahovŕ̥dhaṁ havíṣmanto vidhema te |
1.036.02c sá tváṁ no adyá sumánā ihā́vitā́ bhávā vā́jeṣu santya ||

1.036.03a prá tvā dūtáṁ vr̥ṇīmahe hótāraṁ viśvávedasam |
1.036.03c mahás te sató ví caranty arcáyo diví spr̥śanti bhānávaḥ ||

1.036.04a devā́sas tvā váruṇo mitró aryamā́ sáṁ dūtám pratnám indhate |
1.036.04c víśvaṁ só agne jayati tváyā dhánaṁ yás te dadā́śa mártyaḥ ||

1.036.05a mandró hótā gr̥hápatir ágne dūtó viśā́m asi |
1.036.05c tvé víśvā sáṁgatāni vratā́ dhruvā́ yā́ni devā́ ákr̥ṇvata ||

1.036.06a tvé íd agne subháge yaviṣṭhya víśvam ā́ hūyate havíḥ |
1.036.06c sá tváṁ no adyá sumánā utā́paráṁ yákṣi devā́n suvī́ryā ||

1.036.07a táṁ ghem itthā́ namasvína úpa svarā́jam āsate |
1.036.07c hótrābhir agním mánuṣaḥ sám indhate titirvā́ṁso áti srídhaḥ ||

1.036.08a ghnánto vr̥trám ataran ródasī apá urú kṣáyāya cakrire |
1.036.08c bhúvat káṇve vŕ̥ṣā dyumny ā́hutaḥ krándad áśvo gáviṣṭiṣu ||

1.036.09a sáṁ sīdasva mahā́m̐ asi śócasva devavī́tamaḥ |
1.036.09c ví dhūmám agne aruṣám miyedhya sr̥já praśasta darśatám ||

1.036.10a yáṁ tvā devā́so mánave dadhúr ihá yájiṣṭhaṁ havyavāhana |
1.036.10c yáṁ káṇvo médhyātithir dhanaspŕ̥taṁ yáṁ vŕ̥ṣā yám upastutáḥ ||

1.036.11a yám agním médhyātithiḥ káṇva īdhá r̥tā́d ádhi |
1.036.11c tásya préṣo dīdiyus tám imā́ ŕ̥cas tám agníṁ vardhayāmasi ||

1.036.12a rāyás pūrdhi svadhāvó 'sti hí té 'gne devéṣv ā́pyam |
1.036.12c tváṁ vā́jasya śrútyasya rājasi sá no mr̥ḷa mahā́m̐ asi ||

1.036.13a ūrdhvá ū ṣú ṇa ūtáye tíṣṭhā devó ná savitā́ |
1.036.13c ūrdhvó vā́jasya sánitā yád añjíbhir vāghádbhir vihváyāmahe ||

1.036.14a ūrdhvó naḥ pāhy áṁhaso ní ketúnā víśvaṁ sám atríṇaṁ daha |
1.036.14c kr̥dhī́ na ūrdhvā́ñ caráthāya jīváse vidā́ devéṣu no dúvaḥ ||

1.036.15a pāhí no agne rakṣásaḥ pāhí dhūrtér árāvṇaḥ |
1.036.15c pāhí rī́ṣata utá vā jíghāṁsato bŕ̥hadbhāno yáviṣṭhya ||

1.036.16a ghanéva víṣvag ví jahy árāvṇas tápurjambha yó asmadhrúk |
1.036.16c yó mártyaḥ śíśīte áty aktúbhir mā́ naḥ sá ripúr īśata ||

1.036.17a agnír vavne suvī́ryam agníḥ káṇvāya saúbhagam |
1.036.17c agníḥ prā́van mitrótá médhyātithim agníḥ sātā́ upastutám ||

1.036.18a agnínā turváśaṁ yádum parāváta ugrā́devaṁ havāmahe |
1.036.18c agnír nayan návavāstvam br̥hádrathaṁ turvī́tiṁ dásyave sáhaḥ ||

1.036.19a ní tvā́m agne mánur dadhe jyótir jánāya śáśvate |
1.036.19c dīdétha káṇva r̥tájāta ukṣitó yáṁ namasyánti kr̥ṣṭáyaḥ ||

1.036.20a tveṣā́so agnér ámavanto arcáyo bhīmā́so ná prátītaye |
1.036.20c rakṣasvínaḥ sádam íd yātumā́vato víśvaṁ sám atríṇaṁ daha ||


1.037.01a krīḷáṁ vaḥ śárdho mā́rutam anarvā́ṇaṁ ratheśúbham |
1.037.01c káṇvā abhí prá gāyata ||

1.037.02a yé pŕ̥ṣatībhir r̥ṣṭíbhiḥ sākáṁ vā́śībhir añjíbhiḥ |
1.037.02c ájāyanta svábhānavaḥ ||

1.037.03a ihéva śr̥ṇva eṣāṁ káśā hásteṣu yád vádān |
1.037.03c ní yā́mañ citrám r̥ñjate ||

1.037.04a prá vaḥ śárdhāya ghŕ̥ṣvaye tveṣádyumnāya śuṣmíṇe |
1.037.04c deváttam bráhma gāyata ||

1.037.05a prá śaṁsā góṣv ághnyaṁ krīḷáṁ yác chárdho mā́rutam |
1.037.05c jámbhe rásasya vāvr̥dhe ||

1.037.06a kó vo várṣiṣṭha ā́ naro diváś ca gmáś ca dhūtayaḥ |
1.037.06c yát sīm ántaṁ ná dhūnuthá ||

1.037.07a ní vo yā́māya mā́nuṣo dadhrá ugrā́ya manyáve |
1.037.07c jíhīta párvato giríḥ ||

1.037.08a yéṣām ájmeṣu pr̥thivī́ jujurvā́m̐ iva viśpátiḥ |
1.037.08c bhiyā́ yā́meṣu réjate ||

1.037.09a sthiráṁ hí jā́nam eṣāṁ váyo mātúr níretave |
1.037.09c yát sīm ánu dvitā́ śávaḥ ||

1.037.10a úd u tyé sūnávo gíraḥ kā́ṣṭhā ájmeṣv atnata |
1.037.10c vāśrā́ abhijñú yā́tave ||

1.037.11a tyáṁ cid ghā dīrghám pr̥thúm mihó nápātam ámr̥dhram |
1.037.11c prá cyāvayanti yā́mabhiḥ ||

1.037.12a máruto yád dha vo bálaṁ jánām̐ acucyavītana |
1.037.12c girī́m̐r acucyavītana ||

1.037.13a yád dha yā́nti marútaḥ sáṁ ha bruvaté 'dhvann ā́ |
1.037.13c śr̥ṇóti káś cid eṣām ||

1.037.14a prá yāta śī́bham āśúbhiḥ sánti káṇveṣu vo dúvaḥ |
1.037.14c tátro ṣú mādayādhvai ||

1.037.15a ásti hí ṣmā mádāya vaḥ smási ṣmā vayám eṣām |
1.037.15c víśvaṁ cid ā́yur jīváse ||


1.038.01a kád dha nūnáṁ kadhapriyaḥ pitā́ putráṁ ná hástayoḥ |
1.038.01c dadhidhvé vr̥ktabarhiṣaḥ ||

1.038.02a kvà nūnáṁ kád vo árthaṁ gántā divó ná pr̥thivyā́ḥ |
1.038.02c kvà vo gā́vo ná raṇyanti ||

1.038.03a kvà vaḥ sumnā́ návyāṁsi márutaḥ kvà suvitā́ |
1.038.03c kvò víśvāni saúbhagā ||

1.038.04a yád yūyám pr̥śnimātaro mártāsaḥ syā́tana |
1.038.04c stotā́ vo amŕ̥taḥ syāt ||

1.038.05a mā́ vo mr̥gó ná yávase jaritā́ bhūd ájoṣyaḥ |
1.038.05c pathā́ yamásya gād úpa ||

1.038.06a mó ṣú ṇaḥ párā-parā nírr̥tir durháṇā vadhīt |
1.038.06c padīṣṭá tŕ̥ṣṇayā sahá ||

1.038.07a satyáṁ tveṣā́ ámavanto dhánvañ cid ā́ rudríyāsaḥ |
1.038.07c míhaṁ kr̥ṇvanty avātā́m ||

1.038.08a vāśréva vidyún mimāti vatsáṁ ná mātā́ siṣakti |
1.038.08c yád eṣāṁ vr̥ṣṭír ásarji ||

1.038.09a dívā cit támaḥ kr̥ṇvanti parjányenodavāhéna |
1.038.09c yát pr̥thivī́ṁ vyundánti ||

1.038.10a ádha svanā́n marútāṁ víśvam ā́ sádma pā́rthivam |
1.038.10c árejanta prá mā́nuṣāḥ ||

1.038.11a máruto vīḷupāṇíbhiś citrā́ ródhasvatīr ánu |
1.038.11c yātém ákhidrayāmabhiḥ ||

1.038.12a sthirā́ vaḥ santu nemáyo ráthā áśvāsa eṣām |
1.038.12c súsaṁskr̥tā abhī́śavaḥ ||

1.038.13a ácchā vadā tánā girā́ jarā́yai bráhmaṇas pátim |
1.038.13c agním mitráṁ ná darśatám ||

1.038.14a mimīhí ślókam āsyè parjánya iva tatanaḥ |
1.038.14c gā́ya gāyatrám ukthyàm ||

1.038.15a vándasva mā́rutaṁ gaṇáṁ tveṣám panasyúm arkíṇam |
1.038.15c asmé vr̥ddhā́ asann ihá ||


1.039.01a prá yád itthā́ parāvátaḥ śocír ná mā́nam ásyatha |
1.039.01c kásya krátvā marutaḥ kásya várpasā káṁ yātha káṁ ha dhūtayaḥ ||

1.039.02a sthirā́ vaḥ santv ā́yudhā parāṇúde vīḷū́ utá pratiṣkábhe |
1.039.02c yuṣmā́kam astu táviṣī pánīyasī mā́ mártyasya māyínaḥ ||

1.039.03a párā ha yát sthiráṁ hathá náro vartáyathā gurú |
1.039.03c ví yāthana vanínaḥ pr̥thivyā́ vy ā́śāḥ párvatānām ||

1.039.04a nahí vaḥ śátrur vividé ádhi dyávi ná bhū́myāṁ riśādasaḥ |
1.039.04c yuṣmā́kam astu táviṣī tánā yujā́ rúdrāso nū́ cid ādhŕ̥ṣe ||

1.039.05a prá vepayanti párvatān ví viñcanti vánaspátīn |
1.039.05c pró ārata maruto durmádā iva dévāsaḥ sárvayā viśā́ ||

1.039.06a úpo rátheṣu pŕ̥ṣatīr ayugdhvam práṣṭir vahati róhitaḥ |
1.039.06c ā́ vo yā́māya pr̥thivī́ cid aśrod ábībhayanta mā́nuṣāḥ ||

1.039.07a ā́ vo makṣū́ tánāya káṁ rúdrā ávo vr̥ṇīmahe |
1.039.07c gántā nūnáṁ nó 'vasā yáthā purétthā́ káṇvāya bibhyúṣe ||

1.039.08a yuṣméṣito maruto mártyeṣita ā́ yó no ábhva ī́ṣate |
1.039.08c ví táṁ yuyota śávasā vy ójasā ví yuṣmā́kābhir ūtíbhiḥ ||

1.039.09a ásāmi hí prayajyavaḥ káṇvaṁ dadá pracetasaḥ |
1.039.09c ásāmibhir maruta ā́ na ūtíbhir gántā vr̥ṣṭíṁ ná vidyútaḥ ||

1.039.10a ásāmy ójo bibhr̥thā sudānavó 'sāmi dhūtayaḥ śávaḥ |
1.039.10c r̥ṣidvíṣe marutaḥ parimanyáva íṣuṁ ná sr̥jata dvíṣam ||


1.040.01a út tiṣṭha brahmaṇas pate devayántas tvemahe |
1.040.01c úpa prá yantu marútaḥ sudā́nava índra prāśū́r bhavā sácā ||

1.040.02a tvā́m íd dhí sahasas putra mártya upabrūté dháne hité |
1.040.02c suvī́ryam maruta ā́ sváśvyaṁ dádhīta yó va ācaké ||

1.040.03a praítu bráhmaṇas pátiḥ prá devy ètu sūnŕ̥tā |
1.040.03c ácchā vīráṁ náryam paṅktírādhasaṁ devā́ yajñáṁ nayantu naḥ ||

1.040.04a yó vāgháte dádāti sūnáraṁ vásu sá dhatte ákṣiti śrávaḥ |
1.040.04c tásmā íḷāṁ suvī́rām ā́ yajāmahe suprátūrtim anehásam ||

1.040.05a prá nūnám bráhmaṇas pátir mántraṁ vadaty ukthyàm |
1.040.05c yásminn índro váruṇo mitró aryamā́ devā́ ókāṁsi cakriré ||

1.040.06a tám íd vocemā vidátheṣu śambhúvam mántraṁ devā anehásam |
1.040.06c imā́ṁ ca vā́cam pratiháryathā naro víśvéd vāmā́ vo aśnavat ||

1.040.07a kó devayántam aśnavaj jánaṁ kó vr̥ktábarhiṣam |
1.040.07c prá-pra dāśvā́n pastyā̀bhir asthitāntarvā́vat kṣáyaṁ dadhe ||

1.040.08a úpa kṣatrám pr̥ñcītá hánti rā́jabhir bhayé cit sukṣitíṁ dadhe |
1.040.08c nā́sya vartā́ ná tarutā́ mahādhané nā́rbhe asti vajríṇaḥ ||


1.041.01a yáṁ rákṣanti prácetaso váruṇo mitró aryamā́ |
1.041.01c nū́ cit sá dabhyate jánaḥ ||

1.041.02a yám bāhúteva píprati pā́nti mártyaṁ riṣáḥ |
1.041.02c áriṣṭaḥ sárva edhate ||

1.041.03a ví durgā́ ví dvíṣaḥ puró ghnánti rā́jāna eṣām |
1.041.03c náyanti duritā́ tiráḥ ||

1.041.04a sugáḥ pánthā anr̥kṣará ā́dityāsa r̥táṁ yaté |
1.041.04c nā́trāvakhādó asti vaḥ ||

1.041.05a yáṁ yajñáṁ náyathā nara ā́dityā r̥júnā pathā́ |
1.041.05c prá vaḥ sá dhītáye naśat ||

1.041.06a sá rátnam mártyo vásu víśvaṁ tokám utá tmánā |
1.041.06c ácchā gacchaty ástr̥taḥ ||

1.041.07a kathā́ rādhāma sakhāyaḥ stómam mitrásyāryamṇáḥ |
1.041.07c máhi psáro váruṇasya ||

1.041.08a mā́ vo ghnántam mā́ śápantam práti voce devayántam |
1.041.08c sumnaír íd va ā́ vivāse ||

1.041.09a catúraś cid dádamānād bibhīyā́d ā́ nídhātoḥ |
1.041.09c ná duruktā́ya spr̥hayet ||


1.042.01a sám pūṣann ádhvanas tira vy áṁho vimuco napāt |
1.042.01c sákṣvā deva prá ṇas puráḥ ||

1.042.02a yó naḥ pūṣann aghó vŕ̥ko duḥśéva ādídeśati |
1.042.02c ápa sma tám pathó jahi ||

1.042.03a ápa tyám paripanthínam muṣīvā́ṇaṁ huraścítam |
1.042.03c dūrám ádhi srutér aja ||

1.042.04a tváṁ tásya dvayāvíno 'gháśaṁsasya kásya cit |
1.042.04c padā́bhí tiṣṭha tápuṣim ||

1.042.05a ā́ tát te dasra mantumaḥ pū́ṣann ávo vr̥ṇīmahe |
1.042.05c yéna pitr̥̄́n ácodayaḥ ||

1.042.06a ádhā no viśvasaubhaga híraṇyavāśīmattama |
1.042.06c dhánāni suṣáṇā kr̥dhi ||

1.042.07a áti naḥ saścáto naya sugā́ naḥ supáthā kr̥ṇu |
1.042.07c pū́ṣann ihá krátuṁ vidaḥ ||

1.042.08a abhí sūyávasaṁ naya ná navajvāró ádhvane |
1.042.08c pū́ṣann ihá krátuṁ vidaḥ ||

1.042.09a śagdhí pūrdhí prá yaṁsi ca śiśīhí prā́sy udáram |
1.042.09c pū́ṣann ihá krátuṁ vidaḥ ||

1.042.10a ná pūṣáṇam methāmasi sūktaír abhí gr̥ṇīmasi |
1.042.10c vásūni dasmám īmahe ||


1.043.01a kád rudrā́ya prácetase mīḷhúṣṭamāya távyase |
1.043.01c vocéma śáṁtamaṁ hr̥dé ||

1.043.02a yáthā no áditiḥ kárat páśve nŕ̥bhyo yáthā gáve |
1.043.02c yáthā tokā́ya rudríyam ||

1.043.03a yáthā no mitró váruṇo yáthā rudráś cíketati |
1.043.03c yáthā víśve sajóṣasaḥ ||

1.043.04a gāthápatim medhápatiṁ rudráṁ jálāṣabheṣajam |
1.043.04c tác chaṁyóḥ sumnám īmahe ||

1.043.05a yáḥ śukrá iva sū́ryo híraṇyam iva rócate |
1.043.05c śréṣṭho devā́nāṁ vásuḥ ||

1.043.06a śáṁ naḥ karaty árvate sugám meṣā́ya meṣyè |
1.043.06c nŕ̥bhyo nā́ribhyo gáve ||

1.043.07a asmé soma śríyam ádhi ní dhehi śatásya nr̥ṇā́m |
1.043.07c máhi śrávas tuvinr̥mṇám ||

1.043.08a mā́ naḥ somaparibā́dho mā́rātayo juhuranta |
1.043.08c ā́ na indo vā́je bhaja ||

1.043.09a yā́s te prajā́ amŕ̥tasya párasmin dhā́mann r̥tásya |
1.043.09c mūrdhā́ nā́bhā soma vena ābhū́ṣantīḥ soma vedaḥ ||


1.044.01a ágne vívasvad uṣásaś citráṁ rā́dho amartya |
1.044.01c ā́ dāśúṣe jātavedo vahā tvám adyā́ devā́m̐ uṣarbúdhaḥ ||

1.044.02a júṣṭo hí dūtó ási havyavā́hanó 'gne rathī́r adhvarā́ṇām |
1.044.02c sajū́r aśvíbhyām uṣásā suvī́ryam asmé dhehi śrávo br̥hát ||

1.044.03a adyā́ dūtáṁ vr̥ṇīmahe vásum agním purupriyám |
1.044.03c dhūmáketum bhā́r̥jīkaṁ vyùṣṭiṣu yajñā́nām adhvaraśríyam ||

1.044.04a śréṣṭhaṁ yáviṣṭham átithiṁ svā̀hutaṁ júṣṭaṁ jánāya dāśúṣe |
1.044.04c devā́m̐ ácchā yā́tave jātávedasam agním īḷe vyùṣṭiṣu ||

1.044.05a staviṣyā́mi tvā́m aháṁ víśvasyāmr̥ta bhojana |
1.044.05c ágne trātā́ram amŕ̥tam miyedhya yájiṣṭhaṁ havyavāhana ||

1.044.06a suśáṁso bodhi gr̥ṇaté yaviṣṭhya mádhujihvaḥ svā̀hutaḥ |
1.044.06c práskaṇvasya pratiránn ā́yur jīváse namasyā́ daívyaṁ jánam ||

1.044.07a hótāraṁ viśvávedasaṁ sáṁ hí tvā víśa indháte |
1.044.07c sá ā́ vaha puruhūta prácetasó 'gne devā́m̐ ihá dravát ||

1.044.08a savitā́ram uṣásam aśvínā bhágam agníṁ vyùṣṭiṣu kṣápaḥ |
1.044.08c káṇvāsas tvā sutásomāsa indhate havyavā́haṁ svadhvara ||

1.044.09a pátir hy àdhvarā́ṇām ágne dūtó viśā́m ási |
1.044.09c uṣarbúdha ā́ vaha sómapītaye devā́m̐ adyá svardŕ̥śaḥ ||

1.044.10a ágne pū́rvā ánūṣáso vibhāvaso dīdétha viśvádarśataḥ |
1.044.10c ási grā́meṣv avitā́ puróhitó 'si yajñéṣu mā́nuṣaḥ ||

1.044.11a ní tvā yajñásya sā́dhanam ágne hótāram r̥tvíjam |
1.044.11c manuṣvád deva dhīmahi prácetasaṁ jīráṁ dūtám ámartyam ||

1.044.12a yád devā́nām mitramahaḥ puróhitó 'ntaro yā́si dūtyàm |
1.044.12c síndhor iva prásvanitāsa ūrmáyo 'gnér bhrājante arcáyaḥ ||

1.044.13a śrudhí śrutkarṇa váhnibhir devaír agne sayā́vabhiḥ |
1.044.13c ā́ sīdantu barhíṣi mitró aryamā́ prātaryā́vāṇo adhvarám ||

1.044.14a śr̥ṇvántu stómam marútaḥ sudā́navo 'gnijihvā́ r̥tāvŕ̥dhaḥ |
1.044.14c píbatu sómaṁ váruṇo dhr̥távrato 'śvíbhyām uṣásā sajū́ḥ ||


1.045.01a tvám agne vásūm̐r ihá rudrā́m̐ ādityā́m̐ utá |
1.045.01c yájā svadhvaráṁ jánam mánujātaṁ ghr̥taprúṣam ||

1.045.02a śruṣṭīvā́no hí dāśúṣe devā́ agne vícetasaḥ |
1.045.02c tā́n rohidaśva girvaṇas tráyastriṁśatam ā́ vaha ||

1.045.03a priyamedhavád atriváj jā́tavedo virūpavát |
1.045.03c aṅgirasván mahivrata práskaṇvasya śrudhī hávam ||

1.045.04a máhikerava ūtáye priyámedhā ahūṣata |
1.045.04c rā́jantam adhvarā́ṇām agníṁ śukréṇa śocíṣā ||

1.045.05a ghŕ̥tāhavana santyemā́ u ṣú śrudhī gíraḥ |
1.045.05c yā́bhiḥ káṇvasya sūnávo hávanté 'vase tvā ||

1.045.06a tvā́ṁ citraśravastama hávante vikṣú jantávaḥ |
1.045.06c śocíṣkeśam purupriyā́gne havyā́ya vóḷhave ||

1.045.07a ní tvā hótāram r̥tvíjaṁ dadhiré vasuvíttamam |
1.045.07c śrútkarṇaṁ sapráthastamaṁ víprā agne díviṣṭiṣu ||

1.045.08a ā́ tvā víprā acucyavuḥ sutásomā abhí práyaḥ |
1.045.08c br̥hád bhā́ bíbhrato havír ágne mártāya dāśúṣe ||

1.045.09a prātaryā́vṇaḥ sahaskr̥ta somapéyāya santya |
1.045.09c ihā́dyá daívyaṁ jánam barhír ā́ sādayā vaso ||

1.045.10a arvā́ñcaṁ daívyaṁ jánam ágne yákṣva sáhūtibhiḥ |
1.045.10c ayáṁ sómaḥ sudānavas tám pāta tiróahnyam ||


1.046.01a eṣó uṣā́ ápūrvyā vy ùcchati priyā́ diváḥ |
1.046.01c stuṣé vām aśvinā br̥hát ||

1.046.02a yā́ dasrā́ síndhumātarā manotárā rayīṇā́m |
1.046.02c dhiyā́ devā́ vasuvídā ||

1.046.03a vacyánte vāṁ kakuhā́so jūrṇā́yām ádhi viṣṭápi |
1.046.03c yád vāṁ rátho víbhiṣ pátāt ||

1.046.04a havíṣā jāró apā́m píparti pápurir narā |
1.046.04c pitā́ kúṭasya carṣaṇíḥ ||

1.046.05a ādāró vām matīnā́ṁ nā́satyā matavacasā |
1.046.05c pātáṁ sómasya dhr̥ṣṇuyā́ ||

1.046.06a yā́ naḥ pī́parad aśvinā jyótiṣmatī támas tiráḥ |
1.046.06c tā́m asmé rāsāthām íṣam ||

1.046.07a ā́ no nāvā́ matīnā́ṁ yātám pārā́ya gántave |
1.046.07c yuñjā́thām aśvinā rátham ||

1.046.08a arítraṁ vāṁ divás pr̥thú tīrthé síndhūnāṁ ráthaḥ |
1.046.08c dhiyā́ yuyujra índavaḥ ||

1.046.09a divás kaṇvāsa índavo vásu síndhūnām padé |
1.046.09c sváṁ vavríṁ kúha dhitsathaḥ ||

1.046.10a ábhūd u bhā́ u aṁśáve híraṇyam práti sū́ryaḥ |
1.046.10c vy àkhyaj jihváyā́sitaḥ ||

1.046.11a ábhūd u pārám étave pánthā r̥tásya sādhuyā́ |
1.046.11c ádarśi ví srutír diváḥ ||

1.046.12a tát-tad íd aśvínor ávo jaritā́ práti bhūṣati |
1.046.12c máde sómasya pípratoḥ ||

1.046.13a vāvasānā́ vivásvati sómasya pītyā́ girā́ |
1.046.13c manuṣvác chambhū ā́ gatam ||

1.046.14a yuvór uṣā́ ánu śríyam párijmanor upā́carat |
1.046.14c r̥tā́ vanatho aktúbhiḥ ||

1.046.15a ubhā́ pibatam aśvinobhā́ naḥ śárma yacchatam |
1.046.15c avidriyā́bhir ūtíbhiḥ ||


1.047.01a ayáṁ vām mádhumattamaḥ sutáḥ sóma r̥tāvr̥dhā |
1.047.01c tám aśvinā pibataṁ tiróahnyaṁ dhattáṁ rátnāni dāśúṣe ||

1.047.02a trivandhuréṇa trivŕ̥tā supéśasā ráthenā́ yātam aśvinā |
1.047.02c káṇvāso vām bráhma kr̥ṇvanty adhvaré téṣāṁ sú śr̥ṇutaṁ hávam ||

1.047.03a áśvinā mádhumattamam pātáṁ sómam r̥tāvr̥dhā |
1.047.03c áthādyá dasrā vásu bíbhratā ráthe dāśvā́ṁsam úpa gacchatam ||

1.047.04a triṣadhasthé barhíṣi viśvavedasā mádhvā yajñám mimikṣatam |
1.047.04c káṇvāso vāṁ sutásomā abhídyavo yuvā́ṁ havante aśvinā ||

1.047.05a yā́bhiḥ káṇvam abhíṣṭibhiḥ prā́vataṁ yuvám aśvinā |
1.047.05c tā́bhiḥ ṣv àsmā́m̐ avataṁ śubhas patī pātáṁ sómam r̥tāvr̥dhā ||

1.047.06a sudā́se dasrā vásu bíbhratā ráthe pŕ̥kṣo vahatam aśvinā |
1.047.06c rayíṁ samudrā́d utá vā divás páry asmé dhattam puruspŕ̥ham ||

1.047.07a yán nāsatyā parāváti yád vā sthó ádhi turváśe |
1.047.07c áto ráthena suvŕ̥tā na ā́ gataṁ sākáṁ sū́ryasya raśmíbhiḥ ||

1.047.08a arvā́ñcā vāṁ sáptayo 'dhvaraśríyo váhantu sávanéd úpa |
1.047.08c íṣam pr̥ñcántā sukŕ̥te sudā́nava ā́ barhíḥ sīdataṁ narā ||

1.047.09a téna nāsatyā́ gataṁ ráthena sū́ryatvacā |
1.047.09c yéna śáśvad ūháthur dāśúṣe vásu mádhvaḥ sómasya pītáye ||

1.047.10a ukthébhir arvā́g ávase purūvásū arkaíś ca ní hvayāmahe |
1.047.10c śáśvat káṇvānāṁ sádasi priyé hí kaṁ sómam papáthur aśvinā ||


1.048.01a sahá vāména na uṣo vy ùcchā duhitar divaḥ |
1.048.01c sahá dyumnéna br̥hatā́ vibhāvari rāyā́ devi dā́svatī ||

1.048.02a áśvāvatīr gómatīr viśvasuvído bhū́ri cyavanta vástave |
1.048.02c úd īraya práti mā sūnŕ̥tā uṣaś códa rā́dho maghónām ||

1.048.03a uvā́soṣā́ ucchā́c ca nú devī́ jīrā́ ráthānām |
1.048.03c yé asyā ācáraṇeṣu dadhriré samudré ná śravasyávaḥ ||

1.048.04a úṣo yé te prá yā́meṣu yuñjáte máno dānā́ya sūráyaḥ |
1.048.04c átrā́ha tát káṇva eṣāṁ káṇvatamo nā́ma gr̥ṇāti nr̥ṇā́m ||

1.048.05a ā́ ghā yóṣeva sūnáry uṣā́ yāti prabhuñjatī́ |
1.048.05c jaráyantī vŕ̥janam padvád īyata út pātayati pakṣíṇaḥ ||

1.048.06a ví yā́ sr̥játi sámanaṁ vy àrthínaḥ padáṁ ná vety ódatī |
1.048.06c váyo nákiṣ ṭe paptivā́ṁsa āsate vyùṣṭau vājinīvati ||

1.048.07a eṣā́yukta parāvátaḥ sū́ryasyodáyanād ádhi |
1.048.07c śatáṁ ráthebhiḥ subhágoṣā́ iyáṁ ví yāty abhí mā́nuṣān ||

1.048.08a víśvam asyā nānāma cákṣase jágaj jyótiṣ kr̥ṇoti sūnárī |
1.048.08c ápa dvéṣo maghónī duhitā́ divá uṣā́ ucchad ápa srídhaḥ ||

1.048.09a úṣa ā́ bhāhi bhānúnā candréṇa duhitar divaḥ |
1.048.09c āváhantī bhū́ry asmábhyaṁ saúbhagaṁ vyucchántī díviṣṭiṣu ||

1.048.10a víśvasya hí prā́ṇanaṁ jī́vanaṁ tvé ví yád ucchási sūnari |
1.048.10c sā́ no ráthena br̥hatā́ vibhāvari śrudhí citrāmaghe hávam ||

1.048.11a úṣo vā́jaṁ hí váṁsva yáś citró mā́nuṣe jáne |
1.048.11c ténā́ vaha sukŕ̥to adhvarā́m̐ úpa yé tvā gr̥ṇánti váhnayaḥ ||

1.048.12a víśvān devā́m̐ ā́ vaha sómapītaye 'ntárikṣād uṣas tvám |
1.048.12c sā́smā́su dhā gómad áśvāvad ukthyàm úṣo vā́jaṁ suvī́ryam ||

1.048.13a yásyā rúśanto arcáyaḥ práti bhadrā́ ádr̥kṣata |
1.048.13c sā́ no rayíṁ viśvávāraṁ supéśasam uṣā́ dadātu súgmyam ||

1.048.14a yé cid dhí tvā́m ŕ̥ṣayaḥ pū́rva ūtáye juhūré 'vase mahi |
1.048.14c sā́ naḥ stómām̐ abhí gr̥ṇīhi rā́dhasóṣaḥ śukréṇa śocíṣā ||

1.048.15a úṣo yád adyá bhānúnā ví dvā́rāv r̥ṇávo diváḥ |
1.048.15c prá no yacchatād avr̥kám pr̥thú cchardíḥ prá devi gómatīr íṣaḥ ||

1.048.16a sáṁ no rāyā́ br̥hatā́ viśvápeśasā mimikṣvā́ sám íḷābhir ā́ |
1.048.16c sáṁ dyumnéna viśvatúroṣo mahi sáṁ vā́jair vājinīvati ||


1.049.01a úṣo bhadrébhir ā́ gahi diváś cid rocanā́d ádhi |
1.049.01c váhantv aruṇápsava úpa tvā somíno gr̥hám ||

1.049.02a supéśasaṁ sukháṁ ráthaṁ yám adhyásthā uṣas tvám |
1.049.02c ténā suśrávasaṁ jánam prā́vādyá duhitar divaḥ ||

1.049.03a váyaś cit te patatríṇo dvipác cátuṣpad arjuni |
1.049.03c úṣaḥ prā́rann r̥tū́m̐r ánu divó ántebhyas pári ||

1.049.04a vyucchántī hí raśmíbhir víśvam ābhā́si rocanám |
1.049.04c tā́ṁ tvā́m uṣar vasūyávo gīrbhíḥ káṇvā ahūṣata ||


1.050.01a úd u tyáṁ jātávedasaṁ deváṁ vahanti ketávaḥ |
1.050.01c dr̥śé víśvāya sū́ryam ||

1.050.02a ápa tyé tāyávo yathā nákṣatrā yanty aktúbhiḥ |
1.050.02c sū́rāya viśvácakṣase ||

1.050.03a ádr̥śram asya ketávo ví raśmáyo jánām̐ ánu |
1.050.03c bhrā́janto agnáyo yathā ||

1.050.04a taráṇir viśvádarśato jyotiṣkŕ̥d asi sūrya |
1.050.04c víśvam ā́ bhāsi rocanám ||

1.050.05a pratyáṅ devā́nāṁ víśaḥ pratyáṅṅ úd eṣi mā́nuṣān |
1.050.05c pratyáṅ víśvaṁ svàr dr̥śé ||

1.050.06a yénā pāvaka cákṣasā bhuraṇyántaṁ jánām̐ ánu |
1.050.06c tváṁ varuṇa páśyasi ||

1.050.07a ví dyā́m eṣi rájas pr̥thv áhā mímāno aktúbhiḥ |
1.050.07c páśyañ jánmāni sūrya ||

1.050.08a saptá tvā haríto ráthe váhanti deva sūrya |
1.050.08c śocíṣkeśaṁ vicakṣaṇa ||

1.050.09a áyukta saptá śundhyúvaḥ sū́ro ráthasya naptyàḥ |
1.050.09c tā́bhir yāti sváyuktibhiḥ ||

1.050.10a úd vayáṁ támasas pári jyótiṣ páśyanta úttaram |
1.050.10c deváṁ devatrā́ sū́ryam áganma jyótir uttamám ||

1.050.11a udyánn adyá mitramaha āróhann úttarāṁ dívam |
1.050.11c hr̥drogám máma sūrya harimā́ṇaṁ ca nāśaya ||

1.050.12a śúkeṣu me harimā́ṇaṁ ropaṇā́kāsu dadhmasi |
1.050.12c átho hāridravéṣu me harimā́ṇaṁ ní dadhmasi ||

1.050.13a úd agād ayám ādityó víśvena sáhasā sahá |
1.050.13c dviṣántam máhyaṁ randháyan mó aháṁ dviṣaté radham ||


1.051.01a abhí tyám meṣám puruhūtám r̥gmíyam índraṁ gīrbhír madatā vásvo arṇavám |
1.051.01c yásya dyā́vo ná vicáranti mā́nuṣā bhujé máṁhiṣṭham abhí vípram arcata ||

1.051.02a abhī́m avanvan svabhiṣṭím ūtáyo 'ntarikṣaprā́ṁ táviṣībhir ā́vr̥tam |
1.051.02c índraṁ dákṣāsa r̥bhávo madacyútaṁ śatákratuṁ jávanī sūnŕ̥tā́ruhat ||

1.051.03a tváṁ gotrám áṅgirobhyo 'vr̥ṇor ápotā́traye śatádureṣu gātuvít |
1.051.03c saséna cid vimadā́yāvaho vásv ājā́v ádriṁ vāvasānásya nartáyan ||

1.051.04a tvám apā́m apidhā́nāvr̥ṇor ápā́dhārayaḥ párvate dā́numad vásu |
1.051.04c vr̥tráṁ yád indra śávasā́vadhīr áhim ā́d ít sū́ryaṁ divy ā́rohayo dr̥śé ||

1.051.05a tvám māyā́bhir ápa māyíno 'dhamaḥ svadhā́bhir yé ádhi śúptāv ájuhvata |
1.051.05c tvám pípror nr̥maṇaḥ prā́rujaḥ púraḥ prá r̥jíśvānaṁ dasyuhátyeṣv āvitha ||

1.051.06a tváṁ kútsaṁ śuṣṇahátyeṣv āvithā́randhayo 'tithigvā́ya śámbaram |
1.051.06c mahā́ntaṁ cid arbudáṁ ní kramīḥ padā́ sanā́d evá dasyuhátyāya jajñiṣe ||

1.051.07a tvé víśvā táviṣī sadhryàg ghitā́ táva rā́dhaḥ somapīthā́ya harṣate |
1.051.07c táva vájraś cikite bāhvór hitó vr̥ścā́ śátror áva víśvāni vŕ̥ṣṇyā ||

1.051.08a ví jānīhy ā́ryān yé ca dásyavo barhíṣmate randhayā śā́sad avratā́n |
1.051.08c śā́kī bhava yájamānasya coditā́ víśvét tā́ te sadhamā́deṣu cākana ||

1.051.09a ánuvratāya randháyann ápavratān ābhū́bhir índraḥ śnatháyann ánābhuvaḥ |
1.051.09c vr̥ddhásya cid várdhato dyā́m ínakṣataḥ stávāno vamró ví jaghāna saṁdíhaḥ ||

1.051.10a tákṣad yát ta uśánā sáhasā sáho ví ródasī majmánā bādhate śávaḥ |
1.051.10c ā́ tvā vā́tasya nr̥maṇo manoyúja ā́ pū́ryamāṇam avahann abhí śrávaḥ ||

1.051.11a mándiṣṭa yád uśáne kāvyé sácām̐ índro vaṅkū́ vaṅkutárā́dhi tiṣṭhati |
1.051.11c ugró yayíṁ nír apáḥ srótasāsr̥jad ví śúṣṇasya dr̥ṁhitā́ airayat púraḥ ||

1.051.12a ā́ smā ráthaṁ vr̥ṣapā́ṇeṣu tiṣṭhasi śāryātásya prábhr̥tā yéṣu mándase |
1.051.12c índra yáthā sutásomeṣu cākáno 'narvā́ṇaṁ ślókam ā́ rohase diví ||

1.051.13a ádadā árbhām mahaté vacasyáve kakṣī́vate vr̥cayā́m indra sunvaté |
1.051.13c ménābhavo vr̥ṣaṇaśvásya sukrato víśvét tā́ te sávaneṣu pravā́cyā ||

1.051.14a índro aśrāyi sudhyò nireké pajréṣu stómo dúryo ná yū́paḥ |
1.051.14c aśvayúr gavyū́ rathayúr vasūyúr índra íd rāyáḥ kṣayati prayantā́ ||

1.051.15a idáṁ námo vr̥ṣabhā́ya svarā́je satyáśuṣmāya taváse 'vāci |
1.051.15c asmínn indra vr̥jáne sárvavīrāḥ smát sūríbhis táva śárman syāma ||


1.052.01a tyáṁ sú meṣám mahayā svarvídaṁ śatáṁ yásya subhvàḥ sākám ī́rate |
1.052.01c átyaṁ ná vā́jaṁ havanasyádaṁ rátham éndraṁ vavr̥tyām ávase suvr̥ktíbhiḥ ||

1.052.02a sá párvato ná dharúṇeṣv ácyutaḥ sahásramūtis táviṣīṣu vāvr̥dhe |
1.052.02c índro yád vr̥trám ávadhīn nadīvŕ̥tam ubjánn árṇāṁsi járhr̥ṣāṇo ándhasā ||

1.052.03a sá hí dvaró dvaríṣu vavrá ū́dhani candrábudhno mádavr̥ddho manīṣíbhiḥ |
1.052.03c índraṁ tám ahve svapasyáyā dhiyā́ máṁhiṣṭharātiṁ sá hí páprir ándhasaḥ ||

1.052.04a ā́ yám pr̥ṇánti diví sádmabarhiṣaḥ samudráṁ ná subhvàḥ svā́ abhíṣṭayaḥ |
1.052.04c táṁ vr̥trahátye ánu tasthur ūtáyaḥ śúṣmā índram avātā́ áhrutapsavaḥ ||

1.052.05a abhí svávr̥ṣṭim máde asya yúdhyato raghvī́r iva pravaṇé sasrur ūtáyaḥ |
1.052.05c índro yád vajrī́ dhr̥ṣámāṇo ándhasā bhinád valásya paridhī́m̐r iva tritáḥ ||

1.052.06a párīṁ ghr̥ṇā́ carati titviṣé śávo 'pó vr̥tvī́ rájaso budhnám ā́śayat |
1.052.06c vr̥trásya yát pravaṇé durgŕ̥bhiśvano nijaghántha hánvor indra tanyatúm ||

1.052.07a hradáṁ ná hí tvā nyr̥ṣánty ūrmáyo bráhmāṇīndra táva yā́ni várdhanā |
1.052.07c tváṣṭā cit te yújyaṁ vāvr̥dhe śávas tatákṣa vájram abhíbhūtyojasam ||

1.052.08a jaghanvā́m̐ u háribhiḥ sambhr̥takratav índra vr̥trám mánuṣe gātuyánn apáḥ |
1.052.08c áyacchathā bāhvór vájram āyasám ádhārayo divy ā́ sū́ryaṁ dr̥śé ||

1.052.09a br̥hát sváścandram ámavad yád ukthyàm ákr̥ṇvata bhiyásā róhaṇaṁ diváḥ |
1.052.09c yán mā́nuṣapradhanā índram ūtáyaḥ svàr nr̥ṣā́co marútó 'madann ánu ||

1.052.10a dyaúś cid asyā́mavām̐ áheḥ svanā́d áyoyavīd bhiyásā vájra indra te |
1.052.10c vr̥trásya yád badbadhānásya rodasī máde sutásya śávasā́bhinac chíraḥ ||

1.052.11a yád ín nv ìndra pr̥thivī́ dáśabhujir áhāni víśvā tatánanta kr̥ṣṭáyaḥ |
1.052.11c átrā́ha te maghavan víśrutaṁ sáho dyā́m ánu śávasā barháṇā bhuvat ||

1.052.12a tvám asyá pāré rájaso vyòmanaḥ svábhūtyojā ávase dhr̥ṣanmanaḥ |
1.052.12c cakr̥ṣé bhū́mim pratimā́nam ójaso 'páḥ svàḥ paribhū́r eṣy ā́ dívam ||

1.052.13a tvám bhuvaḥ pratimā́nam pr̥thivyā́ r̥ṣvávīrasya br̥hatáḥ pátir bhūḥ |
1.052.13c víśvam ā́prā antárikṣam mahitvā́ satyám addhā́ nákir anyás tvā́vān ||

1.052.14a ná yásya dyā́vāpr̥thivī́ ánu vyáco ná síndhavo rájaso ántam ānaśúḥ |
1.052.14c nótá svávr̥ṣṭim máde asya yúdhyata éko anyác cakr̥ṣe víśvam ānuṣák ||

1.052.15a ā́rcann átra marútaḥ sásminn ājaú víśve devā́so amadann ánu tvā |
1.052.15c vr̥trásya yád bhr̥ṣṭimátā vadhéna ní tvám indra práty ānáṁ jaghántha ||


1.053.01a ny ū̀ ṣú vā́cam prá mahé bharāmahe gíra índrāya sádane vivásvataḥ |
1.053.01c nū́ cid dhí rátnaṁ sasatā́m ivā́vidan ná duṣṭutír draviṇodéṣu śasyate ||

1.053.02a duró áśvasya durá indra gór asi duró yávasya vásuna inás pátiḥ |
1.053.02c śikṣānaráḥ pradívo ákāmakarśanaḥ sákhā sákhibhyas tám idáṁ gr̥ṇīmasi ||

1.053.03a śácīva indra purukr̥d dyumattama távéd idám abhítaś cekite vásu |
1.053.03c átaḥ saṁgŕ̥bhyābhibhūta ā́ bhara mā́ tvāyató jaritúḥ kā́mam ūnayīḥ ||

1.053.04a ebhír dyúbhiḥ sumánā ebhír índubhir nirundhānó ámatiṁ góbhir aśvínā |
1.053.04c índreṇa dásyuṁ daráyanta índubhir yutádveṣasaḥ sám iṣā́ rabhemahi ||

1.053.05a sám indra rāyā́ sám iṣā́ rabhemahi sáṁ vā́jebhiḥ puruścandraír abhídyubhiḥ |
1.053.05c sáṁ devyā́ prámatyā vīráśuṣmayā góagrayā́śvāvatyā rabhemahi ||

1.053.06a té tvā mádā amadan tā́ni vŕ̥ṣṇyā té sómāso vr̥trahátyeṣu satpate |
1.053.06c yát kāráve dáśa vr̥trā́ṇy apratí barhíṣmate ní sahásrāṇi barháyaḥ ||

1.053.07a yudhā́ yúdham úpa ghéd eṣi dhr̥ṣṇuyā́ purā́ púraṁ sám idáṁ haṁsy ójasā |
1.053.07c námyā yád indra sákhyā parāváti nibarháyo námuciṁ nā́ma māyínam ||

1.053.08a tváṁ kárañjam utá parṇáyaṁ vadhīs téjiṣṭhayātithigvásya vartanī́ |
1.053.08c tváṁ śatā́ váṅgr̥dasyābhinat púro 'nānudáḥ páriṣūtā r̥jíśvanā ||

1.053.09a tvám etā́ñ janarā́jño dvír dáśābandhúnā suśrávasopajagmúṣaḥ |
1.053.09c ṣaṣṭíṁ sahásrā navatíṁ náva śrutó ní cakréṇa ráthyā duṣpádāvr̥ṇak ||

1.053.10a tvám āvitha suśrávasaṁ távotíbhis táva trā́mabhir indra tū́rvayāṇam |
1.053.10c tvám asmai kútsam atithigvám āyúm mahé rā́jñe yū́ne arandhanāyaḥ ||

1.053.11a yá udŕ̥cīndra devágopāḥ sákhāyas te śivátamā ásāma |
1.053.11c tvā́ṁ stoṣāma tváyā suvī́rā drā́ghīya ā́yuḥ prataráṁ dádhānāḥ ||


1.054.01a mā́ no asmín maghavan pr̥tsv áṁhasi nahí te ántaḥ śávasaḥ parīṇáśe |
1.054.01c ákrandayo nadyò róruvad vánā kathā́ ná kṣoṇī́r bhiyásā sám ārata ||

1.054.02a árcā śakrā́ya śākíne śácīvate śr̥ṇvántam índram maháyann abhí ṣṭuhi |
1.054.02c yó dhr̥ṣṇúnā śávasā ródasī ubhé vŕ̥ṣā vr̥ṣatvā́ vr̥ṣabhó nyr̥ñjáte ||

1.054.03a árcā divé br̥haté śūṣyàṁ vácaḥ svákṣatraṁ yásya dhr̥ṣató dhr̥ṣán mánaḥ |
1.054.03c br̥hácchravā ásuro barháṇā kr̥táḥ puró háribhyāṁ vr̥ṣabhó rátho hí ṣáḥ ||

1.054.04a tváṁ divó br̥hatáḥ sā́nu kopayó 'va tmánā dhr̥ṣatā́ śámbaram bhinat |
1.054.04c yán māyíno vrandíno mandínā dhr̥ṣác chitā́ṁ gábhastim aśánim pr̥tanyási ||

1.054.05a ní yád vr̥ṇákṣi śvasanásya mūrdháni śúṣṇasya cid vrandíno róruvad vánā |
1.054.05c prācī́nena mánasā barháṇāvatā yád adyā́ cit kr̥ṇávaḥ kás tvā pári ||

1.054.06a tvám āvitha náryaṁ turváśaṁ yáduṁ tváṁ turvī́tiṁ vayyàṁ śatakrato |
1.054.06c tváṁ rátham étaśaṁ kŕ̥tvye dháne tvám púro navatíṁ dambhayo náva ||

1.054.07a sá ghā rā́jā sátpatiḥ śūśuvaj jáno rātáhavyaḥ práti yáḥ śā́sam ínvati |
1.054.07c ukthā́ vā yó abhigr̥ṇā́ti rā́dhasā dā́nur asmā úparā pinvate diváḥ ||

1.054.08a ásamaṁ kṣatrám ásamā manīṣā́ prá somapā́ ápasā santu néme |
1.054.08c yé ta indra dadúṣo vardháyanti máhi kṣatráṁ stháviraṁ vŕ̥ṣṇyaṁ ca ||

1.054.09a túbhyéd eté bahulā́ ádridugdhāś camūṣádaś camasā́ indrapā́nāḥ |
1.054.09c vy àśnuhi tarpáyā kā́mam eṣām áthā máno vasudéyāya kr̥ṣva ||

1.054.10a apā́m atiṣṭhad dharúṇahvaraṁ támo 'ntár vr̥trásya jaṭháreṣu párvataḥ |
1.054.10c abhī́m índro nadyò vavríṇā hitā́ víśvā anuṣṭhā́ḥ pravaṇéṣu jighnate ||

1.054.11a sá śévr̥dham ádhi dhā dyumnám asmé máhi kṣatráṁ janāṣā́ḷ indra távyam |
1.054.11c rákṣā ca no maghónaḥ pāhí sūrī́n rāyé ca naḥ svapatyā́ iṣé dhāḥ ||


1.055.01a diváś cid asya varimā́ ví papratha índraṁ ná mahnā́ pr̥thivī́ caná práti |
1.055.01c bhīmás túviṣmāñ carṣaṇíbhya ātapáḥ śíśīte vájraṁ téjase ná váṁsagaḥ ||

1.055.02a só arṇavó ná nadyàḥ samudríyaḥ práti gr̥bhṇāti víśritā várīmabhiḥ |
1.055.02c índraḥ sómasya pītáye vr̥ṣāyate sanā́t sá yudhmá ójasā panasyate ||

1.055.03a tváṁ tám indra párvataṁ ná bhójase mahó nr̥mṇásya dhármaṇām irajyasi |
1.055.03c prá vīryèṇa devátā́ti cekite víśvasmā ugráḥ kármaṇe puróhitaḥ ||

1.055.04a sá íd váne namasyúbhir vacasyate cā́ru jáneṣu prabruvāṇá indriyám |
1.055.04c vŕ̥ṣā chándur bhavati haryató vŕ̥ṣā kṣémeṇa dhénām maghávā yád ínvati ||

1.055.05a sá ín mahā́ni samithā́ni majmánā kr̥ṇóti yudhmá ójasā jánebhyaḥ |
1.055.05c ádhā caná śrád dadhati tvíṣīmata índrāya vájraṁ nighánighnate vadhám ||

1.055.06a sá hí śravasyúḥ sádanāni kr̥trímā kṣmayā́ vr̥dhāná ójasā vināśáyan |
1.055.06c jyótīṁṣi kr̥ṇvánn avr̥kā́ṇi yájyavé 'va sukrátuḥ sártavā́ apáḥ sr̥jat ||

1.055.07a dānā́ya mánaḥ somapāvann astu te 'rvā́ñcā hárī vandanaśrud ā́ kr̥dhi |
1.055.07c yámiṣṭhāsaḥ sā́rathayo yá indra te ná tvā kétā ā́ dabhnuvanti bhū́rṇayaḥ ||

1.055.08a áprakṣitaṁ vásu bibharṣi hástayor áṣāḷhaṁ sáhas tanvì śrutó dadhe |
1.055.08c ā́vr̥tāso 'vatā́so ná kartŕ̥bhis tanū́ṣu te krátava indra bhū́rayaḥ ||


1.056.01a eṣá prá pūrvī́r áva tásya camríṣó 'tyo ná yóṣām úd ayaṁsta bhurváṇiḥ |
1.056.01c dákṣam mahé pāyayate hiraṇyáyaṁ rátham āvŕ̥tyā háriyogam ŕ̥bhvasam ||

1.056.02a táṁ gūrtáyo nemanníṣaḥ párīṇasaḥ samudráṁ ná saṁcáraṇe saniṣyávaḥ |
1.056.02c pátiṁ dákṣasya vidáthasya nū́ sáho giríṁ ná venā́ ádhi roha téjasā ||

1.056.03a sá turváṇir mahā́m̐ areṇú paúṁsye girér bhr̥ṣṭír ná bhrājate tujā́ śávaḥ |
1.056.03c yéna śúṣṇam māyínam āyasó máde dudhrá ābhū́ṣu rāmáyan ní dā́mani ||

1.056.04a devī́ yádi táviṣī tvā́vr̥dhotáya índraṁ síṣakty uṣásaṁ ná sū́ryaḥ |
1.056.04c yó dhr̥ṣṇúnā śávasā bā́dhate táma íyarti reṇúm br̥hád arhariṣváṇiḥ ||

1.056.05a ví yát tiró dharúṇam ácyutaṁ rájó 'tiṣṭhipo divá ā́tāsu barháṇā |
1.056.05c svàrmīḷhe yán máda indra hárṣyā́han vr̥tráṁ nír apā́m aubjo arṇavám ||

1.056.06a tváṁ divó dharúṇaṁ dhiṣa ójasā pr̥thivyā́ indra sádaneṣu mā́hinaḥ |
1.056.06c tváṁ sutásya máde ariṇā apó ví vr̥trásya samáyā pāṣyā̀rujaḥ ||


1.057.01a prá máṁhiṣṭhāya br̥haté br̥hádraye satyáśuṣmāya taváse matím bhare |
1.057.01c apā́m iva pravaṇé yásya durdháraṁ rā́dho viśvā́yu śávase ápāvr̥tam ||

1.057.02a ádha te víśvam ánu hāsad iṣṭáya ā́po nimnéva sávanā havíṣmataḥ |
1.057.02c yát párvate ná samáśīta haryatá índrasya vájraḥ śnáthitā hiraṇyáyaḥ ||

1.057.03a asmaí bhīmā́ya námasā sám adhvará úṣo ná śubhra ā́ bharā pánīyase |
1.057.03c yásya dhā́ma śrávase nā́mendriyáṁ jyótir ákāri haríto nā́yase ||

1.057.04a imé ta indra té vayám puruṣṭuta yé tvārábhya cárāmasi prabhūvaso |
1.057.04c nahí tvád anyó girvaṇo gíraḥ sághat kṣoṇī́r iva práti no harya tád vácaḥ ||

1.057.05a bhū́ri ta indra vīryàṁ táva smasy asyá stotúr maghavan kā́mam ā́ pr̥ṇa |
1.057.05c ánu te dyaúr br̥hatī́ vīryàm mama iyáṁ ca te pr̥thivī́ nema ójase ||

1.057.06a tváṁ tám indra párvatam mahā́m urúṁ vájreṇa vajrin parvaśáś cakartitha |
1.057.06c ávāsr̥jo nívr̥tāḥ sártavā́ apáḥ satrā́ víśvaṁ dadhiṣe kévalaṁ sáhaḥ ||


1.058.01a nū́ cit sahojā́ amŕ̥to ní tundate hótā yád dūtó ábhavad vivásvataḥ |
1.058.01c ví sā́dhiṣṭhebhiḥ pathíbhī rájo mama ā́ devátātā havíṣā vivāsati ||

1.058.02a ā́ svám ádma yuvámāno ajáras tr̥ṣv àviṣyánn ataséṣu tiṣṭhati |
1.058.02c átyo ná pr̥ṣṭhám pruṣitásya rocate divó ná sā́nu stanáyann acikradat ||

1.058.03a krāṇā́ rudrébhir vásubhiḥ puróhito hótā níṣatto rayiṣā́ḷ ámartyaḥ |
1.058.03c rátho ná vikṣv r̥̀ñjasāná āyúṣu vy ā̀nuṣág vā́ryā devá r̥ṇvati ||

1.058.04a ví vā́tajūto ataséṣu tiṣṭhate vŕ̥thā juhū́bhiḥ sŕ̥ṇyā tuviṣváṇiḥ |
1.058.04c tr̥ṣú yád agne vaníno vr̥ṣāyáse kr̥ṣṇáṁ ta éma rúśadūrme ajara ||

1.058.05a tápurjambho vána ā́ vā́tacodito yūthé ná sāhvā́m̐ áva vāti váṁsagaḥ |
1.058.05c abhivrájann ákṣitam pā́jasā rájaḥ sthātúś carátham bhayate patatríṇaḥ ||

1.058.06a dadhúṣ ṭvā bhŕ̥gavo mā́nuṣeṣv ā́ rayíṁ ná cā́ruṁ suhávaṁ jánebhyaḥ |
1.058.06c hótāram agne átithiṁ váreṇyam mitráṁ ná śévaṁ divyā́ya jánmane ||

1.058.07a hótāraṁ saptá juhvò yájiṣṭhaṁ yáṁ vāgháto vr̥ṇáte adhvaréṣu |
1.058.07c agníṁ víśveṣām aratíṁ vásūnāṁ saparyā́mi práyasā yā́mi rátnam ||

1.058.08a ácchidrā sūno sahaso no adyá stotŕ̥bhyo mitramahaḥ śárma yaccha |
1.058.08c ágne gr̥ṇántam áṁhasa uruṣyórjo napāt pūrbhír ā́yasībhiḥ ||

1.058.09a bhávā várūthaṁ gr̥ṇaté vibhāvo bhávā maghavan maghávadbhyaḥ śárma |
1.058.09c uruṣyā́gne áṁhaso gr̥ṇántam prātár makṣū́ dhiyā́vasur jagamyāt ||


1.059.01a vayā́ íd agne agnáyas te anyé tvé víśve amŕ̥tā mādayante |
1.059.01c vaíśvānara nā́bhir asi kṣitīnā́ṁ sthū́ṇeva jánām̐ upamíd yayantha ||

1.059.02a mūrdhā́ divó nā́bhir agníḥ pr̥thivyā́ áthābhavad aratī́ ródasyoḥ |
1.059.02c táṁ tvā devā́so 'janayanta deváṁ vaíśvānara jyótir íd ā́ryāya ||

1.059.03a ā́ sū́rye ná raśmáyo dhruvā́so vaiśvānaré dadhire 'gnā́ vásūni |
1.059.03c yā́ párvateṣv óṣadhīṣv apsú yā́ mā́nuṣeṣv ási tásya rā́jā ||

1.059.04a br̥hatī́ iva sūnáve ródasī gíro hótā manuṣyò ná dákṣaḥ |
1.059.04c svàrvate satyáśuṣmāya pūrvī́r vaiśvānarā́ya nŕ̥tamāya yahvī́ḥ ||

1.059.05a diváś cit te br̥ható jātavedo vaíśvānara prá ririce mahitvám |
1.059.05c rā́jā kr̥ṣṭīnā́m asi mā́nuṣīṇāṁ yudhā́ devébhyo várivaś cakartha ||

1.059.06a prá nū́ mahitváṁ vr̥ṣabhásya vocaṁ yám pūrávo vr̥traháṇaṁ sácante |
1.059.06c vaiśvānaró dásyum agnír jaghanvā́m̐ ádhūnot kā́ṣṭhā áva śámbaram bhet ||

1.059.07a vaiśvānaró mahimnā́ viśvákr̥ṣṭir bharádvājeṣu yajató vibhā́vā |
1.059.07c śātavaneyé śatínībhir agníḥ puruṇīthé jarate sūnŕ̥tāvān ||


1.060.01a váhniṁ yaśásaṁ vidáthasya ketúṁ suprāvyàṁ dūtáṁ sadyóartham |
1.060.01c dvijánmānaṁ rayím iva praśastáṁ rātím bharad bhŕ̥gave mātaríśvā ||

1.060.02a asyá śā́sur ubháyāsaḥ sacante havíṣmanta uśíjo yé ca mártāḥ |
1.060.02c diváś cit pū́rvo ny àsādi hótāpŕ̥cchyo viśpátir vikṣú vedhā́ḥ ||

1.060.03a táṁ návyasī hr̥dá ā́ jā́yamānam asmát sukīrtír mádhujihvam aśyāḥ |
1.060.03c yám r̥tvíjo vr̥jáne mā́nuṣāsaḥ práyasvanta āyávo jī́jananta ||

1.060.04a uśík pāvakó vásur mā́nuṣeṣu váreṇyo hótādhāyi vikṣú |
1.060.04c dámūnā gr̥hápatir dáma ā́m̐ agnír bhuvad rayipátī rayīṇā́m ||

1.060.05a táṁ tvā vayám pátim agne rayīṇā́m prá śaṁsāmo matíbhir gótamāsaḥ |
1.060.05c āśúṁ ná vājambharám marjáyantaḥ prātár makṣū́ dhiyā́vasur jagamyāt ||


1.061.01a asmā́ íd u prá taváse turā́ya práyo ná harmi stómam mā́hināya |
1.061.01c ŕ̥cīṣamāyā́dhrigava óham índrāya bráhmāṇi rātátamā ||

1.061.02a asmā́ íd u práya iva prá yaṁsi bhárāmy āṅgūṣám bā́dhe suvr̥ktí |
1.061.02c índrāya hr̥dā́ mánasā manīṣā́ pratnā́ya pátye dhíyo marjayanta ||

1.061.03a asmā́ íd u tyám upamáṁ svarṣā́m bhárāmy āṅgūṣám āsyèna |
1.061.03c máṁhiṣṭham ácchoktibhir matīnā́ṁ suvr̥ktíbhiḥ sūríṁ vāvr̥dhádhyai ||

1.061.04a asmā́ íd u stómaṁ sáṁ hinomi ráthaṁ ná táṣṭeva tátsināya |
1.061.04c gíraś ca gírvāhase suvr̥ktī́ndrāya viśvaminvám médhirāya ||

1.061.05a asmā́ íd u sáptim iva śravasyéndrāyārkáṁ juhvā̀ sám añje |
1.061.05c vīráṁ dānaúkasaṁ vandádhyai purā́ṁ gūrtáśravasaṁ darmā́ṇam ||

1.061.06a asmā́ íd u tváṣṭā takṣad vájraṁ svápastamaṁ svaryàṁ ráṇāya |
1.061.06c vr̥trásya cid vidád yéna márma tujánn ī́śānas tujatā́ kiyedhā́ḥ ||

1.061.07a asyéd u mātúḥ sávaneṣu sadyó maháḥ pitúm papivā́ñ cā́rv ánnā |
1.061.07c muṣāyád víṣṇuḥ pacatáṁ sáhīyān vídhyad varāháṁ tiró ádrim ástā ||

1.061.08a asmā́ íd u gnā́ś cid devápatnīr índrāyārkám ahihátya ūvuḥ |
1.061.08c pári dyā́vāpr̥thivī́ jabhra urvī́ nā́sya té mahimā́nam pári ṣṭaḥ ||

1.061.09a asyéd evá prá ririce mahitváṁ divás pr̥thivyā́ḥ páry antárikṣāt |
1.061.09c svarā́ḷ índro dáma ā́ viśvágūrtaḥ svarír ámatro vavakṣe ráṇāya ||

1.061.10a asyéd evá śávasā śuṣántaṁ ví vr̥ścad vájreṇa vr̥trám índraḥ |
1.061.10c gā́ ná vrāṇā́ avánīr amuñcad abhí śrávo dāváne sácetāḥ ||

1.061.11a asyéd u tveṣásā ranta síndhavaḥ pári yád vájreṇa sīm áyacchat |
1.061.11c īśānakŕ̥d dāśúṣe daśasyán turvī́taye gādháṁ turváṇiḥ kaḥ ||

1.061.12a asmā́ íd u prá bharā tū́tujāno vr̥trā́ya vájram ī́śānaḥ kiyedhā́ḥ |
1.061.12c gór ná párva ví radā tiraścéṣyann árṇāṁsy apā́ṁ carádhyai ||

1.061.13a asyéd u prá brūhi pūrvyā́ṇi turásya kármāṇi návya ukthaíḥ |
1.061.13c yudhé yád iṣṇāná ā́yudhāny r̥ghāyámāṇo niriṇā́ti śátrūn ||

1.061.14a asyéd u bhiyā́ giráyaś ca dr̥ḷhā́ dyā́vā ca bhū́mā janúṣas tujete |
1.061.14c úpo venásya jóguvāna oṇíṁ sadyó bhuvad vīryā̀ya nodhā́ḥ ||

1.061.15a asmā́ íd u tyád ánu dāyy eṣām éko yád vavné bhū́rer ī́śānaḥ |
1.061.15c praítaśaṁ sū́rye paspr̥dhānáṁ saúvaśvye súṣvim āvad índraḥ ||

1.061.16a evā́ te hāriyojanā suvr̥ktī́ndra bráhmāṇi gótamāso akran |
1.061.16c aíṣu viśvápeśasaṁ dhíyaṁ dhāḥ prātár makṣū́ dhiyā́vasur jagamyāt ||


1.062.01a prá manmahe śavasānā́ya śūṣám āṅgūṣáṁ gírvaṇase aṅgirasvát |
1.062.01c suvr̥ktíbhiḥ stuvatá r̥gmiyā́yā́rcāmārkáṁ náre víśrutāya ||

1.062.02a prá vo mahé máhi námo bharadhvam āṅgūṣyàṁ śavasānā́ya sā́ma |
1.062.02c yénā naḥ pū́rve pitáraḥ padajñā́ árcanto áṅgiraso gā́ ávindan ||

1.062.03a índrasyā́ṅgirasāṁ ceṣṭaú vidát sarámā tánayāya dhāsím |
1.062.03c bŕ̥haspátir bhinád ádriṁ vidád gā́ḥ sám usríyābhir vāvaśanta náraḥ ||

1.062.04a sá suṣṭúbhā sá stubhā́ saptá vípraiḥ svaréṇā́driṁ svaryò návagvaiḥ |
1.062.04c saraṇyúbhiḥ phaligám indra śakra valáṁ ráveṇa darayo dáśagvaiḥ ||

1.062.05a gr̥ṇānó áṅgirobhir dasma ví var uṣásā sū́ryeṇa góbhir ándhaḥ |
1.062.05c ví bhū́myā aprathaya indra sā́nu divó rája úparam astabhāyaḥ ||

1.062.06a tád u práyakṣatamam asya kárma dasmásya cā́rutamam asti dáṁsaḥ |
1.062.06c upahvaré yád úparā ápinvan mádhvarṇaso nadyàś cátasraḥ ||

1.062.07a dvitā́ ví vavre sanájā sánīḷe ayā́syaḥ stávamānebhir arkaíḥ |
1.062.07c bhágo ná méne paramé vyòmann ádhārayad ródasī sudáṁsāḥ ||

1.062.08a sanā́d dívam pári bhū́mā vírūpe punarbhúvā yuvatī́ svébhir évaiḥ |
1.062.08c kr̥ṣṇébhir aktóṣā́ rúśadbhir vápurbhir ā́ carato anyā́nyā ||

1.062.09a sánemi sakhyáṁ svapasyámānaḥ sūnúr dādhāra śávasā sudáṁsāḥ |
1.062.09c āmā́su cid dadhiṣe pakvám antáḥ páyaḥ kr̥ṣṇā́su rúśad róhiṇīṣu ||

1.062.10a sanā́t sánīḷā avánīr avātā́ vratā́ rakṣante amŕ̥tāḥ sáhobhiḥ |
1.062.10c purū́ sahásrā jánayo ná pátnīr duvasyánti svásāro áhrayāṇam ||

1.062.11a sanāyúvo námasā návyo arkaír vasūyávo matáyo dasma dadruḥ |
1.062.11c pátiṁ ná pátnīr uśatī́r uśántaṁ spr̥śánti tvā śavasāvan manīṣā́ḥ ||

1.062.12a sanā́d evá táva rā́yo gábhastau ná kṣī́yante nópa dasyanti dasma |
1.062.12c dyumā́m̐ asi krátumām̐ indra dhī́raḥ śíkṣā śacīvas táva naḥ śácībhiḥ ||

1.062.13a sanāyaté gótama indra návyam átakṣad bráhma hariyójanāya |
1.062.13c sunīthā́ya naḥ śavasāna nodhā́ḥ prātár makṣū́ dhiyā́vasur jagamyāt ||


1.063.01a tvám mahā́m̐ indra yó ha śúṣmair dyā́vā jajñānáḥ pr̥thivī́ áme dhāḥ |
1.063.01c yád dha te víśvā giráyaś cid ábhvā bhiyā́ dr̥ḷhā́saḥ kiráṇā naíjan ||

1.063.02a ā́ yád dhárī indra vívratā vér ā́ te vájraṁ jaritā́ bāhvór dhāt |
1.063.02c yénāviharyatakrato amítrān púra iṣṇā́si puruhūta pūrvī́ḥ ||

1.063.03a tváṁ satyá indra dhr̥ṣṇúr etā́n tvám r̥bhukṣā́ náryas tváṁ ṣā́ṭ |
1.063.03c tváṁ śúṣṇaṁ vr̥jáne pr̥kṣá āṇaú yū́ne kútsāya dyumáte sácāhan ||

1.063.04a tváṁ ha tyád indra codīḥ sákhā vr̥tráṁ yád vajrin vr̥ṣakarmann ubhnā́ḥ |
1.063.04c yád dha śūra vr̥ṣamaṇaḥ parācaír ví dásyūm̐r yónāv ákr̥to vr̥thāṣā́ṭ ||

1.063.05a tváṁ ha tyád indrā́riṣaṇyan dr̥ḷhásya cin mártānām ájuṣṭau |
1.063.05c vy àsmád ā́ kā́ṣṭhā árvate var ghanéva vajriñ chnathihy amítrān ||

1.063.06a tvā́ṁ ha tyád indrā́rṇasātau svàrmīḷhe nára ājā́ havante |
1.063.06c táva svadhāva iyám ā́ samaryá ūtír vā́jeṣv atasā́yyā bhūt ||

1.063.07a tváṁ ha tyád indra saptá yúdhyan púro vajrin purukútsāya dardaḥ |
1.063.07c barhír ná yát sudā́se vŕ̥thā várg aṁhó rājan várivaḥ pūráve kaḥ ||

1.063.08a tváṁ tyā́ṁ na indra deva citrā́m íṣam ā́po ná pīpayaḥ párijman |
1.063.08c yáyā śūra práty asmábhyaṁ yáṁsi tmánam ū́rjaṁ ná viśvádha kṣáradhyai ||

1.063.09a ákāri ta indra gótamebhir bráhmāṇy óktā námasā háribhyām |
1.063.09c supéśasaṁ vā́jam ā́ bharā naḥ prātár makṣū́ dhiyā́vasur jagamyāt ||


1.064.01a vŕ̥ṣṇe śárdhāya súmakhāya vedháse nódhaḥ suvr̥ktím prá bharā marúdbhyaḥ |
1.064.01c apó ná dhī́ro mánasā suhástyo gíraḥ sám añje vidátheṣv ābhúvaḥ ||

1.064.02a té jajñire divá r̥ṣvā́sa ukṣáṇo rudrásya máryā ásurā arepásaḥ |
1.064.02c pāvakā́saḥ śúcayaḥ sū́ryā iva sátvāno ná drapsíno ghorávarpasaḥ ||

1.064.03a yúvāno rudrā́ ajárā abhoggháno vavakṣúr ádhrigāvaḥ párvatā iva |
1.064.03c dr̥ḷhā́ cid víśvā bhúvanāni pā́rthivā prá cyāvayanti divyā́ni majmánā ||

1.064.04a citraír añjíbhir vápuṣe vy àñjate vákṣaḥsu rukmā́m̐ ádhi yetire śubhé |
1.064.04c áṁseṣv eṣāṁ ní mimr̥kṣur r̥ṣṭáyaḥ sākáṁ jajñire svadháyā divó náraḥ ||

1.064.05a īśānakŕ̥to dhúnayo riśā́daso vā́tān vidyútas táviṣībhir akrata |
1.064.05c duhánty ū́dhar divyā́ni dhū́tayo bhū́mim pinvanti páyasā párijrayaḥ ||

1.064.06a pínvanty apó marútaḥ sudā́navaḥ páyo ghr̥távad vidátheṣv ābhúvaḥ |
1.064.06c átyaṁ ná mihé ví nayanti vājínam útsaṁ duhanti stanáyantam ákṣitam ||

1.064.07a mahiṣā́so māyínaś citrábhānavo giráyo ná svátavaso raghuṣyádaḥ |
1.064.07c mr̥gā́ iva hastínaḥ khādathā vánā yád ā́ruṇīṣu táviṣīr áyugdhvam ||

1.064.08a siṁhā́ iva nānadati prácetasaḥ piśā́ iva supíśo viśvávedasaḥ |
1.064.08c kṣápo jínvantaḥ pŕ̥ṣatībhir r̥ṣṭíbhiḥ sám ít sabā́dhaḥ śávasā́himanyavaḥ ||

1.064.09a ródasī ā́ vadatā gaṇaśriyo nŕ̥ṣācaḥ śūrāḥ śávasā́himanyavaḥ |
1.064.09c ā́ vandhúreṣv amátir ná darśatā́ vidyún ná tasthau maruto rátheṣu vaḥ ||

1.064.10a viśvávedaso rayíbhiḥ sámokasaḥ sámmiślāsas táviṣībhir virapśínaḥ |
1.064.10c ástāra íṣuṁ dadhire gábhastyor anantáśuṣmā vŕ̥ṣakhādayo náraḥ ||

1.064.11a hiraṇyáyebhiḥ pavíbhiḥ payovŕ̥dha újjighnanta āpathyò ná párvatān |
1.064.11c makhā́ ayā́saḥ svasŕ̥to dhruvacyúto dudhrakŕ̥to marúto bhrā́jadr̥ṣṭayaḥ ||

1.064.12a ghŕ̥ṣum pāvakáṁ vanínaṁ vícarṣaṇiṁ rudrásya sūnúṁ havásā gr̥ṇīmasi |
1.064.12c rajastúraṁ tavásam mā́rutaṁ gaṇám r̥jīṣíṇaṁ vŕ̥ṣaṇaṁ saścata śriyé ||

1.064.13a prá nū́ sá mártaḥ śávasā jánām̐ áti tasthaú va ūtī́ maruto yám ā́vata |
1.064.13c árvadbhir vā́jam bharate dhánā nŕ̥bhir āpŕ̥cchyaṁ krátum ā́ kṣeti púṣyati ||

1.064.14a carkŕ̥tyam marutaḥ pr̥tsú duṣṭáraṁ dyumántaṁ śúṣmam maghávatsu dhattana |
1.064.14c dhanaspŕ̥tam ukthyàṁ viśvácarṣaṇiṁ tokám puṣyema tánayaṁ śatáṁ hímāḥ ||

1.064.15a nū́ ṣṭhirám maruto vīrávantam r̥tīṣā́haṁ rayím asmā́su dhatta |
1.064.15c sahasríṇaṁ śatínaṁ śūśuvā́ṁsam prātár makṣū́ dhiyā́vasur jagamyāt ||


1.065.01 paśvā́ ná tāyúṁ gúhā cátantaṁ námo yujānáṁ námo váhantam ||

1.065.02 sajóṣā dhī́rāḥ padaír ánu gmann úpa tvā sīdan víśve yájatrāḥ ||

1.065.03 r̥tásya devā́ ánu vratā́ gur bhúvat páriṣṭir dyaúr ná bhū́ma ||

1.065.04 várdhantīm ā́paḥ panvā́ súśiśvim r̥tásya yónā gárbhe sújātam ||

1.065.05 puṣṭír ná raṇvā́ kṣitír ná pr̥thvī́ girír ná bhújma kṣódo ná śambhú ||

1.065.06 átyo nā́jman sárgaprataktaḥ síndhur ná kṣódaḥ ká īṁ varāte ||

1.065.07 jāmíḥ síndhūnām bhrā́teva svásrām íbhyān ná rā́jā vánāny atti ||

1.065.08 yád vā́tajūto vánā vy ásthād agnír ha dāti rómā pr̥thivyā́ḥ ||

1.065.09 śvásity apsú haṁsó ná sī́dan krátvā cétiṣṭho viśā́m uṣarbhút ||

1.065.10 sómo ná vedhā́ r̥táprajātaḥ paśúr ná śíśvā vibhúr dūrébhāḥ ||


1.066.01 rayír ná citrā́ sū́ro ná saṁdŕ̥g ā́yur ná prāṇó nítyo ná sūnúḥ ||

1.066.02 tákvā ná bhū́rṇir vánā siṣakti páyo ná dhenúḥ śúcir vibhā́vā ||

1.066.03 dādhā́ra kṣémam óko ná raṇvó yávo ná pakvó jétā jánānām ||

1.066.04 ŕ̥ṣir ná stúbhvā vikṣú praśastó vājī́ ná prītó váyo dadhāti ||

1.066.05 durókaśociḥ krátur ná nítyo jāyéva yónāv áraṁ víśvasmai ||

1.066.06 citró yád ábhrāṭ chvetó ná vikṣú rátho ná rukmī́ tveṣáḥ samátsu ||

1.066.07 séneva sr̥ṣṭā́maṁ dadhāty ástur ná didyút tveṣápratīkā ||

1.066.08 yamó ha jātó yamó jánitvaṁ jāráḥ kanī́nām pátir jánīnām ||

1.066.09 táṁ vaś carā́thā vayáṁ vasatyā́staṁ ná gā́vo nákṣanta iddhám ||

1.066.10 síndhur ná kṣódaḥ prá nī́cīr ainon návanta gā́vaḥ svàr dŕ̥śīke ||


1.067.01 váneṣu jāyúr márteṣu mitró vr̥ṇīté śruṣṭíṁ rā́jevājuryám ||

1.067.02 kṣémo ná sādhúḥ krátur ná bhadró bhúvat svādhī́r hótā havyavā́ṭ ||

1.067.03 háste dádhāno nr̥mṇā́ víśvāny áme devā́n dhād gúhā niṣī́dan ||

1.067.04 vidántīm átra náro dhiyaṁdhā́ hr̥dā́ yát taṣṭā́n mántrām̐ áśaṁsan ||

1.067.05 ajó ná kṣā́ṁ dādhā́ra pr̥thivī́ṁ tastámbha dyā́m mántrebhiḥ satyaíḥ ||

1.067.06 priyā́ padā́ni paśvó ní pāhi viśvā́yur agne guhā́ gúhaṁ gāḥ ||

1.067.07 yá īṁ cikéta gúhā bhávantam ā́ yáḥ sasā́da dhā́rām r̥tásya ||

1.067.08 ví yé cr̥tánty r̥tā́ sápanta ā́d íd vásūni prá vavācāsmai ||

1.067.09 ví yó vīrútsu ródhan mahitvótá prajā́ utá prasū́ṣv antáḥ ||

1.067.10 cíttir apā́ṁ dáme viśvā́yuḥ sádmeva dhī́rāḥ sammā́ya cakruḥ ||


1.068.01 śrīṇánn úpa sthād dívam bhuraṇyúḥ sthātúś carátham aktū́n vy ū̀rṇot ||

1.068.02 pári yád eṣām éko víśveṣām bhúvad devó devā́nām mahitvā́ ||

1.068.03 ā́d ít te víśve krátuṁ juṣanta śúṣkād yád deva jīvó jániṣṭhāḥ ||

1.068.04 bhájanta víśve devatváṁ nā́ma r̥táṁ sápanto amŕ̥tam évaiḥ ||

1.068.05 r̥tásya préṣā r̥tásya dhītír viśvā́yur víśve ápāṁsi cakruḥ ||

1.068.06 yás túbhyaṁ dā́śād yó vā te śíkṣāt tásmai cikitvā́n rayíṁ dayasva ||

1.068.07 hótā níṣatto mánor ápatye sá cin nv ā̀sām pátī rayīṇā́m ||

1.068.08 icchánta réto mithás tanū́ṣu sáṁ jānata svaír dákṣair ámūrāḥ ||

1.068.09 pitúr ná putrā́ḥ krátuṁ juṣanta śróṣan yé asya śā́saṁ turā́saḥ ||

1.068.10 ví rā́ya aurṇod dúraḥ purukṣúḥ pipéśa nā́kaṁ stŕ̥bhir dámūnāḥ ||


1.069.01 śukráḥ śuśukvā́m̐ uṣó ná jāráḥ paprā́ samīcī́ divó ná jyótiḥ ||

1.069.02 pári prájātaḥ krátvā babhūtha bhúvo devā́nām pitā́ putráḥ sán ||

1.069.03 vedhā́ ádr̥pto agnír vijānánn ū́dhar ná gónāṁ svā́dmā pitūnā́m ||

1.069.04 jáne ná śéva āhū́ryaḥ sán mádhye níṣatto raṇvó duroṇé ||

1.069.05 putró ná jātó raṇvó duroṇé vājī́ ná prītó víśo ví tārīt ||

1.069.06 víśo yád áhve nŕ̥bhiḥ sánīḷā agnír devatvā́ víśvāny aśyāḥ ||

1.069.07 nákiṣ ṭa etā́ vratā́ minanti nŕ̥bhyo yád ebhyáḥ śruṣṭíṁ cakártha ||

1.069.08 tát tú te dáṁso yád áhan samānaír nŕ̥bhir yád yuktó vivé rápāṁsi ||

1.069.09 uṣó ná jāró vibhā́vosráḥ sáṁjñātarūpaś cíketad asmai ||

1.069.10 tmánā váhanto dúro vy ŕ̥ṇvan návanta víśve svàr dŕ̥śīke ||


1.070.01 vanéma pūrvī́r aryó manīṣā́ agníḥ suśóko víśvāny aśyāḥ ||

1.070.02 ā́ daívyāni vratā́ cikitvā́n ā́ mā́nuṣasya jánasya jánma ||

1.070.03 gárbho yó apā́ṁ gárbho vánānāṁ gárbhaś ca sthātā́ṁ gárbhaś caráthām ||

1.070.04 ádrau cid asmā antár duroṇé viśā́ṁ ná víśvo amŕ̥taḥ svādhī́ḥ ||

1.070.05 sá hí kṣapā́vām̐ agnī́ rayīṇā́ṁ dā́śad yó asmā áraṁ sūktaíḥ ||

1.070.06 etā́ cikitvo bhū́mā ní pāhi devā́nāṁ jánma mártām̐ś ca vidvā́n ||

1.070.07 várdhān yám pūrvī́ḥ kṣapó vírūpāḥ sthātúś ca rátham r̥tápravītam ||

1.070.08 árādhi hótā svàr níṣattaḥ kr̥ṇván víśvāny ápāṁsi satyā́ ||

1.070.09 góṣu práśastiṁ váneṣu dhiṣe bháranta víśve balíṁ svàr ṇaḥ ||

1.070.10 ví tvā náraḥ purutrā́ saparyan pitúr ná jívrer ví védo bharanta ||

1.070.11 sādhúr ná gr̥dhnúr ásteva śū́ro yā́teva bhīmás tveṣáḥ samátsu ||


1.071.01a úpa prá jinvann uśatī́r uśántam pátiṁ ná nítyaṁ jánayaḥ sánīḷāḥ |
1.071.01c svásāraḥ śyā́vīm áruṣīm ajuṣrañ citrám ucchántīm uṣásaṁ ná gā́vaḥ ||

1.071.02a vīḷú cid dr̥ḷhā́ pitáro na ukthaír ádriṁ rujann áṅgiraso ráveṇa |
1.071.02c cakrúr divó br̥ható gātúm asmé áhaḥ svàr vividuḥ ketúm usrā́ḥ ||

1.071.03a dádhann r̥táṁ dhanáyann asya dhītím ā́d íd aryó didhiṣvò víbhr̥trāḥ |
1.071.03c átr̥ṣyantīr apáso yanty ácchā devā́ñ jánma práyasā vardháyantīḥ ||

1.071.04a máthīd yád īṁ víbhr̥to mātaríśvā gr̥hé-gr̥he śyetó jényo bhū́t |
1.071.04c ā́d īṁ rā́jñe ná sáhīyase sácā sánn ā́ dūtyàm bhŕ̥gavāṇo vivāya ||

1.071.05a mahé yát pitrá īṁ rásaṁ divé kár áva tsarat pr̥śanyàś cikitvā́n |
1.071.05c sr̥jád ástā dhr̥ṣatā́ didyúm asmai svā́yāṁ devó duhitári tvíṣiṁ dhāt ||

1.071.06a svá ā́ yás túbhyaṁ dáma ā́ vibhā́ti námo vā dā́śād uśató ánu dyū́n |
1.071.06c várdho agne váyo asya dvibárhā yā́sad rāyā́ saráthaṁ yáṁ junā́si ||

1.071.07a agníṁ víśvā abhí pŕ̥kṣaḥ sacante samudráṁ ná sravátaḥ saptá yahvī́ḥ |
1.071.07c ná jāmíbhir ví cikite váyo no vidā́ devéṣu prámatiṁ cikitvā́n ||

1.071.08a ā́ yád iṣé nr̥pátiṁ téja ā́naṭ chúci réto níṣiktaṁ dyaúr abhī́ke |
1.071.08c agníḥ śárdham anavadyáṁ yúvānaṁ svādhyàṁ janayat sūdáyac ca ||

1.071.09a máno ná yó 'dhvanaḥ sadyá éty ékaḥ satrā́ sū́ro vásva īśe |
1.071.09c rā́jānā mitrā́váruṇā supāṇī́ góṣu priyám amŕ̥taṁ rákṣamāṇā ||

1.071.10a mā́ no agne sakhyā́ pítryāṇi prá marṣiṣṭhā abhí vidúṣ kavíḥ sán |
1.071.10c nábho ná rūpáṁ jarimā́ mināti purā́ tásyā abhíśaster ádhīhi ||


1.072.01a ní kā́vyā vedhásaḥ śáśvatas kar háste dádhāno náryā purū́ṇi |
1.072.01c agnír bhuvad rayipátī rayīṇā́ṁ satrā́ cakrāṇó amŕ̥tāni víśvā ||

1.072.02a asmé vatsám pári ṣántaṁ ná vindann icchánto víśve amŕ̥tā ámūrāḥ |
1.072.02c śramayúvaḥ padavyò dhiyaṁdhā́s tasthúḥ padé paramé cā́rv agnéḥ ||

1.072.03a tisró yád agne śarádas tvā́m íc chúciṁ ghr̥téna śúcayaḥ saparyā́n |
1.072.03c nā́māni cid dadhire yajñíyāny ásūdayanta tanvàḥ sújātāḥ ||

1.072.04a ā́ ródasī br̥hatī́ vévidānāḥ prá rudríyā jabhrire yajñíyāsaḥ |
1.072.04c vidán márto nemádhitā cikitvā́n agním padé paramé tasthivā́ṁsam ||

1.072.05a saṁjānānā́ úpa sīdann abhijñú pátnīvanto namasyàṁ namasyan |
1.072.05c ririkvā́ṁsas tanvàḥ kr̥ṇvata svā́ḥ sákhā sákhyur nimíṣi rákṣamāṇāḥ ||

1.072.06a tríḥ saptá yád gúhyāni tvé ít padā́vidan níhitā yajñíyāsaḥ |
1.072.06c tébhī rakṣante amŕ̥taṁ sajóṣāḥ paśū́ñ ca sthātr̥̄́ñ caráthaṁ ca pāhi ||

1.072.07a vidvā́m̐ agne vayúnāni kṣitīnā́ṁ vy ā̀nuṣák churúdho jīváse dhāḥ |
1.072.07c antarvidvā́m̐ ádhvano devayā́nān átandro dūtó abhavo havirvā́ṭ ||

1.072.08a svādhyò divá ā́ saptá yahvī́ rāyó dúro vy ŕ̥tajñā́ ajānan |
1.072.08c vidád gávyaṁ sarámā dr̥ḷhám ūrváṁ yénā nú kam mā́nuṣī bhójate víṭ ||

1.072.09a ā́ yé víśvā svapatyā́ni tasthúḥ kr̥ṇvānā́so amr̥tatvā́ya gātúm |
1.072.09c mahnā́ mahádbhiḥ pr̥thivī́ ví tasthe mātā́ putraír áditir dhā́yase véḥ ||

1.072.10a ádhi śríyaṁ ní dadhuś cā́rum asmin divó yád akṣī́ amŕ̥tā ákr̥ṇvan |
1.072.10c ádha kṣaranti síndhavo ná sr̥ṣṭā́ḥ prá nī́cīr agne áruṣīr ajānan ||


1.073.01a rayír ná yáḥ pitr̥vittó vayodhā́ḥ supráṇītiś cikitúṣo ná śā́suḥ |
1.073.01c syonaśī́r átithir ná prīṇānó hóteva sádma vidható ví tārīt ||

1.073.02a devó ná yáḥ savitā́ satyámanmā krátvā nipā́ti vr̥jánāni víśvā |
1.073.02c purupraśastó amátir ná satyá ātméva śévo didhiṣā́yyo bhūt ||

1.073.03a devó ná yáḥ pr̥thivī́ṁ viśvádhāyā upakṣéti hitámitro ná rā́jā |
1.073.03c puraḥsádaḥ śarmasádo ná vīrā́ anavadyā́ pátijuṣṭeva nā́rī ||

1.073.04a táṁ tvā náro dáma ā́ nítyam iddhám ágne sácanta kṣitíṣu dhruvā́su |
1.073.04c ádhi dyumnáṁ ní dadhur bhū́ry asmin bhávā viśvā́yur dharúṇo rayīṇā́m ||

1.073.05a ví pŕ̥kṣo agne maghávāno aśyur ví sūráyo dádato víśvam ā́yuḥ |
1.073.05c sanéma vā́jaṁ samithéṣv aryó bhāgáṁ devéṣu śrávase dádhānāḥ ||

1.073.06a r̥tásya hí dhenávo vāvaśānā́ḥ smádūdhnīḥ pīpáyanta dyúbhaktāḥ |
1.073.06c parāvátaḥ sumatím bhíkṣamāṇā ví síndhavaḥ samáyā sasrur ádrim ||

1.073.07a tvé agne sumatím bhíkṣamāṇā diví śrávo dadhire yajñíyāsaḥ |
1.073.07c náktā ca cakrúr uṣásā vírūpe kr̥ṣṇáṁ ca várṇam aruṇáṁ ca sáṁ dhuḥ ||

1.073.08a yā́n rāyé mártān súṣūdo agne té syāma maghávāno vayáṁ ca |
1.073.08c chāyéva víśvam bhúvanaṁ sisakṣy āpaprivā́n ródasī antárikṣam ||

1.073.09a árvadbhir agne árvato nŕ̥bhir nr̥̄́n vīraír vīrā́n vanuyāmā tvótāḥ |
1.073.09c īśānā́saḥ pitr̥vittásya rāyó ví sūráyaḥ śatáhimā no aśyuḥ ||

1.073.10a etā́ te agna ucáthāni vedho júṣṭāni santu mánase hr̥dé ca |
1.073.10c śakéma rāyáḥ sudhúro yámaṁ té 'dhi śrávo devábhaktaṁ dádhānāḥ ||


1.074.01a upaprayánto adhvarám mántraṁ vocemāgnáye |
1.074.01c āré asmé ca śr̥ṇvaté ||

1.074.02a yáḥ snī́hitīṣu pūrvyáḥ saṁjagmānā́su kr̥ṣṭíṣu |
1.074.02c árakṣad dāśúṣe gáyam ||

1.074.03a utá bruvantu jantáva úd agnír vr̥trahā́jani |
1.074.03c dhanaṁjayó ráṇe-raṇe ||

1.074.04a yásya dūtó ási kṣáye véṣi havyā́ni vītáye |
1.074.04c dasmát kr̥ṇóṣy adhvarám ||

1.074.05a tám ít suhavyám aṅgiraḥ sudeváṁ sahaso yaho |
1.074.05c jánā āhuḥ subarhíṣam ||

1.074.06a ā́ ca váhāsi tā́m̐ ihá devā́m̐ úpa práśastaye |
1.074.06c havyā́ suścandra vītáye ||

1.074.07a ná yór upabdír áśvyaḥ śr̥ṇvé ráthasya kác caná |
1.074.07c yád agne yā́si dūtyàm ||

1.074.08a tvóto vājy áhrayo 'bhí pū́rvasmād áparaḥ |
1.074.08c prá dāśvā́m̐ agne asthāt ||

1.074.09a utá dyumát suvī́ryam br̥hád agne vivāsasi |
1.074.09c devébhyo deva dāśúṣe ||


1.075.01a juṣásva sapráthastamaṁ váco devápsarastamam |
1.075.01c havyā́ júhvāna āsáni ||

1.075.02a áthā te aṅgirastamā́gne vedhastama priyám |
1.075.02c vocéma bráhma sānasí ||

1.075.03a kás te jāmír jánānām ágne kó dāśvàdhvaraḥ |
1.075.03c kó ha kásminn asi śritáḥ ||

1.075.04a tváṁ jāmír jánānām ágne mitró asi priyáḥ |
1.075.04c sákhā sákhibhya ī́ḍyaḥ ||

1.075.05a yájā no mitrā́váruṇā yájā devā́m̐ r̥tám br̥hát |
1.075.05c ágne yákṣi sváṁ dámam ||


1.076.01a kā́ ta úpetir mánaso várāya bhúvad agne śáṁtamā kā́ manīṣā́ |
1.076.01c kó vā yajñaíḥ pári dákṣaṁ ta āpa kéna vā te mánasā dāśema ||

1.076.02a éhy agna ihá hótā ní ṣīdā́dabdhaḥ sú puraetā́ bhavā naḥ |
1.076.02c ávatāṁ tvā ródasī viśvaminvé yájā mahé saumanasā́ya devā́n ||

1.076.03a prá sú víśvān rakṣáso dhákṣy agne bhávā yajñā́nām abhiśastipā́vā |
1.076.03c áthā́ vaha sómapatiṁ háribhyām ātithyám asmai cakr̥mā sudā́vne ||

1.076.04a prajā́vatā vácasā váhnir āsā́ ca huvé ní ca satsīhá devaíḥ |
1.076.04c véṣi hotrám utá potráṁ yajatra bodhí prayantar janitar vásūnām ||

1.076.05a yáthā víprasya mánuṣo havírbhir devā́m̐ áyajaḥ kavíbhiḥ kavíḥ sán |
1.076.05c evā́ hotaḥ satyatara tvám adyā́gne mandráyā juhvā̀ yajasva ||


1.077.01a kathā́ dāśemāgnáye kā́smai devájuṣṭocyate bhāmíne gī́ḥ |
1.077.01c yó mártyeṣv amŕ̥ta r̥tā́vā hótā yájiṣṭha ít kr̥ṇóti devā́n ||

1.077.02a yó adhvaréṣu śáṁtama r̥tā́vā hótā tám ū námobhir ā́ kr̥ṇudhvam |
1.077.02c agnír yád vér mártāya devā́n sá cā bódhāti mánasā yajāti ||

1.077.03a sá hí krátuḥ sá máryaḥ sá sādhúr mitró ná bhūd ádbhutasya rathī́ḥ |
1.077.03c tám médheṣu prathamáṁ devayántīr víśa úpa bruvate dasmám ā́rīḥ ||

1.077.04a sá no nr̥ṇā́ṁ nŕ̥tamo riśā́dā agnír gíró 'vasā vetu dhītím |
1.077.04c tánā ca yé maghávānaḥ śáviṣṭhā vā́japrasūtā iṣáyanta mánma ||

1.077.05a evā́gnír gótamebhir r̥tā́vā víprebhir astoṣṭa jātávedāḥ |
1.077.05c sá eṣu dyumnám pīpayat sá vā́jaṁ sá puṣṭíṁ yāti jóṣam ā́ cikitvā́n ||


1.078.01a abhí tvā gótamā girā́ jā́tavedo vícarṣaṇe |
1.078.01c dyumnaír abhí prá ṇonumaḥ ||

1.078.02a tám u tvā gótamo girā́ rāyáskāmo duvasyati |
1.078.02c dyumnaír abhí prá ṇonumaḥ ||

1.078.03a tám u tvā vājasā́tamam aṅgirasvád dhavāmahe |
1.078.03c dyumnaír abhí prá ṇonumaḥ ||

1.078.04a tám u tvā vr̥trahántamaṁ yó dásyūm̐r avadhūnuṣé |
1.078.04c dyumnaír abhí prá ṇonumaḥ ||

1.078.05a ávocāma ráhūgaṇā agnáye mádhumad vácaḥ |
1.078.05c dyumnaír abhí prá ṇonumaḥ ||


1.079.01a híraṇyakeśo rájaso visāré 'hir dhúnir vā́ta iva dhrájīmān |
1.079.01c śúcibhrājā uṣáso návedā yáśasvatīr apasyúvo ná satyā́ḥ ||

1.079.02a ā́ te suparṇā́ aminantam̐ évaiḥ kr̥ṣṇó nonāva vr̥ṣabhó yádīdám |
1.079.02c śivā́bhir ná smáyamānābhir ā́gāt pátanti míhaḥ stanáyanty abhrā́ ||

1.079.03a yád īm r̥tásya páyasā píyāno náyann r̥tásya pathíbhī rájiṣṭhaiḥ |
1.079.03c aryamā́ mitró váruṇaḥ párijmā tvácam pr̥ñcanty úparasya yónau ||

1.079.04a ágne vā́jasya gómata ī́śānaḥ sahaso yaho |
1.079.04c asmé dhehi jātavedo máhi śrávaḥ ||

1.079.05a sá idhānó vásuṣ kavír agnír īḷényo girā́ |
1.079.05c revád asmábhyam purvaṇīka dīdihi ||

1.079.06a kṣapó rājann utá tmánā́gne vástor utóṣásaḥ |
1.079.06c sá tigmajambha rakṣáso daha práti ||

1.079.07a ávā no agna ūtíbhir gāyatrásya prábharmaṇi |
1.079.07c víśvāsu dhīṣú vandya ||

1.079.08a ā́ no agne rayím bhara satrāsā́haṁ váreṇyam |
1.079.08c víśvāsu pr̥tsú duṣṭáram ||

1.079.09a ā́ no agne sucetúnā rayíṁ viśvā́yupoṣasam |
1.079.09c mārḍīkáṁ dhehi jīváse ||

1.079.10a prá pūtā́s tigmáśociṣe vā́co gotamāgnáye |
1.079.10c bhárasva sumnayúr gíraḥ ||

1.079.11a yó no agne 'bhidā́saty ánti dūré padīṣṭá sáḥ |
1.079.11c asmā́kam íd vr̥dhé bhava ||

1.079.12a sahasrākṣó vícarṣaṇir agnī́ rákṣāṁsi sedhati |
1.079.12c hótā gr̥ṇīta ukthyàḥ ||


1.080.01a itthā́ hí sóma ín máde brahmā́ cakā́ra várdhanam |
1.080.01c śáviṣṭha vajrinn ójasā pr̥thivyā́ níḥ śaśā áhim árcann ánu svarā́jyam ||

1.080.02a sá tvāmadad vŕ̥ṣā mádaḥ sómaḥ śyenā́bhr̥taḥ sutáḥ |
1.080.02c yénā vr̥tráṁ nír adbhyó jaghántha vajrinn ójasā́rcann ánu svarā́jyam ||

1.080.03a préhy abhī̀hi dhr̥ṣṇuhí ná te vájro ní yaṁsate |
1.080.03c índra nr̥mṇáṁ hí te śávo háno vr̥tráṁ jáyā apó 'rcann ánu svarā́jyam ||

1.080.04a nír indra bhū́myā ádhi vr̥tráṁ jaghantha nír diváḥ |
1.080.04c sr̥jā́ marútvatīr áva jīvádhanyā imā́ apó 'rcann ánu svarā́jyam ||

1.080.05a índro vr̥trásya dódhataḥ sā́nuṁ vájreṇa hīḷitáḥ |
1.080.05c abhikrámyā́va jighnate 'páḥ sármāya codáyann árcann ánu svarā́jyam ||

1.080.06a ádhi sā́nau ní jighnate vájreṇa śatáparvaṇā |
1.080.06c mandāná índro ándhasaḥ sákhibhyo gātúm icchaty árcann ánu svarā́jyam ||

1.080.07a índra túbhyam íd adrivó 'nuttaṁ vajrin vīryàm |
1.080.07c yád dha tyám māyínam mr̥gáṁ tám u tvám māyáyāvadhīr árcann ánu svarā́jyam ||

1.080.08a ví te vájrāso asthiran navatíṁ nāvyā̀ ánu |
1.080.08c mahát ta indra vīryàm bāhvós te bálaṁ hitám árcann ánu svarā́jyam ||

1.080.09a sahásraṁ sākám arcata pári ṣṭobhata viṁśatíḥ |
1.080.09c śataínam ánv anonavur índrāya bráhmódyatam árcann ánu svarā́jyam ||

1.080.10a índro vr̥trásya táviṣīṁ nír ahan sáhasā sáhaḥ |
1.080.10c mahát tád asya paúṁsyaṁ vr̥tráṁ jaghanvā́m̐ asr̥jad árcann ánu svarā́jyam ||

1.080.11a imé cit táva manyáve vépete bhiyásā mahī́ |
1.080.11c yád indra vajrinn ójasā vr̥trám marútvām̐ ávadhīr árcann ánu svarā́jyam ||

1.080.12a ná vépasā ná tanyaténdraṁ vr̥tró ví bībhayat |
1.080.12c abhy ènaṁ vájra āyasáḥ sahásrabhr̥ṣṭir āyatā́rcann ánu svarā́jyam ||

1.080.13a yád vr̥tráṁ táva cāśániṁ vájreṇa samáyodhayaḥ |
1.080.13c áhim indra jíghāṁsato diví te badbadhe śávó 'rcann ánu svarā́jyam ||

1.080.14a abhiṣṭané te adrivo yát sthā́ jágac ca rejate |
1.080.14c tváṣṭā cit táva manyáva índra vevijyáte bhiyā́rcann ánu svarā́jyam ||

1.080.15a nahí nú yā́d adhīmásī́ndraṁ kó vīryā̀ paráḥ |
1.080.15c tásmin nr̥mṇám utá krátuṁ devā́ ójāṁsi sáṁ dadhur árcann ánu svarā́jyam ||

1.080.16a yā́m átharvā mánuṣ pitā́ dadhyáṅ dhíyam átnata |
1.080.16c tásmin bráhmāṇi pūrváthéndra ukthā́ sám agmatā́rcann ánu svarā́jyam ||


1.081.01a índro mádāya vāvr̥dhe śávase vr̥trahā́ nŕ̥bhiḥ |
1.081.01c tám ín mahátsv ājíṣūtém árbhe havāmahe sá vā́jeṣu prá no 'viṣat ||

1.081.02a ási hí vīra sényó 'si bhū́ri parādadíḥ |
1.081.02c ási dabhrásya cid vr̥dhó yájamānāya śikṣasi sunvaté bhū́ri te vásu ||

1.081.03a yád udī́rata ājáyo dhr̥ṣṇáve dhīyate dhánā |
1.081.03c yukṣvā́ madacyútā hárī káṁ hánaḥ káṁ vásau dadho 'smā́m̐ indra vásau dadhaḥ ||

1.081.04a krátvā mahā́m̐ anuṣvadhám bhīmá ā́ vāvr̥dhe śávaḥ |
1.081.04c śriyá r̥ṣvá upākáyor ní śiprī́ hárivān dadhe hástayor vájram āyasám ||

1.081.05a ā́ paprau pā́rthivaṁ rájo badbadhé rocanā́ diví |
1.081.05c ná tvā́vām̐ indra káś caná ná jātó ná janiṣyaté 'ti víśvaṁ vavakṣitha ||

1.081.06a yó aryó martabhójanam parādádāti dāśúṣe |
1.081.06c índro asmábhyaṁ śikṣatu ví bhajā bhū́ri te vásu bhakṣīyá táva rā́dhasaḥ ||

1.081.07a máde-made hí no dadír yūthā́ gávām r̥jukrátuḥ |
1.081.07c sáṁ gr̥bhāya purū́ śatóbhayāhastyā́ vásu śiśīhí rāyá ā́ bhara ||

1.081.08a mādáyasva suté sácā śávase śūra rā́dhase |
1.081.08c vidmā́ hí tvā purūvásum úpa kā́mān sasr̥jmáhé 'thā no 'vitā́ bhava ||

1.081.09a eté ta indra jantávo víśvam puṣyanti vā́ryam |
1.081.09c antár hí khyó jánānām aryó védo ádāśuṣāṁ téṣāṁ no véda ā́ bhara ||


1.082.01a úpo ṣú śr̥ṇuhī́ gíro mághavan mā́tathā iva |
1.082.01c yadā́ naḥ sūnŕ̥tāvataḥ kára ā́d artháyāsa íd yójā nv ìndra te hárī ||

1.082.02a ákṣann ámīmadanta hy áva priyā́ adhūṣata |
1.082.02c ástoṣata svábhānavo víprā náviṣṭhayā matī́ yójā nv ìndra te hárī ||

1.082.03a susaṁdŕ̥śaṁ tvā vayám mághavan vandiṣīmáhi |
1.082.03c prá nūnám pūrṇávandhuraḥ stutó yāhi váśām̐ ánu yójā nv ìndra te hárī ||

1.082.04a sá ghā táṁ vŕ̥ṣaṇaṁ rátham ádhi tiṣṭhāti govídam |
1.082.04c yáḥ pā́traṁ hāriyojanám pūrṇám indra cíketati yójā nv ìndra te hárī ||

1.082.05a yuktás te astu dákṣiṇa utá savyáḥ śatakrato |
1.082.05c téna jāyā́m úpa priyā́m mandānó yāhy ándhaso yójā nv ìndra te hárī ||

1.082.06a yunájmi te bráhmaṇā keśínā hárī úpa prá yāhi dadhiṣé gábhastyoḥ |
1.082.06c út tvā sutā́so rabhasā́ amandiṣuḥ pūṣaṇvā́n vajrin sám u pátnyāmadaḥ ||


1.083.01a áśvāvati prathamó góṣu gacchati suprāvī́r indra mártyas távotíbhiḥ |
1.083.01c tám ít pr̥ṇakṣi vásunā bhávīyasā síndhum ā́po yáthābhíto vícetasaḥ ||

1.083.02a ā́po ná devī́r úpa yanti hotríyam aváḥ paśyanti vítataṁ yáthā rájaḥ |
1.083.02c prācaír devā́saḥ prá ṇayanti devayúm brahmapríyaṁ joṣayante varā́ iva ||

1.083.03a ádhi dváyor adadhā ukthyàṁ váco yatásrucā mithunā́ yā́ saparyátaḥ |
1.083.03c ásaṁyatto vraté te kṣeti púṣyati bhadrā́ śaktír yájamānāya sunvaté ||

1.083.04a ā́d áṅgirāḥ prathamáṁ dadhire váya iddhā́gnayaḥ śámyā yé sukr̥tyáyā |
1.083.04c sárvam paṇéḥ sám avindanta bhójanam áśvāvantaṁ gómantam ā́ paśúṁ náraḥ ||

1.083.05a yajñaír átharvā prathamáḥ pathás tate tátaḥ sū́ryo vratapā́ vená ā́jani |
1.083.05c ā́ gā́ ājad uśánā kāvyáḥ sácā yamásya jātám amŕ̥taṁ yajāmahe ||

1.083.06a barhír vā yát svapatyā́ya vr̥jyáte 'rkó vā ślókam āghóṣate diví |
1.083.06c grā́vā yátra vádati kārúr ukthyàs tásyéd índro abhipitvéṣu raṇyati ||


1.084.01a ásāvi sóma indra te śáviṣṭha dhr̥ṣṇav ā́ gahi |
1.084.01c ā́ tvā pr̥ṇaktv indriyáṁ rájaḥ sū́ryo ná raśmíbhiḥ ||

1.084.02a índram íd dhárī vaható 'pratidhr̥ṣṭaśavasam |
1.084.02c ŕ̥ṣīṇāṁ ca stutī́r úpa yajñáṁ ca mā́nuṣāṇām ||

1.084.03a ā́ tiṣṭha vr̥trahan ráthaṁ yuktā́ te bráhmaṇā hárī |
1.084.03c arvācī́naṁ sú te máno grā́vā kr̥ṇotu vagnúnā ||

1.084.04a imám indra sutám piba jyéṣṭham ámartyam mádam |
1.084.04c śukrásya tvābhy àkṣaran dhā́rā r̥tásya sā́dane ||

1.084.05a índrāya nūnám arcatokthā́ni ca bravītana |
1.084.05c sutā́ amatsur índavo jyéṣṭhaṁ namasyatā sáhaḥ ||

1.084.06a nákiṣ ṭvád rathī́taro hárī yád indra yácchase |
1.084.06c nákiṣ ṭvā́nu majmánā nákiḥ sváśva ānaśe ||

1.084.07a yá éka íd vidáyate vásu mártāya dāśúṣe |
1.084.07c ī́śāno ápratiṣkuta índro aṅgá ||

1.084.08a kadā́ mártam arādhásam padā́ kṣúmpam iva sphurat |
1.084.08c kadā́ naḥ śuśravad gíra índro aṅgá ||

1.084.09a yáś cid dhí tvā bahúbhya ā́ sutā́vām̐ āvívāsati |
1.084.09c ugráṁ tát patyate śáva índro aṅgá ||

1.084.10a svādór itthā́ viṣūváto mádhvaḥ pibanti gauryàḥ |
1.084.10c yā́ índreṇa sayā́varīr vŕ̥ṣṇā mádanti śobháse vásvīr ánu svarā́jyam ||

1.084.11a tā́ asya pr̥śanāyúvaḥ sómaṁ śrīṇanti pŕ̥śnayaḥ |
1.084.11c priyā́ índrasya dhenávo vájraṁ hinvanti sā́yakaṁ vásvīr ánu svarā́jyam ||

1.084.12a tā́ asya námasā sáhaḥ saparyánti prácetasaḥ |
1.084.12c vratā́ny asya saścire purū́ṇi pūrvácittaye vásvīr ánu svarā́jyam ||

1.084.13a índro dadhīcó asthábhir vr̥trā́ṇy ápratiṣkutaḥ |
1.084.13c jaghā́na navatī́r náva ||

1.084.14a icchánn áśvasya yác chíraḥ párvateṣv ápaśritam |
1.084.14c tád vidac charyaṇā́vati ||

1.084.15a átrā́ha gór amanvata nā́ma tváṣṭur apīcyàm |
1.084.15c itthā́ candrámaso gr̥hé ||

1.084.16a kó adyá yuṅkte dhurí gā́ r̥tásya śímīvato bhāmíno durhr̥ṇāyū́n |
1.084.16c āsánniṣūn hr̥tsváso mayobhū́n yá eṣām bhr̥tyā́m r̥ṇádhat sá jīvāt ||

1.084.17a ká īṣate tujyáte kó bibhāya kó maṁsate sántam índraṁ kó ánti |
1.084.17c kás tokā́ya ká íbhāyotá rāyé 'dhi bravat tanvè kó jánāya ||

1.084.18a kó agním īṭṭe havíṣā ghr̥téna srucā́ yajātā r̥túbhir dhruvébhiḥ |
1.084.18c kásmai devā́ ā́ vahān āśú hóma kó maṁsate vītíhotraḥ sudeváḥ ||

1.084.19a tvám aṅgá prá śaṁsiṣo deváḥ śaviṣṭha mártyam |
1.084.19c ná tvád anyó maghavann asti marḍiténdra brávīmi te vácaḥ ||

1.084.20a mā́ te rā́dhāṁsi mā́ ta ūtáyo vaso 'smā́n kádā canā́ dabhan |
1.084.20c víśvā ca na upamimīhí mānuṣa vásūni carṣaṇíbhya ā́ ||


1.085.01a prá yé śúmbhante jánayo ná sáptayo yā́man rudrásya sūnávaḥ sudáṁsasaḥ |
1.085.01c ródasī hí marútaś cakriré vr̥dhé mádanti vīrā́ vidátheṣu ghŕ̥ṣvayaḥ ||

1.085.02a tá ukṣitā́so mahimā́nam āśata diví rudrā́so ádhi cakrire sádaḥ |
1.085.02c árcanto arkáṁ janáyanta indriyám ádhi śríyo dadhire pŕ̥śnimātaraḥ ||

1.085.03a gómātaro yác chubháyante añjíbhis tanū́ṣu śubhrā́ dadhire virúkmataḥ |
1.085.03c bā́dhante víśvam abhimātínam ápa vártmāny eṣām ánu rīyate ghr̥tám ||

1.085.04a ví yé bhrā́jante súmakhāsa r̥ṣṭíbhiḥ pracyāváyanto ácyutā cid ójasā |
1.085.04c manojúvo yán maruto rátheṣv ā́ vŕ̥ṣavrātāsaḥ pŕ̥ṣatīr áyugdhvam ||

1.085.05a prá yád rátheṣu pŕ̥ṣatīr áyugdhvaṁ vā́je ádrim maruto raṁháyantaḥ |
1.085.05c utā́ruṣásya ví ṣyanti dhā́rāś cármevodábhir vy ùndanti bhū́ma ||

1.085.06a ā́ vo vahantu sáptayo raghuṣyádo raghupátvānaḥ prá jigāta bāhúbhiḥ |
1.085.06c sī́datā́ barhír urú vaḥ sádas kr̥tám mādáyadhvam maruto mádhvo ándhasaḥ ||

1.085.07a tè 'vardhanta svátavaso mahitvanā́ nā́kaṁ tasthúr urú cakrire sádaḥ |
1.085.07c víṣṇur yád dhā́vad vŕ̥ṣaṇam madacyútaṁ váyo ná sīdann ádhi barhíṣi priyé ||

1.085.08a śū́rā ivéd yúyudhayo ná jágmayaḥ śravasyávo ná pŕ̥tanāsu yetire |
1.085.08c bháyante víśvā bhúvanā marúdbhyo rā́jāna iva tveṣásaṁdr̥śo náraḥ ||

1.085.09a tváṣṭā yád vájraṁ súkr̥taṁ hiraṇyáyaṁ sahásrabhr̥ṣṭiṁ svápā ávartayat |
1.085.09c dhattá índro náry ápāṁsi kártavé 'han vr̥tráṁ nír apā́m aubjad arṇavám ||

1.085.10a ūrdhváṁ nunudre 'vatáṁ tá ójasā dādr̥hāṇáṁ cid bibhidur ví párvatam |
1.085.10c dhámanto vāṇám marútaḥ sudā́navo máde sómasya ráṇyāni cakrire ||

1.085.11a jihmáṁ nunudre 'vatáṁ táyā diśā́siñcann útsaṁ gótamāya tr̥ṣṇáje |
1.085.11c ā́ gacchantīm ávasā citrábhānavaḥ kā́maṁ víprasya tarpayanta dhā́mabhiḥ ||

1.085.12a yā́ vaḥ śárma śaśamānā́ya sánti tridhā́tūni dāśúṣe yacchatā́dhi |
1.085.12c asmábhyaṁ tā́ni maruto ví yanta rayíṁ no dhatta vr̥ṣaṇaḥ suvī́ram ||


1.086.01a máruto yásya hí kṣáye pāthā́ divó vimahasaḥ |
1.086.01c sá sugopā́tamo jánaḥ ||

1.086.02a yajñaír vā yajñavāhaso víprasya vā matīnā́m |
1.086.02c márutaḥ śr̥ṇutā́ hávam ||

1.086.03a utá vā yásya vājínó 'nu vípram átakṣata |
1.086.03c sá gántā gómati vrajé ||

1.086.04a asyá vīrásya barhíṣi sutáḥ sómo díviṣṭiṣu |
1.086.04c ukthám mádaś ca śasyate ||

1.086.05a asyá śroṣantv ā́ bhúvo víśvā yáś carṣaṇī́r abhí |
1.086.05c sū́raṁ cit sasrúṣīr íṣaḥ ||

1.086.06a pūrvī́bhir hí dadāśimá śarádbhir maruto vayám |
1.086.06c ávobhiś carṣaṇīnā́m ||

1.086.07a subhágaḥ sá prayajyavo máruto astu mártyaḥ |
1.086.07c yásya práyāṁsi párṣatha ||

1.086.08a śaśamānásya vā naraḥ svédasya satyaśavasaḥ |
1.086.08c vidā́ kā́masya vénataḥ ||

1.086.09a yūyáṁ tát satyaśavasa āvíṣ karta mahitvanā́ |
1.086.09c vídhyatā vidyútā rákṣaḥ ||

1.086.10a gū́hatā gúhyaṁ támo ví yāta víśvam atríṇam |
1.086.10c jyótiṣ kartā yád uśmási ||


1.087.01a prátvakṣasaḥ prátavaso virapśínó 'nānatā ávithurā r̥jīṣíṇaḥ |
1.087.01c júṣṭatamāso nŕ̥tamāso añjíbhir vy ā̀najre ké cid usrā́ iva stŕ̥bhiḥ ||

1.087.02a upahvaréṣu yád ácidhvaṁ yayíṁ váya iva marutaḥ kéna cit pathā́ |
1.087.02c ścótanti kóśā úpa vo rátheṣv ā́ ghr̥tám ukṣatā mádhuvarṇam árcate ||

1.087.03a praíṣām ájmeṣu vithuréva rejate bhū́mir yā́meṣu yád dha yuñjáte śubhé |
1.087.03c té krīḷáyo dhúnayo bhrā́jadr̥ṣṭayaḥ svayám mahitvám panayanta dhū́tayaḥ ||

1.087.04a sá hí svasŕ̥t pŕ̥ṣadaśvo yúvā gaṇò 'yā́ īśānás táviṣībhir ā́vr̥taḥ |
1.087.04c ási satyá r̥ṇayā́vā́nedyo 'syā́ dhiyáḥ prāvitā́thā vŕ̥ṣā gaṇáḥ ||

1.087.05a pitúḥ pratnásya jánmanā vadāmasi sómasya jihvā́ prá jigāti cákṣasā |
1.087.05c yád īm índraṁ śámy ŕ̥kvāṇa ā́śatā́d ín nā́māni yajñíyāni dadhire ||

1.087.06a śriyáse kám bhānúbhiḥ sám mimikṣire té raśmíbhis tá ŕ̥kvabhiḥ sukhādáyaḥ |
1.087.06c té vā́śīmanta iṣmíṇo ábhīravo vidré priyásya mā́rutasya dhā́mnaḥ ||


1.088.01a ā́ vidyúnmadbhir marutaḥ svarkaí ráthebhir yāta r̥ṣṭimádbhir áśvaparṇaiḥ |
1.088.01c ā́ várṣiṣṭhayā na iṣā́ váyo ná paptatā sumāyāḥ ||

1.088.02a tè 'ruṇébhir váram ā́ piśáṅgaiḥ śubhé káṁ yānti rathatū́rbhir áśvaiḥ |
1.088.02c rukmó ná citráḥ svádhitīvān pavyā́ ráthasya jaṅghananta bhū́ma ||

1.088.03a śriyé káṁ vo ádhi tanū́ṣu vā́śīr medhā́ vánā ná kr̥ṇavanta ūrdhvā́ |
1.088.03c yuṣmábhyaṁ kám marutaḥ sujātās tuvidyumnā́so dhanayante ádrim ||

1.088.04a áhāni gŕ̥dhrāḥ páry ā́ va ā́gur imā́ṁ dhíyaṁ vārkāryā́ṁ ca devī́m |
1.088.04c bráhma kr̥ṇvánto gótamāso arkaír ūrdhváṁ nunudra utsadhím píbadhyai ||

1.088.05a etát tyán ná yójanam aceti sasvár ha yán maruto gótamo vaḥ |
1.088.05c páśyan híraṇyacakrān áyodaṁṣṭrān vidhā́vato varā́hūn ||

1.088.06a eṣā́ syā́ vo maruto 'nubhartrī́ práti ṣṭobhati vāgháto ná vā́ṇī |
1.088.06c ástobhayad vŕ̥thāsām ánu svadhā́ṁ gábhastyoḥ ||


1.089.01a ā́ no bhadrā́ḥ krátavo yantu viśvátó 'dabdhāso áparītāsa udbhídaḥ |
1.089.01c devā́ no yáthā sádam íd vr̥dhé ásann áprāyuvo rakṣitā́ro divé-dive ||

1.089.02a devā́nām bhadrā́ sumatír r̥jūyatā́ṁ devā́nāṁ rātír abhí no ní vartatām |
1.089.02c devā́nāṁ sakhyám úpa sedimā vayáṁ devā́ na ā́yuḥ prá tirantu jīváse ||

1.089.03a tā́n pū́rvayā nivídā hūmahe vayám bhágam mitrám áditiṁ dákṣam asrídham |
1.089.03c aryamáṇaṁ váruṇaṁ sómam aśvínā sárasvatī naḥ subhágā máyas karat ||

1.089.04a tán no vā́to mayobhú vātu bheṣajáṁ tán mātā́ pr̥thivī́ tát pitā́ dyaúḥ |
1.089.04c tád grā́vāṇaḥ somasúto mayobhúvas tád aśvinā śr̥ṇutaṁ dhiṣṇyā yuvám ||

1.089.05a tám ī́śānaṁ jágatas tasthúṣas pátiṁ dhiyaṁjinvám ávase hūmahe vayám |
1.089.05c pūṣā́ no yáthā védasām ásad vr̥dhé rakṣitā́ pāyúr ádabdhaḥ svastáye ||

1.089.06a svastí na índro vr̥ddháśravāḥ svastí naḥ pūṣā́ viśvávedāḥ |
1.089.06c svastí nas tā́rkṣyo áriṣṭanemiḥ svastí no bŕ̥haspátir dadhātu ||

1.089.07a pŕ̥ṣadaśvā marútaḥ pŕ̥śnimātaraḥ śubhaṁyā́vāno vidátheṣu jágmayaḥ |
1.089.07c agnijihvā́ mánavaḥ sū́racakṣaso víśve no devā́ ávasā́ gamann ihá ||

1.089.08a bhadráṁ kárṇebhiḥ śr̥ṇuyāma devā bhadrám paśyemākṣábhir yajatrāḥ |
1.089.08c sthiraír áṅgais tuṣṭuvā́ṁsas tanū́bhir vy àśema deváhitaṁ yád ā́yuḥ ||

1.089.09a śatám ín nú śarádo ánti devā yátrā naś cakrā́ jarásaṁ tanū́nām |
1.089.09c putrā́so yátra pitáro bhávanti mā́ no madhyā́ rīriṣatā́yur gántoḥ ||

1.089.10a áditir dyaúr áditir antárikṣam áditir mātā́ sá pitā́ sá putráḥ |
1.089.10c víśve devā́ áditiḥ páñca jánā áditir jātám áditir jánitvam ||


1.090.01a r̥junītī́ no váruṇo mitró nayatu vidvā́n |
1.090.01c aryamā́ devaíḥ sajóṣāḥ ||

1.090.02a té hí vásvo vásavānās té ápramūrā máhobhiḥ |
1.090.02c vratā́ rakṣante viśvā́hā ||

1.090.03a té asmábhyaṁ śárma yaṁsann amŕ̥tā mártyebhyaḥ |
1.090.03c bā́dhamānā ápa dvíṣaḥ ||

1.090.04a ví naḥ patháḥ suvitā́ya ciyántv índro marútaḥ |
1.090.04c pūṣā́ bhágo vándyāsaḥ ||

1.090.05a utá no dhíyo góagrāḥ pū́ṣan víṣṇav évayāvaḥ |
1.090.05c kártā naḥ svastimátaḥ ||

1.090.06a mádhu vā́tā r̥tāyaté mádhu kṣaranti síndhavaḥ |
1.090.06c mā́dhvīr naḥ santv óṣadhīḥ ||

1.090.07a mádhu náktam utóṣáso mádhumat pā́rthivaṁ rájaḥ |
1.090.07c mádhu dyaúr astu naḥ pitā́ ||

1.090.08a mádhumān no vánaspátir mádhumām̐ astu sū́ryaḥ |
1.090.08c mā́dhvīr gā́vo bhavantu naḥ ||

1.090.09a śáṁ no mitráḥ śáṁ váruṇaḥ śáṁ no bhavatv aryamā́ |
1.090.09c śáṁ na índro bŕ̥haspátiḥ śáṁ no víṣṇur urukramáḥ ||


1.091.01a tváṁ soma prá cikito manīṣā́ tváṁ rájiṣṭham ánu neṣi pánthām |
1.091.01c táva práṇītī pitáro na indo devéṣu rátnam abhajanta dhī́rāḥ ||

1.091.02a tváṁ soma krátubhiḥ sukrátur bhūs tváṁ dákṣaiḥ sudákṣo viśvávedāḥ |
1.091.02c tváṁ vŕ̥ṣā vr̥ṣatvébhir mahitvā́ dyumnébhir dyumny àbhavo nr̥cákṣāḥ ||

1.091.03a rā́jño nú te váruṇasya vratā́ni br̥hád gabhīráṁ táva soma dhā́ma |
1.091.03c śúciṣ ṭvám asi priyó ná mitró dakṣā́yyo aryamévāsi soma ||

1.091.04a yā́ te dhā́māni diví yā́ pr̥thivyā́ṁ yā́ párvateṣv óṣadhīṣv apsú |
1.091.04c tébhir no víśvaiḥ sumánā áheḷan rā́jan soma práti havyā́ gr̥bhāya ||

1.091.05a tváṁ somāsi sátpatis tváṁ rā́jotá vr̥trahā́ |
1.091.05c tvám bhadró asi krátuḥ ||

1.091.06a tváṁ ca soma no váśo jīvā́tuṁ ná marāmahe |
1.091.06c priyástotro vánaspátiḥ ||

1.091.07a tváṁ soma mahé bhágaṁ tváṁ yū́na r̥tāyaté |
1.091.07c dákṣaṁ dadhāsi jīváse ||

1.091.08a tváṁ naḥ soma viśváto rákṣā rājann aghāyatáḥ |
1.091.08c ná riṣyet tvā́vataḥ sákhā ||

1.091.09a sóma yā́s te mayobhúva ūtáyaḥ sánti dāśúṣe |
1.091.09c tā́bhir no 'vitā́ bhava ||

1.091.10a imáṁ yajñám idáṁ váco jujuṣāṇá upā́gahi |
1.091.10c sóma tváṁ no vr̥dhé bhava ||

1.091.11a sóma gīrbhíṣ ṭvā vayáṁ vardháyāmo vacovídaḥ |
1.091.11c sumr̥ḷīkó na ā́ viśa ||

1.091.12a gayasphā́no amīvahā́ vasuvít puṣṭivárdhanaḥ |
1.091.12c sumitráḥ soma no bhava ||

1.091.13a sóma rārandhí no hr̥dí gā́vo ná yávaseṣv ā́ |
1.091.13c márya iva svá okyè ||

1.091.14a yáḥ soma sakhyé táva rāráṇad deva mártyaḥ |
1.091.14c táṁ dákṣaḥ sacate kavíḥ ||

1.091.15a uruṣyā́ ṇo abhíśasteḥ sóma ní pāhy áṁhasaḥ |
1.091.15c sákhā suśéva edhi naḥ ||

1.091.16a ā́ pyāyasva sám etu te viśvátaḥ soma vŕ̥ṣṇyam |
1.091.16c bhávā vā́jasya saṁgathé ||

1.091.17a ā́ pyāyasva madintama sóma víśvebhir aṁśúbhiḥ |
1.091.17c bhávā naḥ suśrávastamaḥ sákhā vr̥dhé ||

1.091.18a sáṁ te páyāṁsi sám u yantu vā́jāḥ sáṁ vŕ̥ṣṇyāny abhimātiṣā́haḥ |
1.091.18c āpyā́yamāno amŕ̥tāya soma diví śrávāṁsy uttamā́ni dhiṣva ||

1.091.19a yā́ te dhā́māni havíṣā yájanti tā́ te víśvā paribhū́r astu yajñám |
1.091.19c gayasphā́naḥ pratáraṇaḥ suvī́ró 'vīrahā prá carā soma dúryān ||

1.091.20a sómo dhenúṁ sómo árvantam āśúṁ sómo vīráṁ karmaṇyàṁ dadāti |
1.091.20c sādanyàṁ vidathyàṁ sabhéyam pitr̥śrávaṇaṁ yó dádāśad asmai ||

1.091.21a áṣāḷhaṁ yutsú pŕ̥tanāsu pápriṁ svarṣā́m apsā́ṁ vr̥jánasya gopā́m |
1.091.21c bhareṣujā́ṁ sukṣitíṁ suśrávasaṁ jáyantaṁ tvā́m ánu madema soma ||

1.091.22a tvám imā́ óṣadhīḥ soma víśvās tvám apó ajanayas tváṁ gā́ḥ |
1.091.22c tvám ā́ tatanthorv àntárikṣaṁ tváṁ jyótiṣā ví támo vavartha ||

1.091.23a devéna no mánasā deva soma rāyó bhāgáṁ sahasāvann abhí yudhya |
1.091.23c mā́ tvā́ tanad ī́śiṣe vīryàsyobháyebhyaḥ prá cikitsā gáviṣṭau ||


1.092.01a etā́ u tyā́ uṣásaḥ ketúm akrata pū́rve árdhe rájaso bhānúm añjate |
1.092.01c niṣkr̥ṇvānā́ ā́yudhānīva dhr̥ṣṇávaḥ práti gā́vó 'ruṣīr yanti mātáraḥ ||

1.092.02a úd apaptann aruṇā́ bhānávo vŕ̥thā svāyújo áruṣīr gā́ ayukṣata |
1.092.02c ákrann uṣā́so vayúnāni pūrváthā rúśantam bhānúm áruṣīr aśiśrayuḥ ||

1.092.03a árcanti nā́rīr apáso ná viṣṭíbhiḥ samānéna yójanenā́ parāvátaḥ |
1.092.03c íṣaṁ váhantīḥ sukŕ̥te sudā́nave víśvéd áha yájamānāya sunvaté ||

1.092.04a ádhi péśāṁsi vapate nr̥tū́r ivā́porṇute vákṣa usréva bárjaham |
1.092.04c jyótir víśvasmai bhúvanāya kr̥ṇvatī́ gā́vo ná vrajáṁ vy ùṣā́ āvar támaḥ ||

1.092.05a práty arcī́ rúśad asyā adarśi ví tiṣṭhate bā́dhate kr̥ṣṇám ábhvam |
1.092.05c sváruṁ ná péśo vidátheṣv añjáñ citráṁ divó duhitā́ bhānúm aśret ||

1.092.06a átāriṣma támasas pārám asyóṣā́ ucchántī vayúnā kr̥ṇoti |
1.092.06c śriyé chándo ná smayate vibhātī́ suprátīkā saumanasā́yājīgaḥ ||

1.092.07a bhā́svatī netrī́ sūnŕ̥tānāṁ diváḥ stave duhitā́ gótamebhiḥ |
1.092.07c prajā́vato nr̥váto áśvabudhyān úṣo góagrām̐ úpa māsi vā́jān ||

1.092.08a úṣas tám aśyāṁ yaśásaṁ suvī́raṁ dāsápravargaṁ rayím áśvabudhyam |
1.092.08c sudáṁsasā śrávasā yā́ vibhā́si vā́japrasūtā subhage br̥hántam ||

1.092.09a víśvāni devī́ bhúvanābhicákṣyā pratīcī́ cákṣur urviyā́ ví bhāti |
1.092.09c víśvaṁ jīváṁ caráse bodháyantī víśvasya vā́cam avidan manāyóḥ ||

1.092.10a púnaḥ-punar jā́yamānā purāṇī́ samānáṁ várṇam abhí śúmbhamānā |
1.092.10c śvaghnī́va kr̥tnúr víja āminānā́ mártasya devī́ jaráyanty ā́yuḥ ||

1.092.11a vyūrṇvatī́ divó ántām̐ abodhy ápa svásāraṁ sanutár yuyoti |
1.092.11c praminatī́ manuṣyā̀ yugā́ni yóṣā jārásya cákṣasā ví bhāti ||

1.092.12a paśū́n ná citrā́ subhágā prathānā́ síndhur ná kṣóda urviyā́ vy àśvait |
1.092.12c áminatī daívyāni vratā́ni sū́ryasya ceti raśmíbhir dr̥śānā́ ||

1.092.13a úṣas tác citrám ā́ bharāsmábhyaṁ vājinīvati |
1.092.13c yéna tokáṁ ca tánayaṁ ca dhā́mahe ||

1.092.14a úṣo adyéhá gomaty áśvāvati vibhāvari |
1.092.14c revád asmé vy ùccha sūnr̥tāvati ||

1.092.15a yukṣvā́ hí vājinīvaty áśvām̐ adyā́ruṇā́m̐ uṣaḥ |
1.092.15c áthā no víśvā saúbhagāny ā́ vaha ||

1.092.16a áśvinā vartír asmád ā́ gómad dasrā híraṇyavat |
1.092.16c arvā́g ráthaṁ sámanasā ní yacchatam ||

1.092.17a yā́v itthā́ ślókam ā́ divó jyótir jánāya cakráthuḥ |
1.092.17c ā́ na ū́rjaṁ vahatam aśvinā yuvám ||

1.092.18a éhá devā́ mayobhúvā dasrā́ híraṇyavartanī |
1.092.18c uṣarbúdho vahantu sómapītaye ||


1.093.01a ágnīṣomāv imáṁ sú me śr̥ṇutáṁ vr̥ṣaṇā hávam |
1.093.01c práti sūktā́ni haryatam bhávataṁ dāśúṣe máyaḥ ||

1.093.02a ágnīṣomā yó adyá vām idáṁ vácaḥ saparyáti |
1.093.02c tásmai dhattaṁ suvī́ryaṁ gávām póṣaṁ sváśvyam ||

1.093.03a ágnīṣomā yá ā́hutiṁ yó vāṁ dā́śād dhavíṣkr̥tim |
1.093.03c sá prajáyā suvī́ryaṁ víśvam ā́yur vy àśnavat ||

1.093.04a ágnīṣomā céti tád vīryàṁ vāṁ yád ámuṣṇītam avasám paṇíṁ gā́ḥ |
1.093.04c ávātiratam bŕ̥sayasya śéṣó 'vindataṁ jyótir ékam bahúbhyaḥ ||

1.093.05a yuvám etā́ni diví rocanā́ny agníś ca soma sákratū adhattam |
1.093.05c yuváṁ síndhūm̐r abhíśaster avadyā́d ágnīṣomāv ámuñcataṁ gr̥bhītā́n ||

1.093.06a ā́nyáṁ divó mātaríśvā jabhārā́mathnād anyám pári śyenó ádreḥ |
1.093.06c ágnīṣomā bráhmaṇā vāvr̥dhānórúṁ yajñā́ya cakrathur u lokám ||

1.093.07a ágnīṣomā havíṣaḥ prásthitasya vītáṁ háryataṁ vr̥ṣaṇā juṣéthām |
1.093.07c suśármāṇā svávasā hí bhūtám áthā dhattaṁ yájamānāya śáṁ yóḥ ||

1.093.08a yó agnī́ṣómā havíṣā saparyā́d devadrī́cā mánasā yó ghr̥téna |
1.093.08c tásya vratáṁ rakṣatam pātám áṁhaso viśé jánāya máhi śárma yacchatam ||

1.093.09a ágnīṣomā sávedasā sáhūtī vanataṁ gíraḥ |
1.093.09c sáṁ devatrā́ babhūvathuḥ ||

1.093.10a ágnīṣomāv anéna vāṁ yó vāṁ ghr̥téna dā́śati |
1.093.10c tásmai dīdayatam br̥hát ||

1.093.11a ágnīṣomāv imā́ni no yuváṁ havyā́ jujoṣatam |
1.093.11c ā́ yātam úpa naḥ sácā ||

1.093.12a ágnīṣomā pipr̥tám árvato na ā́ pyāyantām usríyā havyasū́daḥ |
1.093.12c asmé bálāni maghávatsu dhattaṁ kr̥ṇutáṁ no adhvaráṁ śruṣṭimántam ||


1.094.01a imáṁ stómam árhate jātávedase rátham iva sám mahemā manīṣáyā |
1.094.01c bhadrā́ hí naḥ prámatir asya saṁsády ágne sakhyé mā́ riṣāmā vayáṁ táva ||

1.094.02a yásmai tvám āyájase sá sādhaty anarvā́ kṣeti dádhate suvī́ryam |
1.094.02c sá tūtāva naínam aśnoty aṁhatír ágne sakhyé mā́ riṣāmā vayáṁ táva ||

1.094.03a śakéma tvā samídhaṁ sādháyā dhíyas tvé devā́ havír adanty ā́hutam |
1.094.03c tvám ādityā́m̐ ā́ vaha tā́n hy ùśmásy ágne sakhyé mā́ riṣāmā vayáṁ táva ||

1.094.04a bhárāmedhmáṁ kr̥ṇávāmā havī́ṁṣi te citáyantaḥ párvaṇā-parvaṇā vayám |
1.094.04c jīvā́tave prataráṁ sādhayā dhíyó 'gne sakhyé mā́ riṣāmā vayáṁ táva ||

1.094.05a viśā́ṁ gopā́ asya caranti jantávo dvipác ca yád utá cátuṣpad aktúbhiḥ |
1.094.05c citráḥ praketá uṣáso mahā́m̐ asy ágne sakhyé mā́ riṣāmā vayáṁ táva ||

1.094.06a tvám adhvaryúr utá hótāsi pūrvyáḥ praśāstā́ pótā janúṣā puróhitaḥ |
1.094.06c víśvā vidvā́m̐ ā́rtvijyā dhīra puṣyasy ágne sakhyé mā́ riṣāmā vayáṁ táva ||

1.094.07a yó viśvátaḥ suprátīkaḥ sadŕ̥ṅṅ ási dūré cit sán taḷíd ivā́ti rocase |
1.094.07c rā́tryāś cid ándho áti deva paśyasy ágne sakhyé mā́ riṣāmā vayáṁ táva ||

1.094.08a pū́rvo devā bhavatu sunvató rátho 'smā́kaṁ śáṁso abhy àstu dūḍhyàḥ |
1.094.08c tád ā́ jānītotá puṣyatā vácó 'gne sakhyé mā́ riṣāmā vayáṁ táva ||

1.094.09a vadhaír duḥśáṁsām̐ ápa dūḍhyò jahi dūré vā yé ánti vā ké cid atríṇaḥ |
1.094.09c áthā yajñā́ya gr̥ṇaté sugáṁ kr̥dhy ágne sakhyé mā́ riṣāmā vayáṁ táva ||

1.094.10a yád áyukthā aruṣā́ róhitā ráthe vā́tajūtā vr̥ṣabhásyeva te rávaḥ |
1.094.10c ā́d invasi vaníno dhūmáketunā́gne sakhyé mā́ riṣāmā vayáṁ táva ||

1.094.11a ádha svanā́d utá bibhyuḥ patatríṇo drapsā́ yát te yavasā́do vy ásthiran |
1.094.11c sugáṁ tát te tāvakébhyo ráthebhyó 'gne sakhyé mā́ riṣāmā vayáṁ táva ||

1.094.12a ayám mitrásya váruṇasya dhā́yase 'vayātā́m marútāṁ héḷo ádbhutaḥ |
1.094.12c mr̥ḷā́ sú no bhū́tv eṣām mánaḥ púnar ágne sakhyé mā́ riṣāmā vayáṁ táva ||

1.094.13a devó devā́nām asi mitró ádbhuto vásur vásūnām asi cā́rur adhvaré |
1.094.13c śárman syāma táva sapráthastamé 'gne sakhyé mā́ riṣāmā vayáṁ táva ||

1.094.14a tát te bhadráṁ yát sámiddhaḥ své dáme sómāhuto járase mr̥ḷayáttamaḥ |
1.094.14c dádhāsi rátnaṁ dráviṇaṁ ca dāśúṣé 'gne sakhyé mā́ riṣāmā vayáṁ táva ||

1.094.15a yásmai tváṁ sudraviṇo dádāśo 'nāgāstvám adite sarvátātā |
1.094.15c yám bhadréṇa śávasā codáyāsi prajā́vatā rā́dhasā té syāma ||

1.094.16a sá tvám agne saubhagatvásya vidvā́n asmā́kam ā́yuḥ prá tirehá deva |
1.094.16c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ ||


1.095.01a dvé vírūpe carataḥ svárthe anyā́nyā vatsám úpa dhāpayete |
1.095.01c hárir anyásyām bhávati svadhā́vāñ chukró anyásyāṁ dadr̥śe suvárcāḥ ||

1.095.02a dáśemáṁ tváṣṭur janayanta gárbham átandrāso yuvatáyo víbhr̥tram |
1.095.02c tigmā́nīkaṁ sváyaśasaṁ jáneṣu virócamānam pári ṣīṁ nayanti ||

1.095.03a trī́ṇi jā́nā pári bhūṣanty asya samudrá ékaṁ divy ékam apsú |
1.095.03c pū́rvām ánu prá díśam pā́rthivānām r̥tū́n praśā́sad ví dadhāv anuṣṭhú ||

1.095.04a ká imáṁ vo niṇyám ā́ ciketa vatsó mātr̥̄́r janayata svadhā́bhiḥ |
1.095.04c bahvīnā́ṁ gárbho apásām upásthān mahā́n kavír níś carati svadhā́vān ||

1.095.05a āvíṣṭyo vardhate cā́rur āsu jihmā́nām ūrdhváḥ sváyaśā upásthe |
1.095.05c ubhé tváṣṭur bibhyatur jā́yamānāt pratīcī́ siṁhám práti joṣayete ||

1.095.06a ubhé bhadré joṣayete ná méne gā́vo ná vāśrā́ úpa tasthur évaiḥ |
1.095.06c sá dákṣāṇāṁ dákṣapatir babhūvāñjánti yáṁ dakṣiṇató havírbhiḥ ||

1.095.07a úd yaṁyamīti savitéva bāhū́ ubhé sícau yatate bhīmá r̥ñján |
1.095.07c úc chukrám átkam ajate simásmān návā mātŕ̥bhyo vásanā jahāti ||

1.095.08a tveṣáṁ rūpáṁ kr̥ṇuta úttaraṁ yát sampr̥ñcānáḥ sádane góbhir adbhíḥ |
1.095.08c kavír budhnám pári marmr̥jyate dhī́ḥ sā́ devátātā sámitir babhūva ||

1.095.09a urú te jráyaḥ páry eti budhnáṁ virócamānam mahiṣásya dhā́ma |
1.095.09c víśvebhir agne sváyaśobhir iddhó 'dabdhebhiḥ pāyúbhiḥ pāhy asmā́n ||

1.095.10a dhánvan srótaḥ kr̥ṇute gātúm ūrmíṁ śukraír ūrmíbhir abhí nakṣati kṣā́m |
1.095.10c víśvā sánāni jaṭháreṣu dhatte 'ntár návāsu carati prasū́ṣu ||

1.095.11a evā́ no agne samídhā vr̥dhānó revát pāvaka śrávase ví bhāhi |
1.095.11c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ ||


1.096.01a sá pratnáthā sáhasā jā́yamānaḥ sadyáḥ kā́vyāni báḷ adhatta víśvā |
1.096.01c ā́paś ca mitráṁ dhiṣáṇā ca sādhan devā́ agníṁ dhārayan draviṇodā́m ||

1.096.02a sá pū́rvayā nivídā kavyátāyór imā́ḥ prajā́ ajanayan mánūnām |
1.096.02c vivásvatā cákṣasā dyā́m apáś ca devā́ agníṁ dhārayan draviṇodā́m ||

1.096.03a tám īḷata prathamáṁ yajñasā́dhaṁ víśa ā́rīr ā́hutam r̥ñjasānám |
1.096.03c ūrjáḥ putrám bharatáṁ sr̥prádānuṁ devā́ agníṁ dhārayan draviṇodā́m ||

1.096.04a sá mātaríśvā puruvā́rapuṣṭir vidád gātúṁ tánayāya svarvít |
1.096.04c viśā́ṁ gopā́ janitā́ ródasyor devā́ agníṁ dhārayan draviṇodā́m ||

1.096.05a náktoṣā́sā várṇam āmémyāne dhāpáyete śíśum ékaṁ samīcī́ |
1.096.05c dyā́vākṣā́mā rukmó antár ví bhāti devā́ agníṁ dhārayan draviṇodā́m ||

1.096.06a rāyó budhnáḥ saṁgámano vásūnāṁ yajñásya ketúr manmasā́dhano véḥ |
1.096.06c amr̥tatváṁ rákṣamāṇāsa enaṁ devā́ agníṁ dhārayan draviṇodā́m ||

1.096.07a nū́ ca purā́ ca sádanaṁ rayīṇā́ṁ jātásya ca jā́yamānasya ca kṣā́m |
1.096.07c satáś ca gopā́m bhávataś ca bhū́rer devā́ agníṁ dhārayan draviṇodā́m ||

1.096.08a draviṇodā́ dráviṇasas turásya draviṇodā́ḥ sánarasya prá yaṁsat |
1.096.08c draviṇodā́ vīrávatīm íṣaṁ no draviṇodā́ rāsate dīrghám ā́yuḥ ||

1.096.09a evā́ no agne samídhā vr̥dhānó revát pāvaka śrávase ví bhāhi |
1.096.09c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ ||


1.097.01a ápa naḥ śóśucad aghám ágne śuśugdhy ā́ rayím |
1.097.01c ápa naḥ śóśucad aghám ||

1.097.02a sukṣetriyā́ sugātuyā́ vasūyā́ ca yajāmahe |
1.097.02c ápa naḥ śóśucad aghám ||

1.097.03a prá yád bhándiṣṭha eṣām prā́smā́kāsaś ca sūráyaḥ |
1.097.03c ápa naḥ śóśucad aghám ||

1.097.04a prá yát te agne sūráyo jā́yemahi prá te vayám |
1.097.04c ápa naḥ śóśucad aghám ||

1.097.05a prá yád agnéḥ sáhasvato viśváto yánti bhānávaḥ |
1.097.05c ápa naḥ śóśucad aghám ||

1.097.06a tváṁ hí viśvatomukha viśvátaḥ paribhū́r ási |
1.097.06c ápa naḥ śóśucad aghám ||

1.097.07a dvíṣo no viśvatomukhā́ti nāvéva pāraya |
1.097.07c ápa naḥ śóśucad aghám ||

1.097.08a sá naḥ síndhum iva nāváyā́ti parṣā svastáye |
1.097.08c ápa naḥ śóśucad aghám ||


1.098.01a vaiśvānarásya sumataú syāma rā́jā hí kam bhúvanānām abhiśrī́ḥ |
1.098.01c itó jātó víśvam idáṁ ví caṣṭe vaiśvānaró yatate sū́ryeṇa ||

1.098.02a pr̥ṣṭó diví pr̥ṣṭó agníḥ pr̥thivyā́m pr̥ṣṭó víśvā óṣadhīr ā́ viveśa |
1.098.02c vaiśvānaráḥ sáhasā pr̥ṣṭó agníḥ sá no dívā sá riṣáḥ pātu náktam ||

1.098.03a vaíśvānara táva tát satyám astv asmā́n rā́yo maghávānaḥ sacantām |
1.098.03c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ ||


1.099.01a jātávedase sunavāma sómam arātīyató ní dahāti védaḥ |
1.099.01c sá naḥ parṣad áti durgā́ṇi víśvā nāvéva síndhuṁ duritā́ty agníḥ ||


1.100.01a sá yó vŕ̥ṣā vŕ̥ṣṇyebhiḥ sámokā mahó diváḥ pr̥thivyā́ś ca samrā́ṭ |
1.100.01c satīnásatvā hávyo bháreṣu marútvān no bhavatv índra ūtī́ ||

1.100.02a yásyā́nāptaḥ sū́ryasyeva yā́mo bháre-bhare vr̥trahā́ śúṣmo ásti |
1.100.02c vŕ̥ṣantamaḥ sákhibhiḥ svébhir évair marútvān no bhavatv índra ūtī́ ||

1.100.03a divó ná yásya rétaso dúghānāḥ pánthāso yánti śávasā́parītāḥ |
1.100.03c taráddveṣāḥ sāsahíḥ paúṁsyebhir marútvān no bhavatv índra ūtī́ ||

1.100.04a só áṅgirobhir áṅgirastamo bhūd vŕ̥ṣā vŕ̥ṣabhiḥ sákhibhiḥ sákhā sán |
1.100.04c r̥gmíbhir r̥gmī́ gātúbhir jyéṣṭho marútvān no bhavatv índra ūtī́ ||

1.100.05a sá sūnúbhir ná rudrébhir ŕ̥bhvā nr̥ṣā́hye sāsahvā́m̐ amítrān |
1.100.05c sánīḷebhiḥ śravasyā̀ni tū́rvan marútvān no bhavatv índra ūtī́ ||

1.100.06a sá manyumī́ḥ samádanasya kartā́smā́kebhir nŕ̥bhiḥ sū́ryaṁ sanat |
1.100.06c asmínn áhan sátpatiḥ puruhūtó marútvān no bhavatv índra ūtī́ ||

1.100.07a tám ūtáyo raṇayañ chū́rasātau táṁ kṣémasya kṣitáyaḥ kr̥ṇvata trā́m |
1.100.07c sá víśvasya karúṇasyeśa éko marútvān no bhavatv índra ūtī́ ||

1.100.08a tám apsanta śávasa utsavéṣu náro náram ávase táṁ dhánāya |
1.100.08c só andhé cit támasi jyótir vidan marútvān no bhavatv índra ūtī́ ||

1.100.09a sá savyéna yamati vrā́dhataś cit sá dakṣiṇé sáṁgr̥bhītā kr̥tā́ni |
1.100.09c sá kīríṇā cit sánitā dhánāni marútvān no bhavatv índra ūtī́ ||

1.100.10a sá grā́mebhiḥ sánitā sá ráthebhir vidé víśvābhiḥ kr̥ṣṭíbhir nv àdyá |
1.100.10c sá paúṁsyebhir abhibhū́r áśastīr marútvān no bhavatv índra ūtī́ ||

1.100.11a sá jāmíbhir yát samájāti mīḷhé 'jāmibhir vā puruhūtá évaiḥ |
1.100.11c apā́ṁ tokásya tánayasya jeṣé marútvān no bhavatv índra ūtī́ ||

1.100.12a sá vajrabhŕ̥d dasyuhā́ bhīmá ugráḥ sahásracetāḥ śatánītha ŕ̥bhvā |
1.100.12c camrīṣó ná śávasā pā́ñcajanyo marútvān no bhavatv índra ūtī́ ||

1.100.13a tásya vájraḥ krandati smát svarṣā́ divó ná tveṣó raváthaḥ śímīvān |
1.100.13c táṁ sacante sanáyas táṁ dhánāni marútvān no bhavatv índra ūtī́ ||

1.100.14a yásyā́jasraṁ śávasā mā́nam ukthám paribhujád ródasī viśvátaḥ sīm |
1.100.14c sá pāriṣat krátubhir mandasānó marútvān no bhavatv índra ūtī́ ||

1.100.15a ná yásya devā́ devátā ná mártā ā́paś caná śávaso ántam āpúḥ |
1.100.15c sá praríkvā tvákṣasā kṣmó diváś ca marútvān no bhavatv índra ūtī́ ||

1.100.16a rohíc chyāvā́ sumádaṁśur lalāmī́r dyukṣā́ rāyá r̥jrā́śvasya |
1.100.16c vŕ̥ṣaṇvantam bíbhratī dhūrṣú rátham mandrā́ ciketa nā́huṣīṣu vikṣú ||

1.100.17a etát tyát ta indra vŕ̥ṣṇa uktháṁ vārṣāgirā́ abhí gr̥ṇanti rā́dhaḥ |
1.100.17c r̥jrā́śvaḥ práṣṭibhir ambarī́ṣaḥ sahádevo bháyamānaḥ surā́dhāḥ ||

1.100.18a dásyūñ chímyūm̐ś ca puruhūtá évair hatvā́ pr̥thivyā́ṁ śárvā ní barhīt |
1.100.18c sánat kṣétraṁ sákhibhiḥ śvitnyébhiḥ sánat sū́ryaṁ sánad apáḥ suvájraḥ ||

1.100.19a viśvā́héndro adhivaktā́ no astv áparihvr̥tāḥ sanuyāma vā́jam |
1.100.19c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ ||


1.101.01a prá mandíne pitumád arcatā váco yáḥ kr̥ṣṇágarbhā niráhann r̥jíśvanā |
1.101.01c avasyávo vŕ̥ṣaṇaṁ vájradakṣiṇam marútvantaṁ sakhyā́ya havāmahe ||

1.101.02a yó vyàṁsaṁ jāhr̥ṣāṇéna manyúnā yáḥ śámbaraṁ yó áhan píprum avratám |
1.101.02c índro yáḥ śúṣṇam aśúṣaṁ ny ā́vr̥ṇaṅ marútvantaṁ sakhyā́ya havāmahe ||

1.101.03a yásya dyā́vāpr̥thivī́ paúṁsyam mahád yásya vraté váruṇo yásya sū́ryaḥ |
1.101.03c yásyéndrasya síndhavaḥ sáścati vratám marútvantaṁ sakhyā́ya havāmahe ||

1.101.04a yó áśvānāṁ yó gávāṁ gópatir vaśī́ yá āritáḥ kármaṇi-karmaṇi sthiráḥ |
1.101.04c vīḷóś cid índro yó ásunvato vadhó marútvantaṁ sakhyā́ya havāmahe ||

1.101.05a yó víśvasya jágataḥ prāṇatás pátir yó brahmáṇe prathamó gā́ ávindat |
1.101.05c índro yó dásyūm̐r ádharām̐ avā́tiran marútvantaṁ sakhyā́ya havāmahe ||

1.101.06a yáḥ śū́rebhir hávyo yáś ca bhīrúbhir yó dhā́vadbhir hūyáte yáś ca jigyúbhiḥ |
1.101.06c índraṁ yáṁ víśvā bhúvanābhí saṁdadhúr marútvantaṁ sakhyā́ya havāmahe ||

1.101.07a rudrā́ṇām eti pradíśā vicakṣaṇó rudrébhir yóṣā tanute pr̥thú jráyaḥ |
1.101.07c índram manīṣā́ abhy àrcati śrutám marútvantaṁ sakhyā́ya havāmahe ||

1.101.08a yád vā marutvaḥ paramé sadhásthe yád vāvamé vr̥jáne mādáyāse |
1.101.08c áta ā́ yāhy adhvaráṁ no ácchā tvāyā́ havíś cakr̥mā satyarādhaḥ ||

1.101.09a tvāyéndra sómaṁ suṣumā sudakṣa tvāyā́ havíś cakr̥mā brahmavāhaḥ |
1.101.09c ádhā niyutvaḥ ságaṇo marúdbhir asmín yajñé barhíṣi mādayasva ||

1.101.10a mādáyasva háribhir yé ta indra ví ṣyasva śípre ví sr̥jasva dhéne |
1.101.10c ā́ tvā suśipra hárayo vahantūśán havyā́ni práti no juṣasva ||

1.101.11a marútstotrasya vr̥jánasya gopā́ vayám índreṇa sanuyāma vā́jam |
1.101.11c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ ||


1.102.01a imā́ṁ te dhíyam prá bhare mahó mahī́m asyá stotré dhiṣáṇā yát ta ānajé |
1.102.01c tám utsavé ca prasavé ca sāsahím índraṁ devā́saḥ śávasāmadann ánu ||

1.102.02a asyá śrávo nadyàḥ saptá bibhrati dyā́vākṣā́mā pr̥thivī́ darśatáṁ vápuḥ |
1.102.02c asmé sūryācandramásābhicákṣe śraddhé kám indra carato vitarturám ||

1.102.03a táṁ smā rátham maghavan prā́va sātáye jaítraṁ yáṁ te anumádāma saṁgamé |
1.102.03c ājā́ na indra mánasā puruṣṭuta tvāyádbhyo maghavañ chárma yaccha naḥ ||

1.102.04a vayáṁ jayema tváyā yujā́ vŕ̥tam asmā́kam áṁśam úd avā bháre-bhare |
1.102.04c asmábhyam indra várivaḥ sugáṁ kr̥dhi prá śátrūṇām maghavan vŕ̥ṣṇyā ruja ||

1.102.05a nā́nā hí tvā hávamānā jánā imé dhánānāṁ dhartar ávasā vipanyávaḥ |
1.102.05c asmā́kaṁ smā rátham ā́ tiṣṭha sātáye jaítraṁ hī̀ndra níbhr̥tam mánas táva ||

1.102.06a gojítā bāhū́ ámitakratuḥ simáḥ kárman-karmañ chatámūtiḥ khajaṁkaráḥ |
1.102.06c akalpá índraḥ pratimā́nam ójasā́thā jánā ví hvayante siṣāsávaḥ ||

1.102.07a út te śatā́n maghavann úc ca bhū́yasa út sahásrād ririce kr̥ṣṭíṣu śrávaḥ |
1.102.07c amātráṁ tvā dhiṣáṇā titviṣe mahy ádhā vr̥trā́ṇi jighnase puraṁdara ||

1.102.08a triviṣṭidhā́tu pratimā́nam ójasas tisró bhū́mīr nr̥pate trī́ṇi rocanā́ |
1.102.08c átīdáṁ víśvam bhúvanaṁ vavakṣithāśatrúr indra janúṣā sanā́d asi ||

1.102.09a tvā́ṁ devéṣu prathamáṁ havāmahe tvám babhūtha pŕ̥tanāsu sāsahíḥ |
1.102.09c sémáṁ naḥ kārúm upamanyúm udbhídam índraḥ kr̥ṇotu prasavé rátham puráḥ ||

1.102.10a tváṁ jigetha ná dhánā rurodhithā́rbheṣv ājā́ maghavan mahátsu ca |
1.102.10c tvā́m ugrám ávase sáṁ śiśīmasy áthā na indra hávaneṣu codaya ||

1.102.11a viśvā́héndro adhivaktā́ no astv áparihvr̥tāḥ sanuyāma vā́jam |
1.102.11c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ ||


1.103.01a tát ta indriyám paramám parācaír ádhārayanta kaváyaḥ purédám |
1.103.01c kṣamédám anyád divy ànyád asya sám ī pr̥cyate samanéva ketúḥ ||

1.103.02a sá dhārayat pr̥thivī́m papráthac ca vájreṇa hatvā́ nír apáḥ sasarja |
1.103.02c áhann áhim ábhinad rauhiṇáṁ vy áhan vyàṁsam maghávā śácībhiḥ ||

1.103.03a sá jātū́bharmā śraddádhāna ójaḥ púro vibhindánn acarad ví dā́sīḥ |
1.103.03c vidvā́n vajrin dásyave hetím asyā́ryaṁ sáho vardhayā dyumnám indra ||

1.103.04a tád ūcúṣe mā́nuṣemā́ yugā́ni kīrtényam maghávā nā́ma bíbhrat |
1.103.04c upaprayán dasyuhátyāya vajrī́ yád dha sūnúḥ śrávase nā́ma dadhé ||

1.103.05a tád asyedám paśyatā bhū́ri puṣṭáṁ śrád índrasya dhattana vīryā̀ya |
1.103.05c sá gā́ avindat só avindad áśvān sá óṣadhīḥ só apáḥ sá vánāni ||

1.103.06a bhū́rikarmaṇe vr̥ṣabhā́ya vŕ̥ṣṇe satyáśuṣmāya sunavāma sómam |
1.103.06c yá ādŕ̥tyā paripanthī́va śū́ró 'yajvano vibhájann éti védaḥ ||

1.103.07a tád indra préva vīryàṁ cakartha yát sasántaṁ vájreṇā́bodhayó 'him |
1.103.07c ánu tvā pátnīr hr̥ṣitáṁ váyaś ca víśve devā́so amadann ánu tvā ||

1.103.08a śúṣṇam pípruṁ kúyavaṁ vr̥trám indra yadā́vadhīr ví púraḥ śámbarasya |
1.103.08c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ ||


1.104.01a yóniṣ ṭa indra niṣáde akāri tám ā́ ní ṣīda svānó nā́rvā |
1.104.01c vimúcyā váyo 'vasā́yā́śvān doṣā́ vástor váhīyasaḥ prapitvé ||

1.104.02a ó tyé nára índram ūtáye gur nū́ cit tā́n sadyó ádhvano jagamyāt |
1.104.02c devā́so manyúṁ dā́sasya ścamnan té na ā́ vakṣan suvitā́ya várṇam ||

1.104.03a áva tmánā bharate kétavedā áva tmánā bharate phénam udán |
1.104.03c kṣīréṇa snātaḥ kúyavasya yóṣe haté té syātām pravaṇé śíphāyāḥ ||

1.104.04a yuyópa nā́bhir úparasyāyóḥ prá pū́rvābhis tirate rā́ṣṭi śū́raḥ |
1.104.04c añjasī́ kuliśī́ vīrápatnī páyo hinvānā́ udábhir bharante ||

1.104.05a práti yát syā́ nī́thā́darśi dásyor óko nā́cchā sádanaṁ jānatī́ gāt |
1.104.05c ádha smā no maghavañ carkr̥tā́d ín mā́ no maghéva niṣṣapī́ párā dāḥ ||

1.104.06a sá tváṁ na indra sū́rye só apsv ànāgāstvá ā́ bhaja jīvaśaṁsé |
1.104.06c mā́ntarām bhújam ā́ rīriṣo naḥ śráddhitaṁ te mahatá indriyā́ya ||

1.104.07a ádhā manye śrát te asmā adhāyi vŕ̥ṣā codasva mahaté dhánāya |
1.104.07c mā́ no ákr̥te puruhūta yónāv índra kṣúdhyadbhyo váya āsutíṁ dāḥ ||

1.104.08a mā́ no vadhīr indra mā́ párā dā mā́ naḥ priyā́ bhójanāni prá moṣīḥ |
1.104.08c āṇḍā́ mā́ no maghavañ chakra nír bhen mā́ naḥ pā́trā bhet sahájānuṣāṇi ||

1.104.09a arvā́ṅ éhi sómakāmaṁ tvāhur ayáṁ sutás tásya pibā mádāya |
1.104.09c uruvyácā jaṭhára ā́ vr̥ṣasva pitéva naḥ śr̥ṇuhi hūyámānaḥ ||


1.105.01a candrámā apsv àntár ā́ suparṇó dhāvate diví |
1.105.01c ná vo hiraṇyanemayaḥ padáṁ vindanti vidyuto vittám me asyá rodasī ||

1.105.02a ártham íd vā́ u arthína ā́ jāyā́ yuvate pátim |
1.105.02c tuñjā́te vŕ̥ṣṇyam páyaḥ paridā́ya rásaṁ duhe vittám me asyá rodasī ||

1.105.03a mó ṣú devā adáḥ svàr áva pādi divás pári |
1.105.03c mā́ somyásya śambhúvaḥ śū́ne bhūma kádā caná vittám me asyá rodasī ||

1.105.04a yajñám pr̥cchāmy avamáṁ sá tád dūtó ví vocati |
1.105.04c kvà r̥tám pūrvyáṁ gatáṁ kás tád bibharti nū́tano vittám me asyá rodasī ||

1.105.05a amī́ yé devāḥ sthána triṣv ā́ rocané diváḥ |
1.105.05c kád va r̥táṁ kád ánr̥taṁ kvà pratnā́ va ā́hutir vittám me asyá rodasī ||

1.105.06a kád va r̥tásya dharṇasí kád váruṇasya cákṣaṇam |
1.105.06c kád aryamṇó mahás pathā́ti krāmema dūḍhyò vittám me asyá rodasī ||

1.105.07a aháṁ só asmi yáḥ purā́ suté vádāmi kā́ni cit |
1.105.07c tám mā vyanty ādhyò vŕ̥ko ná tr̥ṣṇájam mr̥gáṁ vittám me asyá rodasī ||

1.105.08a sám mā tapanty abhítaḥ sapátnīr iva párśavaḥ |
1.105.08c mū́ṣo ná śiśnā́ vy àdanti mādhyàḥ stotā́raṁ te śatakrato vittám me asyá rodasī ||

1.105.09a amī́ yé saptá raśmáyas tátrā me nā́bhir ā́tatā |
1.105.09c tritás tád vedāptyáḥ sá jāmitvā́ya rebhati vittám me asyá rodasī ||

1.105.10a amī́ yé páñcokṣáṇo mádhye tasthúr mahó diváḥ |
1.105.10c devatrā́ nú pravā́cyaṁ sadhrīcīnā́ ní vāvr̥tur vittám me asyá rodasī ||

1.105.11a suparṇā́ etá āsate mádhya āródhane diváḥ |
1.105.11c té sedhanti pathó vŕ̥kaṁ tárantaṁ yahvátīr apó vittám me asyá rodasī ||

1.105.12a návyaṁ tád ukthyàṁ hitáṁ dévāsaḥ supravācanám |
1.105.12c r̥tám arṣanti síndhavaḥ satyáṁ tātāna sū́ryo vittám me asyá rodasī ||

1.105.13a ágne táva tyád ukthyàṁ devéṣv asty ā́pyam |
1.105.13c sá naḥ sattó manuṣvád ā́ devā́n yakṣi vidúṣṭaro vittám me asyá rodasī ||

1.105.14a sattó hótā manuṣvád ā́ devā́m̐ ácchā vidúṣṭaraḥ |
1.105.14c agnír havyā́ suṣūdati devó devéṣu médhiro vittám me asyá rodasī ||

1.105.15a bráhmā kr̥ṇoti váruṇo gātuvídaṁ tám īmahe |
1.105.15c vy ū̀rṇoti hr̥dā́ matíṁ návyo jāyatām r̥táṁ vittám me asyá rodasī ||

1.105.16a asaú yáḥ pánthā ādityó diví pravā́cyaṁ kr̥táḥ |
1.105.16c ná sá devā atikráme tám martāso ná paśyatha vittám me asyá rodasī ||

1.105.17a tritáḥ kū́pé 'vahito devā́n havata ūtáye |
1.105.17c tác chuśrāva bŕ̥haspátiḥ kr̥ṇvánn aṁhūraṇā́d urú vittám me asyá rodasī ||

1.105.18a aruṇó mā sakŕ̥d vŕ̥kaḥ pathā́ yántaṁ dadárśa hí |
1.105.18c új jihīte nicā́yyā táṣṭeva pr̥ṣṭyāmayī́ vittám me asyá rodasī ||

1.105.19a enā́ṅgūṣéṇa vayám índravanto 'bhí ṣyāma vr̥jáne sárvavīrāḥ |
1.105.19c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ ||


1.106.01a índram mitráṁ váruṇam agním ūtáye mā́rutaṁ śárdho áditiṁ havāmahe |
1.106.01c ráthaṁ ná durgā́d vasavaḥ sudānavo víśvasmān no áṁhaso níṣ pipartana ||

1.106.02a tá ādityā ā́ gatā sarvátātaye bhūtá devā vr̥tratū́ryeṣu śambhúvaḥ |
1.106.02c ráthaṁ ná durgā́d vasavaḥ sudānavo víśvasmān no áṁhaso níṣ pipartana ||

1.106.03a ávantu naḥ pitáraḥ supravācanā́ utá devī́ deváputre r̥tāvŕ̥dhā |
1.106.03c ráthaṁ ná durgā́d vasavaḥ sudānavo víśvasmān no áṁhaso níṣ pipartana ||

1.106.04a nárāśáṁsaṁ vājínaṁ vājáyann ihá kṣayádvīram pūṣáṇaṁ sumnaír īmahe |
1.106.04c ráthaṁ ná durgā́d vasavaḥ sudānavo víśvasmān no áṁhaso níṣ pipartana ||

1.106.05a bŕ̥haspate sádam ín naḥ sugáṁ kr̥dhi śáṁ yór yát te mánurhitaṁ tád īmahe |
1.106.05c ráthaṁ ná durgā́d vasavaḥ sudānavo víśvasmān no áṁhaso níṣ pipartana ||

1.106.06a índraṁ kútso vr̥traháṇaṁ śácīpátiṁ kāṭé níbāḷha ŕ̥ṣir ahvad ūtáye |
1.106.06c ráthaṁ ná durgā́d vasavaḥ sudānavo víśvasmān no áṁhaso níṣ pipartana ||

1.106.07a devaír no devy áditir ní pātu devás trātā́ trāyatām áprayucchan |
1.106.07c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ ||


1.107.01a yajñó devā́nām práty eti sumnám ā́dityāso bhávatā mr̥ḷayántaḥ |
1.107.01c ā́ vo 'rvā́cī sumatír vavr̥tyād aṁhóś cid yā́ varivovíttarā́sat ||

1.107.02a úpa no devā́ ávasā́ gamantv áṅgirasāṁ sā́mabhiḥ stūyámānāḥ |
1.107.02c índra indriyaír marúto marúdbhir ādityaír no áditiḥ śárma yaṁsat ||

1.107.03a tán na índras tád váruṇas tád agnís tád aryamā́ tát savitā́ cáno dhāt |
1.107.03c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ ||


1.108.01a yá indrāgnī citrátamo rátho vām abhí víśvāni bhúvanāni cáṣṭe |
1.108.01c ténā́ yātaṁ saráthaṁ tasthivā́ṁsā́thā sómasya pibataṁ sutásya ||

1.108.02a yā́vad idám bhúvanaṁ víśvam ásty uruvyácā varimátā gabhīrám |
1.108.02c tā́vām̐ ayám pā́tave sómo astv áram indrāgnī mánase yuvábhyām ||

1.108.03a cakrā́the hí sadhryàṅ nā́ma bhadráṁ sadhrīcīnā́ vr̥trahaṇā utá sthaḥ |
1.108.03c tā́v indrāgnī sadhryàñcā niṣádyā vŕ̥ṣṇaḥ sómasya vr̥ṣaṇā́ vr̥ṣethām ||

1.108.04a sámiddheṣv agníṣv ānajānā́ yatásrucā barhír u tistirāṇā́ |
1.108.04c tīvraíḥ sómaiḥ páriṣiktebhir arvā́g éndrāgnī saumanasā́ya yātam ||

1.108.05a yā́nīndrāgnī cakráthur vīryā̀ṇi yā́ni rūpā́ṇy utá vŕ̥ṣṇyāni |
1.108.05c yā́ vām pratnā́ni sakhyā́ śivā́ni tébhiḥ sómasya pibataṁ sutásya ||

1.108.06a yád ábravam prathamáṁ vāṁ vr̥ṇānò 'yáṁ sómo ásurair no vihávyaḥ |
1.108.06c tā́ṁ satyā́ṁ śraddhā́m abhy ā́ hí yātám áthā sómasya pibataṁ sutásya ||

1.108.07a yád indrāgnī mádathaḥ své duroṇé yád brahmáṇi rā́jani vā yajatrā |
1.108.07c átaḥ pári vr̥ṣaṇāv ā́ hí yātám áthā sómasya pibataṁ sutásya ||

1.108.08a yád indrāgnī yáduṣu turváśeṣu yád druhyúṣv ánuṣu pūrúṣu stháḥ |
1.108.08c átaḥ pári vr̥ṣaṇāv ā́ hí yātám áthā sómasya pibataṁ sutásya ||

1.108.09a yád indrāgnī avamásyām pr̥thivyā́m madhyamásyām paramásyām utá stháḥ |
1.108.09c átaḥ pári vr̥ṣaṇāv ā́ hí yātám áthā sómasya pibataṁ sutásya ||

1.108.10a yád indrāgnī paramásyām pr̥thivyā́m madhyamásyām avamásyām utá stháḥ |
1.108.10c átaḥ pári vr̥ṣaṇāv ā́ hí yātám áthā sómasya pibataṁ sutásya ||

1.108.11a yád indrāgnī diví ṣṭhó yát pr̥thivyā́ṁ yát párvateṣv óṣadhīṣv apsú |
1.108.11c átaḥ pári vr̥ṣaṇāv ā́ hí yātám áthā sómasya pibataṁ sutásya ||

1.108.12a yád indrāgnī úditā sū́ryasya mádhye diváḥ svadháyā mādáyethe |
1.108.12c átaḥ pári vr̥ṣaṇāv ā́ hí yātám áthā sómasya pibataṁ sutásya ||

1.108.13a evéndrāgnī papivā́ṁsā sutásya víśvāsmábhyaṁ sáṁ jayataṁ dhánāni |
1.108.13c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ ||


1.109.01a ví hy ákhyam mánasā vásya icchánn índrāgnī jñāsá utá vā sajātā́n |
1.109.01c nā́nyā́ yuvát prámatir asti máhyaṁ sá vāṁ dhíyaṁ vājayántīm atakṣam ||

1.109.02a áśravaṁ hí bhūridā́vattarā vāṁ víjāmātur utá vā ghā syālā́t |
1.109.02c áthā sómasya práyatī yuvábhyām índrāgnī stómaṁ janayāmi návyam ||

1.109.03a mā́ cchedma raśmī́m̐r íti nā́dhamānāḥ pitr̥̄ṇā́ṁ śaktī́r anuyácchamānāḥ |
1.109.03c indrāgníbhyāṁ káṁ vŕ̥ṣaṇo madanti tā́ hy ádrī dhiṣáṇāyā upásthe ||

1.109.04a yuvā́bhyāṁ devī́ dhiṣáṇā mádāyéndrāgnī sómam uśatī́ sunoti |
1.109.04c tā́v aśvinā bhadrahastā supāṇī ā́ dhāvatam mádhunā pr̥ṅktám apsú ||

1.109.05a yuvā́m indrāgnī vásuno vibhāgé tavástamā śuśrava vr̥trahátye |
1.109.05c tā́v āsádyā barhíṣi yajñé asmín prá carṣaṇī mādayethāṁ sutásya ||

1.109.06a prá carṣaṇíbhyaḥ pr̥tanāháveṣu prá pr̥thivyā́ riricāthe diváś ca |
1.109.06c prá síndhubhyaḥ prá giríbhyo mahitvā́ préndrāgnī víśvā bhúvanā́ty anyā́ ||

1.109.07a ā́ bharataṁ śíkṣataṁ vajrabāhū asmā́m̐ indrāgnī avataṁ śácībhiḥ |
1.109.07c imé nú té raśmáyaḥ sū́ryasya yébhiḥ sapitvám pitáro na ā́san ||

1.109.08a púraṁdarā śíkṣataṁ vajrahastāsmā́m̐ indrāgnī avatam bháreṣu |
1.109.08c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ ||


1.110.01a tatám me ápas tád u tāyate púnaḥ svā́diṣṭhā dhītír ucáthāya śasyate |
1.110.01c ayáṁ samudrá ihá viśvádevyaḥ svā́hākr̥tasya sám u tr̥pṇuta r̥bhavaḥ ||

1.110.02a ābhogáyam prá yád icchánta aítanā́pākāḥ prā́ñco máma ké cid āpáyaḥ |
1.110.02c saúdhanvanāsaś caritásya bhūmánā́gacchata savitúr dāśúṣo gr̥hám ||

1.110.03a tát savitā́ vo 'mr̥tatvám ā́suvad ágohyaṁ yác chraváyanta aítana |
1.110.03c tyáṁ cic camasám ásurasya bhákṣaṇam ékaṁ sántam akr̥ṇutā cáturvayam ||

1.110.04a viṣṭvī́ śámī taraṇitvéna vāgháto mártāsaḥ sánto amr̥tatvám ānaśuḥ |
1.110.04c saudhanvanā́ r̥bhávaḥ sū́racakṣasaḥ saṁvatsaré sám apr̥cyanta dhītíbhiḥ ||

1.110.05a kṣétram iva ví mamus téjanenam̐ ékam pā́tram r̥bhávo jéhamānam |
1.110.05c úpastutā upamáṁ nā́dhamānā ámartyeṣu śráva icchámānāḥ ||

1.110.06a ā́ manīṣā́m antárikṣasya nŕ̥bhyaḥ srucéva ghr̥táṁ juhavāma vidmánā |
1.110.06c taraṇitvā́ yé pitúr asya saścirá r̥bhávo vā́jam aruhan divó rájaḥ ||

1.110.07a r̥bhúr na índraḥ śávasā návīyān r̥bhúr vā́jebhir vásubhir vásur dadíḥ |
1.110.07c yuṣmā́kaṁ devā ávasā́hani priyè 'bhí tiṣṭhema pr̥tsutī́r ásunvatām ||

1.110.08a níś cármaṇa r̥bhavo gā́m apiṁśata sáṁ vatsénāsr̥jatā mātáram púnaḥ |
1.110.08c saúdhanvanāsaḥ svapasyáyā naro jívrī yúvānā pitárākr̥ṇotana ||

1.110.09a vā́jebhir no vā́jasātāv aviḍḍhy r̥bhumā́m̐ indra citrám ā́ darṣi rā́dhaḥ |
1.110.09c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ ||


1.111.01a tákṣan ráthaṁ suvŕ̥taṁ vidmanā́pasas tákṣan hárī indravā́hā vŕ̥ṣaṇvasū |
1.111.01c tákṣan pitŕ̥bhyām r̥bhávo yúvad váyas tákṣan vatsā́ya mātáraṁ sacābhúvam ||

1.111.02a ā́ no yajñā́ya takṣata r̥bhumád váyaḥ krátve dákṣāya suprajā́vatīm íṣam |
1.111.02c yáthā kṣáyāma sárvavīrayā viśā́ tán naḥ śárdhāya dhāsathā sv ìndriyám ||

1.111.03a ā́ takṣata sātím asmábhyam r̥bhavaḥ sātíṁ ráthāya sātím árvate naraḥ |
1.111.03c sātíṁ no jaítrīṁ sám maheta viśváhā jāmím ájāmim pŕ̥tanāsu sakṣáṇim ||

1.111.04a r̥bhukṣáṇam índram ā́ huva ūtáya r̥bhū́n vā́jān marútaḥ sómapītaye |
1.111.04c ubhā́ mitrā́váruṇā nūnám aśvínā té no hinvantu sātáye dhiyé jiṣé ||

1.111.05a r̥bhúr bhárāya sáṁ śiśātu sātíṁ samaryajíd vā́jo asmā́m̐ aviṣṭu |
1.111.05c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ ||


1.112.01a ī́ḷe dyā́vāpr̥thivī́ pūrvácittaye 'gníṁ gharmáṁ surúcaṁ yā́mann iṣṭáye |
1.112.01c yā́bhir bháre kārám áṁśāya jínvathas tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.02a yuvór dānā́ya subhárā asaścáto rátham ā́ tasthur vacasáṁ ná mántave |
1.112.02c yā́bhir dhíyó 'vathaḥ kármann iṣṭáye tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.03a yuváṁ tā́sāṁ divyásya praśā́sane viśā́ṁ kṣayatho amŕ̥tasya majmánā |
1.112.03c yā́bhir dhenúm asvàm pínvatho narā tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.04a yā́bhiḥ párijmā tánayasya majmánā dvimātā́ tūrṣú taráṇir vibhū́ṣati |
1.112.04c yā́bhis trimántur ábhavad vicakṣaṇás tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.05a yā́bhī rebháṁ nívr̥taṁ sitám adbhyá úd vándanam aírayataṁ svàr dr̥śé |
1.112.05c yā́bhiḥ káṇvam prá síṣāsantam ā́vataṁ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.06a yā́bhir ántakaṁ jásamānam ā́raṇe bhujyúṁ yā́bhir avyathíbhir jijinváthuḥ |
1.112.06c yā́bhiḥ karkándhuṁ vayyàṁ ca jínvathas tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.07a yā́bhiḥ śucantíṁ dhanasā́ṁ suṣaṁsádaṁ taptáṁ gharmám omyā́vantam átraye |
1.112.07c yā́bhiḥ pŕ̥śnigum purukútsam ā́vataṁ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.08a yā́bhiḥ śácībhir vr̥ṣaṇā parāvŕ̥jam prā́ndháṁ śroṇáṁ cákṣasa étave kr̥tháḥ |
1.112.08c yā́bhir vártikāṁ grasitā́m ámuñcataṁ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.09a yā́bhiḥ síndhum mádhumantam ásaścataṁ vásiṣṭhaṁ yā́bhir ajarāv ájinvatam |
1.112.09c yā́bhiḥ kútsaṁ śrutáryaṁ náryam ā́vataṁ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.10a yā́bhir viśpálāṁ dhanasā́m atharvyàṁ sahásramīḷha ājā́v ájinvatam |
1.112.10c yā́bhir váśam aśvyám preṇím ā́vataṁ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.11a yā́bhiḥ sudānū auśijā́ya vaṇíje dīrgháśravase mádhu kóśo ákṣarat |
1.112.11c kakṣī́vantaṁ stotā́raṁ yā́bhir ā́vataṁ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.12a yā́bhī rasā́ṁ kṣódasodnáḥ pipinváthur anaśváṁ yā́bhī rátham ā́vataṁ jiṣé |
1.112.12c yā́bhis triśóka usríyā udā́jata tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.13a yā́bhiḥ sū́ryam pariyātháḥ parāváti mandhātā́raṁ kṣaítrapatyeṣv ā́vatam |
1.112.13c yā́bhir vípram prá bharádvājam ā́vataṁ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.14a yā́bhir mahā́m atithigváṁ kaśojúvaṁ dívodāsaṁ śambarahátya ā́vatam |
1.112.14c yā́bhiḥ pūrbhídye trasádasyum ā́vataṁ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.15a yā́bhir vamráṁ vipipānám upastutáṁ kalíṁ yā́bhir vittájāniṁ duvasyáthaḥ |
1.112.15c yā́bhir vyàśvam utá pŕ̥thim ā́vataṁ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.16a yā́bhir narā śayáve yā́bhir átraye yā́bhiḥ purā́ mánave gātúm īṣáthuḥ |
1.112.16c yā́bhiḥ śā́rīr ā́jataṁ syū́maraśmaye tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.17a yā́bhiḥ páṭharvā jáṭharasya majmánāgnír nā́dīdec citá iddhó ájmann ā́ |
1.112.17c yā́bhiḥ śáryātam ávatho mahādhané tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.18a yā́bhir aṅgiro mánasā niraṇyáthó 'graṁ gácchatho vivaré góarṇasaḥ |
1.112.18c yā́bhir mánuṁ śū́ram iṣā́ samā́vataṁ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.19a yā́bhiḥ pátnīr vimadā́ya nyūháthur ā́ gha vā yā́bhir aruṇī́r áśikṣatam |
1.112.19c yā́bhiḥ sudā́sa ūháthuḥ sudevyàṁ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.20a yā́bhiḥ śáṁtātī bhávatho dadāśúṣe bhujyúṁ yā́bhir ávatho yā́bhir ádhrigum |
1.112.20c omyā́vatīṁ subhárām r̥tastúbhaṁ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.21a yā́bhiḥ kr̥śā́num ásane duvasyátho javé yā́bhir yū́no árvantam ā́vatam |
1.112.21c mádhu priyám bharatho yát saráḍbhyas tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.22a yā́bhir náraṁ goṣuyúdhaṁ nr̥ṣā́hye kṣétrasya sātā́ tánayasya jínvathaḥ |
1.112.22c yā́bhī ráthām̐ ávatho yā́bhir árvatas tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.23a yā́bhiḥ kútsam ārjuneyáṁ śatakratū prá turvī́tim prá ca dabhī́tim ā́vatam |
1.112.23c yā́bhir dhvasántim puruṣántim ā́vataṁ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ||

1.112.24a ápnasvatīm aśvinā vā́cam asmé kr̥táṁ no dasrā vr̥ṣaṇā manīṣā́m |
1.112.24c adyūtyé 'vase ní hvaye vāṁ vr̥dhé ca no bhavataṁ vā́jasātau ||

1.112.25a dyúbhir aktúbhiḥ pári pātam asmā́n áriṣṭebhir aśvinā saúbhagebhiḥ |
1.112.25c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ ||


1.113.01a idáṁ śréṣṭhaṁ jyótiṣāṁ jyótir ā́gāc citráḥ praketó ajaniṣṭa víbhvā |
1.113.01c yáthā prásūtā savitúḥ savā́yam̐ evā́ rā́try uṣáse yónim āraik ||

1.113.02a rúśadvatsā rúśatī śvetyā́gād ā́raig u kr̥ṣṇā́ sádanāny asyāḥ |
1.113.02c samānábandhū amŕ̥te anūcī́ dyā́vā várṇaṁ carata āmināné ||

1.113.03a samānó ádhvā svásror anantás tám anyā́nyā carato deváśiṣṭe |
1.113.03c ná methete ná tasthatuḥ suméke náktoṣā́sā sámanasā vírūpe ||

1.113.04a bhā́svatī netrī́ sūnŕ̥tānām áceti citrā́ ví dúro na āvaḥ |
1.113.04c prā́rpyā jágad vy ù no rāyó akhyad uṣā́ ajīgar bhúvanāni víśvā ||

1.113.05a jihmaśyè cáritave maghóny ābhogáya iṣṭáye rāyá u tvam |
1.113.05c dabhrám páśyadbhya urviyā́ vicákṣa uṣā́ ajīgar bhúvanāni víśvā ||

1.113.06a kṣatrā́ya tvaṁ śrávase tvam mahīyā́ iṣṭáye tvam ártham iva tvam ityaí |
1.113.06c vísadr̥śā jīvitā́bhipracákṣa uṣā́ ajīgar bhúvanāni víśvā ||

1.113.07a eṣā́ divó duhitā́ práty adarśi vyucchántī yuvatíḥ śukrávāsāḥ |
1.113.07c víśvasyéśānā pā́rthivasya vásva úṣo adyéhá subhage vy ùccha ||

1.113.08a parāyatīnā́m ánv eti pā́tha āyatīnā́m prathamā́ śáśvatīnām |
1.113.08c vyucchántī jīvám udīráyanty uṣā́ mr̥táṁ káṁ caná bodháyantī ||

1.113.09a úṣo yád agníṁ samídhe cakártha ví yád ā́vaś cákṣasā sū́ryasya |
1.113.09c yán mā́nuṣān yakṣyámāṇām̐ ájīgas tád devéṣu cakr̥ṣe bhadrám ápnaḥ ||

1.113.10a kíyāty ā́ yát samáyā bhávāti yā́ vyūṣúr yā́ś ca nūnáṁ vyucchā́n |
1.113.10c ánu pū́rvāḥ kr̥pate vāvaśānā́ pradī́dhyānā jóṣam anyā́bhir eti ||

1.113.11a īyúṣ ṭé yé pū́rvatarām ápaśyan vyucchántīm uṣásam mártyāsaḥ |
1.113.11c asmā́bhir ū nú praticákṣyābhūd ó té yanti yé aparī́ṣu páśyān ||

1.113.12a yāvayáddveṣā r̥tapā́ r̥tejā́ḥ sumnāvárī sūnŕ̥tā īráyantī |
1.113.12c sumaṅgalī́r bíbhratī devávītim ihā́dyóṣaḥ śréṣṭhatamā vy ùccha ||

1.113.13a śáśvat puróṣā́ vy ùvāsa devy átho adyédáṁ vy ā̀vo maghónī |
1.113.13c átho vy ùcchād úttarām̐ ánu dyū́n ajárāmŕ̥tā carati svadhā́bhiḥ ||

1.113.14a vy àñjíbhir divá ā́tāsv adyaud ápa kr̥ṣṇā́ṁ nirṇíjaṁ devy ā̀vaḥ |
1.113.14c prabodháyanty aruṇébhir áśvair óṣā́ yāti suyújā ráthena ||

1.113.15a āváhantī póṣyā vā́ryāṇi citráṁ ketúṁ kr̥ṇute cékitānā |
1.113.15c īyúṣīṇām upamā́ śáśvatīnāṁ vibhātīnā́m prathamóṣā́ vy àśvait ||

1.113.16a úd īrdhvaṁ jīvó ásur na ā́gād ápa prā́gāt táma ā́ jyótir eti |
1.113.16c ā́raik pánthāṁ yā́tave sū́ryāyā́ganma yátra pratiránta ā́yuḥ ||

1.113.17a syū́manā vācá úd iyarti váhniḥ stávāno rebhá uṣáso vibhātī́ḥ |
1.113.17c adyā́ tád uccha gr̥ṇaté maghony asmé ā́yur ní didīhi prajā́vat ||

1.113.18a yā́ gómatīr uṣásaḥ sárvavīrā vyucchánti dāśúṣe mártyāya |
1.113.18c vāyór iva sūnŕ̥tānām udarké tā́ aśvadā́ aśnavat somasútvā ||

1.113.19a mātā́ devā́nām áditer ánīkaṁ yajñásya ketúr br̥hatī́ ví bhāhi |
1.113.19c praśastikŕ̥d bráhmaṇe no vy ùcchā́ no jáne janaya viśvavāre ||

1.113.20a yác citrám ápna uṣáso váhantījānā́ya śaśamānā́ya bhadrám |
1.113.20c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ ||


1.114.01a imā́ rudrā́ya taváse kapardíne kṣayádvīrāya prá bharāmahe matī́ḥ |
1.114.01c yáthā śám ásad dvipáde cátuṣpade víśvam puṣṭáṁ grā́me asmínn anāturám ||

1.114.02a mr̥ḷā́ no rudrotá no máyas kr̥dhi kṣayádvīrāya námasā vidhema te |
1.114.02c yác cháṁ ca yóś ca mánur āyejé pitā́ tád aśyāma táva rudra práṇītiṣu ||

1.114.03a aśyā́ma te sumatíṁ devayajyáyā kṣayádvīrasya táva rudra mīḍhvaḥ |
1.114.03c sumnāyánn íd víśo asmā́kam ā́ carā́riṣṭavīrā juhavāma te havíḥ ||

1.114.04a tveṣáṁ vayáṁ rudráṁ yajñasā́dhaṁ vaṅkúṁ kavím ávase ní hvayāmahe |
1.114.04c āré asmád daívyaṁ héḷo asyatu sumatím íd vayám asyā́ vr̥ṇīmahe ||

1.114.05a divó varāhám aruṣáṁ kapardínaṁ tveṣáṁ rūpáṁ námasā ní hvayāmahe |
1.114.05c háste bíbhrad bheṣajā́ vā́ryāṇi śárma várma cchardír asmábhyaṁ yaṁsat ||

1.114.06a idám pitré marútām ucyate vácaḥ svādóḥ svā́dīyo rudrā́ya várdhanam |
1.114.06c rā́svā ca no amr̥ta martabhójanaṁ tmáne tokā́ya tánayāya mr̥ḷa ||

1.114.07a mā́ no mahā́ntam utá mā́ no arbhakám mā́ na úkṣantam utá mā́ na ukṣitám |
1.114.07c mā́ no vadhīḥ pitáram mótá mātáram mā́ naḥ priyā́s tanvò rudra rīriṣaḥ ||

1.114.08a mā́ nas toké tánaye mā́ na āyaú mā́ no góṣu mā́ no áśveṣu rīriṣaḥ |
1.114.08c vīrā́n mā́ no rudra bhāmitó vadhīr havíṣmantaḥ sádam ít tvā havāmahe ||

1.114.09a úpa te stómān paśupā́ ivā́karaṁ rā́svā pitar marutāṁ sumnám asmé |
1.114.09c bhadrā́ hí te sumatír mr̥ḷayáttamā́thā vayám áva ít te vr̥ṇīmahe ||

1.114.10a āré te goghnám utá pūruṣaghnáṁ kṣáyadvīra sumnám asmé te astu |
1.114.10c mr̥ḷā́ ca no ádhi ca brūhi devā́dhā ca naḥ śárma yaccha dvibárhāḥ ||

1.114.11a ávocāma námo asmā avasyávaḥ śr̥ṇótu no hávaṁ rudró marútvān |
1.114.11c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ ||


1.115.01a citráṁ devā́nām úd agād ánīkaṁ cákṣur mitrásya váruṇasyāgnéḥ |
1.115.01c ā́prā dyā́vāpr̥thivī́ antárikṣaṁ sū́rya ātmā́ jágatas tasthúṣaś ca ||

1.115.02a sū́ryo devī́m uṣásaṁ rócamānām máryo ná yóṣām abhy èti paścā́t |
1.115.02c yátrā náro devayánto yugā́ni vitanvaté práti bhadrā́ya bhadrám ||

1.115.03a bhadrā́ áśvā harítaḥ sū́ryasya citrā́ étagvā anumā́dyāsaḥ |
1.115.03c namasyánto divá ā́ pr̥ṣṭhám asthuḥ pári dyā́vāpr̥thivī́ yanti sadyáḥ ||

1.115.04a tát sū́ryasya devatváṁ tán mahitvám madhyā́ kártor vítataṁ sáṁ jabhāra |
1.115.04c yadéd áyukta harítaḥ sadhásthād ā́d rā́trī vā́sas tanute simásmai ||

1.115.05a tán mitrásya váruṇasyābhicákṣe sū́ryo rūpáṁ kr̥ṇute dyór upásthe |
1.115.05c anantám anyád rúśad asya pā́jaḥ kr̥ṣṇám anyád dharítaḥ sám bharanti ||

1.115.06a adyā́ devā úditā sū́ryasya nír áṁhasaḥ pipr̥tā́ nír avadyā́t |
1.115.06c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ ||


1.116.01a nā́satyābhyām barhír iva prá vr̥ñje stómām̐ iyarmy abhríyeva vā́taḥ |
1.116.01c yā́v árbhagāya vimadā́ya jāyā́ṁ senājúvā nyūhátū ráthena ||

1.116.02a vīḷupátmabhir āśuhémabhir vā devā́nāṁ vā jūtíbhiḥ śā́śadānā |
1.116.02c tád rā́sabho nāsatyā sahásram ājā́ yamásya pradháne jigāya ||

1.116.03a túgro ha bhujyúm aśvinodameghé rayíṁ ná káś cin mamr̥vā́m̐ ávāhāḥ |
1.116.03c tám ūhathur naubhír ātmanvátībhir antarikṣaprúdbhir ápodakābhiḥ ||

1.116.04a tisráḥ kṣápas trír áhātivrájadbhir nā́satyā bhujyúm ūhathuḥ pataṁgaíḥ |
1.116.04c samudrásya dhánvann ārdrásya pāré tribhī́ ráthaiḥ śatápadbhiḥ ṣáḷaśvaiḥ ||

1.116.05a anārambhaṇé tád avīrayethām anāsthāné agrabhaṇé samudré |
1.116.05c yád aśvinā ūháthur bhujyúm ástaṁ śatā́ritrāṁ nā́vam ātasthivā́ṁsam ||

1.116.06a yám aśvinā dadáthuḥ śvetám áśvam aghā́śvāya śáśvad ít svastí |
1.116.06c tád vāṁ dātrám máhi kīrtényam bhūt paidvó vājī́ sádam íd dhávyo aryáḥ ||

1.116.07a yuváṁ narā stuvaté pajriyā́ya kakṣī́vate aradatam púraṁdhim |
1.116.07c kārotarā́c chaphā́d áśvasya vŕ̥ṣṇaḥ śatáṁ kumbhā́m̐ asiñcataṁ súrāyāḥ ||

1.116.08a himénāgníṁ ghraṁsám avārayethām pitumátīm ū́rjam asmā adhattam |
1.116.08c r̥bī́se átrim aśvinā́vanītam ún ninyathuḥ sárvagaṇaṁ svastí ||

1.116.09a párāvatáṁ nāsatyānudethām uccā́budhnaṁ cakrathur jihmábāram |
1.116.09c kṣárann ā́po ná pāyánāya rāyé sahásrāya tŕ̥ṣyate gótamasya ||

1.116.10a jujurúṣo nāsatyotá vavrím prā́muñcataṁ drāpím iva cyávānāt |
1.116.10c prā́tirataṁ jahitásyā́yur dasrā́d ít pátim akr̥ṇutaṁ kanī́nām ||

1.116.11a tád vāṁ narā śáṁsyaṁ rā́dhyaṁ cābhiṣṭimán nāsatyā várūtham |
1.116.11c yád vidvā́ṁsā nidhím ivā́pagūḷham úd darśatā́d ūpáthur vándanāya ||

1.116.12a tád vāṁ narā sanáye dáṁsa ugrám āvíṣ kr̥ṇomi tanyatúr ná vr̥ṣṭím |
1.116.12c dadhyáṅ ha yán mádhv ātharvaṇó vām áśvasya śīrṣṇā́ prá yád īm uvā́ca ||

1.116.13a ájohavīn nāsatyā karā́ vām mahé yā́man purubhujā púraṁdhiḥ |
1.116.13c śrutáṁ tác chā́sur iva vadhrimatyā́ híraṇyahastam aśvināv adattam ||

1.116.14a āsnó vŕ̥kasya vártikām abhī́ke yuváṁ narā nāsatyāmumuktam |
1.116.14c utó kavím purubhujā yuváṁ ha kŕ̥pamāṇam akr̥ṇutaṁ vicákṣe ||

1.116.15a carítraṁ hí vér ivā́cchedi parṇám ājā́ khelásya páritakmyāyām |
1.116.15c sadyó jáṅghām ā́yasīṁ viśpálāyai dháne hité sártave práty adhattam ||

1.116.16a śatám meṣā́n vr̥kyè cakṣadānám r̥jrā́śvaṁ tám pitā́ndháṁ cakāra |
1.116.16c tásmā akṣī́ nāsatyā vicákṣa ā́dhattaṁ dasrā bhiṣajāv anarván ||

1.116.17a ā́ vāṁ ráthaṁ duhitā́ sū́ryasya kā́rṣmevātiṣṭhad árvatā jáyantī |
1.116.17c víśve devā́ ánv amanyanta hr̥dbhíḥ sám u śriyā́ nāsatyā sacethe ||

1.116.18a yád áyātaṁ dívodāsāya vartír bharádvājāyāśvinā háyantā |
1.116.18c revád uvāha sacanó rátho vāṁ vr̥ṣabháś ca śiṁśumā́raś ca yuktā́ ||

1.116.19a rayíṁ sukṣatráṁ svapatyám ā́yuḥ suvī́ryaṁ nāsatyā váhantā |
1.116.19c ā́ jahnā́vīṁ sámanasópa vā́jais trír áhno bhāgáṁ dádhatīm ayātam ||

1.116.20a páriviṣṭaṁ jāhuṣáṁ viśvátaḥ sīṁ sugébhir náktam ūhathū rájobhiḥ |
1.116.20c vibhindúnā nāsatyā ráthena ví párvatām̐ ajarayū́ ayātam ||

1.116.21a ékasyā vástor āvataṁ ráṇāya váśam aśvinā sanáye sahásrā |
1.116.21c nír ahataṁ ducchúnā índravantā pr̥thuśrávaso vr̥ṣaṇāv árātīḥ ||

1.116.22a śarásya cid ārcatkásyāvatā́d ā́ nīcā́d uccā́ cakrathuḥ pā́tave vā́ḥ |
1.116.22c śayáve cin nāsatyā śácībhir jásuraye staryàm pipyathur gā́m ||

1.116.23a avasyaté stuvaté kr̥ṣṇiyā́ya r̥jūyaté nāsatyā śácībhiḥ |
1.116.23c paśúṁ ná naṣṭám iva dárśanāya viṣṇāpvàṁ dadathur víśvakāya ||

1.116.24a dáśa rā́trīr áśivenā náva dyū́n ávanaddhaṁ śnathitám apsv àntáḥ |
1.116.24c víprutaṁ rebhám udáni právr̥ktam ún ninyathuḥ sómam iva sruvéṇa ||

1.116.25a prá vāṁ dáṁsāṁsy aśvināv avocam asyá pátiḥ syāṁ sugávaḥ suvī́raḥ |
1.116.25c utá páśyann aśnuván dīrghám ā́yur ástam ivéj jarimā́ṇaṁ jagamyām ||


1.117.01a mádhvaḥ sómasyāśvinā mádāya pratnó hótā́ vivāsate vām |
1.117.01c barhíṣmatī rātír víśritā gī́r iṣā́ yātaṁ nāsatyópa vā́jaiḥ ||

1.117.02a yó vām aśvinā mánaso jávīyān ráthaḥ sváśvo víśa ājígāti |
1.117.02c yéna gácchathaḥ sukŕ̥to duroṇáṁ téna narā vartír asmábhyaṁ yātam ||

1.117.03a ŕ̥ṣiṁ narāv áṁhasaḥ pā́ñcajanyam r̥bī́sād átrim muñcatho gaṇéna |
1.117.03c minántā dásyor áśivasya māyā́ anupūrváṁ vr̥ṣaṇā codáyantā ||

1.117.04a áśvaṁ ná gūḷhám aśvinā durévair ŕ̥ṣiṁ narā vr̥ṣaṇā rebhám apsú |
1.117.04c sáṁ táṁ riṇītho víprutaṁ dáṁsobhir ná vāṁ jūryanti pūrvyā́ kr̥tā́ni ||

1.117.05a suṣupvā́ṁsaṁ ná nírr̥ter upásthe sū́ryaṁ ná dasrā támasi kṣiyántam |
1.117.05c śubhé rukmáṁ ná darśatáṁ níkhātam úd ūpathur aśvinā vándanāya ||

1.117.06a tád vāṁ narā śáṁsyam pajriyéṇa kakṣī́vatā nāsatyā párijman |
1.117.06c śaphā́d áśvasya vājíno jánāya śatáṁ kumbhā́m̐ asiñcatam mádhūnām ||

1.117.07a yuváṁ narā stuvaté kr̥ṣṇiyā́ya viṣṇāpvàṁ dadathur víśvakāya |
1.117.07c ghóṣāyai cit pitr̥ṣáde duroṇé pátiṁ jū́ryantyā aśvināv adattam ||

1.117.08a yuváṁ śyā́vāya rúśatīm adattam maháḥ kṣoṇásyāśvinā káṇvāya |
1.117.08c pravā́cyaṁ tád vr̥ṣaṇā kr̥táṁ vāṁ yán nārṣadā́ya śrávo adhyádhattam ||

1.117.09a purū́ várpāṁsy aśvinā dádhānā ní pedáva ūhathur āśúm áśvam |
1.117.09c sahasrasā́ṁ vājínam ápratītam ahihánaṁ śravasyàṁ tárutram ||

1.117.10a etā́ni vāṁ śravasyā̀ sudānū bráhmāṅgūṣáṁ sádanaṁ ródasyoḥ |
1.117.10c yád vām pajrā́so aśvinā hávante yātám iṣā́ ca vidúṣe ca vā́jam ||

1.117.11a sūnór mā́nenāśvinā gr̥ṇānā́ vā́jaṁ víprāya bhuraṇā rádantā |
1.117.11c agástye bráhmaṇā vāvr̥dhānā́ sáṁ viśpálāṁ nāsatyāriṇītam ||

1.117.12a kúha yā́ntā suṣṭutíṁ kāvyásya dívo napātā vr̥ṣaṇā śayutrā́ |
1.117.12c híraṇyasyeva kaláśaṁ níkhātam úd ūpathur daśamé aśvinā́han ||

1.117.13a yuváṁ cyávānam aśvinā járantam púnar yúvānaṁ cakrathuḥ śácībhiḥ |
1.117.13c yuvó ráthaṁ duhitā́ sū́ryasya sahá śriyā́ nāsatyāvr̥ṇīta ||

1.117.14a yuváṁ túgrāya pūrvyébhir évaiḥ punarmanyā́v abhavataṁ yuvānā |
1.117.14c yuvám bhujyúm árṇaso níḥ samudrā́d víbhir ūhathur r̥jrébhir áśvaiḥ ||

1.117.15a ájohavīd aśvinā taugryó vām próḷhaḥ samudrám avyathír jaganvā́n |
1.117.15c níṣ ṭám ūhathuḥ suyújā ráthena mánojavasā vr̥ṣaṇā svastí ||

1.117.16a ájohavīd aśvinā vártikā vām āsnó yát sīm ámuñcataṁ vŕ̥kasya |
1.117.16c ví jayúṣā yayathuḥ sā́nv ádrer jātáṁ viṣvā́co ahataṁ viṣéṇa ||

1.117.17a śatám meṣā́n vr̥kyè māmahānáṁ támaḥ práṇītam áśivena pitrā́ |
1.117.17c ā́kṣī́ r̥jrā́śve aśvināv adhattaṁ jyótir andhā́ya cakrathur vicákṣe ||

1.117.18a śunám andhā́ya bháram ahvayat sā́ vr̥kī́r aśvinā vr̥ṣaṇā náréti |
1.117.18c jāráḥ kanī́na iva cakṣadāná r̥jrā́śvaḥ śatám ékaṁ ca meṣā́n ||

1.117.19a mahī́ vām ūtír aśvinā mayobhū́r utá srāmáṁ dhiṣṇyā sáṁ riṇīthaḥ |
1.117.19c áthā yuvā́m íd ahvayat púraṁdhir ā́gacchataṁ sīṁ vr̥ṣaṇāv ávobhiḥ ||

1.117.20a ádhenuṁ dasrā staryàṁ víṣaktām ápinvataṁ śayáve aśvinā gā́m |
1.117.20c yuváṁ śácībhir vimadā́ya jāyā́ṁ ny ū̀hathuḥ purumitrásya yóṣām ||

1.117.21a yávaṁ vŕ̥keṇāśvinā vápantéṣaṁ duhántā mánuṣāya dasrā |
1.117.21c abhí dásyum bákureṇā dhámantorú jyótiś cakrathur ā́ryāya ||

1.117.22a ātharvaṇā́yāśvinā dadhīcé 'śvyaṁ śíraḥ práty airayatam |
1.117.22c sá vām mádhu prá vocad r̥tāyán tvāṣṭráṁ yád dasrāv apikakṣyàṁ vām ||

1.117.23a sádā kavī sumatím ā́ cake vāṁ víśvā dhíyo aśvinā prā́vatam me |
1.117.23c asmé rayíṁ nāsatyā br̥hántam apatyasā́caṁ śrútyaṁ rarāthām ||

1.117.24a híraṇyahastam aśvinā rárāṇā putráṁ narā vadhrimatyā́ adattam |
1.117.24c trídhā ha śyā́vam aśvinā víkastam új jīvása airayataṁ sudānū ||

1.117.25a etā́ni vām aśvinā vīryā̀ṇi prá pūrvyā́ṇy āyávo 'vocan |
1.117.25c bráhma kr̥ṇvánto vr̥ṣaṇā yuvábhyāṁ suvī́rāso vidátham ā́ vadema ||


1.118.01a ā́ vāṁ rátho aśvinā śyenápatvā sumr̥ḷīkáḥ svávām̐ yātv arvā́ṅ |
1.118.01c yó mártyasya mánaso jávīyān trivandhuró vr̥ṣaṇā vā́taraṁhāḥ ||

1.118.02a trivandhuréṇa trivŕ̥tā ráthena tricakréṇa suvŕ̥tā́ yātam arvā́k |
1.118.02c pínvataṁ gā́ jínvatam árvato no vardháyatam aśvinā vīrám asmé ||

1.118.03a pravádyāmanā suvŕ̥tā ráthena dásrāv imáṁ śr̥ṇutaṁ ślókam ádreḥ |
1.118.03c kím aṅgá vām práty ávartiṁ gámiṣṭhāhúr víprāso aśvinā purājā́ḥ ||

1.118.04a ā́ vāṁ śyenā́so aśvinā vahantu ráthe yuktā́sa āśávaḥ pataṁgā́ḥ |
1.118.04c yé aptúro divyā́so ná gŕ̥dhrā abhí práyo nāsatyā váhanti ||

1.118.05a ā́ vāṁ ráthaṁ yuvatís tiṣṭhad átra juṣṭvī́ narā duhitā́ sū́ryasya |
1.118.05c pári vām áśvā vápuṣaḥ pataṁgā́ váyo vahantv aruṣā́ abhī́ke ||

1.118.06a úd vándanam airataṁ daṁsánābhir úd rebháṁ dasrā vr̥ṣaṇā śácībhiḥ |
1.118.06c níṣ ṭaugryám pārayathaḥ samudrā́t púnaś cyávānaṁ cakrathur yúvānam ||

1.118.07a yuvám átrayé 'vanītāya taptám ū́rjam omā́nam aśvināv adhattam |
1.118.07c yuváṁ káṇvāyā́piriptāya cákṣuḥ práty adhattaṁ suṣṭutíṁ jujuṣāṇā́ ||

1.118.08a yuváṁ dhenúṁ śayáve nādhitā́yā́pinvatam aśvinā pūrvyā́ya |
1.118.08c ámuñcataṁ vártikām áṁhaso níḥ práti jáṅghāṁ viśpálāyā adhattam ||

1.118.09a yuváṁ śvetám pedáva índrajūtam ahihánam aśvinādattam áśvam |
1.118.09c johū́tram aryó abhíbhūtim ugráṁ sahasrasā́ṁ vŕ̥ṣaṇaṁ vīḍvàṅgam ||

1.118.10a tā́ vāṁ narā sv ávase sujātā́ hávāmahe aśvinā nā́dhamānāḥ |
1.118.10c ā́ na úpa vásumatā ráthena gíro juṣāṇā́ suvitā́ya yātam ||

1.118.11a ā́ śyenásya jávasā nū́tanenāsmé yātaṁ nāsatyā sajóṣāḥ |
1.118.11c háve hí vām aśvinā rātáhavyaḥ śaśvattamā́yā uṣáso vyùṣṭau ||


1.119.01a ā́ vāṁ rátham purumāyám manojúvaṁ jīrā́śvaṁ yajñíyaṁ jīváse huve |
1.119.01c sahásraketuṁ vanínaṁ śatádvasuṁ śruṣṭīvā́naṁ varivodhā́m abhí práyaḥ ||

1.119.02a ūrdhvā́ dhītíḥ práty asya práyāmany ádhāyi śásman sám ayanta ā́ díśaḥ |
1.119.02c svádāmi gharmám práti yanty ūtáya ā́ vām ūrjā́nī rátham aśvināruhat ||

1.119.03a sáṁ yán mitháḥ paspr̥dhānā́so ágmata śubhé makhā́ ámitā jāyávo ráṇe |
1.119.03c yuvór áha pravaṇé cekite rátho yád aśvinā váhathaḥ sūrím ā́ váram ||

1.119.04a yuvám bhujyúm bhurámāṇaṁ víbhir gatáṁ sváyuktibhir niváhantā pitŕ̥bhya ā́ |
1.119.04c yāsiṣṭáṁ vartír vr̥ṣaṇā vijenyàṁ dívodāsāya máhi ceti vām ávaḥ ||

1.119.05a yuvór aśvinā vápuṣe yuvāyújaṁ ráthaṁ vā́ṇī yematur asya śárdhyam |
1.119.05c ā́ vām patitváṁ sakhyā́ya jagmúṣī yóṣāvr̥ṇīta jényā yuvā́m pátī ||

1.119.06a yuváṁ rebhám páriṣūter uruṣyatho hiména gharmám páritaptam átraye |
1.119.06c yuváṁ śayór avasám pipyathur gávi prá dīrghéṇa vándanas tāry ā́yuṣā ||

1.119.07a yuváṁ vándanaṁ nírr̥taṁ jaraṇyáyā ráthaṁ ná dasrā karaṇā́ sám invathaḥ |
1.119.07c kṣétrād ā́ vípraṁ janatho vipanyáyā prá vām átra vidhaté daṁsánā bhuvat ||

1.119.08a ágacchataṁ kŕ̥pamāṇam parāváti pitúḥ svásya tyájasā níbādhitam |
1.119.08c svàrvatīr itá ūtī́r yuvór áha citrā́ abhī́ke abhavann abhíṣṭayaḥ ||

1.119.09a utá syā́ vām mádhuman mákṣikārapan máde sómasyauśijó huvanyati |
1.119.09c yuváṁ dadhīcó mána ā́ vivāsathó 'thā śíraḥ práti vām áśvyaṁ vadat ||

1.119.10a yuvám pedáve puruvā́ram aśvinā spr̥dhā́ṁ śvetáṁ tarutā́raṁ duvasyathaḥ |
1.119.10c śáryair abhídyum pŕ̥tanāsu duṣṭáraṁ carkŕ̥tyam índram iva carṣaṇīsáham ||


1.120.01a kā́ rādhad dhótrāśvinā vāṁ kó vāṁ jóṣa ubháyoḥ |
1.120.01c kathā́ vidhāty ápracetāḥ ||

1.120.02a vidvā́ṁsāv íd dúraḥ pr̥cched ávidvān itthā́paro acetā́ḥ |
1.120.02c nū́ cin nú márte ákrau ||

1.120.03a tā́ vidvā́ṁsā havāmahe vāṁ tā́ no vidvā́ṁsā mánma vocetam adyá |
1.120.03c prā́rcad dáyamāno yuvā́kuḥ ||

1.120.04a ví pr̥cchāmi pākyā̀ ná devā́n váṣaṭkr̥tasyādbhutásya dasrā |
1.120.04c pātáṁ ca sáhyaso yuváṁ ca rábhyaso naḥ ||

1.120.05a prá yā́ ghóṣe bhŕ̥gavāṇe ná śóbhe yáyā vācā́ yájati pajriyó vām |
1.120.05c praíṣayúr ná vidvā́n ||

1.120.06a śrutáṁ gāyatráṁ tákavānasyāháṁ cid dhí rirébhāśvinā vām |
1.120.06c ā́kṣī́ śubhas patī dán ||

1.120.07a yuváṁ hy ā́stam mahó rán yuváṁ vā yán nirátataṁsatam |
1.120.07c tā́ no vasū sugopā́ syātam pātáṁ no vŕ̥kād aghāyóḥ ||

1.120.08a mā́ kásmai dhātam abhy àmitríṇe no mā́kútrā no gr̥hébhyo dhenávo guḥ |
1.120.08c stanābhújo áśiśvīḥ ||

1.120.09a duhīyán mitrádhitaye yuvā́ku rāyé ca no mimītáṁ vā́javatyai |
1.120.09c iṣé ca no mimītaṁ dhenumátyai ||

1.120.10a aśvínor asanaṁ rátham anaśváṁ vājínīvatoḥ |
1.120.10c ténāhám bhū́ri cākana ||

1.120.11a ayáṁ samaha mā tanūhyā́te jánām̐ ánu |
1.120.11c somapéyaṁ sukhó ráthaḥ ||

1.120.12a ádha svápnasya nír vidé 'bhuñjataś ca revátaḥ |
1.120.12c ubhā́ tā́ básri naśyataḥ ||


1.121.01a kád itthā́ nr̥̄́m̐ḥ pā́traṁ devayatā́ṁ śrávad gíro áṅgirasāṁ turaṇyán |
1.121.01c prá yád ā́naḍ víśa ā́ harmyásyorú kraṁsate adhvaré yájatraḥ ||

1.121.02a stámbhīd dha dyā́ṁ sá dharúṇam pruṣāyad r̥bhúr vā́jāya dráviṇaṁ náro góḥ |
1.121.02c ánu svajā́m mahiṣáś cakṣata vrā́m ménām áśvasya pári mātáraṁ góḥ ||

1.121.03a nákṣad dhávam aruṇī́ḥ pūrvyáṁ rā́ṭ turó viśā́m áṅgirasām ánu dyū́n |
1.121.03c tákṣad vájraṁ níyutaṁ tastámbhad dyā́ṁ cátuṣpade náryāya dvipā́de ||

1.121.04a asyá máde svaryàṁ dā r̥tā́yā́pīvr̥tam usríyāṇām ánīkam |
1.121.04c yád dha prasárge trikakúm nivártad ápa drúho mā́nuṣasya dúro vaḥ ||

1.121.05a túbhyam páyo yát pitárāv ánītāṁ rā́dhaḥ surétas turáṇe bhuraṇyū́ |
1.121.05c śúci yát te rékṇa ā́yajanta sabardúghāyāḥ páya usríyāyāḥ ||

1.121.06a ádha prá jajñe taráṇir mamattu prá rocy asyā́ uṣáso ná sū́raḥ |
1.121.06c índur yébhir ā́ṣṭa svéduhavyaiḥ sruvéṇa siñcáñ jaráṇābhí dhā́ma ||

1.121.07a svidhmā́ yád vanádhitir apasyā́t sū́ro adhvaré pári ródhanā góḥ |
1.121.07c yád dha prabhā́si kŕ̥tvyām̐ ánu dyū́n ánarviśe paśvíṣe turā́ya ||

1.121.08a aṣṭā́ mahó divá ā́do hárī ihá dyumnāsā́ham abhí yodhāná útsam |
1.121.08c háriṁ yát te mandínaṁ dukṣán vr̥dhé górabhasam ádribhir vātā́pyam ||

1.121.09a tvám āyasám práti vartayo gór divó áśmānam úpanītam ŕ̥bhvā |
1.121.09c kútsāya yátra puruhūta vanváñ chúṣṇam anantaíḥ pariyā́si vadhaíḥ ||

1.121.10a purā́ yát sū́ras támaso ápītes tám adrivaḥ phaligáṁ hetím asya |
1.121.10c śúṣṇasya cit párihitaṁ yád ójo divás pári súgrathitaṁ tád ā́daḥ ||

1.121.11a ánu tvā mahī́ pā́jasī acakré dyā́vākṣā́mā madatām indra kárman |
1.121.11c tváṁ vr̥trám āśáyānaṁ sirā́su mahó vájreṇa siṣvapo varā́hum ||

1.121.12a tvám indra náryo yā́m̐ ávo nr̥̄́n tíṣṭhā vā́tasya suyújo váhiṣṭhān |
1.121.12c yáṁ te kāvyá uśánā mandínaṁ dā́d vr̥traháṇam pā́ryaṁ tatakṣa vájram ||

1.121.13a tváṁ sū́ro haríto rāmayo nr̥̄́n bhárac cakrám étaśo nā́yám indra |
1.121.13c prā́sya pāráṁ navatíṁ nāvyā̀nām ápi kartám avartayó 'yajyūn ||

1.121.14a tváṁ no asyā́ indra durháṇāyāḥ pāhí vajrivo duritā́d abhī́ke |
1.121.14c prá no vā́jān rathyò áśvabudhyān iṣé yandhi śrávase sūnŕ̥tāyai ||

1.121.15a mā́ sā́ te asmát sumatír ví dasad vā́japramahaḥ sám íṣo varanta |
1.121.15c ā́ no bhaja maghavan góṣv aryó máṁhiṣṭhās te sadhamā́daḥ syāma ||


1.122.01a prá vaḥ pā́ntaṁ raghumanyavó 'ndho yajñáṁ rudrā́ya mīḷhúṣe bharadhvam |
1.122.01c divó astoṣy ásurasya vīraír iṣudhyéva marúto ródasyoḥ ||

1.122.02a pátnīva pūrváhūtiṁ vāvr̥dhádhyā uṣā́sānáktā purudhā́ vídāne |
1.122.02c starī́r nā́tkaṁ vyùtaṁ vásānā sū́ryasya śriyā́ sudŕ̥śī híraṇyaiḥ ||

1.122.03a mamáttu naḥ párijmā vasarhā́ mamáttu vā́to apā́ṁ vŕ̥ṣaṇvān |
1.122.03c śiśītám indrāparvatā yuváṁ nas tán no víśve varivasyantu devā́ḥ ||

1.122.04a utá tyā́ me yaśásā śvetanā́yai vyántā pā́ntauśijó huvádhyai |
1.122.04c prá vo nápātam apā́ṁ kr̥ṇudhvam prá mātárā rāspinásyāyóḥ ||

1.122.05a ā́ vo ruvaṇyúm auśijó huvádhyai ghóṣeva śáṁsam árjunasya náṁśe |
1.122.05c prá vaḥ pūṣṇé dāvána ā́m̐ ácchā voceya vasútātim agnéḥ ||

1.122.06a śrutám me mitrāvaruṇā hávemótá śrutaṁ sádane viśvátaḥ sīm |
1.122.06c śrótu naḥ śróturātiḥ suśrótuḥ sukṣétrā síndhur adbhíḥ ||

1.122.07a stuṣé sā́ vāṁ varuṇa mitra rātír gávāṁ śatā́ pr̥kṣáyāmeṣu pajré |
1.122.07c śrutárathe priyárathe dádhānāḥ sadyáḥ puṣṭíṁ nirundhānā́so agman ||

1.122.08a asyá stuṣe máhimaghasya rā́dhaḥ sácā sanema náhuṣaḥ suvī́rāḥ |
1.122.08c jáno yáḥ pajrébhyo vājínīvān áśvāvato rathíno máhyaṁ sūríḥ ||

1.122.09a jáno yó mitrāvaruṇāv abhidhrúg apó ná vāṁ sunóty akṣṇayādhrúk |
1.122.09c svayáṁ sá yákṣmaṁ hŕ̥daye ní dhatta ā́pa yád īṁ hótrābhir r̥tā́vā ||

1.122.10a sá vrā́dhato náhuṣo dáṁsujūtaḥ śárdhastaro narā́ṁ gūrtáśravāḥ |
1.122.10c vísr̥ṣṭarātir yāti bāḷhasŕ̥tvā víśvāsu pr̥tsú sádam íc chū́raḥ ||

1.122.11a ádha gmántā náhuṣo hávaṁ sūréḥ śrótā rājāno amŕ̥tasya mandrāḥ |
1.122.11c nabhojúvo yán niravásya rā́dhaḥ práśastaye mahinā́ ráthavate ||

1.122.12a etáṁ śárdhaṁ dhāma yásya sūrér íty avocan dáśatayasya náṁśe |
1.122.12c dyumnā́ni yéṣu vasútātī rārán víśve sanvantu prabhr̥théṣu vā́jam ||

1.122.13a mándāmahe dáśatayasya dhāsér dvír yát páñca bíbhrato yánty ánnā |
1.122.13c kím iṣṭā́śva iṣṭáraśmir etá īśānā́sas táruṣa r̥ñjate nr̥̄́n ||

1.122.14a híraṇyakarṇam maṇigrīvam árṇas tán no víśve varivasyantu devā́ḥ |
1.122.14c aryó gíraḥ sadyá ā́ jagmúṣīr ósrā́ś cākantūbháyeṣv asmé ||

1.122.15a catvā́ro mā maśarśā́rasya śíśvas tráyo rā́jña ā́yavasasya jiṣṇóḥ |
1.122.15c rátho vām mitrāvaruṇā dīrghā́psāḥ syū́magabhastiḥ sū́ro nā́dyaut ||


1.123.01a pr̥thū́ rátho dákṣiṇāyā ayojy aínaṁ devā́so amŕ̥tāso asthuḥ |
1.123.01c kr̥ṣṇā́d úd asthād aryā̀ víhāyāś cíkitsantī mā́nuṣāya kṣáyāya ||

1.123.02a pū́rvā víśvasmād bhúvanād abodhi jáyantī vā́jam br̥hatī́ sánutrī |
1.123.02c uccā́ vy àkhyad yuvatíḥ punarbhū́r óṣā́ agan prathamā́ pūrváhūtau ||

1.123.03a yád adyá bhāgáṁ vibhájāsi nŕ̥bhya úṣo devi martyatrā́ sujāte |
1.123.03c devó no átra savitā́ dámūnā ánāgaso vocati sū́ryāya ||

1.123.04a gr̥háṁ-gr̥ham ahanā́ yāty ácchā divé-dive ádhi nā́mā dádhānā |
1.123.04c síṣāsantī dyotanā́ śáśvad ā́gād ágram-agram íd bhajate vásūnām ||

1.123.05a bhágasya svásā váruṇasya jāmír úṣaḥ sūnr̥te prathamā́ jarasva |
1.123.05c paścā́ sá daghyā yó aghásya dhātā́ jáyema táṁ dákṣiṇayā ráthena ||

1.123.06a úd īratāṁ sūnŕ̥tā út púraṁdhīr úd agnáyaḥ śuśucānā́so asthuḥ |
1.123.06c spārhā́ vásūni támasā́pagūḷhāvíṣ kr̥ṇvanty uṣáso vibhātī́ḥ ||

1.123.07a ápānyád éty abhy ànyád eti víṣurūpe áhanī sáṁ carete |
1.123.07c parikṣítos támo anyā́ gúhākar ádyaud uṣā́ḥ śóśucatā ráthena ||

1.123.08a sadŕ̥śīr adyá sadŕ̥śīr íd u śvó dīrgháṁ sacante váruṇasya dhā́ma |
1.123.08c anavadyā́s triṁśátaṁ yójanāny ékaikā krátum pári yanti sadyáḥ ||

1.123.09a jānaty áhnaḥ prathamásya nā́ma śukrā́ kr̥ṣṇā́d ajaniṣṭa śvitīcī́ |
1.123.09c r̥tásya yóṣā ná mināti dhā́mā́har-ahar niṣkr̥tám ācárantī ||

1.123.10a kanyèva tanvā̀ śā́śadānām̐ éṣi devi devám íyakṣamāṇam |
1.123.10c saṁsmáyamānā yuvatíḥ purástād āvír vákṣāṁsi kr̥ṇuṣe vibhātī́ ||

1.123.11a susaṁkāśā́ mātŕ̥mr̥ṣṭeva yóṣāvís tanvàṁ kr̥ṇuṣe dr̥śé kám |
1.123.11c bhadrā́ tvám uṣo vitaráṁ vy ùccha ná tát te anyā́ uṣáso naśanta ||

1.123.12a áśvāvatīr gómatīr viśvávārā yátamānā raśmíbhiḥ sū́ryasya |
1.123.12c párā ca yánti púnar ā́ ca yanti bhadrā́ nā́ma váhamānā uṣā́saḥ ||

1.123.13a r̥tásya raśmím anuyácchamānā bhadrám-bhadraṁ krátum asmā́su dhehi |
1.123.13c úṣo no adyá suhávā vy ùcchāsmā́su rā́yo maghávatsu ca syuḥ ||


1.124.01a uṣā́ ucchántī samidhāné agnā́ udyán sū́rya urviyā́ jyótir aśret |
1.124.01c devó no átra savitā́ nv ártham prā́sāvīd dvipát prá cátuṣpad ityaí ||

1.124.02a áminatī daívyāni vratā́ni praminatī́ manuṣyā̀ yugā́ni |
1.124.02c īyúṣīṇām upamā́ śáśvatīnām āyatīnā́m prathamóṣā́ vy àdyaut ||

1.124.03a eṣā́ divó duhitā́ práty adarśi jyótir vásānā samanā́ purástāt |
1.124.03c r̥tásya pánthām ánv eti sādhú prajānatī́va ná díśo mināti ||

1.124.04a úpo adarśi śundhyúvo ná vákṣo nodhā́ ivāvír akr̥ta priyā́ṇi |
1.124.04c admasán ná sasató bodháyantī śaśvattamā́gāt púnar eyúṣīṇām ||

1.124.05a pū́rve árdhe rájaso aptyásya gávāṁ jánitry akr̥ta prá ketúm |
1.124.05c vy ù prathate vitaráṁ várīya óbhā́ pr̥ṇántī pitrór upásthā ||

1.124.06a evéd eṣā́ purutámā dr̥śé káṁ nā́jāmiṁ ná pári vr̥ṇakti jāmím |
1.124.06c arepásā tanvā̀ śā́śadānā nā́rbhād ī́ṣate ná mahó vibhātī́ ||

1.124.07a abhrātéva puṁsá eti pratīcī́ gartārúg iva sanáye dhánānām |
1.124.07c jāyéva pátya uśatī́ suvā́sā uṣā́ hasréva ní riṇīte ápsaḥ ||

1.124.08a svásā svásre jyā́yasyai yónim āraig ápaity asyāḥ praticákṣyeva |
1.124.08c vyucchántī raśmíbhiḥ sū́ryasyāñjy àṅkte samanagā́ iva vrā́ḥ ||

1.124.09a āsā́m pū́rvāsām áhasu svásr̥̄ṇām áparā pū́rvām abhy èti paścā́t |
1.124.09c tā́ḥ pratnaván návyasīr nūnám asmé revád ucchantu sudínā uṣā́saḥ ||

1.124.10a prá bodhayoṣaḥ pr̥ṇató maghony ábudhyamānāḥ paṇáyaḥ sasantu |
1.124.10c revád uccha maghávadbhyo maghoni revát stotré sūnr̥te jāráyantī ||

1.124.11a áveyám aśvaid yuvatíḥ purástād yuṅkté gávām aruṇā́nām ánīkam |
1.124.11c ví nūnám ucchād ásati prá ketúr gr̥háṁ-gr̥ham úpa tiṣṭhāte agníḥ ||

1.124.12a út te váyaś cid vasatér apaptan náraś ca yé pitubhā́jo vyùṣṭau |
1.124.12c amā́ saté vahasi bhū́ri vāmám úṣo devi dāśúṣe mártyāya ||

1.124.13a ástoḍhvaṁ stomyā bráhmaṇā mé 'vīvr̥dhadhvam uśatī́r uṣāsaḥ |
1.124.13c yuṣmā́kaṁ devīr ávasā sanema sahasríṇaṁ ca śatínaṁ ca vā́jam ||


1.125.01a prātā́ rátnam prātarítvā dadhāti táṁ cikitvā́n pratigŕ̥hyā ní dhatte |
1.125.01c téna prajā́ṁ vardháyamāna ā́yū rāyás póṣeṇa sacate suvī́raḥ ||

1.125.02a sugúr asat suhiraṇyáḥ sváśvo br̥hád asmai váya índro dadhāti |
1.125.02c yás tvāyántaṁ vásunā prātaritvo mukṣī́jayeva pádim utsinā́ti ||

1.125.03a ā́yam adyá sukŕ̥tam prātár icchánn iṣṭéḥ putráṁ vásumatā ráthena |
1.125.03c aṁśóḥ sutám pāyaya matsarásya kṣayádvīraṁ vardhaya sūnŕ̥tābhiḥ ||

1.125.04a úpa kṣaranti síndhavo mayobhúva ījānáṁ ca yakṣyámāṇaṁ ca dhenávaḥ |
1.125.04c pr̥ṇántaṁ ca pápuriṁ ca śravasyávo ghr̥tásya dhā́rā úpa yanti viśvátaḥ ||

1.125.05a nā́kasya pr̥ṣṭhé ádhi tiṣṭhati śritó yáḥ pr̥ṇā́ti sá ha devéṣu gacchati |
1.125.05c tásmā ā́po ghr̥tám arṣanti síndhavas tásmā iyáṁ dákṣiṇā pinvate sádā ||

1.125.06a dákṣiṇāvatām íd imā́ni citrā́ dákṣiṇāvatāṁ diví sū́ryāsaḥ |
1.125.06c dákṣiṇāvanto amŕ̥tam bhajante dákṣiṇāvantaḥ prá tiranta ā́yuḥ ||

1.125.07a mā́ pr̥ṇánto dúritam éna ā́ran mā́ jāriṣuḥ sūráyaḥ suvratā́saḥ |
1.125.07c anyás téṣām paridhír astu káś cid ápr̥ṇantam abhí sáṁ yantu śókāḥ ||


1.126.01a ámandān stómān prá bhare manīṣā́ síndhāv ádhi kṣiyató bhāvyásya |
1.126.01c yó me sahásram ámimīta savā́n atū́rto rā́jā śráva icchámānaḥ ||

1.126.02a śatáṁ rā́jño nā́dhamānasya niṣkā́ñ chatám áśvān práyatān sadyá ā́dam |
1.126.02c śatáṁ kakṣī́vām̐ ásurasya gónāṁ diví śrávo 'járam ā́ tatāna ||

1.126.03a úpa mā śyāvā́ḥ svanáyena dattā́ vadhū́manto dáśa ráthāso asthuḥ |
1.126.03c ṣaṣṭíḥ sahásram ánu gávyam ā́gāt sánat kakṣī́vām̐ abhipitvé áhnām ||

1.126.04a catvāriṁśád dáśarathasya śóṇāḥ sahásrasyā́gre śréṇiṁ nayanti |
1.126.04c madacyútaḥ kr̥śanā́vato átyān kakṣī́vanta úd amr̥kṣanta pajrā́ḥ ||

1.126.05a pū́rvām ánu práyatim ā́ dade vas trī́n yuktā́m̐ aṣṭā́v arídhāyaso gā́ḥ |
1.126.05c subándhavo yé viśyā̀ iva vrā́ ánasvantaḥ śráva aíṣanta pajrā́ḥ ||

1.126.06a ā́gadhitā párigadhitā yā́ kaśīkéva jáṅgahe |
1.126.06c dádāti máhyaṁ yā́durī yā́śūnām bhojyā̀ śatā́ ||

1.126.07a úpopa me párā mr̥śa mā́ me dabhrā́ṇi manyathāḥ |
1.126.07c sárvāhám asmi romaśā́ gandhā́rīṇām ivāvikā́ ||


1.127.01a agníṁ hótāram manye dā́svantaṁ vásuṁ sūnúṁ sáhaso jātávedasaṁ vípraṁ ná jātávedasam |
1.127.01d yá ūrdhváyā svadhvaró devó devā́cyā kr̥pā́ |
1.127.01f ghr̥tásya víbhrāṣṭim ánu vaṣṭi śocíṣājúhvānasya sarpíṣaḥ ||

1.127.02a yájiṣṭhaṁ tvā yájamānā huvema jyéṣṭham áṅgirasāṁ vipra mánmabhir víprebhiḥ śukra mánmabhiḥ |
1.127.02d párijmānam iva dyā́ṁ hótāraṁ carṣaṇīnā́m |
1.127.02f śocíṣkeśaṁ vŕ̥ṣaṇaṁ yám imā́ víśaḥ prā́vantu jūtáye víśaḥ ||

1.127.03a sá hí purū́ cid ójasā virúkmatā dī́dyāno bhávati druhaṁtaráḥ paraśúr ná druhaṁtaráḥ |
1.127.03d vīḷú cid yásya sámr̥tau śrúvad váneva yát sthirám |
1.127.03f niḥṣáhamāṇo yamate nā́yate dhanvāsáhā nā́yate ||

1.127.04a dr̥ḷhā́ cid asmā ánu dur yáthā vidé téjiṣṭhābhir aráṇibhir dāṣṭy ávase 'gnáye dāṣṭy ávase |
1.127.04d prá yáḥ purū́ṇi gā́hate tákṣad váneva śocíṣā |
1.127.04f sthirā́ cid ánnā ní riṇāty ójasā ní sthirā́ṇi cid ójasā ||

1.127.05a tám asya pr̥kṣám úparāsu dhīmahi náktaṁ yáḥ sudárśataro dívātarād áprāyuṣe dívātarāt |
1.127.05d ā́d asyā́yur grábhaṇavad vīḷú śárma ná sūnáve |
1.127.05f bhaktám ábhaktam ávo vyánto ajárā agnáyo vyánto ajárāḥ ||

1.127.06a sá hí śárdho ná mā́rutaṁ tuviṣváṇir ápnasvatīṣūrvárāsv iṣṭánir ā́rtanāsv iṣṭániḥ |
1.127.06d ā́dad dhavyā́ny ādadír yajñásya ketúr arháṇā |
1.127.06f ádha smāsya hárṣato hŕ̥ṣīvato víśve juṣanta pánthāṁ náraḥ śubhé ná pánthām ||

1.127.07a dvitā́ yád īṁ kīstā́so abhídyavo namasyánta upavócanta bhŕ̥gavo mathnánto dāśā́ bhŕ̥gavaḥ |
1.127.07d agnír īśe vásūnāṁ śúcir yó dharṇír eṣām |
1.127.07f priyā́m̐ apidhī́m̐r vaniṣīṣṭa médhira ā́ vaniṣīṣṭa médhiraḥ ||

1.127.08a víśvāsāṁ tvā viśā́m pátiṁ havāmahe sárvāsāṁ samānáṁ dámpatim bhujé satyágirvāhasam bhujé |
1.127.08d átithim mā́nuṣāṇām pitúr ná yásyāsayā́ |
1.127.08f amī́ ca víśve amŕ̥tāsa ā́ váyo havyā́ devéṣv ā́ váyaḥ ||

1.127.09a tvám agne sáhasā sáhantamaḥ śuṣmíntamo jāyase devátātaye rayír ná devátātaye |
1.127.09d śuṣmíntamo hí te mádo dyumníntama utá krátuḥ |
1.127.09f ádha smā te pári caranty ajara śruṣṭīvā́no nā́jara ||

1.127.10a prá vo mahé sáhasā sáhasvata uṣarbúdhe paśuṣé nā́gnáye stómo babhūtv agnáye |
1.127.10d práti yád īṁ havíṣmān víśvāsu kṣā́su jóguve |
1.127.10f ágre rebhó ná jarata r̥ṣūṇā́ṁ jū́rṇir hóta r̥ṣūṇā́m ||

1.127.11a sá no nédiṣṭhaṁ dádr̥śāna ā́ bharā́gne devébhiḥ sácanāḥ sucetúnā mahó rāyáḥ sucetúnā |
1.127.11d máhi śaviṣṭha nas kr̥dhi saṁcákṣe bhujé asyaí |
1.127.11f máhi stotŕ̥bhyo maghavan suvī́ryam máthīr ugró ná śávasā ||


1.128.01a ayáṁ jāyata mánuṣo dhárīmaṇi hótā yájiṣṭha uśíjām ánu vratám agníḥ svám ánu vratám |
1.128.01d viśváśruṣṭiḥ sakhīyaté rayír iva śravasyaté |
1.128.01f ádabdho hótā ní ṣadad iḷás padé párivīta iḷás padé ||

1.128.02a táṁ yajñasā́dham ápi vātayāmasy r̥tásya pathā́ námasā havíṣmatā devátātā havíṣmatā |
1.128.02d sá na ūrjā́m upā́bhr̥ty ayā́ kr̥pā́ ná jūryati |
1.128.02f yám mātaríśvā mánave parāváto devám bhā́ḥ parāvátaḥ ||

1.128.03a évena sadyáḥ páry eti pā́rthivam muhurgī́ réto vr̥ṣabháḥ kánikradad dádhad rétaḥ kánikradat |
1.128.03d śatáṁ cákṣāṇo akṣábhir devó váneṣu turváṇiḥ |
1.128.03f sádo dádhāna úpareṣu sā́nuṣv agníḥ páreṣu sā́nuṣu ||

1.128.04a sá sukrátuḥ puróhito dáme-dame 'gnír yajñásyādhvarásya cetati krátvā yajñásya cetati |
1.128.04d krátvā vedhā́ iṣūyaté víśvā jātā́ni paspaśe |
1.128.04f yáto ghr̥taśrī́r átithir ájāyata váhnir vedhā́ ájāyata ||

1.128.05a krátvā yád asya táviṣīṣu pr̥ñcáte 'gnér áveṇa marútāṁ ná bhojyèṣirā́ya ná bhojyā̀ |
1.128.05d sá hí ṣmā dā́nam ínvati vásūnāṁ ca majmánā |
1.128.05f sá nas trāsate duritā́d abhihrútaḥ śáṁsād aghā́d abhihrútaḥ ||

1.128.06a víśvo víhāyā aratír vásur dadhe háste dákṣiṇe taráṇir ná śiśrathac chravasyáyā ná śiśrathat |
1.128.06d víśvasmā íd iṣudhyaté devatrā́ havyám óhiṣe |
1.128.06f víśvasmā ít sukŕ̥te vā́ram r̥ṇvaty agnír dvā́rā vy r̥̀ṇvati ||

1.128.07a sá mā́nuṣe vr̥jáne śáṁtamo hitò 'gnír yajñéṣu jényo ná viśpátiḥ priyó yajñéṣu viśpátiḥ |
1.128.07d sá havyā́ mā́nuṣāṇām iḷā́ kr̥tā́ni patyate |
1.128.07f sá nas trāsate váruṇasya dhūrtér mahó devásya dhūrtéḥ ||

1.128.08a agníṁ hótāram īḷate vásudhitim priyáṁ cétiṣṭham aratíṁ ny èrire havyavā́haṁ ny èrire |
1.128.08d viśvā́yuṁ viśvávedasaṁ hótāraṁ yajatáṁ kavím |
1.128.08f devā́so raṇvám ávase vasūyávo gīrbhī́ raṇváṁ vasūyávaḥ ||


1.129.01a yáṁ tváṁ rátham indra medhásātaye 'pākā́ sántam iṣira praṇáyasi prā́navadya náyasi |
1.129.01d sadyáś cit tám abhíṣṭaye káro váśaś ca vājínam |
1.129.01f sā́smā́kam anavadya tūtujāna vedhásām imā́ṁ vā́caṁ ná vedhásām ||

1.129.02a sá śrudhi yáḥ smā pŕ̥tanāsu kā́su cid dakṣā́yya indra bhárahūtaye nŕ̥bhir ási prátūrtaye nŕ̥bhiḥ |
1.129.02d yáḥ śū́raiḥ svàḥ sánitā yó víprair vā́jaṁ tárutā |
1.129.02f tám īśānā́sa iradhanta vājínam pr̥kṣám átyaṁ ná vājínam ||

1.129.03a dasmó hí ṣmā vŕ̥ṣaṇam pínvasi tvácaṁ káṁ cid yāvīr aráruṁ śūra mártyam parivr̥ṇákṣi mártyam |
1.129.03d índrotá túbhyaṁ tád divé tád rudrā́ya sváyaśase |
1.129.03f mitrā́ya vocaṁ váruṇāya sapráthaḥ sumr̥ḷīkā́ya sapráthaḥ ||

1.129.04a asmā́kaṁ va índram uśmasīṣṭáye sákhāyaṁ viśvā́yum prāsáhaṁ yújaṁ vā́jeṣu prāsáhaṁ yújam |
1.129.04d asmā́kam bráhmotáyé 'vā pr̥tsúṣu kā́su cit |
1.129.04f nahí tvā śátruḥ stárate str̥ṇóṣi yáṁ víśvaṁ śátruṁ str̥ṇóṣi yám ||

1.129.05a ní ṣū́ namā́timatiṁ káyasya cit téjiṣṭhābhir aráṇibhir nótíbhir ugrā́bhir ugrotíbhiḥ |
1.129.05d néṣi ṇo yáthā purā́nenā́ḥ śūra mányase |
1.129.05f víśvāni pūrór ápa parṣi váhnir āsā́ váhnir no áccha ||

1.129.06a prá tád voceyam bhávyāyéndave hávyo ná yá iṣávān mánma réjati rakṣohā́ mánma réjati |
1.129.06d svayáṁ só asmád ā́ nidó vadhaír ajeta durmatím |
1.129.06f áva sraved agháśaṁso 'vatarám áva kṣudrám iva sravet ||

1.129.07a vanéma tád dhótrayā citántyā vanéma rayíṁ rayivaḥ suvī́ryaṁ raṇváṁ sántaṁ suvī́ryam |
1.129.07d durmánmānaṁ sumántubhir ém iṣā́ pr̥cīmahi |
1.129.07f ā́ satyā́bhir índraṁ dyumnáhūtibhir yájatraṁ dyumnáhūtibhiḥ ||

1.129.08a prá-prā vo asmé sváyaśobhir ūtī́ parivargá índro durmatīnā́ṁ dárīman durmatīnā́m |
1.129.08d svayáṁ sā́ riṣayádhyai yā́ na upeṣé atraíḥ |
1.129.08f hatém asan ná vakṣati kṣiptā́ jūrṇír ná vakṣati ||

1.129.09a tváṁ na indra rāyā́ párīṇasā yāhí pathā́m̐ anehásā puró yāhy arakṣásā |
1.129.09d sácasva naḥ parāká ā́ sácasvāstamīká ā́ |
1.129.09f pāhí no dūrā́d ārā́d abhíṣṭibhiḥ sádā pāhy abhíṣṭibhiḥ ||

1.129.10a tváṁ na indra rāyā́ tárūṣasográṁ cit tvā mahimā́ sakṣad ávase mahé mitráṁ nā́vase |
1.129.10d ójiṣṭha trā́tar ávitā ráthaṁ káṁ cid amartya |
1.129.10f anyám asmád ririṣeḥ káṁ cid adrivo rírikṣantaṁ cid adrivaḥ ||

1.129.11a pāhí na indra suṣṭuta sridhò 'vayātā́ sádam íd durmatīnā́ṁ deváḥ sán durmatīnā́m |
1.129.11d hantā́ pāpásya rakṣásas trātā́ víprasya mā́vataḥ |
1.129.11f ádhā hí tvā janitā́ jī́janad vaso rakṣoháṇaṁ tvā jī́janad vaso ||


1.130.01a éndra yāhy úpa naḥ parāváto nā́yám ácchā vidáthānīva sátpatir ástaṁ rā́jeva sátpatiḥ |
1.130.01d hávāmahe tvā vayám práyasvantaḥ suté sácā |
1.130.01f putrā́so ná pitáraṁ vā́jasātaye máṁhiṣṭhaṁ vā́jasātaye ||

1.130.02a píbā sómam indra suvānám ádribhiḥ kóśena siktám avatáṁ ná váṁsagas tātr̥ṣāṇó ná váṁsagaḥ |
1.130.02d mádāya haryatā́ya te tuvíṣṭamāya dhā́yase |
1.130.02f ā́ tvā yacchantu haríto ná sū́ryam áhā víśveva sū́ryam ||

1.130.03a ávindad divó níhitaṁ gúhā nidhíṁ vér ná gárbham párivītam áśmany ananté antár áśmani |
1.130.03d vrajáṁ vajrī́ gávām iva síṣāsann áṅgirastamaḥ |
1.130.03f ápāvr̥ṇod íṣa índraḥ párīvr̥tā dvā́ra íṣaḥ párīvr̥tāḥ ||

1.130.04a dādr̥hāṇó vájram índro gábhastyoḥ kṣádmeva tigmám ásanāya sáṁ śyad ahihátyāya sáṁ śyat |
1.130.04d saṁvivyāná ójasā śávobhir indra majmánā |
1.130.04f táṣṭeva vr̥kṣáṁ vaníno ní vr̥ścasi paraśvéva ní vr̥ścasi ||

1.130.05a tváṁ vŕ̥thā nadyà indra sártavé 'cchā samudrám asr̥jo ráthām̐ iva vājayató ráthām̐ iva |
1.130.05d itá ūtī́r ayuñjata samānám ártham ákṣitam |
1.130.05f dhenū́r iva mánave viśvádohaso jánāya viśvádohasaḥ ||

1.130.06a imā́ṁ te vā́caṁ vasūyánta āyávo ráthaṁ ná dhī́raḥ svápā atakṣiṣuḥ sumnā́ya tvā́m atakṣiṣuḥ |
1.130.06d śumbhánto jényaṁ yathā vā́jeṣu vipra vājínam |
1.130.06f átyam iva śávase sātáye dhánā víśvā dhánāni sātáye ||

1.130.07a bhinát púro navatím indra pūráve dívodāsāya máhi dāśúṣe nr̥to vájreṇa dāśúṣe nr̥to |
1.130.07d atithigvā́ya śámbaraṁ girér ugró ávābharat |
1.130.07f mahó dhánāni dáyamāna ójasā víśvā dhánāny ójasā ||

1.130.08a índraḥ samátsu yájamānam ā́ryam prā́vad víśveṣu śatámūtir ājíṣu svàrmīḷheṣv ājíṣu |
1.130.08d mánave śā́sad avratā́n tvácaṁ kr̥ṣṇā́m arandhayat |
1.130.08f dákṣan ná víśvaṁ tatr̥ṣāṇám oṣati ny àrśasānám oṣati ||

1.130.09a sū́raś cakrám prá vr̥haj jātá ójasā prapitvé vā́cam aruṇó muṣāyatīśāná ā́ muṣāyati |
1.130.09d uśánā yát parāvátó 'jagann ūtáye kave |
1.130.09f sumnā́ni víśvā mánuṣeva turváṇir áhā víśveva turváṇiḥ ||

1.130.10a sá no návyebhir vr̥ṣakarmann ukthaíḥ púrāṁ dartaḥ pāyúbhiḥ pāhi śagmaíḥ |
1.130.10b divodāsébhir indra stávāno vāvr̥dhīthā́ áhobhir iva dyaúḥ ||


1.131.01a índrāya hí dyaúr ásuro ánamnaténdrāya mahī́ pr̥thivī́ várīmabhir dyumnásātā várīmabhiḥ |
1.131.01d índraṁ víśve sajóṣaso devā́so dadhire puráḥ |
1.131.01f índrāya víśvā sávanāni mā́nuṣā rātā́ni santu mā́nuṣā ||

1.131.02a víśveṣu hí tvā sávaneṣu tuñjáte samānám ékaṁ vŕ̥ṣamaṇyavaḥ pŕ̥thak svàḥ saniṣyávaḥ pŕ̥thak |
1.131.02d táṁ tvā nā́vaṁ ná parṣáṇiṁ śūṣásya dhurí dhīmahi |
1.131.02f índraṁ ná yajñaíś citáyanta āyávaḥ stómebhir índram āyávaḥ ||

1.131.03a ví tvā tatasre mithunā́ avasyávo vrajásya sātā́ gávyasya niḥsŕ̥jaḥ sákṣanta indra niḥsŕ̥jaḥ |
1.131.03d yád gavyántā dvā́ jánā svàr yántā samū́hasi |
1.131.03f āvíṣ kárikrad vŕ̥ṣaṇaṁ sacābhúvaṁ vájram indra sacābhúvam ||

1.131.04a vidúṣ ṭe asyá vīryàsya pūrávaḥ púro yád indra śā́radīr avā́tiraḥ sāsahānó avā́tiraḥ |
1.131.04d śā́sas tám indra mártyam áyajyuṁ śavasas pate |
1.131.04f mahī́m amuṣṇāḥ pr̥thivī́m imā́ apó mandasāná imā́ apáḥ ||

1.131.05a ā́d ít te asyá vīryàsya carkiran mádeṣu vr̥ṣann uśíjo yád ā́vitha sakhīyató yád ā́vitha |
1.131.05d cakártha kārám ebhyaḥ pŕ̥tanāsu právantave |
1.131.05f té anyā́m-anyāṁ nadyàṁ saniṣṇata śravasyántaḥ saniṣṇata ||

1.131.06a utó no asyā́ uṣáso juṣéta hy àrkásya bodhi havíṣo hávīmabhiḥ svàrṣātā hávīmabhiḥ |
1.131.06d yád indra hántave mŕ̥dho vŕ̥ṣā vajriñ cíketasi |
1.131.06f ā́ me asyá vedháso návīyaso mánma śrudhi návīyasaḥ ||

1.131.07a tváṁ tám indra vāvr̥dhānó asmayúr amitrayántaṁ tuvijāta mártyaṁ vájreṇa śūra mártyam |
1.131.07d jahí yó no aghāyáti śr̥ṇuṣvá suśrávastamaḥ |
1.131.07f riṣṭáṁ ná yā́mann ápa bhūtu durmatír víśvā́pa bhūtu durmatíḥ ||


1.132.01a tváyā vayám maghavan pū́rvye dhána índratvotāḥ sāsahyāma pr̥tanyató vanuyā́ma vanuṣyatáḥ |
1.132.01d nédiṣṭhe asmínn áhany ádhi vocā nú sunvaté |
1.132.01f asmín yajñé ví cayemā bháre kr̥táṁ vājayánto bháre kr̥tám ||

1.132.02a svarjeṣé bhára āprásya vákmany uṣarbúdhaḥ svásminn áñjasi krāṇásya svásminn áñjasi |
1.132.02d áhann índro yáthā vidé śīrṣṇā́-śīrṣṇopavā́cyaḥ |
1.132.02f asmatrā́ te sadhryàk santu rātáyo bhadrā́ bhadrásya rātáyaḥ ||

1.132.03a tát tú práyaḥ pratnáthā te śuśukvanáṁ yásmin yajñé vā́ram ákr̥ṇvata kṣáyam r̥tásya vā́r asi kṣáyam |
1.132.03d ví tád vocer ádha dvitā́ntáḥ paśyanti raśmíbhiḥ |
1.132.03f sá ghā vide ánv índro gavéṣaṇo bandhukṣídbhyo gavéṣaṇaḥ ||

1.132.04a nū́ itthā́ te pūrváthā ca pravā́cyaṁ yád áṅgirobhyó 'vr̥ṇor ápa vrajám índra śíkṣann ápa vrajám |
1.132.04d aíbhyaḥ samānyā́ diśā́smábhyaṁ jeṣi yótsi ca |
1.132.04f sunvádbhyo randhayā káṁ cid avratáṁ hr̥ṇāyántaṁ cid avratám ||

1.132.05a sáṁ yáj jánān krátubhiḥ śū́ra īkṣáyad dháne hité taruṣanta śravasyávaḥ prá yakṣanta śravasyávaḥ |
1.132.05d tásmā ā́yuḥ prajā́vad íd bā́dhe arcanty ójasā |
1.132.05f índra okyàṁ didhiṣanta dhītáyo devā́m̐ ácchā ná dhītáyaḥ ||

1.132.06a yuváṁ tám indrāparvatā puroyúdhā yó naḥ pr̥tanyā́d ápa táṁ-tam íd dhataṁ vájreṇa táṁ-tam íd dhatam |
1.132.06d dūré cattā́ya cchantsad gáhanaṁ yád ínakṣat |
1.132.06f asmā́kaṁ śátrūn pári śūra viśváto darmā́ darṣīṣṭa viśvátaḥ ||


1.133.01a ubhé punāmi ródasī r̥téna drúho dahāmi sám mahī́r anindrā́ḥ |
1.133.01c abhivlágya yátra hatā́ amítrā vailasthānám pári tr̥ḷhā́ áśeran ||

1.133.02a abhivlágyā cid adrivaḥ śīrṣā́ yātumátīnām |
1.133.02c chindhí vaṭūríṇā padā́ mahā́vaṭūriṇā padā́ ||

1.133.03a ávāsām maghavañ jahi śárdho yātumátīnām |
1.133.03c vailasthānaké armaké mahā́vailasthe armaké ||

1.133.04a yā́sāṁ tisráḥ pañcāśáto 'bhivlaṅgaír apā́vapaḥ |
1.133.04c tát sú te manāyati takát sú te manāyati ||

1.133.05a piśáṅgabhr̥ṣṭim ambhr̥ṇám piśā́cim indra sám mr̥ṇa |
1.133.05c sárvaṁ rákṣo ní barhaya ||

1.133.06a avár mahá indra dādr̥hí śrudhī́ naḥ śuśóca hí dyaúḥ kṣā́ ná bhīṣā́m̐ adrivo ghr̥ṇā́n ná bhīṣā́m̐ adrivaḥ |
1.133.06d śuṣmíntamo hí śuṣmíbhir vadhaír ugrébhir ī́yase |
1.133.06f ápūruṣaghno apratīta śūra sátvabhis trisaptaíḥ śūra sátvabhiḥ ||

1.133.07a vanóti hí sunván kṣáyam párīṇasaḥ sunvānó hí ṣmā yájaty áva dvíṣo devā́nām áva dvíṣaḥ |
1.133.07d sunvāná ít siṣāsati sahásrā vājy ávr̥taḥ |
1.133.07f sunvānā́yéndro dadāty ābhúvaṁ rayíṁ dadāty ābhúvam ||


1.134.01a ā́ tvā júvo rārahāṇā́ abhí práyo vā́yo váhantv ihá pūrvápītaye sómasya pūrvápītaye |
1.134.01d ūrdhvā́ te ánu sūnŕ̥tā mánas tiṣṭhatu jānatī́ |
1.134.01f niyútvatā ráthenā́ yāhi dāváne vā́yo makhásya dāváne ||

1.134.02a mándantu tvā mandíno vāyav índavo 'smát krāṇā́saḥ súkr̥tā abhídyavo góbhiḥ krāṇā́ abhídyavaḥ |
1.134.02d yád dha krāṇā́ irádhyai dákṣaṁ sácanta ūtáyaḥ |
1.134.02f sadhrīcīnā́ niyúto dāváne dhíya úpa bruvata īṁ dhíyaḥ ||

1.134.03a vāyúr yuṅkte róhitā vāyúr aruṇā́ vāyū́ ráthe ajirā́ dhurí vóḷhave váhiṣṭhā dhurí vóḷhave |
1.134.03d prá bodhayā púraṁdhiṁ jārá ā́ sasatī́m iva |
1.134.03f prá cakṣaya ródasī vāsayoṣásaḥ śrávase vāsayoṣásaḥ ||

1.134.04a túbhyam uṣā́saḥ śúcayaḥ parāváti bhadrā́ vástrā tanvate dáṁsu raśmíṣu citrā́ návyeṣu raśmíṣu |
1.134.04d túbhyaṁ dhenúḥ sabardúghā víśvā vásūni dohate |
1.134.04f ájanayo marúto vakṣáṇābhyo divá ā́ vakṣáṇābhyaḥ ||

1.134.05a túbhyaṁ śukrā́saḥ śúcayas turaṇyávo mádeṣūgrā́ iṣaṇanta bhurváṇy apā́m iṣanta bhurváṇi |
1.134.05d tvā́ṁ tsārī́ dásamāno bhágam īṭṭe takvavī́ye |
1.134.05f tváṁ víśvasmād bhúvanāt pāsi dhármaṇāsuryā̀t pāsi dhármaṇā ||

1.134.06a tváṁ no vāyav eṣām ápūrvyaḥ sómānām prathamáḥ pītím arhasi sutā́nām pītím arhasi |
1.134.06d utó vihútmatīnāṁ viśā́ṁ vavarjúṣīṇām |
1.134.06f víśvā ít te dhenávo duhra āśíraṁ ghr̥táṁ duhrata āśíram ||


1.135.01a stīrṇám barhír úpa no yāhi vītáye sahásreṇa niyútā niyutvate śatínībhir niyutvate |
1.135.01d túbhyaṁ hí pūrvápītaye devā́ devā́ya yemiré |
1.135.01f prá te sutā́so mádhumanto asthiran mádāya krátve asthiran ||

1.135.02a túbhyāyáṁ sómaḥ páripūto ádribhiḥ spārhā́ vásānaḥ pári kóśam arṣati śukrā́ vásāno arṣati |
1.135.02d távāyám bhāgá āyúṣu sómo devéṣu hūyate |
1.135.02f váha vāyo niyúto yāhy asmayúr juṣāṇó yāhy asmayúḥ ||

1.135.03a ā́ no niyúdbhiḥ śatínībhir adhvaráṁ sahasríṇībhir úpa yāhi vītáye vā́yo havyā́ni vītáye |
1.135.03d távāyám bhāgá r̥tvíyaḥ sáraśmiḥ sū́rye sácā |
1.135.03f adhvaryúbhir bháramāṇā ayaṁsata vā́yo śukrā́ ayaṁsata ||

1.135.04a ā́ vāṁ rátho niyútvān vakṣad ávase 'bhí práyāṁsi súdhitāni vītáye vā́yo havyā́ni vītáye |
1.135.04d píbatam mádhvo ándhasaḥ pūrvapéyaṁ hí vāṁ hitám |
1.135.04f vā́yav ā́ candréṇa rā́dhasā́ gatam índraś ca rā́dhasā́ gatam ||

1.135.05a ā́ vāṁ dhíyo vavr̥tyur adhvarā́m̐ úpemám índum marmr̥janta vājínam āśúm átyaṁ ná vājínam |
1.135.05d téṣām pibatam asmayū́ ā́ no gantam ihótyā́ |
1.135.05f índravāyū sutā́nām ádribhir yuvám mádāya vājadā yuvám ||

1.135.06a imé vāṁ sómā apsv ā́ sutā́ ihā́dhvaryúbhir bháramāṇā ayaṁsata vā́yo śukrā́ ayaṁsata |
1.135.06d eté vām abhy àsr̥kṣata tiráḥ pavítram āśávaḥ |
1.135.06f yuvāyávó 'ti rómāṇy avyáyā sómāso áty avyáyā ||

1.135.07a áti vāyo sasató yāhi śáśvato yátra grā́vā vádati tátra gacchataṁ gr̥hám índraś ca gacchatam |
1.135.07d ví sūnŕ̥tā dádr̥śe rī́yate ghr̥tám ā́ pūrṇáyā niyútā yātho adhvarám índraś ca yātho adhvarám ||

1.135.08a átrā́ha tád vahethe mádhva ā́hutiṁ yám aśvatthám upatíṣṭhanta jāyávo 'smé té santu jāyávaḥ |
1.135.08d sākáṁ gā́vaḥ súvate pácyate yávo ná te vāya úpa dasyanti dhenávo nā́pa dasyanti dhenávaḥ ||

1.135.09a imé yé te sú vāyo bāhvòjaso 'ntár nadī́ te patáyanty ukṣáṇo máhi vrā́dhanta ukṣáṇaḥ |
1.135.09d dhánvañ cid yé anāśávo jīrā́ś cid ágiraukasaḥ |
1.135.09f sū́ryasyeva raśmáyo durniyántavo hástayor durniyántavaḥ ||


1.136.01a prá sú jyéṣṭhaṁ nicirā́bhyām br̥hán námo havyám matím bharatā mr̥ḷayádbhyāṁ svā́diṣṭham mr̥ḷayádbhyām |
1.136.01d tā́ samrā́jā ghr̥tā́sutī yajñé-yajña úpastutā |
1.136.01f áthainoḥ kṣatráṁ ná kútaś canā́dhŕ̥ṣe devatváṁ nū́ cid ādhŕ̥ṣe ||

1.136.02a ádarśi gātúr uráve várīyasī pánthā r̥tásya sám ayaṁsta raśmíbhiś cákṣur bhágasya raśmíbhiḥ |
1.136.02d dyukṣám mitrásya sā́danam aryamṇó váruṇasya ca |
1.136.02f áthā dadhāte br̥hád ukthyàṁ váya upastútyam br̥hád váyaḥ ||

1.136.03a jyótiṣmatīm áditiṁ dhārayátkṣitiṁ svàrvatīm ā́ sacete divé-dive jāgr̥vā́ṁsā divé-dive |
1.136.03d jyótiṣmat kṣatrám āśāte ādityā́ dā́nunas pátī |
1.136.03f mitrás táyor váruṇo yātayájjano 'ryamā́ yātayájjanaḥ ||

1.136.04a ayám mitrā́ya váruṇāya śáṁtamaḥ sómo bhūtv avapā́neṣv ā́bhago devó devéṣv ā́bhagaḥ |
1.136.04d táṁ devā́so juṣerata víśve adyá sajóṣasaḥ |
1.136.04f táthā rājānā karatho yád ī́maha ŕ̥tāvānā yád ī́mahe ||

1.136.05a yó mitrā́ya váruṇāyā́vidhaj jáno 'narvā́ṇaṁ tám pári pāto áṁhaso dāśvā́ṁsam mártam áṁhasaḥ |
1.136.05d tám aryamā́bhí rakṣaty r̥jūyántam ánu vratám |
1.136.05f ukthaír yá enoḥ paribhū́ṣati vratáṁ stómair ābhū́ṣati vratám ||

1.136.06a námo divé br̥haté ródasībhyām mitrā́ya vocaṁ váruṇāya mīḷhúṣe sumr̥ḷīkā́ya mīḷhúṣe |
1.136.06d índram agním úpa stuhi dyukṣám aryamáṇam bhágam |
1.136.06f jyóg jī́vantaḥ prajáyā sacemahi sómasyotī́ sacemahi ||

1.136.07a ūtī́ devā́nāṁ vayám índravanto maṁsīmáhi sváyaśaso marúdbhiḥ |
1.136.07c agnír mitró váruṇaḥ śárma yaṁsan tád aśyāma maghávāno vayáṁ ca ||


1.137.01a suṣumā́ yātam ádribhir góśrītā matsarā́ imé sómāso matsarā́ imé |
1.137.01d ā́ rājānā divispr̥śāsmatrā́ gantam úpa naḥ |
1.137.01f imé vām mitrāvaruṇā gávāśiraḥ sómāḥ śukrā́ gávāśiraḥ ||

1.137.02a imá ā́ yātam índavaḥ sómāso dádhyāśiraḥ sutā́so dádhyāśiraḥ |
1.137.02d utá vām uṣáso budhí sākáṁ sū́ryasya raśmíbhiḥ |
1.137.02f sutó mitrā́ya váruṇāya pītáye cā́rur r̥tā́ya pītáye ||

1.137.03a tā́ṁ vāṁ dhenúṁ ná vāsarī́m aṁśúṁ duhanty ádribhiḥ sómaṁ duhanty ádribhiḥ |
1.137.03d asmatrā́ gantam úpa no 'rvā́ñcā sómapītaye |
1.137.03f ayáṁ vām mitrāvaruṇā nŕ̥bhiḥ sutáḥ sóma ā́ pītáye sutáḥ ||


1.138.01a prá-pra pūṣṇás tuvijātásya śasyate mahitvám asya taváso ná tandate stotrám asya ná tandate |
1.138.01d árcāmi sumnayánn ahám ántyūtim mayobhúvam |
1.138.01f víśvasya yó mána āyuyuvé makhó devá āyuyuvé makháḥ ||

1.138.02a prá hí tvā pūṣann ajiráṁ ná yā́mani stómebhiḥ kr̥ṇvá r̥ṇávo yáthā mŕ̥dha úṣṭro ná pīparo mŕ̥dhaḥ |
1.138.02d huvé yát tvā mayobhúvaṁ deváṁ sakhyā́ya mártyaḥ |
1.138.02f asmā́kam āṅgūṣā́n dyumnínas kr̥dhi vā́jeṣu dyumnínas kr̥dhi ||

1.138.03a yásya te pūṣan sakhyé vipanyávaḥ krátvā cit sántó 'vasā bubhujrirá íti krátvā bubhujriré |
1.138.03d tā́m ánu tvā návīyasīṁ niyútaṁ rāyá īmahe |
1.138.03f áheḷamāna uruśaṁsa sárī bhava vā́je-vāje sárī bhava ||

1.138.04a asyā́ ū ṣú ṇa úpa sātáye bhuvó 'heḷamāno rarivā́m̐ ajāśva śravasyatā́m ajāśva |
1.138.04d ó ṣú tvā vavr̥tīmahi stómebhir dasma sādhúbhiḥ |
1.138.04f nahí tvā pūṣann atimánya āghr̥ṇe ná te sakhyám apahnuvé ||


1.139.01a ástu śraúṣaṭ puró agníṁ dhiyā́ dadha ā́ nú tác chárdho divyáṁ vr̥ṇīmaha indravāyū́ vr̥ṇīmahe |
1.139.01d yád dha krāṇā́ vivásvati nā́bhā saṁdā́yi návyasī |
1.139.01f ádha prá sū́ na úpa yantu dhītáyo devā́m̐ ácchā ná dhītáyaḥ ||

1.139.02a yád dha tyán mitrāvaruṇāv r̥tā́d ádhy ādadā́the ánr̥taṁ svéna manyúnā dákṣasya svéna manyúnā |
1.139.02d yuvór itthā́dhi sádmasv ápaśyāma hiraṇyáyam |
1.139.02f dhībhíś caná mánasā svébhir akṣábhiḥ sómasya svébhir akṣábhiḥ ||

1.139.03a yuvā́ṁ stómebhir devayánto aśvināśrāváyanta iva ślókam āyávo yuvā́ṁ havyā́bhy ā̀yávaḥ |
1.139.03d yuvór víśvā ádhi śríyaḥ pŕ̥kṣaś ca viśvavedasā |
1.139.03f pruṣāyánte vām paváyo hiraṇyáye ráthe dasrā hiraṇyáye ||

1.139.04a áceti dasrā vy ù nā́kam r̥ṇvatho yuñjáte vāṁ rathayújo díviṣṭiṣv adhvasmā́no díviṣṭiṣu |
1.139.04d ádhi vāṁ sthā́ma vandhúre ráthe dasrā hiraṇyáye |
1.139.04f pathéva yántāv anuśā́satā rájó 'ñjasā śā́satā rájaḥ ||

1.139.05a śácībhir naḥ śacīvasū dívā náktaṁ daśasyatam |
1.139.05c mā́ vāṁ rātír úpa dasat kádā canā́smád rātíḥ kádā caná ||

1.139.06a vŕ̥ṣann indra vr̥ṣapā́ṇāsa índava imé sutā́ ádriṣutāsa udbhídas túbhyaṁ sutā́sa udbhídaḥ |
1.139.06d té tvā mandantu dāváne mahé citrā́ya rā́dhase |
1.139.06f gīrbhír girvāhaḥ stávamāna ā́ gahi sumr̥ḷīkó na ā́ gahi ||

1.139.07a ó ṣū́ ṇo agne śr̥ṇuhi tvám īḷitó devébhyo bravasi yajñíyebhyo rā́jabhyo yajñíyebhyaḥ |
1.139.07d yád dha tyā́m áṅgirobhyo dhenúṁ devā ádattana |
1.139.07f ví tā́ṁ duhre aryamā́ kartárī sácām̐ eṣá tā́ṁ veda me sácā ||

1.139.08a mó ṣú vo asmád abhí tā́ni paúṁsyā sánā bhūvan dyumnā́ni mótá jāriṣur asmát purótá jāriṣuḥ |
1.139.08d yád vaś citráṁ yugé-yuge návyaṁ ghóṣād ámartyam |
1.139.08f asmā́su tán maruto yác ca duṣṭáraṁ didhr̥tā́ yác ca duṣṭáram ||

1.139.09a dadhyáṅ ha me janúṣam pū́rvo áṅgirāḥ priyámedhaḥ káṇvo átrir mánur vidus té me pū́rve mánur viduḥ |
1.139.09d téṣāṁ devéṣv ā́yatir asmā́kaṁ téṣu nā́bhayaḥ |
1.139.09f téṣām padéna máhy ā́ name giréndrāgnī́ ā́ name girā́ ||

1.139.10a hótā yakṣad vaníno vanta vā́ryam bŕ̥haspátir yajati vená ukṣábhiḥ puruvā́rebhir ukṣábhiḥ |
1.139.10d jagr̥bhmā́ dūráādiśaṁ ślókam ádrer ádha tmánā |
1.139.10f ádhārayad araríndāni sukrátuḥ purū́ sádmāni sukrátuḥ ||

1.139.11a yé devāso divy ékādaśa sthá pr̥thivyā́m ádhy ékādaśa sthá |
1.139.11c apsukṣíto mahinaíkādaśa sthá té devāso yajñám imáṁ juṣadhvam ||


1.140.01a vediṣáde priyádhāmāya sudyúte dhāsím iva prá bharā yónim agnáye |
1.140.01c vástreṇeva vāsayā mánmanā śúciṁ jyotī́rathaṁ śukrávarṇaṁ tamohánam ||

1.140.02a abhí dvijánmā trivŕ̥d ánnam r̥jyate saṁvatsaré vāvr̥dhe jagdhám ī púnaḥ |
1.140.02c anyásyāsā́ jihváyā jényo vŕ̥ṣā ny ànyéna vaníno mr̥ṣṭa vāraṇáḥ ||

1.140.03a kr̥ṣṇaprútau vevijé asya sakṣítā ubhā́ tarete abhí mātárā śíśum |
1.140.03c prācā́jihvaṁ dhvasáyantaṁ tr̥ṣucyútam ā́ sā́cyaṁ kúpayaṁ várdhanam pitúḥ ||

1.140.04a mumukṣvò mánave mānavasyaté raghudrúvaḥ kr̥ṣṇásītāsa ū júvaḥ |
1.140.04c asamanā́ ajirā́so raghuṣyádo vā́tajūtā úpa yujyanta āśávaḥ ||

1.140.05a ā́d asya té dhvasáyanto vŕ̥therate kr̥ṣṇám ábhvam máhi várpaḥ kárikrataḥ |
1.140.05c yát sīm mahī́m avánim prā́bhí mármr̥śad abhiśvasán stanáyann éti nā́nadat ||

1.140.06a bhū́ṣan ná yó 'dhi babhrū́ṣu námnate vŕ̥ṣeva pátnīr abhy èti róruvat |
1.140.06c ojāyámānas tanvàś ca śumbhate bhīmó ná śŕ̥ṅgā davidhāva durgŕ̥bhiḥ ||

1.140.07a sá saṁstíro viṣṭíraḥ sáṁ gr̥bhāyati jānánn evá jānatī́r nítya ā́ śaye |
1.140.07c púnar vardhante ápi yanti devyàm anyád várpaḥ pitróḥ kr̥ṇvate sácā ||

1.140.08a tám agrúvaḥ keśínīḥ sáṁ hí rebhirá ūrdhvā́s tasthur mamrúṣīḥ prā́yáve púnaḥ |
1.140.08c tā́sāṁ jarā́m pramuñcánn eti nā́nadad ásum páraṁ janáyañ jīvám ástr̥tam ||

1.140.09a adhīvāsám pári mātū́ rihánn áha tuvigrébhiḥ sátvabhir yāti ví jráyaḥ |
1.140.09c váyo dádhat padváte rérihat sádā́nu śyénī sacate vartanī́r áha ||

1.140.10a asmā́kam agne maghávatsu dīdihy ádha śvásīvān vr̥ṣabhó dámūnāḥ |
1.140.10c avā́syā śíśumatīr adīder vármeva yutsú parijárbhurāṇaḥ ||

1.140.11a idám agne súdhitaṁ dúrdhitād ádhi priyā́d u cin mánmanaḥ préyo astu te |
1.140.11c yát te śukráṁ tanvò rócate śúci ténāsmábhyaṁ vanase rátnam ā́ tvám ||

1.140.12a ráthāya nā́vam utá no gr̥hā́ya nítyāritrām padvátīṁ rāsy agne |
1.140.12c asmā́kaṁ vīrā́m̐ utá no maghóno jánām̐ś ca yā́ pāráyāc chárma yā́ ca ||

1.140.13a abhī́ no agna ukthám íj juguryā dyā́vākṣā́mā síndhavaś ca svágūrtāḥ |
1.140.13c gávyaṁ yávyaṁ yánto dīrghā́héṣaṁ váram aruṇyò varanta ||


1.141.01a báḷ itthā́ tád vápuṣe dhāyi darśatáṁ devásya bhárgaḥ sáhaso yáto jáni |
1.141.01c yád īm úpa hvárate sā́dhate matír r̥tásya dhénā anayanta sasrútaḥ ||

1.141.02a pr̥kṣó vápuḥ pitumā́n nítya ā́ śaye dvitī́yam ā́ saptáśivāsu mātŕ̥ṣu |
1.141.02c tr̥tī́yam asya vr̥ṣabhásya doháse dáśapramatiṁ janayanta yóṣaṇaḥ ||

1.141.03a nír yád īm budhnā́n mahiṣásya várpasa īśānā́saḥ śávasā kránta sūráyaḥ |
1.141.03c yád īm ánu pradívo mádhva ādhavé gúhā sántam mātaríśvā mathāyáti ||

1.141.04a prá yát pitúḥ paramā́n nīyáte páry ā́ pr̥kṣúdho vīrúdho dáṁsu rohati |
1.141.04c ubhā́ yád asya janúṣaṁ yád ínvata ā́d íd yáviṣṭho abhavad ghr̥ṇā́ śúciḥ ||

1.141.05a ā́d ín mātr̥̄́r ā́viśad yā́sv ā́ śúcir áhiṁsyamāna urviyā́ ví vāvr̥dhe |
1.141.05c ánu yát pū́rvā áruhat sanājúvo ní návyasīṣv ávarāsu dhāvate ||

1.141.06a ā́d íd dhótāraṁ vr̥ṇate díviṣṭiṣu bhágam iva papr̥cānā́sa r̥ñjate |
1.141.06c devā́n yát krátvā majmánā puruṣṭutó mártaṁ śáṁsaṁ viśvádhā véti dhā́yase ||

1.141.07a ví yád ásthād yajató vā́tacodito hvāró ná vákvā jaráṇā ánākr̥taḥ |
1.141.07c tásya pátman dakṣúṣaḥ kr̥ṣṇájaṁhasaḥ śúcijanmano rája ā́ vyàdhvanaḥ ||

1.141.08a rátho ná yātáḥ śíkvabhiḥ kr̥tó dyā́m áṅgebhir aruṣébhir īyate |
1.141.08c ā́d asya té kr̥ṣṇā́so dakṣi sūráyaḥ śū́rasyeva tveṣáthād īṣate váyaḥ ||

1.141.09a tváyā hy àgne váruṇo dhr̥távrato mitráḥ śāśadré aryamā́ sudā́navaḥ |
1.141.09c yát sīm ánu krátunā viśváthā vibhúr arā́n ná nemíḥ paribhū́r ájāyathāḥ ||

1.141.10a tvám agne śaśamānā́ya sunvaté rátnaṁ yaviṣṭha devátātim invasi |
1.141.10c táṁ tvā nú návyaṁ sahaso yuvan vayám bhágaṁ ná kāré mahiratna dhīmahi ||

1.141.11a asmé rayíṁ ná svárthaṁ dámūnasam bhágaṁ dákṣaṁ ná papr̥cāsi dharṇasím |
1.141.11c raśmī́m̐r iva yó yámati jánmanī ubhé devā́nāṁ śáṁsam r̥tá ā́ ca sukrátuḥ ||

1.141.12a utá naḥ sudyótmā jīrā́śvo hótā mandráḥ śr̥ṇavac candrárathaḥ |
1.141.12c sá no neṣan néṣatamair ámūro 'gnír vāmáṁ suvitáṁ vásyo áccha ||

1.141.13a ástāvy agníḥ śímīvadbhir arkaíḥ sā́mrājyāya prataráṁ dádhānaḥ |
1.141.13c amī́ ca yé maghávāno vayáṁ ca míhaṁ ná sū́ro áti níṣ ṭatanyuḥ ||


1.142.01a sámiddho agna ā́ vaha devā́m̐ adyá yatásruce |
1.142.01c tántuṁ tanuṣva pūrvyáṁ sutásomāya dāśúṣe ||

1.142.02a ghr̥távantam úpa māsi mádhumantaṁ tanūnapāt |
1.142.02c yajñáṁ víprasya mā́vataḥ śaśamānásya dāśúṣaḥ ||

1.142.03a śúciḥ pāvakó ádbhuto mádhvā yajñám mimikṣati |
1.142.03c nárāśáṁsas trír ā́ divó devó devéṣu yajñíyaḥ ||

1.142.04a īḷitó agna ā́ vahéndraṁ citrám ihá priyám |
1.142.04c iyáṁ hí tvā matír mámā́cchā sujihva vacyáte ||

1.142.05a str̥ṇānā́so yatásruco barhír yajñé svadhvaré |
1.142.05c vr̥ñjé devávyacastamam índrāya śárma sapráthaḥ ||

1.142.06a ví śrayantām r̥tāvŕ̥dhaḥ prayaí devébhyo mahī́ḥ |
1.142.06c pāvakā́saḥ puruspŕ̥ho dvā́ro devī́r asaścátaḥ ||

1.142.07a ā́ bhándamāne úpāke náktoṣā́sā supéśasā |
1.142.07c yahvī́ r̥tásya mātárā sī́datām barhír ā́ sumát ||

1.142.08a mandrájihvā jugurváṇī hótārā daívyā kavī́ |
1.142.08c yajñáṁ no yakṣatām imáṁ sidhrám adyá divispŕ̥śam ||

1.142.09a śúcir devéṣv árpitā hótrā marútsu bhā́ratī |
1.142.09c íḷā sárasvatī mahī́ barhíḥ sīdantu yajñíyāḥ ||

1.142.10a tán nas turī́pam ádbhutam purú vā́ram purú tmánā |
1.142.10c tváṣṭā póṣāya ví ṣyatu rāyé nā́bhā no asmayúḥ ||

1.142.11a avasr̥jánn úpa tmánā devā́n yakṣi vanaspate |
1.142.11c agnír havyā́ suṣūdati devó devéṣu médhiraḥ ||

1.142.12a pūṣaṇváte marútvate viśvádevāya vāyáve |
1.142.12c svā́hā gāyatrávepase havyám índrāya kartana ||

1.142.13a svā́hākr̥tāny ā́ gahy úpa havyā́ni vītáye |
1.142.13c índrā́ gahi śrudhī́ hávaṁ tvā́ṁ havante adhvaré ||


1.143.01a prá távyasīṁ návyasīṁ dhītím agnáye vācó matíṁ sáhasaḥ sūnáve bhare |
1.143.01c apā́ṁ nápād yó vásubhiḥ sahá priyó hótā pr̥thivyā́ṁ ny ásīdad r̥tvíyaḥ ||

1.143.02a sá jā́yamānaḥ paramé vyòmany āvír agnír abhavan mātaríśvane |
1.143.02c asyá krátvā samidhānásya majmánā prá dyā́vā śocíḥ pr̥thivī́ arocayat ||

1.143.03a asyá tveṣā́ ajárā asyá bhānávaḥ susaṁdŕ̥śaḥ suprátīkasya sudyútaḥ |
1.143.03c bhā́tvakṣaso áty aktúr ná síndhavo 'gné rejante ásasanto ajárāḥ ||

1.143.04a yám eriré bhŕ̥gavo viśvávedasaṁ nā́bhā pr̥thivyā́ bhúvanasya majmánā |
1.143.04c agníṁ táṁ gīrbhír hinuhi svá ā́ dáme yá éko vásvo váruṇo ná rā́jati ||

1.143.05a ná yó várāya marútām iva svanáḥ séneva sr̥ṣṭā́ divyā́ yáthāśániḥ |
1.143.05c agnír jámbhais tigitaír atti bhárvati yodhó ná śátrūn sá vánā ny r̥̀ñjate ||

1.143.06a kuvín no agnír ucáthasya vī́r ásad vásuṣ kuvíd vásubhiḥ kā́mam āvárat |
1.143.06c codáḥ kuvít tutujyā́t sātáye dhíyaḥ śúcipratīkaṁ tám ayā́ dhiyā́ gr̥ṇe ||

1.143.07a ghr̥tápratīkaṁ va r̥tásya dhūrṣádam agním mitráṁ ná samidhāná r̥ñjate |
1.143.07c índhāno akró vidátheṣu dī́dyac chukrávarṇām úd u no yaṁsate dhíyam ||

1.143.08a áprayucchann áprayucchadbhir agne śivébhir naḥ pāyúbhiḥ pāhi śagmaíḥ |
1.143.08c ádabdhebhir ádr̥pitebhir iṣṭé 'nimiṣadbhiḥ pári pāhi no jā́ḥ ||


1.144.01a éti prá hótā vratám asya māyáyordhvā́ṁ dádhānaḥ śúcipeśasaṁ dhíyam |
1.144.01c abhí srúcaḥ kramate dakṣiṇāvŕ̥to yā́ asya dhā́ma prathamáṁ ha níṁsate ||

1.144.02a abhī́m r̥tásya dohánā anūṣata yónau devásya sádane párīvr̥tāḥ |
1.144.02c apā́m upásthe víbhr̥to yád ā́vasad ádha svadhā́ adhayad yā́bhir ī́yate ||

1.144.03a yúyūṣataḥ sávayasā tád íd vápuḥ samānám árthaṁ vitáritratā mitháḥ |
1.144.03c ā́d īm bhágo ná hávyaḥ sám asmád ā́ vóḷhur ná raśmī́n sám ayaṁsta sā́rathiḥ ||

1.144.04a yám īṁ dvā́ sávayasā saparyátaḥ samāné yónā mithunā́ sámokasā |
1.144.04c dívā ná náktam palitó yúvājani purū́ cárann ajáro mā́nuṣā yugā́ ||

1.144.05a tám īṁ hinvanti dhītáyo dáśa vríśo devám mártāsa ūtáye havāmahe |
1.144.05c dhánor ádhi praváta ā́ sá r̥ṇvaty abhivrájadbhir vayúnā návādhita ||

1.144.06a tváṁ hy àgne divyásya rā́jasi tvám pā́rthivasya paśupā́ iva tmánā |
1.144.06c énī ta eté br̥hatī́ abhiśríyā hiraṇyáyī vákvarī barhír āśāte ||

1.144.07a ágne juṣásva práti harya tád váco mándra svádhāva ŕ̥tajāta súkrato |
1.144.07c yó viśvátaḥ pratyáṅṅ ási darśató raṇváḥ sáṁdr̥ṣṭau pitumā́m̐ iva kṣáyaḥ ||


1.145.01a tám pr̥cchatā sá jagāmā sá veda sá cikitvā́m̐ īyate sā́ nv ī̀yate |
1.145.01c tásmin santi praśíṣas tásminn iṣṭáyaḥ sá vā́jasya śávasaḥ śuṣmíṇas pátiḥ ||

1.145.02a tám ít pr̥cchanti ná simó ví pr̥cchati svéneva dhī́ro mánasā yád ágrabhīt |
1.145.02c ná mr̥ṣyate prathamáṁ nā́paraṁ váco 'syá krátvā sacate ápradr̥pitaḥ ||

1.145.03a tám íd gacchanti juhvàs tám árvatīr víśvāny ékaḥ śr̥ṇavad vácāṁsi me |
1.145.03c purupraiṣás táturir yajñasā́dhanó 'cchidrotiḥ śíśur ā́datta sáṁ rábhaḥ ||

1.145.04a upasthā́yaṁ carati yát samā́rata sadyó jātás tatsāra yújyebhiḥ |
1.145.04c abhí śvāntám mr̥śate nāndyè mudé yád īṁ gácchanty uśatī́r apiṣṭhitám ||

1.145.05a sá īm mr̥gó ápyo vanargúr úpa tvacy ùpamásyāṁ ní dhāyi |
1.145.05c vy àbravīd vayúnā mártyebhyo 'gnír vidvā́m̐ r̥tacíd dhí satyáḥ ||


1.146.01a trimūrdhā́naṁ saptáraśmiṁ gr̥ṇīṣé 'nūnam agním pitrór upásthe |
1.146.01c niṣattám asya cárato dhruvásya víśvā divó rocanā́paprivā́ṁsam ||

1.146.02a ukṣā́ mahā́m̐ abhí vavakṣa ene ajáras tasthāv itáūtir r̥ṣváḥ |
1.146.02c urvyā́ḥ padó ní dadhāti sā́nau rihánty ū́dho aruṣā́so asya ||

1.146.03a samānáṁ vatsám abhí saṁcárantī víṣvag dhenū́ ví carataḥ suméke |
1.146.03c anapavr̥jyā́m̐ ádhvano mímāne víśvān kétām̐ ádhi mahó dádhāne ||

1.146.04a dhī́rāsaḥ padáṁ kaváyo nayanti nā́nā hr̥dā́ rákṣamāṇā ajuryám |
1.146.04c síṣāsantaḥ páry apaśyanta síndhum āvír ebhyo abhavat sū́ryo nr̥̄́n ||

1.146.05a didr̥kṣéṇyaḥ pári kā́ṣṭhāsu jénya īḷényo mahó árbhāya jīváse |
1.146.05c purutrā́ yád ábhavat sū́r áhaibhyo gárbhebhyo maghávā viśvádarśataḥ ||


1.147.01a kathā́ te agne śucáyanta āyór dadāśúr vā́jebhir āśuṣāṇā́ḥ |
1.147.01c ubhé yát toké tánaye dádhānā r̥tásya sā́man raṇáyanta devā́ḥ ||

1.147.02a bódhā me asyá vácaso yaviṣṭha máṁhiṣṭhasya prábhr̥tasya svadhāvaḥ |
1.147.02c pī́yati tvo ánu tvo gr̥ṇāti vandā́rus te tanvàṁ vande agne ||

1.147.03a yé pāyávo māmateyáṁ te agne páśyanto andháṁ duritā́d árakṣan |
1.147.03c rarákṣa tā́n sukŕ̥to viśvávedā dípsanta íd ripávo nā́ha debhuḥ ||

1.147.04a yó no agne árarivām̐ aghāyúr arātīvā́ marcáyati dvayéna |
1.147.04c mántro gurúḥ púnar astu só asmā ánu mr̥kṣīṣṭa tanvàṁ duruktaíḥ ||

1.147.05a utá vā yáḥ sahasya pravidvā́n márto mártam marcáyati dvayéna |
1.147.05c átaḥ pāhi stavamāna stuvántam ágne mā́kir no duritā́ya dhāyīḥ ||


1.148.01a máthīd yád īṁ viṣṭó mātaríśvā hótāraṁ viśvā́psuṁ viśvádevyam |
1.148.01c ní yáṁ dadhúr manuṣyā̀su vikṣú svàr ṇá citráṁ vápuṣe vibhā́vam ||

1.148.02a dadānám ín ná dadabhanta mánmāgnír várūtham máma tásya cākan |
1.148.02c juṣánta víśvāny asya kármópastutim bháramāṇasya kāróḥ ||

1.148.03a nítye cin nú yáṁ sádane jagr̥bhré práśastibhir dadhiré yajñíyāsaḥ |
1.148.03c prá sū́ nayanta gr̥bháyanta iṣṭā́v áśvāso ná rathyò rārahāṇā́ḥ ||

1.148.04a purū́ṇi dasmó ní riṇāti jámbhair ā́d rocate vána ā́ vibhā́vā |
1.148.04c ā́d asya vā́to ánu vāti śocír ástur ná śáryām asanā́m ánu dyū́n ||

1.148.05a ná yáṁ ripávo ná riṣaṇyávo gárbhe sántaṁ reṣaṇā́ reṣáyanti |
1.148.05c andhā́ apaśyā́ ná dabhann abhikhyā́ nítyāsa īm pretā́ro arakṣan ||


1.149.01a maháḥ sá rāyá éṣate pátir dánn iná inásya vásunaḥ padá ā́ |
1.149.01c úpa dhrájantam ádrayo vidhánn ít ||

1.149.02a sá yó vŕ̥ṣā narā́ṁ ná ródasyoḥ śrávobhir ásti jīvápītasargaḥ |
1.149.02c prá yáḥ sasrāṇáḥ śiśrītá yónau ||

1.149.03a ā́ yáḥ púraṁ nā́rmiṇīm ádīded átyaḥ kavír nabhanyò nā́rvā |
1.149.03c sū́ro ná rurukvā́ñ chatā́tmā ||

1.149.04a abhí dvijánmā trī́ rocanā́ni víśvā rájāṁsi śuśucānó asthāt |
1.149.04c hótā yájiṣṭho apā́ṁ sadhásthe ||

1.149.05a ayáṁ sá hótā yó dvijánmā víśvā dadhé vā́ryāṇi śravasyā́ |
1.149.05c márto yó asmai sutúko dadā́śa ||


1.150.01a purú tvā dāśvā́n voce 'rír agne táva svid ā́ |
1.150.01c todásyeva śaraṇá ā́ mahásya ||

1.150.02a vy àninásya dhanínaḥ prahoṣé cid áraruṣaḥ |
1.150.02c kadā́ caná prajígato ádevayoḥ ||

1.150.03a sá candró vipra mártyo mahó vrā́dhantamo diví |
1.150.03c prá-prét te agne vanúṣaḥ syāma ||


1.151.01a mitráṁ ná yáṁ śímyā góṣu gavyávaḥ svādhyò vidáthe apsú jī́janan |
1.151.01c árejetāṁ ródasī pā́jasā girā́ práti priyáṁ yajatáṁ janúṣām ávaḥ ||

1.151.02a yád dha tyád vām purumīḷhásya somínaḥ prá mitrā́so ná dadhiré svābhúvaḥ |
1.151.02c ádha krátuṁ vidataṁ gātúm árcata utá śrutaṁ vr̥ṣaṇā pastyā̀vataḥ ||

1.151.03a ā́ vām bhūṣan kṣitáyo jánma ródasyoḥ pravā́cyaṁ vr̥ṣaṇā dákṣase mahé |
1.151.03c yád īm r̥tā́ya bháratho yád árvate prá hótrayā śímyā vītho adhvarám ||

1.151.04a prá sā́ kṣitír asura yā́ máhi priyá ŕ̥tāvānāv r̥tám ā́ ghoṣatho br̥hát |
1.151.04c yuváṁ divó br̥ható dákṣam ābhúvaṁ gā́ṁ ná dhury úpa yuñjāthe apáḥ ||

1.151.05a mahī́ átra mahinā́ vā́ram r̥ṇvatho 'reṇávas túja ā́ sádman dhenávaḥ |
1.151.05c sváranti tā́ uparátāti sū́ryam ā́ nimrúca uṣásas takvavī́r iva ||

1.151.06a ā́ vām r̥tā́ya keśínīr anūṣata mítra yátra váruṇa gātúm árcathaḥ |
1.151.06c áva tmánā sr̥játam pínvataṁ dhíyo yuváṁ víprasya mánmanām irajyathaḥ ||

1.151.07a yó vāṁ yajñaíḥ śaśamānó ha dā́śati kavír hótā yájati manmasā́dhanaḥ |
1.151.07c úpā́ha táṁ gácchatho vīthó adhvarám ácchā gíraḥ sumatíṁ gantam asmayū́ ||

1.151.08a yuvā́ṁ yajñaíḥ prathamā́ góbhir añjata ŕ̥tāvānā mánaso ná práyuktiṣu |
1.151.08c bháranti vām mánmanā saṁyátā gíró 'dr̥pyatā mánasā revád āśāthe ||

1.151.09a revád váyo dadhāthe revád āśāthe nárā māyā́bhir itáūti mā́hinam |
1.151.09c ná vāṁ dyā́vó 'habhir nótá síndhavo ná devatvám paṇáyo nā́naśur maghám ||


1.152.01a yuváṁ vástrāṇi pīvasā́ vasāthe yuvór ácchidrā mántavo ha sárgāḥ |
1.152.01c ávātiratam ánr̥tāni víśva r̥téna mitrāvaruṇā sacethe ||

1.152.02a etác caná tvo ví ciketad eṣāṁ satyó mántraḥ kaviśastá ŕ̥ghāvān |
1.152.02c triráśriṁ hanti cáturaśrir ugró devanído há prathamā́ ajūryan ||

1.152.03a apā́d eti prathamā́ padvátīnāṁ kás tád vām mitrāvaruṇā́ ciketa |
1.152.03c gárbho bhārám bharaty ā́ cid asya r̥tám píparty ánr̥taṁ ní tārīt ||

1.152.04a prayántam ít pári jāráṁ kanī́nām páśyāmasi nópanipádyamānam |
1.152.04c ánavapr̥gṇā vítatā vásānam priyám mitrásya váruṇasya dhā́ma ||

1.152.05a anaśvó jātó anabhīśúr árvā kánikradat patayad ūrdhvásānuḥ |
1.152.05c acíttam bráhma jujuṣur yúvānaḥ prá mitré dhā́ma váruṇe gr̥ṇántaḥ ||

1.152.06a ā́ dhenávo māmateyám ávantīr brahmapríyam pīpayan sásminn ū́dhan |
1.152.06c pitvó bhikṣeta vayúnāni vidvā́n āsā́vívāsann áditim uruṣyet ||

1.152.07a ā́ vām mitrāvaruṇā havyájuṣṭiṁ námasā devāv ávasā vavr̥tyām |
1.152.07c asmā́kam bráhma pŕ̥tanāsu sahyā asmā́kaṁ vr̥ṣṭír divyā́ supārā́ ||


1.153.01a yájāmahe vām maháḥ sajóṣā havyébhir mitrāvaruṇā námobhiḥ |
1.153.01c ghr̥taír ghr̥tasnū ádha yád vām asmé adhvaryávo ná dhītíbhir bháranti ||

1.153.02a prástutir vāṁ dhā́ma ná práyuktir áyāmi mitrāvaruṇā suvr̥ktíḥ |
1.153.02c anákti yád vāṁ vidátheṣu hótā sumnáṁ vāṁ sūrír vr̥ṣaṇāv íyakṣan ||

1.153.03a pīpā́ya dhenúr áditir r̥tā́ya jánāya mitrāvaruṇā havirdé |
1.153.03c hinóti yád vāṁ vidáthe saparyán sá rātáhavyo mā́nuṣo ná hótā ||

1.153.04a utá vāṁ vikṣú mádyāsv ándho gā́va ā́paś ca pīpayanta devī́ḥ |
1.153.04c utó no asyá pūrvyáḥ pátir dán vītám pātám páyasa usríyāyāḥ ||


1.154.01a víṣṇor nú kaṁ vīryā̀ṇi prá vocaṁ yáḥ pā́rthivāni vimamé rájāṁsi |
1.154.01c yó áskabhāyad úttaraṁ sadhásthaṁ vicakramāṇás tredhórugāyáḥ ||

1.154.02a prá tád víṣṇuḥ stavate vīryèṇa mr̥gó ná bhīmáḥ kucaró giriṣṭhā́ḥ |
1.154.02c yásyorúṣu triṣú vikrámaṇeṣv adhikṣiyánti bhúvanāni víśvā ||

1.154.03a prá víṣṇave śūṣám etu mánma girikṣíta urugāyā́ya vŕ̥ṣṇe |
1.154.03c yá idáṁ dīrghám práyataṁ sadhástham éko vimamé tribhír ít padébhiḥ ||

1.154.04a yásya trī́ pūrṇā́ mádhunā padā́ny ákṣīyamāṇā svadháyā mádanti |
1.154.04c yá u tridhā́tu pr̥thivī́m utá dyā́m éko dādhā́ra bhúvanāni víśvā ||

1.154.05a tád asya priyám abhí pā́tho aśyāṁ náro yátra devayávo mádanti |
1.154.05c urukramásya sá hí bándhur itthā́ víṣṇoḥ padé paramé mádhva útsaḥ ||

1.154.06a tā́ vāṁ vā́stūny uśmasi gámadhyai yátra gā́vo bhū́riśr̥ṅgā ayā́saḥ |
1.154.06c átrā́ha tád urugāyásya vŕ̥ṣṇaḥ paramám padám áva bhāti bhū́ri ||


1.155.01a prá vaḥ pā́ntam ándhaso dhiyāyaté mahé śū́rāya víṣṇave cārcata |
1.155.01c yā́ sā́nuni párvatānām ádābhyā mahás tasthátur árvateva sādhúnā ||

1.155.02a tveṣám itthā́ samáraṇaṁ śímīvator índrāviṣṇū sutapā́ vām uruṣyati |
1.155.02c yā́ mártyāya pratidhīyámānam ít kr̥śā́nor ástur asanā́m uruṣyáthaḥ ||

1.155.03a tā́ īṁ vardhanti máhy asya paúṁsyaṁ ní mātárā nayati rétase bhujé |
1.155.03c dádhāti putró 'varam páram pitúr nā́ma tr̥tī́yam ádhi rocané diváḥ ||

1.155.04a tát-tad íd asya paúṁsyaṁ gr̥ṇīmasīnásya trātúr avr̥kásya mīḷhúṣaḥ |
1.155.04c yáḥ pā́rthivāni tribhír íd vígāmabhir urú krámiṣṭorugāyā́ya jīváse ||

1.155.05a dvé íd asya krámaṇe svardŕ̥śo 'bhikhyā́ya mártyo bhuraṇyati |
1.155.05c tr̥tī́yam asya nákir ā́ dadharṣati váyaś caná patáyantaḥ patatríṇaḥ ||

1.155.06a catúrbhiḥ sākáṁ navatíṁ ca nā́mabhiś cakráṁ ná vr̥ttáṁ vyátīm̐r avīvipat |
1.155.06c br̥háccharīro vimímāna ŕ̥kvabhir yúvā́kumāraḥ práty ety āhavám ||


1.156.01a bhávā mitró ná śévyo ghr̥tā́sutir víbhūtadyumna evayā́ u sapráthāḥ |
1.156.01c ádhā te viṣṇo vidúṣā cid árdhyaḥ stómo yajñáś ca rā́dhyo havíṣmatā ||

1.156.02a yáḥ pūrvyā́ya vedháse návīyase sumájjānaye víṣṇave dádāśati |
1.156.02c yó jātám asya maható máhi brávat séd u śrávobhir yújyaṁ cid abhy àsat ||

1.156.03a tám u stotāraḥ pūrvyáṁ yáthā vidá r̥tásya gárbhaṁ janúṣā pipartana |
1.156.03c ā́sya jānánto nā́ma cid vivaktana mahás te viṣṇo sumatím bhajāmahe ||

1.156.04a tám asya rā́jā váruṇas tám aśvínā krátuṁ sacanta mā́rutasya vedhásaḥ |
1.156.04c dādhā́ra dákṣam uttamám aharvídaṁ vrajáṁ ca víṣṇuḥ sákhivām̐ aporṇuté ||

1.156.05a ā́ yó vivā́ya sacáthāya daívya índrāya víṣṇuḥ sukŕ̥te sukŕ̥ttaraḥ |
1.156.05c vedhā́ ajinvat triṣadhasthá ā́ryam r̥tásya bhāgé yájamānam ā́bhajat ||


1.157.01a ábodhy agnír jmá úd eti sū́ryo vy ùṣā́ś candrā́ mahy ā̀vo arcíṣā |
1.157.01c ā́yukṣātām aśvínā yā́tave rátham prā́sāvīd deváḥ savitā́ jágat pŕ̥thak ||

1.157.02a yád yuñjā́the vŕ̥ṣaṇam aśvinā ráthaṁ ghr̥téna no mádhunā kṣatrám ukṣatam |
1.157.02c asmā́kam bráhma pŕ̥tanāsu jinvataṁ vayáṁ dhánā śū́rasātā bhajemahi ||

1.157.03a arvā́ṅ tricakró madhuvā́hano rátho jīrā́śvo aśvínor yātu súṣṭutaḥ |
1.157.03c trivandhuró maghávā viśvásaubhagaḥ śáṁ na ā́ vakṣad dvipáde cátuṣpade ||

1.157.04a ā́ na ū́rjaṁ vahatam aśvinā yuvám mádhumatyā naḥ káśayā mimikṣatam |
1.157.04c prā́yus tā́riṣṭaṁ nī́ rápāṁsi mr̥kṣataṁ sédhataṁ dvéṣo bhávataṁ sacābhúvā ||

1.157.05a yuváṁ ha gárbhaṁ jágatīṣu dhattho yuváṁ víśveṣu bhúvaneṣv antáḥ |
1.157.05c yuvám agníṁ ca vr̥ṣaṇāv apáś ca vánaspátīm̐r aśvināv aírayethām ||

1.157.06a yuváṁ ha stho bhiṣájā bheṣajébhir átho ha stho rathyā̀ rā́thyebhiḥ |
1.157.06c átho ha kṣatrám ádhi dhattha ugrā yó vāṁ havíṣmān mánasā dadā́śa ||


1.158.01a vásū rudrā́ purumántū vr̥dhántā daśasyátaṁ no vr̥ṣaṇāv abhíṣṭau |
1.158.01c dásrā ha yád rékṇa aucathyó vām prá yát sasrā́the ákavābhir ūtī́ ||

1.158.02a kó vāṁ dāśat sumatáye cid asyaí vásū yád dhéthe námasā padé góḥ |
1.158.02c jigr̥tám asmé revátīḥ púraṁdhīḥ kāmapréṇeva mánasā cárantā ||

1.158.03a yuktó ha yád vāṁ taugryā́ya perúr ví mádhye árṇaso dhā́yi pajráḥ |
1.158.03c úpa vām ávaḥ śaraṇáṁ gameyaṁ śū́ro nā́jma patáyadbhir évaiḥ ||

1.158.04a úpastutir aucathyám uruṣyen mā́ mā́m imé patatríṇī ví dugdhām |
1.158.04c mā́ mā́m édho dáśatayaś citó dhāk prá yád vām baddhás tmáni khā́dati kṣā́m ||

1.158.05a ná mā garan nadyò mātŕ̥tamā dāsā́ yád īṁ súsamubdham avā́dhuḥ |
1.158.05c śíro yád asya traitanó vitákṣat svayáṁ dāsá úro áṁsāv ápi gdha ||

1.158.06a dīrghátamā māmateyó jujurvā́n daśamé yugé |
1.158.06c apā́m árthaṁ yatī́nām brahmā́ bhavati sā́rathiḥ ||


1.159.01a prá dyā́vā yajñaíḥ pr̥thivī́ r̥tāvŕ̥dhā mahī́ stuṣe vidátheṣu prácetasā |
1.159.01c devébhir yé deváputre sudáṁsasetthā́ dhiyā́ vā́ryāṇi prabhū́ṣataḥ ||

1.159.02a utá manye pitúr adrúho máno mātúr máhi svátavas tád dhávīmabhiḥ |
1.159.02c surétasā pitárā bhū́ma cakratur urú prajā́yā amŕ̥taṁ várīmabhiḥ ||

1.159.03a té sūnávaḥ svápasaḥ sudáṁsaso mahī́ jajñur mātárā pūrvácittaye |
1.159.03c sthātúś ca satyáṁ jágataś ca dhármaṇi putrásya pāthaḥ padám ádvayāvinaḥ ||

1.159.04a té māyíno mamire suprácetaso jāmī́ sáyonī mithunā́ sámokasā |
1.159.04c návyaṁ-navyaṁ tántum ā́ tanvate diví samudré antáḥ kaváyaḥ sudītáyaḥ ||

1.159.05a tád rā́dho adyá savitúr váreṇyaṁ vayáṁ devásya prasavé manāmahe |
1.159.05c asmábhyaṁ dyāvāpr̥thivī sucetúnā rayíṁ dhattaṁ vásumantaṁ śatagvínam ||


1.160.01a té hí dyā́vāpr̥thivī́ viśváśambhuva r̥tā́varī rájaso dhārayátkavī |
1.160.01c sujánmanī dhiṣáṇe antár īyate devó devī́ dhármaṇā sū́ryaḥ śúciḥ ||

1.160.02a uruvyácasā mahínī asaścátā pitā́ mātā́ ca bhúvanāni rakṣataḥ |
1.160.02c sudhŕ̥ṣṭame vapuṣyè ná ródasī pitā́ yát sīm abhí rūpaír ávāsayat ||

1.160.03a sá váhniḥ putráḥ pitróḥ pavítravān punā́ti dhī́ro bhúvanāni māyáyā |
1.160.03c dhenúṁ ca pŕ̥śniṁ vr̥ṣabháṁ surétasaṁ viśvā́hā śukrám páyo asya dukṣata ||

1.160.04a ayáṁ devā́nām apásām apástamo yó jajā́na ródasī viśváśambhuvā |
1.160.04c ví yó mamé rájasī sukratūyáyājárebhiḥ skámbhanebhiḥ sám ānr̥ce ||

1.160.05a té no gr̥ṇāné mahinī máhi śrávaḥ kṣatráṁ dyāvāpr̥thivī dhāsatho br̥hát |
1.160.05c yénābhí kr̥ṣṭī́s tatánāma viśváhā panā́yyam ójo asmé sám invatam ||


1.161.01a kím u śréṣṭhaḥ kíṁ yáviṣṭho na ā́jagan kím īyate dūtyàṁ kád yád ūcimá |
1.161.01c ná nindima camasáṁ yó mahākuló 'gne bhrātar drúṇa íd bhūtím ūdima ||

1.161.02a ékaṁ camasáṁ catúraḥ kr̥ṇotana tád vo devā́ abruvan tád va ā́gamam |
1.161.02c saúdhanvanā yády evā́ kariṣyátha sākáṁ devaír yajñíyāso bhaviṣyatha ||

1.161.03a agníṁ dūtám práti yád ábravītanā́śvaḥ kártvo rátha utéhá kártvaḥ |
1.161.03c dhenúḥ kártvā yuvaśā́ kártvā dvā́ tā́ni bhrātar ánu vaḥ kr̥tvy émasi ||

1.161.04a cakr̥vā́ṁsa r̥bhavas tád apr̥cchata kvéd abhūd yáḥ syá dūtó na ā́jagan |
1.161.04c yadā́vā́khyac camasā́ñ catúraḥ kr̥tā́n ā́d ít tváṣṭā gnā́sv antár ny ā̀naje ||

1.161.05a hánāmainām̐ íti tváṣṭā yád ábravīc camasáṁ yé devapā́nam ánindiṣuḥ |
1.161.05c anyā́ nā́māni kr̥ṇvate suté sácām̐ anyaír enān kanyā̀ nā́mabhiḥ sparat ||

1.161.06a índro hárī yuyujé aśvínā rátham bŕ̥haspátir viśvárūpām úpājata |
1.161.06c r̥bhúr víbhvā vā́jo devā́m̐ agacchata svápaso yajñíyam bhāgám aitana ||

1.161.07a níś cármaṇo gā́m ariṇīta dhītíbhir yā́ járantā yuvaśā́ tā́kr̥ṇotana |
1.161.07c saúdhanvanā áśvād áśvam atakṣata yuktvā́ rátham úpa devā́m̐ ayātana ||

1.161.08a idám udakám pibatéty abravītanedáṁ vā ghā pibatā muñjanéjanam |
1.161.08c saúdhanvanā yádi tán néva háryatha tr̥tī́ye ghā sávane mādayādhvai ||

1.161.09a ā́po bhū́yiṣṭhā íty éko abravīd agnír bhū́yiṣṭha íty anyó abravīt |
1.161.09c vadharyántīm bahúbhyaḥ praíko abravīd r̥tā́ vádantaś camasā́m̐ apiṁśata ||

1.161.10a śroṇā́m éka udakáṁ gā́m ávājati māṁsám ékaḥ piṁśati sūnáyā́bhr̥tam |
1.161.10c ā́ nimrúcaḥ śákr̥d éko ápābharat kíṁ svit putrébhyaḥ pitárā úpāvatuḥ ||

1.161.11a udvátsv asmā akr̥ṇotanā tŕ̥ṇaṁ nivátsv apáḥ svapasyáyā naraḥ |
1.161.11c ágohyasya yád ásastanā gr̥hé tád adyédám r̥bhavo nā́nu gacchatha ||

1.161.12a sammī́lya yád bhúvanā paryásarpata kvà svit tātyā́ pitárā va āsatuḥ |
1.161.12c áśapata yáḥ karásnaṁ va ādadé yáḥ prā́bravīt pró tásmā abravītana ||

1.161.13a suṣupvā́ṁsa r̥bhavas tád apr̥cchatā́gohya ká idáṁ no abūbudhat |
1.161.13c śvā́nam bastó bodhayitā́ram abravīt saṁvatsará idám adyā́ vy àkhyata ||

1.161.14a divā́ yānti marúto bhū́myāgnír ayáṁ vā́to antárikṣeṇa yāti |
1.161.14c adbhír yāti váruṇaḥ samudraír yuṣmā́m̐ icchántaḥ śavaso napātaḥ ||


1.162.01a mā́ no mitró váruṇo aryamā́yúr índra r̥bhukṣā́ marútaḥ pári khyan |
1.162.01c yád vājíno devájātasya sápteḥ pravakṣyā́mo vidáthe vīryā̀ṇi ||

1.162.02a yán nirṇíjā rékṇasā prā́vr̥tasya rātíṁ gr̥bhītā́m mukható náyanti |
1.162.02c súprāṅ ajó mémyad viśvárūpa indrāpūṣṇóḥ priyám ápy eti pā́thaḥ ||

1.162.03a eṣá cchā́gaḥ puró áśvena vājínā pūṣṇó bhāgó nīyate viśvádevyaḥ |
1.162.03c abhipríyaṁ yát puroḷā́śam árvatā tváṣṭéd enaṁ sauśravasā́ya jinvati ||

1.162.04a yád dhaviṣyàm r̥tuśó devayā́naṁ trír mā́nuṣāḥ páry áśvaṁ náyanti |
1.162.04c átrā pūṣṇáḥ prathamó bhāgá eti yajñáṁ devébhyaḥ prativedáyann ajáḥ ||

1.162.05a hótādhvaryúr ā́vayā agnimindhó grāvagrābhá utá śáṁstā súvipraḥ |
1.162.05c téna yajñéna svàraṁkr̥tena svìṣṭena vakṣáṇā ā́ pr̥ṇadhvam ||

1.162.06a yūpavraskā́ utá yé yūpavāhā́ś caṣā́laṁ yé aśvayūpā́ya tákṣati |
1.162.06c yé cā́rvate pácanaṁ sambháranty utó téṣām abhígūrtir na invatu ||

1.162.07a úpa prā́gāt sumán me 'dhāyi mánma devā́nām ā́śā úpa vītápr̥ṣṭhaḥ |
1.162.07c ánv enaṁ víprā ŕ̥ṣayo madanti devā́nām puṣṭé cakr̥mā subándhum ||

1.162.08a yád vājíno dā́ma saṁdā́nam árvato yā́ śīrṣaṇyā̀ raśanā́ rájjur asya |
1.162.08c yád vā ghāsya prábhr̥tam āsyè tŕ̥ṇaṁ sárvā tā́ te ápi devéṣv astu ||

1.162.09a yád áśvasya kravíṣo mákṣikā́śa yád vā svárau svádhitau riptám ásti |
1.162.09c yád dhástayoḥ śamitúr yán nakhéṣu sárvā tā́ te ápi devéṣv astu ||

1.162.10a yád ū́vadhyam udárasyāpavā́ti yá āmásya kravíṣo gandhó ásti |
1.162.10c sukr̥tā́ tác chamitā́raḥ kr̥ṇvantūtá médhaṁ śr̥tapā́kam pacantu ||

1.162.11a yát te gā́trād agnínā pacyámānād abhí śū́laṁ níhatasyāvadhā́vati |
1.162.11c mā́ tád bhū́myām ā́ śriṣan mā́ tŕ̥ṇeṣu devébhyas tád uśádbhyo rātám astu ||

1.162.12a yé vājínam paripáśyanti pakváṁ yá īm āhúḥ surabhír nír haréti |
1.162.12c yé cā́rvato māṁsabhikṣā́m upā́sata utó téṣām abhígūrtir na invatu ||

1.162.13a yán nī́kṣaṇam mām̐spácanyā ukhā́yā yā́ pā́trāṇi yūṣṇá āsécanāni |
1.162.13c ūṣmaṇyā̀pidhā́nā carūṇā́m aṅkā́ḥ sūnā́ḥ pári bhūṣanty áśvam ||

1.162.14a nikrámaṇaṁ niṣádanaṁ vivártanaṁ yác ca páḍbīśam árvataḥ |
1.162.14c yác ca papaú yác ca ghāsíṁ jaghā́sa sárvā tā́ te ápi devéṣv astu ||

1.162.15a mā́ tvāgnír dhvanayīd dhūmágandhir mókhā́ bhrā́janty abhí vikta jághriḥ |
1.162.15c iṣṭáṁ vītám abhígūrtaṁ váṣaṭkr̥taṁ táṁ devā́saḥ práti gr̥bhṇanty áśvam ||

1.162.16a yád áśvāya vā́sa upastr̥ṇánty adhīvāsáṁ yā́ híraṇyāny asmai |
1.162.16c saṁdā́nam árvantam páḍbīśam priyā́ devéṣv ā́ yāmayanti ||

1.162.17a yát te sādé máhasā śū́kr̥tasya pā́rṣṇyā vā káśayā vā tutóda |
1.162.17c srucéva tā́ havíṣo adhvaréṣu sárvā tā́ te bráhmaṇā sūdayāmi ||

1.162.18a cátustriṁśad vājíno devábandhor váṅkrīr áśvasya svádhitiḥ sám eti |
1.162.18c ácchidrā gā́trā vayúnā kr̥ṇota páruṣ-parur anughúṣyā ví śasta ||

1.162.19a ékas tváṣṭur áśvasyā viśastā́ dvā́ yantā́rā bhavatas tátha r̥túḥ |
1.162.19c yā́ te gā́trāṇām r̥tuthā́ kr̥ṇómi tā́-tā píṇḍānām prá juhomy agnaú ||

1.162.20a mā́ tvā tapat priyá ātmā́piyántam mā́ svádhitis tanvà ā́ tiṣṭhipat te |
1.162.20c mā́ te gr̥dhnúr aviśastā́tihā́ya chidrā́ gā́trāṇy asínā míthū kaḥ ||

1.162.21a ná vā́ u etán mriyase ná riṣyasi devā́m̐ íd eṣi pathíbhiḥ sugébhiḥ |
1.162.21c hárī te yúñjā pŕ̥ṣatī abhūtām úpāsthād vājī́ dhurí rā́sabhasya ||

1.162.22a sugávyaṁ no vājī́ sváśvyam puṁsáḥ putrā́m̐ utá viśvāpúṣaṁ rayím |
1.162.22c anāgāstváṁ no áditiḥ kr̥ṇotu kṣatráṁ no áśvo vanatāṁ havíṣmān ||


1.163.01a yád ákrandaḥ prathamáṁ jā́yamāna udyán samudrā́d utá vā púrīṣāt |
1.163.01c śyenásya pakṣā́ hariṇásya bāhū́ upastútyam máhi jātáṁ te arvan ||

1.163.02a yaména dattáṁ tritá enam āyunag índra eṇam prathamó ádhy atiṣṭhat |
1.163.02c gandharvó asya raśanā́m agr̥bhṇāt sū́rād áśvaṁ vasavo nír ataṣṭa ||

1.163.03a ási yamó ásy ādityó arvann ási tritó gúhyena vraténa |
1.163.03c ási sómena samáyā vípr̥kta āhús te trī́ṇi diví bándhanāni ||

1.163.04a trī́ṇi ta āhur diví bándhanāni trī́ṇy apsú trī́ṇy antáḥ samudré |
1.163.04c utéva me váruṇaś chantsy arvan yátrā ta āhúḥ paramáṁ janítram ||

1.163.05a imā́ te vājinn avamā́rjanānīmā́ śaphā́nāṁ sanitúr nidhā́nā |
1.163.05c átrā te bhadrā́ raśanā́ apaśyam r̥tásya yā́ abhirákṣanti gopā́ḥ ||

1.163.06a ātmā́naṁ te mánasārā́d ajānām avó divā́ patáyantam pataṁgám |
1.163.06c śíro apaśyam pathíbhiḥ sugébhir areṇúbhir jéhamānam patatrí ||

1.163.07a átrā te rūpám uttamám apaśyaṁ jígīṣamāṇam iṣá ā́ padé góḥ |
1.163.07c yadā́ te márto ánu bhógam ā́naḷ ā́d íd grásiṣṭha óṣadhīr ajīgaḥ ||

1.163.08a ánu tvā rátho ánu máryo arvann ánu gā́vó 'nu bhágaḥ kanī́nām |
1.163.08c ánu vrā́tāsas táva sakhyám īyur ánu devā́ mamire vīryàṁ te ||

1.163.09a híraṇyaśr̥ṅgó 'yo asya pā́dā mánojavā ávara índra āsīt |
1.163.09c devā́ íd asya havirádyam āyan yó árvantam prathamó adhyátiṣṭhat ||

1.163.10a īrmā́ntāsaḥ sílikamadhyamāsaḥ sáṁ śū́raṇāso divyā́so átyāḥ |
1.163.10c haṁsā́ iva śreṇiśó yatante yád ā́kṣiṣur divyám ájmam áśvāḥ ||

1.163.11a táva śárīram patayiṣṇv àrvan táva cittáṁ vā́ta iva dhrájīmān |
1.163.11c táva śŕ̥ṅgāṇi víṣṭhitā purutrā́raṇyeṣu járbhurāṇā caranti ||

1.163.12a úpa prā́gāc chásanaṁ vājy árvā devadrī́cā mánasā dī́dhyānaḥ |
1.163.12c ajáḥ puró nīyate nā́bhir asyā́nu paścā́t kaváyo yanti rebhā́ḥ ||

1.163.13a úpa prā́gāt paramáṁ yát sadhástham árvām̐ ácchā pitáram mātáraṁ ca |
1.163.13c adyā́ devā́ñ júṣṭatamo hí gamyā́ áthā́ śāste dāśúṣe vā́ryāṇi ||


1.164.01a asyá vāmásya palitásya hótus tásya bhrā́tā madhyamó asty áśnaḥ |
1.164.01c tr̥tī́yo bhrā́tā ghr̥tápr̥ṣṭho asyā́trāpaśyaṁ viśpátiṁ saptáputram ||

1.164.02a saptá yuñjanti rátham ékacakram éko áśvo vahati saptánāmā |
1.164.02c trinā́bhi cakrám ajáram anarváṁ yátremā́ víśvā bhúvanā́dhi tasthúḥ ||

1.164.03a imáṁ rátham ádhi yé saptá tasthúḥ saptácakraṁ saptá vahanty áśvāḥ |
1.164.03c saptá svásāro abhí sáṁ navante yátra gávāṁ níhitā saptá nā́ma ||

1.164.04a kó dadarśa prathamáṁ jā́yamānam asthanvántaṁ yád anasthā́ bíbharti |
1.164.04c bhū́myā ásur ásr̥g ātmā́ kvà svit kó vidvā́ṁsam úpa gāt práṣṭum etát ||

1.164.05a pā́kaḥ pr̥cchāmi mánasā́vijānan devā́nām enā́ níhitā padā́ni |
1.164.05c vatsé baṣkáyé 'dhi saptá tántūn ví tatnire kaváya ótavā́ u ||

1.164.06a ácikitvāñ cikitúṣaś cid átra kavī́n pr̥cchāmi vidmáne ná vidvā́n |
1.164.06c ví yás tastámbha ṣáḷ imā́ rájāṁsy ajásya rūpé kím ápi svid ékam ||

1.164.07a ihá bravītu yá īm aṅgá védāsyá vāmásya níhitam padáṁ véḥ |
1.164.07c śīrṣṇáḥ kṣīráṁ duhrate gā́vo asya vavríṁ vásānā udakám padā́puḥ ||

1.164.08a mātā́ pitáram r̥tá ā́ babhāja dhīty ágre mánasā sáṁ hí jagmé |
1.164.08c sā́ bībhatsúr gárbharasā níviddhā námasvanta íd upavākám īyuḥ ||

1.164.09a yuktā́ mātā́sīd dhurí dákṣiṇāyā átiṣṭhad gárbho vr̥janī́ṣv antáḥ |
1.164.09c ámīmed vatsó ánu gā́m apaśyad viśvarūpyàṁ triṣú yójaneṣu ||

1.164.10a tisró mātr̥̄́s trī́n pitr̥̄́n bíbhrad éka ūrdhvás tasthau ném áva glāpayanti |
1.164.10c mantráyante divó amúṣya pr̥ṣṭhé viśvavídaṁ vā́cam áviśvaminvām ||

1.164.11a dvā́daśāraṁ nahí táj járāya várvarti cakrám pári dyā́m r̥tásya |
1.164.11c ā́ putrā́ agne mithunā́so átra saptá śatā́ni viṁśatíś ca tasthuḥ ||

1.164.12a páñcapādam pitáraṁ dvā́daśākr̥tiṁ divá āhuḥ páre árdhe purīṣíṇam |
1.164.12c áthemé anyá úpare vicakṣaṇáṁ saptácakre ṣáḷara āhur árpitam ||

1.164.13a páñcāre cakré parivártamāne tásminn ā́ tasthur bhúvanāni víśvā |
1.164.13c tásya nā́kṣas tapyate bhū́ribhāraḥ sanā́d evá ná śīryate sánābhiḥ ||

1.164.14a sánemi cakrám ajáraṁ ví vāvr̥ta uttānā́yāṁ dáśa yuktā́ vahanti |
1.164.14c sū́ryasya cákṣū rájasaity ā́vr̥taṁ tásminn ā́rpitā bhúvanāni víśvā ||

1.164.15a sākaṁjā́nāṁ saptátham āhur ekajáṁ ṣáḷ íd yamā́ ŕ̥ṣayo devajā́ íti |
1.164.15c téṣām iṣṭā́ni víhitāni dhāmaśáḥ sthātré rejante víkr̥tāni rūpaśáḥ ||

1.164.16a stríyaḥ satī́s tā́m̐ u me puṁsá āhuḥ páśyad akṣaṇvā́n ná ví cetad andháḥ |
1.164.16c kavír yáḥ putráḥ sá īm ā́ ciketa yás tā́ vijānā́t sá pitúṣ pitā́sat ||

1.164.17a aváḥ páreṇa pará enā́vareṇa padā́ vatsám bíbhratī gaúr úd asthāt |
1.164.17c sā́ kadrī́cī káṁ svid árdham párāgāt kvà svit sūte nahí yūthé antáḥ ||

1.164.18a aváḥ páreṇa pitáraṁ yó asyānuvéda pará enā́vareṇa |
1.164.18c kavīyámānaḥ ká ihá prá vocad devám mánaḥ kúto ádhi prájātam ||

1.164.19a yé arvā́ñcas tā́m̐ u párāca āhur yé párāñcas tā́m̐ u arvā́ca āhuḥ |
1.164.19c índraś ca yā́ cakráthuḥ soma tā́ni dhurā́ ná yuktā́ rájaso vahanti ||

1.164.20a dvā́ suparṇā́ sayújā sákhāyā samānáṁ vr̥kṣám pári ṣasvajāte |
1.164.20c táyor anyáḥ píppalaṁ svādv átty ánaśnann anyó abhí cākaśīti ||

1.164.21a yátrā suparṇā́ amŕ̥tasya bhāgám ánimeṣaṁ vidáthābhisváranti |
1.164.21c inó víśvasya bhúvanasya gopā́ḥ sá mā dhī́raḥ pā́kam átrā́ viveśa ||

1.164.22a yásmin vr̥kṣé madhvádaḥ suparṇā́ niviśánte súvate cā́dhi víśve |
1.164.22c tásyéd āhuḥ píppalaṁ svādv ágre tán nón naśad yáḥ pitáraṁ ná véda ||

1.164.23a yád gāyatré ádhi gāyatrám ā́hitaṁ traíṣṭubhād vā traíṣṭubhaṁ nirátakṣata |
1.164.23c yád vā jágaj jágaty ā́hitam padáṁ yá ít tád vidús té amr̥tatvám ānaśuḥ ||

1.164.24a gāyatréṇa práti mimīte arkám arkéṇa sā́ma traíṣṭubhena vākám |
1.164.24c vākéna vākáṁ dvipádā cátuṣpadākṣáreṇa mimate saptá vā́ṇīḥ ||

1.164.25a jágatā síndhuṁ divy àstabhāyad rathaṁtaré sū́ryam páry apaśyat |
1.164.25c gāyatrásya samídhas tisrá āhus táto mahnā́ prá ririce mahitvā́ ||

1.164.26a úpa hvaye sudúghāṁ dhenúm etā́ṁ suhásto godhúg utá dohad enām |
1.164.26c śréṣṭhaṁ saváṁ savitā́ sāviṣan no 'bhī̀ddho gharmás tád u ṣú prá vocam ||

1.164.27a hiṅkr̥ṇvatī́ vasupátnī vásūnāṁ vatsám icchántī mánasābhy ā́gāt |
1.164.27c duhā́m aśvíbhyām páyo aghnyéyáṁ sā́ vardhatām mahaté saúbhagāya ||

1.164.28a gaúr amīmed ánu vatsám miṣántam mūrdhā́naṁ híṅṅ akr̥ṇon mā́tavā́ u |
1.164.28c sŕ̥kvāṇaṁ gharmám abhí vāvaśānā́ mímāti māyúm páyate páyobhiḥ ||

1.164.29a ayáṁ sá śiṅkte yéna gaúr abhī́vr̥tā mímāti māyúṁ dhvasánāv ádhi śritā́ |
1.164.29c sā́ cittíbhir ní hí cakā́ra mártyaṁ vidyúd bhávantī práti vavrím auhata ||

1.164.30a anác chaye turágātu jīvám éjad dhruvám mádhya ā́ pastyā̀nām |
1.164.30c jīvó mr̥tásya carati svadhā́bhir ámartyo mártyenā sáyoniḥ ||

1.164.31a ápaśyaṁ gopā́m ánipadyamānam ā́ ca párā ca pathíbhiś cárantam |
1.164.31c sá sadhrī́cīḥ sá víṣūcīr vásāna ā́ varīvarti bhúvaneṣv antáḥ ||

1.164.32a yá īṁ cakā́ra ná só asyá veda yá īṁ dadárśa hírug ín nú tásmāt |
1.164.32c sá mātúr yónā párivīto antár bahuprajā́ nírr̥tim ā́ viveśa ||

1.164.33a dyaúr me pitā́ janitā́ nā́bhir átra bándhur me mātā́ pr̥thivī́ mahī́yám |
1.164.33c uttānáyoś camvòr yónir antár átrā pitā́ duhitúr gárbham ā́dhāt ||

1.164.34a pr̥cchā́mi tvā páram ántam pr̥thivyā́ḥ pr̥cchā́mi yátra bhúvanasya nā́bhiḥ |
1.164.34c pr̥cchā́mi tvā vŕ̥ṣṇo áśvasya rétaḥ pr̥cchā́mi vācáḥ paramáṁ vyòma ||

1.164.35a iyáṁ védiḥ páro ántaḥ pr̥thivyā́ ayáṁ yajñó bhúvanasya nā́bhiḥ |
1.164.35c ayáṁ sómo vŕ̥ṣṇo áśvasya réto brahmā́yáṁ vācáḥ paramáṁ vyòma ||

1.164.36a saptā́rdhagarbhā́ bhúvanasya réto víṣṇos tiṣṭhanti pradíśā vídharmaṇi |
1.164.36c té dhītíbhir mánasā té vipaścítaḥ paribhúvaḥ pári bhavanti viśvátaḥ ||

1.164.37a ná ví jānāmi yád ivedám ásmi niṇyáḥ sáṁnaddho mánasā carāmi |
1.164.37c yadā́ mā́gan prathamajā́ r̥tásyā́d íd vācó aśnuve bhāgám asyā́ḥ ||

1.164.38a ápāṅ prā́ṅ eti svadháyā gr̥bhītó 'martyo mártyenā sáyoniḥ |
1.164.38c tā́ śáśvantā viṣūcī́nā viyántā ny ànyáṁ cikyúr ná ní cikyur anyám ||

1.164.39a r̥có akṣáre paramé vyòman yásmin devā́ ádhi víśve niṣedúḥ |
1.164.39c yás tán ná véda kím r̥cā́ kariṣyati yá ít tád vidús tá imé sám āsate ||

1.164.40a sūyavasā́d bhágavatī hí bhūyā́ átho vayám bhágavantaḥ syāma |
1.164.40c addhí tŕ̥ṇam aghnye viśvadā́nīm píba śuddhám udakám ācárantī ||

1.164.41a gaurī́r mimāya salilā́ni tákṣaty ékapadī dvipádī sā́ cátuṣpadī |
1.164.41c aṣṭā́padī návapadī babhūvúṣī sahásrākṣarā paramé vyòman ||

1.164.42a tásyāḥ samudrā́ ádhi ví kṣaranti téna jīvanti pradíśaś cátasraḥ |
1.164.42c tátaḥ kṣaraty akṣáraṁ tád víśvam úpa jīvati ||

1.164.43a śakamáyaṁ dhūmám ārā́d apaśyaṁ viṣūvátā pará enā́vareṇa |
1.164.43c ukṣā́ṇam pŕ̥śnim apacanta vīrā́s tā́ni dhármāṇi prathamā́ny āsan ||

1.164.44a tráyaḥ keśína r̥tuthā́ ví cakṣate saṁvatsaré vapata éka eṣām |
1.164.44c víśvam éko abhí caṣṭe śácībhir dhrā́jir ékasya dadr̥śe ná rūpám ||

1.164.45a catvā́ri vā́k párimitā padā́ni tā́ni vidur brāhmaṇā́ yé manīṣíṇaḥ |
1.164.45c gúhā trī́ṇi níhitā néṅgayanti turī́yaṁ vācó manuṣyā̀ vadanti ||

1.164.46a índram mitráṁ váruṇam agním āhur átho divyáḥ sá suparṇó garútmān |
1.164.46c ékaṁ sád víprā bahudhā́ vadanty agníṁ yamám mātaríśvānam āhuḥ ||

1.164.47a kr̥ṣṇáṁ niyā́naṁ hárayaḥ suparṇā́ apó vásānā dívam út patanti |
1.164.47c tá ā́vavr̥tran sádanād r̥tásyā́d íd ghr̥téna pr̥thivī́ vy ùdyate ||

1.164.48a dvā́daśa pradháyaś cakrám ékaṁ trī́ṇi nábhyāni ká u tác ciketa |
1.164.48c tásmin sākáṁ triśatā́ ná śaṅkávo 'rpitā́ḥ ṣaṣṭír ná calācalā́saḥ ||

1.164.49a yás te stánaḥ śaśayó yó mayobhū́r yéna víśvā púṣyasi vā́ryāṇi |
1.164.49c yó ratnadhā́ vasuvíd yáḥ sudátraḥ sárasvati tám ihá dhā́tave kaḥ ||

1.164.50a yajñéna yajñám ayajanta devā́s tā́ni dhármāṇi prathamā́ny āsan |
1.164.50c té ha nā́kam mahimā́naḥ sacanta yátra pū́rve sādhyā́ḥ sánti devā́ḥ ||

1.164.51a samānám etád udakám úc caíty áva cā́habhiḥ |
1.164.51c bhū́mim parjányā jínvanti dívaṁ jinvanty agnáyaḥ ||

1.164.52a divyáṁ suparṇáṁ vāyasám br̥hántam apā́ṁ gárbhaṁ darśatám óṣadhīnām |
1.164.52c abhīpató vr̥ṣṭíbhis tarpáyantaṁ sárasvantam ávase johavīmi ||


1.165.01a káyā śubhā́ sávayasaḥ sánīḷāḥ samānyā́ marútaḥ sám mimikṣuḥ |
1.165.01c káyā matī́ kúta étāsa eté 'rcanti śúṣmaṁ vŕ̥ṣaṇo vasūyā́ ||

1.165.02a kásya bráhmāṇi jujuṣur yúvānaḥ kó adhvaré marúta ā́ vavarta |
1.165.02c śyenā́m̐ iva dhrájato antárikṣe kéna mahā́ mánasā rīramāma ||

1.165.03a kútas tvám indra mā́hinaḥ sánn éko yāsi satpate kíṁ ta itthā́ |
1.165.03c sám pr̥cchase samarāṇáḥ śubhānaír vocés tán no harivo yát te asmé ||

1.165.04a bráhmāṇi me matáyaḥ śáṁ sutā́saḥ śúṣma iyarti prábhr̥to me ádriḥ |
1.165.04c ā́ śāsate práti haryanty ukthémā́ hárī vahatas tā́ no áccha ||

1.165.05a áto vayám antamébhir yujānā́ḥ svákṣatrebhis tanvàḥ śúmbhamānāḥ |
1.165.05c máhobhir étām̐ úpa yujmahe nv índra svadhā́m ánu hí no babhū́tha ||

1.165.06a kvà syā́ vo marutaḥ svadhā́sīd yán mā́m ékaṁ samádhattāhihátye |
1.165.06c aháṁ hy ùgrás taviṣás túviṣmān víśvasya śátror ánamaṁ vadhasnaíḥ ||

1.165.07a bhū́ri cakartha yújyebhir asmé samānébhir vr̥ṣabha paúṁsyebhiḥ |
1.165.07c bhū́rīṇi hí kr̥ṇávāmā śaviṣṭhéndra krátvā maruto yád váśāma ||

1.165.08a vádhīṁ vr̥trám maruta indriyéṇa svéna bhā́mena taviṣó babhūvā́n |
1.165.08c ahám etā́ mánave viśváścandrāḥ sugā́ apáś cakara vájrabāhuḥ ||

1.165.09a ánuttam ā́ te maghavan nákir nú ná tvā́vām̐ asti devátā vídānaḥ |
1.165.09c ná jā́yamāno náśate ná jātó yā́ni kariṣyā́ kr̥ṇuhí pravr̥ddha ||

1.165.10a ékasya cin me vibhv àstv ójo yā́ nú dadhr̥ṣvā́n kr̥ṇávai manīṣā́ |
1.165.10c aháṁ hy ùgró maruto vídāno yā́ni cyávam índra íd īśa eṣām ||

1.165.11a ámandan mā marutaḥ stómo átra yán me naraḥ śrútyam bráhma cakrá |
1.165.11c índrāya vŕ̥ṣṇe súmakhāya máhyaṁ sákhye sákhāyas tanvè tanū́bhiḥ ||

1.165.12a evéd eté práti mā rócamānā ánedyaḥ śráva éṣo dádhānāḥ |
1.165.12c saṁcákṣyā marutaś candrávarṇā ácchānta me chadáyāthā ca nūnám ||

1.165.13a kó nv átra maruto māmahe vaḥ prá yātana sákhīm̐r ácchā sakhāyaḥ |
1.165.13c mánmāni citrā apivātáyanta eṣā́m bhūta návedā ma r̥tā́nām ||

1.165.14a ā́ yád duvasyā́d duváse ná kārúr asmā́ñ cakré mānyásya medhā́ |
1.165.14c ó ṣú vartta maruto vípram ácchemā́ bráhmāṇi jaritā́ vo arcat ||

1.165.15a eṣá vaḥ stómo maruta iyáṁ gī́r māndāryásya mānyásya kāróḥ |
1.165.15c éṣā́ yāsīṣṭa tanvè vayā́ṁ vidyā́meṣáṁ vr̥jánaṁ jīrádānum ||


1.166.01a tán nú vocāma rabhasā́ya jánmane pū́rvam mahitváṁ vr̥ṣabhásya ketáve |
1.166.01c aidhéva yā́man marutas tuviṣvaṇo yudhéva śakrās taviṣā́ṇi kartana ||

1.166.02a nítyaṁ ná sūnúm mádhu bíbhrata úpa krī́ḷanti krīḷā́ vidátheṣu ghŕ̥ṣvayaḥ |
1.166.02c nákṣanti rudrā́ ávasā namasvínaṁ ná mardhanti svátavaso haviṣkŕ̥tam ||

1.166.03a yásmā ū́māso amŕ̥tā árāsata rāyás póṣaṁ ca havíṣā dadāśúṣe |
1.166.03c ukṣánty asmai marúto hitā́ iva purū́ rájāṁsi páyasā mayobhúvaḥ ||

1.166.04a ā́ yé rájāṁsi táviṣībhir ávyata prá va évāsaḥ sváyatāso adhrajan |
1.166.04c bháyante víśvā bhúvanāni harmyā́ citró vo yā́maḥ práyatāsv r̥ṣṭíṣu ||

1.166.05a yát tveṣáyāmā nadáyanta párvatān divó vā pr̥ṣṭháṁ náryā ácucyavuḥ |
1.166.05c víśvo vo ájman bhayate vánaspátī rathīyántīva prá jihīta óṣadhiḥ ||

1.166.06a yūyáṁ na ugrā marutaḥ sucetúnā́riṣṭagrāmāḥ sumatím pipartana |
1.166.06c yátrā vo didyúd rádati krívirdatī riṇā́ti paśváḥ súdhiteva barháṇā ||

1.166.07a prá skambhádeṣṇā anavabhrárādhaso 'lātr̥ṇā́so vidátheṣu súṣṭutāḥ |
1.166.07c árcanty arkám madirásya pītáye vidúr vīrásya prathamā́ni paúṁsyā ||

1.166.08a śatábhujibhis tám abhíhruter aghā́t pūrbhī́ rakṣatā maruto yám ā́vata |
1.166.08c jánaṁ yám ugrās tavaso virapśinaḥ pāthánā śáṁsāt tánayasya puṣṭíṣu ||

1.166.09a víśvāni bhadrā́ maruto rátheṣu vo mithaspŕ̥dhyeva taviṣā́ṇy ā́hitā |
1.166.09c áṁseṣv ā́ vaḥ prápatheṣu khādáyó 'kṣo vaś cakrā́ samáyā ví vāvr̥te ||

1.166.10a bhū́rīṇi bhadrā́ náryeṣu bāhúṣu vákṣaḥsu rukmā́ rabhasā́so añjáyaḥ |
1.166.10c áṁseṣv étāḥ pavíṣu kṣurā́ ádhi váyo ná pakṣā́n vy ánu śríyo dhire ||

1.166.11a mahā́nto mahnā́ vibhvò víbhūtayo dūredŕ̥śo yé divyā́ iva stŕ̥bhiḥ |
1.166.11c mandrā́ḥ sujihvā́ḥ sváritāra āsábhiḥ sámmiślā índre marútaḥ pariṣṭúbhaḥ ||

1.166.12a tád vaḥ sujātā maruto mahitvanáṁ dīrgháṁ vo dātrám áditer iva vratám |
1.166.12c índraś caná tyájasā ví hruṇāti táj jánāya yásmai sukŕ̥te árādhvam ||

1.166.13a tád vo jāmitvám marutaḥ páre yugé purū́ yác cháṁsam amr̥tāsa ā́vata |
1.166.13c ayā́ dhiyā́ mánave śruṣṭím ā́vyā sākáṁ náro daṁsánair ā́ cikitrire ||

1.166.14a yéna dīrghám marutaḥ śūśávāma yuṣmā́kena párīṇasā turāsaḥ |
1.166.14c ā́ yát tatánan vr̥jáne jánāsa ebhír yajñébhis tád abhī́ṣṭim aśyām ||

1.166.15a eṣá vaḥ stómo maruta iyáṁ gī́r māndāryásya mānyásya kāróḥ |
1.166.15c éṣā́ yāsīṣṭa tanvè vayā́ṁ vidyā́meṣáṁ vr̥jánaṁ jīrádānum ||


1.167.01a sahásraṁ ta indrotáyo naḥ sahásram íṣo harivo gūrtátamāḥ |
1.167.01c sahásraṁ rā́yo mādayádhyai sahasríṇa úpa no yantu vā́jāḥ ||

1.167.02a ā́ nó 'vobhir marúto yāntv ácchā jyéṣṭhebhir vā br̥háddivaiḥ sumāyā́ḥ |
1.167.02c ádha yád eṣāṁ niyútaḥ paramā́ḥ samudrásya cid dhanáyanta pāré ||

1.167.03a mimyákṣa yéṣu súdhitā ghr̥tā́cī híraṇyanirṇig úparā ná r̥ṣṭíḥ |
1.167.03c gúhā cárantī mánuṣo ná yóṣā sabhā́vatī vidathyèva sáṁ vā́k ||

1.167.04a párā śubhrā́ ayā́so yavyā́ sādhāraṇyéva marúto mimikṣuḥ |
1.167.04c ná rodasī́ ápa nudanta ghorā́ juṣánta vŕ̥dhaṁ sakhyā́ya devā́ḥ ||

1.167.05a jóṣad yád īm asuryā̀ sacádhyai víṣitastukā rodasī́ nr̥máṇāḥ |
1.167.05c ā́ sūryéva vidható ráthaṁ gāt tveṣápratīkā nábhaso nétyā́ ||

1.167.06a ā́sthāpayanta yuvatíṁ yúvānaḥ śubhé nímiślāṁ vidátheṣu pajrā́m |
1.167.06c arkó yád vo maruto havíṣmān gā́yad gātháṁ sutásomo duvasyán ||

1.167.07a prá táṁ vivakmi vákmyo yá eṣām marútām mahimā́ satyó ásti |
1.167.07c sácā yád īṁ vŕ̥ṣamaṇā ahaṁyúḥ sthirā́ cij jánīr váhate subhāgā́ḥ ||

1.167.08a pā́nti mitrā́váruṇāv avadyā́c cáyata īm aryamó ápraśastān |
1.167.08c utá cyavante ácyutā dhruvā́ṇi vāvr̥dhá īm maruto dā́tivāraḥ ||

1.167.09a nahī́ nú vo maruto ánty asmé ārā́ttāc cic chávaso ántam āpúḥ |
1.167.09c té dhr̥ṣṇúnā śávasā śūśuvā́ṁsó 'rṇo ná dvéṣo dhr̥ṣatā́ pári ṣṭhuḥ ||

1.167.10a vayám adyéndrasya préṣṭhā vayáṁ śvó vocemahi samaryé |
1.167.10c vayám purā́ máhi ca no ánu dyū́n tán na r̥bhukṣā́ narā́m ánu ṣyāt ||

1.167.11a eṣá vaḥ stómo maruta iyáṁ gī́r māndāryásya mānyásya kāróḥ |
1.167.11c éṣā́ yāsīṣṭa tanvè vayā́ṁ vidyā́meṣáṁ vr̥jánaṁ jīrádānum ||


1.168.01a yajñā́-yajñā vaḥ samanā́ tuturváṇir dhíyaṁ-dhiyaṁ vo devayā́ u dadhidhve |
1.168.01c ā́ vo 'rvā́caḥ suvitā́ya ródasyor mahé vavr̥tyām ávase suvr̥ktíbhiḥ ||

1.168.02a vavrā́so ná yé svajā́ḥ svátavasa íṣaṁ svàr abhijā́yanta dhū́tayaḥ |
1.168.02c sahasríyāso apā́ṁ nórmáya āsā́ gā́vo vándyāso nókṣáṇaḥ ||

1.168.03a sómāso ná yé sutā́s tr̥ptā́ṁśavo hr̥tsú pītā́so duváso nā́sate |
1.168.03c aíṣām áṁseṣu rambhíṇīva rārabhe hásteṣu khādíś ca kr̥tíś ca sáṁ dadhe ||

1.168.04a áva sváyuktā divá ā́ vŕ̥thā yayur ámartyāḥ káśayā codata tmánā |
1.168.04c areṇávas tuvijātā́ acucyavur dr̥ḷhā́ni cin marúto bhrā́jadr̥ṣṭayaḥ ||

1.168.05a kó vo 'ntár maruta r̥ṣṭividyuto réjati tmánā hánveva jihváyā |
1.168.05c dhanvacyúta iṣā́ṁ ná yā́mani purupraíṣā ahanyò naítaśaḥ ||

1.168.06a kvà svid asyá rájaso mahás páraṁ kvā́varam maruto yásminn āyayá |
1.168.06c yác cyāváyatha vithuréva sáṁhitaṁ vy ádriṇā patatha tveṣám arṇavám ||

1.168.07a sātír ná vó 'mavatī svàrvatī tveṣā́ vípākā marutaḥ pípiṣvatī |
1.168.07c bhadrā́ vo rātíḥ pr̥ṇató ná dákṣiṇā pr̥thujráyī asuryèva jáñjatī ||

1.168.08a práti ṣṭobhanti síndhavaḥ pavíbhyo yád abhríyāṁ vā́cam udīráyanti |
1.168.08c áva smayanta vidyútaḥ pr̥thivyā́ṁ yádī ghr̥tám marútaḥ pruṣṇuvánti ||

1.168.09a ásūta pŕ̥śnir mahaté ráṇāya tveṣám ayā́sām marútām ánīkam |
1.168.09c té sapsarā́so 'janayantā́bhvam ā́d ít svadhā́m iṣirā́m páry apaśyan ||

1.168.10a eṣá vaḥ stómo maruta iyáṁ gī́r māndāryásya mānyásya kāróḥ |
1.168.10c éṣā́ yāsīṣṭa tanvè vayā́ṁ vidyā́meṣáṁ vr̥jánaṁ jīrádānum ||


1.169.01a maháś cit tvám indra yatá etā́n maháś cid asi tyájaso varūtā́ |
1.169.01c sá no vedho marútāṁ cikitvā́n sumnā́ vanuṣva táva hí préṣṭhā ||

1.169.02a áyujran ta indra viśvákr̥ṣṭīr vidānā́so niṣṣídho martyatrā́ |
1.169.02c marútām pr̥tsutír hā́samānā svàrmīḷhasya pradhánasya sātaú ||

1.169.03a ámyak sā́ ta indra r̥ṣṭír asmé sánemy ábhvam marúto junanti |
1.169.03c agníś cid dhí ṣmātasé śuśukvā́n ā́po ná dvīpáṁ dádhati práyāṁsi ||

1.169.04a tváṁ tū́ na indra táṁ rayíṁ dā ójiṣṭhayā dákṣiṇayeva rātím |
1.169.04c stútaś ca yā́s te cakánanta vāyóḥ stánaṁ ná mádhvaḥ pīpayanta vā́jaiḥ ||

1.169.05a tvé rā́ya indra tośátamāḥ praṇetā́raḥ kásya cid r̥tāyóḥ |
1.169.05c té ṣú ṇo marúto mr̥ḷayantu yé smā purā́ gātūyántīva devā́ḥ ||

1.169.06a práti prá yāhīndra mīḷhúṣo nr̥̄́n maháḥ pā́rthive sádane yatasva |
1.169.06c ádha yád eṣām pr̥thubudhnā́sa étās tīrthé nā́ryáḥ paúṁsyāni tasthúḥ ||

1.169.07a práti ghorā́ṇām étānām ayā́sām marútāṁ śr̥ṇva āyatā́m upabdíḥ |
1.169.07c yé mártyam pr̥tanāyántam ū́mair r̥ṇāvā́naṁ ná patáyanta sárgaiḥ ||

1.169.08a tvám mā́nebhya indra viśvájanyā rádā marúdbhiḥ śurúdho góagrāḥ |
1.169.08c stávānebhiḥ stavase deva devaír vidyā́meṣáṁ vr̥jánaṁ jīrádānum ||


1.170.01a ná nūnám ásti nó śváḥ kás tád veda yád ádbhutam |
1.170.01c anyásya cittám abhí saṁcaréṇyam utā́dhītaṁ ví naśyati ||

1.170.02a kíṁ na indra jighāṁsasi bhrā́taro marútas táva |
1.170.02c tébhiḥ kalpasva sādhuyā́ mā́ naḥ samáraṇe vadhīḥ ||

1.170.03a kíṁ no bhrātar agastya sákhā sánn áti manyase |
1.170.03c vidmā́ hí te yáthā máno 'smábhyam ín ná ditsasi ||

1.170.04a áraṁ kr̥ṇvantu védiṁ sám agním indhatām puráḥ |
1.170.04c tátrāmŕ̥tasya cétanaṁ yajñáṁ te tanavāvahai ||

1.170.05a tvám īśiṣe vasupate vásūnāṁ tvám mitrā́ṇām mitrapate dhéṣṭhaḥ |
1.170.05c índra tvám marúdbhiḥ sáṁ vadasvā́dha prā́śāna r̥tuthā́ havī́ṁṣi ||


1.171.01a práti va enā́ námasāhám emi sūkténa bhikṣe sumatíṁ turā́ṇām |
1.171.01c rarāṇátā maruto vedyā́bhir ní héḷo dhattá ví mucadhvam áśvān ||

1.171.02a eṣá vaḥ stómo maruto námasvān hr̥dā́ taṣṭó mánasā dhāyi devāḥ |
1.171.02c úpem ā́ yāta mánasā juṣāṇā́ yūyáṁ hí ṣṭhā́ námasa íd vr̥dhā́saḥ ||

1.171.03a stutā́so no marúto mr̥ḷayantūtá stutó maghávā śámbhaviṣṭhaḥ |
1.171.03c ūrdhvā́ naḥ santu komyā́ vánāny áhāni víśvā maruto jigīṣā́ ||

1.171.04a asmā́d aháṁ taviṣā́d ī́ṣamāṇa índrād bhiyā́ maruto réjamānaḥ |
1.171.04c yuṣmábhyaṁ havyā́ níśitāny āsan tā́ny āré cakr̥mā mr̥ḷátā naḥ ||

1.171.05a yéna mā́nāsaś citáyanta usrā́ vyùṣṭiṣu śávasā śáśvatīnām |
1.171.05c sá no marúdbhir vr̥ṣabha śrávo dhā ugrá ugrébhiḥ stháviraḥ sahodā́ḥ ||

1.171.06a tvám pāhīndra sáhīyaso nr̥̄́n bhávā marúdbhir ávayātaheḷāḥ |
1.171.06c supraketébhiḥ sāsahír dádhāno vidyā́meṣáṁ vr̥jánaṁ jīrádānum ||


1.172.01a citró vo 'stu yā́maś citrá ūtī́ sudānavaḥ |
1.172.01c máruto áhibhānavaḥ ||

1.172.02a āré sā́ vaḥ sudānavo máruta r̥ñjatī́ śáruḥ |
1.172.02c āré áśmā yám ásyatha ||

1.172.03a tr̥ṇaskandásya nú víśaḥ pári vr̥ṅkta sudānavaḥ |
1.172.03c ūrdhvā́n naḥ karta jīváse ||


1.173.01a gā́yat sā́ma nabhanyàṁ yáthā vér árcāma tád vāvr̥dhānáṁ svàrvat |
1.173.01c gā́vo dhenávo barhíṣy ádabdhā ā́ yát sadmā́naṁ divyáṁ vívāsān ||

1.173.02a árcad vŕ̥ṣā vŕ̥ṣabhiḥ svéduhavyair mr̥gó nā́śno áti yáj juguryā́t |
1.173.02c prá mandayúr manā́ṁ gūrta hótā bhárate máryo mithunā́ yájatraḥ ||

1.173.03a nákṣad dhótā pári sádma mitā́ yán bhárad gárbham ā́ śarádaḥ pr̥thivyā́ḥ |
1.173.03c krándad áśvo náyamāno ruvád gaúr antár dūtó ná ródasī carad vā́k ||

1.173.04a tā́ karmā́ṣatarāsmai prá cyautnā́ni devayánto bharante |
1.173.04c jújoṣad índro dasmávarcā nā́satyeva súgmyo ratheṣṭhā́ḥ ||

1.173.05a tám u ṣṭuhī́ndraṁ yó ha sátvā yáḥ śū́ro maghávā yó ratheṣṭhā́ḥ |
1.173.05c pratīcáś cid yódhīyān vŕ̥ṣaṇvān vavavrúṣaś cit támaso vihantā́ ||

1.173.06a prá yád itthā́ mahinā́ nŕ̥bhyo ásty áraṁ ródasī kakṣyè nā́smai |
1.173.06c sáṁ vivya índro vr̥jánaṁ ná bhū́mā bhárti svadhā́vām̐ opaśám iva dyā́m ||

1.173.07a samátsu tvā śūra satā́m urāṇám prapathíntamam paritaṁsayádhyai |
1.173.07c sajóṣasa índram máde kṣoṇī́ḥ sūríṁ cid yé anumádanti vā́jaiḥ ||

1.173.08a evā́ hí te śáṁ sávanā samudrá ā́po yát ta āsú mádanti devī́ḥ |
1.173.08c víśvā te ánu jóṣyā bhūd gaúḥ sūrī́m̐ś cid yádi dhiṣā́ véṣi jánān ||

1.173.09a ásāma yáthā suṣakhā́ya ena svabhiṣṭáyo narā́ṁ ná śáṁsaiḥ |
1.173.09c ásad yáthā na índro vandaneṣṭhā́s turó ná kárma náyamāna ukthā́ ||

1.173.10a víṣpardhaso narā́ṁ ná śáṁsair asmā́kāsad índro vájrahastaḥ |
1.173.10c mitrāyúvo ná pū́rpatiṁ súśiṣṭau madhyāyúva úpa śikṣanti yajñaíḥ ||

1.173.11a yajñó hí ṣméndraṁ káś cid r̥ndháñ juhurāṇáś cin mánasā pariyán |
1.173.11c tīrthé nā́cchā tātr̥ṣāṇám óko dīrghó ná sidhrám ā́ kr̥ṇoty ádhvā ||

1.173.12a mó ṣū́ ṇa indrā́tra pr̥tsú devaír ásti hí ṣmā te śuṣminn avayā́ḥ |
1.173.12c maháś cid yásya mīḷhúṣo yavyā́ havíṣmato marúto vándate gī́ḥ ||

1.173.13a eṣá stóma indra túbhyam asmé eténa gātúṁ harivo vido naḥ |
1.173.13c ā́ no vavr̥tyāḥ suvitā́ya deva vidyā́meṣáṁ vr̥jánaṁ jīrádānum ||


1.174.01a tváṁ rā́jendra yé ca devā́ rákṣā nr̥̄́n pāhy àsura tvám asmā́n |
1.174.01c tváṁ sátpatir maghávā nas tárutras tváṁ satyó vásavānaḥ sahodā́ḥ ||

1.174.02a dáno víśa indra mr̥dhrávācaḥ saptá yát púraḥ śárma śā́radīr dárt |
1.174.02c r̥ṇór apó anavadyā́rṇā yū́ne vr̥trám purukútsāya randhīḥ ||

1.174.03a ájā vŕ̥ta indra śū́rapatnīr dyā́ṁ ca yébhiḥ puruhūta nūnám |
1.174.03c rákṣo agním aśúṣaṁ tū́rvayāṇaṁ siṁhó ná dáme ápāṁsi vástoḥ ||

1.174.04a śéṣan nú tá indra sásmin yónau práśastaye pávīravasya mahnā́ |
1.174.04c sr̥jád árṇāṁsy áva yád yudhā́ gā́s tíṣṭhad dhárī dhr̥ṣatā́ mr̥ṣṭa vā́jān ||

1.174.05a váha kútsam indra yásmiñ cākán syūmanyū́ r̥jrā́ vā́tasyā́śvā |
1.174.05c prá sū́raś cakráṁ vr̥hatād abhī́ke 'bhí spŕ̥dho yāsiṣad vájrabāhuḥ ||

1.174.06a jaghanvā́m̐ indra mitrérūñ codápravr̥ddho harivo ádāśūn |
1.174.06c prá yé páśyann aryamáṇaṁ sácāyós tváyā śūrtā́ váhamānā ápatyam ||

1.174.07a rápat kavír indrārkásātau kṣā́ṁ dāsā́yopabárhaṇīṁ kaḥ |
1.174.07c kárat tisró maghávā dā́nucitrā ní duryoṇé kúyavācam mr̥dhí śret ||

1.174.08a sánā tā́ ta indra návyā ā́guḥ sáho nábhó 'viraṇāya pūrvī́ḥ |
1.174.08c bhinát púro ná bhído ádevīr nanámo vádhar ádevasya pīyóḥ ||

1.174.09a tváṁ dhúnir indra dhúnimatīr r̥ṇór apáḥ sīrā́ ná srávantīḥ |
1.174.09c prá yát samudrám áti śūra párṣi pāráyā turváśaṁ yáduṁ svastí ||

1.174.10a tvám asmā́kam indra viśvádha syā avr̥kátamo narā́ṁ nr̥pātā́ |
1.174.10c sá no víśvāsāṁ spr̥dhā́ṁ sahodā́ vidyā́meṣáṁ vr̥jánaṁ jīrádānum ||


1.175.01a mátsy ápāyi te máhaḥ pā́trasyeva harivo matsaró mádaḥ |
1.175.01c vŕ̥ṣā te vŕ̥ṣṇa índur vājī́ sahasrasā́tamaḥ ||

1.175.02a ā́ nas te gantu matsaró vŕ̥ṣā mádo váreṇyaḥ |
1.175.02c sahā́vām̐ indra sānasíḥ pr̥tanāṣā́ḷ ámartyaḥ ||

1.175.03a tváṁ hí śū́raḥ sánitā codáyo mánuṣo rátham |
1.175.03c sahā́vān dásyum avratám óṣaḥ pā́traṁ ná śocíṣā ||

1.175.04a muṣāyá sū́ryaṁ kave cakrám ī́śāna ójasā |
1.175.04c váha śúṣṇāya vadháṁ kútsaṁ vā́tasyā́śvaiḥ ||

1.175.05a śuṣmíntamo hí te mádo dyumníntama utá krátuḥ |
1.175.05c vr̥traghnā́ varivovídā maṁsīṣṭhā́ aśvasā́tamaḥ ||

1.175.06a yáthā pū́rvebhyo jaritŕ̥bhya indra máya ivā́po ná tŕ̥ṣyate babhū́tha |
1.175.06c tā́m ánu tvā nivídaṁ johavīmi vidyā́meṣáṁ vr̥jánaṁ jīrádānum ||


1.176.01a mátsi no vásyaïṣṭaya índram indo vŕ̥ṣā́ viśa |
1.176.01c r̥ghāyámāṇa invasi śátrum ánti ná vindasi ||

1.176.02a tásminn ā́ veśayā gíro yá ékaś carṣaṇīnā́m |
1.176.02c ánu svadhā́ yám upyáte yávaṁ ná cárkr̥ṣad vŕ̥ṣā ||

1.176.03a yásya víśvāni hástayoḥ páñca kṣitīnā́ṁ vásu |
1.176.03c spāśáyasva yó asmadhrúg divyévāśánir jahi ||

1.176.04a ásunvantaṁ samaṁ jahi dūṇā́śaṁ yó ná te máyaḥ |
1.176.04c asmábhyam asya védanaṁ daddhí sūríś cid ohate ||

1.176.05a ā́vo yásya dvibárhaso 'rkéṣu sānuṣág ásat |
1.176.05c ājā́v índrasyendo prā́vo vā́jeṣu vājínam ||

1.176.06a yáthā pū́rvebhyo jaritŕ̥bhya indra máya ivā́po ná tŕ̥ṣyate babhū́tha |
1.176.06c tā́m ánu tvā nivídaṁ johavīmi vidyā́meṣáṁ vr̥jánaṁ jīrádānum ||


1.177.01a ā́ carṣaṇiprā́ vr̥ṣabhó jánānāṁ rā́jā kr̥ṣṭīnā́m puruhūtá índraḥ |
1.177.01c stutáḥ śravasyánn ávasópa madríg yuktvā́ hárī vŕ̥ṣaṇā́ yāhy arvā́ṅ ||

1.177.02a yé te vŕ̥ṣaṇo vr̥ṣabhā́sa indra brahmayújo vŕ̥ṣarathāso átyāḥ |
1.177.02c tā́m̐ ā́ tiṣṭha tébhir ā́ yāhy arvā́ṅ hávāmahe tvā sutá indra sóme ||

1.177.03a ā́ tiṣṭha ráthaṁ vŕ̥ṣaṇaṁ vŕ̥ṣā te sutáḥ sómaḥ páriṣiktā mádhūni |
1.177.03c yuktvā́ vŕ̥ṣabhyāṁ vr̥ṣabha kṣitīnā́ṁ háribhyāṁ yāhi pravátópa madrík ||

1.177.04a ayáṁ yajñó devayā́ ayám miyédha imā́ bráhmāṇy ayám indra sómaḥ |
1.177.04c stīrṇám barhír ā́ tú śakra prá yāhi píbā niṣádya ví mucā hárī ihá ||

1.177.05a ó súṣṭuta indra yāhy arvā́ṅ úpa bráhmāṇi mānyásya kāróḥ |
1.177.05c vidyā́ma vástor ávasā gr̥ṇánto vidyā́meṣáṁ vr̥jánaṁ jīrádānum ||


1.178.01a yád dha syā́ ta indra śruṣṭír ásti yáyā babhū́tha jaritŕ̥bhya ūtī́ |
1.178.01c mā́ naḥ kā́mam maháyantam ā́ dhag víśvā te aśyām páry ā́pa āyóḥ ||

1.178.02a ná ghā rā́jéndra ā́ dabhan no yā́ nú svásārā kr̥ṇávanta yónau |
1.178.02c ā́paś cid asmai sutúkā aveṣan gáman na índraḥ sakhyā́ váyaś ca ||

1.178.03a jétā nŕ̥bhir índraḥ pr̥tsú śū́raḥ śrótā hávaṁ nā́dhamānasya kāróḥ |
1.178.03c prábhartā ráthaṁ dāśúṣa upāká údyantā gíro yádi ca tmánā bhū́t ||

1.178.04a evā́ nŕ̥bhir índraḥ suśravasyā́ prakhādáḥ pr̥kṣó abhí mitríṇo bhūt |
1.178.04c samaryá iṣáḥ stavate vívāci satrākaró yájamānasya śáṁsaḥ ||

1.178.05a tváyā vayám maghavann indra śátrūn abhí ṣyāma maható mányamānān |
1.178.05c tváṁ trātā́ tvám u no vr̥dhé bhūr vidyā́meṣáṁ vr̥jánaṁ jīrádānum ||


1.179.01a pūrvī́r aháṁ śarádaḥ śaśramāṇā́ doṣā́ vástor uṣáso jaráyantīḥ |
1.179.01c minā́ti śríyaṁ jarimā́ tanū́nām ápy ū nú pátnīr vŕ̥ṣaṇo jagamyuḥ ||

1.179.02a yé cid dhí pū́rva r̥tasā́pa ā́san sākáṁ devébhir ávadann r̥tā́ni |
1.179.02c té cid ávāsur nahy ántam āpúḥ sám ū nú pátnīr vŕ̥ṣabhir jagamyuḥ ||

1.179.03a ná mŕ̥ṣā śrāntáṁ yád ávanti devā́ víśvā ít spŕ̥dho abhy àśnavāva |
1.179.03c jáyāvéd átra śatánītham ājíṁ yát samyáñcā mithunā́v abhy ájāva ||

1.179.04a nadásya mā rudhatáḥ kā́ma ā́gann itá ā́jāto amútaḥ kútaś cit |
1.179.04c lópāmudrā vŕ̥ṣaṇaṁ nī́ riṇāti dhī́ram ádhīrā dhayati śvasántam ||

1.179.05a imáṁ nú sómam ántito hr̥tsú pītám úpa bruve |
1.179.05c yát sīm ā́gaś cakr̥mā́ tát sú mr̥ḷatu pulukā́mo hí mártyaḥ ||

1.179.06a agástyaḥ khánamānaḥ khanítraiḥ prajā́m ápatyam bálam icchámānaḥ |
1.179.06c ubhaú várṇāv ŕ̥ṣir ugráḥ pupoṣa satyā́ devéṣv āśíṣo jagāma ||


1.180.01a yuvó rájāṁsi suyámāso áśvā rátho yád vām páry árṇāṁsi dī́yat |
1.180.01c hiraṇyáyā vām paváyaḥ pruṣāyan mádhvaḥ píbantā uṣásaḥ sacethe ||

1.180.02a yuvám átyasyā́va nakṣatho yád vípatmano náryasya práyajyoḥ |
1.180.02c svásā yád vāṁ viśvagūrtī bhárāti vā́jāyéṭṭe madhupāv iṣé ca ||

1.180.03a yuvám páya usríyāyām adhattam pakvám āmā́yām áva pū́rvyaṁ góḥ |
1.180.03c antár yád vaníno vām r̥tapsū hvāró ná śúcir yájate havíṣmān ||

1.180.04a yuváṁ ha gharmám mádhumantam átraye 'pó ná kṣódo 'vr̥ṇītam eṣé |
1.180.04c tád vāṁ narāv aśvinā páśvaïṣṭī ráthyeva cakrā́ práti yanti mádhvaḥ ||

1.180.05a ā́ vāṁ dānā́ya vavr̥tīya dasrā gór óheṇa taugryó ná jívriḥ |
1.180.05c apáḥ kṣoṇī́ sacate mā́hinā vāṁ jūrṇó vām ákṣur áṁhaso yajatrā ||

1.180.06a ní yád yuvéthe niyútaḥ sudānū úpa svadhā́bhiḥ sr̥jathaḥ púraṁdhim |
1.180.06c préṣad véṣad vā́to ná sūrír ā́ mahé dade suvrató ná vā́jam ||

1.180.07a vayáṁ cid dhí vāṁ jaritā́raḥ satyā́ vipanyā́mahe ví paṇír hitā́vān |
1.180.07c ádhā cid dhí ṣmāśvināv anindyā pāthó hí ṣmā vr̥ṣaṇāv ántidevam ||

1.180.08a yuvā́ṁ cid dhí ṣmāśvināv ánu dyū́n vírudrasya prasrávaṇasya sātaú |
1.180.08c agástyo narā́ṁ nŕ̥ṣu práśastaḥ kā́rādhunīva citayat sahásraiḥ ||

1.180.09a prá yád váhethe mahinā́ ráthasya prá syandrā yātho mánuṣo ná hótā |
1.180.09c dhattáṁ sūríbhya utá vā sváśvyaṁ nā́satyā rayiṣā́caḥ syāma ||

1.180.10a táṁ vāṁ ráthaṁ vayám adyā́ huvema stómair aśvinā suvitā́ya návyam |
1.180.10c áriṣṭanemim pári dyā́m iyānáṁ vidyā́meṣáṁ vr̥jánaṁ jīrádānum ||


1.181.01a kád u préṣṭāv iṣā́ṁ rayīṇā́m adhvaryántā yád unninīthó apā́m |
1.181.01c ayáṁ vāṁ yajñó akr̥ta práśastiṁ vásudhitī ávitārā janānām ||

1.181.02a ā́ vām áśvāsaḥ śúcayaḥ payaspā́ vā́taraṁhaso divyā́so átyāḥ |
1.181.02c manojúvo vŕ̥ṣaṇo vītápr̥ṣṭhā éhá svarā́jo aśvínā vahantu ||

1.181.03a ā́ vāṁ rátho 'vánir ná pravátvān sr̥právandhuraḥ suvitā́ya gamyāḥ |
1.181.03c vŕ̥ṣṇaḥ sthātārā mánaso jávīyān ahampūrvó yajató dhiṣṇyā yáḥ ||

1.181.04a ihéha jātā́ sám avāvaśītām arepásā tanvā̀ nā́mabhiḥ svaíḥ |
1.181.04c jiṣṇúr vām anyáḥ súmakhasya sūrír divó anyáḥ subhágaḥ putrá ūhe ||

1.181.05a prá vāṁ nicerúḥ kakuhó váśām̐ ánu piśáṅgarūpaḥ sádanāni gamyāḥ |
1.181.05c hárī anyásya pīpáyanta vā́jair mathrā́ rájāṁsy aśvinā ví ghóṣaiḥ ||

1.181.06a prá vāṁ śarádvān vr̥ṣabhó ná niṣṣā́ṭ pūrvī́r íṣaś carati mádhva iṣṇán |
1.181.06c évair anyásya pīpáyanta vā́jair véṣantīr ūrdhvā́ nadyò na ā́guḥ ||

1.181.07a ásarji vāṁ sthávirā vedhasā gī́r bāḷhé aśvinā tredhā́ kṣárantī |
1.181.07c úpastutāv avataṁ nā́dhamānaṁ yā́mann áyāmañ chr̥ṇutaṁ hávam me ||

1.181.08a utá syā́ vāṁ rúśato vápsaso gī́s tribarhíṣi sádasi pinvate nr̥̄́n |
1.181.08c vŕ̥ṣā vām meghó vr̥ṣaṇā pīpāya gór ná séke mánuṣo daśasyán ||

1.181.09a yuvā́m pūṣévāśvinā púraṁdhir agním uṣā́ṁ ná jarate havíṣmān |
1.181.09c huvé yád vāṁ varivasyā́ gr̥ṇānó vidyā́meṣáṁ vr̥jánaṁ jīrádānum ||


1.182.01a ábhūd idáṁ vayúnam ó ṣú bhūṣatā rátho vŕ̥ṣaṇvān mádatā manīṣiṇaḥ |
1.182.01c dhiyaṁjinvā́ dhíṣṇyā viśpálāvasū divó nápātā sukŕ̥te śúcivratā ||

1.182.02a índratamā hí dhíṣṇyā marúttamā dasrā́ dáṁsiṣṭhā rathyā̀ rathī́tamā |
1.182.02c pūrṇáṁ ráthaṁ vahethe mádhva ā́citaṁ téna dāśvā́ṁsam úpa yātho aśvinā ||

1.182.03a kím átra dasrā kr̥ṇuthaḥ kím āsāthe jáno yáḥ káś cid áhavir mahīyáte |
1.182.03c áti kramiṣṭaṁ jurátam paṇér ásuṁ jyótir víprāya kr̥ṇutaṁ vacasyáve ||

1.182.04a jambháyatam abhíto rā́yataḥ śúno hatám mŕ̥dho vidáthus tā́ny aśvinā |
1.182.04c vā́caṁ-vācaṁ jaritū́ ratnínīṁ kr̥tam ubhā́ śáṁsaṁ nāsatyāvatam máma ||

1.182.05a yuvám etáṁ cakrathuḥ síndhuṣu plavám ātmanvántam pakṣíṇaṁ taugryā́ya kám |
1.182.05c yéna devatrā́ mánasā nirūháthuḥ supaptanī́ petathuḥ kṣódaso maháḥ ||

1.182.06a ávaviddhaṁ taugryám apsv àntár anārambhaṇé támasi práviddham |
1.182.06c cátasro nā́vo jáṭhalasya júṣṭā úd aśvíbhyām iṣitā́ḥ pārayanti ||

1.182.07a káḥ svid vr̥kṣó níṣṭhito mádhye árṇaso yáṁ taugryó nādhitáḥ paryáṣasvajat |
1.182.07c parṇā́ mr̥gásya patáror ivārábha úd aśvinā ūhathuḥ śrómatāya kám ||

1.182.08a tád vāṁ narā nāsatyāv ánu ṣyād yád vām mā́nāsa ucátham ávocan |
1.182.08c asmā́d adyá sádasaḥ somyā́d ā́ vidyā́meṣáṁ vr̥jánaṁ jīrádānum ||


1.183.01a táṁ yuñjāthām mánaso yó jávīyān trivandhuró vr̥ṣaṇā yás tricakráḥ |
1.183.01c yénopayātháḥ sukŕ̥to duroṇáṁ tridhā́tunā patatho vír ná parṇaíḥ ||

1.183.02a suvŕ̥d rátho vartate yánn abhí kṣā́ṁ yát tíṣṭhathaḥ krátumantā́nu pr̥kṣé |
1.183.02c vápur vapuṣyā́ sacatām iyáṁ gī́r divó duhitróṣásā sacethe ||

1.183.03a ā́ tiṣṭhataṁ suvŕ̥taṁ yó rátho vām ánu vratā́ni vártate havíṣmān |
1.183.03c yéna narā nāsatyeṣayádhyai vartír yāthás tánayāya tmáne ca ||

1.183.04a mā́ vāṁ vŕ̥ko mā́ vr̥kī́r ā́ dadharṣīn mā́ pári varktam utá mā́ti dhaktam |
1.183.04c ayáṁ vām bhāgó níhita iyáṁ gī́r dásrāv imé vāṁ nidháyo mádhūnām ||

1.183.05a yuvā́ṁ gótamaḥ purumīḷhó átrir dásrā hávaté 'vase havíṣmān |
1.183.05c díśaṁ ná diṣṭā́m r̥jūyéva yántā́ me hávaṁ nāsatyópa yātam ||

1.183.06a átāriṣma támasas pārám asyá práti vāṁ stómo aśvināv adhāyi |
1.183.06c éhá yātam pathíbhir devayā́nair vidyā́meṣáṁ vr̥jánaṁ jīrádānum ||


1.184.01a tā́ vām adyá tā́v aparáṁ huvemocchántyām uṣási váhnir ukthaíḥ |
1.184.01c nā́satyā kúha cit sántāv aryó divó nápātā sudā́starāya ||

1.184.02a asmé ū ṣú vr̥ṣaṇā mādayethām út paṇī́m̐r hatam ūrmyā́ mádantā |
1.184.02c śrutám me ácchoktibhir matīnā́m éṣṭā narā nícetārā ca kárṇaiḥ ||

1.184.03a śriyé pūṣann iṣukŕ̥teva devā́ nā́satyā vahatúṁ sūryā́yāḥ |
1.184.03c vacyánte vāṁ kakuhā́ apsú jātā́ yugā́ jūrṇéva váruṇasya bhū́reḥ ||

1.184.04a asmé sā́ vām mādhvī rātír astu stómaṁ hinotam mānyásya kāróḥ |
1.184.04c ánu yád vāṁ śravasyā̀ sudānū suvī́ryāya carṣaṇáyo mádanti ||

1.184.05a eṣá vāṁ stómo aśvināv akāri mā́nebhir maghavānā suvr̥ktí |
1.184.05c yātáṁ vartís tánayāya tmáne cāgástye nāsatyā mádantā ||

1.184.06a átāriṣma támasas pārám asyá práti vāṁ stómo aśvināv adhāyi |
1.184.06c éhá yātam pathíbhir devayā́nair vidyā́meṣáṁ vr̥jánaṁ jīrádānum ||


1.185.01a katarā́ pū́rvā katarā́parāyóḥ kathā́ jāté kavayaḥ kó ví veda |
1.185.01c víśvaṁ tmánā bibhr̥to yád dha nā́ma ví vartete áhanī cakríyeva ||

1.185.02a bhū́riṁ dvé ácarantī cárantam padvántaṁ gárbham apádī dadhāte |
1.185.02c nítyaṁ ná sūnúm pitrór upásthe dyā́vā rákṣatam pr̥thivī no ábhvāt ||

1.185.03a anehó dātrám áditer anarváṁ huvé svàrvad avadháṁ námasvat |
1.185.03c tád rodasī janayataṁ jaritré dyā́vā rákṣatam pr̥thivī no ábhvāt ||

1.185.04a átapyamāne ávasā́vantī ánu ṣyāma ródasī deváputre |
1.185.04c ubhé devā́nām ubháyebhir áhnāṁ dyā́vā rákṣatam pr̥thivī no ábhvāt ||

1.185.05a saṁgácchamāne yuvatī́ sámante svásārā jāmī́ pitrór upásthe |
1.185.05c abhijíghrantī bhúvanasya nā́bhiṁ dyā́vā rákṣatam pr̥thivī no ábhvāt ||

1.185.06a urvī́ sádmanī br̥hatī́ r̥téna huvé devā́nām ávasā jánitrī |
1.185.06c dadhā́te yé amŕ̥taṁ suprátīke dyā́vā rákṣatam pr̥thivī no ábhvāt ||

1.185.07a urvī́ pr̥thvī́ bahulé dūréante úpa bruve námasā yajñé asmín |
1.185.07c dadhā́te yé subháge suprátūrtī dyā́vā rákṣatam pr̥thivī no ábhvāt ||

1.185.08a devā́n vā yác cakr̥mā́ kác cid ā́gaḥ sákhāyaṁ vā sádam íj jā́spatiṁ vā |
1.185.08c iyáṁ dhī́r bhūyā avayā́nam eṣāṁ dyā́vā rákṣatam pr̥thivī no ábhvāt ||

1.185.09a ubhā́ śáṁsā náryā mā́m aviṣṭām ubhé mā́m ūtī́ ávasā sacetām |
1.185.09c bhū́ri cid aryáḥ sudā́starāyeṣā́ mádanta iṣayema devāḥ ||

1.185.10a r̥táṁ divé tád avocam pr̥thivyā́ abhiśrāvā́ya prathamáṁ sumedhā́ḥ |
1.185.10c pātā́m avadyā́d duritā́d abhī́ke pitā́ mātā́ ca rakṣatām ávobhiḥ ||

1.185.11a idáṁ dyāvāpr̥thivī satyám astu pítar mā́tar yád ihópabruvé vām |
1.185.11c bhūtáṁ devā́nām avamé ávobhir vidyā́meṣáṁ vr̥jánaṁ jīrádānum ||


1.186.01a ā́ na íḷābhir vidáthe suśastí viśvā́naraḥ savitā́ devá etu |
1.186.01c ápi yáthā yuvāno mátsathā no víśvaṁ jágad abhipitvé manīṣā́ ||

1.186.02a ā́ no víśva ā́skrā gamantu devā́ mitró aryamā́ váruṇaḥ sajóṣāḥ |
1.186.02c bhúvan yáthā no víśve vr̥dhā́saḥ káran suṣā́hā vithuráṁ ná śávaḥ ||

1.186.03a préṣṭhaṁ vo átithiṁ gr̥ṇīṣe 'gníṁ śastíbhis turváṇiḥ sajóṣāḥ |
1.186.03c ásad yáthā no váruṇaḥ sukīrtír íṣaś ca parṣad arigūrtáḥ sūríḥ ||

1.186.04a úpa va éṣe námasā jigīṣóṣā́sānáktā sudúgheva dhenúḥ |
1.186.04c samāné áhan vimímāno arkáṁ víṣurūpe páyasi sásminn ū́dhan ||

1.186.05a utá nó 'hir budhnyò máyas kaḥ śíśuṁ ná pipyúṣīva veti síndhuḥ |
1.186.05c yéna nápātam apā́ṁ junā́ma manojúvo vŕ̥ṣaṇo yáṁ váhanti ||

1.186.06a utá na īṁ tváṣṭā́ gantv ácchā smát sūríbhir abhipitvé sajóṣāḥ |
1.186.06c ā́ vr̥trahéndraś carṣaṇiprā́s tuvíṣṭamo narā́ṁ na ihá gamyāḥ ||

1.186.07a utá na īm matáyó 'śvayogāḥ śíśuṁ ná gā́vas táruṇaṁ rihanti |
1.186.07c tám īṁ gíro jánayo ná pátnīḥ surabhíṣṭamaṁ narā́ṁ nasanta ||

1.186.08a utá na īm marúto vr̥ddhásenāḥ smád ródasī sámanasaḥ sadantu |
1.186.08c pŕ̥ṣadaśvāso 'vánayo ná ráthā riśā́daso mitrayújo ná devā́ḥ ||

1.186.09a prá nú yád eṣām mahinā́ cikitré prá yuñjate prayújas té suvr̥ktí |
1.186.09c ádha yád eṣāṁ sudíne ná śárur víśvam ériṇam pruṣāyánta sénāḥ ||

1.186.10a pró aśvínāv ávase kr̥ṇudhvam prá pūṣáṇaṁ svátavaso hí sánti |
1.186.10c adveṣó víṣṇur vā́ta r̥bhukṣā́ ácchā sumnā́ya vavr̥tīya devā́n ||

1.186.11a iyáṁ sā́ vo asmé dī́dhitir yajatrā apiprā́ṇī ca sádanī ca bhūyāḥ |
1.186.11c ní yā́ devéṣu yátate vasūyúr vidyā́meṣáṁ vr̥jánaṁ jīrádānum ||


1.187.01a pitúṁ nú stoṣam mahó dharmā́ṇaṁ táviṣīm |
1.187.01c yásya tritó vy ójasā vr̥tráṁ víparvam ardáyat ||

1.187.02a svā́do pito mádho pito vayáṁ tvā vavr̥mahe |
1.187.02c asmā́kam avitā́ bhava ||

1.187.03a úpa naḥ pitav ā́ cara śiváḥ śivā́bhir ūtíbhiḥ |
1.187.03c mayobhúr adviṣeṇyáḥ sákhā suśévo ádvayāḥ ||

1.187.04a táva tyé pito rásā rájāṁsy ánu víṣṭhitāḥ |
1.187.04c diví vā́tā iva śritā́ḥ ||

1.187.05a táva tyé pito dádatas táva svādiṣṭha té pito |
1.187.05c prá svādmā́no rásānāṁ tuvigrī́vā iverate ||

1.187.06a tvé pito mahā́nāṁ devā́nām máno hitám |
1.187.06c ákāri cā́ru ketúnā távā́him ávasāvadhīt ||

1.187.07a yád adó pito ájagan vivásva párvatānām |
1.187.07c átrā cin no madho pitó 'ram bhakṣā́ya gamyāḥ ||

1.187.08a yád apā́m óṣadhīnām pariṁśám āriśā́mahe |
1.187.08c vā́tāpe pī́va íd bhava ||

1.187.09a yát te soma gávāśiro yávāśiro bhájāmahe |
1.187.09c vā́tāpe pī́va íd bhava ||

1.187.10a karambhá oṣadhe bhava pī́vo vr̥kká udārathíḥ |
1.187.10c vā́tāpe pī́va íd bhava ||

1.187.11a táṁ tvā vayám pito vácobhir gā́vo ná havyā́ suṣūdima |
1.187.11c devébhyas tvā sadhamā́dam asmábhyaṁ tvā sadhamā́dam ||


1.188.01a sámiddho adyá rājasi devó devaíḥ sahasrajit |
1.188.01c dūtó havyā́ kavír vaha ||

1.188.02a tánūnapād r̥táṁ yaté mádhvā yajñáḥ sám ajyate |
1.188.02c dádhat sahasríṇīr íṣaḥ ||

1.188.03a ājúhvāno na ī́ḍyo devā́m̐ ā́ vakṣi yajñíyān |
1.188.03c ágne sahasrasā́ asi ||

1.188.04a prācī́nam barhír ójasā sahásravīram astr̥ṇan |
1.188.04c yátrādityā virā́jatha ||

1.188.05a virā́ṭ samrā́ḍ vibhvī́ḥ prabhvī́r bahvī́ś ca bhū́yasīś ca yā́ḥ |
1.188.05c dúro ghr̥tā́ny akṣaran ||

1.188.06a surukmé hí supéśasā́dhi śriyā́ virā́jataḥ |
1.188.06c uṣā́sāv éhá sīdatām ||

1.188.07a prathamā́ hí suvā́casā hótārā daívyā kavī́ |
1.188.07c yajñáṁ no yakṣatām imám ||

1.188.08a bhā́ratī́ḷe sárasvati yā́ vaḥ sárvā upabruvé |
1.188.08c tā́ naś codayata śriyé ||

1.188.09a tváṣṭā rūpā́ṇi hí prabhúḥ paśū́n víśvān samānajé |
1.188.09c téṣāṁ naḥ sphātím ā́ yaja ||

1.188.10a úpa tmányā vanaspate pā́tho devébhyaḥ sr̥ja |
1.188.10c agnír havyā́ni siṣvadat ||

1.188.11a purogā́ agnír devā́nāṁ gāyatréṇa sám ajyate |
1.188.11c svā́hākr̥tīṣu rocate ||


1.189.01a ágne náya supáthā rāyé asmā́n víśvāni deva vayúnāni vidvā́n |
1.189.01c yuyodhy àsmáj juhurāṇám éno bhū́yiṣṭhāṁ te námaüktiṁ vidhema ||

1.189.02a ágne tvám pārayā návyo asmā́n svastíbhir áti durgā́ṇi víśvā |
1.189.02c pū́ś ca pr̥thvī́ bahulā́ na urvī́ bhávā tokā́ya tánayāya śáṁ yóḥ ||

1.189.03a ágne tvám asmád yuyodhy ámīvā ánagnitrā abhy ámanta kr̥ṣṭī́ḥ |
1.189.03c púnar asmábhyaṁ suvitā́ya deva kṣā́ṁ víśvebhir amŕ̥tebhir yajatra ||

1.189.04a pāhí no agne pāyúbhir ájasrair utá priyé sádana ā́ śuśukvā́n |
1.189.04c mā́ te bhayáṁ jaritā́raṁ yaviṣṭha nūnáṁ vidan mā́paráṁ sahasvaḥ ||

1.189.05a mā́ no agné 'va sr̥jo aghā́yāviṣyáve ripáve ducchúnāyai |
1.189.05c mā́ datváte dáśate mā́dáte no mā́ rī́ṣate sahasāvan párā dāḥ ||

1.189.06a ví gha tvā́vām̐ r̥tajāta yaṁsad gr̥ṇānó agne tanvè várūtham |
1.189.06c víśvād ririkṣór utá vā ninitsór abhihrútām ási hí deva viṣpáṭ ||

1.189.07a tváṁ tā́m̐ agna ubháyān ví vidvā́n véṣi prapitvé mánuṣo yajatra |
1.189.07c abhipitvé mánave śā́syo bhūr marmr̥jénya uśígbhir nā́kráḥ ||

1.189.08a ávocāma nivácanāny asmin mā́nasya sūnúḥ sahasāné agnaú |
1.189.08c vayáṁ sahásram ŕ̥ṣibhiḥ sanema vidyā́meṣáṁ vr̥jánaṁ jīrádānum ||


1.190.01a anarvā́ṇaṁ vr̥ṣabhám mandrájihvam bŕ̥haspátiṁ vardhayā návyam arkaíḥ |
1.190.01c gāthānyàḥ surúco yásya devā́ āśr̥ṇvánti návamānasya mártāḥ ||

1.190.02a tám r̥tvíyā úpa vā́caḥ sacante sárgo ná yó devayatā́m ásarji |
1.190.02c bŕ̥haspátiḥ sá hy áñjo várāṁsi víbhvā́bhavat sám r̥té mātaríśvā ||

1.190.03a úpastutiṁ námasa údyatiṁ ca ślókaṁ yaṁsat savitéva prá bāhū́ |
1.190.03c asyá krátvāhanyò yó ásti mr̥gó ná bhīmó arakṣásas túviṣmān ||

1.190.04a asyá ślóko divī́yate pr̥thivyā́m átyo ná yaṁsad yakṣabhŕ̥d vícetāḥ |
1.190.04c mr̥gā́ṇāṁ ná hetáyo yánti cemā́ bŕ̥haspáter áhimāyām̐ abhí dyū́n ||

1.190.05a yé tvā devosrikám mányamānāḥ pāpā́ bhadrám upajī́vanti pajrā́ḥ |
1.190.05c ná dūḍhyè ánu dadāsi vāmám bŕ̥haspate cáyasa ít píyārum ||

1.190.06a supraítuḥ sūyávaso ná pánthā durniyántuḥ páriprīto ná mitráḥ |
1.190.06c anarvā́ṇo abhí yé cákṣate nó 'pīvr̥tā aporṇuvánto asthuḥ ||

1.190.07a sáṁ yáṁ stúbho 'vánayo ná yánti samudráṁ ná sraváto ródhacakrāḥ |
1.190.07c sá vidvā́m̐ ubháyaṁ caṣṭe antár bŕ̥haspátis tára ā́paś ca gŕ̥dhraḥ ||

1.190.08a evā́ mahás tuvijātás túviṣmān bŕ̥haspátir vr̥ṣabhó dhāyi deváḥ |
1.190.08c sá naḥ stutó vīrávad dhātu gómad vidyā́meṣáṁ vr̥jánaṁ jīrádānum ||


1.191.01a káṅkato ná káṅkató 'tho satīnákaṅkataḥ |
1.191.01c dvā́v íti plúṣī íti ny àdŕ̥ṣṭā alipsata ||

1.191.02a adŕ̥ṣṭān hanty āyaty átho hanti parāyatī́ |
1.191.02c átho avaghnatī́ hanty átho pinaṣṭi piṁṣatī́ ||

1.191.03a śarā́saḥ kúśarāso darbhā́saḥ sairyā́ utá |
1.191.03c mauñjā́ adŕ̥ṣṭā vairiṇā́ḥ sárve sākáṁ ny àlipsata ||

1.191.04a ní gā́vo goṣṭhé asadan ní mr̥gā́so avikṣata |
1.191.04c ní ketávo jánānāṁ ny àdŕ̥ṣṭā alipsata ||

1.191.05a etá u tyé práty adr̥śran pradoṣáṁ táskarā iva |
1.191.05c ádr̥ṣṭā víśvadr̥ṣṭāḥ prátibuddhā abhūtana ||

1.191.06a dyaúr vaḥ pitā́ pr̥thivī́ mātā́ sómo bhrā́tā́ditiḥ svásā |
1.191.06c ádr̥ṣṭā víśvadr̥ṣṭās tíṣṭhateláyatā sú kam ||

1.191.07a yé áṁsyā yé áṅgyāḥ sūcī́kā yé prakaṅkatā́ḥ |
1.191.07c ádr̥ṣṭāḥ kíṁ canéhá vaḥ sárve sākáṁ ní jasyata ||

1.191.08a út purástāt sū́rya eti viśvádr̥ṣṭo adr̥ṣṭahā́ |
1.191.08c adŕ̥ṣṭān sárvāñ jambháyan sárvāś ca yātudhānyàḥ ||

1.191.09a úd apaptad asaú sū́ryaḥ purú víśvāni jū́rvan |
1.191.09c ādityáḥ párvatebhyo viśvádr̥ṣṭo adr̥ṣṭahā́ ||

1.191.10a sū́rye viṣám ā́ sajāmi dŕ̥tiṁ súrāvato gr̥hé |
1.191.10c só cin nú ná marāti nó vayám marāmāré asya yójanaṁ hariṣṭhā́ mádhu tvā madhulā́ cakāra ||

1.191.11a iyattikā́ śakuntikā́ sakā́ jaghāsa te viṣám |
1.191.11c só cin nú ná marāti nó vayám marāmāré asya yójanaṁ hariṣṭhā́ mádhu tvā madhulā́ cakāra ||

1.191.12a tríḥ saptá viṣpuliṅgakā́ viṣásya púṣyam akṣan |
1.191.12c tā́ś cin nú ná maranti nó vayám marāmāré asya yójanaṁ hariṣṭhā́ mádhu tvā madhulā́ cakāra ||

1.191.13a navānā́ṁ navatīnā́ṁ viṣásya rópuṣīṇām |
1.191.13c sárvāsām agrabhaṁ nā́māré asya yójanaṁ hariṣṭhā́ mádhu tvā madhulā́ cakāra ||

1.191.14a tríḥ saptá mayūryàḥ saptá svásāro agrúvaḥ |
1.191.14c tā́s te viṣáṁ ví jabhrira udakáṁ kumbhínīr iva ||

1.191.15a iyattakáḥ kuṣumbhakás takám bhinadmy áśmanā |
1.191.15c táto viṣám prá vāvr̥te párācīr ánu saṁvátaḥ ||

1.191.16a kuṣumbhakás tád abravīd giréḥ pravartamānakáḥ |
1.191.16c vŕ̥ścikasyārasáṁ viṣám arasáṁ vr̥ścika te viṣám ||



2.001.01a tvám agne dyúbhis tvám āśuśukṣáṇis tvám adbhyás tvám áśmanas pári |
2.001.01c tváṁ vánebhyas tvám óṣadhībhyas tváṁ nr̥ṇā́ṁ nr̥pate jāyase śúciḥ ||

2.001.02a távāgne hotráṁ táva potrám r̥tvíyaṁ táva neṣṭráṁ tvám agníd r̥tāyatáḥ |
2.001.02c táva praśāstráṁ tvám adhvarīyasi brahmā́ cā́si gr̥hápatiś ca no dáme ||

2.001.03a tvám agna índro vr̥ṣabháḥ satā́m asi tváṁ víṣṇur urugāyó namasyàḥ |
2.001.03c tvám brahmā́ rayivíd brahmaṇas pate tváṁ vidhartaḥ sacase púraṁdhyā ||

2.001.04a tvám agne rā́jā váruṇo dhr̥távratas tvám mitró bhavasi dasmá ī́ḍyaḥ |
2.001.04c tvám aryamā́ sátpatir yásya sambhújaṁ tvám áṁśo vidáthe deva bhājayúḥ ||

2.001.05a tvám agne tváṣṭā vidhaté suvī́ryaṁ táva gnā́vo mitramahaḥ sajātyàm |
2.001.05c tvám āśuhémā rariṣe sváśvyaṁ tváṁ narā́ṁ śárdho asi purūvásuḥ ||

2.001.06a tvám agne rudró ásuro mahó divás tváṁ śárdho mā́rutam pr̥kṣá īśiṣe |
2.001.06c tváṁ vā́tair aruṇaír yāsi śaṁgayás tvám pūṣā́ vidhatáḥ pāsi nú tmánā ||

2.001.07a tvám agne draviṇodā́ araṁkŕ̥te tváṁ deváḥ savitā́ ratnadhā́ asi |
2.001.07c tvám bhágo nr̥pate vásva īśiṣe tvám pāyúr dáme yás té 'vidhat ||

2.001.08a tvā́m agne dáma ā́ viśpátiṁ víśas tvā́ṁ rā́jānaṁ suvidátram r̥ñjate |
2.001.08c tváṁ víśvāni svanīka patyase tváṁ sahásrāṇi śatā́ dáśa práti ||

2.001.09a tvā́m agne pitáram iṣṭíbhir náras tvā́m bhrātrā́ya śámyā tanūrúcam |
2.001.09c tvám putró bhavasi yás té 'vidhat tváṁ sákhā suśévaḥ pāsy ādhŕ̥ṣaḥ ||

2.001.10a tvám agna r̥bhúr āké namasyàs tváṁ vā́jasya kṣumáto rāyá īśiṣe |
2.001.10c tváṁ ví bhāsy ánu dakṣi dāváne tváṁ viśíkṣur asi yajñám ātániḥ ||

2.001.11a tvám agne áditir deva dāśúṣe tváṁ hótrā bhā́ratī vardhase girā́ |
2.001.11c tvám íḷā śatáhimāsi dákṣase tváṁ vr̥trahā́ vasupate sárasvatī ||

2.001.12a tvám agne súbhr̥ta uttamáṁ váyas táva spārhé várṇa ā́ saṁdŕ̥śi śríyaḥ |
2.001.12c tváṁ vā́jaḥ pratáraṇo br̥hánn asi tváṁ rayír bahuló viśvátas pr̥thúḥ ||

2.001.13a tvā́m agna ādityā́sa āsyàṁ tvā́ṁ jihvā́ṁ śúcayaś cakrire kave |
2.001.13c tvā́ṁ rātiṣā́co adhvaréṣu saścire tvé devā́ havír adanty ā́hutam ||

2.001.14a tvé agne víśve amŕ̥tāso adrúha āsā́ devā́ havír adanty ā́hutam |
2.001.14c tváyā mártāsaḥ svadanta āsutíṁ tváṁ gárbho vīrúdhāṁ jajñiṣe śúciḥ ||

2.001.15a tváṁ tā́n sáṁ ca práti cāsi majmánā́gne sujāta prá ca deva ricyase |
2.001.15c pr̥kṣó yád átra mahinā́ ví te bhúvad ánu dyā́vāpr̥thivī́ ródasī ubhé ||

2.001.16a yé stotŕ̥bhyo góagrām áśvapeśasam ágne rātím upasr̥jánti sūráyaḥ |
2.001.16c asmā́ñ ca tā́m̐ś ca prá hí néṣi vásya ā́ br̥hád vadema vidáthe suvī́rāḥ ||


2.002.01a yajñéna vardhata jātávedasam agníṁ yajadhvaṁ havíṣā tánā girā́ |
2.002.01c samidhānáṁ suprayásaṁ svàrṇaraṁ dyukṣáṁ hótāraṁ vr̥jáneṣu dhūrṣádam ||

2.002.02a abhí tvā náktīr uṣáso vavāśiré 'gne vatsáṁ ná svásareṣu dhenávaḥ |
2.002.02c divá ivéd aratír mā́nuṣā yugā́ kṣápo bhāsi puruvāra saṁyátaḥ ||

2.002.03a táṁ devā́ budhné rájasaḥ sudáṁsasaṁ diváspr̥thivyór aratíṁ ny èrire |
2.002.03c rátham iva védyaṁ śukráśociṣam agním mitráṁ ná kṣitíṣu praśáṁsyam ||

2.002.04a tám ukṣámāṇaṁ rájasi svá ā́ dáme candrám iva surúcaṁ hvārá ā́ dadhuḥ |
2.002.04c pŕ̥śnyāḥ pataráṁ citáyantam akṣábhiḥ pāthó ná pāyúṁ jánasī ubhé ánu ||

2.002.05a sá hótā víśvam pári bhūtv adhvaráṁ tám u havyaír mánuṣa r̥ñjate girā́ |
2.002.05c hiriśipró vr̥dhasānā́su járbhurad dyaúr ná stŕ̥bhiś citayad ródasī ánu ||

2.002.06a sá no revát samidhānáḥ svastáye saṁdadasvā́n rayím asmā́su dīdihi |
2.002.06c ā́ naḥ kr̥ṇuṣva suvitā́ya ródasī ágne havyā́ mánuṣo deva vītáye ||

2.002.07a dā́ no agne br̥ható dā́ḥ sahasríṇo duró ná vā́jaṁ śrútyā ápā vr̥dhi |
2.002.07c prā́cī dyā́vāpr̥thivī́ bráhmaṇā kr̥dhi svàr ṇá śukrám uṣáso ví didyutaḥ ||

2.002.08a sá idhāná uṣáso rā́myā ánu svàr ṇá dīded aruṣéṇa bhānúnā |
2.002.08c hótrābhir agnír mánuṣaḥ svadhvaró rā́jā viśā́m átithiś cā́rur āyáve ||

2.002.09a evā́ no agne amŕ̥teṣu pūrvya dhī́ṣ pīpāya br̥háddiveṣu mā́nuṣā |
2.002.09c dúhānā dhenúr vr̥jáneṣu kāráve tmánā śatínam pururū́pam iṣáṇi ||

2.002.10a vayám agne árvatā vā suvī́ryam bráhmaṇā vā citayemā jánām̐ áti |
2.002.10c asmā́kaṁ dyumnám ádhi páñca kr̥ṣṭíṣūccā́ svàr ṇá śuśucīta duṣṭáram ||

2.002.11a sá no bodhi sahasya praśáṁsyo yásmin sujātā́ iṣáyanta sūráyaḥ |
2.002.11c yám agne yajñám upayánti vājíno nítye toké dīdivā́ṁsaṁ své dáme ||

2.002.12a ubháyāso jātavedaḥ syāma te stotā́ro agne sūráyaś ca śármaṇi |
2.002.12c vásvo rāyáḥ puruścandrásya bhū́yasaḥ prajā́vataḥ svapatyásya śagdhi naḥ ||

2.002.13a yé stotŕ̥bhyo góagrām áśvapeśasam ágne rātím upasr̥jánti sūráyaḥ |
2.002.13c asmā́ñ ca tā́m̐ś ca prá hí néṣi vásya ā́ br̥hád vadema vidáthe suvī́rāḥ ||


2.003.01a sámiddho agnír níhitaḥ pr̥thivyā́m pratyáṅ víśvāni bhúvanāny asthāt |
2.003.01c hótā pāvakáḥ pradívaḥ sumedhā́ devó devā́n yajatv agnír árhan ||

2.003.02a nárāśáṁsaḥ práti dhā́māny añján tisró dívaḥ práti mahnā́ svarcíḥ |
2.003.02c ghr̥taprúṣā mánasā havyám undán mūrdhán yajñásya sám anaktu devā́n ||

2.003.03a īḷitó agne mánasā no árhan devā́n yakṣi mā́nuṣāt pū́rvo adyá |
2.003.03c sá ā́ vaha marútāṁ śárdho ácyutam índraṁ naro barhiṣádaṁ yajadhvam ||

2.003.04a déva barhir várdhamānaṁ suvī́raṁ stīrṇáṁ rāyé subháraṁ védy asyā́m |
2.003.04c ghr̥ténāktáṁ vasavaḥ sīdatedáṁ víśve devā ādityā yajñíyāsaḥ ||

2.003.05a ví śrayantām urviyā́ hūyámānā dvā́ro devī́ḥ suprāyaṇā́ námobhiḥ |
2.003.05c vyácasvatīr ví prathantām ajuryā́ várṇam punānā́ yaśásaṁ suvī́ram ||

2.003.06a sādhv ápāṁsi sanátā na ukṣité uṣā́sānáktā vayyèva raṇvité |
2.003.06c tántuṁ tatáṁ saṁváyantī samīcī́ yajñásya péśaḥ sudúghe páyasvatī ||

2.003.07a daívyā hótārā prathamā́ vidúṣṭara r̥jú yakṣataḥ sám r̥cā́ vapúṣṭarā |
2.003.07c devā́n yájantāv r̥tuthā́ sám añjato nā́bhā pr̥thivyā́ ádhi sā́nuṣu triṣú ||

2.003.08a sárasvatī sādháyantī dhíyaṁ na íḷā devī́ bhā́ratī viśvátūrtiḥ |
2.003.08c tisró devī́ḥ svadháyā barhír édám ácchidram pāntu śaraṇáṁ niṣádya ||

2.003.09a piśáṅgarūpaḥ subháro vayodhā́ḥ śruṣṭī́ vīró jāyate devákāmaḥ |
2.003.09c prajā́ṁ tváṣṭā ví ṣyatu nā́bhim asmé áthā devā́nām ápy etu pā́thaḥ ||

2.003.10a vánaspátir avasr̥jánn úpa sthād agnír havíḥ sūdayāti prá dhībhíḥ |
2.003.10c trídhā sámaktaṁ nayatu prajānán devébhyo daívyaḥ śamitópa havyám ||

2.003.11a ghr̥tám mimikṣe ghr̥tám asya yónir ghr̥té śritó ghr̥tám v asya dhā́ma |
2.003.11c anuṣvadhám ā́ vaha mādáyasva svā́hākr̥taṁ vr̥ṣabha vakṣi havyám ||


2.004.01a huvé vaḥ sudyótmānaṁ suvr̥ktíṁ viśā́m agním átithiṁ suprayásam |
2.004.01c mitrá iva yó didhiṣā́yyo bhū́d devá ā́deve jáne jātávedāḥ ||

2.004.02a imáṁ vidhánto apā́ṁ sadhásthe dvitā́dadhur bhŕ̥gavo vikṣv ā̀yóḥ |
2.004.02c eṣá víśvāny abhy àstu bhū́mā devā́nām agnír aratír jīrā́śvaḥ ||

2.004.03a agníṁ devā́so mā́nuṣīṣu vikṣú priyáṁ dhuḥ kṣeṣyánto ná mitrám |
2.004.03c sá dīdayad uśatī́r ū́rmyā ā́ dakṣā́yyo yó dā́svate dáma ā́ ||

2.004.04a asyá raṇvā́ svásyeva puṣṭíḥ sáṁdr̥ṣṭir asya hiyānásya dákṣoḥ |
2.004.04c ví yó bháribhrad óṣadhīṣu jihvā́m átyo ná ráthyo dodhavīti vā́rān ||

2.004.05a ā́ yán me ábhvaṁ vanádaḥ pánantośígbhyo nā́mimīta várṇam |
2.004.05c sá citréṇa cikite ráṁsu bhāsā́ jujurvā́m̐ yó múhur ā́ yúvā bhū́t ||

2.004.06a ā́ yó vánā tātr̥ṣāṇó ná bhā́ti vā́r ṇá pathā́ ráthyeva svānīt |
2.004.06c kr̥ṣṇā́dhvā tápū raṇváś ciketa dyaúr iva smáyamāno nábhobhiḥ ||

2.004.07a sá yó vy ásthād abhí dákṣad urvī́m paśúr naíti svayúr ágopāḥ |
2.004.07c agníḥ śocíṣmām̐ atasā́ny uṣṇán kr̥ṣṇávyathir asvadayan ná bhū́ma ||

2.004.08a nū́ te pū́rvasyā́vaso ádhītau tr̥tī́ye vidáthe mánma śaṁsi |
2.004.08c asmé agne saṁyádvīram br̥hántaṁ kṣumántaṁ vā́jaṁ svapatyáṁ rayíṁ dāḥ ||

2.004.09a tváyā yáthā gr̥tsamadā́so agne gúhā vanvánta úparām̐ abhí ṣyúḥ |
2.004.09c suvī́rāso abhimātiṣā́haḥ smát sūríbhyo gr̥ṇaté tád váyo dhāḥ ||


2.005.01a hótājaniṣṭa cétanaḥ pitā́ pitŕ̥bhya ūtáye |
2.005.01c prayákṣañ jényaṁ vásu śakéma vājíno yámam ||

2.005.02a ā́ yásmin saptá raśmáyas tatā́ yajñásya netári |
2.005.02c manuṣvád daívyam aṣṭamám pótā víśvaṁ tád invati ||

2.005.03a dadhanvé vā yád īm ánu vócad bráhmāṇi vér u tát |
2.005.03c pári víśvāni kā́vyā nemíś cakrám ivābhavat ||

2.005.04a sākáṁ hí śúcinā śúciḥ praśāstā́ krátunā́jani |
2.005.04c vidvā́m̐ asya vratā́ dhruvā́ vayā́ ivā́nu rohate ||

2.005.05a tā́ asya várṇam āyúvo néṣṭuḥ sacanta dhenávaḥ |
2.005.05c kuvít tisŕ̥bhya ā́ váraṁ svásāro yā́ idáṁ yayúḥ ||

2.005.06a yádī mātúr úpa svásā ghr̥tám bháranty ásthita |
2.005.06c tā́sām adhvaryúr ā́gatau yávo vr̥ṣṭī́va modate ||

2.005.07a sváḥ svā́ya dhā́yase kr̥ṇutā́m r̥tvíg r̥tvíjam |
2.005.07c stómaṁ yajñáṁ cā́d áraṁ vanémā rarimā́ vayám ||

2.005.08a yáthā vidvā́m̐ áraṁ kárad víśvebhyo yajatébhyaḥ |
2.005.08c ayám agne tvé ápi yáṁ yajñáṁ cakr̥mā́ vayám ||


2.006.01a imā́m me agne samídham imā́m upasádaṁ vaneḥ |
2.006.01c imā́ u ṣú śrudhī gíraḥ ||

2.006.02a ayā́ te agne vidhemórjo napād áśvamiṣṭe |
2.006.02c enā́ sūkténa sujāta ||

2.006.03a táṁ tvā gīrbhír gírvaṇasaṁ draviṇasyúṁ draviṇodaḥ |
2.006.03c saparyéma saparyávaḥ ||

2.006.04a sá bodhi sūrír maghávā vásupate vásudāvan |
2.006.04c yuyodhy àsmád dvéṣāṁsi ||

2.006.05a sá no vr̥ṣṭíṁ divás pári sá no vā́jam anarvā́ṇam |
2.006.05c sá naḥ sahasríṇīr íṣaḥ ||

2.006.06a ī́ḷānāyāvasyáve yáviṣṭha dūta no girā́ |
2.006.06c yájiṣṭha hotar ā́ gahi ||

2.006.07a antár hy àgna ī́yase vidvā́ñ jánmobháyā kave |
2.006.07c dūtó jányeva mítryaḥ ||

2.006.08a sá vidvā́m̐ ā́ ca piprayo yákṣi cikitva ānuṣák |
2.006.08c ā́ cāsmín satsi barhíṣi ||


2.007.01a śréṣṭhaṁ yaviṣṭha bhāratā́gne dyumántam ā́ bhara |
2.007.01c váso puruspŕ̥haṁ rayím ||

2.007.02a mā́ no árātir īśata devásya mártyasya ca |
2.007.02c párṣi tásyā utá dviṣáḥ ||

2.007.03a víśvā utá tváyā vayáṁ dhā́rā udanyā̀ iva |
2.007.03c áti gāhemahi dvíṣaḥ ||

2.007.04a śúciḥ pāvaka vándyó 'gne br̥hád ví rocase |
2.007.04c tváṁ ghr̥tébhir ā́hutaḥ ||

2.007.05a tváṁ no asi bhāratā́gne vaśā́bhir ukṣábhiḥ |
2.007.05c aṣṭā́padībhir ā́hutaḥ ||

2.007.06a drvànnaḥ sarpírāsutiḥ pratnó hótā váreṇyaḥ |
2.007.06c sáhasas putró ádbhutaḥ ||


2.008.01a vājayánn iva nū́ ráthān yógām̐ agnér úpa stuhi |
2.008.01c yaśástamasya mīḷhúṣaḥ ||

2.008.02a yáḥ sunīthó dadāśúṣe 'juryó jaráyann arím |
2.008.02c cā́rupratīka ā́hutaḥ ||

2.008.03a yá u śriyā́ dámeṣv ā́ doṣóṣási praśasyáte |
2.008.03c yásya vratáṁ ná mī́yate ||

2.008.04a ā́ yáḥ svàr ṇá bhānúnā citró vibhā́ty arcíṣā |
2.008.04c añjānó ajárair abhí ||

2.008.05a átrim ánu svarā́jyam agním ukthā́ni vāvr̥dhuḥ |
2.008.05c víśvā ádhi śríyo dadhe ||

2.008.06a agnér índrasya sómasya devā́nām ūtíbhir vayám |
2.008.06c áriṣyantaḥ sacemahy abhí ṣyāma pr̥tanyatáḥ ||


2.009.01a ní hótā hotr̥ṣádane vídānas tveṣó dīdivā́m̐ asadat sudákṣaḥ |
2.009.01c ádabdhavratapramatir vásiṣṭhaḥ sahasrambharáḥ śúcijihvo agníḥ ||

2.009.02a tváṁ dūtás tvám u naḥ paraspā́s tváṁ vásya ā́ vr̥ṣabha praṇetā́ |
2.009.02c ágne tokásya nas táne tanū́nām áprayucchan dī́dyad bodhi gopā́ḥ ||

2.009.03a vidhéma te paramé jánmann agne vidhéma stómair ávare sadhásthe |
2.009.03c yásmād yóner udā́rithā yáje tám prá tvé havī́ṁṣi juhure sámiddhe ||

2.009.04a ágne yájasva havíṣā yájīyāñ chruṣṭī́ deṣṇám abhí gr̥ṇīhi rā́dhaḥ |
2.009.04c tváṁ hy ási rayipátī rayīṇā́ṁ tváṁ śukrásya vácaso manótā ||

2.009.05a ubháyaṁ te ná kṣīyate vasavyàṁ divé-dive jā́yamānasya dasma |
2.009.05c kr̥dhí kṣumántaṁ jaritā́ram agne kr̥dhí pátiṁ svapatyásya rāyáḥ ||

2.009.06a saínā́nīkena suvidátro asmé yáṣṭā devā́m̐ ā́yajiṣṭhaḥ svastí |
2.009.06c ádabdho gopā́ utá naḥ paraspā́ ágne dyumád utá revád didīhi ||


2.010.01a johū́tro agníḥ prathamáḥ pitéveḷás padé mánuṣā yát sámiddhaḥ |
2.010.01c śríyaṁ vásāno amŕ̥to vícetā marmr̥jényaḥ śravasyàḥ sá vājī́ ||

2.010.02a śrūyā́ agníś citrábhānur hávam me víśvābhir gīrbhír amŕ̥to vícetāḥ |
2.010.02c śyāvā́ ráthaṁ vahato róhitā votā́ruṣā́ha cakre víbhr̥traḥ ||

2.010.03a uttānā́yām ajanayan súṣūtam bhúvad agníḥ purupéśāsu gárbhaḥ |
2.010.03c śíriṇāyāṁ cid aktúnā máhobhir áparīvr̥to vasati prácetāḥ ||

2.010.04a jígharmy agníṁ havíṣā ghr̥téna pratikṣiyántam bhúvanāni víśvā |
2.010.04c pr̥thúṁ tiraścā́ váyasā br̥hántaṁ vyáciṣṭham ánnai rabhasáṁ dŕ̥śānam ||

2.010.05a ā́ viśvátaḥ pratyáñcaṁ jigharmy arakṣásā mánasā táj juṣeta |
2.010.05c máryaśrīḥ spr̥hayádvarṇo agnír nā́bhimŕ̥śe tanvā̀ járbhurāṇaḥ ||

2.010.06a jñeyā́ bhāgáṁ sahasānó váreṇa tvā́dūtāso manuvád vadema |
2.010.06c ánūnam agníṁ juhvā̀ vacasyā́ madhupŕ̥caṁ dhanasā́ johavīmi ||


2.011.01a śrudhī́ hávam indra mā́ riṣaṇyaḥ syā́ma te dāváne vásūnām |
2.011.01c imā́ hí tvā́m ū́rjo vardháyanti vasūyávaḥ síndhavo ná kṣárantaḥ ||

2.011.02a sr̥jó mahī́r indra yā́ ápinvaḥ páriṣṭhitā áhinā śūra pūrvī́ḥ |
2.011.02c ámartyaṁ cid dāsám mányamānam ávābhinad ukthaír vāvr̥dhānáḥ ||

2.011.03a ukthéṣv ín nú śūra yéṣu cākán stómeṣv indra rudríyeṣu ca |
2.011.03c túbhyéd etā́ yā́su mandasānáḥ prá vāyáve sisrate ná śubhrā́ḥ ||

2.011.04a śubhráṁ nú te śúṣmaṁ vardháyantaḥ śubhráṁ vájram bāhvór dádhānāḥ |
2.011.04c śubhrás tvám indra vāvr̥dhānó asmé dā́sīr víśaḥ sū́ryeṇa sahyāḥ ||

2.011.05a gúhā hitáṁ gúhyaṁ gūḷhám apsv ápīvr̥tam māyínaṁ kṣiyántam |
2.011.05c utó apó dyā́ṁ tastabhvā́ṁsam áhann áhiṁ śūra vīryèṇa ||

2.011.06a stávā nú ta indra pūrvyā́ mahā́ny utá stavāma nū́tanā kr̥tā́ni |
2.011.06c stávā vájram bāhvór uśántaṁ stávā hárī sū́ryasya ketū́ ||

2.011.07a hárī nú ta indra vājáyantā ghr̥taścútaṁ svārám asvārṣṭām |
2.011.07c ví samanā́ bhū́mir aprathiṣṭā́raṁsta párvataś cit sariṣyán ||

2.011.08a ní párvataḥ sādy áprayucchan sám mātŕ̥bhir vāvaśānó akrān |
2.011.08c dūré pāré vā́ṇīṁ vardháyanta índreṣitāṁ dhamánim paprathan ní ||

2.011.09a índro mahā́ṁ síndhum āśáyānam māyāvínaṁ vr̥trám asphuran níḥ |
2.011.09c árejetāṁ ródasī bhiyāné kánikradato vŕ̥ṣṇo asya vájrāt ||

2.011.10a ároravīd vŕ̥ṣṇo asya vájró 'mānuṣaṁ yán mā́nuṣo nijū́rvāt |
2.011.10c ní māyíno dānavásya māyā́ ápādayat papivā́n sutásya ||

2.011.11a píbā-pibéd indra śūra sómam mándantu tvā mandínaḥ sutā́saḥ |
2.011.11c pr̥ṇántas te kukṣī́ vardhayantv itthā́ sutáḥ paurá índram āva ||

2.011.12a tvé indrā́py abhūma víprā dhíyaṁ vanema r̥tayā́ sápantaḥ |
2.011.12c avasyávo dhīmahi práśastiṁ sadyás te rāyó dāváne syāma ||

2.011.13a syā́ma té ta indra yé ta ūtī́ avasyáva ū́rjaṁ vardháyantaḥ |
2.011.13c śuṣmíntamaṁ yáṁ cākánāma devāsmé rayíṁ rāsi vīrávantam ||

2.011.14a rā́si kṣáyaṁ rā́si mitrám asmé rā́si śárdha indra mā́rutaṁ naḥ |
2.011.14c sajóṣaso yé ca mandasānā́ḥ prá vāyávaḥ pānty ágraṇītim ||

2.011.15a vyántv ín nú yéṣu mandasānás tr̥pát sómam pāhi drahyád indra |
2.011.15c asmā́n sú pr̥tsv ā́ tarutrā́vardhayo dyā́m br̥hádbhir arkaíḥ ||

2.011.16a br̥hánta ín nú yé te tarutrokthébhir vā sumnám āvívāsān |
2.011.16c str̥ṇānā́so barhíḥ pastyā̀vat tvótā íd indra vā́jam agman ||

2.011.17a ugréṣv ín nú śūra mandasānás tríkadrukeṣu pāhi sómam indra |
2.011.17c pradódhuvac chmáśruṣu prīṇānó yāhí háribhyāṁ sutásya pītím ||

2.011.18a dhiṣvā́ śávaḥ śūra yéna vr̥trám avā́bhinad dā́num aurṇavābhám |
2.011.18c ápāvr̥ṇor jyótir ā́ryāya ní savyatáḥ sādi dásyur indra ||

2.011.19a sánema yé ta ūtíbhis táranto víśvāḥ spŕ̥dha ā́ryeṇa dásyūn |
2.011.19c asmábhyaṁ tát tvāṣṭráṁ viśvárūpam árandhayaḥ sākhyásya tritā́ya ||

2.011.20a asyá suvānásya mandínas tritásya ny árbudaṁ vāvr̥dhānó astaḥ |
2.011.20c ávartayat sū́ryo ná cakrám bhinád valám índro áṅgirasvān ||

2.011.21a nūnáṁ sā́ te práti váraṁ jaritré duhīyád indra dákṣiṇā maghónī |
2.011.21c śíkṣā stotŕ̥bhyo mā́ti dhag bhágo no br̥hád vadema vidáthe suvī́rāḥ ||


2.012.01a yó jātá evá prathamó mánasvān devó devā́n krátunā paryábhūṣat |
2.012.01c yásya śúṣmād ródasī ábhyasetāṁ nr̥mṇásya mahnā́ sá janāsa índraḥ ||

2.012.02a yáḥ pr̥thivī́ṁ vyáthamānām ádr̥ṁhad yáḥ párvatān prákupitām̐ áramṇāt |
2.012.02c yó antárikṣaṁ vimamé várīyo yó dyā́m ástabhnāt sá janāsa índraḥ ||

2.012.03a yó hatvā́him áriṇāt saptá síndhūn yó gā́ udā́jad apadhā́ valásya |
2.012.03c yó áśmanor antár agníṁ jajā́na saṁvŕ̥k samátsu sá janāsa índraḥ ||

2.012.04a yénemā́ víśvā cyávanā kr̥tā́ni yó dā́saṁ várṇam ádharaṁ gúhā́kaḥ |
2.012.04c śvaghnī́va yó jigīvā́lm̐ lakṣám ā́dad aryáḥ puṣṭā́ni sá janāsa índraḥ ||

2.012.05a yáṁ smā pr̥cchánti kúha séti ghorám utém āhur naíṣó astī́ty enam |
2.012.05c só aryáḥ puṣṭī́r víja ivā́ mināti śrád asmai dhatta sá janāsa índraḥ ||

2.012.06a yó radhrásya coditā́ yáḥ kr̥śásya yó brahmáṇo nā́dhamānasya kīréḥ |
2.012.06c yuktágrāvṇo yò 'vitā́ suśipráḥ sutásomasya sá janāsa índraḥ ||

2.012.07a yásyā́śvāsaḥ pradíśi yásya gā́vo yásya grā́mā yásya víśve ráthāsaḥ |
2.012.07c yáḥ sū́ryaṁ yá uṣásaṁ jajā́na yó apā́ṁ netā́ sá janāsa índraḥ ||

2.012.08a yáṁ krándasī saṁyatī́ vihváyete páré 'vara ubháyā amítrāḥ |
2.012.08c samānáṁ cid rátham ātasthivā́ṁsā nā́nā havete sá janāsa índraḥ ||

2.012.09a yásmān ná r̥té vijáyante jánāso yáṁ yúdhyamānā ávase hávante |
2.012.09c yó víśvasya pratimā́nam babhū́va yó acyutacyút sá janāsa índraḥ ||

2.012.10a yáḥ śáśvato máhy éno dádhānān ámanyamānāñ chárvā jaghā́na |
2.012.10c yáḥ śárdhate nā́nudádāti śr̥dhyā́ṁ yó dásyor hantā́ sá janāsa índraḥ ||

2.012.11a yáḥ śámbaram párvateṣu kṣiyántaṁ catvāriṁśyā́ṁ śarády anvávindat |
2.012.11c ojāyámānaṁ yó áhiṁ jaghā́na dā́nuṁ śáyānaṁ sá janāsa índraḥ ||

2.012.12a yáḥ saptáraśmir vr̥ṣabhás túviṣmān avā́sr̥jat sártave saptá síndhūn |
2.012.12c yó rauhiṇám ásphurad vájrabāhur dyā́m āróhantaṁ sá janāsa índraḥ ||

2.012.13a dyā́vā cid asmai pr̥thivī́ namete śúṣmāc cid asya párvatā bhayante |
2.012.13c yáḥ somapā́ nicitó vájrabāhur yó vájrahastaḥ sá janāsa índraḥ ||

2.012.14a yáḥ sunvántam ávati yáḥ pácantaṁ yáḥ śáṁsantaṁ yáḥ śaśamānám ūtī́ |
2.012.14c yásya bráhma várdhanaṁ yásya sómo yásyedáṁ rā́dhaḥ sá janāsa índraḥ ||

2.012.15a yáḥ sunvaté pácate dudhrá ā́ cid vā́jaṁ dárdarṣi sá kílāsi satyáḥ |
2.012.15c vayáṁ ta indra viśváha priyā́saḥ suvī́rāso vidátham ā́ vadema ||


2.013.01a r̥túr jánitrī tásyā apás pári makṣū́ jātá ā́viśad yā́su várdhate |
2.013.01c tád āhanā́ abhavat pipyúṣī páyo 'ṁśóḥ pīyū́ṣam prathamáṁ tád ukthyàm ||

2.013.02a sadhrī́m ā́ yanti pári bíbhratīḥ páyo viśvápsnyāya prá bharanta bhójanam |
2.013.02c samānó ádhvā pravátām anuṣyáde yás tā́kr̥ṇoḥ prathamáṁ sā́sy ukthyàḥ ||

2.013.03a ánv éko vadati yád dádāti tád rūpā́ minán tádapā éka īyate |
2.013.03c víśvā ékasya vinúdas titikṣate yás tā́kr̥ṇoḥ prathamáṁ sā́sy ukthyàḥ ||

2.013.04a prajā́bhyaḥ puṣṭíṁ vibhájanta āsate rayím iva pr̥ṣṭhám prabhávantam āyaté |
2.013.04c ásinvan dáṁṣṭraiḥ pitúr atti bhójanaṁ yás tā́kr̥ṇoḥ prathamáṁ sā́sy ukthyàḥ ||

2.013.05a ádhākr̥ṇoḥ pr̥thivī́ṁ saṁdŕ̥śe divé yó dhautīnā́m ahihann ā́riṇak patháḥ |
2.013.05c táṁ tvā stómebhir udábhir ná vājínaṁ deváṁ devā́ ajanan sā́sy ukthyàḥ ||

2.013.06a yó bhójanaṁ ca dáyase ca várdhanam ārdrā́d ā́ śúṣkam mádhumad dudóhitha |
2.013.06c sá śevadhíṁ ní dadhiṣe vivásvati víśvasyaíka īśiṣe sā́sy ukthyàḥ ||

2.013.07a yáḥ puṣpíṇīś ca prasvàś ca dhármaṇā́dhi dā́ne vy àvánīr ádhārayaḥ |
2.013.07c yáś cā́samā ájano didyúto divá urúr ūrvā́m̐ abhítaḥ sā́sy ukthyàḥ ||

2.013.08a yó nārmaráṁ sahávasuṁ níhantave pr̥kṣā́ya ca dāsáveśāya cā́vahaḥ |
2.013.08c ūrjáyantyā ápariviṣṭam āsyàm utaívā́dyá purukr̥t sā́sy ukthyàḥ ||

2.013.09a śatáṁ vā yásya dáśa sākám ā́dya ékasya śruṣṭaú yád dha codám ā́vitha |
2.013.09c arajjaú dásyūn sám unab dabhī́taye suprāvyò abhavaḥ sā́sy ukthyàḥ ||

2.013.10a víśvéd ánu rodhanā́ asya paúṁsyaṁ dadúr asmai dadhiré kr̥tnáve dhánam |
2.013.10c ṣáḷ astabhnā viṣṭíraḥ páñca saṁdŕ̥śaḥ pári paró abhavaḥ sā́sy ukthyàḥ ||

2.013.11a supravācanáṁ táva vīra vīryàṁ yád ékena krátunā vindáse vásu |
2.013.11c jātū́ṣṭhirasya prá váyaḥ sáhasvato yā́ cakártha séndra víśvāsy ukthyàḥ ||

2.013.12a áramayaḥ sárapasas tárāya káṁ turvī́taye ca vayyā̀ya ca srutím |
2.013.12c nīcā́ sántam úd anayaḥ parāvŕ̥jam prā́ndháṁ śroṇáṁ śraváyan sā́sy ukthyàḥ ||

2.013.13a asmábhyaṁ tád vaso dānā́ya rā́dhaḥ sám arthayasva bahú te vasavyàm |
2.013.13c índra yác citráṁ śravasyā́ ánu dyū́n br̥hád vadema vidáthe suvī́rāḥ ||


2.014.01a ádhvaryavo bháraténdrāya sómam ā́matrebhiḥ siñcatā mádyam ándhaḥ |
2.014.01c kāmī́ hí vīráḥ sádam asya pītíṁ juhóta vŕ̥ṣṇe tád íd eṣá vaṣṭi ||

2.014.02a ádhvaryavo yó apó vavrivā́ṁsaṁ vr̥tráṁ jaghā́nāśányeva vr̥kṣám |
2.014.02c tásmā etám bharata tadvaśā́yam̐ eṣá índro arhati pītím asya ||

2.014.03a ádhvaryavo yó dŕ̥bhīkaṁ jaghā́na yó gā́ udā́jad ápa hí valáṁ váḥ |
2.014.03c tásmā etám antárikṣe ná vā́tam índraṁ sómair órṇuta jū́r ná vástraiḥ ||

2.014.04a ádhvaryavo yá úraṇaṁ jaghā́na náva cakhvā́ṁsaṁ navatíṁ ca bāhū́n |
2.014.04c yó árbudam áva nīcā́ babādhé tám índraṁ sómasya bhr̥thé hinota ||

2.014.05a ádhvaryavo yáḥ sv áśnaṁ jaghā́na yáḥ śúṣṇam aśúṣaṁ yó vyàṁsam |
2.014.05c yáḥ pípruṁ námuciṁ yó rudhikrā́ṁ tásmā índrāyā́ndhaso juhota ||

2.014.06a ádhvaryavo yáḥ śatáṁ śámbarasya púro bibhédā́śmaneva pūrvī́ḥ |
2.014.06c yó varcínaḥ śatám índraḥ sahásram apā́vapad bháratā sómam asmai ||

2.014.07a ádhvaryavo yáḥ śatám ā́ sahásram bhū́myā upásthé 'vapaj jaghanvā́n |
2.014.07c kútsasyāyór atithigvásya vīrā́n ny ā́vr̥ṇag bháratā sómam asmai ||

2.014.08a ádhvaryavo yán naraḥ kāmáyādhve śruṣṭī́ váhanto naśathā tád índre |
2.014.08c gábhastipūtam bharata śrutā́yéndrāya sómaṁ yajyavo juhota ||

2.014.09a ádhvaryavaḥ kártanā śruṣṭím asmai váne nípūtaṁ vána ún nayadhvam |
2.014.09c juṣāṇó hástyam abhí vāvaśe va índrāya sómam madiráṁ juhota ||

2.014.10a ádhvaryavaḥ páyasódhar yáthā góḥ sómebhir īm pr̥ṇatā bhojám índram |
2.014.10c védāhám asya níbhr̥tam ma etád dítsantam bhū́yo yajatáś ciketa ||

2.014.11a ádhvaryavo yó divyásya vásvo yáḥ pā́rthivasya kṣámyasya rā́jā |
2.014.11c tám ū́rdaraṁ ná pr̥ṇatā yávenéndraṁ sómebhis tád ápo vo astu ||

2.014.12a asmábhyaṁ tád vaso dānā́ya rā́dhaḥ sám arthayasva bahú te vasavyàm |
2.014.12c índra yác citráṁ śravasyā́ ánu dyū́n br̥hád vadema vidáthe suvī́rāḥ ||


2.015.01a prá ghā nv àsya maható mahā́ni satyā́ satyásya káraṇāni vocam |
2.015.01c tríkadrukeṣv apibat sutásyāsyá máde áhim índro jaghāna ||

2.015.02a avaṁśé dyā́m astabhāyad br̥hántam ā́ ródasī apr̥ṇad antárikṣam |
2.015.02c sá dhārayat pr̥thivī́m papráthac ca sómasya tā́ máda índraś cakāra ||

2.015.03a sádmeva prā́co ví mimāya mā́nair vájreṇa khā́ny atr̥ṇan nadī́nām |
2.015.03c vŕ̥thāsr̥jat pathíbhir dīrghayāthaíḥ sómasya tā́ máda índraś cakāra ||

2.015.04a sá pravoḷhr̥̄́n parigátyā dabhī́ter víśvam adhāg ā́yudham iddhé agnaú |
2.015.04c sáṁ góbhir áśvair asr̥jad ráthebhiḥ sómasya tā́ máda índraś cakāra ||

2.015.05a sá īm mahī́ṁ dhúnim étor aramṇāt só asnātr̥̄́n apārayat svastí |
2.015.05c tá utsnā́ya rayím abhí prá tasthuḥ sómasya tā́ máda índraś cakāra ||

2.015.06a sódañcaṁ síndhum ariṇān mahitvā́ vájreṇā́na uṣásaḥ sám pipeṣa |
2.015.06c ajaváso javínībhir vivr̥ścán sómasya tā́ máda índraś cakāra ||

2.015.07a sá vidvā́m̐ apagoháṁ kanī́nām āvír bhávann úd atiṣṭhat parāvŕ̥k |
2.015.07c práti śroṇáḥ sthād vy ànág acaṣṭa sómasya tā́ máda índraś cakāra ||

2.015.08a bhinád valám áṅgirobhir gr̥ṇānó ví párvatasya dr̥ṁhitā́ny airat |
2.015.08c riṇág ródhāṁsi kr̥trímāṇy eṣāṁ sómasya tā́ máda índraś cakāra ||

2.015.09a svápnenābhyúpyā cúmuriṁ dhúniṁ ca jaghántha dásyum prá dabhī́tim āvaḥ |
2.015.09c rambhī́ cid átra vivide híraṇyaṁ sómasya tā́ máda índraś cakāra ||

2.015.10a nūnáṁ sā́ te práti váraṁ jaritré duhīyád indra dákṣiṇā maghónī |
2.015.10c śíkṣā stotŕ̥bhyo mā́ti dhag bhágo no br̥hád vadema vidáthe suvī́rāḥ ||


2.016.01a prá vaḥ satā́ṁ jyéṣṭhatamāya suṣṭutím agnā́v iva samidhāné havír bhare |
2.016.01c índram ajuryáṁ jaráyantam ukṣitáṁ sanā́d yúvānam ávase havāmahe ||

2.016.02a yásmād índrād br̥hatáḥ kíṁ caném r̥té víśvāny asmin sámbhr̥tā́dhi vīryā̀ |
2.016.02c jaṭháre sómaṁ tanvī̀ sáho máho háste vájram bhárati śīrṣáṇi krátum ||

2.016.03a ná kṣoṇī́bhyām paribhvè ta indriyáṁ ná samudraíḥ párvatair indra te ráthaḥ |
2.016.03c ná te vájram ánv aśnoti káś caná yád āśúbhiḥ pátasi yójanā purú ||

2.016.04a víśve hy àsmai yajatā́ya dhr̥ṣṇáve krátum bháranti vr̥ṣabhā́ya sáścate |
2.016.04c vŕ̥ṣā yajasva havíṣā vidúṣṭaraḥ píbendra sómaṁ vr̥ṣabhéṇa bhānúnā ||

2.016.05a vŕ̥ṣṇaḥ kóśaḥ pavate mádhva ūrmír vr̥ṣabhā́nnāya vr̥ṣabhā́ya pā́tave |
2.016.05c vŕ̥ṣaṇādhvaryū́ vr̥ṣabhā́so ádrayo vŕ̥ṣaṇaṁ sómaṁ vr̥ṣabhā́ya suṣvati ||

2.016.06a vŕ̥ṣā te vájra utá te vŕ̥ṣā rátho vŕ̥ṣaṇā hárī vr̥ṣabhā́ṇy ā́yudhā |
2.016.06c vŕ̥ṣṇo mádasya vr̥ṣabha tvám īśiṣa índra sómasya vr̥ṣabhásya tr̥pṇuhi ||

2.016.07a prá te nā́vaṁ ná sámane vacasyúvam bráhmaṇā yāmi sávaneṣu dā́dhr̥ṣiḥ |
2.016.07c kuvín no asyá vácaso nibódhiṣad índram útsaṁ ná vásunaḥ sicāmahe ||

2.016.08a purā́ sambādhā́d abhy ā́ vavr̥tsva no dhenúr ná vatsáṁ yávasasya pipyúṣī |
2.016.08c sakŕ̥t sú te sumatíbhiḥ śatakrato sám pátnībhir ná vŕ̥ṣaṇo nasīmahi ||

2.016.09a nūnáṁ sā́ te práti váraṁ jaritré duhīyád indra dákṣiṇā maghónī |
2.016.09c śíkṣā stotŕ̥bhyo mā́ti dhag bhágo no br̥hád vadema vidáthe suvī́rāḥ ||


2.017.01a tád asmai návyam aṅgirasvád arcata śúṣmā yád asya pratnáthodī́rate |
2.017.01c víśvā yád gotrā́ sáhasā párīvr̥tā máde sómasya dr̥ṁhitā́ny aírayat ||

2.017.02a sá bhūtu yó ha prathamā́ya dhā́yasa ójo mímāno mahimā́nam ā́tirat |
2.017.02c śū́ro yó yutsú tanvàm parivyáta śīrṣáṇi dyā́m mahinā́ práty amuñcata ||

2.017.03a ádhākr̥ṇoḥ prathamáṁ vīryàm mahád yád asyā́gre bráhmaṇā śúṣmam aírayaḥ |
2.017.03c ratheṣṭhéna háryaśvena vícyutāḥ prá jīráyaḥ sisrate sadhryàk pŕ̥thak ||

2.017.04a ádhā yó víśvā bhúvanābhí majmáneśānakŕ̥t právayā abhy ávardhata |
2.017.04c ā́d ródasī jyótiṣā váhnir ā́tanot sī́vyan támāṁsi dúdhitā sám avyayat ||

2.017.05a sá prācī́nān párvatān dr̥ṁhad ójasādharācī́nam akr̥ṇod apā́m ápaḥ |
2.017.05c ádhārayat pr̥thivī́ṁ viśvádhāyasam ástabhnān māyáyā dyā́m avasrásaḥ ||

2.017.06a sā́smā áram bāhúbhyāṁ yám pitā́kr̥ṇod víśvasmād ā́ janúṣo védasas pári |
2.017.06c yénā pr̥thivyā́ṁ ní kríviṁ śayádhyai vájreṇa hatvy ávr̥ṇak tuviṣváṇiḥ ||

2.017.07a amājū́r iva pitróḥ sácā satī́ samānā́d ā́ sádasas tvā́m iye bhágam |
2.017.07c kr̥dhí praketám úpa māsy ā́ bhara daddhí bhāgáṁ tanvò yéna māmáhaḥ ||

2.017.08a bhojáṁ tvā́m indra vayáṁ huvema dadíṣ ṭvám indrā́pāṁsi vā́jān |
2.017.08c aviḍḍhī̀ndra citráyā na ūtī́ kr̥dhí vr̥ṣann indra vásyaso naḥ ||

2.017.09a nūnáṁ sā́ te práti váraṁ jaritré duhīyád indra dákṣiṇā maghónī |
2.017.09c śíkṣā stotŕ̥bhyo mā́ti dhag bhágo no br̥hád vadema vidáthe suvī́rāḥ ||


2.018.01a prātā́ rátho návo yoji sásniś cáturyugas trikaśáḥ saptáraśmiḥ |
2.018.01c dáśāritro manuṣyàḥ svarṣā́ḥ sá iṣṭíbhir matíbhī ráṁhyo bhūt ||

2.018.02a sā́smā áram prathamáṁ sá dvitī́yam utó tr̥tī́yam mánuṣaḥ sá hótā |
2.018.02c anyásyā gárbham anyá ū jananta só anyébhiḥ sacate jényo vŕ̥ṣā ||

2.018.03a hárī nú kaṁ rátha índrasya yojam āyaí sūkténa vácasā návena |
2.018.03c mó ṣú tvā́m átra bahávo hí víprā ní rīraman yájamānāso anyé ||

2.018.04a ā́ dvā́bhyāṁ háribhyām indra yāhy ā́ catúrbhir ā́ ṣaḍbhír hūyámānaḥ |
2.018.04c ā́ṣṭābhír daśábhiḥ somapéyam ayáṁ sutáḥ sumakha mā́ mŕ̥dhas kaḥ ||

2.018.05a ā́ viṁśatyā́ triṁśátā yāhy arvā́ṅ ā́ catvāriṁśátā háribhir yujānáḥ |
2.018.05c ā́ pañcāśátā suráthebhir indrā́ ṣaṣṭyā́ saptatyā́ somapéyam ||

2.018.06a ā́śītyā́ navatyā́ yāhy arvā́ṅ ā́ śaténa háribhir uhyámānaḥ |
2.018.06c ayáṁ hí te śunáhotreṣu sóma índra tvāyā́ páriṣikto mádāya ||

2.018.07a máma bráhmendra yāhy ácchā víśvā hárī dhurí dhiṣvā ráthasya |
2.018.07c purutrā́ hí vihávyo babhū́thāsmíñ chūra sávane mādayasva ||

2.018.08a ná ma índreṇa sakhyáṁ ví yoṣad asmábhyam asya dákṣiṇā duhīta |
2.018.08c úpa jyéṣṭhe várūthe gábhastau prāyé-prāye jigīvā́ṁsaḥ syāma ||

2.018.09a nūnáṁ sā́ te práti váraṁ jaritré duhīyád indra dákṣiṇā maghónī |
2.018.09c śíkṣā stotŕ̥bhyo mā́ti dhag bhágo no br̥hád vadema vidáthe suvī́rāḥ ||


2.019.01a ápāyy asyā́ndhaso mádāya mánīṣiṇaḥ suvānásya práyasaḥ |
2.019.01c yásminn índraḥ pradívi vāvr̥dhāná óko dadhé brahmaṇyántaś ca náraḥ ||

2.019.02a asyá mandānó mádhvo vájrahastó 'him índro arṇovŕ̥taṁ ví vr̥ścat |
2.019.02c prá yád váyo ná svásarāṇy ácchā práyāṁsi ca nadī́nāṁ cákramanta ||

2.019.03a sá mā́hina índro árṇo apā́m praírayad ahihā́cchā samudrám |
2.019.03c ájanayat sū́ryaṁ vidád gā́ aktúnā́hnāṁ vayúnāni sādhat ||

2.019.04a só apratī́ni mánave purū́ṇī́ndro dāśad dāśúṣe hánti vr̥trám |
2.019.04c sadyó yó nŕ̥bhyo atasā́yyo bhū́t paspr̥dhānébhyaḥ sū́ryasya sātaú ||

2.019.05a sá sunvatá índraḥ sū́ryam ā́ devó riṇaṅ mártyāya stavā́n |
2.019.05c ā́ yád rayíṁ guhádavadyam asmai bhárad áṁśaṁ naítaśo daśasyán ||

2.019.06a sá randhayat sadívaḥ sā́rathaye śúṣṇam aśúṣaṁ kúyavaṁ kútsāya |
2.019.06c dívodāsāya navatíṁ ca návéndraḥ púro vy aìrac chámbarasya ||

2.019.07a evā́ ta indrocátham ahema śravasyā́ ná tmánā vājáyantaḥ |
2.019.07c aśyā́ma tát sā́ptam āśuṣāṇā́ nanámo vádhar ádevasya pīyóḥ ||

2.019.08a evā́ te gr̥tsamadā́ḥ śūra mánmāvasyávo ná vayúnāni takṣuḥ |
2.019.08c brahmaṇyánta indra te návīya íṣam ū́rjaṁ sukṣitíṁ sumnám aśyuḥ ||

2.019.09a nūnáṁ sā́ te práti váraṁ jaritré duhīyád indra dákṣiṇā maghónī |
2.019.09c śíkṣā stotŕ̥bhyo mā́ti dhag bhágo no br̥hád vadema vidáthe suvī́rāḥ ||


2.020.01a vayáṁ te váya indra viddhí ṣú ṇaḥ prá bharāmahe vājayúr ná rátham |
2.020.01c vipanyávo dī́dhyato manīṣā́ sumnám íyakṣantas tvā́vato nr̥̄́n ||

2.020.02a tváṁ na indra tvā́bhir ūtī́ tvāyató abhiṣṭipā́si jánān |
2.020.02c tvám inó dāśúṣo varūtétthā́dhīr abhí yó nákṣati tvā ||

2.020.03a sá no yúvéndro johū́traḥ sákhā śivó narā́m astu pātā́ |
2.020.03c yáḥ śáṁsantaṁ yáḥ śaśamānám ūtī́ pácantaṁ ca stuvántaṁ ca praṇéṣat ||

2.020.04a tám u stuṣa índraṁ táṁ gr̥ṇīṣe yásmin purā́ vāvr̥dhúḥ śāśadúś ca |
2.020.04c sá vásvaḥ kā́mam pīparad iyānó brahmaṇyató nū́tanasyāyóḥ ||

2.020.05a só áṅgirasām ucáthā jujuṣvā́n bráhmā tūtod índro gātúm iṣṇán |
2.020.05c muṣṇánn uṣásaḥ sū́ryeṇa stavā́n áśnasya cic chiśnathat pūrvyā́ṇi ||

2.020.06a sá ha śrutá índro nā́ma devá ūrdhvó bhuvan mánuṣe dasmátamaḥ |
2.020.06c áva priyám arśasānásya sāhvā́ñ chíro bharad dāsásya svadhā́vān ||

2.020.07a sá vr̥trahéndraḥ kr̥ṣṇáyonīḥ puraṁdaró dā́sīr airayad ví |
2.020.07c ájanayan mánave kṣā́m apáś ca satrā́ śáṁsaṁ yájamānasya tūtot ||

2.020.08a tásmai tavasyàm ánu dāyi satréndrāya devébhir árṇasātau |
2.020.08c práti yád asya vájram bāhvór dhúr hatvī́ dásyūn púra ā́yasīr ní tārīt ||

2.020.09a nūnáṁ sā́ te práti váraṁ jaritré duhīyád indra dákṣiṇā maghónī |
2.020.09c śíkṣā stotŕ̥bhyo mā́ti dhag bhágo no br̥hád vadema vidáthe suvī́rāḥ ||


2.021.01a viśvajíte dhanajíte svarjíte satrājíte nr̥jíta urvarājíte |
2.021.01c aśvajíte gojíte abjíte bharéndrāya sómaṁ yajatā́ya haryatám ||

2.021.02a abhibhúve 'bhibhaṅgā́ya vanvaté 'ṣāḷhāya sáhamānāya vedháse |
2.021.02c tuvigráye váhnaye duṣṭárītave satrāsā́he náma índrāya vocata ||

2.021.03a satrāsāhó janabhakṣó janaṁsaháś cyávano yudhmó ánu jóṣam ukṣitáḥ |
2.021.03c vr̥taṁcayáḥ sáhurir vikṣv ā̀ritá índrasya vocam prá kr̥tā́ni vīryā̀ ||

2.021.04a anānudó vr̥ṣabhó dódhato vadhó gambhīrá r̥ṣvó ásamaṣṭakāvyaḥ |
2.021.04c radhracodáḥ śnáthano vīḷitás pr̥thúr índraḥ suyajñá uṣásaḥ svàr janat ||

2.021.05a yajñéna gātúm aptúro vividrire dhíyo hinvānā́ uśíjo manīṣíṇaḥ |
2.021.05c abhisvárā niṣádā gā́ avasyáva índre hinvānā́ dráviṇāny āśata ||

2.021.06a índra śréṣṭhāni dráviṇāni dhehi cíttiṁ dákṣasya subhagatvám asmé |
2.021.06c póṣaṁ rayīṇā́m áriṣṭiṁ tanū́nāṁ svādmā́naṁ vācáḥ sudinatvám áhnām ||


2.022.01a tríkadrukeṣu mahiṣó yávāśiraṁ tuviśúṣmas tr̥pát sómam apibad víṣṇunā sutáṁ yáthā́vaśat |
2.022.01e sá īm mamāda máhi kárma kártave mahā́m urúṁ saínaṁ saścad devó deváṁ satyám índraṁ satyá índuḥ ||

2.022.02a ádha tvíṣīmām̐ abhy ójasā kríviṁ yudhā́bhavad ā́ ródasī apr̥ṇad asya majmánā prá vāvr̥dhe |
2.022.02e ádhattānyáṁ jaṭháre prém aricyata saínaṁ saścad devó deváṁ satyám índraṁ satyá índuḥ ||

2.022.03a sākáṁ jātáḥ krátunā sākám ójasā vavakṣitha sākáṁ vr̥ddhó vīryaìḥ sāsahír mŕ̥dho vícarṣaṇiḥ |
2.022.03e dā́tā rā́dhaḥ stuvaté kā́myaṁ vásu saínaṁ saścad devó deváṁ satyám índraṁ satyá índuḥ ||

2.022.04a táva tyán náryaṁ nr̥tó 'pa indra prathamám pūrvyáṁ diví pravā́cyaṁ kr̥tám |
2.022.04c yád devásya śávasā prā́riṇā ásuṁ riṇánn apáḥ |
2.022.04e bhúvad víśvam abhy ā́devam ójasā vidā́d ū́rjaṁ śatákratur vidā́d íṣam ||


2.023.01a gaṇā́nāṁ tvā gaṇápatiṁ havāmahe kavíṁ kavīnā́m upamáśravastamam |
2.023.01c jyeṣṭharā́jam bráhmaṇām brahmaṇas pata ā́ naḥ śr̥ṇvánn ūtíbhiḥ sīda sā́danam ||

2.023.02a devā́ś cit te asurya prácetaso bŕ̥haspate yajñíyam bhāgám ānaśuḥ |
2.023.02c usrā́ iva sū́ryo jyótiṣā mahó víśveṣām íj janitā́ bráhmaṇām asi ||

2.023.03a ā́ vibā́dhyā parirā́pas támāṁsi ca jyótiṣmantaṁ rátham r̥tásya tiṣṭhasi |
2.023.03c bŕ̥haspate bhīmám amitradámbhanaṁ rakṣoháṇaṁ gotrabhídaṁ svarvídam ||

2.023.04a sunītíbhir nayasi trā́yase jánaṁ yás túbhyaṁ dā́śān ná tám áṁho aśnavat |
2.023.04c brahmadvíṣas tápano manyumī́r asi bŕ̥haspate máhi tát te mahitvanám ||

2.023.05a ná tám áṁho ná duritáṁ kútaś caná nā́rātayas titirur ná dvayāvínaḥ |
2.023.05c víśvā íd asmād dhvaráso ví bādhase yáṁ sugopā́ rákṣasi brahmaṇas pate ||

2.023.06a tváṁ no gopā́ḥ pathikŕ̥d vicakṣaṇás táva vratā́ya matíbhir jarāmahe |
2.023.06c bŕ̥haspate yó no abhí hváro dadhé svā́ tám marmartu ducchúnā hárasvatī ||

2.023.07a utá vā yó no marcáyād ánāgaso 'rātīvā́ mártaḥ sānukó vŕ̥kaḥ |
2.023.07c bŕ̥haspate ápa táṁ vartayā patháḥ sugáṁ no asyaí devávītaye kr̥dhi ||

2.023.08a trātā́raṁ tvā tanū́nāṁ havāmahé 'vaspartar adhivaktā́ram asmayúm |
2.023.08c bŕ̥haspate devanído ní barhaya mā́ durévā úttaraṁ sumnám ún naśan ||

2.023.09a tváyā vayáṁ suvŕ̥dhā brahmaṇas pate spārhā́ vásu manuṣyā́ dadīmahi |
2.023.09c yā́ no dūré taḷíto yā́ árātayo 'bhí sánti jambháyā tā́ anapnásaḥ ||

2.023.10a tváyā vayám uttamáṁ dhīmahe váyo bŕ̥haspate pápriṇā sásninā yujā́ |
2.023.10c mā́ no duḥśáṁso abhidipsúr īśata prá suśáṁsā matíbhis tāriṣīmahi ||

2.023.11a anānudó vr̥ṣabhó jágmir āhaváṁ níṣṭaptā śátrum pŕ̥tanāsu sāsahíḥ |
2.023.11c ási satyá r̥ṇayā́ brahmaṇas pata ugrásya cid damitā́ vīḷuharṣíṇaḥ ||

2.023.12a ádevena mánasā yó riṣaṇyáti śāsā́m ugró mányamāno jíghāṁsati |
2.023.12c bŕ̥haspate mā́ práṇak tásya no vadhó ní karma manyúṁ durévasya śárdhataḥ ||

2.023.13a bháreṣu hávyo námasopasádyo gántā vā́jeṣu sánitā dhánaṁ-dhanam |
2.023.13c víśvā íd aryó abhidipsvò mŕ̥dho bŕ̥haspátir ví vavarhā ráthām̐ iva ||

2.023.14a téjiṣṭhayā tapanī́ rakṣásas tapa yé tvā nidé dadhiré dr̥ṣṭávīryam |
2.023.14c āvís tát kr̥ṣva yád ásat ta ukthyàm bŕ̥haspate ví parirā́po ardaya ||

2.023.15a bŕ̥haspate áti yád aryó árhād dyumád vibhā́ti krátumaj jáneṣu |
2.023.15c yád dīdáyac chávasa r̥taprajāta tád asmā́su dráviṇaṁ dhehi citrám ||

2.023.16a mā́ naḥ stenébhyo yé abhí druhás padé nirāmíṇo ripávó 'nneṣu jāgr̥dhúḥ |
2.023.16c ā́ devā́nām óhate ví vráyo hr̥dí bŕ̥haspate ná paráḥ sā́mno viduḥ ||

2.023.17a víśvebhyo hí tvā bhúvanebhyas pári tváṣṭā́janat sā́mnaḥ-sāmnaḥ kavíḥ |
2.023.17c sá r̥ṇacíd r̥ṇayā́ bráhmaṇas pátir druhó hantā́ mahá r̥tásya dhartári ||

2.023.18a táva śriyé vy àjihīta párvato gávāṁ gotrám udásr̥jo yád aṅgiraḥ |
2.023.18c índreṇa yujā́ támasā párīvr̥tam bŕ̥haspate nír apā́m aubjo arṇavám ||

2.023.19a bráhmaṇas pate tvám asyá yantā́ sūktásya bodhi tánayaṁ ca jinva |
2.023.19c víśvaṁ tád bhadráṁ yád ávanti devā́ br̥hád vadema vidáthe suvī́rāḥ ||


2.024.01a sémā́m aviḍḍhi prábhr̥tiṁ yá ī́śiṣe 'yā́ vidhema návayā mahā́ girā́ |
2.024.01c yáthā no mīḍhvā́n stávate sákhā táva bŕ̥haspate sī́ṣadhaḥ sótá no matím ||

2.024.02a yó nántvāny ánaman ny ójasotā́dardar manyúnā śámbarāṇi ví |
2.024.02c prā́cyāvayad ácyutā bráhmaṇas pátir ā́ cā́viśad vásumantaṁ ví párvatam ||

2.024.03a tád devā́nāṁ devátamāya kártvam áśrathnan dr̥ḷhā́vradanta vīḷitā́ |
2.024.03c úd gā́ ājad ábhinad bráhmaṇā valám ágūhat támo vy àcakṣayat svàḥ ||

2.024.04a áśmāsyam avatám bráhmaṇas pátir mádhudhāram abhí yám ójasā́tr̥ṇat |
2.024.04c tám evá víśve papire svardŕ̥śo bahú sākáṁ sisicur útsam udríṇam ||

2.024.05a sánā tā́ kā́ cid bhúvanā bhávītvā mādbhíḥ śarádbhir dúro varanta vaḥ |
2.024.05c áyatantā carato anyád-anyad íd yā́ cakā́ra vayúnā bráhmaṇas pátiḥ ||

2.024.06a abhinákṣanto abhí yé tám ānaśúr nidhím paṇīnā́m paramáṁ gúhā hitám |
2.024.06c té vidvā́ṁsaḥ praticákṣyā́nr̥tā púnar yáta u ā́yan tád úd īyur āvíśam ||

2.024.07a r̥tā́vānaḥ praticákṣyā́nr̥tā púnar ā́ta ā́ tasthuḥ kaváyo mahás patháḥ |
2.024.07c té bāhúbhyāṁ dhamitám agním áśmani nákiḥ ṣó asty áraṇo jahúr hí tám ||

2.024.08a r̥tájyena kṣipréṇa bráhmaṇas pátir yátra váṣṭi prá tád aśnoti dhánvanā |
2.024.08c tásya sādhvī́r íṣavo yā́bhir ásyati nr̥cákṣaso dr̥śáye kárṇayonayaḥ ||

2.024.09a sá saṁnayáḥ sá vinayáḥ puróhitaḥ sá súṣṭutaḥ sá yudhí bráhmaṇas pátiḥ |
2.024.09c cākṣmó yád vā́jam bhárate matī́ dhánā́d ít sū́ryas tapati tapyatúr vŕ̥thā ||

2.024.10a vibhú prabhú prathamám mehánāvato bŕ̥haspáteḥ suvidátrāṇi rā́dhyā |
2.024.10c imā́ sātā́ni venyásya vājíno yéna jánā ubháye bhuñjaté víśaḥ ||

2.024.11a yó 'vare vr̥jáne viśváthā vibhúr mahā́m u raṇváḥ śávasā vavákṣitha |
2.024.11c sá devó devā́n práti paprathe pr̥thú víśvéd u tā́ paribhū́r bráhmaṇas pátiḥ ||

2.024.12a víśvaṁ satyám maghavānā yuvór íd ā́paś caná prá minanti vratáṁ vām |
2.024.12c ácchendrābrahmaṇaspatī havír nó 'nnaṁ yújeva vājínā jigātam ||

2.024.13a utā́śiṣṭhā ánu śr̥ṇvanti váhnayaḥ sabhéyo vípro bharate matī́ dhánā |
2.024.13c vīḷudvéṣā ánu váśa r̥ṇám ādadíḥ sá ha vājī́ samithé bráhmaṇas pátiḥ ||

2.024.14a bráhmaṇas páter abhavad yathāvaśáṁ satyó manyúr máhi kármā kariṣyatáḥ |
2.024.14c yó gā́ udā́jat sá divé ví cābhajan mahī́va rītíḥ śávasāsarat pŕ̥thak ||

2.024.15a bráhmaṇas pate suyámasya viśváhā rāyáḥ syāma rathyò váyasvataḥ |
2.024.15c vīréṣu vīrā́m̐ úpa pr̥ṅdhi nas tváṁ yád ī́śāno bráhmaṇā véṣi me hávam ||

2.024.16a bráhmaṇas pate tvám asyá yantā́ sūktásya bodhi tánayaṁ ca jinva |
2.024.16c víśvaṁ tád bhadráṁ yád ávanti devā́ br̥hád vadema vidáthe suvī́rāḥ ||


2.025.01a índhāno agníṁ vanavad vanuṣyatáḥ kr̥tábrahmā śūśuvad rātáhavya ít |
2.025.01c jāténa jātám áti sá prá sarsr̥te yáṁ-yaṁ yújaṁ kr̥ṇuté bráhmaṇas pátiḥ ||

2.025.02a vīrébhir vīrā́n vanavad vanuṣyató góbhī rayím paprathad bódhati tmánā |
2.025.02c tokáṁ ca tásya tánayaṁ ca vardhate yáṁ-yaṁ yújaṁ kr̥ṇuté bráhmaṇas pátiḥ ||

2.025.03a síndhur ná kṣódaḥ śímīvām̐ r̥ghāyató vŕ̥ṣeva vádhrīm̐r abhí vaṣṭy ójasā |
2.025.03c agnér iva prásitir nā́ha vártave yáṁ-yaṁ yújaṁ kr̥ṇuté bráhmaṇas pátiḥ ||

2.025.04a tásmā arṣanti divyā́ asaścátaḥ sá sátvabhiḥ prathamó góṣu gacchati |
2.025.04c ánibhr̥ṣṭataviṣir hanty ójasā yáṁ-yaṁ yújaṁ kr̥ṇuté bráhmaṇas pátiḥ ||

2.025.05a tásmā íd víśve dhunayanta síndhavó 'cchidrā śárma dadhire purū́ṇi |
2.025.05c devā́nāṁ sumné subhágaḥ sá edhate yáṁ-yaṁ yújaṁ kr̥ṇuté bráhmaṇas pátiḥ ||


2.026.01a r̥júr íc cháṁso vanavad vanuṣyató devayánn íd ádevayantam abhy àsat |
2.026.01c suprāvī́r íd vanavat pr̥tsú duṣṭáraṁ yájvéd áyajyor ví bhajāti bhójanam ||

2.026.02a yájasva vīra prá vihi manāyató bhadrám mánaḥ kr̥ṇuṣva vr̥tratū́rye |
2.026.02c havíṣ kr̥ṇuṣva subhágo yáthā́sasi bráhmaṇas páter áva ā́ vr̥ṇīmahe ||

2.026.03a sá íj jánena sá viśā́ sá jánmanā sá putraír vā́jam bharate dhánā nŕ̥bhiḥ |
2.026.03c devā́nāṁ yáḥ pitáram āvívāsati śraddhā́manā havíṣā bráhmaṇas pátim ||

2.026.04a yó asmai havyaír ghr̥távadbhir ávidhat prá tám prācā́ nayati bráhmaṇas pátiḥ |
2.026.04c uruṣyátīm áṁhaso rákṣatī riṣò 'ṁhóś cid asmā urucákrir ádbhutaḥ ||


2.027.01a imā́ gíra ādityébhyo ghr̥tásnūḥ sanā́d rā́jabhyo juhvā̀ juhomi |
2.027.01c śr̥ṇótu mitró aryamā́ bhágo nas tuvijātó váruṇo dákṣo áṁśaḥ ||

2.027.02a imáṁ stómaṁ sákratavo me adyá mitró aryamā́ váruṇo juṣanta |
2.027.02c ādityā́saḥ śúcayo dhā́rapūtā ávr̥jinā anavadyā́ áriṣṭāḥ ||

2.027.03a tá ādityā́sa urávo gabhīrā́ ádabdhāso dípsanto bhūryakṣā́ḥ |
2.027.03c antáḥ paśyanti vr̥jinótá sādhú sárvaṁ rā́jabhyaḥ paramā́ cid ánti ||

2.027.04a dhāráyanta ādityā́so jágat sthā́ devā́ víśvasya bhúvanasya gopā́ḥ |
2.027.04c dīrghā́dhiyo rákṣamāṇā asuryàm r̥tā́vānaś cáyamānā r̥ṇā́ni ||

2.027.05a vidyā́m ādityā ávaso vo asyá yád aryaman bhayá ā́ cin mayobhú |
2.027.05c yuṣmā́kam mitrāvaruṇā práṇītau pári śvábhreva duritā́ni vr̥jyām ||

2.027.06a sugó hí vo aryaman mitra pánthā anr̥kṣaró varuṇa sādhúr ásti |
2.027.06c ténādityā ádhi vocatā no yácchatā no duṣparihántu śárma ||

2.027.07a pípartu no áditī rā́japutrā́ti dvéṣāṁsy aryamā́ sugébhiḥ |
2.027.07c br̥hán mitrásya váruṇasya śármópa syāma puruvī́rā áriṣṭāḥ ||

2.027.08a tisró bhū́mīr dhārayan trī́m̐r utá dyū́n trī́ṇi vratā́ vidáthe antár eṣām |
2.027.08c r̥ténādityā máhi vo mahitváṁ tád aryaman varuṇa mitra cā́ru ||

2.027.09a trī́ rocanā́ divyā́ dhārayanta hiraṇyáyāḥ śúcayo dhā́rapūtāḥ |
2.027.09c ásvapnajo animiṣā́ ádabdhā uruśáṁsā r̥jáve mártyāya ||

2.027.10a tváṁ víśveṣāṁ varuṇāsi rā́jā yé ca devā́ asura yé ca mártāḥ |
2.027.10c śatáṁ no rāsva śarádo vicákṣe 'śyā́mā́yūṁṣi súdhitāni pū́rvā ||

2.027.11a ná dakṣiṇā́ ví cikite ná savyā́ ná prācī́nam ādityā nótá paścā́ |
2.027.11c pākyā̀ cid vasavo dhīryā̀ cid yuṣmā́nīto ábhayaṁ jyótir aśyām ||

2.027.12a yó rā́jabhya r̥taníbhyo dadā́śa yáṁ vardháyanti puṣṭáyaś ca nítyāḥ |
2.027.12c sá revā́n yāti prathamó ráthena vasudā́vā vidátheṣu praśastáḥ ||

2.027.13a śúcir apáḥ sūyávasā ádabdha úpa kṣeti vr̥ddhávayāḥ suvī́raḥ |
2.027.13c nákiṣ ṭáṁ ghnanty ántito ná dūrā́d yá ādityā́nām bhávati práṇītau ||

2.027.14a ádite mítra váruṇotá mr̥ḷa yád vo vayáṁ cakr̥mā́ kác cid ā́gaḥ |
2.027.14c urv àśyām ábhayaṁ jyótir indra mā́ no dīrghā́ abhí naśan támisrāḥ ||

2.027.15a ubhé asmai pīpayataḥ samīcī́ divó vr̥ṣṭíṁ subhágo nā́ma púṣyan |
2.027.15c ubhā́ kṣáyāv ājáyan yāti pr̥tsū́bhā́v árdhau bhavataḥ sādhū́ asmai ||

2.027.16a yā́ vo māyā́ abhidrúhe yajatrāḥ pā́śā ādityā ripáve vícr̥ttāḥ |
2.027.16c aśvī́va tā́m̐ áti yeṣaṁ ráthenā́riṣṭā urā́v ā́ śárman syāma ||

2.027.17a mā́hám maghóno varuṇa priyásya bhūridā́vna ā́ vidaṁ śū́nam āpéḥ |
2.027.17c mā́ rāyó rājan suyámād áva sthām br̥hád vadema vidáthe suvī́rāḥ ||


2.028.01a idáṁ kavér ādityásya svarā́jo víśvāni sā́nty abhy àstu mahnā́ |
2.028.01c áti yó mandró yajáthāya deváḥ sukīrtím bhikṣe váruṇasya bhū́reḥ ||

2.028.02a táva vraté subhágāsaḥ syāma svādhyò varuṇa tuṣṭuvā́ṁsaḥ |
2.028.02c upā́yana uṣásāṁ gómatīnām agnáyo ná járamāṇā ánu dyū́n ||

2.028.03a táva syāma puruvī́rasya śármann uruśáṁsasya varuṇa praṇetaḥ |
2.028.03c yūyáṁ naḥ putrā aditer adabdhā abhí kṣamadhvaṁ yújyāya devāḥ ||

2.028.04a prá sīm ādityó asr̥jad vidhartā́m̐ r̥táṁ síndhavo váruṇasya yanti |
2.028.04c ná śrāmyanti ná ví mucanty eté váyo ná paptū raghuyā́ párijman ||

2.028.05a ví mác chrathāya raśanā́m ivā́ga r̥dhyā́ma te varuṇa khā́m r̥tásya |
2.028.05c mā́ tántuś chedi váyato dhíyam me mā́ mā́trā śāry apásaḥ purá r̥tóḥ ||

2.028.06a ápo sú myakṣa varuṇa bhiyásam mát sámrāḷ ŕ̥tāvó 'nu mā gr̥bhāya |
2.028.06c dā́meva vatsā́d ví mumugdhy áṁho nahí tvád āré nimíṣaś canéśe ||

2.028.07a mā́ no vadhaír varuṇa yé ta iṣṭā́v énaḥ kr̥ṇvántam asura bhrīṇánti |
2.028.07c mā́ jyótiṣaḥ pravasathā́ni ganma ví ṣū́ mŕ̥dhaḥ śiśratho jīváse naḥ ||

2.028.08a námaḥ purā́ te varuṇotá nūnám utā́paráṁ tuvijāta bravāma |
2.028.08c tvé hí kam párvate ná śritā́ny ápracyutāni dūḷabha vratā́ni ||

2.028.09a pára r̥ṇā́ sāvīr ádha mátkr̥tāni mā́háṁ rājann anyákr̥tena bhojam |
2.028.09c ávyuṣṭā ín nú bhū́yasīr uṣā́sa ā́ no jīvā́n varuṇa tā́su śādhi ||

2.028.10a yó me rājan yújyo vā sákhā vā svápne bhayám bhīráve máhyam ā́ha |
2.028.10c stenó vā yó dípsati no vŕ̥ko vā tváṁ tásmād varuṇa pāhy asmā́n ||

2.028.11a mā́hám maghóno varuṇa priyásya bhūridā́vna ā́ vidaṁ śū́nam āpéḥ |
2.028.11c mā́ rāyó rājan suyámād áva sthām br̥hád vadema vidáthe suvī́rāḥ ||


2.029.01a dhŕ̥tavratā ā́dityā íṣirā āré mát karta rahasū́r ivā́gaḥ |
2.029.01c śr̥ṇvató vo váruṇa mítra dévā bhadrásya vidvā́m̐ ávase huve vaḥ ||

2.029.02a yūyáṁ devāḥ prámatir yūyám ójo yūyáṁ dvéṣāṁsi sanutár yuyota |
2.029.02c abhikṣattā́ro abhí ca kṣámadhvam adyā́ ca no mr̥ḷáyatāparáṁ ca ||

2.029.03a kím ū nú vaḥ kr̥ṇavāmā́pareṇa kíṁ sánena vasava ā́pyena |
2.029.03c yūyáṁ no mitrāvaruṇādite ca svastím indrāmaruto dadhāta ||

2.029.04a hayé devā yūyám íd āpáyaḥ stha té mr̥ḷata nā́dhamānāya máhyam |
2.029.04c mā́ vo rátho madhyamavā́ḷ r̥té bhūn mā́ yuṣmā́vatsv āpíṣu śramiṣma ||

2.029.05a prá va éko mimaya bhū́ry ā́go yán mā pitéva kitaváṁ śaśāsá |
2.029.05c āré pā́śā āré aghā́ni devā mā́ mā́dhi putré vím iva grabhīṣṭa ||

2.029.06a arvā́ñco adyā́ bhavatā yajatrā ā́ vo hā́rdi bháyamāno vyayeyam |
2.029.06c trā́dhvaṁ no devā nijúro vŕ̥kasya trā́dhvaṁ kartā́d avapádo yajatrāḥ ||

2.029.07a mā́hám maghóno varuṇa priyásya bhūridā́vna ā́ vidaṁ śū́nam āpéḥ |
2.029.07c mā́ rāyó rājan suyámād áva sthām br̥hád vadema vidáthe suvī́rāḥ ||


2.030.01a r̥táṁ devā́ya kr̥ṇvaté savitrá índrāyāhighné ná ramanta ā́paḥ |
2.030.01c áhar-ahar yāty aktúr apā́ṁ kíyāty ā́ prathamáḥ sárga āsām ||

2.030.02a yó vr̥trā́ya sínam átrā́bhariṣyat prá táṁ jánitrī vidúṣa uvāca |
2.030.02c pathó rádantīr ánu jóṣam asmai divé-dive dhúnayo yanty ártham ||

2.030.03a ūrdhvó hy ásthād ádhy antárikṣé 'dhā vr̥trā́ya prá vadháṁ jabhāra |
2.030.03c míhaṁ vásāna úpa hī́m ádudrot tigmā́yudho ajayac chátrum índraḥ ||

2.030.04a bŕ̥haspate tápuṣā́śneva vidhya vŕ̥kadvaraso ásurasya vīrā́n |
2.030.04c yáthā jaghántha dhr̥ṣatā́ purā́ cid evā́ jahi śátrum asmā́kam indra ||

2.030.05a áva kṣipa divó áśmānam uccā́ yéna śátrum mandasānó nijū́rvāḥ |
2.030.05c tokásya sātaú tánayasya bhū́rer asmā́m̐ ardháṁ kr̥ṇutād indra gónām ||

2.030.06a prá hí krátuṁ vr̥hátho yáṁ vanuthó radhrásya stho yájamānasya codaú |
2.030.06c índrāsomā yuvám asmā́m̐ aviṣṭam asmín bhayásthe kr̥ṇutam u lokám ||

2.030.07a ná mā taman ná śraman nótá tandran ná vocāma mā́ sunotéti sómam |
2.030.07c yó me pr̥ṇā́d yó dádad yó nibódhād yó mā sunvántam úpa góbhir ā́yat ||

2.030.08a sárasvati tvám asmā́m̐ aviḍḍhi marútvatī dhr̥ṣatī́ jeṣi śátrūn |
2.030.08c tyáṁ cic chárdhantaṁ taviṣīyámāṇam índro hanti vr̥ṣabháṁ śáṇḍikānām ||

2.030.09a yó naḥ sánutya utá vā jighatnúr abhikhyā́ya táṁ tigiténa vidhya |
2.030.09c bŕ̥haspata ā́yudhair jeṣi śátrūn druhé rī́ṣantam pári dhehi rājan ||

2.030.10a asmā́kebhiḥ sátvabhiḥ śūra śū́rair vīryā̀ kr̥dhi yā́ni te kártvāni |
2.030.10c jyóg abhūvann ánudhūpitāso hatvī́ téṣām ā́ bharā no vásūni ||

2.030.11a táṁ vaḥ śárdham mā́rutaṁ sumnayúr girópa bruve námasā daívyaṁ jánam |
2.030.11c yáthā rayíṁ sárvavīraṁ náśāmahā apatyasā́caṁ śrútyaṁ divé-dive ||


2.031.01a asmā́kam mitrāvaruṇāvataṁ rátham ādityaí rudraír vásubhiḥ sacābhúvā |
2.031.01c prá yád váyo ná páptan vásmanas pári śravasyávo hŕ̥ṣīvanto vanarṣádaḥ ||

2.031.02a ádha smā na úd avatā sajoṣaso ráthaṁ devāso abhí vikṣú vājayúm |
2.031.02c yád āśávaḥ pádyābhis títrato rájaḥ pr̥thivyā́ḥ sā́nau jáṅghananta pāṇíbhiḥ ||

2.031.03a utá syá na índro viśvácarṣaṇir diváḥ śárdhena mā́rutena sukrátuḥ |
2.031.03c ánu nú sthāty avr̥kā́bhir ūtíbhī rátham mahé sanáye vā́jasātaye ||

2.031.04a utá syá devó bhúvanasya sakṣáṇis tváṣṭā gnā́bhiḥ sajóṣā jūjuvad rátham |
2.031.04c íḷā bhágo br̥haddivótá ródasī pūṣā́ púraṁdhir aśvínāv ádhā pátī ||

2.031.05a utá tyé devī́ subháge mithūdŕ̥śoṣā́sānáktā jágatām apījúvā |
2.031.05c stuṣé yád vām pr̥thivi návyasā vácaḥ sthātúś ca váyas trívayā upastíre ||

2.031.06a utá vaḥ śáṁsam uśíjām iva śmasy áhir budhnyò 'já ékapād utá |
2.031.06c tritá r̥bhukṣā́ḥ savitā́ cáno dadhe 'pā́ṁ nápād āśuhémā dhiyā́ śámi ||

2.031.07a etā́ vo vaśmy údyatā yajatrā átakṣann āyávo návyase sám |
2.031.07c śravasyávo vā́jaṁ cakānā́ḥ sáptir ná ráthyo áha dhītím aśyāḥ ||


2.032.01a asyá me dyāvāpr̥thivī r̥tāyató bhūtám avitrī́ vácasaḥ síṣāsataḥ |
2.032.01c yáyor ā́yuḥ prataráṁ té idám purá úpastute vasūyúr vām mahó dadhe ||

2.032.02a mā́ no gúhyā rípa āyór áhan dabhan mā́ na ābhyó rīradho ducchúnābhyaḥ |
2.032.02c mā́ no ví yauḥ sakhyā́ viddhí tásya naḥ sumnāyatā́ mánasā tát tvemahe ||

2.032.03a áheḷatā mánasā śruṣṭím ā́ vaha dúhānāṁ dhenúm pipyúṣīm asaścátam |
2.032.03c pádyābhir āśúṁ vácasā ca vājínaṁ tvā́ṁ hinomi puruhūta viśváhā ||

2.032.04a rākā́m aháṁ suhávāṁ suṣṭutī́ huve śr̥ṇótu naḥ subhágā bódhatu tmánā |
2.032.04c sī́vyatv ápaḥ sūcyā́cchidyamānayā dádātu vīráṁ śatádāyam ukthyàm ||

2.032.05a yā́s te rāke sumatáyaḥ supéśaso yā́bhir dádāsi dāśúṣe vásūni |
2.032.05c tā́bhir no adyá sumánā upā́gahi sahasrapoṣáṁ subhage rárāṇā ||

2.032.06a sínīvāli pŕ̥thuṣṭuke yā́ devā́nām ási svásā |
2.032.06c juṣásva havyám ā́hutam prajā́ṁ devi didiḍḍhi naḥ ||

2.032.07a yā́ subāhúḥ svaṅguríḥ suṣū́mā bahusū́varī |
2.032.07c tásyai viśpátnyai havíḥ sinīvālyaí juhotana ||

2.032.08a yā́ guṅgū́r yā́ sinīvālī́ yā́ rākā́ yā́ sárasvatī |
2.032.08c indrāṇī́m ahva ūtáye varuṇānī́ṁ svastáye ||


2.033.01a ā́ te pitar marutāṁ sumnám etu mā́ naḥ sū́ryasya saṁdŕ̥śo yuyothāḥ |
2.033.01c abhí no vīró árvati kṣameta prá jāyemahi rudra prajā́bhiḥ ||

2.033.02a tvā́dattebhī rudra śáṁtamebhiḥ śatáṁ hímā aśīya bheṣajébhiḥ |
2.033.02c vy àsmád dvéṣo vitaráṁ vy áṁho vy ámīvāś cātayasvā víṣūcīḥ ||

2.033.03a śréṣṭho jātásya rudra śriyā́si tavástamas tavásāṁ vajrabāho |
2.033.03c párṣi ṇaḥ pārám áṁhasaḥ svastí víśvā abhī̀tī rápaso yuyodhi ||

2.033.04a mā́ tvā rudra cukrudhāmā námobhir mā́ dúṣṭutī vr̥ṣabha mā́ sáhūtī |
2.033.04c ún no vīrā́m̐ arpaya bheṣajébhir bhiṣáktamaṁ tvā bhiṣájāṁ śr̥ṇomi ||

2.033.05a hávīmabhir hávate yó havírbhir áva stómebhī rudráṁ diṣīya |
2.033.05c r̥dūdáraḥ suhávo mā́ no asyaí babhrúḥ suśípro rīradhan manā́yai ||

2.033.06a ún mā mamanda vr̥ṣabhó marútvān tvákṣīyasā váyasā nā́dhamānam |
2.033.06c ghŕ̥ṇīva cchāyā́m arapā́ aśīyā́ vivāseyaṁ rudrásya sumnám ||

2.033.07a kvà syá te rudra mr̥ḷayā́kur hásto yó ásti bheṣajó jálāṣaḥ |
2.033.07c apabhartā́ rápaso daívyasyābhī́ nú mā vr̥ṣabha cakṣamīthāḥ ||

2.033.08a prá babhráve vr̥ṣabhā́ya śvitīcé mahó mahī́ṁ suṣṭutím īrayāmi |
2.033.08c namasyā́ kalmalīkínaṁ námobhir gr̥ṇīmási tveṣáṁ rudrásya nā́ma ||

2.033.09a sthirébhir áṅgaiḥ pururū́pa ugró babhrúḥ śukrébhiḥ pipiśe híraṇyaiḥ |
2.033.09c ī́śānād asyá bhúvanasya bhū́rer ná vā́ u yoṣad rudrā́d asuryàm ||

2.033.10a árhan bibharṣi sā́yakāni dhánvā́rhan niṣkáṁ yajatáṁ viśvárūpam |
2.033.10c árhann idáṁ dayase víśvam ábhvaṁ ná vā́ ójīyo rudra tvád asti ||

2.033.11a stuhí śrutáṁ gartasádaṁ yúvānam mr̥gáṁ ná bhīmám upahatnúm ugrám |
2.033.11c mr̥ḷā́ jaritré rudra stávāno 'nyáṁ te asmán ní vapantu sénāḥ ||

2.033.12a kumāráś cit pitáraṁ vándamānam práti nānāma rudropayántam |
2.033.12c bhū́rer dātā́raṁ sátpatiṁ gr̥ṇīṣe stutás tvám bheṣajā́ rāsy asmé ||

2.033.13a yā́ vo bheṣajā́ marutaḥ śúcīni yā́ śáṁtamā vr̥ṣaṇo yā́ mayobhú |
2.033.13c yā́ni mánur ávr̥ṇītā pitā́ nas tā́ śáṁ ca yóś ca rudrásya vaśmi ||

2.033.14a pári ṇo hetī́ rudrásya vr̥jyāḥ pári tveṣásya durmatír mahī́ gāt |
2.033.14c áva sthirā́ maghávadbhyas tanuṣva mī́ḍhvas tokā́ya tánayāya mr̥ḷa ||

2.033.15a evā́ babhro vr̥ṣabha cekitāna yáthā deva ná hr̥ṇīṣé ná háṁsi |
2.033.15c havanaśrún no rudrehá bodhi br̥hád vadema vidáthe suvī́rāḥ ||


2.034.01a dhārāvarā́ marúto dhr̥ṣṇvòjaso mr̥gā́ ná bhīmā́s táviṣībhir arcínaḥ |
2.034.01c agnáyo ná śuśucānā́ r̥jīṣíṇo bhŕ̥miṁ dhámanto ápa gā́ avr̥ṇvata ||

2.034.02a dyā́vo ná stŕ̥bhiś citayanta khādíno vy àbhríyā ná dyutayanta vr̥ṣṭáyaḥ |
2.034.02c rudró yád vo maruto rukmavakṣaso vŕ̥ṣā́jani pŕ̥śnyāḥ śukrá ū́dhani ||

2.034.03a ukṣánte áśvām̐ átyām̐ ivājíṣu nadásya kárṇais turayanta āśúbhiḥ |
2.034.03c híraṇyaśiprā maruto dávidhvataḥ pr̥kṣáṁ yātha pŕ̥ṣatībhiḥ samanyavaḥ ||

2.034.04a pr̥kṣé tā́ víśvā bhúvanā vavakṣire mitrā́ya vā sádam ā́ jīrádānavaḥ |
2.034.04c pŕ̥ṣadaśvāso anavabhrárādhasa r̥jipyā́so ná vayúneṣu dhūrṣádaḥ ||

2.034.05a índhanvabhir dhenúbhī rapśádūdhabhir adhvasmábhiḥ pathíbhir bhrājadr̥ṣṭayaḥ |
2.034.05c ā́ haṁsā́so ná svásarāṇi gantana mádhor mádāya marutaḥ samanyavaḥ ||

2.034.06a ā́ no bráhmāṇi marutaḥ samanyavo narā́ṁ ná śáṁsaḥ sávanāni gantana |
2.034.06c áśvām iva pipyata dhenúm ū́dhani kártā dhíyaṁ jaritré vā́japeśasam ||

2.034.07a táṁ no dāta maruto vājínaṁ rátha āpānám bráhma citáyad divé-dive |
2.034.07c íṣaṁ stotŕ̥bhyo vr̥jáneṣu kāráve saním medhā́m áriṣṭaṁ duṣṭáraṁ sáhaḥ ||

2.034.08a yád yuñjáte marúto rukmávakṣasó 'śvān rátheṣu bhága ā́ sudā́navaḥ |
2.034.08c dhenúr ná śíśve svásareṣu pinvate jánāya rātáhaviṣe mahī́m íṣam ||

2.034.09a yó no maruto vr̥kátāti mártyo ripúr dadhé vasavo rákṣatā riṣáḥ |
2.034.09c vartáyata tápuṣā cakríyābhí tám áva rudrā aśáso hantanā vádhaḥ ||

2.034.10a citráṁ tád vo maruto yā́ma cekite pŕ̥śnyā yád ū́dhar ápy āpáyo duhúḥ |
2.034.10c yád vā nidé návamānasya rudriyās tritáṁ járāya juratā́m adābhyāḥ ||

2.034.11a tā́n vo mahó marúta evayā́vno víṣṇor eṣásya prabhr̥thé havāmahe |
2.034.11c híraṇyavarṇān kakuhā́n yatásruco brahmaṇyántaḥ śáṁsyaṁ rā́dha īmahe ||

2.034.12a té dáśagvāḥ prathamā́ yajñám ūhire té no hinvantūṣáso vyùṣṭiṣu |
2.034.12c uṣā́ ná rāmī́r aruṇaír áporṇute mahó jyótiṣā śucatā́ góarṇasā ||

2.034.13a té kṣoṇī́bhir aruṇébhir nā́ñjíbhī rudrā́ r̥tásya sádaneṣu vāvr̥dhuḥ |
2.034.13c niméghamānā átyena pā́jasā suścandráṁ várṇaṁ dadhire supéśasam ||

2.034.14a tā́m̐ iyānó máhi várūtham ūtáya úpa ghéd enā́ námasā gr̥ṇīmasi |
2.034.14c tritó ná yā́n páñca hótr̥̄n abhíṣṭaya āvavártad ávarāñ cakríyā́vase ||

2.034.15a yáyā radhrám pāráyathā́ty áṁho yáyā nidó muñcátha vanditā́ram |
2.034.15c arvā́cī sā́ maruto yā́ va ūtír ó ṣú vāśréva sumatír jigātu ||


2.035.01a úpem asr̥kṣi vājayúr vacasyā́ṁ cáno dadhīta nādyó gíro me |
2.035.01c apā́ṁ nápād āśuhémā kuvít sá supéśasas karati jóṣiṣad dhí ||

2.035.02a imáṁ sv àsmai hr̥dá ā́ sútaṣṭam mántraṁ vocema kuvíd asya védat |
2.035.02c apā́ṁ nápād asuryàsya mahnā́ víśvāny aryó bhúvanā jajāna ||

2.035.03a sám anyā́ yánty úpa yanty anyā́ḥ samānám ūrváṁ nadyàḥ pr̥ṇanti |
2.035.03c tám ū śúciṁ śúcayo dīdivā́ṁsam apā́ṁ nápātam pári tasthur ā́paḥ ||

2.035.04a tám ásmerā yuvatáyo yúvānam marmr̥jyámānāḥ pári yanty ā́paḥ |
2.035.04c sá śukrébhiḥ śíkvabhī revád asmé dīdā́yānidhmó ghr̥tánirṇig apsú ||

2.035.05a asmaí tisró avyathyā́ya nā́rīr devā́ya devī́r didhiṣanty ánnam |
2.035.05c kŕ̥tā ivópa hí prasarsré apsú sá pīyū́ṣaṁ dhayati pūrvasū́nām ||

2.035.06a áśvasyā́tra jánimāsyá ca svàr druhó riṣáḥ sampŕ̥caḥ pāhi sūrī́n |
2.035.06c āmā́su pūrṣú paró apramr̥ṣyáṁ nā́rātayo ví naśan nā́nr̥tāni ||

2.035.07a svá ā́ dáme sudúghā yásya dhenúḥ svadhā́m pīpāya subhv ánnam atti |
2.035.07c só apā́ṁ nápād ūrjáyann apsv àntár vasudéyāya vidhaté ví bhāti ||

2.035.08a yó apsv ā́ śúcinā daívyena r̥tā́vā́jasra urviyā́ vibhā́ti |
2.035.08c vayā́ íd anyā́ bhúvanāny asya prá jāyante vīrúdhaś ca prajā́bhiḥ ||

2.035.09a apā́ṁ nápād ā́ hy ásthād upásthaṁ jihmā́nām ūrdhvó vidyútaṁ vásānaḥ |
2.035.09c tásya jyéṣṭham mahimā́naṁ váhantīr híraṇyavarṇāḥ pári yanti yahvī́ḥ ||

2.035.10a híraṇyarūpaḥ sá híraṇyasaṁdr̥g apā́ṁ nápāt séd u híraṇyavarṇaḥ |
2.035.10c hiraṇyáyāt pári yóner niṣádyā hiraṇyadā́ dadaty ánnam asmai ||

2.035.11a tád asyā́nīkam utá cā́ru nā́māpīcyàṁ vardhate náptur apā́m |
2.035.11c yám indháte yuvatáyaḥ sám itthā́ híraṇyavarṇaṁ ghr̥tám ánnam asya ||

2.035.12a asmaí bahūnā́m avamā́ya sákhye yajñaír vidhema námasā havírbhiḥ |
2.035.12c sáṁ sā́nu mā́rjmi dídhiṣāmi bílmair dádhāmy ánnaiḥ pári vanda r̥gbhíḥ ||

2.035.13a sá īṁ vŕ̥ṣājanayat tā́su gárbhaṁ sá īṁ śíśur dhayati táṁ rihanti |
2.035.13c só apā́ṁ nápād ánabhimlātavarṇo 'nyásyevehá tanvā̀ viveṣa ||

2.035.14a asmín padé paramé tasthivā́ṁsam adhvasmábhir viśváhā dīdivā́ṁsam |
2.035.14c ā́po náptre ghr̥tám ánnaṁ váhantīḥ svayám átkaiḥ pári dīyanti yahvī́ḥ ||

2.035.15a áyāṁsam agne sukṣitíṁ jánāyā́yāṁsam u maghávadbhyaḥ suvr̥ktím |
2.035.15c víśvaṁ tád bhadráṁ yád ávanti devā́ br̥hád vadema vidáthe suvī́rāḥ ||


2.036.01a túbhyaṁ hinvānó vasiṣṭa gā́ apó 'dhukṣan sīm ávibhir ádribhir náraḥ |
2.036.01c píbendra svā́hā práhutaṁ váṣaṭkr̥taṁ hotrā́d ā́ sómam prathamó yá ī́śiṣe ||

2.036.02a yajñaíḥ sámmiślāḥ pŕ̥ṣatībhir r̥ṣṭíbhir yā́mañ chubhrā́so añjíṣu priyā́ utá |
2.036.02c āsádyā barhír bharatasya sūnavaḥ potrā́d ā́ sómam pibatā divo naraḥ ||

2.036.03a améva naḥ suhavā ā́ hí gántana ní barhíṣi sadatanā ráṇiṣṭana |
2.036.03c áthā mandasva jujuṣāṇó ándhasas tváṣṭar devébhir jánibhiḥ sumádgaṇaḥ ||

2.036.04a ā́ vakṣi devā́m̐ ihá vipra yákṣi cośán hotar ní ṣadā yóniṣu triṣú |
2.036.04c práti vīhi prásthitaṁ somyám mádhu píbā́gnīdhrāt táva bhāgásya tr̥pṇuhi ||

2.036.05a eṣá syá te tanvò nr̥mṇavárdhanaḥ sáha ójaḥ pradívi bāhvór hitáḥ |
2.036.05c túbhyaṁ sutó maghavan túbhyam ā́bhr̥tas tvám asya brā́hmaṇād ā́ tr̥pát piba ||

2.036.06a juṣéthāṁ yajñám bódhataṁ hávasya me sattó hótā nivídaḥ pūrvyā́ ánu |
2.036.06c ácchā rā́jānā náma ety āvŕ̥tam praśāstrā́d ā́ pibataṁ somyám mádhu ||


2.037.01a mándasva hotrā́d ánu jóṣam ándhasó 'dhvaryavaḥ sá pūrṇā́ṁ vaṣṭy āsícam |
2.037.01c tásmā etám bharata tadvaśó dadír hotrā́t sómaṁ draviṇodaḥ píba r̥túbhiḥ ||

2.037.02a yám u pū́rvam áhuve tám idáṁ huve séd u hávyo dadír yó nā́ma pátyate |
2.037.02c adhvaryúbhiḥ prásthitaṁ somyám mádhu potrā́t sómaṁ draviṇodaḥ píba r̥túbhiḥ ||

2.037.03a médyantu te váhnayo yébhir ī́yasé 'riṣaṇyan vīḷayasvā vanaspate |
2.037.03c āyū́yā dhr̥ṣṇo abhigū́ryā tváṁ neṣṭrā́t sómaṁ draviṇodaḥ píba r̥túbhiḥ ||

2.037.04a ápād dhotrā́d utá potrā́d amattotá neṣṭrā́d ajuṣata práyo hitám |
2.037.04c turī́yam pā́tram ámr̥ktam ámartyaṁ draviṇodā́ḥ pibatu drāviṇodasáḥ ||

2.037.05a arvā́ñcam adyá yayyàṁ nr̥vā́haṇaṁ ráthaṁ yuñjāthām ihá vāṁ vimócanam |
2.037.05c pr̥ṅktáṁ havī́ṁṣi mádhunā́ hí kaṁ gatám áthā sómam pibataṁ vājinīvasū ||

2.037.06a jóṣy agne samídhaṁ jóṣy ā́hutiṁ jóṣi bráhma jányaṁ jóṣi suṣṭutím |
2.037.06c víśvebhir víśvām̐ r̥túnā vaso mahá uśán devā́m̐ uśatáḥ pāyayā havíḥ ||


2.038.01a úd u ṣyá deváḥ savitā́ savā́ya śaśvattamáṁ tádapā váhnir asthāt |
2.038.01c nūnáṁ devébhyo ví hí dhā́ti rátnam áthā́bhajad vītíhotraṁ svastaú ||

2.038.02a víśvasya hí śruṣṭáye devá ūrdhváḥ prá bāhávā pr̥thúpāṇiḥ sísarti |
2.038.02c ā́paś cid asya vratá ā́ nímr̥grā ayáṁ cid vā́to ramate párijman ||

2.038.03a āśúbhiś cid yā́n ví mucāti nūnám árīramad átamānaṁ cid étoḥ |
2.038.03c ahyárṣūṇāṁ cin ny àyām̐ aviṣyā́m ánu vratáṁ savitúr móky ā́gāt ||

2.038.04a púnaḥ sám avyad vítataṁ váyantī madhyā́ kártor ny àdhāc chákma dhī́raḥ |
2.038.04c út saṁhā́yāsthād vy r̥̀tū́m̐r adardhar arámatiḥ savitā́ devá ā́gāt ||

2.038.05a nā́naúkāṁsi dúryo víśvam ā́yur ví tiṣṭhate prabhaváḥ śóko agnéḥ |
2.038.05c jyéṣṭham mātā́ sūnáve bhāgám ā́dhād ánv asya kétam iṣitáṁ savitrā́ ||

2.038.06a samā́vavarti víṣṭhito jigīṣúr víśveṣāṁ kā́maś cáratām amā́bhūt |
2.038.06c śáśvām̐ ápo víkr̥taṁ hitvy ā́gād ánu vratáṁ savitúr daívyasya ||

2.038.07a tváyā hitám ápyam apsú bhāgáṁ dhánvā́nv ā́ mr̥gayáso ví tasthuḥ |
2.038.07c vánāni víbhyo nákir asya tā́ni vratā́ devásya savitúr minanti ||

2.038.08a yādrādhyàṁ váruṇo yónim ápyam ániśitaṁ nimíṣi járbhurāṇaḥ |
2.038.08c víśvo mārtāṇḍó vrajám ā́ paśúr gāt sthaśó jánmāni savitā́ vy ā́kaḥ ||

2.038.09a ná yásyéndro váruṇo ná mitró vratám aryamā́ ná minánti rudráḥ |
2.038.09c nā́rātayas tám idáṁ svastí huvé deváṁ savitā́raṁ námobhiḥ ||

2.038.10a bhágaṁ dhíyaṁ vājáyantaḥ púraṁdhiṁ nárāśáṁso gnā́spátir no avyāḥ |
2.038.10c āyé vāmásya saṁgathé rayīṇā́m priyā́ devásya savitúḥ syāma ||

2.038.11a asmábhyaṁ tád divó adbhyáḥ pr̥thivyā́s tváyā dattáṁ kā́myaṁ rā́dha ā́ gāt |
2.038.11c śáṁ yát stotŕ̥bhya āpáye bhávāty uruśáṁsāya savitar jaritré ||


2.039.01a grā́vāṇeva tád íd árthaṁ jarethe gŕ̥dhreva vr̥kṣáṁ nidhimántam áccha |
2.039.01c brahmā́ṇeva vidátha ukthaśā́sā dūtéva hávyā jányā purutrā́ ||

2.039.02a prātaryā́vāṇā rathyèva vīrā́jéva yamā́ váram ā́ sacethe |
2.039.02c méne iva tanvā̀ śúmbhamāne dámpatīva kratuvídā jáneṣu ||

2.039.03a śŕ̥ṅgeva naḥ prathamā́ gantam arvā́k chaphā́v iva járbhurāṇā tárobhiḥ |
2.039.03c cakravākéva práti vástor usrārvā́ñcā yātaṁ rathyèva śakrā ||

2.039.04a nāvéva naḥ pārayataṁ yugéva nábhyeva na upadhī́va pradhī́va |
2.039.04c śvā́neva no áriṣaṇyā tanū́nāṁ khŕ̥galeva visrásaḥ pātam asmā́n ||

2.039.05a vā́tevājuryā́ nadyèva rītír akṣī́ iva cákṣuṣā́ yātam arvā́k |
2.039.05c hástāv iva tanvè śámbhaviṣṭhā pā́deva no nayataṁ vásyo áccha ||

2.039.06a óṣṭhāv iva mádhv āsné vádantā stánāv iva pipyataṁ jīváse naḥ |
2.039.06c nā́seva nas tanvò rakṣitā́rā kárṇāv iva suśrútā bhūtam asmé ||

2.039.07a hásteva śaktím abhí saṁdadī́ naḥ kṣā́meva naḥ sám ajataṁ rájāṁsi |
2.039.07c imā́ gíro aśvinā yuṣmayántīḥ kṣṇótreṇeva svádhitiṁ sáṁ śiśītam ||

2.039.08a etā́ni vām aśvinā várdhanāni bráhma stómaṁ gr̥tsamadā́so akran |
2.039.08c tā́ni narā jujuṣāṇópa yātam br̥hád vadema vidáthe suvī́rāḥ ||


2.040.01a sómāpūṣaṇā jánanā rayīṇā́ṁ jánanā divó jánanā pr̥thivyā́ḥ |
2.040.01c jātaú víśvasya bhúvanasya gopaú devā́ akr̥ṇvann amŕ̥tasya nā́bhim ||

2.040.02a imaú devaú jā́yamānau juṣantemaú támāṁsi gūhatām ájuṣṭā |
2.040.02c ābhyā́m índraḥ pakvám āmā́sv antáḥ somāpūṣábhyāṁ janad usríyāsu ||

2.040.03a sómāpūṣaṇā rájaso vimā́naṁ saptácakraṁ rátham áviśvaminvam |
2.040.03c viṣūvŕ̥tam mánasā yujyámānaṁ táṁ jinvatho vr̥ṣaṇā páñcaraśmim ||

2.040.04a divy ànyáḥ sádanaṁ cakrá uccā́ pr̥thivyā́m anyó ádhy antárikṣe |
2.040.04c tā́v asmábhyam puruvā́ram purukṣúṁ rāyás póṣaṁ ví ṣyatāṁ nā́bhim asmé ||

2.040.05a víśvāny anyó bhúvanā jajā́na víśvam anyó abhicákṣāṇa eti |
2.040.05c sómāpūṣaṇāv ávataṁ dhíyam me yuvā́bhyāṁ víśvāḥ pŕ̥tanā jayema ||

2.040.06a dhíyam pūṣā́ jinvatu viśvaminvó rayíṁ sómo rayipátir dadhātu |
2.040.06c ávatu devy áditir anarvā́ br̥hád vadema vidáthe suvī́rāḥ ||


2.041.01a vā́yo yé te sahasríṇo ráthāsas tébhir ā́ gahi |
2.041.01c niyútvān sómapītaye ||

2.041.02a niyútvān vāyav ā́ gahy ayáṁ śukró ayāmi te |
2.041.02c gántāsi sunvató gr̥hám ||

2.041.03a śukrásyādyá gávāśira índravāyū niyútvataḥ |
2.041.03c ā́ yātam píbataṁ narā ||

2.041.04a ayáṁ vām mitrāvaruṇā sutáḥ sóma r̥tāvr̥dhā |
2.041.04c máméd ihá śrutaṁ hávam ||

2.041.05a rā́jānāv ánabhidruhā dhruvé sádasy uttamé |
2.041.05c sahásrasthūṇa āsāte ||

2.041.06a tā́ samrā́jā ghr̥tā́sutī ādityā́ dā́nunas pátī |
2.041.06c sácete ánavahvaram ||

2.041.07a gómad ū ṣú nāsatyā́śvāvad yātam aśvinā |
2.041.07c vartī́ rudrā nr̥pā́yyam ||

2.041.08a ná yát páro nā́ntara ādadhárṣad vr̥ṣaṇvasū |
2.041.08c duḥśáṁso mártyo ripúḥ ||

2.041.09a tā́ na ā́ voḷham aśvinā rayím piśáṅgasaṁdr̥śam |
2.041.09c dhíṣṇyā varivovídam ||

2.041.10a índro aṅgá mahád bhayám abhī́ ṣád ápa cucyavat |
2.041.10c sá hí sthiró vícarṣaṇiḥ ||

2.041.11a índraś ca mr̥ḷáyāti no ná naḥ paścā́d agháṁ naśat |
2.041.11c bhadrám bhavāti naḥ puráḥ ||

2.041.12a índra ā́śābhyas pári sárvābhyo ábhayaṁ karat |
2.041.12c jétā śátrūn vícarṣaṇiḥ ||

2.041.13a víśve devāsa ā́ gata śr̥ṇutā́ ma imáṁ hávam |
2.041.13c édám barhír ní ṣīdata ||

2.041.14a tīvró vo mádhumām̐ ayáṁ śunáhotreṣu matsaráḥ |
2.041.14c etám pibata kā́myam ||

2.041.15a índrajyeṣṭhā márudgaṇā dévāsaḥ pū́ṣarātayaḥ |
2.041.15c víśve máma śrutā hávam ||

2.041.16a ámbitame nádītame dévitame sárasvati |
2.041.16c apraśastā́ iva smasi práśastim amba nas kr̥dhi ||

2.041.17a tvé víśvā sarasvati śritā́yūṁṣi devyā́m |
2.041.17c śunáhotreṣu matsva prajā́ṁ devi didiḍḍhi naḥ ||

2.041.18a imā́ bráhma sarasvati juṣásva vājinīvati |
2.041.18c yā́ te mánma gr̥tsamadā́ r̥tāvari priyā́ devéṣu júhvati ||

2.041.19a prétāṁ yajñásya śambhúvā yuvā́m íd ā́ vr̥ṇīmahe |
2.041.19c agníṁ ca havyavā́hanam ||

2.041.20a dyā́vā naḥ pr̥thivī́ imáṁ sidhrám adyá divispŕ̥śam |
2.041.20c yajñáṁ devéṣu yacchatām ||

2.041.21a ā́ vām upástham adruhā devā́ḥ sīdantu yajñíyāḥ |
2.041.21c ihā́dyá sómapītaye ||


2.042.01a kánikradaj janúṣam prabruvāṇá íyarti vā́cam aritéva nā́vam |
2.042.01c sumaṅgálaś ca śakune bhávāsi mā́ tvā kā́ cid abhibhā́ víśvyā vidat ||

2.042.02a mā́ tvā śyená úd vadhīn mā́ suparṇó mā́ tvā vidad íṣumān vīró ástā |
2.042.02c pítryām ánu pradíśaṁ kánikradat sumaṅgálo bhadravādī́ vadehá ||

2.042.03a áva kranda dakṣiṇató gr̥hā́ṇāṁ sumaṅgálo bhadravādī́ śakunte |
2.042.03c mā́ naḥ stená īśata mā́gháśaṁso br̥hád vadema vidáthe suvī́rāḥ ||


2.043.01a pradakṣiṇíd abhí gr̥ṇanti kārávo váyo vádanta r̥tuthā́ śakúntayaḥ |
2.043.01c ubhé vā́cau vadati sāmagā́ iva gāyatráṁ ca traíṣṭubhaṁ cā́nu rājati ||

2.043.02a udgātéva śakune sā́ma gāyasi brahmaputrá iva sávaneṣu śaṁsasi |
2.043.02c vŕ̥ṣeva vājī́ śíśumatīr apī́tyā sarváto naḥ śakune bhadrám ā́ vada viśváto naḥ śakune púṇyam ā́ vada ||

2.043.03a āvádam̐s tváṁ śakune bhadrám ā́ vada tūṣṇī́m ā́sīnaḥ sumatíṁ cikiddhi naḥ |
2.043.03c yád utpátan vádasi karkarír yathā br̥hád vadema vidáthe suvī́rāḥ ||



3.001.01a sómasya mā tavásaṁ vákṣy agne váhniṁ cakartha vidáthe yájadhyai |
3.001.01c devā́m̐ ácchā dī́dyad yuñjé ádriṁ śamāyé agne tanvàṁ juṣasva ||

3.001.02a prā́ñcaṁ yajñáṁ cakr̥ma várdhatāṁ gī́ḥ samídbhir agníṁ námasā duvasyan |
3.001.02c diváḥ śaśāsur vidáthā kavīnā́ṁ gŕ̥tsāya cit taváse gātúm īṣuḥ ||

3.001.03a máyo dadhe médhiraḥ pūtádakṣo diváḥ subándhur janúṣā pr̥thivyā́ḥ |
3.001.03c ávindann u darśatám apsv àntár devā́so agním apási svásr̥̄ṇām ||

3.001.04a ávardhayan subhágaṁ saptá yahvī́ḥ śvetáṁ jajñānám aruṣám mahitvā́ |
3.001.04c śíśuṁ ná jātám abhy ā̀rur áśvā devā́so agníṁ jániman vapuṣyan ||

3.001.05a śukrébhir áṅgai rája ātatanvā́n krátum punānáḥ kavíbhiḥ pavítraiḥ |
3.001.05c śocír vásānaḥ páry ā́yur apā́ṁ śríyo mimīte br̥hatī́r ánūnāḥ ||

3.001.06a vavrā́jā sīm ánadatīr ádabdhā divó yahvī́r ávasānā ánagnāḥ |
3.001.06c sánā átra yuvatáyaḥ sáyonīr ékaṁ gárbhaṁ dadhire saptá vā́ṇīḥ ||

3.001.07a stīrṇā́ asya saṁháto viśvárūpā ghr̥tásya yónau sraváthe mádhūnām |
3.001.07c ásthur átra dhenávaḥ pínvamānā mahī́ dasmásya mātárā samīcī́ ||

3.001.08a babhrāṇáḥ sūno sahaso vy àdyaud dádhānaḥ śukrā́ rabhasā́ vápūṁṣi |
3.001.08c ścótanti dhā́rā mádhuno ghr̥tásya vŕ̥ṣā yátra vāvr̥dhé kā́vyena ||

3.001.09a pitúś cid ū́dhar janúṣā viveda vy àsya dhā́rā asr̥jad ví dhénāḥ |
3.001.09c gúhā cárantaṁ sákhibhiḥ śivébhir divó yahvī́bhir ná gúhā babhūva ||

3.001.10a pitúś ca gárbhaṁ janitúś ca babhre pūrvī́r éko adhayat pī́pyānāḥ |
3.001.10c vŕ̥ṣṇe sapátnī śúcaye sábandhū ubhé asmai manuṣyè ní pāhi ||

3.001.11a uraú mahā́m̐ anibādhé vavardhā́po agníṁ yaśásaḥ sáṁ hí pūrvī́ḥ |
3.001.11c r̥tásya yónāv aśayad dámūnā jāmīnā́m agnír apási svásr̥̄ṇām ||

3.001.12a akró ná babhríḥ samithé mahī́nāṁ didr̥kṣéyaḥ sūnáve bhā́r̥jīkaḥ |
3.001.12c úd usríyā jánitā yó jajā́nāpā́ṁ gárbho nŕ̥tamo yahvó agníḥ ||

3.001.13a apā́ṁ gárbhaṁ darśatám óṣadhīnāṁ vánā jajāna subhágā vírūpam |
3.001.13c devā́saś cin mánasā sáṁ hí jagmúḥ pániṣṭhaṁ jātáṁ tavásaṁ duvasyan ||

3.001.14a br̥hánta íd bhānávo bhā́r̥jīkam agníṁ sacanta vidyúto ná śukrā́ḥ |
3.001.14c gúheva vr̥ddháṁ sádasi své antár apārá ūrvé amŕ̥taṁ dúhānāḥ ||

3.001.15a ī́ḷe ca tvā yájamāno havírbhir ī́ḷe sakhitváṁ sumatíṁ níkāmaḥ |
3.001.15c devaír ávo mimīhi sáṁ jaritré rákṣā ca no dámyebhir ánīkaiḥ ||

3.001.16a upakṣetā́ras táva supraṇīté 'gne víśvāni dhányā dádhānāḥ |
3.001.16c surétasā śrávasā túñjamānā abhí ṣyāma pr̥tanāyū́m̐r ádevān ||

3.001.17a ā́ devā́nām abhavaḥ ketúr agne mandró víśvāni kā́vyāni vidvā́n |
3.001.17c práti mártām̐ avāsayo dámūnā ánu devā́n rathiró yāsi sā́dhan ||

3.001.18a ní duroṇé amŕ̥to mártyānāṁ rā́jā sasāda vidáthāni sā́dhan |
3.001.18c ghr̥tápratīka urviyā́ vy àdyaud agnír víśvāni kā́vyāni vidvā́n ||

3.001.19a ā́ no gahi sakhyébhiḥ śivébhir mahā́n mahī́bhir ūtíbhiḥ saraṇyán |
3.001.19c asmé rayím bahuláṁ sáṁtarutraṁ suvā́cam bhāgáṁ yaśásaṁ kr̥dhī naḥ ||

3.001.20a etā́ te agne jánimā sánāni prá pūrvyā́ya nū́tanāni vocam |
3.001.20c mahā́nti vŕ̥ṣṇe sávanā kr̥témā́ jánmañ-janman níhito jātávedāḥ ||

3.001.21a jánmañ-janman níhito jātávedā viśvā́mitrebhir idhyate ájasraḥ |
3.001.21c tásya vayáṁ sumataú yajñíyasyā́pi bhadré saumanasé syāma ||

3.001.22a imáṁ yajñáṁ sahasāvan tváṁ no devatrā́ dhehi sukrato rárāṇaḥ |
3.001.22c prá yaṁsi hotar br̥hatī́r íṣo nó 'gne máhi dráviṇam ā́ yajasva ||

3.001.23a íḷām agne purudáṁsaṁ saníṁ góḥ śaśvattamáṁ hávamānāya sādha |
3.001.23c syā́n naḥ sūnús tánayo vijā́vā́gne sā́ te sumatír bhūtv asmé ||


3.002.01a vaiśvānarā́ya dhiṣáṇām r̥tāvŕ̥dhe ghr̥táṁ ná pūtám agnáye janāmasi |
3.002.01c dvitā́ hótāram mánuṣaś ca vāgháto dhiyā́ ráthaṁ ná kúliśaḥ sám r̥ṇvati ||

3.002.02a sá rocayaj janúṣā ródasī ubhé sá mātrór abhavat putrá ī́ḍyaḥ |
3.002.02c havyavā́ḷ agnír ajáraś cánohito dūḷábho viśā́m átithir vibhā́vasuḥ ||

3.002.03a krátvā dákṣasya táruṣo vídharmaṇi devā́so agníṁ janayanta cíttibhiḥ |
3.002.03c rurucānám bhānúnā jyótiṣā mahā́m átyaṁ ná vā́jaṁ saniṣyánn úpa bruve ||

3.002.04a ā́ mandrásya saniṣyánto váreṇyaṁ vr̥ṇīmáhe áhrayaṁ vā́jam r̥gmíyam |
3.002.04c rātím bhŕ̥gūṇām uśíjaṁ kavíkratum agníṁ rā́jantaṁ divyéna śocíṣā ||

3.002.05a agníṁ sumnā́ya dadhire puró jánā vā́jaśravasam ihá vr̥ktábarhiṣaḥ |
3.002.05c yatásrucaḥ surúcaṁ viśvádevyaṁ rudráṁ yajñā́nāṁ sā́dhadiṣṭim apásām ||

3.002.06a pā́vakaśoce táva hí kṣáyam pári hótar yajñéṣu vr̥ktábarhiṣo náraḥ |
3.002.06c ágne dúva icchámānāsa ā́pyam úpāsate dráviṇaṁ dhehi tébhyaḥ ||

3.002.07a ā́ ródasī apr̥ṇad ā́ svàr maháj jātáṁ yád enam apáso ádhārayan |
3.002.07c só adhvarā́ya pári ṇīyate kavír átyo ná vā́jasātaye cánohitaḥ ||

3.002.08a namasyáta havyádātiṁ svadhvaráṁ duvasyáta dámyaṁ jātávedasam |
3.002.08c rathī́r r̥tásya br̥ható vícarṣaṇir agnír devā́nām abhavat puróhitaḥ ||

3.002.09a tisró yahvásya samídhaḥ párijmano 'gnér apunann uśíjo ámr̥tyavaḥ |
3.002.09c tā́sām ékām ádadhur mártye bhújam u lokám u dvé úpa jāmím īyatuḥ ||

3.002.10a viśā́ṁ kavíṁ viśpátim mā́nuṣīr íṣaḥ sáṁ sīm akr̥ṇvan svádhitiṁ ná téjase |
3.002.10c sá udváto niváto yāti véviṣat sá gárbham eṣú bhúvaneṣu dīdharat ||

3.002.11a sá jinvate jaṭháreṣu prajajñivā́n vŕ̥ṣā citréṣu nā́nadan ná siṁháḥ |
3.002.11c vaiśvānaráḥ pr̥thupā́jā ámartyo vásu rátnā dáyamāno ví dāśúṣe ||

3.002.12a vaiśvānaráḥ pratnáthā nā́kam ā́ruhad divás pr̥ṣṭhám bhándamānaḥ sumánmabhiḥ |
3.002.12c sá pūrvaváj janáyañ jantáve dhánaṁ samānám ájmam páry eti jā́gr̥viḥ ||

3.002.13a r̥tā́vānaṁ yajñíyaṁ vípram ukthyàm ā́ yáṁ dadhé mātaríśvā diví kṣáyam |
3.002.13c táṁ citráyāmaṁ hárikeśam īmahe sudītím agníṁ suvitā́ya návyase ||

3.002.14a śúciṁ ná yā́mann iṣiráṁ svardŕ̥śaṁ ketúṁ divó rocanasthā́m uṣarbúdham |
3.002.14c agním mūrdhā́naṁ divó ápratiṣkutaṁ tám īmahe námasā vājínam br̥hát ||

3.002.15a mandráṁ hótāraṁ śúcim ádvayāvinaṁ dámūnasam ukthyàṁ viśvácarṣaṇim |
3.002.15c ráthaṁ ná citráṁ vápuṣāya darśatám mánurhitaṁ sádam íd rāyá īmahe ||


3.003.01a vaiśvānarā́ya pr̥thupā́jase vípo rátnā vidhanta dharúṇeṣu gā́tave |
3.003.01c agnír hí devā́m̐ amŕ̥to duvasyáty áthā dhármāṇi sanátā ná dūduṣat ||

3.003.02a antár dūtó ródasī dasmá īyate hótā níṣatto mánuṣaḥ puróhitaḥ |
3.003.02c kṣáyam br̥hántam pári bhūṣati dyúbhir devébhir agnír iṣitó dhiyā́vasuḥ ||

3.003.03a ketúṁ yajñā́nāṁ vidáthasya sā́dhanaṁ víprāso agním mahayanta cíttibhiḥ |
3.003.03c ápāṁsi yásminn ádhi saṁdadhúr gíras tásmin sumnā́ni yájamāna ā́ cake ||

3.003.04a pitā́ yajñā́nām ásuro vipaścítāṁ vimā́nam agnír vayúnaṁ ca vāghátām |
3.003.04c ā́ viveśa ródasī bhū́rivarpasā purupriyó bhandate dhā́mabhiḥ kavíḥ ||

3.003.05a candrám agníṁ candrárathaṁ hárivrataṁ vaiśvānarám apsuṣádaṁ svarvídam |
3.003.05c vigāháṁ tū́rṇiṁ táviṣībhir ā́vr̥tam bhū́rṇiṁ devā́sa ihá suśríyaṁ dadhuḥ ||

3.003.06a agnír devébhir mánuṣaś ca jantúbhis tanvānó yajñám purupéśasaṁ dhiyā́ |
3.003.06c rathī́r antár īyate sā́dhadiṣṭibhir jīró dámūnā abhiśasticā́tanaḥ ||

3.003.07a ágne járasva svapatyá ā́yuny ūrjā́ pinvasva sám íṣo didīhi naḥ |
3.003.07c váyāṁsi jinva br̥hatáś ca jāgr̥va uśíg devā́nām ási sukrátur vipā́m ||

3.003.08a viśpátiṁ yahvám átithiṁ náraḥ sádā yantā́raṁ dhīnā́m uśíjaṁ ca vāghátām |
3.003.08c adhvarā́ṇāṁ cétanaṁ jātávedasam prá śaṁsanti námasā jūtíbhir vr̥dhé ||

3.003.09a vibhā́vā deváḥ suráṇaḥ pári kṣitī́r agnír babhūva śávasā sumádrathaḥ |
3.003.09c tásya vratā́ni bhūripoṣíṇo vayám úpa bhūṣema dáma ā́ suvr̥ktíbhiḥ ||

3.003.10a vaíśvānara táva dhā́māny ā́ cake yébhiḥ svarvíd ábhavo vicakṣaṇa |
3.003.10c jātá ā́pr̥ṇo bhúvanāni ródasī ágne tā́ víśvā paribhū́r asi tmánā ||

3.003.11a vaiśvānarásya daṁsánābhyo br̥hád áriṇād ékaḥ svapasyáyā kavíḥ |
3.003.11c ubhā́ pitárā maháyann ajāyatāgnír dyā́vāpr̥thivī́ bhū́riretasā ||


3.004.01a samít-samit sumánā bodhy asmé śucā́-śucā sumatíṁ rāsi vásvaḥ |
3.004.01c ā́ deva devā́n yajáthāya vakṣi sákhā sákhīn sumánā yakṣy agne ||

3.004.02a yáṁ devā́sas trír áhann āyájante divé-dive váruṇo mitró agníḥ |
3.004.02c sémáṁ yajñám mádhumantaṁ kr̥dhī nas tánūnapād ghr̥táyoniṁ vidhántam ||

3.004.03a prá dī́dhitir viśvávārā jigāti hótāram iḷáḥ prathamáṁ yájadhyai |
3.004.03c ácchā námobhir vr̥ṣabháṁ vandádhyai sá devā́n yakṣad iṣitó yájīyān ||

3.004.04a ūrdhvó vāṁ gātúr adhvaré akāry ūrdhvā́ śocī́ṁṣi prásthitā rájāṁsi |
3.004.04c divó vā nā́bhā ny àsādi hótā str̥ṇīmáhi devávyacā ví barhíḥ ||

3.004.05a saptá hotrā́ṇi mánasā vr̥ṇānā́ ínvanto víśvam práti yann r̥téna |
3.004.05c nr̥péśaso vidátheṣu prá jātā́ abhī̀máṁ yajñáṁ ví caranta pūrvī́ḥ ||

3.004.06a ā́ bhándamāne uṣásā úpāke utá smayete tanvā̀ vírūpe |
3.004.06c yáthā no mitró váruṇo jújoṣad índro marútvām̐ utá vā máhobhiḥ ||

3.004.07a daívyā hótārā prathamā́ ny r̥̀ñje saptá pr̥kṣā́saḥ svadháyā madanti |
3.004.07c r̥táṁ śáṁsanta r̥tám ít tá āhur ánu vratáṁ vratapā́ dī́dhyānāḥ ||

3.004.08a ā́ bhā́ratī bhā́ratībhiḥ sajóṣā íḷā devaír manuṣyèbhir agníḥ |
3.004.08c sárasvatī sārasvatébhir arvā́k tisró devī́r barhír édáṁ sadantu ||

3.004.09a tán nas turī́pam ádha poṣayitnú déva tvaṣṭar ví rarāṇáḥ syasva |
3.004.09c yáto vīráḥ karmaṇyàḥ sudákṣo yuktágrāvā jā́yate devákāmaḥ ||

3.004.10a vánaspaté 'va sr̥jópa devā́n agnír havíḥ śamitā́ sūdayāti |
3.004.10c séd u hótā satyátaro yajāti yáthā devā́nāṁ jánimāni véda ||

3.004.11a ā́ yāhy agne samidhānó arvā́ṅ índreṇa devaíḥ saráthaṁ turébhiḥ |
3.004.11c barhír na āstām áditiḥ suputrā́ svā́hā devā́ amŕ̥tā mādayantām ||


3.005.01a práty agnír uṣásaś cékitānó 'bodhi vípraḥ padavī́ḥ kavīnā́m |
3.005.01c pr̥thupā́jā devayádbhiḥ sámiddhó 'pa dvā́rā támaso váhnir āvaḥ ||

3.005.02a préd v agnír vāvr̥dhe stómebhir gīrbhíḥ stotr̥̄ṇā́ṁ namasyà ukthaíḥ |
3.005.02c pūrvī́r r̥tásya saṁdŕ̥śaś cakānáḥ sáṁ dūtó adyaud uṣáso viroké ||

3.005.03a ádhāyy agnír mā́nuṣīṣu vikṣv àpā́ṁ gárbho mitrá r̥téna sā́dhan |
3.005.03c ā́ haryató yajatáḥ sā́nv asthād ábhūd u vípro hávyo matīnā́m ||

3.005.04a mitró agnír bhavati yát sámiddho mitró hótā váruṇo jātávedāḥ |
3.005.04c mitró adhvaryúr iṣiró dámūnā mitráḥ síndhūnām utá párvatānām ||

3.005.05a pā́ti priyáṁ ripó ágram padáṁ véḥ pā́ti yahváś cáraṇaṁ sū́ryasya |
3.005.05c pā́ti nā́bhā saptáśīrṣāṇam agníḥ pā́ti devā́nām upamā́dam r̥ṣváḥ ||

3.005.06a r̥bhúś cakra ī́ḍyaṁ cā́ru nā́ma víśvāni devó vayúnāni vidvā́n |
3.005.06c sasásya cárma ghr̥távat padáṁ vés tád íd agnī́ rakṣaty áprayucchan ||

3.005.07a ā́ yónim agnír ghr̥távantam asthāt pr̥thúpragāṇam uśántam uśānáḥ |
3.005.07c dī́dyānaḥ śúcir r̥ṣváḥ pāvakáḥ púnaḥ-punar mātárā návyasī kaḥ ||

3.005.08a sadyó jātá óṣadhībhir vavakṣe yádī várdhanti prasvò ghr̥téna |
3.005.08c ā́pa iva pravátā śúmbhamānā uruṣyád agníḥ pitrór upásthe ||

3.005.09a úd u ṣṭutáḥ samídhā yahvó adyaud várṣman divó ádhi nā́bhā pr̥thivyā́ḥ |
3.005.09c mitró agnír ī́ḍyo mātaríśvā́ dūtó vakṣad yajáthāya devā́n ||

3.005.10a úd astambhīt samídhā nā́kam r̥ṣvò 'gnír bhávann uttamó rocanā́nām |
3.005.10c yádī bhŕ̥gubhyaḥ pári mātaríśvā gúhā sántaṁ havyavā́haṁ samīdhé ||

3.005.11a íḷām agne purudáṁsaṁ saníṁ góḥ śaśvattamáṁ hávamānāya sādha |
3.005.11c syā́n naḥ sūnús tánayo vijā́vā́gne sā́ te sumatír bhūtv asmé ||


3.006.01a prá kāravo mananā́ vacyámānā devadrī́cīṁ nayata devayántaḥ |
3.006.01c dakṣiṇāvā́ḍ vājínī prā́cy eti havír bháranty agnáye ghr̥tā́cī ||

3.006.02a ā́ ródasī apr̥ṇā jā́yamāna utá prá rikthā ádha nú prayajyo |
3.006.02c diváś cid agne mahinā́ pr̥thivyā́ vacyántāṁ te váhnayaḥ saptájihvāḥ ||

3.006.03a dyaúś ca tvā pr̥thivī́ yajñíyāso ní hótāraṁ sādayante dámāya |
3.006.03c yádī víśo mā́nuṣīr devayántīḥ práyasvatīr ī́ḷate śukrám arcíḥ ||

3.006.04a mahā́n sadhásthe dhruvá ā́ níṣatto 'ntár dyā́vā mā́hine háryamāṇaḥ |
3.006.04c ā́skre sapátnī ajáre ámr̥kte sabardúghe urugāyásya dhenū́ ||

3.006.05a vratā́ te agne maható mahā́ni táva krátvā ródasī ā́ tatantha |
3.006.05c tváṁ dūtó abhavo jā́yamānas tváṁ netā́ vr̥ṣabha carṣaṇīnā́m ||

3.006.06a r̥tásya vā keśínā yogyā́bhir ghr̥tasnúvā róhitā dhurí dhiṣva |
3.006.06c áthā́ vaha devā́n deva víśvān svadhvarā́ kr̥ṇuhi jātavedaḥ ||

3.006.07a diváś cid ā́ te rucayanta rokā́ uṣó vibhātī́r ánu bhāsi pūrvī́ḥ |
3.006.07c apó yád agna uśádhag váneṣu hótur mandrásya panáyanta devā́ḥ ||

3.006.08a uraú vā yé antárikṣe mádanti divó vā yé rocané sánti devā́ḥ |
3.006.08c ū́mā vā yé suhávāso yájatrā āyemiré rathyò agne áśvāḥ ||

3.006.09a aíbhir agne saráthaṁ yāhy arvā́ṅ nānāratháṁ vā vibhávo hy áśvāḥ |
3.006.09c pátnīvatas triṁśátaṁ trī́m̐ś ca devā́n anuṣvadhám ā́ vaha mādáyasva ||

3.006.10a sá hótā yásya ródasī cid urvī́ yajñáṁ-yajñam abhí vr̥dhé gr̥ṇītáḥ |
3.006.10c prā́cī adhvaréva tasthatuḥ suméke r̥tā́varī r̥tájātasya satyé ||

3.006.11a íḷām agne purudáṁsaṁ saníṁ góḥ śaśvattamáṁ hávamānāya sādha |
3.006.11c syā́n naḥ sūnús tánayo vijā́vā́gne sā́ te sumatír bhūtv asmé ||


3.007.01a prá yá ārúḥ śitipr̥ṣṭhásya dhāsér ā́ mātárā viviśuḥ saptá vā́ṇīḥ |
3.007.01c parikṣítā pitárā sáṁ carete prá sarsrāte dīrghám ā́yuḥ prayákṣe ||

3.007.02a divákṣaso dhenávo vŕ̥ṣṇo áśvā devī́r ā́ tasthau mádhumad váhantīḥ |
3.007.02c r̥tásya tvā sádasi kṣemayántam páry ékā carati vartaníṁ gaúḥ ||

3.007.03a ā́ sīm arohat suyámā bhávantīḥ pátiś cikitvā́n rayivíd rayīṇā́m |
3.007.03c prá nī́lapr̥ṣṭho atasásya dhāsés tā́ avāsayat purudhápratīkaḥ ||

3.007.04a máhi tvāṣṭrám ūrjáyantīr ajuryáṁ stabhūyámānaṁ vaháto vahanti |
3.007.04c vy áṅgebhir didyutānáḥ sadhástha ékām iva ródasī ā́ viveśa ||

3.007.05a jānánti vŕ̥ṣṇo aruṣásya śévam utá bradhnásya śā́sane raṇanti |
3.007.05c divorúcaḥ surúco rócamānā íḷā yéṣāṁ gáṇyā mā́hinā gī́ḥ ||

3.007.06a utó pitŕ̥bhyām pravídā́nu ghóṣam mahó mahádbhyām anayanta śūṣám |
3.007.06c ukṣā́ ha yátra pári dhā́nam aktór ánu sváṁ dhā́ma jaritúr vavákṣa ||

3.007.07a adhvaryúbhiḥ pañcábhiḥ saptá víprāḥ priyáṁ rakṣante níhitam padáṁ véḥ |
3.007.07c prā́ñco madanty ukṣáṇo ajuryā́ devā́ devā́nām ánu hí vratā́ gúḥ ||

3.007.08a daívyā hótārā prathamā́ ny r̥̀ñje saptá pr̥kṣā́saḥ svadháyā madanti |
3.007.08c r̥táṁ śáṁsanta r̥tám ít tá āhur ánu vratáṁ vratapā́ dī́dhyānāḥ ||

3.007.09a vr̥ṣāyánte mahé átyāya pūrvī́r vŕ̥ṣṇe citrā́ya raśmáyaḥ suyāmā́ḥ |
3.007.09c déva hotar mandrátaraś cikitvā́n mahó devā́n ródasī éhá vakṣi ||

3.007.10a pr̥kṣáprayajo draviṇaḥ suvā́caḥ suketáva uṣáso revád ūṣuḥ |
3.007.10c utó cid agne mahinā́ pr̥thivyā́ḥ kr̥táṁ cid énaḥ sám mahé daśasya ||

3.007.11a íḷām agne purudáṁsaṁ saníṁ góḥ śaśvattamáṁ hávamānāya sādha |
3.007.11c syā́n naḥ sūnús tánayo vijā́vā́gne sā́ te sumatír bhūtv asmé ||


3.008.01a añjánti tvā́m adhvaré devayánto vánaspate mádhunā daívyena |
3.008.01c yád ūrdhvás tíṣṭhā dráviṇehá dhattād yád vā kṣáyo mātúr asyā́ upásthe ||

3.008.02a sámiddhasya śráyamāṇaḥ purástād bráhma vanvānó ajáraṁ suvī́ram |
3.008.02c āré asmád ámatim bā́dhamāna úc chrayasva mahaté saúbhagāya ||

3.008.03a úc chrayasva vanaspate várṣman pr̥thivyā́ ádhi |
3.008.03c súmitī mīyámāno várco dhā yajñávāhase ||

3.008.04a yúvā suvā́sāḥ párivīta ā́gāt sá u śréyān bhavati jā́yamānaḥ |
3.008.04c táṁ dhī́rāsaḥ kaváya ún nayanti svādhyò mánasā devayántaḥ ||

3.008.05a jātó jāyate sudinatvé áhnāṁ samaryá ā́ vidáthe várdhamānaḥ |
3.008.05c punánti dhī́rā apáso manīṣā́ devayā́ vípra úd iyarti vā́cam ||

3.008.06a yā́n vo náro devayánto nimimyúr vánaspate svádhitir vā tatákṣa |
3.008.06c té devā́saḥ sváravas tasthivā́ṁsaḥ prajā́vad asmé didhiṣantu rátnam ||

3.008.07a yé vr̥kṇā́so ádhi kṣámi nímitāso yatásrucaḥ |
3.008.07c té no vyantu vā́ryaṁ devatrā́ kṣetrasā́dhasaḥ ||

3.008.08a ādityā́ rudrā́ vásavaḥ sunīthā́ dyā́vākṣā́mā pr̥thivī́ antárikṣam |
3.008.08c sajóṣaso yajñám avantu devā́ ūrdhváṁ kr̥ṇvantv adhvarásya ketúm ||

3.008.09a haṁsā́ iva śreṇiśó yátānāḥ śukrā́ vásānāḥ sváravo na ā́guḥ |
3.008.09c unnīyámānāḥ kavíbhiḥ purástād devā́ devā́nām ápi yanti pā́thaḥ ||

3.008.10a śŕ̥ṅgāṇīvéc chr̥ṅgíṇāṁ sáṁ dadr̥śre caṣā́lavantaḥ sváravaḥ pr̥thivyā́m |
3.008.10c vāghádbhir vā vihavé śróṣamāṇā asmā́m̐ avantu pr̥tanā́jyeṣu ||

3.008.11a vánaspate śatávalśo ví roha sahásravalśā ví vayáṁ ruhema |
3.008.11c yáṁ tvā́m ayáṁ svádhitis téjamānaḥ praṇinā́ya mahaté saúbhagāya ||


3.009.01a sákhāyas tvā vavr̥mahe devám mártāsa ūtáye |
3.009.01c apā́ṁ nápātaṁ subhágaṁ sudī́ditiṁ suprátūrtim anehásam ||

3.009.02a kā́yamāno vanā́ tváṁ yán mātr̥̄́r ájagann apáḥ |
3.009.02c ná tát te agne pramŕ̥ṣe nivártanaṁ yád dūré sánn ihā́bhavaḥ ||

3.009.03a áti tr̥ṣṭáṁ vavakṣithā́thaivá sumánā asi |
3.009.03c prá-prānyé yánti páry anyá āsate yéṣāṁ sakhyé ási śritáḥ ||

3.009.04a īyivā́ṁsam áti srídhaḥ śáśvatīr áti saścátaḥ |
3.009.04c ánv īm avindan nicirā́so adrúho 'psú siṁhám iva śritám ||

3.009.05a sasr̥vā́ṁsam iva tmánāgním itthā́ tiróhitam |
3.009.05c aínaṁ nayan mātaríśvā parāváto devébhyo mathitám pári ||

3.009.06a táṁ tvā mártā agr̥bhṇata devébhyo havyavāhana |
3.009.06c víśvān yád yajñā́m̐ abhipā́si mānuṣa táva krátvā yaviṣṭhya ||

3.009.07a tád bhadráṁ táva daṁsánā pā́kāya cic chadayati |
3.009.07c tvā́ṁ yád agne paśávaḥ samā́sate sámiddham apiśarvaré ||

3.009.08a ā́ juhotā svadhvaráṁ śīrám pāvakáśociṣam |
3.009.08c āśúṁ dūtám ajirám pratnám ī́ḍyaṁ śruṣṭī́ deváṁ saparyata ||

3.009.09a trī́ṇi śatā́ trī́ sahásrāṇy agníṁ triṁśác ca devā́ náva cāsaparyan |
3.009.09c aúkṣan ghr̥taír ástr̥ṇan barhír asmā ā́d íd dhótāraṁ ny àsādayanta ||


3.010.01a tvā́m agne manīṣíṇaḥ samrā́jaṁ carṣaṇīnā́m |
3.010.01c devám mártāsa indhate sám adhvaré ||

3.010.02a tvā́ṁ yajñéṣv r̥tvíjam ágne hótāram īḷate |
3.010.02c gopā́ r̥tásya dīdihi své dáme ||

3.010.03a sá ghā yás te dádāśati samídhā jātávedase |
3.010.03c só agne dhatte suvī́ryaṁ sá puṣyati ||

3.010.04a sá ketúr adhvarā́ṇām agnír devébhir ā́ gamat |
3.010.04c añjānáḥ saptá hótr̥bhir havíṣmate ||

3.010.05a prá hótre pūrvyáṁ váco 'gnáye bharatā br̥hát |
3.010.05c vipā́ṁ jyótīṁṣi bíbhrate ná vedháse ||

3.010.06a agníṁ vardhantu no gíro yáto jā́yata ukthyàḥ |
3.010.06c mahé vā́jāya dráviṇāya darśatáḥ ||

3.010.07a ágne yájiṣṭho adhvaré devā́n devayaté yaja |
3.010.07c hótā mandró ví rājasy áti srídhaḥ ||

3.010.08a sá naḥ pāvaka dīdihi dyumád asmé suvī́ryam |
3.010.08c bhávā stotŕ̥bhyo ántamaḥ svastáye ||

3.010.09a táṁ tvā víprā vipanyávo jāgr̥vā́ṁsaḥ sám indhate |
3.010.09c havyavā́ham ámartyaṁ sahovŕ̥dham ||


3.011.01a agnír hótā puróhito 'dhvarásya vícarṣaṇiḥ |
3.011.01c sá veda yajñám ānuṣák ||

3.011.02a sá havyavā́ḷ ámartya uśíg dūtáś cánohitaḥ |
3.011.02c agnír dhiyā́ sám r̥ṇvati ||

3.011.03a agnír dhiyā́ sá cetati ketúr yajñásya pūrvyáḥ |
3.011.03c árthaṁ hy àsya taráṇi ||

3.011.04a agníṁ sūnúṁ sánaśrutaṁ sáhaso jātávedasam |
3.011.04c váhniṁ devā́ akr̥ṇvata ||

3.011.05a ádābhyaḥ puraetā́ viśā́m agnír mā́nuṣīṇām |
3.011.05c tū́rṇī ráthaḥ sádā návaḥ ||

3.011.06a sāhvā́n víśvā abhiyújaḥ krátur devā́nām ámr̥ktaḥ |
3.011.06c agnís tuvíśravastamaḥ ||

3.011.07a abhí práyāṁsi vā́hasā dāśvā́m̐ aśnoti mártyaḥ |
3.011.07c kṣáyam pāvakáśociṣaḥ ||

3.011.08a pári víśvāni súdhitāgnér aśyāma mánmabhiḥ |
3.011.08c víprāso jātávedasaḥ ||

3.011.09a ágne víśvāni vā́ryā vā́jeṣu saniṣāmahe |
3.011.09c tvé devā́sa érire ||


3.012.01a índrāgnī ā́ gataṁ sutáṁ gīrbhír nábho váreṇyam |
3.012.01c asyá pātaṁ dhiyéṣitā́ ||

3.012.02a índrāgnī jaritúḥ sácā yajñó jigāti cétanaḥ |
3.012.02c ayā́ pātam imáṁ sutám ||

3.012.03a índram agníṁ kavicchádā yajñásya jūtyā́ vr̥ṇe |
3.012.03c tā́ sómasyehá tr̥mpatām ||

3.012.04a tośā́ vr̥traháṇā huve sajítvānā́parājitā |
3.012.04c indrāgnī́ vājasā́tamā ||

3.012.05a prá vām arcanty ukthíno nīthāvído jaritā́raḥ |
3.012.05c índrāgnī íṣa ā́ vr̥ṇe ||

3.012.06a índrāgnī navatím púro dāsápatnīr adhūnutam |
3.012.06c sākám ékena kármaṇā ||

3.012.07a índrāgnī ápasas páry úpa prá yanti dhītáyaḥ |
3.012.07c r̥tásya pathyā̀ ánu ||

3.012.08a índrāgnī taviṣā́ṇi vāṁ sadhásthāni práyāṁsi ca |
3.012.08c yuvór aptū́ryaṁ hitám ||

3.012.09a índrāgnī rocanā́ diváḥ pári vā́jeṣu bhūṣathaḥ |
3.012.09c tád vāṁ ceti prá vīryàm ||


3.013.01a prá vo devā́yāgnáye bárhiṣṭham arcāsmai |
3.013.01c gámad devébhir ā́ sá no yájiṣṭho barhír ā́ sadat ||

3.013.02a r̥tā́vā yásya ródasī dákṣaṁ sácanta ūtáyaḥ |
3.013.02c havíṣmantas tám īḷate táṁ saniṣyántó 'vase ||

3.013.03a sá yantā́ vípra eṣāṁ sá yajñā́nām áthā hí ṣáḥ |
3.013.03c agníṁ táṁ vo duvasyata dā́tā yó vánitā maghám ||

3.013.04a sá naḥ śármāṇi vītáye 'gnír yacchatu śáṁtamā |
3.013.04c yáto naḥ pruṣṇávad vásu diví kṣitíbhyo apsv ā́ ||

3.013.05a dīdivā́ṁsam ápūrvyaṁ vásvībhir asya dhītíbhiḥ |
3.013.05c ŕ̥kvāṇo agním indhate hótāraṁ viśpátiṁ viśā́m ||

3.013.06a utá no bráhmann aviṣa ukthéṣu devahū́tamaḥ |
3.013.06c śáṁ naḥ śocā marúdvr̥dhó 'gne sahasrasā́tamaḥ ||

3.013.07a nū́ no rāsva sahásravat tokávat puṣṭimád vásu |
3.013.07c dyumád agne suvī́ryaṁ várṣiṣṭham ánupakṣitam ||


3.014.01a ā́ hótā mandró vidáthāny asthāt satyó yájvā kavítamaḥ sá vedhā́ḥ |
3.014.01c vidyúdrathaḥ sáhasas putró agníḥ śocíṣkeśaḥ pr̥thivyā́m pā́jo aśret ||

3.014.02a áyāmi te námaüktiṁ juṣasva ŕ̥tāvas túbhyaṁ cétate sahasvaḥ |
3.014.02c vidvā́m̐ ā́ vakṣi vidúṣo ní ṣatsi mádhya ā́ barhír ūtáye yajatra ||

3.014.03a drávatāṁ ta uṣásā vājáyantī ágne vā́tasya pathyā̀bhir áccha |
3.014.03c yát sīm añjánti pūrvyáṁ havírbhir ā́ vandhúreva tasthatur duroṇé ||

3.014.04a mitráś ca túbhyaṁ váruṇaḥ sahasvó 'gne víśve marútaḥ sumnám arcan |
3.014.04c yác chocíṣā sahasas putra tíṣṭhā abhí kṣitī́ḥ pratháyan sū́ryo nr̥̄́n ||

3.014.05a vayáṁ te adyá rarimā́ hí kā́mam uttānáhastā námasopasádya |
3.014.05c yájiṣṭhena mánasā yakṣi devā́n ásredhatā mánmanā vípro agne ||

3.014.06a tvád dhí putra sahaso ví pūrvī́r devásya yánty ūtáyo ví vā́jāḥ |
3.014.06c tváṁ dehi sahasríṇaṁ rayíṁ no 'droghéṇa vácasā satyám agne ||

3.014.07a túbhyaṁ dakṣa kavikrato yā́nīmā́ déva mártāso adhvaré ákarma |
3.014.07c tváṁ víśvasya suráthasya bodhi sárvaṁ tád agne amr̥ta svadehá ||


3.015.01a ví pā́jasā pr̥thúnā śóśucāno bā́dhasva dviṣó rakṣáso ámīvāḥ |
3.015.01c suśármaṇo br̥hatáḥ śármaṇi syām agnér aháṁ suhávasya práṇītau ||

3.015.02a tváṁ no asyā́ uṣáso vyùṣṭau tváṁ sū́ra údite bodhi gopā́ḥ |
3.015.02c jánmeva nítyaṁ tánayaṁ juṣasva stómam me agne tanvā̀ sujāta ||

3.015.03a tváṁ nr̥cákṣā vr̥ṣabhā́nu pūrvī́ḥ kr̥ṣṇā́sv agne aruṣó ví bhāhi |
3.015.03c váso néṣi ca párṣi cā́ty áṁhaḥ kr̥dhī́ no rāyá uśíjo yaviṣṭha ||

3.015.04a áṣāḷho agne vr̥ṣabhó didīhi púro víśvāḥ saúbhagā saṁjigīvā́n |
3.015.04c yajñásya netā́ prathamásya pāyór jā́tavedo br̥hatáḥ supraṇīte ||

3.015.05a ácchidrā śárma jaritaḥ purū́ṇi devā́m̐ ácchā dī́dyānaḥ sumedhā́ḥ |
3.015.05c rátho ná sásnir abhí vakṣi vā́jam ágne tváṁ ródasī naḥ suméke ||

3.015.06a prá pīpaya vr̥ṣabha jínva vā́jān ágne tváṁ ródasī naḥ sudóghe |
3.015.06c devébhir deva surúcā rucānó mā́ no mártasya durmatíḥ pári ṣṭhāt ||

3.015.07a íḷām agne purudáṁsaṁ saníṁ góḥ śaśvattamáṁ hávamānāya sādha |
3.015.07c syā́n naḥ sūnús tánayo vijā́vā́gne sā́ te sumatír bhūtv asmé ||


3.016.01a ayám agníḥ suvī́ryasyéśe maháḥ saúbhagasya |
3.016.01c rāyá īśe svapatyásya gómata ī́śe vr̥traháthānām ||

3.016.02a imáṁ naro marutaḥ saścatā vŕ̥dhaṁ yásmin rā́yaḥ śévr̥dhāsaḥ |
3.016.02c abhí yé sánti pŕ̥tanāsu dūḍhyò viśvā́hā śátrum ādabhúḥ ||

3.016.03a sá tváṁ no rāyáḥ śiśīhi mī́ḍhvo agne suvī́ryasya |
3.016.03c túvidyumna várṣiṣṭhasya prajā́vato 'namīvásya śuṣmíṇaḥ ||

3.016.04a cákrir yó víśvā bhúvanābhí sāsahíś cákrir devéṣv ā́ dúvaḥ |
3.016.04c ā́ devéṣu yátata ā́ suvī́rya ā́ śáṁsa utá nr̥ṇā́m ||

3.016.05a mā́ no agné 'mataye mā́vī́ratāyai rīradhaḥ |
3.016.05c mā́gótāyai sahasas putra mā́ nidé 'pa dvéṣāṁsy ā́ kr̥dhi ||

3.016.06a śagdhí vā́jasya subhaga prajā́vató 'gne br̥ható adhvaré |
3.016.06c sáṁ rāyā́ bhū́yasā sr̥ja mayobhúnā túvidyumna yáśasvatā ||


3.017.01a samidhyámānaḥ prathamā́nu dhármā sám aktúbhir ajyate viśvávāraḥ |
3.017.01c śocíṣkeśo ghr̥tánirṇik pāvakáḥ suyajñó agnír yajáthāya devā́n ||

3.017.02a yáthā́yajo hotrám agne pr̥thivyā́ yáthā divó jātavedaś cikitvā́n |
3.017.02c evā́néna havíṣā yakṣi devā́n manuṣvád yajñám prá tiremám adyá ||

3.017.03a trī́ṇy ā́yūṁṣi táva jātavedas tisrá ājā́nīr uṣásas te agne |
3.017.03c tā́bhir devā́nām ávo yakṣi vidvā́n áthā bhava yájamānāya śáṁ yóḥ ||

3.017.04a agníṁ sudītíṁ sudŕ̥śaṁ gr̥ṇánto namasyā́mas tvéḍyaṁ jātavedaḥ |
3.017.04c tvā́ṁ dūtám aratíṁ havyavā́haṁ devā́ akr̥ṇvann amŕ̥tasya nā́bhim ||

3.017.05a yás tvád dhótā pū́rvo agne yájīyān dvitā́ ca sáttā svadháyā ca śambhúḥ |
3.017.05c tásyā́nu dhárma prá yajā cikitvó 'thā no dhā adhvaráṁ devávītau ||


3.018.01a bhávā no agne sumánā úpetau sákheva sákhye pitáreva sādhúḥ |
3.018.01c purudrúho hí kṣitáyo jánānām práti pratīcī́r dahatād árātīḥ ||

3.018.02a tápo ṣv àgne ántarām̐ amítrān tápā śáṁsam áraruṣaḥ párasya |
3.018.02c tápo vaso cikitānó acíttān ví te tiṣṭhantām ajárā ayā́saḥ ||

3.018.03a idhménāgna icchámāno ghr̥téna juhómi havyáṁ tárase bálāya |
3.018.03c yā́vad ī́śe bráhmaṇā vándamāna imā́ṁ dhíyaṁ śataséyāya devī́m ||

3.018.04a úc chocíṣā sahasas putra stutó br̥hád váyaḥ śaśamānéṣu dhehi |
3.018.04c revád agne viśvā́mitreṣu śáṁ yór marmr̥jmā́ te tanvàm bhū́ri kŕ̥tvaḥ ||

3.018.05a kr̥dhí rátnaṁ susanitar dhánānāṁ sá ghéd agne bhavasi yát sámiddhaḥ |
3.018.05c stotúr duroṇé subhágasya revát sr̥prā́ karásnā dadhiṣe vápūṁṣi ||


3.019.01a agníṁ hótāram prá vr̥ṇe miyédhe gŕ̥tsaṁ kavíṁ viśvavídam ámūram |
3.019.01c sá no yakṣad devátātā yájīyān rāyé vā́jāya vanate maghā́ni ||

3.019.02a prá te agne havíṣmatīm iyarmy ácchā sudyumnā́ṁ rātínīṁ ghr̥tā́cīm |
3.019.02c pradakṣiṇíd devátātim urāṇáḥ sáṁ rātíbhir vásubhir yajñám aśret ||

3.019.03a sá téjīyasā mánasā tvóta utá śikṣa svapatyásya śikṣóḥ |
3.019.03c ágne rāyó nŕ̥tamasya prábhūtau bhūyā́ma te suṣṭutáyaś ca vásvaḥ ||

3.019.04a bhū́rīṇi hí tvé dadhiré ánīkā́gne devásya yájyavo jánāsaḥ |
3.019.04c sá ā́ vaha devátātiṁ yaviṣṭha śárdho yád adyá divyáṁ yájāsi ||

3.019.05a yát tvā hótāram anájan miyédhe niṣādáyanto yajáthāya devā́ḥ |
3.019.05c sá tváṁ no agne 'vitéhá bodhy ádhi śrávāṁsi dhehi nas tanū́ṣu ||


3.020.01a agním uṣásam aśvínā dadhikrā́ṁ vyùṣṭiṣu havate váhnir ukthaíḥ |
3.020.01c sujyótiṣo naḥ śr̥ṇvantu devā́ḥ sajóṣaso adhvaráṁ vāvaśānā́ḥ ||

3.020.02a ágne trī́ te vā́jinā trī́ ṣadhásthā tisrás te jihvā́ r̥tajāta pūrvī́ḥ |
3.020.02c tisrá u te tanvò devávātās tā́bhir naḥ pāhi gíro áprayucchan ||

3.020.03a ágne bhū́rīṇi táva jātavedo déva svadhāvo 'mŕ̥tasya nā́ma |
3.020.03c yā́ś ca māyā́ māyínāṁ viśvaminva tvé pūrvī́ḥ saṁdadhúḥ pr̥ṣṭabandho ||

3.020.04a agnír netā́ bhága iva kṣitīnā́ṁ daívīnāṁ devá r̥tupā́ r̥tā́vā |
3.020.04c sá vr̥trahā́ sanáyo viśvávedāḥ párṣad víśvā́ti duritā́ gr̥ṇántam ||

3.020.05a dadhikrā́m agním uṣásaṁ ca devī́m bŕ̥haspátiṁ savitā́raṁ ca devám |
3.020.05c aśvínā mitrā́váruṇā bhágaṁ ca vásūn rudrā́m̐ ādityā́m̐ ihá huve ||


3.021.01a imáṁ no yajñám amŕ̥teṣu dhehīmā́ havyā́ jātavedo juṣasva |
3.021.01c stokā́nām agne médaso ghr̥tásya hótaḥ prā́śāna prathamó niṣádya ||

3.021.02a ghr̥távantaḥ pāvaka te stokā́ḥ ścotanti médasaḥ |
3.021.02c svádharman devávītaye śréṣṭhaṁ no dhehi vā́ryam ||

3.021.03a túbhyaṁ stokā́ ghr̥taścútó 'gne víprāya santya |
3.021.03c ŕ̥ṣiḥ śréṣṭhaḥ sám idhyase yajñásya prāvitā́ bhava ||

3.021.04a túbhyaṁ ścotanty adhrigo śacīvaḥ stokā́so agne médaso ghr̥tásya |
3.021.04c kaviśastó br̥hatā́ bhānúnā́gā havyā́ juṣasva medhira ||

3.021.05a ójiṣṭhaṁ te madhyató méda údbhr̥tam prá te vayáṁ dadāmahe |
3.021.05c ścótanti te vaso stokā́ ádhi tvací práti tā́n devaśó vihi ||


3.022.01a ayáṁ só agnír yásmin sómam índraḥ sutáṁ dadhé jaṭháre vāvaśānáḥ |
3.022.01c sahasríṇaṁ vā́jam átyaṁ ná sáptiṁ sasavā́n sán stūyase jātavedaḥ ||

3.022.02a ágne yát te diví várcaḥ pr̥thivyā́ṁ yád óṣadhīṣv apsv ā́ yajatra |
3.022.02c yénāntárikṣam urv ā̀tatántha tveṣáḥ sá bhānúr arṇavó nr̥cákṣāḥ ||

3.022.03a ágne divó árṇam ácchā jigāsy ácchā devā́m̐ ūciṣe dhíṣṇyā yé |
3.022.03c yā́ rocané parástāt sū́ryasya yā́ś cāvástād upatíṣṭhanta ā́paḥ ||

3.022.04a purīṣyā̀so agnáyaḥ prāvaṇébhiḥ sajóṣasaḥ |
3.022.04c juṣántāṁ yajñám adrúho 'namīvā́ íṣo mahī́ḥ ||

3.022.05a íḷām agne purudáṁsaṁ saníṁ góḥ śaśvattamáṁ hávamānāya sādha |
3.022.05c syā́n naḥ sūnús tánayo vijā́vā́gne sā́ te sumatír bhūtv asmé ||


3.023.01a nírmathitaḥ súdhita ā́ sadhásthe yúvā kavír adhvarásya praṇetā́ |
3.023.01c jū́ryatsv agnír ajáro váneṣv átrā dadhe amŕ̥taṁ jātávedāḥ ||

3.023.02a ámanthiṣṭām bhā́ratā revád agníṁ deváśravā devávātaḥ sudákṣam |
3.023.02c ágne ví paśya br̥hatā́bhí rāyéṣā́ṁ no netā́ bhavatād ánu dyū́n ||

3.023.03a dáśa kṣípaḥ pūrvyáṁ sīm ajījanan sújātam mātŕ̥ṣu priyám |
3.023.03c agníṁ stuhi daivavātáṁ devaśravo yó jánānām ásad vaśī́ ||

3.023.04a ní tvā dadhe vára ā́ pr̥thivyā́ íḷāyās padé sudinatvé áhnām |
3.023.04c dr̥ṣádvatyām mā́nuṣa āpayā́yāṁ sárasvatyāṁ revád agne didīhi ||

3.023.05a íḷām agne purudáṁsaṁ saníṁ góḥ śaśvattamáṁ hávamānāya sādha |
3.023.05c syā́n naḥ sūnús tánayo vijā́vā́gne sā́ te sumatír bhūtv asmé ||


3.024.01a ágne sáhasva pŕ̥tanā abhímātīr ápāsya |
3.024.01c duṣṭáras tárann árātīr várco dhā yajñávāhase ||

3.024.02a ágna iḷā́ sám idhyase vītíhotro ámartyaḥ |
3.024.02c juṣásva sū́ no adhvarám ||

3.024.03a ágne dyumnéna jāgr̥ve sáhasaḥ sūnav āhuta |
3.024.03c édám barhíḥ sado máma ||

3.024.04a ágne víśvebhir agníbhir devébhir mahayā gíraḥ |
3.024.04c yajñéṣu yá u cāyávaḥ ||

3.024.05a ágne dā́ dāśúṣe rayíṁ vīrávantam párīṇasam |
3.024.05c śiśīhí naḥ sūnumátaḥ ||


3.025.01a ágne diváḥ sūnúr asi prácetās tánā pr̥thivyā́ utá viśvávedāḥ |
3.025.01c ŕ̥dhag devā́m̐ ihá yajā cikitvaḥ ||

3.025.02a agníḥ sanoti vīryā̀ṇi vidvā́n sanóti vā́jam amŕ̥tāya bhū́ṣan |
3.025.02c sá no devā́m̐ éhá vahā purukṣo ||

3.025.03a agnír dyā́vāpr̥thivī́ viśvájanye ā́ bhāti devī́ amŕ̥te ámūraḥ |
3.025.03c kṣáyan vā́jaiḥ puruścandró námobhiḥ ||

3.025.04a ágna índraś ca dāśúṣo duroṇé sutā́vato yajñám ihópa yātam |
3.025.04c ámardhantā somapéyāya devā ||

3.025.05a ágne apā́ṁ sám idhyase duroṇé nítyaḥ sūno sahaso jātavedaḥ |
3.025.05c sadhásthāni maháyamāna ūtī́ ||


3.026.01a vaiśvānarám mánasāgníṁ nicā́yyā havíṣmanto anuṣatyáṁ svarvídam |
3.026.01c sudā́nuṁ deváṁ rathiráṁ vasūyávo gīrbhī́ raṇváṁ kuśikā́so havāmahe ||

3.026.02a táṁ śubhrám agním ávase havāmahe vaiśvānarám mātaríśvānam ukthyàm |
3.026.02c bŕ̥haspátim mánuṣo devátātaye vípraṁ śrótāram átithiṁ raghuṣyádam ||

3.026.03a áśvo ná krándañ jánibhiḥ sám idhyate vaiśvānaráḥ kuśikébhir yugé-yuge |
3.026.03c sá no agníḥ suvī́ryaṁ sváśvyaṁ dádhātu rátnam amŕ̥teṣu jā́gr̥viḥ ||

3.026.04a prá yantu vā́jās táviṣībhir agnáyaḥ śubhé sámmiślāḥ pŕ̥ṣatīr ayukṣata |
3.026.04c br̥hadúkṣo marúto viśvávedasaḥ prá vepayanti párvatām̐ ádābhyāḥ ||

3.026.05a agniśríyo marúto viśvákr̥ṣṭaya ā́ tveṣám ugrám áva īmahe vayám |
3.026.05c té svāníno rudríyā varṣánirṇijaḥ siṁhā́ ná heṣákratavaḥ sudā́navaḥ ||

3.026.06a vrā́taṁ-vrātaṁ gaṇáṁ-gaṇaṁ suśastíbhir agnér bhā́mam marútām ója īmahe |
3.026.06c pŕ̥ṣadaśvāso anavabhrárādhaso gántāro yajñáṁ vidátheṣu dhī́rāḥ ||

3.026.07a agnír asmi jánmanā jātávedā ghr̥tám me cákṣur amŕ̥tam ma āsán |
3.026.07c arkás tridhā́tū rájaso vimā́nó 'jasro gharmó havír asmi nā́ma ||

3.026.08a tribhíḥ pavítrair ápupod dhy àrkáṁ hr̥dā́ matíṁ jyótir ánu prajānán |
3.026.08c várṣiṣṭhaṁ rátnam akr̥ta svadhā́bhir ā́d íd dyā́vāpr̥thivī́ páry apaśyat ||

3.026.09a śatádhāram útsam ákṣīyamāṇaṁ vipaścítam pitáraṁ váktvānām |
3.026.09c meḷím mádantam pitrór upásthe táṁ rodasī pipr̥taṁ satyavā́cam ||


3.027.01a prá vo vā́jā abhídyavo havíṣmanto ghr̥tā́cyā |
3.027.01c devā́ñ jigāti sumnayúḥ ||

3.027.02a ī́ḷe agníṁ vipaścítaṁ girā́ yajñásya sā́dhanam |
3.027.02c śruṣṭīvā́naṁ dhitā́vānam ||

3.027.03a ágne śakéma te vayáṁ yámaṁ devásya vājínaḥ |
3.027.03c áti dvéṣāṁsi tarema ||

3.027.04a samidhyámāno adhvarè 'gníḥ pāvaká ī́ḍyaḥ |
3.027.04c śocíṣkeśas tám īmahe ||

3.027.05a pr̥thupā́jā ámartyo ghr̥tánirṇik svā̀hutaḥ |
3.027.05c agnír yajñásya havyavā́ṭ ||

3.027.06a táṁ sabā́dho yatásruca itthā́ dhiyā́ yajñávantaḥ |
3.027.06c ā́ cakrur agním ūtáye ||

3.027.07a hótā devó ámartyaḥ purástād eti māyáyā |
3.027.07c vidáthāni pracodáyan ||

3.027.08a vājī́ vā́jeṣu dhīyate 'dhvaréṣu prá ṇīyate |
3.027.08c vípro yajñásya sā́dhanaḥ ||

3.027.09a dhiyā́ cakre váreṇyo bhūtā́nāṁ gárbham ā́ dadhe |
3.027.09c dákṣasya pitáraṁ tánā ||

3.027.10a ní tvā dadhe váreṇyaṁ dákṣasyeḷā́ sahaskr̥ta |
3.027.10c ágne sudītím uśíjam ||

3.027.11a agníṁ yantúram aptúram r̥tásya yóge vanúṣaḥ |
3.027.11c víprā vā́jaiḥ sám indhate ||

3.027.12a ūrjó nápātam adhvaré dīdivā́ṁsam úpa dyávi |
3.027.12c agním īḷe kavíkratum ||

3.027.13a īḷényo namasyàs tirás támāṁsi darśatáḥ |
3.027.13c sám agnír idhyate vŕ̥ṣā ||

3.027.14a vŕ̥ṣo agníḥ sám idhyaté 'śvo ná devavā́hanaḥ |
3.027.14c táṁ havíṣmanta īḷate ||

3.027.15a vŕ̥ṣaṇaṁ tvā vayáṁ vr̥ṣan vŕ̥ṣaṇaḥ sám idhīmahi |
3.027.15c ágne dī́dyatam br̥hát ||


3.028.01a ágne juṣásva no havíḥ puroḷā́śaṁ jātavedaḥ |
3.028.01c prātaḥsāvé dhiyāvaso ||

3.028.02a puroḷā́ agne pacatás túbhyaṁ vā ghā páriṣkr̥taḥ |
3.028.02c táṁ juṣasva yaviṣṭhya ||

3.028.03a ágne vīhí puroḷā́śam ā́hutaṁ tiróahnyam |
3.028.03c sáhasaḥ sūnúr asy adhvaré hitáḥ ||

3.028.04a mā́dhyaṁdine sávane jātavedaḥ puroḷā́śam ihá kave juṣasva |
3.028.04c ágne yahvásya táva bhāgadhéyaṁ ná prá minanti vidátheṣu dhī́rāḥ ||

3.028.05a ágne tr̥tī́ye sávane hí kā́niṣaḥ puroḷā́śaṁ sahasaḥ sūnav ā́hutam |
3.028.05c áthā devéṣv adhvaráṁ vipanyáyā dhā́ rátnavantam amŕ̥teṣu jā́gr̥vim ||

3.028.06a ágne vr̥dhāná ā́hutim puroḷā́śaṁ jātavedaḥ |
3.028.06c juṣásva tiróahnyam ||


3.029.01a ástīdám adhimánthanam ásti prajánanaṁ kr̥tám |
3.029.01c etā́ṁ viśpátnīm ā́ bharāgním manthāma pūrváthā ||

3.029.02a aráṇyor níhito jātávedā gárbha iva súdhito garbhíṇīṣu |
3.029.02c divé-diva ī́ḍyo jāgr̥vádbhir havíṣmadbhir manuṣyèbhir agníḥ ||

3.029.03a uttānā́yām áva bharā cikitvā́n sadyáḥ právītā vŕ̥ṣaṇaṁ jajāna |
3.029.03c aruṣástūpo rúśad asya pā́ja íḷāyās putró vayúne 'janiṣṭa ||

3.029.04a íḷāyās tvā padé vayáṁ nā́bhā pr̥thivyā́ ádhi |
3.029.04c jā́tavedo ní dhīmahy ágne havyā́ya vóḷhave ||

3.029.05a mánthatā naraḥ kavím ádvayantam prácetasam amŕ̥taṁ suprátīkam |
3.029.05c yajñásya ketúm prathamám purástād agníṁ naro janayatā suśévam ||

3.029.06a yádī mánthanti bāhúbhir ví rocaté 'śvo ná vājy àruṣó váneṣv ā́ |
3.029.06c citró ná yā́mann aśvínor ánivr̥taḥ pári vr̥ṇakty áśmanas tŕ̥ṇā dáhan ||

3.029.07a jātó agnī́ rocate cékitāno vājī́ vípraḥ kaviśastáḥ sudā́nuḥ |
3.029.07c yáṁ devā́sa ī́ḍyaṁ viśvavídaṁ havyavā́ham ádadhur adhvaréṣu ||

3.029.08a sī́da hotaḥ svá u loké cikitvā́n sādáyā yajñáṁ sukr̥tásya yónau |
3.029.08c devāvī́r devā́n havíṣā yajāsy ágne br̥hád yájamāne váyo dhāḥ ||

3.029.09a kr̥ṇóta dhūmáṁ vŕ̥ṣaṇaṁ sakhāyó 'sredhanta itana vā́jam áccha |
3.029.09c ayám agníḥ pr̥tanāṣā́ṭ suvī́ro yéna devā́so ásahanta dásyūn ||

3.029.10a ayáṁ te yónir r̥tvíyo yáto jātó árocathāḥ |
3.029.10c táṁ jānánn agna ā́ sīdā́thā no vardhayā gíraḥ ||

3.029.11a tánūnápād ucyate gárbha āsuró nárāśáṁso bhavati yád vijā́yate |
3.029.11c mātaríśvā yád ámimīta mātári vā́tasya sárgo abhavat sárīmaṇi ||

3.029.12a sunirmáthā nírmathitaḥ sunidhā́ níhitaḥ kavíḥ |
3.029.12c ágne svadhvarā́ kr̥ṇu devā́n devayaté yaja ||

3.029.13a ájījanann amŕ̥tam mártyāso 'sremā́ṇaṁ taráṇiṁ vīḷújambham |
3.029.13c dáśa svásāro agrúvaḥ samīcī́ḥ púmāṁsaṁ jātám abhí sáṁ rabhante ||

3.029.14a prá saptáhotā sanakā́d arocata mātúr upásthe yád áśocad ū́dhani |
3.029.14c ná ní miṣati suráṇo divé-dive yád ásurasya jaṭhárād ájāyata ||

3.029.15a amitrāyúdho marútām iva prayā́ḥ prathamajā́ bráhmaṇo víśvam íd viduḥ |
3.029.15c dyumnávad bráhma kuśikā́sa érira éka-eko dáme agníṁ sám īdhire ||

3.029.16a yád adyá tvā prayatí yajñé asmín hótaś cikitvó 'vr̥ṇīmahīhá |
3.029.16c dhruvám ayā dhruvám utā́śamiṣṭhāḥ prajānán vidvā́m̐ úpa yāhi sómam ||


3.030.01a icchánti tvā somyā́saḥ sákhāyaḥ sunvánti sómaṁ dádhati práyāṁsi |
3.030.01c títikṣante abhíśastiṁ jánānām índra tvád ā́ káś caná hí praketáḥ ||

3.030.02a ná te dūré paramā́ cid rájāṁsy ā́ tú prá yāhi harivo háribhyām |
3.030.02c sthirā́ya vŕ̥ṣṇe sávanā kr̥témā́ yuktā́ grā́vāṇaḥ samidhāné agnaú ||

3.030.03a índraḥ suśípro maghávā tárutro mahā́vrātas tuvikūrmír ŕ̥ghāvān |
3.030.03c yád ugró dhā́ bādhitó mártyeṣu kvà tyā́ te vr̥ṣabha vīryā̀ṇi ||

3.030.04a tváṁ hí ṣmā cyāváyann ácyutāny éko vr̥trā́ cárasi jíghnamānaḥ |
3.030.04c táva dyā́vāpr̥thivī́ párvatāsó 'nu vratā́ya nímiteva tasthuḥ ||

3.030.05a utā́bhaye puruhūta śrávobhir éko dr̥ḷhám avado vr̥trahā́ sán |
3.030.05c imé cid indra ródasī apāré yát saṁgr̥bhṇā́ maghavan kāśír ít te ||

3.030.06a prá sū́ ta indra pravátā háribhyām prá te vájraḥ pramr̥ṇánn etu śátrūn |
3.030.06c jahí pratīcó anūcáḥ párāco víśvaṁ satyáṁ kr̥ṇuhi viṣṭám astu ||

3.030.07a yásmai dhā́yur ádadhā mártyāyā́bhaktaṁ cid bhajate gehyàṁ sáḥ |
3.030.07c bhadrā́ ta indra sumatír ghr̥tā́cī sahásradānā puruhūta rātíḥ ||

3.030.08a sahádānum puruhūta kṣiyántam ahastám indra sám piṇak kúṇārum |
3.030.08c abhí vr̥tráṁ várdhamānam píyārum apā́dam indra tavásā jaghantha ||

3.030.09a ní sāmanā́m iṣirā́m indra bhū́mim mahī́m apārā́ṁ sádane sasattha |
3.030.09c ástabhnād dyā́ṁ vr̥ṣabhó antárikṣam árṣantv ā́pas tváyehá prásūtāḥ ||

3.030.10a alātr̥ṇó valá indra vrajó góḥ purā́ hántor bháyamāno vy ā̀ra |
3.030.10c sugā́n pathó akr̥ṇon niráje gā́ḥ prā́van vā́ṇīḥ puruhūtáṁ dhámantīḥ ||

3.030.11a éko dvé vásumatī samīcī́ índra ā́ paprau pr̥thivī́m utá dyā́m |
3.030.11c utā́ntárikṣād abhí naḥ samīká iṣó rathī́ḥ sayújaḥ śūra vā́jān ||

3.030.12a díśaḥ sū́ryo ná mināti prádiṣṭā divé-dive háryaśvaprasūtāḥ |
3.030.12c sáṁ yád ā́naḷ ádhvana ā́d íd áśvair vimócanaṁ kr̥ṇute tát tv àsya ||

3.030.13a dídr̥kṣanta uṣáso yā́mann aktór vivásvatyā máhi citrám ánīkam |
3.030.13c víśve jānanti mahinā́ yád ā́gād índrasya kárma súkr̥tā purū́ṇi ||

3.030.14a máhi jyótir níhitaṁ vakṣáṇāsv āmā́ pakváṁ carati bíbhratī gaúḥ |
3.030.14c víśvaṁ svā́dma sámbhr̥tam usríyāyāṁ yát sīm índro ádadhād bhójanāya ||

3.030.15a índra dŕ̥hya yāmakośā́ abhūvan yajñā́ya śikṣa gr̥ṇaté sákhibhyaḥ |
3.030.15c durmāyávo durévā mártyāso niṣaṅgíṇo ripávo hántvāsaḥ ||

3.030.16a sáṁ ghóṣaḥ śr̥ṇve 'vamaír amítrair jahī́ ny èṣv aśániṁ tápiṣṭhām |
3.030.16c vr̥ścém adhástād ví rujā sáhasva jahí rákṣo maghavan randháyasva ||

3.030.17a úd vr̥ha rákṣaḥ sahámūlam indra vr̥ścā́ mádhyam práty ágraṁ śr̥ṇīhi |
3.030.17c ā́ kī́vataḥ salalū́kaṁ cakartha brahmadvíṣe tápuṣiṁ hetím asya ||

3.030.18a svastáye vājíbhiś ca praṇetaḥ sáṁ yán mahī́r íṣa āsátsi pūrvī́ḥ |
3.030.18c rāyó vantā́ro br̥hatáḥ syāmāsmé astu bhága indra prajā́vān ||

3.030.19a ā́ no bhara bhágam indra dyumántaṁ ní te deṣṇásya dhīmahi prareké |
3.030.19c ūrvá iva paprathe kā́mo asmé tám ā́ pr̥ṇa vasupate vásūnām ||

3.030.20a imáṁ kā́mam mandayā góbhir áśvaiś candrávatā rā́dhasā papráthaś ca |
3.030.20c svaryávo matíbhis túbhyaṁ víprā índrāya vā́haḥ kuśikā́so akran ||

3.030.21a ā́ no gotrā́ dardr̥hi gopate gā́ḥ sám asmábhyaṁ sanáyo yantu vā́jāḥ |
3.030.21c divákṣā asi vr̥ṣabha satyáśuṣmo 'smábhyaṁ sú maghavan bodhi godā́ḥ ||

3.030.22a śunáṁ huvema maghávānam índram asmín bháre nŕ̥tamaṁ vā́jasātau |
3.030.22c śr̥ṇvántam ugrám ūtáye samátsu ghnántaṁ vr̥trā́ṇi saṁjítaṁ dhánānām ||


3.031.01a śā́sad váhnir duhitúr naptyàṁ gād vidvā́m̐ r̥tásya dī́dhitiṁ saparyán |
3.031.01c pitā́ yátra duhitúḥ sékam r̥ñján sáṁ śagmyèna mánasā dadhanvé ||

3.031.02a ná jāmáye tā́nvo rikthám āraik cakā́ra gárbhaṁ sanitúr nidhā́nam |
3.031.02c yádī mātáro janáyanta váhnim anyáḥ kartā́ sukŕ̥tor anyá r̥ndhán ||

3.031.03a agnír jajñe juhvā̀ réjamāno mahás putrā́m̐ aruṣásya prayákṣe |
3.031.03c mahā́n gárbho máhy ā́ jātám eṣām mahī́ pravŕ̥d dháryaśvasya yajñaíḥ ||

3.031.04a abhí jaítrīr asacanta spr̥dhānám máhi jyótis támaso nír ajānan |
3.031.04c táṁ jānatī́ḥ práty úd āyann uṣā́saḥ pátir gávām abhavad éka índraḥ ||

3.031.05a vīḷaú satī́r abhí dhī́rā atr̥ndan prācā́hinvan mánasā saptá víprāḥ |
3.031.05c víśvām avindan pathyā̀m r̥tásya prajānánn ít tā́ námasā́ viveśa ||

3.031.06a vidád yádī sarámā rugṇám ádrer máhi pā́thaḥ pūrvyáṁ sadhryàk kaḥ |
3.031.06c ágraṁ nayat supády ákṣarāṇām ácchā rávam prathamā́ jānatī́ gāt ||

3.031.07a ágacchad u vípratamaḥ sakhīyánn ásūdayat sukŕ̥te gárbham ádriḥ |
3.031.07c sasā́na máryo yúvabhir makhasyánn áthābhavad áṅgirāḥ sadyó árcan ||

3.031.08a satáḥ-sataḥ pratimā́nam purobhū́r víśvā veda jánimā hánti śúṣṇam |
3.031.08c prá ṇo diváḥ padavī́r gavyúr árcan sákhā sákhīm̐r amuñcan nír avadyā́t ||

3.031.09a ní gavyatā́ mánasā sedur arkaíḥ kr̥ṇvānā́so amr̥tatvā́ya gātúm |
3.031.09c idáṁ cin nú sádanam bhū́ry eṣāṁ yéna mā́sām̐ ásiṣāsann r̥téna ||

3.031.10a sampáśyamānā amadann abhí svám páyaḥ pratnásya rétaso dúghānāḥ |
3.031.10c ví ródasī atapad ghóṣa eṣāṁ jāté niṣṭhā́m ádadhur góṣu vīrā́n ||

3.031.11a sá jātébhir vr̥trahā́ séd u havyaír úd usríyā asr̥jad índro arkaíḥ |
3.031.11c urūcy àsmai ghr̥távad bhárantī mádhu svā́dma duduhe jényā gaúḥ ||

3.031.12a pitré cic cakruḥ sádanaṁ sám asmai máhi tvíṣīmat sukŕ̥to ví hí khyán |
3.031.12c viṣkabhnántaḥ skámbhanenā jánitrī ā́sīnā ūrdhváṁ rabhasáṁ ví minvan ||

3.031.13a mahī́ yádi dhiṣáṇā śiśnáthe dhā́t sadyovŕ̥dhaṁ vibhvàṁ ródasyoḥ |
3.031.13c gíro yásminn anavadyā́ḥ samīcī́r víśvā índrāya táviṣīr ánuttāḥ ||

3.031.14a máhy ā́ te sakhyáṁ vaśmi śaktī́r ā́ vr̥traghné niyúto yanti pūrvī́ḥ |
3.031.14c máhi stotrám áva ā́ganma sūrér asmā́kaṁ sú maghavan bodhi gopā́ḥ ||

3.031.15a máhi kṣétram purú ścandráṁ vividvā́n ā́d ít sákhibhyaś caráthaṁ sám airat |
3.031.15c índro nŕ̥bhir ajanad dī́dyānaḥ sākáṁ sū́ryam uṣásaṁ gātúm agním ||

3.031.16a apáś cid eṣá vibhvò dámūnāḥ prá sadhrī́cīr asr̥jad viśváścandrāḥ |
3.031.16c mádhvaḥ punānā́ḥ kavíbhiḥ pavítrair dyúbhir hinvanty aktúbhir dhánutrīḥ ||

3.031.17a ánu kr̥ṣṇé vásudhitī jihāte ubhé sū́ryasya maṁhánā yájatre |
3.031.17c pári yát te mahimā́naṁ vr̥jádhyai sákhāya indra kā́myā r̥jipyā́ḥ ||

3.031.18a pátir bhava vr̥trahan sūnŕ̥tānāṁ girā́ṁ viśvā́yur vr̥ṣabhó vayodhā́ḥ |
3.031.18c ā́ no gahi sakhyébhiḥ śivébhir mahā́n mahī́bhir ūtíbhiḥ saraṇyán ||

3.031.19a tám aṅgirasván námasā saparyán návyaṁ kr̥ṇomi sányase purājā́m |
3.031.19c drúho ví yāhi bahulā́ ádevīḥ svàś ca no maghavan sātáye dhāḥ ||

3.031.20a míhaḥ pāvakā́ḥ prátatā abhūvan svastí naḥ pipr̥hi pārám āsām |
3.031.20c índra tváṁ rathiráḥ pāhi no riṣó makṣū́-makṣū kr̥ṇuhi gojíto naḥ ||

3.031.21a ádediṣṭa vr̥trahā́ gópatir gā́ antáḥ kr̥ṣṇā́m̐ aruṣaír dhā́mabhir gāt |
3.031.21c prá sūnŕ̥tā diśámāna r̥téna dúraś ca víśvā avr̥ṇod ápa svā́ḥ ||

3.031.22a śunáṁ huvema maghávānam índram asmín bháre nŕ̥tamaṁ vā́jasātau |
3.031.22c śr̥ṇvántam ugrám ūtáye samátsu ghnántaṁ vr̥trā́ṇi saṁjítaṁ dhánānām ||


3.032.01a índra sómaṁ somapate píbemám mā́dhyaṁdinaṁ sávanaṁ cā́ru yát te |
3.032.01c praprúthyā śípre maghavann r̥jīṣin vimúcyā hárī ihá mādayasva ||

3.032.02a gávāśiram manthínam indra śukrám píbā sómaṁ rarimā́ te mádāya |
3.032.02c brahmakŕ̥tā mā́rutenā gaṇéna sajóṣā rudraís tr̥pád ā́ vr̥ṣasva ||

3.032.03a yé te śúṣmaṁ yé táviṣīm ávardhann árcanta indra marútas ta ójaḥ |
3.032.03c mā́dhyaṁdine sávane vajrahasta píbā rudrébhiḥ ságaṇaḥ suśipra ||

3.032.04a tá ín nv àsya mádhumad vivipra índrasya śárdho marúto yá ā́san |
3.032.04c yébhir vr̥trásyeṣitó vivédāmarmáṇo mányamānasya márma ||

3.032.05a manuṣvád indra sávanaṁ juṣāṇáḥ píbā sómaṁ śáśvate vīryā̀ya |
3.032.05c sá ā́ vavr̥tsva haryaśva yajñaíḥ saraṇyúbhir apó árṇā sisarṣi ||

3.032.06a tvám apó yád dha vr̥tráṁ jaghanvā́m̐ átyām̐ iva prā́sr̥jaḥ sártavā́jaú |
3.032.06c śáyānam indra cáratā vadhéna vavrivā́ṁsam pári devī́r ádevam ||

3.032.07a yájāma ín námasā vr̥ddhám índram br̥hántam r̥ṣvám ajáraṁ yúvānam |
3.032.07c yásya priyé mamátur yajñíyasya ná ródasī mahimā́nam mamā́te ||

3.032.08a índrasya kárma súkr̥tā purū́ṇi vratā́ni devā́ ná minanti víśve |
3.032.08c dādhā́ra yáḥ pr̥thivī́ṁ dyā́m utémā́ṁ jajā́na sū́ryam uṣásaṁ sudáṁsāḥ ||

3.032.09a ádrogha satyáṁ táva tán mahitváṁ sadyó yáj jātó ápibo ha sómam |
3.032.09c ná dyā́va indra tavásas ta ójo nā́hā ná mā́sāḥ śarádo varanta ||

3.032.10a tváṁ sadyó apibo jātá indra mádāya sómam paramé vyòman |
3.032.10c yád dha dyā́vāpr̥thivī́ ā́viveśīr áthābhavaḥ pūrvyáḥ kārúdhāyāḥ ||

3.032.11a áhann áhim pariśáyānam árṇa ojāyámānaṁ tuvijāta távyān |
3.032.11c ná te mahitvám ánu bhūd ádha dyaúr yád anyáyā sphigyā̀ kṣā́m ávasthāḥ ||

3.032.12a yajñó hí ta indra várdhano bhū́d utá priyáḥ sutásomo miyédhaḥ |
3.032.12c yajñéna yajñám ava yajñíyaḥ sán yajñás te vájram ahihátya āvat ||

3.032.13a yajñénéndram ávasā́ cakre arvā́g aínaṁ sumnā́ya návyase vavr̥tyām |
3.032.13c yáḥ stómebhir vāvr̥dhé pūrvyébhir yó madhyamébhir utá nū́tanebhiḥ ||

3.032.14a vivéṣa yán mā dhiṣáṇā jajā́na stávai purā́ pā́ryād índram áhnaḥ |
3.032.14c áṁhaso yátra pīpárad yáthā no nāvéva yā́ntam ubháye havante ||

3.032.15a ā́pūrṇo asya kaláśaḥ svā́hā sékteva kóśaṁ sisice píbadhyai |
3.032.15c sám u priyā́ ā́vavr̥tran mádāya pradakṣiṇíd abhí sómāsa índram ||

3.032.16a ná tvā gabhīráḥ puruhūta síndhur nā́drayaḥ pári ṣánto varanta |
3.032.16c itthā́ sákhibhya iṣitó yád indrā́ dr̥ḷháṁ cid árujo gávyam ūrvám ||

3.032.17a śunáṁ huvema maghávānam índram asmín bháre nŕ̥tamaṁ vā́jasātau |
3.032.17c śr̥ṇvántam ugrám ūtáye samátsu ghnántaṁ vr̥trā́ṇi saṁjítaṁ dhánānām ||


3.033.01a prá párvatānām uśatī́ upásthād áśve iva víṣite hā́samāne |
3.033.01c gā́veva śubhré mātárā rihāṇé vípāṭ chutudrī́ páyasā javete ||

3.033.02a índreṣite prasavám bhíkṣamāṇe ácchā samudráṁ rathyèva yāthaḥ |
3.033.02c samārāṇé ūrmíbhiḥ pínvamāne anyā́ vām anyā́m ápy eti śubhre ||

3.033.03a ácchā síndhum mātŕ̥tamām ayāsaṁ vípāśam urvī́ṁ subhágām aganma |
3.033.03c vatsám iva mātárā saṁrihāṇé samānáṁ yónim ánu saṁcárantī ||

3.033.04a enā́ vayám páyasā pínvamānā ánu yóniṁ devákr̥taṁ cárantīḥ |
3.033.04c ná vártave prasaváḥ sárgataktaḥ kiṁyúr vípro nadyò johavīti ||

3.033.05a rámadhvam me vácase somyā́ya ŕ̥tāvarīr úpa muhūrtám évaiḥ |
3.033.05c prá síndhum ácchā br̥hatī́ manīṣā́vasyúr ahve kuśikásya sūnúḥ ||

3.033.06a índro asmā́m̐ aradad vájrabāhur ápāhan vr̥trám paridhíṁ nadī́nām |
3.033.06c devò 'nayat savitā́ supāṇís tásya vayám prasavé yāma urvī́ḥ ||

3.033.07a pravā́cyaṁ śaśvadhā́ vīryàṁ tád índrasya kárma yád áhiṁ vivr̥ścát |
3.033.07c ví vájreṇa pariṣádo jaghānā́yann ā́pó 'yanam icchámānāḥ ||

3.033.08a etád váco jaritar mā́pi mr̥ṣṭhā ā́ yát te ghóṣān úttarā yugā́ni |
3.033.08c ukthéṣu kāro práti no juṣasva mā́ no ní kaḥ puruṣatrā́ námas te ||

3.033.09a ó ṣú svasāraḥ kāráve śr̥ṇota yayaú vo dūrā́d ánasā ráthena |
3.033.09c ní ṣū́ namadhvam bhávatā supārā́ adhoakṣā́ḥ sindhavaḥ srotyā́bhiḥ ||

3.033.10a ā́ te kāro śr̥ṇavāmā vácāṁsi yayā́tha dūrā́d ánasā ráthena |
3.033.10c ní te naṁsai pīpyānéva yóṣā máryāyeva kanyā̀ śaśvacaí te ||

3.033.11a yád aṅgá tvā bharatā́ḥ saṁtáreyur gavyán grā́ma iṣitá índrajūtaḥ |
3.033.11c árṣād áha prasaváḥ sárgatakta ā́ vo vr̥ṇe sumatíṁ yajñíyānām ||

3.033.12a átāriṣur bharatā́ gavyávaḥ sám ábhakta vípraḥ sumatíṁ nadī́nām |
3.033.12c prá pinvadhvam iṣáyantīḥ surā́dhā ā́ vakṣáṇāḥ pr̥ṇádhvaṁ yātá śī́bham ||

3.033.13a úd va ūrmíḥ śámyā hantv ā́po yóktrāṇi muñcata |
3.033.13c mā́duṣkr̥tau vyènasāghnyaú śū́nam ā́ratām ||


3.034.01a índraḥ pūrbhíd ā́tirad dā́sam arkaír vidádvasur dáyamāno ví śátrūn |
3.034.01c bráhmajūtas tanvā̀ vāvr̥dhānó bhū́ridātra ā́pr̥ṇad ródasī ubhé ||

3.034.02a makhásya te taviṣásya prá jūtím íyarmi vā́cam amŕ̥tāya bhū́ṣan |
3.034.02c índra kṣitīnā́m asi mā́nuṣīṇāṁ viśā́ṁ daívīnām utá pūrvayā́vā ||

3.034.03a índro vr̥trám avr̥ṇoc chárdhanītiḥ prá māyínām aminād várpaṇītiḥ |
3.034.03c áhan vyàṁsam uśádhag váneṣv āvír dhénā akr̥ṇod rāmyā́ṇām ||

3.034.04a índraḥ svarṣā́ janáyann áhāni jigā́yośígbhiḥ pŕ̥tanā abhiṣṭíḥ |
3.034.04c prā́rocayan mánave ketúm áhnām ávindaj jyótir br̥haté ráṇāya ||

3.034.05a índras tújo barháṇā ā́ viveśa nr̥vád dádhāno náryā purū́ṇi |
3.034.05c ácetayad dhíya imā́ jaritré prémáṁ várṇam atirac chukrám āsām ||

3.034.06a mahó mahā́ni panayanty asyéndrasya kárma súkr̥tā purū́ṇi |
3.034.06c vr̥jánena vr̥jinā́n sám pipeṣa māyā́bhir dásyūm̐r abhíbhūtyojāḥ ||

3.034.07a yudhéndro mahnā́ várivaś cakāra devébhyaḥ sátpatiś carṣaṇiprā́ḥ |
3.034.07c vivásvataḥ sádane asya tā́ni víprā ukthébhiḥ kaváyo gr̥ṇanti ||

3.034.08a satrāsā́haṁ váreṇyaṁ sahodā́ṁ sasavā́ṁsaṁ svàr apáś ca devī́ḥ |
3.034.08c sasā́na yáḥ pr̥thivī́ṁ dyā́m utémā́m índram madanty ánu dhī́raṇāsaḥ ||

3.034.09a sasā́nā́tyām̐ utá sū́ryaṁ sasānéndraḥ sasāna purubhójasaṁ gā́m |
3.034.09c hiraṇyáyam utá bhógaṁ sasāna hatvī́ dásyūn prā́ryaṁ várṇam āvat ||

3.034.10a índra óṣadhīr asanod áhāni vánaspátīm̐r asanod antárikṣam |
3.034.10c bibhéda valáṁ nunudé vívācó 'thābhavad damitā́bhíkratūnām ||

3.034.11a śunáṁ huvema maghávānam índram asmín bháre nŕ̥tamaṁ vā́jasātau |
3.034.11c śr̥ṇvántam ugrám ūtáye samátsu ghnántaṁ vr̥trā́ṇi saṁjítaṁ dhánānām ||


3.035.01a tíṣṭhā hárī rátha ā́ yujyámānā yāhí vāyúr ná niyúto no áccha |
3.035.01c píbāsy ándho abhísr̥ṣṭo asmé índra svā́hā rarimā́ te mádāya ||

3.035.02a úpājirā́ puruhūtā́ya sáptī hárī ráthasya dhūrṣv ā́ yunajmi |
3.035.02c dravád yáthā sámbhr̥taṁ viśvátaś cid úpemáṁ yajñám ā́ vahāta índram ||

3.035.03a úpo nayasva vŕ̥ṣaṇā tapuṣpótém ava tváṁ vr̥ṣabha svadhāvaḥ |
3.035.03c grásetām áśvā ví mucehá śóṇā divé-dive sadŕ̥śīr addhi dhānā́ḥ ||

3.035.04a bráhmaṇā te brahmayújā yunajmi hárī sákhāyā sadhamā́da āśū́ |
3.035.04c sthiráṁ ráthaṁ sukhám indrādhitíṣṭhan prajānán vidvā́m̐ úpa yāhi sómam ||

3.035.05a mā́ te hárī vŕ̥ṣaṇā vītápr̥ṣṭhā ní rīraman yájamānāso anyé |
3.035.05c atyā́yāhi śáśvato vayáṁ té 'raṁ sutébhiḥ kr̥ṇavāma sómaiḥ ||

3.035.06a távāyáṁ sómas tvám éhy arvā́ṅ chaśvattamáṁ sumánā asyá pāhi |
3.035.06c asmín yajñé barhíṣy ā́ niṣádyā dadhiṣvémáṁ jaṭhára índum indra ||

3.035.07a stīrṇáṁ te barhíḥ sutá indra sómaḥ kr̥tā́ dhānā́ áttave te háribhyām |
3.035.07c tádokase puruśā́kāya vŕ̥ṣṇe marútvate túbhyaṁ rātā́ havī́ṁṣi ||

3.035.08a imáṁ náraḥ párvatās túbhyam ā́paḥ sám indra góbhir mádhumantam akran |
3.035.08c tásyāgátyā sumánā r̥ṣva pāhi prajānán vidvā́n pathyā̀ ánu svā́ḥ ||

3.035.09a yā́m̐ ā́bhajo marúta indra sóme yé tvā́m ávardhann ábhavan gaṇás te |
3.035.09c tébhir etáṁ sajóṣā vāvaśānò 'gnéḥ piba jihváyā sómam indra ||

3.035.10a índra píba svadháyā cit sutásyāgnér vā pāhi jihváyā yajatra |
3.035.10c adhvaryór vā práyataṁ śakra hástād dhótur vā yajñáṁ havíṣo juṣasva ||

3.035.11a śunáṁ huvema maghávānam índram asmín bháre nŕ̥tamaṁ vā́jasātau |
3.035.11c śr̥ṇvántam ugrám ūtáye samátsu ghnántaṁ vr̥trā́ṇi saṁjítaṁ dhánānām ||


3.036.01a imā́m ū ṣú prábhr̥tiṁ sātáye dhāḥ śáśvac-chaśvad ūtíbhir yā́damānaḥ |
3.036.01c suté-sute vāvr̥dhe várdhanebhir yáḥ kármabhir mahádbhiḥ súśruto bhū́t ||

3.036.02a índrāya sómāḥ pradívo vídānā r̥bhúr yébhir vŕ̥ṣaparvā víhāyāḥ |
3.036.02c prayamyámānān práti ṣū́ gr̥bhāyéndra píba vŕ̥ṣadhūtasya vŕ̥ṣṇaḥ ||

3.036.03a píbā várdhasva táva ghā sutā́sa índra sómāsaḥ prathamā́ utémé |
3.036.03c yáthā́pibaḥ pūrvyā́m̐ indra sómām̐ evā́ pāhi pányo adyā́ návīyān ||

3.036.04a mahā́m̐ ámatro vr̥jáne virapśy ùgráṁ śávaḥ patyate dhr̥ṣṇv ójaḥ |
3.036.04c nā́ha vivyāca pr̥thivī́ canaínaṁ yát sómāso háryaśvam ámandan ||

3.036.05a mahā́m̐ ugró vāvr̥dhe vīryā̀ya samā́cakre vr̥ṣabháḥ kā́vyena |
3.036.05c índro bhágo vājadā́ asya gā́vaḥ prá jāyante dákṣiṇā asya pūrvī́ḥ ||

3.036.06a prá yát síndhavaḥ prasaváṁ yáthā́yann ā́paḥ samudráṁ rathyèva jagmuḥ |
3.036.06c átaś cid índraḥ sádaso várīyān yád īṁ sómaḥ pr̥ṇáti dugdhó aṁśúḥ ||

3.036.07a samudréṇa síndhavo yā́damānā índrāya sómaṁ súṣutam bhárantaḥ |
3.036.07c aṁśúṁ duhanti hastíno bharítrair mádhvaḥ punanti dhā́rayā pavítraiḥ ||

3.036.08a hradā́ iva kukṣáyaḥ somadhā́nāḥ sám ī vivyāca sávanā purū́ṇi |
3.036.08c ánnā yád índraḥ prathamā́ vy ā́śa vr̥tráṁ jaghanvā́m̐ avr̥ṇīta sómam ||

3.036.09a ā́ tū́ bhara mā́kir etát pári ṣṭhād vidmā́ hí tvā vásupatiṁ vásūnām |
3.036.09c índra yát te mā́hinaṁ dátram ásty asmábhyaṁ tád dharyaśva prá yandhi ||

3.036.10a asmé prá yandhi maghavann r̥jīṣinn índra rāyó viśvávārasya bhū́reḥ |
3.036.10c asmé śatáṁ śarádo jīváse dhā asmé vīrā́ñ cháśvata indra śiprin ||

3.036.11a śunáṁ huvema maghávānam índram asmín bháre nŕ̥tamaṁ vā́jasātau |
3.036.11c śr̥ṇvántam ugrám ūtáye samátsu ghnántaṁ vr̥trā́ṇi saṁjítaṁ dhánānām ||


3.037.01a vā́rtrahatyāya śávase pr̥tanāṣā́hyāya ca |
3.037.01c índra tvā́ vartayāmasi ||

3.037.02a arvācī́naṁ sú te mána utá cákṣuḥ śatakrato |
3.037.02c índra kr̥ṇvántu vāghátaḥ ||

3.037.03a nā́māni te śatakrato víśvābhir gīrbhír īmahe |
3.037.03c índrābhimātiṣā́hye ||

3.037.04a puruṣṭutásya dhā́mabhiḥ śaténa mahayāmasi |
3.037.04c índrasya carṣaṇīdhŕ̥taḥ ||

3.037.05a índraṁ vr̥trā́ya hántave puruhūtám úpa bruve |
3.037.05c bháreṣu vā́jasātaye ||

3.037.06a vā́jeṣu sāsahír bhava tvā́m īmahe śatakrato |
3.037.06c índra vr̥trā́ya hántave ||

3.037.07a dyumnéṣu pr̥tanā́jye pr̥tsutū́rṣu śrávaḥsu ca |
3.037.07c índra sā́kṣvābhímātiṣu ||

3.037.08a śuṣmíntamaṁ na ūtáye dyumnínam pāhi jā́gr̥vim |
3.037.08c índra sómaṁ śatakrato ||

3.037.09a indriyā́ṇi śatakrato yā́ te jáneṣu pañcásu |
3.037.09c índra tā́ni ta ā́ vr̥ṇe ||

3.037.10a ágann indra śrávo br̥hád dyumnáṁ dadhiṣva duṣṭáram |
3.037.10c út te śúṣmaṁ tirāmasi ||

3.037.11a arvāváto na ā́ gahy átho śakra parāvátaḥ |
3.037.11c u lokó yás te adriva índrehá táta ā́ gahi ||


3.038.01a abhí táṣṭeva dīdhayā manīṣā́m átyo ná vājī́ sudhúro jíhānaḥ |
3.038.01c abhí priyā́ṇi mármr̥śat párāṇi kavī́m̐r icchāmi saṁdŕ̥śe sumedhā́ḥ ||

3.038.02a inótá pr̥ccha jánimā kavīnā́m manodhŕ̥taḥ sukŕ̥tas takṣata dyā́m |
3.038.02c imā́ u te praṇyò várdhamānā mánovātā ádha nú dhármaṇi gman ||

3.038.03a ní ṣīm íd átra gúhyā dádhānā utá kṣatrā́ya ródasī sám añjan |
3.038.03c sám mā́trābhir mamiré yemúr urvī́ antár mahī́ sámr̥te dhā́yase dhuḥ ||

3.038.04a ātíṣṭhantam pári víśve abhūṣañ chríyo vásānaś carati svárociḥ |
3.038.04c mahát tád vŕ̥ṣṇo ásurasya nā́mā́ viśvárūpo amŕ̥tāni tasthau ||

3.038.05a ásūta pū́rvo vr̥ṣabhó jyā́yān imā́ asya śurúdhaḥ santi pūrvī́ḥ |
3.038.05c dívo napātā vidáthasya dhībhíḥ kṣatráṁ rājānā pradívo dadhāthe ||

3.038.06a trī́ṇi rājānā vidáthe purū́ṇi pári víśvāni bhūṣathaḥ sádāṁsi |
3.038.06c ápaśyam átra mánasā jaganvā́n vraté gandharvā́m̐ ápi vāyúkeśān ||

3.038.07a tád ín nv àsya vr̥ṣabhásya dhenór ā́ nā́mabhir mamire sákmyaṁ góḥ |
3.038.07c anyád-anyad asuryàṁ vásānā ní māyíno mamire rūpám asmin ||

3.038.08a tád ín nv àsya savitúr nákir me hiraṇyáyīm amátiṁ yā́m áśiśret |
3.038.08c ā́ suṣṭutī́ ródasī viśvaminvé ápīva yóṣā jánimāni vavre ||

3.038.09a yuvám pratnásya sādhatho mahó yád daívī svastíḥ pári ṇaḥ syātam |
3.038.09c gopā́jihvasya tasthúṣo vírūpā víśve paśyanti māyínaḥ kr̥tā́ni ||

3.038.10a śunáṁ huvema maghávānam índram asmín bháre nŕ̥tamaṁ vā́jasātau |
3.038.10c śr̥ṇvántam ugrám ūtáye samátsu ghnántaṁ vr̥trā́ṇi saṁjítaṁ dhánānām ||


3.039.01a índram matír hr̥dá ā́ vacyámānā́cchā pátiṁ stómataṣṭā jigāti |
3.039.01c yā́ jā́gr̥vir vidáthe śasyámānéndra yát te jā́yate viddhí tásya ||

3.039.02a diváś cid ā́ pūrvyā́ jā́yamānā ví jā́gr̥vir vidáthe śasyámānā |
3.039.02c bhadrā́ vástrāṇy árjunā vásānā séyám asmé sanajā́ pítryā dhī́ḥ ||

3.039.03a yamā́ cid átra yamasū́r asūta jihvā́yā ágram pátad ā́ hy ásthāt |
3.039.03c vápūṁṣi jātā́ mithunā́ sacete tamohánā tápuṣo budhná étā ||

3.039.04a nákir eṣāṁ ninditā́ mártyeṣu yé asmā́kam pitáro góṣu yodhā́ḥ |
3.039.04c índra eṣāṁ dr̥ṁhitā́ mā́hināvān úd gotrā́ṇi sasr̥je daṁsánāvān ||

3.039.05a sákhā ha yátra sákhibhir návagvair abhijñv ā́ sátvabhir gā́ anugmán |
3.039.05c satyáṁ tád índro daśábhir dáśagvaiḥ sū́ryaṁ viveda támasi kṣiyántam ||

3.039.06a índro mádhu sámbhr̥tam usríyāyām padvád viveda śaphávan náme góḥ |
3.039.06c gúhā hitáṁ gúhyaṁ gūḷhám apsú háste dadhe dákṣiṇe dákṣiṇāvān ||

3.039.07a jyótir vr̥ṇīta támaso vijānánn āré syāma duritā́d abhī́ke |
3.039.07c imā́ gíraḥ somapāḥ somavr̥ddha juṣásvendra purutámasya kāróḥ ||

3.039.08a jyótir yajñā́ya ródasī ánu ṣyād āré syāma duritásya bhū́reḥ |
3.039.08c bhū́ri cid dhí tujató mártyasya supārā́so vasavo barháṇāvat ||

3.039.09a śunáṁ huvema maghávānam índram asmín bháre nŕ̥tamaṁ vā́jasātau |
3.039.09c śr̥ṇvántam ugrám ūtáye samátsu ghnántaṁ vr̥trā́ṇi saṁjítaṁ dhánānām ||


3.040.01a índra tvā vr̥ṣabháṁ vayáṁ suté sóme havāmahe |
3.040.01c sá pāhi mádhvo ándhasaḥ ||

3.040.02a índra kratuvídaṁ sutáṁ sómaṁ harya puruṣṭuta |
3.040.02c píbā́ vr̥ṣasva tā́tr̥pim ||

3.040.03a índra prá ṇo dhitā́vānaṁ yajñáṁ víśvebhir devébhiḥ |
3.040.03c tirá stavāna viśpate ||

3.040.04a índra sómāḥ sutā́ imé táva prá yanti satpate |
3.040.04c kṣáyaṁ candrā́sa índavaḥ ||

3.040.05a dadhiṣvā́ jaṭháre sutáṁ sómam indra váreṇyam |
3.040.05c táva dyukṣā́sa índavaḥ ||

3.040.06a gírvaṇaḥ pāhí naḥ sutám mádhor dhā́rābhir ajyase |
3.040.06c índra tvā́dātam íd yáśaḥ ||

3.040.07a abhí dyumnā́ni vanína índraṁ sacante ákṣitā |
3.040.07c pītvī́ sómasya vāvr̥dhe ||

3.040.08a arvāváto na ā́ gahi parāvátaś ca vr̥trahan |
3.040.08c imā́ juṣasva no gíraḥ ||

3.040.09a yád antarā́ parāvátam arvāvátaṁ ca hūyáse |
3.040.09c índrehá táta ā́ gahi ||


3.041.01a ā́ tū́ na indra madryàg ghuvānáḥ sómapītaye |
3.041.01c háribhyāṁ yāhy adrivaḥ ||

3.041.02a sattó hótā na r̥tvíyas tistiré barhír ānuṣák |
3.041.02c áyujran prātár ádrayaḥ ||

3.041.03a imā́ bráhma brahmavāhaḥ kriyánta ā́ barhíḥ sīda |
3.041.03c vīhí śūra puroḷā́śam ||

3.041.04a rārandhí sávaneṣu ṇa eṣú stómeṣu vr̥trahan |
3.041.04c ukthéṣv indra girvaṇaḥ ||

3.041.05a matáyaḥ somapā́m urúṁ rihánti śávasas pátim |
3.041.05c índraṁ vatsáṁ ná mātáraḥ ||

3.041.06a sá mandasvā hy ándhaso rā́dhase tanvā̀ mahé |
3.041.06c ná stotā́raṁ nidé karaḥ ||

3.041.07a vayám indra tvāyávo havíṣmanto jarāmahe |
3.041.07c utá tvám asmayúr vaso ||

3.041.08a mā́ré asmád ví mumuco háripriyārvā́ṅ yāhi |
3.041.08c índra svadhāvo mátsvehá ||

3.041.09a arvā́ñcaṁ tvā sukhé ráthe váhatām indra keśínā |
3.041.09c ghr̥tásnū barhír āsáde ||


3.042.01a úpa naḥ sutám ā́ gahi sómam indra gávāśiram |
3.042.01c háribhyāṁ yás te asmayúḥ ||

3.042.02a tám indra mádam ā́ gahi barhiḥṣṭhā́ṁ grā́vabhiḥ sutám |
3.042.02c kuvín nv àsya tr̥pṇávaḥ ||

3.042.03a índram itthā́ gíro mámā́cchāgur iṣitā́ itáḥ |
3.042.03c āvŕ̥te sómapītaye ||

3.042.04a índraṁ sómasya pītáye stómair ihá havāmahe |
3.042.04c ukthébhiḥ kuvíd āgámat ||

3.042.05a índra sómāḥ sutā́ imé tā́n dadhiṣva śatakrato |
3.042.05c jaṭháre vājinīvaso ||

3.042.06a vidmā́ hí tvā dhanaṁjayáṁ vā́jeṣu dadhr̥ṣáṁ kave |
3.042.06c ádhā te sumnám īmahe ||

3.042.07a imám indra gávāśiraṁ yávāśiraṁ ca naḥ piba |
3.042.07c āgátyā vŕ̥ṣabhiḥ sutám ||

3.042.08a túbhyéd indra svá okyè sómaṁ codāmi pītáye |
3.042.08c eṣá rārantu te hr̥dí ||

3.042.09a tvā́ṁ sutásya pītáye pratnám indra havāmahe |
3.042.09c kuśikā́so avasyávaḥ ||


3.043.01a ā́ yāhy arvā́ṅ úpa vandhureṣṭhā́s távéd ánu pradívaḥ somapéyam |
3.043.01c priyā́ sákhāyā ví mucópa barhís tvā́m imé havyavā́ho havante ||

3.043.02a ā́ yāhi pūrvī́r áti carṣaṇī́r ā́m̐ aryá āśíṣa úpa no háribhyām |
3.043.02c imā́ hí tvā matáyaḥ stómataṣṭā índra hávante sakhyáṁ juṣāṇā́ḥ ||

3.043.03a ā́ no yajñáṁ namovŕ̥dhaṁ sajóṣā índra deva háribhir yāhi tū́yam |
3.043.03c aháṁ hí tvā matíbhir jóhavīmi ghr̥táprayāḥ sadhamā́de mádhūnām ||

3.043.04a ā́ ca tvā́m etā́ vŕ̥ṣaṇā váhāto hárī sákhāyā sudhúrā sváṅgā |
3.043.04c dhānā́vad índraḥ sávanaṁ juṣāṇáḥ sákhā sákhyuḥ śr̥ṇavad vándanāni ||

3.043.05a kuvín mā gopā́ṁ kárase jánasya kuvíd rā́jānam maghavann r̥jīṣin |
3.043.05c kuvín ma ŕ̥ṣim papivā́ṁsaṁ sutásya kuvín me vásvo amŕ̥tasya śíkṣāḥ ||

3.043.06a ā́ tvā br̥hánto hárayo yujānā́ arvā́g indra sadhamā́do vahantu |
3.043.06c prá yé dvitā́ divá r̥ñjánty ā́tāḥ súsammr̥ṣṭāso vr̥ṣabhásya mūrā́ḥ ||

3.043.07a índra píba vŕ̥ṣadhūtasya vŕ̥ṣṇa ā́ yáṁ te śyená uśaté jabhā́ra |
3.043.07c yásya máde cyāváyasi prá kr̥ṣṭī́r yásya máde ápa gotrā́ vavártha ||

3.043.08a śunáṁ huvema maghávānam índram asmín bháre nŕ̥tamaṁ vā́jasātau |
3.043.08c śr̥ṇvántam ugrám ūtáye samátsu ghnántaṁ vr̥trā́ṇi saṁjítaṁ dhánānām ||


3.044.01a ayáṁ te astu haryatáḥ sóma ā́ háribhiḥ sutáḥ |
3.044.01c juṣāṇá indra háribhir na ā́ gahy ā́ tiṣṭha háritaṁ rátham ||

3.044.02a haryánn uṣásam arcayaḥ sū́ryaṁ haryánn arocayaḥ |
3.044.02c vidvā́m̐ś cikitvā́n haryaśva vardhasa índra víśvā abhí śríyaḥ ||

3.044.03a dyā́m índro háridhāyasam pr̥thivī́ṁ hárivarpasam |
3.044.03c ádhārayad dharítor bhū́ri bhójanaṁ yáyor antár háriś cárat ||

3.044.04a jajñānó hárito vŕ̥ṣā víśvam ā́ bhāti rocanám |
3.044.04c háryaśvo háritaṁ dhatta ā́yudham ā́ vájram bāhvór hárim ||

3.044.05a índro haryántam árjunaṁ vájraṁ śukraír abhī́vr̥tam |
3.044.05c ápāvr̥ṇod dháribhir ádribhiḥ sutám úd gā́ háribhir ājata ||


3.045.01a ā́ mandraír indra háribhir yāhí mayū́raromabhiḥ |
3.045.01c mā́ tvā ké cin ní yaman víṁ ná pāśínó 'ti dhánveva tā́m̐ ihi ||

3.045.02a vr̥trakhādó valaṁrujáḥ purā́ṁ darmó apā́m ajáḥ |
3.045.02c sthā́tā ráthasya háryor abhisvará índro dr̥ḷhā́ cid ārujáḥ ||

3.045.03a gambhīrā́m̐ udadhī́m̐r iva krátum puṣyasi gā́ iva |
3.045.03c prá sugopā́ yávasaṁ dhenávo yathā hradáṁ kulyā́ ivāśata ||

3.045.04a ā́ nas tújaṁ rayím bharā́ṁśaṁ ná pratijānaté |
3.045.04c vr̥kṣám pakvám phálam aṅkī́va dhūnuhī́ndra sampā́raṇaṁ vásu ||

3.045.05a svayúr indra svarā́ḷ asi smáddiṣṭiḥ sváyaśastaraḥ |
3.045.05c sá vāvr̥dhāná ójasā puruṣṭuta bhávā naḥ suśrávastamaḥ ||


3.046.01a yudhmásya te vr̥ṣabhásya svarā́ja ugrásya yū́naḥ sthávirasya ghŕ̥ṣveḥ |
3.046.01c ájūryato vajríṇo vīryā̀ṇī́ndra śrutásya maható mahā́ni ||

3.046.02a mahā́m̐ asi mahiṣa vŕ̥ṣṇyebhir dhanaspŕ̥d ugra sáhamāno anyā́n |
3.046.02c éko víśvasya bhúvanasya rā́jā sá yodháyā ca kṣayáyā ca jánān ||

3.046.03a prá mā́trābhī ririce rócamānaḥ prá devébhir viśváto ápratītaḥ |
3.046.03c prá majmánā divá índraḥ pr̥thivyā́ḥ prórór mahó antárikṣād r̥jīṣī́ ||

3.046.04a urúṁ gabhīráṁ janúṣābhy ùgráṁ viśvávyacasam avatám matīnā́m |
3.046.04c índraṁ sómāsaḥ pradívi sutā́saḥ samudráṁ ná sraváta ā́ viśanti ||

3.046.05a yáṁ sómam indra pr̥thivī́dyā́vā gárbhaṁ ná mātā́ bibhr̥tás tvāyā́ |
3.046.05c táṁ te hinvanti tám u te mr̥janty adhvaryávo vr̥ṣabha pā́tavā́ u ||


3.047.01a marútvām̐ indra vr̥ṣabhó ráṇāya píbā sómam anuṣvadhám mádāya |
3.047.01c ā́ siñcasva jaṭháre mádhva ūrmíṁ tváṁ rā́jāsi pradívaḥ sutā́nām ||

3.047.02a sajóṣā indra ságaṇo marúdbhiḥ sómam piba vr̥trahā́ śūra vidvā́n |
3.047.02c jahí śátrūm̐r ápa mŕ̥dho nudasvā́thā́bhayaṁ kr̥ṇuhi viśváto naḥ ||

3.047.03a utá r̥túbhir r̥tupāḥ pāhi sómam índra devébhiḥ sákhibhiḥ sutáṁ naḥ |
3.047.03c yā́m̐ ā́bhajo marúto yé tvā́nv áhan vr̥trám ádadhus túbhyam ójaḥ ||

3.047.04a yé tvāhihátye maghavann ávardhan yé śāmbaré harivo yé gáviṣṭau |
3.047.04c yé tvā nūnám anumádanti víprāḥ píbendra sómaṁ ságaṇo marúdbhiḥ ||

3.047.05a marútvantaṁ vr̥ṣabháṁ vāvr̥dhānám ákavāriṁ divyáṁ śāsám índram |
3.047.05c viśvāsā́ham ávase nū́tanāyográṁ sahodā́m ihá táṁ huvema ||


3.048.01a sadyó ha jātó vr̥ṣabháḥ kanī́naḥ prábhartum āvad ándhasaḥ sutásya |
3.048.01c sādhóḥ piba pratikāmáṁ yáthā te rásāśiraḥ prathamáṁ somyásya ||

3.048.02a yáj jā́yathās tád áhar asya kā́me 'ṁśóḥ pīyū́ṣam apibo giriṣṭhā́m |
3.048.02c táṁ te mātā́ pári yóṣā jánitrī maháḥ pitúr dáma ā́siñcad ágre ||

3.048.03a upasthā́ya mātáram ánnam aiṭṭa tigmám apaśyad abhí sómam ū́dhaḥ |
3.048.03c prayāváyann acarad gŕ̥tso anyā́n mahā́ni cakre purudhápratīkaḥ ||

3.048.04a ugrás turāṣā́ḷ abhíbhūtyojā yathāvaśáṁ tanvàṁ cakra eṣáḥ |
3.048.04c tváṣṭāram índro janúṣābhibhū́yāmúṣyā sómam apibac camū́ṣu ||

3.048.05a śunáṁ huvema maghávānam índram asmín bháre nŕ̥tamaṁ vā́jasātau |
3.048.05c śr̥ṇvántam ugrám ūtáye samátsu ghnántaṁ vr̥trā́ṇi saṁjítaṁ dhánānām ||


3.049.01a śáṁsā mahā́m índraṁ yásmin víśvā ā́ kr̥ṣṭáyaḥ somapā́ḥ kā́mam ávyan |
3.049.01c yáṁ sukrátuṁ dhiṣáṇe vibhvataṣṭáṁ ghanáṁ vr̥trā́ṇāṁ janáyanta devā́ḥ ||

3.049.02a yáṁ nú nákiḥ pŕ̥tanāsu svarā́jaṁ dvitā́ tárati nŕ̥tamaṁ hariṣṭhā́m |
3.049.02c inátamaḥ sátvabhir yó ha śūṣaíḥ pr̥thujráyā aminād ā́yur dásyoḥ ||

3.049.03a sahā́vā pr̥tsú taráṇir nā́rvā vyānaśī́ ródasī mehánāvān |
3.049.03c bhágo ná kāré hávyo matīnā́m pitéva cā́ruḥ suhávo vayodhā́ḥ ||

3.049.04a dhartā́ divó rájasas pr̥ṣṭá ūrdhvó rátho ná vāyúr vásubhir niyútvān |
3.049.04c kṣapā́ṁ vastā́ janitā́ sū́ryasya víbhaktā bhāgáṁ dhiṣáṇeva vā́jam ||

3.049.05a śunáṁ huvema maghávānam índram asmín bháre nŕ̥tamaṁ vā́jasātau |
3.049.05c śr̥ṇvántam ugrám ūtáye samátsu ghnántaṁ vr̥trā́ṇi saṁjítaṁ dhánānām ||


3.050.01a índraḥ svā́hā pibatu yásya sóma āgátyā túmro vr̥ṣabhó marútvān |
3.050.01c óruvyácāḥ pr̥ṇatām ebhír ánnair ā́sya havís tanvàḥ kā́mam r̥dhyāḥ ||

3.050.02a ā́ te saparyū́ javáse yunajmi yáyor ánu pradívaḥ śruṣṭím ā́vaḥ |
3.050.02c ihá tvā dheyur hárayaḥ suśipra píbā tv àsyá súṣutasya cā́roḥ ||

3.050.03a góbhir mimikṣúṁ dadhire supārám índraṁ jyaíṣṭhyāya dhā́yase gr̥ṇānā́ḥ |
3.050.03c mandānáḥ sómam papivā́m̐ r̥jīṣin sám asmábhyam purudhā́ gā́ iṣaṇya ||

3.050.04a imáṁ kā́mam mandayā góbhir áśvaiś candrávatā rā́dhasā papráthaś ca |
3.050.04c svaryávo matíbhis túbhyaṁ víprā índrāya vā́haḥ kuśikā́so akran ||

3.050.05a śunáṁ huvema maghávānam índram asmín bháre nŕ̥tamaṁ vā́jasātau |
3.050.05c śr̥ṇvántam ugrám ūtáye samátsu ghnántaṁ vr̥trā́ṇi saṁjítaṁ dhánānām ||


3.051.01a carṣaṇīdhŕ̥tam maghávānam ukthyàm índraṁ gíro br̥hatī́r abhy ànūṣata |
3.051.01c vāvr̥dhānám puruhūtáṁ suvr̥ktíbhir ámartyaṁ járamāṇaṁ divé-dive ||

3.051.02a śatákratum arṇaváṁ śākínaṁ náraṁ gíro ma índram úpa yanti viśvátaḥ |
3.051.02c vājasánim pūrbhídaṁ tū́rṇim aptúraṁ dhāmasā́cam abhiṣā́caṁ svarvídam ||

3.051.03a ākaré vásor jaritā́ panasyate 'nehásaḥ stúbha índro duvasyati |
3.051.03c vivásvataḥ sádana ā́ hí pipriyé satrāsā́ham abhimātihánaṁ stuhi ||

3.051.04a nr̥ṇā́m u tvā nŕ̥tamaṁ gīrbhír ukthaír abhí prá vīrám arcatā sabā́dhaḥ |
3.051.04c sáṁ sáhase purumāyó jihīte námo asya pradíva éka īśe ||

3.051.05a pūrvī́r asya niṣṣídho mártyeṣu purū́ vásūni pr̥thivī́ bibharti |
3.051.05c índrāya dyā́va óṣadhīr utā́po rayíṁ rakṣanti jīráyo vánāni ||

3.051.06a túbhyam bráhmāṇi gíra indra túbhyaṁ satrā́ dadhire harivo juṣásva |
3.051.06c bodhy ā̀pír ávaso nū́tanasya sákhe vaso jaritŕ̥bhyo váyo dhāḥ ||

3.051.07a índra marutva ihá pāhi sómaṁ yáthā śāryāté ápibaḥ sutásya |
3.051.07c táva práṇītī táva śūra śármann ā́ vivāsanti kaváyaḥ suyajñā́ḥ ||

3.051.08a sá vāvaśāná ihá pāhi sómam marúdbhir indra sákhibhiḥ sutáṁ naḥ |
3.051.08c jātáṁ yát tvā pári devā́ ábhūṣan mahé bhárāya puruhūta víśve ||

3.051.09a aptū́rye maruta āpír eṣó 'mandann índram ánu dā́tivārāḥ |
3.051.09c tébhiḥ sākám pibatu vr̥trakhādáḥ sutáṁ sómaṁ dāśúṣaḥ své sadhásthe ||

3.051.10a idáṁ hy ánv ójasā sutáṁ rādhānām pate |
3.051.10c píbā tv àsyá girvaṇaḥ ||

3.051.11a yás te ánu svadhā́m ásat suté ní yaccha tanvàm |
3.051.11c sá tvā mamattu somyám ||

3.051.12a prá te aśnotu kukṣyóḥ préndra bráhmaṇā śíraḥ |
3.051.12c prá bāhū́ śūra rā́dhase ||


3.052.01a dhānā́vantaṁ karambhíṇam apūpávantam ukthínam |
3.052.01c índra prātár juṣasva naḥ ||

3.052.02a puroḷā́śam pacatyàṁ juṣásvendrā́ gurasva ca |
3.052.02c túbhyaṁ havyā́ni sisrate ||

3.052.03a puroḷā́śaṁ ca no gháso joṣáyāse gíraś ca naḥ |
3.052.03c vadhūyúr iva yóṣaṇām ||

3.052.04a puroḷā́śaṁ sanaśruta prātaḥsāvé juṣasva naḥ |
3.052.04c índra krátur hí te br̥hán ||

3.052.05a mā́dhyaṁdinasya sávanasya dhānā́ḥ puroḷā́śam indra kr̥ṣvehá cā́rum |
3.052.05c prá yát stotā́ jaritā́ tū́rṇyartho vr̥ṣāyámāṇa úpa gīrbhír ī́ṭṭe ||

3.052.06a tr̥tī́ye dhānā́ḥ sávane puruṣṭuta puroḷā́śam ā́hutam māmahasva naḥ |
3.052.06c r̥bhumántaṁ vā́javantaṁ tvā kave práyasvanta úpa śikṣema dhītíbhiḥ ||

3.052.07a pūṣaṇváte te cakr̥mā karambháṁ hárivate háryaśvāya dhānā́ḥ |
3.052.07c apūpám addhi ságaṇo marúdbhiḥ sómam piba vr̥trahā́ śūra vidvā́n ||

3.052.08a práti dhānā́ bharata tū́yam asmai puroḷā́śaṁ vīrátamāya nr̥ṇā́m |
3.052.08c divé-dive sadŕ̥śīr indra túbhyaṁ várdhantu tvā somapéyāya dhr̥ṣṇo ||


3.053.01a índrāparvatā br̥hatā́ ráthena vāmī́r íṣa ā́ vahataṁ suvī́rāḥ |
3.053.01c vītáṁ havyā́ny adhvaréṣu devā várdhethāṁ gīrbhír íḷayā mádantā ||

3.053.02a tíṣṭhā sú kam maghavan mā́ párā gāḥ sómasya nú tvā súṣutasya yakṣi |
3.053.02c pitúr ná putráḥ sícam ā́ rabhe ta índra svā́diṣṭhayā girā́ śacīvaḥ ||

3.053.03a śáṁsāvādhvaryo práti me gr̥ṇīhī́ndrāya vā́haḥ kr̥ṇavāva júṣṭam |
3.053.03c édám barhír yájamānasya sīdā́thā ca bhūd ukthám índrāya śastám ||

3.053.04a jāyéd ástam maghavan séd u yónis tád ít tvā yuktā́ hárayo vahantu |
3.053.04c yadā́ kadā́ ca sunávāma sómam agníṣ ṭvā dūtó dhanvāty áccha ||

3.053.05a párā yāhi maghavann ā́ ca yāhī́ndra bhrātar ubhayátrā te ártham |
3.053.05c yátrā ráthasya br̥ható nidhā́naṁ vimócanaṁ vājíno rā́sabhasya ||

3.053.06a ápāḥ sómam ástam indra prá yāhi kalyāṇī́r jāyā́ suráṇaṁ gr̥hé te |
3.053.06c yátrā ráthasya br̥ható nidhā́naṁ vimócanaṁ vājíno dákṣiṇāvat ||

3.053.07a imé bhojā́ áṅgiraso vírūpā divás putrā́so ásurasya vīrā́ḥ |
3.053.07c viśvā́mitrāya dádato maghā́ni sahasrasāvé prá tiranta ā́yuḥ ||

3.053.08a rūpáṁ-rūpam maghávā bobhavīti māyā́ḥ kr̥ṇvānás tanvàm pári svā́m |
3.053.08c trír yád diváḥ pári muhūrtám ā́gāt svaír mántrair ánr̥tupā r̥tā́vā ||

3.053.09a mahā́m̐ ŕ̥ṣir devajā́ devájūtó 'stabhnāt síndhum arṇaváṁ nr̥cákṣāḥ |
3.053.09c viśvā́mitro yád ávahat sudā́sam ápriyāyata kuśikébhir índraḥ ||

3.053.10a haṁsā́ iva kr̥ṇutha ślókam ádribhir mádanto gīrbhír adhvaré suté sácā |
3.053.10c devébhir viprā r̥ṣayo nr̥cakṣaso ví pibadhvaṁ kuśikāḥ somyám mádhu ||

3.053.11a úpa préta kuśikāś cetáyadhvam áśvaṁ rāyé prá muñcatā sudā́saḥ |
3.053.11c rā́jā vr̥tráṁ jaṅghanat prā́g ápāg údag áthā yajāte vára ā́ pr̥thivyā́ḥ ||

3.053.12a yá imé ródasī ubhé ahám índram átuṣṭavam |
3.053.12c viśvā́mitrasya rakṣati bráhmedám bhā́rataṁ jánam ||

3.053.13a viśvā́mitrā arāsata bráhméndrāya vajríṇe |
3.053.13c kárad ín naḥ surā́dhasaḥ ||

3.053.14a kíṁ te kr̥ṇvanti kī́kaṭeṣu gā́vo nā́śíraṁ duhré ná tapanti gharmám |
3.053.14c ā́ no bhara prámagandasya védo naicāśākhám maghavan randhayā naḥ ||

3.053.15a sasarparī́r ámatim bā́dhamānā br̥hán mimāya jamádagnidattā |
3.053.15c ā́ sū́ryasya duhitā́ tatāna śrávo devéṣv amŕ̥tam ajuryám ||

3.053.16a sasarparī́r abharat tū́yam ebhyó 'dhi śrávaḥ pā́ñcajanyāsu kr̥ṣṭíṣu |
3.053.16c sā́ pakṣyā̀ návyam ā́yur dádhānā yā́m me palastijamadagnáyo dadúḥ ||

3.053.17a sthiraú gā́vau bhavatāṁ vīḷúr ákṣo méṣā́ ví varhi mā́ yugáṁ ví śāri |
3.053.17c índraḥ pātalyè dadatāṁ śárītor áriṣṭaneme abhí naḥ sacasva ||

3.053.18a bálaṁ dhehi tanū́ṣu no bálam indrānaḷútsu naḥ |
3.053.18c bálaṁ tokā́ya tánayāya jīváse tváṁ hí baladā́ ási ||

3.053.19a abhí vyayasva khadirásya sā́ram ójo dhehi spandané śiṁśápāyām |
3.053.19c ákṣa vīḷo vīḷita vīḷáyasva mā́ yā́mād asmā́d áva jīhipo naḥ ||

3.053.20a ayám asmā́n vánaspátir mā́ ca hā́ mā́ ca rīriṣat |
3.053.20c svasty ā́ gr̥hébhya ā́vasā́ ā́ vimócanāt ||

3.053.21a índrotíbhir bahulā́bhir no adyá yācchreṣṭhā́bhir maghavañ chūra jinva |
3.053.21c yó no dvéṣṭy ádharaḥ sás padīṣṭa yám u dviṣmás tám u prāṇó jahātu ||

3.053.22a paraśúṁ cid ví tapati śimbaláṁ cid ví vr̥ścati |
3.053.22c ukhā́ cid indra yéṣantī práyastā phénam asyati ||

3.053.23a ná sā́yakasya cikite janāso lodháṁ nayanti páśu mányamānāḥ |
3.053.23c nā́vājinaṁ vājínā hāsayanti ná gardabhám puró áśvān nayanti ||

3.053.24a imá indra bharatásya putrā́ apapitváṁ cikitur ná prapitvám |
3.053.24c hinvánty áśvam áraṇaṁ ná nítyaṁ jyā̀vājam pári ṇayanty ājaú ||


3.054.01a imám mahé vidathyā̀ya śūṣáṁ śáśvat kŕ̥tva ī́ḍyāya prá jabhruḥ |
3.054.01c śr̥ṇótu no dámyebhir ánīkaiḥ śr̥ṇótv agnír divyaír ájasraḥ ||

3.054.02a máhi mahé divé arcā pr̥thivyaí kā́mo ma iccháñ carati prajānán |
3.054.02c yáyor ha stóme vidátheṣu devā́ḥ saparyávo mādáyante sácāyóḥ ||

3.054.03a yuvór r̥táṁ rodasī satyám astu mahé ṣú ṇaḥ suvitā́ya prá bhūtam |
3.054.03c idáṁ divé námo agne pr̥thivyaí saparyā́mi práyasā yā́mi rátnam ||

3.054.04a utó hí vām pūrvyā́ āvividrá ŕ̥tāvarī rodasī satyavā́caḥ |
3.054.04c náraś cid vāṁ samithé śū́rasātau vavandiré pr̥thivi vévidānāḥ ||

3.054.05a kó addhā́ veda ká ihá prá vocad devā́m̐ ácchā pathyā̀ kā́ sám eti |
3.054.05c dádr̥śra eṣām avamā́ sádāṁsi páreṣu yā́ gúhyeṣu vratéṣu ||

3.054.06a kavír nr̥cákṣā abhí ṣīm acaṣṭa r̥tásya yónā víghr̥te mádantī |
3.054.06c nā́nā cakrāte sádanaṁ yáthā véḥ samānéna krátunā saṁvidāné ||

3.054.07a samānyā́ víyute dūréante dhruvé padé tasthatur jāgarū́ke |
3.054.07c utá svásārā yuvatī́ bhávantī ā́d u bruvāte mithunā́ni nā́ma ||

3.054.08a víśvéd eté jánimā sáṁ vivikto mahó devā́n bíbhratī ná vyathete |
3.054.08c éjad dhruvám patyate víśvam ékaṁ cárat patatrí víṣuṇaṁ ví jātám ||

3.054.09a sánā purāṇám ádhy emy ārā́n maháḥ pitúr janitúr jāmí tán naḥ |
3.054.09c devā́so yátra panitā́ra évair uraú pathí vyùte tasthúr antáḥ ||

3.054.10a imáṁ stómaṁ rodasī prá bravīmy r̥dūdárāḥ śr̥ṇavann agnijihvā́ḥ |
3.054.10c mitráḥ samrā́jo váruṇo yúvāna ādityā́saḥ kaváyaḥ paprathānā́ḥ ||

3.054.11a híraṇyapāṇiḥ savitā́ sujihvás trír ā́ divó vidáthe pátyamānaḥ |
3.054.11c devéṣu ca savitaḥ ślókam áśrer ā́d asmábhyam ā́ suva sarvátātim ||

3.054.12a sukŕ̥t supāṇíḥ svávām̐ r̥tā́vā devás tváṣṭā́vase tā́ni no dhāt |
3.054.12c pūṣaṇvánta r̥bhavo mādayadhvam ūrdhvágrāvāṇo adhvarám ataṣṭa ||

3.054.13a vidyúdrathā marúta r̥ṣṭimánto divó máryā r̥tájātā ayā́saḥ |
3.054.13c sárasvatī śr̥ṇavan yajñíyāso dhā́tā rayíṁ sahávīraṁ turāsaḥ ||

3.054.14a víṣṇuṁ stómāsaḥ purudasmám arkā́ bhágasyeva kāríṇo yā́mani gman |
3.054.14c urukramáḥ kakuhó yásya pūrvī́r ná mardhanti yuvatáyo jánitrīḥ ||

3.054.15a índro víśvair vīryaìḥ pátyamāna ubhé ā́ paprau ródasī mahitvā́ |
3.054.15c puraṁdaró vr̥trahā́ dhr̥ṣṇúṣeṇaḥ saṁgŕ̥bhyā na ā́ bharā bhū́ri paśváḥ ||

3.054.16a nā́satyā me pitárā bandhupŕ̥cchā sajātyàm aśvínoś cā́ru nā́ma |
3.054.16c yuváṁ hí sthó rayidaú no rayīṇā́ṁ dātráṁ rakṣethe ákavair ádabdhā ||

3.054.17a mahát tád vaḥ kavayaś cā́ru nā́ma yád dha devā bhávatha víśva índre |
3.054.17c sákha r̥bhúbhiḥ puruhūta priyébhir imā́ṁ dhíyaṁ sātáye takṣatā naḥ ||

3.054.18a aryamā́ ṇo áditir yajñíyāsó 'dabdhāni váruṇasya vratā́ni |
3.054.18c yuyóta no anapatyā́ni gántoḥ prajā́vān naḥ paśumā́m̐ astu gātúḥ ||

3.054.19a devā́nāṁ dūtáḥ purudhá prásūtó 'nāgān no vocatu sarvátātā |
3.054.19c śr̥ṇótu naḥ pr̥thivī́ dyaúr utā́paḥ sū́ryo nákṣatrair urv àntárikṣam ||

3.054.20a śr̥ṇvántu no vŕ̥ṣaṇaḥ párvatāso dhruvákṣemāsa íḷayā mádantaḥ |
3.054.20c ādityaír no áditiḥ śr̥ṇotu yácchantu no marútaḥ śárma bhadrám ||

3.054.21a sádā sugáḥ pitumā́m̐ astu pánthā mádhvā devā óṣadhīḥ sám pipr̥kta |
3.054.21c bhágo me agne sakhyé ná mr̥dhyā úd rāyó aśyāṁ sádanam purukṣóḥ ||

3.054.22a svádasva havyā́ sám íṣo didīhy asmadryàk sám mimīhi śrávāṁsi |
3.054.22c víśvām̐ agne pr̥tsú tā́ñ jeṣi śátrūn áhā víśvā sumánā dīdihī naḥ ||


3.055.01a uṣásaḥ pū́rvā ádha yád vyūṣúr mahád ví jajñe akṣáram padé góḥ |
3.055.01c vratā́ devā́nām úpa nú prabhū́ṣan mahád devā́nām asuratvám ékam ||

3.055.02a mó ṣū́ ṇo átra juhuranta devā́ mā́ pū́rve agne pitáraḥ padajñā́ḥ |
3.055.02c purāṇyóḥ sádmanoḥ ketúr antár mahád devā́nām asuratvám ékam ||

3.055.03a ví me purutrā́ patayanti kā́māḥ śámy ácchā dīdye pūrvyā́ṇi |
3.055.03c sámiddhe agnā́v r̥tám íd vadema mahád devā́nām asuratvám ékam ||

3.055.04a samānó rā́jā víbhr̥taḥ purutrā́ śáye śayā́su práyuto vánā́nu |
3.055.04c anyā́ vatsám bhárati kṣéti mātā́ mahád devā́nām asuratvám ékam ||

3.055.05a ākṣít pū́rvāsv áparā anūrút sadyó jātā́su táruṇīṣv antáḥ |
3.055.05c antárvatīḥ suvate ápravītā mahád devā́nām asuratvám ékam ||

3.055.06a śayúḥ parástād ádha nú dvimātā́bandhanáś carati vatsá ékaḥ |
3.055.06c mitrásya tā́ váruṇasya vratā́ni mahád devā́nām asuratvám ékam ||

3.055.07a dvimātā́ hótā vidátheṣu samrā́ḷ ánv ágraṁ cárati kṣéti budhnáḥ |
3.055.07c prá ráṇyāni raṇyavā́co bharante mahád devā́nām asuratvám ékam ||

3.055.08a śū́rasyeva yúdhyato antamásya pratīcī́naṁ dadr̥śe víśvam āyát |
3.055.08c antár matíś carati niṣṣídhaṁ gór mahád devā́nām asuratvám ékam ||

3.055.09a ní veveti palitó dūtá āsv antár mahā́m̐ś carati rocanéna |
3.055.09c vápūṁṣi bíbhrad abhí no ví caṣṭe mahád devā́nām asuratvám ékam ||

3.055.10a víṣṇur gopā́ḥ paramám pāti pā́thaḥ priyā́ dhā́māny amŕ̥tā dádhānaḥ |
3.055.10c agníṣ ṭā́ víśvā bhúvanāni veda mahád devā́nām asuratvám ékam ||

3.055.11a nā́nā cakrāte yamyā̀ vápūṁṣi táyor anyád rócate kr̥ṣṇám anyát |
3.055.11c śyā́vī ca yád áruṣī ca svásārau mahád devā́nām asuratvám ékam ||

3.055.12a mātā́ ca yátra duhitā́ ca dhenū́ sabardúghe dhāpáyete samīcī́ |
3.055.12c r̥tásya té sádasīḷe antár mahád devā́nām asuratvám ékam ||

3.055.13a anyásyā vatsáṁ rihatī́ mimāya káyā bhuvā́ ní dadhe dhenúr ū́dhaḥ |
3.055.13c r̥tásya sā́ páyasāpinvatéḷā mahád devā́nām asuratvám ékam ||

3.055.14a pádyā vaste pururū́pā vápūṁṣy ūrdhvā́ tasthau tryáviṁ rérihāṇā |
3.055.14c r̥tásya sádma ví carāmi vidvā́n mahád devā́nām asuratvám ékam ||

3.055.15a padé iva níhite dasmé antás táyor anyád gúhyam āvír anyát |
3.055.15c sadhrīcīnā́ pathyā̀ sā́ víṣūcī mahád devā́nām asuratvám ékam ||

3.055.16a ā́ dhenávo dhunayantām áśiśvīḥ sabardúghāḥ śaśayā́ ápradugdhāḥ |
3.055.16c návyā-navyā yuvatáyo bhávantīr mahád devā́nām asuratvám ékam ||

3.055.17a yád anyā́su vr̥ṣabhó róravīti só anyásmin yūthé ní dadhāti rétaḥ |
3.055.17c sá hí kṣápāvān sá bhágaḥ sá rā́jā mahád devā́nām asuratvám ékam ||

3.055.18a vīrásya nú sváśvyaṁ janāsaḥ prá nú vocāma vidúr asya devā́ḥ |
3.055.18c ṣoḷhā́ yuktā́ḥ páñca-pañcā́ vahanti mahád devā́nām asuratvám ékam ||

3.055.19a devás tváṣṭā savitā́ viśvárūpaḥ pupóṣa prajā́ḥ purudhā́ jajāna |
3.055.19c imā́ ca víśvā bhúvanāny asya mahád devā́nām asuratvám ékam ||

3.055.20a mahī́ sám airac camvā̀ samīcī́ ubhé té asya vásunā nyr̥̀ṣṭe |
3.055.20c śr̥ṇvé vīró vindámāno vásūni mahád devā́nām asuratvám ékam ||

3.055.21a imā́ṁ ca naḥ pr̥thivī́ṁ viśvádhāyā úpa kṣeti hitámitro ná rā́jā |
3.055.21c puraḥsádaḥ śarmasádo ná vīrā́ mahád devā́nām asuratvám ékam ||

3.055.22a niṣṣídhvarīs ta óṣadhīr utā́po rayíṁ ta indra pr̥thivī́ bibharti |
3.055.22c sákhāyas te vāmabhā́jaḥ syāma mahád devā́nām asuratvám ékam ||


3.056.01a ná tā́ minanti māyíno ná dhī́rā vratā́ devā́nām prathamā́ dhruvā́ṇi |
3.056.01c ná ródasī adrúhā vedyā́bhir ná párvatā nináme tasthivā́ṁsaḥ ||

3.056.02a ṣáḍ bhārā́m̐ éko ácaran bibharty r̥táṁ várṣiṣṭham úpa gā́va ā́guḥ |
3.056.02c tisró mahī́r úparās tasthur átyā gúhā dvé níhite dárśy ékā ||

3.056.03a tripājasyó vr̥ṣabhó viśvárūpa utá tryudhā́ purudhá prajā́vān |
3.056.03c tryanīkáḥ patyate mā́hināvān sá retodhā́ vr̥ṣabháḥ śáśvatīnām ||

3.056.04a abhī́ka āsām padavī́r abodhy ādityā́nām ahve cā́ru nā́ma |
3.056.04c ā́paś cid asmā aramanta devī́ḥ pŕ̥thag vrájantīḥ pári ṣīm avr̥ñjan ||

3.056.05a trī́ ṣadhásthā sindhavas tríḥ kavīnā́m utá trimātā́ vidátheṣu samrā́ṭ |
3.056.05c r̥tā́varīr yóṣaṇās tisró ápyās trír ā́ divó vidáthe pátyamānāḥ ||

3.056.06a trír ā́ diváḥ savitar vā́ryāṇi divé-diva ā́ suva trír no áhnaḥ |
3.056.06c tridhā́tu rāyá ā́ suvā vásūni bhága trātar dhiṣaṇe sātáye dhāḥ ||

3.056.07a trír ā́ diváḥ savitā́ soṣavīti rā́jānā mitrā́váruṇā supāṇī́ |
3.056.07c ā́paś cid asya ródasī cid urvī́ rátnam bhikṣanta savitúḥ savā́ya ||

3.056.08a trír uttamā́ dūṇáśā rocanā́ni tráyo rājanty ásurasya vīrā́ḥ |
3.056.08c r̥tā́vāna iṣirā́ dūḷábhāsas trír ā́ divó vidáthe santu devā́ḥ ||


3.057.01a prá me vivikvā́m̐ avidan manīṣā́ṁ dhenúṁ cárantīm práyutām ágopām |
3.057.01c sadyáś cid yā́ duduhé bhū́ri dhāsér índras tád agníḥ panitā́ro asyāḥ ||

3.057.02a índraḥ sú pūṣā́ vŕ̥ṣaṇā suhástā divó ná prītā́ḥ śaśayáṁ duduhre |
3.057.02c víśve yád asyāṁ raṇáyanta devā́ḥ prá vó 'tra vasavaḥ sumnám aśyām ||

3.057.03a yā́ jāmáyo vŕ̥ṣṇa icchánti śaktíṁ namasyántīr jānate gárbham asmin |
3.057.03c ácchā putráṁ dhenávo vāvaśānā́ maháś caranti bíbhrataṁ vápūṁṣi ||

3.057.04a ácchā vivakmi ródasī suméke grā́vṇo yujānó adhvaré manīṣā́ |
3.057.04c imā́ u te mánave bhū́rivārā ūrdhvā́ bhavanti darśatā́ yájatrāḥ ||

3.057.05a yā́ te jihvā́ mádhumatī sumedhā́ ágne devéṣūcyáta urūcī́ |
3.057.05c táyehá víśvām̐ ávase yájatrān ā́ sādaya pāyáyā cā mádhūni ||

3.057.06a yā́ te agne párvatasyeva dhā́rā́saścantī pīpáyad deva citrā́ |
3.057.06c tā́m asmábhyam prámatiṁ jātavedo váso rā́sva sumatíṁ viśvájanyām ||


3.058.01a dhenúḥ pratnásya kā́myaṁ dúhānāntáḥ putráś carati dákṣiṇāyāḥ |
3.058.01c ā́ dyotaníṁ vahati śubhráyāmoṣásaḥ stómo aśvínāv ajīgaḥ ||

3.058.02a suyúg vahanti práti vām r̥ténordhvā́ bhavanti pitáreva médhāḥ |
3.058.02c járethām asmád ví paṇér manīṣā́ṁ yuvór ávaś cakr̥mā́ yātam arvā́k ||

3.058.03a suyúgbhir áśvaiḥ suvŕ̥tā ráthena dásrāv imáṁ śr̥ṇutaṁ ślókam ádreḥ |
3.058.03c kím aṅgá vām práty ávartiṁ gámiṣṭhāhúr víprāso aśvinā purājā́ḥ ||

3.058.04a ā́ manyethām ā́ gataṁ kác cid évair víśve jánāso aśvínā havante |
3.058.04c imā́ hí vāṁ gór̥jīkā mádhūni prá mitrā́so ná dadúr usró ágre ||

3.058.05a tiráḥ purū́ cid aśvinā rájāṁsy āṅgūṣó vām maghavānā jáneṣu |
3.058.05c éhá yātam pathíbhir devayā́nair dásrāv imé vāṁ nidháyo mádhūnām ||

3.058.06a purāṇám ókaḥ sakhyáṁ śiváṁ vāṁ yuvór narā dráviṇaṁ jahnā́vyām |
3.058.06c púnaḥ kr̥ṇvānā́ḥ sakhyā́ śivā́ni mádhvā madema sahá nū́ samānā́ḥ ||

3.058.07a áśvinā vāyúnā yuváṁ sudakṣā niyúdbhiś ca sajóṣasā yuvānā |
3.058.07c nā́satyā tiróahnyaṁ juṣāṇā́ sómam pibatam asrídhā sudānū ||

3.058.08a áśvinā pári vām íṣaḥ purūcī́r īyúr gīrbhír yátamānā ámr̥dhrāḥ |
3.058.08c rátho ha vām r̥tajā́ ádrijūtaḥ pári dyā́vāpr̥thivī́ yāti sadyáḥ ||

3.058.09a áśvinā madhuṣúttamo yuvā́kuḥ sómas tám pātam ā́ gataṁ duroṇé |
3.058.09c rátho ha vām bhū́ri várpaḥ kárikrat sutā́vato niṣkr̥tám ā́gamiṣṭhaḥ ||


3.059.01a mitró jánān yātayati bruvāṇó mitró dādhāra pr̥thivī́m utá dyā́m |
3.059.01c mitráḥ kr̥ṣṭī́r ánimiṣābhí caṣṭe mitrā́ya havyáṁ ghr̥távaj juhota ||

3.059.02a prá sá mitra márto astu práyasvān yás ta āditya śíkṣati vraténa |
3.059.02c ná hanyate ná jīyate tvóto naínam áṁho aśnoty ántito ná dūrā́t ||

3.059.03a anamīvā́sa íḷayā mádanto mitájñavo várimann ā́ pr̥thivyā́ḥ |
3.059.03c ādityásya vratám upakṣiyánto vayám mitrásya sumataú syāma ||

3.059.04a ayám mitró namasyàḥ suśévo rā́jā sukṣatró ajaniṣṭa vedhā́ḥ |
3.059.04c tásya vayáṁ sumataú yajñíyasyā́pi bhadré saumanasé syāma ||

3.059.05a mahā́m̐ ādityó námasopasádyo yātayájjano gr̥ṇaté suśévaḥ |
3.059.05c tásmā etát pányatamāya júṣṭam agnaú mitrā́ya havír ā́ juhota ||

3.059.06a mitrásya carṣaṇīdhŕ̥tó 'vo devásya sānasí |
3.059.06c dyumnáṁ citráśravastamam ||

3.059.07a abhí yó mahinā́ dívam mitró babhū́va sapráthāḥ |
3.059.07c abhí śrávobhiḥ pr̥thivī́m ||

3.059.08a mitrā́ya páñca yemire jánā abhíṣṭiśavase |
3.059.08c sá devā́n víśvān bibharti ||

3.059.09a mitró devéṣv āyúṣu jánāya vr̥ktábarhiṣe |
3.059.09c íṣa iṣṭávratā akaḥ ||


3.060.01a ihéha vo mánasā bandhútā nara uśíjo jagmur abhí tā́ni védasā |
3.060.01c yā́bhir māyā́bhiḥ prátijūtivarpasaḥ saúdhanvanā yajñíyam bhāgám ānaśá ||

3.060.02a yā́bhiḥ śácībhiś camasā́m̐ ápiṁśata yáyā dhiyā́ gā́m áriṇīta cármaṇaḥ |
3.060.02c yéna hárī mánasā nirátakṣata téna devatvám r̥bhavaḥ sám ānaśa ||

3.060.03a índrasya sakhyám r̥bhávaḥ sám ānaśur mánor nápāto apáso dadhanvire |
3.060.03c saudhanvanā́so amr̥tatvám érire viṣṭvī́ śámībhiḥ sukŕ̥taḥ sukr̥tyáyā ||

3.060.04a índreṇa yātha saráthaṁ suté sácām̐ átho váśānām bhavathā sahá śriyā́ |
3.060.04c ná vaḥ pratimaí sukr̥tā́ni vāghataḥ saúdhanvanā r̥bhavo vīryā̀ṇi ca ||

3.060.05a índra r̥bhúbhir vā́javadbhiḥ sámukṣitaṁ sutáṁ sómam ā́ vr̥ṣasvā gábhastyoḥ |
3.060.05c dhiyéṣitó maghavan dāśúṣo gr̥hé saudhanvanébhiḥ sahá matsvā nŕ̥bhiḥ ||

3.060.06a índra r̥bhumā́n vā́javān matsvehá no 'smín sávane śácyā puruṣṭuta |
3.060.06c imā́ni túbhyaṁ svásarāṇi yemire vratā́ devā́nām mánuṣaś ca dhármabhiḥ ||

3.060.07a índra r̥bhúbhir vājíbhir vājáyann ihá stómaṁ jaritúr úpa yāhi yajñíyam |
3.060.07c śatáṁ kétebhir iṣirébhir āyáve sahásraṇītho adhvarásya hómani ||


3.061.01a úṣo vā́jena vājini prácetāḥ stómaṁ juṣasva gr̥ṇató maghoni |
3.061.01c purāṇī́ devi yuvatíḥ púraṁdhir ánu vratáṁ carasi viśvavāre ||

3.061.02a úṣo devy ámartyā ví bhāhi candrárathā sūnŕ̥tā īráyantī |
3.061.02c ā́ tvā vahantu suyámāso áśvā híraṇyavarṇām pr̥thupā́jaso yé ||

3.061.03a úṣaḥ pratīcī́ bhúvanāni víśvordhvā́ tiṣṭhasy amŕ̥tasya ketúḥ |
3.061.03c samānám árthaṁ caraṇīyámānā cakrám iva navyasy ā́ vavr̥tsva ||

3.061.04a áva syū́meva cinvatī́ maghóny uṣā́ yāti svásarasya pátnī |
3.061.04c svàr jánantī subhágā sudáṁsā ā́ntād diváḥ papratha ā́ pr̥thivyā́ḥ ||

3.061.05a ácchā vo devī́m uṣásaṁ vibhātī́m prá vo bharadhvaṁ námasā suvr̥ktím |
3.061.05c ūrdhvám madhudhā́ diví pā́jo aśret prá rocanā́ ruruce raṇvásaṁdr̥k ||

3.061.06a r̥tā́varī divó arkaír abodhy ā́ revátī ródasī citrám asthāt |
3.061.06c āyatī́m agna uṣásaṁ vibhātī́ṁ vāmám eṣi dráviṇam bhíkṣamāṇaḥ ||

3.061.07a r̥tásya budhná uṣásām iṣaṇyán vŕ̥ṣā mahī́ ródasī ā́ viveśa |
3.061.07c mahī́ mitrásya váruṇasya māyā́ candréva bhānúṁ ví dadhe purutrā́ ||


3.062.01a imā́ u vām bhr̥máyo mányamānā yuvā́vate ná tújyā abhūvan |
3.062.01c kvà tyád indrāvaruṇā yáśo vāṁ yéna smā sínam bhárathaḥ sákhibhyaḥ ||

3.062.02a ayám u vām purutámo rayīyáñ chaśvattamám ávase johavīti |
3.062.02c sajóṣāv indrāvaruṇā marúdbhir divā́ pr̥thivyā́ śr̥ṇutaṁ hávam me ||

3.062.03a asmé tád indrāvaruṇā vásu ṣyād asmé rayír marutaḥ sárvavīraḥ |
3.062.03c asmā́n várūtrīḥ śaraṇaír avantv asmā́n hótrā bhā́ratī dákṣiṇābhiḥ ||

3.062.04a bŕ̥haspate juṣásva no havyā́ni viśvadevya |
3.062.04c rā́sva rátnāni dāśúṣe ||

3.062.05a śúcim arkaír bŕ̥haspátim adhvaréṣu namasyata |
3.062.05c ánāmy ója ā́ cake ||

3.062.06a vr̥ṣabháṁ carṣaṇīnā́ṁ viśvárūpam ádābhyam |
3.062.06c bŕ̥haspátiṁ váreṇyam ||

3.062.07a iyáṁ te pūṣann āghr̥ṇe suṣṭutír deva návyasī |
3.062.07c asmā́bhis túbhyaṁ śasyate ||

3.062.08a tā́ṁ juṣasva gíram máma vājayántīm avā dhíyam |
3.062.08c vadhūyúr iva yóṣaṇām ||

3.062.09a yó víśvābhí vipáśyati bhúvanā sáṁ ca páśyati |
3.062.09c sá naḥ pūṣā́vitā́ bhuvat ||

3.062.10a tát savitúr váreṇyam bhárgo devásya dhīmahi |
3.062.10c dhíyo yó naḥ pracodáyāt ||

3.062.11a devásya savitúr vayáṁ vājayántaḥ púraṁdhyā |
3.062.11c bhágasya rātím īmahe ||

3.062.12a deváṁ náraḥ savitā́raṁ víprā yajñaíḥ suvr̥ktíbhiḥ |
3.062.12c namasyánti dhiyéṣitā́ḥ ||

3.062.13a sómo jigāti gātuvíd devā́nām eti niṣkr̥tám |
3.062.13c r̥tásya yónim āsádam ||

3.062.14a sómo asmábhyaṁ dvipáde cátuṣpade ca paśáve |
3.062.14c anamīvā́ íṣas karat ||

3.062.15a asmā́kam ā́yur vardháyann abhímātīḥ sáhamānaḥ |
3.062.15c sómaḥ sadhástham ā́sadat ||

3.062.16a ā́ no mitrāvaruṇā ghr̥taír gávyūtim ukṣatam |
3.062.16c mádhvā rájāṁsi sukratū ||

3.062.17a uruśáṁsā namovŕ̥dhā mahnā́ dákṣasya rājathaḥ |
3.062.17c drā́ghiṣṭhābhiḥ śucivratā ||

3.062.18a gr̥ṇānā́ jamádagninā yónāv r̥tásya sīdatam |
3.062.18c pātáṁ sómam r̥tāvr̥dhā ||



4.001.01a tvā́ṁ hy àgne sádam ít samanyávo devā́so devám aratíṁ nyerirá íti krátvā nyeriré |
4.001.01c ámartyaṁ yajata mártyeṣv ā́ devám ā́devaṁ janata prácetasaṁ víśvam ā́devaṁ janata prácetasam ||

4.001.02a sá bhrā́taraṁ váruṇam agna ā́ vavr̥tsva devā́m̐ ácchā sumatī́ yajñávanasaṁ jyéṣṭhaṁ yajñávanasam |
4.001.02c r̥tā́vānam ādityáṁ carṣaṇīdhŕ̥taṁ rā́jānaṁ carṣaṇīdhŕ̥tam ||

4.001.03a sákhe sákhāyam abhy ā́ vavr̥tsvāśúṁ ná cakráṁ ráthyeva ráṁhyāsmábhyaṁ dasma ráṁhyā |
4.001.03c ágne mr̥ḷīkáṁ váruṇe sácā vido marútsu viśvábhānuṣu |
4.001.03d tokā́ya tujé śuśucāna śáṁ kr̥dhy asmábhyaṁ dasma śáṁ kr̥dhi ||

4.001.04a tváṁ no agne váruṇasya vidvā́n devásya héḷó 'va yāsisīṣṭhāḥ |
4.001.04c yájiṣṭho váhnitamaḥ śóśucāno víśvā dvéṣāṁsi prá mumugdhy asmát ||

4.001.05a sá tváṁ no agne 'vamó bhavotī́ nédiṣṭho asyā́ uṣáso vyùṣṭau |
4.001.05c áva yakṣva no váruṇaṁ rárāṇo vīhí mr̥ḷīkáṁ suhávo na edhi ||

4.001.06a asyá śréṣṭhā subhágasya saṁdŕ̥g devásya citrátamā mártyeṣu |
4.001.06c śúci ghr̥táṁ ná taptám ághnyāyāḥ spārhā́ devásya maṁháneva dhenóḥ ||

4.001.07a trír asya tā́ paramā́ santi satyā́ spārhā́ devásya jánimāny agnéḥ |
4.001.07c ananté antáḥ párivīta ā́gāc chúciḥ śukró aryó rórucānaḥ ||

4.001.08a sá dūtó víśvéd abhí vaṣṭi sádmā hótā híraṇyaratho ráṁsujihvaḥ |
4.001.08c rohídaśvo vapuṣyò vibhā́vā sádā raṇváḥ pitumátīva saṁsát ||

4.001.09a sá cetayan mánuṣo yajñábandhuḥ prá tám mahyā́ raśanáyā nayanti |
4.001.09c sá kṣety asya dúryāsu sā́dhan devó mártasya sadhanitvám āpa ||

4.001.10a sá tū́ no agnír nayatu prajānánn ácchā rátnaṁ devábhaktaṁ yád asya |
4.001.10c dhiyā́ yád víśve amŕ̥tā ákr̥ṇvan dyaúṣ pitā́ janitā́ satyám ukṣan ||

4.001.11a sá jāyata prathamáḥ pastyā̀su mahó budhné rájaso asyá yónau |
4.001.11b apā́d aśīrṣā́ guhámāno ántāyóyuvāno vr̥ṣabhásya nīḷé ||

4.001.12a prá śárdha ārta prathamáṁ vipanyā́m̐ r̥tásya yónā vr̥ṣabhásya nīḷé |
4.001.12c spārhó yúvā vapuṣyò vibhā́vā saptá priyā́so 'janayanta vŕ̥ṣṇe ||

4.001.13a asmā́kam átra pitáro manuṣyā̀ abhí prá sedur r̥tám āśuṣāṇā́ḥ |
4.001.13c áśmavrajāḥ sudúghā vavré antár úd usrā́ ājann uṣáso huvānā́ḥ ||

4.001.14a té marmr̥jata dadr̥vā́ṁso ádriṁ tád eṣām anyé abhíto ví vocan |
4.001.14c paśváyantrāso abhí kārám arcan vidánta jyótiś cakr̥pánta dhībhíḥ ||

4.001.15a té gavyatā́ mánasā dr̥dhrám ubdháṁ gā́ yemānám pári ṣántam ádrim |
4.001.15c dr̥ḷháṁ náro vácasā daívyena vrajáṁ gómantam uśíjo ví vavruḥ ||

4.001.16a té manvata prathamáṁ nā́ma dhenós tríḥ saptá mātúḥ paramā́ṇi vindan |
4.001.16c táj jānatī́r abhy ànūṣata vrā́ āvír bhuvad aruṇī́r yaśásā góḥ ||

4.001.17a néśat támo dúdhitaṁ rócata dyaúr úd devyā́ uṣáso bhānúr arta |
4.001.17c ā́ sū́ryo br̥hatás tiṣṭhad ájrām̐ r̥jú márteṣu vr̥jinā́ ca páśyan ||

4.001.18a ā́d ít paścā́ bubudhānā́ vy àkhyann ā́d íd rátnaṁ dhārayanta dyúbhaktam |
4.001.18c víśve víśvāsu dúryāsu devā́ mítra dhiyé varuṇa satyám astu ||

4.001.19a ácchā voceya śuśucānám agníṁ hótāraṁ viśvábharasaṁ yájiṣṭham |
4.001.19c śúcy ū́dho atr̥ṇan ná gávām ándho ná pūtám páriṣiktam aṁśóḥ ||

4.001.20a víśveṣām áditir yajñíyānāṁ víśveṣām átithir mā́nuṣāṇām |
4.001.20c agnír devā́nām áva āvr̥ṇānáḥ sumr̥ḷīkó bhavatu jātávedāḥ ||


4.002.01a yó mártyeṣv amŕ̥ta r̥tā́vā devó devéṣv aratír nidhā́yi |
4.002.01c hótā yájiṣṭho mahnā́ śucádhyai havyaír agnír mánuṣa īrayádhyai ||

4.002.02a ihá tváṁ sūno sahaso no adyá jātó jātā́m̐ ubháyām̐ antár agne |
4.002.02c dūtá īyase yuyujāná r̥ṣva r̥jumuṣkā́n vŕ̥ṣaṇaḥ śukrā́m̐ś ca ||

4.002.03a átyā vr̥dhasnū́ róhitā ghr̥tásnū r̥tásya manye mánasā jáviṣṭhā |
4.002.03c antár īyase aruṣā́ yujānó yuṣmā́m̐ś ca devā́n víśa ā́ ca mártān ||

4.002.04a aryamáṇaṁ váruṇam mitrám eṣām índrāvíṣṇū marúto aśvínotá |
4.002.04c sváśvo agne suráthaḥ surā́dhā éd u vaha suhavíṣe jánāya ||

4.002.05a gómām̐ agné 'vimām̐ aśvī́ yajñó nr̥vátsakhā sádam íd apramr̥ṣyáḥ |
4.002.05c íḷāvām̐ eṣó asura prajā́vān dīrghó rayíḥ pr̥thubudhnáḥ sabhā́vān ||

4.002.06a yás ta idhmáṁ jabhárat siṣvidānó mūrdhā́naṁ vā tatápate tvāyā́ |
4.002.06c bhúvas tásya svátavām̐ḥ pāyúr agne víśvasmāt sīm aghāyatá uruṣya ||

4.002.07a yás te bhárād ánniyate cid ánnaṁ niśíṣan mandrám átithim udī́rat |
4.002.07c ā́ devayúr inádhate duroṇé tásmin rayír dhruvó astu dā́svān ||

4.002.08a yás tvā doṣā́ yá uṣási praśáṁsāt priyáṁ vā tvā kr̥ṇávate havíṣmān |
4.002.08c áśvo ná své dáma ā́ hemyā́vān tám áṁhasaḥ pīparo dāśvā́ṁsam ||

4.002.09a yás túbhyam agne amŕ̥tāya dā́śad dúvas tvé kr̥ṇávate yatásruk |
4.002.09c ná sá rāyā́ śaśamānó ví yoṣan naínam áṁhaḥ pári varad aghāyóḥ ||

4.002.10a yásya tvám agne adhvaráṁ jújoṣo devó mártasya súdhitaṁ rárāṇaḥ |
4.002.10c prītéd asad dhótrā sā́ yaviṣṭhā́sāma yásya vidható vr̥dhā́saḥ ||

4.002.11a cíttim ácittiṁ cinavad ví vidvā́n pr̥ṣṭhéva vītā́ vr̥jinā́ ca mártān |
4.002.11c rāyé ca naḥ svapatyā́ya deva dítiṁ ca rā́svā́ditim uruṣya ||

4.002.12a kavíṁ śaśāsuḥ kaváyó 'dabdhā nidhāráyanto dúryāsv āyóḥ |
4.002.12c átas tváṁ dŕ̥śyām̐ agna etā́n paḍbhíḥ paśyer ádbhutām̐ aryá évaiḥ ||

4.002.13a tvám agne vāgháte supráṇītiḥ sutásomāya vidhaté yaviṣṭha |
4.002.13c rátnam bhara śaśamānā́ya ghr̥ṣve pr̥thú ścandrám ávase carṣaṇiprā́ḥ ||

4.002.14a ádhā ha yád vayám agne tvāyā́ paḍbhír hástebhiś cakr̥mā́ tanū́bhiḥ |
4.002.14c ráthaṁ ná kránto ápasā bhuríjor r̥táṁ yemuḥ sudhyà āśuṣāṇā́ḥ ||

4.002.15a ádhā mātúr uṣásaḥ saptá víprā jā́yemahi prathamā́ vedháso nr̥̄́n |
4.002.15c divás putrā́ áṅgiraso bhavemā́driṁ rujema dhanínaṁ śucántaḥ ||

4.002.16a ádhā yáthā naḥ pitáraḥ párāsaḥ pratnā́so agna r̥tám āśuṣāṇā́ḥ |
4.002.16c śúcī́d ayan dī́dhitim ukthaśā́saḥ kṣā́mā bhindánto aruṇī́r ápa vran ||

4.002.17a sukármāṇaḥ surúco devayántó 'yo ná devā́ jánimā dhámantaḥ |
4.002.17c śucánto agníṁ vavr̥dhánta índram ūrváṁ gávyam pariṣádanto agman ||

4.002.18a ā́ yūthéva kṣumáti paśvó akhyad devā́nāṁ yáj jánimā́nty ugra |
4.002.18c mártānāṁ cid urváśīr akr̥pran vr̥dhé cid aryá úparasyāyóḥ ||

4.002.19a ákarma te svápaso abhūma r̥tám avasrann uṣáso vibhātī́ḥ |
4.002.19c ánūnam agním purudhā́ suścandráṁ devásya mármr̥jataś cā́ru cákṣuḥ ||

4.002.20a etā́ te agna ucáthāni vedhó 'vocāma kaváye tā́ juṣasva |
4.002.20c úc chocasva kr̥ṇuhí vásyaso no mahó rāyáḥ puruvāra prá yandhi ||


4.003.01a ā́ vo rā́jānam adhvarásya rudráṁ hótāraṁ satyayájaṁ ródasyoḥ |
4.003.01c agním purā́ tanayitnór acíttād dhíraṇyarūpam ávase kr̥ṇudhvam ||

4.003.02a ayáṁ yóniś cakr̥mā́ yáṁ vayáṁ te jāyéva pátya uśatī́ suvā́sāḥ |
4.003.02c arvācīnáḥ párivīto ní ṣīdemā́ u te svapāka pratīcī́ḥ ||

4.003.03a āśr̥ṇvaté ádr̥pitāya mánma nr̥cákṣase sumr̥ḷīkā́ya vedhaḥ |
4.003.03c devā́ya śastím amŕ̥tāya śaṁsa grā́veva sótā madhuṣúd yám īḷé ||

4.003.04a tváṁ cin naḥ śámyā agne asyā́ r̥tásya bodhy r̥tacit svādhī́ḥ |
4.003.04c kadā́ ta ukthā́ sadhamā́dyāni kadā́ bhavanti sakhyā́ gr̥hé te ||

4.003.05a kathā́ ha tád váruṇāya tvám agne kathā́ divé garhase kán na ā́gaḥ |
4.003.05c kathā́ mitrā́ya mīḷhúṣe pr̥thivyaí brávaḥ kád aryamṇé kád bhágāya ||

4.003.06a kád dhíṣṇyāsu vr̥dhasānó agne kád vā́tāya prátavase śubhaṁyé |
4.003.06c párijmane nā́satyāya kṣé brávaḥ kád agne rudrā́ya nr̥ghné ||

4.003.07a kathā́ mahé puṣṭimbharā́ya pūṣṇé kád rudrā́ya súmakhāya havirdé |
4.003.07c kád víṣṇava urugāyā́ya réto brávaḥ kád agne śárave br̥hatyaí ||

4.003.08a kathā́ śárdhāya marútām r̥tā́ya kathā́ sūré br̥haté pr̥cchyámānaḥ |
4.003.08c práti bravó 'ditaye turā́ya sā́dhā divó jātavedaś cikitvā́n ||

4.003.09a r̥téna r̥táṁ níyatam īḷa ā́ gór āmā́ sácā mádhumat pakvám agne |
4.003.09c kr̥ṣṇā́ satī́ rúśatā dhāsínaiṣā́ jā́maryeṇa páyasā pīpāya ||

4.003.10a r̥téna hí ṣmā vr̥ṣabháś cid aktáḥ púmām̐ agníḥ páyasā pr̥ṣṭhyèna |
4.003.10c áspandamāno acarad vayodhā́ vŕ̥ṣā śukráṁ duduhe pŕ̥śnir ū́dhaḥ ||

4.003.11a r̥ténā́driṁ vy àsan bhidántaḥ sám áṅgiraso navanta góbhiḥ |
4.003.11c śunáṁ náraḥ pári ṣadann uṣā́sam āvíḥ svàr abhavaj jāté agnaú ||

4.003.12a r̥téna devī́r amŕ̥tā ámr̥ktā árṇobhir ā́po mádhumadbhir agne |
4.003.12c vājī́ ná sárgeṣu prastubhānáḥ prá sádam ít srávitave dadhanyuḥ ||

4.003.13a mā́ kásya yakṣáṁ sádam íd dhuró gā mā́ veśásya praminató mā́péḥ |
4.003.13c mā́ bhrā́tur agne ánr̥jor r̥ṇáṁ ver mā́ sákhyur dákṣaṁ ripór bhujema ||

4.003.14a rákṣā ṇo agne táva rákṣaṇebhī rārakṣāṇáḥ sumakha prīṇānáḥ |
4.003.14c práti ṣphura ví ruja vīḍv áṁho jahí rákṣo máhi cid vāvr̥dhānám ||

4.003.15a ebhír bhava sumánā agne arkaír imā́n spr̥śa mánmabhiḥ śūra vā́jān |
4.003.15c utá bráhmāṇy aṅgiro juṣasva sáṁ te śastír devávātā jareta ||

4.003.16a etā́ víśvā vidúṣe túbhyaṁ vedho nīthā́ny agne niṇyā́ vácāṁsi |
4.003.16c nivácanā kaváye kā́vyāny áśaṁsiṣam matíbhir vípra ukthaíḥ ||


4.004.01a kr̥ṇuṣvá pā́jaḥ prásitiṁ ná pr̥thvī́ṁ yāhí rā́jevā́mavām̐ íbhena |
4.004.01c tr̥ṣvī́m ánu prásitiṁ drūṇānó 'stāsi vídhya rakṣásas tápiṣṭhaiḥ ||

4.004.02a táva bhramā́sa āśuyā́ patanty ánu spr̥śa dhr̥ṣatā́ śóśucānaḥ |
4.004.02c tápūṁṣy agne juhvā̀ pataṁgā́n ásaṁdito ví sr̥ja víṣvag ulkā́ḥ ||

4.004.03a práti spáśo ví sr̥ja tū́rṇitamo bhávā pāyúr viśó asyā́ ádabdhaḥ |
4.004.03c yó no dūré agháśaṁso yó ánty ágne mā́kiṣ ṭe vyáthir ā́ dadharṣīt ||

4.004.04a úd agne tiṣṭha práty ā́ tanuṣva ny àmítrām̐ oṣatāt tigmahete |
4.004.04c yó no árātiṁ samidhāna cakré nīcā́ táṁ dhakṣy atasáṁ ná śúṣkam ||

4.004.05a ūrdhvó bhava práti vidhyā́dhy asmád āvíṣ kr̥ṇuṣva daívyāny agne |
4.004.05c áva sthirā́ tanuhi yātujū́nāṁ jāmím ájāmim prá mr̥ṇīhi śátrūn ||

4.004.06a sá te jānāti sumatíṁ yaviṣṭha yá ī́vate bráhmaṇe gātúm aírat |
4.004.06c víśvāny asmai sudínāni rāyó dyumnā́ny aryó ví dúro abhí dyaut ||

4.004.07a séd agne astu subhágaḥ sudā́nur yás tvā nítyena havíṣā yá ukthaíḥ |
4.004.07c píprīṣati svá ā́yuṣi duroṇé víśvéd asmai sudínā sā́sad iṣṭíḥ ||

4.004.08a árcāmi te sumatíṁ ghóṣy arvā́k sáṁ te vāvā́tā jaratām iyáṁ gī́ḥ |
4.004.08c sváśvās tvā suráthā marjayemāsmé kṣatrā́ṇi dhārayer ánu dyū́n ||

4.004.09a ihá tvā bhū́ry ā́ cared úpa tmán dóṣāvastar dīdivā́ṁsam ánu dyū́n |
4.004.09c krī́ḷantas tvā sumánasaḥ sapemābhí dyumnā́ tasthivā́ṁso jánānām ||

4.004.10a yás tvā sváśvaḥ suhiraṇyó agna upayā́ti vásumatā ráthena |
4.004.10c tásya trātā́ bhavasi tásya sákhā yás ta ātithyám ānuṣág jújoṣat ||

4.004.11a mahó rujāmi bandhútā vácobhis tán mā pitúr gótamād ánv iyāya |
4.004.11c tváṁ no asyá vácasaś cikiddhi hótar yaviṣṭha sukrato dámūnāḥ ||

4.004.12a ásvapnajas taráṇayaḥ suśévā átandrāso 'vr̥kā́ áśramiṣṭhāḥ |
4.004.12c té pāyávaḥ sadhryàñco niṣádyā́gne táva naḥ pāntv amūra ||

4.004.13a yé pāyávo māmateyáṁ te agne páśyanto andháṁ duritā́d árakṣan |
4.004.13c rarákṣa tā́n sukŕ̥to viśvávedā dípsanta íd ripávo nā́ha debhuḥ ||

4.004.14a tváyā vayáṁ sadhanyàs tvótās táva práṇīty aśyāma vā́jān |
4.004.14c ubhā́ śáṁsā sūdaya satyatāte 'nuṣṭhuyā́ kr̥ṇuhy ahrayāṇa ||

4.004.15a ayā́ te agne samídhā vidhema práti stómaṁ śasyámānaṁ gr̥bhāya |
4.004.15c dáhāśáso rakṣásaḥ pāhy àsmā́n druhó nidó mitramaho avadyā́t ||


4.005.01a vaiśvānarā́ya mīḷhúṣe sajóṣāḥ kathā́ dāśemāgnáye br̥hád bhā́ḥ |
4.005.01c ánūnena br̥hatā́ vakṣáthenópa stabhāyad upamín ná ródhaḥ ||

4.005.02a mā́ nindata yá imā́m máhyaṁ rātíṁ devó dadaú mártyāya svadhā́vān |
4.005.02c pā́kāya gŕ̥tso amŕ̥to vícetā vaiśvānaró nŕ̥tamo yahvó agníḥ ||

4.005.03a sā́ma dvibárhā máhi tigmábhr̥ṣṭiḥ sahásraretā vr̥ṣabhás túviṣmān |
4.005.03c padáṁ ná gór ápagūḷhaṁ vividvā́n agnír máhyam préd u vocan manīṣā́m ||

4.005.04a prá tā́m̐ agnír babhasat tigmájambhas tápiṣṭhena śocíṣā yáḥ surā́dhāḥ |
4.005.04c prá yé minánti váruṇasya dhā́ma priyā́ mitrásya cétato dhruvā́ṇi ||

4.005.05a abhrātáro ná yóṣaṇo vyántaḥ patirípo ná jánayo durévāḥ |
4.005.05c pāpā́saḥ sánto anr̥tā́ asatyā́ idám padám ajanatā gabhīrám ||

4.005.06a idám me agne kíyate pāvakā́minate gurúm bhāráṁ ná mánma |
4.005.06c br̥hád dadhātha dhr̥ṣatā́ gabhīráṁ yahvám pr̥ṣṭhám práyasā saptádhātu ||

4.005.07a tám ín nv èvá samanā́ samānám abhí krátvā punatī́ dhītír aśyāḥ |
4.005.07c sasásya cármann ádhi cā́ru pŕ̥śner ágre rupá ā́rupitaṁ jábāru ||

4.005.08a pravā́cyaṁ vácasaḥ kím me asyá gúhā hitám úpa niṇíg vadanti |
4.005.08c yád usríyāṇām ápa vā́r iva vrán pā́ti priyáṁ rupó ágram padáṁ véḥ ||

4.005.09a idám u tyán máhi mahā́m ánīkaṁ yád usríyā sácata pūrvyáṁ gaúḥ |
4.005.09c r̥tásya padé ádhi dī́dyānaṁ gúhā raghuṣyád raghuyád viveda ||

4.005.10a ádha dyutānáḥ pitróḥ sácāsā́manuta gúhyaṁ cā́ru pŕ̥śneḥ |
4.005.10c mātúṣ padé paramé ánti ṣád gór vŕ̥ṣṇaḥ śocíṣaḥ práyatasya jihvā́ ||

4.005.11a r̥táṁ voce námasā pr̥cchyámānas távāśásā jātavedo yádīdám |
4.005.11c tvám asyá kṣayasi yád dha víśvaṁ diví yád u dráviṇaṁ yát pr̥thivyā́m ||

4.005.12a kíṁ no asyá dráviṇaṁ kád dha rátnaṁ ví no voco jātavedaś cikitvā́n |
4.005.12c gúhā́dhvanaḥ paramáṁ yán no asyá réku padáṁ ná nidānā́ áganma ||

4.005.13a kā́ maryā́dā vayúnā kád dha vāmám ácchā gamema raghávo ná vā́jam |
4.005.13c kadā́ no devī́r amŕ̥tasya pátnīḥ sū́ro várṇena tatanann uṣā́saḥ ||

4.005.14a aniréṇa vácasā phalgvèna pratī́tyena kr̥dhúnātr̥pā́saḥ |
4.005.14c ádhā té agne kím ihā́ vadanty anāyudhā́sa ā́satā sacantām ||

4.005.15a asyá śriyé samidhānásya vŕ̥ṣṇo vásor ánīkaṁ dáma ā́ ruroca |
4.005.15c rúśad vásānaḥ sudŕ̥śīkarūpaḥ kṣitír ná rāyā́ puruvā́ro adyaut ||


4.006.01a ūrdhvá ū ṣú ṇo adhvarasya hotar ágne tíṣṭha devátātā yájīyān |
4.006.01c tváṁ hí víśvam abhy ási mánma prá vedhásaś cit tirasi manīṣā́m ||

4.006.02a ámūro hótā ny àsādi vikṣv àgnír mandró vidátheṣu prácetāḥ |
4.006.02c ūrdhvám bhānúṁ savitévāśren méteva dhūmáṁ stabhāyad úpa dyā́m ||

4.006.03a yatā́ sujūrṇī́ rātínī ghr̥tā́cī pradakṣiṇíd devátātim urāṇáḥ |
4.006.03c úd u svárur navajā́ nā́kráḥ paśvó anakti súdhitaḥ sumékaḥ ||

4.006.04a stīrṇé barhíṣi samidhāné agnā́ ūrdhvó adhvaryúr jujuṣāṇó asthāt |
4.006.04c páry agníḥ paśupā́ ná hótā triviṣṭy èti pradíva urāṇáḥ ||

4.006.05a pári tmánā mitádrur eti hótāgnír mandró mádhuvacā r̥tā́vā |
4.006.05c drávanty asya vājíno ná śókā bháyante víśvā bhúvanā yád ábhrāṭ ||

4.006.06a bhadrā́ te agne svanīka saṁdŕ̥g ghorásya sató víṣuṇasya cā́ruḥ |
4.006.06c ná yát te śocís támasā váranta ná dhvasmā́nas tanvī̀ répa ā́ dhuḥ ||

4.006.07a ná yásya sā́tur jánitor ávāri ná mātárāpitárā nū́ cid iṣṭaú |
4.006.07c ádhā mitró ná súdhitaḥ pāvakò 'gnír dīdāya mā́nuṣīṣu vikṣú ||

4.006.08a dvír yám páñca jī́janan saṁvásānāḥ svásāro agním mā́nuṣīṣu vikṣú |
4.006.08c uṣarbúdham atharyò ná dántaṁ śukráṁ svā́sam paraśúṁ ná tigmám ||

4.006.09a táva tyé agne haríto ghr̥tasnā́ róhitāsa r̥jváñcaḥ sváñcaḥ |
4.006.09c aruṣā́so vŕ̥ṣaṇa r̥jumuṣkā́ ā́ devátātim ahvanta dasmā́ḥ ||

4.006.10a yé ha tyé te sáhamānā ayā́sas tveṣā́so agne arcáyaś cáranti |
4.006.10c śyenā́so ná duvasanā́so árthaṁ tuviṣvaṇáso mā́rutaṁ ná śárdhaḥ ||

4.006.11a ákāri bráhma samidhāna túbhyaṁ śáṁsāty uktháṁ yájate vy ū̀ dhāḥ |
4.006.11c hótāram agním mánuṣo ní ṣedur namasyánta uśíjaḥ śáṁsam āyóḥ ||


4.007.01a ayám ihá prathamó dhāyi dhātŕ̥bhir hótā yájiṣṭho adhvaréṣv ī́ḍyaḥ |
4.007.01c yám ápnavāno bhŕ̥gavo virurucúr váneṣu citráṁ vibhvàṁ viśé-viśe ||

4.007.02a ágne kadā́ ta ānuṣág bhúvad devásya cétanam |
4.007.02c ádhā hí tvā jagr̥bhriré mártāso vikṣv ī́ḍyam ||

4.007.03a r̥tā́vānaṁ vícetasam páśyanto dyā́m iva stŕ̥bhiḥ |
4.007.03c víśveṣām adhvarā́ṇāṁ haskartā́raṁ dáme-dame ||

4.007.04a āśúṁ dūtáṁ vivásvato víśvā yáś carṣaṇī́r abhí |
4.007.04c ā́ jabhruḥ ketúm āyávo bhŕ̥gavāṇaṁ viśé-viśe ||

4.007.05a tám īṁ hótāram ānuṣák cikitvā́ṁsaṁ ní ṣedire |
4.007.05c raṇvám pāvakáśociṣaṁ yájiṣṭhaṁ saptá dhā́mabhiḥ ||

4.007.06a táṁ śáśvatīṣu mātŕ̥ṣu vána ā́ vītám áśritam |
4.007.06c citráṁ sántaṁ gúhā hitáṁ suvédaṁ kūcidarthínam ||

4.007.07a sasásya yád víyutā sásminn ū́dhann r̥tásya dhā́man raṇáyanta devā́ḥ |
4.007.07c mahā́m̐ agnír námasā rātáhavyo vér adhvarā́ya sádam íd r̥tā́vā ||

4.007.08a vér adhvarásya dūtyā̀ni vidvā́n ubhé antā́ ródasī saṁcikitvā́n |
4.007.08c dūtá īyase pradíva urāṇó vidúṣṭaro divá āródhanāni ||

4.007.09a kr̥ṣṇáṁ ta éma rúśataḥ puró bhā́ś cariṣṇv àrcír vápuṣām íd ékam |
4.007.09c yád ápravītā dádhate ha gárbhaṁ sadyáś cij jātó bhávasī́d u dūtáḥ ||

4.007.10a sadyó jātásya dádr̥śānam ójo yád asya vā́to anuvā́ti śocíḥ |
4.007.10c vr̥ṇákti tigmā́m ataséṣu jihvā́ṁ sthirā́ cid ánnā dayate ví jámbhaiḥ ||

4.007.11a tr̥ṣú yád ánnā tr̥ṣúṇā vavákṣa tr̥ṣúṁ dūtáṁ kr̥ṇute yahvó agníḥ |
4.007.11c vā́tasya meḷíṁ sacate nijū́rvann āśúṁ ná vājayate hinvé árvā ||


4.008.01a dūtáṁ vo viśvávedasaṁ havyavā́ham ámartyam |
4.008.01c yájiṣṭham r̥ñjase girā́ ||

4.008.02a sá hí védā vásudhitim mahā́m̐ āródhanaṁ diváḥ |
4.008.02c sá devā́m̐ éhá vakṣati ||

4.008.03a sá veda devá ānámaṁ devā́m̐ r̥tāyaté dáme |
4.008.03c dā́ti priyā́ṇi cid vásu ||

4.008.04a sá hótā séd u dūtyàṁ cikitvā́m̐ antár īyate |
4.008.04c vidvā́m̐ āródhanaṁ diváḥ ||

4.008.05a té syāma yé agnáye dadāśúr havyádātibhiḥ |
4.008.05c yá īm púṣyanta indhaté ||

4.008.06a té rāyā́ té suvī́ryaiḥ sasavā́ṁso ví śr̥ṇvire |
4.008.06c yé agnā́ dadhiré dúvaḥ ||

4.008.07a asmé rā́yo divé-dive sáṁ carantu puruspŕ̥haḥ |
4.008.07c asmé vā́jāsa īratām ||

4.008.08a sá vípraś carṣaṇīnā́ṁ śávasā mā́nuṣāṇām |
4.008.08c áti kṣipréva vidhyati ||


4.009.01a ágne mr̥ḷá mahā́m̐ asi yá īm ā́ devayúṁ jánam |
4.009.01c iyétha barhír āsádam ||

4.009.02a sá mā́nuṣīṣu dūḷábho vikṣú prāvī́r ámartyaḥ |
4.009.02c dūtó víśveṣām bhuvat ||

4.009.03a sá sádma pári ṇīyate hótā mandró díviṣṭiṣu |
4.009.03c utá pótā ní ṣīdati ||

4.009.04a utá gnā́ agnír adhvará utó gr̥hápatir dáme |
4.009.04c utá brahmā́ ní ṣīdati ||

4.009.05a véṣi hy àdhvarīyatā́m upavaktā́ jánānām |
4.009.05b havyā́ ca mā́nuṣāṇām ||

4.009.06a véṣī́d v asya dūtyàṁ yásya jújoṣo adhvarám |
4.009.06b havyám mártasya vóḷhave ||

4.009.07a asmā́kaṁ joṣy adhvarám asmā́kaṁ yajñám aṅgiraḥ |
4.009.07c asmā́kaṁ śr̥ṇudhī hávam ||

4.009.08a pári te dūḷábho rátho 'smā́m̐ aśnotu viśvátaḥ |
4.009.08c yéna rákṣasi dāśúṣaḥ ||


4.010.01a ágne tám adyā́śvaṁ ná stómaiḥ krátuṁ ná bhadráṁ hr̥dispŕ̥śam |
4.010.01c r̥dhyā́mā ta óhaiḥ ||

4.010.02a ádhā hy àgne krátor bhadrásya dákṣasya sādhóḥ |
4.010.02c rathī́r r̥tásya br̥ható babhū́tha ||

4.010.03a ebhír no arkaír bhávā no arvā́ṅ svàr ṇá jyótiḥ |
4.010.03c ágne víśvebhiḥ sumánā ánīkaiḥ ||

4.010.04a ābhíṣ ṭe adyá gīrbhír gr̥ṇántó 'gne dā́śema |
4.010.04c prá te divó ná stanayanti śúṣmāḥ ||

4.010.05a táva svā́diṣṭhā́gne sáṁdr̥ṣṭir idā́ cid áhna idā́ cid aktóḥ |
4.010.05c śriyé rukmó ná rocata upāké ||

4.010.06a ghr̥táṁ ná pūtáṁ tanū́r arepā́ḥ śúci híraṇyam |
4.010.06c tát te rukmó ná rocata svadhāvaḥ ||

4.010.07a kr̥táṁ cid dhí ṣmā sánemi dvéṣó 'gna inóṣi mártāt |
4.010.07c itthā́ yájamānād r̥tāvaḥ ||

4.010.08a śivā́ naḥ sakhyā́ sántu bhrātrā́gne devéṣu yuṣmé |
4.010.08c sā́ no nā́bhiḥ sádane sásminn ū́dhan ||


4.011.01a bhadráṁ te agne sahasinn ánīkam upāká ā́ rocate sū́ryasya |
4.011.01c rúśad dr̥śé dadr̥śe naktayā́ cid árūkṣitaṁ dr̥śá ā́ rūpé ánnam ||

4.011.02a ví ṣāhy agne gr̥ṇaté manīṣā́ṁ kháṁ vépasā tuvijāta stávānaḥ |
4.011.02c víśvebhir yád vāvánaḥ śukra devaís tán no rāsva sumaho bhū́ri mánma ||

4.011.03a tvád agne kā́vyā tván manīṣā́s tvád ukthā́ jāyante rā́dhyāni |
4.011.03c tvád eti dráviṇaṁ vīrápeśā itthā́dhiye dāśúṣe mártyāya ||

4.011.04a tvád vājī́ vājambharó víhāyā abhiṣṭikŕ̥j jāyate satyáśuṣmaḥ |
4.011.04c tvád rayír devájūto mayobhús tvád āśúr jūjuvā́m̐ agne árvā ||

4.011.05a tvā́m agne prathamáṁ devayánto devám mártā amr̥ta mandrájihvam |
4.011.05c dveṣoyútam ā́ vivāsanti dhībhír dámūnasaṁ gr̥hápatim ámūram ||

4.011.06a āré asmád ámatim āré áṁha āré víśvāṁ durmatíṁ yán nipā́si |
4.011.06c doṣā́ śiváḥ sahasaḥ sūno agne yáṁ devá ā́ cit sácase svastí ||


4.012.01a yás tvā́m agna inádhate yatásruk trís te ánnaṁ kr̥ṇávat sásminn áhan |
4.012.01c sá sú dyumnaír abhy àstu prasákṣat táva krátvā jātavedaś cikitvā́n ||

4.012.02a idhmáṁ yás te jabhárac chaśramāṇó mahó agne ánīkam ā́ saparyán |
4.012.02c sá idhānáḥ práti doṣā́m uṣā́sam púṣyan rayíṁ sacate ghnánn amítrān ||

4.012.03a agnír īśe br̥hatáḥ kṣatríyasyāgnír vā́jasya paramásya rāyáḥ |
4.012.03c dádhāti rátnaṁ vidhaté yáviṣṭho vy ā̀nuṣáṅ mártyāya svadhā́vān ||

4.012.04a yác cid dhí te puruṣatrā́ yaviṣṭhā́cittibhiś cakr̥mā́ kác cid ā́gaḥ |
4.012.04c kr̥dhī́ ṣv àsmā́m̐ áditer ánāgān vy énāṁsi śiśratho víṣvag agne ||

4.012.05a maháś cid agna énaso abhī́ka ūrvā́d devā́nām utá mártyānām |
4.012.05c mā́ te sákhāyaḥ sádam íd riṣāma yácchā tokā́ya tánayāya śáṁ yóḥ ||

4.012.06a yáthā ha tyád vasavo gauryàṁ cit padí ṣitā́m ámuñcatā yajatrāḥ |
4.012.06c evó ṣv àsmán muñcatā vy áṁhaḥ prá tāry agne prataráṁ na ā́yuḥ ||


4.013.01a práty agnír uṣásām ágram akhyad vibhātīnā́ṁ sumánā ratnadhéyam |
4.013.01c yātám aśvinā sukŕ̥to duroṇám út sū́ryo jyótiṣā devá eti ||

4.013.02a ūrdhvám bhānúṁ savitā́ devó aśred drapsáṁ dávidhvad gaviṣó ná sátvā |
4.013.02c ánu vratáṁ váruṇo yanti mitró yát sū́ryaṁ divy ā̀roháyanti ||

4.013.03a yáṁ sīm ákr̥ṇvan támase vipŕ̥ce dhruvákṣemā ánavasyanto ártham |
4.013.03c táṁ sū́ryaṁ harítaḥ saptá yahvī́ḥ spáśaṁ víśvasya jágato vahanti ||

4.013.04a váhiṣṭhebhir viháran yāsi tántum avavyáyann ásitaṁ deva vásma |
4.013.04c dávidhvato raśmáyaḥ sū́ryasya cármevā́vādhus támo apsv àntáḥ ||

4.013.05a ánāyato ánibaddhaḥ kathā́yáṁ nyàṅṅ uttānó 'va padyate ná |
4.013.05c káyā yāti svadháyā kó dadarśa diváḥ skambháḥ sámr̥taḥ pāti nā́kam ||


4.014.01a práty agnír uṣáso jātávedā ákhyad devó rócamānā máhobhiḥ |
4.014.01c ā́ nāsatyorugāyā́ ráthenemáṁ yajñám úpa no yātam áccha ||

4.014.02a ūrdhváṁ ketúṁ savitā́ devó aśrej jyótir víśvasmai bhúvanāya kr̥ṇván |
4.014.02c ā́prā dyā́vāpr̥thivī́ antárikṣaṁ ví sū́ryo raśmíbhiś cékitānaḥ ||

4.014.03a āváhanty aruṇī́r jyótiṣā́gān mahī́ citrā́ raśmíbhiś cékitānā |
4.014.03c prabodháyantī suvitā́ya devy ùṣā́ īyate suyújā ráthena ||

4.014.04a ā́ vāṁ váhiṣṭhā ihá té vahantu ráthā áśvāsa uṣáso vyùṣṭau |
4.014.04c imé hí vām madhupéyāya sómā asmín yajñé vr̥ṣaṇā mādayethām ||

4.014.05a ánāyato ánibaddhaḥ kathā́yáṁ nyàṅṅ uttānó 'va padyate ná |
4.014.05c káyā yāti svadháyā kó dadarśa diváḥ skambháḥ sámr̥taḥ pāti nā́kam ||


4.015.01a agnír hótā no adhvaré vājī́ sán pári ṇīyate |
4.015.01c devó devéṣu yajñíyaḥ ||

4.015.02a pári triviṣṭy àdhvaráṁ yā́ty agnī́ rathī́r iva |
4.015.02c ā́ devéṣu práyo dádhat ||

4.015.03a pári vā́japatiḥ kavír agnír havyā́ny akramīt |
4.015.03c dádhad rátnāni dāśúṣe ||

4.015.04a ayáṁ yáḥ sŕ̥ñjaye puró daivavāté samidhyáte |
4.015.04c dyumā́m̐ amitradámbhanaḥ ||

4.015.05a ásya ghā vīrá ī́vato 'gnér īśīta mártyaḥ |
4.015.05c tigmájambhasya mīḷhúṣaḥ ||

4.015.06a tám árvantaṁ ná sānasím aruṣáṁ ná diváḥ śíśum |
4.015.06c marmr̥jyánte divé-dive ||

4.015.07a bódhad yán mā háribhyāṁ kumāráḥ sāhadevyáḥ |
4.015.07c ácchā ná hūtá úd aram ||

4.015.08a utá tyā́ yajatā́ hárī kumārā́t sāhadevyā́t |
4.015.08c práyatā sadyá ā́ dade ||

4.015.09a eṣá vāṁ devāv aśvinā kumāráḥ sāhadevyáḥ |
4.015.09c dīrghā́yur astu sómakaḥ ||

4.015.10a táṁ yuváṁ devāv aśvinā kumāráṁ sāhadevyám |
4.015.10c dīrghā́yuṣaṁ kr̥ṇotana ||


4.016.01a ā́ satyó yātu maghávām̐ r̥jīṣī́ drávantv asya háraya úpa naḥ |
4.016.01c tásmā íd ándhaḥ suṣumā sudákṣam ihā́bhipitváṁ karate gr̥ṇānáḥ ||

4.016.02a áva sya śūrā́dhvano nā́nte 'smín no adyá sávane mandádhyai |
4.016.02c śáṁsāty ukthám uśáneva vedhā́ś cikitúṣe asuryā̀ya mánma ||

4.016.03a kavír ná niṇyáṁ vidáthāni sā́dhan vŕ̥ṣā yát sékaṁ vipipānó árcāt |
4.016.03c divá itthā́ jījanat saptá kārū́n áhnā cic cakrur vayúnā gr̥ṇántaḥ ||

4.016.04a svàr yád védi sudŕ̥śīkam arkaír máhi jyótī rurucur yád dha vástoḥ |
4.016.04c andhā́ támāṁsi dúdhitā vicákṣe nŕ̥bhyaś cakāra nŕ̥tamo abhíṣṭau ||

4.016.05a vavakṣá índro ámitam r̥jīṣy ùbhé ā́ paprau ródasī mahitvā́ |
4.016.05c átaś cid asya mahimā́ ví recy abhí yó víśvā bhúvanā babhū́va ||

4.016.06a víśvāni śakró náryāṇi vidvā́n apó rireca sákhibhir níkāmaiḥ |
4.016.06c áśmānaṁ cid yé bibhidúr vácobhir vrajáṁ gómantam uśíjo ví vavruḥ ||

4.016.07a apó vr̥tráṁ vavrivā́ṁsam párāhan prā́vat te vájram pr̥thivī́ sácetāḥ |
4.016.07c prā́rṇāṁsi samudríyāṇy ainoḥ pátir bhávañ chávasā śūra dhr̥ṣṇo ||

4.016.08a apó yád ádrim puruhūta dárdar āvír bhuvat sarámā pūrvyáṁ te |
4.016.08c sá no netā́ vā́jam ā́ darṣi bhū́riṁ gotrā́ rujánn áṅgirobhir gr̥ṇānáḥ ||

4.016.09a ácchā kavíṁ nr̥maṇo gā abhíṣṭau svàrṣātā maghavan nā́dhamānam |
4.016.09c ūtíbhis tám iṣaṇo dyumnáhūtau ní māyā́vān ábrahmā dásyur arta ||

4.016.10a ā́ dasyughnā́ mánasā yāhy ástam bhúvat te kútsaḥ sakhyé níkāmaḥ |
4.016.10c své yónau ní ṣadataṁ sárūpā ví vāṁ cikitsad r̥tacíd dha nā́rī ||

4.016.11a yā́si kútsena sarátham avasyús todó vā́tasya háryor ī́śānaḥ |
4.016.11c r̥jrā́ vā́jaṁ ná gádhyaṁ yúyūṣan kavír yád áhan pā́ryāya bhū́ṣāt ||

4.016.12a kútsāya śúṣṇam aśúṣaṁ ní barhīḥ prapitvé áhnaḥ kúyavaṁ sahásrā |
4.016.12c sadyó dásyūn prá mr̥ṇa kutsyéna prá sū́raś cakráṁ vr̥hatād abhī́ke ||

4.016.13a tvám píprum mŕ̥gayaṁ śūśuvā́ṁsam r̥jíśvane vaidathinā́ya randhīḥ |
4.016.13c pañcāśát kr̥ṣṇā́ ní vapaḥ sahásrā́tkaṁ ná púro jarimā́ ví dardaḥ ||

4.016.14a sū́ra upāké tanvàṁ dádhāno ví yát te céty amŕ̥tasya várpaḥ |
4.016.14c mr̥gó ná hastī́ táviṣīm uṣāṇáḥ siṁhó ná bhīmá ā́yudhāni bíbhrat ||

4.016.15a índraṁ kā́mā vasūyánto agman svàrmīḷhe ná sávane cakānā́ḥ |
4.016.15c śravasyávaḥ śaśamānā́sa ukthaír óko ná raṇvā́ sudŕ̥śīva puṣṭíḥ ||

4.016.16a tám íd va índraṁ suhávaṁ huvema yás tā́ cakā́ra náryā purū́ṇi |
4.016.16c yó mā́vate jaritré gádhyaṁ cin makṣū́ vā́jam bhárati spārhárādhāḥ ||

4.016.17a tigmā́ yád antár aśániḥ pátāti kásmiñ cic chūra muhuké jánānām |
4.016.17c ghorā́ yád arya sámr̥tir bhávāty ádha smā nas tanvò bodhi gopā́ḥ ||

4.016.18a bhúvo 'vitā́ vāmádevasya dhīnā́m bhúvaḥ sákhāvr̥kó vā́jasātau |
4.016.18c tvā́m ánu prámatim ā́ jaganmoruśáṁso jaritré viśvádha syāḥ ||

4.016.19a ebhír nŕ̥bhir indra tvāyúbhiṣ ṭvā maghávadbhir maghavan víśva ājaú |
4.016.19c dyā́vo ná dyumnaír abhí sánto aryáḥ kṣapó madema śarádaś ca pūrvī́ḥ ||

4.016.20a evéd índrāya vr̥ṣabhā́ya vŕ̥ṣṇe bráhmākarma bhŕ̥gavo ná rátham |
4.016.20c nū́ cid yáthā naḥ sakhyā́ viyóṣad ásan na ugrò 'vitā́ tanūpā́ḥ ||

4.016.21a nū́ ṣṭutá indra nū́ gr̥ṇāná íṣaṁ jaritré nadyò ná pīpeḥ |
4.016.21c ákāri te harivo bráhma návyaṁ dhiyā́ syāma rathyàḥ sadāsā́ḥ ||


4.017.01a tvám mahā́m̐ indra túbhyaṁ ha kṣā́ ánu kṣatrám maṁhánā manyata dyaúḥ |
4.017.01c tváṁ vr̥tráṁ śávasā jaghanvā́n sr̥jáḥ síndhūm̐r áhinā jagrasānā́n ||

4.017.02a táva tviṣó jániman rejata dyaú réjad bhū́mir bhiyásā svásya manyóḥ |
4.017.02c r̥ghāyánta subhvàḥ párvatāsa ā́rdan dhánvāni saráyanta ā́paḥ ||

4.017.03a bhinád giríṁ śávasā vájram iṣṇánn āviṣkr̥ṇvānáḥ sahasāná ójaḥ |
4.017.03c vádhīd vr̥tráṁ vájreṇa mandasānáḥ sárann ā́po jávasā hatávr̥ṣṇīḥ ||

4.017.04a suvī́ras te janitā́ manyata dyaúr índrasya kartā́ svápastamo bhūt |
4.017.04c yá īṁ jajā́na svaryàṁ suvájram ánapacyutaṁ sádaso ná bhū́ma ||

4.017.05a yá éka ic cyāváyati prá bhū́mā rā́jā kr̥ṣṭīnā́m puruhūtá índraḥ |
4.017.05c satyám enam ánu víśve madanti rātíṁ devásya gr̥ṇató maghónaḥ ||

4.017.06a satrā́ sómā abhavann asya víśve satrā́ mádāso br̥ható mádiṣṭhāḥ |
4.017.06c satrā́bhavo vásupatir vásūnāṁ dátre víśvā adhithā indra kr̥ṣṭī́ḥ ||

4.017.07a tvám ádha prathamáṁ jā́yamānó 'me víśvā adhithā indra kr̥ṣṭī́ḥ |
4.017.07c tvám práti praváta āśáyānam áhiṁ vájreṇa maghavan ví vr̥ścaḥ ||

4.017.08a satrāháṇaṁ dā́dhr̥ṣiṁ túmram índram mahā́m apāráṁ vr̥ṣabháṁ suvájram |
4.017.08c hántā yó vr̥tráṁ sánitotá vā́jaṁ dā́tā maghā́ni maghávā surā́dhāḥ ||

4.017.09a ayáṁ vŕ̥taś cātayate samīcī́r yá ājíṣu maghávā śr̥ṇvá ékaḥ |
4.017.09c ayáṁ vā́jam bharati yáṁ sanóty asyá priyā́saḥ sakhyé syāma ||

4.017.10a ayáṁ śr̥ṇve ádha jáyann utá ghnánn ayám utá prá kr̥ṇute yudhā́ gā́ḥ |
4.017.10c yadā́ satyáṁ kr̥ṇuté manyúm índro víśvaṁ dr̥ḷhám bhayata éjad asmāt ||

4.017.11a sám índro gā́ ajayat sáṁ híraṇyā sám aśviyā́ maghávā yó ha pūrvī́ḥ |
4.017.11c ebhír nŕ̥bhir nŕ̥tamo asya śākaí rāyó vibhaktā́ sambharáś ca vásvaḥ ||

4.017.12a kíyat svid índro ádhy eti mātúḥ kíyat pitúr janitúr yó jajā́na |
4.017.12c yó asya śúṣmam muhukaír íyarti vā́to ná jūtáḥ stanáyadbhir abhraíḥ ||

4.017.13a kṣiyántaṁ tvam ákṣiyantaṁ kr̥ṇotī́yarti reṇúm maghávā samóham |
4.017.13c vibhañjanúr aśánimām̐ iva dyaúr utá stotā́ram maghávā vásau dhāt ||

4.017.14a ayáṁ cakrám iṣaṇat sū́ryasya ny étaśaṁ rīramat sasr̥māṇám |
4.017.14b ā́ kr̥ṣṇá īṁ juhurāṇó jigharti tvacó budhné rájaso asyá yónau ||

4.017.15a ásiknyāṁ yájamāno ná hótā ||

4.017.16a gavyánta índraṁ sakhyā́ya víprā aśvāyánto vŕ̥ṣaṇaṁ vājáyantaḥ |
4.017.16c janīyánto janidā́m ákṣitotim ā́ cyāvayāmo 'vaté ná kóśam ||

4.017.17a trātā́ no bodhi dádr̥śāna āpír abhikhyātā́ marḍitā́ somyā́nām |
4.017.17c sákhā pitā́ pitŕ̥tamaḥ pitr̥̄ṇā́ṁ kártem u lokám uśaté vayodhā́ḥ ||

4.017.18a sakhīyatā́m avitā́ bodhi sákhā gr̥ṇāná indra stuvaté váyo dhāḥ |
4.017.18c vayáṁ hy ā́ te cakr̥mā́ sabā́dha ābhíḥ śámībhir maháyanta indra ||

4.017.19a stutá índro maghávā yád dha vr̥trā́ bhū́rīṇy éko apratī́ni hanti |
4.017.19c asyá priyó jaritā́ yásya śárman nákir devā́ vāráyante ná mártāḥ ||

4.017.20a evā́ na índro maghávā virapśī́ kárat satyā́ carṣaṇīdhŕ̥d anarvā́ |
4.017.20c tváṁ rā́jā janúṣāṁ dhehy asmé ádhi śrávo mā́hinaṁ yáj jaritré ||

4.017.21a nū́ ṣṭutá indra nū́ gr̥ṇāná íṣaṁ jaritré nadyò ná pīpeḥ |
4.017.21c ákāri te harivo bráhma návyaṁ dhiyā́ syāma rathyàḥ sadāsā́ḥ ||


4.018.01a ayám pánthā ánuvittaḥ purāṇó yáto devā́ udájāyanta víśve |
4.018.01c átaś cid ā́ janiṣīṣṭa právr̥ddho mā́ mātáram amuyā́ páttave kaḥ ||

4.018.02a nā́hám áto nír ayā durgáhaitát tiraścátā pārśvā́n nír gamāṇi |
4.018.02c bahū́ni me ákr̥tā kártvāni yúdhyai tvena sáṁ tvena pr̥cchai ||

4.018.03a parāyatī́m mātáram ánv acaṣṭa ná nā́nu gāny ánu nū́ gamāni |
4.018.03c tváṣṭur gr̥hé apibat sómam índraḥ śatadhanyàṁ camvòḥ sutásya ||

4.018.04a kíṁ sá ŕ̥dhak kr̥ṇavad yáṁ sahásram māsó jabhā́ra śarádaś ca pūrvī́ḥ |
4.018.04c nahī́ nv àsya pratimā́nam ásty antár jātéṣūtá yé jánitvāḥ ||

4.018.05a avadyám iva mányamānā gúhākar índram mātā́ vīryèṇā nyr̥̀ṣṭam |
4.018.05c áthód asthāt svayám átkaṁ vásāna ā́ ródasī apr̥ṇāj jā́yamānaḥ ||

4.018.06a etā́ arṣanty alalābhávantīr r̥tā́varīr iva saṁkróśamānāḥ |
4.018.06c etā́ ví pr̥ccha kím idám bhananti kám ā́po ádrim paridhíṁ rujanti ||

4.018.07a kím u ṣvid asmai nivído bhananténdrasyāvadyáṁ didhiṣanta ā́paḥ |
4.018.07c mámaitā́n putró mahatā́ vadhéna vr̥tráṁ jaghanvā́m̐ asr̥jad ví síndhūn ||

4.018.08a mámac caná tvā yuvatíḥ parā́sa mámac caná tvā kuṣávā jagā́ra |
4.018.08c mámac cid ā́paḥ śíśave mamr̥ḍyur mámac cid índraḥ sáhasód atiṣṭhat ||

4.018.09a mámac caná te maghavan vyàṁso nivividhvā́m̐ ápa hánū jaghā́na |
4.018.09c ádhā níviddha úttaro babhūvā́ñ chíro dāsásya sám piṇag vadhéna ||

4.018.10a gr̥ṣṭíḥ sasūva stháviraṁ tavāgā́m anādhr̥ṣyáṁ vr̥ṣabháṁ túmram índram |
4.018.10c árīḷhaṁ vatsáṁ caráthāya mātā́ svayáṁ gātúṁ tanvà icchámānam ||

4.018.11a utá mātā́ mahiṣám ánv avenad amī́ tvā jahati putra devā́ḥ |
4.018.11c áthābravīd vr̥trám índro haniṣyán sákhe viṣṇo vitaráṁ ví kramasva ||

4.018.12a kás te mātáraṁ vidhávām acakrac chayúṁ kás tvā́m ajighāṁsac cárantam |
4.018.12c kás te devó ádhi mārḍīká āsīd yát prā́kṣiṇāḥ pitáram pādagŕ̥hya ||

4.018.13a ávartyā śúna āntrā́ṇi pece ná devéṣu vivide marḍitā́ram |
4.018.13c ápaśyaṁ jāyā́m ámahīyamānām ádhā me śyenó mádhv ā́ jabhāra ||


4.019.01a evā́ tvā́m indra vajrinn átra víśve devā́saḥ suhávāsa ū́māḥ |
4.019.01c mahā́m ubhé ródasī vr̥ddhám r̥ṣváṁ nír ékam íd vr̥ṇate vr̥trahátye ||

4.019.02a ávāsr̥janta jívrayo ná devā́ bhúvaḥ samrā́ḷ indra satyáyoniḥ |
4.019.02c áhann áhim pariśáyānam árṇaḥ prá vartanī́r arado viśvádhenāḥ ||

4.019.03a átr̥pṇuvantaṁ víyatam abudhyám ábudhyamānaṁ suṣupāṇám indra |
4.019.03c saptá práti praváta āśáyānam áhiṁ vájreṇa ví riṇā aparván ||

4.019.04a ákṣodayac chávasā kṣā́ma budhnáṁ vā́r ṇá vā́tas táviṣībhir índraḥ |
4.019.04c dr̥ḷhā́ny aubhnād uśámāna ójó 'vābhinat kakúbhaḥ párvatānām ||

4.019.05a abhí prá dadrur jánayo ná gárbhaṁ ráthā iva prá yayuḥ sākám ádrayaḥ |
4.019.05c átarpayo visŕ̥ta ubjá ūrmī́n tváṁ vr̥tā́m̐ ariṇā indra síndhūn ||

4.019.06a tvám mahī́m avániṁ viśvádhenāṁ turvī́taye vayyā̀ya kṣárantīm |
4.019.06c áramayo námasaíjad árṇaḥ sutaraṇā́m̐ akr̥ṇor indra síndhūn ||

4.019.07a prā́grúvo nabhanvò ná vákvā dhvasrā́ apinvad yuvatī́r r̥tajñā́ḥ |
4.019.07c dhánvāny ájrām̐ apr̥ṇak tr̥ṣāṇā́m̐ ádhog índraḥ staryò dáṁsupatnīḥ ||

4.019.08a pūrvī́r uṣásaḥ śarádaś ca gūrtā́ vr̥tráṁ jaghanvā́m̐ asr̥jad ví síndhūn |
4.019.08c páriṣṭhitā atr̥ṇad badbadhānā́ḥ sīrā́ índraḥ srávitave pr̥thivyā́ ||

4.019.09a vamrī́bhiḥ putrám agrúvo adānáṁ nivéśanād dhariva ā́ jabhartha |
4.019.09c vy àndhó akhyad áhim ādadānó nír bhūd ukhacchít sám aranta párva ||

4.019.10a prá te pū́rvāṇi káraṇāni viprāvidvā́m̐ āha vidúṣe kárāṁsi |
4.019.10c yáthā-yathā vŕ̥ṣṇyāni svágūrtā́pāṁsi rājan náryā́viveṣīḥ ||

4.019.11a nū́ ṣṭutá indra nū́ gr̥ṇāná íṣaṁ jaritré nadyò ná pīpeḥ |
4.019.11c ákāri te harivo bráhma návyaṁ dhiyā́ syāma rathyàḥ sadāsā́ḥ ||


4.020.01a ā́ na índro dūrā́d ā́ na āsā́d abhiṣṭikŕ̥d ávase yāsad ugráḥ |
4.020.01c ójiṣṭhebhir nr̥pátir vájrabāhuḥ saṁgé samátsu turváṇiḥ pr̥tanyū́n ||

4.020.02a ā́ na índro háribhir yātv ácchārvācīnó 'vase rā́dhase ca |
4.020.02c tíṣṭhāti vajrī́ maghávā virapśī́máṁ yajñám ánu no vā́jasātau ||

4.020.03a imáṁ yajñáṁ tvám asmā́kam indra puró dádhat saniṣyasi krátuṁ naḥ |
4.020.03c śvaghnī́va vajrin sanáye dhánānāṁ tváyā vayám aryá ājíṁ jayema ||

4.020.04a uśánn u ṣú ṇaḥ sumánā upāké sómasya nú súṣutasya svadhāvaḥ |
4.020.04c pā́ indra prátibhr̥tasya mádhvaḥ sám ándhasā mamadaḥ pr̥ṣṭhyèna ||

4.020.05a ví yó rarapśá ŕ̥ṣibhir návebhir vr̥kṣó ná pakváḥ sŕ̥ṇyo ná jétā |
4.020.05c máryo ná yóṣām abhí mányamānó 'cchā vivakmi puruhūtám índram ||

4.020.06a girír ná yáḥ svátavām̐ r̥ṣvá índraḥ sanā́d evá sáhase jātá ugráḥ |
4.020.06c ā́dartā vájraṁ stháviraṁ ná bhīmá udnéva kóśaṁ vásunā nyr̥̀ṣṭam ||

4.020.07a ná yásya vartā́ janúṣā nv ásti ná rā́dhasa āmarītā́ maghásya |
4.020.07c udvāvr̥ṣāṇás taviṣīva ugrāsmábhyaṁ daddhi puruhūta rāyáḥ ||

4.020.08a ī́kṣe rāyáḥ kṣáyasya carṣaṇīnā́m utá vrajám apavartā́si gónām |
4.020.08c śikṣānaráḥ samithéṣu prahā́vān vásvo rāśím abhinetā́si bhū́rim ||

4.020.09a káyā tác chr̥ṇve śácyā śáciṣṭho yáyā kr̥ṇóti múhu kā́ cid r̥ṣváḥ |
4.020.09c purú dāśúṣe vícayiṣṭho áṁhó 'thā dadhāti dráviṇaṁ jaritré ||

4.020.10a mā́ no mardhīr ā́ bharā daddhí tán naḥ prá dāśúṣe dā́tave bhū́ri yát te |
4.020.10c návye deṣṇé śasté asmín ta ukthé prá bravāma vayám indra stuvántaḥ ||

4.020.11a nū́ ṣṭutá indra nū́ gr̥ṇāná íṣaṁ jaritré nadyò ná pīpeḥ |
4.020.11c ákāri te harivo bráhma návyaṁ dhiyā́ syāma rathyàḥ sadāsā́ḥ ||


4.021.01a ā́ yātv índró 'vasa úpa na ihá stutáḥ sadhamā́d astu śū́raḥ |
4.021.01c vāvr̥dhānás táviṣīr yásya pūrvī́r dyaúr ná kṣatrám abhíbhūti púṣyāt ||

4.021.02a tásyéd ihá stavatha vŕ̥ṣṇyāni tuvidyumnásya tuvirā́dhaso nr̥̄́n |
4.021.02c yásya krátur vidathyò ná samrā́ṭ sāhvā́n tárutro abhy ásti kr̥ṣṭī́ḥ ||

4.021.03a ā́ yātv índro divá ā́ pr̥thivyā́ makṣū́ samudrā́d utá vā púrīṣāt |
4.021.03c svàrṇarād ávase no marútvān parāváto vā sádanād r̥tásya ||

4.021.04a sthūrásya rāyó br̥ható yá ī́śe tám u ṣṭavāma vidátheṣv índram |
4.021.04c yó vāyúnā jáyati gómatīṣu prá dhr̥ṣṇuyā́ náyati vásyo áccha ||

4.021.05a úpa yó námo námasi stabhāyánn íyarti vā́caṁ janáyan yájadhyai |
4.021.05c r̥ñjasānáḥ puruvā́ra ukthaír éndraṁ kr̥ṇvīta sádaneṣu hótā ||

4.021.06a dhiṣā́ yádi dhiṣaṇyántaḥ saraṇyā́n sádanto ádrim auśijásya góhe |
4.021.06c ā́ duróṣāḥ pāstyásya hótā yó no mahā́n saṁváraṇeṣu váhniḥ ||

4.021.07a satrā́ yád īm bhārvarásya vŕ̥ṣṇaḥ síṣakti śúṣmaḥ stuvaté bhárāya |
4.021.07c gúhā yád īm auśijásya góhe prá yád dhiyé prā́yase mádāya ||

4.021.08a ví yád várāṁsi párvatasya vr̥ṇvé páyobhir jinvé apā́ṁ jávāṁsi |
4.021.08c vidád gaurásya gavayásya góhe yádī vā́jāya sudhyò váhanti ||

4.021.09a bhadrā́ te hástā súkr̥totá pāṇī́ prayantā́rā stuvaté rā́dha indra |
4.021.09c kā́ te níṣattiḥ kím u nó mamatsi kíṁ nód-ud u harṣase dā́tavā́ u ||

4.021.10a evā́ vásva índraḥ satyáḥ samrā́ḍ ḍhántā vr̥tráṁ várivaḥ pūráve kaḥ |
4.021.10c púruṣṭuta krátvā naḥ śagdhi rāyó bhakṣīyá té 'vaso daívyasya ||

4.021.11a nū́ ṣṭutá indra nū́ gr̥ṇāná íṣaṁ jaritré nadyò ná pīpeḥ |
4.021.11c ákāri te harivo bráhma návyaṁ dhiyā́ syāma rathyàḥ sadāsā́ḥ ||


4.022.01a yán na índro jujuṣé yác ca váṣṭi tán no mahā́n karati śuṣmy ā́ cit |
4.022.01c bráhma stómam maghávā sómam ukthā́ yó áśmānaṁ śávasā bíbhrad éti ||

4.022.02a vŕ̥ṣā vŕ̥ṣandhiṁ cáturaśrim ásyann ugró bāhúbhyāṁ nŕ̥tamaḥ śácīvān |
4.022.02c śriyé páruṣṇīm uṣámāṇa ū́rṇāṁ yásyāḥ párvāṇi sakhyā́ya vivyé ||

4.022.03a yó devó devátamo jā́yamāno mahó vā́jebhir mahádbhiś ca śúṣmaiḥ |
4.022.03c dádhāno vájram bāhvór uśántaṁ dyā́m ámena rejayat prá bhū́ma ||

4.022.04a víśvā ródhāṁsi pravátaś ca pūrvī́r dyaúr r̥ṣvā́j jániman rejata kṣā́ḥ |
4.022.04c ā́ mātárā bhárati śuṣmy ā́ gór nr̥vát párijman nonuvanta vā́tāḥ ||

4.022.05a tā́ tū́ ta indra maható mahā́ni víśveṣv ít sávaneṣu pravā́cyā |
4.022.05c yác chūra dhr̥ṣṇo dhr̥ṣatā́ dadhr̥ṣvā́n áhiṁ vájreṇa śávasā́viveṣīḥ ||

4.022.06a tā́ tū́ te satyā́ tuvinr̥mṇa víśvā prá dhenávaḥ sisrate vŕ̥ṣṇa ū́dhnaḥ |
4.022.06c ádhā ha tvád vr̥ṣamaṇo bhiyānā́ḥ prá síndhavo jávasā cakramanta ||

4.022.07a átrā́ha te harivas tā́ u devī́r ávobhir indra stavanta svásāraḥ |
4.022.07c yát sīm ánu prá mucó badbadhānā́ dīrghā́m ánu prásitiṁ syandayádhyai ||

4.022.08a pipīḷé aṁśúr mádyo ná síndhur ā́ tvā śámī śaśamānásya śaktíḥ |
4.022.08c asmadryàk chuśucānásya yamyā āśúr ná raśmíṁ tuvyójasaṁ góḥ ||

4.022.09a asmé várṣiṣṭhā kr̥ṇuhi jyéṣṭhā nr̥mṇā́ni satrā́ sahure sáhāṁsi |
4.022.09c asmábhyaṁ vr̥trā́ suhánāni randhi jahí vádhar vanúṣo mártyasya ||

4.022.10a asmā́kam ít sú śr̥ṇuhi tvám indrāsmábhyaṁ citrā́m̐ úpa māhi vā́jān |
4.022.10c asmábhyaṁ víśvā iṣaṇaḥ púraṁdhīr asmā́kaṁ sú maghavan bodhi godā́ḥ ||

4.022.11a nū́ ṣṭutá indra nū́ gr̥ṇāná íṣaṁ jaritré nadyò ná pīpeḥ |
4.022.11c ákāri te harivo bráhma návyaṁ dhiyā́ syāma rathyàḥ sadāsā́ḥ ||


4.023.01a kathā́ mahā́m avr̥dhat kásya hótur yajñáṁ juṣāṇó abhí sómam ū́dhaḥ |
4.023.01c píbann uśānó juṣámāṇo ándho vavakṣá r̥ṣváḥ śucaté dhánāya ||

4.023.02a kó asya vīráḥ sadhamā́dam āpa sám ānaṁśa sumatíbhiḥ kó asya |
4.023.02c kád asya citráṁ cikite kád ūtī́ vr̥dhé bhuvac chaśamānásya yájyoḥ ||

4.023.03a kathā́ śr̥ṇoti hūyámānam índraḥ kathā́ śr̥ṇvánn ávasām asya veda |
4.023.03c kā́ asya pūrvī́r úpamātayo ha kathaínam āhuḥ pápuriṁ jaritré ||

4.023.04a kathā́ sabā́dhaḥ śaśamānó asya náśad abhí dráviṇaṁ dī́dhyānaḥ |
4.023.04c devó bhuvan návedā ma r̥tā́nāṁ námo jagr̥bhvā́m̐ abhí yáj jújoṣat ||

4.023.05a kathā́ kád asyā́ uṣáso vyùṣṭau devó mártasya sakhyáṁ jujoṣa |
4.023.05c kathā́ kád asya sakhyáṁ sákhibhyo yé asmin kā́maṁ suyújaṁ tatasré ||

4.023.06a kím ā́d ámatraṁ sakhyáṁ sákhibhyaḥ kadā́ nú te bhrātrám prá bravāma |
4.023.06c śriyé sudŕ̥śo vápur asya sárgāḥ svàr ṇá citrátamam iṣa ā́ góḥ ||

4.023.07a drúhaṁ jíghāṁsan dhvarásam anindrā́ṁ tétikte tigmā́ tujáse ánīkā |
4.023.07c r̥ṇā́ cid yátra r̥ṇayā́ na ugró dūré ájñātā uṣáso babādhé ||

4.023.08a r̥tásya hí śurúdhaḥ sánti pūrvī́r r̥tásya dhītír vr̥jinā́ni hanti |
4.023.08c r̥tásya ślóko badhirā́ tatarda kárṇā budhānáḥ śucámāna āyóḥ ||

4.023.09a r̥tásya dr̥ḷhā́ dharúṇāni santi purū́ṇi candrā́ vápuṣe vápūṁṣi |
4.023.09c r̥téna dīrghám iṣaṇanta pŕ̥kṣa r̥téna gā́va r̥tám ā́ viveśuḥ ||

4.023.10a r̥táṁ yemāná r̥tám íd vanoty r̥tásya śúṣmas turayā́ u gavyúḥ |
4.023.10c r̥tā́ya pr̥thvī́ bahulé gabhīré r̥tā́ya dhenū́ paramé duhāte ||

4.023.11a nū́ ṣṭutá indra nū́ gr̥ṇāná íṣaṁ jaritré nadyò ná pīpeḥ |
4.023.11c ákāri te harivo bráhma návyaṁ dhiyā́ syāma rathyàḥ sadāsā́ḥ ||


4.024.01a kā́ suṣṭutíḥ śávasaḥ sūnúm índram arvācīnáṁ rā́dhasa ā́ vavartat |
4.024.01c dadír hí vīró gr̥ṇaté vásūni sá gópatir niṣṣídhāṁ no janāsaḥ ||

4.024.02a sá vr̥trahátye hávyaḥ sá ī́ḍyaḥ sá súṣṭuta índraḥ satyárādhāḥ |
4.024.02c sá yā́mann ā́ maghávā mártyāya brahmaṇyaté súṣvaye várivo dhāt ||

4.024.03a tám ín náro ví hvayante samīké ririkvā́ṁsas tanvàḥ kr̥ṇvata trā́m |
4.024.03c mithó yát tyāgám ubháyāso ágman náras tokásya tánayasya sātaú ||

4.024.04a kratūyánti kṣitáyo yóga ugrāśuṣāṇā́so mithó árṇasātau |
4.024.04c sáṁ yád víśó 'vavr̥tranta yudhmā́ ā́d ín néma indrayante abhī́ke ||

4.024.05a ā́d íd dha néma indriyáṁ yajanta ā́d ít paktíḥ puroḷā́śaṁ riricyāt |
4.024.05c ā́d ít sómo ví papr̥cyād ásuṣvīn ā́d íj jujoṣa vr̥ṣabháṁ yájadhyai ||

4.024.06a kr̥ṇóty asmai várivo yá itthéndrāya sómam uśaté sunóti |
4.024.06c sadhrīcī́nena mánasā́vivenan tám ít sákhāyaṁ kr̥ṇute samátsu ||

4.024.07a yá índrāya sunávat sómam adyá pácāt paktī́r utá bhr̥jjā́ti dhānā́ḥ |
4.024.07c práti manāyór ucáthāni háryan tásmin dadhad vŕ̥ṣaṇaṁ śúṣmam índraḥ ||

4.024.08a yadā́ samaryáṁ vy áced ŕ̥ghāvā dīrgháṁ yád ājím abhy ákhyad aryáḥ |
4.024.08c ácikradad vŕ̥ṣaṇam pátny ácchā duroṇá ā́ níśitaṁ somasúdbhiḥ ||

4.024.09a bhū́yasā vasnám acarat kánīyó 'vikrīto akāniṣam púnar yán |
4.024.09c sá bhū́yasā kánīyo nā́rirecīd dīnā́ dákṣā ví duhanti prá vāṇám ||

4.024.10a ká imáṁ daśábhir máméndraṁ krīṇāti dhenúbhiḥ |
4.024.10c yadā́ vr̥trā́ṇi jáṅghanad áthainam me púnar dadat ||

4.024.11a nū́ ṣṭutá indra nū́ gr̥ṇāná íṣaṁ jaritré nadyò ná pīpeḥ |
4.024.11c ákāri te harivo bráhma návyaṁ dhiyā́ syāma rathyàḥ sadāsā́ḥ ||


4.025.01a kó adyá náryo devákāma uśánn índrasya sakhyáṁ jujoṣa |
4.025.01c kó vā mahé 'vase pā́ryāya sámiddhe agnaú sutásoma īṭṭe ||

4.025.02a kó nānāma vácasā somyā́ya manāyúr vā bhavati vásta usrā́ḥ |
4.025.02c ká índrasya yújyaṁ káḥ sakhitváṁ kó bhrātráṁ vaṣṭi kaváye ká ūtī́ ||

4.025.03a kó devā́nām ávo adyā́ vr̥ṇīte ká ādityā́m̐ áditiṁ jyótir īṭṭe |
4.025.03c kásyāśvínāv índro agníḥ sutásyāṁśóḥ pibanti mánasā́vivenam ||

4.025.04a tásmā agnír bhā́rataḥ śárma yaṁsaj jyók paśyāt sū́ryam uccárantam |
4.025.04c yá índrāya sunávāméty ā́ha náre náryāya nŕ̥tamāya nr̥ṇā́m ||

4.025.05a ná táṁ jinanti bahávo ná dabhrā́ urv àsmā áditiḥ śárma yaṁsat |
4.025.05c priyáḥ sukŕ̥t priyá índre manāyúḥ priyáḥ suprāvī́ḥ priyó asya somī́ ||

4.025.06a suprāvyàḥ prāśuṣā́ḷ eṣá vīráḥ súṣveḥ paktíṁ kr̥ṇute kévaléndraḥ |
4.025.06c nā́suṣver āpír ná sákhā ná jāmír duṣprāvyò 'vahantéd ávācaḥ ||

4.025.07a ná revátā paṇínā sakhyám índró 'sunvatā sutapā́ḥ sáṁ gr̥ṇīte |
4.025.07c ā́sya védaḥ khidáti hánti nagnáṁ ví súṣvaye paktáye kévalo bhūt ||

4.025.08a índram páré 'vare madhyamā́sa índraṁ yā́ntó 'vasitāsa índram |
4.025.08c índraṁ kṣiyánta utá yúdhyamānā índraṁ náro vājayánto havante ||


4.026.01a ahám mánur abhavaṁ sū́ryaś cāháṁ kakṣī́vām̐ ŕ̥ṣir asmi vípraḥ |
4.026.01c aháṁ kútsam ārjuneyáṁ ny r̥̀ñje 'háṁ kavír uśánā páśyatā mā ||

4.026.02a ahám bhū́mim adadām ā́ryāyāháṁ vr̥ṣṭíṁ dāśúṣe mártyāya |
4.026.02c ahám apó anayaṁ vāvaśānā́ máma devā́so ánu kétam āyan ||

4.026.03a ahám púro mandasānó vy aìraṁ náva sākáṁ navatī́ḥ śámbarasya |
4.026.03c śatatamáṁ veśyàṁ sarvátātā dívodāsam atithigváṁ yád ā́vam ||

4.026.04a prá sú ṣá víbhyo maruto vír astu prá śyenáḥ śyenébhya āśupátvā |
4.026.04c acakráyā yát svadháyā suparṇó havyám bháran mánave devájuṣṭam ||

4.026.05a bhárad yádi vír áto vévijānaḥ pathórúṇā mánojavā asarji |
4.026.05c tū́yaṁ yayau mádhunā somyénotá śrávo vivide śyenó átra ||

4.026.06a r̥jīpī́ śyenó dádamāno aṁśúm parāvátaḥ śakunó mandrám mádam |
4.026.06c sómam bharad dādr̥hāṇó devā́vān divó amúṣmād úttarād ādā́ya ||

4.026.07a ādā́ya śyenó abharat sómaṁ sahásraṁ savā́m̐ ayútaṁ ca sākám |
4.026.07c átrā púraṁdhir ajahād árātīr máde sómasya mūrā́ ámūraḥ ||


4.027.01a gárbhe nú sánn ánv eṣām avedam aháṁ devā́nāṁ jánimāni víśvā |
4.027.01c śatám mā púra ā́yasīr arakṣann ádha śyenó javásā nír adīyam ||

4.027.02a ná ghā sá mā́m ápa jóṣaṁ jabhārābhī́m āsa tvákṣasā vīryèṇa |
4.027.02c īrmā́ púraṁdhir ajahād árātīr utá vā́tām̐ atarac chū́śuvānaḥ ||

4.027.03a áva yác chyenó ásvanīd ádha dyór ví yád yádi vā́ta ūhúḥ púraṁdhim |
4.027.03c sr̥jád yád asmā áva ha kṣipáj jyā́ṁ kr̥śā́nur ástā mánasā bhuraṇyán ||

4.027.04a r̥jipyá īm índrāvato ná bhujyúṁ śyenó jabhāra br̥ható ádhi ṣṇóḥ |
4.027.04c antáḥ patat patatry àsya parṇám ádha yā́mani prásitasya tád véḥ ||

4.027.05a ádha śvetáṁ kaláśaṁ góbhir aktám āpipyānám maghávā śukrám ándhaḥ |
4.027.05c adhvaryúbhiḥ práyatam mádhvo ágram índro mádāya práti dhat píbadhyai śū́ro mádāya práti dhat píbadhyai ||


4.028.01a tvā́ yujā́ táva tát soma sakhyá índro apó mánave sasrútas kaḥ |
4.028.01c áhann áhim áriṇāt saptá síndhūn ápāvr̥ṇod ápihiteva khā́ni ||

4.028.02a tvā́ yujā́ ní khidat sū́ryasyéndraś cakráṁ sáhasā sadyá indo |
4.028.02c ádhi ṣṇúnā br̥hatā́ vártamānam mahó druhó ápa viśvā́yu dhāyi ||

4.028.03a áhann índro ádahad agnír indo purā́ dásyūn madhyáṁdinād abhī́ke |
4.028.03c durgé duroṇé krátvā ná yātā́m purū́ sahásrā śárvā ní barhīt ||

4.028.04a víśvasmāt sīm adhamā́m̐ indra dásyūn víśo dā́sīr akr̥ṇor apraśastā́ḥ |
4.028.04c ábādhethām ámr̥ṇataṁ ní śátrūn ávindethām ápacitiṁ vádhatraiḥ ||

4.028.05a evā́ satyám maghavānā yuváṁ tád índraś ca somorvám áśvyaṁ góḥ |
4.028.05c ā́dardr̥tam ápihitāny áśnā riricáthuḥ kṣā́ś cit tatr̥dānā́ ||


4.029.01a ā́ naḥ stutá úpa vā́jebhir ūtī́ índra yāhí háribhir mandasānáḥ |
4.029.01c tiráś cid aryáḥ sávanā purū́ṇy āṅgūṣébhir gr̥ṇānáḥ satyárādhāḥ ||

4.029.02a ā́ hí ṣmā yā́ti náryaś cikitvā́n hūyámānaḥ sotŕ̥bhir úpa yajñám |
4.029.02c sváśvo yó ábhīrur mányamānaḥ suṣvāṇébhir mádati sáṁ ha vīraíḥ ||

4.029.03a śrāváyéd asya kárṇā vājayádhyai júṣṭām ánu prá díśam mandayádhyai |
4.029.03c udvāvr̥ṣāṇó rā́dhase túviṣmān káran na índraḥ sutīrthā́bhayaṁ ca ||

4.029.04a ácchā yó gántā nā́dhamānam ūtī́ itthā́ vípraṁ hávamānaṁ gr̥ṇántam |
4.029.04c úpa tmáni dádhāno dhury ā̀śū́n sahásrāṇi śatā́ni vájrabāhuḥ ||

4.029.05a tvótāso maghavann indra víprā vayáṁ te syāma sūráyo gr̥ṇántaḥ |
4.029.05c bhejānā́so br̥háddivasya rāyá ākāyyàsya dāváne purukṣóḥ ||


4.030.01a nákir indra tvád úttaro ná jyā́yām̐ asti vr̥trahan |
4.030.01c nákir evā́ yáthā tvám ||

4.030.02a satrā́ te ánu kr̥ṣṭáyo víśvā cakréva vāvr̥tuḥ |
4.030.02c satrā́ mahā́m̐ asi śrutáḥ ||

4.030.03a víśve canéd anā́ tvā devā́sa indra yuyudhuḥ |
4.030.03c yád áhā náktam ā́tiraḥ ||

4.030.04a yátrotá bādhitébhyaś cakráṁ kútsāya yúdhyate |
4.030.04c muṣāyá indra sū́ryam ||

4.030.05a yátra devā́m̐ r̥ghāyató víśvām̐ áyudhya éka ít |
4.030.05c tvám indra vanū́m̐r áhan ||

4.030.06a yátrotá mártyāya kám áriṇā indra sū́ryam |
4.030.06c prā́vaḥ śácībhir étaśam ||

4.030.07a kím ā́d utā́si vr̥trahan mághavan manyumáttamaḥ |
4.030.07c átrā́ha dā́num ā́tiraḥ ||

4.030.08a etád ghéd utá vīryàm índra cakártha paúṁsyam |
4.030.08c stríyaṁ yád durhaṇāyúvaṁ vádhīr duhitáraṁ diváḥ ||

4.030.09a diváś cid ghā duhitáram mahā́n mahīyámānām |
4.030.09c uṣā́sam indra sám piṇak ||

4.030.10a ápoṣā́ ánasaḥ sarat sámpiṣṭād áha bibhyúṣī |
4.030.10c ní yát sīṁ śiśnáthad vŕ̥ṣā ||

4.030.11a etád asyā ánaḥ śaye súsampiṣṭaṁ vípāśy ā́ |
4.030.11c sasā́ra sīm parāvátaḥ ||

4.030.12a utá síndhuṁ vibālyàṁ vitasthānā́m ádhi kṣámi |
4.030.12c pári ṣṭhā indra māyáyā ||

4.030.13a utá śúṣṇasya dhr̥ṣṇuyā́ prá mr̥kṣo abhí védanam |
4.030.13c púro yád asya sampiṇák ||

4.030.14a utá dāsáṁ kaulitarám br̥hatáḥ párvatād ádhi |
4.030.14c ávāhann indra śámbaram ||

4.030.15a utá dāsásya varcínaḥ sahásrāṇi śatā́vadhīḥ |
4.030.15c ádhi páñca pradhī́m̐r iva ||

4.030.16a utá tyám putrám agrúvaḥ párāvr̥ktaṁ śatákratuḥ |
4.030.16c ukthéṣv índra ā́bhajat ||

4.030.17a utá tyā́ turváśāyádū asnātā́rā śácīpátiḥ |
4.030.17c índro vidvā́m̐ apārayat ||

4.030.18a utá tyā́ sadyá ā́ryā saráyor indra pārátaḥ |
4.030.18c árṇācitrárathāvadhīḥ ||

4.030.19a ánu dvā́ jahitā́ nayo 'ndháṁ śroṇáṁ ca vr̥trahan |
4.030.19c ná tát te sumnám áṣṭave ||

4.030.20a śatám aśmanmáyīnām purā́m índro vy ā̀syat |
4.030.20c dívodāsāya dāśúṣe ||

4.030.21a ásvāpayad dabhī́taye sahásrā triṁśátaṁ háthaiḥ |
4.030.21c dāsā́nām índro māyáyā ||

4.030.22a sá ghéd utā́si vr̥trahan samāná indra gópatiḥ |
4.030.22c yás tā́ víśvāni cicyuṣé ||

4.030.23a utá nūnáṁ yád indriyáṁ kariṣyā́ indra paúṁsyam |
4.030.23c adyā́ nákiṣ ṭád ā́ minat ||

4.030.24a vāmáṁ-vāmaṁ ta ādure devó dadātv aryamā́ |
4.030.24c vāmám pūṣā́ vāmám bhágo vāmáṁ deváḥ kárūḷatī ||


4.031.01a káyā naś citrá ā́ bhuvad ūtī́ sadā́vr̥dhaḥ sákhā |
4.031.01c káyā śáciṣṭhayā vr̥tā́ ||

4.031.02a kás tvā satyó mádānām máṁhiṣṭho matsad ándhasaḥ |
4.031.02c dr̥ḷhā́ cid ārúje vásu ||

4.031.03a abhī́ ṣú ṇaḥ sákhīnām avitā́ jaritr̥̄ṇā́m |
4.031.03c śatám bhavāsy ūtíbhiḥ ||

4.031.04a abhī́ na ā́ vavr̥tsva cakráṁ ná vr̥ttám árvataḥ |
4.031.04c niyúdbhiś carṣaṇīnā́m ||

4.031.05a pravátā hí krátūnām ā́ hā padéva gácchasi |
4.031.05c ábhakṣi sū́rye sácā ||

4.031.06a sáṁ yát ta indra manyávaḥ sáṁ cakrā́ṇi dadhanviré |
4.031.06c ádha tvé ádha sū́rye ||

4.031.07a utá smā hí tvā́m āhúr ín maghávānaṁ śacīpate |
4.031.07c dā́tāram ávidīdhayum ||

4.031.08a utá smā sadyá ít pári śaśamānā́ya sunvaté |
4.031.08c purū́ cin maṁhase vásu ||

4.031.09a nahí ṣmā te śatáṁ caná rā́dho váranta āmúraḥ |
4.031.09c ná cyautnā́ni kariṣyatáḥ ||

4.031.10a asmā́m̐ avantu te śatám asmā́n sahásram ūtáyaḥ |
4.031.10c asmā́n víśvā abhíṣṭayaḥ ||

4.031.11a asmā́m̐ ihā́ vr̥ṇīṣva sakhyā́ya svastáye |
4.031.11c mahó rāyé divítmate ||

4.031.12a asmā́m̐ aviḍḍhi viśváhéndra rāyā́ párīṇasā |
4.031.12c asmā́n víśvābhir ūtíbhiḥ ||

4.031.13a asmábhyaṁ tā́m̐ ápā vr̥dhi vrajā́m̐ ásteva gómataḥ |
4.031.13c návābhir indrotíbhiḥ ||

4.031.14a asmā́kaṁ dhr̥ṣṇuyā́ rátho dyumā́m̐ indrā́napacyutaḥ |
4.031.14c gavyúr aśvayúr īyate ||

4.031.15a asmā́kam uttamáṁ kr̥dhi śrávo devéṣu sūrya |
4.031.15c várṣiṣṭhaṁ dyā́m ivopári ||


4.032.01a ā́ tū́ na indra vr̥trahann asmā́kam ardhám ā́ gahi |
4.032.01c mahā́n mahī́bhir ūtíbhiḥ ||

4.032.02a bhŕ̥miś cid ghāsi tū́tujir ā́ citra citríṇīṣv ā́ |
4.032.02c citráṁ kr̥ṇoṣy ūtáye ||

4.032.03a dabhrébhiś cic cháśīyāṁsaṁ háṁsi vrā́dhantam ójasā |
4.032.03c sákhibhir yé tvé sácā ||

4.032.04a vayám indra tvé sácā vayáṁ tvābhí nonumaḥ |
4.032.04c asmā́m̐-asmām̐ íd úd ava ||

4.032.05a sá naś citrā́bhir adrivo 'navadyā́bhir ūtíbhiḥ |
4.032.05c ánādhr̥ṣṭābhir ā́ gahi ||

4.032.06a bhūyā́mo ṣú tvā́vataḥ sákhāya indra gómataḥ |
4.032.06c yújo vā́jāya ghŕ̥ṣvaye ||

4.032.07a tváṁ hy éka ī́śiṣa índra vā́jasya gómataḥ |
4.032.07c sá no yandhi mahī́m íṣam ||

4.032.08a ná tvā varante anyáthā yád dítsasi stutó maghám |
4.032.08c stotŕ̥bhya indra girvaṇaḥ ||

4.032.09a abhí tvā gótamā girā́nūṣata prá dāváne |
4.032.09c índra vā́jāya ghŕ̥ṣvaye ||

4.032.10a prá te vocāma vīryā̀ yā́ mandasāná ā́rujaḥ |
4.032.10c púro dā́sīr abhī́tya ||

4.032.11a tā́ te gr̥ṇanti vedháso yā́ni cakártha paúṁsyā |
4.032.11c sutéṣv indra girvaṇaḥ ||

4.032.12a ávīvr̥dhanta gótamā índra tvé stómavāhasaḥ |
4.032.12c aíṣu dhā vīrávad yáśaḥ ||

4.032.13a yác cid dhí śáśvatām ásī́ndra sā́dhāraṇas tvám |
4.032.13c táṁ tvā vayáṁ havāmahe ||

4.032.14a arvācīnó vaso bhavāsmé sú matsvā́ndhasaḥ |
4.032.14c sómānām indra somapāḥ ||

4.032.15a asmā́kaṁ tvā matīnā́m ā́ stóma indra yacchatu |
4.032.15c arvā́g ā́ vartayā hárī ||

4.032.16a puroḷā́śaṁ ca no gháso joṣáyāse gíraś ca naḥ |
4.032.16c vadhūyúr iva yóṣaṇām ||

4.032.17a sahásraṁ vyátīnāṁ yuktā́nām índram īmahe |
4.032.17c śatáṁ sómasya khāryàḥ ||

4.032.18a sahásrā te śatā́ vayáṁ gávām ā́ cyāvayāmasi |
4.032.18c asmatrā́ rā́dha etu te ||

4.032.19a dáśa te kaláśānāṁ híraṇyānām adhīmahi |
4.032.19c bhūridā́ asi vr̥trahan ||

4.032.20a bhū́ridā bhū́ri dehi no mā́ dabhrám bhū́ry ā́ bhara |
4.032.20c bhū́ri ghéd indra ditsasi ||

4.032.21a bhūridā́ hy ási śrutáḥ purutrā́ śūra vr̥trahan |
4.032.21c ā́ no bhajasva rā́dhasi ||

4.032.22a prá te babhrū́ vicakṣaṇa śáṁsāmi goṣaṇo napāt |
4.032.22c mā́bhyāṁ gā́ ánu śiśrathaḥ ||

4.032.23a kanīnakéva vidradhé náve drupadé arbhaké |
4.032.23c babhrū́ yā́meṣu śobhete ||

4.032.24a áram ma usráyāmṇé 'ram ánusrayāmṇe |
4.032.24c babhrū́ yā́meṣv asrídhā ||


4.033.01a prá r̥bhúbhyo dūtám iva vā́cam iṣya upastíre śvaítarīṁ dhenúm īḷe |
4.033.01c yé vā́tajūtās taráṇibhir évaiḥ pári dyā́ṁ sadyó apáso babhūvúḥ ||

4.033.02a yadā́ram ákrann r̥bhávaḥ pitŕ̥bhyām páriviṣṭī veṣáṇā daṁsánābhiḥ |
4.033.02c ā́d íd devā́nām úpa sakhyám āyan dhī́rāsaḥ puṣṭím avahan manā́yai ||

4.033.03a púnar yé cakrúḥ pitárā yúvānā sánā yū́peva jaraṇā́ śáyānā |
4.033.03c té vā́jo víbhvām̐ r̥bhúr índravanto mádhupsaraso no 'vantu yajñám ||

4.033.04a yát saṁvátsam r̥bhávo gā́m árakṣan yát saṁvátsam r̥bhávo mā́ ápiṁśan |
4.033.04c yát saṁvátsam ábharan bhā́so asyās tā́bhiḥ śámībhir amr̥tatvám āśuḥ ||

4.033.05a jyeṣṭhá āha camasā́ dvā́ karéti kánīyān trī́n kr̥ṇavāméty āha |
4.033.05c kaniṣṭhá āha catúras karéti tváṣṭa r̥bhavas tát panayad váco vaḥ ||

4.033.06a satyám ūcur nára evā́ hí cakrúr ánu svadhā́m r̥bhávo jagmur etā́m |
4.033.06c vibhrā́jamānām̐ś camasā́m̐ áhevā́venat tváṣṭā catúro dadr̥śvā́n ||

4.033.07a dvā́daśa dyū́n yád ágohyasyātithyé ráṇann r̥bhávaḥ sasántaḥ |
4.033.07c sukṣétrākr̥ṇvann ánayanta síndhūn dhánvā́tiṣṭhann óṣadhīr nimnám ā́paḥ ||

4.033.08a ráthaṁ yé cakrúḥ suvŕ̥taṁ nareṣṭhā́ṁ yé dhenúṁ viśvajúvaṁ viśvárūpām |
4.033.08c tá ā́ takṣantv r̥bhávo rayíṁ naḥ svávasaḥ svápasaḥ suhástāḥ ||

4.033.09a ápo hy èṣām ájuṣanta devā́ abhí krátvā mánasā dī́dhyānāḥ |
4.033.09c vā́jo devā́nām abhavat sukárméndrasya r̥bhukṣā́ váruṇasya víbhvā ||

4.033.10a yé hárī medháyokthā́ mádanta índrāya cakrúḥ suyújā yé áśvā |
4.033.10c té rāyás póṣaṁ dráviṇāny asmé dhattá r̥bhavaḥ kṣemayánto ná mitrám ||

4.033.11a idā́hnaḥ pītím utá vo mádaṁ dhur ná r̥té śrāntásya sakhyā́ya devā́ḥ |
4.033.11c té nūnám asmé r̥bhavo vásūni tr̥tī́ye asmín sávane dadhāta ||


4.034.01a r̥bhúr víbhvā vā́ja índro no ácchemáṁ yajñáṁ ratnadhéyópa yāta |
4.034.01c idā́ hí vo dhiṣáṇā devy áhnām ádhāt pītíṁ sám mádā agmatā vaḥ ||

4.034.02a vidānā́so jánmano vājaratnā utá r̥túbhir r̥bhavo mādayadhvam |
4.034.02c sáṁ vo mádā ágmata sám púraṁdhiḥ suvī́rām asmé rayím érayadhvam ||

4.034.03a ayáṁ vo yajñá r̥bhavo 'kāri yám ā́ manuṣvát pradívo dadhidhvé |
4.034.03c prá vó 'cchā jujuṣāṇā́so asthur ábhūta víśve agriyótá vājāḥ ||

4.034.04a ábhūd u vo vidhaté ratnadhéyam idā́ naro dāśúṣe mártyāya |
4.034.04c píbata vājā r̥bhavo dadé vo máhi tr̥tī́yaṁ sávanam mádāya ||

4.034.05a ā́ vājā yātópa na r̥bhukṣā mahó naro dráviṇaso gr̥ṇānā́ḥ |
4.034.05c ā́ vaḥ pītáyo 'bhipitvé áhnām imā́ ástaṁ navasvà iva gman ||

4.034.06a ā́ napātaḥ śavaso yātanópemáṁ yajñáṁ námasā hūyámānāḥ |
4.034.06c sajóṣasaḥ sūrayo yásya ca sthá mádhvaḥ pāta ratnadhā́ índravantaḥ ||

4.034.07a sajóṣā indra váruṇena sómaṁ sajóṣāḥ pāhi girvaṇo marúdbhiḥ |
4.034.07c agrepā́bhir r̥tupā́bhiḥ sajóṣā gnā́spátnībhī ratnadhā́bhiḥ sajóṣāḥ ||

4.034.08a sajóṣasa ādityaír mādayadhvaṁ sajóṣasa r̥bhavaḥ párvatebhiḥ |
4.034.08c sajóṣaso daívyenā savitrā́ sajóṣasaḥ síndhubhī ratnadhébhiḥ ||

4.034.09a yé aśvínā yé pitárā yá ūtī́ dhenúṁ tatakṣúr r̥bhávo yé áśvā |
4.034.09c yé áṁsatrā yá ŕ̥dhag ródasī yé víbhvo náraḥ svapatyā́ni cakrúḥ ||

4.034.10a yé gómantaṁ vā́javantaṁ suvī́raṁ rayíṁ dhatthá vásumantam purukṣúm |
4.034.10c té agrepā́ r̥bhavo mandasānā́ asmé dhatta yé ca rātíṁ gr̥ṇánti ||

4.034.11a nā́pābhūta ná vo 'tītr̥ṣāmā́niḥśastā r̥bhavo yajñé asmín |
4.034.11c sám índreṇa mádatha sám marúdbhiḥ sáṁ rā́jabhī ratnadhéyāya devāḥ ||


4.035.01a ihópa yāta śavaso napātaḥ saúdhanvanā r̥bhavo mā́pa bhūta |
4.035.01c asmín hí vaḥ sávane ratnadhéyaṁ gámantv índram ánu vo mádāsaḥ ||

4.035.02a ā́gann r̥bhūṇā́m ihá ratnadhéyam ábhūt sómasya súṣutasya pītíḥ |
4.035.02c sukr̥tyáyā yát svapasyáyā cam̐ ékaṁ vicakrá camasáṁ caturdhā́ ||

4.035.03a vy àkr̥ṇota camasáṁ caturdhā́ sákhe ví śikṣéty abravīta |
4.035.03c áthaita vājā amŕ̥tasya pánthāṁ gaṇáṁ devā́nām r̥bhavaḥ suhastāḥ ||

4.035.04a kimmáyaḥ svic camasá eṣá āsa yáṁ kā́vyena catúro vicakrá |
4.035.04c áthā sunudhvaṁ sávanam mádāya pātá r̥bhavo mádhunaḥ somyásya ||

4.035.05a śácyākarta pitárā yúvānā śácyākarta camasáṁ devapā́nam |
4.035.05c śácyā hárī dhánutarāv ataṣṭendravā́hāv r̥bhavo vājaratnāḥ ||

4.035.06a yó vaḥ sunóty abhipitvé áhnāṁ tīvráṁ vājāsaḥ sávanam mádāya |
4.035.06c tásmai rayím r̥bhavaḥ sárvavīram ā́ takṣata vr̥ṣaṇo mandasānā́ḥ ||

4.035.07a prātáḥ sutám apibo haryaśva mā́dhyaṁdinaṁ sávanaṁ kévalaṁ te |
4.035.07c sám r̥bhúbhiḥ pibasva ratnadhébhiḥ sákhīm̐r yā́m̐ indra cakr̥ṣé sukr̥tyā́ ||

4.035.08a yé devā́so ábhavatā sukr̥tyā́ śyenā́ ivéd ádhi diví niṣedá |
4.035.08c té rátnaṁ dhāta śavaso napātaḥ saúdhanvanā ábhavatāmŕ̥tāsaḥ ||

4.035.09a yát tr̥tī́yaṁ sávanaṁ ratnadhéyam ákr̥ṇudhvaṁ svapasyā́ suhastāḥ |
4.035.09c tád r̥bhavaḥ páriṣiktaṁ va etát sám mádebhir indriyébhiḥ pibadhvam ||


4.036.01a anaśvó jātó anabhīśúr ukthyò ráthas tricakráḥ pári vartate rájaḥ |
4.036.01c mahát tád vo devyàsya pravā́canaṁ dyā́m r̥bhavaḥ pr̥thivī́ṁ yác ca púṣyatha ||

4.036.02a ráthaṁ yé cakrúḥ suvŕ̥taṁ sucétasó 'vihvarantam mánasas pári dhyáyā |
4.036.02c tā́m̐ ū nv àsyá sávanasya pītáya ā́ vo vājā r̥bhavo vedayāmasi ||

4.036.03a tád vo vājā r̥bhavaḥ supravācanáṁ devéṣu vibhvo abhavan mahitvanám |
4.036.03c jívrī yát sántā pitárā sanājúrā púnar yúvānā caráthāya tákṣatha ||

4.036.04a ékaṁ ví cakra camasáṁ cáturvayaṁ níś cármaṇo gā́m ariṇīta dhītíbhiḥ |
4.036.04c áthā devéṣv amr̥tatvám ānaśa śruṣṭī́ vājā r̥bhavas tád va ukthyàm ||

4.036.05a r̥bhutó rayíḥ prathamáśravastamo vā́jaśrutāso yám ájījanan náraḥ |
4.036.05c vibhvataṣṭó vidátheṣu pravā́cyo yáṁ devāsó 'vathā sá vícarṣaṇiḥ ||

4.036.06a sá vājy árvā sá ŕ̥ṣir vacasyáyā sá śū́ro ástā pŕ̥tanāsu duṣṭáraḥ |
4.036.06c sá rāyás póṣaṁ sá suvī́ryaṁ dadhe yáṁ vā́jo víbhvām̐ r̥bhávo yám ā́viṣuḥ ||

4.036.07a śréṣṭhaṁ vaḥ péśo ádhi dhāyi darśatáṁ stómo vājā r̥bhavas táṁ jujuṣṭana |
4.036.07c dhī́rāso hí ṣṭhā́ kaváyo vipaścítas tā́n va enā́ bráhmaṇā́ vedayāmasi ||

4.036.08a yūyám asmábhyaṁ dhiṣáṇābhyas pári vidvā́ṁso víśvā náryāṇi bhójanā |
4.036.08c dyumántaṁ vā́jaṁ vŕ̥ṣaśuṣmam uttamám ā́ no rayím r̥bhavas takṣatā́ váyaḥ ||

4.036.09a ihá prajā́m ihá rayíṁ rárāṇā ihá śrávo vīrávat takṣatā naḥ |
4.036.09c yéna vayáṁ citáyemā́ty anyā́n táṁ vā́jaṁ citrám r̥bhavo dadā naḥ ||


4.037.01a úpa no vājā adhvarám r̥bhukṣā dévā yātá pathíbhir devayā́naiḥ |
4.037.01c yáthā yajñám mánuṣo vikṣv ā̀sú dadhidhvé raṇvāḥ sudíneṣv áhnām ||

4.037.02a té vo hr̥dé mánase santu yajñā́ júṣṭāso adyá ghr̥tánirṇijo guḥ |
4.037.02c prá vaḥ sutā́so harayanta pūrṇā́ḥ krátve dákṣāya harṣayanta pītā́ḥ ||

4.037.03a tryudāyáṁ deváhitaṁ yáthā vaḥ stómo vājā r̥bhukṣaṇo dadé vaḥ |
4.037.03c juhvé manuṣvád úparāsu vikṣú yuṣmé sácā br̥háddiveṣu sómam ||

4.037.04a pī́voaśvāḥ śucádrathā hí bhūtā́yaḥśiprā vājinaḥ suniṣkā́ḥ |
4.037.04c índrasya sūno śavaso napātó 'nu vaś cety agriyám mádāya ||

4.037.05a r̥bhúm r̥bhukṣaṇo rayíṁ vā́je vājíntamaṁ yújam |
4.037.05c índrasvantaṁ havāmahe sadāsā́tamam aśvínam ||

4.037.06a séd r̥bhavo yám ávatha yūyám índraś ca mártyam |
4.037.06c sá dhībhír astu sánitā medhásātā só árvatā ||

4.037.07a ví no vājā r̥bhukṣaṇaḥ patháś citana yáṣṭave |
4.037.07c asmábhyaṁ sūrayaḥ stutā́ víśvā ā́śās tarīṣáṇi ||

4.037.08a táṁ no vājā r̥bhukṣaṇa índra nā́satyā rayím |
4.037.08c sám áśvaṁ carṣaṇíbhya ā́ purú śasta magháttaye ||


4.038.01a utó hí vāṁ dātrā́ sánti pū́rvā yā́ pūrúbhyas trasádasyur nitośé |
4.038.01c kṣetrāsā́ṁ dadathur urvarāsā́ṁ ghanáṁ dásyubhyo abhíbhūtim ugrám ||

4.038.02a utá vājínam puruniṣṣídhvānaṁ dadhikrā́m u dadathur viśvákr̥ṣṭim |
4.038.02c r̥jipyáṁ śyenám pruṣitápsum āśúṁ carkŕ̥tyam aryó nr̥pátiṁ ná śū́ram ||

4.038.03a yáṁ sīm ánu praváteva drávantaṁ víśvaḥ pūrúr mádati hárṣamāṇaḥ |
4.038.03c paḍbhír gŕ̥dhyantam medhayúṁ ná śū́raṁ rathatúraṁ vā́tam iva dhrájantam ||

4.038.04a yáḥ smārundhānó gádhyā samátsu sánutaraś cárati góṣu gácchan |
4.038.04c āvírr̥jīko vidáthā nicíkyat tiró aratím páry ā́pa āyóḥ ||

4.038.05a utá smainaṁ vastramáthiṁ ná tāyúm ánu krośanti kṣitáyo bháreṣu |
4.038.05c nīcā́yamānaṁ jásuriṁ ná śyenáṁ śrávaś cā́cchā paśumác ca yūthám ||

4.038.06a utá smāsu prathamáḥ sariṣyán ní veveti śréṇibhī ráthānām |
4.038.06c srájaṁ kr̥ṇvānó jányo ná śúbhvā reṇúṁ rérihat kiráṇaṁ dadaśvā́n ||

4.038.07a utá syá vājī́ sáhurir r̥tā́vā śúśrūṣamāṇas tanvā̀ samaryé |
4.038.07c túraṁ yatī́ṣu turáyann r̥jipyó 'dhi bhruvóḥ kirate reṇúm r̥ñján ||

4.038.08a utá smāsya tanyatór iva dyór r̥ghāyató abhiyújo bhayante |
4.038.08c yadā́ sahásram abhí ṣīm áyodhīd durvártuḥ smā bhavati bhīmá r̥ñján ||

4.038.09a utá smāsya panayanti jánā jūtíṁ kr̥ṣṭipró abhíbhūtim āśóḥ |
4.038.09c utaínam āhuḥ samithé viyántaḥ párā dadhikrā́ asarat sahásraiḥ ||

4.038.10a ā́ dadhikrā́ḥ śávasā páñca kr̥ṣṭī́ḥ sū́rya iva jyótiṣāpás tatāna |
4.038.10c sahasrasā́ḥ śatasā́ vājy árvā pr̥ṇáktu mádhvā sám imā́ vácāṁsi ||


4.039.01a āśúṁ dadhikrā́ṁ tám u nú ṣṭavāma divás pr̥thivyā́ utá carkirāma |
4.039.01c ucchántīr mā́m uṣásaḥ sūdayantv áti víśvāni duritā́ni parṣan ||

4.039.02a maháś carkarmy árvataḥ kratuprā́ dadhikrā́vṇaḥ puruvā́rasya vŕ̥ṣṇaḥ |
4.039.02c yám pūrúbhyo dīdivā́ṁsaṁ nā́gníṁ dadáthur mitrāvaruṇā táturim ||

4.039.03a yó áśvasya dadhikrā́vṇo ákārīt sámiddhe agnā́ uṣáso vyùṣṭau |
4.039.03c ánāgasaṁ tám áditiḥ kr̥ṇotu sá mitréṇa váruṇenā sajóṣāḥ ||

4.039.04a dadhikrā́vṇa iṣá ūrjó mahó yád ámanmahi marútāṁ nā́ma bhadrám |
4.039.04c svastáye váruṇam mitrám agníṁ hávāmaha índraṁ vájrabāhum ||

4.039.05a índram ivéd ubháye ví hvayanta udī́rāṇā yajñám upaprayántaḥ |
4.039.05c dadhikrā́m u sū́danam mártyāya dadáthur mitrāvaruṇā no áśvam ||

4.039.06a dadhikrā́vṇo akāriṣaṁ jiṣṇór áśvasya vājínaḥ |
4.039.06c surabhí no múkhā karat prá ṇa ā́yūṁṣi tāriṣat ||


4.040.01a dadhikrā́vṇa íd u nú carkirāma víśvā ín mā́m uṣásaḥ sūdayantu |
4.040.01c apā́m agnér uṣásaḥ sū́ryasya bŕ̥haspáter āṅgirasásya jiṣṇóḥ ||

4.040.02a sátvā bhariṣó gaviṣó duvanyasác chravasyā́d iṣá uṣásas turaṇyasát |
4.040.02c satyó dravó dravaráḥ pataṁgaró dadhikrā́véṣam ū́rjaṁ svàr janat ||

4.040.03a utá smāsya drávatas turaṇyatáḥ parṇáṁ ná vér ánu vāti pragardhínaḥ |
4.040.03c śyenásyeva dhrájato aṅkasám pári dadhikrā́vṇaḥ sahórjā́ táritrataḥ ||

4.040.04a utá syá vājī́ kṣipaṇíṁ turaṇyati grīvā́yām baddhó apikakṣá āsáni |
4.040.04c krátuṁ dadhikrā́ ánu saṁtávītvat pathā́m áṅkāṁsy ánv āpánīphaṇat ||

4.040.05a haṁsáḥ śuciṣád vásur antarikṣasád dhótā vediṣád átithir duroṇasát |
4.040.05c nr̥ṣád varasád r̥tasád vyomasád abjā́ gojā́ r̥tajā́ adrijā́ r̥tám ||


4.041.01a índrā kó vāṁ varuṇā sumnám āpa stómo havíṣmām̐ amŕ̥to ná hótā |
4.041.01c yó vāṁ hr̥dí krátumām̐ asmád uktáḥ paspárśad indrāvaruṇā námasvān ||

4.041.02a índrā ha yó váruṇā cakrá āpī́ devaú mártaḥ sakhyā́ya práyasvān |
4.041.02c sá hanti vr̥trā́ samithéṣu śátrūn ávobhir vā mahádbhiḥ sá prá śr̥ṇve ||

4.041.03a índrā ha rátnaṁ váruṇā dhéṣṭhetthā́ nŕ̥bhyaḥ śaśamānébhyas tā́ |
4.041.03c yádī sákhāyā sakhyā́ya sómaiḥ sutébhiḥ suprayásā mādáyaite ||

4.041.04a índrā yuváṁ varuṇā didyúm asminn ójiṣṭham ugrā ní vadhiṣṭaṁ vájram |
4.041.04c yó no durévo vr̥kátir dabhī́tis tásmin mimāthām abhíbhūty ójaḥ ||

4.041.05a índrā yuváṁ varuṇā bhūtám asyā́ dhiyáḥ pretā́rā vr̥ṣabhéva dhenóḥ |
4.041.05c sā́ no duhīyad yávaseva gatvī́ sahásradhārā páyasā mahī́ gaúḥ ||

4.041.06a toké hité tánaya urvárāsu sū́ro dŕ̥śīke vŕ̥ṣaṇaś ca paúṁsye |
4.041.06c índrā no átra váruṇā syātām ávobhir dasmā́ páritakmyāyām ||

4.041.07a yuvā́m íd dhy ávase pūrvyā́ya pári prábhūtī gavíṣaḥ svāpī |
4.041.07c vr̥ṇīmáhe sakhyā́ya priyā́ya śū́rā máṁhiṣṭhā pitáreva śambhū́ ||

4.041.08a tā́ vāṁ dhíyó 'vase vājayántīr ājíṁ ná jagmur yuvayū́ḥ sudānū |
4.041.08c śriyé ná gā́va úpa sómam asthur índraṁ gíro váruṇam me manīṣā́ḥ ||

4.041.09a imā́ índraṁ váruṇam me manīṣā́ ágmann úpa dráviṇam icchámānāḥ |
4.041.09c úpem asthur joṣṭā́ra iva vásvo raghvī́r iva śrávaso bhíkṣamāṇāḥ ||

4.041.10a áśvyasya tmánā ráthyasya puṣṭér nítyasya rāyáḥ pátayaḥ syāma |
4.041.10c tā́ cakrāṇā́ ūtíbhir návyasībhir asmatrā́ rā́yo niyútaḥ sacantām ||

4.041.11a ā́ no br̥hantā br̥hatī́bhir ūtī́ índra yātáṁ varuṇa vā́jasātau |
4.041.11c yád didyávaḥ pŕ̥tanāsu prakrī́ḷān tásya vāṁ syāma sanitā́ra ājéḥ ||


4.042.01a máma dvitā́ rāṣṭráṁ kṣatríyasya viśvā́yor víśve amŕ̥tā yáthā naḥ |
4.042.01c krátuṁ sacante váruṇasya devā́ rā́jāmi kr̥ṣṭér upamásya vavréḥ ||

4.042.02a aháṁ rā́jā váruṇo máhyaṁ tā́ny asuryā̀ṇi prathamā́ dhārayanta |
4.042.02c krátuṁ sacante váruṇasya devā́ rā́jāmi kr̥ṣṭér upamásya vavréḥ ||

4.042.03a ahám índro váruṇas té mahitvórvī́ gabhīré rájasī suméke |
4.042.03c tváṣṭeva víśvā bhúvanāni vidvā́n sám airayaṁ ródasī dhāráyaṁ ca ||

4.042.04a ahám apó apinvam ukṣámāṇā dhāráyaṁ dívaṁ sádana r̥tásya |
4.042.04c r̥téna putró áditer r̥tā́votá tridhā́tu prathayad ví bhū́ma ||

4.042.05a mā́ṁ náraḥ sváśvā vājáyanto mā́ṁ vr̥tā́ḥ samáraṇe havante |
4.042.05c kr̥ṇómy ājím maghávāhám índra íyarmi reṇúm abhíbhūtyojāḥ ||

4.042.06a aháṁ tā́ víśvā cakaraṁ nákir mā daívyaṁ sáho varate ápratītam |
4.042.06c yán mā sómāso mamádan yád ukthóbhé bhayete rájasī apāré ||

4.042.07a vidúṣ ṭe víśvā bhúvanāni tásya tā́ prá bravīṣi váruṇāya vedhaḥ |
4.042.07c tváṁ vr̥trā́ṇi śr̥ṇviṣe jaghanvā́n tváṁ vr̥tā́m̐ ariṇā indra síndhūn ||

4.042.08a asmā́kam átra pitáras tá āsan saptá ŕ̥ṣayo daurgahé badhyámāne |
4.042.08c tá ā́yajanta trasádasyum asyā índraṁ ná vr̥tratúram ardhadevám ||

4.042.09a purukútsānī hí vām ádāśad dhavyébhir indrāvaruṇā námobhiḥ |
4.042.09c áthā rā́jānaṁ trasádasyum asyā vr̥traháṇaṁ dadathur ardhadevám ||

4.042.10a rāyā́ vayáṁ sasavā́ṁso madema havyéna devā́ yávasena gā́vaḥ |
4.042.10c tā́ṁ dhenúm indrāvaruṇā yuváṁ no viśvā́hā dhattam ánapasphurantīm ||


4.043.01a ká u śravat katamó yajñíyānāṁ vandā́ru deváḥ katamó juṣāte |
4.043.01c kásyemā́ṁ devī́m amŕ̥teṣu préṣṭhāṁ hr̥dí śreṣāma suṣṭutíṁ suhavyā́m ||

4.043.02a kó mr̥ḷāti katamá ā́gamiṣṭho devā́nām u katamáḥ śámbhaviṣṭhaḥ |
4.043.02c ráthaṁ kám āhur dravádaśvam āśúṁ yáṁ sū́ryasya duhitā́vr̥ṇīta ||

4.043.03a makṣū́ hí ṣmā gácchatha ī́vato dyū́n índro ná śaktím páritakmyāyām |
4.043.03c divá ā́jātā divyā́ suparṇā́ káyā śácīnām bhavathaḥ śáciṣṭhā ||

4.043.04a kā́ vām bhūd úpamātiḥ káyā na ā́śvinā gamatho hūyámānā |
4.043.04c kó vām maháś cit tyájaso abhī́ka uruṣyátam mādhvī dasrā na ūtī́ ||

4.043.05a urú vāṁ ráthaḥ pári nakṣati dyā́m ā́ yát samudrā́d abhí vártate vām |
4.043.05c mádhvā mādhvī mádhu vām pruṣāyan yát sīṁ vām pŕ̥kṣo bhurájanta pakvā́ḥ ||

4.043.06a síndhur ha vāṁ rasáyā siñcad áśvān ghr̥ṇā́ váyo 'ruṣā́saḥ pári gman |
4.043.06c tád ū ṣú vām ajiráṁ ceti yā́naṁ yéna pátī bhávathaḥ sūryā́yāḥ ||

4.043.07a ihéha yád vāṁ samanā́ papr̥kṣé séyám asmé sumatír vājaratnā |
4.043.07c uruṣyátaṁ jaritā́raṁ yuváṁ ha śritáḥ kā́mo nāsatyā yuvadrík ||


4.044.01a táṁ vāṁ ráthaṁ vayám adyā́ huvema pr̥thujráyam aśvinā sáṁgatiṁ góḥ |
4.044.01c yáḥ sūryā́ṁ váhati vandhurāyúr gírvāhasam purutámaṁ vasūyúm ||

4.044.02a yuváṁ śríyam aśvinā devátā tā́ṁ dívo napātā vanathaḥ śácībhiḥ |
4.044.02c yuvór vápur abhí pŕ̥kṣaḥ sacante váhanti yát kakuhā́so ráthe vām ||

4.044.03a kó vām adyā́ karate rātáhavya ūtáye vā sutapéyāya vārkaíḥ |
4.044.03c r̥tásya vā vanúṣe pūrvyā́ya námo yemānó aśvinā́ vavartat ||

4.044.04a hiraṇyáyena purubhū ráthenemáṁ yajñáṁ nāsatyópa yātam |
4.044.04c píbātha ín mádhunaḥ somyásya dádhatho rátnaṁ vidhaté jánāya ||

4.044.05a ā́ no yātaṁ divó ácchā pr̥thivyā́ hiraṇyáyena suvŕ̥tā ráthena |
4.044.05c mā́ vām anyé ní yaman devayántaḥ sáṁ yád dadé nā́bhiḥ pūrvyā́ vām ||

4.044.06a nū́ no rayím puruvī́ram br̥hántaṁ dásrā mímāthām ubháyeṣv asmé |
4.044.06c náro yád vām aśvinā stómam ā́van sadhástutim ājamīḷhā́so agman ||

4.044.07a ihéha yád vāṁ samanā́ papr̥kṣé séyám asmé sumatír vājaratnā |
4.044.07c uruṣyátaṁ jaritā́raṁ yuváṁ ha śritáḥ kā́mo nāsatyā yuvadrík ||


4.045.01a eṣá syá bhānúr úd iyarti yujyáte ráthaḥ párijmā divó asyá sā́navi |
4.045.01c pr̥kṣā́so asmin mithunā́ ádhi tráyo dŕ̥tis turī́yo mádhuno ví rapśate ||

4.045.02a úd vām pr̥kṣā́so mádhumanta īrate ráthā áśvāsa uṣáso vyùṣṭiṣu |
4.045.02c aporṇuvántas táma ā́ párīvr̥taṁ svàr ṇá śukráṁ tanvánta ā́ rájaḥ ||

4.045.03a mádhvaḥ pibatam madhupébhir āsábhir utá priyám mádhune yuñjāthāṁ rátham |
4.045.03c ā́ vartaním mádhunā jinvathas pathó dŕ̥tiṁ vahethe mádhumantam aśvinā ||

4.045.04a haṁsā́so yé vām mádhumanto asrídho híraṇyaparṇā uhúva uṣarbúdhaḥ |
4.045.04c udaprúto mandíno mandinispŕ̥śo mádhvo ná mákṣaḥ sávanāni gacchathaḥ ||

4.045.05a svadhvarā́so mádhumanto agnáya usrā́ jarante práti vástor aśvínā |
4.045.05c yán niktáhastas taráṇir vicakṣaṇáḥ sómaṁ suṣā́va mádhumantam ádribhiḥ ||

4.045.06a ākenipā́so áhabhir dávidhvataḥ svàr ṇá śukráṁ tanvánta ā́ rájaḥ |
4.045.06c sū́raś cid áśvān yuyujāná īyate víśvām̐ ánu svadháyā cetathas patháḥ ||

4.045.07a prá vām avocam aśvinā dhiyaṁdhā́ ráthaḥ sváśvo ajáro yó ásti |
4.045.07c yéna sadyáḥ pári rájāṁsi yāthó havíṣmantaṁ taráṇim bhojám áccha ||


4.046.01a ágram pibā mádhūnāṁ sutáṁ vāyo díviṣṭiṣu |
4.046.01c tváṁ hí pūrvapā́ ási ||

4.046.02a śaténā no abhíṣṭibhir niyútvām̐ índrasārathiḥ |
4.046.02c vā́yo sutásya tr̥mpatam ||

4.046.03a ā́ vāṁ sahásraṁ háraya índravāyū abhí práyaḥ |
4.046.03c váhantu sómapītaye ||

4.046.04a ráthaṁ híraṇyavandhuram índravāyū svadhvarám |
4.046.04c ā́ hí sthā́tho divispŕ̥śam ||

4.046.05a ráthena pr̥thupā́jasā dāśvā́ṁsam úpa gacchatam |
4.046.05c índravāyū ihā́ gatam ||

4.046.06a índravāyū ayáṁ sutás táṁ devébhiḥ sajóṣasā |
4.046.06c píbataṁ dāśúṣo gr̥hé ||

4.046.07a ihá prayā́ṇam astu vām índravāyū vimócanam |
4.046.07c ihá vāṁ sómapītaye ||


4.047.01a vā́yo śukró ayāmi te mádhvo ágraṁ díviṣṭiṣu |
4.047.01c ā́ yāhi sómapītaye spārhó deva niyútvatā ||

4.047.02a índraś ca vāyav eṣāṁ sómānām pītím arhathaḥ |
4.047.02c yuvā́ṁ hí yántī́ndavo nimnám ā́po ná sadhryàk ||

4.047.03a vā́yav índraś ca śuṣmíṇā saráthaṁ śavasas patī |
4.047.03c niyútvantā na ūtáya ā́ yātaṁ sómapītaye ||

4.047.04a yā́ vāṁ sánti puruspŕ̥ho niyúto dāśúṣe narā |
4.047.04c asmé tā́ yajñavāhaséndravāyū ní yacchatam ||


4.048.01a vihí hótrā ávītā vípo ná rā́yo aryáḥ |
4.048.01c vā́yav ā́ candréṇa ráthena yāhí sutásya pītáye ||

4.048.02a niryuvāṇó áśastīr niyútvām̐ índrasārathiḥ |
4.048.02c vā́yav ā́ candréṇa ráthena yāhí sutásya pītáye ||

4.048.03a ánu kr̥ṣṇé vásudhitī yemā́te viśvápeśasā |
4.048.03c vā́yav ā́ candréṇa ráthena yāhí sutásya pītáye ||

4.048.04a váhantu tvā manoyújo yuktā́so navatír náva |
4.048.04c vā́yav ā́ candréṇa ráthena yāhí sutásya pītáye ||

4.048.05a vā́yo śatáṁ hárīṇāṁ yuvásva póṣyāṇām |
4.048.05c utá vā te sahasríṇo rátha ā́ yātu pā́jasā ||


4.049.01a idáṁ vām āsyè havíḥ priyám indrābr̥haspatī |
4.049.01c ukthám mádaś ca śasyate ||

4.049.02a ayáṁ vām pári ṣicyate sóma indrābr̥haspatī |
4.049.02c cā́rur mádāya pītáye ||

4.049.03a ā́ na indrābr̥haspatī gr̥hám índraś ca gacchatam |
4.049.03c somapā́ sómapītaye ||

4.049.04a asmé indrābr̥haspatī rayíṁ dhattaṁ śatagvínam |
4.049.04c áśvāvantaṁ sahasríṇam ||

4.049.05a índrābŕ̥haspátī vayáṁ suté gīrbhír havāmahe |
4.049.05c asyá sómasya pītáye ||

4.049.06a sómam indrābr̥haspatī píbataṁ dāśúṣo gr̥hé |
4.049.06c mādáyethāṁ tádokasā ||


4.050.01a yás tastámbha sáhasā ví jmó ántān bŕ̥haspátis triṣadhasthó ráveṇa |
4.050.01c tám pratnā́sa ŕ̥ṣayo dī́dhyānāḥ puró víprā dadhire mandrájihvam ||

4.050.02a dhunétayaḥ supraketám mádanto bŕ̥haspate abhí yé nas tatasré |
4.050.02c pŕ̥ṣantaṁ sr̥prám ádabdham ūrvám bŕ̥haspate rákṣatād asya yónim ||

4.050.03a bŕ̥haspate yā́ paramā́ parāvád áta ā́ ta r̥taspŕ̥śo ní ṣeduḥ |
4.050.03c túbhyaṁ khātā́ avatā́ ádridugdhā mádhvaḥ ścotanty abhíto virapśám ||

4.050.04a bŕ̥haspátiḥ prathamáṁ jā́yamāno mahó jyótiṣaḥ paramé vyòman |
4.050.04c saptā́syas tuvijātó ráveṇa ví saptáraśmir adhamat támāṁsi ||

4.050.05a sá suṣṭúbhā sá ŕ̥kvatā gaṇéna valáṁ ruroja phaligáṁ ráveṇa |
4.050.05c bŕ̥haspátir usríyā havyasū́daḥ kánikradad vā́vaśatīr úd ājat ||

4.050.06a evā́ pitré viśvádevāya vŕ̥ṣṇe yajñaír vidhema námasā havírbhiḥ |
4.050.06c bŕ̥haspate suprajā́ vīrávanto vayáṁ syāma pátayo rayīṇā́m ||

4.050.07a sá íd rā́jā prátijanyāni víśvā śúṣmeṇa tasthāv abhí vīryèṇa |
4.050.07c bŕ̥haspátiṁ yáḥ súbhr̥tam bibhárti valgūyáti vándate pūrvabhā́jam ||

4.050.08a sá ít kṣeti súdhita ókasi své tásmā íḷā pinvate viśvadā́nīm |
4.050.08c tásmai víśaḥ svayám evā́ namante yásmin brahmā́ rā́jani pū́rva éti ||

4.050.09a ápratīto jayati sáṁ dhánāni prátijanyāny utá yā́ sájanyā |
4.050.09c avasyáve yó várivaḥ kr̥ṇóti brahmáṇe rā́jā tám avanti devā́ḥ ||

4.050.10a índraś ca sómam pibatam br̥haspate 'smín yajñé mandasānā́ vr̥ṣaṇvasū |
4.050.10c ā́ vāṁ viśantv índavaḥ svābhúvo 'smé rayíṁ sárvavīraṁ ní yacchatam ||

4.050.11a bŕ̥haspata indra várdhataṁ naḥ sácā sā́ vāṁ sumatír bhūtv asmé |
4.050.11c aviṣṭáṁ dhíyo jigr̥tám púraṁdhīr jajastám aryó vanúṣām árātīḥ ||


4.051.01a idám u tyát purutámam purástāj jyótis támaso vayúnāvad asthāt |
4.051.01c nūnáṁ divó duhitáro vibhātī́r gātúṁ kr̥ṇavann uṣáso jánāya ||

4.051.02a ásthur u citrā́ uṣásaḥ purástān mitā́ iva sváravo 'dhvaréṣu |
4.051.02c vy ū̀ vrajásya támaso dvā́rocchántīr avrañ chúcayaḥ pāvakā́ḥ ||

4.051.03a ucchántīr adyá citayanta bhojā́n rādhodéyāyoṣáso maghónīḥ |
4.051.03c acitré antáḥ paṇáyaḥ sasantv ábudhyamānās támaso vímadhye ||

4.051.04a kuvít sá devīḥ sanáyo návo vā yā́mo babhūyā́d uṣaso vo adyá |
4.051.04c yénā návagve áṅgire dáśagve saptā́sye revatī revád ūṣá ||

4.051.05a yūyáṁ hí devīr r̥tayúgbhir áśvaiḥ pariprayāthá bhúvanāni sadyáḥ |
4.051.05c prabodháyantīr uṣasaḥ sasántaṁ dvipā́c cátuṣpāc caráthāya jīvám ||

4.051.06a kvà svid āsāṁ katamā́ purāṇī́ yáyā vidhā́nā vidadhúr r̥bhūṇā́m |
4.051.06c śúbhaṁ yác chubhrā́ uṣásaś cáranti ná ví jñāyante sadŕ̥śīr ajuryā́ḥ ||

4.051.07a tā́ ghā tā́ bhadrā́ uṣásaḥ purā́sur abhiṣṭídyumnā r̥tájātasatyāḥ |
4.051.07c yā́sv ījānáḥ śaśamāná ukthaíḥ stuváñ cháṁsan dráviṇaṁ sadyá ā́pa ||

4.051.08a tā́ ā́ caranti samanā́ purástāt samānátaḥ samanā́ paprathānā́ḥ |
4.051.08c r̥tásya devī́ḥ sádaso budhānā́ gávāṁ ná sárgā uṣáso jarante ||

4.051.09a tā́ ín nv èvá samanā́ samānī́r ámītavarṇā uṣásaś caranti |
4.051.09c gū́hantīr ábhvam ásitaṁ rúśadbhiḥ śukrā́s tanū́bhiḥ śúcayo rucānā́ḥ ||

4.051.10a rayíṁ divo duhitaro vibhātī́ḥ prajā́vantaṁ yacchatāsmā́su devīḥ |
4.051.10c syonā́d ā́ vaḥ pratibúdhyamānāḥ suvī́ryasya pátayaḥ syāma ||

4.051.11a tád vo divo duhitaro vibhātī́r úpa bruva uṣaso yajñáketuḥ |
4.051.11c vayáṁ syāma yaśáso jáneṣu tád dyaúś ca dhattā́m pr̥thivī́ ca devī́ ||


4.052.01a práti ṣyā́ sūnárī jánī vyucchántī pári svásuḥ |
4.052.01c divó adarśi duhitā́ ||

4.052.02a áśveva citrā́ruṣī mātā́ gávām r̥tā́varī |
4.052.02c sákhābhūd aśvínor uṣā́ḥ ||

4.052.03a utá sákhāsy aśvínor utá mātā́ gávām asi |
4.052.03c utóṣo vásva īśiṣe ||

4.052.04a yāvayáddveṣasaṁ tvā cikitvít sūnr̥tāvari |
4.052.04c práti stómair abhutsmahi ||

4.052.05a práti bhadrā́ adr̥kṣata gávāṁ sárgā ná raśmáyaḥ |
4.052.05c óṣā́ aprā urú jráyaḥ ||

4.052.06a āpaprúṣī vibhāvari vy ā̀var jyótiṣā támaḥ |
4.052.06c úṣo ánu svadhā́m ava ||

4.052.07a ā́ dyā́ṁ tanoṣi raśmíbhir ā́ntárikṣam urú priyám |
4.052.07c úṣaḥ śukréṇa śocíṣā ||


4.053.01a tád devásya savitúr vā́ryam mahád vr̥ṇīmáhe ásurasya prácetasaḥ |
4.053.01c chardír yéna dāśúṣe yácchati tmánā tán no mahā́m̐ úd ayān devó aktúbhiḥ ||

4.053.02a divó dhartā́ bhúvanasya prajā́patiḥ piśáṅgaṁ drāpím práti muñcate kavíḥ |
4.053.02c vicakṣaṇáḥ pratháyann āpr̥ṇánn urv ájījanat savitā́ sumnám ukthyàm ||

4.053.03a ā́prā rájāṁsi divyā́ni pā́rthivā ślókaṁ deváḥ kr̥ṇute svā́ya dhármaṇe |
4.053.03c prá bāhū́ asrāk savitā́ sávīmani niveśáyan prasuvánn aktúbhir jágat ||

4.053.04a ádābhyo bhúvanāni pracā́kaśad vratā́ni deváḥ savitā́bhí rakṣate |
4.053.04c prā́srāg bāhū́ bhúvanasya prajā́bhyo dhr̥távrato mahó ájmasya rājati ||

4.053.05a trír antárikṣaṁ savitā́ mahitvanā́ trī́ rájāṁsi paribhús trī́ṇi rocanā́ |
4.053.05c tisró dívaḥ pr̥thivī́s tisrá invati tribhír vrataír abhí no rakṣati tmánā ||

4.053.06a br̥hátsumnaḥ prasavītā́ nivéśano jágataḥ sthātúr ubháyasya yó vaśī́ |
4.053.06c sá no deváḥ savitā́ śárma yacchatv asmé kṣáyāya trivárūtham áṁhasaḥ ||

4.053.07a ā́gan devá r̥túbhir várdhatu kṣáyaṁ dádhātu naḥ savitā́ suprajā́m íṣam |
4.053.07c sá naḥ kṣapā́bhir áhabhiś ca jinvatu prajā́vantaṁ rayím asmé sám invatu ||


4.054.01a ábhūd deváḥ savitā́ vándyo nú na idā́nīm áhna upavā́cyo nŕ̥bhiḥ |
4.054.01c ví yó rátnā bhájati mānavébhyaḥ śréṣṭhaṁ no átra dráviṇaṁ yáthā dádhat ||

4.054.02a devébhyo hí prathamáṁ yajñíyebhyo 'mr̥tatváṁ suvási bhāgám uttamám |
4.054.02c ā́d íd dāmā́naṁ savitar vy ū̀rṇuṣe 'nūcīnā́ jīvitā́ mā́nuṣebhyaḥ ||

4.054.03a ácittī yác cakr̥mā́ daívye jáne dīnaír dákṣaiḥ prábhūtī pūruṣatvátā |
4.054.03c devéṣu ca savitar mā́nuṣeṣu ca tváṁ no átra suvatād ánāgasaḥ ||

4.054.04a ná pramíye savitúr daívyasya tád yáthā víśvam bhúvanaṁ dhārayiṣyáti |
4.054.04c yát pr̥thivyā́ várimann ā́ svaṅgurír várṣman diváḥ suváti satyám asya tát ||

4.054.05a índrajyeṣṭhān br̥hádbhyaḥ párvatebhyaḥ kṣáyām̐ ebhyaḥ suvasi pastyā̀vataḥ |
4.054.05c yáthā-yathā patáyanto viyemirá evaívá tasthuḥ savitaḥ savā́ya te ||

4.054.06a yé te trír áhan savitaḥ savā́so divé-dive saúbhagam āsuvánti |
4.054.06c índro dyā́vāpr̥thivī́ síndhur adbhír ādityaír no áditiḥ śárma yaṁsat ||


4.055.01a kó vas trātā́ vasavaḥ kó varūtā́ dyā́vābhūmī adite trā́sīthāṁ naḥ |
4.055.01c sáhīyaso varuṇa mitra mártāt kó vo 'dhvaré várivo dhāti devāḥ ||

4.055.02a prá yé dhā́māni pūrvyā́ṇy árcān ví yád ucchā́n viyotā́ro ámūrāḥ |
4.055.02c vidhātā́ro ví té dadhur ájasrā r̥tádhītayo rurucanta dasmā́ḥ ||

4.055.03a prá pastyā̀m áditiṁ síndhum arkaíḥ svastím īḷe sakhyā́ya devī́m |
4.055.03c ubhé yáthā no áhanī nipā́ta uṣā́sānáktā karatām ádabdhe ||

4.055.04a vy àryamā́ váruṇaś ceti pánthām iṣás pátiḥ suvitáṁ gātúm agníḥ |
4.055.04c índrāviṣṇū nr̥vád u ṣú stávānā śárma no yantam ámavad várūtham ||

4.055.05a ā́ párvatasya marútām ávāṁsi devásya trātúr avri bhágasya |
4.055.05c pā́t pátir jányād áṁhaso no mitró mitríyād utá na uruṣyet ||

4.055.06a nū́ rodasī áhinā budhnyèna stuvītá devī ápyebhir iṣṭaíḥ |
4.055.06c samudráṁ ná saṁcáraṇe saniṣyávo gharmásvaraso nadyò ápa vran ||

4.055.07a devaír no devy áditir ní pātu devás trātā́ trāyatām áprayucchan |
4.055.07c nahí mitrásya váruṇasya dhāsím árhāmasi pramíyaṁ sā́nv agnéḥ ||

4.055.08a agnír īśe vasavyàsyāgnír maháḥ saúbhagasya |
4.055.08c tā́ny asmábhyaṁ rāsate ||

4.055.09a úṣo maghony ā́ vaha sū́nr̥te vā́ryā purú |
4.055.09c asmábhyaṁ vājinīvati ||

4.055.10a tát sú naḥ savitā́ bhágo váruṇo mitró aryamā́ |
4.055.10c índro no rā́dhasā́ gamat ||


4.056.01a mahī́ dyā́vāpr̥thivī́ ihá jyéṣṭhe rucā́ bhavatāṁ śucáyadbhir arkaíḥ |
4.056.01c yát sīṁ váriṣṭhe br̥hatī́ viminván ruvád dhokṣā́ paprathānébhir évaiḥ ||

4.056.02a devī́ devébhir yajaté yájatrair áminatī tasthatur ukṣámāṇe |
4.056.02c r̥tā́varī adrúhā deváputre yajñásya netrī́ śucáyadbhir arkaíḥ ||

4.056.03a sá ít svápā bhúvaneṣv āsa yá imé dyā́vāpr̥thivī́ jajā́na |
4.056.03c urvī́ gabhīré rájasī suméke avaṁśé dhī́raḥ śácyā sám airat ||

4.056.04a nū́ rodasī br̥hádbhir no várūthaiḥ pátnīvadbhir iṣáyantī sajóṣāḥ |
4.056.04c urūcī́ víśve yajaté ní pātaṁ dhiyā́ syāma rathyàḥ sadāsā́ḥ ||

4.056.05a prá vām máhi dyávī abhy úpastutim bharāmahe |
4.056.05c śúcī úpa práśastaye ||

4.056.06a punāné tanvā̀ mitháḥ svéna dákṣeṇa rājathaḥ |
4.056.06c ūhyā́the sanā́d r̥tám ||

4.056.07a mahī́ mitrásya sādhathas tárantī pípratī r̥tám |
4.056.07c pári yajñáṁ ní ṣedathuḥ ||


4.057.01a kṣétrasya pátinā vayáṁ hiténeva jayāmasi |
4.057.01c gā́m áśvam poṣayitnv ā́ sá no mr̥ḷātīdŕ̥śe ||

4.057.02a kṣétrasya pate mádhumantam ūrmíṁ dhenúr iva páyo asmā́su dhukṣva |
4.057.02c madhuścútaṁ ghr̥tám iva súpūtam r̥tásya naḥ pátayo mr̥ḷayantu ||

4.057.03a mádhumatīr óṣadhīr dyā́va ā́po mádhuman no bhavatv antárikṣam |
4.057.03c kṣétrasya pátir mádhumān no astv áriṣyanto ánv enaṁ carema ||

4.057.04a śunáṁ vāhā́ḥ śunáṁ náraḥ śunáṁ kr̥ṣatu lā́ṅgalam |
4.057.04c śunáṁ varatrā́ badhyantāṁ śunám áṣṭrām úd iṅgaya ||

4.057.05a śúnāsīrāv imā́ṁ vā́caṁ juṣethāṁ yád diví cakráthuḥ páyaḥ |
4.057.05c ténemā́m úpa siñcatam ||

4.057.06a arvā́cī subhage bhava sī́te vándāmahe tvā |
4.057.06c yáthā naḥ subhágā́sasi yáthā naḥ suphálā́sasi ||

4.057.07a índraḥ sī́tāṁ ní gr̥hṇātu tā́m pūṣā́nu yacchatu |
4.057.07c sā́ naḥ páyasvatī duhām úttarām-uttarāṁ sámām ||

4.057.08a śunáṁ naḥ phā́lā ví kr̥ṣantu bhū́miṁ śunáṁ kīnā́śā abhí yantu vāhaíḥ |
4.057.08c śunám parjányo mádhunā páyobhiḥ śúnāsīrā śunám asmā́su dhattam ||


4.058.01a samudrā́d ūrmír mádhumām̐ úd ārad úpāṁśúnā sám amr̥tatvám ānaṭ |
4.058.01c ghr̥tásya nā́ma gúhyaṁ yád ásti jihvā́ devā́nām amŕ̥tasya nā́bhiḥ ||

4.058.02a vayáṁ nā́ma prá bravāmā ghr̥tásyāsmín yajñé dhārayāmā námobhiḥ |
4.058.02c úpa brahmā́ śr̥ṇavac chasyámānaṁ cátuḥśr̥ṅgo 'vamīd gaurá etát ||

4.058.03a catvā́ri śŕ̥ṅgā tráyo asya pā́dā dvé śīrṣé saptá hástāso asya |
4.058.03c trídhā baddhó vr̥ṣabhó roravīti mahó devó mártyām̐ ā́ viveśa ||

4.058.04a trídhā hitám paṇíbhir guhyámānaṁ gávi devā́so ghr̥tám ánv avindan |
4.058.04c índra ékaṁ sū́rya ékaṁ jajāna venā́d ékaṁ svadháyā níṣ ṭatakṣuḥ ||

4.058.05a etā́ arṣanti hŕ̥dyāt samudrā́c chatávrajā ripúṇā nā́vacákṣe |
4.058.05c ghr̥tásya dhā́rā abhí cākaśīmi hiraṇyáyo vetasó mádhya āsām ||

4.058.06a samyák sravanti saríto ná dhénā antár hr̥dā́ mánasā pūyámānāḥ |
4.058.06c eté arṣanty ūrmáyo ghr̥tásya mr̥gā́ iva kṣipaṇór ī́ṣamāṇāḥ ||

4.058.07a síndhor iva prādhvané śūghanā́so vā́tapramiyaḥ patayanti yahvā́ḥ |
4.058.07c ghr̥tásya dhā́rā aruṣó ná vājī́ kā́ṣṭhā bhindánn ūrmíbhiḥ pínvamānaḥ ||

4.058.08a abhí pravanta sámaneva yóṣāḥ kalyāṇyàḥ smáyamānāso agním |
4.058.08c ghr̥tásya dhā́rāḥ samídho nasanta tā́ juṣāṇó haryati jātávedāḥ ||

4.058.09a kanyā̀ iva vahatúm étavā́ u añjy àñjānā́ abhí cākaśīmi |
4.058.09c yátra sómaḥ sūyáte yátra yajñó ghr̥tásya dhā́rā abhí tát pavante ||

4.058.10a abhy àrṣata suṣṭutíṁ gávyam ājím asmā́su bhadrā́ dráviṇāni dhatta |
4.058.10c imáṁ yajñáṁ nayata devátā no ghr̥tásya dhā́rā mádhumat pavante ||

4.058.11a dhā́man te víśvam bhúvanam ádhi śritám antáḥ samudré hr̥dy àntár ā́yuṣi |
4.058.11c apā́m ánīke samithé yá ā́bhr̥tas tám aśyāma mádhumantaṁ ta ūrmím ||



5.001.01a ábodhy agníḥ samídhā jánānām práti dhenúm ivāyatī́m uṣā́sam |
5.001.01c yahvā́ iva prá vayā́m ujjíhānāḥ prá bhānávaḥ sisrate nā́kam áccha ||

5.001.02a ábodhi hótā yajáthāya devā́n ūrdhvó agníḥ sumánāḥ prātár asthāt |
5.001.02c sámiddhasya rúśad adarśi pā́jo mahā́n devás támaso nír amoci ||

5.001.03a yád īṁ gaṇásya raśanā́m ájīgaḥ śúcir aṅkte śúcibhir góbhir agníḥ |
5.001.03c ā́d dákṣiṇā yujyate vājayánty uttānā́m ūrdhvó adhayaj juhū́bhiḥ ||

5.001.04a agním ácchā devayatā́m mánāṁsi cákṣūṁṣīva sū́rye sáṁ caranti |
5.001.04c yád īṁ súvāte uṣásā vírūpe śvetó vājī́ jāyate ágre áhnām ||

5.001.05a jániṣṭa hí jényo ágre áhnāṁ hitó hitéṣv aruṣó váneṣu |
5.001.05c dáme-dame saptá rátnā dádhāno 'gnír hótā ní ṣasādā yájīyān ||

5.001.06a agnír hótā ny àsīdad yájīyān upásthe mātúḥ surabhā́ u loké |
5.001.06c yúvā kavíḥ puruniṣṭhá r̥tā́vā dhartā́ kr̥ṣṭīnā́m utá mádhya iddháḥ ||

5.001.07a prá ṇú tyáṁ vípram adhvaréṣu sādhúm agníṁ hótāram īḷate námobhiḥ |
5.001.07c ā́ yás tatā́na ródasī r̥téna nítyam mr̥janti vājínaṁ ghr̥téna ||

5.001.08a mārjālyò mr̥jyate své dámūnāḥ kavipraśastó átithiḥ śivó naḥ |
5.001.08c sahásraśr̥ṅgo vr̥ṣabhás tádojā víśvām̐ agne sáhasā prā́sy anyā́n ||

5.001.09a prá sadyó agne áty eṣy anyā́n āvír yásmai cā́rutamo babhū́tha |
5.001.09c īḷényo vapuṣyò vibhā́vā priyó viśā́m átithir mā́nuṣīṇām ||

5.001.10a túbhyam bharanti kṣitáyo yaviṣṭha balím agne ántita ótá dūrā́t |
5.001.10c ā́ bhándiṣṭhasya sumatíṁ cikiddhi br̥hát te agne máhi śárma bhadrám ||

5.001.11a ā́dyá rátham bhānumo bhānumántam ágne tíṣṭha yajatébhiḥ sámantam |
5.001.11c vidvā́n pathīnā́m urv àntárikṣam éhá devā́n havirádyāya vakṣi ||

5.001.12a ávocāma kaváye médhyāya váco vandā́ru vr̥ṣabhā́ya vŕ̥ṣṇe |
5.001.12c gáviṣṭhiro námasā stómam agnaú divī̀va rukmám uruvyáñcam aśret ||


5.002.01a kumārám mātā́ yuvatíḥ sámubdhaṁ gúhā bibharti ná dadāti pitré |
5.002.01c ánīkam asya ná mináj jánāsaḥ puráḥ paśyanti níhitam arataú ||

5.002.02a kám etáṁ tváṁ yuvate kumārám péṣī bibharṣi máhiṣī jajāna |
5.002.02c pūrvī́r hí gárbhaḥ śarádo vavárdhā́paśyaṁ jātáṁ yád ásūta mātā́ ||

5.002.03a híraṇyadantaṁ śúcivarṇam ārā́t kṣétrād apaśyam ā́yudhā mímānam |
5.002.03c dadānó asmā amŕ̥taṁ vipŕ̥kvat kím mā́m anindrā́ḥ kr̥ṇavann anukthā́ḥ ||

5.002.04a kṣétrād apaśyaṁ sanutáś cárantaṁ sumád yūtháṁ ná purú śóbhamānam |
5.002.04c ná tā́ agr̥bhrann ájaniṣṭa hí ṣáḥ páliknīr íd yuvatáyo bhavanti ||

5.002.05a ké me maryakáṁ ví yavanta góbhir ná yéṣāṁ gopā́ áraṇaś cid ā́sa |
5.002.05c yá īṁ jagr̥bhúr áva té sr̥jantv ā́jāti paśvá úpa naś cikitvā́n ||

5.002.06a vasā́ṁ rā́jānaṁ vasatíṁ jánānām árātayo ní dadhur mártyeṣu |
5.002.06c bráhmāṇy átrer áva táṁ sr̥jantu ninditā́ro níndyāso bhavantu ||

5.002.07a śúnaś cic chépaṁ níditaṁ sahásrād yū́pād amuñco áśamiṣṭa hí ṣáḥ |
5.002.07c evā́smád agne ví mumugdhi pā́śān hótaś cikitva ihá tū́ niṣádya ||

5.002.08a hr̥ṇīyámāno ápa hí mád aíyeḥ prá me devā́nāṁ vratapā́ uvāca |
5.002.08c índro vidvā́m̐ ánu hí tvā cacákṣa ténāhám agne ánuśiṣṭa ā́gām ||

5.002.09a ví jyótiṣā br̥hatā́ bhāty agnír āvír víśvāni kr̥ṇute mahitvā́ |
5.002.09c prā́devīr māyā́ḥ sahate durévāḥ śíśīte śŕ̥ṅge rákṣase viníkṣe ||

5.002.10a utá svānā́so diví ṣantv agnés tigmā́yudhā rákṣase hántavā́ u |
5.002.10c máde cid asya prá rujanti bhā́mā ná varante paribā́dho ádevīḥ ||

5.002.11a etáṁ te stómaṁ tuvijāta vípro ráthaṁ ná dhī́raḥ svápā atakṣam |
5.002.11c yádī́d agne práti tváṁ deva háryāḥ svàrvatīr apá enā jayema ||

5.002.12a tuvigrī́vo vr̥ṣabhó vāvr̥dhānò 'śatrv àryáḥ sám ajāti védaḥ |
5.002.12c ítīmám agním amŕ̥tā avocan barhíṣmate mánave śárma yaṁsad dhavíṣmate mánave śárma yaṁsat ||


5.003.01a tvám agne váruṇo jā́yase yát tvám mitró bhavasi yát sámiddhaḥ |
5.003.01c tvé víśve sahasas putra devā́s tvám índro dāśúṣe mártyāya ||

5.003.02a tvám aryamā́ bhavasi yát kanī́nāṁ nā́ma svadhāvan gúhyam bibharṣi |
5.003.02c añjánti mitráṁ súdhitaṁ ná góbhir yád dámpatī sámanasā kr̥ṇóṣi ||

5.003.03a táva śriyé marúto marjayanta rúdra yát te jánima cā́ru citrám |
5.003.03c padáṁ yád víṣṇor upamáṁ nidhā́yi téna pāsi gúhyaṁ nā́ma gónām ||

5.003.04a táva śriyā́ sudŕ̥śo deva devā́ḥ purū́ dádhānā amŕ̥taṁ sapanta |
5.003.04c hótāram agním mánuṣo ní ṣedur daśasyánta uśíjaḥ śáṁsam āyóḥ ||

5.003.05a ná tvád dhótā pū́rvo agne yájīyān ná kā́vyaiḥ paró asti svadhāvaḥ |
5.003.05c viśáś ca yásyā átithir bhávāsi sá yajñéna vanavad deva mártān ||

5.003.06a vayám agne vanuyāma tvótā vasūyávo havíṣā búdhyamānāḥ |
5.003.06c vayáṁ samaryé vidátheṣv áhnāṁ vayáṁ rāyā́ sahasas putra mártān ||

5.003.07a yó na ā́go abhy éno bhárāty ádhī́d aghám agháśaṁse dadhāta |
5.003.07c jahī́ cikitvo abhíśastim etā́m ágne yó no marcáyati dvayéna ||

5.003.08a tvā́m asyā́ vyúṣi deva pū́rve dūtáṁ kr̥ṇvānā́ ayajanta havyaíḥ |
5.003.08c saṁsthé yád agna ī́yase rayīṇā́ṁ devó mártair vásubhir idhyámānaḥ ||

5.003.09a áva spr̥dhi pitáraṁ yódhi vidvā́n putró yás te sahasaḥ sūna ūhé |
5.003.09c kadā́ cikitvo abhí cakṣase nó 'gne kadā́m̐ r̥tacíd yātayāse ||

5.003.10a bhū́ri nā́ma vándamāno dadhāti pitā́ vaso yádi táj joṣáyāse |
5.003.10c kuvíd devásya sáhasā cakānáḥ sumnám agnír vanate vāvr̥dhānáḥ ||

5.003.11a tvám aṅgá jaritā́raṁ yaviṣṭha víśvāny agne duritā́ti parṣi |
5.003.11c stenā́ adr̥śran ripávo jánāsó 'jñātaketā vr̥jinā́ abhūvan ||

5.003.12a imé yā́māsas tvadríg abhūvan vásave vā tád íd ā́go avāci |
5.003.12c nā́hāyám agnír abhíśastaye no ná rī́ṣate vāvr̥dhānáḥ párā dāt ||


5.004.01a tvā́m agne vásupatiṁ vásūnām abhí prá mande adhvaréṣu rājan |
5.004.01c tváyā vā́jaṁ vājayánto jayemābhí ṣyāma pr̥tsutī́r mártyānām ||

5.004.02a havyavā́ḷ agnír ajáraḥ pitā́ no vibhúr vibhā́vā sudŕ̥śīko asmé |
5.004.02c sugārhapatyā́ḥ sám íṣo didīhy asmadryàk sám mimīhi śrávāṁsi ||

5.004.03a viśā́ṁ kavíṁ viśpátim mā́nuṣīṇāṁ śúcim pāvakáṁ ghr̥tápr̥ṣṭham agním |
5.004.03c ní hótāraṁ viśvavídaṁ dadhidhve sá devéṣu vanate vā́ryāṇi ||

5.004.04a juṣásvāgna íḷayā sajóṣā yátamāno raśmíbhiḥ sū́ryasya |
5.004.04c juṣásva naḥ samídhaṁ jātaveda ā́ ca devā́n havirádyāya vakṣi ||

5.004.05a júṣṭo dámūnā átithir duroṇá imáṁ no yajñám úpa yāhi vidvā́n |
5.004.05c víśvā agne abhiyújo vihátyā śatrūyatā́m ā́ bharā bhójanāni ||

5.004.06a vadhéna dásyum prá hí cātáyasva váyaḥ kr̥ṇvānás tanvè svā́yai |
5.004.06c píparṣi yát sahasas putra devā́nt só agne pāhi nr̥tama vā́je asmā́n ||

5.004.07a vayáṁ te agna ukthaír vidhema vayáṁ havyaíḥ pāvaka bhadraśoce |
5.004.07c asmé rayíṁ viśvávāraṁ sám invāsmé víśvāni dráviṇāni dhehi ||

5.004.08a asmā́kam agne adhvaráṁ juṣasva sáhasaḥ sūno triṣadhastha havyám |
5.004.08c vayáṁ devéṣu sukŕ̥taḥ syāma śármaṇā nas trivárūthena pāhi ||

5.004.09a víśvāni no durgáhā jātavedaḥ síndhuṁ ná nāvā́ duritā́ti parṣi |
5.004.09c ágne atriván námasā gr̥ṇānò 'smā́kam bodhy avitā́ tanū́nām ||

5.004.10a yás tvā hr̥dā́ kīríṇā mányamānó 'martyam mártyo jóhavīmi |
5.004.10c jā́tavedo yáśo asmā́su dhehi prajā́bhir agne amr̥tatvám aśyām ||

5.004.11a yásmai tváṁ sukŕ̥te jātaveda u lokám agne kr̥ṇávaḥ syonám |
5.004.11c aśvínaṁ sá putríṇaṁ vīrávantaṁ gómantaṁ rayíṁ naśate svastí ||


5.005.01a súsamiddhāya śocíṣe ghr̥táṁ tīvráṁ juhotana |
5.005.01c agnáye jātávedase ||

5.005.02a nárāśáṁsaḥ suṣūdatīmáṁ yajñám ádābhyaḥ |
5.005.02c kavír hí mádhuhastyaḥ ||

5.005.03a īḷitó agna ā́ vahéndraṁ citrám ihá priyám |
5.005.03c sukhaí ráthebhir ūtáye ||

5.005.04a ū́rṇamradā ví prathasvābhy àrkā́ anūṣata |
5.005.04c bhávā naḥ śubhra sātáye ||

5.005.05a dévīr dvāro ví śrayadhvaṁ suprāyaṇā́ na ūtáye |
5.005.05c prá-pra yajñám pr̥ṇītana ||

5.005.06a suprátīke vayovŕ̥dhā yahvī́ r̥tásya mātárā |
5.005.06c doṣā́m uṣā́sam īmahe ||

5.005.07a vā́tasya pátmann īḷitā́ daívyā hótārā mánuṣaḥ |
5.005.07c imáṁ no yajñám ā́ gatam ||

5.005.08a íḷā sárasvatī mahī́ tisró devī́r mayobhúvaḥ |
5.005.08b barhíḥ sīdantv asrídhaḥ ||

5.005.09a śivás tvaṣṭar ihā́ gahi vibhúḥ póṣa utá tmánā |
5.005.09c yajñé-yajñe na úd ava ||

5.005.10a yátra véttha vanaspate devā́nāṁ gúhyā nā́māni |
5.005.10c tátra havyā́ni gāmaya ||

5.005.11a svā́hāgnáye váruṇāya svā́héndrāya marúdbhyaḥ |
5.005.11c svā́hā devébhyo havíḥ ||


5.006.01a agníṁ tám manye yó vásur ástaṁ yáṁ yánti dhenávaḥ |
5.006.01c ástam árvanta āśávó 'staṁ nítyāso vājína íṣaṁ stotŕ̥bhya ā́ bhara ||

5.006.02a só agnír yó vásur gr̥ṇé sáṁ yám āyánti dhenávaḥ |
5.006.02c sám árvanto raghudrúvaḥ sáṁ sujātā́saḥ sūráya íṣaṁ stotŕ̥bhya ā́ bhara ||

5.006.03a agnír hí vājínaṁ viśé dádāti viśvácarṣaṇiḥ |
5.006.03c agnī́ rāyé svābhúvaṁ sá prītó yāti vā́ryam íṣaṁ stotŕ̥bhya ā́ bhara ||

5.006.04a ā́ te agna idhīmahi dyumántaṁ devājáram |
5.006.04c yád dha syā́ te pánīyasī samíd dīdáyati dyávī́ṣaṁ stotŕ̥bhya ā́ bhara ||

5.006.05a ā́ te agna r̥cā́ havíḥ śúkrasya śociṣas pate |
5.006.05c súścandra dásma víśpate hávyavāṭ túbhyaṁ hūyata íṣaṁ stotŕ̥bhya ā́ bhara ||

5.006.06a pró tyé agnáyo 'gníṣu víśvam puṣyanti vā́ryam |
5.006.06c té hinvire tá invire tá iṣaṇyanty ānuṣág íṣaṁ stotŕ̥bhya ā́ bhara ||

5.006.07a táva tyé agne arcáyo máhi vrādhanta vājínaḥ |
5.006.07c yé pátvabhiḥ śaphā́nāṁ vrajā́ bhuránta gónām íṣaṁ stotŕ̥bhya ā́ bhara ||

5.006.08a návā no agna ā́ bhara stotŕ̥bhyaḥ sukṣitī́r íṣaḥ |
5.006.08c té syāma yá ānr̥cús tvā́dūtāso dáme-dama íṣaṁ stotŕ̥bhya ā́ bhara ||

5.006.09a ubhé suścandra sarpíṣo dárvī śrīṇīṣa āsáni |
5.006.09c utó na út pupūryā ukthéṣu śavasas pata íṣaṁ stotŕ̥bhya ā́ bhara ||

5.006.10a evā́m̐ agním ajuryamur gīrbhír yajñébhir ānuṣák |
5.006.10c dádhad asmé suvī́ryam utá tyád āśváśvyam íṣaṁ stotŕ̥bhya ā́ bhara ||


5.007.01a sákhāyaḥ sáṁ vaḥ samyáñcam íṣaṁ stómaṁ cāgnáye |
5.007.01c várṣiṣṭhāya kṣitīnā́m ūrjó náptre sáhasvate ||

5.007.02a kútrā cid yásya sámr̥tau raṇvā́ náro nr̥ṣádane |
5.007.02c árhantaś cid yám indhaté saṁjanáyanti jantávaḥ ||

5.007.03a sáṁ yád iṣó vánāmahe sáṁ havyā́ mā́nuṣāṇām |
5.007.03c utá dyumnásya śávasa r̥tásya raśmím ā́ dade ||

5.007.04a sá smā kr̥ṇoti ketúm ā́ náktaṁ cid dūrá ā́ saté |
5.007.04c pāvakó yád vánaspátīn prá smā minā́ty ajáraḥ ||

5.007.05a áva sma yásya véṣaṇe svédam pathíṣu júhvati |
5.007.05c abhī́m áha svájenyam bhū́mā pr̥ṣṭhéva ruruhuḥ ||

5.007.06a yám mártyaḥ puruspŕ̥haṁ vidád víśvasya dhā́yase |
5.007.06c prá svā́danam pitūnā́m ástatātiṁ cid āyáve ||

5.007.07a sá hí ṣmā dhánvā́kṣitaṁ dā́tā ná dā́ty ā́ paśúḥ |
5.007.07c híriśmaśruḥ śúcidann r̥bhúr ánibhr̥ṣṭataviṣiḥ ||

5.007.08a śúciḥ ṣma yásmā atrivát prá svádhitīva rī́yate |
5.007.08c suṣū́r asūta mātā́ krāṇā́ yád ānaśé bhágam ||

5.007.09a ā́ yás te sarpirāsuté 'gne śám ásti dhā́yase |
5.007.09c aíṣu dyumnám utá śráva ā́ cittám mártyeṣu dhāḥ ||

5.007.10a íti cin manyúm adhríjas tvā́dātam ā́ paśúṁ dade |
5.007.10c ā́d agne ápr̥ṇató 'triḥ sāsahyād dásyūn iṣáḥ sāsahyān nr̥̄́n ||


5.008.01a tvā́m agna r̥tāyávaḥ sám īdhire pratnám pratnā́sa ūtáye sahaskr̥ta |
5.008.01c puruścandráṁ yajatáṁ viśvádhāyasaṁ dámūnasaṁ gr̥hápatiṁ váreṇyam ||

5.008.02a tvā́m agne átithim pūrvyáṁ víśaḥ śocíṣkeśaṁ gr̥hápatiṁ ní ṣedire |
5.008.02c br̥hátketum pururū́paṁ dhanaspŕ̥taṁ suśármāṇaṁ svávasaṁ jaradvíṣam ||

5.008.03a tvā́m agne mā́nuṣīr īḷate víśo hotrāvídaṁ víviciṁ ratnadhā́tamam |
5.008.03c gúhā sántaṁ subhaga viśvádarśataṁ tuviṣvaṇásaṁ suyájaṁ ghr̥taśríyam ||

5.008.04a tvā́m agne dharṇasíṁ viśvádhā vayáṁ gīrbhír gr̥ṇánto námasópa sedima |
5.008.04c sá no juṣasva samidhānó aṅgiro devó mártasya yaśásā sudītíbhiḥ ||

5.008.05a tvám agne pururū́po viśé-viśe váyo dadhāsi pratnáthā puruṣṭuta |
5.008.05c purū́ṇy ánnā sáhasā ví rājasi tvíṣiḥ sā́ te titviṣāṇásya nā́dhŕ̥ṣe ||

5.008.06a tvā́m agne samidhānáṁ yaviṣṭhya devā́ dūtáṁ cakrire havyavā́hanam |
5.008.06c urujráyasaṁ ghr̥táyonim ā́hutaṁ tveṣáṁ cákṣur dadhire codayánmati ||

5.008.07a tvā́m agne pradíva ā́hutaṁ ghr̥taíḥ sumnāyávaḥ suṣamídhā sám īdhire |
5.008.07c sá vāvr̥dhāná óṣadhībhir ukṣitò 'bhí jráyāṁsi pā́rthivā ví tiṣṭhase ||


5.009.01a tvā́m agne havíṣmanto devám mártāsa īḷate |
5.009.01c mánye tvā jātávedasaṁ sá havyā́ vakṣy ānuṣák ||

5.009.02a agnír hótā dā́svataḥ kṣáyasya vr̥ktábarhiṣaḥ |
5.009.02c sáṁ yajñā́saś cáranti yáṁ sáṁ vā́jāsaḥ śravasyávaḥ ||

5.009.03a utá sma yáṁ śíśuṁ yathā návaṁ jániṣṭāráṇī |
5.009.03c dhartā́ram mā́nuṣīṇāṁ viśā́m agníṁ svadhvarám ||

5.009.04a utá sma durgr̥bhīyase putró ná hvāryā́ṇām |
5.009.04c purū́ yó dágdhā́si vánā́gne paśúr ná yávase ||

5.009.05a ádha sma yásyārcáyaḥ samyák saṁyánti dhūmínaḥ |
5.009.05c yád īm áha tritó divy úpa dhmā́teva dhámati śíśīte dhmātárī yathā ||

5.009.06a távāhám agna ūtíbhir mitrásya ca práśastibhiḥ |
5.009.06c dveṣoyúto ná duritā́ turyā́ma mártyānām ||

5.009.07a táṁ no agne abhī́ náro rayíṁ sahasva ā́ bhara |
5.009.07c sá kṣepayat sá poṣayad bhúvad vā́jasya sātáya utaídhi pr̥tsú no vr̥dhé ||


5.010.01a ágna ójiṣṭham ā́ bhara dyumnám asmábhyam adhrigo |
5.010.01c prá no rāyā́ párīṇasā rátsi vā́jāya pánthām ||

5.010.02a tváṁ no agne adbhuta krátvā dákṣasya maṁhánā |
5.010.02c tvé asuryàm ā́ruhat krāṇā́ mitró ná yajñíyaḥ ||

5.010.03a tváṁ no agna eṣāṁ gáyam puṣṭíṁ ca vardhaya |
5.010.03c yé stómebhiḥ prá sūráyo náro maghā́ny ānaśúḥ ||

5.010.04a yé agne candra te gíraḥ śumbhánty áśvarādhasaḥ |
5.010.04c śúṣmebhiḥ śuṣmíṇo náro diváś cid yéṣām br̥hát sukīrtír bódhati tmánā ||

5.010.05a táva tyé agne arcáyo bhrā́janto yanti dhr̥ṣṇuyā́ |
5.010.05c párijmāno ná vidyútaḥ svānó rátho ná vājayúḥ ||

5.010.06a nū́ no agna ūtáye sabā́dhasaś ca rātáye |
5.010.06c asmā́kāsaś ca sūráyo víśvā ā́śās tarīṣáṇi ||

5.010.07a tváṁ no agne aṅgiraḥ stutáḥ stávāna ā́ bhara |
5.010.07c hótar vibhvāsáhaṁ rayíṁ stotŕ̥bhyaḥ stávase ca na utaídhi pr̥tsú no vr̥dhé ||


5.011.01a jánasya gopā́ ajaniṣṭa jā́gr̥vir agníḥ sudákṣaḥ suvitā́ya návyase |
5.011.01c ghr̥tápratīko br̥hatā́ divispŕ̥śā dyumád ví bhāti bharatébhyaḥ śúciḥ ||

5.011.02a yajñásya ketúm prathamám puróhitam agníṁ náras triṣadhasthé sám īdhire |
5.011.02c índreṇa devaíḥ saráthaṁ sá barhíṣi sī́dan ní hótā yajáthāya sukrátuḥ ||

5.011.03a ásammr̥ṣṭo jāyase mātróḥ śúcir mandráḥ kavír úd atiṣṭho vivásvataḥ |
5.011.03c ghr̥téna tvāvardhayann agna āhuta dhūmás te ketúr abhavad diví śritáḥ ||

5.011.04a agnír no yajñám úpa vetu sādhuyā́gníṁ náro ví bharante gr̥hé-gr̥he |
5.011.04c agnír dūtó abhavad dhavyavā́hano 'gníṁ vr̥ṇānā́ vr̥ṇate kavíkratum ||

5.011.05a túbhyedám agne mádhumattamaṁ vácas túbhyam manīṣā́ iyám astu śáṁ hr̥dé |
5.011.05c tvā́ṁ gíraḥ síndhum ivāvánīr mahī́r ā́ pr̥ṇanti śávasā vardháyanti ca ||

5.011.06a tvā́m agne áṅgiraso gúhā hitám ánv avindañ chiśriyāṇáṁ váne-vane |
5.011.06c sá jāyase mathyámānaḥ sáho mahát tvā́m āhuḥ sáhasas putrám aṅgiraḥ ||


5.012.01a prā́gnáye br̥haté yajñíyāya r̥tásya vŕ̥ṣṇe ásurāya mánma |
5.012.01c ghr̥táṁ ná yajñá āsyè súpūtaṁ gíram bhare vr̥ṣabhā́ya pratīcī́m ||

5.012.02a r̥táṁ cikitva r̥tám íc cikiddhy r̥tásya dhā́rā ánu tr̥ndhi pūrvī́ḥ |
5.012.02c nā́háṁ yātúṁ sáhasā ná dvayéna r̥táṁ sapāmy aruṣásya vŕ̥ṣṇaḥ ||

5.012.03a káyā no agna r̥táyann r̥téna bhúvo návedā ucáthasya návyaḥ |
5.012.03c védā me devá r̥tupā́ r̥tūnā́ṁ nā́hám pátiṁ sanitúr asyá rāyáḥ ||

5.012.04a ké te agne ripáve bándhanāsaḥ ké pāyávaḥ saniṣanta dyumántaḥ |
5.012.04c ké dhāsím agne ánr̥tasya pānti ká ā́sato vácasaḥ santi gopā́ḥ ||

5.012.05a sákhāyas te víṣuṇā agna eté śivā́saḥ sánto áśivā abhūvan |
5.012.05c ádhūrṣata svayám eté vácobhir r̥jūyaté vr̥jinā́ni bruvántaḥ ||

5.012.06a yás te agne námasā yajñám ī́ṭṭa r̥táṁ sá pāty aruṣásya vŕ̥ṣṇaḥ |
5.012.06c tásya kṣáyaḥ pr̥thúr ā́ sādhúr etu prasársrāṇasya náhuṣasya śéṣaḥ ||


5.013.01a árcantas tvā havāmahé 'rcantaḥ sám idhīmahi |
5.013.01c ágne árcanta ūtáye ||

5.013.02a agnéḥ stómam manāmahe sidhrám adyá divispŕ̥śaḥ |
5.013.02c devásya draviṇasyávaḥ ||

5.013.03a agnír juṣata no gíro hótā yó mā́nuṣeṣv ā́ |
5.013.03c sá yakṣad daívyaṁ jánam ||

5.013.04a tvám agne sapráthā asi júṣṭo hótā váreṇyaḥ |
5.013.04c tváyā yajñáṁ ví tanvate ||

5.013.05a tvā́m agne vājasā́tamaṁ víprā vardhanti súṣṭutam |
5.013.05c sá no rāsva suvī́ryam ||

5.013.06a ágne nemír arā́m̐ iva devā́m̐s tvám paribhū́r asi |
5.013.06c ā́ rā́dhaś citrám r̥ñjase ||


5.014.01a agníṁ stómena bodhaya samidhānó ámartyam |
5.014.01c havyā́ devéṣu no dadhat ||

5.014.02a tám adhvaréṣv īḷate devám mártā ámartyam |
5.014.02c yájiṣṭham mā́nuṣe jáne ||

5.014.03a táṁ hí śáśvanta ī́ḷate srucā́ deváṁ ghr̥taścútā |
5.014.03c agníṁ havyā́ya vóḷhave ||

5.014.04a agnír jātó arocata ghnán dásyūñ jyótiṣā támaḥ |
5.014.04c ávindad gā́ apáḥ svàḥ ||

5.014.05a agním īḷényaṁ kavíṁ ghr̥tápr̥ṣṭhaṁ saparyata |
5.014.05c vétu me śr̥ṇávad dhávam ||

5.014.06a agníṁ ghr̥téna vāvr̥dhuḥ stómebhir viśvácarṣaṇim |
5.014.06c svādhī́bhir vacasyúbhiḥ ||


5.015.01a prá vedháse kaváye védyāya gíram bhare yaśáse pūrvyā́ya |
5.015.01c ghr̥táprasatto ásuraḥ suśévo rāyó dhartā́ dharúṇo vásvo agníḥ ||

5.015.02a r̥téna r̥táṁ dharúṇaṁ dhārayanta yajñásya śāké paramé vyòman |
5.015.02c divó dhárman dharúṇe sedúṣo nr̥̄́ñ jātaír ájātām̐ abhí yé nanakṣúḥ ||

5.015.03a aṅhoyúvas tanvàs tanvate ví váyo mahád duṣṭáram pūrvyā́ya |
5.015.03c sá saṁváto návajātas tuturyāt siṅháṁ ná kruddhám abhítaḥ pári ṣṭhuḥ ||

5.015.04a mātéva yád bhárase paprathānó jánaṁ-janaṁ dhā́yase cákṣase ca |
5.015.04c váyo-vayo jarase yád dádhānaḥ pári tmánā víṣurūpo jigāsi ||

5.015.05a vā́jo nú te śávasas pātv ántam urúṁ dóghaṁ dharúṇaṁ deva rāyáḥ |
5.015.05c padáṁ ná tāyúr gúhā dádhāno mahó rāyé citáyann átrim aspaḥ ||


5.016.01a br̥hád váyo hí bhānávé 'rcā devā́yāgnáye |
5.016.01c yám mitráṁ ná práśastibhir mártāso dadhiré puráḥ ||

5.016.02a sá hí dyúbhir jánānāṁ hótā dákṣasya bāhvóḥ |
5.016.02c ví havyám agnír ānuṣág bhágo ná vā́ram r̥ṇvati ||

5.016.03a asyá stóme maghónaḥ sakhyé vr̥ddháśociṣaḥ |
5.016.03c víśvā yásmin tuviṣváṇi sám aryé śúṣmam ādadhúḥ ||

5.016.04a ádhā hy àgna eṣāṁ suvī́ryasya maṁhánā |
5.016.04c tám íd yahváṁ ná ródasī pári śrávo babhūvatuḥ ||

5.016.05a nū́ na éhi vā́ryam ágne gr̥ṇāná ā́ bhara |
5.016.05c yé vayáṁ yé ca sūráyaḥ svastí dhā́mahe sácotaídhi pr̥tsú no vr̥dhé ||


5.017.01a ā́ yajñaír deva mártya itthā́ távyāṁsam ūtáye |
5.017.01c agníṁ kr̥té svadhvaré pūrúr īḷītā́vase ||

5.017.02a ásya hí sváyaśastara āsā́ vidharman mányase |
5.017.02c táṁ nā́kaṁ citráśociṣam mandrám paró manīṣáyā ||

5.017.03a asyá vā́sā́ u arcíṣā yá ā́yukta tujā́ girā́ |
5.017.03c divó ná yásya rétasā br̥hác chócanty arcáyaḥ ||

5.017.04a asyá krátvā vícetaso dasmásya vásu rátha ā́ |
5.017.04c ádhā víśvāsu hávyo 'gnír vikṣú prá śasyate ||

5.017.05a nū́ na íd dhí vā́ryam āsā́ sacanta sūráyaḥ |
5.017.05c ū́rjo napād abhíṣṭaye pāhí śagdhí svastáya utaídhi pr̥tsú no vr̥dhé ||


5.018.01a prātár agníḥ purupriyó viśáḥ stavetā́tithiḥ |
5.018.01c víśvāni yó ámartyo havyā́ márteṣu ráṇyati ||

5.018.02a dvitā́ya mr̥ktávāhase svásya dákṣasya maṁhánā |
5.018.02c índuṁ sá dhatta ānuṣák stotā́ cit te amartya ||

5.018.03a táṁ vo dīrghā́yuśociṣaṁ girā́ huve maghónām |
5.018.03c áriṣṭo yéṣāṁ rátho vy àśvadāvann ī́yate ||

5.018.04a citrā́ vā yéṣu dī́dhitir āsánn ukthā́ pā́nti yé |
5.018.04b stīrṇám barhíḥ svàrṇare śrávāṁsi dadhire pári ||

5.018.05a yé me pañcāśátaṁ dadúr áśvānāṁ sadhástuti |
5.018.05b dyumád agne máhi śrávo br̥hát kr̥dhi maghónāṁ nr̥vád amr̥ta nr̥ṇā́m ||


5.019.01a abhy àvasthā́ḥ prá jāyante prá vavrér vavríś ciketa |
5.019.01c upásthe mātúr ví caṣṭe ||

5.019.02a juhuré ví citáyantó 'nimiṣaṁ nr̥mṇám pānti |
5.019.02c ā́ dr̥ḷhā́m púraṁ viviśuḥ ||

5.019.03a ā́ śvaitreyásya jantávo dyumád vardhanta kr̥ṣṭáyaḥ |
5.019.03b niṣkágrīvo br̥háduktha enā́ mádhvā ná vājayúḥ ||

5.019.04a priyáṁ dugdháṁ ná kā́myam ájāmi jāmyóḥ sácā |
5.019.04c gharmó ná vā́jajaṭharó 'dabdhaḥ śáśvato dábhaḥ ||

5.019.05a krī́ḷan no raśma ā́ bhuvaḥ sám bhásmanā vāyúnā vévidānaḥ |
5.019.05b tā́ asya san dhr̥ṣájo ná tigmā́ḥ súsaṁśitā vakṣyò vakṣaṇesthā́ḥ ||


5.020.01a yám agne vājasātama tváṁ cin mányase rayím |
5.020.01c táṁ no gīrbhíḥ śravā́yyaṁ devatrā́ panayā yújam ||

5.020.02a yé agne néráyanti te vr̥ddhā́ ugrásya śávasaḥ |
5.020.02b ápa dvéṣo ápa hváro 'nyávratasya saścire ||

5.020.03a hótāraṁ tvā vr̥ṇīmahé 'gne dákṣasya sā́dhanam |
5.020.03b yajñéṣu pūrvyáṁ girā́ práyasvanto havāmahe ||

5.020.04a itthā́ yáthā ta ūtáye sáhasāvan divé-dive |
5.020.04b rāyá r̥tā́ya sukrato góbhiḥ ṣyāma sadhamā́do vīraíḥ syāma sadhamā́daḥ ||


5.021.01a manuṣvát tvā ní dhīmahi manuṣvát sám idhīmahi |
5.021.01c ágne manuṣvád aṅgiro devā́n devayaté yaja ||

5.021.02a tváṁ hí mā́nuṣe jáné 'gne súprīta idhyáse |
5.021.02c srúcas tvā yanty ānuṣák sújāta sárpirāsute ||

5.021.03a tvā́ṁ víśve sajóṣaso devā́so dūtám akrata |
5.021.03b saparyántas tvā kave yajñéṣu devám īḷate ||

5.021.04a deváṁ vo devayajyáyāgním īḷīta mártyaḥ |
5.021.04b sámiddhaḥ śukra dīdihy r̥tásya yónim ā́sadaḥ sasásya yónim ā́sadaḥ ||


5.022.01a prá viśvasāmann atrivád árcā pāvakáśociṣe |
5.022.01c yó adhvaréṣv ī́ḍyo hótā mandrátamo viśí ||

5.022.02a ny àgníṁ jātávedasaṁ dádhātā devám r̥tvíjam |
5.022.02c prá yajñá etv ānuṣág adyā́ devávyacastamaḥ ||

5.022.03a cikitvínmanasaṁ tvā devám mártāsa ūtáye |
5.022.03c váreṇyasya té 'vasa iyānā́so amanmahi ||

5.022.04a ágne cikiddhy àsyá na idáṁ vácaḥ sahasya |
5.022.04c táṁ tvā suśipra dampate stómair vardhanty átrayo gīrbhíḥ śumbhanty átrayaḥ ||


5.023.01a ágne sáhantam ā́ bhara dyumnásya prāsáhā rayím |
5.023.01c víśvā yáś carṣaṇī́r abhy ā̀sā́ vā́jeṣu sāsáhat ||

5.023.02a tám agne pr̥tanāṣáhaṁ rayíṁ sahasva ā́ bhara |
5.023.02b tváṁ hí satyó ádbhuto dātā́ vā́jasya gómataḥ ||

5.023.03a víśve hí tvā sajóṣaso jánāso vr̥ktábarhiṣaḥ |
5.023.03c hótāraṁ sádmasu priyáṁ vyánti vā́ryā purú ||

5.023.04a sá hí ṣmā viśvácarṣaṇir abhímāti sáho dadhé |
5.023.04b ágna eṣú kṣáyeṣv ā́ reván naḥ śukra dīdihi dyumát pāvaka dīdihi ||


5.024.01a ágne tváṁ no ántama utá trātā́ śivó bhavā varūthyàḥ ||

5.024.02a vásur agnír vásuśravā ácchā nakṣi dyumáttamaṁ rayíṁ dāḥ ||

5.024.03a sá no bodhi śrudhī́ hávam uruṣyā́ ṇo aghāyatáḥ samasmāt ||

5.024.04a táṁ tvā śociṣṭha dīdivaḥ sumnā́ya nūnám īmahe sákhibhyaḥ ||


5.025.01a ácchā vo agním ávase deváṁ gāsi sá no vásuḥ |
5.025.01c rā́sat putrá r̥ṣūṇā́m r̥tā́vā parṣati dviṣáḥ ||

5.025.02a sá hí satyó yám pū́rve cid devā́saś cid yám īdhiré |
5.025.02c hótāram mandrájihvam ít sudītíbhir vibhā́vasum ||

5.025.03a sá no dhītī́ váriṣṭhayā śréṣṭhayā ca sumatyā́ |
5.025.03c ágne rāyó didīhi naḥ suvr̥ktíbhir vareṇya ||

5.025.04a agnír devéṣu rājaty agnír márteṣv āviśán |
5.025.04c agnír no havyavā́hano 'gníṁ dhībhíḥ saparyata ||

5.025.05a agnís tuvíśravastamaṁ tuvíbrahmāṇam uttamám |
5.025.05c atū́rtaṁ śrāvayátpatim putráṁ dadāti dāśúṣe ||

5.025.06a agnír dadāti sátpatiṁ sāsā́ha yó yudhā́ nŕ̥bhiḥ |
5.025.06c agnír átyaṁ raghuṣyádaṁ jétāram áparājitam ||

5.025.07a yád vā́hiṣṭhaṁ tád agnáye br̥hád arca vibhāvaso |
5.025.07c máhiṣīva tvád rayís tvád vā́jā úd īrate ||

5.025.08a táva dyumánto arcáyo grā́vevocyate br̥hát |
5.025.08c utó te tanyatúr yathā svānó arta tmánā diváḥ ||

5.025.09a evā́m̐ agníṁ vasūyávaḥ sahasānáṁ vavandima |
5.025.09c sá no víśvā áti dvíṣaḥ párṣan nāvéva sukrátuḥ ||


5.026.01a ágne pāvaka rocíṣā mandráyā deva jihváyā |
5.026.01c ā́ devā́n vakṣi yákṣi ca ||

5.026.02a táṁ tvā ghr̥tasnav īmahe cítrabhāno svardŕ̥śam |
5.026.02c devā́m̐ ā́ vītáye vaha ||

5.026.03a vītíhotraṁ tvā kave dyumántaṁ sám idhīmahi |
5.026.03c ágne br̥hántam adhvaré ||

5.026.04a ágne víśvebhir ā́ gahi devébhir havyádātaye |
5.026.04b hótāraṁ tvā vr̥ṇīmahe ||

5.026.05a yájamānāya sunvatá ā́gne suvī́ryaṁ vaha |
5.026.05c devaír ā́ satsi barhíṣi ||

5.026.06a samidhānáḥ sahasrajid ágne dhármāṇi puṣyasi |
5.026.06c devā́nāṁ dūtá ukthyàḥ ||

5.026.07a ny àgníṁ jātávedasaṁ hotravā́haṁ yáviṣṭhyam |
5.026.07c dádhātā devám r̥tvíjam ||

5.026.08a prá yajñá etv ānuṣág adyā́ devávyacastamaḥ |
5.026.08c str̥ṇītá barhír āsáde ||

5.026.09a édám marúto aśvínā mitráḥ sīdantu váruṇaḥ |
5.026.09c devā́saḥ sárvayā viśā́ ||


5.027.01a ánasvantā sátpatir māmahe me gā́vā cétiṣṭho ásuro maghónaḥ |
5.027.01c traivr̥ṣṇó agne daśábhiḥ sahásrair vaíśvānara tryàruṇaś ciketa ||

5.027.02a yó me śatā́ ca viṁśatíṁ ca gónāṁ hárī ca yuktā́ sudhúrā dádāti |
5.027.02c vaíśvānara súṣṭuto vāvr̥dhānó 'gne yáccha tryàruṇāya śárma ||

5.027.03a evā́ te agne sumatíṁ cakānó náviṣṭhāya navamáṁ trasádasyuḥ |
5.027.03c yó me gíras tuvijātásya pūrvī́r yukténābhí tryàruṇo gr̥ṇā́ti ||

5.027.04a yó ma íti pravócaty áśvamedhāya sūráye |
5.027.04b dádad r̥cā́ saníṁ yaté dádan medhā́m r̥tāyaté ||

5.027.05a yásya mā paruṣā́ḥ śatám uddharṣáyanty ukṣáṇaḥ |
5.027.05c áśvamedhasya dā́nāḥ sómā iva tryā̀śiraḥ ||

5.027.06a índrāgnī śatadā́vny áśvamedhe suvī́ryam |
5.027.06c kṣatráṁ dhārayatam br̥hád diví sū́ryam ivājáram ||


5.028.01a sámiddho agnír diví śocír aśret pratyáṅṅ uṣásam urviyā́ ví bhāti |
5.028.01c éti prā́cī viśvávārā námobhir devā́m̐ ī́ḷānā havíṣā ghr̥tā́cī ||

5.028.02a samidhyámāno amŕ̥tasya rājasi havíṣ kr̥ṇvántaṁ sacase svastáye |
5.028.02c víśvaṁ sá dhatte dráviṇaṁ yám ínvasy ātithyám agne ní ca dhatta ít puráḥ ||

5.028.03a ágne śárdha mahaté saúbhagāya táva dyumnā́ny uttamā́ni santu |
5.028.03c sáṁ jāspatyáṁ suyámam ā́ kr̥ṇuṣva śatrūyatā́m abhí tiṣṭhā máhāṁsi ||

5.028.04a sámiddhasya prámahasó 'gne vánde táva śríyam |
5.028.04c vr̥ṣabhó dyumnávām̐ asi sám adhvaréṣv idhyase ||

5.028.05a sámiddho agna āhuta devā́n yakṣi svadhvara |
5.028.05c tváṁ hí havyavā́ḷ ási ||

5.028.06a ā́ juhotā duvasyátāgním prayaty àdhvaré |
5.028.06c vr̥ṇīdhváṁ havyavā́hanam ||


5.029.01a try àryamā́ mánuṣo devátātā trī́ rocanā́ divyā́ dhārayanta |
5.029.01c árcanti tvā marútaḥ pūtádakṣās tvám eṣām ŕ̥ṣir indrāsi dhī́raḥ ||

5.029.02a ánu yád īm marúto mandasānám ā́rcann índram papivā́ṁsaṁ sutásya |
5.029.02c ā́datta vájram abhí yád áhiṁ hánn apó yahvī́r asr̥jat sártavā́ u ||

5.029.03a utá brahmāṇo maruto me asyéndraḥ sómasya súṣutasya peyāḥ |
5.029.03c tád dhí havyám mánuṣe gā́ ávindad áhann áhim papivā́m̐ índro asya ||

5.029.04a ā́d ródasī vitaráṁ ví ṣkabhāyat saṁvivyānáś cid bhiyáse mr̥gáṁ kaḥ |
5.029.04c jígartim índro apajárgurāṇaḥ práti śvasántam áva dānaváṁ han ||

5.029.05a ádha krátvā maghavan túbhyaṁ devā́ ánu víśve adaduḥ somapéyam |
5.029.05c yát sū́ryasya harítaḥ pátantīḥ puráḥ satī́r úparā étaśe káḥ ||

5.029.06a náva yád asya navatíṁ ca bhogā́n sākáṁ vájreṇa maghávā vivr̥ścát |
5.029.06c árcantī́ndram marútaḥ sadhásthe traíṣṭubhena vácasā bādhata dyā́m ||

5.029.07a sákhā sákhye apacat tū́yam agnír asyá krátvā mahiṣā́ trī́ śatā́ni |
5.029.07c trī́ sākám índro mánuṣaḥ sárāṁsi sutám pibad vr̥trahátyāya sómam ||

5.029.08a trī́ yác chatā́ mahiṣā́ṇām ágho mā́s trī́ sárāṁsi maghávā somyā́pāḥ |
5.029.08c kāráṁ ná víśve ahvanta devā́ bháram índrāya yád áhiṁ jaghā́na ||

5.029.09a uśánā yát sahasyaìr áyātaṁ gr̥hám indra jūjuvānébhir áśvaiḥ |
5.029.09c vanvānó átra saráthaṁ yayātha kútsena devaír ávanor ha śúṣṇam ||

5.029.10a prā́nyác cakrám avr̥haḥ sū́ryasya kútsāyānyád várivo yā́tave 'kaḥ |
5.029.10c anā́so dásyūm̐r amr̥ṇo vadhéna ní duryoṇá āvr̥ṇaṅ mr̥dhrávācaḥ ||

5.029.11a stómāsas tvā gaúrivīter avardhann árandhayo vaidathinā́ya píprum |
5.029.11c ā́ tvā́m r̥jíśvā sakhyā́ya cakre pácan paktī́r ápibaḥ sómam asya ||

5.029.12a návagvāsaḥ sutásomāsa índraṁ dáśagvāso abhy àrcanty arkaíḥ |
5.029.12c gávyaṁ cid ūrvám apidhā́navantaṁ táṁ cin náraḥ śaśamānā́ ápa vran ||

5.029.13a kathó nú te pári carāṇi vidvā́n vīryā̀ maghavan yā́ cakártha |
5.029.13c yā́ co nú návyā kr̥ṇávaḥ śaviṣṭha préd u tā́ te vidátheṣu bravāma ||

5.029.14a etā́ víśvā cakr̥vā́m̐ indra bhū́ry áparīto janúṣā vīryèṇa |
5.029.14c yā́ cin nú vajrin kr̥ṇávo dadhr̥ṣvā́n ná te vartā́ táviṣyā asti tásyāḥ ||

5.029.15a índra bráhma kriyámāṇā juṣasva yā́ te śaviṣṭha návyā ákarma |
5.029.15c vástreva bhadrā́ súkr̥tā vasūyū́ ráthaṁ ná dhī́raḥ svápā atakṣam ||


5.030.01a kvà syá vīráḥ kó apaśyad índraṁ sukháratham ī́yamānaṁ háribhyām |
5.030.01c yó rāyā́ vajrī́ sutásomam icchán tád óko gántā puruhūtá ūtī́ ||

5.030.02a ávācacakṣam padám asya sasvár ugráṁ nidhātúr ánv āyam icchán |
5.030.02c ápr̥ccham anyā́m̐ utá té ma āhur índraṁ náro bubudhānā́ aśema ||

5.030.03a prá nú vayáṁ suté yā́ te kr̥tā́nī́ndra brávāma yā́ni no jújoṣaḥ |
5.030.03b védad ávidvāñ chr̥ṇávac ca vidvā́n váhate 'yám maghávā sárvasenaḥ ||

5.030.04a sthirám mánaś cakr̥ṣe jātá indra véṣī́d éko yudháye bhū́yasaś cit |
5.030.04b áśmānaṁ cic chávasā didyuto ví vidó gávām ūrvám usríyāṇām ||

5.030.05a paró yát tvám paramá ājániṣṭhāḥ parāváti śrútyaṁ nā́ma bíbhrat |
5.030.05c átaś cid índrād abhayanta devā́ víśvā apó ajayad dāsápatnīḥ ||

5.030.06a túbhyéd eté marútaḥ suśévā árcanty arkáṁ sunvánty ándhaḥ |
5.030.06c áhim ohānám apá āśáyānam prá māyā́bhir māyínaṁ sakṣad índraḥ ||

5.030.07a ví ṣū́ mŕ̥dho janúṣā dā́nam ínvann áhan gávā maghavan saṁcakānáḥ |
5.030.07c átrā dāsásya námuceḥ śíro yád ávartayo mánave gātúm icchán ||

5.030.08a yújaṁ hí mā́m ákr̥thā ā́d íd indra śíro dāsásya námucer mathāyán |
5.030.08c áśmānaṁ cit svaryàṁ vártamānam prá cakríyeva ródasī marúdbhyaḥ ||

5.030.09a stríyo hí dāsá ā́yudhāni cakré kím mā karann abalā́ asya sénāḥ |
5.030.09c antár hy ákhyad ubhé asya dhéne áthópa praíd yudháye dásyum índraḥ ||

5.030.10a sám átra gā́vo 'bhíto 'navantehéha vatsaír víyutā yád ā́san |
5.030.10c sáṁ tā́ índro asr̥jad asya śākaír yád īṁ sómāsaḥ súṣutā ámandan ||

5.030.11a yád īṁ sómā babhrúdhūtā ámandann ároravīd vr̥ṣabháḥ sā́daneṣu |
5.030.11c puraṁdaráḥ papivā́m̐ índro asya púnar gávām adadād usríyāṇām ||

5.030.12a bhadrám idáṁ ruśámā agne akran gávāṁ catvā́ri dádataḥ sahásrā |
5.030.12c r̥ṇaṁcayásya práyatā maghā́ni práty agrabhīṣma nŕ̥tamasya nr̥ṇā́m ||

5.030.13a supéśasam mā́va sr̥janty ástaṁ gávāṁ sahásrai ruśámāso agne |
5.030.13c tīvrā́ índram amamanduḥ sutā́so 'któr vyùṣṭau páritakmyāyāḥ ||

5.030.14a aúcchat sā́ rā́trī páritakmyā yā́m̐ r̥ṇaṁcayé rā́jani ruśámānām |
5.030.14c átyo ná vājī́ raghúr ajyámāno babhrúś catvā́ry asanat sahásrā ||

5.030.15a cátuḥsahasraṁ gávyasya paśváḥ práty agrabhīṣma ruśámeṣv agne |
5.030.15c gharmáś cit taptáḥ pravŕ̥je yá ā́sīd ayasmáyas tám v ā́dāma víprāḥ ||


5.031.01a índro ráthāya pravátaṁ kr̥ṇoti yám adhyásthān maghávā vājayántam |
5.031.01c yūthéva paśvó vy ùnoti gopā́ áriṣṭo yāti prathamáḥ síṣāsan ||

5.031.02a ā́ prá drava harivo mā́ ví venaḥ píśaṅgarāte abhí naḥ sacasva |
5.031.02c nahí tvád indra vásyo anyád ásty amenā́m̐ś cij jánivataś cakartha ||

5.031.03a úd yát sáhaḥ sáhasa ā́janiṣṭa dédiṣṭa índra indriyā́ṇi víśvā |
5.031.03c prā́codayat sudúghā vavré antár ví jyótiṣā saṁvavr̥tvát támo 'vaḥ ||

5.031.04a ánavas te rátham áśvāya takṣan tváṣṭā vájram puruhūta dyumántam |
5.031.04c brahmā́ṇa índram maháyanto arkaír ávardhayann áhaye hántavā́ u ||

5.031.05a vŕ̥ṣṇe yát te vŕ̥ṣaṇo arkám árcān índra grā́vāṇo áditiḥ sajóṣāḥ |
5.031.05c anaśvā́so yé paváyo 'rathā́ índreṣitā abhy ávartanta dásyūn ||

5.031.06a prá te pū́rvāṇi káraṇāni vocam prá nū́tanā maghavan yā́ cakártha |
5.031.06c śáktīvo yád vibhárā ródasī ubhé jáyann apó mánave dā́nucitrāḥ ||

5.031.07a tád ín nú te káraṇaṁ dasma viprā́hiṁ yád ghnánn ójo átrā́mimīthāḥ |
5.031.07c śúṣṇasya cit pári māyā́ agr̥bhṇāḥ prapitváṁ yánn ápa dásyūm̐r asedhaḥ ||

5.031.08a tvám apó yádave turváśāyā́ramayaḥ sudúghāḥ pārá indra |
5.031.08c ugrám ayātam ávaho ha kútsaṁ sáṁ ha yád vām uśánā́ranta devā́ḥ ||

5.031.09a índrākutsā váhamānā ráthenā́ vām átyā ápi kárṇe vahantu |
5.031.09c níḥ ṣīm adbhyó dhámatho níḥ ṣadhásthān maghóno hr̥dó varathas támāṁsi ||

5.031.10a vā́tasya yuktā́n suyújaś cid áśvān kavíś cid eṣó ajagann avasyúḥ |
5.031.10c víśve te átra marútaḥ sákhāya índra bráhmāṇi táviṣīm avardhan ||

5.031.11a sū́raś cid rátham páritakmyāyām pū́rvaṁ karad úparaṁ jūjuvā́ṁsam |
5.031.11c bhárac cakrám étaśaḥ sáṁ riṇāti puró dádhat saniṣyati krátuṁ naḥ ||

5.031.12a ā́yáṁ janā abhicákṣe jagāméndraḥ sákhāyaṁ sutásomam icchán |
5.031.12c vádan grā́vā́va védim bhriyāte yásya jīrám adhvaryávaś cáranti ||

5.031.13a yé cākánanta cākánanta nū́ té mártā amr̥ta mó té áṁha ā́ran |
5.031.13c vāvandhí yájyūm̐r utá téṣu dhehy ójo jáneṣu yéṣu te syā́ma ||


5.032.01a ádardar útsam ásr̥jo ví khā́ni tvám arṇavā́n badbadhānā́m̐ aramṇāḥ |
5.032.01c mahā́ntam indra párvataṁ ví yád váḥ sr̥jó ví dhā́rā áva dānaváṁ han ||

5.032.02a tvám útsām̐ r̥túbhir badbadhānā́m̐ áraṁha ū́dhaḥ párvatasya vajrin |
5.032.02c áhiṁ cid ugra práyutaṁ śáyānaṁ jaghanvā́m̐ indra táviṣīm adhatthāḥ ||

5.032.03a tyásya cin maható nír mr̥gásya vádhar jaghāna táviṣībhir índraḥ |
5.032.03c yá éka íd apratír mányamāna ā́d asmād anyó ajaniṣṭa távyān ||

5.032.04a tyáṁ cid eṣāṁ svadháyā mádantam mihó nápātaṁ suvŕ̥dhaṁ tamogā́m |
5.032.04c vŕ̥ṣaprabharmā dānavásya bhā́maṁ vájreṇa vajrī́ ní jaghāna śúṣṇam ||

5.032.05a tyáṁ cid asya krátubhir níṣattam amarmáṇo vidád íd asya márma |
5.032.05c yád īṁ sukṣatra prábhr̥tā mádasya yúyutsantaṁ támasi harmyé dhā́ḥ ||

5.032.06a tyáṁ cid itthā́ katpayáṁ śáyānam asūryé támasi vāvr̥dhānám |
5.032.06c táṁ cin mandānó vr̥ṣabháḥ sutásyoccaír índro apagū́ryā jaghāna ||

5.032.07a úd yád índro mahaté dānavā́ya vádhar yámiṣṭa sáho ápratītam |
5.032.07c yád īṁ vájrasya prábhr̥tau dadā́bha víśvasya jantór adhamáṁ cakāra ||

5.032.08a tyáṁ cid árṇam madhupáṁ śáyānam asinváṁ vavrám máhy ā́dad ugráḥ |
5.032.08c apā́dam atrám mahatā́ vadhéna ní duryoṇá āvr̥ṇaṅ mr̥dhrávācam ||

5.032.09a kó asya śúṣmaṁ táviṣīṁ varāta éko dhánā bharate ápratītaḥ |
5.032.09c imé cid asya jráyaso nú devī́ índrasyaújaso bhiyásā jihāte ||

5.032.10a ny àsmai devī́ svádhitir jihīta índrāya gātúr uśatī́va yeme |
5.032.10c sáṁ yád ójo yuváte víśvam ābhir ánu svadhā́vne kṣitáyo namanta ||

5.032.11a ékaṁ nú tvā sátpatim pā́ñcajanyaṁ jātáṁ śr̥ṇomi yaśásaṁ jáneṣu |
5.032.11c tám me jagr̥bhra āśáso náviṣṭhaṁ doṣā́ vástor hávamānāsa índram ||

5.032.12a evā́ hí tvā́m r̥tuthā́ yātáyantam maghā́ víprebhyo dádataṁ śr̥ṇómi |
5.032.12c kíṁ te brahmā́ṇo gr̥hate sákhāyo yé tvāyā́ nidadhúḥ kā́mam indra ||


5.033.01a máhi mahé taváse dīdhye nr̥̄́n índrāyetthā́ taváse átavyān |
5.033.01c yó asmai sumatíṁ vā́jasātau stutó jáne samaryàś cikéta ||

5.033.02a sá tváṁ na indra dhiyasānó arkaír hárīṇāṁ vr̥ṣan yóktram aśreḥ |
5.033.02c yā́ itthā́ maghavann ánu jóṣaṁ vákṣo abhí prā́ryáḥ sakṣi jánān ||

5.033.03a ná té ta indrābhy àsmád r̥ṣvā́yuktāso abrahmátā yád ásan |
5.033.03c tíṣṭhā rátham ádhi táṁ vajrahastā́ raśmíṁ deva yamase sváśvaḥ ||

5.033.04a purū́ yát ta indra sánty ukthā́ gáve cakárthorvárāsu yúdhyan |
5.033.04c tatakṣé sū́ryāya cid ókasi své vŕ̥ṣā samátsu dāsásya nā́ma cit ||

5.033.05a vayáṁ té ta indra yé ca náraḥ śárdho jajñānā́ yātā́ś ca ráthāḥ |
5.033.05c ā́smā́ñ jagamyād ahiśuṣma sátvā bhágo ná hávyaḥ prabhr̥théṣu cā́ruḥ ||

5.033.06a papr̥kṣéṇyam indra tvé hy ójo nr̥mṇā́ni ca nr̥támāno ámartaḥ |
5.033.06c sá na énīṁ vasavāno rayíṁ dāḥ prā́ryáḥ stuṣe tuvimaghásya dā́nam ||

5.033.07a evā́ na indrotíbhir ava pāhí gr̥ṇatáḥ śūra kārū́n |
5.033.07c utá tvácaṁ dádato vā́jasātau piprīhí mádhvaḥ súṣutasya cā́roḥ ||

5.033.08a utá tyé mā paurukutsyásya sūrés trasádasyor hiraṇíno rárāṇāḥ |
5.033.08c váhantu mā dáśa śyétāso asya gairikṣitásya krátubhir nú saśce ||

5.033.09a utá tyé mā mārutā́śvasya śóṇāḥ krátvāmaghāso vidáthasya rātaú |
5.033.09c sahásrā me cyávatāno dádāna ānūkám aryó vápuṣe nā́rcat ||

5.033.10a utá tyé mā dhvanyàsya júṣṭā lakṣmaṇyàsya surúco yátānāḥ |
5.033.10c mahnā́ rāyáḥ saṁváraṇasya ŕ̥ṣer vrajáṁ ná gā́vaḥ práyatā ápi gman ||


5.034.01a ájātaśatrum ajárā svàrvaty ánu svadhā́mitā dasmám īyate |
5.034.01c sunótana pácata bráhmavāhase puruṣṭutā́ya prataráṁ dadhātana ||

5.034.02a ā́ yáḥ sómena jaṭháram ápipratā́mandata maghávā mádhvo ándhasaḥ |
5.034.02c yád īm mr̥gā́ya hántave mahā́vadhaḥ sahásrabhr̥ṣṭim uśánā vadháṁ yámat ||

5.034.03a yó asmai ghraṁsá utá vā yá ū́dhani sómaṁ sunóti bhávati dyumā́m̐ áha |
5.034.03c ápāpa śakrás tatanúṣṭim ūhati tanū́śubhram maghávā yáḥ kavāsakháḥ ||

5.034.04a yásyā́vadhīt pitáraṁ yásya mātáraṁ yásya śakró bhrā́taraṁ nā́ta īṣate |
5.034.04c vétī́d v asya práyatā yataṁkaró ná kílbiṣād īṣate vásva ākaráḥ ||

5.034.05a ná pañcábhir daśábhir vaṣṭy ārábhaṁ nā́sunvatā sacate púṣyatā caná |
5.034.05c jinā́ti véd amuyā́ hánti vā dhúnir ā́ devayúm bhajati gómati vrajé ||

5.034.06a vitvákṣaṇaḥ sámr̥tau cakramāsajó 'sunvato víṣuṇaḥ sunvató vr̥dháḥ |
5.034.06c índro víśvasya damitā́ vibhī́ṣaṇo yathāvaśáṁ nayati dā́sam ā́ryaḥ ||

5.034.07a sám īm paṇér ajati bhójanam muṣé ví dāśúṣe bhajati sūnáraṁ vásu |
5.034.07c durgé caná dhriyate víśva ā́ purú jáno yó asya táviṣīm ácukrudhat ||

5.034.08a sáṁ yáj jánau sudhánau viśváśardhasāv áved índro maghávā góṣu śubhríṣu |
5.034.08c yújaṁ hy ànyám ákr̥ta pravepany úd īṁ gávyaṁ sr̥jate sátvabhir dhúniḥ ||

5.034.09a sahasrasā́m ā́gniveśiṁ gr̥ṇīṣe śátrim agna upamā́ṁ ketúm aryáḥ |
5.034.09c tásmā ā́paḥ saṁyátaḥ pīpayanta tásmin kṣatrám ámavat tveṣám astu ||


5.035.01a yás te sā́dhiṣṭhó 'vasa índra krátuṣ ṭám ā́ bhara |
5.035.01c asmábhyaṁ carṣaṇīsáhaṁ sásniṁ vā́jeṣu duṣṭáram ||

5.035.02a yád indra te cátasro yác chūra sánti tisráḥ |
5.035.02c yád vā páñca kṣitīnā́m ávas tát sú na ā́ bhara ||

5.035.03a ā́ té 'vo váreṇyaṁ vŕ̥ṣantamasya hūmahe |
5.035.03c vŕ̥ṣajūtir hí jajñiṣá ābhū́bhir indra turváṇiḥ ||

5.035.04a vŕ̥ṣā hy ási rā́dhase jajñiṣé vŕ̥ṣṇi te śávaḥ |
5.035.04c svákṣatraṁ te dhr̥ṣán mánaḥ satrāhám indra paúṁsyam ||

5.035.05a tváṁ tám indra mártyam amitrayántam adrivaḥ |
5.035.05c sarvarathā́ śatakrato ní yāhi śavasas pate ||

5.035.06a tvā́m íd vr̥trahantama jánāso vr̥ktábarhiṣaḥ |
5.035.06c ugrám pūrvī́ṣu pūrvyáṁ hávante vā́jasātaye ||

5.035.07a asmā́kam indra duṣṭáram puroyā́vānam ājíṣu |
5.035.07c sayā́vānaṁ dháne-dhane vājayántam avā rátham ||

5.035.08a asmā́kam indréhi no rátham avā púraṁdhyā |
5.035.08c vayáṁ śaviṣṭha vā́ryaṁ diví śrávo dadhīmahi diví stómam manāmahe ||


5.036.01a sá ā́ gamad índro yó vásūnāṁ cíketad dā́tuṁ dā́mano rayīṇā́m |
5.036.01c dhanvacaró ná váṁsagas tr̥ṣāṇáś cakamānáḥ pibatu dugdhám aṁśúm ||

5.036.02a ā́ te hánū harivaḥ śūra śípre rúhat sómo ná párvatasya pr̥ṣṭhé |
5.036.02c ánu tvā rājann árvato ná hinván gīrbhír madema puruhūta víśve ||

5.036.03a cakráṁ ná vr̥ttám puruhūta vepate máno bhiyā́ me ámater íd adrivaḥ |
5.036.03c ráthād ádhi tvā jaritā́ sadāvr̥dha kuvín nú stoṣan maghavan purūvásuḥ ||

5.036.04a eṣá grā́veva jaritā́ ta indréyarti vā́cam br̥hád āśuṣāṇáḥ |
5.036.04c prá savyéna maghavan yáṁsi rāyáḥ prá dakṣiṇíd dharivo mā́ ví venaḥ ||

5.036.05a vŕ̥ṣā tvā vŕ̥ṣaṇaṁ vardhatu dyaúr vŕ̥ṣā vŕ̥ṣabhyāṁ vahase háribhyām |
5.036.05c sá no vŕ̥ṣā vŕ̥ṣarathaḥ suśipra vŕ̥ṣakrato vŕ̥ṣā vajrin bháre dhāḥ ||

5.036.06a yó róhitau vājínau vājínīvān tribhíḥ śataíḥ sácamānāv ádiṣṭa |
5.036.06c yū́ne sám asmai kṣitáyo namantāṁ śrutárathāya maruto duvoyā́ ||


5.037.01a sám bhānúnā yatate sū́ryasyājúhvāno ghr̥tápr̥ṣṭhaḥ sváñcāḥ |
5.037.01c tásmā ámr̥dhrā uṣáso vy ùcchān yá índrāya sunávāméty ā́ha ||

5.037.02a sámiddhāgnir vanavat stīrṇábarhir yuktágrāvā sutásomo jarāte |
5.037.02c grā́vāṇo yásyeṣiráṁ vádanty áyad adhvaryúr havíṣā́va síndhum ||

5.037.03a vadhū́r iyám pátim icchánty eti yá īṁ váhāte máhiṣīm iṣirā́m |
5.037.03c ā́sya śravasyād rátha ā́ ca ghoṣāt purū́ sahásrā pári vartayāte ||

5.037.04a ná sá rā́jā vyathate yásminn índras tīvráṁ sómam píbati gósakhāyam |
5.037.04c ā́ satvanaír ájati hánti vr̥tráṁ kṣéti kṣitī́ḥ subhágo nā́ma púṣyan ||

5.037.05a púṣyāt kṣéme abhí yóge bhavāty ubhé vŕ̥tau saṁyatī́ sáṁ jayāti |
5.037.05c priyáḥ sū́rye priyó agnā́ bhavāti yá índrāya sutásomo dádāśat ||


5.038.01a uróṣ ṭa indra rā́dhaso vibhvī́ rātíḥ śatakrato |
5.038.01c ádhā no viśvacarṣaṇe dyumnā́ sukṣatra maṁhaya ||

5.038.02a yád īm indra śravā́yyam íṣaṁ śaviṣṭha dadhiṣé |
5.038.02c paprathé dīrghaśrúttamaṁ híraṇyavarṇa duṣṭáram ||

5.038.03a śúṣmāso yé te adrivo mehánā ketasā́paḥ |
5.038.03c ubhā́ devā́v abhíṣṭaye diváś ca gmáś ca rājathaḥ ||

5.038.04a utó no asyá kásya cid dákṣasya táva vr̥trahan |
5.038.04c asmábhyaṁ nr̥mṇám ā́ bharāsmábhyaṁ nr̥maṇasyase ||

5.038.05a nū́ ta ābhír abhíṣṭibhis táva śármañ chatakrato |
5.038.05c índra syā́ma sugopā́ḥ śū́ra syā́ma sugopā́ḥ ||


5.039.01a yád indra citra mehánā́sti tvā́dātam adrivaḥ |
5.039.01c rā́dhas tán no vidadvasa ubhayāhasty ā́ bhara ||

5.039.02a yán mányase váreṇyam índra dyukṣáṁ tád ā́ bhara |
5.039.02c vidyā́ma tásya te vayám ákūpārasya dāváne ||

5.039.03a yát te ditsú prarā́dhyam máno ásti śrutám br̥hát |
5.039.03c téna dr̥ḷhā́ cid adriva ā́ vā́jaṁ darṣi sātáye ||

5.039.04a máṁhiṣṭhaṁ vo maghónāṁ rā́jānaṁ carṣaṇīnā́m |
5.039.04c índram úpa práśastaye pūrvī́bhir jujuṣe gíraḥ ||

5.039.05a ásmā ít kā́vyaṁ váca ukthám índrāya śáṁsyam |
5.039.05c tásmā u bráhmavāhase gíro vardhanty átrayo gíraḥ śumbhanty átrayaḥ ||


5.040.01a ā́ yāhy ádribhiḥ sutáṁ sómaṁ somapate piba |
5.040.01c vŕ̥ṣann indra vŕ̥ṣabhir vr̥trahantama ||

5.040.02a vŕ̥ṣā grā́vā vŕ̥ṣā mádo vŕ̥ṣā sómo ayáṁ sutáḥ |
5.040.02c vŕ̥ṣann indra vŕ̥ṣabhir vr̥trahantama ||

5.040.03a vŕ̥ṣā tvā vŕ̥ṣaṇaṁ huve vájriñ citrā́bhir ūtíbhiḥ |
5.040.03c vŕ̥ṣann indra vŕ̥ṣabhir vr̥trahantama ||

5.040.04a r̥jīṣī́ vajrī́ vr̥ṣabhás turāṣā́ṭ chuṣmī́ rā́jā vr̥trahā́ somapā́vā |
5.040.04c yuktvā́ háribhyām úpa yāsad arvā́ṅ mā́dhyaṁdine sávane matsad índraḥ ||

5.040.05a yát tvā sūrya svàrbhānus támasā́vidhyad āsuráḥ |
5.040.05c ákṣetravid yáthā mugdhó bhúvanāny adīdhayuḥ ||

5.040.06a svàrbhānor ádha yád indra māyā́ avó divó vártamānā avā́han |
5.040.06c gūḷháṁ sū́ryaṁ támasā́pavratena turī́yeṇa bráhmaṇāvindad átriḥ ||

5.040.07a mā́ mā́m imáṁ táva sántam atra irasyā́ drugdhó bhiyásā ní gārīt |
5.040.07c tvám mitró asi satyárādhās taú mehā́vataṁ váruṇaś ca rā́jā ||

5.040.08a grā́vṇo brahmā́ yuyujānáḥ saparyán kīríṇā devā́n námasopaśíkṣan |
5.040.08c átriḥ sū́ryasya diví cákṣur ā́dhāt svàrbhānor ápa māyā́ aghukṣat ||

5.040.09a yáṁ vaí sū́ryaṁ svàrbhānus támasā́vidhyad āsuráḥ |
5.040.09c átrayas tám ánv avindan nahy ànyé áśaknuvan ||


5.041.01a kó nú vām mitrāvaruṇāv r̥tāyán divó vā maháḥ pā́rthivasya vā dé |
5.041.01c r̥tásya vā sádasi trā́sīthāṁ no yajñāyaté vā paśuṣó ná vā́jān ||

5.041.02a té no mitró váruṇo aryamā́yúr índra r̥bhukṣā́ marúto juṣanta |
5.041.02c námobhir vā yé dádhate suvr̥ktíṁ stómaṁ rudrā́ya mīḷhúṣe sajóṣāḥ ||

5.041.03a ā́ vāṁ yéṣṭhāśvinā huvádhyai vā́tasya pátman ráthyasya puṣṭaú |
5.041.03c utá vā divó ásurāya mánma prā́ndhāṁsīva yájyave bharadhvam ||

5.041.04a prá sakṣáṇo divyáḥ káṇvahotā tritó diváḥ sajóṣā vā́to agníḥ |
5.041.04c pūṣā́ bhágaḥ prabhr̥thé viśvábhojā ājíṁ ná jagmur āśvàśvatamāḥ ||

5.041.05a prá vo rayíṁ yuktā́śvam bharadhvaṁ rāyá éṣé 'vase dadhīta dhī́ḥ |
5.041.05c suśéva évair auśijásya hótā yé va évā marutas turā́ṇām ||

5.041.06a prá vo vāyúṁ rathayújaṁ kr̥ṇudhvam prá deváṁ vípram panitā́ram arkaíḥ |
5.041.06c iṣudhyáva r̥tasā́paḥ púraṁdhīr vásvīr no átra pátnīr ā́ dhiyé dhuḥ ||

5.041.07a úpa va éṣe vándyebhiḥ śūṣaíḥ prá yahvī́ diváś citáyadbhir arkaíḥ |
5.041.07c uṣā́sānáktā vidúṣīva víśvam ā́ hā vahato mártyāya yajñám ||

5.041.08a abhí vo arce poṣyā́vato nr̥̄́n vā́stoṣ pátiṁ tváṣṭāraṁ rárāṇaḥ |
5.041.08c dhányā sajóṣā dhiṣáṇā námobhir vánaspátīm̐r óṣadhī rāyá éṣe ||

5.041.09a tujé nas táne párvatāḥ santu svaítavo yé vásavo ná vīrā́ḥ |
5.041.09c panitá āptyó yajatáḥ sádā no várdhān naḥ śáṁsaṁ náryo abhíṣṭau ||

5.041.10a vŕ̥ṣṇo astoṣi bhūmyásya gárbhaṁ tritó nápātam apā́ṁ suvr̥ktí |
5.041.10c gr̥ṇīté agnír etárī ná śūṣaíḥ śocíṣkeśo ní riṇāti vánā ||

5.041.11a kathā́ mahé rudríyāya bravāma kád rāyé cikitúṣe bhágāya |
5.041.11c ā́pa óṣadhīr utá no 'vantu dyaúr vánā giráyo vr̥kṣákeśāḥ ||

5.041.12a śr̥ṇótu na ūrjā́m pátir gíraḥ sá nábhas tárīyām̐ iṣiráḥ párijmā |
5.041.12c śr̥ṇvántv ā́paḥ púro ná śubhrā́ḥ pári srúco babr̥hāṇásyā́dreḥ ||

5.041.13a vidā́ cin nú mahānto yé va évā brávāma dasmā vā́ryaṁ dádhānāḥ |
5.041.13c váyaś caná subhvà ā́va yanti kṣubhā́ mártam ánuyataṁ vadhasnaíḥ ||

5.041.14a ā́ daívyāni pā́rthivāni jánmāpáś cā́cchā súmakhāya vocam |
5.041.14c várdhantāṁ dyā́vo gíraś candrā́grā udā́ vardhantām abhíṣātā árṇāḥ ||

5.041.15a padé-pade me jarimā́ ní dhāyi várūtrī vā śakrā́ yā́ pāyúbhiś ca |
5.041.15c síṣaktu mātā́ mahī́ rasā́ naḥ smát sūríbhir r̥juhásta r̥juvániḥ ||

5.041.16a kathā́ dāśema námasā sudā́nūn evayā́ marúto ácchoktau práśravaso marúto ácchoktau |
5.041.16c mā́ nó 'hir budhnyò riṣé dhād asmā́kam bhūd upamātivániḥ ||

5.041.17a íti cin nú prajā́yai paśumátyai dévāso vánate mártyo va ā́ devāso vanate mártyo vaḥ |
5.041.17c átrā śivā́ṁ tanvò dhāsím asyā́ jarā́ṁ cin me nírr̥tir jagrasīta ||

5.041.18a tā́ṁ vo devāḥ sumatím ūrjáyantīm íṣam aśyāma vasavaḥ śásā góḥ |
5.041.18c sā́ naḥ sudā́nur mr̥ḷáyantī devī́ práti drávantī suvitā́ya gamyāḥ ||

5.041.19a abhí na íḷā yūthásya mātā́ smán nadī́bhir urváśī vā gr̥ṇātu |
5.041.19c urváśī vā br̥haddivā́ gr̥ṇānā́bhyūrṇvānā́ prabhr̥thásyāyóḥ ||

5.041.20a síṣaktu na ūrjavyàsya puṣṭéḥ ||


5.042.01a prá śáṁtamā váruṇaṁ dī́dhitī gī́r mitrám bhágam áditiṁ nūnám aśyāḥ |
5.042.01c pŕ̥ṣadyoniḥ páñcahotā śr̥ṇotv átūrtapanthā ásuro mayobhúḥ ||

5.042.02a práti me stómam áditir jagr̥bhyāt sūnúṁ ná mātā́ hŕ̥dyaṁ suśévam |
5.042.02c bráhma priyáṁ deváhitaṁ yád ásty ahám mitré váruṇe yán mayobhú ||

5.042.03a úd īraya kavítamaṁ kavīnā́m unáttainam abhí mádhvā ghr̥téna |
5.042.03c sá no vásūni práyatā hitā́ni candrā́ṇi deváḥ savitā́ suvāti ||

5.042.04a sám indra ṇo mánasā neṣi góbhiḥ sáṁ sūríbhir harivaḥ sáṁ svastí |
5.042.04c sám bráhmaṇā deváhitaṁ yád ásti sáṁ devā́nāṁ sumatyā́ yajñíyānām ||

5.042.05a devó bhágaḥ savitā́ rāyó áṁśa índro vr̥trásya saṁjíto dhánānām |
5.042.05c r̥bhukṣā́ vā́ja utá vā púraṁdhir ávantu no amŕ̥tāsas turā́saḥ ||

5.042.06a marútvato ápratītasya jiṣṇór ájūryataḥ prá bravāmā kr̥tā́ni |
5.042.06c ná te pū́rve maghavan nā́parāso ná vīryàṁ nū́tanaḥ káś canā́pa ||

5.042.07a úpa stuhi prathamáṁ ratnadhéyam bŕ̥haspátiṁ sanitā́raṁ dhánānām |
5.042.07c yáḥ śáṁsate stuvaté śámbhaviṣṭhaḥ purūvásur āgámaj jóhuvānam ||

5.042.08a távotíbhiḥ sácamānā áriṣṭā bŕ̥haspate maghávānaḥ suvī́rāḥ |
5.042.08c yé aśvadā́ utá vā sánti godā́ yé vastradā́ḥ subhágās téṣu rā́yaḥ ||

5.042.09a visarmā́ṇaṁ kr̥ṇuhi vittám eṣāṁ yé bhuñjáte ápr̥ṇanto na ukthaíḥ |
5.042.09c ápavratān prasavé vāvr̥dhānā́n brahmadvíṣaḥ sū́ryād yāvayasva ||

5.042.10a yá óhate rakṣáso devávītāv acakrébhis tám maruto ní yāta |
5.042.10c yó vaḥ śámīṁ śaśamānásya níndāt tucchyā́n kā́mān karate siṣvidānáḥ ||

5.042.11a tám u ṣṭuhi yáḥ sviṣúḥ sudhánvā yó víśvasya kṣáyati bheṣajásya |
5.042.11c yákṣvā mahé saumanasā́ya rudráṁ námobhir devám ásuraṁ duvasya ||

5.042.12a dámūnaso apáso yé suhástā vŕ̥ṣṇaḥ pátnīr nadyò vibhvataṣṭā́ḥ |
5.042.12c sárasvatī br̥haddivótá rākā́ daśasyántīr varivasyantu śubhrā́ḥ ||

5.042.13a prá sū́ mahé suśaraṇā́ya medhā́ṁ gíram bhare návyasīṁ jā́yamānām |
5.042.13c yá āhanā́ duhitúr vakṣáṇāsu rūpā́ minānó ákr̥ṇod idáṁ naḥ ||

5.042.14a prá suṣṭutíḥ stanáyantaṁ ruvántam iḷás pátiṁ jaritar nūnám aśyāḥ |
5.042.14c yó abdimā́m̐ udanimā́m̐ íyarti prá vidyútā ródasī ukṣámāṇaḥ ||

5.042.15a eṣá stómo mā́rutaṁ śárdho ácchā rudrásya sūnū́m̐r yuvanyū́m̐r úd aśyāḥ |
5.042.15c kā́mo rāyé havate mā svasty úpa stuhi pŕ̥ṣadaśvām̐ ayā́saḥ ||

5.042.16a praíṣá stómaḥ pr̥thivī́m antárikṣaṁ vánaspátīm̐r óṣadhī rāyé aśyāḥ |
5.042.16c devó-devaḥ suhávo bhūtu máhyam mā́ no mātā́ pr̥thivī́ durmataú dhāt ||

5.042.17a uraú devā anibādhé syāma ||

5.042.18a sám aśvínor ávasā nū́tanena mayobhúvā supráṇītī gamema |
5.042.18c ā́ no rayíṁ vahatam ótá vīrā́n ā́ víśvāny amr̥tā saúbhagāni ||


5.043.01a ā́ dhenávaḥ páyasā tū́rṇyarthā ámardhantīr úpa no yantu mádhvā |
5.043.01c mahó rāyé br̥hatī́ḥ saptá vípro mayobhúvo jaritā́ johavīti ||

5.043.02a ā́ suṣṭutī́ námasā vartayádhyai dyā́vā vā́jāya pr̥thivī́ ámr̥dhre |
5.043.02c pitā́ mātā́ mádhuvacāḥ suhástā bháre-bhare no yaśásāv aviṣṭām ||

5.043.03a ádhvaryavaś cakr̥vā́ṁso mádhūni prá vāyáve bharata cā́ru śukrám |
5.043.03c hóteva naḥ prathamáḥ pāhy asyá déva mádhvo rarimā́ te mádāya ||

5.043.04a dáśa kṣípo yuñjate bāhū́ ádriṁ sómasya yā́ śamitā́rā suhástā |
5.043.04c mádhvo rásaṁ sugábhastir giriṣṭhā́ṁ cániścadad duduhe śukrám aṁśúḥ ||

5.043.05a ásāvi te jujuṣāṇā́ya sómaḥ krátve dákṣāya br̥haté mádāya |
5.043.05c hárī ráthe sudhúrā yóge arvā́g índra priyā́ kr̥ṇuhi hūyámānaḥ ||

5.043.06a ā́ no mahī́m arámatiṁ sajóṣā gnā́ṁ devī́ṁ námasā rātáhavyām |
5.043.06c mádhor mádāya br̥hatī́m r̥tajñā́m ā́gne vaha pathíbhir devayā́naiḥ ||

5.043.07a añjánti yám pratháyanto ná víprā vapā́vantaṁ nā́gnínā tápantaḥ |
5.043.07c pitúr ná putrá upási préṣṭha ā́ gharmó agním r̥táyann asādi ||

5.043.08a ácchā mahī́ br̥hatī́ śáṁtamā gī́r dūtó ná gantv aśvínā huvádhyai |
5.043.08c mayobhúvā saráthā́ yātam arvā́g gantáṁ nidhíṁ dhúram āṇír ná nā́bhim ||

5.043.09a prá távyaso námaüktiṁ turásyāhám pūṣṇá utá vāyór adikṣi |
5.043.09c yā́ rā́dhasā coditā́rā matīnā́ṁ yā́ vā́jasya draviṇodā́ utá tmán ||

5.043.10a ā́ nā́mabhir marúto vakṣi víśvān ā́ rūpébhir jātavedo huvānáḥ |
5.043.10c yajñáṁ gíro jaritúḥ suṣṭutíṁ ca víśve ganta maruto víśva ūtī́ ||

5.043.11a ā́ no divó br̥hatáḥ párvatād ā́ sárasvatī yajatā́ gantu yajñám |
5.043.11c hávaṁ devī́ jujuṣāṇā́ ghr̥tā́cī śagmā́ṁ no vā́cam uśatī́ śr̥ṇotu ||

5.043.12a ā́ vedhásaṁ nī́lapr̥ṣṭham br̥hántam bŕ̥haspátiṁ sádane sādayadhvam |
5.043.12c sādádyoniṁ dáma ā́ dīdivā́ṁsaṁ híraṇyavarṇam aruṣáṁ sapema ||

5.043.13a ā́ dharṇasír br̥háddivo rárāṇo víśvebhir gantv ómabhir huvānáḥ |
5.043.13c gnā́ vásāna óṣadhīr ámr̥dhras tridhā́tuśr̥ṅgo vr̥ṣabhó vayodhā́ḥ ||

5.043.14a mātúṣ padé paramé śukrá āyór vipanyávo rāspirā́so agman |
5.043.14c suśévyaṁ námasā rātáhavyāḥ śíśum mr̥janty āyávo ná vāsé ||

5.043.15a br̥hád váyo br̥haté túbhyam agne dhiyājúro mithunā́saḥ sacanta |
5.043.15c devó-devaḥ suhávo bhūtu máhyam mā́ no mātā́ pr̥thivī́ durmataú dhāt ||

5.043.16a uraú devā anibādhé syāma ||

5.043.17a sám aśvínor ávasā nū́tanena mayobhúvā supráṇītī gamema |
5.043.17c ā́ no rayíṁ vahatam ótá vīrā́n ā́ víśvāny amr̥tā saúbhagāni ||


5.044.01a tám pratnáthā pūrváthā viśváthemáthā jyeṣṭhátātim barhiṣádaṁ svarvídam |
5.044.01c pratīcīnáṁ vr̥jánaṁ dohase girā́śúṁ jáyantam ánu yā́su várdhase ||

5.044.02a śriyé sudŕ̥śīr úparasya yā́ḥ svàr virócamānaḥ kakúbhām acodáte |
5.044.02c sugopā́ asi ná dábhāya sukrato paró māyā́bhir r̥tá āsa nā́ma te ||

5.044.03a átyaṁ havíḥ sacate sác ca dhā́tu cā́riṣṭagātuḥ sá hótā sahobháriḥ |
5.044.03c prasársrāṇo ánu barhír vŕ̥ṣā śíśur mádhye yúvājáro visrúhā hitáḥ ||

5.044.04a prá va eté suyújo yā́mann iṣṭáye nī́cīr amúṣmai yamyà r̥tāvŕ̥dhaḥ |
5.044.04c suyántubhiḥ sarvaśāsaír abhī́śubhiḥ krívir nā́māni pravaṇé muṣāyati ||

5.044.05a saṁjárbhurāṇas tárubhiḥ sutegŕ̥bhaṁ vayākínaṁ cittágarbhāsu susváruḥ |
5.044.05c dhāravākéṣv r̥jugātha śobhase várdhasva pátnīr abhí jīvó adhvaré ||

5.044.06a yādŕ̥g evá dádr̥śe tādŕ̥g ucyate sáṁ chāyáyā dadhire sidhráyāpsv ā́ |
5.044.06c mahī́m asmábhyam uruṣā́m urú jráyo br̥hát suvī́ram ánapacyutaṁ sáhaḥ ||

5.044.07a véty ágrur jánivān vā́ áti spŕ̥dhaḥ samaryatā́ mánasā sū́ryaḥ kavíḥ |
5.044.07c ghraṁsáṁ rákṣantam pári viśváto gáyam asmā́kaṁ śárma vanavat svā́vasuḥ ||

5.044.08a jyā́yāṁsam asyá yatúnasya ketúna r̥ṣisvaráṁ carati yā́su nā́ma te |
5.044.08c yādŕ̥śmin dhā́yi tám apasyáyā vidad yá u svayáṁ váhate só áraṁ karat ||

5.044.09a samudrám āsām áva tasthe agrimā́ ná riṣyati sávanaṁ yásminn ā́yatā |
5.044.09c átrā ná hā́rdi kravaṇásya rejate yátrā matír vidyáte pūtabándhanī ||

5.044.10a sá hí kṣatrásya manasásya cíttibhir evāvadásya yajatásya sádhreḥ |
5.044.10c avatsārásya spr̥ṇavāma ráṇvabhiḥ śáviṣṭhaṁ vā́jaṁ vidúṣā cid árdhyam ||

5.044.11a śyená āsām áditiḥ kakṣyò mádo viśvávārasya yajatásya māyínaḥ |
5.044.11c sám anyám-anyam arthayanty étave vidúr viṣā́ṇam paripā́nam ánti té ||

5.044.12a sadāpr̥ṇó yajató ví dvíṣo vadhīd bāhuvr̥ktáḥ śrutavít táryo vaḥ sácā |
5.044.12c ubhā́ sá várā práty eti bhā́ti ca yád īṁ gaṇám bhájate suprayā́vabhiḥ ||

5.044.13a sutambharó yájamānasya sátpatir víśvāsām ū́dhaḥ sá dhiyā́m udáñcanaḥ |
5.044.13c bhárad dhenū́ rásavac chiśriye páyo 'nubruvāṇó ádhy eti ná svapán ||

5.044.14a yó jāgā́ra tám ŕ̥caḥ kāmayante yó jāgā́ra tám u sā́māni yanti |
5.044.14c yó jāgā́ra tám ayáṁ sóma āha távāhám asmi sakhyé nyòkāḥ ||

5.044.15a agnír jāgāra tám ŕ̥caḥ kāmayante 'gnír jāgāra tám u sā́māni yanti |
5.044.15c agnír jāgāra tám ayáṁ sóma āha távāhám asmi sakhyé nyòkāḥ ||


5.045.01a vidā́ divó viṣyánn ádrim ukthaír āyatyā́ uṣáso arcíno guḥ |
5.045.01c ápāvr̥ta vrajínīr út svàr gād ví dúro mā́nuṣīr devá āvaḥ ||

5.045.02a ví sū́ryo amátiṁ ná śríyaṁ sād órvā́d gávām mātā́ jānatī́ gāt |
5.045.02c dhánvarṇaso nadyàḥ khā́doarṇāḥ sthū́ṇeva súmitā dr̥ṁhata dyaúḥ ||

5.045.03a asmā́ ukthā́ya párvatasya gárbho mahī́nāṁ janúṣe pūrvyā́ya |
5.045.03c ví párvato jíhīta sā́dhata dyaúr āvívāsanto dasayanta bhū́ma ||

5.045.04a sūktébhir vo vácobhir devájuṣṭair índrā nv àgnī́ ávase huvádhyai |
5.045.04c ukthébhir hí ṣmā kaváyaḥ suyajñā́ āvívāsanto marúto yájanti ||

5.045.05a éto nv àdyá sudhyò bhávāma prá ducchúnā minavāmā várīyaḥ |
5.045.05c āré dvéṣāṁsi sanutár dadhāmā́yāma prā́ñco yájamānam áccha ||

5.045.06a étā dhíyaṁ kr̥ṇávāmā sakhāyó 'pa yā́ mātā́m̐ r̥ṇutá vrajáṁ góḥ |
5.045.06c yáyā mánur viśiśipráṁ jigā́ya yáyā vaṇíg vaṅkúr ā́pā púrīṣam ||

5.045.07a ánūnod átra hástayato ádrir ā́rcan yéna dáśa māsó návagvāḥ |
5.045.07c r̥táṁ yatī́ sarámā gā́ avindad víśvāni satyā́ṅgirāś cakāra ||

5.045.08a víśve asyā́ vyúṣi mā́hināyāḥ sáṁ yád góbhir áṅgiraso návanta |
5.045.08c útsa āsām paramé sadhástha r̥tásya pathā́ sarámā vidad gā́ḥ ||

5.045.09a ā́ sū́ryo yātu saptā́śvaḥ kṣétraṁ yád asyorviyā́ dīrghayāthé |
5.045.09c raghúḥ śyenáḥ patayad ándho ácchā yúvā kavír dīdayad góṣu gácchan ||

5.045.10a ā́ sū́ryo aruhac chukrám árṇó 'yukta yád dharíto vītápr̥ṣṭhāḥ |
5.045.10c udnā́ ná nā́vam anayanta dhī́rā āśr̥ṇvatī́r ā́po arvā́g atiṣṭhan ||

5.045.11a dhíyaṁ vo apsú dadhiṣe svarṣā́ṁ yáyā́taran dáśa māsó návagvāḥ |
5.045.11c ayā́ dhiyā́ syāma devágopā ayā́ dhiyā́ tuturyāmā́ty áṁhaḥ ||


5.046.01a háyo ná vidvā́m̐ ayuji svayáṁ dhurí tā́ṁ vahāmi pratáraṇīm avasyúvam |
5.046.01c nā́syā vaśmi vimúcaṁ nā́vŕ̥tam púnar vidvā́n patháḥ puraetá r̥jú neṣati ||

5.046.02a ágna índra váruṇa mítra dévāḥ śárdhaḥ prá yanta mā́rutotá viṣṇo |
5.046.02c ubhā́ nā́satyā rudró ádha gnā́ḥ pūṣā́ bhágaḥ sárasvatī juṣanta ||

5.046.03a indrāgnī́ mitrā́váruṇā́ditiṁ svàḥ pr̥thivī́ṁ dyā́m marútaḥ párvatām̐ apáḥ |
5.046.03c huvé víṣṇum pūṣáṇam bráhmaṇas pátim bhágaṁ nú śáṁsaṁ savitā́ram ūtáye ||

5.046.04a utá no víṣṇur utá vā́to asrídho draviṇodā́ utá sómo máyas karat |
5.046.04c utá r̥bháva utá rāyé no aśvínotá tváṣṭotá víbhvā́nu maṁsate ||

5.046.05a utá tyán no mā́rutaṁ śárdha ā́ gamad divikṣayáṁ yajatám barhír āsáde |
5.046.05c bŕ̥haspátiḥ śárma pūṣótá no yamad varūthyàṁ váruṇo mitró aryamā́ ||

5.046.06a utá tyé naḥ párvatāsaḥ suśastáyaḥ sudītáyo nadyàs trā́maṇe bhuvan |
5.046.06c bhágo vibhaktā́ śávasā́vasā́ gamad uruvyácā áditiḥ śrotu me hávam ||

5.046.07a devā́nām pátnīr uśatī́r avantu naḥ prā́vantu nas tujáye vā́jasātaye |
5.046.07c yā́ḥ pā́rthivāso yā́ apā́m ápi vraté tā́ no devīḥ suhavāḥ śárma yacchata ||

5.046.08a utá gnā́ vyantu devápatnīr indrāṇy àgnā́yy aśvínī rā́ṭ |
5.046.08c ā́ ródasī varuṇānī́ śr̥ṇotu vyántu devī́r yá r̥túr jánīnām ||


5.047.01a prayuñjatī́ divá eti bruvāṇā́ mahī́ mātā́ duhitúr bodháyantī |
5.047.01c āvívāsantī yuvatír manīṣā́ pitŕ̥bhya ā́ sádane jóhuvānā ||

5.047.02a ajirā́sas tádapa ī́yamānā ātasthivā́ṁso amŕ̥tasya nā́bhim |
5.047.02c anantā́sa urávo viśvátaḥ sīm pári dyā́vāpr̥thivī́ yanti pánthāḥ ||

5.047.03a ukṣā́ samudró aruṣáḥ suparṇáḥ pū́rvasya yónim pitúr ā́ viveśa |
5.047.03c mádhye divó níhitaḥ pŕ̥śnir áśmā ví cakrame rájasas pāty ántau ||

5.047.04a catvā́ra īm bibhrati kṣemayánto dáśa gárbhaṁ caráse dhāpayante |
5.047.04c tridhā́tavaḥ paramā́ asya gā́vo diváś caranti pári sadyó ántān ||

5.047.05a idáṁ vápur nivácanaṁ janāsaś cáranti yán nadyàs tasthúr ā́paḥ |
5.047.05c dvé yád īm bibhr̥tó mātúr anyé ihéha jāté yamyā̀ sábandhū ||

5.047.06a ví tanvate dhíyo asmā ápāṁsi vástrā putrā́ya mātáro vayanti |
5.047.06c upaprakṣé vŕ̥ṣaṇo módamānā divás pathā́ vadhvò yanty áccha ||

5.047.07a tád astu mitrāvaruṇā tád agne śáṁ yór asmábhyam idám astu śastám |
5.047.07c aśīmáhi gādhám utá pratiṣṭhā́ṁ námo divé br̥haté sā́danāya ||


5.048.01a kád u priyā́ya dhā́mne manāmahe svákṣatrāya sváyaśase mahé vayám |
5.048.01c āmenyásya rájaso yád abhrá ā́m̐ apó vr̥ṇānā́ vitanóti māyínī ||

5.048.02a tā́ atnata vayúnaṁ vīrávakṣaṇaṁ samānyā́ vr̥táyā víśvam ā́ rájaḥ |
5.048.02c ápo ápācīr áparā ápejate prá pū́rvābhis tirate devayúr jánaḥ ||

5.048.03a ā́ grā́vabhir ahanyèbhir aktúbhir váriṣṭhaṁ vájram ā́ jigharti māyíni |
5.048.03c śatáṁ vā yásya pracáran své dáme saṁvartáyanto ví ca vartayann áhā ||

5.048.04a tā́m asya rītím paraśór iva práty ánīkam akhyam bhujé asya várpasaḥ |
5.048.04c sácā yádi pitumántam iva kṣáyaṁ rátnaṁ dádhāti bhárahūtaye viśé ||

5.048.05a sá jihváyā cáturanīka r̥ñjate cā́ru vásāno váruṇo yátann arím |
5.048.05c ná tásya vidma puruṣatvátā vayáṁ yáto bhágaḥ savitā́ dā́ti vā́ryam ||


5.049.01a deváṁ vo adyá savitā́ram éṣe bhágaṁ ca rátnaṁ vibhájantam āyóḥ |
5.049.01c ā́ vāṁ narā purubhujā vavr̥tyāṁ divé-dive cid aśvinā sakhīyán ||

5.049.02a práti prayā́ṇam ásurasya vidvā́n sūktaír deváṁ savitā́raṁ duvasya |
5.049.02c úpa bruvīta námasā vijānáñ jyéṣṭhaṁ ca rátnaṁ vibhájantam āyóḥ ||

5.049.03a adatrayā́ dayate vā́ryāṇi pūṣā́ bhágo áditir vásta usráḥ |
5.049.03c índro víṣṇur váruṇo mitró agnír áhāni bhadrā́ janayanta dasmā́ḥ ||

5.049.04a tán no anarvā́ savitā́ várūthaṁ tát síndhava iṣáyanto ánu gman |
5.049.04c úpa yád vóce adhvarásya hótā rāyáḥ syāma pátayo vā́jaratnāḥ ||

5.049.05a prá yé vásubhya ī́vad ā́ námo dúr yé mitré váruṇe sūktávācaḥ |
5.049.05c ávaitv ábhvaṁ kr̥ṇutā́ várīyo diváspr̥thivyór ávasā madema ||


5.050.01a víśvo devásya netúr márto vurīta sakhyám |
5.050.01c víśvo rāyá iṣudhyati dyumnáṁ vr̥ṇīta puṣyáse ||

5.050.02a té te deva netar yé cemā́m̐ anuśáse |
5.050.02c té rāyā́ té hy ā̀pŕ̥ce sácemahi sacathyaìḥ ||

5.050.03a áto na ā́ nr̥̄́n átithīn átaḥ pátnīr daśasyata |
5.050.03c āré víśvam patheṣṭhā́ṁ dviṣó yuyotu yū́yuviḥ ||

5.050.04a yátra váhnir abhíhito dudrávad dróṇyaḥ paśúḥ |
5.050.04c nr̥máṇā vīrápastyó 'rṇā dhī́reva sánitā ||

5.050.05a eṣá te deva netā ráthaspátiḥ śáṁ rayíḥ |
5.050.05c śáṁ rāyé śáṁ svastáya iṣaḥstúto manāmahe devastúto manāmahe ||


5.051.01a ágne sutásya pītáye víśvair ū́mebhir ā́ gahi |
5.051.01c devébhir havyádātaye ||

5.051.02a ŕ̥tadhītaya ā́ gata sátyadharmāṇo adhvarám |
5.051.02c agnéḥ pibata jihváyā ||

5.051.03a víprebhir vipra santya prātaryā́vabhir ā́ gahi |
5.051.03c devébhiḥ sómapītaye ||

5.051.04a ayáṁ sómaś camū́ sutó 'matre pári ṣicyate |
5.051.04c priyá índrāya vāyáve ||

5.051.05a vā́yav ā́ yāhi vītáye juṣāṇó havyádātaye |
5.051.05c píbā sutásyā́ndhaso abhí práyaḥ ||

5.051.06a índraś ca vāyav eṣāṁ sutā́nām pītím arhathaḥ |
5.051.06c tā́ñ juṣethām arepásāv abhí práyaḥ ||

5.051.07a sutā́ índrāya vāyáve sómāso dádhyāśiraḥ |
5.051.07c nimnáṁ ná yanti síndhavo 'bhí práyaḥ ||

5.051.08a sajū́r víśvebhir devébhir aśvíbhyām uṣásā sajū́ḥ |
5.051.08c ā́ yāhy agne atrivát suté raṇa ||

5.051.09a sajū́r mitrā́váruṇābhyāṁ sajū́ḥ sómena víṣṇunā |
5.051.09c ā́ yāhy agne atrivát suté raṇa ||

5.051.10a sajū́r ādityaír vásubhiḥ sajū́r índreṇa vāyúnā |
5.051.10c ā́ yāhy agne atrivát suté raṇa ||

5.051.11a svastí no mimītām aśvínā bhágaḥ svastí devy áditir anarváṇaḥ |
5.051.11c svastí pūṣā́ ásuro dadhātu naḥ svastí dyā́vāpr̥thivī́ sucetúnā ||

5.051.12a svastáye vāyúm úpa bravāmahai sómaṁ svastí bhúvanasya yás pátiḥ |
5.051.12c bŕ̥haspátiṁ sárvagaṇaṁ svastáye svastáya ādityā́so bhavantu naḥ ||

5.051.13a víśve devā́ no adyā́ svastáye vaiśvānaró vásur agníḥ svastáye |
5.051.13c devā́ avantv r̥bhávaḥ svastáye svastí no rudráḥ pātv áṁhasaḥ ||

5.051.14a svastí mitrāvaruṇā svastí pathye revati |
5.051.14c svastí na índraś cāgníś ca svastí no adite kr̥dhi ||

5.051.15a svastí pánthām ánu carema sūryācandramásāv iva |
5.051.15c púnar dádatā́ghnatā jānatā́ sáṁ gamemahi ||


5.052.01a prá śyāvāśva dhr̥ṣṇuyā́rcā marúdbhir ŕ̥kvabhiḥ |
5.052.01c yé adroghám anuṣvadháṁ śrávo mádanti yajñíyāḥ ||

5.052.02a té hí sthirásya śávasaḥ sákhāyaḥ sánti dhr̥ṣṇuyā́ |
5.052.02c té yā́mann ā́ dhr̥ṣadvínas tmánā pānti śáśvataḥ ||

5.052.03a té syandrā́so nókṣáṇó 'ti ṣkandanti śárvarīḥ |
5.052.03c marútām ádhā máho diví kṣamā́ ca manmahe ||

5.052.04a marútsu vo dadhīmahi stómaṁ yajñáṁ ca dhr̥ṣṇuyā́ |
5.052.04c víśve yé mā́nuṣā yugā́ pā́nti mártyaṁ riṣáḥ ||

5.052.05a árhanto yé sudā́navo náro ásāmiśavasaḥ |
5.052.05c prá yajñáṁ yajñíyebhyo divó arcā marúdbhyaḥ ||

5.052.06a ā́ rukmaír ā́ yudhā́ nára r̥ṣvā́ r̥ṣṭī́r asr̥kṣata |
5.052.06c ánv enām̐ áha vidyúto marúto jájjhatīr iva bhānúr arta tmánā diváḥ ||

5.052.07a yé vāvr̥dhánta pā́rthivā yá urā́v antárikṣa ā́ |
5.052.07c vr̥jáne vā nadī́nāṁ sadhásthe vā mahó diváḥ ||

5.052.08a śárdho mā́rutam úc chaṁsa satyáśavasam ŕ̥bhvasam |
5.052.08c utá sma té śubhé náraḥ prá spandrā́ yujata tmánā ||

5.052.09a utá sma té páruṣṇyām ū́rṇā vasata śundhyávaḥ |
5.052.09c utá pavyā́ ráthānām ádrim bhindanty ójasā ||

5.052.10a ā́pathayo vípathayó 'ntaspathā ánupathāḥ |
5.052.10c etébhir máhyaṁ nā́mabhir yajñáṁ viṣṭārá ohate ||

5.052.11a ádhā náro ny òhaté 'dhā niyúta ohate |
5.052.11c ádhā pā́rāvatā íti citrā́ rūpā́ṇi dárśyā ||

5.052.12a chandaḥstúbhaḥ kubhanyáva útsam ā́ kīríṇo nr̥tuḥ |
5.052.12c té me ké cin ná tāyáva ū́mā āsan dr̥śí tviṣé ||

5.052.13a yá r̥ṣvā́ r̥ṣṭívidyutaḥ kaváyaḥ sánti vedhásaḥ |
5.052.13c tám r̥ṣe mā́rutaṁ gaṇáṁ namasyā́ ramáyā girā́ ||

5.052.14a áccha r̥ṣe mā́rutaṁ gaṇáṁ dānā́ mitráṁ ná yoṣáṇā |
5.052.14c divó vā dhr̥ṣṇava ójasā stutā́ dhībhír iṣaṇyata ||

5.052.15a nū́ manvāná eṣāṁ devā́m̐ ácchā ná vakṣáṇā |
5.052.15c dānā́ saceta sūríbhir yā́maśrutebhir añjíbhiḥ ||

5.052.16a prá yé me bandhveṣé gā́ṁ vócanta sūráyaḥ pŕ̥śniṁ vocanta mātáram |
5.052.16c ádhā pitáram iṣmíṇaṁ rudráṁ vocanta śíkvasaḥ ||

5.052.17a saptá me saptá śākína ékam-ekā śatā́ daduḥ |
5.052.17c yamúnāyām ádhi śrutám úd rā́dho gávyam mr̥je ní rā́dho áśvyam mr̥je ||


5.053.01a kó veda jā́nam eṣāṁ kó vā purā́ sumnéṣv āsa marútām |
5.053.01c yád yuyujré kilāsyàḥ ||

5.053.02a aítā́n rátheṣu tasthúṣaḥ káḥ śuśrāva kathā́ yayuḥ |
5.053.02c kásmai sasruḥ sudā́se ánv āpáya íḷābhir vr̥ṣṭáyaḥ sahá ||

5.053.03a té ma āhur yá āyayúr úpa dyúbhir víbhir máde |
5.053.03c náro máryā arepása imā́n páśyann íti ṣṭuhi ||

5.053.04a yé añjíṣu yé vā́śīṣu svábhānavaḥ srakṣú rukméṣu khādíṣu |
5.053.04c śrāyā́ rátheṣu dhánvasu ||

5.053.05a yuṣmā́kaṁ smā ráthām̐ ánu mudé dadhe maruto jīradānavaḥ |
5.053.05c vr̥ṣṭī́ dyā́vo yatī́r iva ||

5.053.06a ā́ yáṁ náraḥ sudā́navo dadāśúṣe diváḥ kóśam ácucyavuḥ |
5.053.06c ví parjányaṁ sr̥janti ródasī ánu dhánvanā yanti vr̥ṣṭáyaḥ ||

5.053.07a tatr̥dānā́ḥ síndhavaḥ kṣódasā rájaḥ prá sasrur dhenávo yathā |
5.053.07c syannā́ áśvā ivā́dhvano vimócane ví yád vártanta enyàḥ ||

5.053.08a ā́ yāta maruto divá ā́ntárikṣād amā́d utá |
5.053.08c mā́va sthāta parāvátaḥ ||

5.053.09a mā́ vo rasā́nitabhā kúbhā krúmur mā́ vaḥ síndhur ní rīramat |
5.053.09c mā́ vaḥ pári ṣṭhāt saráyuḥ purīṣíṇy asmé ít sumnám astu vaḥ ||

5.053.10a táṁ vaḥ śárdhaṁ ráthānāṁ tveṣáṁ gaṇám mā́rutaṁ návyasīnām |
5.053.10c ánu prá yanti vr̥ṣṭáyaḥ ||

5.053.11a śárdhaṁ-śardhaṁ va eṣāṁ vrā́taṁ-vrātaṁ gaṇáṁ-gaṇaṁ suśastíbhiḥ |
5.053.11c ánu krāmema dhītíbhiḥ ||

5.053.12a kásmā adyá sújātāya rātáhavyāya prá yayuḥ |
5.053.12c enā́ yā́mena marútaḥ ||

5.053.13a yéna tokā́ya tánayāya dhānyàm bī́jaṁ váhadhve ákṣitam |
5.053.13c asmábhyaṁ tád dhattana yád va ī́mahe rā́dho viśvā́yu saúbhagam ||

5.053.14a átīyāma nidás tiráḥ svastíbhir hitvā́vadyám árātīḥ |
5.053.14c vr̥ṣṭvī́ śáṁ yór ā́pa usrí bheṣajáṁ syā́ma marutaḥ sahá ||

5.053.15a sudeváḥ samahāsati suvī́ro naro marutaḥ sá mártyaḥ |
5.053.15c yáṁ trā́yadhve syā́ma té ||

5.053.16a stuhí bhojā́n stuvató asya yā́mani ráṇan gā́vo ná yávase |
5.053.16c yatáḥ pū́rvām̐ iva sákhīm̐r ánu hvaya girā́ gr̥ṇīhi kāmínaḥ ||


5.054.01a prá śárdhāya mā́rutāya svábhānava imā́ṁ vā́cam anajā parvatacyúte |
5.054.01c gharmastúbhe divá ā́ pr̥ṣṭhayájvane dyumnáśravase máhi nr̥mṇám arcata ||

5.054.02a prá vo marutas taviṣā́ udanyávo vayovŕ̥dho aśvayújaḥ párijrayaḥ |
5.054.02c sáṁ vidyútā dádhati vā́śati tritáḥ sváranty ā́po 'vánā párijrayaḥ ||

5.054.03a vidyúnmahaso náro áśmadidyavo vā́tatviṣo marútaḥ parvatacyútaḥ |
5.054.03c abdayā́ cin múhur ā́ hrādunīvŕ̥taḥ stanáyadamā rabhasā́ údojasaḥ ||

5.054.04a vy àktū́n rudrā vy áhāni śikvaso vy àntárikṣaṁ ví rájāṁsi dhūtayaḥ |
5.054.04c ví yád ájrām̐ ájatha nā́va īṁ yathā ví durgā́ṇi maruto nā́ha riṣyatha ||

5.054.05a tád vīryàṁ vo maruto mahitvanáṁ dīrgháṁ tatāna sū́ryo ná yójanam |
5.054.05c étā ná yā́me ágr̥bhītaśociṣó 'naśvadāṁ yán ny áyātanā girím ||

5.054.06a ábhrāji śárdho maruto yád arṇasám móṣathā vr̥kṣáṁ kapanéva vedhasaḥ |
5.054.06c ádha smā no arámatiṁ sajoṣasaś cákṣur iva yántam ánu neṣathā sugám ||

5.054.07a ná sá jīyate maruto ná hanyate ná sredhati ná vyathate ná riṣyati |
5.054.07c nā́sya rā́ya úpa dasyanti nótáya ŕ̥ṣiṁ vā yáṁ rā́jānaṁ vā súṣūdatha ||

5.054.08a niyútvanto grāmajíto yáthā náro 'ryamáṇo ná marútaḥ kabandhínaḥ |
5.054.08c pínvanty útsaṁ yád inā́so ásvaran vy ùndanti pr̥thivī́m mádhvo ándhasā ||

5.054.09a pravátvatīyám pr̥thivī́ marúdbhyaḥ pravátvatī dyaúr bhavati prayádbhyaḥ |
5.054.09c pravátvatīḥ pathyā̀ antárikṣyāḥ pravátvantaḥ párvatā jīrádānavaḥ ||

5.054.10a yán marutaḥ sabharasaḥ svarṇaraḥ sū́rya údite mádathā divo naraḥ |
5.054.10c ná vó 'śvāḥ śrathayantā́ha sísrataḥ sadyó asyā́dhvanaḥ pārám aśnutha ||

5.054.11a áṁseṣu va r̥ṣṭáyaḥ patsú khādáyo vákṣaḥsu rukmā́ maruto ráthe śúbhaḥ |
5.054.11c agníbhrājaso vidyúto gábhastyoḥ śíprāḥ śīrṣásu vítatā hiraṇyáyīḥ ||

5.054.12a táṁ nā́kam aryó ágr̥bhītaśociṣaṁ rúśat píppalam maruto ví dhūnutha |
5.054.12c sám acyanta vr̥jánā́titviṣanta yát sváranti ghóṣaṁ vítatam r̥tāyávaḥ ||

5.054.13a yuṣmā́dattasya maruto vicetaso rāyáḥ syāma rathyò váyasvataḥ |
5.054.13c ná yó yúcchati tiṣyò yáthā divò 'smé rāranta marutaḥ sahasríṇam ||

5.054.14a yūyáṁ rayím marutaḥ spārhávīraṁ yūyám ŕ̥ṣim avatha sā́mavipram |
5.054.14c yūyám árvantam bharatā́ya vā́jaṁ yūyáṁ dhattha rā́jānaṁ śruṣṭimántam ||

5.054.15a tád vo yāmi dráviṇaṁ sadyaūtayo yénā svàr ṇá tatánāma nr̥̄́m̐r abhí |
5.054.15c idáṁ sú me maruto haryatā váco yásya tárema tárasā śatáṁ hímāḥ ||


5.055.01a práyajyavo marúto bhrā́jadr̥ṣṭayo br̥hád váyo dadhire rukmávakṣasaḥ |
5.055.01c ī́yante áśvaiḥ suyámebhir āśúbhiḥ śúbhaṁ yātā́m ánu ráthā avr̥tsata ||

5.055.02a svayáṁ dadhidhve táviṣīṁ yáthā vidá br̥hán mahānta urviyā́ ví rājatha |
5.055.02c utā́ntárikṣam mamire vy ójasā śúbhaṁ yātā́m ánu ráthā avr̥tsata ||

5.055.03a sākáṁ jātā́ḥ subhvàḥ sākám ukṣitā́ḥ śriyé cid ā́ prataráṁ vāvr̥dhur náraḥ |
5.055.03c virokíṇaḥ sū́ryasyeva raśmáyaḥ śúbhaṁ yātā́m ánu ráthā avr̥tsata ||

5.055.04a ābhūṣéṇyaṁ vo maruto mahitvanáṁ didr̥kṣéṇyaṁ sū́ryasyeva cákṣaṇam |
5.055.04c utó asmā́m̐ amr̥tatvé dadhātana śúbhaṁ yātā́m ánu ráthā avr̥tsata ||

5.055.05a úd īrayathā marutaḥ samudrató yūyáṁ vr̥ṣṭíṁ varṣayathā purīṣiṇaḥ |
5.055.05c ná vo dasrā úpa dasyanti dhenávaḥ śúbhaṁ yātā́m ánu ráthā avr̥tsata ||

5.055.06a yád áśvān dhūrṣú pŕ̥ṣatīr áyugdhvaṁ hiraṇyáyān práty átkām̐ ámugdhvam |
5.055.06c víśvā ít spŕ̥dho maruto vy àsyatha śúbhaṁ yātā́m ánu ráthā avr̥tsata ||

5.055.07a ná párvatā ná nadyò varanta vo yátrā́cidhvam maruto gácchathéd u tát |
5.055.07c utá dyā́vāpr̥thivī́ yāthanā pári śúbhaṁ yātā́m ánu ráthā avr̥tsata ||

5.055.08a yát pūrvyám maruto yác ca nū́tanaṁ yád udyáte vasavo yác ca śasyáte |
5.055.08c víśvasya tásya bhavathā návedasaḥ śúbhaṁ yātā́m ánu ráthā avr̥tsata ||

5.055.09a mr̥ḷáta no maruto mā́ vadhiṣṭanāsmábhyaṁ śárma bahuláṁ ví yantana |
5.055.09c ádhi stotrásya sakhyásya gātana śúbhaṁ yātā́m ánu ráthā avr̥tsata ||

5.055.10a yūyám asmā́n nayata vásyo ácchā nír aṁhatíbhyo maruto gr̥ṇānā́ḥ |
5.055.10c juṣádhvaṁ no havyádātiṁ yajatrā vayáṁ syāma pátayo rayīṇā́m ||


5.056.01a ágne śárdhantam ā́ gaṇám piṣṭáṁ rukmébhir añjíbhiḥ |
5.056.01c víśo adyá marútām áva hvaye diváś cid rocanā́d ádhi ||

5.056.02a yáthā cin mányase hr̥dā́ tád ín me jagmur āśásaḥ |
5.056.02c yé te nédiṣṭhaṁ hávanāny āgáman tā́n vardha bhīmásaṁdr̥śaḥ ||

5.056.03a mīḷhúṣmatīva pr̥thivī́ párāhatā mádanty ety asmád ā́ |
5.056.03c ŕ̥kṣo ná vo marutaḥ śímīvām̐ ámo dudhró gaúr iva bhīmayúḥ ||

5.056.04a ní yé riṇánty ójasā vŕ̥thā gā́vo ná durdhúraḥ |
5.056.04c áśmānaṁ cit svaryàm párvataṁ girím prá cyāvayanti yā́mabhiḥ ||

5.056.05a út tiṣṭha nūnám eṣāṁ stómaiḥ sámukṣitānām |
5.056.05c marútām purutámam ápūrvyaṁ gávāṁ sárgam iva hvaye ||

5.056.06a yuṅgdhváṁ hy áruṣī ráthe yuṅgdhváṁ rátheṣu rohítaḥ |
5.056.06c yuṅgdhváṁ hárī ajirā́ dhurí vóḷhave váhiṣṭhā dhurí vóḷhave ||

5.056.07a utá syá vājy àruṣás tuviṣváṇir ihá sma dhāyi darśatáḥ |
5.056.07c mā́ vo yā́meṣu marutaś ciráṁ karat prá táṁ rátheṣu codata ||

5.056.08a ráthaṁ nú mā́rutaṁ vayáṁ śravasyúm ā́ huvāmahe |
5.056.08c ā́ yásmin tasthaú suráṇāni bíbhratī sácā marútsu rodasī́ ||

5.056.09a táṁ vaḥ śárdhaṁ ratheśúbhaṁ tveṣám panasyúm ā́ huve |
5.056.09c yásmin sújātā subhágā mahīyáte sácā marútsu mīḷhuṣī́ ||


5.057.01a ā́ rudrāsa índravantaḥ sajóṣaso híraṇyarathāḥ suvitā́ya gantana |
5.057.01c iyáṁ vo asmát práti haryate matís tr̥ṣṇáje ná divá útsā udanyáve ||

5.057.02a vā́śīmanta r̥ṣṭimánto manīṣíṇaḥ sudhánvāna íṣumanto niṣaṅgíṇaḥ |
5.057.02c sváśvāḥ stha suráthāḥ pr̥śnimātaraḥ svāyudhā́ maruto yāthanā śúbham ||

5.057.03a dhūnuthá dyā́m párvatān dāśúṣe vásu ní vo vánā jihate yā́mano bhiyā́ |
5.057.03c kopáyatha pr̥thivī́m pr̥śnimātaraḥ śubhé yád ugrāḥ pŕ̥ṣatīr áyugdhvam ||

5.057.04a vā́tatviṣo marúto varṣánirṇijo yamā́ iva súsadr̥śaḥ supéśasaḥ |
5.057.04c piśáṅgāśvā aruṇā́śvā arepásaḥ prátvakṣaso mahinā́ dyaúr ivorávaḥ ||

5.057.05a purudrapsā́ añjimántaḥ sudā́navas tveṣásaṁdr̥śo anavabhrárādhasaḥ |
5.057.05c sujātā́so janúṣā rukmávakṣaso divó arkā́ amŕ̥taṁ nā́ma bhejire ||

5.057.06a r̥ṣṭáyo vo maruto áṁsayor ádhi sáha ójo bāhvór vo bálaṁ hitám |
5.057.06c nr̥mṇā́ śīrṣásv ā́yudhā rátheṣu vo víśvā vaḥ śrī́r ádhi tanū́ṣu pipiśe ||

5.057.07a gómad áśvāvad ráthavat suvī́raṁ candrávad rā́dho maruto dadā naḥ |
5.057.07c práśastiṁ naḥ kr̥ṇuta rudriyāso bhakṣīyá vó 'vaso daívyasya ||

5.057.08a hayé náro máruto mr̥ḷátā nas túvīmaghāso ámr̥tā ŕ̥tajñāḥ |
5.057.08c sátyaśrutaḥ kávayo yúvāno bŕ̥hadgirayo br̥hád ukṣámāṇāḥ ||


5.058.01a tám u nūnáṁ táviṣīmantam eṣāṁ stuṣé gaṇám mā́rutaṁ návyasīnām |
5.058.01c yá āśvàśvā ámavad váhanta utéśire amŕ̥tasya svarā́jaḥ ||

5.058.02a tveṣáṁ gaṇáṁ tavásaṁ khā́dihastaṁ dhúnivratam māyínaṁ dā́tivāram |
5.058.02c mayobhúvo yé ámitā mahitvā́ vándasva vipra tuvirā́dhaso nr̥̄́n ||

5.058.03a ā́ vo yantūdavāhā́so adyá vr̥ṣṭíṁ yé víśve marúto junánti |
5.058.03c ayáṁ yó agnír marutaḥ sámiddha etáṁ juṣadhvaṁ kavayo yuvānaḥ ||

5.058.04a yūyáṁ rā́jānam íryaṁ jánāya vibhvataṣṭáṁ janayathā yajatrāḥ |
5.058.04c yuṣmád eti muṣṭihā́ bāhújūto yuṣmát sádaśvo marutaḥ suvī́raḥ ||

5.058.05a arā́ ivéd ácaramā áheva prá-pra jāyante ákavā máhobhiḥ |
5.058.05c pŕ̥śneḥ putrā́ upamā́so rábhiṣṭhāḥ sváyā matyā́ marútaḥ sám mimikṣuḥ ||

5.058.06a yát prā́yāsiṣṭa pŕ̥ṣatībhir áśvair vīḷupavíbhir maruto ráthebhiḥ |
5.058.06c kṣódanta ā́po riṇaté vánāny ávosríyo vr̥ṣabháḥ krandatu dyaúḥ ||

5.058.07a práthiṣṭa yā́man pr̥thivī́ cid eṣām bhárteva gárbhaṁ svám íc chávo dhuḥ |
5.058.07c vā́tān hy áśvān dhury ā̀yuyujré varṣáṁ svédaṁ cakrire rudríyāsaḥ ||

5.058.08a hayé náro máruto mr̥ḷátā nas túvīmaghāso ámr̥tā ŕ̥tajñāḥ |
5.058.08c sátyaśrutaḥ kávayo yúvāno bŕ̥hadgirayo br̥hád ukṣámāṇāḥ ||


5.059.01a prá vaḥ spáḷ akran suvitā́ya dāváné 'rcā divé prá pr̥thivyā́ r̥tám bhare |
5.059.01c ukṣánte áśvān táruṣanta ā́ rájó 'nu svám bhānúṁ śrathayante arṇavaíḥ ||

5.059.02a ámād eṣām bhiyásā bhū́mir ejati naúr ná pūrṇā́ kṣarati vyáthir yatī́ |
5.059.02c dūredŕ̥śo yé citáyanta émabhir antár mahé vidáthe yetire náraḥ ||

5.059.03a gávām iva śriyáse śŕ̥ṅgam uttamáṁ sū́ryo ná cákṣū rájaso visárjane |
5.059.03c átyā iva subhvàś cā́ravaḥ sthana máryā iva śriyáse cetathā naraḥ ||

5.059.04a kó vo mahā́nti mahatā́m úd aśnavat kás kā́vyā marutaḥ kó ha paúṁsyā |
5.059.04c yūyáṁ ha bhū́miṁ kiráṇaṁ ná rejatha prá yád bháradhve suvitā́ya dāváne ||

5.059.05a áśvā ivéd aruṣā́saḥ sábandhavaḥ śū́rā iva prayúdhaḥ prótá yuyudhuḥ |
5.059.05c máryā iva suvŕ̥dho vāvr̥dhur náraḥ sū́ryasya cákṣuḥ prá minanti vr̥ṣṭíbhiḥ ||

5.059.06a té ajyeṣṭhā́ ákaniṣṭhāsa udbhídó 'madhyamāso máhasā ví vāvr̥dhuḥ |
5.059.06c sujātā́so janúṣā pŕ̥śnimātaro divó máryā ā́ no ácchā jigātana ||

5.059.07a váyo ná yé śréṇīḥ paptúr ójasā́ntān divó br̥hatáḥ sā́nunas pári |
5.059.07c áśvāsa eṣām ubháye yáthā vidúḥ prá párvatasya nabhanū́m̐r acucyavuḥ ||

5.059.08a mímātu dyaúr áditir vītáye naḥ sáṁ dā́nucitrā uṣáso yatantām |
5.059.08c ā́cucyavur divyáṁ kóśam etá ŕ̥ṣe rudrásya marúto gr̥ṇānā́ḥ ||


5.060.01a ī́ḷe agníṁ svávasaṁ námobhir ihá prasattó ví cayat kr̥táṁ naḥ |
5.060.01c ráthair iva prá bhare vājayádbhiḥ pradakṣiṇín marútāṁ stómam r̥dhyām ||

5.060.02a ā́ yé tasthúḥ pŕ̥ṣatīṣu śrutā́su sukhéṣu rudrā́ marúto rátheṣu |
5.060.02c vánā cid ugrā jihate ní vo bhiyā́ pr̥thivī́ cid rejate párvataś cit ||

5.060.03a párvataś cin máhi vr̥ddhó bibhāya diváś cit sā́nu rejata svané vaḥ |
5.060.03c yát krī́ḷatha maruta r̥ṣṭimánta ā́pa iva sadhryàñco dhavadhve ||

5.060.04a varā́ ivéd raivatā́so híraṇyair abhí svadhā́bhis tanvàḥ pipiśre |
5.060.04c śriyé śréyāṁsas taváso rátheṣu satrā́ máhāṁsi cakrire tanū́ṣu ||

5.060.05a ajyeṣṭhā́so ákaniṣṭhāsa eté sám bhrā́taro vāvr̥dhuḥ saúbhagāya |
5.060.05c yúvā pitā́ svápā rudrá eṣāṁ sudúghā pŕ̥śniḥ sudínā marúdbhyaḥ ||

5.060.06a yád uttamé maruto madhyamé vā yád vāvamé subhagāso diví ṣṭhá |
5.060.06c áto no rudrā utá vā nv àsyā́gne vittā́d dhavíṣo yád yájāma ||

5.060.07a agníś ca yán maruto viśvavedaso divó váhadhva úttarād ádhi ṣṇúbhiḥ |
5.060.07c té mandasānā́ dhúnayo riśādaso vāmáṁ dhatta yájamānāya sunvaté ||

5.060.08a ágne marúdbhiḥ śubháyadbhir ŕ̥kvabhiḥ sómam piba mandasānó gaṇaśríbhiḥ |
5.060.08c pāvakébhir viśvaminvébhir āyúbhir vaíśvānara pradívā ketúnā sajū́ḥ ||


5.061.01a ké ṣṭhā naraḥ śréṣṭhatamā yá éka-eka āyayá |
5.061.01c paramásyāḥ parāvátaḥ ||

5.061.02a kvà vó 'śvāḥ kvā̀bhī́śavaḥ katháṁ śeka kathā́ yaya |
5.061.02c pr̥ṣṭhé sádo nasór yámaḥ ||

5.061.03a jagháne códa eṣāṁ ví sakthā́ni náro yamuḥ |
5.061.03c putrakr̥thé ná jánayaḥ ||

5.061.04a párā vīrāsa etana máryāso bhádrajānayaḥ |
5.061.04c agnitápo yáthā́satha ||

5.061.05a sánat sā́śvyam paśúm utá gávyaṁ śatā́vayam |
5.061.05c śyāvā́śvastutāya yā́ dór vīrā́yopabárbr̥hat ||

5.061.06a utá tvā strī́ śáśīyasī puṁsó bhavati vásyasī |
5.061.06c ádevatrād arādhásaḥ ||

5.061.07a ví yā́ jānā́ti jásuriṁ ví tŕ̥ṣyantaṁ ví kāmínam |
5.061.07c devatrā́ kr̥ṇuté mánaḥ ||

5.061.08a utá ghā némo ástutaḥ púmām̐ íti bruve paṇíḥ |
5.061.08c sá vaíradeya ít samáḥ ||

5.061.09a utá me 'rapad yuvatír mamandúṣī práti śyāvā́ya vartaním |
5.061.09c ví róhitā purumīḷhā́ya yematur víprāya dīrgháyaśase ||

5.061.10a yó me dhenūnā́ṁ śatáṁ vaídadaśvir yáthā dádat |
5.061.10c tarantá iva maṁhánā ||

5.061.11a yá īṁ váhanta āśúbhiḥ píbanto madirám mádhu |
5.061.11c átra śrávāṁsi dadhire ||

5.061.12a yéṣāṁ śriyā́dhi ródasī vibhrā́jante rátheṣv ā́ |
5.061.12c diví rukmá ivopári ||

5.061.13a yúvā sá mā́ruto gaṇás tveṣáratho ánedyaḥ |
5.061.13c śubhaṁyā́vā́pratiṣkutaḥ ||

5.061.14a kó veda nūnám eṣāṁ yátrā mádanti dhū́tayaḥ |
5.061.14c r̥tájātā arepásaḥ ||

5.061.15a yūyám mártaṁ vipanyavaḥ praṇetā́ra itthā́ dhiyā́ |
5.061.15c śrótāro yā́mahūtiṣu ||

5.061.16a té no vásūni kā́myā puruścandrā́ riśādasaḥ |
5.061.16c ā́ yajñiyāso vavr̥ttana ||

5.061.17a etám me stómam ūrmye dārbhyā́ya párā vaha |
5.061.17c gíro devi rathī́r iva ||

5.061.18a utá me vocatād íti sutásome ráthavītau |
5.061.18c ná kā́mo ápa veti me ||

5.061.19a eṣá kṣeti ráthavītir maghávā gómatīr ánu |
5.061.19c párvateṣv ápaśritaḥ ||


5.062.01a r̥téna r̥tám ápihitaṁ dhruváṁ vāṁ sū́ryasya yátra vimucánty áśvān |
5.062.01c dáśa śatā́ sahá tasthus tád ékaṁ devā́nāṁ śréṣṭhaṁ vápuṣām apaśyam ||

5.062.02a tát sú vām mitrāvaruṇā mahitvám īrmā́ tasthúṣīr áhabhir duduhre |
5.062.02c víśvāḥ pinvathaḥ svásarasya dhénā ánu vām ékaḥ pavír ā́ vavarta ||

5.062.03a ádhārayatam pr̥thivī́m utá dyā́m mítrarājānā varuṇā máhobhiḥ |
5.062.03c vardháyatam óṣadhīḥ pínvataṁ gā́ áva vr̥ṣṭíṁ sr̥jataṁ jīradānū ||

5.062.04a ā́ vām áśvāsaḥ suyújo vahantu yatáraśmaya úpa yantv arvā́k |
5.062.04c ghr̥tásya nirṇíg ánu vartate vām úpa síndhavaḥ pradívi kṣaranti ||

5.062.05a ánu śrutā́m amátiṁ várdhad urvī́m barhír iva yájuṣā rákṣamāṇā |
5.062.05c námasvantā dhr̥tadakṣā́dhi gárte mítrā́sāthe varuṇéḷāsv antáḥ ||

5.062.06a ákravihastā sukŕ̥te paraspā́ yáṁ trā́sāthe varuṇéḷāsv antáḥ |
5.062.06c rā́jānā kṣatrám áhr̥ṇīyamānā sahásrasthūṇam bibhr̥thaḥ sahá dvaú ||

5.062.07a híraṇyanirṇig áyo asya sthū́ṇā ví bhrājate divy àśvā́janīva |
5.062.07c bhadré kṣétre nímitā tílvile vā sanéma mádhvo ádhigartyasya ||

5.062.08a híraṇyarūpam uṣáso vyùṣṭāv áyaḥsthūṇam úditā sū́ryasya |
5.062.08c ā́ rohatho varuṇa mitra gártam átaś cakṣāthe áditiṁ dítiṁ ca ||

5.062.09a yád báṁhiṣṭhaṁ nā́tivídhe sudānū ácchidraṁ śárma bhuvanasya gopā |
5.062.09c téna no mitrāvaruṇāv aviṣṭaṁ síṣāsanto jigīvā́ṁsaḥ syāma ||


5.063.01a ŕ̥tasya gopāv ádhi tiṣṭhatho ráthaṁ sátyadharmāṇā paramé vyòmani |
5.063.01c yám átra mitrāvaruṇā́vatho yuváṁ tásmai vr̥ṣṭír mádhumat pinvate diváḥ ||

5.063.02a samrā́jāv asyá bhúvanasya rājatho mítrāvaruṇā vidáthe svardŕ̥śā |
5.063.02c vr̥ṣṭíṁ vāṁ rā́dho amr̥tatvám īmahe dyā́vāpr̥thivī́ ví caranti tanyávaḥ ||

5.063.03a samrā́jā ugrā́ vr̥ṣabhā́ divás pátī pr̥thivyā́ mitrā́váruṇā vícarṣaṇī |
5.063.03c citrébhir abhraír úpa tiṣṭhatho rávaṁ dyā́ṁ varṣayatho ásurasya māyáyā ||

5.063.04a māyā́ vām mitrāvaruṇā diví śritā́ sū́ryo jyótiś carati citrám ā́yudham |
5.063.04c tám abhréṇa vr̥ṣṭyā́ gūhatho diví párjanya drapsā́ mádhumanta īrate ||

5.063.05a ráthaṁ yuñjate marútaḥ śubhé sukháṁ śū́ro ná mitrāvaruṇā gáviṣṭiṣu |
5.063.05c rájāṁsi citrā́ ví caranti tanyávo diváḥ samrājā páyasā na ukṣatam ||

5.063.06a vā́caṁ sú mitrāvaruṇāv írāvatīm parjányaś citrā́ṁ vadati tvíṣīmatīm |
5.063.06c abhrā́ vasata marútaḥ sú māyáyā dyā́ṁ varṣayatam aruṇā́m arepásam ||

5.063.07a dhármaṇā mitrāvaruṇā vipaścitā vratā́ rakṣethe ásurasya māyáyā |
5.063.07c r̥téna víśvam bhúvanaṁ ví rājathaḥ sū́ryam ā́ dhattho diví cítryaṁ rátham ||


5.064.01a váruṇaṁ vo riśā́dasam r̥cā́ mitráṁ havāmahe |
5.064.01c pári vrajéva bāhvór jaganvā́ṁsā svàrṇaram ||

5.064.02a tā́ bāhávā sucetúnā prá yantam asmā árcate |
5.064.02c śévaṁ hí jāryàṁ vāṁ víśvāsu kṣā́su jóguve ||

5.064.03a yán nūnám aśyā́ṁ gátim mitrásya yāyām pathā́ |
5.064.03c ásya priyásya śármaṇy áhiṁsānasya saścire ||

5.064.04a yuvā́bhyām mitrāvaruṇopamáṁ dheyām r̥cā́ |
5.064.04c yád dha kṣáye maghónāṁ stotr̥̄ṇā́ṁ ca spūrdháse ||

5.064.05a ā́ no mitra sudītíbhir váruṇaś ca sadhástha ā́ |
5.064.05c své kṣáye maghónāṁ sákhīnāṁ ca vr̥dháse ||

5.064.06a yuváṁ no yéṣu varuṇa kṣatrám br̥hác ca bibhr̥tháḥ |
5.064.06c urú ṇo vā́jasātaye kr̥táṁ rāyé svastáye ||

5.064.07a ucchántyām me yajatā́ devákṣatre rúśadgavi |
5.064.07c sutáṁ sómaṁ ná hastíbhir ā́ paḍbhír dhāvataṁ narā bíbhratāv arcanā́nasam ||


5.065.01a yáś cikéta sá sukrátur devatrā́ sá bravītu naḥ |
5.065.01c váruṇo yásya darśató mitró vā vánate gíraḥ ||

5.065.02a tā́ hí śréṣṭhavarcasā rā́jānā dīrghaśrúttamā |
5.065.02c tā́ sátpatī r̥tāvŕ̥dha r̥tā́vānā jáne-jane ||

5.065.03a tā́ vām iyānó 'vase pū́rvā úpa bruve sácā |
5.065.03c sváśvāsaḥ sú cetúnā vā́jām̐ abhí prá dāváne ||

5.065.04a mitró aṁhóś cid ā́d urú kṣáyāya gātúṁ vanate |
5.065.04c mitrásya hí pratū́rvataḥ sumatír ásti vidhatáḥ ||

5.065.05a vayám mitrásyā́vasi syā́ma sapráthastame |
5.065.05c anehásas tvótayaḥ satrā́ váruṇaśeṣasaḥ ||

5.065.06a yuvám mitremáṁ jánaṁ yátathaḥ sáṁ ca nayathaḥ |
5.065.06c mā́ maghónaḥ pári khyatam mó asmā́kam ŕ̥ṣīṇāṁ gopīthé na uruṣyatam ||


5.066.01a ā́ cikitāna sukrátū devaú marta riśā́dasā |
5.066.01c váruṇāya r̥tápeśase dadhītá práyase mahé ||

5.066.02a tā́ hí kṣatrám ávihrutaṁ samyág asuryàm ā́śāte |
5.066.02c ádha vratéva mā́nuṣaṁ svàr ṇá dhāyi darśatám ||

5.066.03a tā́ vām éṣe ráthānām urvī́ṁ gávyūtim eṣām |
5.066.03c rātáhavyasya suṣṭutíṁ dadhŕ̥k stómair manāmahe ||

5.066.04a ádhā hí kā́vyā yuváṁ dákṣasya pūrbhír adbhutā |
5.066.04c ní ketúnā jánānāṁ cikéthe pūtadakṣasā ||

5.066.05a tád r̥tám pr̥thivi br̥hác chravaeṣá ŕ̥ṣīṇām |
5.066.05c jrayasānā́v áram pr̥thv áti kṣaranti yā́mabhiḥ ||

5.066.06a ā́ yád vām īyacakṣasā mítra vayáṁ ca sūráyaḥ |
5.066.06c vyáciṣṭhe bahupā́yye yátemahi svarā́jye ||


5.067.01a báḷ itthā́ deva niṣkr̥tám ā́dityā yajatám br̥hát |
5.067.01c váruṇa mítrā́ryaman várṣiṣṭhaṁ kṣatrám āśāthe ||

5.067.02a ā́ yád yóniṁ hiraṇyáyaṁ váruṇa mítra sádathaḥ |
5.067.02c dhartā́rā carṣaṇīnā́ṁ yantáṁ sumnáṁ riśādasā ||

5.067.03a víśve hí viśvávedaso váruṇo mitró aryamā́ |
5.067.03c vratā́ padéva saścire pā́nti mártyaṁ riṣáḥ ||

5.067.04a té hí satyā́ r̥taspŕ̥śa r̥tā́vāno jáne-jane |
5.067.04c sunīthā́saḥ sudā́navo 'ṁhóś cid urucákrayaḥ ||

5.067.05a kó nú vām mitrā́stuto váruṇo vā tanū́nām |
5.067.05c tát sú vām éṣate matír átribhya éṣate matíḥ ||


5.068.01a prá vo mitrā́ya gāyata váruṇāya vipā́ girā́ |
5.068.01c máhikṣatrāv r̥tám br̥hát ||

5.068.02a samrā́jā yā́ ghr̥táyonī mitráś cobhā́ váruṇaś ca |
5.068.02c devā́ devéṣu praśastā́ ||

5.068.03a tā́ naḥ śaktam pā́rthivasya mahó rāyó divyásya |
5.068.03c máhi vāṁ kṣatráṁ devéṣu ||

5.068.04a r̥tám r̥téna sápanteṣiráṁ dákṣam āśāte |
5.068.04c adrúhā devaú vardhete ||

5.068.05a vr̥ṣṭídyāvā rītyā̀peṣás pátī dā́numatyāḥ |
5.068.05c br̥hántaṁ gártam āśāte ||


5.069.01a trī́ rocanā́ varuṇa trī́m̐r utá dyū́n trī́ṇi mitra dhārayatho rájāṁsi |
5.069.01c vāvr̥dhānā́v amátiṁ kṣatríyasyā́nu vratáṁ rákṣamāṇāv ajuryám ||

5.069.02a írāvatīr varuṇa dhenávo vām mádhumad vāṁ síndhavo mitra duhre |
5.069.02c tráyas tasthur vr̥ṣabhā́sas tisr̥ṇā́ṁ dhiṣáṇānāṁ retodhā́ ví dyumántaḥ ||

5.069.03a prātár devī́m áditiṁ johavīmi madhyáṁdina úditā sū́ryasya |
5.069.03c rāyé mitrāvaruṇā sarvátātéḷe tokā́ya tánayāya śáṁ yóḥ ||

5.069.04a yā́ dhartā́rā rájaso rocanásyotā́dityā́ divyā́ pā́rthivasya |
5.069.04c ná vāṁ devā́ amŕ̥tā ā́ minanti vratā́ni mitrāvaruṇā dhruvā́ṇi ||


5.070.01a purūrúṇā cid dhy ásty ávo nūnáṁ vāṁ varuṇa |
5.070.01c mítra váṁsi vāṁ sumatím ||

5.070.02a tā́ vāṁ samyág adruhvāṇéṣam aśyāma dhā́yase |
5.070.02c vayáṁ té rudrā syāma ||

5.070.03a pātáṁ no rudrā pāyúbhir utá trāyethāṁ sutrātrā́ |
5.070.03c turyā́ma dásyūn tanū́bhiḥ ||

5.070.04a mā́ kásyādbhutakratū yakṣám bhujemā tanū́bhiḥ |
5.070.04c mā́ śéṣasā mā́ tánasā ||


5.071.01a ā́ no gantaṁ riśādasā váruṇa mítra barháṇā |
5.071.01c úpemáṁ cā́rum adhvarám ||

5.071.02a víśvasya hí pracetasā váruṇa mítra rā́jathaḥ |
5.071.02c īśānā́ pipyataṁ dhíyaḥ ||

5.071.03a úpa naḥ sutám ā́ gataṁ váruṇa mítra dāśúṣaḥ |
5.071.03c asyá sómasya pītáye ||


5.072.01a ā́ mitré váruṇe vayáṁ gīrbhír juhumo atrivát |
5.072.01c ní barhíṣi sadataṁ sómapītaye ||

5.072.02a vraténa stho dhruvákṣemā dhármaṇā yātayájjanā |
5.072.02c ní barhíṣi sadataṁ sómapītaye ||

5.072.03a mitráś ca no váruṇaś ca juṣétāṁ yajñám iṣṭáye |
5.072.03c ní barhíṣi sadatāṁ sómapītaye ||


5.073.01a yád adyá stháḥ parāváti yád arvāváty aśvinā |
5.073.01c yád vā purū́ purubhujā yád antárikṣa ā́ gatam ||

5.073.02a ihá tyā́ purubhū́tamā purū́ dáṁsāṁsi bíbhratā |
5.073.02c varasyā́ yāmy ádhrigū huvé tuvíṣṭamā bhujé ||

5.073.03a īrmā́nyád vápuṣe vápuś cakráṁ ráthasya yemathuḥ |
5.073.03c páry anyā́ nā́huṣā yugā́ mahnā́ rájāṁsi dīyathaḥ ||

5.073.04a tád ū ṣú vām enā́ kr̥táṁ víśvā yád vām ánu ṣṭáve |
5.073.04c nā́nā jātā́v arepásā sám asmé bándhum éyathuḥ ||

5.073.05a ā́ yád vāṁ sūryā́ ráthaṁ tíṣṭhad raghuṣyádaṁ sádā |
5.073.05c pári vām aruṣā́ váyo ghr̥ṇā́ varanta ātápaḥ ||

5.073.06a yuvór átriś ciketati nárā sumnéna cétasā |
5.073.06c gharmáṁ yád vām arepásaṁ nā́satyāsnā́ bhuraṇyáti ||

5.073.07a ugró vāṁ kakuhó yayíḥ śr̥ṇvé yā́meṣu saṁtaníḥ |
5.073.07c yád vāṁ dáṁsobhir aśvinā́trir narāvavártati ||

5.073.08a mádhva ū ṣú madhūyuvā rúdrā síṣakti pipyúṣī |
5.073.08c yát samudrā́ti párṣathaḥ pakvā́ḥ pŕ̥kṣo bharanta vām ||

5.073.09a satyám íd vā́ u aśvinā yuvā́m āhur mayobhúvā |
5.073.09c tā́ yā́man yāmahū́tamā yā́mann ā́ mr̥ḷayáttamā ||

5.073.10a imā́ bráhmāṇi várdhanāśvíbhyāṁ santu śáṁtamā |
5.073.10c yā́ tákṣāma ráthām̐ ivā́vocāma br̥hán námaḥ ||


5.074.01a kū́ṣṭho devāv aśvinādyā́ divó manāvasū |
5.074.01c tác chravatho vr̥ṣaṇvasū átrir vām ā́ vivāsati ||

5.074.02a kúha tyā́ kúha nú śrutā́ diví devā́ nā́satyā |
5.074.02c kásminn ā́ yatatho jáne kó vāṁ nadī́nāṁ sácā ||

5.074.03a káṁ yāthaḥ káṁ ha gacchathaḥ kám ácchā yuñjāthe rátham |
5.074.03c kásya bráhmāṇi raṇyatho vayáṁ vām uśmasīṣṭáye ||

5.074.04a pauráṁ cid dhy ùdaprútam paúra paurā́ya jínvathaḥ |
5.074.04c yád īṁ gr̥bhītátātaye siṁhám iva druhás padé ||

5.074.05a prá cyávānāj jujurúṣo vavrím átkaṁ ná muñcathaḥ |
5.074.05c yúvā yádī kr̥tháḥ púnar ā́ kā́mam r̥ṇve vadhvàḥ ||

5.074.06a ásti hí vām ihá stotā́ smási vāṁ saṁdŕ̥śi śriyé |
5.074.06c nū́ śrutám ma ā́ gatam ávobhir vājinīvasū ||

5.074.07a kó vām adyá purūṇā́m ā́ vavne mártyānām |
5.074.07c kó vípro vipravāhasā kó yajñaír vājinīvasū ||

5.074.08a ā́ vāṁ rátho ráthānāṁ yéṣṭho yātv aśvinā |
5.074.08c purū́ cid asmayús tirá āṅgūṣó mártyeṣv ā́ ||

5.074.09a śám ū ṣú vām madhūyuvāsmā́kam astu carkr̥tíḥ |
5.074.09c arvācīnā́ vicetasā víbhiḥ śyenéva dīyatam ||

5.074.10a áśvinā yád dha kárhi cic chuśrūyā́tam imáṁ hávam |
5.074.10c vásvīr ū ṣú vām bhújaḥ pr̥ñcánti sú vām pŕ̥caḥ ||


5.075.01a práti priyátamaṁ ráthaṁ vŕ̥ṣaṇaṁ vasuvā́hanam |
5.075.01c stotā́ vām aśvināv ŕ̥ṣiḥ stómena práti bhūṣati mā́dhvī máma śrutaṁ hávam ||

5.075.02a atyā́yātam aśvinā tiró víśvā aháṁ sánā |
5.075.02c dásrā híraṇyavartanī súṣumnā síndhuvāhasā mā́dhvī máma śrutaṁ hávam ||

5.075.03a ā́ no rátnāni bíbhratāv áśvinā gácchataṁ yuvám |
5.075.03c rúdrā híraṇyavartanī juṣāṇā́ vājinīvasū mā́dhvī máma śrutaṁ hávam ||

5.075.04a suṣṭúbho vāṁ vr̥ṣaṇvasū ráthe vā́ṇīcy ā́hitā |
5.075.04c utá vāṁ kakuhó mr̥gáḥ pŕ̥kṣaḥ kr̥ṇoti vāpuṣó mā́dhvī máma śrutaṁ hávam ||

5.075.05a bodhínmanasā rathyèṣirā́ havanaśrútā |
5.075.05c víbhiś cyávānam aśvinā ní yātho ádvayāvinam mā́dhvī máma śrutaṁ hávam ||

5.075.06a ā́ vāṁ narā manoyújó 'śvāsaḥ pruṣitápsavaḥ |
5.075.06c váyo vahantu pītáye sahá sumnébhir aśvinā mā́dhvī máma śrutaṁ hávam ||

5.075.07a áśvināv éhá gacchataṁ nā́satyā mā́ ví venatam |
5.075.07c tiráś cid aryayā́ pári vartír yātam adābhyā mā́dhvī máma śrutaṁ hávam ||

5.075.08a asmín yajñé adābhyā jaritā́raṁ śubhas patī |
5.075.08c avasyúm aśvinā yuváṁ gr̥ṇántam úpa bhūṣatho mā́dhvī máma śrutaṁ hávam ||

5.075.09a ábhūd uṣā́ rúśatpaśur ā́gnír adhāyy r̥tvíyaḥ |
5.075.09c áyoji vāṁ vr̥ṣaṇvasū rátho dasrāv ámartyo mā́dhvī máma śrutaṁ hávam ||


5.076.01a ā́ bhāty agnír uṣásām ánīkam úd víprāṇāṁ devayā́ vā́co asthuḥ |
5.076.01c arvā́ñcā nūnáṁ rathyehá yātam pīpivā́ṁsam aśvinā gharmám áccha ||

5.076.02a ná saṁskr̥tám prá mimīto gámiṣṭhā́nti nūnám aśvínópastutehá |
5.076.02c dívābhipitvé 'vasā́gamiṣṭhā práty ávartiṁ dāśúṣe śámbhaviṣṭhā ||

5.076.03a utā́ yātaṁ saṁgavé prātár áhno madhyáṁdina úditā sū́ryasya |
5.076.03c dívā náktam ávasā śáṁtamena nédā́nīm pītír aśvínā́ tatāna ||

5.076.04a idáṁ hí vām pradívi sthā́nam óka imé gr̥hā́ aśvinedáṁ duroṇám |
5.076.04c ā́ no divó br̥hatáḥ párvatād ā́dbhyó yātam íṣam ū́rjaṁ váhantā ||

5.076.05a sám aśvínor ávasā nū́tanena mayobhúvā supráṇītī gamema |
5.076.05c ā́ no rayíṁ vahatam ótá vīrā́n ā́ víśvāny amr̥tā saúbhagāni ||


5.077.01a prātaryā́vāṇā prathamā́ yajadhvam purā́ gŕ̥dhrād áraruṣaḥ pibātaḥ |
5.077.01c prātár hí yajñám aśvínā dadhā́te prá śaṁsanti kaváyaḥ pūrvabhā́jaḥ ||

5.077.02a prātár yajadhvam aśvínā hinota ná sāyám asti devayā́ ájuṣṭam |
5.077.02c utā́nyó asmád yajate ví cā́vaḥ pū́rvaḥ-pūrvo yájamāno vánīyān ||

5.077.03a híraṇyatvaṅ mádhuvarṇo ghr̥tásnuḥ pŕ̥kṣo váhann ā́ rátho vartate vām |
5.077.03c mánojavā aśvinā vā́taraṁhā yénātiyāthó duritā́ni víśvā ||

5.077.04a yó bhū́yiṣṭhaṁ nā́satyābhyāṁ vivéṣa cániṣṭham pitvó rárate vibhāgé |
5.077.04c sá tokám asya pīparac chámībhir ánūrdhvabhāsaḥ sádam ít tuturyāt ||

5.077.05a sám aśvínor ávasā nū́tanena mayobhúvā supráṇītī gamema |
5.077.05c ā́ no rayíṁ vahatam ótá vīrā́n ā́ víśvāny amr̥tā saúbhagāni ||


5.078.01a áśvināv éhá gacchataṁ nā́satyā mā́ ví venatam |
5.078.01c haṁsā́v iva patatam ā́ sutā́m̐ úpa ||

5.078.02a áśvinā hariṇā́v iva gaurā́v ivā́nu yávasam |
5.078.02c haṁsā́v iva patatam ā́ sutā́m̐ úpa ||

5.078.03a áśvinā vājinīvasū juṣéthāṁ yajñám iṣṭáye |
5.078.03c haṁsā́v iva patatam ā́ sutā́m̐ úpa ||

5.078.04a átrir yád vām avaróhann r̥bī́sam ájohavīn nā́dhamāneva yóṣā |
5.078.04c śyenásya cij jávasā nū́tanenā́gacchatam aśvinā śáṁtamena ||

5.078.05a ví jihīṣva vanaspate yóniḥ sū́ṣyantyā iva |
5.078.05c śrutám me aśvinā hávaṁ saptávadhriṁ ca muñcatam ||

5.078.06a bhītā́ya nā́dhamānāya ŕ̥ṣaye saptávadhraye |
5.078.06c māyā́bhir aśvinā yuváṁ vr̥kṣáṁ sáṁ ca ví cācathaḥ ||

5.078.07a yáthā vā́taḥ puṣkaríṇīṁ samiṅgáyati sarvátaḥ |
5.078.07c evā́ te gárbha ejatu niraítu dáśamāsyaḥ ||

5.078.08a yáthā vā́to yáthā vánaṁ yáthā samudrá éjati |
5.078.08c evā́ tváṁ daśamāsya sahā́vehi jarā́yuṇā ||

5.078.09a dáśa mā́sāñ chaśayānáḥ kumāró ádhi mātári |
5.078.09c niraítu jīvó ákṣato jīvó jī́vantyā ádhi ||


5.079.01a mahé no adyá bodhayóṣo rāyé divítmatī |
5.079.01c yáthā cin no ábodhayaḥ satyáśravasi vāyyé sújāte áśvasūnr̥te ||

5.079.02a yā́ sunīthé śaucadrathé vy aúccho duhitar divaḥ |
5.079.02c sā́ vy ùccha sáhīyasi satyáśravasi vāyyé sújāte áśvasūnr̥te ||

5.079.03a sā́ no adyā́bharádvasur vy ùcchā duhitar divaḥ |
5.079.03c yó vy aúcchaḥ sáhīyasi satyáśravasi vāyyé sújāte áśvasūnr̥te ||

5.079.04a abhí yé tvā vibhāvari stómair gr̥ṇánti váhnayaḥ |
5.079.04c maghaír maghoni suśríyo dā́manvantaḥ surātáyaḥ sújāte áśvasūnr̥te ||

5.079.05a yác cid dhí te gaṇā́ imé chadáyanti magháttaye |
5.079.05c pári cid váṣṭayo dadhur dádato rā́dho áhrayaṁ sújāte áśvasūnr̥te ||

5.079.06a aíṣu dhā vīrávad yáśa úṣo maghoni sūríṣu |
5.079.06c yé no rā́dhāṁsy áhrayā maghávāno árāsata sújāte áśvasūnr̥te ||

5.079.07a tébhyo dyumnám br̥hád yáśa úṣo maghony ā́ vaha |
5.079.07c yé no rā́dhāṁsy áśvyā gavyā́ bhájanta sūráyaḥ sújāte áśvasūnr̥te ||

5.079.08a utá no gómatīr íṣa ā́ vahā duhitar divaḥ |
5.079.08c sākáṁ sū́ryasya raśmíbhiḥ śukraíḥ śócadbhir arcíbhiḥ sújāte áśvasūnr̥te ||

5.079.09a vy ùcchā duhitar divo mā́ ciráṁ tanuthā ápaḥ |
5.079.09c nét tvā stenáṁ yáthā ripúṁ tápāti sū́ro arcíṣā sújāte áśvasūnr̥te ||

5.079.10a etā́vad véd uṣas tvám bhū́yo vā dā́tum arhasi |
5.079.10c yā́ stotŕ̥bhyo vibhāvary ucchántī ná pramī́yase sújāte áśvasūnr̥te ||


5.080.01a dyutádyāmānam br̥hatī́m r̥téna r̥tā́varīm aruṇápsuṁ vibhātī́m |
5.080.01c devī́m uṣásaṁ svàr āváhantīm práti víprāso matíbhir jarante ||

5.080.02a eṣā́ jánaṁ darśatā́ bodháyantī sugā́n patháḥ kr̥ṇvatī́ yāty ágre |
5.080.02c br̥hadrathā́ br̥hatī́ viśvaminvóṣā́ jyótir yacchaty ágre áhnām ||

5.080.03a eṣā́ góbhir aruṇébhir yujānā́sredhantī rayím áprāyu cakre |
5.080.03c pathó rádantī suvitā́ya devī́ puruṣṭutā́ viśvávārā ví bhāti ||

5.080.04a eṣā́ vyènī bhavati dvibárhā āviṣkr̥ṇvānā́ tanvàm purástāt |
5.080.04c r̥tásya pánthām ánv eti sādhú prajānatī́va ná díśo mināti ||

5.080.05a eṣā́ śubhrā́ ná tanvò vidānórdhvéva snātī́ dr̥śáye no asthāt |
5.080.05c ápa dvéṣo bā́dhamānā támāṁsy uṣā́ divó duhitā́ jyótiṣā́gāt ||

5.080.06a eṣā́ pratīcī́ duhitā́ divó nr̥̄́n yóṣeva bhadrā́ ní riṇīte ápsaḥ |
5.080.06c vyūrṇvatī́ dāśúṣe vā́ryāṇi púnar jyótir yuvatíḥ pūrváthākaḥ ||


5.081.01a yuñjáte mána utá yuñjate dhíyo víprā víprasya br̥ható vipaścítaḥ |
5.081.01c ví hótrā dadhe vayunāvíd éka ín mahī́ devásya savitúḥ páriṣṭutiḥ ||

5.081.02a víśvā rūpā́ṇi práti muñcate kavíḥ prā́sāvīd bhadráṁ dvipáde cátuṣpade |
5.081.02c ví nā́kam akhyat savitā́ váreṇyó 'nu prayā́ṇam uṣáso ví rājati ||

5.081.03a yásya prayā́ṇam ánv anyá íd yayúr devā́ devásya mahimā́nam ójasā |
5.081.03c yáḥ pā́rthivāni vimamé sá étaśo rájāṁsi deváḥ savitā́ mahitvanā́ ||

5.081.04a utá yāsi savitas trī́ṇi rocanótá sū́ryasya raśmíbhiḥ sám ucyasi |
5.081.04c utá rā́trīm ubhayátaḥ párīyasa utá mitró bhavasi deva dhármabhiḥ ||

5.081.05a utéśiṣe prasavásya tvám éka íd utá pūṣā́ bhavasi deva yā́mabhiḥ |
5.081.05c utédáṁ víśvam bhúvanaṁ ví rājasi śyāvā́śvas te savitaḥ stómam ānaśe ||


5.082.01a tát savitúr vr̥ṇīmahe vayáṁ devásya bhójanam |
5.082.01c śréṣṭhaṁ sarvadhā́tamaṁ túram bhágasya dhīmahi ||

5.082.02a ásya hí sváyaśastaraṁ savitúḥ kác caná priyám |
5.082.02c ná minánti svarā́jyam ||

5.082.03a sá hí rátnāni dāśúṣe suvā́ti savitā́ bhágaḥ |
5.082.03c tám bhāgáṁ citrám īmahe ||

5.082.04a adyā́ no deva savitaḥ prajā́vat sāvīḥ saúbhagam |
5.082.04c párā duṣṣvápnyaṁ suva ||

5.082.05a víśvāni deva savitar duritā́ni párā suva |
5.082.05c yád bhadráṁ tán na ā́ suva ||

5.082.06a ánāgaso áditaye devásya savitúḥ savé |
5.082.06c víśvā vāmā́ni dhīmahi ||

5.082.07a ā́ viśvádevaṁ sátpatiṁ sūktaír adyā́ vr̥ṇīmahe |
5.082.07c satyásavaṁ savitā́ram ||

5.082.08a yá imé ubhé áhanī purá éty áprayucchan |
5.082.08c svādhī́r deváḥ savitā́ ||

5.082.09a yá imā́ víśvā jātā́ny āśrāváyati ślókena |
5.082.09c prá ca suvā́ti savitā́ ||


5.083.01a ácchā vada tavásaṁ gīrbhír ābhíḥ stuhí parjányaṁ námasā́ vivāsa |
5.083.01c kánikradad vr̥ṣabhó jīrádānū réto dadhāty óṣadhīṣu gárbham ||

5.083.02a ví vr̥kṣā́n hanty utá hanti rakṣáso víśvam bibhāya bhúvanam mahā́vadhāt |
5.083.02c utā́nāgā īṣate vŕ̥ṣṇyāvato yát parjányaḥ stanáyan hánti duṣkŕ̥taḥ ||

5.083.03a rathī́va káśayā́śvām̐ abhikṣipánn āvír dūtā́n kr̥ṇute varṣyā̀m̐ áha |
5.083.03c dūrā́t siṁhásya stanáthā úd īrate yát parjányaḥ kr̥ṇuté varṣyàṁ nábhaḥ ||

5.083.04a prá vā́tā vā́nti patáyanti vidyúta úd óṣadhīr jíhate pínvate svàḥ |
5.083.04c írā víśvasmai bhúvanāya jāyate yát parjányaḥ pr̥thivī́ṁ rétasā́vati ||

5.083.05a yásya vraté pr̥thivī́ nánnamīti yásya vraté śaphávaj járbhurīti |
5.083.05c yásya vratá óṣadhīr viśvárūpāḥ sá naḥ parjanya máhi śárma yaccha ||

5.083.06a divó no vr̥ṣṭím maruto rarīdhvam prá pinvata vŕ̥ṣṇo áśvasya dhā́rāḥ |
5.083.06c arvā́ṅ eténa stanayitnúnéhy apó niṣiñcánn ásuraḥ pitā́ naḥ ||

5.083.07a abhí kranda stanáya gárbham ā́ dhā udanvátā pári dīyā ráthena |
5.083.07c dŕ̥tiṁ sú karṣa víṣitaṁ nyàñcaṁ samā́ bhavantūdváto nipādā́ḥ ||

5.083.08a mahā́ntaṁ kóśam úd acā ní ṣiñca syándantāṁ kulyā́ víṣitāḥ purástāt |
5.083.08c ghr̥téna dyā́vāpr̥thivī́ vy ùndhi suprapāṇám bhavatv aghnyā́bhyaḥ ||

5.083.09a yát parjanya kánikradat stanáyan háṁsi duṣkŕ̥taḥ |
5.083.09c prátīdáṁ víśvam modate yát kíṁ ca pr̥thivyā́m ádhi ||

5.083.10a ávarṣīr varṣám úd u ṣū́ gr̥bhāyā́kar dhánvāny átyetavā́ u |
5.083.10c ájījana óṣadhīr bhójanāya kám utá prajā́bhyo 'vido manīṣā́m ||


5.084.01a báḷ itthā́ párvatānāṁ khidrám bibharṣi pr̥thivi |
5.084.01c prá yā́ bhū́mim pravatvati mahnā́ jinóṣi mahini ||

5.084.02a stómāsas tvā vicāriṇi práti ṣṭobhanty aktúbhiḥ |
5.084.02c prá yā́ vā́jaṁ ná héṣantam perúm ásyasy arjuni ||

5.084.03a dr̥ḷhā́ cid yā́ vánaspátīn kṣmayā́ dárdharṣy ójasā |
5.084.03c yát te abhrásya vidyúto divó várṣanti vr̥ṣṭáyaḥ ||


5.085.01a prá samrā́je br̥hád arcā gabhīrám bráhma priyáṁ váruṇāya śrutā́ya |
5.085.01c ví yó jaghā́na śamitéva cármopastíre pr̥thivī́ṁ sū́ryāya ||

5.085.02a váneṣu vy àntárikṣaṁ tatāna vā́jam árvatsu páya usríyāsu |
5.085.02c hr̥tsú krátuṁ váruṇo apsv àgníṁ diví sū́ryam adadhāt sómam ádrau ||

5.085.03a nīcī́nabāraṁ váruṇaḥ kávandham prá sasarja ródasī antárikṣam |
5.085.03c téna víśvasya bhúvanasya rā́jā yávaṁ ná vr̥ṣṭír vy ùnatti bhū́ma ||

5.085.04a unátti bhū́mim pr̥thivī́m utá dyā́ṁ yadā́ dugdháṁ váruṇo váṣṭy ā́d ít |
5.085.04c sám abhréṇa vasata párvatāsas taviṣīyántaḥ śrathayanta vīrā́ḥ ||

5.085.05a imā́m ū ṣv ā̀surásya śrutásya mahī́m māyā́ṁ váruṇasya prá vocam |
5.085.05c mā́neneva tasthivā́m̐ antárikṣe ví yó mamé pr̥thivī́ṁ sū́ryeṇa ||

5.085.06a imā́m ū nú kavítamasya māyā́m mahī́ṁ devásya nákir ā́ dadharṣa |
5.085.06c ékaṁ yád udnā́ ná pr̥ṇánty énīr āsiñcántīr avánayaḥ samudrám ||

5.085.07a aryamyàṁ varuṇa mitryàṁ vā sákhāyaṁ vā sádam íd bhrā́taraṁ vā |
5.085.07c veśáṁ vā nítyaṁ varuṇā́raṇaṁ vā yát sīm ā́gaś cakr̥mā́ śiśráthas tát ||

5.085.08a kitavā́so yád riripúr ná dīví yád vā ghā satyám utá yán ná vidmá |
5.085.08c sárvā tā́ ví ṣya śithiréva devā́dhā te syāma varuṇa priyā́saḥ ||


5.086.01a índrāgnī yám ávatha ubhā́ vā́jeṣu mártyam |
5.086.01c dr̥ḷhā́ cit sá prá bhedati dyumnā́ vā́ṇīr iva tritáḥ ||

5.086.02a yā́ pŕ̥tanāsu duṣṭárā yā́ vā́jeṣu śravā́yyā |
5.086.02c yā́ páñca carṣaṇī́r abhī̀ndrāgnī́ tā́ havāmahe ||

5.086.03a táyor íd ámavac chávas tigmā́ didyún maghónoḥ |
5.086.03c práti drúṇā gábhastyor gávāṁ vr̥traghná éṣate ||

5.086.04a tā́ vām éṣe ráthānām indrāgnī́ havāmahe |
5.086.04c pátī turásya rā́dhaso vidvā́ṁsā gírvaṇastamā ||

5.086.05a tā́ vr̥dhántāv ánu dyū́n mártāya devā́v adábhā |
5.086.05c árhantā cit puró dadhé 'ṁśeva devā́v árvate ||

5.086.06a evéndrāgníbhyām áhāvi havyáṁ śūṣyàṁ ghr̥táṁ ná pūtám ádribhiḥ |
5.086.06c tā́ sūríṣu śrávo br̥hád rayíṁ gr̥ṇátsu didhr̥tam íṣaṁ gr̥ṇátsu didhr̥tam ||


5.087.01a prá vo mahé matáyo yantu víṣṇave marútvate girijā́ evayā́marut |
5.087.01c prá śárdhāya práyajyave sukhādáye taváse bhandádiṣṭaye dhúnivratāya śávase ||

5.087.02a prá yé jātā́ mahinā́ yé ca nú svayám prá vidmánā bruváta evayā́marut |
5.087.02c krátvā tád vo maruto nā́dhŕ̥ṣe śávo dānā́ mahnā́ tád eṣām ádhr̥ṣṭāso nā́drayaḥ ||

5.087.03a prá yé divó br̥hatáḥ śr̥ṇviré girā́ suśúkvānaḥ subhvà evayā́marut |
5.087.03c ná yéṣām írī sadhástha ī́ṣṭa ā́m̐ agnáyo ná svávidyutaḥ prá syandrā́so dhúnīnām ||

5.087.04a sá cakrame maható nír urukramáḥ samānásmāt sádasa evayā́marut |
5.087.04c yadā́yukta tmánā svā́d ádhi ṣṇúbhir víṣpardhaso vímahaso jígāti śévr̥dho nŕ̥bhiḥ ||

5.087.05a svanó ná vó 'mavān rejayad vŕ̥ṣā tveṣó yayís taviṣá evayā́marut |
5.087.05c yénā sáhanta r̥ñjáta svárociṣaḥ sthā́raśmāno hiraṇyáyāḥ svāyudhā́sa iṣmíṇaḥ ||

5.087.06a apāró vo mahimā́ vr̥ddhaśavasas tveṣáṁ śávo 'vatv evayā́marut |
5.087.06c sthā́tāro hí prásitau saṁdŕ̥śi sthána té na uruṣyatā nidáḥ śuśukvā́ṁso nā́gnáyaḥ ||

5.087.07a té rudrā́saḥ súmakhā agnáyo yathā tuvidyumnā́ avantv evayā́marut |
5.087.07c dīrghám pr̥thú paprathe sádma pā́rthivaṁ yéṣām ájmeṣv ā́ maháḥ śárdhāṁsy ádbhutainasām ||

5.087.08a adveṣó no maruto gātúm étana śrótā hávaṁ jaritúr evayā́marut |
5.087.08c víṣṇor maháḥ samanyavo yuyotana smád rathyò ná daṁsánā́pa dvéṣāṁsi sanutáḥ ||

5.087.09a gántā no yajñáṁ yajñiyāḥ suśámi śrótā hávam arakṣá evayā́marut |
5.087.09c jyéṣṭhāso ná párvatāso vyòmani yūyáṁ tásya pracetasaḥ syā́ta durdhártavo nidáḥ ||



6.001.01a tváṁ hy àgne prathamó manótāsyā́ dhiyó ábhavo dasma hótā |
6.001.01c tváṁ sīṁ vr̥ṣann akr̥ṇor duṣṭárītu sáho víśvasmai sáhase sáhadhyai ||

6.001.02a ádhā hótā ny àsīdo yájīyān iḷás padá iṣáyann ī́ḍyaḥ sán |
6.001.02c táṁ tvā náraḥ prathamáṁ devayánto mahó rāyé citáyanto ánu gman ||

6.001.03a vr̥téva yántam bahúbhir vasavyaìs tvé rayíṁ jāgr̥vā́ṁso ánu gman |
6.001.03c rúśantam agníṁ darśatám br̥hántaṁ vapā́vantaṁ viśváhā dīdivā́ṁsam ||

6.001.04a padáṁ devásya námasā vyántaḥ śravasyávaḥ śráva āpann ámr̥ktam |
6.001.04c nā́māni cid dadhire yajñíyāni bhadrā́yāṁ te raṇayanta sáṁdr̥ṣṭau ||

6.001.05a tvā́ṁ vardhanti kṣitáyaḥ pr̥thivyā́ṁ tvā́ṁ rā́ya ubháyāso jánānām |
6.001.05c tváṁ trātā́ taraṇe cétyo bhūḥ pitā́ mātā́ sádam ín mā́nuṣāṇām ||

6.001.06a saparyéṇyaḥ sá priyó vikṣv àgnír hótā mandró ní ṣasādā yájīyān |
6.001.06c táṁ tvā vayáṁ dáma ā́ dīdivā́ṁsam úpa jñubā́dho námasā sadema ||

6.001.07a táṁ tvā vayáṁ sudhyò návyam agne sumnāyáva īmahe devayántaḥ |
6.001.07c tváṁ víśo anayo dī́dyāno divó agne br̥hatā́ rocanéna ||

6.001.08a viśā́ṁ kavíṁ viśpátiṁ śáśvatīnāṁ nitóśanaṁ vr̥ṣabháṁ carṣaṇīnā́m |
6.001.08c prétīṣaṇim iṣáyantam pāvakáṁ rā́jantam agníṁ yajatáṁ rayīṇā́m ||

6.001.09a só agna īje śaśamé ca márto yás ta ā́naṭ samídhā havyádātim |
6.001.09c yá ā́hutim pári védā námobhir víśvét sá vāmā́ dadhate tvótaḥ ||

6.001.10a asmā́ u te máhi mahé vidhema námobhir agne samídhotá havyaíḥ |
6.001.10c védī sūno sahaso gīrbhír ukthaír ā́ te bhadrā́yāṁ sumataú yatema ||

6.001.11a ā́ yás tatántha ródasī ví bhāsā́ śrávobhiś ca śravasyàs tárutraḥ |
6.001.11c br̥hádbhir vā́jaiḥ sthávirebhir asmé revádbhir agne vitaráṁ ví bhāhi ||

6.001.12a nr̥vád vaso sádam íd dhehy asmé bhū́ri tokā́ya tánayāya paśváḥ |
6.001.12c pūrvī́r íṣo br̥hatī́r āré-aghā asmé bhadrā́ sauśravasā́ni santu ||

6.001.13a purū́ṇy agne purudhā́ tvāyā́ vásūni rājan vasútā te aśyām |
6.001.13c purū́ṇi hí tvé puruvāra sánty ágne vásu vidhaté rā́jani tvé ||


6.002.01a tváṁ hí kṣaítavad yáśó 'gne mitró ná pátyase |
6.002.01c tváṁ vicarṣaṇe śrávo váso puṣṭíṁ ná puṣyasi ||

6.002.02a tvā́ṁ hí ṣmā carṣaṇáyo yajñébhir gīrbhír ī́ḷate |
6.002.02c tvā́ṁ vājī́ yāty avr̥kó rajastū́r viśvácarṣaṇiḥ ||

6.002.03a sajóṣas tvā divó náro yajñásya ketúm indhate |
6.002.03c yád dha syá mā́nuṣo jánaḥ sumnāyúr juhvé adhvaré ||

6.002.04a ŕ̥dhad yás te sudā́nave dhiyā́ mártaḥ śaśámate |
6.002.04c ūtī́ ṣá br̥ható divó dviṣó áṁho ná tarati ||

6.002.05a samídhā yás ta ā́hutiṁ níśitim mártyo náśat |
6.002.05c vayā́vantaṁ sá puṣyati kṣáyam agne śatā́yuṣam ||

6.002.06a tveṣás te dhūmá r̥ṇvati diví ṣáñ chukrá ā́tataḥ |
6.002.06c sū́ro ná hí dyutā́ tváṁ kr̥pā́ pāvaka rócase ||

6.002.07a ádhā hí vikṣv ī́ḍyó 'si priyó no átithiḥ |
6.002.07c raṇváḥ purī̀va jū́ryaḥ sūnúr ná trayayā́yyaḥ ||

6.002.08a krátvā hí dróṇe ajyásé 'gne vājī́ ná kŕ̥tvyaḥ |
6.002.08c párijmeva svadhā́ gáyó 'tyo ná hvāryáḥ śíśuḥ ||

6.002.09a tváṁ tyā́ cid ácyutā́gne paśúr ná yávase |
6.002.09c dhā́mā ha yát te ajara vánā vr̥ścánti śíkvasaḥ ||

6.002.10a véṣi hy àdhvarīyatā́m ágne hótā dáme viśā́m |
6.002.10c samŕ̥dho viśpate kr̥ṇu juṣásva havyám aṅgiraḥ ||

6.002.11a ácchā no mitramaho deva devā́n ágne vócaḥ sumatíṁ ródasyoḥ |
6.002.11c vīhí svastíṁ sukṣitíṁ divó nr̥̄́n dviṣó áṁhāṁsi duritā́ tarema tā́ tarema távā́vasā tarema ||


6.003.01a ágne sá kṣeṣad r̥tapā́ r̥tejā́ urú jyótir naśate devayúṣ ṭe |
6.003.01c yáṁ tvám mitréṇa váruṇaḥ sajóṣā déva pā́si tyájasā mártam áṁhaḥ ||

6.003.02a ījé yajñébhiḥ śaśamé śámībhir r̥dhádvārāyāgnáye dadāśa |
6.003.02c evā́ caná táṁ yaśásām ájuṣṭir nā́ṁho mártaṁ naśate ná prádr̥ptiḥ ||

6.003.03a sū́ro ná yásya dr̥śatír arepā́ bhīmā́ yád éti śucatás ta ā́ dhī́ḥ |
6.003.03c héṣasvataḥ śurúdho nā́yám aktóḥ kútrā cid raṇvó vasatír vanejā́ḥ ||

6.003.04a tigmáṁ cid éma máhi várpo asya bhásad áśvo ná yamasāná āsā́ |
6.003.04c vijéhamānaḥ paraśúr ná jihvā́ṁ dravír ná drāvayati dā́ru dhákṣat ||

6.003.05a sá íd ásteva práti dhād asiṣyáñ chíśīta téjó 'yaso ná dhā́rām |
6.003.05c citrádhrajatir aratír yó aktór vér ná druṣádvā raghupátmajaṁhāḥ ||

6.003.06a sá īṁ rebhó ná práti vasta usrā́ḥ śocíṣā rārapīti mitrámahāḥ |
6.003.06c náktaṁ yá īm aruṣó yó dívā nr̥̄́n ámartyo aruṣó yó dívā nr̥̄́n ||

6.003.07a divó ná yásya vidható návīnod vŕ̥ṣā rukṣá óṣadhīṣu nūnot |
6.003.07c ghŕ̥ṇā ná yó dhrájasā pátmanā yánn ā́ ródasī vásunā dáṁ supátnī ||

6.003.08a dhā́yobhir vā yó yújyebhir arkaír vidyún ná davidyot svébhiḥ śúṣmaiḥ |
6.003.08c śárdho vā yó marútāṁ tatákṣa r̥bhúr ná tveṣó rabhasānó adyaut ||


6.004.01a yáthā hotar mánuṣo devátātā yajñébhiḥ sūno sahaso yájāsi |
6.004.01c evā́ no adyá samanā́ samānā́n uśánn agna uśató yakṣi devā́n ||

6.004.02a sá no vibhā́vā cakṣáṇir ná vástor agnír vandā́ru védyaś cáno dhāt |
6.004.02c viśvā́yur yó amŕ̥to mártyeṣūṣarbhúd bhū́d átithir jātávedāḥ ||

6.004.03a dyā́vo ná yásya panáyanty ábhvam bhā́sāṁsi vaste sū́ryo ná śukráḥ |
6.004.03c ví yá inóty ajáraḥ pāvakó 'śnasya cic chiśnathat pūrvyā́ṇi ||

6.004.04a vadmā́ hí sūno ásy admasádvā cakré agnír janúṣā́jmā́nnam |
6.004.04c sá tváṁ na ūrjasana ū́rjaṁ dhā rā́jeva jer avr̥ké kṣeṣy antáḥ ||

6.004.05a nítikti yó vāraṇám ánnam átti vāyúr ná rā́ṣṭry áty ety aktū́n |
6.004.05c turyā́ma yás ta ādíśām árātīr átyo ná hrútaḥ pátataḥ parihrút ||

6.004.06a ā́ sū́ryo ná bhānumádbhir arkaír ágne tatántha ródasī ví bhāsā́ |
6.004.06c citró nayat pári támāṁsy aktáḥ śocíṣā pátmann auśijó ná dī́yan ||

6.004.07a tvā́ṁ hí mandrátamam arkaśokaír vavr̥máhe máhi naḥ śróṣy agne |
6.004.07c índraṁ ná tvā śávasā devátā vāyúm pr̥ṇanti rā́dhasā nŕ̥tamāḥ ||

6.004.08a nū́ no agne 'vr̥kébhiḥ svastí véṣi rāyáḥ pathíbhiḥ párṣy áṁhaḥ |
6.004.08c tā́ sūríbhyo gr̥ṇaté rāsi sumnám mádema śatáhimāḥ suvī́rāḥ ||


6.005.01a huvé vaḥ sūnúṁ sáhaso yúvānam ádroghavācam matíbhir yáviṣṭham |
6.005.01c yá ínvati dráviṇāni prácetā viśvávārāṇi puruvā́ro adhrúk ||

6.005.02a tvé vásūni purvaṇīka hotar doṣā́ vástor érire yajñíyāsaḥ |
6.005.02c kṣā́meva víśvā bhúvanāni yásmin sáṁ saúbhagāni dadhiré pāvaké ||

6.005.03a tváṁ vikṣú pradívaḥ sīda āsú krátvā rathī́r abhavo vā́ryāṇām |
6.005.03c áta inoṣi vidhaté cikitvo vy ā̀nuṣág jātavedo vásūni ||

6.005.04a yó naḥ sánutyo abhidā́sad agne yó ántaro mitramaho vanuṣyā́t |
6.005.04c tám ajárebhir vŕ̥ṣabhis táva svaís tápā tapiṣṭha tápasā tápasvān ||

6.005.05a yás te yajñéna samídhā yá ukthaír arkébhiḥ sūno sahaso dádāśat |
6.005.05c sá mártyeṣv amr̥ta prácetā rāyā́ dyumnéna śrávasā ví bhāti ||

6.005.06a sá tát kr̥dhīṣitás tū́yam agne spŕ̥dho bādhasva sáhasā sáhasvān |
6.005.06c yác chasyáse dyúbhir aktó vácobhis táj juṣasva jaritúr ghóṣi mánma ||

6.005.07a aśyā́ma táṁ kā́mam agne távotī́ aśyā́ma rayíṁ rayivaḥ suvī́ram |
6.005.07c aśyā́ma vā́jam abhí vājáyanto 'śyā́ma dyumnám ajarājáraṁ te ||


6.006.01a prá návyasā sáhasaḥ sūnúm ácchā yajñéna gātúm áva icchámānaḥ |
6.006.01c vr̥ścádvanaṁ kr̥ṣṇáyāmaṁ rúśantaṁ vītī́ hótāraṁ divyáṁ jigāti ||

6.006.02a sá śvitānás tanyatū́ rocanasthā́ ajárebhir nā́nadadbhir yáviṣṭhaḥ |
6.006.02c yáḥ pāvakáḥ purutámaḥ purū́ṇi pr̥thū́ny agnír anuyā́ti bhárvan ||

6.006.03a ví te víṣvag vā́tajūtāso agne bhā́māsaḥ śuce śúcayaś caranti |
6.006.03c tuvimrakṣā́so divyā́ návagvā vánā vananti dhr̥ṣatā́ rujántaḥ ||

6.006.04a yé te śukrā́saḥ śúcayaḥ śuciṣmaḥ kṣā́ṁ vápanti víṣitāso áśvāḥ |
6.006.04c ádha bhramás ta urviyā́ ví bhāti yātáyamāno ádhi sā́nu pŕ̥śneḥ ||

6.006.05a ádha jihvā́ pāpatīti prá vŕ̥ṣṇo goṣuyúdho nā́śániḥ sr̥jānā́ |
6.006.05c śū́rasyeva prásitiḥ kṣātír agnér durvártur bhīmó dayate vánāni ||

6.006.06a ā́ bhānúnā pā́rthivāni jráyāṁsi mahás todásya dhr̥ṣatā́ tatantha |
6.006.06c sá bādhasvā́pa bhayā́ sáhobhiḥ spŕ̥dho vanuṣyán vanúṣo ní jūrva ||

6.006.07a sá citra citráṁ citáyantam asmé cítrakṣatra citrátamaṁ vayodhā́m |
6.006.07c candráṁ rayím puruvī́ram br̥hántaṁ cándra candrā́bhir gr̥ṇaté yuvasva ||


6.007.01a mūrdhā́naṁ divó aratím pr̥thivyā́ vaiśvānarám r̥tá ā́ jātám agním |
6.007.01c kavíṁ samrā́jam átithiṁ jánānām āsánn ā́ pā́traṁ janayanta devā́ḥ ||

6.007.02a nā́bhiṁ yajñā́nāṁ sádanaṁ rayīṇā́m mahā́m āhāvám abhí sáṁ navanta |
6.007.02c vaiśvānaráṁ rathyàm adhvarā́ṇāṁ yajñásya ketúṁ janayanta devā́ḥ ||

6.007.03a tvád vípro jāyate vājy àgne tvád vīrā́so abhimātiṣā́haḥ |
6.007.03c vaíśvānara tvám asmā́su dhehi vásūni rājan spr̥hayā́yyāṇi ||

6.007.04a tvā́ṁ víśve amr̥ta jā́yamānaṁ śíśuṁ ná devā́ abhí sáṁ navante |
6.007.04c táva krátubhir amr̥tatvám āyan vaíśvānara yát pitrór ádīdeḥ ||

6.007.05a vaíśvānara táva tā́ni vratā́ni mahā́ny agne nákir ā́ dadharṣa |
6.007.05c yáj jā́yamānaḥ pitrór upásthé 'vindaḥ ketúṁ vayúneṣv áhnām ||

6.007.06a vaiśvānarásya vímitāni cákṣasā sā́nūni divó amŕ̥tasya ketúnā |
6.007.06c tásyéd u víśvā bhúvanā́dhi mūrdháni vayā́ iva ruruhuḥ saptá visrúhaḥ ||

6.007.07a ví yó rájāṁsy ámimīta sukrátur vaiśvānaró ví divó rocanā́ kavíḥ |
6.007.07c pári yó víśvā bhúvanāni paprathé 'dabdho gopā́ amŕ̥tasya rakṣitā́ ||


6.008.01a pr̥kṣásya vŕ̥ṣṇo aruṣásya nū́ sáhaḥ prá nú vocaṁ vidáthā jātávedasaḥ |
6.008.01c vaiśvānarā́ya matír návyasī śúciḥ sóma iva pavate cā́rur agnáye ||

6.008.02a sá jā́yamānaḥ paramé vyòmani vratā́ny agnír vratapā́ arakṣata |
6.008.02c vy àntárikṣam amimīta sukrátur vaiśvānaró mahinā́ nā́kam aspr̥śat ||

6.008.03a vy àstabhnād ródasī mitró ádbhuto 'ntarvā́vad akr̥ṇoj jyótiṣā támaḥ |
6.008.03c ví cármaṇīva dhiṣáṇe avartayad vaiśvānaró víśvam adhatta vŕ̥ṣṇyam ||

6.008.04a apā́m upásthe mahiṣā́ agr̥bhṇata víśo rā́jānam úpa tasthur r̥gmíyam |
6.008.04c ā́ dūtó agním abharad vivásvato vaiśvānarám mātaríśvā parāvátaḥ ||

6.008.05a yugé-yuge vidathyàṁ gr̥ṇádbhyó 'gne rayíṁ yaśásaṁ dhehi návyasīm |
6.008.05c pavyéva rājann agháśaṁsam ajara nīcā́ ní vr̥śca vanínaṁ ná téjasā ||

6.008.06a asmā́kam agne maghávatsu dhārayā́nāmi kṣatrám ajáraṁ suvī́ryam |
6.008.06c vayáṁ jayema śatínaṁ sahasríṇaṁ vaíśvānara vā́jam agne távotíbhiḥ ||

6.008.07a ádabdhebhis táva gopā́bhir iṣṭe 'smā́kam pāhi triṣadhastha sūrī́n |
6.008.07c rákṣā ca no dadúṣāṁ śárdho agne vaíśvānara prá ca tārīḥ stávānaḥ ||


6.009.01a áhaś ca kr̥ṣṇám áhar árjunaṁ ca ví vartete rájasī vedyā́bhiḥ |
6.009.01c vaiśvānaró jā́yamāno ná rā́jā́vātiraj jyótiṣāgnís támāṁsi ||

6.009.02a nā́háṁ tántuṁ ná ví jānāmy ótuṁ ná yáṁ váyanti samaré 'tamānāḥ |
6.009.02c kásya svit putrá ihá váktvāni paró vadāty ávareṇa pitrā́ ||

6.009.03a sá ít tántuṁ sá ví jānāty ótuṁ sá váktvāny r̥tuthā́ vadāti |
6.009.03c yá īṁ cíketad amŕ̥tasya gopā́ aváś cáran paró anyéna páśyan ||

6.009.04a ayáṁ hótā prathamáḥ páśyatemám idáṁ jyótir amŕ̥tam mártyeṣu |
6.009.04c ayáṁ sá jajñe dhruvá ā́ níṣattó 'martyas tanvā̀ várdhamānaḥ ||

6.009.05a dhruváṁ jyótir níhitaṁ dr̥śáye kám máno jáviṣṭham patáyatsv antáḥ |
6.009.05c víśve devā́ḥ sámanasaḥ sáketā ékaṁ krátum abhí ví yanti sādhú ||

6.009.06a ví me kárṇā patayato ví cákṣur vī̀dáṁ jyótir hŕ̥daya ā́hitaṁ yát |
6.009.06c ví me mánaś carati dūráādhīḥ kíṁ svid vakṣyā́mi kím u nū́ maniṣye ||

6.009.07a víśve devā́ anamasyan bhiyānā́s tvā́m agne támasi tasthivā́ṁsam |
6.009.07c vaiśvānarò 'vatūtáye nó 'martyo 'vatūtáye naḥ ||


6.010.01a puró vo mandráṁ divyáṁ suvr̥ktím prayatí yajñé agním adhvaré dadhidhvam |
6.010.01c purá ukthébhiḥ sá hí no vibhā́vā svadhvarā́ karati jātávedāḥ ||

6.010.02a tám u dyumaḥ purvaṇīka hotar ágne agníbhir mánuṣa idhānáḥ |
6.010.02c stómaṁ yám asmai mamáteva śūṣáṁ ghr̥táṁ ná śúci matáyaḥ pavante ||

6.010.03a pīpā́ya sá śrávasā mártyeṣu yó agnáye dadā́śa vípra ukthaíḥ |
6.010.03c citrā́bhis tám ūtíbhiś citráśocir vrajásya sātā́ gómato dadhāti ||

6.010.04a ā́ yáḥ papraú jā́yamāna urvī́ dūredŕ̥śā bhāsā́ kr̥ṣṇā́dhvā |
6.010.04c ádha bahú cit táma ū́rmyāyās tiráḥ śocíṣā dadr̥śe pāvakáḥ ||

6.010.05a nū́ naś citrám puruvā́jābhir ūtī́ ágne rayím maghávadbhyaś ca dhehi |
6.010.05c yé rā́dhasā śrávasā cā́ty anyā́n suvī́ryebhiś cābhí sánti jánān ||

6.010.06a imáṁ yajñáṁ cáno dhā agna uśán yáṁ ta āsānó juhuté havíṣmān |
6.010.06c bharádvājeṣu dadhiṣe suvr̥ktím ávīr vā́jasya gádhyasya sātaú ||

6.010.07a ví dvéṣāṁsīnuhí vardháyéḷām mádema śatáhimāḥ suvī́rāḥ ||


6.011.01a yájasva hotar iṣitó yájīyān ágne bā́dho marútāṁ ná práyukti |
6.011.01c ā́ no mitrā́váruṇā nā́satyā dyā́vā hotrā́ya pr̥thivī́ vavr̥tyāḥ ||

6.011.02a tváṁ hótā mandrátamo no adhrúg antár devó vidáthā mártyeṣu |
6.011.02c pāvakáyā juhvā̀ váhnir āsā́gne yájasva tanvàṁ táva svā́m ||

6.011.03a dhányā cid dhí tvé dhiṣáṇā váṣṭi prá devā́ñ jánma gr̥ṇaté yájadhyai |
6.011.03c vépiṣṭho áṅgirasāṁ yád dha vípro mádhu cchandó bhánati rebhá iṣṭaú ||

6.011.04a ádidyutat sv ápāko vibhā́vā́gne yájasva ródasī urūcī́ |
6.011.04c āyúṁ ná yáṁ námasā rātáhavyā añjánti suprayásam páñca jánāḥ ||

6.011.05a vr̥ñjé ha yán námasā barhír agnā́v áyāmi srúg ghr̥távatī suvr̥ktíḥ |
6.011.05c ámyakṣi sádma sádane pr̥thivyā́ áśrāyi yajñáḥ sū́rye ná cákṣuḥ ||

6.011.06a daśasyā́ naḥ purvaṇīka hotar devébhir agne agníbhir idhānáḥ |
6.011.06c rāyáḥ sūno sahaso vāvasānā́ áti srasema vr̥jánaṁ nā́ṁhaḥ ||


6.012.01a mádhye hótā duroṇé barhíṣo rā́ḷ agnís todásya ródasī yájadhyai |
6.012.01c ayáṁ sá sūnúḥ sáhasa r̥tā́vā dūrā́t sū́ryo ná śocíṣā tatāna ||

6.012.02a ā́ yásmin tvé sv ápāke yajatra yákṣad rājan sarvátāteva nú dyaúḥ |
6.012.02c triṣadhásthas tatarúṣo ná jáṁho havyā́ maghā́ni mā́nuṣā yájadhyai ||

6.012.03a téjiṣṭhā yásyāratír vanerā́ṭ todó ádhvan ná vr̥dhasānó adyaut |
6.012.03c adroghó ná dravitā́ cetati tmánn ámartyo 'vartrá óṣadhīṣu ||

6.012.04a sā́smā́kebhir etárī ná śūṣaír agníḥ ṣṭave dáma ā́ jātávedāḥ |
6.012.04c drvànno vanván krátvā nā́rvosráḥ pitéva jārayā́yi yajñaíḥ ||

6.012.05a ádha smāsya panayanti bhā́so vŕ̥thā yát tákṣad anuyā́ti pr̥thvī́m |
6.012.05c sadyó yáḥ syandró víṣito dhávīyān r̥ṇó ná tāyúr áti dhánvā rāṭ ||

6.012.06a sá tváṁ no arvan nídāyā víśvebhir agne agníbhir idhānáḥ |
6.012.06c véṣi rāyó ví yāsi ducchúnā mádema śatáhimāḥ suvī́rāḥ ||


6.013.01a tvád víśvā subhaga saúbhagāny ágne ví yanti vaníno ná vayā́ḥ |
6.013.01c śruṣṭī́ rayír vā́jo vr̥tratū́rye divó vr̥ṣṭír ī́ḍyo rītír apā́m ||

6.013.02a tvám bhágo na ā́ hí rátnam iṣé párijmeva kṣayasi dasmávarcāḥ |
6.013.02c ágne mitró ná br̥hatá r̥tásyā́si kṣattā́ vāmásya deva bhū́reḥ ||

6.013.03a sá sátpatiḥ śávasā hanti vr̥trám ágne vípro ví paṇér bharti vā́jam |
6.013.03c yáṁ tvám praceta r̥tajāta rāyā́ sajóṣā náptrāpā́ṁ hinóṣi ||

6.013.04a yás te sūno sahaso gīrbhír ukthaír yajñaír márto níśitiṁ vedyā́naṭ |
6.013.04c víśvaṁ sá deva práti vā́ram agne dhatté dhānyàm pátyate vasavyaìḥ ||

6.013.05a tā́ nŕ̥bhya ā́ sauśravasā́ suvī́rā́gne sūno sahasaḥ puṣyáse dhāḥ |
6.013.05c kr̥ṇóṣi yác chávasā bhū́ri paśvó váyo vŕ̥kāyāráye jásuraye ||

6.013.06a vadmā́ sūno sahaso no víhāyā ágne tokáṁ tánayaṁ vājí no dāḥ |
6.013.06c víśvābhir gīrbhír abhí pūrtím aśyām mádema śatáhimāḥ suvī́rāḥ ||


6.014.01a agnā́ yó mártyo dúvo dhíyaṁ jujóṣa dhītíbhiḥ |
6.014.01c bhásan nú ṣá prá pūrvyá íṣaṁ vurītā́vase ||

6.014.02a agnír íd dhí prácetā agnír vedhástama ŕ̥ṣiḥ |
6.014.02c agníṁ hótāram īḷate yajñéṣu mánuṣo víśaḥ ||

6.014.03a nā́nā hy àgné 'vase spárdhante rā́yo aryáḥ |
6.014.03c tū́rvanto dásyum āyávo vrataíḥ sī́kṣanto avratám ||

6.014.04a agnír apsā́m r̥tīṣáhaṁ vīráṁ dadāti sátpatim |
6.014.04c yásya trásanti śávasaḥ saṁcákṣi śátravo bhiyā́ ||

6.014.05a agnír hí vidmánā nidó devó mártam uruṣyáti |
6.014.05c sahā́vā yásyā́vr̥to rayír vā́jeṣv ávr̥taḥ ||

6.014.06a ácchā no mitramaho deva devā́n ágne vócaḥ sumatíṁ ródasyoḥ |
6.014.06c vīhí svastíṁ sukṣitíṁ divó nr̥̄́n dviṣó áṁhāṁsi duritā́ tarema tā́ tarema távā́vasā tarema ||


6.015.01a imám ū ṣú vo átithim uṣarbúdhaṁ víśvāsāṁ viśā́m pátim r̥ñjase girā́ |
6.015.01c vétī́d divó janúṣā kác cid ā́ śúcir jyók cid atti gárbho yád ácyutam ||

6.015.02a mitráṁ ná yáṁ súdhitam bhŕ̥gavo dadhúr vánaspátāv ī́ḍyam ūrdhváśociṣam |
6.015.02c sá tváṁ súprīto vītáhavye adbhuta práśastibhir mahayase divé-dive ||

6.015.03a sá tváṁ dákṣasyāvr̥kó vr̥dhó bhūr aryáḥ párasyā́ntarasya táruṣaḥ |
6.015.03c rāyáḥ sūno sahaso mártyeṣv ā́ chardír yaccha vītáhavyāya saprátho bharádvājāya sapráthaḥ ||

6.015.04a dyutānáṁ vo átithiṁ svàrṇaram agníṁ hótāram mánuṣaḥ svadhvarám |
6.015.04c vípraṁ ná dyukṣávacasaṁ suvr̥ktíbhir havyavā́ham aratíṁ devám r̥ñjase ||

6.015.05a pāvakáyā yáś citáyantyā kr̥pā́ kṣā́man rurucá uṣáso ná bhānúnā |
6.015.05c tū́rvan ná yā́mann étaśasya nū́ ráṇa ā́ yó ghr̥ṇé ná tatr̥ṣāṇó ajáraḥ ||

6.015.06a agním-agniṁ vaḥ samídhā duvasyata priyám-priyaṁ vo átithiṁ gr̥ṇīṣáṇi |
6.015.06c úpa vo gīrbhír amŕ̥taṁ vivāsata devó devéṣu vánate hí vā́ryaṁ devó devéṣu vánate hí no dúvaḥ ||

6.015.07a sámiddham agníṁ samídhā girā́ gr̥ṇe śúcim pāvakám puró adhvaré dhruvám |
6.015.07c vípraṁ hótāram puruvā́ram adrúhaṁ kavíṁ sumnaír īmahe jātávedasam ||

6.015.08a tvā́ṁ dūtám agne amŕ̥taṁ yugé-yuge havyavā́haṁ dadhire pāyúm ī́ḍyam |
6.015.08c devā́saś ca mártāsaś ca jā́gr̥viṁ vibhúṁ viśpátiṁ námasā ní ṣedire ||

6.015.09a vibhū́ṣann agna ubháyām̐ ánu vratā́ dūtó devā́nāṁ rájasī sám īyase |
6.015.09c yát te dhītíṁ sumatím āvr̥ṇīmáhé 'dha smā nas trivárūthaḥ śivó bhava ||

6.015.10a táṁ suprátīkaṁ sudŕ̥śaṁ sváñcam ávidvāṁso vidúṣṭaraṁ sapema |
6.015.10c sá yakṣad víśvā vayúnāni vidvā́n prá havyám agnír amŕ̥teṣu vocat ||

6.015.11a tám agne pāsy utá tám piparṣi yás ta ā́naṭ kaváye śūra dhītím |
6.015.11c yajñásya vā níśitiṁ vóditiṁ vā tám ít pr̥ṇakṣi śávasotá rāyā́ ||

6.015.12a tvám agne vanuṣyató ní pāhi tvám u naḥ sahasāvann avadyā́t |
6.015.12c sáṁ tvā dhvasmanvád abhy ètu pā́thaḥ sáṁ rayíḥ spr̥hayā́yyaḥ sahasrī́ ||

6.015.13a agnír hótā gr̥hápatiḥ sá rā́jā víśvā veda jánimā jātávedāḥ |
6.015.13c devā́nām utá yó mártyānāṁ yájiṣṭhaḥ sá prá yajatām r̥tā́vā ||

6.015.14a ágne yád adyá viśó adhvarasya hotaḥ pā́vakaśoce véṣ ṭváṁ hí yájvā |
6.015.14c r̥tā́ yajāsi mahinā́ ví yád bhū́r havyā́ vaha yaviṣṭha yā́ te adyá ||

6.015.15a abhí práyāṁsi súdhitāni hí khyó ní tvā dadhīta ródasī yájadhyai |
6.015.15c ávā no maghavan vā́jasātāv ágne víśvāni duritā́ tarema tā́ tarema távā́vasā tarema ||

6.015.16a ágne víśvebhiḥ svanīka devaír ū́rṇāvantam prathamáḥ sīda yónim |
6.015.16c kulāyínaṁ ghr̥távantaṁ savitré yajñáṁ naya yájamānāya sādhú ||

6.015.17a imám u tyám atharvavád agním manthanti vedhásaḥ |
6.015.17c yám aṅkūyántam ā́nayann ámūraṁ śyāvyā̀bhyaḥ ||

6.015.18a jániṣvā devávītaye sarvátātā svastáye |
6.015.18c ā́ devā́n vakṣy amŕ̥tām̐ r̥tāvŕ̥dho yajñáṁ devéṣu pispr̥śaḥ ||

6.015.19a vayám u tvā gr̥hapate janānām ágne ákarma samídhā br̥hántam |
6.015.19c asthūrí no gā́rhapatyāni santu tigména nas téjasā sáṁ śiśādhi ||


6.016.01a tvám agne yajñā́nāṁ hótā víśveṣāṁ hitáḥ |
6.016.01c devébhir mā́nuṣe jáne ||

6.016.02a sá no mandrā́bhir adhvaré jihvā́bhir yajā maháḥ |
6.016.02c ā́ devā́n vakṣi yákṣi ca ||

6.016.03a vétthā hí vedho ádhvanaḥ patháś ca devā́ñjasā |
6.016.03c ágne yajñéṣu sukrato ||

6.016.04a tvā́m īḷe ádha dvitā́ bharató vājíbhiḥ śunám |
6.016.04c ījé yajñéṣu yajñíyam ||

6.016.05a tvám imā́ vā́ryā purú dívodāsāya sunvaté |
6.016.05c bharádvājāya dāśúṣe ||

6.016.06a tváṁ dūtó ámartya ā́ vahā daívyaṁ jánam |
6.016.06c śr̥ṇván víprasya suṣṭutím ||

6.016.07a tvā́m agne svādhyò mártāso devávītaye |
6.016.07c yajñéṣu devám īḷate ||

6.016.08a táva prá yakṣi saṁdŕ̥śam utá krátuṁ sudā́navaḥ |
6.016.08c víśve juṣanta kāmínaḥ ||

6.016.09a tváṁ hótā mánurhito váhnir āsā́ vidúṣṭaraḥ |
6.016.09c ágne yákṣi divó víśaḥ ||

6.016.10a ágna ā́ yāhi vītáye gr̥ṇānó havyádātaye |
6.016.10c ní hótā satsi barhíṣi ||

6.016.11a táṁ tvā samídbhir aṅgiro ghr̥téna vardhayāmasi |
6.016.11c br̥hác chocā yaviṣṭhya ||

6.016.12a sá naḥ pr̥thú śravā́yyam ácchā deva vivāsasi |
6.016.12c br̥hád agne suvī́ryam ||

6.016.13a tvā́m agne púṣkarād ádhy átharvā nír amanthata |
6.016.13c mūrdhnó víśvasya vāghátaḥ ||

6.016.14a tám u tvā dadhyáṅṅ ŕ̥ṣiḥ putrá īdhe átharvaṇaḥ |
6.016.14c vr̥traháṇam puraṁdarám ||

6.016.15a tám u tvā pāthyó vŕ̥ṣā sám īdhe dasyuhántamam |
6.016.15c dhanaṁjayáṁ ráṇe-raṇe ||

6.016.16a éhy ū ṣú brávāṇi té 'gna itthétarā gíraḥ |
6.016.16c ebhír vardhāsa índubhiḥ ||

6.016.17a yátra kvà ca te máno dákṣaṁ dadhasa úttaram |
6.016.17c tátrā sádaḥ kr̥ṇavase ||

6.016.18a nahí te pūrtám akṣipád bhúvan nemānāṁ vaso |
6.016.18c áthā dúvo vanavase ||

6.016.19a ā́gnír agāmi bhā́rato vr̥trahā́ purucétanaḥ |
6.016.19c dívodāsasya sátpatiḥ ||

6.016.20a sá hí víśvā́ti pā́rthivā rayíṁ dā́śan mahitvanā́ |
6.016.20c vanvánn ávāto ástr̥taḥ ||

6.016.21a sá pratnaván návīyasā́gne dyumnéna saṁyátā |
6.016.21c br̥hát tatantha bhānúnā ||

6.016.22a prá vaḥ sakhāyo agnáye stómaṁ yajñáṁ ca dhr̥ṣṇuyā́ |
6.016.22c árca gā́ya ca vedháse ||

6.016.23a sá hí yó mā́nuṣā yugā́ sī́dad dhótā kavíkratuḥ |
6.016.23c dūtáś ca havyavā́hanaḥ ||

6.016.24a tā́ rā́jānā śúcivratādityā́n mā́rutaṁ gaṇám |
6.016.24c váso yákṣīhá ródasī ||

6.016.25a vásvī te agne sáṁdr̥ṣṭir iṣayaté mártyāya |
6.016.25c ū́rjo napād amŕ̥tasya ||

6.016.26a krátvā dā́ astu śréṣṭho 'dyá tvā vanván surékṇāḥ |
6.016.26c márta ānāśa suvr̥ktím ||

6.016.27a té te agne tvótā iṣáyanto víśvam ā́yuḥ |
6.016.27c táranto aryó árātīr vanvánto aryó árātīḥ ||

6.016.28a agnís tigména śocíṣā yā́sad víśvaṁ ny àtríṇam |
6.016.28c agnír no vanate rayím ||

6.016.29a suvī́raṁ rayím ā́ bhara jā́tavedo vícarṣaṇe |
6.016.29c jahí rákṣāṁsi sukrato ||

6.016.30a tváṁ naḥ pāhy áṁhaso jā́tavedo aghāyatáḥ |
6.016.30c rákṣā ṇo brahmaṇas kave ||

6.016.31a yó no agne duréva ā́ márto vadhā́ya dā́śati |
6.016.31c tásmān naḥ pāhy áṁhasaḥ ||

6.016.32a tváṁ táṁ deva jihváyā pári bādhasva duṣkŕ̥tam |
6.016.32c márto yó no jíghāṁsati ||

6.016.33a bharádvājāya sapráthaḥ śárma yaccha sahantya |
6.016.33c ágne váreṇyaṁ vásu ||

6.016.34a agnír vr̥trā́ṇi jaṅghanad draviṇasyúr vipanyáyā |
6.016.34c sámiddhaḥ śukrá ā́hutaḥ ||

6.016.35a gárbhe mātúḥ pitúṣ pitā́ vididyutānó akṣáre |
6.016.35c sī́dann r̥tásya yónim ā́ ||

6.016.36a bráhma prajā́vad ā́ bhara jā́tavedo vícarṣaṇe |
6.016.36c ágne yád dīdáyad diví ||

6.016.37a úpa tvā raṇvásaṁdr̥śam práyasvantaḥ sahaskr̥ta |
6.016.37c ágne sasr̥jmáhe gíraḥ ||

6.016.38a úpa cchāyā́m iva ghŕ̥ṇer áganma śárma te vayám |
6.016.38c ágne híraṇyasaṁdr̥śaḥ ||

6.016.39a yá ugrá iva śaryahā́ tigmáśr̥ṅgo ná váṁsagaḥ |
6.016.39c ágne púro rurójitha ||

6.016.40a ā́ yáṁ háste ná khādínaṁ śíśuṁ jātáṁ ná bíbhrati |
6.016.40c viśā́m agníṁ svadhvarám ||

6.016.41a prá deváṁ devávītaye bháratā vasuvíttamam |
6.016.41c ā́ své yónau ní ṣīdatu ||

6.016.42a ā́ jātáṁ jātávedasi priyáṁ śiśītā́tithim |
6.016.42c syoná ā́ gr̥hápatim ||

6.016.43a ágne yukṣvā́ hí yé távā́śvāso deva sādhávaḥ |
6.016.43c áraṁ váhanti manyáve ||

6.016.44a ácchā no yāhy ā́ vahābhí práyāṁsi vītáye |
6.016.44c ā́ devā́n sómapītaye ||

6.016.45a úd agne bhārata dyumád ájasreṇa dávidyutat |
6.016.45c śócā ví bhāhy ajara ||

6.016.46a vītī́ yó devám márto duvasyéd agním īḷītādhvaré havíṣmān |
6.016.46c hótāraṁ satyayájaṁ ródasyor uttānáhasto námasā́ vivāset ||

6.016.47a ā́ te agna r̥cā́ havír hr̥dā́ taṣṭám bharāmasi |
6.016.47c té te bhavantūkṣáṇa r̥ṣabhā́so vaśā́ utá ||

6.016.48a agníṁ devā́so agriyám indháte vr̥trahántamam |
6.016.48c yénā vásūny ā́bhr̥tā tr̥ḷhā́ rákṣāṁsi vājínā ||


6.017.01a píbā sómam abhí yám ugra tárda ūrváṁ gávyam máhi gr̥ṇāná indra |
6.017.01c ví yó dhr̥ṣṇo vádhiṣo vajrahasta víśvā vr̥trám amitríyā śávobhiḥ ||

6.017.02a sá īm pāhi yá r̥jīṣī́ tárutro yáḥ śípravān vr̥ṣabhó yó matīnā́m |
6.017.02c yó gotrabhíd vajrabhŕ̥d yó hariṣṭhā́ḥ sá indra citrā́m̐ abhí tr̥ndhi vā́jān ||

6.017.03a evā́ pāhi pratnáthā mándatu tvā śrudhí bráhma vāvr̥dhásvotá gīrbhíḥ |
6.017.03c āvíḥ sū́ryaṁ kr̥ṇuhí pīpihī́ṣo jahí śátrūm̐r abhí gā́ indra tr̥ndhi ||

6.017.04a té tvā mádā br̥hád indra svadhāva imé pītā́ ukṣayanta dyumántam |
6.017.04c mahā́m ánūnaṁ tavásaṁ víbhūtim matsarā́so jarhr̥ṣanta prasā́ham ||

6.017.05a yébhiḥ sū́ryam uṣásam mandasānó 'vāsayó 'pa dr̥ḷhā́ni dárdrat |
6.017.05c mahā́m ádrim pári gā́ indra sántaṁ nutthā́ ácyutaṁ sádasas pári svā́t ||

6.017.06a táva krátvā táva tád daṁsánābhir āmā́su pakváṁ śácyā ní dīdhaḥ |
6.017.06c aúrṇor dúra usríyābhyo ví dr̥ḷhód ūrvā́d gā́ asr̥jo áṅgirasvān ||

6.017.07a paprā́tha kṣā́m máhi dáṁso vy ùrvī́m úpa dyā́m r̥ṣvó br̥hád indra stabhāyaḥ |
6.017.07c ádhārayo ródasī deváputre pratné mātárā yahvī́ r̥tásya ||

6.017.08a ádha tvā víśve purá indra devā́ ékaṁ tavásaṁ dadhire bhárāya |
6.017.08c ádevo yád abhy aúhiṣṭa devā́n svàrṣātā vr̥ṇata índram átra ||

6.017.09a ádha dyaúś cit te ápa sā́ nú vájrād dvitā́namad bhiyásā svásya manyóḥ |
6.017.09c áhiṁ yád índro abhy óhasānaṁ ní cid viśvā́yuḥ śayáthe jaghā́na ||

6.017.10a ádha tváṣṭā te mahá ugra vájraṁ sahásrabhr̥ṣṭiṁ vavr̥tac chatā́śrim |
6.017.10c níkāmam arámaṇasaṁ yéna návantam áhiṁ sám piṇag r̥jīṣin ||

6.017.11a várdhān yáṁ víśve marútaḥ sajóṣāḥ pácac chatám mahiṣā́m̐ indra túbhyam |
6.017.11c pūṣā́ víṣṇus trī́ṇi sárāṁsi dhāvan vr̥traháṇam madirám aṁśúm asmai ||

6.017.12a ā́ kṣódo máhi vr̥táṁ nadī́nām páriṣṭhitam asr̥ja ūrmím apā́m |
6.017.12c tā́sām ánu praváta indra pánthām prā́rdayo nī́cīr apásaḥ samudrám ||

6.017.13a evā́ tā́ víśvā cakr̥vā́ṁsam índram mahā́m ugrám ajuryáṁ sahodā́m |
6.017.13c suvī́raṁ tvā svāyudháṁ suvájram ā́ bráhma návyam ávase vavr̥tyāt ||

6.017.14a sá no vā́jāya śrávasa iṣé ca rāyé dhehi dyumáta indra víprān |
6.017.14c bharádvāje nr̥váta indra sūrī́n diví ca smaidhi pā́rye na indra ||

6.017.15a ayā́ vā́jaṁ deváhitaṁ sanema mádema śatáhimāḥ suvī́rāḥ ||


6.018.01a tám u ṣṭuhi yó abhíbhūtyojā vanvánn ávātaḥ puruhūtá índraḥ |
6.018.01c áṣāḷham ugráṁ sáhamānam ābhír gīrbhír vardha vr̥ṣabháṁ carṣaṇīnā́m ||

6.018.02a sá yudhmáḥ sátvā khajakŕ̥t samádvā tuvimrakṣó nadanumā́m̐ r̥jīṣī́ |
6.018.02c br̥hádreṇuś cyávano mā́nuṣīṇām ékaḥ kr̥ṣṭīnā́m abhavat sahā́vā ||

6.018.03a tváṁ ha nú tyád adamāyo dásyūm̐r ékaḥ kr̥ṣṭī́r avanor ā́ryāya |
6.018.03c ásti svin nú vīryàṁ tát ta indra ná svid asti tád r̥tuthā́ ví vocaḥ ||

6.018.04a sád íd dhí te tuvijātásya mánye sáhaḥ sahiṣṭha turatás turásya |
6.018.04c ugrám ugrásya tavásas távīyó 'radhrasya radhratúro babhūva ||

6.018.05a tán naḥ pratnáṁ sakhyám astu yuṣmé itthā́ vádadbhir valám áṅgirobhiḥ |
6.018.05c hánn acyutacyud dasmeṣáyantam r̥ṇóḥ púro ví dúro asya víśvāḥ ||

6.018.06a sá hí dhībhír hávyo ásty ugrá īśānakŕ̥n mahatí vr̥tratū́rye |
6.018.06c sá tokásātā tánaye sá vajrī́ vitantasā́yyo abhavat samátsu ||

6.018.07a sá majmánā jánima mā́nuṣāṇām ámartyena nā́mnā́ti prá sarsre |
6.018.07c sá dyumnéna sá śávasotá rāyā́ sá vīryèṇa nŕ̥tamaḥ sámokāḥ ||

6.018.08a sá yó ná muhé ná míthū jáno bhū́t sumántunāmā cúmuriṁ dhúniṁ ca |
6.018.08c vr̥ṇák pípruṁ śámbaraṁ śúṣṇam índraḥ purā́ṁ cyautnā́ya śayáthāya nū́ cit ||

6.018.09a udā́vatā tvákṣasā pányasā ca vr̥trahátyāya rátham indra tiṣṭha |
6.018.09c dhiṣvá vájraṁ hásta ā́ dakṣiṇatrā́bhí prá manda purudatra māyā́ḥ ||

6.018.10a agnír ná śúṣkaṁ vánam indra hetī́ rákṣo ní dhakṣy aśánir ná bhīmā́ |
6.018.10c gambhīráya r̥ṣváyā yó rurójā́dhvānayad duritā́ dambháyac ca ||

6.018.11a ā́ sahásram pathíbhir indra rāyā́ túvidyumna tuvivā́jebhir arvā́k |
6.018.11c yāhí sūno sahaso yásya nū́ cid ádeva ī́śe puruhūta yótoḥ ||

6.018.12a prá tuvidyumnásya sthávirasya ghŕ̥ṣver divó rarapśe mahimā́ pr̥thivyā́ḥ |
6.018.12c nā́sya śátrur ná pratimā́nam asti ná pratiṣṭhíḥ purumāyásya sáhyoḥ ||

6.018.13a prá tát te adyā́ káraṇaṁ kr̥tám bhūt kútsaṁ yád āyúm atithigvám asmai |
6.018.13c purū́ sahásrā ní śiśā abhí kṣā́m út tū́rvayāṇaṁ dhr̥ṣatā́ ninetha ||

6.018.14a ánu tvā́highne ádha deva devā́ mádan víśve kavítamaṁ kavīnā́m |
6.018.14c káro yátra várivo bādhitā́ya divé jánāya tanvè gr̥ṇānáḥ ||

6.018.15a ánu dyā́vāpr̥thivī́ tát ta ójó 'martyā jihata indra devā́ḥ |
6.018.15c kr̥ṣvā́ kr̥tno ákr̥taṁ yát te ásty uktháṁ návīyo janayasva yajñaíḥ ||


6.019.01a mahā́m̐ índro nr̥vád ā́ carṣaṇiprā́ utá dvibárhā amináḥ sáhobhiḥ |
6.019.01c asmadryàg vāvr̥dhe vīryā̀yorúḥ pr̥thúḥ súkr̥taḥ kartŕ̥bhir bhūt ||

6.019.02a índram evá dhiṣáṇā sātáye dhād br̥hántam r̥ṣvám ajáraṁ yúvānam |
6.019.02c áṣāḷhena śávasā śūśuvā́ṁsaṁ sadyáś cid yó vāvr̥dhé ásāmi ||

6.019.03a pr̥thū́ karásnā bahulā́ gábhastī asmadryàk sám mimīhi śrávāṁsi |
6.019.03c yūthéva paśváḥ paśupā́ dámūnā asmā́m̐ indrābhy ā́ vavr̥tsvājaú ||

6.019.04a táṁ va índraṁ catínam asya śākaír ihá nūnáṁ vājayánto huvema |
6.019.04c yáthā cit pū́rve jaritā́ra āsúr ánedyā anavadyā́ áriṣṭāḥ ||

6.019.05a dhr̥távrato dhanadā́ḥ sómavr̥ddhaḥ sá hí vāmásya vásunaḥ purukṣúḥ |
6.019.05c sáṁ jagmire pathyā̀ rā́yo asmin samudré ná síndhavo yā́damānāḥ ||

6.019.06a śáviṣṭhaṁ na ā́ bhara śūra śáva ójiṣṭham ójo abhibhūta ugrám |
6.019.06c víśvā dyumnā́ vŕ̥ṣṇyā mā́nuṣāṇām asmábhyaṁ dā harivo mādayádhyai ||

6.019.07a yás te mádaḥ pr̥tanāṣā́ḷ ámr̥dhra índra táṁ na ā́ bhara śūśuvā́ṁsam |
6.019.07c yéna tokásya tánayasya sātaú maṁsīmáhi jigīvā́ṁsas tvótāḥ ||

6.019.08a ā́ no bhara vŕ̥ṣaṇaṁ śúṣmam indra dhanaspŕ̥taṁ śūśuvā́ṁsaṁ sudákṣam |
6.019.08c yéna váṁsāma pŕ̥tanāsu śátrūn távotíbhir utá jāmī́m̐r ájāmīn ||

6.019.09a ā́ te śúṣmo vr̥ṣabhá etu paścā́d óttarā́d adharā́d ā́ purástāt |
6.019.09c ā́ viśváto abhí sám etv arvā́ṅ índra dyumnáṁ svàrvad dhehy asmé ||

6.019.10a nr̥vát ta indra nŕ̥tamābhir ūtī́ vaṁsīmáhi vāmáṁ śrómatebhiḥ |
6.019.10c ī́kṣe hí vásva ubháyasya rājan dhā́ rátnam máhi sthūrám br̥hántam ||

6.019.11a marútvantaṁ vr̥ṣabháṁ vāvr̥dhānám ákavāriṁ divyáṁ śāsám índram |
6.019.11c viśvāsā́ham ávase nū́tanāyográṁ sahodā́m ihá táṁ huvema ||

6.019.12a jánaṁ vajrin máhi cin mányamānam ebhyó nŕ̥bhyo randhayā yéṣv ásmi |
6.019.12c ádhā hí tvā pr̥thivyā́ṁ śū́rasātau hávāmahe tánaye góṣv apsú ||

6.019.13a vayáṁ ta ebhíḥ puruhūta sakhyaíḥ śátroḥ-śatror úttara ít syāma |
6.019.13c ghnánto vr̥trā́ṇy ubháyāni śūra rāyā́ madema br̥hatā́ tvótāḥ ||


6.020.01a dyaúr ná yá indrābhí bhū́māryás tasthaú rayíḥ śávasā pr̥tsú jánān |
6.020.01c táṁ naḥ sahásrabharam urvarāsā́ṁ daddhí sūno sahaso vr̥tratúram ||

6.020.02a divó ná túbhyam ánv indra satrā́suryàṁ devébhir dhāyi víśvam |
6.020.02c áhiṁ yád vr̥trám apó vavrivā́ṁsaṁ hánn r̥jīṣin víṣṇunā sacānáḥ ||

6.020.03a tū́rvann ójīyān tavásas távīyān kr̥tábrahméndro vr̥ddhámahāḥ |
6.020.03c rā́jābhavan mádhunaḥ somyásya víśvāsāṁ yát purā́ṁ dartnúm ā́vat ||

6.020.04a śataír apadran paṇáya indrā́tra dáśoṇaye kaváye 'rkásātau |
6.020.04c vadhaíḥ śúṣṇasyāśúṣasya māyā́ḥ pitvó nā́rirecīt kíṁ caná prá ||

6.020.05a mahó druhó ápa viśvā́yu dhāyi vájrasya yát pátane pā́di śúṣṇaḥ |
6.020.05c urú ṣá saráthaṁ sā́rathaye kar índraḥ kútsāya sū́ryasya sātaú ||

6.020.06a prá śyenó ná madirám aṁśúm asmai śíro dāsásya námucer mathāyán |
6.020.06c prā́van námīṁ sāpyáṁ sasántam pr̥ṇág rāyā́ sám iṣā́ sáṁ svastí ||

6.020.07a ví pípror áhimāyasya dr̥ḷhā́ḥ púro vajriñ chávasā ná dardaḥ |
6.020.07c súdāman tád rékṇo apramr̥ṣyám r̥jíśvane dātráṁ dāśúṣe dāḥ ||

6.020.08a sá vetasúṁ dáśamāyaṁ dáśoṇiṁ tū́tujim índraḥ svabhiṣṭísumnaḥ |
6.020.08c ā́ túgraṁ śáśvad íbhaṁ dyótanāya mātúr ná sīm úpa sr̥jā iyádhyai ||

6.020.09a sá īṁ spŕ̥dho vanate ápratīto bíbhrad vájraṁ vr̥traháṇaṁ gábhastau |
6.020.09c tíṣṭhad dhárī ádhy ásteva gárte vacoyújā vahata índram r̥ṣvám ||

6.020.10a sanéma té 'vasā návya indra prá pūrávaḥ stavanta enā́ yajñaíḥ |
6.020.10c saptá yát púraḥ śárma śā́radīr dárd dhán dā́sīḥ purukútsāya śíkṣan ||

6.020.11a tváṁ vr̥dhá indra pūrvyó bhūr varivasyánn uśáne kāvyā́ya |
6.020.11c párā návavāstvam anudéyam mahé pitré dadātha sváṁ nápātam ||

6.020.12a tváṁ dhúnir indra dhúnimatīr r̥ṇór apáḥ sīrā́ ná srávantīḥ |
6.020.12c prá yát samudrám áti śūra párṣi pāráyā turváśaṁ yáduṁ svastí ||

6.020.13a táva ha tyád indra víśvam ājaú sastó dhúnīcúmurī yā́ ha síṣvap |
6.020.13c dīdáyad ít túbhyaṁ sómebhiḥ sunván dabhī́tir idhmábhr̥tiḥ pakthy àrkaíḥ ||


6.021.01a imā́ u tvā purutámasya kārór hávyaṁ vīra hávyā havante |
6.021.01c dhíyo ratheṣṭhā́m ajáraṁ návīyo rayír víbhūtir īyate vacasyā́ ||

6.021.02a tám u stuṣa índraṁ yó vídāno gírvāhasaṁ gīrbhír yajñávr̥ddham |
6.021.02c yásya dívam áti mahnā́ pr̥thivyā́ḥ purumāyásya riricé mahitvám ||

6.021.03a sá ít támo 'vayunáṁ tatanvát sū́ryeṇa vayúnavac cakāra |
6.021.03c kadā́ te mártā amŕ̥tasya dhā́méyakṣanto ná minanti svadhāvaḥ ||

6.021.04a yás tā́ cakā́ra sá kúha svid índraḥ kám ā́ jánaṁ carati kā́su vikṣú |
6.021.04c kás te yajñó mánase śáṁ várāya kó arká indra katamáḥ sá hótā ||

6.021.05a idā́ hí te véviṣataḥ purājā́ḥ pratnā́sa āsúḥ purukr̥t sákhāyaḥ |
6.021.05c yé madhyamā́sa utá nū́tanāsa utā́vamásya puruhūta bodhi ||

6.021.06a tám pr̥cchántó 'varāsaḥ párāṇi pratnā́ ta indra śrútyā́nu yemuḥ |
6.021.06c árcāmasi vīra brahmavāho yā́d evá vidmá tā́t tvā mahā́ntam ||

6.021.07a abhí tvā pā́jo rakṣáso ví tasthe máhi jajñānám abhí tát sú tiṣṭha |
6.021.07c táva pratnéna yújyena sákhyā vájreṇa dhr̥ṣṇo ápa tā́ nudasva ||

6.021.08a sá tú śrudhīndra nū́tanasya brahmaṇyató vīra kārudhāyaḥ |
6.021.08c tváṁ hy ā̀píḥ pradívi pitr̥̄ṇā́ṁ śáśvad babhū́tha suháva éṣṭau ||

6.021.09a prótáye váruṇam mitrám índram marútaḥ kr̥ṣvā́vase no adyá |
6.021.09c prá pūṣáṇaṁ víṣṇum agním púraṁdhiṁ savitā́ram óṣadhīḥ párvatām̐ś ca ||

6.021.10a imá u tvā puruśāka prayajyo jaritā́ro abhy àrcanty arkaíḥ |
6.021.10c śrudhī́ hávam ā́ huvató huvānó ná tvā́vām̐ anyó amr̥ta tvád asti ||

6.021.11a nū́ ma ā́ vā́cam úpa yāhi vidvā́n víśvebhiḥ sūno sahaso yájatraiḥ |
6.021.11c yé agnijihvā́ r̥tasā́pa āsúr yé mánuṁ cakrúr úparaṁ dásāya ||

6.021.12a sá no bodhi puraetā́ sugéṣūtá durgéṣu pathikŕ̥d vídānaḥ |
6.021.12c yé áśramāsa urávo váhiṣṭhās tébhir na indrābhí vakṣi vā́jam ||


6.022.01a yá éka íd dhávyaś carṣaṇīnā́m índraṁ táṁ gīrbhír abhy àrca ābhíḥ |
6.022.01c yáḥ pátyate vr̥ṣabhó vŕ̥ṣṇyāvān satyáḥ sátvā purumāyáḥ sáhasvān ||

6.022.02a tám u naḥ pū́rve pitáro návagvāḥ saptá víprāso abhí vājáyantaḥ |
6.022.02c nakṣaddābháṁ táturim parvateṣṭhā́m ádroghavācam matíbhiḥ śáviṣṭham ||

6.022.03a tám īmaha índram asya rāyáḥ puruvī́rasya nr̥vátaḥ purukṣóḥ |
6.022.03c yó áskr̥dhoyur ajáraḥ svàrvān tám ā́ bhara harivo mādayádhyai ||

6.022.04a tán no ví voco yádi te purā́ cij jaritā́ra ānaśúḥ sumnám indra |
6.022.04c kás te bhāgáḥ kíṁ váyo dudhra khidvaḥ púruhūta purūvaso 'suraghnáḥ ||

6.022.05a tám pr̥cchántī vájrahastaṁ ratheṣṭhā́m índraṁ vépī vákvarī yásya nū́ gī́ḥ |
6.022.05c tuvigrābháṁ tuvikūrmíṁ rabhodā́ṁ gātúm iṣe nákṣate túmram áccha ||

6.022.06a ayā́ ha tyám māyáyā vāvr̥dhānám manojúvā svatavaḥ párvatena |
6.022.06c ácyutā cid vīḷitā́ svojo rujó ví dr̥ḷhā́ dhr̥ṣatā́ virapśin ||

6.022.07a táṁ vo dhiyā́ návyasyā śáviṣṭham pratnám pratnavát paritaṁsayádhyai |
6.022.07c sá no vakṣad animānáḥ suváhméndro víśvāny áti durgáhāṇi ||

6.022.08a ā́ jánāya drúhvaṇe pā́rthivāni divyā́ni dīpayo 'ntárikṣā |
6.022.08c tápā vr̥ṣan viśvátaḥ śocíṣā tā́n brahmadvíṣe śocaya kṣā́m apáś ca ||

6.022.09a bhúvo jánasya divyásya rā́jā pā́rthivasya jágatas tveṣasaṁdr̥k |
6.022.09c dhiṣvá vájraṁ dákṣiṇa indra háste víśvā ajurya dayase ví māyā́ḥ ||

6.022.10a ā́ saṁyátam indra ṇaḥ svastíṁ śatrutū́ryāya br̥hatī́m ámr̥dhrām |
6.022.10c yáyā dā́sāny ā́ryāṇi vr̥trā́ káro vajrin sutúkā nā́huṣāṇi ||

6.022.11a sá no niyúdbhiḥ puruhūta vedho viśvávārābhir ā́ gahi prayajyo |
6.022.11c ná yā́ ádevo várate ná devá ā́bhir yāhi tū́yam ā́ madryadrík ||


6.023.01a sutá ít tváṁ nímiśla indra sóme stóme bráhmaṇi śasyámāna ukthé |
6.023.01c yád vā yuktā́bhyām maghavan háribhyām bíbhrad vájram bāhvór indra yā́si ||

6.023.02a yád vā diví pā́rye súṣvim indra vr̥trahátyé 'vasi śū́rasātau |
6.023.02c yád vā dákṣasya bibhyúṣo ábibhyad árandhayaḥ śárdhata indra dásyūn ||

6.023.03a pā́tā sutám índro astu sómam praṇenī́r ugró jaritā́ram ūtī́ |
6.023.03c kártā vīrā́ya súṣvaya u lokáṁ dā́tā vásu stuvaté kīráye cit ||

6.023.04a gántéyānti sávanā háribhyām babhrír vájram papíḥ sómaṁ dadír gā́ḥ |
6.023.04c kártā vīráṁ náryaṁ sárvavīraṁ śrótā hávaṁ gr̥ṇatáḥ stómavāhāḥ ||

6.023.05a ásmai vayáṁ yád vāvā́na tád viviṣma índrāya yó naḥ pradívo ápas káḥ |
6.023.05c suté sóme stumási śáṁsad ukthéndrāya bráhma várdhanaṁ yáthā́sat ||

6.023.06a bráhmāṇi hí cakr̥ṣé várdhanāni tā́vat ta indra matíbhir viviṣmaḥ |
6.023.06c suté sóme sutapāḥ śáṁtamāni rā́ṇḍyā kriyāsma vákṣaṇāni yajñaíḥ ||

6.023.07a sá no bodhi puroḷā́śaṁ rárāṇaḥ píbā tú sómaṁ gór̥jīkam indra |
6.023.07c édám barhír yájamānasya sīdorúṁ kr̥dhi tvāyatá u lokám ||

6.023.08a sá mandasvā hy ánu jóṣam ugra prá tvā yajñā́sa imé aśnuvantu |
6.023.08c prémé hávāsaḥ puruhūtám asmé ā́ tveyáṁ dhī́r ávasa indra yamyāḥ ||

6.023.09a táṁ vaḥ sakhāyaḥ sáṁ yáthā sutéṣu sómebhir īm pr̥ṇatā bhojám índram |
6.023.09c kuvít tásmā ásati no bhárāya ná súṣvim índró 'vase mr̥dhāti ||

6.023.10a evéd índraḥ suté astāvi sóme bharádvājeṣu kṣáyad ín maghónaḥ |
6.023.10c ásad yáthā jaritrá utá sūrír índro rāyó viśvávārasya dātā́ ||


6.024.01a vŕ̥ṣā máda índre ślóka ukthā́ sácā sómeṣu sutapā́ r̥jīṣī́ |
6.024.01c arcatryò maghávā nŕ̥bhya ukthaír dyukṣó rā́jā girā́m ákṣitotiḥ ||

6.024.02a táturir vīró náryo vícetāḥ śrótā hávaṁ gr̥ṇatá urvyū̀tiḥ |
6.024.02c vásuḥ śáṁso narā́ṁ kārúdhāyā vājī́ stutó vidáthe dāti vā́jam ||

6.024.03a ákṣo ná cakryòḥ śūra br̥hán prá te mahnā́ ririce ródasyoḥ |
6.024.03c vr̥kṣásya nú te puruhūta vayā́ vy ū̀táyo ruruhur indra pūrvī́ḥ ||

6.024.04a śácīvatas te puruśāka śā́kā gávām iva srutáyaḥ saṁcáraṇīḥ |
6.024.04c vatsā́nāṁ ná tantáyas ta indra dā́manvanto adāmā́naḥ sudāman ||

6.024.05a anyád adyá kárvaram anyád u śvó 'sac ca sán múhur ācakrír índraḥ |
6.024.05c mitró no átra váruṇaś ca pūṣā́ryó váśasya paryetā́sti ||

6.024.06a ví tvád ā́po ná párvatasya pr̥ṣṭhā́d ukthébhir indrānayanta yajñaíḥ |
6.024.06c táṁ tvābhíḥ suṣṭutíbhir vājáyanta ājíṁ ná jagmur girvāho áśvāḥ ||

6.024.07a ná yáṁ járanti śarádo ná mā́sā ná dyā́va índram avakarśáyanti |
6.024.07c vr̥ddhásya cid vardhatām asya tanū́ḥ stómebhir ukthaíś ca śasyámānā ||

6.024.08a ná vīḷáve námate ná sthirā́ya ná śárdhate dásyujūtāya stavā́n |
6.024.08c ájrā índrasya giráyaś cid r̥ṣvā́ gambhīré cid bhavati gādhám asmai ||

6.024.09a gambhīréṇa na urúṇāmatrin préṣó yandhi sutapāvan vā́jān |
6.024.09c sthā́ ū ṣú ūrdhvá ūtī́ áriṣaṇyann aktór vyùṣṭau páritakmyāyām ||

6.024.10a sácasva nāyám ávase abhī́ka itó vā tám indra pāhi riṣáḥ |
6.024.10c amā́ cainam áraṇye pāhi riṣó mádema śatáhimāḥ suvī́rāḥ ||


6.025.01a yā́ ta ūtír avamā́ yā́ paramā́ yā́ madhyaméndra śuṣminn ásti |
6.025.01c tā́bhir ū ṣú vr̥trahátye 'vīr na ebhíś ca vā́jair mahā́n na ugra ||

6.025.02a ā́bhiḥ spŕ̥dho mithatī́r áriṣaṇyann amítrasya vyathayā manyúm indra |
6.025.02c ā́bhir víśvā abhiyújo víṣūcīr ā́ryāya víśó 'va tārīr dā́sīḥ ||

6.025.03a índra jāmáya utá yé 'jāmayo 'rvācīnā́so vanúṣo yuyujré |
6.025.03c tvám eṣāṁ vithurā́ śávāṁsi jahí vŕ̥ṣṇyāni kr̥ṇuhī́ párācaḥ ||

6.025.04a śū́ro vā śū́raṁ vanate śárīrais tanūrúcā táruṣi yát kr̥ṇvaíte |
6.025.04c toké vā góṣu tánaye yád apsú ví krándasī urvárāsu brávaite ||

6.025.05a nahí tvā śū́ro ná turó ná dhr̥ṣṇúr ná tvā yodhó mányamāno yuyódha |
6.025.05c índra nákiṣ ṭvā práty asty eṣāṁ víśvā jātā́ny abhy àsi tā́ni ||

6.025.06a sá patyata ubháyor nr̥mṇám ayór yádī vedhásaḥ samithé hávante |
6.025.06c vr̥tré vā mahó nr̥váti kṣáye vā vyácasvantā yádi vitantasaíte ||

6.025.07a ádha smā te carṣaṇáyo yád éjān índra trātótá bhavā varūtā́ |
6.025.07c asmā́kāso yé nŕ̥tamāso aryá índra sūráyo dadhiré puró naḥ ||

6.025.08a ánu te dāyi mahá indriyā́ya satrā́ te víśvam ánu vr̥trahátye |
6.025.08c ánu kṣatrám ánu sáho yajatréndra devébhir ánu te nr̥ṣáhye ||

6.025.09a evā́ naḥ spŕ̥dhaḥ sám ajā samátsv índra rārandhí mithatī́r ádevīḥ |
6.025.09c vidyā́ma vástor ávasā gr̥ṇánto bharádvājā utá ta indra nūnám ||


6.026.01a śrudhī́ na indra hváyāmasi tvā mahó vā́jasya sātaú vāvr̥ṣāṇā́ḥ |
6.026.01c sáṁ yád víśó 'yanta śū́rasātā ugráṁ nó 'vaḥ pā́rye áhan dāḥ ||

6.026.02a tvā́ṁ vājī́ havate vājineyó mahó vā́jasya gádhyasya sātaú |
6.026.02c tvā́ṁ vr̥tréṣv indra sátpatiṁ tárutraṁ tvā́ṁ caṣṭe muṣṭihā́ góṣu yúdhyan ||

6.026.03a tváṁ kavíṁ codayo 'rkásātau tváṁ kútsāya śúṣṇaṁ dāśúṣe vark |
6.026.03c tváṁ śíro amarmáṇaḥ párāhann atithigvā́ya śáṁsyaṁ kariṣyán ||

6.026.04a tváṁ rátham prá bharo yodhám r̥ṣvám ā́vo yúdhyantaṁ vr̥ṣabháṁ dáśadyum |
6.026.04c tváṁ túgraṁ vetasáve sácāhan tváṁ tújiṁ gr̥ṇántam indra tūtoḥ ||

6.026.05a tváṁ tád ukthám indra barháṇā kaḥ prá yác chatā́ sahásrā śūra dárṣi |
6.026.05c áva girér dā́saṁ śámbaraṁ han prā́vo dívodāsaṁ citrā́bhir ūtī́ ||

6.026.06a tváṁ śraddhā́bhir mandasānáḥ sómair dabhī́taye cúmurim indra siṣvap |
6.026.06c tváṁ rajím píṭhīnase daśasyán ṣaṣṭíṁ sahásrā śácyā sácāhan ||

6.026.07a aháṁ caná tát sūríbhir ānaśyāṁ táva jyā́ya indra sumnám ójaḥ |
6.026.07c tváyā yát stávante sadhavīra vīrā́s trivárūthena náhuṣā śaviṣṭha ||

6.026.08a vayáṁ te asyā́m indra dyumnáhūtau sákhāyaḥ syāma mahina préṣṭhāḥ |
6.026.08c prā́tardaniḥ kṣatraśrī́r astu śréṣṭho ghané vr̥trā́ṇāṁ sanáye dhánānām ||


6.027.01a kím asya máde kím v asya pītā́v índraḥ kím asya sakhyé cakāra |
6.027.01c ráṇā vā yé niṣádi kíṁ té asya purā́ vividre kím u nū́tanāsaḥ ||

6.027.02a sád asya máde sád v asya pītā́v índraḥ sád asya sakhyé cakāra |
6.027.02c ráṇā vā yé niṣádi sát té asya purā́ vividre sád u nū́tanāsaḥ ||

6.027.03a nahí nú te mahimánaḥ samasya ná maghavan maghavattvásya vidmá |
6.027.03c ná rā́dhaso-rādhaso nū́tanasyéndra nákir dadr̥śa indriyáṁ te ||

6.027.04a etát tyát ta indriyám aceti yénā́vadhīr varáśikhasya śéṣaḥ |
6.027.04c vájrasya yát te níhatasya śúṣmāt svanā́c cid indra paramó dadā́ra ||

6.027.05a vádhīd índro varáśikhasya śéṣo 'bhyāvartíne cāyamānā́ya śíkṣan |
6.027.05c vr̥cī́vato yád dhariyūpī́yāyāṁ hán pū́rve árdhe bhiyásā́paro dárt ||

6.027.06a triṁśácchataṁ varmíṇa indra sākáṁ yavyā́vatyām puruhūta śravasyā́ |
6.027.06c vr̥cī́vantaḥ śárave pátyamānāḥ pā́trā bhindānā́ nyarthā́ny āyan ||

6.027.07a yásya gā́vāv aruṣā́ sūyavasyū́ antár ū ṣú cárato rérihāṇā |
6.027.07c sá sŕ̥ñjayāya turváśam párādād vr̥cī́vato daivavātā́ya śíkṣan ||

6.027.08a dvayā́m̐ agne rathíno viṁśatíṁ gā́ vadhū́mato maghávā máhyaṁ samrā́ṭ |
6.027.08c abhyāvartī́ cāyamānó dadāti dūṇā́śeyáṁ dákṣiṇā pārthavā́nām ||


6.028.01a ā́ gā́vo agmann utá bhadrám akran sī́dantu goṣṭhé raṇáyantv asmé |
6.028.01c prajā́vatīḥ pururū́pā ihá syur índrāya pūrvī́r uṣáso dúhānāḥ ||

6.028.02a índro yájvane pr̥ṇaté ca śikṣaty úpéd dadāti ná svám muṣāyati |
6.028.02c bhū́yo-bhūyo rayím íd asya vardháyann ábhinne khilyé ní dadhāti devayúm ||

6.028.03a ná tā́ naśanti ná dabhāti táskaro nā́sām āmitró vyáthir ā́ dadharṣati |
6.028.03c devā́m̐ś ca yā́bhir yájate dádāti ca jyóg ít tā́bhiḥ sacate gópatiḥ sahá ||

6.028.04a ná tā́ árvā reṇúkakāṭo aśnute ná saṁskr̥tatrám úpa yanti tā́ abhí |
6.028.04c urugāyám ábhayaṁ tásya tā́ ánu gā́vo mártasya ví caranti yájvanaḥ ||

6.028.05a gā́vo bhágo gā́va índro me acchān gā́vaḥ sómasya prathamásya bhakṣáḥ |
6.028.05c imā́ yā́ gā́vaḥ sá janāsa índra icchā́mī́d dhr̥dā́ mánasā cid índram ||

6.028.06a yūyáṁ gāvo medayathā kr̥śáṁ cid aśrīráṁ cit kr̥ṇuthā suprátīkam |
6.028.06c bhadráṁ gr̥háṁ kr̥ṇutha bhadravāco br̥hád vo váya ucyate sabhā́su ||

6.028.07a prajā́vatīḥ sūyávasaṁ riśántīḥ śuddhā́ apáḥ suprapāṇé píbantīḥ |
6.028.07c mā́ vaḥ stená īśata mā́gháśaṁsaḥ pári vo hetī́ rudrásya vr̥jyāḥ ||

6.028.08a úpedám upapárcanam āsú góṣū́pa pr̥cyatām |
6.028.08c úpa r̥ṣabhásya rétasy úpendra táva vīryè ||


6.029.01a índraṁ vo náraḥ sakhyā́ya sepur mahó yántaḥ sumatáye cakānā́ḥ |
6.029.01c mahó hí dātā́ vájrahasto ásti mahā́m u raṇvám ávase yajadhvam ||

6.029.02a ā́ yásmin háste náryā mimikṣúr ā́ ráthe hiraṇyáye ratheṣṭhā́ḥ |
6.029.02c ā́ raśmáyo gábhastyoḥ sthūráyor ā́dhvann áśvāso vŕ̥ṣaṇo yujānā́ḥ ||

6.029.03a śriyé te pā́dā dúva ā́ mimikṣur dhr̥ṣṇúr vajrī́ śávasā dákṣiṇāvān |
6.029.03c vásāno átkaṁ surabhíṁ dr̥śé káṁ svàr ṇá nr̥tav iṣiró babhūtha ||

6.029.04a sá sóma ā́miślatamaḥ sutó bhūd yásmin paktíḥ pacyáte sánti dhānā́ḥ |
6.029.04c índraṁ náraḥ stuvánto brahmakārā́ ukthā́ śáṁsanto devávātatamāḥ ||

6.029.05a ná te ántaḥ śávaso dhāyy asyá ví tú bābadhe ródasī mahitvā́ |
6.029.05c ā́ tā́ sūríḥ pr̥ṇati tū́tujāno yūthévāpsú samī́jamāna ūtī́ ||

6.029.06a evéd índraḥ suháva r̥ṣvó astūtī́ ánūtī hiriśipráḥ sátvā |
6.029.06c evā́ hí jātó ásamātyojāḥ purū́ ca vr̥trā́ hanati ní dásyūn ||


6.030.01a bhū́ya íd vāvr̥dhe vīryā̀yam̐ éko ajuryó dayate vásūni |
6.030.01c prá ririce divá índraḥ pr̥thivyā́ ardhám íd asya práti ródasī ubhé ||

6.030.02a ádhā manye br̥hád asuryàm asya yā́ni dādhā́ra nákir ā́ mināti |
6.030.02c divé-dive sū́ryo darśató bhūd ví sádmāny urviyā́ sukrátur dhāt ||

6.030.03a adyā́ cin nū́ cit tád ápo nadī́nāṁ yád ābhyo árado gātúm indra |
6.030.03c ní párvatā admasádo ná sedus tváyā dr̥ḷhā́ni sukrato rájāṁsi ||

6.030.04a satyám ít tán ná tvā́vām̐ anyó astī́ndra devó ná mártyo jyā́yān |
6.030.04c áhann áhim pariśáyānam árṇó 'vāsr̥jo apó ácchā samudrám ||

6.030.05a tvám apó ví dúro víṣūcīr índra dr̥ḷhám arujaḥ párvatasya |
6.030.05c rā́jābhavo jágataś carṣaṇīnā́ṁ sākáṁ sū́ryaṁ janáyan dyā́m uṣā́sam ||


6.031.01a ábhūr éko rayipate rayīṇā́m ā́ hástayor adhithā indra kr̥ṣṭī́ḥ |
6.031.01c ví toké apsú tánaye ca sū́ré 'vocanta carṣaṇáyo vívācaḥ ||

6.031.02a tvád bhiyéndra pā́rthivāni víśvā́cyutā cic cyāvayante rájāṁsi |
6.031.02c dyā́vākṣā́mā párvatāso vánāni víśvaṁ dr̥ḷhám bhayate ájmann ā́ te ||

6.031.03a tváṁ kútsenābhí śúṣṇam indrāśúṣaṁ yudhya kúyavaṁ gáviṣṭau |
6.031.03c dáśa prapitvé ádha sū́ryasya muṣāyáś cakrám ávive rápāṁsi ||

6.031.04a tváṁ śatā́ny áva śámbarasya púro jaghanthāpratī́ni dásyoḥ |
6.031.04c áśikṣo yátra śácyā śacīvo dívodāsāya sunvaté sutakre bharádvājāya gr̥ṇaté vásūni ||

6.031.05a sá satyasatvan mahaté ráṇāya rátham ā́ tiṣṭha tuvinr̥mṇa bhīmám |
6.031.05c yāhí prapathinn ávasópa madrík prá ca śruta śrāvaya carṣaṇíbhyaḥ ||


6.032.01a ápūrvyā purutámāny asmai mahé vīrā́ya taváse turā́ya |
6.032.01c virapśíne vajríṇe śáṁtamāni vácāṁsy āsā́ sthávirāya takṣam ||

6.032.02a sá mātárā sū́ryeṇā kavīnā́m ávāsayad rujád ádriṁ gr̥ṇānáḥ |
6.032.02c svādhī́bhir ŕ̥kvabhir vāvaśāná úd usríyāṇām asr̥jan nidā́nam ||

6.032.03a sá váhnibhir ŕ̥kvabhir góṣu śáśvan mitájñubhiḥ purukŕ̥tvā jigāya |
6.032.03c púraḥ purohā́ sákhibhiḥ sakhīyán dr̥ḷhā́ ruroja kavíbhiḥ kavíḥ sán ||

6.032.04a sá nīvyā̀bhir jaritā́ram ácchā mahó vā́jebhir mahádbhiś ca śúṣmaiḥ |
6.032.04c puruvī́rābhir vr̥ṣabha kṣitīnā́m ā́ girvaṇaḥ suvitā́ya prá yāhi ||

6.032.05a sá sárgeṇa śávasā taktó átyair apá índro dakṣiṇatás turāṣā́ṭ |
6.032.05c itthā́ sr̥jānā́ ánapāvr̥d árthaṁ divé-dive viviṣur apramr̥ṣyám ||


6.033.01a yá ójiṣṭha indra táṁ sú no dā mádo vr̥ṣan svabhiṣṭír dā́svān |
6.033.01c saúvaśvyaṁ yó vanávat sváśvo vr̥trā́ samátsu sāsáhad amítrān ||

6.033.02a tvā́ṁ hī̀ndrā́vase vívāco hávante carṣaṇáyaḥ śū́rasātau |
6.033.02c tváṁ víprebhir ví paṇī́m̐r aśāyas tvóta ít sánitā vā́jam árvā ||

6.033.03a tváṁ tā́m̐ indrobháyām̐ amítrān dā́sā vr̥trā́ṇy ā́ryā ca śūra |
6.033.03c vádhīr váneva súdhitebhir átkair ā́ pr̥tsú darṣi nr̥ṇā́ṁ nr̥tama ||

6.033.04a sá tváṁ na indrā́kavābhir ūtī́ sákhā viśvā́yur avitā́ vr̥dhé bhūḥ |
6.033.04c svàrṣātā yád dhváyāmasi tvā yúdhyanto nemádhitā pr̥tsú śūra ||

6.033.05a nūnáṁ na indrāparā́ya ca syā bhávā mr̥ḷīká utá no abhíṣṭau |
6.033.05c itthā́ gr̥ṇánto mahínasya śárman diví ṣyāma pā́rye goṣátamāḥ ||


6.034.01a sáṁ ca tvé jagmúr gíra indra pūrvī́r ví ca tvád yanti vibhvò manīṣā́ḥ |
6.034.01c purā́ nūnáṁ ca stutáya ŕ̥ṣīṇām paspr̥dhrá índre ádhy ukthārkā́ ||

6.034.02a puruhūtó yáḥ purugūrtá ŕ̥bhvām̐ ékaḥ purupraśastó ásti yajñaíḥ |
6.034.02c rátho ná mahé śávase yujānò 'smā́bhir índro anumā́dyo bhūt ||

6.034.03a ná yáṁ híṁsanti dhītáyo ná vā́ṇīr índraṁ nákṣantī́d abhí vardháyantīḥ |
6.034.03c yádi stotā́raḥ śatáṁ yát sahásraṁ gr̥ṇánti gírvaṇasaṁ śáṁ tád asmai ||

6.034.04a ásmā etád divy àrcéva māsā́ mimikṣá índre ny àyāmi sómaḥ |
6.034.04c jánaṁ ná dhánvann abhí sáṁ yád ā́paḥ satrā́ vāvr̥dhur hávanāni yajñaíḥ ||

6.034.05a ásmā etán máhy āṅgūṣám asmā índrāya stotrám matíbhir avāci |
6.034.05c ásad yáthā mahatí vr̥tratū́rya índro viśvā́yur avitā́ vr̥dháś ca ||


6.035.01a kadā́ bhuvan ráthakṣayāṇi bráhma kadā́ stotré sahasrapoṣyàṁ dāḥ |
6.035.01c kadā́ stómaṁ vāsayo 'sya rāyā́ kadā́ dhíyaḥ karasi vā́jaratnāḥ ||

6.035.02a kárhi svit tád indra yán nŕ̥bhir nr̥̄́n vīraír vīrā́n nīḷáyāse jáyājī́n |
6.035.02c tridhā́tu gā́ ádhi jayāsi góṣv índra dyumnáṁ svàrvad dhehy asmé ||

6.035.03a kárhi svit tád indra yáj jaritré viśvápsu bráhma kr̥ṇávaḥ śaviṣṭha |
6.035.03c kadā́ dhíyo ná niyúto yuvāse kadā́ gómaghā hávanāni gacchāḥ ||

6.035.04a sá gómaghā jaritré áśvaścandrā vā́jaśravaso ádhi dhehi pŕ̥kṣaḥ |
6.035.04c pīpihī́ṣaḥ sudúghām indra dhenúm bharádvājeṣu surúco rurucyāḥ ||

6.035.05a tám ā́ nūnáṁ vr̥jánam anyáthā cic chū́ro yác chakra ví dúro gr̥ṇīṣé |
6.035.05c mā́ nír araṁ śukradúghasya dhenór āṅgirasā́n bráhmaṇā vipra jinva ||


6.036.01a satrā́ mádāsas táva viśvájanyāḥ satrā́ rā́yó 'dha yé pā́rthivāsaḥ |
6.036.01c satrā́ vā́jānām abhavo vibhaktā́ yád devéṣu dhāráyathā asuryàm ||

6.036.02a ánu prá yeje jána ójo asya satrā́ dadhire ánu vīryā̀ya |
6.036.02c syūmagŕ̥bhe dúdhayé 'rvate ca krátuṁ vr̥ñjanty ápi vr̥trahátye ||

6.036.03a táṁ sadhrī́cīr ūtáyo vŕ̥ṣṇyāni paúṁsyāni niyútaḥ saścur índram |
6.036.03c samudráṁ ná síndhava uktháśuṣmā uruvyácasaṁ gíra ā́ viśanti ||

6.036.04a sá rāyás khā́m úpa sr̥jā gr̥ṇānáḥ puruścandrásya tvám indra vásvaḥ |
6.036.04c pátir babhūthā́samo jánānām éko víśvasya bhúvanasya rā́jā ||

6.036.05a sá tú śrudhi śrútyā yó duvoyúr dyaúr ná bhū́mābhí rā́yo aryáḥ |
6.036.05c áso yáthā naḥ śávasā cakānó yugé-yuge váyasā cékitānaḥ ||


6.037.01a arvā́g ráthaṁ viśvávāraṁ ta ugréndra yuktā́so hárayo vahantu |
6.037.01c kīríś cid dhí tvā hávate svàrvān r̥dhīmáhi sadhamā́das te adyá ||

6.037.02a pró dróṇe hárayaḥ kármāgman punānā́sa ŕ̥jyanto abhūvan |
6.037.02c índro no asyá pūrvyáḥ papīyād dyukṣó mádasya somyásya rā́jā ||

6.037.03a āsasrāṇā́saḥ śavasānám ácchéndraṁ sucakré rathyā̀so áśvāḥ |
6.037.03c abhí śráva ŕ̥jyanto vaheyur nū́ cin nú vāyór amŕ̥taṁ ví dasyet ||

6.037.04a váriṣṭho asya dákṣiṇām iyartī́ndro maghónāṁ tuvikūrmítamaḥ |
6.037.04c yáyā vajrivaḥ pariyā́sy áṁho maghā́ ca dhr̥ṣṇo dáyase ví sūrī́n ||

6.037.05a índro vā́jasya sthávirasya dāténdro gīrbhír vardhatāṁ vr̥ddhámahāḥ |
6.037.05c índro vr̥tráṁ hániṣṭho astu sátvā́ tā́ sūríḥ pr̥ṇati tū́tujānaḥ ||


6.038.01a ápād itá úd u naś citrátamo mahī́m bharṣad dyumátīm índrahūtim |
6.038.01c pányasīṁ dhītíṁ daívyasya yā́mañ jánasya rātíṁ vanate sudā́nuḥ ||

6.038.02a dūrā́c cid ā́ vasato asya kárṇā ghóṣād índrasya tanyati bruvāṇáḥ |
6.038.02c éyám enaṁ deváhūtir vavr̥tyān madryàg índram iyám r̥cyámānā ||

6.038.03a táṁ vo dhiyā́ paramáyā purājā́m ajáram índram abhy ànūṣy arkaíḥ |
6.038.03c bráhmā ca gíro dadhiré sám asmin mahā́m̐ś ca stómo ádhi vardhad índre ||

6.038.04a várdhād yáṁ yajñá utá sóma índraṁ várdhād bráhma gíra ukthā́ ca mánma |
6.038.04c várdhā́hainam uṣáso yā́mann aktór várdhān mā́sāḥ śarádo dyā́va índram ||

6.038.05a evā́ jajñānáṁ sáhase ásāmi vāvr̥dhānáṁ rā́dhase ca śrutā́ya |
6.038.05c mahā́m ugrám ávase vipra nūnám ā́ vivāsema vr̥tratū́ryeṣu ||


6.039.01a mandrásya kavér divyásya váhner vípramanmano vacanásya mádhvaḥ |
6.039.01c ápā nas tásya sacanásya devéṣo yuvasva gr̥ṇaté góagrāḥ ||

6.039.02a ayám uśānáḥ páry ádrim usrā́ r̥tádhītibhir r̥tayúg yujānáḥ |
6.039.02c rujád árugṇaṁ ví valásya sā́num paṇī́m̐r vácobhir abhí yodhad índraḥ ||

6.039.03a ayáṁ dyotayad adyúto vy àktū́n doṣā́ vástoḥ śaráda índur indra |
6.039.03c imáṁ ketúm adadhur nū́ cid áhnāṁ śúcijanmana uṣásaś cakāra ||

6.039.04a ayáṁ rocayad arúco rucānò 'yáṁ vāsayad vy r̥̀téna pūrvī́ḥ |
6.039.04c ayám īyata r̥tayúgbhir áśvaiḥ svarvídā nā́bhinā carṣaṇiprā́ḥ ||

6.039.05a nū́ gr̥ṇānó gr̥ṇaté pratna rājann íṣaḥ pinva vasudéyāya pūrvī́ḥ |
6.039.05c apá óṣadhīr aviṣā́ vánāni gā́ árvato nr̥̄́n r̥cáse rirīhi ||


6.040.01a índra píba túbhyaṁ sutó mádāyā́va sya hárī ví mucā sákhāyā |
6.040.01c utá prá gāya gaṇá ā́ niṣádyā́thā yajñā́ya gr̥ṇaté váyo dhāḥ ||

6.040.02a ásya piba yásya jajñāná indra mádāya krátve ápibo virapśin |
6.040.02c tám u te gā́vo nára ā́po ádrir índuṁ sám ahyan pītáye sám asmai ||

6.040.03a sámiddhe agnaú sutá indra sóma ā́ tvā vahantu hárayo váhiṣṭhāḥ |
6.040.03c tvāyatā́ mánasā johavīmī́ndrā́ yāhi suvitā́ya mahé naḥ ||

6.040.04a ā́ yāhi śáśvad uśatā́ yayāthéndra mahā́ mánasā somapéyam |
6.040.04c úpa bráhmāṇi śr̥ṇava imā́ nó 'thā te yajñás tanvè váyo dhāt ||

6.040.05a yád indra diví pā́rye yád ŕ̥dhag yád vā své sádane yátra vā́si |
6.040.05c áto no yajñám ávase niyútvān sajóṣāḥ pāhi girvaṇo marúdbhiḥ ||


6.041.01a áheḷamāna úpa yāhi yajñáṁ túbhyam pavanta índavaḥ sutā́saḥ |
6.041.01c gā́vo ná vajrin svám óko ácchéndrā́ gahi prathamó yajñíyānām ||

6.041.02a yā́ te kākút súkr̥tā yā́ váriṣṭhā yáyā śáśvat píbasi mádhva ūrmím |
6.041.02c táyā pāhi prá te adhvaryúr asthāt sáṁ te vájro vartatām indra gavyúḥ ||

6.041.03a eṣá drapsó vr̥ṣabhó viśvárūpa índrāya vŕ̥ṣṇe sám akāri sómaḥ |
6.041.03c etám piba harivaḥ sthātar ugra yásyéśiṣe pradívi yás te ánnam ||

6.041.04a sutáḥ sómo ásutād indra vásyān ayáṁ śréyāñ cikitúṣe ráṇāya |
6.041.04c etáṁ titirva úpa yāhi yajñáṁ téna víśvās táviṣīr ā́ pr̥ṇasva ||

6.041.05a hváyāmasi tvéndra yāhy arvā́ṅ áraṁ te sómas tanvè bhavāti |
6.041.05c śátakrato mādáyasvā sutéṣu prā́smā́m̐ ava pŕ̥tanāsu prá vikṣú ||


6.042.01a práty asmai pípīṣate víśvāni vidúṣe bhara |
6.042.01c araṁgamā́ya jágmayé 'paścāddaghvane náre ||

6.042.02a ém enam pratyétana sómebhiḥ somapā́tamam |
6.042.02c ámatrebhir r̥jīṣíṇam índraṁ sutébhir índubhiḥ ||

6.042.03a yádī sutébhir índubhiḥ sómebhiḥ pratibhū́ṣatha |
6.042.03c védā víśvasya médhiro dhr̥ṣát táṁ-tam íd éṣate ||

6.042.04a asmā́-asmā íd ándhasó 'dhvaryo prá bharā sutám |
6.042.04c kuvít samasya jényasya śárdhato 'bhíśaster avaspárat ||


6.043.01a yásya tyác chámbaram máde dívodāsāya randháyaḥ |
6.043.01c ayáṁ sá sóma indra te sutáḥ píba ||

6.043.02a yásya tīvrasútam mádam mádhyam ántaṁ ca rákṣase |
6.043.02c ayáṁ sá sóma indra te sutáḥ píba ||

6.043.03a yásya gā́ antár áśmano máde dr̥ḷhā́ avā́sr̥jaḥ |
6.043.03c ayáṁ sá sóma indra te sutáḥ píba ||

6.043.04a yásya mandānó ándhaso mā́ghonaṁ dadhiṣé śávaḥ |
6.043.04c ayáṁ sá sóma indra te sutáḥ píba ||


6.044.01a yó rayivo rayíṁtamo yó dyumnaír dyumnávattamaḥ |
6.044.01c sómaḥ sutáḥ sá indra té 'sti svadhāpate mádaḥ ||

6.044.02a yáḥ śagmás tuviśagma te rāyó dāmā́ matīnā́m |
6.044.02c sómaḥ sutáḥ sá indra té 'sti svadhāpate mádaḥ ||

6.044.03a yéna vr̥ddhó ná śávasā turó ná svā́bhir ūtíbhiḥ |
6.044.03c sómaḥ sutáḥ sá indra té 'sti svadhāpate mádaḥ ||

6.044.04a tyám u vo áprahaṇaṁ gr̥ṇīṣé śávasas pátim |
6.044.04c índraṁ viśvāsā́haṁ náram máṁhiṣṭhaṁ viśvácarṣaṇim ||

6.044.05a yáṁ vardháyantī́d gíraḥ pátiṁ turásya rā́dhasaḥ |
6.044.05c tám ín nv àsya ródasī devī́ śúṣmaṁ saparyataḥ ||

6.044.06a tád va ukthásya barháṇéndrāyopastr̥ṇīṣáṇi |
6.044.06c vípo ná yásyotáyo ví yád róhanti sakṣítaḥ ||

6.044.07a ávidad dákṣam mitró návīyān papānó devébhyo vásyo acait |
6.044.07c sasavā́n staulā́bhir dhautárībhir uruṣyā́ pāyúr abhavat sákhibhyaḥ ||

6.044.08a r̥tásya pathí vedhā́ apāyi śriyé mánāṁsi devā́so akran |
6.044.08c dádhāno nā́ma mahó vácobhir vápur dr̥śáye venyó vy ā̀vaḥ ||

6.044.09a dyumáttamaṁ dákṣaṁ dhehy asmé sédhā jánānām pūrvī́r árātīḥ |
6.044.09c várṣīyo váyaḥ kr̥ṇuhi śácībhir dhánasya sātā́v asmā́m̐ aviḍḍhi ||

6.044.10a índra túbhyam ín maghavann abhūma vayáṁ dātré harivo mā́ ví venaḥ |
6.044.10c nákir āpír dadr̥śe martyatrā́ kím aṅgá radhracódanaṁ tvāhuḥ ||

6.044.11a mā́ jásvane vr̥ṣabha no rarīthā mā́ te revátaḥ sakhyé riṣāma |
6.044.11c pūrvī́ṣ ṭa indra niṣṣídho jáneṣu jahy ásuṣvīn prá vr̥hā́pr̥ṇataḥ ||

6.044.12a úd abhrā́ṇīva stanáyann iyartī́ndro rā́dhāṁsy áśvyāni gávyā |
6.044.12c tvám asi pradívaḥ kārúdhāyā mā́ tvādāmā́na ā́ dabhan maghónaḥ ||

6.044.13a ádhvaryo vīra prá mahé sutā́nām índrāya bhara sá hy àsya rā́jā |
6.044.13c yáḥ pūrvyā́bhir utá nū́tanābhir gīrbhír vāvr̥dhé gr̥ṇatā́m ŕ̥ṣīṇām ||

6.044.14a asyá máde purú várpāṁsi vidvā́n índro vr̥trā́ṇy apratī́ jaghāna |
6.044.14c tám u prá hoṣi mádhumantam asmai sómaṁ vīrā́ya śipríṇe píbadhyai ||

6.044.15a pā́tā sutám índro astu sómaṁ hántā vr̥tráṁ vájreṇa mandasānáḥ |
6.044.15c gántā yajñám parāvátaś cid ácchā vásur dhīnā́m avitā́ kārúdhāyāḥ ||

6.044.16a idáṁ tyát pā́tram indrapā́nam índrasya priyám amŕ̥tam apāyi |
6.044.16c mátsad yáthā saumanasā́ya deváṁ vy àsmád dvéṣo yuyávad vy áṁhaḥ ||

6.044.17a enā́ mandānó jahí śūra śátrūñ jāmím ájāmim maghavann amítrān |
6.044.17c abhiṣeṇā́m̐ abhy ā̀dédiśānān párāca indra prá mr̥ṇā jahī́ ca ||

6.044.18a āsú ṣmā ṇo maghavann indra pr̥tsv àsmábhyam máhi várivaḥ sugáṁ kaḥ |
6.044.18c apā́ṁ tokásya tánayasya jeṣá índra sūrī́n kr̥ṇuhí smā no ardhám ||

6.044.19a ā́ tvā hárayo vŕ̥ṣaṇo yujānā́ vŕ̥ṣarathāso vŕ̥ṣaraśmayó 'tyāḥ |
6.044.19c asmatrā́ñco vŕ̥ṣaṇo vajravā́ho vŕ̥ṣṇe mádāya suyújo vahantu ||

6.044.20a ā́ te vr̥ṣan vŕ̥ṣaṇo dróṇam asthur ghr̥taprúṣo nórmáyo mádantaḥ |
6.044.20c índra prá túbhyaṁ vŕ̥ṣabhiḥ sutā́nāṁ vŕ̥ṣṇe bharanti vr̥ṣabhā́ya sómam ||

6.044.21a vŕ̥ṣāsi divó vr̥ṣabháḥ pr̥thivyā́ vŕ̥ṣā síndhūnāṁ vr̥ṣabháḥ stíyānām |
6.044.21c vŕ̥ṣṇe ta índur vr̥ṣabha pīpāya svādū́ ráso madhupéyo várāya ||

6.044.22a ayáṁ deváḥ sáhasā jā́yamāna índreṇa yujā́ paṇím astabhāyat |
6.044.22c ayáṁ svásya pitúr ā́yudhānī́ndur amuṣṇād áśivasya māyā́ḥ ||

6.044.23a ayám akr̥ṇod uṣásaḥ supátnīr ayáṁ sū́rye adadhāj jyótir antáḥ |
6.044.23c ayáṁ tridhā́tu diví rocanéṣu tritéṣu vindad amŕ̥taṁ nígūḷham ||

6.044.24a ayáṁ dyā́vāpr̥thivī́ ví ṣkabhāyad ayáṁ rátham ayunak saptáraśmim |
6.044.24c ayáṁ góṣu śácyā pakvám antáḥ sómo dādhāra dáśayantram útsam ||


6.045.01a yá ā́nayat parāvátaḥ súnītī turváśaṁ yádum |
6.045.01c índraḥ sá no yúvā sákhā ||

6.045.02a avipré cid váyo dádhad anāśúnā cid árvatā |
6.045.02c índro jétā hitáṁ dhánam ||

6.045.03a mahī́r asya práṇītayaḥ pūrvī́r utá práśastayaḥ |
6.045.03c nā́sya kṣīyanta ūtáyaḥ ||

6.045.04a sákhāyo bráhmavāhasé 'rcata prá ca gāyata |
6.045.04c sá hí naḥ prámatir mahī́ ||

6.045.05a tvám ékasya vr̥trahann avitā́ dváyor asi |
6.045.05c utédŕ̥śe yáthā vayám ||

6.045.06a náyasī́d v áti dvíṣaḥ kr̥ṇóṣy ukthaśaṁsínaḥ |
6.045.06c nŕ̥bhiḥ suvī́ra ucyase ||

6.045.07a brahmā́ṇam bráhmavāhasaṁ gīrbhíḥ sákhāyam r̥gmíyam |
6.045.07c gā́ṁ ná doháse huve ||

6.045.08a yásya víśvāni hástayor ūcúr vásūni ní dvitā́ |
6.045.08c vīrásya pr̥tanāṣáhaḥ ||

6.045.09a ví dr̥ḷhā́ni cid adrivo jánānāṁ śacīpate |
6.045.09c vr̥há māyā́ anānata ||

6.045.10a tám u tvā satya somapā índra vājānām pate |
6.045.10c áhūmahi śravasyávaḥ ||

6.045.11a tám u tvā yáḥ purā́sitha yó vā nūnáṁ hité dháne |
6.045.11c hávyaḥ sá śrudhī hávam ||

6.045.12a dhībhír árvadbhir árvato vā́jām̐ indra śravā́yyān |
6.045.12c tváyā jeṣma hitáṁ dhánam ||

6.045.13a ábhūr u vīra girvaṇo mahā́m̐ indra dháne hité |
6.045.13c bháre vitantasā́yyaḥ ||

6.045.14a yā́ ta ūtír amitrahan makṣū́javastamā́sati |
6.045.14c táyā no hinuhī rátham ||

6.045.15a sá ráthena rathī́tamo 'smā́kenābhiyúgvanā |
6.045.15c jéṣi jiṣṇo hitáṁ dhánam ||

6.045.16a yá éka ít tám u ṣṭuhi kr̥ṣṭīnā́ṁ vícarṣaṇiḥ |
6.045.16c pátir jajñé vŕ̥ṣakratuḥ ||

6.045.17a yó gr̥ṇatā́m íd ā́sithāpír ūtī́ śiváḥ sákhā |
6.045.17c sá tváṁ na indra mr̥ḷaya ||

6.045.18a dhiṣvá vájraṁ gábhastyo rakṣohátyāya vajrivaḥ |
6.045.18c sāsahīṣṭhā́ abhí spŕ̥dhaḥ ||

6.045.19a pratnáṁ rayīṇā́ṁ yújaṁ sákhāyaṁ kīricódanam |
6.045.19c bráhmavāhastamaṁ huve ||

6.045.20a sá hí víśvāni pā́rthivām̐ éko vásūni pátyate |
6.045.20c gírvaṇastamo ádhriguḥ ||

6.045.21a sá no niyúdbhir ā́ pr̥ṇa kā́maṁ vā́jebhir aśvíbhiḥ |
6.045.21c gómadbhir gopate dhr̥ṣát ||

6.045.22a tád vo gāya suté sácā puruhūtā́ya sátvane |
6.045.22c śáṁ yád gáve ná śākíne ||

6.045.23a ná ghā vásur ní yamate dānáṁ vā́jasya gómataḥ |
6.045.23c yát sīm úpa śrávad gíraḥ ||

6.045.24a kuvítsasya prá hí vrajáṁ gómantaṁ dasyuhā́ gámat |
6.045.24c śácībhir ápa no varat ||

6.045.25a imā́ u tvā śatakrato 'bhí prá ṇonuvur gíraḥ |
6.045.25c índra vatsáṁ ná mātáraḥ ||

6.045.26a dūṇā́śaṁ sakhyáṁ táva gaúr asi vīra gavyaté |
6.045.26c áśvo aśvāyaté bhava ||

6.045.27a sá mandasvā hy ándhaso rā́dhase tanvā̀ mahé |
6.045.27c ná stotā́raṁ nidé karaḥ ||

6.045.28a imā́ u tvā suté-sute nákṣante girvaṇo gíraḥ |
6.045.28c vatsáṁ gā́vo ná dhenávaḥ ||

6.045.29a purūtámam purūṇā́ṁ stotr̥̄ṇā́ṁ vívāci |
6.045.29c vā́jebhir vājayatā́m ||

6.045.30a asmā́kam indra bhūtu te stómo vā́hiṣṭho ántamaḥ |
6.045.30c asmā́n rāyé mahé hinu ||

6.045.31a ádhi br̥búḥ paṇīnā́ṁ várṣiṣṭhe mūrdhánn asthāt |
6.045.31c urúḥ kákṣo ná gāṅgyáḥ ||

6.045.32a yásya vāyór iva dravád bhadrā́ rātíḥ sahasríṇī |
6.045.32c sadyó dānā́ya máṁhate ||

6.045.33a tát sú no víśve aryá ā́ sádā gr̥ṇanti kārávaḥ |
6.045.33c br̥búṁ sahasradā́tamaṁ sūríṁ sahasrasā́tamam ||


6.046.01a tvā́m íd dhí hávāmahe sātā́ vā́jasya kārávaḥ |
6.046.01c tvā́ṁ vr̥tréṣv indra sátpatiṁ náras tvā́ṁ kā́ṣṭhāsv árvataḥ ||

6.046.02a sá tváṁ naś citra vajrahasta dhr̥ṣṇuyā́ maháḥ stavānó adrivaḥ |
6.046.02c gā́m áśvaṁ rathyàm indra sáṁ kira satrā́ vā́jaṁ ná jigyúṣe ||

6.046.03a yáḥ satrāhā́ vícarṣaṇir índraṁ táṁ hūmahe vayám |
6.046.03c sáhasramuṣka túvinr̥mṇa sátpate bhávā samátsu no vr̥dhé ||

6.046.04a bā́dhase jánān vr̥ṣabhéva manyúnā ghŕ̥ṣau mīḷhá r̥cīṣama |
6.046.04c asmā́kam bodhy avitā́ mahādhané tanū́ṣv apsú sū́rye ||

6.046.05a índra jyéṣṭhaṁ na ā́ bharam̐ ójiṣṭham pápuri śrávaḥ |
6.046.05c yénemé citra vajrahasta ródasī óbhé suśipra prā́ḥ ||

6.046.06a tvā́m ugrám ávase carṣaṇīsáhaṁ rā́jan devéṣu hūmahe |
6.046.06c víśvā sú no vithurā́ pibdanā́ vaso 'mítrān suṣáhān kr̥dhi ||

6.046.07a yád indra nā́huṣīṣv ā́m̐ ójo nr̥mṇáṁ ca kr̥ṣṭíṣu |
6.046.07c yád vā páñca kṣitīnā́ṁ dyumnám ā́ bhara satrā́ víśvāni paúṁsyā ||

6.046.08a yád vā tr̥kṣaú maghavan druhyā́v ā́ jáne yát pūraú kác ca vŕ̥ṣṇyam |
6.046.08c asmábhyaṁ tád rirīhi sáṁ nr̥ṣā́hye 'mítrān pr̥tsú turváṇe ||

6.046.09a índra tridhā́tu śaraṇáṁ trivárūthaṁ svastimát |
6.046.09c chardír yaccha maghávadbhyaś ca máhyaṁ ca yāváyā didyúm ebhyaḥ ||

6.046.10a yé gavyatā́ mánasā śátrum ādabhúr abhipraghnánti dhr̥ṣṇuyā́ |
6.046.10c ádha smā no maghavann indra girvaṇas tanūpā́ ántamo bhava ||

6.046.11a ádha smā no vr̥dhé bhavéndra nāyám avā yudhí |
6.046.11c yád antárikṣe patáyanti parṇíno didyávas tigmámūrdhānaḥ ||

6.046.12a yátra śū́rāsas tanvò vitanvaté priyā́ śárma pitr̥̄ṇā́m |
6.046.12c ádha smā yaccha tanvè táne ca chardír acíttaṁ yāváya dvéṣaḥ ||

6.046.13a yád indra sárge árvataś codáyāse mahādhané |
6.046.13c asamané ádhvani vr̥jiné pathí śyenā́m̐ iva śravasyatáḥ ||

6.046.14a síndhūm̐r iva pravaṇá āśuyā́ yató yádi klóśam ánu ṣváṇi |
6.046.14c ā́ yé váyo ná várvr̥taty ā́miṣi gr̥bhītā́ bāhvór gávi ||


6.047.01a svādúṣ kílāyám mádhumām̐ utā́yáṁ tīvráḥ kílāyáṁ rásavām̐ utā́yám |
6.047.01c utó nv àsyá papivā́ṁsam índraṁ ná káś caná sahata āhavéṣu ||

6.047.02a ayáṁ svādúr ihá mádiṣṭha āsa yásyéndro vr̥trahátye mamā́da |
6.047.02c purū́ṇi yáś cyautnā́ śámbarasya ví navatíṁ náva ca dehyò hán ||

6.047.03a ayám me pītá úd iyarti vā́cam ayám manīṣā́m uśatī́m ajīgaḥ |
6.047.03c ayáṁ ṣáḷ urvī́r amimīta dhī́ro ná yā́bhyo bhúvanaṁ kác canā́ré ||

6.047.04a ayáṁ sá yó varimā́ṇam pr̥thivyā́ varṣmā́ṇaṁ divó ákr̥ṇod ayáṁ sáḥ |
6.047.04c ayám pīyū́ṣaṁ tisŕ̥ṣu pravátsu sómo dādhārorv àntárikṣam ||

6.047.05a ayáṁ vidac citradŕ̥śīkam árṇaḥ śukrásadmanām uṣásām ánīke |
6.047.05c ayám mahā́n mahatā́ skámbhanenód dyā́m astabhnād vr̥ṣabhó marútvān ||

6.047.06a dhr̥ṣát piba kaláśe sómam indra vr̥trahā́ śūra samaré vásūnām |
6.047.06c mā́dhyaṁdine sávana ā́ vr̥ṣasva rayisthā́no rayím asmā́su dhehi ||

6.047.07a índra prá ṇaḥ puraetéva paśya prá no naya prataráṁ vásyo áccha |
6.047.07c bhávā supāró atipārayó no bhávā súnītir utá vāmánītiḥ ||

6.047.08a urúṁ no lokám ánu neṣi vidvā́n svàrvaj jyótir ábhayaṁ svastí |
6.047.08c r̥ṣvā́ ta indra sthávirasya bāhū́ úpa stheyāma śaraṇā́ br̥hántā ||

6.047.09a váriṣṭhe na indra vandhúre dhā váhiṣṭhayoḥ śatāvann áśvayor ā́ |
6.047.09c íṣam ā́ vakṣīṣā́ṁ várṣiṣṭhām mā́ nas tārīn maghavan rā́yo aryáḥ ||

6.047.10a índra mr̥ḷá máhyaṁ jīvā́tum iccha codáya dhíyam áyaso ná dhā́rām |
6.047.10c yát kíṁ cāháṁ tvāyúr idáṁ vádāmi táj juṣasva kr̥dhí mā devávantam ||

6.047.11a trātā́ram índram avitā́ram índraṁ háve-have suhávaṁ śū́ram índram |
6.047.11c hváyāmi śakrám puruhūtám índraṁ svastí no maghávā dhātv índraḥ ||

6.047.12a índraḥ sutrā́mā svávām̐ ávobhiḥ sumr̥ḷīkó bhavatu viśvávedāḥ |
6.047.12c bā́dhatāṁ dvéṣo ábhayaṁ kr̥ṇotu suvī́ryasya pátayaḥ syāma ||

6.047.13a tásya vayáṁ sumataú yajñíyasyā́pi bhadré saumanasé syāma |
6.047.13c sá sutrā́mā svávām̐ índro asmé ārā́c cid dvéṣaḥ sanutár yuyotu ||

6.047.14a áva tvé indra praváto nórmír gíro bráhmāṇi niyúto dhavante |
6.047.14c urū́ ná rā́dhaḥ sávanā purū́ṇy apó gā́ vajrin yuvase sám índūn ||

6.047.15a ká īṁ stavat káḥ pr̥ṇāt kó yajāte yád ugrám ín maghávā viśváhā́vet |
6.047.15c pā́dāv iva prahárann anyám-anyaṁ kr̥ṇóti pū́rvam áparaṁ śácībhiḥ ||

6.047.16a śr̥ṇvé vīrá ugrám-ugraṁ damāyánn anyám-anyam atinenīyámānaḥ |
6.047.16c edhamānadvíḷ ubháyasya rā́jā coṣkūyáte víśa índro manuṣyā̀n ||

6.047.17a párā pū́rveṣāṁ sakhyā́ vr̥ṇakti vitárturāṇo áparebhir eti |
6.047.17c ánānubhūtīr avadhūnvānáḥ pūrvī́r índraḥ śarádas tartarīti ||

6.047.18a rūpáṁ-rūpam prátirūpo babhūva tád asya rūpám praticákṣaṇāya |
6.047.18c índro māyā́bhiḥ pururū́pa īyate yuktā́ hy àsya hárayaḥ śatā́ dáśa ||

6.047.19a yujānó harítā ráthe bhū́ri tváṣṭehá rājati |
6.047.19c kó viśvā́hā dviṣatáḥ pákṣa āsata utā́sīneṣu sūríṣu ||

6.047.20a agavyūtí kṣétram ā́ganma devā urvī́ satī́ bhū́mir aṁhūraṇā́bhūt |
6.047.20c bŕ̥haspate prá cikitsā gáviṣṭāv itthā́ saté jaritrá indra pánthām ||

6.047.21a divé-dive sadŕ̥śīr anyám árdhaṁ kr̥ṣṇā́ asedhad ápa sádmano jā́ḥ |
6.047.21c áhan dāsā́ vr̥ṣabhó vasnayántodávraje varcínaṁ śámbaraṁ ca ||

6.047.22a prastoká ín nú rā́dhasas ta indra dáśa kóśayīr dáśa vājíno 'dāt |
6.047.22c dívodāsād atithigvásya rā́dhaḥ śāmbaráṁ vásu práty agrabhīṣma ||

6.047.23a dáśā́śvān dáśa kóśān dáśa vástrā́dhibhojanā |
6.047.23c dáśo hiraṇyapiṇḍā́n dívodāsād asāniṣam ||

6.047.24a dáśa ráthān práṣṭimataḥ śatáṁ gā́ átharvabhyaḥ |
6.047.24c aśvatháḥ pāyáve 'dāt ||

6.047.25a máhi rā́dho viśvájanyaṁ dádhānān bharádvājān sārñjayó abhy àyaṣṭa ||

6.047.26a vánaspate vīḍvàṅgo hí bhūyā́ asmátsakhā pratáraṇaḥ suvī́raḥ |
6.047.26c góbhiḥ sáṁnaddho asi vīḷáyasvāsthātā́ te jayatu jétvāni ||

6.047.27a divás pr̥thivyā́ḥ páry ója údbhr̥taṁ vánaspátibhyaḥ páry ā́bhr̥taṁ sáhaḥ |
6.047.27c apā́m ojmā́nam pári góbhir ā́vr̥tam índrasya vájraṁ havíṣā ráthaṁ yaja ||

6.047.28a índrasya vájro marútām ánīkam mitrásya gárbho váruṇasya nā́bhiḥ |
6.047.28c sémā́ṁ no havyádātiṁ juṣāṇó déva ratha práti havyā́ gr̥bhāya ||

6.047.29a úpa śvāsaya pr̥thivī́m utá dyā́m purutrā́ te manutāṁ víṣṭhitaṁ jágat |
6.047.29c sá dundubhe sajū́r índreṇa devaír dūrā́d dávīyo ápa sedha śátrūn ||

6.047.30a ā́ krandaya bálam ójo na ā́ dhā níḥ ṣṭanihi duritā́ bā́dhamānaḥ |
6.047.30c ápa protha dundubhe ducchúnā itá índrasya muṣṭír asi vīḷáyasva ||

6.047.31a ā́mū́r aja pratyā́vartayemā́ḥ ketumád dundubhír vāvadīti |
6.047.31c sám áśvaparṇāś cáranti no náro 'smā́kam indra rathíno jayantu ||


6.048.01a yajñā́-yajñā vo agnáye girā́-girā ca dákṣase |
6.048.01c prá-pra vayám amŕ̥taṁ jātávedasam priyám mitráṁ ná śaṁsiṣam ||

6.048.02a ūrjó nápātaṁ sá hinā́yám asmayúr dā́śema havyádātaye |
6.048.02c bhúvad vā́jeṣv avitā́ bhúvad vr̥dhá utá trātā́ tanū́nām ||

6.048.03a vŕ̥ṣā hy àgne ajáro mahā́n vibhā́sy arcíṣā |
6.048.03c ájasreṇa śocíṣā śóśucac chuce sudītíbhiḥ sú dīdihi ||

6.048.04a mahó devā́n yájasi yákṣy ānuṣák táva krátvotá daṁsánā |
6.048.04c arvā́caḥ sīṁ kr̥ṇuhy agné 'vase rā́sva vā́jotá vaṁsva ||

6.048.05a yám ā́po ádrayo vánā gárbham r̥tásya píprati |
6.048.05c sáhasā yó mathitó jā́yate nŕ̥bhiḥ pr̥thivyā́ ádhi sā́navi ||

6.048.06a ā́ yáḥ papraú bhānúnā ródasī ubhé dhūména dhāvate diví |
6.048.06c tirás támo dadr̥śa ū́rmyāsv ā́ śyāvā́sv aruṣó vŕ̥ṣā́ śyāvā́ aruṣó vŕ̥ṣā ||

6.048.07a br̥hádbhir agne arcíbhiḥ śukréṇa deva śocíṣā |
6.048.07c bharádvāje samidhānó yaviṣṭhya reván naḥ śukra dīdihi dyumát pāvaka dīdihi ||

6.048.08a víśvāsāṁ gr̥hápatir viśā́m asi tvám agne mā́nuṣīṇām |
6.048.08c śatám pūrbhír yaviṣṭha pāhy áṁhasaḥ sameddhā́raṁ śatáṁ hímāḥ stotŕ̥bhyo yé ca dádati ||

6.048.09a tváṁ naś citrá ūtyā́ váso rā́dhāṁsi codaya |
6.048.09c asyá rāyás tvám agne rathī́r asi vidā́ gādháṁ tucé tú naḥ ||

6.048.10a párṣi tokáṁ tánayam partŕ̥bhiṣ ṭvám ádabdhair áprayutvabhiḥ |
6.048.10c ágne héḷāṁsi daívyā yuyodhi nó 'devāni hvárāṁsi ca ||

6.048.11a ā́ sakhāyaḥ sabardúghāṁ dhenúm ajadhvam úpa návyasā vácaḥ |
6.048.11c sr̥jádhvam ánapasphurām ||

6.048.12a yā́ śárdhāya mā́rutāya svábhānave śrávó 'mr̥tyu dhúkṣata |
6.048.12c yā́ mr̥ḷīké marútāṁ turā́ṇāṁ yā́ sumnaír evayā́varī ||

6.048.13a bharádvājāyā́va dhukṣata dvitā́ |
6.048.13b dhenúṁ ca viśvádohasam íṣaṁ ca viśvábhojasam ||

6.048.14a táṁ va índraṁ ná sukrátuṁ váruṇam iva māyínam |
6.048.14c aryamáṇaṁ ná mandráṁ sr̥prábhojasaṁ víṣṇuṁ ná stuṣa ādíśe ||

6.048.15a tveṣáṁ śárdho ná mā́rutaṁ tuviṣváṇy anarvā́ṇam pūṣáṇaṁ sáṁ yáthā śatā́ |
6.048.15c sáṁ sahásrā kā́riṣac carṣaṇíbhya ā́m̐ āvír gūḷhā́ vásū karat suvédā no vásū karat ||

6.048.16a ā́ mā pūṣann úpa drava śáṁsiṣaṁ nú te apikarṇá āghr̥ṇe |
6.048.16c aghā́ aryó árātayaḥ ||

6.048.17a mā́ kākambī́ram úd vr̥ho vánaspátim áśastīr ví hí nī́naśaḥ |
6.048.17c mótá sū́ro áha evā́ caná grīvā́ ādádhate véḥ ||

6.048.18a dŕ̥ter iva te 'vr̥kám astu sakhyám |
6.048.18b ácchidrasya dadhanvátaḥ súpūrṇasya dadhanvátaḥ ||

6.048.19a paró hí mártyair ási samó devaír utá śriyā́ |
6.048.19c abhí khyaḥ pūṣan pŕ̥tanāsu nas tvám ávā nūnáṁ yáthā purā́ ||

6.048.20a vāmī́ vāmásya dhūtayaḥ práṇītir astu sūnŕ̥tā |
6.048.20c devásya vā maruto mártyasya vejānásya prayajyavaḥ ||

6.048.21a sadyáś cid yásya carkr̥tíḥ pári dyā́ṁ devó naíti sū́ryaḥ |
6.048.21c tveṣáṁ śávo dadhire nā́ma yajñíyam marúto vr̥traháṁ śávo jyéṣṭhaṁ vr̥traháṁ śávaḥ ||

6.048.22a sakŕ̥d dha dyaúr ajāyata sakŕ̥d bhū́mir ajāyata |
6.048.22c pŕ̥śnyā dugdháṁ sakŕ̥t páyas tád anyó nā́nu jāyate ||


6.049.01a stuṣé jánaṁ suvratáṁ návyasībhir gīrbhír mitrā́váruṇā sumnayántā |
6.049.01c tá ā́ gamantu tá ihá śruvantu sukṣatrā́so váruṇo mitró agníḥ ||

6.049.02a viśó-viśa ī́ḍyam adhvaréṣv ádr̥ptakratum aratíṁ yuvatyóḥ |
6.049.02c diváḥ śíśuṁ sáhasaḥ sūnúm agníṁ yajñásya ketúm aruṣáṁ yájadhyai ||

6.049.03a aruṣásya duhitárā vírūpe stŕ̥bhir anyā́ pipiśé sū́ro anyā́ |
6.049.03c mithastúrā vicárantī pāvaké mánma śrutáṁ nakṣata r̥cyámāne ||

6.049.04a prá vāyúm ácchā br̥hatī́ manīṣā́ br̥hádrayiṁ viśvávāraṁ rathaprā́m |
6.049.04c dyutádyāmā niyútaḥ pátyamānaḥ kavíḥ kavím iyakṣasi prayajyo ||

6.049.05a sá me vápuś chadayad aśvínor yó rátho virúkmān mánasā yujānáḥ |
6.049.05c yéna narā nāsatyeṣayádhyai vartír yāthás tánayāya tmáne ca ||

6.049.06a párjanyavātā vr̥ṣabhā pr̥thivyā́ḥ púrīṣāṇi jinvatam ápyāni |
6.049.06c sátyaśrutaḥ kavayo yásya gīrbhír jágataḥ sthātar jágad ā́ kr̥ṇudhvam ||

6.049.07a pā́vīravī kanyā̀ citrā́yuḥ sárasvatī vīrápatnī dhíyaṁ dhāt |
6.049.07c gnā́bhir ácchidraṁ śaraṇáṁ sajóṣā durādhárṣaṁ gr̥ṇaté śárma yaṁsat ||

6.049.08a pathás-pathaḥ páripatiṁ vacasyā́ kā́mena kr̥tó abhy ā̀naḷ arkám |
6.049.08c sá no rāsac churúdhaś candrā́grā dhíyaṁ-dhiyaṁ sīṣadhāti prá pūṣā́ ||

6.049.09a prathamabhā́jaṁ yaśásaṁ vayodhā́ṁ supāṇíṁ deváṁ sugábhastim ŕ̥bhvam |
6.049.09c hótā yakṣad yajatám pastyā̀nām agnís tváṣṭāraṁ suhávaṁ vibhā́vā ||

6.049.10a bhúvanasya pitáraṁ gīrbhír ābhī́ rudráṁ dívā vardháyā rudrám aktaú |
6.049.10c br̥hántam r̥ṣvám ajáraṁ suṣumnám ŕ̥dhag ghuvema kavíneṣitā́saḥ ||

6.049.11a ā́ yuvānaḥ kavayo yajñiyāso máruto gantá gr̥ṇató varasyā́m |
6.049.11c acitráṁ cid dhí jínvathā vr̥dhánta itthā́ nákṣanto naro aṅgirasvát ||

6.049.12a prá vīrā́ya prá taváse turā́yā́jā yūthéva paśurákṣir ástam |
6.049.12c sá pispr̥śati tanvì śrutásya stŕ̥bhir ná nā́kaṁ vacanásya vípaḥ ||

6.049.13a yó rájāṁsi vimamé pā́rthivāni tríś cid víṣṇur mánave bādhitā́ya |
6.049.13c tásya te śármann upadadyámāne rāyā́ madema tanvā̀ tánā ca ||

6.049.14a tán nó 'hir budhnyò adbhír arkaís tát párvatas tát savitā́ cáno dhāt |
6.049.14c tád óṣadhībhir abhí rātiṣā́co bhágaḥ púraṁdhir jinvatu prá rāyé ||

6.049.15a nú no rayíṁ rathyàṁ carṣaṇiprā́m puruvī́ram mahá r̥tásya gopā́m |
6.049.15c kṣáyaṁ dātājáraṁ yéna jánān spŕ̥dho ádevīr abhí ca krámāma víśa ā́devīr abhy àśnávāma ||


6.050.01a huvé vo devī́m áditiṁ námobhir mr̥ḷīkā́ya váruṇam mitrám agním |
6.050.01c abhikṣadā́m aryamáṇaṁ suśévaṁ trātr̥̄́n devā́n savitā́ram bhágaṁ ca ||

6.050.02a sujyótiṣaḥ sūrya dákṣapitr̥̄n anāgāstvé sumaho vīhi devā́n |
6.050.02c dvijánmāno yá r̥tasā́paḥ satyā́ḥ svàrvanto yajatā́ agnijihvā́ḥ ||

6.050.03a utá dyāvāpr̥thivī kṣatrám urú br̥hád rodasī śaraṇáṁ suṣumne |
6.050.03c mahás karatho várivo yáthā no 'smé kṣáyāya dhiṣaṇe aneháḥ ||

6.050.04a ā́ no rudrásya sūnávo namantām adyā́ hūtā́so vásavó 'dhr̥ṣṭāḥ |
6.050.04c yád īm árbhe mahatí vā hitā́so bādhé marúto áhvāma devā́n ||

6.050.05a mimyákṣa yéṣu rodasī́ nú devī́ síṣakti pūṣā́ abhyardhayájvā |
6.050.05c śrutvā́ hávam maruto yád dha yāthá bhū́mā rejante ádhvani právikte ||

6.050.06a abhí tyáṁ vīráṁ gírvaṇasam arcéndram bráhmaṇā jaritar návena |
6.050.06c śrávad íd dhávam úpa ca stávāno rā́sad vā́jām̐ úpa mahó gr̥ṇānáḥ ||

6.050.07a omā́nam āpo mānuṣīr ámr̥ktaṁ dhā́ta tokā́ya tánayāya śáṁ yóḥ |
6.050.07c yūyáṁ hí ṣṭhā́ bhiṣájo mātŕ̥tamā víśvasya sthātúr jágato jánitrīḥ ||

6.050.08a ā́ no deváḥ savitā́ trā́yamāṇo híraṇyapāṇir yajató jagamyāt |
6.050.08c yó dátravām̐ uṣáso ná prátīkaṁ vyūrṇuté dāśúṣe vā́ryāṇi ||

6.050.09a utá tváṁ sūno sahaso no adyā́ devā́m̐ asmínn adhvaré vavr̥tyāḥ |
6.050.09c syā́m aháṁ te sádam íd rātaú táva syām agné 'vasā suvī́raḥ ||

6.050.10a utá tyā́ me hávam ā́ jagmyātaṁ nā́satyā dhībhír yuvám aṅgá viprā |
6.050.10c átriṁ ná mahás támaso 'mumuktaṁ tū́rvataṁ narā duritā́d abhī́ke ||

6.050.11a té no rāyó dyumáto vā́javato dātā́ro bhūta nr̥vátaḥ purukṣóḥ |
6.050.11c daśasyánto divyā́ḥ pā́rthivāso gójātā ápyā mr̥ḷátā ca devāḥ ||

6.050.12a té no rudráḥ sárasvatī sajóṣā mīḷhúṣmanto víṣṇur mr̥ḷantu vāyúḥ |
6.050.12c r̥bhukṣā́ vā́jo daívyo vidhātā́ parjányāvā́tā pipyatām íṣaṁ naḥ ||

6.050.13a utá syá deváḥ savitā́ bhágo no 'pā́ṁ nápād avatu dā́nu pápriḥ |
6.050.13c tváṣṭā devébhir jánibhiḥ sajóṣā dyaúr devébhiḥ pr̥thivī́ samudraíḥ ||

6.050.14a utá nó 'hir budhnyàḥ śr̥ṇotv ajá ékapāt pr̥thivī́ samudráḥ |
6.050.14c víśve devā́ r̥tāvŕ̥dho huvānā́ḥ stutā́ mántrāḥ kaviśastā́ avantu ||

6.050.15a evā́ nápāto máma tásya dhībhír bharádvājā abhy àrcanty arkaíḥ |
6.050.15c gnā́ hutā́so vásavó 'dhr̥ṣṭā víśve stutā́so bhūtā yajatrāḥ ||


6.051.01a úd u tyác cákṣur máhi mitráyor ā́m̐ éti priyáṁ váruṇayor ádabdham |
6.051.01c r̥tásya śúci darśatám ánīkaṁ rukmó ná divá úditā vy àdyaut ||

6.051.02a véda yás trī́ṇi vidáthāny eṣāṁ devā́nāṁ jánma sanutár ā́ ca vípraḥ |
6.051.02c r̥jú márteṣu vr̥jinā́ ca páśyann abhí caṣṭe sū́ro aryá évān ||

6.051.03a stuṣá u vo mahá r̥tásya gopā́n áditim mitráṁ váruṇaṁ sujātā́n |
6.051.03c aryamáṇam bhágam ádabdhadhītīn ácchā voce sadhanyàḥ pāvakā́n ||

6.051.04a riśā́dasaḥ sátpatīm̐r ádabdhān mahó rā́jñaḥ suvasanásya dātr̥̄́n |
6.051.04c yū́naḥ sukṣatrā́n kṣáyato divó nr̥̄́n ādityā́n yāmy áditiṁ duvoyú ||

6.051.05a dyaùṣ pítaḥ pŕ̥thivi mā́tar ádhrug ágne bhrātar vasavo mr̥ḷátā naḥ |
6.051.05c víśva ādityā adite sajóṣā asmábhyaṁ śárma bahuláṁ ví yanta ||

6.051.06a mā́ no vŕ̥kāya vr̥kyè samasmā aghāyaté rīradhatā yajatrāḥ |
6.051.06c yūyáṁ hí ṣṭhā́ rathyò nas tanū́nāṁ yūyáṁ dákṣasya vácaso babhūvá ||

6.051.07a mā́ va éno anyákr̥tam bhujema mā́ tát karma vasavo yác cáyadhve |
6.051.07c víśvasya hí kṣáyatha viśvadevāḥ svayáṁ ripús tanvàṁ rīriṣīṣṭa ||

6.051.08a náma íd ugráṁ náma ā́ vivāse námo dādhāra pr̥thivī́m utá dyā́m |
6.051.08c námo devébhyo náma īśa eṣāṁ kr̥táṁ cid éno námasā́ vivāse ||

6.051.09a r̥tásya vo rathyàḥ pūtádakṣān r̥tásya pastyasádo ádabdhān |
6.051.09c tā́m̐ ā́ námobhir urucákṣaso nr̥̄́n víśvān va ā́ name mahó yajatrāḥ ||

6.051.10a té hí śréṣṭhavarcasas tá u nas tiró víśvāni duritā́ náyanti |
6.051.10c sukṣatrā́so váruṇo mitró agnír r̥tádhītayo vakmarā́jasatyāḥ ||

6.051.11a té na índraḥ pr̥thivī́ kṣā́ma vardhan pūṣā́ bhágo áditiḥ páñca jánāḥ |
6.051.11c suśármāṇaḥ svávasaḥ sunīthā́ bhávantu naḥ sutrātrā́saḥ sugopā́ḥ ||

6.051.12a nū́ sadmā́naṁ divyáṁ náṁśi devā bhā́radvājaḥ sumatíṁ yāti hótā |
6.051.12c āsānébhir yájamāno miyédhair devā́nāṁ jánma vasūyúr vavanda ||

6.051.13a ápa tyáṁ vr̥jináṁ ripúṁ stenám agne durādhyàm |
6.051.13c daviṣṭhám asya satpate kr̥dhī́ sugám ||

6.051.14a grā́vāṇaḥ soma no hí kaṁ sakhitvanā́ya vāvaśúḥ |
6.051.14c jahī́ ny àtríṇam paṇíṁ vŕ̥ko hí ṣáḥ ||

6.051.15a yūyáṁ hí ṣṭhā́ sudānava índrajyeṣṭhā abhídyavaḥ |
6.051.15c kártā no ádhvann ā́ sugáṁ gopā́ amā́ ||

6.051.16a ápi pánthām aganmahi svastigā́m anehásam |
6.051.16c yéna víśvāḥ pári dvíṣo vr̥ṇákti vindáte vásu ||


6.052.01a ná tád divā́ ná pr̥thivyā́nu manye ná yajñéna nótá śámībhir ābhíḥ |
6.052.01c ubjántu táṁ subhvàḥ párvatāso ní hīyatām atiyājásya yaṣṭā́ ||

6.052.02a áti vā yó maruto mányate no bráhma vā yáḥ kriyámāṇaṁ nínitsāt |
6.052.02c tápūṁṣi tásmai vr̥jinā́ni santu brahmadvíṣam abhí táṁ śocatu dyaúḥ ||

6.052.03a kím aṅgá tvā bráhmaṇaḥ soma gopā́ṁ kím aṅgá tvāhur abhiśastipā́ṁ naḥ |
6.052.03c kím aṅgá naḥ paśyasi nidyámānān brahmadvíṣe tápuṣiṁ hetím asya ||

6.052.04a ávantu mā́m uṣáso jā́yamānā ávantu mā síndhavaḥ pínvamānāḥ |
6.052.04c ávantu mā párvatāso dhruvā́só 'vantu mā pitáro deváhūtau ||

6.052.05a viśvadā́nīṁ sumánasaḥ syāma páśyema nú sū́ryam uccárantam |
6.052.05c táthā karad vásupatir vásūnāṁ devā́m̐ óhānó 'vasā́gamiṣṭhaḥ ||

6.052.06a índro nédiṣṭham ávasā́gamiṣṭhaḥ sárasvatī síndhubhiḥ pínvamānā |
6.052.06c parjányo na óṣadhībhir mayobhúr agníḥ suśáṁsaḥ suhávaḥ pitéva ||

6.052.07a víśve devāsa ā́ gata śr̥ṇutā́ ma imáṁ hávam |
6.052.07c édám barhír ní ṣīdata ||

6.052.08a yó vo devā ghr̥tásnunā havyéna pratibhū́ṣati |
6.052.08c táṁ víśva úpa gacchatha ||

6.052.09a úpa naḥ sūnávo gíraḥ śr̥ṇvántv amŕ̥tasya yé |
6.052.09c sumr̥ḷīkā́ bhavantu naḥ ||

6.052.10a víśve devā́ r̥tāvŕ̥dha r̥túbhir havanaśrútaḥ |
6.052.10c juṣántāṁ yújyam páyaḥ ||

6.052.11a stotrám índro marúdgaṇas tváṣṭr̥mān mitró aryamā́ |
6.052.11c imā́ havyā́ juṣanta naḥ ||

6.052.12a imáṁ no agne adhvaráṁ hótar vayunaśó yaja |
6.052.12c cikitvā́n daívyaṁ jánam ||

6.052.13a víśve devāḥ śr̥ṇutémáṁ hávam me yé antárikṣe yá úpa dyávi ṣṭhá |
6.052.13c yé agnijihvā́ utá vā yájatrā āsádyāsmín barhíṣi mādayadhvam ||

6.052.14a víśve devā́ máma śr̥ṇvantu yajñíyā ubhé ródasī apā́ṁ nápāc ca mánma |
6.052.14c mā́ vo vácāṁsi paricákṣyāṇi vocaṁ sumnéṣv íd vo ántamā madema ||

6.052.15a yé ké ca jmā́ mahíno áhimāyā divó jajñiré apā́ṁ sadhásthe |
6.052.15c té asmábhyam iṣáye víśvam ā́yuḥ kṣápa usrā́ varivasyantu devā́ḥ ||

6.052.16a ágnīparjanyāv ávataṁ dhíyam me 'smín háve suhavā suṣṭutíṁ naḥ |
6.052.16c íḷām anyó janáyad gárbham anyáḥ prajā́vatīr íṣa ā́ dhattam asmé ||

6.052.17a stīrṇé barhíṣi samidhāné agnaú sūkténa mahā́ námasā́ vivāse |
6.052.17c asmín no adyá vidáthe yajatrā víśve devā havíṣi mādayadhvam ||


6.053.01a vayám u tvā pathas pate ráthaṁ ná vā́jasātaye |
6.053.01c dhiyé pūṣann ayujmahi ||

6.053.02a abhí no náryaṁ vásu vīrám práyatadakṣiṇam |
6.053.02c vāmáṁ gr̥hápatiṁ naya ||

6.053.03a áditsantaṁ cid āghr̥ṇe pū́ṣan dā́nāya codaya |
6.053.03c paṇéś cid ví mradā mánaḥ ||

6.053.04a ví pathó vā́jasātaye cinuhí ví mŕ̥dho jahi |
6.053.04c sā́dhantām ugra no dhíyaḥ ||

6.053.05a pári tr̥ndhi paṇīnā́m ā́rayā hŕ̥dayā kave |
6.053.05c áthem asmábhyaṁ randhaya ||

6.053.06a ví pūṣann ā́rayā tuda paṇér iccha hr̥dí priyám |
6.053.06c áthem asmábhyaṁ randhaya ||

6.053.07a ā́ rikha kikirā́ kr̥ṇu paṇīnā́ṁ hŕ̥dayā kave |
6.053.07c áthem asmábhyaṁ randhaya ||

6.053.08a yā́m pūṣan brahmacódanīm ā́rām bíbharṣy āghr̥ṇe |
6.053.08c táyā samasya hŕ̥dayam ā́ rikha kikirā́ kr̥ṇu ||

6.053.09a yā́ te áṣṭrā góopaśā́ghr̥ṇe paśusā́dhanī |
6.053.09c tásyās te sumnám īmahe ||

6.053.10a utá no goṣáṇiṁ dhíyam aśvasā́ṁ vājasā́m utá |
6.053.10c nr̥vát kr̥ṇuhi vītáye ||


6.054.01a sám pūṣan vidúṣā naya yó áñjasānuśā́sati |
6.054.01c yá evédám íti brávat ||

6.054.02a sám u pūṣṇā́ gamemahi yó gr̥hā́m̐ abhiśā́sati |
6.054.02c imá evéti ca brávat ||

6.054.03a pūṣṇáś cakráṁ ná riṣyati ná kóśó 'va padyate |
6.054.03c nó asya vyathate pavíḥ ||

6.054.04a yó asmai havíṣā́vidhan ná tám pūṣā́pi mr̥ṣyate |
6.054.04c prathamó vindate vásu ||

6.054.05a pūṣā́ gā́ ánv etu naḥ pūṣā́ rakṣatv árvataḥ |
6.054.05c pūṣā́ vā́jaṁ sanotu naḥ ||

6.054.06a pū́ṣann ánu prá gā́ ihi yájamānasya sunvatáḥ |
6.054.06c asmā́kaṁ stuvatā́m utá ||

6.054.07a mā́kir neśan mā́kīṁ riṣan mā́kīṁ sáṁ śāri kévaṭe |
6.054.07c áthā́riṣṭābhir ā́ gahi ||

6.054.08a śr̥ṇvántam pūṣáṇaṁ vayám íryam ánaṣṭavedasam |
6.054.08c ī́śānaṁ rāyá īmahe ||

6.054.09a pū́ṣan táva vraté vayáṁ ná riṣyema kádā caná |
6.054.09c stotā́ras ta ihá smasi ||

6.054.10a pári pūṣā́ parástād dhástaṁ dadhātu dákṣiṇam |
6.054.10c púnar no naṣṭám ā́jatu ||


6.055.01a éhi vā́ṁ vimuco napād ā́ghr̥ṇe sáṁ sacāvahai |
6.055.01c rathī́r r̥tásya no bhava ||

6.055.02a rathī́tamaṁ kapardínam ī́śānaṁ rā́dhaso maháḥ |
6.055.02c rāyáḥ sákhāyam īmahe ||

6.055.03a rāyó dhā́rāsy āghr̥ṇe váso rāśír ajāśva |
6.055.03c dhī́vato-dhīvataḥ sákhā ||

6.055.04a pūṣáṇaṁ nv àjā́śvam úpa stoṣāma vājínam |
6.055.04c svásur yó jārá ucyáte ||

6.055.05a mātúr didhiṣúm abravaṁ svásur jāráḥ śr̥ṇotu naḥ |
6.055.05c bhrā́téndrasya sákhā máma ||

6.055.06a ā́jā́saḥ pūṣáṇaṁ ráthe niśr̥mbhā́s té janaśríyam |
6.055.06c deváṁ vahantu bíbhrataḥ ||


6.056.01a yá enam ādídeśati karambhā́d íti pūṣáṇam |
6.056.01c ná téna devá ādíśe ||

6.056.02a utá ghā sá rathī́tamaḥ sákhyā sátpatir yujā́ |
6.056.02c índro vr̥trā́ṇi jighnate ||

6.056.03a utā́dáḥ paruṣé gávi sū́raś cakráṁ hiraṇyáyam |
6.056.03c ny aìrayad rathī́tamaḥ ||

6.056.04a yád adyá tvā puruṣṭuta brávāma dasra mantumaḥ |
6.056.04c tát sú no mánma sādhaya ||

6.056.05a imáṁ ca no gavéṣaṇaṁ sātáye sīṣadho gaṇám |
6.056.05c ārā́t pūṣann asi śrutáḥ ||

6.056.06a ā́ te svastím īmaha āréaghām úpāvasum |
6.056.06c adyā́ ca sarvátātaye śváś ca sarvátātaye ||


6.057.01a índrā nú pūṣáṇā vayáṁ sakhyā́ya svastáye |
6.057.01c huvéma vā́jasātaye ||

6.057.02a sómam anyá úpāsadat pā́tave camvòḥ sutám |
6.057.02c karambhám anyá icchati ||

6.057.03a ajā́ anyásya váhnayo hárī anyásya sámbhr̥tā |
6.057.03c tā́bhyāṁ vr̥trā́ṇi jighnate ||

6.057.04a yád índro ánayad ríto mahī́r apó vŕ̥ṣantamaḥ |
6.057.04c tátra pūṣā́bhavat sácā ||

6.057.05a tā́m pūṣṇáḥ sumatíṁ vayáṁ vr̥kṣásya prá vayā́m iva |
6.057.05c índrasya cā́ rabhāmahe ||

6.057.06a út pūṣáṇaṁ yuvāmahe 'bhī́śūm̐r iva sā́rathiḥ |
6.057.06c mahyā́ índraṁ svastáye ||


6.058.01a śukráṁ te anyád yajatáṁ te anyád víṣurūpe áhanī dyaúr ivāsi |
6.058.01c víśvā hí māyā́ ávasi svadhāvo bhadrā́ te pūṣann ihá rātír astu ||

6.058.02a ajā́śvaḥ paśupā́ vā́japastyo dhiyaṁjinvó bhúvane víśve árpitaḥ |
6.058.02c áṣṭrām pūṣā́ śithirā́m udvárīvr̥jat saṁcákṣāṇo bhúvanā devá īyate ||

6.058.03a yā́s te pūṣan nā́vo antáḥ samudré hiraṇyáyīr antárikṣe cáranti |
6.058.03c tā́bhir yāsi dūtyā́ṁ sū́ryasya kā́mena kr̥ta śráva icchámānaḥ ||

6.058.04a pūṣā́ subándhur divá ā́ pr̥thivyā́ iḷás pátir maghávā dasmávarcāḥ |
6.058.04c yáṁ devā́so ádaduḥ sūryā́yai kā́mena kr̥táṁ tavásaṁ sváñcam ||


6.059.01a prá nú vocā sutéṣu vāṁ vīryā̀ yā́ni cakráthuḥ |
6.059.01c hatā́so vām pitáro deváśatrava índrāgnī jī́vatho yuvám ||

6.059.02a báḷ itthā́ mahimā́ vām índrāgnī pániṣṭha ā́ |
6.059.02c samānó vāṁ janitā́ bhrā́tarā yuváṁ yamā́v ihéhamātarā ||

6.059.03a okivā́ṁsā suté sácām̐ áśvā sáptī ivā́dane |
6.059.03c índrā nv àgnī́ ávasehá vajríṇā vayáṁ devā́ havāmahe ||

6.059.04a yá indrāgnī sutéṣu vāṁ stávat téṣv r̥tāvr̥dhā |
6.059.04c joṣavākáṁ vádataḥ pajrahoṣiṇā ná devā bhasáthaś caná ||

6.059.05a índrāgnī kó asyá vāṁ dévau mártaś ciketati |
6.059.05c víṣūco áśvān yuyujāná īyata ékaḥ samāná ā́ ráthe ||

6.059.06a índrāgnī apā́d iyám pū́rvā́gāt padvátībhyaḥ |
6.059.06c hitvī́ śíro jihváyā vā́vadac cárat triṁśát padā́ ny àkramīt ||

6.059.07a índrāgnī ā́ hí tanvaté náro dhánvāni bāhvóḥ |
6.059.07c mā́ no asmín mahādhané párā varktaṁ gáviṣṭiṣu ||

6.059.08a índrāgnī tápanti māghā́ aryó árātayaḥ |
6.059.08c ápa dvéṣāṁsy ā́ kr̥taṁ yuyutáṁ sū́ryād ádhi ||

6.059.09a índrāgnī yuvór ápi vásu divyā́ni pā́rthivā |
6.059.09c ā́ na ihá prá yacchataṁ rayíṁ viśvā́yupoṣasam ||

6.059.10a índrāgnī ukthavāhasā stómebhir havanaśrutā |
6.059.10c víśvābhir gīrbhír ā́ gatam asyá sómasya pītáye ||


6.060.01a śnáthad vr̥trám utá sanoti vā́jam índrā yó agnī́ sáhurī saparyā́t |
6.060.01c irajyántā vasavyàsya bhū́reḥ sáhastamā sáhasā vājayántā ||

6.060.02a tā́ yodhiṣṭam abhí gā́ indra nūnám apáḥ svàr uṣáso agna ūḷhā́ḥ |
6.060.02c díśaḥ svàr uṣása indra citrā́ apó gā́ agne yuvase niyútvān ||

6.060.03a ā́ vr̥trahaṇā vr̥trahábhiḥ śúṣmair índra yātáṁ námobhir agne arvā́k |
6.060.03c yuváṁ rā́dhobhir ákavebhir indrā́gne asmé bhavatam uttamébhiḥ ||

6.060.04a tā́ huve yáyor idám papné víśvam purā́ kr̥tám |
6.060.04c indrāgnī́ ná mardhataḥ ||

6.060.05a ugrā́ vighanínā mŕ̥dha indrāgnī́ havāmahe |
6.060.05c tā́ no mr̥ḷāta īdŕ̥śe ||

6.060.06a ható vr̥trā́ṇy ā́ryā ható dā́sāni sátpatī |
6.060.06c ható víśvā ápa dvíṣaḥ ||

6.060.07a índrāgnī yuvā́m imè 'bhí stómā anūṣata |
6.060.07c píbataṁ śambhuvā sutám ||

6.060.08a yā́ vāṁ sánti puruspŕ̥ho niyúto dāśúṣe narā |
6.060.08c índrāgnī tā́bhir ā́ gatam ||

6.060.09a tā́bhir ā́ gacchataṁ narópedáṁ sávanaṁ sutám |
6.060.09c índrāgnī sómapītaye ||

6.060.10a tám īḷiṣva yó arcíṣā vánā víśvā pariṣvájat |
6.060.10c kr̥ṣṇā́ kr̥ṇóti jihváyā ||

6.060.11a yá iddhá āvívāsati sumnám índrasya mártyaḥ |
6.060.11c dyumnā́ya sutárā apáḥ ||

6.060.12a tā́ no vā́javatīr íṣa āśū́n pipr̥tam árvataḥ |
6.060.12c índram agníṁ ca vóḷhave ||

6.060.13a ubhā́ vām indrāgnī āhuvádhyā ubhā́ rā́dhasaḥ sahá mādayádhyai |
6.060.13c ubhā́ dātā́rāv iṣā́ṁ rayīṇā́m ubhā́ vā́jasya sātáye huve vām ||

6.060.14a ā́ no gávyebhir áśvyair vasavyaìr úpa gacchatam |
6.060.14c sákhāyau devaú sakhyā́ya śambhúvendrāgnī́ tā́ havāmahe ||

6.060.15a índrāgnī śr̥ṇutáṁ hávaṁ yájamānasya sunvatáḥ |
6.060.15c vītáṁ havyā́ny ā́ gatam píbataṁ somyám mádhu ||


6.061.01a iyám adadād rabhasám r̥ṇacyútaṁ dívodāsaṁ vadhryaśvā́ya dāśúṣe |
6.061.01c yā́ śáśvantam ācakhā́dāvasám paṇíṁ tā́ te dātrā́ṇi taviṣā́ sarasvati ||

6.061.02a iyáṁ śúṣmebhir bisakhā́ ivārujat sā́nu girīṇā́ṁ taviṣébhir ūrmíbhiḥ |
6.061.02c pārāvataghnī́m ávase suvr̥ktíbhiḥ sárasvatīm ā́ vivāsema dhītíbhiḥ ||

6.061.03a sárasvati devanído ní barhaya prajā́ṁ víśvasya bŕ̥sayasya māyínaḥ |
6.061.03c utá kṣitíbhyo 'vánīr avindo viṣám ebhyo asravo vājinīvati ||

6.061.04a prá ṇo devī́ sárasvatī vā́jebhir vājínīvatī |
6.061.04c dhīnā́m avitry àvatu ||

6.061.05a yás tvā devi sarasvaty upabrūté dháne hité |
6.061.05c índraṁ ná vr̥tratū́rye ||

6.061.06a tváṁ devi sarasvaty ávā vā́jeṣu vājini |
6.061.06c rádā pūṣéva naḥ saním ||

6.061.07a utá syā́ naḥ sárasvatī ghorā́ híraṇyavartaniḥ |
6.061.07c vr̥traghnī́ vaṣṭi suṣṭutím ||

6.061.08a yásyā anantó áhrutas tveṣáś cariṣṇúr arṇaváḥ |
6.061.08c ámaś cárati róruvat ||

6.061.09a sā́ no víśvā áti dvíṣaḥ svásr̥̄r anyā́ r̥tā́varī |
6.061.09c átann áheva sū́ryaḥ ||

6.061.10a utá naḥ priyā́ priyā́su saptásvasā sújuṣṭā |
6.061.10c sárasvatī stómyā bhūt ||

6.061.11a āpaprúṣī pā́rthivāny urú rájo antárikṣam |
6.061.11c sárasvatī nidás pātu ||

6.061.12a triṣadhásthā saptádhātuḥ páñca jātā́ vardháyantī |
6.061.12c vā́je-vāje hávyā bhūt ||

6.061.13a prá yā́ mahimnā́ mahínāsu cékite dyumnébhir anyā́ apásām apástamā |
6.061.13c rátha iva br̥hatī́ vibhváne kr̥tópastútyā cikitúṣā sárasvatī ||

6.061.14a sárasvaty abhí no neṣi vásyo mā́pa spharīḥ páyasā mā́ na ā́ dhak |
6.061.14c juṣásva naḥ sakhyā́ veśyā̀ ca mā́ tvát kṣétrāṇy áraṇāni ganma ||


6.062.01a stuṣé nárā divó asyá prasántāśvínā huve járamāṇo arkaíḥ |
6.062.01c yā́ sadyá usrā́ vyúṣi jmó ántān yúyūṣataḥ páry urū́ várāṁsi ||

6.062.02a tā́ yajñám ā́ śúcibhiś cakramāṇā́ ráthasya bhānúṁ rurucū rájobhiḥ |
6.062.02c purū́ várāṁsy ámitā mímānāpó dhánvāny áti yātho ájrān ||

6.062.03a tā́ ha tyád vartír yád áradhram ugretthā́ dhíya ūhathuḥ śáśvad áśvaiḥ |
6.062.03c mánojavebhir iṣiraíḥ śayádhyai pári vyáthir dāśúṣo mártyasya ||

6.062.04a tā́ návyaso járamāṇasya mánmópa bhūṣato yuyujānásaptī |
6.062.04c śúbham pŕ̥kṣam íṣam ū́rjaṁ váhantā hótā yakṣat pratnó adhrúg yúvānā ||

6.062.05a tā́ valgū́ dasrā́ puruśā́katamā pratnā́ návyasā vácasā́ vivāse |
6.062.05c yā́ śáṁsate stuvaté śámbhaviṣṭhā babhūvátur gr̥ṇaté citrárātī ||

6.062.06a tā́ bhujyúṁ víbhir adbhyáḥ samudrā́t túgrasya sūnúm ūhathū rájobhiḥ |
6.062.06c areṇúbhir yójanebhir bhujántā patatríbhir árṇaso nír upásthāt ||

6.062.07a ví jayúṣā rathyā yātam ádriṁ śrutáṁ hávaṁ vr̥ṣaṇā vadhrimatyā́ḥ |
6.062.07c daśasyántā śayáve pipyathur gā́m íti cyavānā sumatím bhuraṇyū ||

6.062.08a yád rodasī pradívo ásti bhū́mā héḷo devā́nām utá martyatrā́ |
6.062.08c tád ādityā vasavo rudriyāso rakṣoyúje tápur agháṁ dadhāta ||

6.062.09a yá īṁ rā́jānāv r̥tuthā́ vidádhad rájaso mitró váruṇaś cíketat |
6.062.09c gambhīrā́ya rákṣase hetím asya dróghāya cid vácasa ā́navāya ||

6.062.10a ántaraiś cakraís tánayāya vartír dyumátā́ yātaṁ nr̥vátā ráthena |
6.062.10c sánutyena tyájasā mártyasya vanuṣyatā́m ápi śīrṣā́ vavr̥ktam ||

6.062.11a ā́ paramā́bhir utá madhyamā́bhir niyúdbhir yātam avamā́bhir arvā́k |
6.062.11c dr̥ḷhásya cid gómato ví vrajásya dúro vartaṁ gr̥ṇaté citrarātī ||


6.063.01a kvà tyā́ valgū́ puruhūtā́dyá dūtó ná stómo 'vidan námasvān |
6.063.01c ā́ yó arvā́ṅ nā́satyā vavárta préṣṭhā hy ásatho asya mánman ||

6.063.02a áram me gantaṁ hávanāyāsmaí gr̥ṇānā́ yáthā píbātho ándhaḥ |
6.063.02c pári ha tyád vartír yātho riṣó ná yát páro nā́ntaras tuturyā́t ||

6.063.03a ákāri vām ándhaso várīmann ástāri barhíḥ suprāyaṇátamam |
6.063.03c uttānáhasto yuvayúr vavandā́ vāṁ nákṣanto ádraya āñjan ||

6.063.04a ūrdhvó vām agnír adhvaréṣv asthāt prá rātír eti jūrṇínī ghr̥tā́cī |
6.063.04c prá hótā gūrtámanā urāṇó 'yukta yó nā́satyā hávīman ||

6.063.05a ádhi śriyé duhitā́ sū́ryasya ráthaṁ tasthau purubhujā śatótim |
6.063.05c prá māyā́bhir māyinā bhūtam átra nárā nr̥tū jániman yajñíyānām ||

6.063.06a yuváṁ śrībhír darśatā́bhir ābhíḥ śubhé puṣṭím ūhathuḥ sūryā́yāḥ |
6.063.06c prá vāṁ váyo vápuṣé 'nu paptan nákṣad vā́ṇī súṣṭutā dhiṣṇyā vām ||

6.063.07a ā́ vāṁ váyó 'śvāso váhiṣṭhā abhí práyo nāsatyā vahantu |
6.063.07c prá vāṁ rátho mánojavā asarjīṣáḥ pr̥kṣá iṣídho ánu pūrvī́ḥ ||

6.063.08a purú hí vām purubhujā deṣṇáṁ dhenúṁ na íṣam pinvatam ásakrām |
6.063.08c stútaś ca vām mādhvī suṣṭutíś ca rásāś ca yé vām ánu rātím ágman ||

6.063.09a utá ma r̥jré púrayasya raghvī́ sumīḷhé śatám peruké ca pakvā́ |
6.063.09c śāṇḍó dād dhiraṇínaḥ smáddiṣṭīn dáśa vaśā́so abhiṣā́ca r̥ṣvā́n ||

6.063.10a sáṁ vāṁ śatā́ nāsatyā sahásrā́śvānām purupánthā giré dāt |
6.063.10c bharádvājāya vīra nū́ giré dād dhatā́ rákṣāṁsi purudaṁsasā syuḥ ||

6.063.11a ā́ vāṁ sumné váriman sūríbhiḥ ṣyām ||


6.064.01a úd u śriyá uṣáso rócamānā ásthur apā́ṁ nórmáyo rúśantaḥ |
6.064.01c kr̥ṇóti víśvā supáthā sugā́ny ábhūd u vásvī dákṣiṇā maghónī ||

6.064.02a bhadrā́ dadr̥kṣa urviyā́ ví bhāsy út te śocír bhānávo dyā́m apaptan |
6.064.02c āvír vákṣaḥ kr̥ṇuṣe śumbhámānóṣo devi rócamānā máhobhiḥ ||

6.064.03a váhanti sīm aruṇā́so rúśanto gā́vaḥ subhágām urviyā́ prathānā́m |
6.064.03c ápejate śū́ro ásteva śátrūn bā́dhate támo ajiró ná vóḷhā ||

6.064.04a sugótá te supáthā párvateṣv avāté apás tarasi svabhāno |
6.064.04c sā́ na ā́ vaha pr̥thuyāmann r̥ṣve rayíṁ divo duhitar iṣayádhyai ||

6.064.05a sā́ vaha yókṣábhir ávātóṣo váraṁ váhasi jóṣam ánu |
6.064.05c tváṁ divo duhitar yā́ ha devī́ pūrváhūtau maṁhánā darśatā́ bhūḥ ||

6.064.06a út te váyaś cid vasatér apaptan náraś ca yé pitubhā́jo vyùṣṭau |
6.064.06c amā́ saté vahasi bhū́ri vāmám úṣo devi dāśúṣe mártyāya ||


6.065.01a eṣā́ syā́ no duhitā́ divojā́ḥ kṣitī́r ucchántī mā́nuṣīr ajīgaḥ |
6.065.01c yā́ bhānúnā rúśatā rāmyā́sv ájñāyi tirás támasaś cid aktū́n ||

6.065.02a ví tád yayur aruṇayúgbhir áśvaiś citrám bhānty uṣásaś candrárathāḥ |
6.065.02c ágraṁ yajñásya br̥ható náyantīr ví tā́ bādhante táma ū́rmyāyāḥ ||

6.065.03a śrávo vā́jam íṣam ū́rjaṁ váhantīr ní dāśúṣa uṣaso mártyāya |
6.065.03c maghónīr vīrávat pátyamānā ávo dhāta vidhaté rátnam adyá ||

6.065.04a idā́ hí vo vidhaté rátnam ástīdā́ vīrā́ya dāśúṣa uṣāsaḥ |
6.065.04c idā́ víprāya járate yád ukthā́ ní ṣma mā́vate vahathā purā́ cit ||

6.065.05a idā́ hí ta uṣo adrisāno gotrā́ gávām áṅgiraso gr̥ṇánti |
6.065.05c vy àrkéṇa bibhidur bráhmaṇā ca satyā́ nr̥ṇā́m abhavad deváhūtiḥ ||

6.065.06a ucchā́ divo duhitaḥ pratnaván no bharadvājavád vidhaté maghoni |
6.065.06c suvī́raṁ rayíṁ gr̥ṇaté rirīhy urugāyám ádhi dhehi śrávo naḥ ||


6.066.01a vápur nú tác cikitúṣe cid astu samānáṁ nā́ma dhenú pátyamānam |
6.066.01c márteṣv anyád doháse pīpā́ya sakŕ̥c chukráṁ duduhe pŕ̥śnir ū́dhaḥ ||

6.066.02a yé agnáyo ná śóśucann idhānā́ dvír yát trír marúto vāvr̥dhánta |
6.066.02c areṇávo hiraṇyáyāsa eṣāṁ sākáṁ nr̥mṇaíḥ paúṁsyebhiś ca bhūvan ||

6.066.03a rudrásya yé mīḷhúṣaḥ sánti putrā́ yā́m̐ś co nú dā́dhr̥vir bháradhyai |
6.066.03c vidé hí mātā́ mahó mahī́ ṣā́ sét pŕ̥śniḥ subhvè gárbham ā́dhāt ||

6.066.04a ná yá ī́ṣante janúṣó 'yā nv àntáḥ sánto 'vadyā́ni punānā́ḥ |
6.066.04c nír yád duhré śúcayó 'nu jóṣam ánu śriyā́ tanvàm ukṣámāṇāḥ ||

6.066.05a makṣū́ ná yéṣu doháse cid ayā́ ā́ nā́ma dhr̥ṣṇú mā́rutaṁ dádhānāḥ |
6.066.05c ná yé staunā́ ayā́so mahnā́ nū́ cit sudā́nur áva yāsad ugrā́n ||

6.066.06a tá íd ugrā́ḥ śávasā dhr̥ṣṇúṣeṇā ubhé yujanta ródasī suméke |
6.066.06c ádha smaiṣu rodasī́ sváśocir ā́mavatsu tasthau ná rókaḥ ||

6.066.07a anenó vo maruto yā́mo astv anaśváś cid yám ájaty árathīḥ |
6.066.07c anavasó anabhīśū́ rajastū́r ví ródasī pathyā̀ yāti sā́dhan ||

6.066.08a nā́sya vartā́ ná tarutā́ nv àsti máruto yám ávatha vā́jasātau |
6.066.08c toké vā góṣu tánaye yám apsú sá vrajáṁ dártā pā́rye ádha dyóḥ ||

6.066.09a prá citrám arkáṁ gr̥ṇaté turā́ya mā́rutāya svátavase bharadhvam |
6.066.09c yé sáhāṁsi sáhasā sáhante réjate agne pr̥thivī́ makhébhyaḥ ||

6.066.10a tvíṣīmanto adhvarásyeva didyút tr̥ṣucyávaso juhvò nā́gnéḥ |
6.066.10c arcátrayo dhúnayo ná vīrā́ bhrā́jajjanmāno marúto ádhr̥ṣṭāḥ ||

6.066.11a táṁ vr̥dhántam mā́rutam bhrā́jadr̥ṣṭiṁ rudrásya sūnúṁ havásā́ vivāse |
6.066.11c diváḥ śárdhāya śúcayo manīṣā́ giráyo nā́pa ugrā́ aspr̥dhran ||


6.067.01a víśveṣāṁ vaḥ satā́ṁ jyéṣṭhatamā gīrbhír mitrā́váruṇā vāvr̥dhádhyai |
6.067.01c sáṁ yā́ raśméva yamátur yámiṣṭhā dvā́ jánām̐ ásamā bāhúbhiḥ svaíḥ ||

6.067.02a iyám mád vām prá str̥ṇīte manīṣópa priyā́ námasā barhír áccha |
6.067.02c yantáṁ no mitrāvaruṇāv ádhr̥ṣṭaṁ chardír yád vāṁ varūthyàṁ sudānū ||

6.067.03a ā́ yātam mitrāvaruṇā suśasty úpa priyā́ námasā hūyámānā |
6.067.03c sáṁ yā́v apnaḥsthó apáseva jánāñ chrudhīyatáś cid yatatho mahitvā́ ||

6.067.04a áśvā ná yā́ vājínā pūtábandhū r̥tā́ yád gárbham áditir bháradhyai |
6.067.04c prá yā́ máhi mahā́ntā jā́yamānā ghorā́ mártāya ripáve ní dīdhaḥ ||

6.067.05a víśve yád vām maṁhánā mándamānāḥ kṣatráṁ devā́so ádadhuḥ sajóṣāḥ |
6.067.05c pári yád bhūthó ródasī cid urvī́ sánti spáśo ádabdhāso ámūrāḥ ||

6.067.06a tā́ hí kṣatráṁ dhāráyethe ánu dyū́n dr̥ṁhéthe sā́num upamā́d iva dyóḥ |
6.067.06c dr̥ḷhó nákṣatra utá viśvádevo bhū́mim ā́tān dyā́ṁ dhāsínāyóḥ ||

6.067.07a tā́ vigráṁ dhaithe jaṭháram pr̥ṇádhyā ā́ yát sádma sábhr̥tayaḥ pr̥ṇánti |
6.067.07c ná mr̥ṣyante yuvatáyó 'vātā ví yát páyo viśvajinvā bhárante ||

6.067.08a tā́ jihváyā sádam édáṁ sumedhā́ ā́ yád vāṁ satyó aratír r̥té bhū́t |
6.067.08c tád vām mahitváṁ ghr̥tānnāv astu yuváṁ dāśúṣe ví cayiṣṭam áṁhaḥ ||

6.067.09a prá yád vām mitrāvaruṇā spūrdhán priyā́ dhā́ma yuvádhitā minánti |
6.067.09c ná yé devā́sa óhasā ná mártā áyajñasāco ápyo ná putrā́ḥ ||

6.067.10a ví yád vā́caṁ kīstā́so bhárante śáṁsanti ké cin nivído manānā́ḥ |
6.067.10c ā́d vām bravāma satyā́ny ukthā́ nákir devébhir yatatho mahitvā́ ||

6.067.11a avór itthā́ vāṁ chardíṣo abhíṣṭau yuvór mitrāvaruṇāv áskr̥dhoyu |
6.067.11c ánu yád gā́vaḥ sphurā́n r̥jipyáṁ dhr̥ṣṇúṁ yád ráṇe vŕ̥ṣaṇaṁ yunájan ||


6.068.01a śruṣṭī́ vāṁ yajñá údyataḥ sajóṣā manuṣvád vr̥ktábarhiṣo yájadhyai |
6.068.01c ā́ yá índrāváruṇāv iṣé adyá mahé sumnā́ya mahá āvavártat ||

6.068.02a tā́ hí śréṣṭhā devátātā tujā́ śū́rāṇāṁ śáviṣṭhā tā́ hí bhūtám |
6.068.02c maghónām máṁhiṣṭhā tuviśúṣma r̥téna vr̥tratúrā sárvasenā ||

6.068.03a tā́ gr̥ṇīhi namasyèbhiḥ śūṣaíḥ sumnébhir índrāváruṇā cakānā́ |
6.068.03c vájreṇānyáḥ śávasā hánti vr̥tráṁ síṣakty anyó vr̥jáneṣu vípraḥ ||

6.068.04a gnā́ś ca yán náraś ca vāvr̥dhánta víśve devā́so narā́ṁ svágūrtāḥ |
6.068.04c praíbhya indrāvaruṇā mahitvā́ dyaúś ca pr̥thivi bhūtam urvī́ ||

6.068.05a sá ít sudā́nuḥ svávām̐ r̥tā́véndrā yó vāṁ varuṇa dā́śati tmán |
6.068.05c iṣā́ sá dviṣás tared dā́svān váṁsad rayíṁ rayivátaś ca jánān ||

6.068.06a yáṁ yuváṁ dāśvàdhvarāya devā rayíṁ dhatthó vásumantam purukṣúm |
6.068.06c asmé sá indrāvaruṇāv ápi ṣyāt prá yó bhanákti vanúṣām áśastīḥ ||

6.068.07a utá naḥ sutrātró devágopāḥ sūríbhya indrāvaruṇā rayíḥ ṣyāt |
6.068.07c yéṣāṁ śúṣmaḥ pŕ̥tanāsu sāhvā́n prá sadyó dyumnā́ tiráte táturiḥ ||

6.068.08a nū́ na indrāvaruṇā gr̥ṇānā́ pr̥ṅktáṁ rayíṁ sauśravasā́ya devā |
6.068.08c itthā́ gr̥ṇánto mahínasya śárdho 'pó ná nāvā́ duritā́ tarema ||

6.068.09a prá samrā́je br̥haté mánma nú priyám árca devā́ya váruṇāya sapráthaḥ |
6.068.09c ayáṁ yá urvī́ mahinā́ máhivrataḥ krátvā vibhā́ty ajáro ná śocíṣā ||

6.068.10a índrāvaruṇā sutapāv imáṁ sutáṁ sómam pibatam mádyaṁ dhr̥tavratā |
6.068.10c yuvó rátho adhvaráṁ devávītaye práti svásaram úpa yāti pītáye ||

6.068.11a índrāvaruṇā mádhumattamasya vŕ̥ṣṇaḥ sómasya vr̥ṣaṇā́ vr̥ṣethām |
6.068.11c idáṁ vām ándhaḥ páriṣiktam asmé āsádyāsmín barhíṣi mādayethām ||


6.069.01a sáṁ vāṁ kármaṇā sám iṣā́ hinomī́ndrāviṣṇū ápasas pāré asyá |
6.069.01c juṣéthāṁ yajñáṁ dráviṇaṁ ca dhattam áriṣṭair naḥ pathíbhiḥ pāráyantā ||

6.069.02a yā́ víśvāsāṁ janitā́rā matīnā́m índrāvíṣṇū kaláśā somadhā́nā |
6.069.02c prá vāṁ gíraḥ śasyámānā avantu prá stómāso gīyámānāso arkaíḥ ||

6.069.03a índrāviṣṇū madapatī madānām ā́ sómaṁ yātaṁ dráviṇo dádhānā |
6.069.03c sáṁ vām añjantv aktúbhir matīnā́ṁ sáṁ stómāsaḥ śasyámānāsa ukthaíḥ ||

6.069.04a ā́ vām áśvāso abhimātiṣā́ha índrāviṣṇū sadhamā́do vahantu |
6.069.04c juṣéthāṁ víśvā hávanā matīnā́m úpa bráhmāṇi śr̥ṇutaṁ gíro me ||

6.069.05a índrāviṣṇū tát panayā́yyaṁ vāṁ sómasya máda urú cakramāthe |
6.069.05c ákr̥ṇutam antárikṣaṁ várīyó 'prathataṁ jīváse no rájāṁsi ||

6.069.06a índrāviṣṇū havíṣā vāvr̥dhānā́grādvānā námasā rātahavyā |
6.069.06c ghŕ̥tāsutī dráviṇaṁ dhattam asmé samudráḥ sthaḥ kaláśaḥ somadhā́naḥ ||

6.069.07a índrāviṣṇū píbatam mádhvo asyá sómasya dasrā jaṭháram pr̥ṇethām |
6.069.07c ā́ vām ándhāṁsi madirā́ṇy agmann úpa bráhmāṇi śr̥ṇutaṁ hávam me ||

6.069.08a ubhā́ jigyathur ná párā jayethe ná párā jigye kataráś canaínoḥ |
6.069.08c índraś ca viṣṇo yád ápaspr̥dhethāṁ tredhā́ sahásraṁ ví tád airayethām ||


6.070.01a ghr̥távatī bhúvanānām abhiśríyorvī́ pr̥thvī́ madhudúghe supéśasā |
6.070.01c dyā́vāpr̥thivī́ váruṇasya dhármaṇā víṣkabhite ajáre bhū́riretasā ||

6.070.02a ásaścantī bhū́ridhāre páyasvatī ghr̥táṁ duhāte sukŕ̥te śúcivrate |
6.070.02c rā́jantī asyá bhúvanasya rodasī asmé rétaḥ siñcataṁ yán mánurhitam ||

6.070.03a yó vām r̥jáve krámaṇāya rodasī márto dadā́śa dhiṣaṇe sá sādhati |
6.070.03c prá prajā́bhir jāyate dhármaṇas pári yuvóḥ siktā́ víṣurūpāṇi sávratā ||

6.070.04a ghr̥téna dyā́vāpr̥thivī́ abhī́vr̥te ghr̥taśríyā ghr̥tapŕ̥cā ghr̥tāvŕ̥dhā |
6.070.04c urvī́ pr̥thvī́ hotr̥vū́rye puróhite té íd víprā īḷate sumnám iṣṭáye ||

6.070.05a mádhu no dyā́vāpr̥thivī́ mimikṣatām madhuścútā madhudúghe mádhuvrate |
6.070.05c dádhāne yajñáṁ dráviṇaṁ ca devátā máhi śrávo vā́jam asmé suvī́ryam ||

6.070.06a ū́rjaṁ no dyaúś ca pr̥thivī́ ca pinvatām pitā́ mātā́ viśvavídā sudáṁsasā |
6.070.06c saṁrarāṇé ródasī viśváśambhuvā saníṁ vā́jaṁ rayím asmé sám invatām ||


6.071.01a úd u ṣyá deváḥ savitā́ hiraṇyáyā bāhū́ ayaṁsta sávanāya sukrátuḥ |
6.071.01c ghr̥téna pāṇī́ abhí pruṣṇute makhó yúvā sudákṣo rájaso vídharmaṇi ||

6.071.02a devásya vayáṁ savitúḥ sávīmani śréṣṭhe syāma vásunaś ca dāváne |
6.071.02c yó víśvasya dvipádo yáś cátuṣpado nivéśane prasavé cā́si bhū́manaḥ ||

6.071.03a ádabdhebhiḥ savitaḥ pāyúbhiṣ ṭváṁ śivébhir adyá pári pāhi no gáyam |
6.071.03c híraṇyajihvaḥ suvitā́ya návyase rákṣā mā́kir no agháśaṁsa īśata ||

6.071.04a úd u ṣyá deváḥ savitā́ dámūnā híraṇyapāṇiḥ pratidoṣám asthāt |
6.071.04c áyohanur yajató mandrájihva ā́ dāśúṣe suvati bhū́ri vāmám ||

6.071.05a úd ū ayām̐ upavaktéva bāhū́ hiraṇyáyā savitā́ suprátīkā |
6.071.05c divó róhāṁsy aruhat pr̥thivyā́ árīramat patáyat kác cid ábhvam ||

6.071.06a vāmám adyá savitar vāmám u śvó divé-dive vāmám asmábhyaṁ sāvīḥ |
6.071.06c vāmásya hí kṣáyasya deva bhū́rer ayā́ dhiyā́ vāmabhā́jaḥ syāma ||


6.072.01a índrāsomā máhi tád vām mahitváṁ yuvám mahā́ni prathamā́ni cakrathuḥ |
6.072.01c yuváṁ sū́ryaṁ vividáthur yuváṁ svàr víśvā támāṁsy ahataṁ nidáś ca ||

6.072.02a índrāsomā vāsáyatha uṣā́sam út sū́ryaṁ nayatho jyótiṣā sahá |
6.072.02c úpa dyā́ṁ skambháthuḥ skámbhanenā́prathatam pr̥thivī́m mātáraṁ ví ||

6.072.03a índrāsomāv áhim apáḥ pariṣṭhā́ṁ hathó vr̥trám ánu vāṁ dyaúr amanyata |
6.072.03c prā́rṇāṁsy airayataṁ nadī́nām ā́ samudrā́ṇi paprathuḥ purū́ṇi ||

6.072.04a índrāsomā pakvám āmā́sv antár ní gávām íd dadhathur vakṣáṇāsu |
6.072.04c jagr̥bháthur ánapinaddham āsu rúśac citrā́su jágatīṣv antáḥ ||

6.072.05a índrāsomā yuvám aṅgá tárutram apatyasā́caṁ śrútyaṁ rarāthe |
6.072.05c yuváṁ śúṣmaṁ náryaṁ carṣaṇíbhyaḥ sáṁ vivyathuḥ pr̥tanāṣā́ham ugrā ||


6.073.01a yó adribhít prathamajā́ r̥tā́vā bŕ̥haspátir āṅgirasó havíṣmān |
6.073.01c dvibárhajmā prāgharmasát pitā́ na ā́ ródasī vr̥ṣabhó roravīti ||

6.073.02a jánāya cid yá ī́vata u lokám bŕ̥haspátir deváhūtau cakā́ra |
6.073.02c ghnán vr̥trā́ṇi ví púro dardarīti jáyañ chátrūm̐r amítrān pr̥tsú sā́han ||

6.073.03a bŕ̥haspátiḥ sám ajayad vásūni mahó vrajā́n gómato devá eṣáḥ |
6.073.03c apáḥ síṣāsan svàr ápratīto bŕ̥haspátir hánty amítram arkaíḥ ||


6.074.01a sómārudrā dhāráyethām asuryàm prá vām iṣṭáyó 'ram aśnuvantu |
6.074.01c dáme-dame saptá rátnā dádhānā śáṁ no bhūtaṁ dvipáde śáṁ cátuṣpade ||

6.074.02a sómārudrā ví vr̥hataṁ víṣūcīm ámīvā yā́ no gáyam āvivéśa |
6.074.02c āré bādhethāṁ nírr̥tim parācaír asmé bhadrā́ sauśravasā́ni santu ||

6.074.03a sómārudrā yuvám etā́ny asmé víśvā tanū́ṣu bheṣajā́ni dhattam |
6.074.03c áva syatam muñcátaṁ yán no ásti tanū́ṣu baddháṁ kr̥tám éno asmát ||

6.074.04a tigmā́yudhau tigmáhetī suśévau sómārudrāv ihá sú mr̥ḷataṁ naḥ |
6.074.04c prá no muñcataṁ váruṇasya pā́śād gopāyátaṁ naḥ sumanasyámānā ||


6.075.01a jīmū́tasyeva bhavati prátīkaṁ yád varmī́ yā́ti samádām upásthe |
6.075.01c ánāviddhayā tanvā̀ jaya tváṁ sá tvā vármaṇo mahimā́ pipartu ||

6.075.02a dhánvanā gā́ dhánvanājíṁ jayema dhánvanā tīvrā́ḥ samádo jayema |
6.075.02c dhánuḥ śátror apakāmáṁ kr̥ṇoti dhánvanā sárvāḥ pradíśo jayema ||

6.075.03a vakṣyántīvéd ā́ ganīganti kárṇam priyáṁ sákhāyam pariṣasvajānā́ |
6.075.03c yóṣeva śiṅkte vítatā́dhi dhánvañ jyā́ iyáṁ sámane pāráyantī ||

6.075.04a té ācárantī sámaneva yóṣā mātéva putrám bibhr̥tām upásthe |
6.075.04c ápa śátrūn vidhyatāṁ saṁvidāné ā́rtnī imé viṣphurántī amítrān ||

6.075.05a bahvīnā́m pitā́ bahúr asya putráś ciścā́ kr̥ṇoti sámanāvagátya |
6.075.05c iṣudhíḥ sáṅkāḥ pŕ̥tanāś ca sárvāḥ pr̥ṣṭhé nínaddho jayati prásūtaḥ ||

6.075.06a ráthe tíṣṭhan nayati vājínaḥ puró yátra-yatra kāmáyate suṣārathíḥ |
6.075.06c abhī́śūnām mahimā́nam panāyata mánaḥ paścā́d ánu yacchanti raśmáyaḥ ||

6.075.07a tīvrā́n ghóṣān kr̥ṇvate vŕ̥ṣapāṇayó 'śvā ráthebhiḥ sahá vājáyantaḥ |
6.075.07c avakrā́mantaḥ prápadair amítrān kṣiṇánti śátrūm̐r ánapavyayantaḥ ||

6.075.08a rathavā́hanaṁ havír asya nā́ma yátrā́yudhaṁ níhitam asya várma |
6.075.08c tátrā rátham úpa śagmáṁ sadema viśvā́hā vayáṁ sumanasyámānāḥ ||

6.075.09a svāduṣaṁsádaḥ pitáro vayodhā́ḥ kr̥cchreśrítaḥ śáktīvanto gabhīrā́ḥ |
6.075.09c citrásenā íṣubalā ámr̥dhrāḥ satóvīrā urávo vrātasāhā́ḥ ||

6.075.10a brā́hmaṇāsaḥ pítaraḥ sómyāsaḥ śivé no dyā́vāpr̥thivī́ anehásā |
6.075.10c pūṣā́ naḥ pātu duritā́d r̥tāvr̥dho rákṣā mā́kir no agháśaṁsa īśata ||

6.075.11a suparṇáṁ vaste mr̥gó asyā dánto góbhiḥ sáṁnaddhā patati prásūtā |
6.075.11c yátrā náraḥ sáṁ ca ví ca drávanti tátrāsmábhyam íṣavaḥ śárma yaṁsan ||

6.075.12a ŕ̥jīte pári vr̥ṅdhi nó 'śmā bhavatu nas tanū́ḥ |
6.075.12c sómo ádhi bravītu nó 'ditiḥ śárma yacchatu ||

6.075.13a ā́ jaṅghanti sā́nv eṣāṁ jaghánām̐ úpa jighnate |
6.075.13c áśvājani prácetasó 'śvān samátsu codaya ||

6.075.14a áhir iva bhogaíḥ páry eti bāhúṁ jyā́yā hetím paribā́dhamānaḥ |
6.075.14c hastaghnó víśvā vayúnāni vidvā́n púmān púmāṁsam pári pātu viśvátaḥ ||

6.075.15a ā́lāktā yā́ rúruśīrṣṇy átho yásyā áyo múkham |
6.075.15c idám parjányaretasa íṣvai devyaí br̥hán námaḥ ||

6.075.16a ávasr̥ṣṭā párā pata śáravye bráhmasaṁśite |
6.075.16c gácchāmítrān prá padyasva mā́mī́ṣāṁ káṁ canóc chiṣaḥ ||

6.075.17a yátra bāṇā́ḥ sampátanti kumārā́ viśikhā́ iva |
6.075.17c tátrā no bráhmaṇas pátir áditiḥ śárma yacchatu viśvā́hā śárma yacchatu ||

6.075.18a mármāṇi te vármaṇā chādayāmi sómas tvā rā́jāmŕ̥tenā́nu vastām |
6.075.18c urór várīyo váruṇas te kr̥ṇotu jáyantaṁ tvā́nu devā́ madantu ||

6.075.19a yó naḥ svó áraṇo yáś ca níṣṭyo jíghāṁsati |
6.075.19c devā́s táṁ sárve dhūrvantu bráhma várma mámā́ntaram ||



7.001.01a agníṁ náro dī́dhitibhir aráṇyor hástacyutī janayanta praśastám |
7.001.01c dūredŕ̥śaṁ gr̥hápatim atharyúm ||

7.001.02a tám agním áste vásavo ny r̥̀ṇvan supraticákṣam ávase kútaś cit |
7.001.02c dakṣā́yyo yó dáma ā́sa nítyaḥ ||

7.001.03a préddho agne dīdihi puró nó 'jasrayā sūrmyā̀ yaviṣṭha |
7.001.03c tvā́ṁ śáśvanta úpa yanti vā́jāḥ ||

7.001.04a prá té agnáyo 'gníbhyo váraṁ níḥ suvī́rāsaḥ śośucanta dyumántaḥ |
7.001.04c yátrā náraḥ samā́sate sujātā́ḥ ||

7.001.05a dā́ no agne dhiyā́ rayíṁ suvī́raṁ svapatyáṁ sahasya praśastám |
7.001.05c ná yáṁ yā́vā tárati yātumā́vān ||

7.001.06a úpa yám éti yuvatíḥ sudákṣaṁ doṣā́ vástor havíṣmatī ghr̥tā́cī |
7.001.06c úpa svaínam arámatir vasūyúḥ ||

7.001.07a víśvā agné 'pa dahā́rātīr yébhis tápobhir ádaho járūtham |
7.001.07c prá nisvaráṁ cātayasvā́mīvām ||

7.001.08a ā́ yás te agna idhaté ánīkaṁ vásiṣṭha śúkra dī́divaḥ pā́vaka |
7.001.08c utó na ebhíḥ staváthair ihá syāḥ ||

7.001.09a ví yé te agne bhejiré ánīkam mártā náraḥ pítryāsaḥ purutrā́ |
7.001.09c utó na ebhíḥ sumánā ihá syāḥ ||

7.001.10a imé náro vr̥trahátyeṣu śū́rā víśvā ádevīr abhí santu māyā́ḥ |
7.001.10c yé me dhíyam panáyanta praśastā́m ||

7.001.11a mā́ śū́ne agne ní ṣadāma nr̥ṇā́m mā́śéṣaso 'vī́ratā pári tvā |
7.001.11c prajā́vatīṣu dúryāsu durya ||

7.001.12a yám aśvī́ nítyam upayā́ti yajñám prajā́vantaṁ svapatyáṁ kṣáyaṁ naḥ |
7.001.12c svájanmanā śéṣasā vāvr̥dhānám ||

7.001.13a pāhí no agne rakṣáso ájuṣṭāt pāhí dhūrtér áraruṣo aghāyóḥ |
7.001.13c tvā́ yujā́ pr̥tanāyū́m̐r abhí ṣyām ||

7.001.14a séd agnír agnī́m̐r áty astv anyā́n yátra vājī́ tánayo vīḷúpāṇiḥ |
7.001.14c sahásrapāthā akṣárā saméti ||

7.001.15a séd agnír yó vanuṣyató nipā́ti sameddhā́ram áṁhasa uruṣyā́t |
7.001.15c sujātā́saḥ pári caranti vīrā́ḥ ||

7.001.16a ayáṁ só agnír ā́hutaḥ purutrā́ yám ī́śānaḥ sám íd indhé havíṣmān |
7.001.16c pári yám éty adhvaréṣu hótā ||

7.001.17a tvé agna āhávanāni bhū́rīśānā́sa ā́ juhuyāma nítyā |
7.001.17c ubhā́ kr̥ṇvánto vahatū́ miyédhe ||

7.001.18a imó agne vītátamāni havyā́jasro vakṣi devátātim áccha |
7.001.18c práti na īṁ surabhī́ṇi vyantu ||

7.001.19a mā́ no agne 'vī́rate párā dā durvā́sasé 'mataye mā́ no asyaí |
7.001.19c mā́ naḥ kṣudhé mā́ rakṣása r̥tāvo mā́ no dáme mā́ vána ā́ juhūrthāḥ ||

7.001.20a nū́ me bráhmāṇy agna úc chaśādhi tváṁ deva maghávadbhyaḥ suṣūdaḥ |
7.001.20c rātaú syāmobháyāsa ā́ te yūyám pāta svastíbhiḥ sádā naḥ ||

7.001.21a tvám agne suhávo raṇvásaṁdr̥k sudītī́ sūno sahaso didīhi |
7.001.21c mā́ tvé sácā tánaye nítya ā́ dhaṅ mā́ vīró asmán náryo ví dāsīt ||

7.001.22a mā́ no agne durbhr̥táye sácaiṣú devéddheṣv agníṣu prá vocaḥ |
7.001.22c mā́ te asmā́n durmatáyo bhr̥mā́c cid devásya sūno sahaso naśanta ||

7.001.23a sá márto agne svanīka revā́n ámartye yá ājuhóti havyám |
7.001.23c sá devátā vasuvániṁ dadhāti yáṁ sūrír arthī́ pr̥cchámāna éti ||

7.001.24a mahó no agne suvitásya vidvā́n rayíṁ sūríbhya ā́ vahā br̥hántam |
7.001.24c yéna vayáṁ sahasāvan mádemā́vikṣitāsa ā́yuṣā suvī́rāḥ ||

7.001.25a nū́ me bráhmāṇy agna úc chaśādhi tváṁ deva maghávadbhyaḥ suṣūdaḥ |
7.001.25c rātaú syāmobháyāsa ā́ te yūyám pāta svastíbhiḥ sádā naḥ ||


7.002.01a juṣásva naḥ samídham agne adyá śócā br̥hád yajatáṁ dhūmám r̥ṇván |
7.002.01c úpa spr̥śa divyáṁ sā́nu stū́paiḥ sáṁ raśmíbhis tatanaḥ sū́ryasya ||

7.002.02a nárāśáṁsasya mahimā́nam eṣām úpa stoṣāma yajatásya yajñaíḥ |
7.002.02c yé sukrátavaḥ śúcayo dhiyaṁdhā́ḥ svádanti devā́ ubháyāni havyā́ ||

7.002.03a īḷényaṁ vo ásuraṁ sudákṣam antár dūtáṁ ródasī satyavā́cam |
7.002.03c manuṣvád agním mánunā sámiddhaṁ sám adhvarā́ya sádam ín mahema ||

7.002.04a saparyávo bháramāṇā abhijñú prá vr̥ñjate námasā barhír agnaú |
7.002.04c ājúhvānā ghr̥tápr̥ṣṭham pŕ̥ṣadvad ádhvaryavo havíṣā marjayadhvam ||

7.002.05a svādhyò ví dúro devayántó 'śiśrayū rathayúr devátātā |
7.002.05c pūrvī́ śíśuṁ ná mātárā rihāṇé sám agrúvo ná sámaneṣv añjan ||

7.002.06a utá yóṣaṇe divyé mahī́ na uṣā́sānáktā sudúgheva dhenúḥ |
7.002.06c barhiṣádā puruhūté maghónī ā́ yajñíye suvitā́ya śrayetām ||

7.002.07a víprā yajñéṣu mā́nuṣeṣu kārū́ mánye vāṁ jātávedasā yájadhyai |
7.002.07c ūrdhváṁ no adhvaráṁ kr̥taṁ háveṣu tā́ devéṣu vanatho vā́ryāṇi ||

7.002.08a ā́ bhā́ratī bhā́ratībhiḥ sajóṣā íḷā devaír manuṣyèbhir agníḥ |
7.002.08c sárasvatī sārasvatébhir arvā́k tisró devī́r barhír édáṁ sadantu ||

7.002.09a tán nas turī́pam ádha poṣayitnú déva tvaṣṭar ví rarāṇáḥ syasva |
7.002.09c yáto vīráḥ karmaṇyàḥ sudákṣo yuktágrāvā jā́yate devákāmaḥ ||

7.002.10a vánaspaté 'va sr̥jópa devā́n agnír havíḥ śamitā́ sūdayāti |
7.002.10c séd u hótā satyátaro yajāti yáthā devā́nāṁ jánimāni véda ||

7.002.11a ā́ yāhy agne samidhānó arvā́ṅ índreṇa devaíḥ saráthaṁ turébhiḥ |
7.002.11c barhír na āstām áditiḥ suputrā́ svā́hā devā́ amŕ̥tā mādayantām ||


7.003.01a agníṁ vo devám agníbhiḥ sajóṣā yájiṣṭhaṁ dūtám adhvaré kr̥ṇudhvam |
7.003.01c yó mártyeṣu nídhruvir r̥tā́vā tápurmūrdhā ghr̥tā́nnaḥ pāvakáḥ ||

7.003.02a próthad áśvo ná yávase 'viṣyán yadā́ maháḥ saṁváraṇād vy ásthāt |
7.003.02c ā́d asya vā́to ánu vāti śocír ádha sma te vrájanaṁ kr̥ṣṇám asti ||

7.003.03a úd yásya te návajātasya vŕ̥ṣṇó 'gne cáranty ajárā idhānā́ḥ |
7.003.03c ácchā dyā́m aruṣó dhūmá eti sáṁ dūtó agna ī́yase hí devā́n ||

7.003.04a ví yásya te pr̥thivyā́m pā́jo áśret tr̥ṣú yád ánnā samávr̥kta jámbhaiḥ |
7.003.04c séneva sr̥ṣṭā́ prásitiṣ ṭa eti yávaṁ ná dasma juhvā̀ vivekṣi ||

7.003.05a tám íd doṣā́ tám uṣási yáviṣṭham agním átyaṁ ná marjayanta náraḥ |
7.003.05c niśíśānā átithim asya yónau dīdā́ya śocír ā́hutasya vŕ̥ṣṇaḥ ||

7.003.06a susaṁdŕ̥k te svanīka prátīkaṁ ví yád rukmó ná rócasa upāké |
7.003.06c divó ná te tanyatúr eti śúṣmaś citró ná sū́raḥ práti cakṣi bhānúm ||

7.003.07a yáthā vaḥ svā́hāgnáye dā́śema párī́ḷābhir ghr̥távadbhiś ca havyaíḥ |
7.003.07c tébhir no agne ámitair máhobhiḥ śatám pūrbhír ā́yasībhir ní pāhi ||

7.003.08a yā́ vā te sánti dāśúṣe ádhr̥ṣṭā gíro vā yā́bhir nr̥vátīr uruṣyā́ḥ |
7.003.08c tā́bhir naḥ sūno sahaso ní pāhi smát sūrī́ñ jaritr̥̄́ñ jātavedaḥ ||

7.003.09a nír yát pūtéva svádhitiḥ śúcir gā́t sváyā kr̥pā́ tanvā̀ rócamānaḥ |
7.003.09c ā́ yó mātrór uśényo jániṣṭa devayájyāya sukrátuḥ pāvakáḥ ||

7.003.10a etā́ no agne saúbhagā didīhy ápi krátuṁ sucétasaṁ vatema |
7.003.10c víśvā stotŕ̥bhyo gr̥ṇaté ca santu yūyám pāta svastíbhiḥ sádā naḥ ||


7.004.01a prá vaḥ śukrā́ya bhānáve bharadhvaṁ havyám matíṁ cāgnáye súpūtam |
7.004.01c yó daívyāni mā́nuṣā janū́ṁṣy antár víśvāni vidmánā jígāti ||

7.004.02a sá gŕ̥tso agnís táruṇaś cid astu yáto yáviṣṭho ájaniṣṭa mātúḥ |
7.004.02c sáṁ yó vánā yuváte śúcidan bhū́ri cid ánnā sám íd atti sadyáḥ ||

7.004.03a asyá devásya saṁsády ánīke yám mártāsaḥ śyetáṁ jagr̥bhré |
7.004.03c ní yó gŕ̥bham paúruṣeyīm uvóca durókam agnír āyáve śuśoca ||

7.004.04a ayáṁ kavír ákaviṣu prácetā márteṣv agnír amŕ̥to ní dhāyi |
7.004.04c sá mā́ no átra juhuraḥ sahasvaḥ sádā tvé sumánasaḥ syāma ||

7.004.05a ā́ yó yóniṁ devákr̥taṁ sasā́da krátvā hy àgnír amŕ̥tām̐ átārīt |
7.004.05c tám óṣadhīś ca vanínaś ca gárbham bhū́miś ca viśvádhāyasam bibharti ||

7.004.06a ī́śe hy àgnír amŕ̥tasya bhū́rer ī́śe rāyáḥ suvī́ryasya dā́toḥ |
7.004.06c mā́ tvā vayáṁ sahasāvann avī́rā mā́psavaḥ pári ṣadāma mā́duvaḥ ||

7.004.07a pariṣádyaṁ hy áraṇasya rékṇo nítyasya rāyáḥ pátayaḥ syāma |
7.004.07c ná śéṣo agne anyájātam asty ácetānasya mā́ pathó ví dukṣaḥ ||

7.004.08a nahí grábhāyā́raṇaḥ suśévo 'nyódaryo mánasā mántavā́ u |
7.004.08c ádhā cid ókaḥ púnar ít sá ety ā́ no vājy àbhīṣā́ḷ etu návyaḥ ||

7.004.09a tvám agne vanuṣyató ní pāhi tvám u naḥ sahasāvann avadyā́t |
7.004.09c sáṁ tvā dhvasmanvád abhy ètu pā́thaḥ sáṁ rayíḥ spr̥hayā́yyaḥ sahasrī́ ||

7.004.10a etā́ no agne saúbhagā didīhy ápi krátuṁ sucétasaṁ vatema |
7.004.10c víśvā stotŕ̥bhyo gr̥ṇaté ca santu yūyám pāta svastíbhiḥ sádā naḥ ||


7.005.01a prā́gnáye taváse bharadhvaṁ gíraṁ divó aratáye pr̥thivyā́ḥ |
7.005.01c yó víśveṣām amŕ̥tānām upásthe vaiśvānaró vāvr̥dhé jāgr̥vádbhiḥ ||

7.005.02a pr̥ṣṭó diví dhā́yy agníḥ pr̥thivyā́ṁ netā́ síndhūnāṁ vr̥ṣabháḥ stíyānām |
7.005.02c sá mā́nuṣīr abhí víśo ví bhāti vaiśvānaró vāvr̥dhānó váreṇa ||

7.005.03a tvád bhiyā́ víśa āyann ásiknīr asamanā́ jáhatīr bhójanāni |
7.005.03c vaíśvānara pūráve śóśucānaḥ púro yád agne daráyann ádīdeḥ ||

7.005.04a táva tridhā́tu pr̥thivī́ utá dyaúr vaíśvānara vratám agne sacanta |
7.005.04c tvám bhāsā́ ródasī ā́ tatanthā́jasreṇa śocíṣā śóśucānaḥ ||

7.005.05a tvā́m agne haríto vāvaśānā́ gíraḥ sacante dhúnayo ghr̥tā́cīḥ |
7.005.05c pátiṁ kr̥ṣṭīnā́ṁ rathyàṁ rayīṇā́ṁ vaiśvānarám uṣásāṁ ketúm áhnām ||

7.005.06a tvé asuryàṁ vásavo ny r̥̀ṇvan krátuṁ hí te mitramaho juṣánta |
7.005.06c tváṁ dásyūm̐r ókaso agna āja urú jyótir janáyann ā́ryāya ||

7.005.07a sá jā́yamānaḥ paramé vyòman vāyúr ná pā́thaḥ pári pāsi sadyáḥ |
7.005.07c tvám bhúvanā janáyann abhí krann ápatyāya jātavedo daśasyán ||

7.005.08a tā́m agne asmé íṣam érayasva vaíśvānara dyumátīṁ jātavedaḥ |
7.005.08c yáyā rā́dhaḥ pínvasi viśvavāra pr̥thú śrávo dāśúṣe mártyāya ||

7.005.09a táṁ no agne maghávadbhyaḥ purukṣúṁ rayíṁ ní vā́jaṁ śrútyaṁ yuvasva |
7.005.09c vaíśvānara máhi naḥ śárma yaccha rudrébhir agne vásubhiḥ sajóṣāḥ ||


7.006.01a prá samrā́jo ásurasya práśastim puṁsáḥ kr̥ṣṭīnā́m anumā́dyasya |
7.006.01c índrasyeva prá tavásas kr̥tā́ni vánde dārúṁ vándamāno vivakmi ||

7.006.02a kavíṁ ketúṁ dhāsím bhānúm ádrer hinvánti śáṁ rājyáṁ ródasyoḥ |
7.006.02c puraṁdarásya gīrbhír ā́ vivāse 'gnér vratā́ni pūrvyā́ mahā́ni ||

7.006.03a ny àkratū́n grathíno mr̥dhrávācaḥ paṇī́m̐r aśraddhā́m̐ avr̥dhā́m̐ ayajñā́n |
7.006.03c prá-pra tā́n dásyūm̐r agnír vivāya pū́rvaś cakārā́parām̐ áyajyūn ||

7.006.04a yó apācī́ne támasi mádantīḥ prā́cīś cakā́ra nŕ̥tamaḥ śácībhiḥ |
7.006.04c tám ī́śānaṁ vásvo agníṁ gr̥ṇīṣé 'nānataṁ damáyantam pr̥tanyū́n ||

7.006.05a yó dehyò ánamayad vadhasnaír yó aryápatnīr uṣásaś cakā́ra |
7.006.05c sá nirúdhyā náhuṣo yahvó agnír víśaś cakre balihŕ̥taḥ sáhobhiḥ ||

7.006.06a yásya śármann úpa víśve jánāsa évais tasthúḥ sumatím bhíkṣamāṇāḥ |
7.006.06c vaiśvānaró váram ā́ ródasyor ā́gníḥ sasāda pitrór upástham ||

7.006.07a ā́ devó dade budhnyā̀ vásūni vaiśvānará úditā sū́ryasya |
7.006.07c ā́ samudrā́d ávarād ā́ párasmād ā́gnír dade divá ā́ pr̥thivyā́ḥ ||


7.007.01a prá vo deváṁ cit sahasānám agním áśvaṁ ná vājínaṁ hiṣe námobhiḥ |
7.007.01c bhávā no dūtó adhvarásya vidvā́n tmánā devéṣu vivide mitádruḥ ||

7.007.02a ā́ yāhy agne pathyā̀ ánu svā́ mandró devā́nāṁ sakhyáṁ juṣāṇáḥ |
7.007.02c ā́ sā́nu śúṣmair nadáyan pr̥thivyā́ jámbhebhir víśvam uśádhag vánāni ||

7.007.03a prācī́no yajñáḥ súdhitaṁ hí barhíḥ prīṇīté agnír īḷitó ná hótā |
7.007.03c ā́ mātárā viśvávāre huvānó yáto yaviṣṭha jajñiṣé suśévaḥ ||

7.007.04a sadyó adhvaré rathiráṁ jananta mā́nuṣāso vícetaso yá eṣām |
7.007.04c viśā́m adhāyi viśpátir duroṇè 'gnír mandró mádhuvacā r̥tā́vā ||

7.007.05a ásādi vr̥tó váhnir ājaganvā́n agnír brahmā́ nr̥ṣádane vidhartā́ |
7.007.05c dyaúś ca yám pr̥thivī́ vāvr̥dhā́te ā́ yáṁ hótā yájati viśvávāram ||

7.007.06a eté dyumnébhir víśvam ā́tiranta mántraṁ yé vā́raṁ náryā átakṣan |
7.007.06c prá yé víśas tiránta śróṣamāṇā ā́ yé me asyá dī́dhayann r̥tásya ||

7.007.07a nū́ tvā́m agna īmahe vásiṣṭhā īśānáṁ sūno sahaso vásūnām |
7.007.07c íṣaṁ stotŕ̥bhyo maghávadbhya ānaḍ yūyám pāta svastíbhiḥ sádā naḥ ||


7.008.01a indhé rā́jā sám aryó námobhir yásya prátīkam ā́hutaṁ ghr̥téna |
7.008.01c náro havyébhir īḷate sabā́dha ā́gnír ágra uṣásām aśoci ||

7.008.02a ayám u ṣyá súmahām̐ avedi hótā mandró mánuṣo yahvó agníḥ |
7.008.02c ví bhā́ akaḥ sasr̥jānáḥ pr̥thivyā́ṁ kr̥ṣṇápavir óṣadhībhir vavakṣe ||

7.008.03a káyā no agne ví vasaḥ suvr̥ktíṁ kā́m u svadhā́m r̥ṇavaḥ śasyámānaḥ |
7.008.03c kadā́ bhavema pátayaḥ sudatra rāyó vantā́ro duṣṭárasya sādhóḥ ||

7.008.04a prá-prāyám agnír bharatásya śr̥ṇve ví yát sū́ryo ná rócate br̥hád bhā́ḥ |
7.008.04c abhí yáḥ pūrúm pŕ̥tanāsu tasthaú dyutānó daívyo átithiḥ śuśoca ||

7.008.05a ásann ít tvé āhávanāni bhū́ri bhúvo víśvebhiḥ sumánā ánīkaiḥ |
7.008.05c stutáś cid agne śr̥ṇviṣe gr̥ṇānáḥ svayáṁ vardhasva tanvàṁ sujāta ||

7.008.06a idáṁ vácaḥ śatasā́ḥ sáṁsahasram úd agnáye janiṣīṣṭa dvibárhāḥ |
7.008.06c śáṁ yát stotŕ̥bhya āpáye bhávāti dyumád amīvacā́tanaṁ rakṣohā́ ||

7.008.07a nū́ tvā́m agna īmahe vásiṣṭhā īśānáṁ sūno sahaso vásūnām |
7.008.07c íṣaṁ stotŕ̥bhyo maghávadbhya ānaḍ yūyám pāta svastíbhiḥ sádā naḥ ||


7.009.01a ábodhi jārá uṣásām upásthād dhótā mandráḥ kavítamaḥ pāvakáḥ |
7.009.01c dádhāti ketúm ubháyasya jantór havyā́ devéṣu dráviṇaṁ sukŕ̥tsu ||

7.009.02a sá sukrátur yó ví dúraḥ paṇīnā́m punānó arkám purubhójasaṁ naḥ |
7.009.02c hótā mandró viśā́ṁ dámūnās tirás támo dadr̥śe rāmyā́ṇām ||

7.009.03a ámūraḥ kavír áditir vivásvān susaṁsán mitró átithiḥ śivó naḥ |
7.009.03c citrábhānur uṣásām bhāty ágre 'pā́ṁ gárbhaḥ prasvà ā́ viveśa ||

7.009.04a īḷényo vo mánuṣo yugéṣu samanagā́ aśucaj jātávedāḥ |
7.009.04c susaṁdŕ̥śā bhānúnā yó vibhā́ti práti gā́vaḥ samidhānám budhanta ||

7.009.05a ágne yāhí dūtyàm mā́ riṣaṇyo devā́m̐ ácchā brahmakŕ̥tā gaṇéna |
7.009.05c sárasvatīm marúto aśvínāpó yákṣi devā́n ratnadhéyāya víśvān ||

7.009.06a tvā́m agne samidhānó vásiṣṭho járūthaṁ han yákṣi rāyé púraṁdhim |
7.009.06c puruṇīthā́ jātavedo jarasva yūyám pāta svastíbhiḥ sádā naḥ ||


7.010.01a uṣó ná jāráḥ pr̥thú pā́jo aśred dávidyutad dī́dyac chóśucānaḥ |
7.010.01c vŕ̥ṣā háriḥ śúcir ā́ bhāti bhāsā́ dhíyo hinvāná uśatī́r ajīgaḥ ||

7.010.02a svàr ṇá vástor uṣásām aroci yajñáṁ tanvānā́ uśíjo ná mánma |
7.010.02c agnír jánmāni devá ā́ ví vidvā́n dravád dūtó devayā́vā vániṣṭhaḥ ||

7.010.03a ácchā gíro matáyo devayántīr agníṁ yanti dráviṇam bhíkṣamāṇāḥ |
7.010.03c susaṁdŕ̥śaṁ suprátīkaṁ sváñcaṁ havyavā́ham aratím mā́nuṣāṇām ||

7.010.04a índraṁ no agne vásubhiḥ sajóṣā rudráṁ rudrébhir ā́ vahā br̥hántam |
7.010.04c ādityébhir áditiṁ viśvájanyām bŕ̥haspátim ŕ̥kvabhir viśvávāram ||

7.010.05a mandráṁ hótāram uśíjo yáviṣṭham agníṁ víśa īḷate adhvaréṣu |
7.010.05c sá hí kṣápāvām̐ ábhavad rayīṇā́m átandro dūtó yajáthāya devā́n ||


7.011.01a mahā́m̐ asy adhvarásya praketó ná r̥té tvád amŕ̥tā mādayante |
7.011.01c ā́ víśvebhiḥ saráthaṁ yāhi devaír ny àgne hótā prathamáḥ sadehá ||

7.011.02a tvā́m īḷate ajiráṁ dūtyā̀ya havíṣmantaḥ sádam ín mā́nuṣāsaḥ |
7.011.02c yásya devaír ā́sado barhír agné 'hāny asmai sudínā bhavanti ||

7.011.03a tríś cid aktóḥ prá cikitur vásūni tvé antár dāśúṣe mártyāya |
7.011.03c manuṣvád agna ihá yakṣi devā́n bhávā no dūtó abhiśastipā́vā ||

7.011.04a agnír īśe br̥ható adhvarásyāgnír víśvasya havíṣaḥ kr̥tásya |
7.011.04c krátuṁ hy àsya vásavo juṣántā́thā devā́ dadhire havyavā́ham ||

7.011.05a ā́gne vaha havirádyāya devā́n índrajyeṣṭhāsa ihá mādayantām |
7.011.05c imáṁ yajñáṁ diví devéṣu dhehi yūyám pāta svastíbhiḥ sádā naḥ ||


7.012.01a áganma mahā́ námasā yáviṣṭhaṁ yó dīdā́ya sámiddhaḥ své duroṇé |
7.012.01c citrábhānuṁ ródasī antár urvī́ svā̀hutaṁ viśvátaḥ pratyáñcam ||

7.012.02a sá mahnā́ víśvā duritā́ni sāhvā́n agníḥ ṣṭave dáma ā́ jātávedāḥ |
7.012.02c sá no rakṣiṣad duritā́d avadyā́d asmā́n gr̥ṇatá utá no maghónaḥ ||

7.012.03a tváṁ váruṇa utá mitró agne tvā́ṁ vardhanti matíbhir vásiṣṭhāḥ |
7.012.03c tvé vásu suṣaṇanā́ni santu yūyám pāta svastíbhiḥ sádā naḥ ||


7.013.01a prā́gnáye viśvaśúce dhiyaṁdhè 'suraghné mánma dhītím bharadhvam |
7.013.01c bháre havír ná barhíṣi prīṇānó vaiśvānarā́ya yátaye matīnā́m ||

7.013.02a tvám agne śocíṣā śóśucāna ā́ ródasī apr̥ṇā jā́yamānaḥ |
7.013.02c tváṁ devā́m̐ abhíśaster amuñco vaíśvānara jātavedo mahitvā́ ||

7.013.03a jātó yád agne bhúvanā vy ákhyaḥ paśū́n ná gopā́ íryaḥ párijmā |
7.013.03c vaíśvānara bráhmaṇe vinda gātúṁ yūyám pāta svastíbhiḥ sádā naḥ ||


7.014.01a samídhā jātávedase devā́ya deváhūtibhiḥ |
7.014.01c havírbhiḥ śukráśociṣe namasvíno vayáṁ dāśemāgnáye ||

7.014.02a vayáṁ te agne samídhā vidhema vayáṁ dāśema suṣṭutī́ yajatra |
7.014.02c vayáṁ ghr̥ténādhvarasya hotar vayáṁ deva havíṣā bhadraśoce ||

7.014.03a ā́ no devébhir úpa deváhūtim ágne yāhí váṣaṭkr̥tiṁ juṣāṇáḥ |
7.014.03c túbhyaṁ devā́ya dā́śataḥ syāma yūyám pāta svastíbhiḥ sádā naḥ ||


7.015.01a upasádyāya mīḷhúṣa āsyè juhutā havíḥ |
7.015.01c yó no nédiṣṭham ā́pyam ||

7.015.02a yáḥ páñca carṣaṇī́r abhí niṣasā́da dáme-dame |
7.015.02c kavír gr̥hápatir yúvā ||

7.015.03a sá no védo amā́tyam agnī́ rakṣatu viśvátaḥ |
7.015.03c utā́smā́n pātv áṁhasaḥ ||

7.015.04a návaṁ nú stómam agnáye diváḥ śyenā́ya jījanam |
7.015.04c vásvaḥ kuvíd vanā́ti naḥ ||

7.015.05a spārhā́ yásya śríyo dr̥śé rayír vīrávato yathā |
7.015.05c ágre yajñásya śócataḥ ||

7.015.06a sémā́ṁ vetu váṣaṭkr̥tim agnír juṣata no gíraḥ |
7.015.06c yájiṣṭho havyavā́hanaḥ ||

7.015.07a ní tvā nakṣya viśpate dyumántaṁ deva dhīmahi |
7.015.07c suvī́ram agna āhuta ||

7.015.08a kṣápa usráś ca dīdihi svagnáyas tváyā vayám |
7.015.08c suvī́ras tvám asmayúḥ ||

7.015.09a úpa tvā sātáye náro víprāso yanti dhītíbhiḥ |
7.015.09c úpā́kṣarā sahasríṇī ||

7.015.10a agnī́ rákṣāṁsi sedhati śukráśocir ámartyaḥ |
7.015.10c śúciḥ pāvaká ī́ḍyaḥ ||

7.015.11a sá no rā́dhāṁsy ā́ bharéśānaḥ sahaso yaho |
7.015.11c bhágaś ca dātu vā́ryam ||

7.015.12a tvám agne vīrávad yáśo deváś ca savitā́ bhágaḥ |
7.015.12c dítiś ca dāti vā́ryam ||

7.015.13a ágne rákṣā ṇo áṁhasaḥ práti ṣma deva rī́ṣataḥ |
7.015.13c tápiṣṭhair ajáro daha ||

7.015.14a ádhā mahī́ na ā́yasy ánādhr̥ṣṭo nŕ̥pītaye |
7.015.14c pū́r bhavā śatábhujiḥ ||

7.015.15a tváṁ naḥ pāhy áṁhaso dóṣāvastar aghāyatáḥ |
7.015.15c dívā náktam adābhya ||


7.016.01a enā́ vo agníṁ námasorjó nápātam ā́ huve |
7.016.01c priyáṁ cétiṣṭham aratíṁ svadhvaráṁ víśvasya dūtám amŕ̥tam ||

7.016.02a sá yojate aruṣā́ viśvábhojasā sá dudravat svā̀hutaḥ |
7.016.02c subráhmā yajñáḥ suśámī vásūnāṁ deváṁ rā́dho jánānām ||

7.016.03a úd asya śocír asthād ājúhvānasya mīḷhúṣaḥ |
7.016.03c úd dhūmā́so aruṣā́so divispŕ̥śaḥ sám agním indhate náraḥ ||

7.016.04a táṁ tvā dūtáṁ kr̥ṇmahe yaśástamaṁ devā́m̐ ā́ vītáye vaha |
7.016.04c víśvā sūno sahaso martabhójanā rā́sva tád yát tvémahe ||

7.016.05a tvám agne gr̥hápatis tváṁ hótā no adhvaré |
7.016.05c tvám pótā viśvavāra prácetā yákṣi véṣi ca vā́ryam ||

7.016.06a kr̥dhí rátnaṁ yájamānāya sukrato tváṁ hí ratnadhā́ ási |
7.016.06c ā́ na r̥té śiśīhi víśvam r̥tvíjaṁ suśáṁso yáś ca dákṣate ||

7.016.07a tvé agne svāhuta priyā́saḥ santu sūráyaḥ |
7.016.07c yantā́ro yé maghávāno jánānām ūrvā́n dáyanta gónām ||

7.016.08a yéṣām íḷā ghr̥táhastā duroṇá ā́m̐ ápi prātā́ niṣī́dati |
7.016.08c tā́m̐s trāyasva sahasya druhó nidó yácchā naḥ śárma dīrghaśrút ||

7.016.09a sá mandráyā ca jihváyā váhnir āsā́ vidúṣṭaraḥ |
7.016.09c ágne rayím maghávadbhyo na ā́ vaha havyádātiṁ ca sūdaya ||

7.016.10a yé rā́dhāṁsi dádaty áśvyā maghā́ kā́mena śrávaso maháḥ |
7.016.10c tā́m̐ áṁhasaḥ pipr̥hi partŕ̥bhiṣ ṭváṁ śatám pūrbhír yaviṣṭhya ||

7.016.11a devó vo draviṇodā́ḥ pūrṇā́ṁ vivaṣṭy āsícam |
7.016.11c úd vā siñcádhvam úpa vā pr̥ṇadhvam ā́d íd vo devá ohate ||

7.016.12a táṁ hótāram adhvarásya prácetasaṁ váhniṁ devā́ akr̥ṇvata |
7.016.12c dádhāti rátnaṁ vidhaté suvī́ryam agnír jánāya dāśúṣe ||


7.017.01 ágne bháva suṣamídhā sámiddha utá barhír urviyā́ ví str̥ṇītām ||

7.017.02 utá dvā́ra uśatī́r ví śrayantām utá devā́m̐ uśatá ā́ vahehá ||

7.017.03 ágne vīhí havíṣā yákṣi devā́n svadhvarā́ kr̥ṇuhi jātavedaḥ ||

7.017.04 svadhvarā́ karati jātávedā yákṣad devā́m̐ amŕ̥tān pipráyac ca ||

7.017.05 váṁsva víśvā vā́ryāṇi pracetaḥ satyā́ bhavantv āśíṣo no adyá ||

7.017.06 tvā́m u té dadhire havyavā́haṁ devā́so agna ūrjá ā́ nápātam ||

7.017.07 té te devā́ya dā́śataḥ syāma mahó no rátnā ví dadha iyānáḥ ||


7.018.01a tvé ha yát pitáraś cin na indra víśvā vāmā́ jaritā́ro ásanvan |
7.018.01c tvé gā́vaḥ sudúghās tvé hy áśvās tváṁ vásu devayaté vániṣṭhaḥ ||

7.018.02a rā́jeva hí jánibhiḥ kṣéṣy evā́va dyúbhir abhí vidúṣ kavíḥ sán |
7.018.02c piśā́ gíro maghavan góbhir áśvais tvāyatáḥ śiśīhi rāyé asmā́n ||

7.018.03a imā́ u tvā paspr̥dhānā́so átra mandrā́ gíro devayántīr úpa sthuḥ |
7.018.03c arvā́cī te pathyā̀ rāyá etu syā́ma te sumatā́v indra śárman ||

7.018.04a dhenúṁ ná tvā sūyávase dúdukṣann úpa bráhmāṇi sasr̥je vásiṣṭhaḥ |
7.018.04c tvā́m ín me gópatiṁ víśva āhā́ na índraḥ sumatíṁ gantv áccha ||

7.018.05a árṇāṁsi cit paprathānā́ sudā́sa índro gādhā́ny akr̥ṇot supārā́ |
7.018.05c śárdhantaṁ śimyúm ucáthasya návyaḥ śā́paṁ síndhūnām akr̥ṇod áśastīḥ ||

7.018.06a puroḷā́ ít turváśo yákṣur āsīd rāyé mátsyāso níśitā ápīva |
7.018.06c śruṣṭíṁ cakrur bhŕ̥gavo druhyávaś ca sákhā sákhāyam atarad víṣūcoḥ ||

7.018.07a ā́ pakthā́so bhalānáso bhanantā́lināso viṣāṇínaḥ śivā́saḥ |
7.018.07c ā́ yó 'nayat sadhamā́ ā́ryasya gavyā́ tŕ̥tsubhyo ajagan yudhā́ nr̥̄́n ||

7.018.08a durādhyò áditiṁ sreváyanto 'cetáso ví jagr̥bhre páruṣṇīm |
7.018.08c mahnā́vivyak pr̥thivī́m pátyamānaḥ paśúṣ kavír aśayac cā́yamānaḥ ||

7.018.09a īyúr árthaṁ ná nyarthám páruṣṇīm āśúś canéd abhipitváṁ jagāma |
7.018.09c sudā́sa índraḥ sutúkām̐ amítrān árandhayan mā́nuṣe vádhrivācaḥ ||

7.018.10a īyúr gā́vo ná yávasād ágopā yathākr̥tám abhí mitráṁ citā́saḥ |
7.018.10c pŕ̥śnigāvaḥ pŕ̥śninipreṣitāsaḥ śruṣṭíṁ cakrur niyúto rántayaś ca ||

7.018.11a ékaṁ ca yó viṁśatíṁ ca śravasyā́ vaikarṇáyor jánān rā́jā ny ástaḥ |
7.018.11c dasmó ná sádman ní śiśāti barhíḥ śū́raḥ sárgam akr̥ṇod índra eṣām ||

7.018.12a ádha śrutáṁ kaváṣaṁ vr̥ddhám apsv ánu druhyúṁ ní vr̥ṇag vájrabāhuḥ |
7.018.12c vr̥ṇānā́ átra sakhyā́ya sakhyáṁ tvāyánto yé ámadann ánu tvā ||

7.018.13a ví sadyó víśvā dr̥ṁhitā́ny eṣām índraḥ púraḥ sáhasā saptá dardaḥ |
7.018.13c vy ā́navasya tŕ̥tsave gáyam bhāg jéṣma pūrúṁ vidáthe mr̥dhrávācam ||

7.018.14a ní gavyávó 'navo druhyávaś ca ṣaṣṭíḥ śatā́ suṣupuḥ ṣáṭ sahásrā |
7.018.14c ṣaṣṭír vīrā́so ádhi ṣáḍ duvoyú víśvéd índrasya vīryā̀ kr̥tā́ni ||

7.018.15a índreṇaité tŕ̥tsavo véviṣāṇā ā́po ná sr̥ṣṭā́ adhavanta nī́cīḥ |
7.018.15c durmitrā́saḥ prakalavín mímānā jahúr víśvāni bhójanā sudā́se ||

7.018.16a ardháṁ vīrásya śr̥tapā́m anindrám párā śárdhantaṁ nunude abhí kṣā́m |
7.018.16c índro manyúm manyumyò mimāya bhejé pathó vartaním pátyamānaḥ ||

7.018.17a ādhréṇa cit tád v ékaṁ cakāra siṁhyàṁ cit pétvenā jaghāna |
7.018.17c áva sraktī́r veśyā̀vr̥ścad índraḥ prā́yacchad víśvā bhójanā sudā́se ||

7.018.18a śáśvanto hí śátravo rāradhúṣ ṭe bhedásya cic chárdhato vinda rándhim |
7.018.18c mártām̐ énaḥ stuvató yáḥ kr̥ṇóti tigmáṁ tásmin ní jahi vájram indra ||

7.018.19a ā́vad índraṁ yamúnā tŕ̥tsavaś ca prā́tra bhedáṁ sarvátātā muṣāyat |
7.018.19c ajā́saś ca śígravo yákṣavaś ca balíṁ śīrṣā́ṇi jabhrur áśvyāni ||

7.018.20a ná ta indra sumatáyo ná rā́yaḥ saṁcákṣe pū́rvā uṣáso ná nū́tnāḥ |
7.018.20c dévakaṁ cin mānyamānáṁ jaghanthā́va tmánā br̥hatáḥ śámbaram bhet ||

7.018.21a prá yé gr̥hā́d ámamadus tvāyā́ parāśaráḥ śatáyātur vásiṣṭhaḥ |
7.018.21c ná te bhojásya sakhyám mr̥ṣantā́dhā sūríbhyaḥ sudínā vy ùcchān ||

7.018.22a dvé náptur devávataḥ śaté gór dvā́ ráthā vadhū́mantā sudā́saḥ |
7.018.22c árhann agne paijavanásya dā́naṁ hóteva sádma páry emi rébhan ||

7.018.23a catvā́ro mā paijavanásya dā́nāḥ smáddiṣṭayaḥ kr̥śaníno nireké |
7.018.23c r̥jrā́so mā pr̥thiviṣṭhā́ḥ sudā́sas tokáṁ tokā́ya śrávase vahanti ||

7.018.24a yásya śrávo ródasī antár urvī́ śīrṣṇé-śīrṣṇe vibabhā́jā vibhaktā́ |
7.018.24c saptéd índraṁ ná sraváto gr̥ṇanti ní yudhyāmadhím aśiśād abhī́ke ||

7.018.25a imáṁ naro marutaḥ saścatā́nu dívodāsaṁ ná pitáraṁ sudā́saḥ |
7.018.25c aviṣṭánā paijavanásya kétaṁ dūṇā́śaṁ kṣatrám ajáraṁ duvoyú ||


7.019.01a yás tigmáśr̥ṅgo vr̥ṣabhó ná bhīmá ékaḥ kr̥ṣṭī́ś cyāváyati prá víśvāḥ |
7.019.01c yáḥ śáśvato ádāśuṣo gáyasya prayantā́si súṣvitarāya védaḥ ||

7.019.02a tváṁ ha tyád indra kútsam āvaḥ śúśrūṣamāṇas tanvā̀ samaryé |
7.019.02c dā́saṁ yác chúṣṇaṁ kúyavaṁ ny àsmā árandhaya ārjuneyā́ya śíkṣan ||

7.019.03a tváṁ dhr̥ṣṇo dhr̥ṣatā́ vītáhavyam prā́vo víśvābhir ūtíbhiḥ sudā́sam |
7.019.03c prá paúrukutsiṁ trasádasyum āvaḥ kṣétrasātā vr̥trahátyeṣu pūrúm ||

7.019.04a tváṁ nŕ̥bhir nr̥maṇo devávītau bhū́rīṇi vr̥trā́ haryaśva haṁsi |
7.019.04c tváṁ ní dásyuṁ cúmuriṁ dhúniṁ cā́svāpayo dabhī́taye suhántu ||

7.019.05a táva cyautnā́ni vajrahasta tā́ni náva yát púro navatíṁ ca sadyáḥ |
7.019.05c nivéśane śatatamā́viveṣīr áhañ ca vr̥tráṁ námucim utā́han ||

7.019.06a sánā tā́ ta indra bhójanāni rātáhavyāya dāśúṣe sudā́se |
7.019.06c vŕ̥ṣṇe te hárī vŕ̥ṣaṇā yunajmi vyántu bráhmāṇi puruśāka vā́jam ||

7.019.07a mā́ te asyā́ṁ sahasāvan páriṣṭāv aghā́ya bhūma harivaḥ parādaí |
7.019.07c trā́yasva no 'vr̥kébhir várūthais táva priyā́saḥ sūríṣu syāma ||

7.019.08a priyā́sa ít te maghavann abhíṣṭau náro madema śaraṇé sákhāyaḥ |
7.019.08c ní turváśaṁ ní yā́dvaṁ śiśīhy atithigvā́ya śáṁsyaṁ kariṣyán ||

7.019.09a sadyáś cin nú té maghavann abhíṣṭau náraḥ śaṁsanty ukthaśā́sa ukthā́ |
7.019.09c yé te hávebhir ví paṇī́m̐r ádāśann asmā́n vr̥ṇīṣva yújyāya tásmai ||

7.019.10a eté stómā narā́ṁ nr̥tama túbhyam asmadryàñco dádato maghā́ni |
7.019.10c téṣām indra vr̥trahátye śivó bhūḥ sákhā ca śū́ro 'vitā́ ca nr̥ṇā́m ||

7.019.11a nū́ indra śūra stávamāna ūtī́ bráhmajūtas tanvā̀ vāvr̥dhasva |
7.019.11c úpa no vā́jān mimīhy úpa stī́n yūyám pāta svastíbhiḥ sádā naḥ ||


7.020.01a ugró jajñe vīryā̀ya svadhā́vāñ cákrir ápo náryo yát kariṣyán |
7.020.01c jágmir yúvā nr̥ṣádanam ávobhis trātā́ na índra énaso maháś cit ||

7.020.02a hántā vr̥trám índraḥ śū́śuvānaḥ prā́vīn nú vīró jaritā́ram ūtī́ |
7.020.02c kártā sudā́se áha vā́ u lokáṁ dā́tā vásu múhur ā́ dāśúṣe bhūt ||

7.020.03a yudhmó anarvā́ khajakŕ̥t samádvā śū́raḥ satrāṣā́ḍ janúṣem áṣāḷhaḥ |
7.020.03c vy ā̀sa índraḥ pŕ̥tanāḥ svójā ádhā víśvaṁ śatrūyántaṁ jaghāna ||

7.020.04a ubhé cid indra ródasī mahitvā́ paprātha táviṣībhis tuviṣmaḥ |
7.020.04c ní vájram índro hárivān mímikṣan sám ándhasā mádeṣu vā́ uvoca ||

7.020.05a vŕ̥ṣā jajāna vŕ̥ṣaṇaṁ ráṇāya tám u cin nā́rī náryaṁ sasūva |
7.020.05c prá yáḥ senānī́r ádha nŕ̥bhyo ástīnáḥ sátvā gavéṣaṇaḥ sá dhr̥ṣṇúḥ ||

7.020.06a nū́ cit sá bhreṣate jáno ná reṣan máno yó asya ghorám āvívāsāt |
7.020.06c yajñaír yá índre dádhate dúvāṁsi kṣáyat sá rāyá r̥tapā́ r̥tejā́ḥ ||

7.020.07a yád indra pū́rvo áparāya śíkṣann áyaj jyā́yān kánīyaso deṣṇám |
7.020.07c amŕ̥ta ít páry āsīta dūrám ā́ citra cítryam bharā rayíṁ naḥ ||

7.020.08a yás ta indra priyó jáno dádāśad ásan nireké adrivaḥ sákhā te |
7.020.08c vayáṁ te asyā́ṁ sumataú cániṣṭhāḥ syā́ma várūthe ághnato nŕ̥pītau ||

7.020.09a eṣá stómo acikradad vŕ̥ṣā ta utá stāmúr maghavann akrapiṣṭa |
7.020.09c rāyás kā́mo jaritā́raṁ ta ā́gan tvám aṅgá śakra vásva ā́ śako naḥ ||

7.020.10a sá na indra tváyatāyā iṣé dhās tmánā ca yé maghávāno junánti |
7.020.10c vásvī ṣú te jaritré astu śaktír yūyám pāta svastíbhiḥ sádā naḥ ||


7.021.01a ásāvi deváṁ gór̥jīkam ándho ny àsminn índro janúṣem uvoca |
7.021.01c bódhāmasi tvā haryaśva yajñaír bódhā naḥ stómam ándhaso mádeṣu ||

7.021.02a prá yanti yajñáṁ vipáyanti barhíḥ somamā́do vidáthe dudhrávācaḥ |
7.021.02c ny ù bhriyante yaśáso gr̥bhā́d ā́ dūráüpabdo vŕ̥ṣaṇo nr̥ṣā́caḥ ||

7.021.03a tvám indra srávitavā́ apás kaḥ páriṣṭhitā áhinā śūra pūrvī́ḥ |
7.021.03c tvád vāvakre rathyò ná dhénā réjante víśvā kr̥trímāṇi bhīṣā́ ||

7.021.04a bhīmó viveṣā́yudhebhir eṣām ápāṁsi víśvā náryāṇi vidvā́n |
7.021.04c índraḥ púro járhr̥ṣāṇo ví dūdhod ví vájrahasto mahinā́ jaghāna ||

7.021.05a ná yātáva indra jūjuvur no ná vándanā śaviṣṭha vedyā́bhiḥ |
7.021.05c sá śardhad aryó víṣuṇasya jantór mā́ śiśnádevā ápi gur r̥táṁ naḥ ||

7.021.06a abhí krátvendra bhūr ádha jmán ná te vivyaṅ mahimā́naṁ rájāṁsi |
7.021.06c svénā hí vr̥tráṁ śávasā jaghántha ná śátrur ántaṁ vividad yudhā́ te ||

7.021.07a devā́ś cit te asuryā̀ya pū́rvé 'nu kṣatrā́ya mamire sáhāṁsi |
7.021.07c índro maghā́ni dayate viṣáhyéndraṁ vā́jasya johuvanta sātaú ||

7.021.08a kīríś cid dhí tvā́m ávase juhā́véśānam indra saúbhagasya bhū́reḥ |
7.021.08c ávo babhūtha śatamūte asmé abhikṣattús tvā́vato varūtā́ ||

7.021.09a sákhāyas ta indra viśváha syāma namovr̥dhā́so mahinā́ tarutra |
7.021.09c vanvántu smā té 'vasā samīkè 'bhī̀tim aryó vanúṣāṁ śávāṁsi ||

7.021.10a sá na indra tváyatāyā iṣé dhās tmánā ca yé maghávāno junánti |
7.021.10c vásvī ṣú te jaritré astu śaktír yūyám pāta svastíbhiḥ sádā naḥ ||


7.022.01a píbā sómam indra mándatu tvā yáṁ te suṣā́va haryaśvā́driḥ |
7.022.01c sotúr bāhúbhyāṁ súyato nā́rvā ||

7.022.02a yás te mádo yújyaś cā́rur ásti yéna vr̥trā́ṇi haryaśva háṁsi |
7.022.02c sá tvā́m indra prabhūvaso mamattu ||

7.022.03a bódhā sú me maghavan vā́cam émā́ṁ yā́ṁ te vásiṣṭho árcati práśastim |
7.022.03c imā́ bráhma sadhamā́de juṣasva ||

7.022.04a śrudhī́ hávaṁ vipipānásyā́drer bódhā víprasyā́rcato manīṣā́m |
7.022.04c kr̥ṣvā́ dúvāṁsy ántamā sácemā́ ||

7.022.05a ná te gíro ápi mr̥ṣye turásya ná suṣṭutím asuryàsya vidvā́n |
7.022.05c sádā te nā́ma svayaśo vivakmi ||

7.022.06a bhū́ri hí te sávanā mā́nuṣeṣu bhū́ri manīṣī́ havate tvā́m ít |
7.022.06c mā́ré asmán maghavañ jyók kaḥ ||

7.022.07a túbhyéd imā́ sávanā śūra víśvā túbhyam bráhmāṇi várdhanā kr̥ṇomi |
7.022.07c tváṁ nŕ̥bhir hávyo viśvádhāsi ||

7.022.08a nū́ cin nú te mányamānasya dasmód aśnuvanti mahimā́nam ugra |
7.022.08c ná vīryàm indra te ná rā́dhaḥ ||

7.022.09a yé ca pū́rva ŕ̥ṣayo yé ca nū́tnā índra bráhmāṇi janáyanta víprāḥ |
7.022.09c asmé te santu sakhyā́ śivā́ni yūyám pāta svastíbhiḥ sádā naḥ ||


7.023.01a úd u bráhmāṇy airata śravasyéndraṁ samaryé mahayā vasiṣṭha |
7.023.01c ā́ yó víśvāni śávasā tatā́nopaśrotā́ ma ī́vato vácāṁsi ||

7.023.02a áyāmi ghóṣa indra devájāmir irajyánta yác churúdho vívāci |
7.023.02c nahí svám ā́yuś cikité jáneṣu tā́nī́d áṁhāṁsy áti parṣy asmā́n ||

7.023.03a yujé ráthaṁ gavéṣaṇaṁ háribhyām úpa bráhmāṇi jujuṣāṇám asthuḥ |
7.023.03c ví bādhiṣṭa syá ródasī mahitvéndro vr̥trā́ṇy apratī́ jaghanvā́n ||

7.023.04a ā́paś cit pipyuḥ staryò ná gā́vo nákṣann r̥táṁ jaritā́ras ta indra |
7.023.04c yāhí vāyúr ná niyúto no ácchā tváṁ hí dhībhír dáyase ví vā́jān ||

7.023.05a té tvā mádā indra mādayantu śuṣmíṇaṁ tuvirā́dhasaṁ jaritré |
7.023.05c éko devatrā́ dáyase hí mártān asmíñ chūra sávane mādayasva ||

7.023.06a evéd índraṁ vŕ̥ṣaṇaṁ vájrabāhuṁ vásiṣṭhāso abhy àrcanty arkaíḥ |
7.023.06c sá naḥ stutó vīrávad dhātu gómad yūyám pāta svastíbhiḥ sádā naḥ ||


7.024.01a yóniṣ ṭa indra sádane akāri tám ā́ nŕ̥bhiḥ puruhūta prá yāhi |
7.024.01c áso yáthā no 'vitā́ vr̥dhé ca dádo vásūni mamádaś ca sómaiḥ ||

7.024.02a gr̥bhītáṁ te mána indra dvibárhāḥ sutáḥ sómaḥ páriṣiktā mádhūni |
7.024.02c vísr̥ṣṭadhenā bharate suvr̥ktír iyám índraṁ jóhuvatī manīṣā́ ||

7.024.03a ā́ no divá ā́ pr̥thivyā́ r̥jīṣinn idám barhíḥ somapéyāya yāhi |
7.024.03c váhantu tvā hárayo madryàñcam āṅgūṣám ácchā tavásam mádāya ||

7.024.04a ā́ no víśvābhir ūtíbhiḥ sajóṣā bráhma juṣāṇó haryaśva yāhi |
7.024.04c várīvr̥jat sthávirebhiḥ suśiprāsmé dádhad vŕ̥ṣaṇaṁ śúṣmam indra ||

7.024.05a eṣá stómo mahá ugrā́ya vā́he dhurī̀vā́tyo ná vājáyann adhāyi |
7.024.05c índra tvāyám arká īṭṭe vásūnāṁ divī̀va dyā́m ádhi naḥ śrómataṁ dhāḥ ||

7.024.06a evā́ na indra vā́ryasya pūrdhi prá te mahī́ṁ sumatíṁ vevidāma |
7.024.06c íṣam pinva maghávadbhyaḥ suvī́rāṁ yūyám pāta svastíbhiḥ sádā naḥ ||


7.025.01a ā́ te mahá indroty ùgra sámanyavo yát samáranta sénāḥ |
7.025.01c pátāti didyún náryasya bāhvór mā́ te máno viṣvadryàg ví cārīt ||

7.025.02a ní durgá indra śnathihy amítrān abhí yé no mártāso amánti |
7.025.02c āré táṁ śáṁsaṁ kr̥ṇuhi ninitsór ā́ no bhara sambháraṇaṁ vásūnām ||

7.025.03a śatáṁ te śiprinn ūtáyaḥ sudā́se sahásraṁ śáṁsā utá rātír astu |
7.025.03c jahí vádhar vanúṣo mártyasyāsmé dyumnám ádhi rátnaṁ ca dhehi ||

7.025.04a tvā́vato hī̀ndra krátve ásmi tvā́vato 'vitúḥ śūra rātaú |
7.025.04c víśvéd áhāni taviṣīva ugram̐ ókaḥ kr̥ṇuṣva harivo ná mardhīḥ ||

7.025.05a kútsā eté háryaśvāya śūṣám índre sáho devájūtam iyānā́ḥ |
7.025.05c satrā́ kr̥dhi suhánā śūra vr̥trā́ vayáṁ tárutrāḥ sanuyāma vā́jam ||

7.025.06a evā́ na indra vā́ryasya pūrdhi prá te mahī́ṁ sumatíṁ vevidāma |
7.025.06c íṣam pinva maghávadbhyaḥ suvī́rāṁ yūyám pāta svastíbhiḥ sádā naḥ ||


7.026.01a ná sóma índram ásuto mamāda nā́brahmāṇo maghávānaṁ sutā́saḥ |
7.026.01c tásmā uktháṁ janaye yáj jújoṣan nr̥ván návīyaḥ śr̥ṇávad yáthā naḥ ||

7.026.02a ukthá-ukthe sóma índram mamāda nīthé-nīthe maghávānaṁ sutā́saḥ |
7.026.02c yád īṁ sabā́dhaḥ pitáraṁ ná putrā́ḥ samānádakṣā ávase hávante ||

7.026.03a cakā́ra tā́ kr̥ṇávan nūnám anyā́ yā́ni bruvánti vedhásaḥ sutéṣu |
7.026.03c jánīr iva pátir ékaḥ samānó ní māmr̥je púra índraḥ sú sárvāḥ ||

7.026.04a evā́ tám āhur utá śr̥ṇva índra éko vibhaktā́ taráṇir maghā́nām |
7.026.04c mithastúra ūtáyo yásya pūrvī́r asmé bhadrā́ṇi saścata priyā́ṇi ||

7.026.05a evā́ vásiṣṭha índram ūtáye nr̥̄́n kr̥ṣṭīnā́ṁ vr̥ṣabháṁ suté gr̥ṇāti |
7.026.05c sahasríṇa úpa no māhi vā́jān yūyám pāta svastíbhiḥ sádā naḥ ||


7.027.01a índraṁ náro nemádhitā havante yát pā́ryā yunájate dhíyas tā́ḥ |
7.027.01c śū́ro nŕ̥ṣātā śávasaś cakāná ā́ gómati vrajé bhajā tváṁ naḥ ||

7.027.02a yá indra śúṣmo maghavan te ásti śíkṣā sákhibhyaḥ puruhūta nŕ̥bhyaḥ |
7.027.02c tváṁ hí dr̥ḷhā́ maghavan vícetā ápā vr̥dhi párivr̥taṁ ná rā́dhaḥ ||

7.027.03a índro rā́jā jágataś carṣaṇīnā́m ádhi kṣámi víṣurūpaṁ yád ásti |
7.027.03c táto dadāti dāśúṣe vásūni códad rā́dha úpastutaś cid arvā́k ||

7.027.04a nū́ cin na índro maghávā sáhūtī dānó vā́jaṁ ní yamate na ūtī́ |
7.027.04c ánūnā yásya dákṣiṇā pīpā́ya vāmáṁ nŕ̥bhyo abhívītā sákhibhyaḥ ||

7.027.05a nū́ indra rāyé várivas kr̥dhī na ā́ te máno vavr̥tyāma maghā́ya |
7.027.05c gómad áśvāvad ráthavad vyánto yūyám pāta svastíbhiḥ sádā naḥ ||


7.028.01a bráhmā ṇa indrópa yāhi vidvā́n arvā́ñcas te hárayaḥ santu yuktā́ḥ |
7.028.01c víśve cid dhí tvā vihávanta mártā asmā́kam íc chr̥ṇuhi viśvaminva ||

7.028.02a hávaṁ ta indra mahimā́ vy ā̀naḍ bráhma yát pā́si śavasinn ŕ̥ṣīṇām |
7.028.02c ā́ yád vájraṁ dadhiṣé hásta ugra ghoráḥ sán krátvā janiṣṭhā áṣāḷhaḥ ||

7.028.03a táva práṇītīndra jóhuvānān sáṁ yán nr̥̄́n ná ródasī ninétha |
7.028.03c mahé kṣatrā́ya śávase hí jajñé 'tūtujiṁ cit tū́tujir aśiśnat ||

7.028.04a ebhír na indrā́habhir daśasya durmitrā́so hí kṣitáyaḥ pávante |
7.028.04c práti yác cáṣṭe ánr̥tam anenā́ áva dvitā́ váruṇo māyī́ naḥ sāt ||

7.028.05a vocéméd índram maghávānam enam mahó rāyó rā́dhaso yád dádan naḥ |
7.028.05c yó árcato bráhmakr̥tim áviṣṭho yūyám pāta svastíbhiḥ sádā naḥ ||


7.029.01a ayáṁ sóma indra túbhyaṁ sunva ā́ tú prá yāhi harivas tádokāḥ |
7.029.01c píbā tv àsyá súṣutasya cā́ror dádo maghā́ni maghavann iyānáḥ ||

7.029.02a bráhman vīra bráhmakr̥tiṁ juṣāṇò 'rvācīnó háribhir yāhi tū́yam |
7.029.02c asmínn ū ṣú sávane mādayasvópa bráhmāṇi śr̥ṇava imā́ naḥ ||

7.029.03a kā́ te asty áraṁkr̥tiḥ sūktaíḥ kadā́ nūnáṁ te maghavan dāśema |
7.029.03c víśvā matī́r ā́ tatane tvāyā́dhā ma indra śr̥ṇavo hávemā́ ||

7.029.04a utó ghā té puruṣyā̀ íd āsan yéṣām pū́rveṣām áśr̥ṇor ŕ̥ṣīṇām |
7.029.04c ádhāháṁ tvā maghavañ johavīmi tváṁ na indrāsi prámatiḥ pitéva ||

7.029.05a vocéméd índram maghávānam enam mahó rāyó rā́dhaso yád dádan naḥ |
7.029.05c yó árcato bráhmakr̥tim áviṣṭho yūyám pāta svastíbhiḥ sádā naḥ ||


7.030.01a ā́ no deva śávasā yāhi śuṣmin bhávā vr̥dhá indra rāyó asyá |
7.030.01c mahé nr̥mṇā́ya nr̥pate suvajra máhi kṣatrā́ya paúṁsyāya śūra ||

7.030.02a hávanta u tvā hávyaṁ vívāci tanū́ṣu śū́rāḥ sū́ryasya sātaú |
7.030.02c tváṁ víśveṣu sényo jáneṣu tváṁ vr̥trā́ṇi randhayā suhántu ||

7.030.03a áhā yád indra sudínā vyucchā́n dádho yát ketúm upamáṁ samátsu |
7.030.03c ny àgníḥ sīdad ásuro ná hótā huvānó átra subhágāya devā́n ||

7.030.04a vayáṁ té ta indra yé ca deva stávanta śūra dádato maghā́ni |
7.030.04c yácchā sūríbhya upamáṁ várūthaṁ svābhúvo jaraṇā́m aśnavanta ||

7.030.05a vocéméd índram maghávānam enam mahó rāyó rā́dhaso yád dádan naḥ |
7.030.05c yó árcato bráhmakr̥tim áviṣṭho yūyám pāta svastíbhiḥ sádā naḥ ||


7.031.01a prá va índrāya mā́danaṁ háryaśvāya gāyata |
7.031.01c sákhāyaḥ somapā́vne ||

7.031.02a śáṁséd uktháṁ sudā́nava utá dyukṣáṁ yáthā náraḥ |
7.031.02c cakr̥mā́ satyárādhase ||

7.031.03a tváṁ na indra vājayús tváṁ gavyúḥ śatakrato |
7.031.03c tváṁ hiraṇyayúr vaso ||

7.031.04a vayám indra tvāyávo 'bhí prá ṇonumo vr̥ṣan |
7.031.04c viddhī́ tv àsyá no vaso ||

7.031.05a mā́ no nidé ca váktave 'ryó randhīr árāvṇe |
7.031.05c tvé ápi krátur máma ||

7.031.06a tváṁ vármāsi sapráthaḥ puroyodháś ca vr̥trahan |
7.031.06c tváyā práti bruve yujā́ ||

7.031.07a mahā́m̐ utā́si yásya té 'nu svadhā́varī sáhaḥ |
7.031.07c mamnā́te indra ródasī ||

7.031.08a táṁ tvā marútvatī pári bhúvad vā́ṇī sayā́varī |
7.031.08c nákṣamāṇā sahá dyúbhiḥ ||

7.031.09a ūrdhvā́sas tvā́nv índavo bhúvan dasmám úpa dyávi |
7.031.09c sáṁ te namanta kr̥ṣṭáyaḥ ||

7.031.10a prá vo mahé mahivŕ̥dhe bharadhvam prácetase prá sumatíṁ kr̥ṇudhvam |
7.031.10c víśaḥ pūrvī́ḥ prá carā carṣaṇiprā́ḥ ||

7.031.11a uruvyácase mahíne suvr̥ktím índrāya bráhma janayanta víprāḥ |
7.031.11c tásya vratā́ni ná minanti dhī́rāḥ ||

7.031.12a índraṁ vā́ṇīr ánuttamanyum evá satrā́ rā́jānaṁ dadhire sáhadhyai |
7.031.12c háryaśvāya barhayā sám āpī́n ||


7.032.01a mó ṣú tvā vāghátaś canā́ré asmán ní rīraman |
7.032.01c ārā́ttāc cit sadhamā́daṁ na ā́ gahīhá vā sánn úpa śrudhi ||

7.032.02a imé hí te brahmakŕ̥taḥ suté sácā mádhau ná mákṣa ā́sate |
7.032.02c índre kā́maṁ jaritā́ro vasūyávo ráthe ná pā́dam ā́ dadhuḥ ||

7.032.03 rāyáskāmo vájrahastaṁ sudákṣiṇam putró ná pitáraṁ huve ||

7.032.04a imá índrāya sunvire sómāso dádhyāśiraḥ |
7.032.04c tā́m̐ ā́ mádāya vajrahasta pītáye háribhyāṁ yāhy óka ā́ ||

7.032.05a śrávac chrútkarṇa īyate vásūnāṁ nū́ cin no mardhiṣad gíraḥ |
7.032.05c sadyáś cid yáḥ sahásrāṇi śatā́ dádan nákir dítsantam ā́ minat ||

7.032.06a sá vīró ápratiṣkuta índreṇa śūśuve nŕ̥bhiḥ |
7.032.06c yás te gabhīrā́ sávanāni vr̥trahan sunóty ā́ ca dhā́vati ||

7.032.07a bhávā várūtham maghavan maghónāṁ yát samájāsi śárdhataḥ |
7.032.07c ví tvā́hatasya védanam bhajemahy ā́ dūṇā́śo bharā gáyam ||

7.032.08a sunótā somapā́vne sómam índrāya vajríṇe |
7.032.08c pácatā paktī́r ávase kr̥ṇudhvám ít pr̥ṇánn ít pr̥ṇaté máyaḥ ||

7.032.09a mā́ sredhata somino dákṣatā mahé kr̥ṇudhváṁ rāyá ātúje |
7.032.09c taráṇir íj jayati kṣéti púṣyati ná devā́saḥ kavatnáve ||

7.032.10a nákiḥ sudā́so rátham páry āsa ná rīramat |
7.032.10c índro yásyāvitā́ yásya marúto gámat sá gómati vrajé ||

7.032.11a gámad vā́jaṁ vājáyann indra mártyo yásya tvám avitā́ bhúvaḥ |
7.032.11c asmā́kam bodhy avitā́ ráthānām asmā́kaṁ śūra nr̥ṇā́m ||

7.032.12a úd ín nv àsya ricyaté 'ṁśo dhánaṁ ná jigyúṣaḥ |
7.032.12c yá índro hárivān ná dabhanti táṁ rípo dákṣaṁ dadhāti somíni ||

7.032.13a mántram ákharvaṁ súdhitaṁ supéśasaṁ dádhāta yajñíyeṣv ā́ |
7.032.13c pūrvī́ś caná prásitayas taranti táṁ yá índre kármaṇā bhúvat ||

7.032.14a kás tám indra tvā́vasum ā́ mártyo dadharṣati |
7.032.14c śraddhā́ ít te maghavan pā́rye diví vājī́ vā́jaṁ siṣāsati ||

7.032.15a maghónaḥ sma vr̥trahátyeṣu codaya yé dádati priyā́ vásu |
7.032.15c táva práṇītī haryaśva sūríbhir víśvā tarema duritā́ ||

7.032.16a távéd indrāvamáṁ vásu tvám puṣyasi madhyamám |
7.032.16c satrā́ víśvasya paramásya rājasi nákiṣ ṭvā góṣu vr̥ṇvate ||

7.032.17a tváṁ víśvasya dhanadā́ asi śrutó yá īm bhávanty ājáyaḥ |
7.032.17c távāyáṁ víśvaḥ puruhūta pā́rthivo 'vasyúr nā́ma bhikṣate ||

7.032.18a yád indra yā́vatas tvám etā́vad ahám ī́śīya |
7.032.18c stotā́ram íd didhiṣeya radāvaso ná pāpatvā́ya rāsīya ||

7.032.19a śíkṣeyam ín mahayaté divé-dive rāyá ā́ kuhacidvíde |
7.032.19c nahí tvád anyán maghavan na ā́pyaṁ vásyo ásti pitā́ caná ||

7.032.20a taráṇir ít siṣāsati vā́jam púraṁdhyā yujā́ |
7.032.20c ā́ va índram puruhūtáṁ name girā́ nemíṁ táṣṭeva sudrvàm ||

7.032.21a ná duṣṭutī́ mártyo vindate vásu ná srédhantaṁ rayír naśat |
7.032.21c suśáktir ín maghavan túbhyam mā́vate deṣṇáṁ yát pā́rye diví ||

7.032.22a abhí tvā śūra nonumó 'dugdhā iva dhenávaḥ |
7.032.22c ī́śānam asyá jágataḥ svardŕ̥śam ī́śānam indra tasthúṣaḥ ||

7.032.23a ná tvā́vām̐ anyó divyó ná pā́rthivo ná jātó ná janiṣyate |
7.032.23c aśvāyánto maghavann indra vājíno gavyántas tvā havāmahe ||

7.032.24a abhī́ ṣatás tád ā́ bharéndra jyā́yaḥ kánīyasaḥ |
7.032.24c purūvásur hí maghavan sanā́d ási bháre-bhare ca hávyaḥ ||

7.032.25a párā ṇudasva maghavann amítrān suvédā no vásū kr̥dhi |
7.032.25c asmā́kam bodhy avitā́ mahādhané bhávā vr̥dháḥ sákhīnām ||

7.032.26a índra krátuṁ na ā́ bhara pitā́ putrébhyo yáthā |
7.032.26c śíkṣā ṇo asmín puruhūta yā́mani jīvā́ jyótir aśīmahi ||

7.032.27a mā́ no ájñātā vr̥jánā durādhyò mā́śivāso áva kramuḥ |
7.032.27c tváyā vayám pravátaḥ śáśvatīr apó 'ti śūra tarāmasi ||


7.033.01a śvityáñco mā dakṣiṇatáskapardā dhiyaṁjinvā́so abhí hí pramandúḥ |
7.033.01c uttíṣṭhan voce pári barhíṣo nr̥̄́n ná me dūrā́d ávitave vásiṣṭhāḥ ||

7.033.02a dūrā́d índram anayann ā́ suténa tiró vaiśantám áti pā́ntam ugrám |
7.033.02c pā́śadyumnasya vāyatásya sómāt sutā́d índro 'vr̥ṇītā vásiṣṭhān ||

7.033.03a evén nú kaṁ síndhum ebhis tatārevén nú kam bhedám ebhir jaghāna |
7.033.03c evén nú kaṁ dāśarājñé sudā́sam prā́vad índro bráhmaṇā vo vasiṣṭhāḥ ||

7.033.04a júṣṭī naro bráhmaṇā vaḥ pitr̥̄ṇā́m ákṣam avyayaṁ ná kílā riṣātha |
7.033.04c yác chákvarīṣu br̥hatā́ ráveṇéndre śúṣmam ádadhātā vasiṣṭhāḥ ||

7.033.05a úd dyā́m ivét tr̥ṣṇájo nāthitā́só 'dīdhayur dāśarājñé vr̥tā́saḥ |
7.033.05c vásiṣṭhasya stuvatá índro aśrod urúṁ tŕ̥tsubhyo akr̥ṇod u lokám ||

7.033.06a daṇḍā́ ivéd goájanāsa āsan páricchinnā bharatā́ arbhakā́saḥ |
7.033.06c ábhavac ca puraetā́ vásiṣṭha ā́d ít tŕ̥tsūnāṁ víśo aprathanta ||

7.033.07a tráyaḥ kr̥ṇvanti bhúvaneṣu rétas tisráḥ prajā́ ā́ryā jyótiragrāḥ |
7.033.07c tráyo gharmā́sa uṣásaṁ sacante sárvām̐ ít tā́m̐ ánu vidur vásiṣṭhāḥ ||

7.033.08a sū́ryasyeva vakṣátho jyótir eṣāṁ samudrásyeva mahimā́ gabhīráḥ |
7.033.08c vā́tasyeva prajavó nā́nyéna stómo vasiṣṭhā ánvetave vaḥ ||

7.033.09a tá ín niṇyáṁ hŕ̥dayasya praketaíḥ sahásravalśam abhí sáṁ caranti |
7.033.09c yaména tatám paridhíṁ váyanto 'psarása úpa sedur vásiṣṭhāḥ ||

7.033.10a vidyúto jyótiḥ pári saṁjíhānam mitrā́váruṇā yád ápaśyatāṁ tvā |
7.033.10c tát te jánmotaíkaṁ vasiṣṭhāgástyo yát tvā viśá ājabhā́ra ||

7.033.11a utā́si maitrāvaruṇó vasiṣṭhorváśyā brahman mánasó 'dhi jātáḥ |
7.033.11c drapsáṁ skannám bráhmaṇā daívyena víśve devā́ḥ púṣkare tvādadanta ||

7.033.12a sá praketá ubháyasya pravidvā́n sahásradāna utá vā sádānaḥ |
7.033.12c yaména tatám paridhíṁ vayiṣyánn apsarásaḥ pári jajñe vásiṣṭhaḥ ||

7.033.13a satré ha jātā́v iṣitā́ námobhiḥ kumbhé rétaḥ siṣicatuḥ samānám |
7.033.13c táto ha mā́na úd iyāya mádhyāt táto jātám ŕ̥ṣim āhur vásiṣṭham ||

7.033.14a ukthabhŕ̥taṁ sāmabhŕ̥tam bibharti grā́vāṇam bíbhrat prá vadāty ágre |
7.033.14c úpainam ādhvaṁ sumanasyámānā ā́ vo gacchāti pratr̥do vásiṣṭhaḥ ||


7.034.01 prá śukraítu devī́ manīṣā́ asmát sútaṣṭo rátho ná vājī́ ||

7.034.02 vidúḥ pr̥thivyā́ divó janítraṁ śr̥ṇvánty ā́po ádha kṣárantīḥ ||

7.034.03 ā́paś cid asmai pínvanta pr̥thvī́r vr̥tréṣu śū́rā máṁsanta ugrā́ḥ ||

7.034.04 ā́ dhūrṣv àsmai dádhātā́śvān índro ná vajrī́ híraṇyabāhuḥ ||

7.034.05 abhí prá sthātā́heva yajñáṁ yā́teva pátman tmánā hinota ||

7.034.06 tmánā samátsu hinóta yajñáṁ dádhāta ketúṁ jánāya vīrám ||

7.034.07 úd asya śúṣmād bhānúr nā́rta bíbharti bhārám pr̥thivī́ ná bhū́ma ||

7.034.08 hváyāmi devā́m̐ áyātur agne sā́dhann r̥téna dhíyaṁ dadhāmi ||

7.034.09 abhí vo devī́ṁ dhíyaṁ dadhidhvam prá vo devatrā́ vā́caṁ kr̥ṇudhvam ||

7.034.10 ā́ caṣṭa āsām pā́tho nadī́nāṁ váruṇa ugráḥ sahásracakṣāḥ ||

7.034.11 rā́jā rāṣṭrā́nām péśo nadī́nām ánuttam asmai kṣatráṁ viśvā́yu ||

7.034.12 áviṣṭo asmā́n víśvāsu vikṣv ádyuṁ kr̥ṇota śáṁsaṁ ninitsóḥ ||

7.034.13 vy ètu didyúd dviṣā́m áśevā yuyóta víṣvag rápas tanū́nām ||

7.034.14 ávīn no agnír havyā́n námobhiḥ préṣṭho asmā adhāyi stómaḥ ||

7.034.15 sajū́r devébhir apā́ṁ nápātaṁ sákhāyaṁ kr̥dhvaṁ śivó no astu ||

7.034.16 abjā́m ukthaír áhiṁ gr̥ṇīṣe budhné nadī́nāṁ rájaḥsu ṣī́dan ||

7.034.17 mā́ nó 'hir budhnyò riṣé dhān mā́ yajñó asya sridhad r̥tāyóḥ ||

7.034.18 utá na eṣú nŕ̥ṣu śrávo dhuḥ prá rāyé yantu śárdhanto aryáḥ ||

7.034.19 tápanti śátruṁ svàr ṇá bhū́mā mahā́senāso ámebhir eṣām ||

7.034.20 ā́ yán naḥ pátnīr gámanty ácchā tváṣṭā supāṇír dádhātu vīrā́n ||

7.034.21 práti naḥ stómaṁ tváṣṭā juṣeta syā́d asmé arámatir vasūyúḥ ||

7.034.22a tā́ no rāsan rātiṣā́co vásūny ā́ ródasī varuṇānī́ śr̥ṇotu |
7.034.22c várūtrībhiḥ suśaraṇó no astu tváṣṭā sudátro ví dadhātu rā́yaḥ ||

7.034.23a tán no rā́yaḥ párvatās tán na ā́pas tád rātiṣā́ca óṣadhīr utá dyaúḥ |
7.034.23c vánaspátibhiḥ pr̥thivī́ sajóṣā ubhé ródasī pári pāsato naḥ ||

7.034.24a ánu tád urvī́ ródasī jihātām ánu dyukṣó váruṇa índrasakhā |
7.034.24c ánu víśve marúto yé sahā́so rāyáḥ syāma dharúṇaṁ dhiyádhyai ||

7.034.25a tán na índro váruṇo mitró agnír ā́pa óṣadhīr vaníno juṣanta |
7.034.25c śárman syāma marútām upásthe yūyám pāta svastíbhiḥ sádā naḥ ||


7.035.01a śáṁ na indrāgnī́ bhavatām ávobhiḥ śáṁ na índrāváruṇā rātáhavyā |
7.035.01c śám índrāsómā suvitā́ya śáṁ yóḥ śáṁ na índrāpūṣáṇā vā́jasātau ||

7.035.02a śáṁ no bhágaḥ śám u naḥ śáṁso astu śáṁ naḥ púraṁdhiḥ śám u santu rā́yaḥ |
7.035.02c śáṁ naḥ satyásya suyámasya śáṁsaḥ śáṁ no aryamā́ purujātó astu ||

7.035.03a śáṁ no dhātā́ śám u dhartā́ no astu śáṁ na urūcī́ bhavatu svadhā́bhiḥ |
7.035.03c śáṁ ródasī br̥hatī́ śáṁ no ádriḥ śáṁ no devā́nāṁ suhávāni santu ||

7.035.04a śáṁ no agnír jyótiranīko astu śáṁ no mitrā́váruṇāv aśvínā śám |
7.035.04c śáṁ naḥ sukŕ̥tāṁ sukr̥tā́ni santu śáṁ na iṣiró abhí vātu vā́taḥ ||

7.035.05a śáṁ no dyā́vāpr̥thivī́ pūrváhūtau śám antárikṣaṁ dr̥śáye no astu |
7.035.05c śáṁ na óṣadhīr vaníno bhavantu śáṁ no rájasas pátir astu jiṣṇúḥ ||

7.035.06a śáṁ na índro vásubhir devó astu śám ādityébhir váruṇaḥ suśáṁsaḥ |
7.035.06c śáṁ no rudró rudrébhir jálāṣaḥ śáṁ nas tváṣṭā gnā́bhir ihá śr̥ṇotu ||

7.035.07a śáṁ naḥ sómo bhavatu bráhma śáṁ naḥ śáṁ no grā́vāṇaḥ śám u santu yajñā́ḥ |
7.035.07c śáṁ naḥ svárūṇām mitáyo bhavantu śáṁ naḥ prasvàḥ śám v astu védiḥ ||

7.035.08a śáṁ naḥ sū́rya urucákṣā úd etu śáṁ naś cátasraḥ pradíśo bhavantu |
7.035.08c śáṁ naḥ párvatā dhruváyo bhavantu śáṁ naḥ síndhavaḥ śám u santv ā́paḥ ||

7.035.09a śáṁ no áditir bhavatu vratébhiḥ śáṁ no bhavantu marútaḥ svarkā́ḥ |
7.035.09c śáṁ no víṣṇuḥ śám u pūṣā́ no astu śáṁ no bhavítraṁ śám v astu vāyúḥ ||

7.035.10a śáṁ no deváḥ savitā́ trā́yamāṇaḥ śáṁ no bhavantūṣáso vibhātī́ḥ |
7.035.10c śáṁ naḥ parjányo bhavatu prajā́bhyaḥ śáṁ naḥ kṣétrasya pátir astu śambhúḥ ||

7.035.11a śáṁ no devā́ viśvádevā bhavantu śáṁ sárasvatī sahá dhībhír astu |
7.035.11c śám abhiṣā́caḥ śám u rātiṣā́caḥ śáṁ no divyā́ḥ pā́rthivāḥ śáṁ no ápyāḥ ||

7.035.12a śáṁ naḥ satyásya pátayo bhavantu śáṁ no árvantaḥ śám u santu gā́vaḥ |
7.035.12c śáṁ na r̥bhávaḥ sukŕ̥taḥ suhástāḥ śáṁ no bhavantu pitáro háveṣu ||

7.035.13a śáṁ no ajá ékapād devó astu śáṁ nó 'hir budhnyàḥ śáṁ samudráḥ |
7.035.13c śáṁ no apā́ṁ nápāt perúr astu śáṁ naḥ pŕ̥śnir bhavatu devágopā ||

7.035.14a ādityā́ rudrā́ vásavo juṣantedám bráhma kriyámāṇaṁ návīyaḥ |
7.035.14c śr̥ṇvántu no divyā́ḥ pā́rthivāso gójātā utá yé yajñíyāsaḥ ||

7.035.15a yé devā́nāṁ yajñíyā yajñíyānām mánor yájatrā amŕ̥tā r̥tajñā́ḥ |
7.035.15c té no rāsantām urugāyám adyá yūyám pāta svastíbhiḥ sádā naḥ ||


7.036.01a prá bráhmaitu sádanād r̥tásya ví raśmíbhiḥ sasr̥je sū́ryo gā́ḥ |
7.036.01c ví sā́nunā pr̥thivī́ sasra urvī́ pr̥thú prátīkam ádhy édhe agníḥ ||

7.036.02a imā́ṁ vām mitrāvaruṇā suvr̥ktím íṣaṁ ná kr̥ṇve asurā návīyaḥ |
7.036.02c inó vām anyáḥ padavī́r ádabdho jánaṁ ca mitró yatati bruvāṇáḥ ||

7.036.03a ā́ vā́tasya dhrájato ranta ityā́ ápīpayanta dhenávo ná sū́dāḥ |
7.036.03c mahó diváḥ sádane jā́yamānó 'cikradad vr̥ṣabháḥ sásminn ū́dhan ||

7.036.04a girā́ yá etā́ yunájad dhárī ta índra priyā́ suráthā śūra dhāyū́ |
7.036.04c prá yó manyúṁ rírikṣato minā́ty ā́ sukrátum aryamáṇaṁ vavr̥tyām ||

7.036.05a yájante asya sakhyáṁ váyaś ca namasvínaḥ svá r̥tásya dhā́man |
7.036.05c ví pŕ̥kṣo bābadhe nŕ̥bhiḥ stávāna idáṁ námo rudrā́ya préṣṭham ||

7.036.06a ā́ yát sākáṁ yaśáso vāvaśānā́ḥ sárasvatī saptáthī síndhumātā |
7.036.06c yā́ḥ suṣváyanta sudúghāḥ sudhārā́ abhí svéna páyasā pī́pyānāḥ ||

7.036.07a utá tyé no marúto mandasānā́ dhíyaṁ tokáṁ ca vājíno 'vantu |
7.036.07c mā́ naḥ pári khyad ákṣarā cáranty ávīvr̥dhan yújyaṁ té rayíṁ naḥ ||

7.036.08a prá vo mahī́m arámatiṁ kr̥ṇudhvam prá pūṣáṇaṁ vidathyàṁ ná vīrám |
7.036.08c bhágaṁ dhiyò 'vitā́raṁ no asyā́ḥ sātaú vā́jaṁ rātiṣā́cam púraṁdhim ||

7.036.09a ácchāyáṁ vo marutaḥ ślóka etv ácchā víṣṇuṁ niṣiktapā́m ávobhiḥ |
7.036.09c utá prajā́yai gr̥ṇaté váyo dhur yūyám pāta svastíbhiḥ sádā naḥ ||


7.037.01a ā́ vo vā́hiṣṭho vahatu stavádhyai rátho vājā r̥bhukṣaṇo ámr̥ktaḥ |
7.037.01c abhí tripr̥ṣṭhaíḥ sávaneṣu sómair máde suśiprā mahábhiḥ pr̥ṇadhvam ||

7.037.02a yūyáṁ ha rátnam maghávatsu dhattha svardŕ̥śa r̥bhukṣaṇo ámr̥ktam |
7.037.02c sáṁ yajñéṣu svadhāvantaḥ pibadhvaṁ ví no rā́dhāṁsi matíbhir dayadhvam ||

7.037.03a uvócitha hí maghavan deṣṇám mahó árbhasya vásuno vibhāgé |
7.037.03c ubhā́ te pūrṇā́ vásunā gábhastī ná sūnŕ̥tā ní yamate vasavyā̀ ||

7.037.04a tvám indra sváyaśā r̥bhukṣā́ vā́jo ná sādhúr ástam eṣy ŕ̥kvā |
7.037.04c vayáṁ nú te dāśvā́ṁsaḥ syāma bráhma kr̥ṇvánto harivo vásiṣṭhāḥ ||

7.037.05a sánitāsi praváto dāśúṣe cid yā́bhir víveṣo haryaśva dhībhíḥ |
7.037.05c vavanmā́ nú te yújyābhir ūtī́ kadā́ na indra rāyá ā́ daśasyeḥ ||

7.037.06a vāsáyasīva vedhásas tváṁ naḥ kadā́ na indra vácaso bubodhaḥ |
7.037.06c ástaṁ tātyā́ dhiyā́ rayíṁ suvī́ram pr̥kṣó no árvā ny ùhīta vājī́ ||

7.037.07a abhí yáṁ devī́ nírr̥tiś cid ī́śe nákṣanta índraṁ śarádaḥ supŕ̥kṣaḥ |
7.037.07c úpa tribandhúr jarádaṣṭim ety ásvaveśaṁ yáṁ kr̥ṇávanta mártāḥ ||

7.037.08a ā́ no rā́dhāṁsi savitaḥ stavádhyā ā́ rā́yo yantu párvatasya rātaú |
7.037.08c sádā no divyáḥ pāyúḥ siṣaktu yūyám pāta svastíbhiḥ sádā naḥ ||


7.038.01a úd u ṣyá deváḥ savitā́ yayāma hiraṇyáyīm amátiṁ yā́m áśiśret |
7.038.01c nūnám bhágo hávyo mā́nuṣebhir ví yó rátnā purūvásur dádhāti ||

7.038.02a úd u tiṣṭha savitaḥ śrudhy àsyá híraṇyapāṇe prábhr̥tāv r̥tásya |
7.038.02c vy ùrvī́m pr̥thvī́m amátiṁ sr̥jāná ā́ nŕ̥bhyo martabhójanaṁ suvānáḥ ||

7.038.03a ápi ṣṭutáḥ savitā́ devó astu yám ā́ cid víśve vásavo gr̥ṇánti |
7.038.03c sá naḥ stómān namasyàś cáno dhād víśvebhiḥ pātu pāyúbhir ní sūrī́n ||

7.038.04a abhí yáṁ devy áditir gr̥ṇā́ti saváṁ devásya savitúr juṣāṇā́ |
7.038.04c abhí samrā́jo váruṇo gr̥ṇanty abhí mitrā́so aryamā́ sajóṣāḥ ||

7.038.05a abhí yé mithó vanúṣaḥ sápante rātíṁ divó rātiṣā́caḥ pr̥thivyā́ḥ |
7.038.05c áhir budhnyà utá naḥ śr̥ṇotu várūtry ékadhenubhir ní pātu ||

7.038.06a ánu tán no jā́spátir maṁsīṣṭa rátnaṁ devásya savitúr iyānáḥ |
7.038.06c bhágam ugró 'vase jóhavīti bhágam ánugro ádha yāti rátnam ||

7.038.07a śáṁ no bhavantu vājíno háveṣu devátātā mitádravaḥ svarkā́ḥ |
7.038.07c jambháyantó 'hiṁ vŕ̥kaṁ rákṣāṁsi sánemy asmád yuyavann ámīvāḥ ||

7.038.08a vā́je-vāje 'vata vājino no dháneṣu viprā amr̥tā r̥tajñāḥ |
7.038.08c asyá mádhvaḥ pibata mādáyadhvaṁ tr̥ptā́ yāta pathíbhir devayā́naiḥ ||


7.039.01a ūrdhvó agníḥ sumatíṁ vásvo aśret pratīcī́ jūrṇír devátātim eti |
7.039.01c bhejā́te ádrī rathyèva pánthām r̥táṁ hótā na iṣitó yajāti ||

7.039.02a prá vāvr̥je suprayā́ barhír eṣām ā́ viśpátīva bī́riṭa iyāte |
7.039.02c viśā́m aktór uṣásaḥ pūrváhūtau vāyúḥ pūṣā́ svastáye niyútvān ||

7.039.03a jmayā́ átra vásavo ranta devā́ urā́v antárikṣe marjayanta śubhrā́ḥ |
7.039.03c arvā́k pathá urujrayaḥ kr̥ṇudhvaṁ śrótā dūtásya jagmúṣo no asyá ||

7.039.04a té hí yajñéṣu yajñíyāsa ū́māḥ sadhásthaṁ víśve abhí sánti devā́ḥ |
7.039.04c tā́m̐ adhvará uśató yakṣy agne śruṣṭī́ bhágaṁ nā́satyā púraṁdhim ||

7.039.05a ā́gne gíro divá ā́ pr̥thivyā́ mitráṁ vaha váruṇam índram agním |
7.039.05c ā́ryamáṇam áditiṁ víṣṇum eṣāṁ sárasvatī marúto mādayantām ||

7.039.06a raré havyám matíbhir yajñíyānāṁ nákṣat kā́mam mártyānām ásinvan |
7.039.06c dhā́tā rayím avidasyáṁ sadāsā́ṁ sakṣīmáhi yújyebhir nú devaíḥ ||

7.039.07a nū́ ródasī abhíṣṭute vásiṣṭhair r̥tā́vāno váruṇo mitró agníḥ |
7.039.07c yácchantu candrā́ upamáṁ no arkáṁ yūyám pāta svastíbhiḥ sádā naḥ ||


7.040.01a ó śruṣṭír vidathyā̀ sám etu práti stómaṁ dadhīmahi turā́ṇām |
7.040.01c yád adyá deváḥ savitā́ suvā́ti syā́māsya ratníno vibhāgé ||

7.040.02a mitrás tán no váruṇo ródasī ca dyúbhaktam índro aryamā́ dadātu |
7.040.02c dídeṣṭu devy áditī rékṇo vāyúś ca yán niyuvaíte bhágaś ca ||

7.040.03a séd ugró astu marutaḥ sá śuṣmī́ yám mártyam pr̥ṣadaśvā ávātha |
7.040.03c utém agníḥ sárasvatī junánti ná tásya rāyáḥ paryetā́sti ||

7.040.04a ayáṁ hí netā́ váruṇa r̥tásya mitró rā́jāno aryamā́po dhúḥ |
7.040.04c suhávā devy áditir anarvā́ té no áṁho áti parṣann áriṣṭān ||

7.040.05a asyá devásya mīḷhúṣo vayā́ víṣṇor eṣásya prabhr̥thé havírbhiḥ |
7.040.05c vidé hí rudró rudríyam mahitváṁ yāsiṣṭáṁ vartír aśvināv írāvat ||

7.040.06a mā́tra pūṣann āghr̥ṇa irasyo várūtrī yád rātiṣā́caś ca rā́san |
7.040.06c mayobhúvo no árvanto ní pāntu vr̥ṣṭím párijmā vā́to dadātu ||

7.040.07a nū́ ródasī abhíṣṭute vásiṣṭhair r̥tā́vāno váruṇo mitró agníḥ |
7.040.07c yácchantu candrā́ upamáṁ no arkáṁ yūyám pāta svastíbhiḥ sádā naḥ ||


7.041.01a prātár agním prātár índraṁ havāmahe prātár mitrā́váruṇā prātár aśvínā |
7.041.01c prātár bhágam pūṣáṇam bráhmaṇas pátim prātáḥ sómam utá rudráṁ huvema ||

7.041.02a prātarjítam bhágam ugráṁ huvema vayám putrám áditer yó vidhartā́ |
7.041.02c ādhráś cid yám mányamānas turáś cid rā́jā cid yám bhágam bhakṣī́ty ā́ha ||

7.041.03a bhága práṇetar bhága sátyarādho bhágemā́ṁ dhíyam úd avā dádan naḥ |
7.041.03c bhága prá ṇo janaya góbhir áśvair bhága prá nŕ̥bhir nr̥vántaḥ syāma ||

7.041.04a utédā́nīm bhágavantaḥ syāmotá prapitvá utá mádhye áhnām |
7.041.04c utóditā maghavan sū́ryasya vayáṁ devā́nāṁ sumataú syāma ||

7.041.05a bhága evá bhágavām̐ astu devās téna vayám bhágavantaḥ syāma |
7.041.05c táṁ tvā bhaga sárva íj johavīti sá no bhaga puraetā́ bhavehá ||

7.041.06a sám adhvarā́yoṣáso namanta dadhikrā́veva śúcaye padā́ya |
7.041.06c arvācīnáṁ vasuvídam bhágaṁ no rátham ivā́śvā vājína ā́ vahantu ||

7.041.07a áśvāvatīr gómatīr na uṣā́so vīrávatīḥ sádam ucchantu bhadrā́ḥ |
7.041.07c ghr̥táṁ dúhānā viśvátaḥ prápītā yūyám pāta svastíbhiḥ sádā naḥ ||


7.042.01a prá brahmā́ṇo áṅgiraso nakṣanta prá krandanúr nabhanyàsya vetu |
7.042.01c prá dhenáva udaprúto navanta yujyā́tām ádrī adhvarásya péśaḥ ||

7.042.02a sugás te agne sánavitto ádhvā yukṣvā́ suté haríto rohítaś ca |
7.042.02c yé vā sádmann aruṣā́ vīravā́ho huvé devā́nāṁ jánimāni sattáḥ ||

7.042.03a sám u vo yajñám mahayan námobhiḥ prá hótā mandró ririca upāké |
7.042.03c yájasva sú purvaṇīka devā́n ā́ yajñíyām arámatiṁ vavr̥tyāḥ ||

7.042.04a yadā́ vīrásya reváto duroṇé syonaśī́r átithir ācíketat |
7.042.04c súprīto agníḥ súdhito dáma ā́ sá viśé dāti vā́ryam íyatyai ||

7.042.05a imáṁ no agne adhvaráṁ juṣasva marútsv índre yaśásaṁ kr̥dhī naḥ |
7.042.05c ā́ náktā barhíḥ sadatām uṣā́sośántā mitrā́váruṇā yajehá ||

7.042.06a evā́gníṁ sahasyàṁ vásiṣṭho rāyáskāmo viśvápsnyasya staut |
7.042.06c íṣaṁ rayím paprathad vā́jam asmé yūyám pāta svastíbhiḥ sádā naḥ ||


7.043.01a prá vo yajñéṣu devayánto arcan dyā́vā námobhiḥ pr̥thivī́ iṣádhyai |
7.043.01c yéṣām bráhmāṇy ásamāni víprā víṣvag viyánti vaníno ná śā́khāḥ ||

7.043.02a prá yajñá etu hétvo ná sáptir úd yacchadhvaṁ sámanaso ghr̥tā́cīḥ |
7.043.02c str̥ṇītá barhír adhvarā́ya sādhū́rdhvā́ śocī́ṁṣi devayū́ny asthuḥ ||

7.043.03a ā́ putrā́so ná mātáraṁ víbhr̥trāḥ sā́nau devā́so barhíṣaḥ sadantu |
7.043.03c ā́ viśvā́cī vidathyā̀m anaktv ágne mā́ no devátātā mŕ̥dhas kaḥ ||

7.043.04a té sīṣapanta jóṣam ā́ yájatrā r̥tásya dhā́rāḥ sudúghā dúhānāḥ |
7.043.04c jyéṣṭhaṁ vo adyá máha ā́ vásūnām ā́ gantana sámanaso yáti ṣṭhá ||

7.043.05a evā́ no agne vikṣv ā́ daśasya tváyā vayáṁ sahasāvann ā́skrāḥ |
7.043.05c rāyā́ yujā́ sadhamā́do áriṣṭā yūyám pāta svastíbhiḥ sádā naḥ ||


7.044.01a dadhikrā́ṁ vaḥ prathamám aśvínoṣásam agníṁ sámiddham bhágam ūtáye huve |
7.044.01c índraṁ víṣṇum pūṣáṇam bráhmaṇas pátim ādityā́n dyā́vāpr̥thivī́ apáḥ svàḥ ||

7.044.02a dadhikrā́m u námasā bodháyanta udī́rāṇā yajñám upaprayántaḥ |
7.044.02c íḷāṁ devī́m barhíṣi sādáyanto 'śvínā víprā suhávā huvema ||

7.044.03a dadhikrā́vāṇam bubudhānó agním úpa bruva uṣásaṁ sū́ryaṁ gā́m |
7.044.03c bradhnám mam̐ścatór váruṇasya babhrúṁ té víśvāsmád duritā́ yāvayantu ||

7.044.04a dadhikrā́vā prathamó vājy árvā́gre ráthānām bhavati prajānán |
7.044.04c saṁvidāná uṣásā sū́ryeṇādityébhir vásubhir áṅgirobhiḥ ||

7.044.05a ā́ no dadhikrā́ḥ pathyā̀m anaktv r̥tásya pánthām ánvetavā́ u |
7.044.05c śr̥ṇótu no daívyaṁ śárdho agníḥ śr̥ṇvántu víśve mahiṣā́ ámūrāḥ ||


7.045.01a ā́ devó yātu savitā́ surátno 'ntarikṣaprā́ váhamāno áśvaiḥ |
7.045.01c háste dádhāno náryā purū́ṇi niveśáyañ ca prasuváñ ca bhū́ma ||

7.045.02a úd asya bāhū́ śithirā́ br̥hántā hiraṇyáyā divó ántām̐ anaṣṭām |
7.045.02c nūnáṁ só asya mahimā́ paniṣṭa sū́raś cid asmā ánu dād apasyā́m ||

7.045.03a sá ghā no deváḥ savitā́ sahā́vā́ sāviṣad vásupatir vásūni |
7.045.03c viśráyamāṇo amátim urūcī́m martabhójanam ádha rāsate naḥ ||

7.045.04a imā́ gíraḥ savitā́raṁ sujihvám pūrṇágabhastim īḷate supāṇím |
7.045.04c citráṁ váyo br̥hád asmé dadhātu yūyám pāta svastíbhiḥ sádā naḥ ||


7.046.01a imā́ rudrā́ya sthirádhanvane gíraḥ kṣipréṣave devā́ya svadhā́vne |
7.046.01c áṣāḷhāya sáhamānāya vedháse tigmā́yudhāya bharatā śr̥ṇótu naḥ ||

7.046.02a sá hí kṣáyeṇa kṣámyasya jánmanaḥ sā́mrājyena divyásya cétati |
7.046.02c ávann ávantīr úpa no dúraś carānamīvó rudra jā́su no bhava ||

7.046.03a yā́ te didyúd ávasr̥ṣṭā divás pári kṣmayā́ cárati pári sā́ vr̥ṇaktu naḥ |
7.046.03c sahásraṁ te svapivāta bheṣajā́ mā́ nas tokéṣu tánayeṣu rīriṣaḥ ||

7.046.04a mā́ no vadhī rudra mā́ párā dā mā́ te bhūma prásitau hīḷitásya |
7.046.04c ā́ no bhaja barhíṣi jīvaśaṁsé yūyám pāta svastíbhiḥ sádā naḥ ||


7.047.01a ā́po yáṁ vaḥ prathamáṁ devayánta indrapā́nam ūrmím ákr̥ṇvateḷáḥ |
7.047.01c táṁ vo vayáṁ śúcim ariprám adyá ghr̥taprúṣam mádhumantaṁ vanema ||

7.047.02a tám ūrmím āpo mádhumattamaṁ vo 'pā́ṁ nápād avatv āśuhémā |
7.047.02c yásminn índro vásubhir mādáyāte tám aśyāma devayánto vo adyá ||

7.047.03a śatápavitrāḥ svadháyā mádantīr devī́r devā́nām ápi yanti pā́thaḥ |
7.047.03c tā́ índrasya ná minanti vratā́ni síndhubhyo havyáṁ ghr̥távaj juhota ||

7.047.04a yā́ḥ sū́ryo raśmíbhir ātatā́na yā́bhya índro áradad gātúm ūrmím |
7.047.04c té sindhavo várivo dhātanā no yūyám pāta svastíbhiḥ sádā naḥ ||


7.048.01a ŕ̥bhukṣaṇo vājā mādáyadhvam asmé naro maghavānaḥ sutásya |
7.048.01c ā́ vo 'rvā́caḥ krátavo ná yātā́ṁ víbhvo ráthaṁ náryaṁ vartayantu ||

7.048.02a r̥bhúr r̥bhúbhir abhí vaḥ syāma víbhvo vibhúbhiḥ śávasā śávāṁsi |
7.048.02c vā́jo asmā́m̐ avatu vā́jasātāv índreṇa yujā́ taruṣema vr̥trám ||

7.048.03a té cid dhí pūrvī́r abhí sánti śāsā́ víśvām̐ aryá uparátāti vanvan |
7.048.03c índro víbhvām̐ r̥bhukṣā́ vā́jo aryáḥ śátror mithatyā́ kr̥ṇavan ví nr̥mṇám ||

7.048.04a nū́ devāso várivaḥ kartanā no bhūtá no víśvé 'vase sajóṣāḥ |
7.048.04c sám asmé íṣaṁ vásavo dadīran yūyám pāta svastíbhiḥ sádā naḥ ||


7.049.01a samudrájyeṣṭhāḥ salilásya mádhyāt punānā́ yanty ániviśamānāḥ |
7.049.01c índro yā́ vajrī́ vr̥ṣabhó rarā́da tā́ ā́po devī́r ihá mā́m avantu ||

7.049.02a yā́ ā́po divyā́ utá vā srávanti khanítrimā utá vā yā́ḥ svayaṁjā́ḥ |
7.049.02c samudrā́rthā yā́ḥ śúcayaḥ pāvakā́s tā́ ā́po devī́r ihá mā́m avantu ||

7.049.03a yā́sāṁ rā́jā váruṇo yā́ti mádhye satyānr̥té avapáśyañ jánānām |
7.049.03c madhuścútaḥ śúcayo yā́ḥ pāvakā́s tā́ ā́po devī́r ihá mā́m avantu ||

7.049.04a yā́su rā́jā váruṇo yā́su sómo víśve devā́ yā́sū́rjam mádanti |
7.049.04c vaiśvānaró yā́sv agníḥ práviṣṭas tā́ ā́po devī́r ihá mā́m avantu ||


7.050.01a ā́ mā́m mitrāvaruṇehá rakṣataṁ kulāyáyad viśváyan mā́ na ā́ gan |
7.050.01c ajakāváṁ durdŕ̥śīkaṁ tiró dadhe mā́ mā́m pádyena rápasā vidat tsáruḥ ||

7.050.02a yád vijā́man páruṣi vándanam bhúvad aṣṭhīvántau pári kulphaú ca déhat |
7.050.02c agníṣ ṭác chócann ápa bādhatām itó mā́ mā́m pádyena rápasā vidat tsáruḥ ||

7.050.03a yác chalmalaú bhávati yán nadī́ṣu yád óṣadhībhyaḥ pári jā́yate viṣám |
7.050.03c víśve devā́ nír itás tát suvantu mā́ mā́m pádyena rápasā vidat tsáruḥ ||

7.050.04a yā́ḥ praváto niváta udváta udanvátīr anudakā́ś ca yā́ḥ |
7.050.04c tā́ asmábhyam páyasā pínvamānāḥ śivā́ devī́r aśipadā́ bhavantu sárvā nadyò aśimidā́ bhavantu ||


7.051.01a ādityā́nām ávasā nū́tanena sakṣīmáhi śármaṇā śáṁtamena |
7.051.01c anāgāstvé adititvé turā́sa imáṁ yajñáṁ dadhatu śróṣamāṇāḥ ||

7.051.02a ādityā́so áditir mādayantām mitró aryamā́ váruṇo rájiṣṭhāḥ |
7.051.02c asmā́kaṁ santu bhúvanasya gopā́ḥ píbantu sómam ávase no adyá ||

7.051.03a ādityā́ víśve marútaś ca víśve devā́ś ca víśva r̥bhávaś ca víśve |
7.051.03c índro agnír aśvínā tuṣṭuvānā́ yūyám pāta svastíbhiḥ sádā naḥ ||


7.052.01a ādityā́so áditayaḥ syāma pū́r devatrā́ vasavo martyatrā́ |
7.052.01c sánema mitrāvaruṇā sánanto bhávema dyāvāpr̥thivī bhávantaḥ ||

7.052.02a mitrás tán no váruṇo māmahanta śárma tokā́ya tánayāya gopā́ḥ |
7.052.02c mā́ vo bhujemānyájātam éno mā́ tát karma vasavo yác cáyadhve ||

7.052.03a turaṇyávó 'ṅgiraso nakṣanta rátnaṁ devásya savitúr iyānā́ḥ |
7.052.03c pitā́ ca tán no mahā́n yájatro víśve devā́ḥ sámanaso juṣanta ||


7.053.01a prá dyā́vā yajñaíḥ pr̥thivī́ námobhiḥ sabā́dha īḷe br̥hatī́ yájatre |
7.053.01c té cid dhí pū́rve kaváyo gr̥ṇántaḥ puró mahī́ dadhiré deváputre ||

7.053.02a prá pūrvajé pitárā návyasībhir gīrbhíḥ kr̥ṇudhvaṁ sádane r̥tásya |
7.053.02c ā́ no dyāvāpr̥thivī daívyena jánena yātam máhi vāṁ várūtham ||

7.053.03a utó hí vāṁ ratnadhéyāni sánti purū́ṇi dyāvāpr̥thivī sudā́se |
7.053.03c asmé dhattaṁ yád ásad áskr̥dhoyu yūyám pāta svastíbhiḥ sádā naḥ ||


7.054.01a vā́stoṣ pate práti jānīhy asmā́n svāveśó anamīvó bhavā naḥ |
7.054.01c yát tvémahe práti tán no juṣasva śáṁ no bhava dvipáde śáṁ cátuṣpade ||

7.054.02a vā́stoṣ pate pratáraṇo na edhi gayasphā́no góbhir áśvebhir indo |
7.054.02c ajárāsas te sakhyé syāma pitéva putrā́n práti no juṣasva ||

7.054.03a vā́stoṣ pate śagmáyā saṁsádā te sakṣīmáhi raṇváyā gātumátyā |
7.054.03c pāhí kṣéma utá yóge váraṁ no yūyám pāta svastíbhiḥ sádā naḥ ||


7.055.01a amīvahā́ vāstoṣ pate víśvā rūpā́ṇy āviśán |
7.055.01c sákhā suśéva edhi naḥ ||

7.055.02a yád arjuna sārameya datáḥ piśaṅga yácchase |
7.055.02c vī̀va bhrājanta r̥ṣṭáya úpa srákveṣu bápsato ní ṣú svapa ||

7.055.03a stenáṁ rāya sārameya táskaraṁ vā punaḥsara |
7.055.03c stotr̥̄́n índrasya rāyasi kím asmā́n ducchunāyase ní ṣú svapa ||

7.055.04a tváṁ sūkarásya dardr̥hi táva dardartu sūkaráḥ |
7.055.04c stotr̥̄́n índrasya rāyasi kím asmā́n ducchunāyase ní ṣú svapa ||

7.055.05a sástu mātā́ sástu pitā́ sástu śvā́ sástu viśpátiḥ |
7.055.05c sasántu sárve jñātáyaḥ sástv ayám abhíto jánaḥ ||

7.055.06a yá ā́ste yáś ca cárati yáś ca páśyati no jánaḥ |
7.055.06c téṣāṁ sáṁ hanmo akṣā́ṇi yáthedáṁ harmyáṁ táthā ||

7.055.07a sahásraśr̥ṅgo vr̥ṣabhó yáḥ samudrā́d udā́carat |
7.055.07c ténā sahasyènā vayáṁ ní jánān svāpayāmasi ||

7.055.08a proṣṭheśayā́ vahyeśayā́ nā́rīr yā́s talpaśī́varīḥ |
7.055.08c stríyo yā́ḥ púṇyagandhās tā́ḥ sárvāḥ svāpayāmasi ||


7.056.01a ká īṁ vyàktā náraḥ sánīḷā rudrásya máryā ádha sváśvāḥ ||

7.056.02a nákir hy èṣāṁ janū́ṁṣi véda té aṅgá vidre mithó janítram ||

7.056.03a abhí svapū́bhir mithó vapanta vā́tasvanasaḥ śyenā́ aspr̥dhran ||

7.056.04a etā́ni dhī́ro niṇyā́ ciketa pŕ̥śnir yád ū́dho mahī́ jabhā́ra ||

7.056.05a sā́ víṭ suvī́rā marúdbhir astu sanā́t sáhantī púṣyantī nr̥mṇám ||

7.056.06a yā́maṁ yéṣṭhāḥ śubhā́ śóbhiṣṭhāḥ śriyā́ sámmiślā ójobhir ugrā́ḥ ||

7.056.07a ugráṁ va ójaḥ sthirā́ śávāṁsy ádhā marúdbhir gaṇás túviṣmān ||

7.056.08a śubhró vaḥ śúṣmaḥ krúdhmī mánāṁsi dhúnir múnir iva śárdhasya dhr̥ṣṇóḥ ||

7.056.09a sánemy asmád yuyóta didyúm mā́ vo durmatír ihá práṇaṅ naḥ ||

7.056.10a priyā́ vo nā́ma huve turā́ṇām ā́ yát tr̥pán maruto vāvaśānā́ḥ ||

7.056.11a svāyudhā́sa iṣmíṇaḥ suniṣkā́ utá svayáṁ tanvàḥ śúmbhamānāḥ ||

7.056.12a śúcī vo havyā́ marutaḥ śúcīnāṁ śúciṁ hinomy adhvaráṁ śúcibhyaḥ |
7.056.12c r̥téna satyám r̥tasā́pa āyañ chúcijanmānaḥ śúcayaḥ pāvakā́ḥ ||

7.056.13a áṁseṣv ā́ marutaḥ khādáyo vo vákṣaḥsu rukmā́ upaśiśriyāṇā́ḥ |
7.056.13c ví vidyúto ná vr̥ṣṭíbhī rucānā́ ánu svadhā́m ā́yudhair yácchamānāḥ ||

7.056.14a prá budhnyā̀ va īrate máhāṁsi prá nā́māni prayajyavas tiradhvam |
7.056.14c sahasríyaṁ dámyam bhāgám etáṁ gr̥hamedhī́yam maruto juṣadhvam ||

7.056.15a yádi stutásya maruto adhīthétthā́ víprasya vājíno hávīman |
7.056.15c makṣū́ rāyáḥ suvī́ryasya dāta nū́ cid yám anyá ādábhad árāvā ||

7.056.16a átyāso ná yé marútaḥ sváñco yakṣadŕ̥śo ná śubháyanta máryāḥ |
7.056.16c té harmyeṣṭhā́ḥ śíśavo ná śubhrā́ vatsā́so ná prakrīḷínaḥ payodhā́ḥ ||

7.056.17a daśasyánto no marúto mr̥ḷantu varivasyánto ródasī suméke |
7.056.17c āré gohā́ nr̥hā́ vadhó vo astu sumnébhir asmé vasavo namadhvam ||

7.056.18a ā́ vo hótā johavīti sattáḥ satrā́cīṁ rātím maruto gr̥ṇānáḥ |
7.056.18c yá ī́vato vr̥ṣaṇo ásti gopā́ḥ só ádvayāvī havate va ukthaíḥ ||

7.056.19a imé turám marúto rāmayantīmé sáhaḥ sáhasa ā́ namanti |
7.056.19c imé śáṁsaṁ vanuṣyató ní pānti gurú dvéṣo áraruṣe dadhanti ||

7.056.20a imé radhráṁ cin marúto junanti bhŕ̥miṁ cid yáthā vásavo juṣánta |
7.056.20c ápa bādhadhvaṁ vr̥ṣaṇas támāṁsi dhattá víśvaṁ tánayaṁ tokám asmé ||

7.056.21a mā́ vo dātrā́n maruto nír arāma mā́ paścā́d daghma rathyo vibhāgé |
7.056.21c ā́ naḥ spārhé bhajatanā vasavyè yád īṁ sujātáṁ vr̥ṣaṇo vo ásti ||

7.056.22a sáṁ yád dhánanta manyúbhir jánāsaḥ śū́rā yahvī́ṣv óṣadhīṣu vikṣú |
7.056.22c ádha smā no maruto rudriyāsas trātā́ro bhūta pŕ̥tanāsv aryáḥ ||

7.056.23a bhū́ri cakra marutaḥ pítryāṇy ukthā́ni yā́ vaḥ śasyánte purā́ cit |
7.056.23c marúdbhir ugráḥ pŕ̥tanāsu sā́ḷhā marúdbhir ít sánitā vā́jam árvā ||

7.056.24a asmé vīró marutaḥ śuṣmy àstu jánānāṁ yó ásuro vidhartā́ |
7.056.24c apó yéna sukṣitáye táremā́dha svám óko abhí vaḥ syāma ||

7.056.25a tán na índro váruṇo mitró agnír ā́pa óṣadhīr vaníno juṣanta |
7.056.25c śárman syāma marútām upásthe yūyám pāta svastíbhiḥ sádā naḥ ||


7.057.01a mádhvo vo nā́ma mā́rutaṁ yajatrāḥ prá yajñéṣu śávasā madanti |
7.057.01c yé rejáyanti ródasī cid urvī́ pínvanty útsaṁ yád áyāsur ugrā́ḥ ||

7.057.02a nicetā́ro hí marúto gr̥ṇántam praṇetā́ro yájamānasya mánma |
7.057.02c asmā́kam adyá vidátheṣu barhír ā́ vītáye sadata pipriyāṇā́ḥ ||

7.057.03a naítā́vad anyé marúto yáthemé bhrā́jante rukmaír ā́yudhais tanū́bhiḥ |
7.057.03c ā́ ródasī viśvapíśaḥ piśānā́ḥ samānám añjy àñjate śubhé kám ||

7.057.04a ŕ̥dhak sā́ vo maruto didyúd astu yád va ā́gaḥ puruṣátā kárāma |
7.057.04c mā́ vas tásyām ápi bhūmā yajatrā asmé vo astu sumatíś cániṣṭhā ||

7.057.05a kr̥té cid átra marúto raṇantānavadyā́saḥ śúcayaḥ pāvakā́ḥ |
7.057.05c prá ṇo 'vata sumatíbhir yajatrāḥ prá vā́jebhis tirata puṣyáse naḥ ||

7.057.06a utá stutā́so marúto vyantu víśvebhir nā́mabhir náro havī́ṁṣi |
7.057.06c dádāta no amŕ̥tasya prajā́yai jigr̥tá rāyáḥ sūnŕ̥tā maghā́ni ||

7.057.07a ā́ stutā́so maruto víśva ūtī́ ácchā sūrī́n sarvátātā jigāta |
7.057.07c yé nas tmánā śatíno vardháyanti yūyám pāta svastíbhiḥ sádā naḥ ||


7.058.01a prá sākamúkṣe arcatā gaṇā́ya yó daívyasya dhā́mnas túviṣmān |
7.058.01c utá kṣodanti ródasī mahitvā́ nákṣante nā́kaṁ nírr̥ter avaṁśā́t ||

7.058.02a janū́ś cid vo marutas tveṣyèṇa bhī́māsas túvimanyavó 'yāsaḥ |
7.058.02c prá yé máhobhir ójasotá sánti víśvo vo yā́man bhayate svardŕ̥k ||

7.058.03a br̥hád váyo maghávadbhyo dadhāta jújoṣann ín marútaḥ suṣṭutíṁ naḥ |
7.058.03c gató nā́dhvā ví tirāti jantúm prá ṇaḥ spārhā́bhir ūtíbhis tireta ||

7.058.04a yuṣmóto vípro marutaḥ śatasvī́ yuṣmóto árvā sáhuriḥ sahasrī́ |
7.058.04c yuṣmótaḥ samrā́ḷ utá hanti vr̥trám prá tád vo astu dhūtayo deṣṇám ||

7.058.05a tā́m̐ ā́ rudrásya mīḷhúṣo vivāse kuvín náṁsante marútaḥ púnar naḥ |
7.058.05c yát sasvártā jihīḷiré yád āvír áva tád éna īmahe turā́ṇām ||

7.058.06a prá sā́ vāci suṣṭutír maghónām idáṁ sūktám marúto juṣanta |
7.058.06c ārā́c cid dvéṣo vr̥ṣaṇo yuyota yūyám pāta svastíbhiḥ sádā naḥ ||


7.059.01a yáṁ trā́yadhva idám-idaṁ dévāso yáṁ ca náyatha |
7.059.01c tásmā agne váruṇa mítrā́ryaman márutaḥ śárma yacchata ||

7.059.02a yuṣmā́kaṁ devā ávasā́hani priyá ījānás tarati dvíṣaḥ |
7.059.02c prá sá kṣáyaṁ tirate ví mahī́r íṣo yó vo várāya dā́śati ||

7.059.03a nahí vaś caramáṁ caná vásiṣṭhaḥ parimáṁsate |
7.059.03c asmā́kam adyá marutaḥ suté sácā víśve pibata kāmínaḥ ||

7.059.04a nahí va ūtíḥ pŕ̥tanāsu márdhati yásmā árādhvaṁ naraḥ |
7.059.04c abhí va ā́vart sumatír návīyasī tū́yaṁ yāta pipīṣavaḥ ||

7.059.05a ó ṣú ghr̥ṣvirādhaso yātánā́ndhāṁsi pītáye |
7.059.05c imā́ vo havyā́ maruto raré hí kam mó ṣv ànyátra gantana ||

7.059.06a ā́ ca no barhíḥ sádatāvitā́ ca naḥ spārhā́ṇi dā́tave vásu |
7.059.06c ásredhanto marutaḥ somyé mádhau svā́hehá mādayādhvai ||

7.059.07a sasváś cid dhí tanvàḥ śúmbhamānā ā́ haṁsā́so nī́lapr̥ṣṭhā apaptan |
7.059.07c víśvaṁ śárdho abhíto mā ní ṣeda náro ná raṇvā́ḥ sávane mádantaḥ ||

7.059.08a yó no maruto abhí durhr̥ṇāyús tiráś cittā́ni vasavo jíghāṁsati |
7.059.08c druháḥ pā́śān práti sá mucīṣṭa tápiṣṭhena hánmanā hantanā tám ||

7.059.09a sā́ṁtapanā idáṁ havír márutas táj jujuṣṭana |
7.059.09c yuṣmā́kotī́ riśādasaḥ ||

7.059.10a gŕ̥hamedhāsa ā́ gata máruto mā́pa bhūtana |
7.059.10c yuṣmā́kotī́ sudānavaḥ ||

7.059.11a ihéha vaḥ svatavasaḥ kávayaḥ sū́ryatvacaḥ |
7.059.11c yajñám maruta ā́ vr̥ṇe ||

7.059.12a tryàmbakaṁ yajāmahe sugándhim puṣṭivárdhanam |
7.059.12c urvārukám iva bándhanān mr̥tyór mukṣīya mā́mŕ̥tāt ||


7.060.01a yád adyá sūrya brávó 'nāgā udyán mitrā́ya váruṇāya satyám |
7.060.01c vayáṁ devatrā́dite syāma táva priyā́so aryaman gr̥ṇántaḥ ||

7.060.02a eṣá syá mitrāvaruṇā nr̥cákṣā ubhé úd eti sū́ryo abhí jmán |
7.060.02c víśvasya sthātúr jágataś ca gopā́ r̥jú márteṣu vr̥jinā́ ca páśyan ||

7.060.03a áyukta saptá harítaḥ sadhásthād yā́ īṁ váhanti sū́ryaṁ ghr̥tā́cīḥ |
7.060.03c dhā́māni mitrāvaruṇā yuvā́kuḥ sáṁ yó yūthéva jánimāni cáṣṭe ||

7.060.04a úd vām pr̥kṣā́so mádhumanto asthur ā́ sū́ryo aruhac chukrám árṇaḥ |
7.060.04c yásmā ādityā́ ádhvano rádanti mitró aryamā́ váruṇaḥ sajóṣāḥ ||

7.060.05a imé cetā́ro ánr̥tasya bhū́rer mitró aryamā́ váruṇo hí sánti |
7.060.05c imá r̥tásya vāvr̥dhur duroṇé śagmā́saḥ putrā́ áditer ádabdhāḥ ||

7.060.06a imé mitró váruṇo dūḷábhāso 'cetásaṁ cic citayanti dákṣaiḥ |
7.060.06c ápi krátuṁ sucétasaṁ vátantas tiráś cid áṁhaḥ supáthā nayanti ||

7.060.07a imé divó ánimiṣā pr̥thivyā́ś cikitvā́ṁso acetásaṁ nayanti |
7.060.07c pravrājé cin nadyò gādhám asti pāráṁ no asyá viṣpitásya parṣan ||

7.060.08a yád gopā́vad áditiḥ śárma bhadrám mitró yácchanti váruṇaḥ sudā́se |
7.060.08c tásminn ā́ tokáṁ tánayaṁ dádhānā mā́ karma devahéḷanaṁ turāsaḥ ||

7.060.09a áva védiṁ hótrābhir yajeta rípaḥ kā́ś cid varuṇadhrútaḥ sáḥ |
7.060.09c pári dvéṣobhir aryamā́ vr̥ṇaktūrúṁ sudā́se vr̥ṣaṇā u lokám ||

7.060.10a sasváś cid dhí sámr̥tis tveṣy èṣām apīcyèna sáhasā sáhante |
7.060.10c yuṣmád bhiyā́ vr̥ṣaṇo réjamānā dákṣasya cin mahinā́ mr̥ḷátā naḥ ||

7.060.11a yó bráhmaṇe sumatím āyájāte vā́jasya sātaú paramásya rāyáḥ |
7.060.11c sī́kṣanta manyúm maghávāno aryá urú kṣáyāya cakrire sudhā́tu ||

7.060.12a iyáṁ deva puróhitir yuvábhyāṁ yajñéṣu mitrāvaruṇāv akāri |
7.060.12c víśvāni durgā́ pipr̥taṁ tiró no yūyám pāta svastíbhiḥ sádā naḥ ||


7.061.01a úd vāṁ cákṣur varuṇa suprátīkaṁ deváyor eti sū́ryas tatanvā́n |
7.061.01c abhí yó víśvā bhúvanāni cáṣṭe sá manyúm mártyeṣv ā́ ciketa ||

7.061.02a prá vāṁ sá mitrāvaruṇāv r̥tā́vā vípro mánmāni dīrghaśrúd iyarti |
7.061.02c yásya bráhmāṇi sukratū ávātha ā́ yát krátvā ná śarádaḥ pr̥ṇaíthe ||

7.061.03a prórór mitrāvaruṇā pr̥thivyā́ḥ prá divá r̥ṣvā́d br̥hatáḥ sudānū |
7.061.03c spáśo dadhāthe óṣadhīṣu vikṣv ŕ̥dhag yató ánimiṣaṁ rákṣamāṇā ||

7.061.04a śáṁsā mitrásya váruṇasya dhā́ma śúṣmo ródasī badbadhe mahitvā́ |
7.061.04c áyan mā́sā áyajvanām avī́rāḥ prá yajñámanmā vr̥jánaṁ tirāte ||

7.061.05a ámūrā víśvā vr̥ṣaṇāv imā́ vāṁ ná yā́su citráṁ dádr̥śe ná yakṣám |
7.061.05c drúhaḥ sacante ánr̥tā jánānāṁ ná vāṁ niṇyā́ny acíte abhūvan ||

7.061.06a sám u vāṁ yajñám mahayaṁ námobhir huvé vām mitrāvaruṇā sabā́dhaḥ |
7.061.06c prá vām mánmāny r̥cáse návāni kr̥tā́ni bráhma jujuṣann imā́ni ||

7.061.07a iyáṁ deva puróhitir yuvábhyāṁ yajñéṣu mitrāvaruṇāv akāri |
7.061.07c víśvāni durgā́ pipr̥taṁ tiró no yūyám pāta svastíbhiḥ sádā naḥ ||


7.062.01a út sū́ryo br̥hád arcī́ṁṣy aśret purú víśvā jánima mā́nuṣāṇām |
7.062.01c samó divā́ dadr̥śe rócamānaḥ krátvā kr̥táḥ súkr̥taḥ kartŕ̥bhir bhūt ||

7.062.02a sá sūrya práti puró na úd gā ebhíḥ stómebhir etaśébhir évaiḥ |
7.062.02c prá no mitrā́ya váruṇāya vocó 'nāgaso aryamṇé agnáye ca ||

7.062.03a ví naḥ sahásraṁ śurúdho radantv r̥tā́vāno váruṇo mitró agníḥ |
7.062.03c yácchantu candrā́ upamáṁ no arkám ā́ naḥ kā́mam pūpurantu stávānāḥ ||

7.062.04a dyā́vābhūmī adite trā́sīthāṁ no yé vāṁ jajñúḥ sujánimāna r̥ṣve |
7.062.04c mā́ héḷe bhūma váruṇasya vāyór mā́ mitrásya priyátamasya nr̥ṇā́m ||

7.062.05a prá bāhávā sisr̥taṁ jīváse na ā́ no gávyūtim ukṣataṁ ghr̥téna |
7.062.05c ā́ no jáne śravayataṁ yuvānā śrutám me mitrāvaruṇā hávemā́ ||

7.062.06a nū́ mitró váruṇo aryamā́ nas tmáne tokā́ya várivo dadhantu |
7.062.06c sugā́ no víśvā supáthāni santu yūyám pāta svastíbhiḥ sádā naḥ ||


7.063.01a úd v eti subhágo viśvácakṣāḥ sā́dhāraṇaḥ sū́ryo mā́nuṣāṇām |
7.063.01c cákṣur mitrásya váruṇasya deváś cármeva yáḥ samávivyak támāṁsi ||

7.063.02a úd v eti prasavītā́ jánānām mahā́n ketúr arṇaváḥ sū́ryasya |
7.063.02c samānáṁ cakrám paryāvívr̥tsan yád etaśó váhati dhūrṣú yuktáḥ ||

7.063.03a vibhrā́jamāna uṣásām upásthād rebhaír úd ety anumadyámānaḥ |
7.063.03c eṣá me deváḥ savitā́ cacchanda yáḥ samānáṁ ná praminā́ti dhā́ma ||

7.063.04a divó rukmá urucákṣā úd eti dūréarthas taráṇir bhrā́jamānaḥ |
7.063.04c nūnáṁ jánāḥ sū́ryeṇa prásūtā áyann árthāni kr̥ṇávann ápāṁsi ||

7.063.05a yátrā cakrúr amŕ̥tā gātúm asmai śyenó ná dī́yann ánv eti pā́thaḥ |
7.063.05c práti vāṁ sū́ra údite vidhema námobhir mitrāvaruṇotá havyaíḥ ||

7.063.06a nū́ mitró váruṇo aryamā́ nas tmáne tokā́ya várivo dadhantu |
7.063.06c sugā́ no víśvā supáthāni santu yūyám pāta svastíbhiḥ sádā naḥ ||


7.064.01a diví kṣáyantā rájasaḥ pr̥thivyā́m prá vāṁ ghr̥tásya nirṇíjo dadīran |
7.064.01c havyáṁ no mitró aryamā́ sújāto rā́jā sukṣatró váruṇo juṣanta ||

7.064.02a ā́ rājānā maha r̥tasya gopā síndhupatī kṣatriyā yātam arvā́k |
7.064.02c íḷāṁ no mitrāvaruṇotá vr̥ṣṭím áva divá invataṁ jīradānū ||

7.064.03a mitrás tán no váruṇo devó aryáḥ prá sā́dhiṣṭhebhiḥ pathíbhir nayantu |
7.064.03c brávad yáthā na ā́d aríḥ sudā́sa iṣā́ madema sahá devágopāḥ ||

7.064.04a yó vāṁ gártam mánasā tákṣad etám ūrdhvā́ṁ dhītíṁ kr̥ṇávad dhāráyac ca |
7.064.04c ukṣéthām mitrāvaruṇā ghr̥téna tā́ rājānā sukṣitī́s tarpayethām ||

7.064.05a eṣá stómo varuṇa mitra túbhyaṁ sómaḥ śukró ná vāyáve 'yāmi |
7.064.05c aviṣṭáṁ dhíyo jigr̥tám púraṁdhīr yūyám pāta svastíbhiḥ sádā naḥ ||


7.065.01a práti vāṁ sū́ra údite sūktaír mitráṁ huve váruṇam pūtádakṣam |
7.065.01c yáyor asuryàm ákṣitaṁ jyéṣṭhaṁ víśvasya yā́mann ācítā jigatnú ||

7.065.02a tā́ hí devā́nām ásurā tā́v aryā́ tā́ naḥ kṣitī́ḥ karatam ūrjáyantīḥ |
7.065.02c aśyā́ma mitrāvaruṇā vayáṁ vāṁ dyā́vā ca yátra pīpáyann áhā ca ||

7.065.03a tā́ bhū́ripāśāv ánr̥tasya sétū duratyétū ripáve mártyāya |
7.065.03c r̥tásya mitrāvaruṇā pathā́ vām apó ná nāvā́ duritā́ tarema ||

7.065.04a ā́ no mitrāvaruṇā havyájuṣṭiṁ ghr̥taír gávyūtim ukṣatam íḷābhiḥ |
7.065.04c práti vām átra váram ā́ jánāya pr̥ṇītám udnó divyásya cā́roḥ ||

7.065.05a eṣá stómo varuṇa mitra túbhyaṁ sómaḥ śukró ná vāyáve 'yāmi |
7.065.05c aviṣṭáṁ dhíyo jigr̥tám púraṁdhīr yūyám pāta svastíbhiḥ sádā naḥ ||


7.066.01a prá mitráyor váruṇayoḥ stómo na etu śūṣyàḥ |
7.066.01c námasvān tuvijātáyoḥ ||

7.066.02a yā́ dhāráyanta devā́ḥ sudákṣā dákṣapitarā |
7.066.02c asuryā̀ya prámahasā ||

7.066.03a tā́ naḥ stipā́ tanūpā́ váruṇa jaritr̥̄ṇā́m |
7.066.03c mítra sādháyataṁ dhíyaḥ ||

7.066.04a yád adyá sū́ra údité 'nāgā mitró aryamā́ |
7.066.04c suvā́ti savitā́ bhágaḥ ||

7.066.05a suprāvī́r astu sá kṣáyaḥ prá nú yā́man sudānavaḥ |
7.066.05c yé no áṁho 'tipíprati ||

7.066.06a utá svarā́jo áditir ádabdhasya vratásya yé |
7.066.06c mahó rā́jāna īśate ||

7.066.07a práti vāṁ sū́ra údite mitráṁ gr̥ṇīṣe váruṇam |
7.066.07c aryamáṇaṁ riśā́dasam ||

7.066.08a rāyā́ hiraṇyayā́ matír iyám avr̥kā́ya śávase |
7.066.08c iyáṁ víprā medhásātaye ||

7.066.09a té syāma deva varuṇa té mitra sūríbhiḥ sahá |
7.066.09c íṣaṁ svàś ca dhīmahi ||

7.066.10a bahávaḥ sū́racakṣaso 'gnijihvā́ r̥tāvŕ̥dhaḥ |
7.066.10c trī́ṇi yé yemúr vidáthāni dhītíbhir víśvāni páribhūtibhiḥ ||

7.066.11a ví yé dadhúḥ śarádam mā́sam ā́d áhar yajñám aktúṁ cā́d ŕ̥cam |
7.066.11c anāpyáṁ váruṇo mitró aryamā́ kṣatráṁ rā́jāna āśata ||

7.066.12a tád vo adyá manāmahe sūktaíḥ sū́ra údite |
7.066.12c yád óhate váruṇo mitró aryamā́ yūyám r̥tásya rathyaḥ ||

7.066.13a r̥tā́vāna r̥tájātā r̥tāvŕ̥dho ghorā́so anr̥tadvíṣaḥ |
7.066.13c téṣāṁ vaḥ sumné succhardíṣṭame naraḥ syā́ma yé ca sūráyaḥ ||

7.066.14a úd u tyád darśatáṁ vápur divá eti pratihvaré |
7.066.14c yád īm āśúr váhati devá étaśo víśvasmai cákṣase áram ||

7.066.15a śīrṣṇáḥ-śīrṣṇo jágatas tasthúṣas pátiṁ samáyā víśvam ā́ rájaḥ |
7.066.15c saptá svásāraḥ suvitā́ya sū́ryaṁ váhanti haríto ráthe ||

7.066.16a tác cákṣur deváhitaṁ śukrám uccárat |
7.066.16b páśyema śarádaḥ śatáṁ jī́vema śarádaḥ śatám ||

7.066.17a kā́vyebhir adābhyā́ yātaṁ varuṇa dyumát |
7.066.17c mitráś ca sómapītaye ||

7.066.18a divó dhā́mabhir varuṇa mitráś cā́ yātam adrúhā |
7.066.18c píbataṁ sómam ātujī́ ||

7.066.19a ā́ yātam mitrāvaruṇā juṣāṇā́v ā́hutiṁ narā |
7.066.19c pātáṁ sómam r̥tāvr̥dhā ||


7.067.01a práti vāṁ ráthaṁ nr̥patī jarádhyai havíṣmatā mánasā yajñíyena |
7.067.01c yó vāṁ dūtó ná dhiṣṇyāv ájīgar ácchā sūnúr ná pitárā vivakmi ||

7.067.02a áśocy agníḥ samidhānó asmé úpo adr̥śran támasaś cid ántāḥ |
7.067.02c áceti ketúr uṣásaḥ purástāc chriyé divó duhitúr jā́yamānaḥ ||

7.067.03a abhí vāṁ nūnám aśvinā súhotā stómaiḥ siṣakti nāsatyā vivakvā́n |
7.067.03c pūrvī́bhir yātam pathyā̀bhir arvā́k svarvídā vásumatā ráthena ||

7.067.04a avór vāṁ nūnám aśvinā yuvā́kur huvé yád vāṁ suté mādhvī vasūyúḥ |
7.067.04c ā́ vāṁ vahantu sthávirāso áśvāḥ píbātho asmé súṣutā mádhūni ||

7.067.05a prā́cīm u devāśvinā dhíyam mé 'mr̥dhrāṁ sātáye kr̥taṁ vasūyúm |
7.067.05c víśvā aviṣṭaṁ vā́ja ā́ púraṁdhīs tā́ naḥ śaktaṁ śacīpatī śácībhiḥ ||

7.067.06a aviṣṭáṁ dhīṣv àśvinā na āsú prajā́vad réto áhrayaṁ no astu |
7.067.06c ā́ vāṁ toké tánaye tū́tujānāḥ surátnāso devávītiṁ gamema ||

7.067.07a eṣá syá vām pūrvagátveva sákhye nidhír hitó mādhvī rātó asmé |
7.067.07c áheḷatā mánasā́ yātam arvā́g aśnántā havyám mā́nuṣīṣu vikṣú ||

7.067.08a ékasmin yóge bhuraṇā samāné pári vāṁ saptá sraváto rátho gāt |
7.067.08c ná vāyanti subhvò deváyuktā yé vāṁ dhūrṣú taráṇayo váhanti ||

7.067.09a asaścátā maghávadbhyo hí bhūtáṁ yé rāyā́ maghadéyaṁ junánti |
7.067.09c prá yé bándhuṁ sūnŕ̥tābhis tiránte gávyā pr̥ñcánto áśvyā maghā́ni ||

7.067.10a nū́ me hávam ā́ śr̥ṇutaṁ yuvānā yāsiṣṭáṁ vartír aśvināv írāvat |
7.067.10c dhattáṁ rátnāni járataṁ ca sūrī́n yūyám pāta svastíbhiḥ sádā naḥ ||


7.068.01a ā́ śubhrā yātam aśvinā sváśvā gíro dasrā jujuṣāṇā́ yuvā́koḥ |
7.068.01c havyā́ni ca prátibhr̥tā vītáṁ naḥ ||

7.068.02a prá vām ándhāṁsi mádyāny asthur áraṁ gantaṁ havíṣo vītáye me |
7.068.02c tiró aryó hávanāni śrutáṁ naḥ ||

7.068.03a prá vāṁ rátho mánojavā iyarti tiró rájāṁsy aśvinā śatótiḥ |
7.068.03c asmábhyaṁ sūryāvasū iyānáḥ ||

7.068.04a ayáṁ ha yád vāṁ devayā́ u ádrir ūrdhvó vívakti somasúd yuvábhyām |
7.068.04c ā́ valgū́ vípro vavr̥tīta havyaíḥ ||

7.068.05a citráṁ ha yád vām bhójanaṁ nv ásti ny átraye máhiṣvantaṁ yuyotam |
7.068.05c yó vām omā́naṁ dádhate priyáḥ sán ||

7.068.06a utá tyád vāṁ juraté aśvinā bhūc cyávānāya pratī́tyaṁ havirdé |
7.068.06c ádhi yád várpa itáūti dhattháḥ ||

7.068.07a utá tyám bhujyúm aśvinā sákhāyo mádhye jahur durévāsaḥ samudré |
7.068.07c nír īm parṣad árāvā yó yuvā́kuḥ ||

7.068.08a vŕ̥kāya cij jásamānāya śaktam utá śrutaṁ śayáve hūyámānā |
7.068.08c yā́v aghnyā́m ápinvatam apó ná staryàṁ cic chakty àśvinā śácībhiḥ ||

7.068.09a eṣá syá kārúr jarate sūktaír ágre budhāná uṣásāṁ sumánmā |
7.068.09c iṣā́ táṁ vardhad aghnyā́ páyobhir yūyám pāta svastíbhiḥ sádā naḥ ||


7.069.01a ā́ vāṁ rátho ródasī badbadhānó hiraṇyáyo vŕ̥ṣabhir yātv áśvaiḥ |
7.069.01c ghr̥távartaniḥ pavíbhī rucāná iṣā́ṁ voḷhā́ nr̥pátir vājínīvān ||

7.069.02a sá paprathānó abhí páñca bhū́mā trivandhuró mánasā́ yātu yuktáḥ |
7.069.02c víśo yéna gácchatho devayántīḥ kútrā cid yā́mam aśvinā dádhānā ||

7.069.03a sváśvā yaśásā́ yātam arvā́g dásrā nidhím mádhumantam pibāthaḥ |
7.069.03c ví vāṁ rátho vadhvā̀ yā́damānó 'ntān divó bādhate vartaníbhyām ||

7.069.04a yuvóḥ śríyam pári yóṣāvr̥ṇīta sū́ro duhitā́ páritakmyāyām |
7.069.04c yád devayántam ávathaḥ śácībhiḥ pári ghraṁsám ománā vāṁ váyo gāt ||

7.069.05a yó ha syá vāṁ rathirā vásta usrā́ rátho yujānáḥ pariyā́ti vartíḥ |
7.069.05c téna naḥ śáṁ yór uṣáso vyùṣṭau ny àśvinā vahataṁ yajñé asmín ||

7.069.06a nárā gauréva vidyútaṁ tr̥ṣāṇā́smā́kam adyá sávanópa yātam |
7.069.06c purutrā́ hí vām matíbhir hávante mā́ vām anyé ní yaman devayántaḥ ||

7.069.07a yuvám bhujyúm ávaviddhaṁ samudrá úd ūhathur árṇaso ásridhānaiḥ |
7.069.07c patatríbhir aśramaír avyathíbhir daṁsánābhir aśvinā pāráyantā ||

7.069.08a nū́ me hávam ā́ śr̥ṇutaṁ yuvānā yāsiṣṭáṁ vartír aśvināv írāvat |
7.069.08c dhattáṁ rátnāni járataṁ ca sūrī́n yūyám pāta svastíbhiḥ sádā naḥ ||


7.070.01a ā́ viśvavārāśvinā gataṁ naḥ prá tát sthā́nam avāci vām pr̥thivyā́m |
7.070.01c áśvo ná vājī́ śunápr̥ṣṭho asthād ā́ yát sedáthur dhruváse ná yónim ||

7.070.02a síṣakti sā́ vāṁ sumatíś cániṣṭhā́tāpi gharmó mánuṣo duroṇé |
7.070.02c yó vāṁ samudrā́n sarítaḥ píparty étagvā cin ná suyújā yujānáḥ ||

7.070.03a yā́ni sthā́nāny aśvinā dadhā́the divó yahvī́ṣv óṣadhīṣu vikṣú |
7.070.03c ní párvatasya mūrdháni sádantéṣaṁ jánāya dāśúṣe váhantā ||

7.070.04a caniṣṭáṁ devā óṣadhīṣv apsú yád yogyā́ aśnávaithe ŕ̥ṣīṇām |
7.070.04c purū́ṇi rátnā dádhatau ny àsmé ánu pū́rvāṇi cakhyathur yugā́ni ||

7.070.05a śuśruvā́ṁsā cid aśvinā purū́ṇy abhí bráhmāṇi cakṣāthe ŕ̥ṣīṇām |
7.070.05c práti prá yātaṁ váram ā́ jánāyāsmé vām astu sumatíś cániṣṭhā ||

7.070.06a yó vāṁ yajñó nāsatyā havíṣmān kr̥tábrahmā samaryò bhávāti |
7.070.06c úpa prá yātaṁ váram ā́ vásiṣṭham imā́ bráhmāṇy r̥cyante yuvábhyām ||

7.070.07a iyám manīṣā́ iyám aśvinā gī́r imā́ṁ suvr̥ktíṁ vr̥ṣaṇā juṣethām |
7.070.07c imā́ bráhmāṇi yuvayū́ny agman yūyám pāta svastíbhiḥ sádā naḥ ||


7.071.01a ápa svásur uṣáso nág jihīte riṇákti kr̥ṣṇī́r aruṣā́ya pánthām |
7.071.01c áśvāmaghā gómaghā vāṁ huvema dívā náktaṁ śárum asmád yuyotam ||

7.071.02a upā́yātaṁ dāśúṣe mártyāya ráthena vāmám aśvinā váhantā |
7.071.02c yuyutám asmád ánirām ámīvāṁ dívā náktam mādhvī trā́sīthāṁ naḥ ||

7.071.03a ā́ vāṁ rátham avamásyāṁ vyùṣṭau sumnāyávo vŕ̥ṣaṇo vartayantu |
7.071.03c syū́magabhastim r̥tayúgbhir áśvair ā́śvinā vásumantaṁ vahethām ||

7.071.04a yó vāṁ rátho nr̥patī ásti voḷhā́ trivandhuró vásumām̐ usráyāmā |
7.071.04c ā́ na enā́ nāsatyópa yātam abhí yád vāṁ viśvápsnyo jígāti ||

7.071.05a yuváṁ cyávānaṁ jaráso 'mumuktaṁ ní pedáva ūhathur āśúm áśvam |
7.071.05c nír áṁhasas támasaḥ spartam átriṁ ní jāhuṣáṁ śithiré dhātam antáḥ ||

7.071.06a iyám manīṣā́ iyám aśvinā gī́r imā́ṁ suvr̥ktíṁ vr̥ṣaṇā juṣethām |
7.071.06c imā́ bráhmāṇi yuvayū́ny agman yūyám pāta svastíbhiḥ sádā naḥ ||


7.072.01a ā́ gómatā nāsatyā ráthenā́śvāvatā puruścandréṇa yātam |
7.072.01c abhí vāṁ víśvā niyútaḥ sacante spārháyā śriyā́ tanvā̀ śubhānā́ ||

7.072.02a ā́ no devébhir úpa yātam arvā́k sajóṣasā nāsatyā ráthena |
7.072.02c yuvór hí naḥ sakhyā́ pítryāṇi samānó bándhur utá tásya vittam ||

7.072.03a úd u stómāso aśvínor abudhrañ jāmí bráhmāṇy uṣásaś ca devī́ḥ |
7.072.03c āvívāsan ródasī dhíṣṇyemé ácchā vípro nā́satyā vivakti ||

7.072.04a ví céd ucchánty aśvinā uṣā́saḥ prá vām bráhmāṇi kārávo bharante |
7.072.04c ūrdhvám bhānúṁ savitā́ devó aśred br̥hád agnáyaḥ samídhā jarante ||

7.072.05a ā́ paścā́tān nāsatyā́ purástād ā́śvinā yātam adharā́d údaktāt |
7.072.05c ā́ viśvátaḥ pā́ñcajanyena rāyā́ yūyám pāta svastíbhiḥ sádā naḥ ||


7.073.01a átāriṣma támasas pārám asyá práti stómaṁ devayánto dádhānāḥ |
7.073.01c purudáṁsā purutámā purājā́martyā havate aśvínā gī́ḥ ||

7.073.02a ny ù priyó mánuṣaḥ sādi hótā nā́satyā yó yájate vándate ca |
7.073.02c aśnītám mádhvo aśvinā upāká ā́ vāṁ voce vidátheṣu práyasvān ||

7.073.03a áhema yajñám pathā́m urāṇā́ imā́ṁ suvr̥ktíṁ vr̥ṣaṇā juṣethām |
7.073.03c śruṣṭīvéva préṣito vām abodhi práti stómair járamāṇo vásiṣṭhaḥ ||

7.073.04a úpa tyā́ váhnī gamato víśaṁ no rakṣoháṇā sámbhr̥tā vīḷúpāṇī |
7.073.04c sám ándhāṁsy agmata matsarā́ṇi mā́ no mardhiṣṭam ā́ gataṁ śivéna ||

7.073.05a ā́ paścā́tān nāsatyā́ purástād ā́śvinā yātam adharā́d údaktāt |
7.073.05c ā́ viśvátaḥ pā́ñcajanyena rāyā́ yūyám pāta svastíbhiḥ sádā naḥ ||


7.074.01a imā́ u vāṁ díviṣṭaya usrā́ havante aśvinā |
7.074.01c ayáṁ vām ahvé 'vase śacīvasū víśaṁ-viśaṁ hí gácchathaḥ ||

7.074.02a yuváṁ citráṁ dadathur bhójanaṁ narā códethāṁ sūnŕ̥tāvate |
7.074.02c arvā́g ráthaṁ sámanasā ní yacchatam píbataṁ somyám mádhu ||

7.074.03a ā́ yātam úpa bhūṣatam mádhvaḥ pibatam aśvinā |
7.074.03c dugdhám páyo vr̥ṣaṇā jenyāvasū mā́ no mardhiṣṭam ā́ gatam ||

7.074.04a áśvāso yé vām úpa dāśúṣo gr̥háṁ yuvā́ṁ dī́yanti bíbhrataḥ |
7.074.04c makṣūyúbhir narā háyebhir aśvinā́ devā yātam asmayū́ ||

7.074.05a ádhā ha yánto aśvínā pŕ̥kṣaḥ sacanta sūráyaḥ |
7.074.05c tā́ yaṁsato maghávadbhyo dhruváṁ yáśaś chardír asmábhyaṁ nā́satyā ||

7.074.06a prá yé yayúr avr̥kā́so ráthā iva nr̥pātā́ro jánānām |
7.074.06c utá svéna śávasā śūśuvur nára utá kṣiyanti sukṣitím ||


7.075.01a vy ùṣā́ āvo divijā́ r̥ténāviṣkr̥ṇvānā́ mahimā́nam ā́gāt |
7.075.01c ápa drúhas táma āvar ájuṣṭam áṅgirastamā pathyā̀ ajīgaḥ ||

7.075.02a mahé no adyá suvitā́ya bodhy úṣo mahé saúbhagāya prá yandhi |
7.075.02c citráṁ rayíṁ yaśásaṁ dhehy asmé dévi márteṣu mānuṣi śravasyúm ||

7.075.03a eté tyé bhānávo darśatā́yāś citrā́ uṣáso amŕ̥tāsa ā́guḥ |
7.075.03c janáyanto daívyāni vratā́ny āpr̥ṇánto antárikṣā vy àsthuḥ ||

7.075.04a eṣā́ syā́ yujānā́ parākā́t páñca kṣitī́ḥ pári sadyó jigāti |
7.075.04c abhipáśyantī vayúnā jánānāṁ divó duhitā́ bhúvanasya pátnī ||

7.075.05a vājínīvatī sū́ryasya yóṣā citrā́maghā rāyá īśe vásūnām |
7.075.05c ŕ̥ṣiṣṭutā jaráyantī maghóny uṣā́ ucchati váhnibhir gr̥ṇānā́ ||

7.075.06a práti dyutānā́m aruṣā́so áśvāś citrā́ adr̥śrann uṣásaṁ váhantaḥ |
7.075.06c yā́ti śubhrā́ viśvapíśā ráthena dádhāti rátnaṁ vidhaté jánāya ||

7.075.07a satyā́ satyébhir mahatī́ mahádbhir devī́ devébhir yajatā́ yájatraiḥ |
7.075.07c rujád dr̥ḷhā́ni dádad usríyāṇām práti gā́va uṣásaṁ vāvaśanta ||

7.075.08a nū́ no gómad vīrávad dhehi rátnam úṣo áśvāvat purubhójo asmé |
7.075.08c mā́ no barhíḥ puruṣátā nidé kar yūyám pāta svastíbhiḥ sádā naḥ ||


7.076.01a úd u jyótir amŕ̥taṁ viśvájanyaṁ viśvā́naraḥ savitā́ devó aśret |
7.076.01c krátvā devā́nām ajaniṣṭa cákṣur āvír akar bhúvanaṁ víśvam uṣā́ḥ ||

7.076.02a prá me pánthā devayā́nā adr̥śrann ámardhanto vásubhir íṣkr̥tāsaḥ |
7.076.02c ábhūd u ketúr uṣásaḥ purástāt pratīcy ā́gād ádhi harmyébhyaḥ ||

7.076.03a tā́nī́d áhāni bahulā́ny āsan yā́ prācī́nam úditā sū́ryasya |
7.076.03c yátaḥ pári jārá ivācáranty úṣo dadr̥kṣé ná púnar yatī́va ||

7.076.04a tá íd devā́nāṁ sadhamā́da āsann r̥tā́vānaḥ kaváyaḥ pūrvyā́saḥ |
7.076.04c gūḷháṁ jyótiḥ pitáro ánv avindan satyámantrā ajanayann uṣā́sam ||

7.076.05a samāná ūrvé ádhi sáṁgatāsaḥ sáṁ jānate ná yatante mithás té |
7.076.05c té devā́nāṁ ná minanti vratā́ny ámardhanto vásubhir yā́damānāḥ ||

7.076.06a práti tvā stómair īḷate vásiṣṭhā uṣarbúdhaḥ subhage tuṣṭuvā́ṁsaḥ |
7.076.06c gávāṁ netrī́ vā́japatnī na ucchóṣaḥ sujāte prathamā́ jarasva ||

7.076.07a eṣā́ netrī́ rā́dhasaḥ sūnŕ̥tānām uṣā́ ucchántī ribhyate vásiṣṭhaiḥ |
7.076.07c dīrghaśrútaṁ rayím asmé dádhānā yūyám pāta svastíbhiḥ sádā naḥ ||


7.077.01a úpo ruruce yuvatír ná yóṣā víśvaṁ jīvám prasuvántī carā́yai |
7.077.01c ábhūd agníḥ samídhe mā́nuṣāṇām ákar jyótir bā́dhamānā támāṁsi ||

7.077.02a víśvam pratīcī́ sapráthā úd asthād rúśad vā́so bíbhratī śukrám aśvait |
7.077.02c híraṇyavarṇā sudŕ̥śīkasaṁdr̥g gávām mātā́ netry áhnām aroci ||

7.077.03a devā́nāṁ cákṣuḥ subhágā váhantī śvetáṁ náyantī sudŕ̥śīkam áśvam |
7.077.03c uṣā́ adarśi raśmíbhir vyàktā citrā́maghā víśvam ánu prábhūtā ||

7.077.04a ántivāmā dūré amítram ucchorvī́ṁ gávyūtim ábhayaṁ kr̥dhī naḥ |
7.077.04c yāváya dvéṣa ā́ bharā vásūni codáya rā́dho gr̥ṇaté maghoni ||

7.077.05a asmé śréṣṭhebhir bhānúbhir ví bhāhy úṣo devi pratirántī na ā́yuḥ |
7.077.05c íṣaṁ ca no dádhatī viśvavāre gómad áśvāvad ráthavac ca rā́dhaḥ ||

7.077.06a yā́ṁ tvā divo duhitar vardháyanty úṣaḥ sujāte matíbhir vásiṣṭhāḥ |
7.077.06c sā́smā́su dhā rayím r̥ṣvám br̥hántaṁ yūyám pāta svastíbhiḥ sádā naḥ ||


7.078.01a práti ketávaḥ prathamā́ adr̥śrann ūrdhvā́ asyā añjáyo ví śrayante |
7.078.01c úṣo arvā́cā br̥hatā́ ráthena jyótiṣmatā vāmám asmábhyaṁ vakṣi ||

7.078.02a práti ṣīm agnír jarate sámiddhaḥ práti víprāso matíbhir gr̥ṇántaḥ |
7.078.02c uṣā́ yāti jyótiṣā bā́dhamānā víśvā támāṁsi duritā́pa devī́ ||

7.078.03a etā́ u tyā́ḥ práty adr̥śran purástāj jyótir yácchantīr uṣáso vibhātī́ḥ |
7.078.03c ájījanan sū́ryaṁ yajñám agním apācī́naṁ támo agād ájuṣṭam ||

7.078.04a áceti divó duhitā́ maghónī víśve paśyanty uṣásaṁ vibhātī́m |
7.078.04c ā́sthād ráthaṁ svadháyā yujyámānam ā́ yám áśvāsaḥ suyújo váhanti ||

7.078.05a práti tvādyá sumánaso budhantāsmā́kāso maghávāno vayáṁ ca |
7.078.05c tilvilāyádhvam uṣaso vibhātī́r yūyám pāta svastíbhiḥ sádā naḥ ||


7.079.01a vy ùṣā́ āvaḥ pathyā̀ jánānām páñca kṣitī́r mā́nuṣīr bodháyantī |
7.079.01c susaṁdŕ̥gbhir ukṣábhir bhānúm aśred ví sū́ryo ródasī cákṣasāvaḥ ||

7.079.02a vy àñjate divó ánteṣv aktū́n víśo ná yuktā́ uṣáso yatante |
7.079.02c sáṁ te gā́vas táma ā́ vartayanti jyótir yacchanti savitéva bāhū́ ||

7.079.03a ábhūd uṣā́ índratamā maghóny ájījanat suvitā́ya śrávāṁsi |
7.079.03c ví divó devī́ duhitā́ dadhāty áṅgirastamā sukŕ̥te vásūni ||

7.079.04a tā́vad uṣo rā́dho asmábhyaṁ rāsva yā́vat stotŕ̥bhyo árado gr̥ṇānā́ |
7.079.04c yā́ṁ tvā jajñúr vr̥ṣabhásyā ráveṇa ví dr̥ḷhásya dúro ádrer aurṇoḥ ||

7.079.05a deváṁ-devaṁ rā́dhase codáyanty asmadryàk sūnŕ̥tā īráyantī |
7.079.05c vyucchántī naḥ sanáye dhíyo dhā yūyám pāta svastíbhiḥ sádā naḥ ||


7.080.01a práti stómebhir uṣásaṁ vásiṣṭhā gīrbhír víprāsaḥ prathamā́ abudhran |
7.080.01c vivartáyantīṁ rájasī sámante āviṣkr̥ṇvatī́m bhúvanāni víśvā ||

7.080.02a eṣā́ syā́ návyam ā́yur dádhānā gūḍhvī́ támo jyótiṣoṣā́ abodhi |
7.080.02c ágra eti yuvatír áhrayāṇā prā́cikitat sū́ryaṁ yajñám agním ||

7.080.03a áśvāvatīr gómatīr na uṣā́so vīrávatīḥ sádam ucchantu bhadrā́ḥ |
7.080.03c ghr̥táṁ dúhānā viśvátaḥ prápītā yūyám pāta svastíbhiḥ sádā naḥ ||


7.081.01a práty u adarśy āyaty ùcchántī duhitā́ diváḥ |
7.081.01c ápo máhi vyayati cákṣase támo jyótiṣ kr̥ṇoti sūnárī ||

7.081.02a úd usríyāḥ sr̥jate sū́ryaḥ sácām̐ udyán nákṣatram arcivát |
7.081.02c távéd uṣo vyúṣi sū́ryasya ca sám bhakténa gamemahi ||

7.081.03a práti tvā duhitar diva úṣo jīrā́ abhutsmahi |
7.081.03c yā́ váhasi purú spārháṁ vananvati rátnaṁ ná dāśúṣe máyaḥ ||

7.081.04a ucchántī yā́ kr̥ṇóṣi maṁhánā mahi prakhyaí devi svàr dr̥śé |
7.081.04c tásyās te ratnabhā́ja īmahe vayáṁ syā́ma mātúr ná sūnávaḥ ||

7.081.05a tác citráṁ rā́dha ā́ bharóṣo yád dīrghaśrúttamam |
7.081.05c yát te divo duhitar martabhójanaṁ tád rāsva bhunájāmahai ||

7.081.06a śrávaḥ sūríbhyo amŕ̥taṁ vasutvanáṁ vā́jām̐ asmábhyaṁ gómataḥ |
7.081.06c codayitrī́ maghónaḥ sūnŕ̥tāvaty uṣā́ ucchad ápa srídhaḥ ||


7.082.01a índrāvaruṇā yuvám adhvarā́ya no viśé jánāya máhi śárma yacchatam |
7.082.01c dīrgháprayajyum áti yó vanuṣyáti vayáṁ jayema pŕ̥tanāsu dūḍhyàḥ ||

7.082.02a samrā́ḷ anyáḥ svarā́ḷ anyá ucyate vām mahā́ntāv índrāváruṇā mahā́vasū |
7.082.02c víśve devā́saḥ paramé vyòmani sáṁ vām ójo vr̥ṣaṇā sám bálaṁ dadhuḥ ||

7.082.03a ánv apā́ṁ khā́ny atr̥ntam ójasā́ sū́ryam airayataṁ diví prabhúm |
7.082.03c índrāvaruṇā máde asya māyínó 'pinvatam apítaḥ pínvataṁ dhíyaḥ ||

7.082.04a yuvā́m íd yutsú pŕ̥tanāsu váhnayo yuvā́ṁ kṣémasya prasavé mitájñavaḥ |
7.082.04c īśānā́ vásva ubháyasya kāráva índrāvaruṇā suhávā havāmahe ||

7.082.05a índrāvaruṇā yád imā́ni cakráthur víśvā jātā́ni bhúvanasya majmánā |
7.082.05c kṣémeṇa mitró váruṇaṁ duvasyáti marúdbhir ugráḥ śúbham anyá īyate ||

7.082.06a mahé śulkā́ya váruṇasya nú tviṣá ójo mimāte dhruvám asya yát svám |
7.082.06c ájāmim anyáḥ śnatháyantam ā́tirad dabhrébhir anyáḥ prá vr̥ṇoti bhū́yasaḥ ||

7.082.07a ná tám áṁho ná duritā́ni mártyam índrāvaruṇā ná tápaḥ kútaś caná |
7.082.07c yásya devā gácchatho vīthó adhvaráṁ ná tám mártasya naśate párihvr̥tiḥ ||

7.082.08a arvā́ṅ narā daívyenā́vasā́ gataṁ śr̥ṇutáṁ hávaṁ yádi me jújoṣathaḥ |
7.082.08c yuvór hí sakhyám utá vā yád ā́pyam mārḍīkám indrāvaruṇā ní yacchatam ||

7.082.09a asmā́kam indrāvaruṇā bháre-bhare puroyodhā́ bhavataṁ kr̥ṣṭyojasā |
7.082.09c yád vāṁ hávanta ubháye ádha spr̥dhí náras tokásya tánayasya sātíṣu ||

7.082.10a asmé índro váruṇo mitró aryamā́ dyumnáṁ yacchantu máhi śárma sapráthaḥ |
7.082.10c avadhráṁ jyótir áditer r̥tāvŕ̥dho devásya ślókaṁ savitúr manāmahe ||


7.083.01a yuvā́ṁ narā páśyamānāsa ā́pyam prācā́ gavyántaḥ pr̥thupárśavo yayuḥ |
7.083.01c dā́sā ca vr̥trā́ hatám ā́ryāṇi ca sudā́sam indrāvaruṇā́vasāvatam ||

7.083.02a yátrā náraḥ samáyante kr̥tádhvajo yásminn ājā́ bhávati kíṁ caná priyám |
7.083.02c yátrā bháyante bhúvanā svardŕ̥śas tátrā na indrāvaruṇā́dhi vocatam ||

7.083.03a sám bhū́myā ántā dhvasirā́ adr̥kṣaténdrāvaruṇā diví ghóṣa ā́ruhat |
7.083.03c ásthur jánānām úpa mā́m árātayo 'rvā́g ávasā havanaśrutā́ gatam ||

7.083.04a índrāvaruṇā vadhánābhir apratí bhedáṁ vanvántā prá sudā́sam āvatam |
7.083.04c bráhmāṇy eṣāṁ śr̥ṇutaṁ hávīmani satyā́ tŕ̥tsūnām abhavat puróhitiḥ ||

7.083.05a índrāvaruṇāv abhy ā́ tapanti māghā́ny aryó vanúṣām árātayaḥ |
7.083.05c yuváṁ hí vásva ubháyasya rā́jathó 'dha smā no 'vatam pā́rye diví ||

7.083.06a yuvā́ṁ havanta ubháyāsa ājíṣv índraṁ ca vásvo váruṇaṁ ca sātáye |
7.083.06c yátra rā́jabhir daśábhir níbādhitam prá sudā́sam ā́vataṁ tŕ̥tsubhiḥ sahá ||

7.083.07a dáśa rā́jānaḥ sámitā áyajyavaḥ sudā́sam indrāvaruṇā ná yuyudhuḥ |
7.083.07c satyā́ nr̥ṇā́m admasádām úpastutir devā́ eṣām abhavan deváhūtiṣu ||

7.083.08a dāśarājñé páriyattāya viśvátaḥ sudā́sa indrāvaruṇāv aśikṣatam |
7.083.08c śvityáñco yátra námasā kapardíno dhiyā́ dhī́vanto ásapanta tŕ̥tsavaḥ ||

7.083.09a vr̥trā́ṇy anyáḥ samithéṣu jíghnate vratā́ny anyó abhí rakṣate sádā |
7.083.09c hávāmahe vāṁ vr̥ṣaṇā suvr̥ktíbhir asmé indrāvaruṇā śárma yacchatam ||

7.083.10a asmé índro váruṇo mitró aryamā́ dyumnáṁ yacchantu máhi śárma sapráthaḥ |
7.083.10c avadhráṁ jyótir áditer r̥tāvŕ̥dho devásya ślókaṁ savitúr manāmahe ||


7.084.01a ā́ vāṁ rājānāv adhvaré vavr̥tyāṁ havyébhir indrāvaruṇā námobhiḥ |
7.084.01c prá vāṁ ghr̥tā́cī bāhvór dádhānā pári tmánā víṣurūpā jigāti ||

7.084.02a yuvó rāṣṭrám br̥hád invati dyaúr yaú setŕ̥bhir arajjúbhiḥ sinītháḥ |
7.084.02c pári no héḷo váruṇasya vr̥jyā urúṁ na índraḥ kr̥ṇavad u lokám ||

7.084.03a kr̥táṁ no yajñáṁ vidátheṣu cā́ruṁ kr̥tám bráhmāṇi sūríṣu praśastā́ |
7.084.03c úpo rayír devájūto na etu prá ṇaḥ spārhā́bhir ūtíbhis tiretam ||

7.084.04a asmé indrāvaruṇā viśvávāraṁ rayíṁ dhattaṁ vásumantam purukṣúm |
7.084.04c prá yá ādityó ánr̥tā minā́ty ámitā śū́ro dayate vásūni ||

7.084.05a iyám índraṁ váruṇam aṣṭa me gī́ḥ prā́vat toké tánaye tū́tujānā |
7.084.05c surátnāso devávītiṁ gamema yūyám pāta svastíbhiḥ sádā naḥ ||


7.085.01a punīṣé vām arakṣásam manīṣā́ṁ sómam índrāya váruṇāya júhvat |
7.085.01c ghr̥tápratīkām uṣásaṁ ná devī́ṁ tā́ no yā́mann uruṣyatām abhī́ke ||

7.085.02a spárdhante vā́ u devahū́ye átra yéṣu dhvajéṣu didyávaḥ pátanti |
7.085.02c yuváṁ tā́m̐ indrāvaruṇāv amítrān hatám párācaḥ śárvā víṣūcaḥ ||

7.085.03a ā́paś cid dhí sváyaśasaḥ sádaḥsu devī́r índraṁ váruṇaṁ devátā dhúḥ |
7.085.03c kr̥ṣṭī́r anyó dhāráyati práviktā vr̥trā́ṇy anyó apratī́ni hanti ||

7.085.04a sá sukrátur r̥tacíd astu hótā yá āditya śávasā vāṁ námasvān |
7.085.04c āvavártad ávase vāṁ havíṣmān ásad ít sá suvitā́ya práyasvān ||

7.085.05a iyám índraṁ váruṇam aṣṭa me gī́ḥ prā́vat toké tánaye tū́tujānā |
7.085.05c surátnāso devávītiṁ gamema yūyám pāta svastíbhiḥ sádā naḥ ||


7.086.01a dhī́rā tv àsya mahinā́ janū́ṁṣi ví yás tastámbha ródasī cid urvī́ |
7.086.01c prá nā́kam r̥ṣváṁ nunude br̥hántaṁ dvitā́ nákṣatram papráthac ca bhū́ma ||

7.086.02a utá sváyā tanvā̀ sáṁ vade tát kadā́ nv àntár váruṇe bhuvāni |
7.086.02c kím me havyám áhr̥ṇāno juṣeta kadā́ mr̥ḷīkáṁ sumánā abhí khyam ||

7.086.03a pr̥cché tád éno varuṇa didŕ̥kṣū́po emi cikitúṣo vipŕ̥ccham |
7.086.03c samānám ín me kaváyaś cid āhur ayáṁ ha túbhyaṁ váruṇo hr̥ṇīte ||

7.086.04a kím ā́ga āsa varuṇa jyéṣṭhaṁ yát stotā́raṁ jíghāṁsasi sákhāyam |
7.086.04c prá tán me voco dūḷabha svadhāvó 'va tvānenā́ námasā turá iyām ||

7.086.05a áva drugdhā́ni pítryā sr̥jā nó 'va yā́ vayáṁ cakr̥mā́ tanū́bhiḥ |
7.086.05c áva rājan paśutŕ̥paṁ ná tāyúṁ sr̥jā́ vatsáṁ ná dā́mno vásiṣṭham ||

7.086.06a ná sá svó dákṣo varuṇa dhrútiḥ sā́ súrā manyúr vibhī́dako ácittiḥ |
7.086.06c ásti jyā́yān kánīyasa upāré svápnaś canéd ánr̥tasya prayotā́ ||

7.086.07a áraṁ dāsó ná mīḷhúṣe karāṇy aháṁ devā́ya bhū́rṇayé 'nāgāḥ |
7.086.07c ácetayad acíto devó aryó gŕ̥tsaṁ rāyé kavítaro junāti ||

7.086.08a ayáṁ sú túbhyaṁ varuṇa svadhāvo hr̥dí stóma úpaśritaś cid astu |
7.086.08c śáṁ naḥ kṣéme śám u yóge no astu yūyám pāta svastíbhiḥ sádā naḥ ||


7.087.01a rádat pathó váruṇaḥ sū́ryāya prā́rṇāṁsi samudríyā nadī́nām |
7.087.01c sárgo ná sr̥ṣṭó árvatīr r̥tāyáñ cakā́ra mahī́r avánīr áhabhyaḥ ||

7.087.02a ātmā́ te vā́to rája ā́ navīnot paśúr ná bhū́rṇir yávase sasavā́n |
7.087.02c antár mahī́ br̥hatī́ ródasīmé víśvā te dhā́ma varuṇa priyā́ṇi ||

7.087.03a pári spáśo váruṇasya smádiṣṭā ubhé paśyanti ródasī suméke |
7.087.03c r̥tā́vānaḥ kaváyo yajñádhīrāḥ prácetaso yá iṣáyanta mánma ||

7.087.04a uvā́ca me váruṇo médhirāya tríḥ saptá nā́mā́ghnyā bibharti |
7.087.04c vidvā́n padásya gúhyā ná vocad yugā́ya vípra úparāya śíkṣan ||

7.087.05a tisró dyā́vo níhitā antár asmin tisró bhū́mīr úparāḥ ṣáḍvidhānāḥ |
7.087.05c gŕ̥tso rā́jā váruṇaś cakra etáṁ diví preṅkháṁ hiraṇyáyaṁ śubhé kám ||

7.087.06a áva síndhuṁ váruṇo dyaúr iva sthād drapsó ná śvetó mr̥gás túviṣmān |
7.087.06c gambhīráśaṁso rájaso vimā́naḥ supārákṣatraḥ sató asyá rā́jā ||

7.087.07a yó mr̥ḷáyāti cakrúṣe cid ā́go vayáṁ syāma váruṇe ánāgāḥ |
7.087.07c ánu vratā́ny áditer r̥dhánto yūyám pāta svastíbhiḥ sádā naḥ ||


7.088.01a prá śundhyúvaṁ váruṇāya préṣṭhām matíṁ vasiṣṭha mīḷhúṣe bharasva |
7.088.01c yá īm arvā́ñcaṁ kárate yájatraṁ sahásrāmaghaṁ vŕ̥ṣaṇam br̥hántam ||

7.088.02a ádhā nv àsya saṁdŕ̥śaṁ jaganvā́n agnér ánīkaṁ váruṇasya maṁsi |
7.088.02c svàr yád áśmann adhipā́ u ándho 'bhí mā vápur dr̥śáye ninīyāt ||

7.088.03a ā́ yád ruhā́va váruṇaś ca nā́vam prá yát samudrám īráyāva mádhyam |
7.088.03c ádhi yád apā́ṁ snúbhiś cárāva prá preṅkhá īṅkhayāvahai śubhé kám ||

7.088.04a vásiṣṭhaṁ ha váruṇo nāvy ā́dhād ŕ̥ṣiṁ cakāra svápā máhobhiḥ |
7.088.04c stotā́raṁ vípraḥ sudinatvé áhnāṁ yā́n nú dyā́vas tatánan yā́d uṣā́saḥ ||

7.088.05a kvà tyā́ni nau sakhyā́ babhūvuḥ sácāvahe yád avr̥kám purā́ cit |
7.088.05c br̥hántam mā́naṁ varuṇa svadhāvaḥ sahásradvāraṁ jagamā gr̥háṁ te ||

7.088.06a yá āpír nítyo varuṇa priyáḥ sán tvā́m ā́gāṁsi kr̥ṇávat sákhā te |
7.088.06c mā́ ta énasvanto yakṣin bhujema yandhí ṣmā vípraḥ stuvaté várūtham ||

7.088.07a dhruvā́su tvāsú kṣitíṣu kṣiyánto vy àsmát pā́śaṁ váruṇo mumocat |
7.088.07c ávo vanvānā́ áditer upásthād yūyám pāta svastíbhiḥ sádā naḥ ||


7.089.01a mó ṣú varuṇa mr̥nmáyaṁ gr̥háṁ rājann aháṁ gamam |
7.089.01c mr̥ḷā́ sukṣatra mr̥ḷáya ||

7.089.02a yád émi prasphuránn iva dŕ̥tir ná dhmātó adrivaḥ |
7.089.02c mr̥ḷā́ sukṣatra mr̥ḷáya ||

7.089.03a krátvaḥ samaha dīnátā pratīpáṁ jagamā śuce |
7.089.03c mr̥ḷā́ sukṣatra mr̥ḷáya ||

7.089.04a apā́m mádhye tasthivā́ṁsaṁ tŕ̥ṣṇāvidaj jaritā́ram |
7.089.04c mr̥ḷā́ sukṣatra mr̥ḷáya ||

7.089.05a yát kíṁ cedáṁ varuṇa daívye jáne 'bhidrohám manuṣyā̀ś cárāmasi |
7.089.05c ácittī yát táva dhármā yuyopimá mā́ nas tásmād énaso deva rīriṣaḥ ||


7.090.01a prá vīrayā́ śúcayo dadrire vām adhvaryúbhir mádhumantaḥ sutā́saḥ |
7.090.01c váha vāyo niyúto yāhy ácchā píbā sutásyā́ndhaso mádāya ||

7.090.02a īśānā́ya práhutiṁ yás ta ā́naṭ chúciṁ sómaṁ śucipās túbhyaṁ vāyo |
7.090.02c kr̥ṇóṣi tám mártyeṣu praśastáṁ jātó-jāto jāyate vājy àsya ||

7.090.03a rāyé nú yáṁ jajñátū ródasīmé rāyé devī́ dhiṣáṇā dhāti devám |
7.090.03c ádha vāyúṁ niyútaḥ saścata svā́ utá śvetáṁ vásudhitiṁ nireké ||

7.090.04a ucchánn uṣásaḥ sudínā ariprā́ urú jyótir vividur dī́dhyānāḥ |
7.090.04c gávyaṁ cid ūrvám uśíjo ví vavrus téṣām ánu pradívaḥ sasrur ā́paḥ ||

7.090.05a té satyéna mánasā dī́dhyānāḥ svéna yuktā́saḥ krátunā vahanti |
7.090.05c índravāyū vīravā́haṁ ráthaṁ vām īśānáyor abhí pŕ̥kṣaḥ sacante ||

7.090.06a īśānā́so yé dádhate svàr ṇo góbhir áśvebhir vásubhir híraṇyaiḥ |
7.090.06c índravāyū sūráyo víśvam ā́yur árvadbhir vīraíḥ pŕ̥tanāsu sahyuḥ ||

7.090.07a árvanto ná śrávaso bhíkṣamāṇā indravāyū́ suṣṭutíbhir vásiṣṭhāḥ |
7.090.07c vājayántaḥ sv ávase huvema yūyám pāta svastíbhiḥ sádā naḥ ||


7.091.01a kuvíd aṅgá námasā yé vr̥dhā́saḥ purā́ devā́ anavadyā́sa ā́san |
7.091.01c té vāyáve mánave bādhitā́yā́vāsayann uṣásaṁ sū́ryeṇa ||

7.091.02a uśántā dūtā́ ná dábhāya gopā́ māsáś ca pātháḥ śarádaś ca pūrvī́ḥ |
7.091.02c índravāyū suṣṭutír vām iyānā́ mārḍīkám īṭṭe suvitáṁ ca návyam ||

7.091.03a pī́voannām̐ rayivŕ̥dhaḥ sumedhā́ḥ śvetáḥ siṣakti niyútām abhiśrī́ḥ |
7.091.03c té vāyáve sámanaso ví tasthur víśvén náraḥ svapatyā́ni cakruḥ ||

7.091.04a yā́vat táras tanvò yā́vad ójo yā́van náraś cákṣasā dī́dhyānāḥ |
7.091.04c śúciṁ sómaṁ śucipā pātam asmé índravāyū sádatam barhír édám ||

7.091.05a niyuvānā́ niyútaḥ spārhávīrā índravāyū saráthaṁ yātam arvā́k |
7.091.05c idáṁ hí vām prábhr̥tam mádhvo ágram ádha prīṇānā́ ví mumuktam asmé ||

7.091.06a yā́ vāṁ śatáṁ niyúto yā́ḥ sahásram índravāyū viśvávārāḥ sácante |
7.091.06c ā́bhir yātaṁ suvidátrābhir arvā́k pātáṁ narā prátibhr̥tasya mádhvaḥ ||

7.091.07a árvanto ná śrávaso bhíkṣamāṇā indravāyū́ suṣṭutíbhir vásiṣṭhāḥ |
7.091.07c vājayántaḥ sv ávase huvema yūyám pāta svastíbhiḥ sádā naḥ ||


7.092.01a ā́ vāyo bhūṣa śucipā úpa naḥ sahásraṁ te niyúto viśvavāra |
7.092.01c úpo te ándho mádyam ayāmi yásya deva dadhiṣé pūrvapéyam ||

7.092.02a prá sótā jīró adhvaréṣv asthāt sómam índrāya vāyáve píbadhyai |
7.092.02c prá yád vām mádhvo agriyám bháranty adhvaryávo devayántaḥ śácībhiḥ ||

7.092.03a prá yā́bhir yā́si dāśvā́ṁsam ácchā niyúdbhir vāyav iṣṭáye duroṇé |
7.092.03c ní no rayíṁ subhójasaṁ yuvasva ní vīráṁ gávyam áśvyaṁ ca rā́dhaḥ ||

7.092.04a yé vāyáva indramā́danāsa ā́devāso nitóśanāso aryáḥ |
7.092.04c ghnánto vr̥trā́ṇi sūríbhiḥ ṣyāma sāsahvā́ṁso yudhā́ nŕ̥bhir amítrān ||

7.092.05a ā́ no niyúdbhiḥ śatínībhir adhvaráṁ sahasríṇībhir úpa yāhi yajñám |
7.092.05c vā́yo asmín sávane mādayasva yūyám pāta svastíbhiḥ sádā naḥ ||


7.093.01a śúciṁ nú stómaṁ návajātam adyéndrāgnī vr̥trahaṇā juṣéthām |
7.093.01c ubhā́ hí vāṁ suhávā jóhavīmi tā́ vā́jaṁ sadyá uśaté dhéṣṭhā ||

7.093.02a tā́ sānasī́ śavasānā hí bhūtáṁ sākaṁvŕ̥dhā śávasā śūśuvā́ṁsā |
7.093.02c kṣáyantau rāyó yávasasya bhū́reḥ pr̥ṅktáṁ vā́jasya sthávirasya ghŕ̥ṣveḥ ||

7.093.03a úpo ha yád vidáthaṁ vājíno gúr dhībhír víprāḥ prámatim icchámānāḥ |
7.093.03c árvanto ná kā́ṣṭhāṁ nákṣamāṇā indrāgnī́ jóhuvato náras té ||

7.093.04a gīrbhír vípraḥ prámatim icchámāna ī́ṭṭe rayíṁ yaśásam pūrvabhā́jam |
7.093.04c índrāgnī vr̥trahaṇā suvajrā prá no návyebhis tirataṁ deṣṇaíḥ ||

7.093.05a sáṁ yán mahī́ mithatī́ spárdhamāne tanūrúcā śū́rasātā yátaite |
7.093.05c ádevayuṁ vidáthe devayúbhiḥ satrā́ hataṁ somasútā jánena ||

7.093.06a imā́m u ṣú sómasutim úpa na éndrāgnī saumanasā́ya yātam |
7.093.06c nū́ cid dhí parimamnā́the asmā́n ā́ vāṁ śáśvadbhir vavr̥tīya vā́jaiḥ ||

7.093.07a só agna enā́ námasā sámiddhó 'cchā mitráṁ váruṇam índraṁ voceḥ |
7.093.07c yát sīm ā́gaś cakr̥mā́ tát sú mr̥ḷa tád aryamā́ditiḥ śiśrathantu ||

7.093.08a etā́ agna āśuṣāṇā́sa iṣṭī́r yuvóḥ sácābhy àśyāma vā́jān |
7.093.08c méndro no víṣṇur marútaḥ pári khyan yūyám pāta svastíbhiḥ sádā naḥ ||


7.094.01a iyáṁ vām asyá mánmana índrāgnī pūrvyástutiḥ |
7.094.01c abhrā́d vr̥ṣṭír ivājani ||

7.094.02a śr̥ṇutáṁ jaritúr hávam índrāgnī vánataṁ gíraḥ |
7.094.02c īśānā́ pipyataṁ dhíyaḥ ||

7.094.03a mā́ pāpatvā́ya no naréndrāgnī mā́bhíśastaye |
7.094.03c mā́ no rīradhataṁ nidé ||

7.094.04a índre agnā́ námo br̥hát suvr̥ktím érayāmahe |
7.094.04c dhiyā́ dhénā avasyávaḥ ||

7.094.05a tā́ hí śáśvanta ī́ḷata itthā́ víprāsa ūtáye |
7.094.05c sabā́dho vā́jasātaye ||

7.094.06a tā́ vāṁ gīrbhír vipanyávaḥ práyasvanto havāmahe |
7.094.06c medhásātā saniṣyávaḥ ||

7.094.07a índrāgnī ávasā́ gatam asmábhyaṁ carṣaṇīsahā |
7.094.07c mā́ no duḥśáṁsa īśata ||

7.094.08a mā́ kásya no áraruṣo dhūrtíḥ práṇaṅ mártyasya |
7.094.08c índrāgnī śárma yacchatam ||

7.094.09a gómad dhíraṇyavad vásu yád vām áśvāvad ī́mahe |
7.094.09c índrāgnī tád vanemahi ||

7.094.10a yát sóma ā́ suté nára indrāgnī́ ájohavuḥ |
7.094.10c sáptīvantā saparyávaḥ ||

7.094.11a ukthébhir vr̥trahántamā yā́ mandānā́ cid ā́ girā́ |
7.094.11c āṅgūṣaír āvívāsataḥ ||

7.094.12a tā́v íd duḥśáṁsam mártyaṁ dúrvidvāṁsaṁ rakṣasvínam |
7.094.12c ābhogáṁ hánmanā hatam udadhíṁ hánmanā hatam ||


7.095.01a prá kṣódasā dhā́yasā sasra eṣā́ sárasvatī dharúṇam ā́yasī pū́ḥ |
7.095.01c prabā́badhānā rathyèva yāti víśvā apó mahinā́ síndhur anyā́ḥ ||

7.095.02a ékācetat sárasvatī nadī́nāṁ śúcir yatī́ giríbhya ā́ samudrā́t |
7.095.02c rāyáś cétantī bhúvanasya bhū́rer ghr̥tám páyo duduhe nā́huṣāya ||

7.095.03a sá vāvr̥dhe náryo yóṣaṇāsu vŕ̥ṣā śíśur vr̥ṣabhó yajñíyāsu |
7.095.03c sá vājínam maghávadbhyo dadhāti ví sātáye tanvàm māmr̥jīta ||

7.095.04a utá syā́ naḥ sárasvatī juṣāṇópa śravat subhágā yajñé asmín |
7.095.04c mitájñubhir namasyaìr iyānā́ rāyā́ yujā́ cid úttarā sákhibhyaḥ ||

7.095.05a imā́ júhvānā yuṣmád ā́ námobhiḥ práti stómaṁ sarasvati juṣasva |
7.095.05c táva śárman priyátame dádhānā úpa stheyāma śaraṇáṁ ná vr̥kṣám ||

7.095.06a ayám u te sarasvati vásiṣṭho dvā́rāv r̥tásya subhage vy ā̀vaḥ |
7.095.06c várdha śubhre stuvaté rāsi vā́jān yūyám pāta svastíbhiḥ sádā naḥ ||


7.096.01a br̥hád u gāyiṣe váco 'suryā̀ nadī́nām |
7.096.01c sárasvatīm ín mahayā suvr̥ktíbhiḥ stómair vasiṣṭha ródasī ||

7.096.02a ubhé yát te mahinā́ śubhre ándhasī adhikṣiyánti pūrávaḥ |
7.096.02c sā́ no bodhy avitrī́ marútsakhā códa rā́dho maghónām ||

7.096.03a bhadrám íd bhadrā́ kr̥ṇavat sárasvaty ákavārī cetati vājínīvatī |
7.096.03c gr̥ṇānā́ jamadagnivát stuvānā́ ca vasiṣṭhavát ||

7.096.04a janīyánto nv ágravaḥ putrīyántaḥ sudā́navaḥ |
7.096.04c sárasvantaṁ havāmahe ||

7.096.05a yé te sarasva ūrmáyo mádhumanto ghr̥taścútaḥ |
7.096.05c tébhir no 'vitā́ bhava ||

7.096.06a pīpivā́ṁsaṁ sárasvataḥ stánaṁ yó viśvádarśataḥ |
7.096.06c bhakṣīmáhi prajā́m íṣam ||


7.097.01a yajñé divó nr̥ṣádane pr̥thivyā́ náro yátra devayávo mádanti |
7.097.01c índrāya yátra sávanāni sunvé gáman mádāya prathamáṁ váyaś ca ||

7.097.02a ā́ daívyā vr̥ṇīmahé 'vāṁsi bŕ̥haspátir no maha ā́ sakhāyaḥ |
7.097.02c yáthā bhávema mīḷhúṣe ánāgā yó no dātā́ parāvátaḥ pitéva ||

7.097.03a tám u jyéṣṭhaṁ námasā havírbhiḥ suśévam bráhmaṇas pátiṁ gr̥ṇīṣe |
7.097.03c índraṁ ślóko máhi daívyaḥ siṣaktu yó bráhmaṇo devákr̥tasya rā́jā ||

7.097.04a sá ā́ no yóniṁ sadatu préṣṭho bŕ̥haspátir viśvávāro yó ásti |
7.097.04c kā́mo rāyáḥ suvī́ryasya táṁ dāt párṣan no áti saścáto áriṣṭān ||

7.097.05a tám ā́ no arkám amŕ̥tāya júṣṭam imé dhāsur amŕ̥tāsaḥ purājā́ḥ |
7.097.05c śúcikrandaṁ yajatám pastyā̀nām bŕ̥haspátim anarvā́ṇaṁ huvema ||

7.097.06a táṁ śagmā́so aruṣā́so áśvā bŕ̥haspátiṁ sahavā́ho vahanti |
7.097.06c sáhaś cid yásya nī́lavat sadhásthaṁ nábho ná rūpám aruṣáṁ vásānāḥ ||

7.097.07a sá hí śúciḥ śatápatraḥ sá śundhyúr híraṇyavāśīr iṣiráḥ svarṣā́ḥ |
7.097.07c bŕ̥haspátiḥ sá svāveśá r̥ṣváḥ purū́ sákhibhya āsutíṁ káriṣṭhaḥ ||

7.097.08a devī́ devásya ródasī jánitrī bŕ̥haspátiṁ vāvr̥dhatur mahitvā́ |
7.097.08c dakṣā́yyāya dakṣatā sakhāyaḥ kárad bráhmaṇe sutárā sugādhā́ ||

7.097.09a iyáṁ vām brahmaṇas pate suvr̥ktír bráhméndrāya vajríṇe akāri |
7.097.09c aviṣṭáṁ dhíyo jigr̥tám púraṁdhīr jajastám aryó vanúṣām árātīḥ ||

7.097.10a bŕ̥haspate yuvám índraś ca vásvo divyásyeśāthe utá pā́rthivasya |
7.097.10c dhattáṁ rayíṁ stuvaté kīráye cid yūyám pāta svastíbhiḥ sádā naḥ ||


7.098.01a ádhvaryavo 'ruṇáṁ dugdhám aṁśúṁ juhótana vr̥ṣabhā́ya kṣitīnā́m |
7.098.01c gaurā́d védīyām̐ avapā́nam índro viśvā́héd yāti sutásomam icchán ||

7.098.02a yád dadhiṣé pradívi cā́rv ánnaṁ divé-dive pītím íd asya vakṣi |
7.098.02c utá hr̥dótá mánasā juṣāṇá uśánn indra prásthitān pāhi sómān ||

7.098.03a jajñānáḥ sómaṁ sáhase papātha prá te mātā́ mahimā́nam uvāca |
7.098.03c éndra paprāthorv àntárikṣaṁ yudhā́ devébhyo várivaś cakartha ||

7.098.04a yád yodháyā maható mányamānān sā́kṣāma tā́n bāhúbhiḥ śā́śadānān |
7.098.04c yád vā nŕ̥bhir vŕ̥ta indrābhiyúdhyās táṁ tváyājíṁ sauśravasáṁ jayema ||

7.098.05a préndrasya vocam prathamā́ kr̥tā́ni prá nū́tanā maghávā yā́ cakā́ra |
7.098.05c yadéd ádevīr ásahiṣṭa māyā́ áthābhavat kévalaḥ sómo asya ||

7.098.06a távedáṁ víśvam abhítaḥ paśavyàṁ yát páśyasi cákṣasā sū́ryasya |
7.098.06c gávām asi gópatir éka indra bhakṣīmáhi te práyatasya vásvaḥ ||

7.098.07a bŕ̥haspate yuvám índraś ca vásvo divyásyeśāthe utá pā́rthivasya |
7.098.07c dhattáṁ rayíṁ stuvaté kīráye cid yūyám pāta svastíbhiḥ sádā naḥ ||


7.099.01a paró mā́trayā tanvā̀ vr̥dhāna ná te mahitvám ánv aśnuvanti |
7.099.01c ubhé te vidma rájasī pr̥thivyā́ víṣṇo deva tvám paramásya vitse ||

7.099.02a ná te viṣṇo jā́yamāno ná jātó déva mahimnáḥ páram ántam āpa |
7.099.02c úd astabhnā nā́kam r̥ṣvám br̥hántaṁ dādhártha prā́cīṁ kakúbham pr̥thivyā́ḥ ||

7.099.03a írāvatī dhenumátī hí bhūtáṁ sūyavasínī mánuṣe daśasyā́ |
7.099.03c vy àstabhnā ródasī viṣṇav eté dādhártha pr̥thivī́m abhíto mayū́khaiḥ ||

7.099.04a urúṁ yajñā́ya cakrathur u lokáṁ janáyantā sū́ryam uṣā́sam agním |
7.099.04c dā́sasya cid vr̥ṣaśiprásya māyā́ jaghnáthur narā pr̥tanā́jyeṣu ||

7.099.05a índrāviṣṇū dr̥ṁhitā́ḥ śámbarasya náva púro navatíṁ ca śnathiṣṭam |
7.099.05c śatáṁ varcínaḥ sahásraṁ ca sākáṁ hathó apraty ásurasya vīrā́n ||

7.099.06a iyám manīṣā́ br̥hatī́ br̥hántorukramā́ tavásā vardháyantī |
7.099.06c raré vāṁ stómaṁ vidátheṣu viṣṇo pínvatam íṣo vr̥jáneṣv indra ||

7.099.07a váṣaṭ te viṣṇav āsá ā́ kr̥ṇomi tán me juṣasva śipiviṣṭa havyám |
7.099.07c várdhantu tvā suṣṭutáyo gíro me yūyám pāta svastíbhiḥ sádā naḥ ||


7.100.01a nū́ márto dayate saniṣyán yó víṣṇava urugāyā́ya dā́śat |
7.100.01c prá yáḥ satrā́cā mánasā yájāta etā́vantaṁ náryam āvívāsāt ||

7.100.02a tváṁ viṣṇo sumatíṁ viśvájanyām áprayutām evayāvo matíṁ dāḥ |
7.100.02c párco yáthā naḥ suvitásya bhū́rer áśvāvataḥ puruścandrásya rāyáḥ ||

7.100.03a trír deváḥ pr̥thivī́m eṣá etā́ṁ ví cakrame śatárcasam mahitvā́ |
7.100.03c prá víṣṇur astu tavásas távīyān tveṣáṁ hy àsya sthávirasya nā́ma ||

7.100.04a ví cakrame pr̥thivī́m eṣá etā́ṁ kṣétrāya víṣṇur mánuṣe daśasyán |
7.100.04c dhruvā́so asya kīráyo jánāsa urukṣitíṁ sujánimā cakāra ||

7.100.05a prá tát te adyá śipiviṣṭa nā́māryáḥ śaṁsāmi vayúnāni vidvā́n |
7.100.05c táṁ tvā gr̥ṇāmi tavásam átavyān kṣáyantam asyá rájasaḥ parāké ||

7.100.06a kím ít te viṣṇo paricákṣyam bhūt prá yád vavakṣé śipiviṣṭó asmi |
7.100.06c mā́ várpo asmád ápa gūha etád yád anyárūpaḥ samithé babhū́tha ||

7.100.07a váṣaṭ te viṣṇav āsá ā́ kr̥ṇomi tán me juṣasva śipiviṣṭa havyám |
7.100.07c várdhantu tvā suṣṭutáyo gíro me yūyám pāta svastíbhiḥ sádā naḥ ||


7.101.01a tisró vā́caḥ prá vada jyótiragrā yā́ etád duhré madhudoghám ū́dhaḥ |
7.101.01c sá vatsáṁ kr̥ṇván gárbham óṣadhīnāṁ sadyó jātó vr̥ṣabhó roravīti ||

7.101.02a yó várdhana óṣadhīnāṁ yó apā́ṁ yó víśvasya jágato devá ī́śe |
7.101.02c sá tridhā́tu śaraṇáṁ śárma yaṁsat trivártu jyótiḥ svabhiṣṭy àsmé ||

7.101.03a starī́r u tvad bhávati sū́ta u tvad yathāvaśáṁ tanvàṁ cakra eṣáḥ |
7.101.03c pitúḥ páyaḥ práti gr̥bhṇāti mātā́ téna pitā́ vardhate téna putráḥ ||

7.101.04a yásmin víśvāni bhúvanāni tasthús tisró dyā́vas tredhā́ sasrúr ā́paḥ |
7.101.04c tráyaḥ kóśāsa upasécanāso mádhvaḥ ścotanty abhíto virapśám ||

7.101.05a idáṁ vácaḥ parjányāya svarā́je hr̥dó astv ántaraṁ táj jujoṣat |
7.101.05c mayobhúvo vr̥ṣṭáyaḥ santv asmé supippalā́ óṣadhīr devágopāḥ ||

7.101.06a sá retodhā́ vr̥ṣabháḥ śáśvatīnāṁ tásminn ātmā́ jágatas tasthúṣaś ca |
7.101.06c tán ma r̥tám pātu śatáśāradāya yūyám pāta svastíbhiḥ sádā naḥ ||


7.102.01a parjányāya prá gāyata divás putrā́ya mīḷhúṣe |
7.102.01c sá no yávasam icchatu ||

7.102.02a yó gárbham óṣadhīnāṁ gávāṁ kr̥ṇóty árvatām |
7.102.02c parjányaḥ puruṣī́ṇām ||

7.102.03a tásmā íd āsyè havír juhótā mádhumattamam |
7.102.03c íḷāṁ naḥ saṁyátaṁ karat ||


7.103.01a saṁvatsaráṁ śaśayānā́ brāhmaṇā́ vratacāríṇaḥ |
7.103.01c vā́cam parjányajinvitām prá maṇḍū́kā avādiṣuḥ ||

7.103.02a divyā́ ā́po abhí yád enam ā́yan dŕ̥tiṁ ná śúṣkaṁ sarasī́ śáyānam |
7.103.02c gávām áha ná māyúr vatsínīnām maṇḍū́kānāṁ vagnúr átrā sám eti ||

7.103.03a yád īm enām̐ uśató abhy ávarṣīt tr̥ṣyā́vataḥ prāvŕ̥ṣy ā́gatāyām |
7.103.03c akhkhalīkŕ̥tyā pitáraṁ ná putró anyó anyám úpa vádantam eti ||

7.103.04a anyó anyám ánu gr̥bhṇāty enor apā́m prasargé yád ámandiṣātām |
7.103.04c maṇḍū́ko yád abhívr̥ṣṭaḥ kániṣkan pŕ̥śniḥ sampr̥ṅkté háritena vā́cam ||

7.103.05a yád eṣām anyó anyásya vā́caṁ śāktásyeva vádati śíkṣamāṇaḥ |
7.103.05c sárvaṁ tád eṣāṁ samŕ̥dheva párva yát suvā́co vádathanā́dhy apsú ||

7.103.06a gómāyur éko ajámāyur ékaḥ pŕ̥śnir éko hárita éka eṣām |
7.103.06c samānáṁ nā́ma bíbhrato vírūpāḥ purutrā́ vā́cam pipiśur vádantaḥ ||

7.103.07a brāhmaṇā́so atirātré ná sóme sáro ná pūrṇám abhíto vádantaḥ |
7.103.07c saṁvatsarásya tád áhaḥ pári ṣṭha yán maṇḍūkāḥ prāvr̥ṣī́ṇam babhū́va ||

7.103.08a brāhmaṇā́saḥ somíno vā́cam akrata bráhma kr̥ṇvántaḥ parivatsarī́ṇam |
7.103.08c adhvaryávo gharmíṇaḥ siṣvidānā́ āvír bhavanti gúhyā ná ké cit ||

7.103.09a deváhitiṁ jugupur dvādaśásya r̥túṁ náro ná prá minanty eté |
7.103.09c saṁvatsaré prāvŕ̥ṣy ā́gatāyāṁ taptā́ gharmā́ aśnuvate visargám ||

7.103.10a gómāyur adād ajámāyur adāt pŕ̥śnir adād dhárito no vásūni |
7.103.10c gávām maṇḍū́kā dádataḥ śatā́ni sahasrasāvé prá tiranta ā́yuḥ ||


7.104.01a índrāsomā tápataṁ rákṣa ubjátaṁ ny àrpayataṁ vr̥ṣaṇā tamovŕ̥dhaḥ |
7.104.01c párā śr̥ṇītam acíto ny òṣataṁ hatáṁ nudéthāṁ ní śiśītam atríṇaḥ ||

7.104.02a índrāsomā sám agháśaṁsam abhy àgháṁ tápur yayastu carúr agnivā́m̐ iva |
7.104.02c brahmadvíṣe kravyā́de ghorácakṣase dvéṣo dhattam anavāyáṁ kimīdíne ||

7.104.03a índrāsomā duṣkŕ̥to vavré antár anārambhaṇé támasi prá vidhyatam |
7.104.03c yáthā nā́taḥ púnar ékaś canódáyat tád vām astu sáhase manyumác chávaḥ ||

7.104.04a índrāsomā vartáyataṁ divó vadháṁ sám pr̥thivyā́ agháśaṁsāya tárhaṇam |
7.104.04c út takṣataṁ svaryàm párvatebhyo yéna rákṣo vāvr̥dhānáṁ nijū́rvathaḥ ||

7.104.05a índrāsomā vartáyataṁ divás páry agnitaptébhir yuvám áśmahanmabhiḥ |
7.104.05c tápurvadhebhir ajárebhir atríṇo ní párśāne vidhyataṁ yántu nisvarám ||

7.104.06a índrāsomā pári vām bhūtu viśváta iyám matíḥ kakṣyā́śveva vājínā |
7.104.06c yā́ṁ vāṁ hótrām parihinómi medháyemā́ bráhmāṇi nr̥pátīva jinvatam ||

7.104.07a práti smarethāṁ tujáyadbhir évair hatáṁ druhó rakṣáso bhaṅgurā́vataḥ |
7.104.07c índrāsomā duṣkŕ̥te mā́ sugám bhūd yó naḥ kadā́ cid abhidā́sati druhā́ ||

7.104.08a yó mā pā́kena mánasā cárantam abhicáṣṭe ánr̥tebhir vácobhiḥ |
7.104.08c ā́pa iva kāśínā sáṁgr̥bhītā ásann astv ā́sata indra vaktā́ ||

7.104.09a yé pākaśaṁsáṁ viháranta évair yé vā bhadráṁ dūṣáyanti svadhā́bhiḥ |
7.104.09c áhaye vā tā́n pradádātu sóma ā́ vā dadhātu nírr̥ter upásthe ||

7.104.10a yó no rásaṁ dípsati pitvó agne yó áśvānāṁ yó gávāṁ yás tanū́nām |
7.104.10c ripúḥ stenáḥ steyakŕ̥d dabhrám etu ní ṣá hīyatāṁ tanvā̀ tánā ca ||

7.104.11a paráḥ só astu tanvā̀ tánā ca tisráḥ pr̥thivī́r adhó astu víśvāḥ |
7.104.11c práti śuṣyatu yáśo asya devā yó no dívā dípsati yáś ca náktam ||

7.104.12a suvijñānáṁ cikitúṣe jánāya sác cā́sac ca vácasī paspr̥dhāte |
7.104.12c táyor yát satyáṁ yatarád ŕ̥jīyas tád ít sómo 'vati hánty ā́sat ||

7.104.13a ná vā́ u sómo vr̥jináṁ hinoti ná kṣatríyam mithuyā́ dhāráyantam |
7.104.13c hánti rákṣo hánty ā́sad vádantam ubhā́v índrasya prásitau śayāte ||

7.104.14a yádi vāhám ánr̥tadeva ā́sa móghaṁ vā devā́m̐ apyūhé agne |
7.104.14c kím asmábhyaṁ jātavedo hr̥ṇīṣe droghavā́cas te nirr̥tháṁ sacantām ||

7.104.15a adyā́ murīya yádi yātudhā́no ásmi yádi vā́yus tatápa pū́ruṣasya |
7.104.15c ádhā sá vīraír daśábhir ví yūyā yó mā móghaṁ yā́tudhānéty ā́ha ||

7.104.16a yó mā́yātuṁ yā́tudhānéty ā́ha yó vā rakṣā́ḥ śúcir asmī́ty ā́ha |
7.104.16c índras táṁ hantu mahatā́ vadhéna víśvasya jantór adhamás padīṣṭa ||

7.104.17a prá yā́ jígāti khargáleva náktam ápa druhā́ tanvàṁ gū́hamānā |
7.104.17c vavrā́m̐ anantā́m̐ áva sā́ padīṣṭa grā́vāṇo ghnantu rakṣása upabdaíḥ ||

7.104.18a ví tiṣṭhadhvam maruto vikṣv ìccháta gr̥bhāyáta rakṣásaḥ sám pinaṣṭana |
7.104.18c váyo yé bhūtvī́ patáyanti naktábhir yé vā rípo dadhiré devé adhvaré ||

7.104.19a prá vartaya divó áśmānam indra sómaśitam maghavan sáṁ śiśādhi |
7.104.19c prā́ktād ápāktād adharā́d údaktād abhí jahi rakṣásaḥ párvatena ||

7.104.20a etá u tyé patayanti śváyātava índraṁ dipsanti dipsávó 'dābhyam |
7.104.20c śíśīte śakráḥ píśunebhyo vadháṁ nūnáṁ sr̥jad aśániṁ yātumádbhyaḥ ||

7.104.21a índro yātūnā́m abhavat parāśaró havirmáthīnām abhy ā̀vívāsatām |
7.104.21c abhī́d u śakráḥ paraśúr yáthā vánam pā́treva bhindán satá eti rakṣásaḥ ||

7.104.22a úlūkayātuṁ śuśulū́kayātuṁ jahí śváyātum utá kókayātum |
7.104.22c suparṇáyātum utá gŕ̥dhrayātuṁ dr̥ṣádeva prá mr̥ṇa rákṣa indra ||

7.104.23a mā́ no rákṣo abhí naḍ yātumā́vatām ápocchatu mithunā́ yā́ kimīdínā |
7.104.23c pr̥thivī́ naḥ pā́rthivāt pātv áṁhaso 'ntárikṣaṁ divyā́t pātv asmā́n ||

7.104.24a índra jahí púmāṁsaṁ yātudhā́nam utá stríyam māyáyā śā́śadānām |
7.104.24c vígrīvāso mū́radevā r̥dantu mā́ té dr̥śan sū́ryam uccárantam ||

7.104.25a práti cakṣva ví cakṣvéndraś ca soma jāgr̥tam |
7.104.25c rákṣobhyo vadhám asyatam aśániṁ yātumádbhyaḥ ||



8.001.01a mā́ cid anyád ví śaṁsata sákhāyo mā́ riṣaṇyata |
8.001.01c índram ít stotā vŕ̥ṣaṇaṁ sácā suté múhur ukthā́ ca śaṁsata ||

8.001.02a avakrakṣíṇaṁ vr̥ṣabháṁ yathājúraṁ gā́ṁ ná carṣaṇīsáham |
8.001.02c vidvéṣaṇaṁ saṁvánanobhayaṁkarám máṁhiṣṭham ubhayāvínam ||

8.001.03a yác cid dhí tvā jánā imé nā́nā hávanta ūtáye |
8.001.03c asmā́kam bráhmedám indra bhūtu té 'hā víśvā ca várdhanam ||

8.001.04a ví tartūryante maghavan vipaścíto 'ryó vípo jánānām |
8.001.04c úpa kramasva pururū́pam ā́ bhara vā́jaṁ nédiṣṭham ūtáye ||

8.001.05a mahé caná tvā́m adrivaḥ párā śulkā́ya deyām |
8.001.05c ná sahásrāya nā́yútāya vajrivo ná śatā́ya śatāmagha ||

8.001.06a vásyām̐ indrāsi me pitúr utá bhrā́tur ábhuñjataḥ |
8.001.06c mātā́ ca me chadayathaḥ samā́ vaso vasutvanā́ya rā́dhase ||

8.001.07a kvèyatha kvéd asi purutrā́ cid dhí te mánaḥ |
8.001.07c álarṣi yudhma khajakr̥t puraṁdara prá gāyatrā́ agāsiṣuḥ ||

8.001.08a prā́smai gāyatrám arcata vāvā́tur yáḥ puraṁdaráḥ |
8.001.08c yā́bhiḥ kāṇvásyópa barhír āsádaṁ yā́sad vajrī́ bhinát púraḥ ||

8.001.09a yé te sánti daśagvínaḥ śatíno yé sahasríṇaḥ |
8.001.09c áśvāso yé te vŕ̥ṣaṇo raghudrúvas tébhir nas tū́yam ā́ gahi ||

8.001.10a ā́ tv àdyá sabardúghāṁ huvé gāyatrávepasam |
8.001.10c índraṁ dhenúṁ sudúghām ányām íṣam urúdhārām araṁkŕ̥tam ||

8.001.11a yát tudát sū́ra étaśaṁ vaṅkū́ vā́tasya parṇínā |
8.001.11c váhat kútsam ārjuneyáṁ śatákratuḥ tsárad gandharvám ástr̥tam ||

8.001.12a yá r̥té cid abhiśríṣaḥ purā́ jatrúbhya ātŕ̥daḥ |
8.001.12c sáṁdhātā saṁdhím maghávā purūvásur íṣkartā víhrutam púnaḥ ||

8.001.13a mā́ bhūma níṣṭyā ivéndra tvád áraṇā iva |
8.001.13c vánāni ná prajahitā́ny adrivo duróṣāso amanmahi ||

8.001.14a ámanmahī́d anāśávo 'nugrā́saś ca vr̥trahan |
8.001.14c sakŕ̥t sú te mahatā́ śūra rā́dhasā ánu stómam mudīmahi ||

8.001.15a yádi stómam máma śrávad asmā́kam índram índavaḥ |
8.001.15c tiráḥ pavítraṁ sasr̥vā́ṁsa āśávo mándantu tugryāvŕ̥dhaḥ ||

8.001.16a ā́ tv àdyá sadhástutiṁ vāvā́tuḥ sákhyur ā́ gahi |
8.001.16c úpastutir maghónām prá tvāvatv ádhā te vaśmi suṣṭutím ||

8.001.17a sótā hí sómam ádribhir ém enam apsú dhāvata |
8.001.17c gavyā́ vástreva vāsáyanta ín náro nír dhukṣan vakṣáṇābhyaḥ ||

8.001.18a ádha jmó ádha vā divó br̥ható rocanā́d ádhi |
8.001.18c ayā́ vardhasva tanvā̀ girā́ mámā́ jātā́ sukrato pr̥ṇa ||

8.001.19a índrāya sú madíntamaṁ sómaṁ sotā váreṇyam |
8.001.19c śakrá eṇam pīpayad víśvayā dhiyā́ hinvānáṁ ná vājayúm ||

8.001.20a mā́ tvā sómasya gáldayā sádā yā́cann aháṁ girā́ |
8.001.20c bhū́rṇim mr̥gáṁ ná sávaneṣu cukrudhaṁ ká ī́śānaṁ ná yāciṣat ||

8.001.21a mádeneṣitám mádam ugrám ugréṇa śávasā |
8.001.21c víśveṣāṁ tarutā́ram madacyútam máde hí ṣmā dádāti naḥ ||

8.001.22a śévāre vā́ryā purú devó mártāya dāśúṣe |
8.001.22c sá sunvaté ca stuvaté ca rāsate viśvágūrto ariṣṭutáḥ ||

8.001.23a éndra yāhi mátsva citréṇa deva rā́dhasā |
8.001.23c sáro ná prāsy udáraṁ sápītibhir ā́ sómebhir urú sphirám ||

8.001.24a ā́ tvā sahásram ā́ śatáṁ yuktā́ ráthe hiraṇyáye |
8.001.24c brahmayújo háraya indra keśíno váhantu sómapītaye ||

8.001.25a ā́ tvā ráthe hiraṇyáye hárī mayū́raśepyā |
8.001.25c śitipr̥ṣṭhā́ vahatām mádhvo ándhaso vivákṣaṇasya pītáye ||

8.001.26a píbā tv àsyá girvaṇaḥ sutásya pūrvapā́ iva |
8.001.26c páriṣkr̥tasya rasína iyám āsutíś cā́rur mádāya patyate ||

8.001.27a yá éko ásti daṁsánā mahā́m̐ ugró abhí vrataíḥ |
8.001.27c gámat sá śiprī́ ná sá yoṣad ā́ gamad dhávaṁ ná pári varjati ||

8.001.28a tvám púraṁ cariṣṇvàṁ vadhaíḥ śúṣṇasya sám piṇak |
8.001.28c tvám bhā́ ánu caro ádha dvitā́ yád indra hávyo bhúvaḥ ||

8.001.29a máma tvā sū́ra údite máma madhyáṁdine diváḥ |
8.001.29c máma prapitvé apiśarvaré vasav ā́ stómāso avr̥tsata ||

8.001.30a stuhí stuhī́d eté ghā te máṁhiṣṭhāso maghónām |
8.001.30c ninditā́śvaḥ prapathī́ paramajyā́ maghásya medhyātithe ||

8.001.31a ā́ yád áśvān vánanvataḥ śraddháyāháṁ ráthe ruhám |
8.001.31c utá vāmásya vásunaś ciketati yó ásti yā́dvaḥ paśúḥ ||

8.001.32a yá r̥jrā́ máhyam māmahé sahá tvacā́ hiraṇyáyā |
8.001.32c eṣá víśvāny abhy àstu saúbhagāsaṅgásya svanádrathaḥ ||

8.001.33a ádha plā́yogir áti dāsad anyā́n āsaṅgó agne daśábhiḥ sahásraiḥ |
8.001.33c ádhokṣáṇo dáśa máhyaṁ rúśanto naḷā́ iva sáraso nír atiṣṭhan ||

8.001.34a ánv asya sthūráṁ dadr̥śe purástād anasthá ūrúr avarámbamāṇaḥ |
8.001.34c śáśvatī nā́ry abhicákṣyāha súbhadram arya bhójanam bibharṣi ||


8.002.01a idáṁ vaso sutám ándhaḥ píbā súpūrṇam udáram |
8.002.01c ánābhayin rarimā́ te ||

8.002.02a nŕ̥bhir dhūtáḥ sutó áśnair ávyo vā́raiḥ páripūtaḥ |
8.002.02c áśvo ná niktó nadī́ṣu ||

8.002.03a táṁ te yávaṁ yáthā góbhiḥ svādúm akarma śrīṇántaḥ |
8.002.03c índra tvāsmín sadhamā́de ||

8.002.04a índra ít somapā́ éka índraḥ sutapā́ viśvā́yuḥ |
8.002.04c antár devā́n mártyām̐ś ca ||

8.002.05a ná yáṁ śukró ná dúrāśīr ná tr̥prā́ uruvyácasam |
8.002.05c apaspr̥ṇvaté suhā́rdam ||

8.002.06a góbhir yád īm anyé asmán mr̥gáṁ ná vrā́ mr̥gáyante |
8.002.06c abhitsáranti dhenúbhiḥ ||

8.002.07a tráya índrasya sómāḥ sutā́saḥ santu devásya |
8.002.07c své kṣáye sutapā́vnaḥ ||

8.002.08a tráyaḥ kóśāsaḥ ścotanti tisráś camvàḥ súpūrṇāḥ |
8.002.08c samāné ádhi bhā́rman ||

8.002.09a śúcir asi puruniḥṣṭhā́ḥ kṣīraír madhyatá ā́śīrtaḥ |
8.002.09c dadhnā́ mándiṣṭhaḥ śū́rasya ||

8.002.10a imé ta indra sómās tīvrā́ asmé sutā́saḥ |
8.002.10c śukrā́ āśíraṁ yācante ||

8.002.11a tā́m̐ āśíram puroḷā́śam índremáṁ sómaṁ śrīṇīhi |
8.002.11c revántaṁ hí tvā śr̥ṇómi ||

8.002.12a hr̥tsú pītā́so yudhyante durmádāso ná súrāyām |
8.002.12c ū́dhar ná nagnā́ jarante ||

8.002.13a revā́m̐ íd revátaḥ stotā́ syā́t tvā́vato maghónaḥ |
8.002.13c préd u harivaḥ śrutásya ||

8.002.14a uktháṁ caná śasyámānam ágor arír ā́ ciketa |
8.002.14c ná gāyatráṁ gīyámānam ||

8.002.15a mā́ na indra pīyatnáve mā́ śárdhate párā dāḥ |
8.002.15c śíkṣā śacīvaḥ śácībhiḥ ||

8.002.16a vayám u tvā tadídarthā índra tvāyántaḥ sákhāyaḥ |
8.002.16c káṇvā ukthébhir jarante ||

8.002.17a ná ghem anyád ā́ papana vájrinn apáso náviṣṭau |
8.002.17c távéd u stómaṁ ciketa ||

8.002.18a icchánti devā́ḥ sunvántaṁ ná svápnāya spr̥hayanti |
8.002.18c yánti pramā́dam átandrāḥ ||

8.002.19a ó ṣú prá yāhi vā́jebhir mā́ hr̥ṇīthā abhy àsmā́n |
8.002.19c mahā́m̐ iva yúvajāniḥ ||

8.002.20a mó ṣv àdyá durháṇāvān sāyáṁ karad āré asmát |
8.002.20c aśrīrá iva jā́mātā ||

8.002.21a vidmā́ hy àsya vīrásya bhūridā́varīṁ sumatím |
8.002.21c triṣú jātásya mánāṁsi ||

8.002.22a ā́ tū́ ṣiñca káṇvamantaṁ ná ghā vidma śavasānā́t |
8.002.22c yaśástaraṁ śatámūteḥ ||

8.002.23a jyéṣṭhena sotar índrāya sómaṁ vīrā́ya śakrā́ya |
8.002.23c bhárā píban náryāya ||

8.002.24a yó védiṣṭho avyathíṣv áśvāvantaṁ jaritŕ̥bhyaḥ |
8.002.24c vā́jaṁ stotŕ̥bhyo gómantam ||

8.002.25a pányam-panyam ít sotāra ā́ dhāvata mádyāya |
8.002.25c sómaṁ vīrā́ya śū́rāya ||

8.002.26a pā́tā vr̥trahā́ sutám ā́ ghā gaman nā́ré asmát |
8.002.26c ní yamate śatámūtiḥ ||

8.002.27a éhá hárī brahmayújā śagmā́ vakṣataḥ sákhāyam |
8.002.27c gīrbhíḥ śrutáṁ gírvaṇasam ||

8.002.28a svādávaḥ sómā ā́ yāhi śrītā́ḥ sómā ā́ yāhi |
8.002.28c śíprinn ŕ̥ṣīvaḥ śácīvo nā́yám ácchā sadhamā́dam ||

8.002.29a stútaś ca yā́s tvā várdhanti mahé rā́dhase nr̥mṇā́ya |
8.002.29c índra kāríṇaṁ vr̥dhántaḥ ||

8.002.30a gíraś ca yā́s te girvāha ukthā́ ca túbhyaṁ tā́ni |
8.002.30c satrā́ dadhiré śávāṁsi ||

8.002.31a evéd eṣá tuvikūrmír vā́jām̐ éko vájrahastaḥ |
8.002.31c sanā́d ámr̥kto dayate ||

8.002.32a hántā vr̥tráṁ dákṣiṇenéndraḥ purū́ puruhūtáḥ |
8.002.32c mahā́n mahī́bhiḥ śácībhiḥ ||

8.002.33a yásmin víśvāś carṣaṇáya utá cyautnā́ jráyāṁsi ca |
8.002.33c ánu ghén mandī́ maghónaḥ ||

8.002.34a eṣá etā́ni cakāréndro víśvā yó 'ti śr̥ṇvé |
8.002.34c vājadā́vā maghónām ||

8.002.35a prábhartā ráthaṁ gavyántam apākā́c cid yám ávati |
8.002.35c inó vásu sá hí vóḷhā ||

8.002.36a sánitā vípro árvadbhir hántā vr̥tráṁ nŕ̥bhiḥ śū́raḥ |
8.002.36c satyò 'vitā́ vidhántam ||

8.002.37a yájadhvainam priyamedhā índraṁ satrā́cā mánasā |
8.002.37c yó bhū́t sómaiḥ satyámadvā ||

8.002.38a gātháśravasaṁ sátpatiṁ śrávaskāmam purutmā́nam |
8.002.38c káṇvāso gātá vājínam ||

8.002.39a yá r̥té cid gā́s padébhyo dā́t sákhā nŕ̥bhyaḥ śácīvān |
8.002.39c yé asmin kā́mam áśriyan ||

8.002.40a itthā́ dhī́vantam adrivaḥ kāṇvám médhyātithim |
8.002.40c meṣó bhūtò 'bhí yánn áyaḥ ||

8.002.41a śíkṣā vibhindo asmai catvā́ry ayútā dádat |
8.002.41c aṣṭā́ paráḥ sahásrā ||

8.002.42a utá sú tyé payovŕ̥dhā mākī́ ráṇasya naptyā̀ |
8.002.42c janitvanā́ya māmahe ||


8.003.01a píbā sutásya rasíno mátsvā na indra gómataḥ |
8.003.01c āpír no bodhi sadhamā́dyo vr̥dhè 'smā́m̐ avantu te dhíyaḥ ||

8.003.02a bhūyā́ma te sumataú vājíno vayám mā́ naḥ star abhímātaye |
8.003.02c asmā́ñ citrā́bhir avatād abhíṣṭibhir ā́ naḥ sumnéṣu yāmaya ||

8.003.03a imā́ u tvā purūvaso gíro vardhantu yā́ máma |
8.003.03c pāvakávarṇāḥ śúcayo vipaścíto 'bhí stómair anūṣata ||

8.003.04a ayáṁ sahásram ŕ̥ṣibhiḥ sáhaskr̥taḥ samudrá iva paprathe |
8.003.04c satyáḥ só asya mahimā́ gr̥ṇe śávo yajñéṣu viprarā́jye ||

8.003.05a índram íd devátātaya índram prayaty àdhvaré |
8.003.05c índraṁ samīké vaníno havāmaha índraṁ dhánasya sātáye ||

8.003.06a índro mahnā́ ródasī paprathac cháva índraḥ sū́ryam arocayat |
8.003.06c índre ha víśvā bhúvanāni yemira índre suvānā́sa índavaḥ ||

8.003.07a abhí tvā pūrvápītaya índra stómebhir āyávaḥ |
8.003.07c samīcīnā́sa r̥bhávaḥ sám asvaran rudrā́ gr̥ṇanta pū́rvyam ||

8.003.08a asyéd índro vāvr̥dhe vŕ̥ṣṇyaṁ śávo máde sutásya víṣṇavi |
8.003.08c adyā́ tám asya mahimā́nam āyávó 'nu ṣṭuvanti pūrváthā ||

8.003.09a tát tvā yāmi suvī́ryaṁ tád bráhma pūrvácittaye |
8.003.09c yénā yátibhyo bhŕ̥gave dháne hité yéna práskaṇvam ā́vitha ||

8.003.10a yénā samudrám ásr̥jo mahī́r apás tád indra vŕ̥ṣṇi te śávaḥ |
8.003.10c sadyáḥ só asya mahimā́ ná saṁnáśe yáṁ kṣoṇī́r anucakradé ||

8.003.11a śagdhī́ na indra yát tvā rayíṁ yā́mi suvī́ryam |
8.003.11c śagdhí vā́jāya prathamáṁ síṣāsate śagdhí stómāya pūrvya ||

8.003.12a śagdhī́ no asyá yád dha paurám ā́vitha dhíya indra síṣāsataḥ |
8.003.12c śagdhí yáthā rúśamaṁ śyā́vakaṁ kŕ̥pam índra prā́vaḥ svàrṇaram ||

8.003.13a kán návyo atasī́nāṁ turó gr̥ṇīta mártyaḥ |
8.003.13c nahī́ nv àsya mahimā́nam indriyáṁ svàr gr̥ṇánta ānaśúḥ ||

8.003.14a kád u stuvánta r̥tayanta deváta ŕ̥ṣiḥ kó vípra ohate |
8.003.14c kadā́ hávam maghavann indra sunvatáḥ kád u stuvatá ā́ gamaḥ ||

8.003.15a úd u tyé mádhumattamā gíraḥ stómāsa īrate |
8.003.15c satrājíto dhanasā́ ákṣitotayo vājayánto ráthā iva ||

8.003.16a káṇvā iva bhŕ̥gavaḥ sū́ryā iva víśvam íd dhītám ānaśuḥ |
8.003.16c índraṁ stómebhir maháyanta āyávaḥ priyámedhāso asvaran ||

8.003.17a yukṣvā́ hí vr̥trahantama hárī indra parāvátaḥ |
8.003.17c arvācīnó maghavan sómapītaya ugrá r̥ṣvébhir ā́ gahi ||

8.003.18a imé hí te kārávo vāvaśúr dhiyā́ víprāso medhásātaye |
8.003.18c sá tváṁ no maghavann indra girvaṇo venó ná śr̥ṇudhī hávam ||

8.003.19a nír indra br̥hatī́bhyo vr̥tráṁ dhánubhyo asphuraḥ |
8.003.19c nír árbudasya mŕ̥gayasya māyíno níḥ párvatasya gā́ ājaḥ ||

8.003.20a nír agnáyo rurucur nír u sū́ryo níḥ sóma indriyó rásaḥ |
8.003.20c nír antárikṣād adhamo mahā́m áhiṁ kr̥ṣé tád indra paúṁsyam ||

8.003.21a yám me dúr índro marútaḥ pā́kasthāmā kaúrayāṇaḥ |
8.003.21c víśveṣāṁ tmánā śóbhiṣṭham úpeva diví dhā́vamānam ||

8.003.22a róhitam me pā́kasthāmā sudhúraṁ kakṣyaprā́m |
8.003.22c ádād rāyó vibódhanam ||

8.003.23a yásmā anyé dáśa práti dhúraṁ váhanti váhnayaḥ |
8.003.23c ástaṁ váyo ná túgryam ||

8.003.24a ātmā́ pitús tanū́r vā́sa ojodā́ abhyáñjanam |
8.003.24c turī́yam íd róhitasya pā́kasthāmānam bhojáṁ dātā́ram abravam ||


8.004.01a yád indra prā́g ápāg údaṅ nyàg vā hūyáse nŕ̥bhiḥ |
8.004.01c símā purū́ nŕ̥ṣūto asy ā́navé 'si praśardha turváśe ||

8.004.02a yád vā rúme rúśame śyā́vake kŕ̥pa índra mādáyase sácā |
8.004.02c káṇvāsas tvā bráhmabhiḥ stómavāhasa índrā́ yacchanty ā́ gahi ||

8.004.03a yáthā gauró apā́ kr̥táṁ tŕ̥ṣyann éty ávériṇam |
8.004.03c āpitvé naḥ prapitvé tū́yam ā́ gahi káṇveṣu sú sácā píba ||

8.004.04a mándantu tvā maghavann indréndavo rādhodéyāya sunvaté |
8.004.04c āmúṣyā sómam apibaś camū́ sutáṁ jyéṣṭhaṁ tád dadhiṣe sáhaḥ ||

8.004.05a prá cakre sáhasā sáho babháñja manyúm ójasā |
8.004.05c víśve ta indra pr̥tanāyávo yaho ní vr̥kṣā́ iva yemire ||

8.004.06a sahásreṇeva sacate yavīyúdhā yás ta ā́naḷ úpastutim |
8.004.06c putrám prāvargáṁ kr̥ṇute suvī́rye dāśnóti námaüktibhiḥ ||

8.004.07a mā́ bhema mā́ śramiṣmográsya sakhyé táva |
8.004.07c mahát te vŕ̥ṣṇo abhicákṣyaṁ kr̥tám páśyema turváśaṁ yádum ||

8.004.08a savyā́m ánu sphigyàṁ vāvase vŕ̥ṣā ná dānó asya roṣati |
8.004.08c mádhvā sámpr̥ktāḥ sāraghéṇa dhenávas tū́yam éhi drávā píba ||

8.004.09a aśvī́ rathī́ surūpá íd gómām̐ íd indra te sákhā |
8.004.09c śvātrabhā́jā váyasā sacate sádā candró yāti sabhā́m úpa ||

8.004.10a ŕ̥śyo ná tŕ̥ṣyann avapā́nam ā́ gahi píbā sómaṁ váśām̐ ánu |
8.004.10c niméghamāno maghavan divé-diva ójiṣṭhaṁ dadhiṣe sáhaḥ ||

8.004.11a ádhvaryo drāváyā tváṁ sómam índraḥ pipāsati |
8.004.11c úpa nūnáṁ yuyuje vŕ̥ṣaṇā hárī ā́ ca jagāma vr̥trahā́ ||

8.004.12a svayáṁ cit sá manyate dā́śurir jáno yátrā sómasya tr̥mpási |
8.004.12c idáṁ te ánnaṁ yújyaṁ sámukṣitaṁ tásyéhi prá dravā píba ||

8.004.13a ratheṣṭhā́yādhvaryavaḥ sómam índrāya sotana |
8.004.13c ádhi bradhnásyā́drayo ví cakṣate sunvánto dāśvàdhvaram ||

8.004.14a úpa bradhnáṁ vāvā́tā vŕ̥ṣaṇā hárī índram apásu vakṣataḥ |
8.004.14c arvā́ñcaṁ tvā sáptayo 'dhvaraśríyo váhantu sávanéd úpa ||

8.004.15a prá pūṣáṇaṁ vr̥ṇīmahe yújyāya purūvásum |
8.004.15c sá śakra śikṣa puruhūta no dhiyā́ túje rāyé vimocana ||

8.004.16a sáṁ naḥ śiśīhi bhuríjor iva kṣuráṁ rā́sva rāyó vimocana |
8.004.16c tvé tán naḥ suvédam usríyaṁ vásu yáṁ tváṁ hinóṣi mártyam ||

8.004.17a vémi tvā pūṣann r̥ñjáse vémi stótava āghr̥ṇe |
8.004.17c ná tásya vemy áraṇaṁ hí tád vaso stuṣé pajrā́ya sā́mne ||

8.004.18a párā gā́vo yávasaṁ kác cid āghr̥ṇe nítyaṁ rékṇo amartya |
8.004.18c asmā́kam pūṣann avitā́ śivó bhava máṁhiṣṭho vā́jasātaye ||

8.004.19a sthūráṁ rā́dhaḥ śatā́śvaṁ kuruṅgásya díviṣṭiṣu |
8.004.19c rā́jñas tveṣásya subhágasya rātíṣu turváśeṣv amanmahi ||

8.004.20a dhībhíḥ sātā́ni kāṇvásya vājínaḥ priyámedhair abhídyubhiḥ |
8.004.20c ṣaṣṭíṁ sahásrā́nu nírmajām aje nír yūthā́ni gávām ŕ̥ṣiḥ ||

8.004.21a vr̥kṣā́ś cin me abhipitvé arāraṇuḥ |
8.004.21c gā́m bhajanta mehánā́śvam bhajanta mehánā ||


8.005.01a dūrā́d ihéva yát saty àruṇápsur áśiśvitat |
8.005.01c ví bhānúṁ viśvádhātanat ||

8.005.02a nr̥vád dasrā manoyújā ráthena pr̥thupā́jasā |
8.005.02c sácethe aśvinoṣásam ||

8.005.03a yuvā́bhyāṁ vājinīvasū práti stómā adr̥kṣata |
8.005.03c vā́caṁ dūtó yáthohiṣe ||

8.005.04a purupriyā́ ṇa ūtáye purumandrā́ purūvásū |
8.005.04c stuṣé káṇvāso aśvínā ||

8.005.05a máṁhiṣṭhā vājasā́tameṣáyantā śubhás pátī |
8.005.05c gántārā dāśúṣo gr̥hám ||

8.005.06a tā́ sudevā́ya dāśúṣe sumedhā́m ávitāriṇīm |
8.005.06c ghr̥taír gávyūtim ukṣatam ||

8.005.07a ā́ naḥ stómam úpa dravát tū́yaṁ śyenébhir āśúbhiḥ |
8.005.07c yātám áśvebhir aśvinā ||

8.005.08a yébhis tisráḥ parāváto divó víśvāni rocanā́ |
8.005.08c trī́m̐r aktū́n paridī́yathaḥ ||

8.005.09a utá no gómatīr íṣa utá sātī́r aharvidā |
8.005.09c ví patháḥ sātáye sitam ||

8.005.10a ā́ no gómantam aśvinā suvī́raṁ suráthaṁ rayím |
8.005.10c voḷhám áśvāvatīr íṣaḥ ||

8.005.11a vāvr̥dhānā́ śubhas patī dasrā híraṇyavartanī |
8.005.11c píbataṁ somyám mádhu ||

8.005.12a asmábhyaṁ vājinīvasū maghávadbhyaś ca sapráthaḥ |
8.005.12c chardír yantam ádābhyam ||

8.005.13a ní ṣú bráhma jánānāṁ yā́viṣṭaṁ tū́yam ā́ gatam |
8.005.13c mó ṣv ànyā́m̐ úpāratam ||

8.005.14a asyá pibatam aśvinā yuvám mádasya cā́ruṇaḥ |
8.005.14c mádhvo rātásya dhiṣṇyā ||

8.005.15a asmé ā́ vahataṁ rayíṁ śatávantaṁ sahasríṇam |
8.005.15c purukṣúṁ viśvádhāyasam ||

8.005.16a purutrā́ cid dhí vāṁ narā vihváyante manīṣíṇaḥ |
8.005.16c vāghádbhir aśvinā́ gatam ||

8.005.17a jánāso vr̥ktábarhiṣo havíṣmanto araṁkŕ̥taḥ |
8.005.17c yuvā́ṁ havante aśvinā ||

8.005.18a asmā́kam adyá vām ayáṁ stómo vā́hiṣṭho ántamaḥ |
8.005.18c yuvā́bhyām bhūtv aśvinā ||

8.005.19a yó ha vām mádhuno dŕ̥tir ā́hito rathacárṣaṇe |
8.005.19c tátaḥ pibatam aśvinā ||

8.005.20a téna no vājinīvasū páśve tokā́ya śáṁ gáve |
8.005.20c váhatam pī́varīr íṣaḥ ||

8.005.21a utá no divyā́ íṣa utá síndhūm̐r aharvidā |
8.005.21c ápa dvā́reva varṣathaḥ ||

8.005.22a kadā́ vāṁ taugryó vidhat samudré jahitó narā |
8.005.22c yád vāṁ rátho víbhiṣ pátāt ||

8.005.23a yuváṁ káṇvāya nāsatyā ŕ̥piriptāya harmyé |
8.005.23c śáśvad ūtī́r daśasyathaḥ ||

8.005.24a tā́bhir ā́ yātam ūtíbhir návyasībhiḥ suśastíbhiḥ |
8.005.24c yád vāṁ vr̥ṣaṇvasū huvé ||

8.005.25a yáthā cit káṇvam ā́vatam priyámedham upastutám |
8.005.25c átriṁ śiñjā́ram aśvinā ||

8.005.26a yáthotá kŕ̥tvye dháne 'ṁśúṁ góṣv agástyam |
8.005.26c yáthā vā́jeṣu sóbharim ||

8.005.27a etā́vad vāṁ vr̥ṣaṇvasū áto vā bhū́yo aśvinā |
8.005.27c gr̥ṇántaḥ sumnám īmahe ||

8.005.28a ráthaṁ híraṇyavandhuraṁ híraṇyābhīśum aśvinā |
8.005.28c ā́ hí sthā́tho divispŕ̥śam ||

8.005.29a hiraṇyáyī vāṁ rábhir īṣā́ ákṣo hiraṇyáyaḥ |
8.005.29c ubhā́ cakrā́ hiraṇyáyā ||

8.005.30a téna no vājinīvasū parāvátaś cid ā́ gatam |
8.005.30c úpemā́ṁ suṣṭutím máma ||

8.005.31a ā́ vahethe parākā́t pūrvī́r aśnántāv aśvinā |
8.005.31c íṣo dā́sīr amartyā ||

8.005.32a ā́ no dyumnaír ā́ śrávobhir ā́ rāyā́ yātam aśvinā |
8.005.32c púruścandrā nā́satyā ||

8.005.33a éhá vām pruṣitápsavo váyo vahantu parṇínaḥ |
8.005.33c ácchā svadhvaráṁ jánam ||

8.005.34a ráthaṁ vām ánugāyasaṁ yá iṣā́ vártate sahá |
8.005.34c ná cakrám abhí bādhate ||

8.005.35a hiraṇyáyena ráthena dravátpāṇibhir áśvaiḥ |
8.005.35c dhī́javanā nā́satyā ||

8.005.36a yuvám mr̥gáṁ jāgr̥vā́ṁsaṁ svádatho vā vr̥ṣaṇvasū |
8.005.36c tā́ naḥ pr̥ṅktam iṣā́ rayím ||

8.005.37a tā́ me aśvinā sanīnā́ṁ vidyā́taṁ návānām |
8.005.37c yáthā cic caidyáḥ kaśúḥ śatám úṣṭrānāṁ dádat sahásrā dáśa gónām ||

8.005.38a yó me híraṇyasaṁdr̥śo dáśa rā́jño ámaṁhata |
8.005.38c adhaspadā́ íc caidyásya kr̥ṣṭáyaś carmamnā́ abhíto jánāḥ ||

8.005.39a mā́kir enā́ pathā́ gād yénemé yánti cedáyaḥ |
8.005.39c anyó nét sūrír óhate bhūridā́vattaro jánaḥ ||


8.006.01a mahā́m̐ índro yá ójasā parjányo vr̥ṣṭimā́m̐ iva |
8.006.01c stómair vatsásya vāvr̥dhe ||

8.006.02a prajā́m r̥tásya píprataḥ prá yád bháranta váhnayaḥ |
8.006.02c víprā r̥tásya vā́hasā ||

8.006.03a káṇvā índraṁ yád ákrata stómair yajñásya sā́dhanam |
8.006.03c jāmí bruvata ā́yudham ||

8.006.04a sám asya manyáve víśo víśvā namanta kr̥ṣṭáyaḥ |
8.006.04c samudrā́yeva síndhavaḥ ||

8.006.05a ójas tád asya titviṣa ubhé yát samávartayat |
8.006.05c índraś cármeva ródasī ||

8.006.06a ví cid vr̥trásya dódhato vájreṇa śatáparvaṇā |
8.006.06c śíro bibheda vr̥ṣṇínā ||

8.006.07a imā́ abhí prá ṇonumo vipā́m ágreṣu dhītáyaḥ |
8.006.07c agnéḥ śocír ná didyútaḥ ||

8.006.08a gúhā satī́r úpa tmánā prá yác chócanta dhītáyaḥ |
8.006.08c káṇvā r̥tásya dhā́rayā ||

8.006.09a prá tám indra naśīmahi rayíṁ gómantam aśvínam |
8.006.09c prá bráhma pūrvácittaye ||

8.006.10a ahám íd dhí pitúṣ pári medhā́m r̥tásya jagrábha |
8.006.10c aháṁ sū́rya ivājani ||

8.006.11a ahám pratnéna mánmanā gíraḥ śumbhāmi kaṇvavát |
8.006.11c yénéndraḥ śúṣmam íd dadhé ||

8.006.12a yé tvā́m indra ná tuṣṭuvúr ŕ̥ṣayo yé ca tuṣṭuvúḥ |
8.006.12c máméd vardhasva súṣṭutaḥ ||

8.006.13a yád asya manyúr ádhvanīd ví vr̥trám parvaśó ruján |
8.006.13c apáḥ samudrám aírayat ||

8.006.14a ní śúṣṇa indra dharṇasíṁ vájraṁ jaghantha dásyavi |
8.006.14c vŕ̥ṣā hy ùgra śr̥ṇviṣé ||

8.006.15a ná dyā́va índram ójasā nā́ntárikṣāṇi vajríṇam |
8.006.15c ná vivyacanta bhū́mayaḥ ||

8.006.16a yás ta indra mahī́r apáḥ stabhūyámāna ā́śayat |
8.006.16c ní tám pádyāsu śiśnathaḥ ||

8.006.17a yá imé ródasī mahī́ samīcī́ samájagrabhīt |
8.006.17c támobhir indra táṁ guhaḥ ||

8.006.18a yá indra yátayas tvā bhŕ̥gavo yé ca tuṣṭuvúḥ |
8.006.18c máméd ugra śrudhī hávam ||

8.006.19a imā́s ta indra pŕ̥śnayo ghr̥táṁ duhata āśíram |
8.006.19c enā́m r̥tásya pipyúṣīḥ ||

8.006.20a yā́ indra prasvàs tvāsā́ gárbham ácakriran |
8.006.20c pári dhármeva sū́ryam ||

8.006.21a tvā́m íc chavasas pate káṇvā ukthéna vāvr̥dhuḥ |
8.006.21c tvā́ṁ sutā́sa índavaḥ ||

8.006.22a távéd indra práṇītiṣūtá práśastir adrivaḥ |
8.006.22c yajñó vitantasā́yyaḥ ||

8.006.23a ā́ na indra mahī́m íṣam púraṁ ná darṣi gómatīm |
8.006.23c utá prajā́ṁ suvī́ryam ||

8.006.24a utá tyád āśváśvyaṁ yád indra nā́huṣīṣv ā́ |
8.006.24c ágre vikṣú pradī́dayat ||

8.006.25a abhí vrajáṁ ná tatniṣe sū́ra upākácakṣasam |
8.006.25c yád indra mr̥ḷáyāsi naḥ ||

8.006.26a yád aṅgá taviṣīyása índra prarā́jasi kṣitī́ḥ |
8.006.26c mahā́m̐ apārá ójasā ||

8.006.27a táṁ tvā havíṣmatīr víśa úpa bruvata ūtáye |
8.006.27c urujráyasam índubhiḥ ||

8.006.28a upahvaré girīṇā́ṁ saṁgathé ca nadī́nām |
8.006.28c dhiyā́ vípro ajāyata ||

8.006.29a átaḥ samudrám udvátaś cikitvā́m̐ áva paśyati |
8.006.29c yáto vipāná éjati ||

8.006.30a ā́d ít pratnásya rétaso jyótiṣ paśyanti vāsarám |
8.006.30c paró yád idhyáte divā́ ||

8.006.31a káṇvāsa indra te matíṁ víśve vardhanti paúṁsyam |
8.006.31c utó śaviṣṭha vŕ̥ṣṇyam ||

8.006.32a imā́m ma indra suṣṭutíṁ juṣásva prá sú mā́m ava |
8.006.32c utá prá vardhayā matím ||

8.006.33a utá brahmaṇyā́ vayáṁ túbhyam pravr̥ddha vajrivaḥ |
8.006.33c víprā atakṣma jīváse ||

8.006.34a abhí káṇvā anūṣatā́po ná pravátā yatī́ḥ |
8.006.34c índraṁ vánanvatī matíḥ ||

8.006.35a índram ukthā́ni vāvr̥dhuḥ samudrám iva síndhavaḥ |
8.006.35c ánuttamanyum ajáram ||

8.006.36a ā́ no yāhi parāváto háribhyāṁ haryatā́bhyām |
8.006.36c imám indra sutám piba ||

8.006.37a tvā́m íd vr̥trahantama jánāso vr̥ktábarhiṣaḥ |
8.006.37c hávante vā́jasātaye ||

8.006.38a ánu tvā ródasī ubhé cakráṁ ná varty étaśam |
8.006.38c ánu suvānā́sa índavaḥ ||

8.006.39a mándasvā sú svàrṇara uténdra śaryaṇā́vati |
8.006.39c mátsvā vívasvato matī́ ||

8.006.40a vāvr̥dhāná úpa dyávi vŕ̥ṣā vajry àroravīt |
8.006.40c vr̥trahā́ somapā́tamaḥ ||

8.006.41a ŕ̥ṣir hí pūrvajā́ ásy éka ī́śāna ójasā |
8.006.41c índra coṣkūyáse vásu ||

8.006.42a asmā́kaṁ tvā sutā́m̐ úpa vītápr̥ṣṭhā abhí práyaḥ |
8.006.42c śatáṁ vahantu hárayaḥ ||

8.006.43a imā́ṁ sú pūrvyā́ṁ dhíyam mádhor ghr̥tásya pipyúṣīm |
8.006.43c káṇvā ukthéna vāvr̥dhuḥ ||

8.006.44a índram íd vímahīnām médhe vr̥ṇīta mártyaḥ |
8.006.44c índraṁ saniṣyúr ūtáye ||

8.006.45a arvā́ñcaṁ tvā puruṣṭuta priyámedhastutā hárī |
8.006.45c somapéyāya vakṣataḥ ||

8.006.46a śatám aháṁ tiríndire sahásram párśāv ā́ dade |
8.006.46c rā́dhāṁsi yā́dvānām ||

8.006.47a trī́ṇi śatā́ny árvatāṁ sahásrā dáśa gónām |
8.006.47c dadúṣ pajrā́ya sā́mne ||

8.006.48a úd ānaṭ kakuhó dívam úṣṭrāñ caturyújo dádat |
8.006.48c śrávasā yā́dvaṁ jánam ||


8.007.01a prá yád vas triṣṭúbham íṣam máruto vípro ákṣarat |
8.007.01c ví párvateṣu rājatha ||

8.007.02a yád aṅgá taviṣīyavo yā́maṁ śubhrā ácidhvam |
8.007.02c ní párvatā ahāsata ||

8.007.03a úd īrayanta vāyúbhir vāśrā́saḥ pŕ̥śnimātaraḥ |
8.007.03c dhukṣánta pipyúṣīm íṣam ||

8.007.04a vápanti marúto míham prá vepayanti párvatān |
8.007.04c yád yā́maṁ yā́nti vāyúbhiḥ ||

8.007.05a ní yád yā́māya vo girír ní síndhavo vídharmaṇe |
8.007.05c mahé śúṣmāya yemiré ||

8.007.06a yuṣmā́m̐ u náktam ūtáye yuṣmā́n dívā havāmahe |
8.007.06c yuṣmā́n prayaty àdhvaré ||

8.007.07a úd u tyé aruṇápsavaś citrā́ yā́mebhir īrate |
8.007.07c vāśrā́ ádhi ṣṇúnā diváḥ ||

8.007.08a sr̥jánti raśmím ójasā pánthāṁ sū́ryāya yā́tave |
8.007.08c té bhānúbhir ví tasthire ||

8.007.09a imā́m me maruto gíram imáṁ stómam r̥bhukṣaṇaḥ |
8.007.09c imám me vanatā hávam ||

8.007.10a trī́ṇi sárāṁsi pŕ̥śnayo duduhré vajríṇe mádhu |
8.007.10c útsaṁ kávandham udríṇam ||

8.007.11a máruto yád dha vo diváḥ sumnāyánto hávāmahe |
8.007.11c ā́ tū́ na úpa gantana ||

8.007.12a yūyáṁ hí ṣṭhā́ sudānavo rúdrā r̥bhukṣaṇo dáme |
8.007.12c utá prácetaso máde ||

8.007.13a ā́ no rayím madacyútam purukṣúṁ viśvádhāyasam |
8.007.13c íyartā maruto diváḥ ||

8.007.14a ádhīva yád girīṇā́ṁ yā́maṁ śubhrā ácidhvam |
8.007.14c suvānaír mandadhva índubhiḥ ||

8.007.15a etā́vataś cid eṣāṁ sumnám bhikṣeta mártyaḥ |
8.007.15c ádābhyasya mánmabhiḥ ||

8.007.16a yé drapsā́ iva ródasī dhámanty ánu vr̥ṣṭíbhiḥ |
8.007.16c útsaṁ duhánto ákṣitam ||

8.007.17a úd u svānébhir īrata úd ráthair úd u vāyúbhiḥ |
8.007.17c út stómaiḥ pŕ̥śnimātaraḥ ||

8.007.18a yénāvá turváśaṁ yáduṁ yéna káṇvaṁ dhanaspŕ̥tam |
8.007.18c rāyé sú tásya dhīmahi ||

8.007.19a imā́ u vaḥ sudānavo ghr̥táṁ ná pipyúṣīr íṣaḥ |
8.007.19c várdhān kāṇvásya mánmabhiḥ ||

8.007.20a kvà nūnáṁ sudānavo mádathā vr̥ktabarhiṣaḥ |
8.007.20c brahmā́ kó vaḥ saparyati ||

8.007.21a nahí ṣma yád dha vaḥ purā́ stómebhir vr̥ktabarhiṣaḥ |
8.007.21c śárdhām̐ r̥tásya jínvatha ||

8.007.22a sám u tyé mahatī́r apáḥ sáṁ kṣoṇī́ sám u sū́ryam |
8.007.22c sáṁ vájram parvaśó dadhuḥ ||

8.007.23a ví vr̥trám parvaśó yayur ví párvatām̐ arājínaḥ |
8.007.23c cakrāṇā́ vŕ̥ṣṇi paúṁsyam ||

8.007.24a ánu tritásya yúdhyataḥ śúṣmam āvann utá krátum |
8.007.24c ánv índraṁ vr̥tratū́rye ||

8.007.25a vidyúddhastā abhídyavaḥ śíprāḥ śīrṣán hiraṇyáyīḥ |
8.007.25c śubhrā́ vy àñjata śriyé ||

8.007.26a uśánā yát parāváta ukṣṇó rándhram áyātana |
8.007.26c dyaúr ná cakradad bhiyā́ ||

8.007.27a ā́ no makhásya dāváné 'śvair híraṇyapāṇibhiḥ |
8.007.27c dévāsa úpa gantana ||

8.007.28a yád eṣām pŕ̥ṣatī ráthe práṣṭir váhati róhitaḥ |
8.007.28c yā́nti śubhrā́ riṇánn apáḥ ||

8.007.29a suṣóme śaryaṇā́vaty ārjīké pastyā̀vati |
8.007.29c yayúr nícakrayā náraḥ ||

8.007.30a kadā́ gacchātha maruta itthā́ vípraṁ hávamānam |
8.007.30c mārḍīkébhir nā́dhamānam ||

8.007.31a kád dha nūnáṁ kadhapriyo yád índram ájahātana |
8.007.31c kó vaḥ sakhitvá ohate ||

8.007.32a sahó ṣú ṇo vájrahastaiḥ káṇvāso agním marúdbhiḥ |
8.007.32c stuṣé híraṇyavāśībhiḥ ||

8.007.33a ó ṣú vŕ̥ṣṇaḥ práyajyūn ā́ návyase suvitā́ya |
8.007.33c vavr̥tyā́ṁ citrávājān ||

8.007.34a giráyaś cin ní jihate párśānāso mányamānāḥ |
8.007.34c párvatāś cin ní yemire ||

8.007.35a ā́kṣṇayā́vāno vahanty antárikṣeṇa pátataḥ |
8.007.35c dhā́tāraḥ stuvaté váyaḥ ||

8.007.36a agnír hí jā́ni pūrvyáś chándo ná sū́ro arcíṣā |
8.007.36c té bhānúbhir ví tasthire ||


8.008.01a ā́ no víśvābhir ūtíbhir áśvinā gácchataṁ yuvám |
8.008.01c dásrā híraṇyavartanī píbataṁ somyám mádhu ||

8.008.02a ā́ nūnáṁ yātam aśvinā ráthena sū́ryatvacā |
8.008.02c bhújī híraṇyapeśasā kávī gámbhīracetasā ||

8.008.03a ā́ yātaṁ náhuṣas páry ā́ntárikṣāt suvr̥ktíbhiḥ |
8.008.03c píbātho aśvinā mádhu káṇvānāṁ sávane sutám ||

8.008.04a ā́ no yātaṁ divás páry ā́ntárikṣād adhapriyā |
8.008.04c putráḥ káṇvasya vām ihá suṣā́va somyám mádhu ||

8.008.05a ā́ no yātam úpaśruty áśvinā sómapītaye |
8.008.05c svā́hā stómasya vardhanā prá kavī dhītíbhir narā ||

8.008.06a yác cid dhí vām purá ŕ̥ṣayo juhūré 'vase narā |
8.008.06c ā́ yātam aśvinā́ gatam úpemā́ṁ suṣṭutím máma ||

8.008.07a diváś cid rocanā́d ádhy ā́ no gantaṁ svarvidā |
8.008.07c dhībhír vatsapracetasā stómebhir havanaśrutā ||

8.008.08a kím anyé páry āsate 'smát stómebhir aśvínā |
8.008.08c putráḥ káṇvasya vām ŕ̥ṣir gīrbhír vatsó avīvr̥dhat ||

8.008.09a ā́ vāṁ vípra ihā́vasé 'hvat stómebhir aśvinā |
8.008.09c áriprā vŕ̥trahantamā tā́ no bhūtam mayobhúvā ||

8.008.10a ā́ yád vāṁ yóṣaṇā rátham átiṣṭhad vājinīvasū |
8.008.10c víśvāny aśvinā yuvám prá dhītā́ny agacchatam ||

8.008.11a átaḥ sahásranirṇijā ráthenā́ yātam aśvinā |
8.008.11c vatsó vām mádhumad vácó 'śaṁsīt kāvyáḥ kavíḥ ||

8.008.12a purumandrā́ purūvásū manotárā rayīṇā́m |
8.008.12c stómam me aśvínāv imám abhí váhnī anūṣātām ||

8.008.13a ā́ no víśvāny aśvinā dhattáṁ rā́dhāṁsy áhrayā |
8.008.13c kr̥táṁ na r̥tvíyāvato mā́ no rīradhataṁ nidé ||

8.008.14a yán nāsatyā parāváti yád vā sthó ádhy ámbare |
8.008.14c átaḥ sahásranirṇijā ráthenā́ yātam aśvinā ||

8.008.15a yó vāṁ nāsatyāv ŕ̥ṣir gīrbhír vatsó ávīvr̥dhat |
8.008.15c tásmai sahásranirṇijam íṣaṁ dhattaṁ ghr̥taścútam ||

8.008.16a prā́smā ū́rjaṁ ghr̥taścútam áśvinā yácchataṁ yuvám |
8.008.16c yó vāṁ sumnā́ya tuṣṭávad vasūyā́d dānunas patī ||

8.008.17a ā́ no gantaṁ riśādasemáṁ stómam purubhujā |
8.008.17c kr̥táṁ naḥ suśríyo naremā́ dātam abhíṣṭaye ||

8.008.18a ā́ vāṁ víśvābhir ūtíbhiḥ priyámedhā ahūṣata |
8.008.18c rā́jantāv adhvarā́ṇām áśvinā yā́mahūtiṣu ||

8.008.19a ā́ no gantam mayobhúvā́śvinā śambhúvā yuvám |
8.008.19c yó vāṁ vipanyū dhītíbhir gīrbhír vatsó ávīvr̥dhat ||

8.008.20a yā́bhiḥ káṇvam médhātithiṁ yā́bhir váśaṁ dáśavrajam |
8.008.20c yā́bhir góśaryam ā́vataṁ tā́bhir no 'vataṁ narā ||

8.008.21a yā́bhir narā trasádasyum ā́vataṁ kŕ̥tvye dháne |
8.008.21c tā́bhiḥ ṣv àsmā́m̐ aśvinā prā́vataṁ vā́jasātaye ||

8.008.22a prá vāṁ stómāḥ suvr̥ktáyo gíro vardhantv aśvinā |
8.008.22c púrutrā vŕ̥trahantamā tā́ no bhūtam puruspŕ̥hā ||

8.008.23a trī́ṇi padā́ny aśvínor āvíḥ sā́nti gúhā paráḥ |
8.008.23c kavī́ r̥tásya pátmabhir arvā́g jīvébhyas pári ||


8.009.01a ā́ nūnám aśvinā yuváṁ vatsásya gantam ávase |
8.009.01c prā́smai yacchatam avr̥kám pr̥thú cchardír yuyutáṁ yā́ árātayaḥ ||

8.009.02a yád antárikṣe yád diví yát páñca mā́nuṣām̐ ánu |
8.009.02c nr̥mṇáṁ tád dhattam aśvinā ||

8.009.03a yé vāṁ dáṁsāṁsy aśvinā víprāsaḥ parimāmr̥śúḥ |
8.009.03c evét kāṇvásya bodhatam ||

8.009.04a ayáṁ vāṁ gharmó aśvinā stómena pári ṣicyate |
8.009.04c ayáṁ sómo mádhumān vājinīvasū yéna vr̥tráṁ cíketathaḥ ||

8.009.05a yád apsú yád vánaspátau yád óṣadhīṣu purudaṁsasā kr̥tám |
8.009.05c téna māviṣṭam aśvinā ||

8.009.06a yán nāsatyā bhuraṇyátho yád vā deva bhiṣajyáthaḥ |
8.009.06c ayáṁ vāṁ vatsó matíbhir ná vindhate havíṣmantaṁ hí gácchathaḥ ||

8.009.07a ā́ nūnám aśvínor ŕ̥ṣiḥ stómaṁ ciketa vāmáyā |
8.009.07c ā́ sómam mádhumattamaṁ gharmáṁ siñcād átharvaṇi ||

8.009.08a ā́ nūnáṁ raghúvartaniṁ ráthaṁ tiṣṭhātho aśvinā |
8.009.08c ā́ vāṁ stómā imé máma nábho ná cucyavīrata ||

8.009.09a yád adyá vāṁ nāsatyokthaír ācucyuvīmáhi |
8.009.09c yád vā vā́ṇībhir aśvinevét kāṇvásya bodhatam ||

8.009.10a yád vāṁ kakṣī́vām̐ utá yád vyàśva ŕ̥ṣir yád vāṁ dīrghátamā juhā́va |
8.009.10c pŕ̥thī yád vāṁ vainyáḥ sā́daneṣv evéd áto aśvinā cetayethām ||

8.009.11a yātáṁ chardiṣpā́ utá naḥ paraspā́ bhūtáṁ jagatpā́ utá nas tanūpā́ |
8.009.11c vartís tokā́ya tánayāya yātam ||

8.009.12a yád índreṇa saráthaṁ yāthó aśvinā yád vā vāyúnā bhávathaḥ sámokasā |
8.009.12c yád ādityébhir r̥bhúbhiḥ sajóṣasā yád vā víṣṇor vikrámaṇeṣu tíṣṭhathaḥ ||

8.009.13a yád adyā́śvínāv aháṁ huvéya vā́jasātaye |
8.009.13c yát pr̥tsú turváṇe sáhas tác chréṣṭham aśvínor ávaḥ ||

8.009.14a ā́ nūnáṁ yātam aśvinemā́ havyā́ni vāṁ hitā́ |
8.009.14c imé sómāso ádhi turváśe yádāv imé káṇveṣu vām átha ||

8.009.15a yán nāsatyā parāké arvāké ásti bheṣajám |
8.009.15c téna nūnáṁ vimadā́ya pracetasā chardír vatsā́ya yacchatam ||

8.009.16a ábhutsy u prá devyā́ sākáṁ vācā́hám aśvínoḥ |
8.009.16c vy ā̀var devy ā́ matíṁ ví rātím mártyebhyaḥ ||

8.009.17a prá bodhayoṣo aśvínā prá devi sūnr̥te mahi |
8.009.17c prá yajñahotar ānuṣák prá mádāya śrávo br̥hát ||

8.009.18a yád uṣo yā́si bhānúnā sáṁ sū́ryeṇa rocase |
8.009.18c ā́ hāyám aśvíno rátho vartír yāti nr̥pā́yyam ||

8.009.19a yád ā́pītāso aṁśávo gā́vo ná duhrá ū́dhabhiḥ |
8.009.19c yád vā vā́ṇīr ánūṣata prá devayánto aśvínā ||

8.009.20a prá dyumnā́ya prá śávase prá nr̥ṣā́hyāya śármaṇe |
8.009.20c prá dákṣāya pracetasā ||

8.009.21a yán nūnáṁ dhībhír aśvinā pitúr yónā niṣī́dathaḥ |
8.009.21c yád vā sumnébhir ukthyā ||


8.010.01a yát sthó dīrgháprasadmani yád vādó rocané diváḥ |
8.010.01c yád vā samudré ádhy ā́kr̥te gr̥hé 'ta ā́ yātam aśvinā ||

8.010.02a yád vā yajñám mánave sammimikṣáthur evét kāṇvásya bodhatam |
8.010.02c bŕ̥haspátiṁ víśvān devā́m̐ aháṁ huva índrāvíṣṇū aśvínāv āśuhéṣasā ||

8.010.03a tyā́ nv àśvínā huve sudáṁsasā gr̥bhé kr̥tā́ |
8.010.03c yáyor ásti prá ṇaḥ sakhyáṁ devéṣv ádhy ā́pyam ||

8.010.04a yáyor ádhi prá yajñā́ asūré sánti sūráyaḥ |
8.010.04c tā́ yajñásyādhvarásya prácetasā svadhā́bhir yā́ píbataḥ somyám mádhu ||

8.010.05a yád adyā́śvināv ápāg yát prā́k sthó vājinīvasū |
8.010.05c yád druhyávy ánavi turváśe yádau huvé vām átha mā́ gatam ||

8.010.06a yád antárikṣe pátathaḥ purubhujā yád vemé ródasī ánu |
8.010.06c yád vā svadhā́bhir adhitíṣṭhatho rátham áta ā́ yātam aśvinā ||


8.011.01a tvám agne vratapā́ asi devá ā́ mártyeṣv ā́ |
8.011.01c tváṁ yajñéṣv ī́ḍyaḥ ||

8.011.02a tvám asi praśásyo vidátheṣu sahantya |
8.011.02c ágne rathī́r adhvarā́ṇām ||

8.011.03a sá tvám asmád ápa dvíṣo yuyodhí jātavedaḥ |
8.011.03c ádevīr agne árātīḥ ||

8.011.04a ánti cit sántam áha yajñám mártasya ripóḥ |
8.011.04c nópa veṣi jātavedaḥ ||

8.011.05a mártā ámartyasya te bhū́ri nā́ma manāmahe |
8.011.05c víprāso jātávedasaḥ ||

8.011.06a vípraṁ víprāsó 'vase devám mártāsa ūtáye |
8.011.06c agníṁ gīrbhír havāmahe ||

8.011.07a ā́ te vatsó máno yamat paramā́c cit sadhásthāt |
8.011.07c ágne tvā́ṁkāmayā girā́ ||

8.011.08a purutrā́ hí sadŕ̥ṅṅ ási víśo víśvā ánu prabhúḥ |
8.011.08c samátsu tvā havāmahe ||

8.011.09a samátsv agním ávase vājayánto havāmahe |
8.011.09c vā́jeṣu citrárādhasam ||

8.011.10a pratnó hí kam ī́ḍyo adhvaréṣu sanā́c ca hótā návyaś ca sátsi |
8.011.10c svā́ṁ cāgne tanvàm pipráyasvāsmábhyaṁ ca saúbhagam ā́ yajasva ||


8.012.01a yá indra somapā́tamo mádaḥ śaviṣṭha cétati |
8.012.01c yénā háṁsi ny àtríṇaṁ tám īmahe ||

8.012.02a yénā dáśagvam ádhriguṁ vepáyantaṁ svàrṇaram |
8.012.02c yénā samudrám ā́vithā tám īmahe ||

8.012.03a yéna síndhum mahī́r apó ráthām̐ iva pracodáyaḥ |
8.012.03c pánthām r̥tásya yā́tave tám īmahe ||

8.012.04a imáṁ stómam abhíṣṭaye ghr̥táṁ ná pūtám adrivaḥ |
8.012.04c yénā nú sadyá ójasā vavákṣitha ||

8.012.05a imáṁ juṣasva girvaṇaḥ samudrá iva pinvate |
8.012.05c índra víśvābhir ūtíbhir vavákṣitha ||

8.012.06a yó no deváḥ parāvátaḥ sakhitvanā́ya māmahé |
8.012.06c divó ná vr̥ṣṭím pratháyan vavákṣitha ||

8.012.07a vavakṣúr asya ketáva utá vájro gábhastyoḥ |
8.012.07c yát sū́ryo ná ródasī ávardhayat ||

8.012.08a yádi pravr̥ddha satpate sahásram mahiṣā́m̐ ághaḥ |
8.012.08c ā́d ít ta indriyám máhi prá vāvr̥dhe ||

8.012.09a índraḥ sū́ryasya raśmíbhir ny àrśasānám oṣati |
8.012.09c agnír váneva sāsahíḥ prá vāvr̥dhe ||

8.012.10a iyáṁ ta r̥tvíyāvatī dhītír eti návīyasī |
8.012.10c saparyántī purupriyā́ mímīta ít ||

8.012.11a gárbho yajñásya devayúḥ krátum punīta ānuṣák |
8.012.11c stómair índrasya vāvr̥dhe mímīta ít ||

8.012.12a sanír mitrásya papratha índraḥ sómasya pītáye |
8.012.12c prā́cī vā́śīva sunvaté mímīta ít ||

8.012.13a yáṁ víprā ukthávāhaso 'bhipramandúr āyávaḥ |
8.012.13c ghr̥táṁ ná pipya āsány r̥tásya yát ||

8.012.14a utá svarā́je áditiḥ stómam índrāya jījanat |
8.012.14c purupraśastám ūtáya r̥tásya yát ||

8.012.15a abhí váhnaya ūtáyé 'nūṣata práśastaye |
8.012.15c ná deva vívratā hárī r̥tásya yát ||

8.012.16a yát sómam indra víṣṇavi yád vā gha tritá āptyé |
8.012.16c yád vā marútsu mándase sám índubhiḥ ||

8.012.17a yád vā śakra parāváti samudré ádhi mándase |
8.012.17c asmā́kam ít suté raṇā sám índubhiḥ ||

8.012.18a yád vā́si sunvató vr̥dhó yájamānasya satpate |
8.012.18c ukthé vā yásya ráṇyasi sám índubhiḥ ||

8.012.19a deváṁ-devaṁ vó 'vasa índram-indraṁ gr̥ṇīṣáṇi |
8.012.19c ádhā yajñā́ya turváṇe vy ā̀naśuḥ ||

8.012.20a yajñébhir yajñávāhasaṁ sómebhiḥ somapā́tamam |
8.012.20c hótrābhir índraṁ vāvr̥dhur vy ā̀naśuḥ ||

8.012.21a mahī́r asya práṇītayaḥ pūrvī́r utá práśastayaḥ |
8.012.21c víśvā vásūni dāśúṣe vy ā̀naśuḥ ||

8.012.22a índraṁ vr̥trā́ya hántave devā́so dadhire puráḥ |
8.012.22c índraṁ vā́ṇīr anūṣatā sám ójase ||

8.012.23a mahā́ntam mahinā́ vayáṁ stómebhir havanaśrútam |
8.012.23c arkaír abhí prá ṇonumaḥ sám ójase ||

8.012.24a ná yáṁ viviktó ródasī nā́ntárikṣāṇi vajríṇam |
8.012.24c ámād íd asya titviṣe sám ójasaḥ ||

8.012.25a yád indra pr̥tanā́jye devā́s tvā dadhiré puráḥ |
8.012.25c ā́d ít te haryatā́ hárī vavakṣatuḥ ||

8.012.26a yadā́ vr̥tráṁ nadīvŕ̥taṁ śávasā vajrinn ávadhīḥ |
8.012.26c ā́d ít te haryatā́ hárī vavakṣatuḥ ||

8.012.27a yadā́ te víṣṇur ójasā trī́ṇi padā́ vicakramé |
8.012.27c ā́d ít te haryatā́ hárī vavakṣatuḥ ||

8.012.28a yadā́ te haryatā́ hárī vāvr̥dhā́te divé-dive |
8.012.28c ā́d ít te víśvā bhúvanāni yemire ||

8.012.29a yadā́ te mā́rutīr víśas túbhyam indra niyemiré |
8.012.29c ā́d ít te víśvā bhúvanāni yemire ||

8.012.30a yadā́ sū́ryam amúṁ diví śukráṁ jyótir ádhārayaḥ |
8.012.30c ā́d ít te víśvā bhúvanāni yemire ||

8.012.31a imā́ṁ ta indra suṣṭutíṁ vípra iyarti dhītíbhiḥ |
8.012.31c jāmím padéva pípratīm prā́dhvaré ||

8.012.32a yád asya dhā́mani priyé samīcīnā́so ásvaran |
8.012.32c nā́bhā yajñásya dohánā prā́dhvaré ||

8.012.33a suvī́ryaṁ sváśvyaṁ sugávyam indra daddhi naḥ |
8.012.33c hóteva pūrvácittaye prā́dhvaré ||


8.013.01a índraḥ sutéṣu sómeṣu krátum punīta ukthyàm |
8.013.01c vidé vr̥dhásya dákṣaso mahā́n hí ṣáḥ ||

8.013.02a sá prathamé vyòmani devā́nāṁ sádane vr̥dháḥ |
8.013.02c supāráḥ suśrávastamaḥ sám apsujít ||

8.013.03a tám ahve vā́jasātaya índram bhárāya śuṣmíṇam |
8.013.03c bhávā naḥ sumné ántamaḥ sákhā vr̥dhé ||

8.013.04a iyáṁ ta indra girvaṇo rātíḥ kṣarati sunvatáḥ |
8.013.04c mandānó asyá barhíṣo ví rājasi ||

8.013.05a nūnáṁ tád indra daddhi no yát tvā sunvánta ī́mahe |
8.013.05c rayíṁ naś citrám ā́ bharā svarvídam ||

8.013.06a stotā́ yát te vícarṣaṇir atipraśardháyad gíraḥ |
8.013.06c vayā́ ivā́nu rohate juṣánta yát ||

8.013.07a pratnaváj janayā gíraḥ śr̥ṇudhī́ jaritúr hávam |
8.013.07c máde-made vavakṣithā sukŕ̥tvane ||

8.013.08a krī́ḷanty asya sūnŕ̥tā ā́po ná pravátā yatī́ḥ |
8.013.08c ayā́ dhiyā́ yá ucyáte pátir diváḥ ||

8.013.09a utó pátir yá ucyáte kr̥ṣṭīnā́m éka íd vaśī́ |
8.013.09c namovr̥dhaír avasyúbhiḥ suté raṇa ||

8.013.10a stuhí śrutáṁ vipaścítaṁ hárī yásya prasakṣíṇā |
8.013.10c gántārā dāśúṣo gr̥háṁ namasvínaḥ ||

8.013.11a tūtujānó mahematé 'śvebhiḥ pruṣitápsubhiḥ |
8.013.11c ā́ yāhi yajñám āśúbhiḥ śám íd dhí te ||

8.013.12a índra śaviṣṭha satpate rayíṁ gr̥ṇátsu dhāraya |
8.013.12c śrávaḥ sūríbhyo amŕ̥taṁ vasutvanám ||

8.013.13a háve tvā sū́ra údite háve madhyáṁdine diváḥ |
8.013.13c juṣāṇá indra sáptibhir na ā́ gahi ||

8.013.14a ā́ tū́ gahi prá tú drava mátsvā sutásya gómataḥ |
8.013.14c tántuṁ tanuṣva pūrvyáṁ yáthā vidé ||

8.013.15a yác chakrā́si parāváti yád arvāváti vr̥trahan |
8.013.15c yád vā samudré ándhaso 'vitéd asi ||

8.013.16a índraṁ vardhantu no gíra índraṁ sutā́sa índavaḥ |
8.013.16c índre havíṣmatīr víśo arāṇiṣuḥ ||

8.013.17a tám íd víprā avasyávaḥ pravátvatībhir ūtíbhiḥ |
8.013.17c índraṁ kṣoṇī́r avardhayan vayā́ iva ||

8.013.18a tríkadrukeṣu cétanaṁ devā́so yajñám atnata |
8.013.18c tám íd vardhantu no gíraḥ sadā́vr̥dham ||

8.013.19a stotā́ yát te ánuvrata ukthā́ny r̥tuthā́ dadhé |
8.013.19c śúciḥ pāvaká ucyate só ádbhutaḥ ||

8.013.20a tád íd rudrásya cetati yahvám pratnéṣu dhā́masu |
8.013.20c máno yátrā ví tád dadhúr vícetasaḥ ||

8.013.21a yádi me sakhyám āvára imásya pāhy ándhasaḥ |
8.013.21c yéna víśvā áti dvíṣo átārima ||

8.013.22a kadā́ ta indra girvaṇaḥ stotā́ bhavāti śáṁtamaḥ |
8.013.22c kadā́ no gávye áśvye vásau dadhaḥ ||

8.013.23a utá te súṣṭutā hárī vŕ̥ṣaṇā vahato rátham |
8.013.23c ajuryásya madíntamaṁ yám ī́mahe ||

8.013.24a tám īmahe puruṣṭutáṁ yahvám pratnā́bhir ūtíbhiḥ |
8.013.24c ní barhíṣi priyé sadad ádha dvitā́ ||

8.013.25a várdhasvā sú puruṣṭuta ŕ̥ṣiṣṭutābhir ūtíbhiḥ |
8.013.25c dhukṣásva pipyúṣīm íṣam ávā ca naḥ ||

8.013.26a índra tvám avitéd asītthā́ stuvató adrivaḥ |
8.013.26c r̥tā́d iyarmi te dhíyam manoyújam ||

8.013.27a ihá tyā́ sadhamā́dyā yujānáḥ sómapītaye |
8.013.27c hárī indra pratádvasū abhí svara ||

8.013.28a abhí svarantu yé táva rudrā́saḥ sakṣata śríyam |
8.013.28c utó marútvatīr víśo abhí práyaḥ ||

8.013.29a imā́ asya prátūrtayaḥ padáṁ juṣanta yád diví |
8.013.29c nā́bhā yajñásya sáṁ dadhur yáthā vidé ||

8.013.30a ayáṁ dīrghā́ya cákṣase prā́ci prayaty àdhvaré |
8.013.30c mímīte yajñám ānuṣág vicákṣya ||

8.013.31a vŕ̥ṣāyám indra te rátha utó te vŕ̥ṣaṇā hárī |
8.013.31c vŕ̥ṣā tváṁ śatakrato vŕ̥ṣā hávaḥ ||

8.013.32a vŕ̥ṣā grā́vā vŕ̥ṣā mádo vŕ̥ṣā sómo ayáṁ sutáḥ |
8.013.32c vŕ̥ṣā yajñó yám ínvasi vŕ̥ṣā hávaḥ ||

8.013.33a vŕ̥ṣā tvā vŕ̥ṣaṇaṁ huve vájriñ citrā́bhir ūtíbhiḥ |
8.013.33c vāvántha hí prátiṣṭutiṁ vŕ̥ṣā hávaḥ ||


8.014.01a yád indrāháṁ yáthā tvám ī́śīya vásva éka ít |
8.014.01c stotā́ me góṣakhā syāt ||

8.014.02a śíkṣeyam asmai dítseyaṁ śácīpate manīṣíṇe |
8.014.02c yád aháṁ gópatiḥ syā́m ||

8.014.03a dhenúṣ ṭa indra sūnŕ̥tā yájamānāya sunvaté |
8.014.03c gā́m áśvam pipyúṣī duhe ||

8.014.04a ná te vartā́sti rā́dhasa índra devó ná mártyaḥ |
8.014.04c yád dítsasi stutó maghám ||

8.014.05a yajñá índram avardhayad yád bhū́miṁ vy ávartayat |
8.014.05c cakrāṇá opaśáṁ diví ||

8.014.06a vāvr̥dhānásya te vayáṁ víśvā dhánāni jigyúṣaḥ |
8.014.06c ūtím indrā́ vr̥ṇīmahe ||

8.014.07a vy àntárikṣam atiran máde sómasya rocanā́ |
8.014.07c índro yád ábhinad valám ||

8.014.08a úd gā́ ājad áṅgirobhya āvíṣ kr̥ṇván gúhā satī́ḥ |
8.014.08c arvā́ñcaṁ nunude valám ||

8.014.09a índreṇa rocanā́ divó dr̥ḷhā́ni dr̥ṁhitā́ni ca |
8.014.09c sthirā́ṇi ná parāṇúde ||

8.014.10a apā́m ūrmír mádann iva stóma indrājirāyate |
8.014.10c ví te mádā arājiṣuḥ ||

8.014.11a tváṁ hí stomavárdhana índrā́sy ukthavárdhanaḥ |
8.014.11c stotr̥̄ṇā́m utá bhadrakŕ̥t ||

8.014.12a índram ít keśínā hárī somapéyāya vakṣataḥ |
8.014.12c úpa yajñáṁ surā́dhasam ||

8.014.13a apā́m phénena námuceḥ śíra indród avartayaḥ |
8.014.13c víśvā yád ájayaḥ spŕ̥dhaḥ ||

8.014.14a māyā́bhir utsísr̥psata índra dyā́m ārúrukṣataḥ |
8.014.14c áva dásyūm̐r adhūnuthāḥ ||

8.014.15a asunvā́m indra saṁsádaṁ víṣūcīṁ vy ànāśayaḥ |
8.014.15c somapā́ úttaro bhávan ||


8.015.01a tám v abhí prá gāyata puruhūtám puruṣṭutám |
8.015.01c índraṁ gīrbhís taviṣám ā́ vivāsata ||

8.015.02a yásya dvibárhaso br̥hát sáho dādhā́ra ródasī |
8.015.02c girī́m̐r ájrām̐ apáḥ svàr vr̥ṣatvanā́ ||

8.015.03a sá rājasi puruṣṭutam̐ éko vr̥trā́ṇi jighnase |
8.015.03c índra jaítrā śravasyā̀ ca yántave ||

8.015.04a táṁ te mádaṁ gr̥ṇīmasi vŕ̥ṣaṇam pr̥tsú sāsahím |
8.015.04c u lokakr̥tnúm adrivo hariśríyam ||

8.015.05a yéna jyótīṁṣy āyáve mánave ca vivéditha |
8.015.05c mandānó asyá barhíṣo ví rājasi ||

8.015.06a tád adyā́ cit ta ukthínó 'nu ṣṭuvanti pūrváthā |
8.015.06c vŕ̥ṣapatnīr apó jayā divé-dive ||

8.015.07a táva tyád indriyám br̥hát táva śúṣmam utá krátum |
8.015.07c vájraṁ śiśāti dhiṣáṇā váreṇyam ||

8.015.08a táva dyaúr indra paúṁsyam pr̥thivī́ vardhati śrávaḥ |
8.015.08c tvā́m ā́paḥ párvatāsaś ca hinvire ||

8.015.09a tvā́ṁ víṣṇur br̥hán kṣáyo mitró gr̥ṇāti váruṇaḥ |
8.015.09c tvā́ṁ śárdho madaty ánu mā́rutam ||

8.015.10a tváṁ vŕ̥ṣā jánānām máṁhiṣṭha indra jajñiṣe |
8.015.10c satrā́ víśvā svapatyā́ni dadhiṣe ||

8.015.11a satrā́ tvám puruṣṭutam̐ éko vr̥trā́ṇi tośase |
8.015.11c nā́nyá índrāt káraṇam bhū́ya invati ||

8.015.12a yád indra manmaśás tvā nā́nā hávanta ūtáye |
8.015.12c asmā́kebhir nŕ̥bhir átrā svàr jaya ||

8.015.13a áraṁ kṣáyāya no mahé víśvā rūpā́ṇy āviśán |
8.015.13c índraṁ jaítrāya harṣayā śácīpátim ||


8.016.01a prá samrā́jaṁ carṣaṇīnā́m índraṁ stotā návyaṁ gīrbhíḥ |
8.016.01c náraṁ nr̥ṣā́ham máṁhiṣṭham ||

8.016.02a yásminn ukthā́ni ráṇyanti víśvāni ca śravasyā̀ |
8.016.02c apā́m ávo ná samudré ||

8.016.03a táṁ suṣṭutyā́ vivāse jyeṣṭharā́jam bháre kr̥tnúm |
8.016.03c mahó vājínaṁ saníbhyaḥ ||

8.016.04a yásyā́nūnā gabhīrā́ mádā urávas tárutrāḥ |
8.016.04c harṣumántaḥ śū́rasātau ||

8.016.05a tám íd dháneṣu hitéṣv adhivākā́ya havante |
8.016.05c yéṣām índras té jayanti ||

8.016.06a tám íc cyautnaír ā́ryanti táṁ kr̥tébhiś carṣaṇáyaḥ |
8.016.06c eṣá índro varivaskŕ̥t ||

8.016.07a índro brahméndra ŕ̥ṣir índraḥ purū́ puruhūtáḥ |
8.016.07c mahā́n mahī́bhiḥ śácībhiḥ ||

8.016.08a sá stómyaḥ sá hávyaḥ satyáḥ sátvā tuvikūrmíḥ |
8.016.08c ékaś cit sánn abhíbhūtiḥ ||

8.016.09a tám arkébhis táṁ sā́mabhis táṁ gāyatraíś carṣaṇáyaḥ |
8.016.09c índraṁ vardhanti kṣitáyaḥ ||

8.016.10a praṇetā́raṁ vásyo ácchā kártāraṁ jyótiḥ samátsu |
8.016.10c sāsahvā́ṁsaṁ yudhā́mítrān ||

8.016.11a sá naḥ pápriḥ pārayāti svastí nāvā́ puruhūtáḥ |
8.016.11c índro víśvā áti dvíṣaḥ ||

8.016.12a sá tváṁ na indra vā́jebhir daśasyā́ ca gātuyā́ ca |
8.016.12c ácchā ca naḥ sumnáṁ neṣi ||


8.017.01a ā́ yāhi suṣumā́ hí ta índra sómam píbā imám |
8.017.01c édám barhíḥ sado máma ||

8.017.02a ā́ tvā brahmayújā hárī váhatām indra keśínā |
8.017.02c úpa bráhmāṇi naḥ śr̥ṇu ||

8.017.03a brahmā́ṇas tvā vayáṁ yujā́ somapā́m indra somínaḥ |
8.017.03c sutā́vanto havāmahe ||

8.017.04a ā́ no yāhi sutā́vato 'smā́kaṁ suṣṭutī́r úpa |
8.017.04c píbā sú śiprinn ándhasaḥ ||

8.017.05a ā́ te siñcāmi kukṣyór ánu gā́trā ví dhāvatu |
8.017.05c gr̥bhāyá jihváyā mádhu ||

8.017.06a svādúṣ ṭe astu saṁsúde mádhumān tanvè táva |
8.017.06c sómaḥ śám astu te hr̥dé ||

8.017.07a ayám u tvā vicarṣaṇe jánīr ivābhí sáṁvr̥taḥ |
8.017.07c prá sóma indra sarpatu ||

8.017.08a tuvigrī́vo vapódaraḥ subāhúr ándhaso máde |
8.017.08c índro vr̥trā́ṇi jighnate ||

8.017.09a índra préhi purás tváṁ víśvasyéśāna ójasā |
8.017.09c vr̥trā́ṇi vr̥trahañ jahi ||

8.017.10a dīrghás te astv aṅkuśó yénā vásu prayácchasi |
8.017.10c yájamānāya sunvaté ||

8.017.11a ayáṁ ta indra sómo nípūto ádhi barhíṣi |
8.017.11c éhīm asyá drávā píba ||

8.017.12a śā́cigo śā́cipūjanāyáṁ ráṇāya te sutáḥ |
8.017.12c ā́khaṇḍala prá hūyase ||

8.017.13a yás te śr̥ṅgavr̥ṣo napāt práṇapāt kuṇḍapā́yyaḥ |
8.017.13c ny àsmin dadhra ā́ mánaḥ ||

8.017.14a vā́stoṣ pate dhruvā́ sthū́ṇā́ṁsatraṁ somyā́nām |
8.017.14c drapsó bhettā́ purā́ṁ śáśvatīnām índro múnīnāṁ sákhā ||

8.017.15a pŕ̥dākusānur yajató gavéṣaṇa ékaḥ sánn abhí bhū́yasaḥ |
8.017.15c bhū́rṇim áśvaṁ nayat tujā́ puró gr̥bhéndraṁ sómasya pītáye ||


8.018.01a idáṁ ha nūnám eṣāṁ sumnám bhikṣeta mártyaḥ |
8.018.01c ādityā́nām ápūrvyaṁ sávīmani ||

8.018.02a anarvā́ṇo hy èṣām pánthā ādityā́nām |
8.018.02c ádabdhāḥ sánti pāyávaḥ sugevŕ̥dhaḥ ||

8.018.03a tát sú naḥ savitā́ bhágo váruṇo mitró aryamā́ |
8.018.03c śárma yacchantu saprátho yád ī́mahe ||

8.018.04a devébhir devy adité 'riṣṭabharmann ā́ gahi |
8.018.04c smát sūríbhiḥ purupriye suśármabhiḥ ||

8.018.05a té hí putrā́so áditer vidúr dvéṣāṁsi yótave |
8.018.05c aṁhóś cid urucákrayo 'nehásaḥ ||

8.018.06a áditir no dívā paśúm áditir náktam ádvayāḥ |
8.018.06c áditiḥ pātv áṁhasaḥ sadā́vr̥dhā ||

8.018.07a utá syā́ no dívā matír áditir ūtyā́ gamat |
8.018.07c sā́ śáṁtāti máyas karad ápa srídhaḥ ||

8.018.08a utá tyā́ daívyā bhiṣájā śáṁ naḥ karato aśvínā |
8.018.08c yuyuyā́tām itó rápo ápa srídhaḥ ||

8.018.09a śám agnír agníbhiḥ karac cháṁ nas tapatu sū́ryaḥ |
8.018.09c śáṁ vā́to vātv arapā́ ápa srídhaḥ ||

8.018.10a ápā́mīvām ápa srídham ápa sedhata durmatím |
8.018.10c ā́dityāso yuyótanā no áṁhasaḥ ||

8.018.11a yuyótā śárum asmád ā́m̐ ā́dityāsa utā́matim |
8.018.11c ŕ̥dhag dvéṣaḥ kr̥ṇuta viśvavedasaḥ ||

8.018.12a tát sú naḥ śárma yacchatā́dityā yán múmocati |
8.018.12c énasvantaṁ cid énasaḥ sudānavaḥ ||

8.018.13a yó naḥ káś cid rírikṣati rakṣastvéna mártyaḥ |
8.018.13c svaíḥ ṣá évai ririṣīṣṭa yúr jánaḥ ||

8.018.14a sám ít tám aghám aśnavad duḥśáṁsam mártyaṁ ripúm |
8.018.14c yó asmatrā́ durháṇāvām̐ úpa dvayúḥ ||

8.018.15a pākatrā́ sthana devā hr̥tsú jānītha mártyam |
8.018.15c úpa dvayúṁ cā́dvayuṁ ca vasavaḥ ||

8.018.16a ā́ śárma párvatānām ótā́pā́ṁ vr̥ṇīmahe |
8.018.16c dyā́vākṣāmāré asmád rápas kr̥tam ||

8.018.17a té no bhadréṇa śármaṇā yuṣmā́kaṁ nāvā́ vasavaḥ |
8.018.17c áti víśvāni duritā́ pipartana ||

8.018.18a tucé tánāya tát sú no drā́ghīya ā́yur jīváse |
8.018.18c ā́dityāsaḥ sumahasaḥ kr̥ṇótana ||

8.018.19a yajñó hīḷó vo ántara ā́dityā ásti mr̥ḷáta |
8.018.19c yuṣmé íd vo ápi ṣmasi sajātyè ||

8.018.20a br̥hád várūtham marútāṁ deváṁ trātā́ram aśvínā |
8.018.20c mitrám īmahe váruṇaṁ svastáye ||

8.018.21a anehó mitrāryaman nr̥vád varuṇa śáṁsyam |
8.018.21c trivárūtham maruto yanta naś chardíḥ ||

8.018.22a yé cid dhí mr̥tyúbandhava ā́dityā mánavaḥ smási |
8.018.22c prá sū́ na ā́yur jīváse tiretana ||


8.019.01a táṁ gūrdhayā svàrṇaraṁ devā́so devám aratíṁ dadhanvire |
8.019.01c devatrā́ havyám óhire ||

8.019.02a víbhūtarātiṁ vipra citráśociṣam agním īḷiṣva yantúram |
8.019.02c asyá médhasya somyásya sobhare prém adhvarā́ya pū́rvyam ||

8.019.03a yájiṣṭhaṁ tvā vavr̥mahe deváṁ devatrā́ hótāram ámartyam |
8.019.03c asyá yajñásya sukrátum ||

8.019.04a ūrjó nápātaṁ subhágaṁ sudī́ditim agníṁ śréṣṭhaśociṣam |
8.019.04c sá no mitrásya váruṇasya só apā́m ā́ sumnáṁ yakṣate diví ||

8.019.05a yáḥ samídhā yá ā́hutī yó védena dadā́śa márto agnáye |
8.019.05c yó námasā svadhvaráḥ ||

8.019.06a tásyéd árvanto raṁhayanta āśávas tásya dyumnítamaṁ yáśaḥ |
8.019.06c ná tám áṁho devákr̥taṁ kútaś caná ná mártyakr̥taṁ naśat ||

8.019.07a svagnáyo vo agníbhiḥ syā́ma sūno sahasa ūrjām pate |
8.019.07c suvī́ras tvám asmayúḥ ||

8.019.08a praśáṁsamāno átithir ná mitríyo 'gnī́ rátho ná védyaḥ |
8.019.08c tvé kṣémāso ápi santi sādhávas tváṁ rā́jā rayīṇā́m ||

8.019.09a só addhā́ dāśvàdhvaró 'gne mártaḥ subhaga sá praśáṁsyaḥ |
8.019.09c sá dhībhír astu sánitā ||

8.019.10a yásya tvám ūrdhvó adhvarā́ya tíṣṭhasi kṣayádvīraḥ sá sādhate |
8.019.10c só árvadbhiḥ sánitā sá vipanyúbhiḥ sá śū́raiḥ sánitā kr̥tám ||

8.019.11a yásyāgnír vápur gr̥hé stómaṁ cáno dádhīta viśvávāryaḥ |
8.019.11c havyā́ vā véviṣad víṣaḥ ||

8.019.12a víprasya vā stuvatáḥ sahaso yaho makṣū́tamasya rātíṣu |
8.019.12c avódevam upárimartyaṁ kr̥dhi váso vividúṣo vácaḥ ||

8.019.13a yó agníṁ havyádātibhir námobhir vā sudákṣam āvívāsati |
8.019.13c girā́ vājiráśociṣam ||

8.019.14a samídhā yó níśitī dā́śad áditiṁ dhā́mabhir asya mártyaḥ |
8.019.14c víśvét sá dhībhíḥ subhágo jánām̐ áti dyumnaír udná iva tāriṣat ||

8.019.15a tád agne dyumnám ā́ bhara yát sāsáhat sádane káṁ cid atríṇam |
8.019.15c manyúṁ jánasya dūḍhyàḥ ||

8.019.16a yéna cáṣṭe váruṇo mitró aryamā́ yéna nā́satyā bhágaḥ |
8.019.16c vayáṁ tát te śávasā gātuvíttamā índratvotā vidhemahi ||

8.019.17a té ghéd agne svādhyò yé tvā vipra nidadhiré nr̥cákṣasam |
8.019.17c víprāso deva sukrátum ||

8.019.18a tá íd védiṁ subhaga tá ā́hutiṁ té sótuṁ cakrire diví |
8.019.18c tá íd vā́jebhir jigyur mahád dhánaṁ yé tvé kā́maṁ nyeriré ||

8.019.19a bhadró no agnír ā́huto bhadrā́ rātíḥ subhaga bhadró adhvaráḥ |
8.019.19c bhadrā́ utá práśastayaḥ ||

8.019.20a bhadrám mánaḥ kr̥ṇuṣva vr̥tratū́rye yénā samátsu sāsáhaḥ |
8.019.20c áva sthirā́ tanuhi bhū́ri śárdhatāṁ vanémā te abhíṣṭibhiḥ ||

8.019.21a ī́ḷe girā́ mánurhitaṁ yáṁ devā́ dūtám aratíṁ nyeriré |
8.019.21c yájiṣṭhaṁ havyavā́hanam ||

8.019.22a tigmájambhāya táruṇāya rā́jate práyo gāyasy agnáye |
8.019.22c yáḥ piṁśáte sūnŕ̥tābhiḥ suvī́ryam agnír ghr̥tébhir ā́hutaḥ ||

8.019.23a yádī ghr̥tébhir ā́huto vā́śīm agnír bhárata úc cā́va ca |
8.019.23c ásura iva nirṇíjam ||

8.019.24a yó havyā́ny aírayatā mánurhito devá āsā́ sugandhínā |
8.019.24c vívāsate vā́ryāṇi svadhvaró hótā devó ámartyaḥ ||

8.019.25a yád agne mártyas tváṁ syā́m ahám mitramaho ámartyaḥ |
8.019.25c sáhasaḥ sūnav āhuta ||

8.019.26a ná tvā rāsīyābhíśastaye vaso ná pāpatvā́ya santya |
8.019.26c ná me stotā́matīvā́ ná dúrhitaḥ syā́d agne ná pāpáyā ||

8.019.27a pitúr ná putráḥ súbhr̥to duroṇá ā́ devā́m̐ etu prá ṇo havíḥ ||

8.019.28a távāhám agna ūtíbhir nédiṣṭhābhiḥ saceya jóṣam ā́ vaso |
8.019.28c sádā devásya mártyaḥ ||

8.019.29a táva krátvā saneyaṁ táva rātíbhir ágne táva práśastibhiḥ |
8.019.29c tvā́m íd āhuḥ prámatiṁ vaso mámā́gne hárṣasva dā́tave ||

8.019.30a prá só agne távotíbhiḥ suvī́rābhis tirate vā́jabharmabhiḥ |
8.019.30c yásya tváṁ sakhyám āváraḥ ||

8.019.31a táva drapsó nī́lavān vāśá r̥tvíya índhānaḥ siṣṇav ā́ dade |
8.019.31c tvám mahīnā́m uṣásām asi priyáḥ kṣapó vástuṣu rājasi ||

8.019.32a tám ā́ganma sóbharayaḥ sahásramuṣkaṁ svabhiṣṭím ávase |
8.019.32c samrā́jaṁ trā́sadasyavam ||

8.019.33a yásya te agne anyé agnáya upakṣíto vayā́ iva |
8.019.33c vípo ná dyumnā́ ní yuve jánānāṁ táva kṣatrā́ṇi vardháyan ||

8.019.34a yám ādityāso adruhaḥ pāráṁ náyatha mártyam |
8.019.34c maghónāṁ víśveṣāṁ sudānavaḥ ||

8.019.35a yūyáṁ rājānaḥ káṁ cic carṣaṇīsahaḥ kṣáyantam mā́nuṣām̐ ánu |
8.019.35c vayáṁ té vo váruṇa mítrā́ryaman syā́méd r̥tásya rathyàḥ ||

8.019.36a ádān me paurukutsyáḥ pañcāśátaṁ trasádasyur vadhū́nām |
8.019.36c máṁhiṣṭho aryáḥ sátpatiḥ ||

8.019.37a utá me prayíyor vayíyoḥ suvā́stvā ádhi túgvani |
8.019.37c tisr̥̄ṇā́ṁ saptatīnā́ṁ śyāváḥ praṇetā́ bhuvad vásur díyānām pátiḥ ||


8.020.01a ā́ gantā mā́ riṣaṇyata prásthāvāno mā́pa sthātā samanyavaḥ |
8.020.01c sthirā́ cin namayiṣṇavaḥ ||

8.020.02a vīḷupavíbhir maruta r̥bhukṣaṇa ā́ rudrāsaḥ sudītíbhiḥ |
8.020.02c iṣā́ no adyā́ gatā puruspr̥ho yajñám ā́ sobharīyávaḥ ||

8.020.03a vidmā́ hí rudríyāṇāṁ śúṣmam ugrám marútāṁ śímīvatām |
8.020.03c víṣṇor eṣásya mīḷhúṣām ||

8.020.04a ví dvīpā́ni pā́patan tíṣṭhad ducchúnobhé yujanta ródasī |
8.020.04c prá dhánvāny airata śubhrakhādayo yád éjatha svabhānavaḥ ||

8.020.05a ácyutā cid vo ájmann ā́ nā́nadati párvatāso vánaspátiḥ |
8.020.05c bhū́mir yā́meṣu rejate ||

8.020.06a ámāya vo maruto yā́tave dyaúr jíhīta úttarā br̥hát |
8.020.06c yátrā náro dédiśate tanū́ṣv ā́ tvákṣāṁsi bāhvòjasaḥ ||

8.020.07a svadhā́m ánu śríyaṁ náro máhi tveṣā́ ámavanto vŕ̥ṣapsavaḥ |
8.020.07c váhante áhrutapsavaḥ ||

8.020.08a góbhir vāṇó ajyate sóbharīṇāṁ ráthe kóśe hiraṇyáye |
8.020.08c góbandhavaḥ sujātā́sa iṣé bhujé mahā́nto naḥ spárase nú ||

8.020.09a práti vo vr̥ṣadañjayo vŕ̥ṣṇe śárdhāya mā́rutāya bharadhvam |
8.020.09c havyā́ vŕ̥ṣaprayāvṇe ||

8.020.10a vr̥ṣaṇaśvéna maruto vŕ̥ṣapsunā ráthena vŕ̥ṣanābhinā |
8.020.10c ā́ śyenā́so ná pakṣíṇo vŕ̥thā naro havyā́ no vītáye gata ||

8.020.11a samānám añjy èṣāṁ ví bhrājante rukmā́so ádhi bāhúṣu |
8.020.11c dávidyutaty r̥ṣṭáyaḥ ||

8.020.12a tá ugrā́so vŕ̥ṣaṇa ugrábāhavo nákiṣ ṭanū́ṣu yetire |
8.020.12c sthirā́ dhánvāny ā́yudhā rátheṣu vó 'nīkeṣv ádhi śríyaḥ ||

8.020.13a yéṣām árṇo ná saprátho nā́ma tveṣáṁ śáśvatām ékam íd bhujé |
8.020.13c váyo ná pítryaṁ sáhaḥ ||

8.020.14a tā́n vandasva marútas tā́m̐ úpa stuhi téṣāṁ hí dhúnīnām |
8.020.14c arā́ṇāṁ ná caramás tád eṣāṁ dānā́ mahnā́ tád eṣām ||

8.020.15a subhágaḥ sá va ūtíṣv ā́sa pū́rvāsu maruto vyùṣṭiṣu |
8.020.15c yó vā nūnám utā́sati ||

8.020.16a yásya vā yūyám práti vājíno nara ā́ havyā́ vītáye gathá |
8.020.16c abhí ṣá dyumnaír utá vā́jasātibhiḥ sumnā́ vo dhūtayo naśat ||

8.020.17a yáthā rudrásya sūnávo divó váśanty ásurasya vedhásaḥ |
8.020.17c yúvānas táthéd asat ||

8.020.18a yé cā́rhanti marútaḥ sudā́navaḥ smán mīḷhúṣaś cáranti yé |
8.020.18c átaś cid ā́ na úpa vásyasā hr̥dā́ yúvāna ā́ vavr̥dhvam ||

8.020.19a yū́na ū ṣú náviṣṭhayā vŕ̥ṣṇaḥ pāvakā́m̐ abhí sobhare girā́ |
8.020.19c gā́ya gā́ iva cárkr̥ṣat ||

8.020.20a sāhā́ yé sánti muṣṭihéva hávyo víśvāsu pr̥tsú hótr̥ṣu |
8.020.20c vŕ̥ṣṇaś candrā́n ná suśrávastamān girā́ vándasva marúto áha ||

8.020.21a gā́vaś cid ghā samanyavaḥ sajātyèna marutaḥ sábandhavaḥ |
8.020.21c rihaté kakúbho mitháḥ ||

8.020.22a mártaś cid vo nr̥tavo rukmavakṣasa úpa bhrātr̥tvám ā́yati |
8.020.22c ádhi no gāta marutaḥ sádā hí va āpitvám ásti nídhruvi ||

8.020.23a máruto mā́rutasya na ā́ bheṣajásya vahatā sudānavaḥ |
8.020.23c yūyáṁ sakhāyaḥ saptayaḥ ||

8.020.24a yā́bhiḥ síndhum ávatha yā́bhis tū́rvatha yā́bhir daśasyáthā krívim |
8.020.24c máyo no bhūtotíbhir mayobhuvaḥ śivā́bhir asacadviṣaḥ ||

8.020.25a yát síndhau yád ásiknyāṁ yát samudréṣu marutaḥ subarhiṣaḥ |
8.020.25c yát párvateṣu bheṣajám ||

8.020.26a víśvam páśyanto bibhr̥thā tanū́ṣv ā́ ténā no ádhi vocata |
8.020.26c kṣamā́ rápo maruta ā́turasya na íṣkartā víhrutam púnaḥ ||


8.021.01a vayám u tvā́m apūrvya sthūráṁ ná kác cid bháranto 'vasyávaḥ |
8.021.01c vā́je citráṁ havāmahe ||

8.021.02a úpa tvā kármann ūtáye sá no yúvográś cakrāma yó dhr̥ṣát |
8.021.02c tvā́m íd dhy àvitā́raṁ vavr̥máhe sákhāya indra sānasím ||

8.021.03a ā́ yāhīmá índavó 'śvapate gópata úrvarāpate |
8.021.03c sómaṁ somapate piba ||

8.021.04a vayáṁ hí tvā bándhumantam abandhávo víprāsa indra yemimá |
8.021.04c yā́ te dhā́māni vr̥ṣabha tébhir ā́ gahi víśvebhiḥ sómapītaye ||

8.021.05a sī́dantas te váyo yathā góśrīte mádhau madiré vivákṣaṇe |
8.021.05c abhí tvā́m indra nonumaḥ ||

8.021.06a ácchā ca tvainā́ námasā vádāmasi kím múhuś cid ví dīdhayaḥ |
8.021.06c sánti kā́māso harivo dadíṣ ṭváṁ smó vayáṁ sánti no dhíyaḥ ||

8.021.07a nū́tnā íd indra te vayám ūtī́ abhūma nahí nū́ te adrivaḥ |
8.021.07c vidmā́ purā́ párīṇasaḥ ||

8.021.08a vidmā́ sakhitvám utá śūra bhojyàm ā́ te tā́ vajrinn īmahe |
8.021.08c utó samasminn ā́ śiśīhi no vaso vā́je suśipra gómati ||

8.021.09a yó na idám-idam purā́ prá vásya āninā́ya tám u vaḥ stuṣe |
8.021.09c sákhāya índram ūtáye ||

8.021.10a háryaśvaṁ sátpatiṁ carṣaṇīsáhaṁ sá hí ṣmā yó ámandata |
8.021.10c ā́ tú naḥ sá vayati gávyam áśvyaṁ stotŕ̥bhyo maghávā śatám ||

8.021.11a tváyā ha svid yujā́ vayám práti śvasántaṁ vr̥ṣabha bruvīmahi |
8.021.11c saṁsthé jánasya gómataḥ ||

8.021.12a jáyema kāré puruhūta kāríṇo 'bhí tiṣṭhema dūḍhyàḥ |
8.021.12c nŕ̥bhir vr̥tráṁ hanyā́ma śūśuyā́ma cā́ver indra prá ṇo dhíyaḥ ||

8.021.13a abhrātr̥vyó anā́ tvám ánāpir indra janúṣā sanā́d asi |
8.021.13c yudhéd āpitvám icchase ||

8.021.14a nákī revántaṁ sakhyā́ya vindase pī́yanti te surāśvàḥ |
8.021.14c yadā́ kr̥ṇóṣi nadanúṁ sám ūhasy ā́d ít pitéva hūyase ||

8.021.15a mā́ te amājúro yathā mūrā́sa indra sakhyé tvā́vataḥ |
8.021.15c ní ṣadāma sácā suté ||

8.021.16a mā́ te godatra nír arāma rā́dhasa índra mā́ te gr̥hāmahi |
8.021.16c dr̥ḷhā́ cid aryáḥ prá mr̥śābhy ā́ bhara ná te dāmā́na ādábhe ||

8.021.17a índro vā ghéd íyan magháṁ sárasvatī vā subhágā dadír vásu |
8.021.17c tváṁ vā citra dāśúṣe ||

8.021.18a cítra íd rā́jā rājakā́ íd anyaké yaké sárasvatīm ánu |
8.021.18c parjánya iva tatánad dhí vr̥ṣṭyā́ sahásram ayútā dádat ||


8.022.01a ó tyám ahva ā́ rátham adyā́ dáṁsiṣṭham ūtáye |
8.022.01c yám aśvinā suhavā rudravartanī ā́ sūryā́yai tastháthuḥ ||

8.022.02a pūrvāpúṣaṁ suhávam puruspŕ̥ham bhujyúṁ vā́jeṣu pū́rvyam |
8.022.02c sacanā́vantaṁ sumatíbhiḥ sobhare vídveṣasam anehásam ||

8.022.03a ihá tyā́ purubhū́tamā devā́ námobhir aśvínā |
8.022.03c arvācīnā́ sv ávase karāmahe gántārā dāśúṣo gr̥hám ||

8.022.04a yuvó ráthasya pári cakrám īyata īrmā́nyád vām iṣaṇyati |
8.022.04c asmā́m̐ ácchā sumatír vāṁ śubhas patī ā́ dhenúr iva dhāvatu ||

8.022.05a rátho yó vāṁ trivandhuró híraṇyābhīśur aśvinā |
8.022.05c pári dyā́vāpr̥thivī́ bhū́ṣati śrutás téna nāsatyā́ gatam ||

8.022.06a daśasyántā mánave pūrvyáṁ diví yávaṁ vŕ̥keṇa karṣathaḥ |
8.022.06c tā́ vām adyá sumatíbhiḥ śubhas patī áśvinā prá stuvīmahi ||

8.022.07a úpa no vājinīvasū yātám r̥tásya pathíbhiḥ |
8.022.07c yébhis tr̥kṣíṁ vr̥ṣaṇā trāsadasyavám mahé kṣatrā́ya jínvathaḥ ||

8.022.08a ayáṁ vām ádribhiḥ sutáḥ sómo narā vr̥ṣaṇvasū |
8.022.08c ā́ yātaṁ sómapītaye píbataṁ dāśúṣo gr̥hé ||

8.022.09a ā́ hí ruhátam aśvinā ráthe kóśe hiraṇyáye vr̥ṣaṇvasū |
8.022.09c yuñjā́thām pī́varīr íṣaḥ ||

8.022.10a yā́bhiḥ pakthám ávatho yā́bhir ádhriguṁ yā́bhir babhrúṁ víjoṣasam |
8.022.10c tā́bhir no makṣū́ tū́yam aśvinā́ gatam bhiṣajyátaṁ yád ā́turam ||

8.022.11a yád ádhrigāvo ádhrigū idā́ cid áhno aśvínā hávāmahe |
8.022.11c vayáṁ gīrbhír vipanyávaḥ ||

8.022.12a tā́bhir ā́ yātaṁ vr̥ṣaṇópa me hávaṁ viśvápsuṁ viśvávāryam |
8.022.12c iṣā́ máṁhiṣṭhā purubhū́tamā narā yā́bhiḥ kríviṁ vāvr̥dhús tā́bhir ā́ gatam ||

8.022.13a tā́v idā́ cid áhānāṁ tā́v aśvínā vándamāna úpa bruve |
8.022.13c tā́ u námobhir īmahe ||

8.022.14a tā́v íd doṣā́ tā́ uṣási śubhás pátī tā́ yā́man rudrávartanī |
8.022.14c mā́ no mártāya ripáve vājinīvasū paró rudrāv áti khyatam ||

8.022.15a ā́ súgmyāya súgmyam prātā́ ráthenāśvínā vā sakṣáṇī |
8.022.15c huvé pitéva sóbharī ||

8.022.16a mánojavasā vr̥ṣaṇā madacyutā makṣuṁgamā́bhir ūtíbhiḥ |
8.022.16c ārā́ttāc cid bhūtam asmé ávase pūrvī́bhiḥ purubhojasā ||

8.022.17a ā́ no áśvāvad aśvinā vartír yāsiṣṭam madhupātamā narā |
8.022.17c gómad dasrā híraṇyavat ||

8.022.18a suprāvargáṁ suvī́ryaṁ suṣṭhú vā́ryam ánādhr̥ṣṭaṁ rakṣasvínā |
8.022.18c asmínn ā́ vām āyā́ne vājinīvasū víśvā vāmā́ni dhīmahi ||


8.023.01a ī́ḷiṣvā hí pratīvyàṁ yájasva jātávedasam |
8.023.01c cariṣṇúdhūmam ágr̥bhītaśociṣam ||

8.023.02a dāmā́naṁ viśvacarṣaṇe 'gníṁ viśvamano girā́ |
8.023.02c utá stuṣe víṣpardhaso ráthānām ||

8.023.03a yéṣām ābādhá r̥gmíya iṣáḥ pr̥kṣáś ca nigrábhe |
8.023.03c upavídā váhnir vindate vásu ||

8.023.04a úd asya śocír asthād dīdiyúṣo vy àjáram |
8.023.04c tápurjambhasya sudyúto gaṇaśríyaḥ ||

8.023.05a úd u tiṣṭha svadhvara stávāno devyā́ kr̥pā́ |
8.023.05c abhikhyā́ bhāsā́ br̥hatā́ śuśukvániḥ ||

8.023.06a ágne yāhí suśastíbhir havyā́ júhvāna ānuṣák |
8.023.06c yáthā dūtó babhū́tha havyavā́hanaḥ ||

8.023.07a agníṁ vaḥ pūrvyáṁ huve hótāraṁ carṣaṇīnā́m |
8.023.07c tám ayā́ vācā́ gr̥ṇe tám u vaḥ stuṣe ||

8.023.08a yajñébhir ádbhutakratuṁ yáṁ kr̥pā́ sūdáyanta ít |
8.023.08c mitráṁ ná jáne súdhitam r̥tā́vani ||

8.023.09a r̥tā́vānam r̥tāyavo yajñásya sā́dhanaṁ girā́ |
8.023.09c úpo enaṁ jujuṣur námasas padé ||

8.023.10a ácchā no áṅgirastamaṁ yajñā́so yantu saṁyátaḥ |
8.023.10c hótā yó ásti vikṣv ā́ yaśástamaḥ ||

8.023.11a ágne táva tyé ajaréndhānāso br̥hád bhā́ḥ |
8.023.11c áśvā iva vŕ̥ṣaṇas taviṣīyávaḥ ||

8.023.12a sá tváṁ na ūrjām pate rayíṁ rāsva suvī́ryam |
8.023.12c prā́va nas toké tánaye samátsv ā́ ||

8.023.13a yád vā́ u viśpátiḥ śitáḥ súprīto mánuṣo viśí |
8.023.13c víśvéd agníḥ práti rákṣāṁsi sedhati ||

8.023.14a śruṣṭy àgne návasya me stómasya vīra viśpate |
8.023.14c ní māyínas tápuṣā rakṣáso daha ||

8.023.15a ná tásya māyáyā caná ripúr īśīta mártyaḥ |
8.023.15c yó agnáye dadā́śa havyádātibhiḥ ||

8.023.16a vyàśvas tvā vasuvídam ukṣaṇyúr aprīṇād ŕ̥ṣiḥ |
8.023.16c mahó rāyé tám u tvā sám idhīmahi ||

8.023.17a uśánā kāvyás tvā ní hótāram asādayat |
8.023.17c āyajíṁ tvā mánave jātávedasam ||

8.023.18a víśve hí tvā sajóṣaso devā́so dūtám ákrata |
8.023.18c śruṣṭī́ deva prathamó yajñíyo bhuvaḥ ||

8.023.19a imáṁ ghā vīró amŕ̥taṁ dūtáṁ kr̥ṇvīta mártyaḥ |
8.023.19c pāvakáṁ kr̥ṣṇávartaniṁ víhāyasam ||

8.023.20a táṁ huvema yatásrucaḥ subhā́saṁ śukráśociṣam |
8.023.20c viśā́m agním ajáram pratnám ī́ḍyam ||

8.023.21a yó asmai havyádātibhir ā́hutim mártó 'vidhat |
8.023.21c bhū́ri póṣaṁ sá dhatte vīrávad yáśaḥ ||

8.023.22a prathamáṁ jātávedasam agníṁ yajñéṣu pūrvyám |
8.023.22c práti srúg eti námasā havíṣmatī ||

8.023.23a ā́bhir vidhemāgnáye jyéṣṭhābhir vyaśvavát |
8.023.23c máṁhiṣṭhābhir matíbhiḥ śukráśociṣe ||

8.023.24a nūnám arca víhāyase stómebhiḥ sthūrayūpavát |
8.023.24c ŕ̥ṣe vaiyaśva dámyāyāgnáye ||

8.023.25a átithim mā́nuṣāṇāṁ sūnúṁ vánaspátīnām |
8.023.25c víprā agním ávase pratnám īḷate ||

8.023.26a mahó víśvām̐ abhí ṣatò 'bhí havyā́ni mā́nuṣā |
8.023.26c ágne ní ṣatsi námasā́dhi barhíṣi ||

8.023.27a váṁsvā no vā́ryā purú váṁsva rāyáḥ puruspŕ̥haḥ |
8.023.27c suvī́ryasya prajā́vato yáśasvataḥ ||

8.023.28a tváṁ varo suṣā́mṇé 'gne jánāya codaya |
8.023.28c sádā vaso rātíṁ yaviṣṭha śáśvate ||

8.023.29a tváṁ hí supratū́r ási tváṁ no gómatīr íṣaḥ |
8.023.29c mahó rāyáḥ sātím agne ápā vr̥dhi ||

8.023.30a ágne tváṁ yaśā́ asy ā́ mitrā́váruṇā vaha |
8.023.30c r̥tā́vānā samrā́jā pūtádakṣasā ||


8.024.01a sákhāya ā́ śiṣāmahi bráhméndrāya vajríṇe |
8.024.01c stuṣá ū ṣú vo nŕ̥tamāya dhr̥ṣṇáve ||

8.024.02a śávasā hy ási śrutó vr̥trahátyena vr̥trahā́ |
8.024.02c maghaír maghóno áti śūra dāśasi ||

8.024.03a sá naḥ stávāna ā́ bhara rayíṁ citráśravastamam |
8.024.03c nireké cid yó harivo vásur dadíḥ ||

8.024.04a ā́ nirekám utá priyám índra dárṣi jánānām |
8.024.04c dhr̥ṣatā́ dhr̥ṣṇo stávamāna ā́ bhara ||

8.024.05a ná te savyáṁ ná dákṣiṇaṁ hástaṁ varanta āmúraḥ |
8.024.05c ná paribā́dho harivo gáviṣṭiṣu ||

8.024.06a ā́ tvā góbhir iva vrajáṁ gīrbhír r̥ṇomy adrivaḥ |
8.024.06c ā́ smā kā́maṁ jaritúr ā́ mánaḥ pr̥ṇa ||

8.024.07a víśvāni viśvámanaso dhiyā́ no vr̥trahantama |
8.024.07c úgra praṇetar ádhi ṣū́ vaso gahi ||

8.024.08a vayáṁ te asyá vr̥trahan vidyā́ma śūra návyasaḥ |
8.024.08c vásoḥ spārhásya puruhūta rā́dhasaḥ ||

8.024.09a índra yáthā hy ásti té 'parītaṁ nr̥to śávaḥ |
8.024.09c ámr̥ktā rātíḥ puruhūta dāśúṣe ||

8.024.10a ā́ vr̥ṣasva mahāmaha mahé nr̥tama rā́dhase |
8.024.10c dr̥ḷháś cid dr̥hya maghavan magháttaye ||

8.024.11a nū́ anyátrā cid adrivas tván no jagmur āśásaḥ |
8.024.11c mághavañ chagdhí táva tán na ūtíbhiḥ ||

8.024.12a nahy àṅgá nr̥to tvád anyáṁ vindā́mi rā́dhase |
8.024.12c rāyé dyumnā́ya śávase ca girvaṇaḥ ||

8.024.13a éndum índrāya siñcata píbāti somyám mádhu |
8.024.13c prá rā́dhasā codayāte mahitvanā́ ||

8.024.14a úpo hárīṇām pátiṁ dákṣam pr̥ñcántam abravam |
8.024.14c nūnáṁ śrudhi stuvató aśvyásya ||

8.024.15a nahy àṅgá purā́ caná jajñé vīrátaras tvát |
8.024.15c nákī rāyā́ naíváthā ná bhandánā ||

8.024.16a éd u mádhvo madíntaraṁ siñcá vādhvaryo ándhasaḥ |
8.024.16c evā́ hí vīráḥ stávate sadā́vr̥dhaḥ ||

8.024.17a índra sthātar harīṇāṁ nákiṣ ṭe pūrvyástutim |
8.024.17c úd ānaṁśa śávasā ná bhandánā ||

8.024.18a táṁ vo vā́jānām pátim áhūmahi śravasyávaḥ |
8.024.18c áprāyubhir yajñébhir vāvr̥dhényam ||

8.024.19a éto nv índraṁ stávāma sákhāyaḥ stómyaṁ náram |
8.024.19c kr̥ṣṭī́r yó víśvā abhy ásty éka ít ||

8.024.20a ágorudhāya gavíṣe dyukṣā́ya dásmyaṁ vácaḥ |
8.024.20c ghr̥tā́t svā́dīyo mádhunaś ca vocata ||

8.024.21a yásyā́mitāni vīryā̀ ná rā́dhaḥ páryetave |
8.024.21c jyótir ná víśvam abhy ásti dákṣiṇā ||

8.024.22a stuhī́ndraṁ vyaśvavád ánūrmiṁ vājínaṁ yámam |
8.024.22c aryó gáyam máṁhamānaṁ ví dāśúṣe ||

8.024.23a evā́ nūnám úpa stuhi vaíyaśva daśamáṁ návam |
8.024.23c súvidvāṁsaṁ carkŕ̥tyaṁ caráṇīnām ||

8.024.24a vétthā hí nírr̥tīnāṁ vájrahasta parivŕ̥jam |
8.024.24c áhar-ahaḥ śundhyúḥ paripádām iva ||

8.024.25a tád indrā́va ā́ bhara yénā daṁsiṣṭha kŕ̥tvane |
8.024.25c dvitā́ kútsāya śiśnatho ní codaya ||

8.024.26a tám u tvā nūnám īmahe návyaṁ daṁsiṣṭha sányase |
8.024.26c sá tváṁ no víśvā abhímātīḥ sakṣáṇiḥ ||

8.024.27a yá ŕ̥kṣād áṁhaso mucád yó vā́ryāt saptá síndhuṣu |
8.024.27c vádhar dāsásya tuvinr̥mṇa nīnamaḥ ||

8.024.28a yáthā varo suṣā́mṇe saníbhya ā́vaho rayím |
8.024.28c vyàśvebhyaḥ subhage vājinīvati ||

8.024.29a ā́ nāryásya dákṣiṇā vyàśvām̐ etu somínaḥ |
8.024.29c sthūráṁ ca rā́dhaḥ śatávat sahásravat ||

8.024.30a yát tvā pr̥cchā́d ījānáḥ kuhayā́ kuhayākr̥te |
8.024.30c eṣó ápaśrito való gomatī́m áva tiṣṭhati ||


8.025.01a tā́ vāṁ víśvasya gopā́ devā́ devéṣu yajñíyā |
8.025.01c r̥tā́vānā yajase pūtádakṣasā ||

8.025.02a mitrā́ tánā ná rathyā̀ váruṇo yáś ca sukrátuḥ |
8.025.02c sanā́t sujātā́ tánayā dhr̥távratā ||

8.025.03a tā́ mātā́ viśvávedasāsuryā̀ya prámahasā |
8.025.03c mahī́ jajānā́ditir r̥tā́varī ||

8.025.04a mahā́ntā mitrā́váruṇā samrā́jā devā́v ásurā |
8.025.04c r̥tā́vānāv r̥tám ā́ ghoṣato br̥hát ||

8.025.05a nápātā śávaso maháḥ sūnū́ dákṣasya sukrátū |
8.025.05c sr̥prádānū iṣó vā́stv ádhi kṣitaḥ ||

8.025.06a sáṁ yā́ dā́nūni yemáthur divyā́ḥ pā́rthivīr íṣaḥ |
8.025.06c nábhasvatīr ā́ vāṁ carantu vr̥ṣṭáyaḥ ||

8.025.07a ádhi yā́ br̥ható divò 'bhí yūthéva páśyataḥ |
8.025.07c r̥tā́vānā samrā́jā námase hitā́ ||

8.025.08a r̥tā́vānā ní ṣedatuḥ sā́mrājyāya sukrátū |
8.025.08c dhr̥távratā kṣatríyā kṣatrám āśatuḥ ||

8.025.09a akṣṇáś cid gātuvíttarānulbaṇéna cákṣasā |
8.025.09c ní cin miṣántā nicirā́ ní cikyatuḥ ||

8.025.10a utá no devy áditir uruṣyátāṁ nā́satyā |
8.025.10c uruṣyántu marúto vr̥ddháśavasaḥ ||

8.025.11a té no nāvám uruṣyata dívā náktaṁ sudānavaḥ |
8.025.11c áriṣyanto ní pāyúbhiḥ sacemahi ||

8.025.12a ághnate víṣṇave vayám áriṣyantaḥ sudā́nave |
8.025.12c śrudhí svayāvan sindho pūrvácittaye ||

8.025.13a tád vā́ryaṁ vr̥ṇīmahe váriṣṭhaṁ gopayátyam |
8.025.13c mitró yát pā́nti váruṇo yád aryamā́ ||

8.025.14a utá naḥ síndhur apā́ṁ tán marútas tád aśvínā |
8.025.14c índro víṣṇur mīḍhvā́ṁsaḥ sajóṣasaḥ ||

8.025.15a té hí ṣmā vanúṣo náro 'bhímātiṁ káyasya cit |
8.025.15c tigmáṁ ná kṣódaḥ pratighnánti bhū́rṇayaḥ ||

8.025.16a ayám éka itthā́ purū́rú caṣṭe ví viśpátiḥ |
8.025.16c tásya vratā́ny ánu vaś carāmasi ||

8.025.17a ánu pū́rvāṇy okyā̀ sāmrājyásya saścima |
8.025.17c mitrásya vratā́ váruṇasya dīrghaśrút ||

8.025.18a pári yó raśmínā divó 'ntān mamé pr̥thivyā́ḥ |
8.025.18c ubhé ā́ paprau ródasī mahitvā́ ||

8.025.19a úd u ṣyá śaraṇé divó jyótir ayaṁsta sū́ryaḥ |
8.025.19c agnír ná śukráḥ samidhāná ā́hutaḥ ||

8.025.20a váco dīrgháprasadmanī́śe vā́jasya gómataḥ |
8.025.20c ī́śe hí pitvò 'viṣásya dāváne ||

8.025.21a tát sū́ryaṁ ródasī ubhé doṣā́ vástor úpa bruve |
8.025.21c bhojéṣv asmā́m̐ abhy úc carā sádā ||

8.025.22a r̥jrám ukṣaṇyā́yane rajatáṁ hárayāṇe |
8.025.22c ráthaṁ yuktám asanāma suṣā́maṇi ||

8.025.23a tā́ me áśvyānāṁ hárīṇāṁ nitóśanā |
8.025.23c utó nú kŕ̥tvyānāṁ nr̥vā́hasā ||

8.025.24a smádabhīśū káśāvantā víprā náviṣṭhayā matī́ |
8.025.24c mahó vājínāv árvantā sácāsanam ||


8.026.01a yuvór u ṣū́ ráthaṁ huve sadhástutyāya sūríṣu |
8.026.01c átūrtadakṣā vr̥ṣaṇā vr̥ṣaṇvasū ||

8.026.02a yuváṁ varo suṣā́mṇe mahé táne nāsatyā |
8.026.02c ávobhir yātho vr̥ṣaṇā vr̥ṣaṇvasū ||

8.026.03a tā́ vām adyá havāmahe havyébhir vājinīvasū |
8.026.03c pūrvī́r iṣá iṣáyantāv áti kṣapáḥ ||

8.026.04a ā́ vāṁ vā́hiṣṭho aśvinā rátho yātu śrutó narā |
8.026.04c úpa stómān turásya darśathaḥ śriyé ||

8.026.05a juhurāṇā́ cid aśvinā́ manyethāṁ vr̥ṣaṇvasū |
8.026.05c yuváṁ hí rudrā párṣatho áti dvíṣaḥ ||

8.026.06a dasrā́ hí víśvam ānuṣáṅ makṣū́bhiḥ paridī́yathaḥ |
8.026.06c dhiyaṁjinvā́ mádhuvarṇā śubhás pátī ||

8.026.07a úpa no yātam aśvinā rāyā́ viśvapúṣā sahá |
8.026.07c maghávānā suvī́rāv ánapacyutā ||

8.026.08a ā́ me asyá pratīvyàm índranāsatyā gatam |
8.026.08c devā́ devébhir adyá sacánastamā ||

8.026.09a vayáṁ hí vāṁ hávāmaha ukṣaṇyánto vyaśvavát |
8.026.09c sumatíbhir úpa viprāv ihā́ gatam ||

8.026.10a aśvínā sv r̥̀ṣe stuhi kuvít te śrávato hávam |
8.026.10c nédīyasaḥ kūḷayātaḥ paṇī́m̐r utá ||

8.026.11a vaiyaśvásya śrutaṁ narotó me asyá vedathaḥ |
8.026.11c sajóṣasā váruṇo mitró aryamā́ ||

8.026.12a yuvā́dattasya dhiṣṇyā yuvā́nītasya sūríbhiḥ |
8.026.12c áhar-ahar vr̥ṣaṇa máhyaṁ śikṣatam ||

8.026.13a yó vāṁ yajñébhir ā́vr̥tó 'dhivastrā vadhū́r iva |
8.026.13c saparyántā śubhé cakrāte aśvínā ||

8.026.14a yó vām uruvyácastamaṁ cíketati nr̥pā́yyam |
8.026.14c vartír aśvinā pári yātam asmayū́ ||

8.026.15a asmábhyaṁ sú vr̥ṣaṇvasū yātáṁ vartír nr̥pā́yyam |
8.026.15c viṣudrúheva yajñám ūhathur girā́ ||

8.026.16a vā́hiṣṭho vāṁ hávānāṁ stómo dūtó huvan narā |
8.026.16c yuvā́bhyām bhūtv aśvinā ||

8.026.17a yád adó divó arṇavá iṣó vā mádatho gr̥hé |
8.026.17c śrutám ín me amartyā ||

8.026.18a utá syā́ śvetayā́varī vā́hiṣṭhā vāṁ nadī́nām |
8.026.18c síndhur híraṇyavartaniḥ ||

8.026.19a smád etáyā sukīrtyā́śvinā śvetáyā dhiyā́ |
8.026.19c váhethe śubhrayāvānā ||

8.026.20a yukṣvā́ hí tváṁ rathāsáhā yuvásva póṣyā vaso |
8.026.20c ā́n no vāyo mádhu pibāsmā́kaṁ sávanā́ gahi ||

8.026.21a táva vāyav r̥taspate tváṣṭur jāmātar adbhuta |
8.026.21c ávāṁsy ā́ vr̥ṇīmahe ||

8.026.22a tváṣṭur jā́mātaraṁ vayám ī́śānaṁ rāyá īmahe |
8.026.22c sutā́vanto vāyúṁ dyumnā́ jánāsaḥ ||

8.026.23a vā́yo yāhí śivā́ divó váhasvā sú sváśvyam |
8.026.23c váhasva maháḥ pr̥thupákṣasā ráthe ||

8.026.24a tvā́ṁ hí supsárastamaṁ nr̥ṣádaneṣu hūmáhe |
8.026.24c grā́vāṇaṁ nā́śvapr̥ṣṭham maṁhánā ||

8.026.25a sá tváṁ no deva mánasā vā́yo mandānó agriyáḥ |
8.026.25c kr̥dhí vā́jām̐ apó dhíyaḥ ||


8.027.01a agnír ukthé puróhito grā́vāṇo barhír adhvaré |
8.027.01c r̥cā́ yāmi marúto bráhmaṇas pátiṁ devā́m̐ ávo váreṇyam ||

8.027.02a ā́ paśúṁ gāsi pr̥thivī́ṁ vánaspátīn uṣā́sā náktam óṣadhīḥ |
8.027.02c víśve ca no vasavo viśvavedaso dhīnā́m bhūta prāvitā́raḥ ||

8.027.03a prá sū́ na etv adhvarò 'gnā́ devéṣu pūrvyáḥ |
8.027.03c ādityéṣu prá váruṇe dhr̥távrate marútsu viśvábhānuṣu ||

8.027.04a víśve hí ṣmā mánave viśvávedaso bhúvan vr̥dhé riśā́dasaḥ |
8.027.04c áriṣṭebhiḥ pāyúbhir viśvavedaso yántā no 'vr̥káṁ chardíḥ ||

8.027.05a ā́ no adyá sámanaso gántā víśve sajóṣasaḥ |
8.027.05c r̥cā́ girā́ máruto dévy ádite sádane pástye mahi ||

8.027.06a abhí priyā́ maruto yā́ vo áśvyā havyā́ mitra prayāthána |
8.027.06c ā́ barhír índro váruṇas turā́ nára ādityā́saḥ sadantu naḥ ||

8.027.07a vayáṁ vo vr̥ktábarhiṣo hitáprayasa ānuṣák |
8.027.07c sutásomāso varuṇa havāmahe manuṣvád iddhā́gnayaḥ ||

8.027.08a ā́ prá yāta máruto víṣṇo áśvinā pū́ṣan mā́kīnayā dhiyā́ |
8.027.08c índra ā́ yātu prathamáḥ saniṣyúbhir vŕ̥ṣā yó vr̥trahā́ gr̥ṇé ||

8.027.09a ví no devāso adruhó 'cchidraṁ śárma yacchata |
8.027.09c ná yád dūrā́d vasavo nū́ cid ántito várūtham ādadhárṣati ||

8.027.10a ásti hí vaḥ sajātyàṁ riśādaso dévāso ásty ā́pyam |
8.027.10c prá ṇaḥ pū́rvasmai suvitā́ya vocata makṣū́ sumnā́ya návyase ||

8.027.11a idā́ hí va úpastutim idā́ vāmásya bhaktáye |
8.027.11c úpa vo viśvavedaso namasyúr ā́m̐ ásr̥kṣy ányām iva ||

8.027.12a úd u ṣyá vaḥ savitā́ supraṇītayó 'sthād ūrdhvó váreṇyaḥ |
8.027.12c ní dvipā́daś cátuṣpādo arthínó 'viśran patayiṣṇávaḥ ||

8.027.13a deváṁ-devaṁ vó 'vase deváṁ-devam abhíṣṭaye |
8.027.13c deváṁ-devaṁ huvema vā́jasātaye gr̥ṇánto devyā́ dhiyā́ ||

8.027.14a devā́so hí ṣmā mánave sámanyavo víśve sākáṁ sárātayaḥ |
8.027.14c té no adyá té aparáṁ tucé tú no bhávantu varivovídaḥ ||

8.027.15a prá vaḥ śaṁsāmy adruhaḥ saṁsthá úpastutīnām |
8.027.15c ná táṁ dhūrtír varuṇa mitra mártyaṁ yó vo dhā́mabhyó 'vidhat ||

8.027.16a prá sá kṣáyaṁ tirate ví mahī́r íṣo yó vo várāya dā́śati |
8.027.16c prá prajā́bhir jāyate dhármaṇas páry áriṣṭaḥ sárva edhate ||

8.027.17a r̥té sá vindate yudháḥ sugébhir yāty ádhvanaḥ |
8.027.17c aryamā́ mitró váruṇaḥ sárātayo yáṁ trā́yante sajóṣasaḥ ||

8.027.18a ájre cid asmai kr̥ṇuthā nyáñcanaṁ durgé cid ā́ susaraṇám |
8.027.18c eṣā́ cid asmād aśániḥ paró nú sā́sredhantī ví naśyatu ||

8.027.19a yád adyá sū́rya udyatí príyakṣatrā r̥táṁ dadhá |
8.027.19c yán nimrúci prabúdhi viśvavedaso yád vā madhyáṁdine diváḥ ||

8.027.20a yád vābhipitvé asurā r̥táṁ yaté chardír yemá ví dāśúṣe |
8.027.20c vayáṁ tád vo vasavo viśvavedasa úpa stheyāma mádhya ā́ ||

8.027.21a yád adyá sū́ra údite yán madhyáṁdina ātúci |
8.027.21c vāmáṁ dhatthá mánave viśvavedaso júhvānāya prácetase ||

8.027.22a vayáṁ tád vaḥ samrāja ā́ vr̥ṇīmahe putró ná bahupā́yyam |
8.027.22c aśyā́ma tád ādityā júhvato havír yéna vásyo 'náśāmahai ||


8.028.01a yé triṁśáti tráyas paró devā́so barhír ā́sadan |
8.028.01c vidánn áha dvitā́sanan ||

8.028.02a váruṇo mitró aryamā́ smádrātiṣāco agnáyaḥ |
8.028.02c pátnīvanto váṣaṭkr̥tāḥ ||

8.028.03a té no gopā́ apācyā́s tá údak tá itthā́ nyàk |
8.028.03c purástāt sárvayā viśā́ ||

8.028.04a yáthā váśanti devā́s táthéd asat tád eṣāṁ nákir ā́ minat |
8.028.04c árāvā caná mártyaḥ ||

8.028.05a saptānā́ṁ saptá r̥ṣṭáyaḥ saptá dyumnā́ny eṣām |
8.028.05c saptó ádhi śríyo dhire ||


8.029.01a babhrúr éko víṣuṇaḥ sūnáro yúvāñjy àṅkte hiraṇyáyam ||

8.029.02a yónim éka ā́ sasāda dyótano 'ntár devéṣu médhiraḥ ||

8.029.03a vā́śīm éko bibharti hásta āyasī́m antár devéṣu nídhruviḥ ||

8.029.04a vájram éko bibharti hásta ā́hitaṁ téna vr̥trā́ṇi jighnate ||

8.029.05a tigmám éko bibharti hásta ā́yudhaṁ śúcir ugró jálāṣabheṣajaḥ ||

8.029.06a pathá ékaḥ pīpāya táskaro yathām̐ eṣá veda nidhīnā́m ||

8.029.07a trī́ṇy éka urugāyó ví cakrame yátra devā́so mádanti ||

8.029.08a víbhir dvā́ carata ékayā sahá prá pravāséva vasataḥ ||

8.029.09a sádo dvā́ cakrāte upamā́ diví samrā́jā sarpírāsutī ||

8.029.10a árcanta éke máhi sā́ma manvata téna sū́ryam arocayan ||


8.030.01a nahí vo ásty arbhakó dévāso ná kumārakáḥ |
8.030.01c víśve satómahānta ít ||

8.030.02a íti stutā́so asathā riśādaso yé sthá tráyaś ca triṁśác ca |
8.030.02c mánor devā yajñiyāsaḥ ||

8.030.03a té nas trādhvaṁ tè 'vata tá u no ádhi vocata |
8.030.03c mā́ naḥ patháḥ pítryān mānavā́d ádhi dūráṁ naiṣṭa parāvátaḥ ||

8.030.04a yé devāsa ihá sthána víśve vaiśvānarā́ utá |
8.030.04c asmábhyaṁ śárma saprátho gávé 'śvāya yacchata ||


8.031.01a yó yájāti yájāta ít sunávac ca pácāti ca |
8.031.01c brahméd índrasya cākanat ||

8.031.02a puroḷā́śaṁ yó asmai sómaṁ rárata āśíram |
8.031.02c pā́d ít táṁ śakró áṁhasaḥ ||

8.031.03a tásya dyumā́m̐ asad rátho devájūtaḥ sá śūśuvat |
8.031.03c víśvā vanvánn amitríyā ||

8.031.04a ásya prajā́vatī gr̥hé 'saścantī divé-dive |
8.031.04c íḷā dhenumátī duhe ||

8.031.05a yā́ dámpatī sámanasā sunutá ā́ ca dhā́vataḥ |
8.031.05c dévāso nítyayāśírā ||

8.031.06a práti prāśavyā̀m̐ itaḥ samyáñcā barhír āśāte |
8.031.06c ná tā́ vā́jeṣu vāyataḥ ||

8.031.07a ná devā́nām ápi hnutaḥ sumatíṁ ná jugukṣataḥ |
8.031.07c śrávo br̥hád vivāsataḥ ||

8.031.08a putríṇā tā́ kumāríṇā víśvam ā́yur vy àśnutaḥ |
8.031.08c ubhā́ híraṇyapeśasā ||

8.031.09a vītíhotrā kr̥tádvasū daśasyántāmŕ̥tāya kám |
8.031.09c sám ū́dho romaśáṁ hato devéṣu kr̥ṇuto dúvaḥ ||

8.031.10a ā́ śárma párvatānāṁ vr̥ṇīmáhe nadī́nām |
8.031.10c ā́ víṣṇoḥ sacābhúvaḥ ||

8.031.11a aítu pūṣā́ rayír bhágaḥ svastí sarvadhā́tamaḥ |
8.031.11c urúr ádhvā svastáye ||

8.031.12a arámatir anarváṇo víśvo devásya mánasā |
8.031.12c ādityā́nām anehá ít ||

8.031.13a yáthā no mitró aryamā́ váruṇaḥ sánti gopā́ḥ |
8.031.13c sugā́ r̥tásya pánthāḥ ||

8.031.14a agníṁ vaḥ pūrvyáṁ girā́ devám īḷe vásūnām |
8.031.14c saparyántaḥ purupriyám mitráṁ ná kṣetrasā́dhasam ||

8.031.15a makṣū́ devávato ráthaḥ śū́ro vā pr̥tsú kā́su cit |
8.031.15c devā́nāṁ yá ín máno yájamāna íyakṣaty abhī́d áyajvano bhuvat ||

8.031.16a ná yajamāna riṣyasi ná sunvāna ná devayo |
8.031.16c devā́nāṁ yá ín máno yájamāna íyakṣaty abhī́d áyajvano bhuvat ||

8.031.17a nákiṣ ṭáṁ kármaṇā naśan ná prá yoṣan ná yoṣati |
8.031.17c devā́nāṁ yá ín máno yájamāna íyakṣaty abhī́d áyajvano bhuvat ||

8.031.18a ásad átra suvī́ryam utá tyád āśváśvyam |
8.031.18c devā́nāṁ yá ín máno yájamāna íyakṣaty abhī́d áyajvano bhuvat ||


8.032.01a prá kr̥tā́ny r̥jīṣíṇaḥ káṇvā índrasya gā́thayā |
8.032.01c máde sómasya vocata ||

8.032.02a yáḥ sŕ̥bindam ánarśanim pípruṁ dāsám ahīśúvam |
8.032.02c vádhīd ugró riṇánn apáḥ ||

8.032.03a ny árbudasya viṣṭápaṁ varṣmā́ṇam br̥hatás tira |
8.032.03c kr̥ṣé tád indra paúṁsyam ||

8.032.04a práti śrutā́ya vo dhr̥ṣát tū́rṇāśaṁ ná girér ádhi |
8.032.04c huvé suśiprám ūtáye ||

8.032.05a sá gór áśvasya ví vrajám mandānáḥ somyébhyaḥ |
8.032.05c púraṁ ná śūra darṣasi ||

8.032.06a yádi me rāráṇaḥ sutá ukthé vā dádhase cánaḥ |
8.032.06c ārā́d úpa svadhā́ gahi ||

8.032.07a vayáṁ ghā te ápi ṣmasi stotā́ra indra girvaṇaḥ |
8.032.07c tváṁ no jinva somapāḥ ||

8.032.08a utá naḥ pitúm ā́ bhara saṁrarāṇó ávikṣitam |
8.032.08c mághavan bhū́ri te vásu ||

8.032.09a utá no gómatas kr̥dhi híraṇyavato aśvínaḥ |
8.032.09c íḷābhiḥ sáṁ rabhemahi ||

8.032.10a br̥bádukthaṁ havāmahe sr̥prákarasnam ūtáye |
8.032.10c sā́dhu kr̥ṇvántam ávase ||

8.032.11a yáḥ saṁsthé cic chatákratur ā́d īṁ kr̥ṇóti vr̥trahā́ |
8.032.11c jaritŕ̥bhyaḥ purūvásuḥ ||

8.032.12a sá naḥ śakráś cid ā́ śakad dā́navām̐ antarābharáḥ |
8.032.12c índro víśvābhir ūtíbhiḥ ||

8.032.13a yó rāyò 'vánir mahā́n supāráḥ sunvatáḥ sákhā |
8.032.13c tám índram abhí gāyata ||

8.032.14a āyantā́ram máhi sthirám pŕ̥tanāsu śravojítam |
8.032.14c bhū́rer ī́śānam ójasā ||

8.032.15a nákir asya śácīnāṁ niyantā́ sūnŕ̥tānām |
8.032.15c nákir vaktā́ ná dād íti ||

8.032.16a ná nūnám brahmáṇām r̥ṇám prāśūnā́m asti sunvatā́m |
8.032.16c ná sómo apratā́ pape ||

8.032.17a pánya íd úpa gāyata pánya ukthā́ni śaṁsata |
8.032.17c bráhmā kr̥ṇota pánya ít ||

8.032.18a pánya ā́ dardirac chatā́ sahásrā vājy ávr̥taḥ |
8.032.18c índro yó yájvano vr̥dháḥ ||

8.032.19a ví ṣū́ cara svadhā́ ánu kr̥ṣṭīnā́m ánv āhúvaḥ |
8.032.19c índra píba sutā́nām ||

8.032.20a píba svádhainavānām utá yás túgrye sácā |
8.032.20c utā́yám indra yás táva ||

8.032.21a átīhi manyuṣāvíṇaṁ suṣuvā́ṁsam upā́raṇe |
8.032.21c imáṁ rātáṁ sutám piba ||

8.032.22a ihí tisráḥ parāváta ihí páñca jánām̐ áti |
8.032.22c dhénā indrāvacā́kaśat ||

8.032.23a sū́ryo raśmíṁ yáthā sr̥jā́ tvā yacchantu me gíraḥ |
8.032.23c nimnám ā́po ná sadhryàk ||

8.032.24a ádhvaryav ā́ tú hí ṣiñcá sómaṁ vīrā́ya śipríṇe |
8.032.24c bhárā sutásya pītáye ||

8.032.25a yá udnáḥ phaligám bhinán nyàk síndhūm̐r avā́sr̥jat |
8.032.25c yó góṣu pakváṁ dhāráyat ||

8.032.26a áhan vr̥trám ŕ̥cīṣama aurṇavābhám ahīśúvam |
8.032.26c himénāvidhyad árbudam ||

8.032.27a prá va ugrā́ya niṣṭúré 'ṣāḷhāya prasakṣíṇe |
8.032.27c deváttam bráhma gāyata ||

8.032.28a yó víśvāny abhí vratā́ sómasya máde ándhasaḥ |
8.032.28c índro devéṣu cétati ||

8.032.29a ihá tyā́ sadhamā́dyā hárī híraṇyakeśyā |
8.032.29c voḷhā́m abhí práyo hitám ||

8.032.30a arvā́ñcaṁ tvā puruṣṭuta priyámedhastutā hárī |
8.032.30c somapéyāya vakṣataḥ ||


8.033.01a vayáṁ gha tvā sutā́vanta ā́po ná vr̥ktábarhiṣaḥ |
8.033.01c pavítrasya prasrávaṇeṣu vr̥trahan pári stotā́ra āsate ||

8.033.02a sváranti tvā suté náro váso nireká ukthínaḥ |
8.033.02c kadā́ sutáṁ tr̥ṣāṇá óka ā́ gama índra svabdī́va váṁsagaḥ ||

8.033.03a káṇvebhir dhr̥ṣṇav ā́ dhr̥ṣád vā́jaṁ darṣi sahasríṇam |
8.033.03c piśáṅgarūpam maghavan vicarṣaṇe makṣū́ gómantam īmahe ||

8.033.04a pāhí gā́yā́ndhaso máda índrāya medhyātithe |
8.033.04c yáḥ sámmiślo háryor yáḥ suté sácā vajrī́ rátho hiraṇyáyaḥ ||

8.033.05a yáḥ suṣavyáḥ sudákṣiṇa inó yáḥ sukrátur gr̥ṇé |
8.033.05c yá ākaráḥ sahásrā yáḥ śatā́magha índro yáḥ pūrbhíd āritáḥ ||

8.033.06a yó dhr̥ṣitó yó 'vr̥to yó ásti śmáśruṣu śritáḥ |
8.033.06c víbhūtadyumnaś cyávanaḥ puruṣṭutáḥ krátvā gaúr iva śākináḥ ||

8.033.07a ká īṁ veda suté sácā píbantaṁ kád váyo dadhe |
8.033.07c ayáṁ yáḥ púro vibhinátty ójasā mandānáḥ śipry ándhasaḥ ||

8.033.08a dānā́ mr̥gó ná vāraṇáḥ purutrā́ caráthaṁ dadhe |
8.033.08c nákiṣ ṭvā ní yamad ā́ suté gamo mahā́m̐ś carasy ójasā ||

8.033.09a yá ugráḥ sánn ániṣṭr̥taḥ sthiró ráṇāya sáṁskr̥taḥ |
8.033.09c yádi stotúr maghávā śr̥ṇávad dhávaṁ néndro yoṣaty ā́ gamat ||

8.033.10a satyám itthā́ vŕ̥ṣéd asi vŕ̥ṣajūtir nó 'vr̥taḥ |
8.033.10c vŕ̥ṣā hy ùgra śr̥ṇviṣé parāváti vŕ̥ṣo arvāváti śrutáḥ ||

8.033.11a vŕ̥ṣaṇas te abhī́śavo vŕ̥ṣā káśā hiraṇyáyī |
8.033.11c vŕ̥ṣā rátho maghavan vŕ̥ṣaṇā hárī vŕ̥ṣā tváṁ śatakrato ||

8.033.12a vŕ̥ṣā sótā sunotu te vŕ̥ṣann r̥jīpinn ā́ bhara |
8.033.12c vŕ̥ṣā dadhanve vŕ̥ṣaṇaṁ nadī́ṣv ā́ túbhyaṁ sthātar harīṇām ||

8.033.13a éndra yāhi pītáye mádhu śaviṣṭha somyám |
8.033.13c nā́yám ácchā maghávā śr̥ṇávad gíro bráhmokthā́ ca sukrátuḥ ||

8.033.14a váhantu tvā ratheṣṭhā́m ā́ hárayo rathayújaḥ |
8.033.14c tiráś cid aryáṁ sávanāni vr̥trahann anyéṣāṁ yā́ śatakrato ||

8.033.15a asmā́kam adyā́ntamaṁ stómaṁ dhiṣva mahāmaha |
8.033.15c asmā́kaṁ te sávanā santu śáṁtamā mádāya dyukṣa somapāḥ ||

8.033.16a nahí ṣás táva nó máma śāstré anyásya ráṇyati |
8.033.16c yó asmā́n vīrá ā́nayat ||

8.033.17a índraś cid ghā tád abravīt striyā́ aśāsyám mánaḥ |
8.033.17c utó áha krátuṁ raghúm ||

8.033.18a sáptī cid ghā madacyútā mithunā́ vahato rátham |
8.033.18c evéd dhū́r vŕ̥ṣṇa úttarā ||

8.033.19a adháḥ paśyasva mópári saṁtarā́m pādakaú hara |
8.033.19c mā́ te kaśaplakaú dr̥śan strī́ hí brahmā́ babhū́vitha ||


8.034.01a éndra yāhi háribhir úpa káṇvasya suṣṭutím |
8.034.01c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

8.034.02a ā́ tvā grā́vā vádann ihá somī́ ghóṣeṇa yacchatu |
8.034.02c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

8.034.03a átrā ví nemír eṣām úrāṁ ná dhūnute vŕ̥kaḥ |
8.034.03c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

8.034.04a ā́ tvā káṇvā ihā́vase hávante vā́jasātaye |
8.034.04c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

8.034.05a dádhāmi te sutā́nāṁ vŕ̥ṣṇe ná pūrvapā́yyam |
8.034.05c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

8.034.06a smátpuraṁdhir na ā́ gahi viśvátodhīr na ūtáye |
8.034.06c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

8.034.07a ā́ no yāhi mahemate sáhasrote śátāmagha |
8.034.07c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

8.034.08a ā́ tvā hótā mánurhito devatrā́ vakṣad ī́ḍyaḥ |
8.034.08c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

8.034.09a ā́ tvā madacyútā hárī śyenám pakṣéva vakṣataḥ |
8.034.09c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

8.034.10a ā́ yāhy aryá ā́ pári svā́hā sómasya pītáye |
8.034.10c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

8.034.11a ā́ no yāhy úpaśruty ukthéṣu raṇayā ihá |
8.034.11c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

8.034.12a sárūpair ā́ sú no gahi sámbhr̥taiḥ sámbhr̥tāśvaḥ |
8.034.12c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

8.034.13a ā́ yāhi párvatebhyaḥ samudrásyā́dhi viṣṭápaḥ |
8.034.13c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

8.034.14a ā́ no gávyāny áśvyā sahásrā śūra dardr̥hi |
8.034.14c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

8.034.15a ā́ naḥ sahasraśó bharāyútāni śatā́ni ca |
8.034.15c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

8.034.16a ā́ yád índraś ca dádvahe sahásraṁ vásurociṣaḥ |
8.034.16c ójiṣṭham áśvyam paśúm ||

8.034.17a yá r̥jrā́ vā́taraṁhaso 'ruṣā́so raghuṣyádaḥ |
8.034.17c bhrā́jante sū́ryā iva ||

8.034.18a pā́rāvatasya rātíṣu draváccakreṣv āśúṣu |
8.034.18c tíṣṭhaṁ vánasya mádhya ā́ ||


8.035.01a agnínéndreṇa váruṇena víṣṇunādityaí rudraír vásubhiḥ sacābhúvā |
8.035.01c sajóṣasā uṣásā sū́ryeṇa ca sómam pibatam aśvinā ||

8.035.02a víśvābhir dhībhír bhúvanena vājinā divā́ pr̥thivyā́dribhiḥ sacābhúvā |
8.035.02c sajóṣasā uṣásā sū́ryeṇa ca sómam pibatam aśvinā ||

8.035.03a víśvair devaís tribhír ekādaśaír ihā́dbhír marúdbhir bhŕ̥gubhiḥ sacābhúvā |
8.035.03c sajóṣasā uṣásā sū́ryeṇa ca sómam pibatam aśvinā ||

8.035.04a juṣéthāṁ yajñám bódhataṁ hávasya me víśvehá devau sávanā́va gacchatam |
8.035.04c sajóṣasā uṣásā sū́ryeṇa céṣaṁ no voḷham aśvinā ||

8.035.05a stómaṁ juṣethāṁ yuvaśéva kanyánāṁ víśvehá devau sávanā́va gacchatam |
8.035.05c sajóṣasā uṣásā sū́ryeṇa céṣaṁ no voḷham aśvinā ||

8.035.06a gíro juṣethām adhvaráṁ juṣethāṁ víśvehá devau sávanā́va gacchatam |
8.035.06c sajóṣasā uṣásā sū́ryeṇa céṣaṁ no voḷham aśvinā ||

8.035.07a hāridravéva patatho vánéd úpa sómaṁ sutám mahiṣévā́va gacchathaḥ |
8.035.07c sajóṣasā uṣásā sū́ryeṇa ca trír vartír yātam aśvinā ||

8.035.08a haṁsā́v iva patatho adhvagā́v iva sómaṁ sutám mahiṣévā́va gacchathaḥ |
8.035.08c sajóṣasā uṣásā sū́ryeṇa ca trír vartír yātam aśvinā ||

8.035.09a śyenā́v iva patatho havyádātaye sómaṁ sutám mahiṣévā́va gacchathaḥ |
8.035.09c sajóṣasā uṣásā sū́ryeṇa ca trír vartír yātam aśvinā ||

8.035.10a píbataṁ ca tr̥pṇutáṁ cā́ ca gacchatam prajā́ṁ ca dhattáṁ dráviṇaṁ ca dhattam |
8.035.10c sajóṣasā uṣásā sū́ryeṇa córjaṁ no dhattam aśvinā ||

8.035.11a jáyataṁ ca prá stutaṁ ca prá cāvatam prajā́ṁ ca dhattáṁ dráviṇaṁ ca dhattam |
8.035.11c sajóṣasā uṣásā sū́ryeṇa córjaṁ no dhattam aśvinā ||

8.035.12a hatáṁ ca śátrūn yátataṁ ca mitríṇaḥ prajā́ṁ ca dhattáṁ dráviṇaṁ ca dhattam |
8.035.12c sajóṣasā uṣásā sū́ryeṇa córjaṁ no dhattam aśvinā ||

8.035.13a mitrā́váruṇavantā utá dhármavantā marútvantā jaritúr gacchatho hávam |
8.035.13c sajóṣasā uṣásā sū́ryeṇa cādityaír yātam aśvinā ||

8.035.14a áṅgirasvantā utá víṣṇuvantā marútvantā jaritúr gacchatho hávam |
8.035.14c sajóṣasā uṣásā sū́ryeṇa cādityaír yātam aśvinā ||

8.035.15a r̥bhumántā vr̥ṣaṇā vā́javantā marútvantā jaritúr gacchatho hávam |
8.035.15c sajóṣasā uṣásā sū́ryeṇa cādityaír yātam aśvinā ||

8.035.16a bráhma jinvatam utá jinvataṁ dhíyo hatáṁ rákṣāṁsi sédhatam ámīvāḥ |
8.035.16c sajóṣasā uṣásā sū́ryeṇa ca sómaṁ sunvató aśvinā ||

8.035.17a kṣatráṁ jinvatam utá jinvataṁ nr̥̄́n hatáṁ rákṣāṁsi sédhatam ámīvāḥ |
8.035.17c sajóṣasā uṣásā sū́ryeṇa ca sómaṁ sunvató aśvinā ||

8.035.18a dhenū́r jinvatam utá jinvataṁ víśo hatáṁ rákṣāṁsi sédhatam ámīvāḥ |
8.035.18c sajóṣasā uṣásā sū́ryeṇa ca sómaṁ sunvató aśvinā ||

8.035.19a átrer iva śr̥ṇutam pūrvyástutiṁ śyāvā́śvasya sunvató madacyutā |
8.035.19c sajóṣasā uṣásā sū́ryeṇa cā́śvinā tiróahnyam ||

8.035.20a sárgām̐ iva sr̥jataṁ suṣṭutī́r úpa śyāvā́śvasya sunvató madacyutā |
8.035.20c sajóṣasā uṣásā sū́ryeṇa cā́śvinā tiróahnyam ||

8.035.21a raśmī́m̐r iva yacchatam adhvarā́m̐ úpa śyāvā́śvasya sunvató madacyutā |
8.035.21c sajóṣasā uṣásā sū́ryeṇa cā́śvinā tiróahnyam ||

8.035.22a arvā́g ráthaṁ ní yacchatam píbataṁ somyám mádhu |
8.035.22c ā́ yātam aśvinā́ gatam avasyúr vām aháṁ huve dhattáṁ rátnāni dāśúṣe ||

8.035.23a namovāké prásthite adhvaré narā vivákṣaṇasya pītáye |
8.035.23c ā́ yātam aśvinā́ gatam avasyúr vām aháṁ huve dhattáṁ rátnāni dāśúṣe ||

8.035.24a svā́hākr̥tasya tr̥mpataṁ sutásya devāv ándhasaḥ |
8.035.24c ā́ yātam aśvinā́ gatam avasyúr vām aháṁ huve dhattáṁ rátnāni dāśúṣe ||


8.036.01a avitā́si sunvató vr̥ktábarhiṣaḥ píbā sómam mádāya káṁ śatakrato |
8.036.01c yáṁ te bhāgám ádhārayan víśvāḥ sehānáḥ pŕ̥tanā urú jráyaḥ sám apsujín marútvām̐ indra satpate ||

8.036.02a prā́va stotā́ram maghavann áva tvā́m píbā sómam mádāya káṁ śatakrato |
8.036.02c yáṁ te bhāgám ádhārayan víśvāḥ sehānáḥ pŕ̥tanā urú jráyaḥ sám apsujín marútvām̐ indra satpate ||

8.036.03a ūrjā́ devā́m̐ ávasy ójasā tvā́m píbā sómam mádāya káṁ śatakrato |
8.036.03c yáṁ te bhāgám ádhārayan víśvāḥ sehānáḥ pŕ̥tanā urú jráyaḥ sám apsujín marútvām̐ indra satpate ||

8.036.04a janitā́ divó janitā́ pr̥thivyā́ḥ píbā sómam mádāya káṁ śatakrato |
8.036.04c yáṁ te bhāgám ádhārayan víśvāḥ sehānáḥ pŕ̥tanā urú jráyaḥ sám apsujín marútvām̐ indra satpate ||

8.036.05a janitā́śvānāṁ janitā́ gávām asi píbā sómam mádāya káṁ śatakrato |
8.036.05c yáṁ te bhāgám ádhārayan víśvāḥ sehānáḥ pŕ̥tanā urú jráyaḥ sám apsujín marútvām̐ indra satpate ||

8.036.06a átrīṇāṁ stómam adrivo mahás kr̥dhi píbā sómam mádāya káṁ śatakrato |
8.036.06c yáṁ te bhāgám ádhārayan víśvāḥ sehānáḥ pŕ̥tanā urú jráyaḥ sám apsujín marútvām̐ indra satpate ||

8.036.07a śyāvā́śvasya sunvatás táthā śr̥ṇu yáthā́śr̥ṇor átreḥ kármāṇi kr̥ṇvatáḥ |
8.036.07c prá trasádasyum āvitha tvám éka ín nr̥ṣā́hya índra bráhmāṇi vardháyan ||


8.037.01a prédám bráhma vr̥tratū́ryeṣv āvitha prá sunvatáḥ śacīpata índra víśvābhir ūtíbhiḥ |
8.037.01d mā́dhyaṁdinasya sávanasya vr̥trahann anedya píbā sómasya vajrivaḥ ||

8.037.02a sehāná ugra pŕ̥tanā abhí drúhaḥ śacīpata índra víśvābhir ūtíbhiḥ |
8.037.02d mā́dhyaṁdinasya sávanasya vr̥trahann anedya píbā sómasya vajrivaḥ ||

8.037.03a ekarā́ḷ asyá bhúvanasya rājasi śacīpata índra víśvābhir ūtíbhiḥ |
8.037.03d mā́dhyaṁdinasya sávanasya vr̥trahann anedya píbā sómasya vajrivaḥ ||

8.037.04a sasthā́vānā yavayasi tvám éka íc chacīpata índra víśvābhir ūtíbhiḥ |
8.037.04d mā́dhyaṁdinasya sávanasya vr̥trahann anedya píbā sómasya vajrivaḥ ||

8.037.05a kṣémasya ca prayújaś ca tvám īśiṣe śacīpata índra víśvābhir ūtíbhiḥ |
8.037.05d mā́dhyaṁdinasya sávanasya vr̥trahann anedya píbā sómasya vajrivaḥ ||

8.037.06a kṣatrā́ya tvam ávasi ná tvam āvitha śacīpata índra víśvābhir ūtíbhiḥ |
8.037.06d mā́dhyaṁdinasya sávanasya vr̥trahann anedya píbā sómasya vajrivaḥ ||

8.037.07a śyāvā́śvasya rébhatas táthā śr̥ṇu yáthā́śr̥ṇor átreḥ kármāṇi kr̥ṇvatáḥ |
8.037.07c prá trasádasyum āvitha tvám éka ín nr̥ṣā́hya índra kṣatrā́ṇi vardháyan ||


8.038.01a yajñásya hí sthá r̥tvíjā sásnī vā́jeṣu kármasu |
8.038.01c índrāgnī tásya bodhatam ||

8.038.02a tośā́sā rathayā́vānā vr̥traháṇā́parājitā |
8.038.02c índrāgnī tásya bodhatam ||

8.038.03a idáṁ vām madirám mádhv ádhukṣann ádribhir náraḥ |
8.038.03c índrāgnī tásya bodhatam ||

8.038.04a juṣéthāṁ yajñám iṣṭáye sutáṁ sómaṁ sadhastutī |
8.038.04c índrāgnī ā́ gataṁ narā ||

8.038.05a imā́ juṣethāṁ sávanā yébhir havyā́ny ūháthuḥ |
8.038.05c índrāgnī ā́ gataṁ narā ||

8.038.06a imā́ṁ gāyatrávartaniṁ juṣéthāṁ suṣṭutím máma |
8.038.06c índrāgnī ā́ gataṁ narā ||

8.038.07a prātaryā́vabhir ā́ gataṁ devébhir jenyāvasū |
8.038.07c índrāgnī sómapītaye ||

8.038.08a śyāvā́śvasya sunvató 'trīṇāṁ śr̥ṇutaṁ hávam |
8.038.08c índrāgnī sómapītaye ||

8.038.09a evā́ vām ahva ūtáye yáthā́huvanta médhirāḥ |
8.038.09c índrāgnī sómapītaye ||

8.038.10a ā́háṁ sárasvatīvator indrāgnyór ávo vr̥ṇe |
8.038.10c yā́bhyāṁ gāyatrám r̥cyáte ||


8.039.01a agním astoṣy r̥gmíyam agním īḷā́ yajádhyai |
8.039.01c agnír devā́m̐ anaktu na ubhé hí vidáthe kavír antáś cárati dūtyàṁ nábhantām anyaké same ||

8.039.02a ny àgne návyasā vácas tanū́ṣu śáṁsam eṣām |
8.039.02c ny árātī rárāvṇāṁ víśvā aryó árātīr itó yucchantv āmúro nábhantām anyaké same ||

8.039.03a ágne mánmāni túbhyaṁ káṁ ghr̥táṁ ná juhva āsáni |
8.039.03c sá devéṣu prá cikiddhi tváṁ hy ási pūrvyáḥ śivó dūtó vivásvato nábhantām anyaké same ||

8.039.04a tát-tad agnír váyo dadhe yáthā-yathā kr̥paṇyáti |
8.039.04c ūrjā́hutir vásūnāṁ śáṁ ca yóś ca máyo dadhe víśvasyai deváhūtyai nábhantām anyaké same ||

8.039.05a sá ciketa sáhīyasāgníś citréṇa kármaṇā |
8.039.05c sá hótā śáśvatīnāṁ dákṣiṇābhir abhī́vr̥ta inóti ca pratīvyàṁ nábhantām anyaké same ||

8.039.06a agnír jātā́ devā́nām agnír veda mártānām apīcyàm |
8.039.06c agníḥ sá draviṇodā́ agnír dvā́rā vy ū̀rṇute svā̀huto návīyasā nábhantām anyaké same ||

8.039.07a agnír devéṣu sáṁvasuḥ sá vikṣú yajñíyāsv ā́ |
8.039.07c sá mudā́ kā́vyā purú víśvam bhū́meva puṣyati devó devéṣu yajñíyo nábhantām anyaké same ||

8.039.08a yó agníḥ saptámānuṣaḥ śritó víśveṣu síndhuṣu |
8.039.08c tám ā́ganma tripastyám mandhātúr dasyuhántamam agníṁ yajñéṣu pūrvyáṁ nábhantām anyaké same ||

8.039.09a agnís trī́ṇi tridhā́tūny ā́ kṣeti vidáthā kavíḥ |
8.039.09c sá trī́m̐r ekādaśā́m̐ ihá yákṣac ca pipráyac ca no vípro dūtáḥ páriṣkr̥to nábhantām anyaké same ||

8.039.10a tváṁ no agna āyúṣu tváṁ devéṣu pūrvya vásva éka irajyasi |
8.039.10d tvā́m ā́paḥ parisrútaḥ pári yanti svásetavo nábhantām anyaké same ||


8.040.01a índrāgnī yuváṁ sú naḥ sáhantā dā́satho rayím |
8.040.01c yéna dr̥ḷhā́ samátsv ā́ vīḷú cit sāhiṣīmáhy agnír váneva vā́ta ín nábhantām anyaké same ||

8.040.02a nahí vāṁ vavráyāmahé 'théndram íd yajāmahe śáviṣṭhaṁ nr̥ṇā́ṁ náram |
8.040.02d sá naḥ kadā́ cid árvatā gámad ā́ vā́jasātaye gámad ā́ medhásātaye nábhantām anyaké same ||

8.040.03a tā́ hí mádhyam bhárāṇām indrāgnī́ adhikṣitáḥ |
8.040.03c tā́ u kavitvanā́ kavī́ pr̥cchyámānā sakhīyaté sáṁ dhītám aśnutaṁ narā nábhantām anyaké same ||

8.040.04a abhy àrca nabhākavád indrāgnī́ yajásā girā́ |
8.040.04c yáyor víśvam idáṁ jágad iyáṁ dyaúḥ pr̥thivī́ mahy ùpásthe bibhr̥tó vásu nábhantām anyaké same ||

8.040.05a prá bráhmāṇi nabhākavád indrāgníbhyām irajyata |
8.040.05c yā́ saptábudhnam arṇaváṁ jihmábāram aporṇutá índra ī́śāna ójasā nábhantām anyaké same ||

8.040.06a ápi vr̥śca purāṇavád vratáter iva guṣpitám ójo dāsásya dambhaya |
8.040.06d vayáṁ tád asya sámbhr̥taṁ vásv índreṇa ví bhajemahi nábhantām anyaké same ||

8.040.07a yád indrāgnī́ jánā imé vihváyante tánā girā́ |
8.040.07c asmā́kebhir nŕ̥bhir vayáṁ sāsahyā́ma pr̥tanyató vanuyā́ma vanuṣyató nábhantām anyaké same ||

8.040.08a yā́ nú śvetā́v avó divá uccárāta úpa dyúbhiḥ |
8.040.08c indrāgnyór ánu vratám úhānā yanti síndhavo yā́n sīm bandhā́d ámuñcatāṁ nábhantām anyaké same ||

8.040.09a pūrvī́ṣ ṭa indrópamātayaḥ pūrvī́r utá práśastayaḥ sū́no hinvásya harivaḥ |
8.040.09d vásvo vīrásyāpŕ̥co yā́ nú sā́dhanta no dhíyo nábhantām anyaké same ||

8.040.10a táṁ śiśītā suvr̥ktíbhis tveṣáṁ sátvānam r̥gmíyam |
8.040.10c utó nú cid yá ójasā śúṣṇasyāṇḍā́ni bhédati jéṣat svàrvatīr apó nábhantām anyaké same ||

8.040.11a táṁ śiśītā svadhvaráṁ satyáṁ sátvānam r̥tvíyam |
8.040.11c utó nú cid yá óhata āṇḍā́ śúṣṇasya bhédaty ájaiḥ svàrvatīr apó nábhantām anyaké same ||

8.040.12a evéndrāgníbhyām pitr̥ván návīyo mandhātr̥vád aṅgirasvád avāci |
8.040.12c tridhā́tunā śármaṇā pātam asmā́n vayáṁ syāma pátayo rayīṇā́m ||


8.041.01a asmā́ ū ṣú prábhūtaye váruṇāya marúdbhyó 'rcā vidúṣṭarebhyaḥ |
8.041.01d yó dhītā́ mā́nuṣāṇām paśvó gā́ iva rákṣati nábhantām anyaké same ||

8.041.02a tám ū ṣú samanā́ girā́ pitr̥̄ṇā́ṁ ca mánmabhiḥ |
8.041.02c nābhākásya práśastibhir yáḥ síndhūnām úpodayé saptásvasā sá madhyamó nábhantām anyaké same ||

8.041.03a sá kṣápaḥ pári ṣasvaje ny ùsró māyáyā dadhe sá víśvam pári darśatáḥ |
8.041.03d tásya vénīr ánu vratám uṣás tisró avardhayan nábhantām anyaké same ||

8.041.04a yáḥ kakúbho nidhārayáḥ pr̥thivyā́m ádhi darśatáḥ |
8.041.04c sá mā́tā pūrvyám padáṁ tád váruṇasya sáptyaṁ sá hí gopā́ ivéryo nábhantām anyaké same ||

8.041.05a yó dhartā́ bhúvanānāṁ yá usrā́ṇām apīcyā̀ véda nā́māni gúhyā |
8.041.05d sá kavíḥ kā́vyā purú rūpáṁ dyaúr iva puṣyati nábhantām anyaké same ||

8.041.06a yásmin víśvāni kā́vyā cakré nā́bhir iva śritā́ |
8.041.06c tritáṁ jūtī́ saparyata vrajé gā́vo ná saṁyúje yujé áśvām̐ ayukṣata nábhantām anyaké same ||

8.041.07a yá āsv átka āśáye víśvā jātā́ny eṣām |
8.041.07c pári dhā́māni mármr̥śad váruṇasya puró gáye víśve devā́ ánu vratáṁ nábhantām anyaké same ||

8.041.08a sá samudró apīcyàs turó dyā́m iva rohati ní yád āsu yájur dadhé |
8.041.08d sá māyā́ arcínā padā́str̥ṇān nā́kam ā́ruhan nábhantām anyaké same ||

8.041.09a yásya śvetā́ vicakṣaṇā́ tisró bhū́mīr adhikṣitáḥ |
8.041.09c trír úttarāṇi paprátur váruṇasya dhruváṁ sádaḥ sá saptānā́m irajyati nábhantām anyaké same ||

8.041.10a yáḥ śvetā́m̐ ádhinirṇijaś cakré kr̥ṣṇā́m̐ ánu vratā́ |
8.041.10c sá dhā́ma pūrvyám mame yáḥ skambhéna ví ródasī ajó ná dyā́m ádhārayan nábhantām anyaké same ||


8.042.01a ástabhnād dyā́m ásuro viśvávedā ámimīta varimā́ṇam pr̥thivyā́ḥ |
8.042.01c ā́sīdad víśvā bhúvanāni samrā́ḍ víśvét tā́ni váruṇasya vratā́ni ||

8.042.02a evā́ vandasva váruṇam br̥hántaṁ namasyā́ dhī́ram amŕ̥tasya gopā́m |
8.042.02c sá naḥ śárma trivárūthaṁ ví yaṁsat pātáṁ no dyāvāpr̥thivī upásthe ||

8.042.03a imā́ṁ dhíyaṁ śíkṣamāṇasya deva krátuṁ dákṣaṁ varuṇa sáṁ śiśādhi |
8.042.03c yáyā́ti víśvā duritā́ tárema sutármāṇam ádhi nā́vaṁ ruhema ||

8.042.04a ā́ vāṁ grā́vāṇo aśvinā dhībhír víprā acucyavuḥ |
8.042.04c nā́satyā sómapītaye nábhantām anyaké same ||

8.042.05a yáthā vām átrir aśvinā gīrbhír vípro ájohavīt |
8.042.05c nā́satyā sómapītaye nábhantām anyaké same ||

8.042.06a evā́ vām ahva ūtáye yáthā́huvanta médhirāḥ |
8.042.06c nā́satyā sómapītaye nábhantām anyaké same ||


8.043.01a imé víprasya vedháso 'gnér ástr̥tayajvanaḥ |
8.043.01c gíraḥ stómāsa īrate ||

8.043.02a ásmai te pratiháryate jā́tavedo vícarṣaṇe |
8.043.02c ágne jánāmi suṣṭutím ||

8.043.03a ārokā́ iva ghéd áha tigmā́ agne táva tvíṣaḥ |
8.043.03c dadbhír vánāni bapsati ||

8.043.04a hárayo dhūmáketavo vā́tajūtā úpa dyávi |
8.043.04c yátante vŕ̥thag agnáyaḥ ||

8.043.05a eté tyé vŕ̥thag agnáya iddhā́saḥ sám adr̥kṣata |
8.043.05c uṣásām iva ketávaḥ ||

8.043.06a kr̥ṣṇā́ rájāṁsi patsutáḥ prayā́ṇe jātávedasaḥ |
8.043.06c agnír yád ródhati kṣámi ||

8.043.07a dhāsíṁ kr̥ṇvāná óṣadhīr bápsad agnír ná vāyati |
8.043.07c púnar yán táruṇīr ápi ||

8.043.08a jihvā́bhir áha nánnamad arcíṣā jañjaṇābhávan |
8.043.08c agnír váneṣu rocate ||

8.043.09a apsv àgne sádhiṣ ṭáva saúṣadhīr ánu rudhyase |
8.043.09c gárbhe sáñ jāyase púnaḥ ||

8.043.10a úd agne táva tád ghr̥tā́d arcī́ rocata ā́hutam |
8.043.10c níṁsānaṁ juhvò múkhe ||

8.043.11a ukṣā́nnāya vaśā́nnāya sómapr̥ṣṭhāya vedháse |
8.043.11c stómair vidhemāgnáye ||

8.043.12a utá tvā námasā vayáṁ hótar váreṇyakrato |
8.043.12c ágne samídbhir īmahe ||

8.043.13a utá tvā bhr̥guvác chuce manuṣvád agna āhuta |
8.043.13c aṅgirasvád dhavāmahe ||

8.043.14a tváṁ hy àgne agnínā vípro vípreṇa sán satā́ |
8.043.14c sákhā sákhyā samidhyáse ||

8.043.15a sá tváṁ víprāya dāśúṣe rayíṁ dehi sahasríṇam |
8.043.15c ágne vīrávatīm íṣam ||

8.043.16a ágne bhrā́taḥ sáhaskr̥ta róhidaśva śúcivrata |
8.043.16c imáṁ stómaṁ juṣasva me ||

8.043.17a utá tvāgne máma stúto vāśrā́ya pratiháryate |
8.043.17c goṣṭháṁ gā́va ivāśata ||

8.043.18a túbhyaṁ tā́ aṅgirastama víśvāḥ sukṣitáyaḥ pŕ̥thak |
8.043.18c ágne kā́māya yemire ||

8.043.19a agníṁ dhībhír manīṣíṇo médhirāso vipaścítaḥ |
8.043.19c admasádyāya hinvire ||

8.043.20a táṁ tvā́m ájmeṣu vājínaṁ tanvānā́ agne adhvarám |
8.043.20c váhniṁ hótāram īḷate ||

8.043.21a purutrā́ hí sadŕ̥ṅṅ ási víśo víśvā ánu prabhúḥ |
8.043.21c samátsu tvā havāmahe ||

8.043.22a tám īḷiṣva yá ā́huto 'gnír vibhrā́jate ghr̥taíḥ |
8.043.22c imáṁ naḥ śr̥ṇavad dhávam ||

8.043.23a táṁ tvā vayáṁ havāmahe śr̥ṇvántaṁ jātávedasam |
8.043.23c ágne ghnántam ápa dvíṣaḥ ||

8.043.24a viśā́ṁ rā́jānam ádbhutam ádhyakṣaṁ dhármaṇām imám |
8.043.24c agním īḷe sá u śravat ||

8.043.25a agníṁ viśvā́yuvepasam máryaṁ ná vājínaṁ hitám |
8.043.25c sáptiṁ ná vājayāmasi ||

8.043.26a ghnán mr̥dhrā́ṇy ápa dvíṣo dáhan rákṣāṁsi viśváhā |
8.043.26c ágne tigména dīdihi ||

8.043.27a yáṁ tvā jánāsa indhaté manuṣvád aṅgirastama |
8.043.27c ágne sá bodhi me vácaḥ ||

8.043.28a yád agne divijā́ ásy apsujā́ vā sahaskr̥ta |
8.043.28c táṁ tvā gīrbhír havāmahe ||

8.043.29a túbhyaṁ ghét té jánā imé víśvāḥ sukṣitáyaḥ pŕ̥thak |
8.043.29c dhāsíṁ hinvanty áttave ||

8.043.30a té ghéd agne svādhyó 'hā víśvā nr̥cákṣasaḥ |
8.043.30c tárantaḥ syāma durgáhā ||

8.043.31a agním mandrám purupriyáṁ śīrám pāvakáśociṣam |
8.043.31c hr̥dbhír mandrébhir īmahe ||

8.043.32a sá tvám agne vibhā́vasuḥ sr̥ján sū́ryo ná raśmíbhiḥ |
8.043.32c śárdhan támāṁsi jighnase ||

8.043.33a tát te sahasva īmahe dātráṁ yán nópadásyati |
8.043.33c tvád agne vā́ryaṁ vásu ||


8.044.01a samídhāgníṁ duvasyata ghr̥taír bodhayatā́tithim |
8.044.01c ā́smin havyā́ juhotana ||

8.044.02a ágne stómaṁ juṣasva me várdhasvānéna mánmanā |
8.044.02c práti sūktā́ni harya naḥ ||

8.044.03a agníṁ dūtám puró dadhe havyavā́ham úpa bruve |
8.044.03c devā́m̐ ā́ sādayād ihá ||

8.044.04a út te br̥hánto arcáyaḥ samidhānásya dīdivaḥ |
8.044.04c ágne śukrā́sa īrate ||

8.044.05a úpa tvā juhvò máma ghr̥tā́cīr yantu haryata |
8.044.05c ágne havyā́ juṣasva naḥ ||

8.044.06a mandráṁ hótāram r̥tvíjaṁ citrábhānuṁ vibhā́vasum |
8.044.06c agním īḷe sá u śravat ||

8.044.07a pratnáṁ hótāram ī́ḍyaṁ júṣṭam agníṁ kavíkratum |
8.044.07c adhvarā́ṇām abhiśríyam ||

8.044.08a juṣāṇó aṅgirastamemā́ havyā́ny ānuṣák |
8.044.08c ágne yajñáṁ naya r̥tuthā́ ||

8.044.09a samidhāná u santya śúkraśoca ihā́ vaha |
8.044.09c cikitvā́n daívyaṁ jánam ||

8.044.10a vípraṁ hótāram adrúhaṁ dhūmáketuṁ vibhā́vasum |
8.044.10c yajñā́nāṁ ketúm īmahe ||

8.044.11a ágne ní pāhi nas tvám práti ṣma deva rī́ṣataḥ |
8.044.11c bhindhí dvéṣaḥ sahaskr̥ta ||

8.044.12a agníḥ pratnéna mánmanā śúmbhānas tanvàṁ svā́m |
8.044.12c kavír vípreṇa vāvr̥dhe ||

8.044.13a ūrjó nápātam ā́ huve 'gním pāvakáśociṣam |
8.044.13c asmín yajñé svadhvaré ||

8.044.14a sá no mitramahas tvám ágne śukréṇa śocíṣā |
8.044.14c devaír ā́ satsi barhíṣi ||

8.044.15a yó agníṁ tanvò dáme devám mártaḥ saparyáti |
8.044.15c tásmā íd dīdayad vásu ||

8.044.16a agnír mūrdhā́ diváḥ kakút pátiḥ pr̥thivyā́ ayám |
8.044.16c apā́ṁ rétāṁsi jinvati ||

8.044.17a úd agne śúcayas táva śukrā́ bhrā́janta īrate |
8.044.17c táva jyótīṁṣy arcáyaḥ ||

8.044.18a ī́śiṣe vā́ryasya hí dātrásyāgne svàrpatiḥ |
8.044.18c stotā́ syāṁ táva śármaṇi ||

8.044.19a tvā́m agne manīṣíṇas tvā́ṁ hinvanti cíttibhiḥ |
8.044.19c tvā́ṁ vardhantu no gíraḥ ||

8.044.20a ádabdhasya svadhā́vato dūtásya rébhataḥ sádā |
8.044.20c agnéḥ sakhyáṁ vr̥ṇīmahe ||

8.044.21a agníḥ śúcivratatamaḥ śúcir vípraḥ śúciḥ kavíḥ |
8.044.21c śúcī rocata ā́hutaḥ ||

8.044.22a utá tvā dhītáyo máma gíro vardhantu viśváhā |
8.044.22c ágne sakhyásya bodhi naḥ ||

8.044.23a yád agne syā́m aháṁ tváṁ tváṁ vā ghā syā́ ahám |
8.044.23c syúṣ ṭe satyā́ ihā́śíṣaḥ ||

8.044.24a vásur vásupatir hí kam ásy agne vibhā́vasuḥ |
8.044.24c syā́ma te sumatā́v ápi ||

8.044.25a ágne dhr̥távratāya te samudrā́yeva síndhavaḥ |
8.044.25c gíro vāśrā́sa īrate ||

8.044.26a yúvānaṁ viśpátiṁ kavíṁ viśvā́dam puruvépasam |
8.044.26c agníṁ śumbhāmi mánmabhiḥ ||

8.044.27a yajñā́nāṁ rathyè vayáṁ tigmájambhāya vīḷáve |
8.044.27c stómair iṣemāgnáye ||

8.044.28a ayám agne tvé ápi jaritā́ bhūtu santya |
8.044.28c tásmai pāvaka mr̥ḷaya ||

8.044.29a dhī́ro hy ásy admasád vípro ná jā́gr̥viḥ sádā |
8.044.29c ágne dīdáyasi dyávi ||

8.044.30a purā́gne duritébhyaḥ purā́ mr̥dhrébhyaḥ kave |
8.044.30c prá ṇa ā́yur vaso tira ||


8.045.01a ā́ ghā yé agním indhaté str̥ṇánti barhír ānuṣák |
8.045.01c yéṣām índro yúvā sákhā ||

8.045.02a br̥hánn íd idhmá eṣām bhū́ri śastám pr̥thúḥ sváruḥ |
8.045.02c yéṣām índro yúvā sákhā ||

8.045.03a áyuddha íd yudhā́ vŕ̥taṁ śū́ra ā́jati sátvabhiḥ |
8.045.03c yéṣām índro yúvā sákhā ||

8.045.04a ā́ bundáṁ vr̥trahā́ dade jātáḥ pr̥cchad ví mātáram |
8.045.04c ká ugrā́ḥ ké ha śr̥ṇvire ||

8.045.05a práti tvā śavasī́ vadad girā́v ápso ná yodhiṣat |
8.045.05c yás te śatrutvám ācaké ||

8.045.06a utá tvám maghavañ chr̥ṇu yás te váṣṭi vavákṣi tát |
8.045.06c yád vīḷáyāsi vīḷú tát ||

8.045.07a yád ājíṁ yā́ty ājikŕ̥d índraḥ svaśvayúr úpa |
8.045.07c rathī́tamo rathī́nām ||

8.045.08a ví ṣú víśvā abhiyújo vájrin víṣvag yáthā vr̥ha |
8.045.08c bhávā naḥ suśrávastamaḥ ||

8.045.09a asmā́kaṁ sú rátham purá índraḥ kr̥ṇotu sātáye |
8.045.09c ná yáṁ dhū́rvanti dhūrtáyaḥ ||

8.045.10a vr̥jyā́ma te pári dvíṣó 'raṁ te śakra dāváne |
8.045.10c gaméméd indra gómataḥ ||

8.045.11a śánaiś cid yánto adrivó 'śvāvantaḥ śatagvínaḥ |
8.045.11c vivákṣaṇā anehásaḥ ||

8.045.12a ūrdhvā́ hí te divé-dive sahásrā sūnŕ̥tā śatā́ |
8.045.12c jaritŕ̥bhyo vimáṁhate ||

8.045.13a vidmā́ hí tvā dhanaṁjayám índra dr̥ḷhā́ cid ārujám |
8.045.13c ādāríṇaṁ yáthā gáyam ||

8.045.14a kakuháṁ cit tvā kave mándantu dhr̥ṣṇav índavaḥ |
8.045.14c ā́ tvā paṇíṁ yád ī́mahe ||

8.045.15a yás te revā́m̐ ádāśuriḥ pramamárṣa magháttaye |
8.045.15c tásya no véda ā́ bhara ||

8.045.16a imá u tvā ví cakṣate sákhāya indra somínaḥ |
8.045.16c puṣṭā́vanto yáthā paśúm ||

8.045.17a utá tvā́badhiraṁ vayáṁ śrútkarṇaṁ sántam ūtáye |
8.045.17c dūrā́d ihá havāmahe ||

8.045.18a yác chuśrūyā́ imáṁ hávaṁ durmárṣaṁ cakriyā utá |
8.045.18c bháver āpír no ántamaḥ ||

8.045.19a yác cid dhí te ápi vyáthir jaganvā́ṁso ámanmahi |
8.045.19c godā́ íd indra bodhi naḥ ||

8.045.20a ā́ tvā rambháṁ ná jívrayo rarabhmā́ śavasas pate |
8.045.20c uśmási tvā sadhástha ā́ ||

8.045.21a stotrám índrāya gāyata purunr̥mṇā́ya sátvane |
8.045.21c nákir yáṁ vr̥ṇvaté yudhí ||

8.045.22a abhí tvā vr̥ṣabhā suté sutáṁ sr̥jāmi pītáye |
8.045.22c tr̥mpā́ vy àśnuhī mádam ||

8.045.23a mā́ tvā mūrā́ aviṣyávo mópahásvāna ā́ dabhan |
8.045.23c mā́kīm brahmadvíṣo vanaḥ ||

8.045.24a ihá tvā góparīṇasā mahé mandantu rā́dhase |
8.045.24c sáro gauró yáthā piba ||

8.045.25a yā́ vr̥trahā́ parāváti sánā návā ca cucyuvé |
8.045.25c tā́ saṁsátsu prá vocata ||

8.045.26a ápibat kadrúvaḥ sutám índraḥ sahásrabāhve |
8.045.26c átrādediṣṭa paúṁsyam ||

8.045.27a satyáṁ tát turváśe yádau vídāno ahnavāyyám |
8.045.27c vy ā̀naṭ turváṇe śámi ||

8.045.28a taráṇiṁ vo jánānāṁ tradáṁ vā́jasya gómataḥ |
8.045.28c samānám u prá śaṁsiṣam ||

8.045.29a r̥bhukṣáṇaṁ ná vártava ukthéṣu tugryāvŕ̥dham |
8.045.29c índraṁ sóme sácā suté ||

8.045.30a yáḥ kr̥ntád íd ví yonyáṁ triśókāya girím pr̥thúm |
8.045.30c góbhyo gātúṁ níretave ||

8.045.31a yád dadhiṣé manasyási mandānáḥ préd íyakṣasi |
8.045.31c mā́ tát kar indra mr̥ḷáya ||

8.045.32a dabhráṁ cid dhí tvā́vataḥ kr̥táṁ śr̥ṇvé ádhi kṣámi |
8.045.32c jígātv indra te mánaḥ ||

8.045.33a távéd u tā́ḥ sukīrtáyó 'sann utá práśastayaḥ |
8.045.33c yád indra mr̥ḷáyāsi naḥ ||

8.045.34a mā́ na ékasminn ā́gasi mā́ dváyor utá triṣú |
8.045.34c vádhīr mā́ śūra bhū́riṣu ||

8.045.35a bibháyā hí tvā́vata ugrā́d abhiprabhaṅgíṇaḥ |
8.045.35c dasmā́d ahám r̥tīṣáhaḥ ||

8.045.36a mā́ sákhyuḥ śū́nam ā́ vide mā́ putrásya prabhūvaso |
8.045.36c āvŕ̥tvad bhūtu te mánaḥ ||

8.045.37a kó nú maryā ámithitaḥ sákhā sákhāyam abravīt |
8.045.37c jahā́ kó asmád īṣate ||

8.045.38a evā́re vr̥ṣabhā suté 'sinvan bhū́ry āvayaḥ |
8.045.38c śvaghnī́va nivátā cáran ||

8.045.39a ā́ ta etā́ vacoyújā hárī gr̥bhṇe sumádrathā |
8.045.39c yád īm brahmábhya íd dádaḥ ||

8.045.40a bhindhí víśvā ápa dvíṣaḥ pári bā́dho jahī́ mŕ̥dhaḥ |
8.045.40c vásu spārháṁ tád ā́ bhara ||

8.045.41a yád vīḷā́v indra yát sthiré yát párśāne párābhr̥tam |
8.045.41c vásu spārháṁ tád ā́ bhara ||

8.045.42a yásya te viśvámānuṣo bhū́rer dattásya védati |
8.045.42c vásu spārháṁ tád ā́ bhara ||


8.046.01a tvā́vataḥ purūvaso vayám indra praṇetaḥ |
8.046.01c smási sthātar harīṇām ||

8.046.02a tvā́ṁ hí satyám adrivo vidmá dātā́ram iṣā́m |
8.046.02c vidmá dātā́raṁ rayīṇā́m ||

8.046.03a ā́ yásya te mahimā́naṁ śátamūte śátakrato |
8.046.03c gīrbhír gr̥ṇánti kārávaḥ ||

8.046.04a sunīthó ghā sá mártyo yám marúto yám aryamā́ |
8.046.04c mitráḥ pā́nty adrúhaḥ ||

8.046.05a dádhāno gómad áśvavat suvī́ryam ādityájūta edhate |
8.046.05c sádā rāyā́ puruspŕ̥hā ||

8.046.06a tám índraṁ dā́nam īmahe śavasānám ábhīrvam |
8.046.06c ī́śānaṁ rāyá īmahe ||

8.046.07a tásmin hí sánty ūtáyo víśvā ábhīravaḥ sácā |
8.046.07c tám ā́ vahantu sáptayaḥ purūvásum mádāya hárayaḥ sutám ||

8.046.08a yás te mádo váreṇyo yá indra vr̥trahántamaḥ |
8.046.08c yá ādadíḥ svàr nŕ̥bhir yáḥ pŕ̥tanāsu duṣṭáraḥ ||

8.046.09a yó duṣṭáro viśvavāra śravā́yyo vā́jeṣv ásti tarutā́ |
8.046.09c sá naḥ śaviṣṭha sávanā́ vaso gahi gaméma gómati vrajé ||

8.046.10a gavyó ṣú ṇo yáthā purā́śvayótá rathayā́ |
8.046.10c varivasyá mahāmaha ||

8.046.11a nahí te śūra rā́dhasó 'ntaṁ vindā́mi satrā́ |
8.046.11c daśasyā́ no maghavan nū́ cid adrivo dhíyo vā́jebhir āvitha ||

8.046.12a yá r̥ṣváḥ śrāvayátsakhā víśvét sá veda jánimā puruṣṭutáḥ |
8.046.12c táṁ víśve mā́nuṣā yugéndraṁ havante taviṣáṁ yatásrucaḥ ||

8.046.13a sá no vā́jeṣv avitā́ purūvásuḥ puraḥsthātā́ maghávā vr̥trahā́ bhuvat ||

8.046.14a abhí vo vīrám ándhaso mádeṣu gāya girā́ mahā́ vícetasam |
8.046.14c índraṁ nā́ma śrútyaṁ śākínaṁ váco yáthā ||

8.046.15a dadī́ rékṇas tanvè dadír vásu dadír vā́jeṣu puruhūta vājínam |
8.046.15c nūnám átha ||

8.046.16a víśveṣām irajyántaṁ vásūnāṁ sāsahvā́ṁsaṁ cid asyá várpasaḥ |
8.046.16c kr̥payató nūnám áty átha ||

8.046.17a maháḥ sú vo áram iṣe stávāmahe mīḷhúṣe araṁgamā́ya jágmaye |
8.046.17c yajñébhir gīrbhír viśvámanuṣām marútām iyakṣasi gā́ye tvā námasā girā́ ||

8.046.18a yé pātáyante ájmabhir girīṇā́ṁ snúbhir eṣām |
8.046.18c yajñám mahiṣváṇīnāṁ sumnáṁ tuviṣváṇīnām prā́dhvaré ||

8.046.19a prabhaṅgáṁ durmatīnā́m índra śaviṣṭhā́ bhara |
8.046.19c rayím asmábhyaṁ yújyaṁ codayanmate jyéṣṭhaṁ codayanmate ||

8.046.20a sánitaḥ súsanitar úgra cítra cétiṣṭha sū́nr̥ta |
8.046.20c prāsáhā samrāṭ sáhuriṁ sáhantam bhujyúṁ vā́jeṣu pū́rvyam ||

8.046.21a ā́ sá etu yá ī́vad ā́m̐ ádevaḥ pūrtám ādadé |
8.046.21c yáthā cid váśo aśvyáḥ pr̥thuśrávasi kānītè 'syā́ vyúṣy ādadé ||

8.046.22a ṣaṣṭíṁ sahásrā́śvyasyāyútāsanam úṣṭrānāṁ viṁśatíṁ śatā́ |
8.046.22c dáśa śyā́vīnāṁ śatā́ dáśa tryàruṣīṇāṁ dáśa gávāṁ sahásrā ||

8.046.23a dáśa śyāvā́ r̥dhádrayo vītávārāsa āśávaḥ |
8.046.23c mathrā́ nemíṁ ní vāvr̥tuḥ ||

8.046.24a dā́nāsaḥ pr̥thuśrávasaḥ kānītásya surā́dhasaḥ |
8.046.24c ráthaṁ hiraṇyáyaṁ dádan máṁhiṣṭhaḥ sūrír abhūd várṣiṣṭham akr̥ta śrávaḥ ||

8.046.25a ā́ no vāyo mahé táne yāhí makhā́ya pā́jase |
8.046.25c vayáṁ hí te cakr̥mā́ bhū́ri dāváne sadyáś cin máhi dāváne ||

8.046.26a yó áśvebhir váhate vásta usrā́s tríḥ saptá saptatīnā́m |
8.046.26c ebhíḥ sómebhiḥ somasúdbhiḥ somapā dānā́ya śukrapūtapāḥ ||

8.046.27a yó ma imáṁ cid u tmánā́mandac citráṁ dāváne |
8.046.27c araṭvé ákṣe náhuṣe sukŕ̥tvani sukŕ̥ttarāya sukrátuḥ ||

8.046.28a ucathyè vápuṣi yáḥ svarā́ḷ utá vāyo ghr̥tasnā́ḥ |
8.046.28c áśveṣitaṁ rájeṣitaṁ śúneṣitam prā́jma tád idáṁ nú tát ||

8.046.29a ádha priyám iṣirā́ya ṣaṣṭíṁ sahásrāsanam |
8.046.29c áśvānām ín ná vŕ̥ṣṇām ||

8.046.30a gā́vo ná yūthám úpa yanti vádhraya úpa mā́ yanti vádhrayaḥ ||

8.046.31a ádha yác cā́rathe gaṇé śatám úṣṭrām̐ ácikradat |
8.046.31c ádha śvítneṣu viṁśatíṁ śatā́ ||

8.046.32a śatáṁ dāsé balbūthé vípras tárukṣa ā́ dade |
8.046.32c té te vāyav imé jánā mádantī́ndragopā mádanti devágopāḥ ||

8.046.33a ádha syā́ yóṣaṇā mahī́ pratīcī́ váśam aśvyám |
8.046.33c ádhirukmā ví nīyate ||


8.047.01a máhi vo mahatā́m ávo váruṇa mítra dāśúṣe |
8.047.01c yám ādityā abhí druhó rákṣathā ném agháṁ naśad aneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

8.047.02a vidā́ devā aghā́nām ā́dityāso apā́kr̥tim |
8.047.02c pakṣā́ váyo yáthopári vy àsmé śárma yacchatāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

8.047.03a vy àsmé ádhi śárma tát pakṣā́ váyo ná yantana |
8.047.03c víśvāni viśvavedaso varūthyā̀ manāmahe 'neháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

8.047.04a yásmā árāsata kṣáyaṁ jīvā́tuṁ ca prácetasaḥ |
8.047.04c mánor víśvasya ghéd imá ādityā́ rāyá īśate 'neháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

8.047.05a pári ṇo vr̥ṇajann aghā́ durgā́ṇi rathyò yathā |
8.047.05c syā́méd índrasya śármaṇy ādityā́nām utā́vasy aneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

8.047.06a parihvr̥téd anā́ jáno yuṣmā́dattasya vāyati |
8.047.06c dévā ádabhram āśa vo yám ādityā áhetanāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

8.047.07a ná táṁ tigmáṁ caná tyájo ná drāsad abhí táṁ gurú |
8.047.07c yásmā u śárma saprátha ā́dityāso árādhvam aneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

8.047.08a yuṣmé devā ápi ṣmasi yúdhyanta iva vármasu |
8.047.08c yūyám mahó na énaso yūyám árbhād uruṣyatāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

8.047.09a áditir na uruṣyatv áditiḥ śárma yacchatu |
8.047.09c mātā́ mitrásya reváto 'ryamṇó váruṇasya cāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

8.047.10a yád devāḥ śárma śaraṇáṁ yád bhadráṁ yád anāturám |
8.047.10c tridhā́tu yád varūthyàṁ tád asmā́su ví yantanāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

8.047.11a ā́dityā áva hí khyátā́dhi kū́lād iva spáśaḥ |
8.047.11c sutīrthám árvato yathā́nu no neṣathā sugám aneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

8.047.12a néhá bhadráṁ rakṣasvíne nā́vayaí nópayā́ utá |
8.047.12c gáve ca bhadráṁ dhenáve vīrā́ya ca śravasyatè 'neháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

8.047.13a yád āvír yád apīcyàṁ dévāso ásti duṣkr̥tám |
8.047.13c trité tád víśvam āptyá āré asmád dadhātanāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

8.047.14a yác ca góṣu duṣṣvápnyaṁ yác cāsmé duhitar divaḥ |
8.047.14c tritā́ya tád vibhāvary āptyā́ya párā vahāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

8.047.15a niṣkáṁ vā ghā kr̥ṇávate srájaṁ vā duhitar divaḥ |
8.047.15c trité duṣṣvápnyaṁ sárvam āptyé pári dadmasy aneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

8.047.16a tádannāya tádapase tám bhāgám upasedúṣe |
8.047.16c tritā́ya ca dvitā́ya cóṣo duṣṣvápnyaṁ vahāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

8.047.17a yáthā kalā́ṁ yáthā śapháṁ yátha r̥ṇáṁ saṁnáyāmasi |
8.047.17c evā́ duṣṣvápnyaṁ sárvam āptyé sáṁ nayāmasy aneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

8.047.18a ájaiṣmādyā́sanāma cā́bhūmā́nāgaso vayám |
8.047.18c úṣo yásmād duṣṣvápnyād ábhaiṣmā́pa tád ucchatv aneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||


8.048.01a svādór abhakṣi váyasaḥ sumedhā́ḥ svādhyò varivovíttarasya |
8.048.01c víśve yáṁ devā́ utá mártyāso mádhu bruvánto abhí saṁcáranti ||

8.048.02a antáś ca prā́gā áditir bhavāsy avayātā́ háraso daívyasya |
8.048.02c índav índrasya sakhyáṁ juṣāṇáḥ śraúṣṭīva dhúram ánu rāyá r̥dhyāḥ ||

8.048.03a ápāma sómam amŕ̥tā abhūmā́ganma jyótir ávidāma devā́n |
8.048.03c kíṁ nūnám asmā́n kr̥ṇavad árātiḥ kím u dhūrtír amr̥ta mártyasya ||

8.048.04a śáṁ no bhava hr̥dá ā́ pītá indo pitéva soma sūnáve suśévaḥ |
8.048.04c sákheva sákhya uruśaṁsa dhī́raḥ prá ṇa ā́yur jīváse soma tārīḥ ||

8.048.05a imé mā pītā́ yaśása uruṣyávo ráthaṁ ná gā́vaḥ sám anāha párvasu |
8.048.05c té mā rakṣantu visrásaś carítrād utá mā srā́mād yavayantv índavaḥ ||

8.048.06a agníṁ ná mā mathitáṁ sáṁ didīpaḥ prá cakṣaya kr̥ṇuhí vásyaso naḥ |
8.048.06c áthā hí te máda ā́ soma mánye revā́m̐ iva prá carā puṣṭím áccha ||

8.048.07a iṣiréṇa te mánasā sutásya bhakṣīmáhi pítryasyeva rāyáḥ |
8.048.07c sóma rājan prá ṇa ā́yūṁṣi tārīr áhānīva sū́ryo vāsarā́ṇi ||

8.048.08a sóma rājan mr̥ḷáyā naḥ svastí táva smasi vratyā̀s tásya viddhi |
8.048.08c álarti dákṣa utá manyúr indo mā́ no aryó anukāmám párā dāḥ ||

8.048.09a tváṁ hí nas tanvàḥ soma gopā́ gā́tre-gātre niṣasátthā nr̥cákṣāḥ |
8.048.09c yát te vayám praminā́ma vratā́ni sá no mr̥ḷa suṣakhā́ deva vásyaḥ ||

8.048.10a r̥dūdáreṇa sákhyā saceya yó mā ná ríṣyed dharyaśva pītáḥ |
8.048.10c ayáṁ yáḥ sómo ny ádhāyy asmé tásmā índram pratíram emy ā́yuḥ ||

8.048.11a ápa tyā́ asthur ánirā ámīvā nír atrasan támiṣīcīr ábhaiṣuḥ |
8.048.11c ā́ sómo asmā́m̐ aruhad víhāyā áganma yátra pratiránta ā́yuḥ ||

8.048.12a yó na índuḥ pitaro hr̥tsú pītó 'martyo mártyām̐ āvivéśa |
8.048.12c tásmai sómāya havíṣā vidhema mr̥ḷīké asya sumataú syāma ||

8.048.13a tváṁ soma pitŕ̥bhiḥ saṁvidānó 'nu dyā́vāpr̥thivī́ ā́ tatantha |
8.048.13c tásmai ta indo havíṣā vidhema vayáṁ syāma pátayo rayīṇā́m ||

8.048.14a trā́tāro devā ádhi vocatā no mā́ no nidrā́ īśata mótá jálpiḥ |
8.048.14c vayáṁ sómasya viśváha priyā́saḥ suvī́rāso vidátham ā́ vadema ||

8.048.15a tváṁ naḥ soma viśváto vayodhā́s tváṁ svarvíd ā́ viśā nr̥cákṣāḥ |
8.048.15c tváṁ na inda ūtíbhiḥ sajóṣāḥ pāhí paścā́tād utá vā purástāt ||


8.049.01a abhí prá vaḥ surā́dhasam índram arca yáthā vidé |
8.049.01c yó jaritŕ̥bhyo maghávā purūvásuḥ sahásreṇeva śíkṣati ||

8.049.02a śatā́nīkeva prá jigāti dhr̥ṣṇuyā́ hánti vr̥trā́ṇi dāśúṣe |
8.049.02c girér iva prá rásā asya pinvire dátrāṇi purubhójasaḥ ||

8.049.03a ā́ tvā sutā́sa índavo mádā yá indra girvaṇaḥ |
8.049.03c ā́po ná vajrinn ánv okyàṁ sáraḥ pr̥ṇánti śūra rā́dhase ||

8.049.04a anehásam pratáraṇaṁ vivákṣaṇam mádhvaḥ svā́diṣṭham īm piba |
8.049.04c ā́ yáthā mandasānáḥ kirā́si naḥ prá kṣudréva tmánā dhr̥ṣát ||

8.049.05a ā́ naḥ stómam úpa dravád dhiyānó áśvo ná sótr̥bhiḥ |
8.049.05c yáṁ te svadhāvan svadáyanti dhenáva índra káṇveṣu rātáyaḥ ||

8.049.06a ugráṁ ná vīráṁ námasópa sedima víbhūtim ákṣitāvasum |
8.049.06c udrī́va vajrinn avató ná siñcaté kṣárantīndra dhītáyaḥ ||

8.049.07a yád dha nūnáṁ yád vā yajñé yád vā pr̥thivyā́m ádhi |
8.049.07c áto no yajñám āśúbhir mahemata ugrá ugrébhir ā́ gahi ||

8.049.08a ajirā́so hárayo yé ta āśávo vā́tā iva prasakṣíṇaḥ |
8.049.08c yébhir ápatyam mánuṣaḥ parī́yase yébhir víśvaṁ svàr dr̥śé ||

8.049.09a etā́vatas ta īmaha índra sumnásya gómataḥ |
8.049.09c yáthā prā́vo maghavan médhyātithiṁ yáthā nī́pātithiṁ dháne ||

8.049.10a yáthā káṇve maghavan trasádasyavi yáthā pakthé dáśavraje |
8.049.10c yáthā góśarye ásanor r̥jíśvanī́ndra gómad dhíraṇyavat ||


8.050.01a prá sú śrutáṁ surā́dhasam árcā śakrám abhíṣṭaye |
8.050.01c yáḥ sunvaté stuvaté kā́myaṁ vásu sahásreṇeva máṁhate ||

8.050.02a śatā́nīkā hetáyo asya duṣṭárā índrasya samíṣo mahī́ḥ |
8.050.02c girír ná bhujmā́ maghávatsu pinvate yád īṁ sutā́ ámandiṣuḥ ||

8.050.03a yád īṁ sutā́sa índavo 'bhí priyám ámandiṣuḥ |
8.050.03c ā́po ná dhāyi sávanam ma ā́ vaso dúghā ivópa dāśúṣe ||

8.050.04a anehásaṁ vo hávamānam ūtáye mádhvaḥ kṣaranti dhītáyaḥ |
8.050.04c ā́ tvā vaso hávamānāsa índava úpa stotréṣu dadhire ||

8.050.05a ā́ naḥ sóme svadhvará iyānó átyo ná tośate |
8.050.05c yáṁ te svadāvan svádanti gūrtáyaḥ pauré chandayase hávam ||

8.050.06a prá vīrám ugráṁ víviciṁ dhanaspŕ̥taṁ víbhūtiṁ rā́dhaso maháḥ |
8.050.06c udrī́va vajrinn avató vasutvanā́ sádā pīpetha dāśúṣe ||

8.050.07a yád dha nūnám parāváti yád vā pr̥thivyā́ṁ diví |
8.050.07c yujāná indra háribhir mahemata r̥ṣvá r̥ṣvébhir ā́ gahi ||

8.050.08a rathirā́so hárayo yé te asrídha ójo vā́tasya píprati |
8.050.08c yébhir ní dásyum mánuṣo nighóṣayo yébhiḥ svàḥ parī́yase ||

8.050.09a etā́vatas te vaso vidyā́ma śūra návyasaḥ |
8.050.09c yáthā prā́va étaśaṁ kŕ̥tvye dháne yáthā váśaṁ dáśavraje ||

8.050.10a yáthā káṇve maghavan médhe adhvaré dīrghánīthe dámūnasi |
8.050.10c yáthā góśarye ásiṣāso adrivo máyi gotráṁ hariśríyam ||


8.051.01a yáthā mánau sā́ṁvaraṇau sómam indrā́pibaḥ sutám |
8.051.01c nī́pātithau maghavan médhyātithau púṣṭigau śrúṣṭigau sácā ||

8.051.02a pārṣadvāṇáḥ práskaṇvaṁ sám asādayac cháyānaṁ jívrim úddhitam |
8.051.02c sahásrāṇy asiṣāsad gávām ŕ̥ṣis tvóto dásyave vŕ̥kaḥ ||

8.051.03a yá ukthébhir ná vindháte cikíd yá r̥ṣicódanaḥ |
8.051.03c índraṁ tám ácchā vada návyasyā maty áriṣyantaṁ ná bhójase ||

8.051.04a yásmā arkáṁ saptáśīrṣāṇam ānr̥cús tridhā́tum uttamé padé |
8.051.04c sá tv ìmā́ víśvā bhúvanāni cikradad ā́d íj janiṣṭa paúṁsyam ||

8.051.05a yó no dātā́ vásūnām índraṁ táṁ hūmahe vayám |
8.051.05c vidmā́ hy àsya sumatíṁ návīyasīṁ gaméma gómati vrajé ||

8.051.06a yásmai tváṁ vaso dānā́ya śíkṣasi sá rāyás póṣam aśnute |
8.051.06c táṁ tvā vayám maghavann indra girvaṇaḥ sutā́vanto havāmahe ||

8.051.07a kadā́ caná starī́r asi néndra saścasi dāśúṣe |
8.051.07c úpopén nú maghavan bhū́ya ín nú te dā́naṁ devásya pr̥cyate ||

8.051.08a prá yó nanakṣé abhy ójasā kríviṁ vadhaíḥ śúṣṇaṁ nighoṣáyan |
8.051.08c yadéd ástambhīt pratháyann amū́ṁ dívam ā́d íj janiṣṭa pā́rthivaḥ ||

8.051.09a yásyāyáṁ víśva ā́ryo dā́saḥ śevadhipā́ aríḥ |
8.051.09c tiráś cid aryé rúśame párīravi túbhyét só ajyate rayíḥ ||

8.051.10a turaṇyávo mádhumantaṁ ghr̥taścútaṁ víprāso arkám ānr̥cuḥ |
8.051.10c asmé rayíḥ paprathe vŕ̥ṣṇyaṁ śávo 'smé suvānā́sa índavaḥ ||


8.052.01a yáthā mánau vívasvati sómaṁ śakrā́pibaḥ sutám |
8.052.01c yáthā trité chánda indra jújoṣasy āyaú mādayase sácā ||

8.052.02a pŕ̥ṣadhre médhye mātaríśvanī́ndra suvāné ámandathāḥ |
8.052.02c yáthā sómaṁ dáśaśipre dáśoṇye syū́maraśmāv ŕ̥jūnasi ||

8.052.03a yá ukthā́ kévalā dadhé yáḥ sómaṁ dhr̥ṣitā́pibat |
8.052.03c yásmai víṣṇus trī́ṇi padā́ vicakramá úpa mitrásya dhármabhiḥ ||

8.052.04a yásya tvám indra stómeṣu cākáno vā́je vājiñ chatakrato |
8.052.04c táṁ tvā vayáṁ sudúghām iva godúho juhūmási śravasyávaḥ ||

8.052.05a yó no dātā́ sá naḥ pitā́ mahā́m̐ ugrá īśānakŕ̥t |
8.052.05c áyāmann ugró maghávā purūvásur gór áśvasya prá dātu naḥ ||

8.052.06a yásmai tváṁ vaso dānā́ya máṁhase sá rāyás póṣam invati |
8.052.06c vasūyávo vásupatiṁ śatákratuṁ stómair índraṁ havāmahe ||

8.052.07a kadā́ caná prá yucchasy ubhé ní pāsi jánmanī |
8.052.07c túrīyāditya hávanaṁ ta indriyám ā́ tasthāv amŕ̥taṁ diví ||

8.052.08a yásmai tvám maghavann indra girvaṇaḥ śíkṣo śíkṣasi dāśúṣe |
8.052.08c asmā́kaṁ gíra utá suṣṭutíṁ vaso kaṇvavác chr̥ṇudhī hávam ||

8.052.09a ástāvi mánma pūrvyám bráhméndrāya vocata |
8.052.09c pūrvī́r r̥tásya br̥hatī́r anūṣata stotúr medhā́ asr̥kṣata ||

8.052.10a sám índro rā́yo br̥hatī́r adhūnuta sáṁ kṣoṇī́ sám u sū́ryam |
8.052.10c sáṁ śukrā́saḥ śúcayaḥ sáṁ gávāśiraḥ sómā índram amandiṣuḥ ||


8.053.01a upamáṁ tvā maghónāṁ jyéṣṭhaṁ ca vr̥ṣabhā́ṇām |
8.053.01c pūrbhíttamam maghavann indra govídam ī́śānaṁ rāyá īmahe ||

8.053.02a yá āyúṁ kútsam atithigvám árdayo vāvr̥dhānó divé-dive |
8.053.02c táṁ tvā vayáṁ háryaśvaṁ śatákratuṁ vājayánto havāmahe ||

8.053.03a ā́ no víśveṣāṁ rásam mádhvaḥ siñcantv ádrayaḥ |
8.053.03c yé parāváti sunviré jáneṣv ā́ yé arvāvátī́ndavaḥ ||

8.053.04a víśvā dvéṣāṁsi jahí cā́va cā́ kr̥dhi víśve sanvantv ā́ vásu |
8.053.04c śī́ṣṭeṣu cit te madirā́so aṁśávo yátrā sómasya tr̥mpási ||

8.053.05a índra nédīya éd ihi mitámedhābhir ūtíbhiḥ |
8.053.05c ā́ śaṁtama śáṁtamābhir abhíṣṭibhir ā́ svāpe svāpíbhiḥ ||

8.053.06a ājitúraṁ sátpatiṁ viśvácarṣaṇiṁ kr̥dhí prajā́sv ā́bhagam |
8.053.06c prá sū́ tirā śácībhir yé ta ukthínaḥ krátum punatá ānuṣák ||

8.053.07a yás te sā́dhiṣṭhó 'vase té syāma bháreṣu te |
8.053.07c vayáṁ hótrābhir utá deváhūtibhiḥ sasavā́ṁso manāmahe ||

8.053.08a aháṁ hí te harivo bráhma vājayúr ājíṁ yā́mi sádotíbhiḥ |
8.053.08c tvā́m íd evá tám áme sám aśvayúr gavyúr ágre mathīnā́m ||


8.054.01a etát ta indra vīryàṁ gīrbhír gr̥ṇánti kārávaḥ |
8.054.01c té stóbhanta ū́rjam āvan ghr̥taścútam paurā́so nakṣan dhītíbhiḥ ||

8.054.02a nákṣanta índram ávase sukr̥tyáyā yéṣāṁ sutéṣu mándase |
8.054.02c yáthā saṁvarté ámado yáthā kr̥śá evā́smé indra matsva ||

8.054.03a ā́ no víśve sajóṣaso dévāso gántanópa naḥ |
8.054.03c vásavo rudrā́ ávase na ā́ gamañ chr̥ṇvántu marúto hávam ||

8.054.04a pūṣā́ víṣṇur hávanam me sárasvaty ávantu saptá síndhavaḥ |
8.054.04c ā́po vā́taḥ párvatāso vánaspátiḥ śr̥ṇótu pr̥thivī́ hávam ||

8.054.05a yád indra rā́dho ásti te mā́ghonam maghavattama |
8.054.05c téna no bodhi sadhamā́dyo vr̥dhé bhágo dānā́ya vr̥trahan ||

8.054.06a ā́jipate nr̥pate tvám íd dhí no vā́ja ā́ vakṣi sukrato |
8.054.06c vītī́ hótrābhir utá devávītibhiḥ sasavā́ṁso ví śr̥ṇvire ||

8.054.07a sánti hy àryá āśíṣa índra ā́yur jánānām |
8.054.07c asmā́n nakṣasva maghavann úpā́vase dhukṣásva pipyúṣīm íṣam ||

8.054.08a vayáṁ ta indra stómebhir vidhema tvám asmā́kaṁ śatakrato |
8.054.08c máhi sthūráṁ śaśayáṁ rā́dho áhrayam práskaṇvāya ní tośaya ||


8.055.01a bhū́rī́d índrasya vīryàṁ vy ákhyam abhy ā́yati |
8.055.01c rā́dhas te dasyave vr̥ka ||

8.055.02a śatáṁ śvetā́sa ukṣáṇo diví tā́ro ná rocante |
8.055.02c mahnā́ dívaṁ ná tastabhuḥ ||

8.055.03a śatáṁ veṇū́ñ chatáṁ śúnaḥ śatáṁ cármāṇi mlātā́ni |
8.055.03c śatám me balbajastukā́ áruṣīṇāṁ cátuḥśatam ||

8.055.04a sudevā́ḥ stha kāṇvāyanā váyo-vayo vicarántaḥ |
8.055.04c áśvāso ná caṅkramata ||

8.055.05a ā́d ít sāptásya carkirann ā́nūnasya máhi śrávaḥ |
8.055.05c śyā́vīr atidhvasán patháś cákṣuṣā caná saṁnáśe ||


8.056.01a práti te dasyave vr̥ka rā́dho adarśy áhrayam |
8.056.01c dyaúr ná prathinā́ śávaḥ ||

8.056.02a dáśa máhyam pautakratáḥ sahásrā dásyave vŕ̥kaḥ |
8.056.02c nítyād rāyó amaṁhata ||

8.056.03a śatám me gardabhā́nāṁ śatám ū́rṇāvatīnām |
8.056.03c śatáṁ dāsā́m̐ áti srájaḥ ||

8.056.04a tátro ápi prā́ṇīyata pūtákratāyai vyàktā |
8.056.04c áśvānām ín ná yūthyā̀m ||

8.056.05a ácety agníś cikitúr havyavā́ṭ sá sumádrathaḥ |
8.056.05c agníḥ śukréṇa śocíṣā br̥hát sū́ro arocata diví sū́ryo arocata ||


8.057.01a yuváṁ devā krátunā pūrvyéṇa yuktā́ ráthena taviṣáṁ yajatrā |
8.057.01c ā́gacchataṁ nāsatyā śácībhir idáṁ tr̥tī́yaṁ sávanam pibāthaḥ ||

8.057.02a yuvā́ṁ devā́s tráya ekādaśā́saḥ satyā́ḥ satyásya dadr̥śe purástāt |
8.057.02c asmā́kaṁ yajñáṁ sávanaṁ juṣāṇā́ pātáṁ sómam aśvinā dī́dyagnī ||

8.057.03a panā́yyaṁ tád aśvinā kr̥táṁ vāṁ vr̥ṣabhó divó rájasaḥ pr̥thivyā́ḥ |
8.057.03c sahásraṁ śáṁsā utá yé gáviṣṭau sárvām̐ ít tā́m̐ úpa yātā píbadhyai ||

8.057.04a ayáṁ vām bhāgó níhito yajatremā́ gíro nāsatyópa yātam |
8.057.04c píbataṁ sómam mádhumantam asmé prá dāśvā́ṁsam avataṁ śácībhiḥ ||


8.058.01a yám r̥tvíjo bahudhā́ kalpáyantaḥ sácetaso yajñám imáṁ váhanti |
8.058.01c yó anūcānó brāhmaṇó yuktá āsīt kā́ svit tátra yájamānasya saṁvít ||

8.058.02a éka evā́gnír bahudhā́ sámiddha ékaḥ sū́ryo víśvam ánu prábhūtaḥ |
8.058.02c ékaivóṣā́ḥ sárvam idáṁ ví bhāty ékaṁ vā́ idáṁ ví babhūva sárvam ||

8.058.03a jyótiṣmantaṁ ketumántaṁ tricakráṁ sukháṁ ráthaṁ suṣádam bhū́rivāram |
8.058.03c citrā́maghā yásya yóge 'dhijajñe táṁ vāṁ huvé áti riktam píbadhyai ||


8.059.01a imā́ni vām bhāgadhéyāni sisrata índrāvaruṇā prá mahé sutéṣu vām |
8.059.01c yajñé-yajñe ha sávanā bhuraṇyátho yát sunvaté yájamānāya śíkṣathaḥ ||

8.059.02a niṣṣídhvarīr óṣadhīr ā́pa āstām índrāvaruṇā mahimā́nam ā́śata |
8.059.02c yā́ sísratū rájasaḥ pāré ádhvano yáyoḥ śátrur nákir ā́deva óhate ||

8.059.03a satyáṁ tád indrāvaruṇā kr̥śásya vām mádhva ūrmíṁ duhate saptá vā́ṇīḥ |
8.059.03c tā́bhir dāśvā́ṁsam avataṁ śubhas patī yó vām ádabdho abhí pā́ti cíttibhiḥ ||

8.059.04a ghr̥taprúṣaḥ saúmyā jīrádānavaḥ saptá svásāraḥ sádana r̥tásya |
8.059.04c yā́ ha vām indrāvaruṇā ghr̥taścútas tā́bhir dhattaṁ yájamānāya śikṣatam ||

8.059.05a ávocāma mahaté saúbhagāya satyáṁ tveṣā́bhyām mahimā́nam indriyám |
8.059.05c asmā́n sv ìndrāvaruṇā ghr̥taścútas tríbhiḥ sāptébhir avataṁ śubhas patī ||

8.059.06a índrāvaruṇā yád r̥ṣíbhyo manīṣā́ṁ vācó matíṁ śrutám adattam ágre |
8.059.06c yā́ni sthā́nāny asr̥janta dhī́rā yajñáṁ tanvānā́s tápasābhy àpaśyam ||

8.059.07a índrāvaruṇā saumanasám ádr̥ptaṁ rāyás póṣaṁ yájamāneṣu dhattam |
8.059.07c prajā́m puṣṭím bhūtim asmā́su dhattaṁ dīrghāyutvā́ya prá tirataṁ na ā́yuḥ ||


8.060.01a ágna ā́ yāhy agníbhir hótāraṁ tvā vr̥ṇīmahe |
8.060.01c ā́ tvā́m anaktu práyatā havíṣmatī yájiṣṭham barhír āsáde ||

8.060.02a ácchā hí tvā sahasaḥ sūno aṅgiraḥ srúcaś cáranty adhvaré |
8.060.02c ūrjó nápātaṁ ghr̥tákeśam īmahe 'gníṁ yajñéṣu pūrvyám ||

8.060.03a ágne kavír vedhā́ asi hótā pāvaka yákṣyaḥ |
8.060.03c mandró yájiṣṭho adhvaréṣv ī́ḍyo víprebhiḥ śukra mánmabhiḥ ||

8.060.04a ádrogham ā́ vahośató yaviṣṭhya devā́m̐ ajasra vītáye |
8.060.04c abhí práyāṁsi súdhitā́ vaso gahi mándasva dhītíbhir hitáḥ ||

8.060.05a tvám ít sapráthā asy ágne trātar r̥tás kavíḥ |
8.060.05c tvā́ṁ víprāsaḥ samidhāna dīdiva ā́ vivāsanti vedhásaḥ ||

8.060.06a śócā śociṣṭha dīdihí viśé máyo rā́sva stotré mahā́m̐ asi |
8.060.06c devā́nāṁ śárman máma santu sūráyaḥ śatrūṣā́haḥ svagnáyaḥ ||

8.060.07a yáthā cid vr̥ddhám atasám ágne saṁjū́rvasi kṣámi |
8.060.07c evā́ daha mitramaho yó asmadhrúg durmánmā káś ca vénati ||

8.060.08a mā́ no mártāya ripáve rakṣasvíne mā́gháśaṁsāya rīradhaḥ |
8.060.08c ásredhadbhis taráṇibhir yaviṣṭhya śivébhiḥ pāhi pāyúbhiḥ ||

8.060.09a pāhí no agna ékayā pāhy ùtá dvitī́yayā |
8.060.09c pāhí gīrbhís tisŕ̥bhir ūrjām pate pāhí catasŕ̥bhir vaso ||

8.060.10a pāhí víśvasmād rakṣáso árāvṇaḥ prá sma vā́jeṣu no 'va |
8.060.10c tvā́m íd dhí nédiṣṭhaṁ devátātaya āpíṁ nákṣāmahe vr̥dhé ||

8.060.11a ā́ no agne vayovŕ̥dhaṁ rayím pāvaka śáṁsyam |
8.060.11c rā́svā ca na upamāte puruspŕ̥haṁ súnītī sváyaśastaram ||

8.060.12a yéna váṁsāma pŕ̥tanāsu śárdhatas táranto aryá ādíśaḥ |
8.060.12c sá tváṁ no vardha práyasā śacīvaso jínvā dhíyo vasuvídaḥ ||

8.060.13a śíśāno vr̥ṣabhó yathāgníḥ śŕ̥ṅge dávidhvat |
8.060.13c tigmā́ asya hánavo ná pratidhŕ̥ṣe sujámbhaḥ sáhaso yahúḥ ||

8.060.14a nahí te agne vr̥ṣabha pratidhŕ̥ṣe jámbhāso yád vitíṣṭhase |
8.060.14c sá tváṁ no hotaḥ súhutaṁ havíṣ kr̥dhi váṁsvā no vā́ryā purú ||

8.060.15a śéṣe váneṣu mātróḥ sáṁ tvā mártāsa indhate |
8.060.15c átandro havyā́ vahasi haviṣkŕ̥ta ā́d íd devéṣu rājasi ||

8.060.16a saptá hótāras tám íd īḷate tvā́gne sutyájam áhrayam |
8.060.16c bhinátsy ádriṁ tápasā ví śocíṣā prā́gne tiṣṭha jánām̐ áti ||

8.060.17a agním-agniṁ vo ádhriguṁ huvéma vr̥ktábarhiṣaḥ |
8.060.17c agníṁ hitáprayasaḥ śaśvatī́ṣv ā́ hótāraṁ carṣaṇīnā́m ||

8.060.18a kétena śárman sacate suṣāmáṇy ágne túbhyaṁ cikitvánā |
8.060.18c iṣaṇyáyā naḥ pururū́pam ā́ bhara vā́jaṁ nédiṣṭham ūtáye ||

8.060.19a ágne járitar viśpátis tepānó deva rakṣásaḥ |
8.060.19c áproṣivān gr̥hápatir mahā́m̐ asi divás pāyúr duroṇayúḥ ||

8.060.20a mā́ no rákṣa ā́ veśīd āghr̥ṇīvaso mā́ yātúr yātumā́vatām |
8.060.20c parogavyūty ánirām ápa kṣúdham ágne sédha rakṣasvínaḥ ||


8.061.01a ubháyaṁ śr̥ṇávac ca na índro arvā́g idáṁ vácaḥ |
8.061.01c satrā́cyā maghávā sómapītaye dhiyā́ śáviṣṭha ā́ gamat ||

8.061.02a táṁ hí svarā́jaṁ vr̥ṣabháṁ tám ójase dhiṣáṇe niṣṭatakṣátuḥ |
8.061.02c utópamā́nām prathamó ní ṣīdasi sómakāmaṁ hí te mánaḥ ||

8.061.03a ā́ vr̥ṣasva purūvaso sutásyendrā́ndhasaḥ |
8.061.03c vidmā́ hí tvā harivaḥ pr̥tsú sāsahím ádhr̥ṣṭaṁ cid dadhr̥ṣváṇim ||

8.061.04a áprāmisatya maghavan táthéd asad índra krátvā yáthā váśaḥ |
8.061.04c sanéma vā́jaṁ táva śiprinn ávasā makṣū́ cid yánto adrivaḥ ||

8.061.05a śagdhy ū̀ ṣú śacīpata índra víśvābhir ūtíbhiḥ |
8.061.05c bhágaṁ ná hí tvā yaśásaṁ vasuvídam ánu śūra cárāmasi ||

8.061.06a pauró áśvasya purukŕ̥d gávām asy útso deva hiraṇyáyaḥ |
8.061.06c nákir hí dā́nam parimárdhiṣat tvé yád-yad yā́mi tád ā́ bhara ||

8.061.07a tváṁ hy éhi cérave vidā́ bhágaṁ vásuttaye |
8.061.07c úd vāvr̥ṣasva maghavan gáviṣṭaya úd indrā́śvamiṣṭaye ||

8.061.08a tvám purū́ sahásrāṇi śatā́ni ca yūthā́ dānā́ya maṁhase |
8.061.08c ā́ puraṁdaráṁ cakr̥ma vípravacasa índraṁ gā́yantó 'vase ||

8.061.09a avipró vā yád ávidhad vípro vendra te vácaḥ |
8.061.09c sá prá mamandat tvāyā́ śatakrato prā́cāmanyo áhaṁsana ||

8.061.10a ugrábāhur mrakṣakŕ̥tvā puraṁdaró yádi me śr̥ṇávad dhávam |
8.061.10c vasūyávo vásupatiṁ śatákratuṁ stómair índraṁ havāmahe ||

8.061.11a ná pāpā́so manāmahe nā́rāyāso ná jáḷhavaḥ |
8.061.11c yád ín nv índraṁ vŕ̥ṣaṇaṁ sácā suté sákhāyaṁ kr̥ṇávāmahai ||

8.061.12a ugráṁ yuyujma pŕ̥tanāsu sāsahím r̥ṇákātim ádābhyam |
8.061.12c védā bhr̥máṁ cit sánitā rathī́tamo vājínaṁ yám íd ū náśat ||

8.061.13a yáta indra bháyāmahe táto no ábhayaṁ kr̥dhi |
8.061.13c mághavañ chagdhí táva tán na ūtíbhir ví dvíṣo ví mŕ̥dho jahi ||

8.061.14a tváṁ hí rādhaspate rā́dhaso maháḥ kṣáyasyā́si vidhatáḥ |
8.061.14c táṁ tvā vayám maghavann indra girvaṇaḥ sutā́vanto havāmahe ||

8.061.15a índraḥ spáḷ utá vr̥trahā́ paraspā́ no váreṇyaḥ |
8.061.15c sá no rakṣiṣac caramáṁ sá madhyamáṁ sá paścā́t pātu naḥ puráḥ ||

8.061.16a tváṁ naḥ paścā́d adharā́d uttarā́t purá índra ní pāhi viśvátaḥ |
8.061.16c āré asmát kr̥ṇuhi daívyam bhayám āré hetī́r ádevīḥ ||

8.061.17a adyā́dyā śváḥ-śva índra trā́sva paré ca naḥ |
8.061.17c víśvā ca no jaritr̥̄́n satpate áhā dívā náktaṁ ca rakṣiṣaḥ ||

8.061.18a prabhaṅgī́ śū́ro maghávā tuvī́maghaḥ sámmiślo viryā̀ya kám |
8.061.18c ubhā́ te bāhū́ vŕ̥ṣaṇā śatakrato ní yā́ vájram mimikṣátuḥ ||


8.062.01a pró asmā úpastutim bháratā yáj jújoṣati |
8.062.01c ukthaír índrasya mā́hinaṁ váyo vardhanti somíno bhadrā́ índrasya rātáyaḥ ||

8.062.02a ayujó ásamo nŕ̥bhir ékaḥ kr̥ṣṭī́r ayā́syaḥ |
8.062.02c pūrvī́r áti prá vāvr̥dhe víśvā jātā́ny ójasā bhadrā́ índrasya rātáyaḥ ||

8.062.03a áhitena cid árvatā jīrádānuḥ siṣāsati |
8.062.03c pravā́cyam indra tát táva vīryā̀ṇi kariṣyató bhadrā́ índrasya rātáyaḥ ||

8.062.04a ā́ yāhi kr̥ṇávāma ta índra bráhmāṇi várdhanā |
8.062.04c yébhiḥ śaviṣṭha cākáno bhadrám ihá śravasyaté bhadrā́ índrasya rātáyaḥ ||

8.062.05a dhr̥ṣatáś cid dhr̥ṣán mánaḥ kr̥ṇóṣīndra yát tvám |
8.062.05c tīvraíḥ sómaiḥ saparyató námobhiḥ pratibhū́ṣato bhadrā́ índrasya rātáyaḥ ||

8.062.06a áva caṣṭa ŕ̥cīṣamo 'vatā́m̐ iva mā́nuṣaḥ |
8.062.06c juṣṭvī́ dákṣasya somínaḥ sákhāyaṁ kr̥ṇute yújam bhadrā́ índrasya rātáyaḥ ||

8.062.07a víśve ta indra vīryàṁ devā́ ánu krátuṁ daduḥ |
8.062.07c bhúvo víśvasya gópatiḥ puruṣṭuta bhadrā́ índrasya rātáyaḥ ||

8.062.08a gr̥ṇé tád indra te śáva upamáṁ devátātaye |
8.062.08c yád dháṁsi vr̥trám ójasā śacīpate bhadrā́ índrasya rātáyaḥ ||

8.062.09a sámaneva vapuṣyatáḥ kr̥ṇávan mā́nuṣā yugā́ |
8.062.09c vidé tád índraś cétanam ádha śrutó bhadrā́ índrasya rātáyaḥ ||

8.062.10a új jātám indra te śáva út tvā́m út táva krátum |
8.062.10c bhū́rigo bhū́ri vāvr̥dhur mághavan táva śármaṇi bhadrā́ índrasya rātáyaḥ ||

8.062.11a aháṁ ca tváṁ ca vr̥trahan sáṁ yujyāva saníbhya ā́ |
8.062.11c arātīvā́ cid adrivó 'nu nau śūra maṁsate bhadrā́ índrasya rātáyaḥ ||

8.062.12a satyám íd vā́ u táṁ vayám índraṁ stavāma nā́nr̥tam |
8.062.12c mahā́m̐ ásunvato vadhó bhū́ri jyótīṁṣi sunvató bhadrā́ índrasya rātáyaḥ ||


8.063.01a sá pūrvyó mahā́nāṁ venáḥ krátubhir ānaje |
8.063.01c yásya dvā́rā mánuṣ pitā́ devéṣu dhíya ānajé ||

8.063.02a divó mā́naṁ nót sadan sómapr̥ṣṭhāso ádrayaḥ |
8.063.02c ukthā́ bráhma ca śáṁsyā ||

8.063.03a sá vidvā́m̐ áṅgirobhya índro gā́ avr̥ṇod ápa |
8.063.03c stuṣé tád asya paúṁsyam ||

8.063.04a sá pratnáthā kavivr̥dhá índro vākásya vakṣáṇiḥ |
8.063.04c śivó arkásya hómany asmatrā́ gantv ávase ||

8.063.05a ā́d ū nú te ánu krátuṁ svā́hā várasya yájyavaḥ |
8.063.05c śvātrám arkā́ anūṣaténdra gotrásya dāváne ||

8.063.06a índre víśvāni vīryā̀ kr̥tā́ni kártvāni ca |
8.063.06c yám arkā́ adhvaráṁ vidúḥ ||

8.063.07a yát pā́ñcajanyayā viśéndre ghóṣā ásr̥kṣata |
8.063.07c ástr̥ṇād barháṇā vipò 'ryó mā́nasya sá kṣáyaḥ ||

8.063.08a iyám u te ánuṣṭutiś cakr̥ṣé tā́ni paúṁsyā |
8.063.08c prā́vaś cakrásya vartaním ||

8.063.09a asyá vŕ̥ṣṇo vyódana urú kramiṣṭa jīváse |
8.063.09c yávaṁ ná paśvá ā́ dade ||

8.063.10a tád dádhānā avasyávo yuṣmā́bhir dákṣapitaraḥ |
8.063.10c syā́ma marútvato vr̥dhé ||

8.063.11a báḷ r̥tvíyāya dhā́mna ŕ̥kvabhiḥ śūra nonumaḥ |
8.063.11c jéṣāmendra tváyā yujā́ ||

8.063.12a asmé rudrā́ mehánā párvatāso vr̥trahátye bhárahūtau sajóṣāḥ |
8.063.12c yáḥ śáṁsate stuvaté dhā́yi pajrá índrajyeṣṭhā asmā́m̐ avantu devā́ḥ ||


8.064.01a út tvā mandantu stómāḥ kr̥ṇuṣvá rā́dho adrivaḥ |
8.064.01c áva brahmadvíṣo jahi ||

8.064.02a padā́ paṇī́m̐r arādháso ní bādhasva mahā́m̐ asi |
8.064.02c nahí tvā káś caná práti ||

8.064.03a tvám īśiṣe sutā́nām índra tvám ásutānām |
8.064.03c tváṁ rā́jā jánānām ||

8.064.04a éhi préhi kṣáyo divy ā̀ghóṣañ carṣaṇīnā́m |
8.064.04c óbhé pr̥ṇāsi ródasī ||

8.064.05a tyáṁ cit párvataṁ giríṁ śatávantaṁ sahasríṇam |
8.064.05c ví stotŕ̥bhyo rurojitha ||

8.064.06a vayám u tvā dívā suté vayáṁ náktaṁ havāmahe |
8.064.06c asmā́kaṁ kā́mam ā́ pr̥ṇa ||

8.064.07a kvà syá vr̥ṣabhó yúvā tuvigrī́vo ánānataḥ |
8.064.07c brahmā́ kás táṁ saparyati ||

8.064.08a kásya svit sávanaṁ vŕ̥ṣā jujuṣvā́m̐ áva gacchati |
8.064.08c índraṁ ká u svid ā́ cake ||

8.064.09a káṁ te dānā́ asakṣata vŕ̥trahan káṁ suvī́ryā |
8.064.09c ukthé ká u svid ántamaḥ ||

8.064.10a ayáṁ te mā́nuṣe jáne sómaḥ pūrúṣu sūyate |
8.064.10c tásyéhi prá dravā píba ||

8.064.11a ayáṁ te śaryaṇā́vati suṣómāyām ádhi priyáḥ |
8.064.11c ārjīkī́ye madíntamaḥ ||

8.064.12a tám adyá rā́dhase mahé cā́rum mádāya ghŕ̥ṣvaye |
8.064.12c éhīm indra drávā píba ||


8.065.01a yád indra prā́g ápāg údaṅ nyàg vā hūyáse nŕ̥bhiḥ |
8.065.01c ā́ yāhi tū́yam āśúbhiḥ ||

8.065.02a yád vā prasrávaṇe divó mādáyāse svàrṇare |
8.065.02c yád vā samudré ándhasaḥ ||

8.065.03a ā́ tvā gīrbhír mahā́m urúṁ huvé gā́m iva bhójase |
8.065.03c índra sómasya pītáye ||

8.065.04a ā́ ta indra mahimā́naṁ hárayo deva te máhaḥ |
8.065.04c ráthe vahantu bíbhrataḥ ||

8.065.05a índra gr̥ṇīṣá u stuṣé mahā́m̐ ugrá īśānakŕ̥t |
8.065.05c éhi naḥ sutám píba ||

8.065.06a sutā́vantas tvā vayám práyasvanto havāmahe |
8.065.06c idáṁ no barhír āsáde ||

8.065.07a yác cid dhí śáśvatām ásī́ndra sā́dhāraṇas tvám |
8.065.07c táṁ tvā vayáṁ havāmahe ||

8.065.08a idáṁ te somyám mádhv ádhukṣann ádribhir náraḥ |
8.065.08c juṣāṇá indra tát piba ||

8.065.09a víśvām̐ aryó vipaścító 'ti khyas tū́yam ā́ gahi |
8.065.09c asmé dhehi śrávo br̥hát ||

8.065.10a dātā́ me pŕ̥ṣatīnāṁ rā́jā hiraṇyavī́nām |
8.065.10c mā́ devā maghávā riṣat ||

8.065.11a sahásre pŕ̥ṣatīnām ádhi ścandrám br̥hát pr̥thú |
8.065.11c śukráṁ híraṇyam ā́ dade ||

8.065.12a nápāto durgáhasya me sahásreṇa surā́dhasaḥ |
8.065.12c śrávo devéṣv akrata ||


8.066.01a tárobhir vo vidádvasum índraṁ sabā́dha ūtáye |
8.066.01c br̥hád gā́yantaḥ sutásome adhvaré huvé bháraṁ ná kāríṇam ||

8.066.02a ná yáṁ dudhrā́ várante ná sthirā́ múro máde suśiprám ándhasaḥ |
8.066.02c yá ādŕ̥tyā śaśamānā́ya sunvaté dā́tā jaritrá ukthyàm ||

8.066.03a yáḥ śakró mr̥kṣó áśvyo yó vā kī́jo hiraṇyáyaḥ |
8.066.03c sá ūrvásya rejayaty ápāvr̥tim índro gávyasya vr̥trahā́ ||

8.066.04a níkhātaṁ cid yáḥ purusambhr̥táṁ vásū́d íd vápati dāśúṣe |
8.066.04c vajrī́ suśipró háryaśva ít karad índraḥ krátvā yáthā váśat ||

8.066.05a yád vāvántha puruṣṭuta purā́ cic chūra nr̥ṇā́m |
8.066.05c vayáṁ tát ta indra sám bharāmasi yajñám uktháṁ turáṁ vácaḥ ||

8.066.06a sácā sómeṣu puruhūta vajrivo mádāya dyukṣa somapāḥ |
8.066.06c tvám íd dhí brahmakŕ̥te kā́myaṁ vásu déṣṭhaḥ sunvaté bhúvaḥ ||

8.066.07a vayám enam idā́ hyó 'pīpemehá vajríṇam |
8.066.07c tásmā u adyá samanā́ sutám bharā́ nūnám bhūṣata śruté ||

8.066.08a vŕ̥kaś cid asya vāraṇá urāmáthir ā́ vayúneṣu bhūṣati |
8.066.08c sémáṁ naḥ stómaṁ jujuṣāṇá ā́ gahī́ndra prá citráyā dhiyā́ ||

8.066.09a kád ū nv àsyā́kr̥tam índrasyāsti paúṁsyam |
8.066.09c kéno nú kaṁ śrómatena ná śuśruve janúṣaḥ pári vr̥trahā́ ||

8.066.10a kád ū mahī́r ádhr̥ṣṭā asya táviṣīḥ kád u vr̥traghnó ástr̥tam |
8.066.10c índro víśvān bekanā́ṭām̐ ahardŕ̥śa utá krátvā paṇī́m̐r abhí ||

8.066.11a vayáṁ ghā te ápūrvyéndra bráhmāṇi vr̥trahan |
8.066.11c purūtámāsaḥ puruhūta vajrivo bhr̥tíṁ ná prá bharāmasi ||

8.066.12a pūrvī́ś cid dhí tvé tuvikūrminn āśáso hávanta indrotáyaḥ |
8.066.12c tiráś cid aryáḥ sávanā́ vaso gahi śáviṣṭha śrudhí me hávam ||

8.066.13a vayáṁ ghā te tvé íd v índra víprā ápi ṣmasi |
8.066.13c nahí tvád anyáḥ puruhūta káś caná mághavann ásti marḍitā́ ||

8.066.14a tváṁ no asyā́ ámater utá kṣudhò 'bhíśaster áva spr̥dhi |
8.066.14c tváṁ na ūtī́ táva citráyā dhiyā́ śíkṣā śaciṣṭha gātuvít ||

8.066.15a sóma íd vaḥ sutó astu kálayo mā́ bibhītana |
8.066.15c ápéd eṣá dhvasmā́yati svayáṁ ghaiṣó ápāyati ||


8.067.01a tyā́n nú kṣatríyām̐ áva ādityā́n yāciṣāmahe |
8.067.01c sumr̥ḷīkā́m̐ abhíṣṭaye ||

8.067.02a mitró no áty aṁhatíṁ váruṇaḥ parṣad aryamā́ |
8.067.02c ādityā́so yáthā vidúḥ ||

8.067.03a téṣāṁ hí citrám ukthyàṁ várūtham ásti dāśúṣe |
8.067.03c ādityā́nām araṁkŕ̥te ||

8.067.04a máhi vo mahatā́m ávo váruṇa mítrā́ryaman |
8.067.04c ávāṁsy ā́ vr̥ṇīmahe ||

8.067.05a jīvā́n no abhí dhetanā́dityāsaḥ purā́ háthāt |
8.067.05c kád dha stha havanaśrutaḥ ||

8.067.06a yád vaḥ śrāntā́ya sunvaté várūtham ásti yác chardíḥ |
8.067.06c ténā no ádhi vocata ||

8.067.07a ásti devā aṁhór urv ásti rátnam ánāgasaḥ |
8.067.07c ā́dityā ádbhutainasaḥ ||

8.067.08a mā́ naḥ sétuḥ siṣed ayám mahé vr̥ṇaktu nas pári |
8.067.08c índra íd dhí śrutó vaśī́ ||

8.067.09a mā́ no mr̥cā́ ripūṇā́ṁ vr̥jinā́nām aviṣyavaḥ |
8.067.09c dévā abhí prá mr̥kṣata ||

8.067.10a utá tvā́m adite mahy aháṁ devy úpa bruve |
8.067.10c sumr̥ḷīkā́m abhíṣṭaye ||

8.067.11a párṣi dīné gabhīrá ā́m̐ úgraputre jíghāṁsataḥ |
8.067.11c mā́kis tokásya no riṣat ||

8.067.12a anehó na uruvraja úrūci ví prásartave |
8.067.12c kr̥dhí tokā́ya jīváse ||

8.067.13a yé mūrdhā́naḥ kṣitīnā́m ádabdhāsaḥ sváyaśasaḥ |
8.067.13c vratā́ rákṣante adrúhaḥ ||

8.067.14a té na āsnó vŕ̥kāṇām ā́dityāso mumócata |
8.067.14c stenám baddhám ivādite ||

8.067.15a ápo ṣú ṇa iyáṁ śárur ā́dityā ápa durmatíḥ |
8.067.15c asmád etv ájaghnuṣī ||

8.067.16a śáśvad dhí vaḥ sudānava ā́dityā ūtíbhir vayám |
8.067.16c purā́ nūnám bubhujmáhe ||

8.067.17a śáśvantaṁ hí pracetasaḥ pratiyántaṁ cid énasaḥ |
8.067.17c dévāḥ kr̥ṇuthá jīváse ||

8.067.18a tát sú no návyaṁ sányasa ā́dityā yán múmocati |
8.067.18c bandhā́d baddhám ivādite ||

8.067.19a nā́smā́kam asti tát tára ā́dityāso atiṣkáde |
8.067.19c yūyám asmábhyam mr̥ḷata ||

8.067.20a mā́ no hetír vivásvata ā́dityāḥ kr̥trímā śáruḥ |
8.067.20c purā́ nú jaráso vadhīt ||

8.067.21a ví ṣú dvéṣo vy àṁhatím ā́dityāso ví sáṁhitam |
8.067.21c víṣvag ví vr̥hatā rápaḥ ||


8.068.01a ā́ tvā ráthaṁ yáthotáye sumnā́ya vartayāmasi |
8.068.01c tuvikūrmím r̥tīṣáham índra śáviṣṭha sátpate ||

8.068.02a túviśuṣma túvikrato śácīvo víśvayā mate |
8.068.02c ā́ paprātha mahitvanā́ ||

8.068.03a yásya te mahinā́ maháḥ pári jmāyántam īyátuḥ |
8.068.03c hástā vájraṁ hiraṇyáyam ||

8.068.04a viśvā́narasya vas pátim ánānatasya śávasaḥ |
8.068.04c évaiś ca carṣaṇīnā́m ūtī́ huve ráthānām ||

8.068.05a abhíṣṭaye sadā́vr̥dhaṁ svàrmīḷheṣu yáṁ náraḥ |
8.068.05c nā́nā hávanta ūtáye ||

8.068.06a parómātram ŕ̥cīṣamam índram ugráṁ surā́dhasam |
8.068.06c ī́śānaṁ cid vásūnām ||

8.068.07a táṁ-tam íd rā́dhase mahá índraṁ codāmi pītáye |
8.068.07c yáḥ pūrvyā́m ánuṣṭutim ī́śe kr̥ṣṭīnā́ṁ nr̥túḥ ||

8.068.08a ná yásya te śavasāna sakhyám ānáṁśa mártyaḥ |
8.068.08c nákiḥ śávāṁsi te naśat ||

8.068.09a tvótāsas tvā́ yujā́psú sū́rye mahád dhánam |
8.068.09c jáyema pr̥tsú vajrivaḥ ||

8.068.10a táṁ tvā yajñébhir īmahe táṁ gīrbhír girvaṇastama |
8.068.10c índra yáthā cid ā́vitha vā́jeṣu purumā́yyam ||

8.068.11a yásya te svādú sakhyáṁ svādvī́ práṇītir adrivaḥ |
8.068.11c yajñó vitantasā́yyaḥ ||

8.068.12a urú ṇas tanvè tána urú kṣáyāya nas kr̥dhi |
8.068.12c urú ṇo yandhi jīváse ||

8.068.13a urúṁ nŕ̥bhya urúṁ gáva urúṁ ráthāya pánthām |
8.068.13c devávītim manāmahe ||

8.068.14a úpa mā ṣáḍ dvā́-dvā náraḥ sómasya hárṣyā |
8.068.14c tíṣṭhanti svādurātáyaḥ ||

8.068.15a r̥jrā́v indrotá ā́ dade hárī ŕ̥kṣasya sūnávi |
8.068.15c āśvamedhásya róhitā ||

8.068.16a suráthām̐ ātithigvé svabhīśū́m̐r ārkṣé |
8.068.16c āśvamedhé supéśasaḥ ||

8.068.17a ṣáḷ áśvām̐ ātithigvá indroté vadhū́mataḥ |
8.068.17c sácā pūtákratau sanam ||

8.068.18a aíṣu cetad vŕ̥ṣaṇvaty antár r̥jréṣv áruṣī |
8.068.18c svabhīśúḥ káśāvatī ||

8.068.19a ná yuṣmé vājabandhavo ninitsúś caná mártyaḥ |
8.068.19c avadyám ádhi dīdharat ||


8.069.01a prá-pra vas triṣṭúbham íṣam mandádvīrāyéndave |
8.069.01c dhiyā́ vo medhásātaye púraṁdhyā́ vivāsati ||

8.069.02a nadáṁ va ódatīnāṁ nadáṁ yóyuvatīnām |
8.069.02c pátiṁ vo ághnyānāṁ dhenūnā́m iṣudhyasi ||

8.069.03a tā́ asya sū́dadohasaḥ sómaṁ śrīṇanti pŕ̥śnayaḥ |
8.069.03c jánman devā́nāṁ víśas triṣv ā́ rocané diváḥ ||

8.069.04a abhí prá gópatiṁ giréndram arca yáthā vidé |
8.069.04c sūnúṁ satyásya sátpatim ||

8.069.05a ā́ hárayaḥ sasr̥jriré 'ruṣīr ádhi barhíṣi |
8.069.05c yátrābhí saṁnávāmahe ||

8.069.06a índrāya gā́va āśíraṁ duduhré vajríṇe mádhu |
8.069.06c yát sīm upahvaré vidát ||

8.069.07a úd yád bradhnásya viṣṭápaṁ gr̥hám índraś ca gánvahi |
8.069.07c mádhvaḥ pītvā́ sacevahi tríḥ saptá sákhyuḥ padé ||

8.069.08a árcata prā́rcata príyamedhāso árcata |
8.069.08c árcantu putrakā́ utá púraṁ ná dhr̥ṣṇv àrcata ||

8.069.09a áva svarāti gárgaro godhā́ pári saniṣvaṇat |
8.069.09c píṅgā pári caniṣkadad índrāya bráhmódyatam ||

8.069.10a ā́ yát pátanty enyàḥ sudúghā ánapasphuraḥ |
8.069.10c apasphúraṁ gr̥bhāyata sómam índrāya pā́tave ||

8.069.11a ápād índro ápād agnír víśve devā́ amatsata |
8.069.11c váruṇa íd ihá kṣayat tám ā́po abhy ànūṣata vatsáṁ saṁśíśvarīr iva ||

8.069.12a sudevó asi varuṇa yásya te saptá síndhavaḥ |
8.069.12c anukṣáranti kākúdaṁ sūrmyàṁ suṣirā́m iva ||

8.069.13a yó vyátīm̐r áphāṇayat súyuktām̐ úpa dāśúṣe |
8.069.13c takvó netā́ tád íd vápur upamā́ yó ámucyata ||

8.069.14a átī́d u śakrá ohata índro víśvā áti dvíṣaḥ |
8.069.14c bhinát kanī́na odanám pacyámānam paró girā́ ||

8.069.15a arbhakó ná kumārakó 'dhi tiṣṭhan návaṁ rátham |
8.069.15c sá pakṣan mahiṣám mr̥gám pitré mātré vibhukrátum ||

8.069.16a ā́ tū́ suśipra dampate ráthaṁ tiṣṭhā hiraṇyáyam |
8.069.16c ádha dyukṣáṁ sacevahi sahásrapādam aruṣáṁ svastigā́m anehásam ||

8.069.17a táṁ ghem itthā́ namasvína úpa svarā́jam āsate |
8.069.17c árthaṁ cid asya súdhitaṁ yád étava āvartáyanti dāváne ||

8.069.18a ánu pratnásyaúkasaḥ priyámedhāsa eṣām |
8.069.18c pū́rvām ánu práyatiṁ vr̥ktábarhiṣo hitáprayasa āśata ||


8.070.01a yó rā́jā carṣaṇīnā́ṁ yā́tā ráthebhir ádhriguḥ |
8.070.01c víśvāsāṁ tarutā́ pŕ̥tanānāṁ jyéṣṭho yó vr̥trahā́ gr̥ṇé ||

8.070.02a índraṁ táṁ śumbha puruhanmann ávase yásya dvitā́ vidhartári |
8.070.02c hástāya vájraḥ práti dhāyi darśató mahó divé ná sū́ryaḥ ||

8.070.03a nákiṣ ṭáṁ kármaṇā naśad yáś cakā́ra sadā́vr̥dham |
8.070.03c índraṁ ná yajñaír viśvágūrtam ŕ̥bhvasam ádhr̥ṣṭaṁ dhr̥ṣṇvòjasam ||

8.070.04a áṣāḷham ugrám pŕ̥tanāsu sāsahíṁ yásmin mahī́r urujráyaḥ |
8.070.04c sáṁ dhenávo jā́yamāne anonavur dyā́vaḥ kṣā́mo anonavuḥ ||

8.070.05a yád dyā́va indra te śatáṁ śatám bhū́mīr utá syúḥ |
8.070.05c ná tvā vajrin sahásraṁ sū́ryā ánu ná jātám aṣṭa ródasī ||

8.070.06a ā́ paprātha mahinā́ vŕ̥ṣṇyā vr̥ṣan víśvā śaviṣṭha śávasā |
8.070.06c asmā́m̐ ava maghavan gómati vrajé vájriñ citrā́bhir ūtíbhiḥ ||

8.070.07a ná sīm ádeva āpad íṣaṁ dīrghāyo mártyaḥ |
8.070.07c étagvā cid yá étaśā yuyójate hárī índro yuyójate ||

8.070.08a táṁ vo mahó mahā́yyam índraṁ dānā́ya sakṣáṇim |
8.070.08c yó gādhéṣu yá ā́raṇeṣu hávyo vā́jeṣv ásti hávyaḥ ||

8.070.09a úd ū ṣú ṇo vaso mahé mr̥śásva śūra rā́dhase |
8.070.09c úd ū ṣú mahyaí maghavan magháttaya úd indra śrávase mahé ||

8.070.10a tváṁ na indra r̥tayús tvānído ní tr̥mpasi |
8.070.10c mádhye vasiṣva tuvinr̥mṇorvór ní dāsáṁ śiśnatho háthaiḥ ||

8.070.11a anyávratam ámānuṣam áyajvānam ádevayum |
8.070.11c áva sváḥ sákhā dudhuvīta párvataḥ sughnā́ya dásyum párvataḥ ||

8.070.12a tváṁ na indrāsāṁ háste śaviṣṭha dāváne |
8.070.12c dhānā́nāṁ ná sáṁ gr̥bhāyāsmayúr dvíḥ sáṁ gr̥bhāyāsmayúḥ ||

8.070.13a sákhāyaḥ krátum icchata kathā́ rādhāma śarásya |
8.070.13c úpastutim bhojáḥ sūrír yó áhrayaḥ ||

8.070.14a bhū́ribhiḥ samaha ŕ̥ṣibhir barhíṣmadbhiḥ staviṣyase |
8.070.14c yád itthám ékam-ekam íc chára vatsā́n parādádaḥ ||

8.070.15a karṇagŕ̥hyā maghávā śauradevyó vatsáṁ nas tribhyá ā́nayat |
8.070.15c ajā́ṁ sūrír ná dhā́tave ||


8.071.01a tváṁ no agne máhobhiḥ pāhí víśvasyā árāteḥ |
8.071.01c utá dviṣó mártyasya ||

8.071.02a nahí manyúḥ paúruṣeya ī́śe hí vaḥ priyajāta |
8.071.02c tvám íd asi kṣápāvān ||

8.071.03a sá no víśvebhir devébhir ū́rjo napād bhádraśoce |
8.071.03c rayíṁ dehi viśvávāram ||

8.071.04a ná tám agne árātayo mártaṁ yuvanta rāyáḥ |
8.071.04c yáṁ trā́yase dāśvā́ṁsam ||

8.071.05a yáṁ tváṁ vipra medhásātāv ágne hinóṣi dhánāya |
8.071.05c sá távotī́ góṣu gántā ||

8.071.06a tváṁ rayím puruvī́ram ágne dāśúṣe mártāya |
8.071.06c prá ṇo naya vásyo áccha ||

8.071.07a uruṣyā́ ṇo mā́ párā dā aghāyaté jātavedaḥ |
8.071.07c durādhyè mártāya ||

8.071.08a ágne mā́kiṣ ṭe devásya rātím ádevo yuyota |
8.071.08c tvám īśiṣe vásūnām ||

8.071.09a sá no vásva úpa māsy ū́rjo napān mā́hinasya |
8.071.09c sákhe vaso jaritŕ̥bhyaḥ ||

8.071.10a ácchā naḥ śīráśociṣaṁ gíro yantu darśatám |
8.071.10c ácchā yajñā́so námasā purūvásum purupraśastám ūtáye ||

8.071.11a agníṁ sūnúṁ sáhaso jātávedasaṁ dānā́ya vā́ryāṇām |
8.071.11c dvitā́ yó bhū́d amŕ̥to mártyeṣv ā́ hótā mandrátamo viśí ||

8.071.12a agníṁ vo devayajyáyāgním prayaty àdhvaré |
8.071.12c agníṁ dhīṣú prathamám agním árvaty agníṁ kṣaítrāya sā́dhase ||

8.071.13a agnír iṣā́ṁ sakhyé dadātu na ī́śe yó vā́ryāṇām |
8.071.13c agníṁ toké tánaye śáśvad īmahe vásuṁ sántaṁ tanūpā́m ||

8.071.14a agním īḷiṣvā́vase gā́thābhiḥ śīráśociṣam |
8.071.14c agníṁ rāyé purumīḷha śrutáṁ náro 'gníṁ sudītáye chardíḥ ||

8.071.15a agníṁ dvéṣo yótavaí no gr̥ṇīmasy agníṁ śáṁ yóś ca dā́tave |
8.071.15c víśvāsu vikṣv àvitéva hávyo bhúvad vástur r̥ṣūṇā́m ||


8.072.01a havíṣ kr̥ṇudhvam ā́ gamad adhvaryúr vanate púnaḥ |
8.072.01c vidvā́m̐ asya praśā́sanam ||

8.072.02a ní tigmám abhy àṁśúṁ sī́dad dhótā manā́v ádhi |
8.072.02c juṣāṇó asya sakhyám ||

8.072.03a antár icchanti táṁ jáne rudrám paró manīṣáyā |
8.072.03c gr̥bhṇánti jihváyā sasám ||

8.072.04a jāmy àtītape dhánur vayodhā́ aruhad vánam |
8.072.04c dr̥ṣádaṁ jihváyā́vadhīt ||

8.072.05a cáran vatsó rúśann ihá nidātā́raṁ ná vindate |
8.072.05c véti stótava ambyàm ||

8.072.06a utó nv àsya yán mahád áśvāvad yójanam br̥hát |
8.072.06c dāmā́ ráthasya dádr̥śe ||

8.072.07a duhánti saptaíkām úpa dvā́ páñca sr̥jataḥ |
8.072.07c tīrthé síndhor ádhi svaré ||

8.072.08a ā́ daśábhir vivásvata índraḥ kóśam acucyavīt |
8.072.08c khédayā trivŕ̥tā diváḥ ||

8.072.09a pári tridhā́tur adhvaráṁ jūrṇír eti návīyasī |
8.072.09c mádhvā hótāro añjate ||

8.072.10a siñcánti námasāvatám uccā́cakram párijmānam |
8.072.10c nīcī́nabāram ákṣitam ||

8.072.11a abhyā́ram íd ádrayo níṣiktam púṣkare mádhu |
8.072.11c avatásya visárjane ||

8.072.12a gā́va úpāvatāvatám mahī́ yajñásya rapsúdā |
8.072.12c ubhā́ kárṇā hiraṇyáyā ||

8.072.13a ā́ suté siñcata śríyaṁ ródasyor abhiśríyam |
8.072.13c rasā́ dadhīta vr̥ṣabhám ||

8.072.14a té jānata svám okyàṁ sáṁ vatsā́so ná mātŕ̥bhiḥ |
8.072.14c mithó nasanta jāmíbhiḥ ||

8.072.15a úpa srákveṣu bápsataḥ kr̥ṇvaté dharúṇaṁ diví |
8.072.15c índre agnā́ námaḥ svàḥ ||

8.072.16a ádhukṣat pipyúṣīm íṣam ū́rjaṁ saptápadīm aríḥ |
8.072.16c sū́ryasya saptá raśmíbhiḥ ||

8.072.17a sómasya mitrāvaruṇóditā sū́ra ā́ dade |
8.072.17c tád ā́turasya bheṣajám ||

8.072.18a utó nv àsya yát padáṁ haryatásya nidhānyàm |
8.072.18c pári dyā́ṁ jihváyātanat ||


8.073.01a úd īrāthām r̥tāyaté yuñjā́thām aśvinā rátham |
8.073.01c ánti ṣád bhūtu vām ávaḥ ||

8.073.02a nimíṣaś cij jávīyasā ráthenā́ yātam aśvinā |
8.073.02c ánti ṣád bhūtu vām ávaḥ ||

8.073.03a úpa str̥ṇītam átraye hiména gharmám aśvinā |
8.073.03c ánti ṣád bhūtu vām ávaḥ ||

8.073.04a kúha sthaḥ kúha jagmathuḥ kúha śyenéva petathuḥ |
8.073.04c ánti ṣád bhūtu vām ávaḥ ||

8.073.05a yád adyá kárhi kárhi cic chuśrūyā́tam imáṁ hávam |
8.073.05c ánti ṣád bhūtu vām ávaḥ ||

8.073.06a aśvínā yāmahū́tamā nédiṣṭhaṁ yāmy ā́pyam |
8.073.06c ánti ṣád bhūtu vām ávaḥ ||

8.073.07a ávantam átraye gr̥háṁ kr̥ṇutáṁ yuvám aśvinā |
8.073.07c ánti ṣád bhūtu vām ávaḥ ||

8.073.08a várethe agním ātápo vádate valgv átraye |
8.073.08c ánti ṣád bhūtu vām ávaḥ ||

8.073.09a prá saptávadhrir āśásā dhā́rām agnér aśāyata |
8.073.09c ánti ṣád bhūtu vām ávaḥ ||

8.073.10a ihā́ gataṁ vr̥ṣaṇvasū śr̥ṇutám ma imáṁ hávam |
8.073.10c ánti ṣád bhūtu vām ávaḥ ||

8.073.11a kím idáṁ vām purāṇaváj járator iva śasyate |
8.073.11c ánti ṣád bhūtu vām ávaḥ ||

8.073.12a samānáṁ vāṁ sajātyàṁ samānó bándhur aśvinā |
8.073.12c ánti ṣád bhūtu vām ávaḥ ||

8.073.13a yó vāṁ rájāṁsy aśvinā rátho viyā́ti ródasī |
8.073.13c ánti ṣád bhūtu vām ávaḥ ||

8.073.14a ā́ no gávyebhir áśvyaiḥ sahásrair úpa gacchatam |
8.073.14c ánti ṣád bhūtu vām ávaḥ ||

8.073.15a mā́ no gávyebhir áśvyaiḥ sahásrebhir áti khyatam |
8.073.15c ánti ṣád bhūtu vām ávaḥ ||

8.073.16a aruṇápsur uṣā́ abhūd ákar jyótir r̥tā́varī |
8.073.16c ánti ṣád bhūtu vām ávaḥ ||

8.073.17a aśvínā sú vicā́kaśad vr̥kṣám paraśumā́m̐ iva |
8.073.17c ánti ṣád bhūtu vām ávaḥ ||

8.073.18a púraṁ ná dhr̥ṣṇav ā́ ruja kr̥ṣṇáyā bādhitó viśā́ |
8.073.18c ánti ṣád bhūtu vām ávaḥ ||


8.074.01a viśó-viśo vo átithiṁ vājayántaḥ purupriyám |
8.074.01c agníṁ vo dúryaṁ vácaḥ stuṣé śūṣásya mánmabhiḥ ||

8.074.02a yáṁ jánāso havíṣmanto mitráṁ ná sarpírāsutim |
8.074.02c praśáṁsanti práśastibhiḥ ||

8.074.03a pányāṁsaṁ jātávedasaṁ yó devátāty údyatā |
8.074.03c havyā́ny aírayad diví ||

8.074.04a ā́ganma vr̥trahántamaṁ jyéṣṭham agním ā́navam |
8.074.04c yásya śrutárvā br̥hánn ārkṣó ánīka édhate ||

8.074.05a amŕ̥taṁ jātávedasaṁ tirás támāṁsi darśatám |
8.074.05c ghr̥tā́havanam ī́ḍyam ||

8.074.06a sabā́dho yáṁ jánā imè 'gníṁ havyébhir ī́ḷate |
8.074.06c júhvānāso yatásrucaḥ ||

8.074.07a iyáṁ te návyasī matír ágne ádhāyy asmád ā́ |
8.074.07c mándra sújāta súkrató 'mūra dásmā́tithe ||

8.074.08a sā́ te agne śáṁtamā cániṣṭhā bhavatu priyā́ |
8.074.08c táyā vardhasva súṣṭutaḥ ||

8.074.09a sā́ dyumnaír dyumnínī br̥hád úpopa śrávasi śrávaḥ |
8.074.09c dádhīta vr̥tratū́rye ||

8.074.10a áśvam íd gā́ṁ rathaprā́ṁ tveṣám índraṁ ná sátpatim |
8.074.10c yásya śrávāṁsi tū́rvatha pányam-panyaṁ ca kr̥ṣṭáyaḥ ||

8.074.11a yáṁ tvā gopávano girā́ cániṣṭhad agne aṅgiraḥ |
8.074.11c sá pāvaka śrudhī hávam ||

8.074.12a yáṁ tvā jánāsa ī́ḷate sabā́dho vā́jasātaye |
8.074.12c sá bodhi vr̥tratū́rye ||

8.074.13a aháṁ huvāná ārkṣé śrutárvaṇi madacyúti |
8.074.13c śárdhāṁsīva stukāvínām mr̥kṣā́ śīrṣā́ caturṇā́m ||

8.074.14a mā́ṁ catvā́ra āśávaḥ śáviṣṭhasya dravitnávaḥ |
8.074.14c suráthāso abhí práyo vákṣan váyo ná túgryam ||

8.074.15a satyám ít tvā mahenadi páruṣṇy áva dediśam |
8.074.15c ném āpo aśvadā́taraḥ śáviṣṭhād asti mártyaḥ ||


8.075.01a yukṣvā́ hí devahū́tamām̐ áśvām̐ agne rathī́r iva |
8.075.01c ní hótā pūrvyáḥ sadaḥ ||

8.075.02a utá no deva devā́m̐ ácchā voco vidúṣṭaraḥ |
8.075.02c śrád víśvā vā́ryā kr̥dhi ||

8.075.03a tváṁ ha yád yaviṣṭhya sáhasaḥ sūnav āhuta |
8.075.03c r̥tā́vā yajñíyo bhúvaḥ ||

8.075.04a ayám agníḥ sahasríṇo vā́jasya śatínas pátiḥ |
8.075.04c mūrdhā́ kavī́ rayīṇā́m ||

8.075.05a táṁ nemím r̥bhávo yathā́ namasva sáhūtibhiḥ |
8.075.05c nédīyo yajñám aṅgiraḥ ||

8.075.06a tásmai nūnám abhídyave vācā́ virūpa nítyayā |
8.075.06c vŕ̥ṣṇe codasva suṣṭutím ||

8.075.07a kám u ṣvid asya sénayāgnér ápākacakṣasaḥ |
8.075.07c paṇíṁ góṣu starāmahe ||

8.075.08a mā́ no devā́nāṁ víśaḥ prasnātī́r ivosrā́ḥ |
8.075.08c kr̥śáṁ ná hāsur ághnyāḥ ||

8.075.09a mā́ naḥ samasya dūḍhyàḥ páridveṣaso aṁhatíḥ |
8.075.09c ūrmír ná nā́vam ā́ vadhīt ||

8.075.10a námas te agna ójase gr̥ṇánti deva kr̥ṣṭáyaḥ |
8.075.10c ámair amítram ardaya ||

8.075.11a kuvít sú no gáviṣṭayé 'gne saṁvéṣiṣo rayím |
8.075.11c úrukr̥d urú ṇas kr̥dhi ||

8.075.12a mā́ no asmín mahādhané párā varg bhārabhŕ̥d yathā |
8.075.12c saṁvárgaṁ sáṁ rayíṁ jaya ||

8.075.13a anyám asmád bhiyā́ iyám ágne síṣaktu ducchúnā |
8.075.13c várdhā no ámavac chávaḥ ||

8.075.14a yásyā́juṣan namasvínaḥ śámīm ádurmakhasya vā |
8.075.14c táṁ ghéd agnír vr̥dhā́vati ||

8.075.15a párasyā ádhi saṁvátó 'varām̐ abhy ā́ tara |
8.075.15c yátrāhám ásmi tā́m̐ ava ||

8.075.16a vidmā́ hí te purā́ vayám ágne pitúr yáthā́vasaḥ |
8.075.16c ádhā te sumnám īmahe ||


8.076.01a imáṁ nú māyínaṁ huva índram ī́śānam ójasā |
8.076.01c marútvantaṁ ná vr̥ñjáse ||

8.076.02a ayám índro marútsakhā ví vr̥trásyābhinac chíraḥ |
8.076.02c vájreṇa śatáparvaṇā ||

8.076.03a vāvr̥dhānó marútsakhéndro ví vr̥trám airayat |
8.076.03c sr̥ján samudríyā apáḥ ||

8.076.04a ayáṁ ha yéna vā́ idáṁ svàr marútvatā jitám |
8.076.04c índreṇa sómapītaye ||

8.076.05a marútvantam r̥jīṣíṇam ójasvantaṁ virapśínam |
8.076.05c índraṁ gīrbhír havāmahe ||

8.076.06a índram pratnéna mánmanā marútvantaṁ havāmahe |
8.076.06c asyá sómasya pītáye ||

8.076.07a marútvām̐ indra mīḍhvaḥ píbā sómaṁ śatakrato |
8.076.07c asmín yajñé puruṣṭuta ||

8.076.08a túbhyéd indra marútvate sutā́ḥ sómāso adrivaḥ |
8.076.08c hr̥dā́ hūyanta ukthínaḥ ||

8.076.09a píbéd indra marútsakhā sutáṁ sómaṁ díviṣṭiṣu |
8.076.09c vájraṁ śíśāna ójasā ||

8.076.10a uttíṣṭhann ójasā sahá pītvī́ śípre avepayaḥ |
8.076.10c sómam indra camū́ sutám ||

8.076.11a ánu tvā ródasī ubhé krákṣamāṇam akr̥petām |
8.076.11c índra yád dasyuhā́bhavaḥ ||

8.076.12a vā́cam aṣṭā́padīm aháṁ návasraktim r̥taspŕ̥śam |
8.076.12c índrāt pári tanvàm mame ||


8.077.01a jajñānó nú śatákratur ví pr̥cchad íti mātáram |
8.077.01c ká ugrā́ḥ ké ha śr̥ṇvire ||

8.077.02a ā́d īṁ śavasy àbravīd aurṇavābhám ahīśúvam |
8.077.02c té putra santu niṣṭúraḥ ||

8.077.03a sám ít tā́n vr̥trahā́khidat khé arā́m̐ iva khédayā |
8.077.03c právr̥ddho dasyuhā́bhavat ||

8.077.04a ékayā pratidhā́pibat sākáṁ sárāṁsi triṁśátam |
8.077.04c índraḥ sómasya kāṇukā́ ||

8.077.05a abhí gandharvám atr̥ṇad abudhnéṣu rájaḥsv ā́ |
8.077.05c índro brahmábhya íd vr̥dhé ||

8.077.06a nír āvidhyad giríbhya ā́ dhāráyat pakvám odanám |
8.077.06c índro bundáṁ svā̀tatam ||

8.077.07a śatábradhna íṣus táva sahásraparṇa éka ít |
8.077.07c yám indra cakr̥ṣé yújam ||

8.077.08a téna stotŕ̥bhya ā́ bhara nŕ̥bhyo nā́ribhyo áttave |
8.077.08c sadyó jātá r̥bhuṣṭhira ||

8.077.09a etā́ cyautnā́ni te kr̥tā́ várṣiṣṭhāni párīṇasā |
8.077.09c hr̥dā́ vīḍv àdhārayaḥ ||

8.077.10a víśvét tā́ víṣṇur ā́bharad urukramás tvéṣitaḥ |
8.077.10c śatám mahiṣā́n kṣīrapākám odanáṁ varāhám índra emuṣám ||

8.077.11a tuvikṣáṁ te súkr̥taṁ sūmáyaṁ dhánuḥ sādhúr bundó hiraṇyáyaḥ |
8.077.11c ubhā́ te bāhū́ ráṇyā súsaṁskr̥ta r̥dūpé cid r̥dūvŕ̥dhā ||


8.078.01a puroḷā́śaṁ no ándhasa índra sahásram ā́ bhara |
8.078.01c śatā́ ca śūra gónām ||

8.078.02a ā́ no bhara vyáñjanaṁ gā́m áśvam abhyáñjanam |
8.078.02c sácā manā́ hiraṇyáyā ||

8.078.03a utá naḥ karṇaśóbhanā purū́ṇi dhr̥ṣṇav ā́ bhara |
8.078.03c tváṁ hí śr̥ṇviṣé vaso ||

8.078.04a nákīṁ vr̥dhīká indra te ná suṣā́ ná sudā́ utá |
8.078.04c nā́nyás tvác chūra vāghátaḥ ||

8.078.05a nákīm índro níkartave ná śakráḥ páriśaktave |
8.078.05c víśvaṁ śr̥ṇoti páśyati ||

8.078.06a sá manyúm mártyānām ádabdho ní cikīṣate |
8.078.06c purā́ nidáś cikīṣate ||

8.078.07a krátva ít pūrṇám udáraṁ turásyāsti vidhatáḥ |
8.078.07c vr̥traghnáḥ somapā́vnaḥ ||

8.078.08a tvé vásūni sáṁgatā víśvā ca soma saúbhagā |
8.078.08c sudā́tv áparihvr̥tā ||

8.078.09a tvā́m íd yavayúr máma kā́mo gavyúr hiraṇyayúḥ |
8.078.09c tvā́m aśvayúr éṣate ||

8.078.10a távéd indrāhám āśásā háste dā́traṁ canā́ dade |
8.078.10c dinásya vā maghavan sámbhr̥tasya vā pūrdhí yávasya kāśínā ||


8.079.01a ayáṁ kr̥tnúr ágr̥bhīto viśvajíd udbhíd ít sómaḥ |
8.079.01c ŕ̥ṣir vípraḥ kā́vyena ||

8.079.02a abhy ū̀rṇoti yán nagnám bhiṣákti víśvaṁ yát turám |
8.079.02c prém andháḥ khyan níḥ śroṇó bhūt ||

8.079.03a tváṁ soma tanūkŕ̥dbhyo dvéṣobhyo 'nyákr̥tebhyaḥ |
8.079.03c urú yantā́si várūtham ||

8.079.04a tváṁ cittī́ táva dákṣair divá ā́ pr̥thivyā́ r̥jīṣin |
8.079.04c yā́vīr aghásya cid dvéṣaḥ ||

8.079.05a arthíno yánti céd árthaṁ gácchān íd dadúṣo rātím |
8.079.05c vavr̥jyús tŕ̥ṣyataḥ kā́mam ||

8.079.06a vidád yát pūrvyáṁ naṣṭám úd īm r̥tāyúm īrayat |
8.079.06c prém ā́yus tārīd átīrṇam ||

8.079.07a suśévo no mr̥ḷayā́kur ádr̥ptakratur avātáḥ |
8.079.07c bhávā naḥ soma śáṁ hr̥dé ||

8.079.08a mā́ naḥ soma sáṁ vīvijo mā́ ví bībhiṣathā rājan |
8.079.08c mā́ no hā́rdi tviṣā́ vadhīḥ ||

8.079.09a áva yát své sadhásthe devā́nāṁ durmatī́r ī́kṣe |
8.079.09c rā́jann ápa dvíṣaḥ sedha mī́ḍhvo ápa srídhaḥ sedha ||


8.080.01a nahy ànyám baḷā́karam marḍitā́raṁ śatakrato |
8.080.01c tváṁ na indra mr̥ḷaya ||

8.080.02a yó naḥ śáśvat purā́vithā́mr̥dhro vā́jasātaye |
8.080.02c sá tváṁ na indra mr̥ḷaya ||

8.080.03a kím aṅgá radhracódanaḥ sunvānásyāvitéd asi |
8.080.03c kuvít sv ìndra ṇaḥ śákaḥ ||

8.080.04a índra prá ṇo rátham ava paścā́c cit sántam adrivaḥ |
8.080.04c purástād enam me kr̥dhi ||

8.080.05a hánto nú kím āsase prathamáṁ no ráthaṁ kr̥dhi |
8.080.05c upamáṁ vājayú śrávaḥ ||

8.080.06a ávā no vājayúṁ ráthaṁ sukáraṁ te kím ít pári |
8.080.06c asmā́n sú jigyúṣas kr̥dhi ||

8.080.07a índra dŕ̥hyasva pū́r asi bhadrā́ ta eti niṣkr̥tám |
8.080.07c iyáṁ dhī́r r̥tvíyāvatī ||

8.080.08a mā́ sīm avadyá ā́ bhāg urvī́ kā́ṣṭhā hitáṁ dhánam |
8.080.08c apā́vr̥ktā aratnáyaḥ ||

8.080.09a turī́yaṁ nā́ma yajñíyaṁ yadā́ káras tád uśmasi |
8.080.09c ā́d ít pátir na ohase ||

8.080.10a ávīvr̥dhad vo amr̥tā ámandīd ekadyū́r devā utá yā́ś ca devīḥ |
8.080.10c tásmā u rā́dhaḥ kr̥ṇuta praśastám prātár makṣū́ dhiyā́vasur jagamyāt ||


8.081.01a ā́ tū́ na indra kṣumántaṁ citráṁ grābháṁ sáṁ gr̥bhāya |
8.081.01c mahāhastī́ dákṣiṇena ||

8.081.02a vidmā́ hí tvā tuvikūrmíṁ tuvídeṣṇaṁ tuvī́magham |
8.081.02c tuvimātrám ávobhiḥ ||

8.081.03a nahí tvā śūra devā́ ná mártāso dítsantam |
8.081.03c bhīmáṁ ná gā́ṁ vāráyante ||

8.081.04a éto nv índraṁ stávāméśānaṁ vásvaḥ svarā́jam |
8.081.04c ná rā́dhasā mardhiṣan naḥ ||

8.081.05a prá stoṣad úpa gāsiṣac chrávat sā́ma gīyámānam |
8.081.05c abhí rā́dhasā jugurat ||

8.081.06a ā́ no bhara dákṣiṇenābhí savyéna prá mr̥śa |
8.081.06c índra mā́ no vásor nír bhāk ||

8.081.07a úpa kramasvā́ bhara dhr̥ṣatā́ dhr̥ṣṇo jánānām |
8.081.07c ádāśūṣṭarasya védaḥ ||

8.081.08a índra yá u nú te ásti vā́jo víprebhiḥ sánitvaḥ |
8.081.08c asmā́bhiḥ sú táṁ sanuhi ||

8.081.09a sadyojúvas te vā́jā asmábhyaṁ viśváścandrāḥ |
8.081.09c váśaiś ca makṣū́ jarante ||


8.082.01a ā́ prá drava parāváto 'rvāvátaś ca vr̥trahan |
8.082.01c mádhvaḥ práti prábharmaṇi ||

8.082.02a tīvrā́ḥ sómāsa ā́ gahi sutā́so mādayiṣṇávaḥ |
8.082.02c píbā dadhŕ̥g yáthociṣé ||

8.082.03a iṣā́ mandasvā́d u té 'raṁ várāya manyáve |
8.082.03c bhúvat ta indra śáṁ hr̥dé ||

8.082.04a ā́ tv àśatrav ā́ gahi ny ùkthā́ni ca hūyase |
8.082.04c upamé rocané diváḥ ||

8.082.05a túbhyāyám ádribhiḥ sutó góbhiḥ śrītó mádāya kám |
8.082.05c prá sóma indra hūyate ||

8.082.06a índra śrudhí sú me hávam asmé sutásya gómataḥ |
8.082.06c ví pītíṁ tr̥ptím aśnuhi ||

8.082.07a yá indra camaséṣv ā́ sómaś camū́ṣu te sutáḥ |
8.082.07c píbéd asya tvám īśiṣe ||

8.082.08a yó apsú candrámā iva sómaś camū́ṣu dádr̥śe |
8.082.08c píbéd asya tvám īśiṣe ||

8.082.09a yáṁ te śyenáḥ padā́bharat tiró rájāṁsy áspr̥tam |
8.082.09c píbéd asya tvám īśiṣe ||


8.083.01a devā́nām íd ávo mahát tád ā́ vr̥ṇīmahe vayám |
8.083.01c vŕ̥ṣṇām asmábhyam ūtáye ||

8.083.02a té naḥ santu yújaḥ sádā váruṇo mitró aryamā́ |
8.083.02c vr̥dhā́saś ca prácetasaḥ ||

8.083.03a áti no viṣpitā́ purú naubhír apó ná parṣatha |
8.083.03c yūyám r̥tásya rathyaḥ ||

8.083.04a vāmáṁ no astv aryaman vāmáṁ varuṇa śáṁsyam |
8.083.04c vāmáṁ hy ā̀vr̥ṇīmáhe ||

8.083.05a vāmásya hí pracetasa ī́śānāśo riśādasaḥ |
8.083.05c ném ādityā aghásya yát ||

8.083.06a vayám íd vaḥ sudānavaḥ kṣiyánto yā́nto ádhvann ā́ |
8.083.06c dévā vr̥dhā́ya hūmahe ||

8.083.07a ádhi na indraiṣāṁ víṣṇo sajātyā̀nām |
8.083.07c itā́ máruto áśvinā ||

8.083.08a prá bhrātr̥tváṁ sudānavó 'dha dvitā́ samānyā́ |
8.083.08c mātúr gárbhe bharāmahe ||

8.083.09a yūyáṁ hí ṣṭhā́ sudānava índrajyeṣṭhā abhídyavaḥ |
8.083.09c ádhā cid va utá bruve ||


8.084.01a préṣṭhaṁ vo átithiṁ stuṣé mitrám iva priyám |
8.084.01c agníṁ ráthaṁ ná védyam ||

8.084.02a kavím iva prácetasaṁ yáṁ devā́so ádha dvitā́ |
8.084.02c ní mártyeṣv ādadhúḥ ||

8.084.03a tváṁ yaviṣṭha dāśúṣo nr̥̄́m̐ḥ pāhi śr̥ṇudhī́ gíraḥ |
8.084.03c rákṣā tokám utá tmánā ||

8.084.04a káyā te agne aṅgira ū́rjo napād úpastutim |
8.084.04c várāya deva manyáve ||

8.084.05a dā́śema kásya mánasā yajñásya sahaso yaho |
8.084.05c kád u voca idáṁ námaḥ ||

8.084.06a ádhā tváṁ hí nas káro víśvā asmábhyaṁ sukṣitī́ḥ |
8.084.06c vā́jadraviṇaso gíraḥ ||

8.084.07a kásya nūnám párīṇaso dhíyo jinvasi dampate |
8.084.07c góṣātā yásya te gíraḥ ||

8.084.08a tám marjayanta sukrátum puroyā́vānam ājíṣu |
8.084.08c svéṣu kṣáyeṣu vājínam ||

8.084.09a kṣéti kṣémebhiḥ sādhúbhir nákir yáṁ ghnánti hánti yáḥ |
8.084.09c ágne suvī́ra edhate ||


8.085.01a ā́ me hávaṁ nāsatyā́śvinā gácchataṁ yuvám |
8.085.01c mádhvaḥ sómasya pītáye ||

8.085.02a imám me stómam aśvinemám me śr̥ṇutaṁ hávam |
8.085.02c mádhvaḥ sómasya pītáye ||

8.085.03a ayáṁ vāṁ kŕ̥ṣṇo aśvinā hávate vājinīvasū |
8.085.03c mádhvaḥ sómasya pītáye ||

8.085.04a śr̥ṇutáṁ jaritúr hávaṁ kŕ̥ṣṇasya stuvató narā |
8.085.04c mádhvaḥ sómasya pītáye ||

8.085.05a chardír yantam ádābhyaṁ víprāya stuvaté narā |
8.085.05c mádhvaḥ sómasya pītáye ||

8.085.06a gácchataṁ dāśúṣo gr̥hám itthā́ stuvató aśvinā |
8.085.06c mádhvaḥ sómasya pītáye ||

8.085.07a yuñjā́thāṁ rā́sabhaṁ ráthe vīḍvàṅge vr̥ṣaṇvasū |
8.085.07c mádhvaḥ sómasya pītáye ||

8.085.08a trivandhuréṇa trivŕ̥tā ráthenā́ yātam aśvinā |
8.085.08c mádhvaḥ sómasya pītáye ||

8.085.09a nū́ me gíro nāsatyā́śvinā prā́vataṁ yuvám |
8.085.09c mádhvaḥ sómasya pītáye ||


8.086.01a ubhā́ hí dasrā́ bhiṣájā mayobhúvobhā́ dákṣasya vácaso babhūváthuḥ |
8.086.01c tā́ vāṁ víśvako havate tanūkr̥thé mā́ no ví yauṣṭaṁ sakhyā́ mumócatam ||

8.086.02a kathā́ nūnáṁ vāṁ vímanā úpa stavad yuváṁ dhíyaṁ dadathur vásyaïṣṭaye |
8.086.02c tā́ vāṁ víśvako havate tanūkr̥thé mā́ no ví yauṣṭaṁ sakhyā́ mumócatam ||

8.086.03a yuváṁ hí ṣmā purubhujemám edhatúṁ viṣṇāpvè dadáthur vásyaïṣṭaye |
8.086.03c tā́ vāṁ víśvako havate tanūkr̥thé mā́ no ví yauṣṭaṁ sakhyā́ mumócatam ||

8.086.04a utá tyáṁ vīráṁ dhanasā́m r̥jīṣíṇaṁ dūré cit sántam ávase havāmahe |
8.086.04c yásya svā́diṣṭhā sumatíḥ pitúr yathā mā́ no ví yauṣṭaṁ sakhyā́ mumócatam ||

8.086.05a r̥téna deváḥ savitā́ śamāyata r̥tásya śŕ̥ṅgam urviyā́ ví paprathe |
8.086.05c r̥táṁ sāsāha máhi cit pr̥tanyató mā́ no ví yauṣṭaṁ sakhyā́ mumócatam ||


8.087.01a dyumnī́ vāṁ stómo aśvinā krívir ná séka ā́ gatam |
8.087.01c mádhvaḥ sutásya sá diví priyó narā pātáṁ gaurā́v ivériṇe ||

8.087.02a píbataṁ gharmám mádhumantam aśvinā́ barhíḥ sīdataṁ narā |
8.087.02c tā́ mandasānā́ mánuṣo duroṇá ā́ ní pātaṁ védasā váyaḥ ||

8.087.03a ā́ vāṁ víśvābhir ūtíbhiḥ priyámedhā ahūṣata |
8.087.03c tā́ vartír yātam úpa vr̥ktábarhiṣo júṣṭaṁ yajñáṁ díviṣṭiṣu ||

8.087.04a píbataṁ sómam mádhumantam aśvinā́ barhíḥ sīdataṁ sumát |
8.087.04c tā́ vāvr̥dhānā́ úpa suṣṭutíṁ divó gantáṁ gaurā́v ivériṇam ||

8.087.05a ā́ nūnáṁ yātam aśvinā́śvebhiḥ pruṣitápsubhiḥ |
8.087.05c dásrā híraṇyavartanī śubhas patī pātáṁ sómam r̥tāvr̥dhā ||

8.087.06a vayáṁ hí vāṁ hávāmahe vipanyávo víprāso vā́jasātaye |
8.087.06c tā́ valgū́ dasrā́ purudáṁsasā dhiyā́śvinā śruṣṭy ā́ gatam ||


8.088.01a táṁ vo dasmám r̥tīṣáhaṁ vásor mandānám ándhasaḥ |
8.088.01c abhí vatsáṁ ná svásareṣu dhenáva índraṁ gīrbhír navāmahe ||

8.088.02a dyukṣáṁ sudā́nuṁ táviṣībhir ā́vr̥taṁ giríṁ ná purubhójasam |
8.088.02c kṣumántaṁ vā́jaṁ śatínaṁ sahasríṇam makṣū́ gómantam īmahe ||

8.088.03a ná tvā br̥hánto ádrayo váranta indra vīḷávaḥ |
8.088.03c yád dítsasi stuvaté mā́vate vásu nákiṣ ṭád ā́ mināti te ||

8.088.04a yóddhāsi krátvā śávasotá daṁsánā víśvā jātā́bhí majmánā |
8.088.04c ā́ tvāyám arká ūtáye vavartati yáṁ gótamā ájījanan ||

8.088.05a prá hí ririkṣá ójasā divó ántebhyas pári |
8.088.05c ná tvā vivyāca rája indra pā́rthivam ánu svadhā́ṁ vavakṣitha ||

8.088.06a nákiḥ páriṣṭir maghavan maghásya te yád dāśúṣe daśasyási |
8.088.06c asmā́kam bodhy ucáthasya coditā́ máṁhiṣṭho vā́jasātaye ||


8.089.01a br̥hád índrāya gāyata máruto vr̥traháṁtamam |
8.089.01c yéna jyótir ájanayann r̥tāvŕ̥dho deváṁ devā́ya jā́gr̥vi ||

8.089.02a ápādhamad abhíśastīr aśastihā́théndro dyumny ā́bhavat |
8.089.02c devā́s ta indra sakhyā́ya yemire bŕ̥hadbhāno márudgaṇa ||

8.089.03a prá va índrāya br̥haté máruto bráhmārcata |
8.089.03c vr̥tráṁ hanati vr̥trahā́ śatákratur vájreṇa śatáparvaṇā ||

8.089.04a abhí prá bhara dhr̥ṣatā́ dhr̥ṣanmanaḥ śrávaś cit te asad br̥hát |
8.089.04c árṣantv ā́po jávasā ví mātáro háno vr̥tráṁ jáyā svàḥ ||

8.089.05a yáj jā́yathā apūrvya mághavan vr̥trahátyāya |
8.089.05c tát pr̥thivī́m aprathayas tád astabhnā utá dyā́m ||

8.089.06a tát te yajñó ajāyata tád arká utá háskr̥tiḥ |
8.089.06c tád víśvam abhibhū́r asi yáj jātáṁ yác ca jántvam ||

8.089.07a āmā́su pakvám aíraya ā́ sū́ryaṁ rohayo diví |
8.089.07c gharmáṁ ná sā́man tapatā suvr̥ktíbhir júṣṭaṁ gírvaṇase br̥hát ||


8.090.01a ā́ no víśvāsu hávya índraḥ samátsu bhūṣatu |
8.090.01c úpa bráhmāṇi sávanāni vr̥trahā́ paramajyā́ ŕ̥cīṣamaḥ ||

8.090.02a tváṁ dātā́ prathamó rā́dhasām asy ási satyá īśānakŕ̥t |
8.090.02c tuvidyumnásya yújyā́ vr̥ṇīmahe putrásya śávaso maháḥ ||

8.090.03a bráhmā ta indra girvaṇaḥ kriyánte ánatidbhutā |
8.090.03c imā́ juṣasva haryaśva yójanéndra yā́ te ámanmahi ||

8.090.04a tváṁ hí satyó maghavann ánānato vr̥trā́ bhū́ri nyr̥ñjáse |
8.090.04c sá tváṁ śaviṣṭha vajrahasta dāśúṣe 'rvā́ñcaṁ rayím ā́ kr̥dhi ||

8.090.05a tvám indra yaśā́ asy r̥jīṣī́ śavasas pate |
8.090.05c tváṁ vr̥trā́ṇi haṁsy apratī́ny éka íd ánuttā carṣaṇīdhŕ̥tā ||

8.090.06a tám u tvā nūnám asura prácetasaṁ rā́dho bhāgám ivemahe |
8.090.06c mahī́va kŕ̥ttiḥ śaraṇā́ ta indra prá te sumnā́ no aśnavan ||


8.091.01a kanyā̀ vā́r avāyatī́ sómam ápi srutā́vidat |
8.091.01c ástam bháranty abravīd índrāya sunavai tvā śakrā́ya sunavai tvā ||

8.091.02a asaú yá éṣi vīrakó gr̥háṁ-gr̥haṁ vicā́kaśat |
8.091.02c imáṁ jámbhasutam piba dhānā́vantaṁ karambhíṇam apūpávantam ukthínam ||

8.091.03a ā́ caná tvā cikitsāmó 'dhi caná tvā némasi |
8.091.03c śánair iva śanakaír ivéndrāyendo pári srava ||

8.091.04a kuvíc chákat kuvít kárat kuvín no vásyasas kárat |
8.091.04c kuvít patidvíṣo yatī́r índreṇa saṁgámāmahai ||

8.091.05a imā́ni trī́ṇi viṣṭápā tā́nīndra ví rohaya |
8.091.05c śíras tatásyorvárām ā́d idám ma úpodáre ||

8.091.06a asaú ca yā́ na urvárā́d imā́ṁ tanvàm máma |
8.091.06c átho tatásya yác chíraḥ sárvā tā́ romaśā́ kr̥dhi ||

8.091.07a khé ráthasya khé 'nasaḥ khé yugásya śatakrato |
8.091.07c apālā́m indra tríṣ pūtvy ákr̥ṇoḥ sū́ryatvacam ||


8.092.01a pā́ntam ā́ vo ándhasa índram abhí prá gāyata |
8.092.01c viśvāsā́haṁ śatákratum máṁhiṣṭhaṁ carṣaṇīnā́m ||

8.092.02a puruhūtám puruṣṭutáṁ gāthānyàṁ sánaśrutam |
8.092.02c índra íti bravītana ||

8.092.03a índra ín no mahā́nāṁ dātā́ vā́jānāṁ nr̥túḥ |
8.092.03c mahā́m̐ abhijñv ā́ yamat ||

8.092.04a ápād u śipry ándhasaḥ sudákṣasya prahoṣíṇaḥ |
8.092.04c índor índro yávāśiraḥ ||

8.092.05a tám v abhí prā́rcaténdraṁ sómasya pītáye |
8.092.05c tád íd dhy àsya várdhanam ||

8.092.06a asyá pītvā́ mádānāṁ devó devásyaújasā |
8.092.06c víśvābhí bhúvanā bhuvat ||

8.092.07a tyám u vaḥ satrāsā́haṁ víśvāsu gīrṣv ā́yatam |
8.092.07c ā́ cyāvayasy ūtáye ||

8.092.08a yudhmáṁ sántam anarvā́ṇaṁ somapā́m ánapacyutam |
8.092.08c náram avāryákratum ||

8.092.09a śíkṣā ṇa indra rāyá ā́ purú vidvā́m̐ r̥cīṣama |
8.092.09c ávā naḥ pā́rye dháne ||

8.092.10a átaś cid indra ṇa úpā́ yāhi śatávājayā |
8.092.10c iṣā́ sahásravājayā ||

8.092.11a áyāma dhī́vato dhíyó 'rvadbhiḥ śakra godare |
8.092.11c jáyema pr̥tsú vajrivaḥ ||

8.092.12a vayám u tvā śatakrato gā́vo ná yávaseṣv ā́ |
8.092.12c ukthéṣu raṇayāmasi ||

8.092.13a víśvā hí martyatvanā́nukāmā́ śatakrato |
8.092.13c áganma vajrinn āśásaḥ ||

8.092.14a tvé sú putra śavasó 'vr̥tran kā́makātayaḥ |
8.092.14c ná tvā́m indrā́ti ricyate ||

8.092.15a sá no vr̥ṣan sániṣṭhayā sáṁ ghoráyā dravitnvā́ |
8.092.15c dhiyā́viḍḍhi púraṁdhyā ||

8.092.16a yás te nūnáṁ śatakratav índra dyumnítamo mádaḥ |
8.092.16c téna nūnám máde madeḥ ||

8.092.17a yás te citráśravastamo yá indra vr̥trahántamaḥ |
8.092.17c yá ojodā́tamo mádaḥ ||

8.092.18a vidmā́ hí yás te adrivas tvā́dattaḥ satya somapāḥ |
8.092.18c víśvāsu dasma kr̥ṣṭíṣu ||

8.092.19a índrāya mádvane sutám pári ṣṭobhantu no gíraḥ |
8.092.19c arkám arcantu kārávaḥ ||

8.092.20a yásmin víśvā ádhi śríyo ráṇanti saptá saṁsádaḥ |
8.092.20c índraṁ suté havāmahe ||

8.092.21a tríkadrukeṣu cétanaṁ devā́so yajñám atnata |
8.092.21c tám íd vardhantu no gíraḥ ||

8.092.22a ā́ tvā viśantv índavaḥ samudrám iva síndhavaḥ |
8.092.22c ná tvā́m indrā́ti ricyate ||

8.092.23a vivyáktha mahinā́ vr̥ṣan bhakṣáṁ sómasya jāgr̥ve |
8.092.23c yá indra jaṭháreṣu te ||

8.092.24a áraṁ ta indra kukṣáye sómo bhavatu vr̥trahan |
8.092.24c áraṁ dhā́mabhya índavaḥ ||

8.092.25a áram áśvāya gāyati śrutákakṣo áraṁ gáve |
8.092.25c áram índrasya dhā́mne ||

8.092.26a áraṁ hí ṣma sutéṣu ṇaḥ sómeṣv indra bhū́ṣasi |
8.092.26c áraṁ te śakra dāváne ||

8.092.27a parākā́ttāc cid adrivas tvā́ṁ nakṣanta no gíraḥ |
8.092.27c áraṁ gamāma te vayám ||

8.092.28a evā́ hy ási vīrayúr evā́ śū́ra utá sthiráḥ |
8.092.28c evā́ te rā́dhyam mánaḥ ||

8.092.29a evā́ rātís tuvīmagha víśvebhir dhāyi dhātŕ̥bhiḥ |
8.092.29c ádhā cid indra me sácā ||

8.092.30a mó ṣú brahméva tandrayúr bhúvo vājānām pate |
8.092.30c mátsvā sutásya gómataḥ ||

8.092.31a mā́ na indrābhy ā̀díśaḥ sū́ro aktúṣv ā́ yaman |
8.092.31c tvā́ yujā́ vanema tát ||

8.092.32a tváyéd indra yujā́ vayám práti bruvīmahi spŕ̥dhaḥ |
8.092.32c tvám asmā́kaṁ táva smasi ||

8.092.33a tvā́m íd dhí tvāyávo 'nunónuvataś cárān |
8.092.33c sákhāya indra kārávaḥ ||


8.093.01a úd ghéd abhí śrutā́maghaṁ vr̥ṣabháṁ náryāpasam |
8.093.01c ástāram eṣi sūrya ||

8.093.02a náva yó navatím púro bibhéda bāhvòjasā |
8.093.02c áhiṁ ca vr̥trahā́vadhīt ||

8.093.03a sá na índraḥ śiváḥ sákhā́śvāvad gómad yávamat |
8.093.03c urúdhāreva dohate ||

8.093.04a yád adyá kác ca vr̥trahann udágā abhí sūrya |
8.093.04c sárvaṁ tád indra te váśe ||

8.093.05a yád vā pravr̥ddha satpate ná marā íti mányase |
8.093.05c utó tát satyám ít táva ||

8.093.06a yé sómāsaḥ parāváti yé arvāváti sunviré |
8.093.06c sárvām̐s tā́m̐ indra gacchasi ||

8.093.07a tám índraṁ vājayāmasi mahé vr̥trā́ya hántave |
8.093.07c sá vŕ̥ṣā vr̥ṣabhó bhuvat ||

8.093.08a índraḥ sá dā́mane kr̥tá ójiṣṭhaḥ sá máde hitáḥ |
8.093.08c dyumnī́ ślokī́ sá somyáḥ ||

8.093.09a girā́ vájro ná sámbhr̥taḥ sábalo ánapacyutaḥ |
8.093.09c vavakṣá r̥ṣvó ástr̥taḥ ||

8.093.10a durgé cin naḥ sugáṁ kr̥dhi gr̥ṇāná indra girvaṇaḥ |
8.093.10c tváṁ ca maghavan váśaḥ ||

8.093.11a yásya te nū́ cid ādíśaṁ ná minánti svarā́jyam |
8.093.11c ná devó nā́dhrigur jánaḥ ||

8.093.12a ádhā te ápratiṣkutaṁ devī́ śúṣmaṁ saparyataḥ |
8.093.12c ubhé suśipra ródasī ||

8.093.13a tvám etád adhārayaḥ kr̥ṣṇā́su róhiṇīṣu ca |
8.093.13c páruṣṇīṣu rúśat páyaḥ ||

8.093.14a ví yád áher ádha tviṣó víśve devā́so ákramuḥ |
8.093.14c vidán mr̥gásya tā́m̐ ámaḥ ||

8.093.15a ā́d u me nivaró bhuvad vr̥trahā́diṣṭa paúṁsyam |
8.093.15c ájātaśatrur ástr̥taḥ ||

8.093.16a śrutáṁ vo vr̥trahántamam prá śárdhaṁ carṣaṇīnā́m |
8.093.16c ā́ śuṣe rā́dhase mahé ||

8.093.17a ayā́ dhiyā́ ca gavyayā́ púruṇāman púruṣṭuta |
8.093.17c yát sóme-soma ā́bhavaḥ ||

8.093.18a bodhínmanā íd astu no vr̥trahā́ bhū́ryāsutiḥ |
8.093.18c śr̥ṇótu śakrá āśíṣam ||

8.093.19a káyā tváṁ na ūtyā́bhí prá mandase vr̥ṣan |
8.093.19c káyā stotŕ̥bhya ā́ bhara ||

8.093.20a kásya vŕ̥ṣā suté sácā niyútvān vr̥ṣabhó raṇat |
8.093.20c vr̥trahā́ sómapītaye ||

8.093.21a abhī́ ṣú ṇas tváṁ rayím mandasānáḥ sahasríṇam |
8.093.21c prayantā́ bodhi dāśúṣe ||

8.093.22a pátnīvantaḥ sutā́ imá uśánto yanti vītáye |
8.093.22c apā́ṁ jágmir nicumpuṇáḥ ||

8.093.23a iṣṭā́ hótrā asr̥kṣaténdraṁ vr̥dhā́so adhvaré |
8.093.23c ácchāvabhr̥thám ójasā ||

8.093.24a ihá tyā́ sadhamā́dyā hárī híraṇyakeśyā |
8.093.24c voḷhā́m abhí práyo hitám ||

8.093.25a túbhyaṁ sómāḥ sutā́ imé stīrṇám barhír vibhāvaso |
8.093.25c stotŕ̥bhya índram ā́ vaha ||

8.093.26a ā́ te dákṣaṁ ví rocanā́ dádhad rátnā ví dāśúṣe |
8.093.26c stotŕ̥bhya índram arcata ||

8.093.27a ā́ te dadhāmīndriyám ukthā́ víśvā śatakrato |
8.093.27c stotŕ̥bhya indra mr̥ḷaya ||

8.093.28a bhadrám-bhadraṁ na ā́ bharéṣam ū́rjaṁ śatakrato |
8.093.28c yád indra mr̥ḷáyāsi naḥ ||

8.093.29a sá no víśvāny ā́ bhara suvitā́ni śatakrato |
8.093.29c yád indra mr̥ḷáyāsi naḥ ||

8.093.30a tvā́m íd vr̥trahantama sutā́vanto havāmahe |
8.093.30c yád indra mr̥ḷáyāsi naḥ ||

8.093.31a úpa no háribhiḥ sutáṁ yāhí madānām pate |
8.093.31c úpa no háribhiḥ sutám ||

8.093.32a dvitā́ yó vr̥trahántamo vidá índraḥ śatákratuḥ |
8.093.32c úpa no háribhiḥ sutám ||

8.093.33a tváṁ hí vr̥trahann eṣām pātā́ sómānām ási |
8.093.33c úpa no háribhiḥ sutám ||

8.093.34a índra iṣé dadātu na r̥bhukṣáṇam r̥bhúṁ rayím |
8.093.34c vājī́ dadātu vājínam ||


8.094.01a gaúr dhayati marútāṁ śravasyúr mātā́ maghónām |
8.094.01c yuktā́ váhnī ráthānām ||

8.094.02a yásyā devā́ upásthe vratā́ víśve dhāráyante |
8.094.02c sū́ryāmā́sā dr̥śé kám ||

8.094.03a tát sú no víśve aryá ā́ sádā gr̥ṇanti kārávaḥ |
8.094.03c marútaḥ sómapītaye ||

8.094.04a ásti sómo ayáṁ sutáḥ píbanty asya marútaḥ |
8.094.04c utá svarā́jo aśvínā ||

8.094.05a píbanti mitró aryamā́ tánā pūtásya váruṇaḥ |
8.094.05c triṣadhasthásya jā́vataḥ ||

8.094.06a utó nv àsya jóṣam ā́m̐ índraḥ sutásya gómataḥ |
8.094.06c prātár hóteva matsati ||

8.094.07a kád atviṣanta sūráyas tirá ā́pa iva srídhaḥ |
8.094.07c árṣanti pūtádakṣasaḥ ||

8.094.08a kád vo adyá mahā́nāṁ devā́nām ávo vr̥ṇe |
8.094.08c tmánā ca dasmávarcasām ||

8.094.09a ā́ yé víśvā pā́rthivāni papráthan rocanā́ diváḥ |
8.094.09c marútaḥ sómapītaye ||

8.094.10a tyā́n nú pūtádakṣaso divó vo maruto huve |
8.094.10c asyá sómasya pītáye ||

8.094.11a tyā́n nú yé ví ródasī tastabhúr marúto huve |
8.094.11c asyá sómasya pītáye ||

8.094.12a tyáṁ nú mā́rutaṁ gaṇáṁ giriṣṭhā́ṁ vŕ̥ṣaṇaṁ huve |
8.094.12c asyá sómasya pītáye ||


8.095.01a ā́ tvā gíro rathī́r ivā́sthuḥ sutéṣu girvaṇaḥ |
8.095.01c abhí tvā sám anūṣaténdra vatsáṁ ná mātáraḥ ||

8.095.02a ā́ tvā śukrā́ acucyavuḥ sutā́sa indra girvaṇaḥ |
8.095.02c píbā tv àsyā́ndhasa índra víśvāsu te hitám ||

8.095.03a píbā sómam mádāya kám índra śyenā́bhr̥taṁ sutám |
8.095.03c tváṁ hí śáśvatīnām pátī rā́jā viśā́m ási ||

8.095.04a śrudhī́ hávaṁ tiraścyā́ índra yás tvā saparyáti |
8.095.04c suvī́ryasya gómato rāyás pūrdhi mahā́m̐ asi ||

8.095.05a índra yás te návīyasīṁ gíram mandrā́m ájījanat |
8.095.05c cikitvínmanasaṁ dhíyam pratnā́m r̥tásya pipyúṣīm ||

8.095.06a tám u ṣṭavāma yáṁ gíra índram ukthā́ni vāvr̥dhúḥ |
8.095.06c purū́ṇy asya paúṁsyā síṣāsanto vanāmahe ||

8.095.07a éto nv índraṁ stávāma śuddháṁ śuddhéna sā́mnā |
8.095.07c śuddhaír ukthaír vāvr̥dhvā́ṁsaṁ śuddhá āśī́rvān mamattu ||

8.095.08a índra śuddhó na ā́ gahi śuddháḥ śuddhā́bhir ūtíbhiḥ |
8.095.08c śuddhó rayíṁ ní dhāraya śuddhó mamaddhi somyáḥ ||

8.095.09a índra śuddhó hí no rayíṁ śuddhó rátnāni dāśúṣe |
8.095.09c śuddhó vr̥trā́ṇi jighnase śuddhó vā́jaṁ siṣāsasi ||


8.096.01a asmā́ uṣā́sa ā́tiranta yā́mam índrāya náktam ū́rmyāḥ suvā́caḥ |
8.096.01c asmā́ ā́po mātáraḥ saptá tasthur nŕ̥bhyas tárāya síndhavaḥ supārā́ḥ ||

8.096.02a átividdhā vithuréṇā cid ástrā tríḥ saptá sā́nu sáṁhitā girīṇā́m |
8.096.02c ná tád devó ná mártyas tuturyād yā́ni právr̥ddho vr̥ṣabháś cakā́ra ||

8.096.03a índrasya vájra āyasó nímiśla índrasya bāhvór bhū́yiṣṭham ójaḥ |
8.096.03c śīrṣánn índrasya krátavo nireká āsánn éṣanta śrútyā upāké ||

8.096.04a mánye tvā yajñíyaṁ yajñíyānām mánye tvā cyávanam ácyutānām |
8.096.04c mánye tvā sátvanām indra ketúm mánye tvā vr̥ṣabháṁ carṣaṇīnā́m ||

8.096.05a ā́ yád vájram bāhvór indra dhátse madacyútam áhaye hántavā́ u |
8.096.05c prá párvatā ánavanta prá gā́vaḥ prá brahmā́ṇo abhinákṣanta índram ||

8.096.06a tám u ṣṭavāma yá imā́ jajā́na víśvā jātā́ny ávarāṇy asmāt |
8.096.06c índreṇa mitráṁ didhiṣema gīrbhír úpo námobhir vr̥ṣabháṁ viśema ||

8.096.07a vr̥trásya tvā śvasáthād ī́ṣamāṇā víśve devā́ ajahur yé sákhāyaḥ |
8.096.07c marúdbhir indra sakhyáṁ te astv áthemā́ víśvāḥ pŕ̥tanā jayāsi ||

8.096.08a tríḥ ṣaṣṭís tvā marúto vāvr̥dhānā́ usrā́ iva rāśáyo yajñíyāsaḥ |
8.096.08c úpa tvémaḥ kr̥dhí no bhāgadhéyaṁ śúṣmaṁ ta enā́ havíṣā vidhema ||

8.096.09a tigmám ā́yudham marútām ánīkaṁ kás ta indra práti vájraṁ dadharṣa |
8.096.09c anāyudhā́so ásurā adevā́ś cakréṇa tā́m̐ ápa vapa r̥jīṣin ||

8.096.10a mahá ugrā́ya taváse suvr̥ktím préraya śivátamāya paśváḥ |
8.096.10c gírvāhase gíra índrāya pūrvī́r dhehí tanvè kuvíd aṅgá védat ||

8.096.11a ukthávāhase vibhvè manīṣā́ṁ drúṇā ná pārám īrayā nadī́nām |
8.096.11c ní spr̥śa dhiyā́ tanvì śrutásya júṣṭatarasya kuvíd aṅgá védat ||

8.096.12a tád viviḍḍhi yát ta índro jújoṣat stuhí suṣṭutíṁ námasā́ vivāsa |
8.096.12c úpa bhūṣa jaritar mā́ ruvaṇyaḥ śrāváyā vā́caṁ kuvíd aṅgá védat ||

8.096.13a áva drapsó aṁśumátīm atiṣṭhad iyānáḥ kr̥ṣṇó daśábhiḥ sahásraiḥ |
8.096.13c ā́vat tám índraḥ śácyā dhámantam ápa snéhitīr nr̥máṇā adhatta ||

8.096.14a drapsám apaśyaṁ víṣuṇe cárantam upahvaré nadyò aṁśumátyāḥ |
8.096.14c nábho ná kr̥ṣṇám avatasthivā́ṁsam íṣyāmi vo vr̥ṣaṇo yúdhyatājaú ||

8.096.15a ádha drapsó aṁśumátyā upásthé 'dhārayat tanvàṁ titviṣāṇáḥ |
8.096.15c víśo ádevīr abhy ā̀cárantīr bŕ̥haspátinā yujéndraḥ sasāhe ||

8.096.16a tváṁ ha tyát saptábhyo jā́yamāno 'śatrúbhyo abhavaḥ śátrur indra |
8.096.16c gūḷhé dyā́vāpr̥thivī́ ánv avindo vibhumádbhyo bhúvanebhyo ráṇaṁ dhāḥ ||

8.096.17a tváṁ ha tyád apratimānám ójo vájreṇa vajrin dhr̥ṣitó jaghantha |
8.096.17c tváṁ śúṣṇasyā́vātiro vádhatrais tváṁ gā́ indra śácyéd avindaḥ ||

8.096.18a tváṁ ha tyád vr̥ṣabha carṣaṇīnā́ṁ ghanó vr̥trā́ṇāṁ taviṣó babhūtha |
8.096.18c tváṁ síndhūm̐r asr̥jas tastabhānā́n tvám apó ajayo dāsápatnīḥ ||

8.096.19a sá sukrátū ráṇitā yáḥ sutéṣv ánuttamanyur yó áheva revā́n |
8.096.19c yá éka ín náry ápāṁsi kártā sá vr̥trahā́ prátī́d anyám āhuḥ ||

8.096.20a sá vr̥trahéndraś carṣaṇīdhŕ̥t táṁ suṣṭutyā́ hávyaṁ huvema |
8.096.20c sá prāvitā́ maghávā no 'dhivaktā́ sá vā́jasya śravasyàsya dātā́ ||

8.096.21a sá vr̥trahéndra r̥bhukṣā́ḥ sadyó jajñānó hávyo babhūva |
8.096.21c kr̥ṇvánn ápāṁsi náryā purū́ṇi sómo ná pītó hávyaḥ sákhibhyaḥ ||


8.097.01a yā́ indra bhúja ā́bharaḥ svàrvām̐ ásurebhyaḥ |
8.097.01c stotā́ram ín maghavann asya vardhaya yé ca tvé vr̥ktábarhiṣaḥ ||

8.097.02a yám indra dadhiṣé tvám áśvaṁ gā́m bhāgám ávyayam |
8.097.02c yájamāne sunvatí dákṣiṇāvati tásmin táṁ dhehi mā́ paṇaú ||

8.097.03a yá indra sásty avratò 'nuṣvā́pam ádevayuḥ |
8.097.03c svaíḥ ṣá évair mumurat póṣyaṁ rayíṁ sanutár dhehi táṁ tátaḥ ||

8.097.04a yác chakrā́si parāváti yád arvāváti vr̥trahan |
8.097.04c átas tvā gīrbhír dyugád indra keśíbhiḥ sutā́vām̐ ā́ vivāsati ||

8.097.05a yád vā́si rocané diváḥ samudrásyā́dhi viṣṭápi |
8.097.05c yát pā́rthive sádane vr̥trahantama yád antárikṣa ā́ gahi ||

8.097.06a sá naḥ sómeṣu somapāḥ sutéṣu śavasas pate |
8.097.06c mādáyasva rā́dhasā sūnŕ̥tāvaténdra rāyā́ párīṇasā ||

8.097.07a mā́ na indra párā vr̥ṇag bhávā naḥ sadhamā́dyaḥ |
8.097.07c tváṁ na ūtī́ tvám ín na ā́pyam mā́ na indra párā vr̥ṇak ||

8.097.08a asmé indra sácā suté ní ṣadā pītáye mádhu |
8.097.08c kr̥dhī́ jaritré maghavann ávo mahád asmé indra sácā suté ||

8.097.09a ná tvā devā́sa āśata ná mártyāso adrivaḥ |
8.097.09c víśvā jātā́ni śávasābhibhū́r asi ná tvā devā́sa āśata ||

8.097.10a víśvāḥ pŕ̥tanā abhibhū́taraṁ náraṁ sajū́s tatakṣur índraṁ jajanúś ca rājáse |
8.097.10c krátvā váriṣṭhaṁ vára āmúrim utógrám ójiṣṭhaṁ tavásaṁ tarasvínam ||

8.097.11a sám īṁ rebhā́so asvarann índraṁ sómasya pītáye |
8.097.11c svàrpatiṁ yád īṁ vr̥dhé dhr̥távrato hy ójasā sám ūtíbhiḥ ||

8.097.12a nemíṁ namanti cákṣasā meṣáṁ víprā abhisvárā |
8.097.12c sudītáyo vo adrúhó 'pi kárṇe tarasvínaḥ sám ŕ̥kvabhiḥ ||

8.097.13a tám índraṁ johavīmi maghávānam ugráṁ satrā́ dádhānam ápratiṣkutaṁ śávāṁsi |
8.097.13c máṁhiṣṭho gīrbhír ā́ ca yajñíyo vavártad rāyé no víśvā supáthā kr̥ṇotu vajrī́ ||

8.097.14a tvám púra indra cikíd enā vy ójasā śaviṣṭha śakra nāśayádhyai |
8.097.14c tvád víśvāni bhúvanāni vajrin dyā́vā rejete pr̥thivī́ ca bhīṣā́ ||

8.097.15a tán ma r̥tám indra śūra citra pātv apó ná vajrin duritā́ti parṣi bhū́ri |
8.097.15c kadā́ na indra rāyá ā́ daśasyer viśvápsnyasya spr̥hayā́yyasya rājan ||


8.098.01a índrāya sā́ma gāyata víprāya br̥haté br̥hát |
8.098.01c dharmakŕ̥te vipaścíte panasyáve ||

8.098.02a tvám indrābhibhū́r asi tváṁ sū́ryam arocayaḥ |
8.098.02c viśvákarmā viśvádevo mahā́m̐ asi ||

8.098.03a vibhrā́jañ jyótiṣā svàr ágaccho rocanáṁ diváḥ |
8.098.03c devā́s ta indra sakhyā́ya yemire ||

8.098.04a éndra no gadhi priyáḥ satrājíd ágohyaḥ |
8.098.04c girír ná viśvátas pr̥thúḥ pátir diváḥ ||

8.098.05a abhí hí satya somapā ubhé babhū́tha ródasī |
8.098.05c índrā́si sunvató vr̥dháḥ pátir diváḥ ||

8.098.06a tváṁ hí śáśvatīnām índra dartā́ purā́m ási |
8.098.06c hantā́ dásyor mánor vr̥dháḥ pátir diváḥ ||

8.098.07a ádhā hī̀ndra girvaṇa úpa tvā kā́mān maháḥ sasr̥jmáhe |
8.098.07c udéva yánta udábhiḥ ||

8.098.08a vā́r ṇá tvā yavyā́bhir várdhanti śūra bráhmāṇi |
8.098.08c vāvr̥dhvā́ṁsaṁ cid adrivo divé-dive ||

8.098.09a yuñjánti hárī iṣirásya gā́thayoraú rátha urúyuge |
8.098.09c indravā́hā vacoyújā ||

8.098.10a tváṁ na indrā́ bharam̐ ójo nr̥mṇáṁ śatakrato vicarṣaṇe |
8.098.10c ā́ vīrám pr̥tanāṣáham ||

8.098.11a tváṁ hí naḥ pitā́ vaso tvám mātā́ śatakrato babhū́vitha |
8.098.11c ádhā te sumnám īmahe ||

8.098.12a tvā́ṁ śuṣmin puruhūta vājayántam úpa bruve śatakrato |
8.098.12c sá no rāsva suvī́ryam ||


8.099.01a tvā́m idā́ hyó náró 'pīpyan vajrin bhū́rṇayaḥ |
8.099.01c sá indra stómavāhasām ihá śrudhy úpa svásaram ā́ gahi ||

8.099.02a mátsvā suśipra harivas tád īmahe tvé ā́ bhūṣanti vedhásaḥ |
8.099.02c táva śrávāṁsy upamā́ny ukthyā̀ sutéṣv indra girvaṇaḥ ||

8.099.03a śrā́yanta iva sū́ryaṁ víśvéd índrasya bhakṣata |
8.099.03c vásūni jāté jánamāna ójasā práti bhāgáṁ ná dīdhima ||

8.099.04a ánarśarātiṁ vasudā́m úpa stuhi bhadrā́ índrasya rātáyaḥ |
8.099.04c só asya kā́maṁ vidható ná roṣati máno dānā́ya codáyan ||

8.099.05a tvám indra prátūrtiṣv abhí víśvā asi spŕ̥dhaḥ |
8.099.05c aśastihā́ janitā́ viśvatū́r asi tváṁ tūrya taruṣyatáḥ ||

8.099.06a ánu te śúṣmaṁ turáyantam īyatuḥ kṣoṇī́ śíśuṁ ná mātárā |
8.099.06c víśvās te spŕ̥dhaḥ śnathayanta manyáve vr̥tráṁ yád indra tū́rvasi ||

8.099.07a itá ūtī́ vo ajáram prahetā́ram áprahitam |
8.099.07c āśúṁ jétāraṁ hétāraṁ rathī́tamam átūrtaṁ tugryāvŕ̥dham ||

8.099.08a iṣkartā́ram ániṣkr̥taṁ sáhaskr̥taṁ śatámūtiṁ śatákratum |
8.099.08c samānám índram ávase havāmahe vásavānaṁ vasūjúvam ||


8.100.01a ayáṁ ta emi tanvā̀ purástād víśve devā́ abhí mā yanti paścā́t |
8.100.01c yadā́ máhyaṁ dī́dharo bhāgám indrā́d ín máyā kr̥ṇavo vīryā̀ṇi ||

8.100.02a dádhāmi te mádhuno bhakṣám ágre hitás te bhāgáḥ sutó astu sómaḥ |
8.100.02c ásaś ca tváṁ dakṣiṇatáḥ sákhā mé 'dhā vr̥trā́ṇi jaṅghanāva bhū́ri ||

8.100.03a prá sú stómam bharata vājayánta índrāya satyáṁ yádi satyám ásti |
8.100.03c néndro astī́ti néma u tva āha ká īṁ dadarśa kám abhí ṣṭavāma ||

8.100.04a ayám asmi jaritaḥ páśya mehá víśvā jātā́ny abhy àsmi mahnā́ |
8.100.04c r̥tásya mā pradíśo vardhayanty ādardiró bhúvanā dardarīmi ||

8.100.05a ā́ yán mā venā́ áruhann r̥tásyam̐ ékam ā́sīnaṁ haryatásya pr̥ṣṭhé |
8.100.05c mánaś cin me hr̥dá ā́ práty avocad ácikradañ chíśumantaḥ sákhāyaḥ ||

8.100.06a víśvét tā́ te sávaneṣu pravā́cyā yā́ cakártha maghavann indra sunvaté |
8.100.06c pā́rāvataṁ yát purusambhr̥táṁ vásv apā́vr̥ṇoḥ śarabhā́ya ŕ̥ṣibandhave ||

8.100.07a prá nūnáṁ dhāvatā pŕ̥thaṅ néhá yó vo ávāvarīt |
8.100.07c ní ṣīṁ vr̥trásya mármaṇi vájram índro apīpatat ||

8.100.08a mánojavā áyamāna āyasī́m atarat púram |
8.100.08c dívaṁ suparṇó gatvā́ya sómaṁ vajríṇa ā́bharat ||

8.100.09a samudré antáḥ śayata udnā́ vájro abhī́vr̥taḥ |
8.100.09c bháranty asmai saṁyátaḥ puráḥprasravaṇā balím ||

8.100.10a yád vā́g vádanty avicetanā́ni rā́ṣṭrī devā́nāṁ niṣasā́da mandrā́ |
8.100.10c cátasra ū́rjaṁ duduhe páyāṁsi kvà svid asyāḥ paramáṁ jagāma ||

8.100.11a devī́ṁ vā́cam ajanayanta devā́s tā́ṁ viśvárūpāḥ paśávo vadanti |
8.100.11c sā́ no mandréṣam ū́rjaṁ dúhānā dhenúr vā́g asmā́n úpa súṣṭutaítu ||

8.100.12a sákhe viṣṇo vitaráṁ ví kramasva dyaúr dehí lokáṁ vájrāya viṣkábhe |
8.100.12c hánāva vr̥tráṁ riṇácāva síndhūn índrasya yantu prasavé vísr̥ṣṭāḥ ||


8.101.01a ŕ̥dhag itthā́ sá mártyaḥ śaśamé devátātaye |
8.101.01c yó nūnám mitrā́váruṇāv abhíṣṭaya ācakré havyádātaye ||

8.101.02a várṣiṣṭhakṣatrā urucákṣasā nárā rā́jānā dīrghaśrúttamā |
8.101.02c tā́ bāhútā ná daṁsánā ratharyataḥ sākáṁ sū́ryasya raśmíbhiḥ ||

8.101.03a prá yó vām mitrāvaruṇājiró dūtó ádravat |
8.101.03c áyaḥśīrṣā máderaghuḥ ||

8.101.04a ná yáḥ sampŕ̥cche ná púnar hávītave ná saṁvādā́ya rámate |
8.101.04c tásmān no adyá sámr̥ter uruṣyatam bāhúbhyāṁ na uruṣyatam ||

8.101.05a prá mitrā́ya prā́ryamṇé sacathyàm r̥tāvaso |
8.101.05c varūthyàṁ váruṇe chándyaṁ vácaḥ stotráṁ rā́jasu gāyata ||

8.101.06a té hinvire aruṇáṁ jényaṁ vásv ékam putráṁ tisr̥̄ṇā́m |
8.101.06c té dhā́māny amŕ̥tā mártyānām ádabdhā abhí cakṣate ||

8.101.07a ā́ me vácāṁsy údyatā dyumáttamāni kártvā |
8.101.07c ubhā́ yātaṁ nāsatyā sajóṣasā práti havyā́ni vītáye ||

8.101.08a rātíṁ yád vām arakṣásaṁ hávāmahe yuvā́bhyāṁ vājinīvasū |
8.101.08c prā́cīṁ hótrām pratirántāv itaṁ narā gr̥ṇānā́ jamádagninā ||

8.101.09a ā́ no yajñáṁ divispŕ̥śaṁ vā́yo yāhí sumánmabhiḥ |
8.101.09c antáḥ pavítra upári śrīṇānò 'yáṁ śukró ayāmi te ||

8.101.10a véty adhvaryúḥ pathíbhī rájiṣṭhaiḥ práti havyā́ni vītáye |
8.101.10c ádhā niyutva ubháyasya naḥ piba śúciṁ sómaṁ gávāśiram ||

8.101.11a báṇ mahā́m̐ asi sūrya báḷ āditya mahā́m̐ asi |
8.101.11c mahás te sató mahimā́ panasyate 'ddhā́ deva mahā́m̐ asi ||

8.101.12a báṭ sūrya śrávasā mahā́m̐ asi satrā́ deva mahā́m̐ asi |
8.101.12c mahnā́ devā́nām asuryàḥ puróhito vibhú jyótir ádābhyam ||

8.101.13a iyáṁ yā́ nī́cy arkíṇī rūpā́ róhiṇyā kr̥tā́ |
8.101.13c citréva práty adarśy āyaty àntár daśásu bāhúṣu ||

8.101.14a prajā́ ha tisró atyā́yam īyur ny ànyā́ arkám abhíto viviśre |
8.101.14c br̥hád dha tasthau bhúvaneṣv antáḥ pávamāno haríta ā́ viveśa ||

8.101.15a mātā́ rudrā́ṇāṁ duhitā́ vásūnāṁ svásādityā́nām amŕ̥tasya nā́bhiḥ |
8.101.15c prá nú vocaṁ cikitúṣe jánāya mā́ gā́m ánāgām áditiṁ vadhiṣṭa ||

8.101.16a vacovídaṁ vā́cam udīráyantīṁ víśvābhir dhībhír upatíṣṭhamānām |
8.101.16c devī́ṁ devébhyaḥ páry eyúṣīṁ gā́m ā́ māvr̥kta mártyo dabhrácetāḥ ||


8.102.01a tvám agne br̥hád váyo dádhāsi deva dāśúṣe |
8.102.01c kavír gr̥hápatir yúvā ||

8.102.02a sá na ī́ḷānayā sahá devā́m̐ agne duvasyúvā |
8.102.02c cikíd vibhānav ā́ vaha ||

8.102.03a tváyā ha svid yujā́ vayáṁ códiṣṭhena yaviṣṭhya |
8.102.03c abhí ṣmo vā́jasātaye ||

8.102.04a aurvabhr̥guvác chúcim apnavānavád ā́ huve |
8.102.04c agníṁ samudrávāsasam ||

8.102.05a huvé vā́tasvanaṁ kavím parjányakrandyaṁ sáhaḥ |
8.102.05c agníṁ samudrávāsasam ||

8.102.06a ā́ saváṁ savitúr yathā bhágasyeva bhujíṁ huve |
8.102.06c agníṁ samudrávāsasam ||

8.102.07a agníṁ vo vr̥dhántam adhvarā́ṇām purūtámam |
8.102.07c ácchā náptre sáhasvate ||

8.102.08a ayáṁ yáthā na ābhúvat tváṣṭā rūpéva tákṣyā |
8.102.08c asyá krátvā yáśasvataḥ ||

8.102.09a ayáṁ víśvā abhí śríyo 'gnír devéṣu patyate |
8.102.09c ā́ vā́jair úpa no gamat ||

8.102.10a víśveṣām ihá stuhi hótr̥̄ṇāṁ yaśástamam |
8.102.10c agníṁ yajñéṣu pūrvyám ||

8.102.11a śīrám pāvakáśociṣaṁ jyéṣṭho yó dámeṣv ā́ |
8.102.11c dīdā́ya dīrghaśrúttamaḥ ||

8.102.12a tám árvantaṁ ná sānasíṁ gr̥ṇīhí vipra śuṣmíṇam |
8.102.12c mitráṁ ná yātayájjanam ||

8.102.13a úpa tvā jāmáyo gíro dédiśatīr haviṣkŕ̥taḥ |
8.102.13c vāyór ánīke asthiran ||

8.102.14a yásya tridhā́tv ávr̥tam barhís tasthā́v ásaṁdinam |
8.102.14c ā́paś cin ní dadhā padám ||

8.102.15a padáṁ devásya mīḷhúṣó 'nādhr̥ṣṭābhir ūtíbhiḥ |
8.102.15c bhadrā́ sū́rya ivopadŕ̥k ||

8.102.16a ágne ghr̥tásya dhītíbhis tepānó deva śocíṣā |
8.102.16c ā́ devā́n vakṣi yákṣi ca ||

8.102.17a táṁ tvājananta mātáraḥ kavíṁ devā́so aṅgiraḥ |
8.102.17c havyavā́ham ámartyam ||

8.102.18a prácetasaṁ tvā kavé 'gne dūtáṁ váreṇyam |
8.102.18c havyavā́haṁ ní ṣedire ||

8.102.19a nahí me ásty ághnyā ná svádhitir vánanvati |
8.102.19c áthaitādŕ̥g bharāmi te ||

8.102.20a yád agne kā́ni kā́ni cid ā́ te dā́rūṇi dadhmási |
8.102.20c tā́ juṣasva yaviṣṭhya ||

8.102.21a yád átty upajíhvikā yád vamró atisárpati |
8.102.21c sárvaṁ tád astu te ghr̥tám ||

8.102.22a agním índhāno mánasā dhíyaṁ saceta mártyaḥ |
8.102.22c agním īdhe vivásvabhiḥ ||


8.103.01a ádarśi gātuvíttamo yásmin vratā́ny ādadhúḥ |
8.103.01c úpo ṣú jātám ā́ryasya várdhanam agníṁ nakṣanta no gíraḥ ||

8.103.02a prá daívodāso agnír devā́m̐ ácchā ná majmánā |
8.103.02c ánu mātáram pr̥thivī́ṁ ví vāvr̥te tasthaú nā́kasya sā́navi ||

8.103.03a yásmād réjanta kr̥ṣṭáyaś carkŕ̥tyāni kr̥ṇvatáḥ |
8.103.03c sahasrasā́m medhásātāv iva tmánāgníṁ dhībhíḥ saparyata ||

8.103.04a prá yáṁ rāyé nínīṣasi márto yás te vaso dā́śat |
8.103.04c sá vīráṁ dhatte agna ukthaśaṁsínaṁ tmánā sahasrapoṣíṇam ||

8.103.05a sá dr̥ḷhé cid abhí tr̥ṇatti vā́jam árvatā sá dhatte ákṣiti śrávaḥ |
8.103.05c tvé devatrā́ sádā purūvaso víśvā vāmā́ni dhīmahi ||

8.103.06a yó víśvā dáyate vásu hótā mandró jánānām |
8.103.06c mádhor ná pā́trā prathamā́ny asmai prá stómā yanty agnáye ||

8.103.07a áśvaṁ ná gīrbhī́ rathyàṁ sudā́navo marmr̥jyánte devayávaḥ |
8.103.07c ubhé toké tánaye dasma viśpate párṣi rā́dho maghónām ||

8.103.08a prá máṁhiṣṭhāya gāyata r̥tā́vne br̥haté śukráśociṣe |
8.103.08c úpastutāso agnáye ||

8.103.09a ā́ vaṁsate maghávā vīrávad yáśaḥ sámiddho dyumny ā́hutaḥ |
8.103.09c kuvín no asya sumatír návīyasy ácchā vā́jebhir āgámat ||

8.103.10a préṣṭham u priyā́ṇāṁ stuhy ā̀sāvā́tithim |
8.103.10c agníṁ ráthānāṁ yámam ||

8.103.11a úditā yó níditā véditā vásv ā́ yajñíyo vavártati |
8.103.11c duṣṭárā yásya pravaṇé nórmáyo dhiyā́ vā́jaṁ síṣāsataḥ ||

8.103.12a mā́ no hr̥ṇītām átithir vásur agníḥ purupraśastá eṣáḥ |
8.103.12c yáḥ suhótā svadhvaráḥ ||

8.103.13a mó té riṣan yé ácchoktibhir vasó 'gne kébhiś cid évaiḥ |
8.103.13c kīríś cid dhí tvā́m ī́ṭṭe dūtyā̀ya rātáhavyaḥ svadhvaráḥ ||

8.103.14a ā́gne yāhi marútsakhā rudrébhiḥ sómapītaye |
8.103.14c sóbharyā úpa suṣṭutím mādáyasva svàrṇare ||



9.001.01a svā́diṣṭhayā mádiṣṭhayā pávasva soma dhā́rayā |
9.001.01c índrāya pā́tave sutáḥ ||

9.001.02a rakṣohā́ viśvácarṣaṇir abhí yónim áyohatam |
9.001.02c drúṇā sadhástham ā́sadat ||

9.001.03a varivodhā́tamo bhava máṁhiṣṭho vr̥trahántamaḥ |
9.001.03c párṣi rā́dho maghónām ||

9.001.04a abhy àrṣa mahā́nāṁ devā́nāṁ vītím ándhasā |
9.001.04c abhí vā́jam utá śrávaḥ ||

9.001.05a tvā́m ácchā carāmasi tád íd árthaṁ divé-dive |
9.001.05c índo tvé na āśásaḥ ||

9.001.06a punā́ti te parisrútaṁ sómaṁ sū́ryasya duhitā́ |
9.001.06c vā́reṇa śáśvatā tánā ||

9.001.07a tám īm áṇvīḥ samaryá ā́ gr̥bhṇánti yóṣaṇo dáśa |
9.001.07c svásāraḥ pā́rye diví ||

9.001.08a tám īṁ hinvanty agrúvo dhámanti bākuráṁ dŕ̥tim |
9.001.08c tridhā́tu vāraṇám mádhu ||

9.001.09a abhī̀mám ághnyā utá śrīṇánti dhenávaḥ śíśum |
9.001.09c sómam índrāya pā́tave ||

9.001.10a asyéd índro mádeṣv ā́ víśvā vr̥trā́ṇi jighnate |
9.001.10c śū́ro maghā́ ca maṁhate ||


9.002.01a pávasva devavī́r áti pavítraṁ soma ráṁhyā |
9.002.01c índram indo vŕ̥ṣā́ viśa ||

9.002.02a ā́ vacyasva máhi psáro vŕ̥ṣendo dyumnávattamaḥ |
9.002.02c ā́ yóniṁ dharṇasíḥ sadaḥ ||

9.002.03a ádhukṣata priyám mádhu dhā́rā sutásya vedhásaḥ |
9.002.03c apó vasiṣṭa sukrátuḥ ||

9.002.04a mahā́ntaṁ tvā mahī́r ánv ā́po arṣanti síndhavaḥ |
9.002.04c yád góbhir vāsayiṣyáse ||

9.002.05a samudró apsú māmr̥je viṣṭambhó dharúṇo diváḥ |
9.002.05c sómaḥ pavítre asmayúḥ ||

9.002.06a ácikradad vŕ̥ṣā hárir mahā́n mitró ná darśatáḥ |
9.002.06c sáṁ sū́ryeṇa rocate ||

9.002.07a gíras ta inda ójasā marmr̥jyánte apasyúvaḥ |
9.002.07c yā́bhir mádāya śúmbhase ||

9.002.08a táṁ tvā mádāya ghŕ̥ṣvaya u lokakr̥tnúm īmahe |
9.002.08c táva práśastayo mahī́ḥ ||

9.002.09a asmábhyam indav indrayúr mádhvaḥ pavasva dhā́rayā |
9.002.09c parjányo vr̥ṣṭimā́m̐ iva ||

9.002.10a goṣā́ indo nr̥ṣā́ asy aśvasā́ vājasā́ utá |
9.002.10c ātmā́ yajñásya pūrvyáḥ ||


9.003.01a eṣá devó ámartyaḥ parṇavī́r iva dīyati |
9.003.01c abhí dróṇāny āsádam ||

9.003.02a eṣá devó vipā́ kr̥tó 'ti hvárāṁsi dhāvati |
9.003.02c pávamāno ádābhyaḥ ||

9.003.03a eṣá devó vipanyúbhiḥ pávamāna r̥tāyúbhiḥ |
9.003.03c hárir vā́jāya mr̥jyate ||

9.003.04a eṣá víśvāni vā́ryā śū́ro yánn iva sátvabhiḥ |
9.003.04c pávamānaḥ siṣāsati ||

9.003.05a eṣá devó ratharyati pávamāno daśasyati |
9.003.05c āvíṣ kr̥ṇoti vagvanúm ||

9.003.06a eṣá víprair abhíṣṭuto 'pó devó ví gāhate |
9.003.06c dádhad rátnāni dāśúṣe ||

9.003.07a eṣá dívaṁ ví dhāvati tiró rájāṁsi dhā́rayā |
9.003.07c pávamānaḥ kánikradat ||

9.003.08a eṣá dívaṁ vy ā́sarat tiró rájāṁsy áspr̥taḥ |
9.003.08c pávamānaḥ svadhvaráḥ ||

9.003.09a eṣá pratnéna jánmanā devó devébhyaḥ sutáḥ |
9.003.09c háriḥ pavítre arṣati ||

9.003.10a eṣá u syá puruvrató jajñānó janáyann íṣaḥ |
9.003.10c dhā́rayā pavate sutáḥ ||


9.004.01a sánā ca soma jéṣi ca pávamāna máhi śrávaḥ |
9.004.01c áthā no vásyasas kr̥dhi ||

9.004.02a sánā jyótiḥ sánā svàr víśvā ca soma saúbhagā |
9.004.02c áthā no vásyasas kr̥dhi ||

9.004.03a sánā dákṣam utá krátum ápa soma mŕ̥dho jahi |
9.004.03c áthā no vásyasas kr̥dhi ||

9.004.04a pávītāraḥ punītána sómam índrāya pā́tave |
9.004.04c áthā no vásyasas kr̥dhi ||

9.004.05a tváṁ sū́rye na ā́ bhaja táva krátvā távotíbhiḥ |
9.004.05c áthā no vásyasas kr̥dhi ||

9.004.06a táva krátvā távotíbhir jyók paśyema sū́ryam |
9.004.06c áthā no vásyasas kr̥dhi ||

9.004.07a abhy àrṣa svāyudha sóma dvibárhasaṁ rayím |
9.004.07c áthā no vásyasas kr̥dhi ||

9.004.08a abhy àrṣā́napacyuto rayíṁ samátsu sāsahíḥ |
9.004.08c áthā no vásyasas kr̥dhi ||

9.004.09a tvā́ṁ yajñaír avīvr̥dhan pávamāna vídharmaṇi |
9.004.09c áthā no vásyasas kr̥dhi ||

9.004.10a rayíṁ naś citrám aśvínam índo viśvā́yum ā́ bhara |
9.004.10c áthā no vásyasas kr̥dhi ||


9.005.01a sámiddho viśvátas pátiḥ pávamāno ví rājati |
9.005.01c prīṇán vŕ̥ṣā kánikradat ||

9.005.02a tánūnápāt pávamānaḥ śŕ̥ṅge śíśāno arṣati |
9.005.02c antárikṣeṇa rā́rajat ||

9.005.03a īḷényaḥ pávamāno rayír ví rājati dyumā́n |
9.005.03c mádhor dhā́rābhir ójasā ||

9.005.04a barhíḥ prācī́nam ójasā pávamānaḥ str̥ṇán háriḥ |
9.005.04c devéṣu devá īyate ||

9.005.05a úd ā́tair jihate br̥hád dvā́ro devī́r hiraṇyáyīḥ |
9.005.05c pávamānena súṣṭutāḥ ||

9.005.06a suśilpé br̥hatī́ mahī́ pávamāno vr̥ṣaṇyati |
9.005.06c náktoṣā́sā ná darśaté ||

9.005.07a ubhā́ devā́ nr̥cákṣasā hótārā daívyā huve |
9.005.07c pávamāna índro vŕ̥ṣā ||

9.005.08a bhā́ratī pávamānasya sárasvatī́ḷā mahī́ |
9.005.08c imáṁ no yajñám ā́ gaman tisró devī́ḥ supéśasaḥ ||

9.005.09a tváṣṭāram agrajā́ṁ gopā́m puroyā́vānam ā́ huve |
9.005.09c índur índro vŕ̥ṣā háriḥ pávamānaḥ prajā́patiḥ ||

9.005.10a vánaspátim pavamāna mádhvā sám aṅgdhi dhā́rayā |
9.005.10c sahásravalśaṁ háritam bhrā́jamānaṁ hiraṇyáyam ||

9.005.11a víśve devāḥ svā́hākr̥tim pávamānasyā́ gata |
9.005.11c vāyúr bŕ̥haspátiḥ sū́ryo 'gnír índraḥ sajóṣasaḥ ||


9.006.01a mandráyā soma dhā́rayā vŕ̥ṣā pavasva devayúḥ |
9.006.01c ávyo vā́reṣv asmayúḥ ||

9.006.02a abhí tyám mádyam mádam índav índra íti kṣara |
9.006.02c abhí vājíno árvataḥ ||

9.006.03a abhí tyám pūrvyám mádaṁ suvānó arṣa pavítra ā́ |
9.006.03c abhí vā́jam utá śrávaḥ ||

9.006.04a ánu drapsā́sa índava ā́po ná pravátāsaran |
9.006.04c punānā́ índram āśata ||

9.006.05a yám átyam iva vājínam mr̥jánti yóṣaṇo dáśa |
9.006.05c váne krī́ḷantam átyavim ||

9.006.06a táṁ góbhir vŕ̥ṣaṇaṁ rásam mádāya devávītaye |
9.006.06c sutám bhárāya sáṁ sr̥ja ||

9.006.07a devó devā́ya dhā́rayéndrāya pavate sutáḥ |
9.006.07c páyo yád asya pīpáyat ||

9.006.08a ātmā́ yajñásya ráṁhyā suṣvāṇáḥ pavate sutáḥ |
9.006.08c pratnáṁ ní pāti kā́vyam ||

9.006.09a evā́ punāná indrayúr mádam madiṣṭha vītáye |
9.006.09c gúhā cid dadhiṣe gíraḥ ||


9.007.01a ásr̥gram índavaḥ pathā́ dhármann r̥tásya suśríyaḥ |
9.007.01c vidānā́ asya yójanam ||

9.007.02a prá dhā́rā mádhvo agriyó mahī́r apó ví gāhate |
9.007.02c havír havíṣṣu vándyaḥ ||

9.007.03a prá yujó vācó agriyó vŕ̥ṣā́va cakradad váne |
9.007.03c sádmābhí satyó adhvaráḥ ||

9.007.04a pári yát kā́vyā kavír nr̥mṇā́ vásāno árṣati |
9.007.04c svàr vājī́ siṣāsati ||

9.007.05a pávamāno abhí spŕ̥dho víśo rā́jeva sīdati |
9.007.05c yád īm r̥ṇvánti vedhásaḥ ||

9.007.06a ávyo vā́re pári priyó hárir váneṣu sīdati |
9.007.06c rebhó vanuṣyate matī́ ||

9.007.07a sá vāyúm índram aśvínā sākám mádena gacchati |
9.007.07c ráṇā yó asya dhármabhiḥ ||

9.007.08a ā́ mitrā́váruṇā bhágam mádhvaḥ pavanta ūrmáyaḥ |
9.007.08c vidānā́ asya śákmabhiḥ ||

9.007.09a asmábhyaṁ rodasī rayím mádhvo vā́jasya sātáye |
9.007.09c śrávo vásūni sáṁ jitam ||


9.008.01a eté sómā abhí priyám índrasya kā́mam akṣaran |
9.008.01c várdhanto asya vīryàm ||

9.008.02a punānā́saś camūṣádo gácchanto vāyúm aśvínā |
9.008.02c té no dhāntu suvī́ryam ||

9.008.03a índrasya soma rā́dhase punānó hā́rdi codaya |
9.008.03c r̥tásya yónim āsádam ||

9.008.04a mr̥jánti tvā dáśa kṣípo hinvánti saptá dhītáyaḥ |
9.008.04c ánu víprā amādiṣuḥ ||

9.008.05a devébhyas tvā mádāya káṁ sr̥jānám áti meṣyàḥ |
9.008.05c sáṁ góbhir vāsayāmasi ||

9.008.06a punānáḥ kaláśeṣv ā́ vástrāṇy aruṣó háriḥ |
9.008.06c pári gávyāny avyata ||

9.008.07a maghóna ā́ pavasva no jahí víśvā ápa dvíṣaḥ |
9.008.07c índo sákhāyam ā́ viśa ||

9.008.08a vr̥ṣṭíṁ diváḥ pári srava dyumnám pr̥thivyā́ ádhi |
9.008.08c sáho naḥ soma pr̥tsú dhāḥ ||

9.008.09a nr̥cákṣasaṁ tvā vayám índrapītaṁ svarvídam |
9.008.09c bhakṣīmáhi prajā́m íṣam ||


9.009.01a pári priyā́ diváḥ kavír váyāṁsi naptyòr hitáḥ |
9.009.01c suvānó yāti kavíkratuḥ ||

9.009.02a prá-pra kṣáyāya pányase jánāya júṣṭo adrúhe |
9.009.02c vīty àrṣa cániṣṭhayā ||

9.009.03a sá sūnúr mātárā śúcir jātó jāté arocayat |
9.009.03c mahā́n mahī́ r̥tāvŕ̥dhā ||

9.009.04a sá saptá dhītíbhir hitó nadyò ajinvad adrúhaḥ |
9.009.04c yā́ ékam ákṣi vāvr̥dhúḥ ||

9.009.05a tā́ abhí sántam ástr̥tam mahé yúvānam ā́ dadhuḥ |
9.009.05c índum indra táva vraté ||

9.009.06a abhí váhnir ámartyaḥ saptá paśyati vā́vahiḥ |
9.009.06c krívir devī́r atarpayat ||

9.009.07a ávā kálpeṣu naḥ pumas támāṁsi soma yódhyā |
9.009.07c tā́ni punāna jaṅghanaḥ ||

9.009.08a nū́ návyase návīyase sūktā́ya sādhayā patháḥ |
9.009.08c pratnavád rocayā rúcaḥ ||

9.009.09a pávamāna máhi śrávo gā́m áśvaṁ rāsi vīrávat |
9.009.09c sánā medhā́ṁ sánā svàḥ ||


9.010.01a prá svānā́so ráthā ivā́rvanto ná śravasyávaḥ |
9.010.01c sómāso rāyé akramuḥ ||

9.010.02a hinvānā́so ráthā iva dadhanviré gábhastyoḥ |
9.010.02c bhárāsaḥ kāríṇām iva ||

9.010.03a rā́jāno ná práśastibhiḥ sómāso góbhir añjate |
9.010.03c yajñó ná saptá dhātŕ̥bhiḥ ||

9.010.04a pári suvānā́sa índavo mádāya barháṇā girā́ |
9.010.04c sutā́ arṣanti dhā́rayā ||

9.010.05a āpānā́so vivásvato jánanta uṣáso bhágam |
9.010.05c sū́rā áṇvaṁ ví tanvate ||

9.010.06a ápa dvā́rā matīnā́m pratnā́ r̥ṇvanti kārávaḥ |
9.010.06c vŕ̥ṣṇo hárasa āyávaḥ ||

9.010.07a samīcīnā́sa āsate hótāraḥ saptájāmayaḥ |
9.010.07c padám ékasya píprataḥ ||

9.010.08a nā́bhā nā́bhiṁ na ā́ dade cákṣuś cit sū́rye sácā |
9.010.08c kavér ápatyam ā́ duhe ||

9.010.09a abhí priyā́ divás padám adhvaryúbhir gúhā hitám |
9.010.09c sū́raḥ paśyati cákṣasā ||


9.011.01a úpāsmai gāyatā naraḥ pávamānāyéndave |
9.011.01c abhí devā́m̐ íyakṣate ||

9.011.02a abhí te mádhunā páyó 'tharvāṇo aśiśrayuḥ |
9.011.02c deváṁ devā́ya devayú ||

9.011.03a sá naḥ pavasva śáṁ gáve śáṁ jánāya śám árvate |
9.011.03c śáṁ rājann óṣadhībhyaḥ ||

9.011.04a babhráve nú svátavase 'ruṇā́ya divispŕ̥śe |
9.011.04c sómāya gāthám arcata ||

9.011.05a hástacyutebhir ádribhiḥ sutáṁ sómam punītana |
9.011.05c mádhāv ā́ dhāvatā mádhu ||

9.011.06a námaséd úpa sīdata dadhnéd abhí śrīṇītana |
9.011.06c índum índre dadhātana ||

9.011.07a amitrahā́ vícarṣaṇiḥ pávasva soma śáṁ gáve |
9.011.07c devébhyo anukāmakŕ̥t ||

9.011.08a índrāya soma pā́tave mádāya pári ṣicyase |
9.011.08c manaścín mánasas pátiḥ ||

9.011.09a pávamāna suvī́ryaṁ rayíṁ soma rirīhi naḥ |
9.011.09c índav índreṇa no yujā́ ||


9.012.01a sómā asr̥gram índavaḥ sutā́ r̥tásya sā́dane |
9.012.01c índrāya mádhumattamāḥ ||

9.012.02a abhí víprā anūṣata gā́vo vatsáṁ ná mātáraḥ |
9.012.02c índraṁ sómasya pītáye ||

9.012.03a madacyút kṣeti sā́dane síndhor ūrmā́ vipaścít |
9.012.03c sómo gaurī́ ádhi śritáḥ ||

9.012.04a divó nā́bhā vicakṣaṇó 'vyo vā́re mahīyate |
9.012.04c sómo yáḥ sukrátuḥ kavíḥ ||

9.012.05a yáḥ sómaḥ kaláśeṣv ā́m̐ antáḥ pavítra ā́hitaḥ |
9.012.05c tám índuḥ pári ṣasvaje ||

9.012.06a prá vā́cam índur iṣyati samudrásyā́dhi viṣṭápi |
9.012.06c jínvan kóśam madhuścútam ||

9.012.07a nítyastotro vánaspátir dhīnā́m antáḥ sabardúghaḥ |
9.012.07c hinvānó mā́nuṣā yugā́ ||

9.012.08a abhí priyā́ divás padā́ sómo hinvānó arṣati |
9.012.08c víprasya dhā́rayā kavíḥ ||

9.012.09a ā́ pavamāna dhāraya rayíṁ sahásravarcasam |
9.012.09c asmé indo svābhúvam ||


9.013.01a sómaḥ punānó arṣati sahásradhāro átyaviḥ |
9.013.01c vāyór índrasya niṣkr̥tám ||

9.013.02a pávamānam avasyavo vípram abhí prá gāyata |
9.013.02c suṣvāṇáṁ devávītaye ||

9.013.03a pávante vā́jasātaye sómāḥ sahásrapājasaḥ |
9.013.03c gr̥ṇānā́ devávītaye ||

9.013.04a utá no vā́jasātaye pávasva br̥hatī́r íṣaḥ |
9.013.04c dyumád indo suvī́ryam ||

9.013.05a té naḥ sahasríṇaṁ rayím pávantām ā́ suvī́ryam |
9.013.05c suvānā́ devā́sa índavaḥ ||

9.013.06a átyā hiyānā́ ná hetŕ̥bhir ásr̥graṁ vā́jasātaye |
9.013.06c ví vā́ram ávyam āśávaḥ ||

9.013.07a vāśrā́ arṣantī́ndavo 'bhí vatsáṁ ná dhenávaḥ |
9.013.07c dadhanviré gábhastyoḥ ||

9.013.08a júṣṭa índrāya matsaráḥ pávamāna kánikradat |
9.013.08c víśvā ápa dvíṣo jahi ||

9.013.09a apaghnánto árāvṇaḥ pávamānāḥ svardŕ̥śaḥ |
9.013.09c yónāv r̥tásya sīdata ||


9.014.01a pári prā́siṣyadat kavíḥ síndhor ūrmā́v ádhi śritáḥ |
9.014.01c kārám bíbhrat puruspŕ̥ham ||

9.014.02a girā́ yádī sábandhavaḥ páñca vrā́tā apasyávaḥ |
9.014.02c pariṣkr̥ṇvánti dharṇasím ||

9.014.03a ā́d asya śuṣmíṇo ráse víśve devā́ amatsata |
9.014.03c yádī góbhir vasāyáte ||

9.014.04a niriṇānó ví dhāvati jáhac cháryāṇi tā́nvā |
9.014.04c átrā sáṁ jighnate yujā́ ||

9.014.05a naptī́bhir yó vivásvataḥ śubhró ná māmr̥jé yúvā |
9.014.05c gā́ḥ kr̥ṇvānó ná nirṇíjam ||

9.014.06a áti śritī́ tiraścátā gavyā́ jigāty áṇvyā |
9.014.06c vagnúm iyarti yáṁ vidé ||

9.014.07a abhí kṣípaḥ sám agmata marjáyantīr iṣás pátim |
9.014.07c pr̥ṣṭhā́ gr̥bhṇata vājínaḥ ||

9.014.08a pári divyā́ni mármr̥śad víśvāni soma pā́rthivā |
9.014.08c vásūni yāhy asmayúḥ ||


9.015.01a eṣá dhiyā́ yāty áṇvyā śū́ro ráthebhir āśúbhiḥ |
9.015.01c gácchann índrasya niṣkr̥tám ||

9.015.02a eṣá purū́ dhiyāyate br̥haté devátātaye |
9.015.02c yátrāmŕ̥tāsa ā́sate ||

9.015.03a eṣá hitó ví nīyate 'ntáḥ śubhrā́vatā pathā́ |
9.015.03c yádī tuñjánti bhū́rṇayaḥ ||

9.015.04a eṣá śŕ̥ṅgāṇi dódhuvac chíśīte yūthyò vŕ̥ṣā |
9.015.04c nr̥mṇā́ dádhāna ójasā ||

9.015.05a eṣá rukmíbhir īyate vājī́ śubhrébhir aṁśúbhiḥ |
9.015.05c pátiḥ síndhūnām bhávan ||

9.015.06a eṣá vásūni pibdanā́ páruṣā yayivā́m̐ áti |
9.015.06c áva śā́deṣu gacchati ||

9.015.07a etám mr̥janti márjyam úpa dróṇeṣv āyávaḥ |
9.015.07c pracakrāṇám mahī́r íṣaḥ ||

9.015.08a etám u tyáṁ dáśa kṣípo mr̥jánti saptá dhītáyaḥ |
9.015.08c svāyudhám madíntamam ||


9.016.01a prá te sotā́ra oṇyò rásam mádāya ghŕ̥ṣvaye |
9.016.01c sárgo ná takty étaśaḥ ||

9.016.02a krátvā dákṣasya rathyàm apó vásānam ándhasā |
9.016.02c goṣā́m áṇveṣu saścima ||

9.016.03a ánaptam apsú duṣṭáraṁ sómam pavítra ā́ sr̥ja |
9.016.03c punīhī́ndrāya pā́tave ||

9.016.04a prá punānásya cétasā sómaḥ pavítre arṣati |
9.016.04c krátvā sadhástham ā́sadat ||

9.016.05a prá tvā námobhir índava índra sómā asr̥kṣata |
9.016.05c mahé bhárāya kāríṇaḥ ||

9.016.06a punānó rūpé avyáye víśvā árṣann abhí śríyaḥ |
9.016.06c śū́ro ná góṣu tiṣṭhati ||

9.016.07a divó ná sā́nu pipyúṣī dhā́rā sutásya vedhásaḥ |
9.016.07c vŕ̥thā pavítre arṣati ||

9.016.08a tváṁ soma vipaścítaṁ tánā punāná āyúṣu |
9.016.08c ávyo vā́raṁ ví dhāvasi ||


9.017.01a prá nimnéneva síndhavo ghnánto vr̥trā́ṇi bhū́rṇayaḥ |
9.017.01c sómā asr̥gram āśávaḥ ||

9.017.02a abhí suvānā́sa índavo vr̥ṣṭáyaḥ pr̥thivī́m iva |
9.017.02c índraṁ sómāso akṣaran ||

9.017.03a átyūrmir matsaró mádaḥ sómaḥ pavítre arṣati |
9.017.03c vighnán rákṣāṁsi devayúḥ ||

9.017.04a ā́ kaláśeṣu dhāvati pavítre pári ṣicyate |
9.017.04c ukthaír yajñéṣu vardhate ||

9.017.05a áti trī́ soma rocanā́ róhan ná bhrājase dívam |
9.017.05c iṣṇán sū́ryaṁ ná codayaḥ ||

9.017.06a abhí víprā anūṣata mūrdhán yajñásya kārávaḥ |
9.017.06c dádhānāś cákṣasi priyám ||

9.017.07a tám u tvā vājínaṁ náro dhībhír víprā avasyávaḥ |
9.017.07c mr̥jánti devátātaye ||

9.017.08a mádhor dhā́rām ánu kṣara tīvráḥ sadhástham ā́sadaḥ |
9.017.08c cā́rur r̥tā́ya pītáye ||


9.018.01a pári suvānó giriṣṭhā́ḥ pavítre sómo akṣāḥ |
9.018.01c mádeṣu sarvadhā́ asi ||

9.018.02a tváṁ vípras tváṁ kavír mádhu prá jātám ándhasaḥ |
9.018.02c mádeṣu sarvadhā́ asi ||

9.018.03a táva víśve sajóṣaso devā́saḥ pītím āśata |
9.018.03c mádeṣu sarvadhā́ asi ||

9.018.04a ā́ yó víśvāni vā́ryā vásūni hástayor dadhé |
9.018.04c mádeṣu sarvadhā́ asi ||

9.018.05a yá imé ródasī mahī́ sám mātáreva dóhate |
9.018.05c mádeṣu sarvadhā́ asi ||

9.018.06a pári yó ródasī ubhé sadyó vā́jebhir árṣati |
9.018.06c mádeṣu sarvadhā́ asi ||

9.018.07a sá śuṣmī́ kaláśeṣv ā́ punānó acikradat |
9.018.07c mádeṣu sarvadhā́ asi ||


9.019.01a yát soma citrám ukthyàṁ divyám pā́rthivaṁ vásu |
9.019.01c tán naḥ punāná ā́ bhara ||

9.019.02a yuváṁ hí stháḥ svàrpatī índraś ca soma gópatī |
9.019.02c īśānā́ pipyataṁ dhíyaḥ ||

9.019.03a vŕ̥ṣā punāná āyúṣu stanáyann ádhi barhíṣi |
9.019.03c háriḥ sán yónim ā́sadat ||

9.019.04a ávāvaśanta dhītáyo vr̥ṣabhásyā́dhi rétasi |
9.019.04c sūnór vatsásya mātáraḥ ||

9.019.05a kuvíd vr̥ṣaṇyántībhyaḥ punānó gárbham ādádhat |
9.019.05c yā́ḥ śukráṁ duhaté páyaḥ ||

9.019.06a úpa śikṣāpatasthúṣo bhiyásam ā́ dhehi śátruṣu |
9.019.06c pávamāna vidā́ rayím ||

9.019.07a ní śátroḥ soma vŕ̥ṣṇyaṁ ní śúṣmaṁ ní váyas tira |
9.019.07c dūré vā sató ánti vā ||


9.020.01a prá kavír devávītayé 'vyo vā́rebhir arṣati |
9.020.01c sāhvā́n víśvā abhí spŕ̥dhaḥ ||

9.020.02a sá hí ṣmā jaritŕ̥bhya ā́ vā́jaṁ gómantam ínvati |
9.020.02c pávamānaḥ sahasríṇam ||

9.020.03a pári víśvāni cétasā mr̥śáse pávase matī́ |
9.020.03c sá naḥ soma śrávo vidaḥ ||

9.020.04a abhy àrṣa br̥hád yáśo maghávadbhyo dhruváṁ rayím |
9.020.04c íṣaṁ stotŕ̥bhya ā́ bhara ||

9.020.05a tváṁ rā́jeva suvrató gíraḥ somā́ viveśitha |
9.020.05c punānó vahne adbhuta ||

9.020.06a sá váhnir apsú duṣṭáro mr̥jyámāno gábhastyoḥ |
9.020.06c sómaś camū́ṣu sīdati ||

9.020.07a krīḷúr makhó ná maṁhayúḥ pavítraṁ soma gacchasi |
9.020.07c dádhat stotré suvī́ryam ||


9.021.01a eté dhāvantī́ndavaḥ sómā índrāya ghŕ̥ṣvayaḥ |
9.021.01c matsarā́saḥ svarvídaḥ ||

9.021.02a pravr̥ṇvánto abhiyújaḥ súṣvaye varivovídaḥ |
9.021.02c svayáṁ stotré vayaskŕ̥taḥ ||

9.021.03a vŕ̥thā krī́ḷanta índavaḥ sadhástham abhy ékam ít |
9.021.03c síndhor ūrmā́ vy àkṣaran ||

9.021.04a eté víśvāni vā́ryā pávamānāsa āśata |
9.021.04c hitā́ ná sáptayo ráthe ||

9.021.05a ā́smin piśáṅgam indavo dádhātā venám ādíśe |
9.021.05c yó asmábhyam árāvā ||

9.021.06a r̥bhúr ná ráthyaṁ návaṁ dádhātā kétam ādíśe |
9.021.06c śukrā́ḥ pavadhvam árṇasā ||

9.021.07a etá u tyé avīvaśan kā́ṣṭhāṁ vājíno akrata |
9.021.07c satáḥ prā́sāviṣur matím ||


9.022.01a eté sómāsa āśávo ráthā iva prá vājínaḥ |
9.022.01c sárgāḥ sr̥ṣṭā́ aheṣata ||

9.022.02a eté vā́tā ivorávaḥ parjányasyeva vr̥ṣṭáyaḥ |
9.022.02c agnér iva bhramā́ vŕ̥thā ||

9.022.03a eté pūtā́ vipaścítaḥ sómāso dádhyāśiraḥ |
9.022.03c vipā́ vy ā̀naśur dhíyaḥ ||

9.022.04a eté mr̥ṣṭā́ ámartyāḥ sasr̥vā́ṁso ná śaśramuḥ |
9.022.04c íyakṣantaḥ pathó rájaḥ ||

9.022.05a eté pr̥ṣṭhā́ni ródasor viprayánto vy ā̀naśuḥ |
9.022.05c utédám uttamáṁ rájaḥ ||

9.022.06a tántuṁ tanvānám uttamám ánu praváta āśata |
9.022.06c utédám uttamā́yyam ||

9.022.07a tváṁ soma paṇíbhya ā́ vásu gávyāni dhārayaḥ |
9.022.07c tatáṁ tántum acikradaḥ ||


9.023.01a sómā asr̥gram āśávo mádhor mádasya dhā́rayā |
9.023.01c abhí víśvāni kā́vyā ||

9.023.02a ánu pratnā́sa āyávaḥ padáṁ návīyo akramuḥ |
9.023.02c rucé jananta sū́ryam ||

9.023.03a ā́ pavamāna no bharāryó ádāśuṣo gáyam |
9.023.03c kr̥dhí prajā́vatīr íṣaḥ ||

9.023.04a abhí sómāsa āyávaḥ pávante mádyam mádam |
9.023.04c abhí kóśam madhuścútam ||

9.023.05a sómo arṣati dharṇasír dádhāna indriyáṁ rásam |
9.023.05c suvī́ro abhiśastipā́ḥ ||

9.023.06a índrāya soma pavase devébhyaḥ sadhamā́dyaḥ |
9.023.06c índo vā́jaṁ siṣāsasi ||

9.023.07a asyá pītvā́ mádānām índro vr̥trā́ṇy apratí |
9.023.07c jaghā́na jaghánac ca nú ||


9.024.01a prá sómāso adhanviṣuḥ pávamānāsa índavaḥ |
9.024.01c śrīṇānā́ apsú mr̥ñjata ||

9.024.02a abhí gā́vo adhanviṣur ā́po ná pravátā yatī́ḥ |
9.024.02c punānā́ índram āśata ||

9.024.03a prá pavamāna dhanvasi sóméndrāya pā́tave |
9.024.03c nŕ̥bhir yató ví nīyase ||

9.024.04a tváṁ soma nr̥mā́danaḥ pávasva carṣaṇīsáhe |
9.024.04c sásnir yó anumā́dyaḥ ||

9.024.05a índo yád ádribhiḥ sutáḥ pavítram paridhā́vasi |
9.024.05c áram índrasya dhā́mne ||

9.024.06a pávasva vr̥trahantamokthébhir anumā́dyaḥ |
9.024.06c śúciḥ pāvakó ádbhutaḥ ||

9.024.07a śúciḥ pāvaká ucyate sómaḥ sutásya mádhvaḥ |
9.024.07c devāvī́r aghaśaṁsahā́ ||


9.025.01a pávasva dakṣasā́dhano devébhyaḥ pītáye hare |
9.025.01c marúdbhyo vāyáve mádaḥ ||

9.025.02a pávamāna dhiyā́ hitò 'bhí yóniṁ kánikradat |
9.025.02c dhármaṇā vāyúm ā́ viśa ||

9.025.03a sáṁ devaíḥ śobhate vŕ̥ṣā kavír yónāv ádhi priyáḥ |
9.025.03c vr̥trahā́ devavī́tamaḥ ||

9.025.04a víśvā rūpā́ṇy āviśán punānó yāti haryatáḥ |
9.025.04c yátrāmŕ̥tāsa ā́sate ||

9.025.05a aruṣó janáyan gíraḥ sómaḥ pavata āyuṣák |
9.025.05c índraṁ gácchan kavíkratuḥ ||

9.025.06a ā́ pavasva madintama pavítraṁ dhā́rayā kave |
9.025.06c arkásya yónim āsádam ||


9.026.01a tám amr̥kṣanta vājínam upásthe áditer ádhi |
9.026.01c víprāso áṇvyā dhiyā́ ||

9.026.02a táṁ gā́vo abhy ànūṣata sahásradhāram ákṣitam |
9.026.02c índuṁ dhartā́ram ā́ diváḥ ||

9.026.03a táṁ vedhā́m medháyāhyan pávamānam ádhi dyávi |
9.026.03c dharṇasím bhū́ridhāyasam ||

9.026.04a tám ahyan bhuríjor dhiyā́ saṁvásānaṁ vivásvataḥ |
9.026.04c pátiṁ vācó ádābhyam ||

9.026.05a táṁ sā́nāv ádhi jāmáyo háriṁ hinvanty ádribhiḥ |
9.026.05c haryatám bhū́ricakṣasam ||

9.026.06a táṁ tvā hinvanti vedhásaḥ pávamāna girāvŕ̥dham |
9.026.06c índav índrāya matsarám ||


9.027.01a eṣá kavír abhíṣṭutaḥ pavítre ádhi tośate |
9.027.01c punānó ghnánn ápa srídhaḥ ||

9.027.02a eṣá índrāya vāyáve svarjít pári ṣicyate |
9.027.02c pavítre dakṣasā́dhanaḥ ||

9.027.03a eṣá nŕ̥bhir ví nīyate divó mūrdhā́ vŕ̥ṣā sutáḥ |
9.027.03c sómo váneṣu viśvavít ||

9.027.04a eṣá gavyúr acikradat pávamāno hiraṇyayúḥ |
9.027.04c índuḥ satrājíd ástr̥taḥ ||

9.027.05a eṣá sū́ryeṇa hāsate pávamāno ádhi dyávi |
9.027.05c pavítre matsaró mádaḥ ||

9.027.06a eṣá śuṣmy àsiṣyadad antárikṣe vŕ̥ṣā háriḥ |
9.027.06c punāná índur índram ā́ ||


9.028.01a eṣá vājī́ hitó nŕ̥bhir viśvavín mánasas pátiḥ |
9.028.01c ávyo vā́raṁ ví dhāvati ||

9.028.02a eṣá pavítre akṣarat sómo devébhyaḥ sutáḥ |
9.028.02c víśvā dhā́māny āviśán ||

9.028.03a eṣá deváḥ śubhāyaté 'dhi yónāv ámartyaḥ |
9.028.03c vr̥trahā́ devavī́tamaḥ ||

9.028.04a eṣá vŕ̥ṣā kánikradad daśábhir jāmíbhir yatáḥ |
9.028.04c abhí dróṇāni dhāvati ||

9.028.05a eṣá sū́ryam arocayat pávamāno vícarṣaṇiḥ |
9.028.05c víśvā dhā́māni viśvavít ||

9.028.06a eṣá śuṣmy ádābhyaḥ sómaḥ punānó arṣati |
9.028.06c devāvī́r aghaśaṁsahā́ ||


9.029.01a prā́sya dhā́rā akṣaran vŕ̥ṣṇaḥ sutásyaújasā |
9.029.01c devā́m̐ ánu prabhū́ṣataḥ ||

9.029.02a sáptim mr̥janti vedháso gr̥ṇántaḥ kārávo girā́ |
9.029.02c jyótir jajñānám ukthyàm ||

9.029.03a suṣáhā soma tā́ni te punānā́ya prabhūvaso |
9.029.03c várdhā samudrám ukthyàm ||

9.029.04a víśvā vásūni saṁjáyan pávasva soma dhā́rayā |
9.029.04c inú dvéṣāṁsi sadhryàk ||

9.029.05a rákṣā sú no áraruṣaḥ svanā́t samasya kásya cit |
9.029.05c nidó yátra mumucmáhe ||

9.029.06a éndo pā́rthivaṁ rayíṁ divyám pavasva dhā́rayā |
9.029.06c dyumántaṁ śúṣmam ā́ bhara ||


9.030.01a prá dhā́rā asya śuṣmíṇo vŕ̥thā pavítre akṣaran |
9.030.01c punānó vā́cam iṣyati ||

9.030.02a índur hiyānáḥ sotŕ̥bhir mr̥jyámānaḥ kánikradat |
9.030.02c íyarti vagnúm indriyám ||

9.030.03a ā́ naḥ śúṣmaṁ nr̥ṣā́hyaṁ vīrávantam puruspŕ̥ham |
9.030.03c pávasva soma dhā́rayā ||

9.030.04a prá sómo áti dhā́rayā pávamāno asiṣyadat |
9.030.04c abhí dróṇāny āsádam ||

9.030.05a apsú tvā mádhumattamaṁ háriṁ hinvanty ádribhiḥ |
9.030.05c índav índrāya pītáye ||

9.030.06a sunótā mádhumattamaṁ sómam índrāya vajríṇe |
9.030.06c cā́ruṁ śárdhāya matsarám ||


9.031.01a prá sómāsaḥ svādhyàḥ pávamānāso akramuḥ |
9.031.01c rayíṁ kr̥ṇvanti cétanam ||

9.031.02a divás pr̥thivyā́ ádhi bhávendo dyumnavárdhanaḥ |
9.031.02c bhávā vā́jānām pátiḥ ||

9.031.03a túbhyaṁ vā́tā abhipríyas túbhyam arṣanti síndhavaḥ |
9.031.03c sóma várdhanti te máhaḥ ||

9.031.04a ā́ pyāyasva sám etu te viśvátaḥ soma vŕ̥ṣṇyam |
9.031.04c bhávā vā́jasya saṁgathé ||

9.031.05a túbhyaṁ gā́vo ghr̥tám páyo bábhro duduhré ákṣitam |
9.031.05c várṣiṣṭhe ádhi sā́navi ||

9.031.06a svāyudhásya te sató bhúvanasya pate vayám |
9.031.06c índo sakhitvám uśmasi ||


9.032.01a prá sómāso madacyútaḥ śrávase no maghónaḥ |
9.032.01c sutā́ vidáthe akramuḥ ||

9.032.02a ā́d īṁ tritásya yóṣaṇo háriṁ hinvanty ádribhiḥ |
9.032.02c índum índrāya pītáye ||

9.032.03a ā́d īṁ haṁsó yáthā gaṇáṁ víśvasyāvīvaśan matím |
9.032.03c átyo ná góbhir ajyate ||

9.032.04a ubhé somāvacā́kaśan mr̥gó ná taktó arṣasi |
9.032.04c sī́dann r̥tásya yónim ā́ ||

9.032.05a abhí gā́vo anūṣata yóṣā jārám iva priyám |
9.032.05c ágann ājíṁ yáthā hitám ||

9.032.06a asmé dhehi dyumád yáśo maghávadbhyaś ca máhyaṁ ca |
9.032.06c saním medhā́m utá śrávaḥ ||


9.033.01a prá sómāso vipaścíto 'pā́ṁ ná yanty ūrmáyaḥ |
9.033.01c vánāni mahiṣā́ iva ||

9.033.02a abhí dróṇāni babhrávaḥ śukrā́ r̥tásya dhā́rayā |
9.033.02c vā́jaṁ gómantam akṣaran ||

9.033.03a sutā́ índrāya vāyáve váruṇāya marúdbhyaḥ |
9.033.03c sómā arṣanti víṣṇave ||

9.033.04a tisró vā́ca úd īrate gā́vo mimanti dhenávaḥ |
9.033.04c hárir eti kánikradat ||

9.033.05a abhí bráhmīr anūṣata yahvī́r r̥tásya mātáraḥ |
9.033.05c marmr̥jyánte diváḥ śíśum ||

9.033.06a rāyáḥ samudrā́m̐ś catúro 'smábhyaṁ soma viśvátaḥ |
9.033.06c ā́ pavasva sahasríṇaḥ ||


9.034.01a prá suvānó dhā́rayā tánéndur hinvānó arṣati |
9.034.01c rujád dr̥ḷhā́ vy ójasā ||

9.034.02a sutá índrāya vāyáve váruṇāya marúdbhyaḥ |
9.034.02c sómo arṣati víṣṇave ||

9.034.03a vŕ̥ṣāṇaṁ vŕ̥ṣabhir yatáṁ sunvánti sómam ádribhiḥ |
9.034.03c duhánti śákmanā páyaḥ ||

9.034.04a bhúvat tritásya márjyo bhúvad índrāya matsaráḥ |
9.034.04c sáṁ rūpaír ajyate háriḥ ||

9.034.05a abhī́m r̥tásya viṣṭápaṁ duhaté pŕ̥śnimātaraḥ |
9.034.05c cā́ru priyátamaṁ havíḥ ||

9.034.06a sám enam áhrutā imā́ gíro arṣanti sasrútaḥ |
9.034.06c dhenū́r vāśró avīvaśat ||


9.035.01a ā́ naḥ pavasva dhā́rayā pávamāna rayím pr̥thúm |
9.035.01c yáyā jyótir vidā́si naḥ ||

9.035.02a índo samudramīṅkhaya pávasva viśvamejaya |
9.035.02c rāyó dhartā́ na ójasā ||

9.035.03a tváyā vīréṇa vīravo 'bhí ṣyāma pr̥tanyatáḥ |
9.035.03c kṣárā ṇo abhí vā́ryam ||

9.035.04a prá vā́jam índur iṣyati síṣāsan vājasā́ ŕ̥ṣiḥ |
9.035.04c vratā́ vidāná ā́yudhā ||

9.035.05a táṁ gīrbhír vācamīṅkhayám punānáṁ vāsayāmasi |
9.035.05c sómaṁ jánasya gópatim ||

9.035.06a víśvo yásya vraté jáno dādhā́ra dhármaṇas páteḥ |
9.035.06c punānásya prabhū́vasoḥ ||


9.036.01a ásarji ráthyo yathā pavítre camvòḥ sutáḥ |
9.036.01c kā́rṣman vājī́ ny àkramīt ||

9.036.02a sá váhniḥ soma jā́gr̥viḥ pávasva devavī́r áti |
9.036.02c abhí kóśam madhuścútam ||

9.036.03a sá no jyótīṁṣi pūrvya pávamāna ví rocaya |
9.036.03c krátve dákṣāya no hinu ||

9.036.04a śumbhámāna r̥tāyúbhir mr̥jyámāno gábhastyoḥ |
9.036.04c pávate vā́re avyáye ||

9.036.05a sá víśvā dāśúṣe vásu sómo divyā́ni pā́rthivā |
9.036.05c pávatām ā́ntárikṣyā ||

9.036.06a ā́ divás pr̥ṣṭhám aśvayúr gavyayúḥ soma rohasi |
9.036.06c vīrayúḥ śavasas pate ||


9.037.01a sá sutáḥ pītáye vŕ̥ṣā sómaḥ pavítre arṣati |
9.037.01c vighnán rákṣāṁsi devayúḥ ||

9.037.02a sá pavítre vicakṣaṇó hárir arṣati dharṇasíḥ |
9.037.02c abhí yóniṁ kánikradat ||

9.037.03a sá vājī́ rocanā́ diváḥ pávamāno ví dhāvati |
9.037.03c rakṣohā́ vā́ram avyáyam ||

9.037.04a sá tritásyā́dhi sā́navi pávamāno arocayat |
9.037.04c jāmíbhiḥ sū́ryaṁ sahá ||

9.037.05a sá vr̥trahā́ vŕ̥ṣā sutó varivovíd ádābhyaḥ |
9.037.05c sómo vā́jam ivāsarat ||

9.037.06a sá deváḥ kavíneṣitò 'bhí dróṇāni dhāvati |
9.037.06c índur índrāya maṁhánā ||


9.038.01a eṣá u syá vŕ̥ṣā ráthó 'vyo vā́rebhir arṣati |
9.038.01c gácchan vā́jaṁ sahasríṇam ||

9.038.02a etáṁ tritásya yóṣaṇo háriṁ hinvanty ádribhiḥ |
9.038.02c índum índrāya pītáye ||

9.038.03a etáṁ tyáṁ haríto dáśa marmr̥jyánte apasyúvaḥ |
9.038.03c yā́bhir mádāya śúmbhate ||

9.038.04a eṣá syá mā́nuṣīṣv ā́ śyenó ná vikṣú sīdati |
9.038.04c gácchañ jāró ná yoṣítam ||

9.038.05a eṣá syá mádyo rásó 'va caṣṭe diváḥ śíśuḥ |
9.038.05c yá índur vā́ram ā́viśat ||

9.038.06a eṣá syá pītáye sutó hárir arṣati dharṇasíḥ |
9.038.06c krándan yónim abhí priyám ||


9.039.01a āśúr arṣa br̥hanmate pári priyéṇa dhā́mnā |
9.039.01c yátra devā́ íti brávan ||

9.039.02a pariṣkr̥ṇvánn ániṣkr̥taṁ jánāya yātáyann íṣaḥ |
9.039.02c vr̥ṣṭíṁ diváḥ pári srava ||

9.039.03a sutá eti pavítra ā́ tvíṣiṁ dádhāna ójasā |
9.039.03c vicákṣāṇo virocáyan ||

9.039.04a ayáṁ sá yó divás pári raghuyā́mā pavítra ā́ |
9.039.04c síndhor ūrmā́ vy ákṣarat ||

9.039.05a āvívāsan parāváto átho arvāvátaḥ sutáḥ |
9.039.05c índrāya sicyate mádhu ||

9.039.06a samīcīnā́ anūṣata háriṁ hinvanty ádribhiḥ |
9.039.06c yónāv r̥tásya sīdata ||


9.040.01a punānó akramīd abhí víśvā mŕ̥dho vícarṣaṇiḥ |
9.040.01c śumbhánti vípraṁ dhītíbhiḥ ||

9.040.02a ā́ yónim aruṇó ruhad gámad índraṁ vŕ̥ṣā sutáḥ |
9.040.02c dhruvé sádasi sīdati ||

9.040.03a nū́ no rayím mahā́m indo 'smábhyaṁ soma viśvátaḥ |
9.040.03c ā́ pavasva sahasríṇam ||

9.040.04a víśvā soma pavamāna dyumnā́nīndav ā́ bhara |
9.040.04c vidā́ḥ sahasríṇīr íṣaḥ ||

9.040.05a sá naḥ punāná ā́ bhara rayíṁ stotré suvī́ryam |
9.040.05c jaritúr vardhayā gíraḥ ||

9.040.06a punāná indav ā́ bhara sóma dvibárhasaṁ rayím |
9.040.06c vŕ̥ṣann indo na ukthyàm ||


9.041.01a prá yé gā́vo ná bhū́rṇayas tveṣā́ ayā́so ákramuḥ |
9.041.01c ghnántaḥ kr̥ṣṇā́m ápa tvácam ||

9.041.02a suvitásya manāmahé 'ti sétuṁ durāvyàm |
9.041.02c sāhvā́ṁso dásyum avratám ||

9.041.03a śr̥ṇvé vr̥ṣṭér iva svanáḥ pávamānasya śuṣmíṇaḥ |
9.041.03c cáranti vidyúto diví ||

9.041.04a ā́ pavasva mahī́m íṣaṁ gómad indo híraṇyavat |
9.041.04c áśvāvad vā́javat sutáḥ ||

9.041.05a sá pavasva vicarṣaṇa ā́ mahī́ ródasī pr̥ṇa |
9.041.05c uṣā́ḥ sū́ryo ná raśmíbhiḥ ||

9.041.06a pári ṇaḥ śarmayántyā dhā́rayā soma viśvátaḥ |
9.041.06c sárā raséva viṣṭápam ||


9.042.01a janáyan rocanā́ divó janáyann apsú sū́ryam |
9.042.01c vásāno gā́ apó háriḥ ||

9.042.02a eṣá pratnéna mánmanā devó devébhyas pári |
9.042.02c dhā́rayā pavate sutáḥ ||

9.042.03a vāvr̥dhānā́ya tū́rvaye pávante vā́jasātaye |
9.042.03c sómāḥ sahásrapājasaḥ ||

9.042.04a duhānáḥ pratnám ít páyaḥ pavítre pári ṣicyate |
9.042.04c krándan devā́m̐ ajījanat ||

9.042.05a abhí víśvāni vā́ryābhí devā́m̐ r̥tāvŕ̥dhaḥ |
9.042.05c sómaḥ punānó arṣati ||

9.042.06a góman naḥ soma vīrávad áśvāvad vā́javat sutáḥ |
9.042.06c pávasva br̥hatī́r íṣaḥ ||


9.043.01a yó átya iva mr̥jyáte góbhir mádāya haryatáḥ |
9.043.01c táṁ gīrbhír vāsayāmasi ||

9.043.02a táṁ no víśvā avasyúvo gíraḥ śumbhanti pūrváthā |
9.043.02c índum índrāya pītáye ||

9.043.03a punānó yāti haryatáḥ sómo gīrbhíḥ páriṣkr̥taḥ |
9.043.03c víprasya médhyātitheḥ ||

9.043.04a pávamāna vidā́ rayím asmábhyaṁ soma suśríyam |
9.043.04c índo sahásravarcasam ||

9.043.05a índur átyo ná vājasŕ̥t kánikranti pavítra ā́ |
9.043.05c yád ákṣār áti devayúḥ ||

9.043.06a pávasva vā́jasātaye víprasya gr̥ṇató vr̥dhé |
9.043.06c sóma rā́sva suvī́ryam ||


9.044.01a prá ṇa indo mahé tána ūrmíṁ ná bíbhrad arṣasi |
9.044.01c abhí devā́m̐ ayā́syaḥ ||

9.044.02a matī́ juṣṭó dhiyā́ hitáḥ sómo hinve parāváti |
9.044.02c víprasya dhā́rayā kavíḥ ||

9.044.03a ayáṁ devéṣu jā́gr̥viḥ sutá eti pavítra ā́ |
9.044.03c sómo yāti vícarṣaṇiḥ ||

9.044.04a sá naḥ pavasva vājayúś cakrāṇáś cā́rum adhvarám |
9.044.04c barhíṣmām̐ ā́ vivāsati ||

9.044.05a sá no bhágāya vāyáve vípravīraḥ sadā́vr̥dhaḥ |
9.044.05c sómo devéṣv ā́ yamat ||

9.044.06a sá no adyá vásuttaye kratuvíd gātuvíttamaḥ |
9.044.06c vā́jaṁ jeṣi śrávo br̥hát ||


9.045.01a sá pavasva mádāya káṁ nr̥cákṣā devávītaye |
9.045.01c índav índrāya pītáye ||

9.045.02a sá no arṣābhí dūtyàṁ tvám índrāya tośase |
9.045.02c devā́n sákhibhya ā́ váram ||

9.045.03a utá tvā́m aruṇáṁ vayáṁ góbhir añjmo mádāya kám |
9.045.03c ví no rāyé dúro vr̥dhi ||

9.045.04a áty ū pavítram akramīd vājī́ dhúraṁ ná yā́mani |
9.045.04c índur devéṣu patyate ||

9.045.05a sám ī sákhāyo asvaran váne krī́ḷantam átyavim |
9.045.05c índuṁ nāvā́ anūṣata ||

9.045.06a táyā pavasva dhā́rayā yáyā pītó vicákṣase |
9.045.06c índo stotré suvī́ryam ||


9.046.01a ásr̥gran devávītayé 'tyāsaḥ kŕ̥tvyā iva |
9.046.01c kṣárantaḥ parvatāvŕ̥dhaḥ ||

9.046.02a páriṣkr̥tāsa índavo yóṣeva pítryāvatī |
9.046.02c vāyúṁ sómā asr̥kṣata ||

9.046.03a eté sómāsa índavaḥ práyasvantaś camū́ sutā́ḥ |
9.046.03c índraṁ vardhanti kármabhiḥ ||

9.046.04a ā́ dhāvatā suhastyaḥ śukrā́ gr̥bhṇīta manthínā |
9.046.04c góbhiḥ śrīṇīta matsarám ||

9.046.05a sá pavasva dhanaṁjaya prayantā́ rā́dhaso maháḥ |
9.046.05c asmábhyaṁ soma gātuvít ||

9.046.06a etám mr̥janti márjyam pávamānaṁ dáśa kṣípaḥ |
9.046.06c índrāya matsarám mádam ||


9.047.01a ayā́ sómaḥ sukr̥tyáyā maháś cid abhy àvardhata |
9.047.01c mandāná úd vr̥ṣāyate ||

9.047.02a kr̥tā́nī́d asya kártvā cétante dasyutárhaṇā |
9.047.02c r̥ṇā́ ca dhr̥ṣṇúś cayate ||

9.047.03a ā́t sóma indriyó ráso vájraḥ sahasrasā́ bhuvat |
9.047.03c uktháṁ yád asya jā́yate ||

9.047.04a svayáṁ kavír vidhartári víprāya rátnam icchati |
9.047.04c yádī marmr̥jyáte dhíyaḥ ||

9.047.05a siṣāsátū rayīṇā́ṁ vā́jeṣv árvatām iva |
9.047.05c bháreṣu jigyúṣām asi ||


9.048.01a táṁ tvā nr̥mṇā́ni bíbhrataṁ sadhástheṣu mahó diváḥ |
9.048.01c cā́ruṁ sukr̥tyáyemahe ||

9.048.02a sáṁvr̥ktadhr̥ṣṇum ukthyàm mahā́mahivratam mádam |
9.048.02c śatám púro rurukṣáṇim ||

9.048.03a átas tvā rayím abhí rā́jānaṁ sukrato diváḥ |
9.048.03c suparṇó avyathír bharat ||

9.048.04a víśvasmā ít svàr dr̥śé sā́dhāraṇaṁ rajastúram |
9.048.04c gopā́m r̥tásya vír bharat ||

9.048.05a ádhā hinvāná indriyáṁ jyā́yo mahitvám ānaśe |
9.048.05c abhiṣṭikŕ̥d vícarṣaṇiḥ ||


9.049.01a pávasva vr̥ṣṭím ā́ sú no 'pā́m ūrmíṁ divás pári |
9.049.01c ayakṣmā́ br̥hatī́r íṣaḥ ||

9.049.02a táyā pavasva dhā́rayā yáyā gā́va ihā́gáman |
9.049.02c jányāsa úpa no gr̥hám ||

9.049.03a ghr̥tám pavasva dhā́rayā yajñéṣu devavī́tamaḥ |
9.049.03c asmábhyaṁ vr̥ṣṭím ā́ pava ||

9.049.04a sá na ūrjé vy àvyáyam pavítraṁ dhāva dhā́rayā |
9.049.04c devā́saḥ śr̥ṇávan hí kam ||

9.049.05a pávamāno asiṣyadad rákṣāṁsy apajáṅghanat |
9.049.05c pratnavád rocáyan rúcaḥ ||


9.050.01a út te śúṣmāsa īrate síndhor ūrmér iva svanáḥ |
9.050.01c vāṇásya codayā pavím ||

9.050.02a prasavé ta úd īrate tisró vā́co makhasyúvaḥ |
9.050.02c yád ávya éṣi sā́navi ||

9.050.03a ávyo vā́re pári priyáṁ háriṁ hinvanty ádribhiḥ |
9.050.03c pávamānam madhuścútam ||

9.050.04a ā́ pavasva madintama pavítraṁ dhā́rayā kave |
9.050.04c arkásya yónim āsádam ||

9.050.05a sá pavasva madintama góbhir añjānó aktúbhiḥ |
9.050.05c índav índrāya pītáye ||


9.051.01a ádhvaryo ádribhiḥ sutáṁ sómam pavítra ā́ sr̥ja |
9.051.01c punīhī́ndrāya pā́tave ||

9.051.02a diváḥ pīyū́ṣam uttamáṁ sómam índrāya vajríṇe |
9.051.02c sunótā mádhumattamam ||

9.051.03a táva tyá indo ándhaso devā́ mádhor vy àśnate |
9.051.03c pávamānasya marútaḥ ||

9.051.04a tváṁ hí soma vardháyan sutó mádāya bhū́rṇaye |
9.051.04c vŕ̥ṣan stotā́ram ūtáye ||

9.051.05a abhy àrṣa vicakṣaṇa pavítraṁ dhā́rayā sutáḥ |
9.051.05c abhí vā́jam utá śrávaḥ ||


9.052.01a pári dyukṣáḥ sanádrayir bhárad vā́jaṁ no ándhasā |
9.052.01c suvānó arṣa pavítra ā́ ||

9.052.02a táva pratnébhir ádhvabhir ávyo vā́re pári priyáḥ |
9.052.02c sahásradhāro yāt tánā ||

9.052.03a carúr ná yás tám īṅkhayéndo ná dā́nam īṅkhaya |
9.052.03c vadhaír vadhasnav īṅkhaya ||

9.052.04a ní śúṣmam indav eṣām púruhūta jánānām |
9.052.04c yó asmā́m̐ ādídeśati ||

9.052.05a śatáṁ na inda ūtíbhiḥ sahásraṁ vā śúcīnām |
9.052.05c pávasva maṁhayádrayiḥ ||


9.053.01a út te śúṣmāso asthū rákṣo bhindánto adrivaḥ |
9.053.01c nudásva yā́ḥ parispŕ̥dhaḥ ||

9.053.02a ayā́ nijaghnír ójasā rathasaṁgé dháne hité |
9.053.02c stávā ábibhyuṣā hr̥dā́ ||

9.053.03a ásya vratā́ni nā́dhŕ̥ṣe pávamānasya dūḍhyā̀ |
9.053.03c rujá yás tvā pr̥tanyáti ||

9.053.04a táṁ hinvanti madacyútaṁ háriṁ nadī́ṣu vājínam |
9.053.04c índum índrāya matsarám ||


9.054.01a asyá pratnā́m ánu dyútaṁ śukráṁ duduhre áhrayaḥ |
9.054.01c páyaḥ sahasrasā́m ŕ̥ṣim ||

9.054.02a ayáṁ sū́rya ivopadŕ̥g ayáṁ sárāṁsi dhāvati |
9.054.02c saptá praváta ā́ dívam ||

9.054.03a ayáṁ víśvāni tiṣṭhati punānó bhúvanopári |
9.054.03c sómo devó ná sū́ryaḥ ||

9.054.04a pári ṇo devávītaye vā́jām̐ arṣasi gómataḥ |
9.054.04c punāná indav indrayúḥ ||


9.055.01a yávaṁ-yavaṁ no ándhasā puṣṭám-puṣṭam pári srava |
9.055.01c sóma víśvā ca saúbhagā ||

9.055.02a índo yáthā táva stávo yáthā te jātám ándhasaḥ |
9.055.02c ní barhíṣi priyé sadaḥ ||

9.055.03a utá no govíd aśvavít pávasva somā́ndhasā |
9.055.03c makṣū́tamebhir áhabhiḥ ||

9.055.04a yó jinā́ti ná jī́yate hánti śátrum abhī́tya |
9.055.04c sá pavasva sahasrajit ||


9.056.01a pári sóma r̥tám br̥hád āśúḥ pavítre arṣati |
9.056.01c vighnán rákṣāṁsi devayúḥ ||

9.056.02a yát sómo vā́jam árṣati śatáṁ dhā́rā apasyúvaḥ |
9.056.02c índrasya sakhyám āviśán ||

9.056.03a abhí tvā yóṣaṇo dáśa jāráṁ ná kanyā̀nūṣata |
9.056.03c mr̥jyáse soma sātáye ||

9.056.04a tvám índrāya víṣṇave svādúr indo pári srava |
9.056.04c nr̥̄́n stotr̥̄́n pāhy áṁhasaḥ ||


9.057.01a prá te dhā́rā asaścáto divó ná yanti vr̥ṣṭáyaḥ |
9.057.01c ácchā vā́jaṁ sahasríṇam ||

9.057.02a abhí priyā́ṇi kā́vyā víśvā cákṣāṇo arṣati |
9.057.02c háris tuñjāná ā́yudhā ||

9.057.03a sá marmr̥jāná āyúbhir íbho rā́jeva suvratáḥ |
9.057.03c śyenó ná váṁsu ṣīdati ||

9.057.04a sá no víśvā divó vásūtó pr̥thivyā́ ádhi |
9.057.04c punāná indav ā́ bhara ||


9.058.01a tárat sá mandī́ dhāvati dhā́rā sutásyā́ndhasaḥ |
9.058.01c tárat sá mandī́ dhāvati ||

9.058.02a usrā́ veda vásūnām mártasya devy ávasaḥ |
9.058.02c tárat sá mandī́ dhāvati ||

9.058.03a dhvasráyoḥ puruṣántyor ā́ sahásrāṇi dadmahe |
9.058.03c tárat sá mandī́ dhāvati ||

9.058.04a ā́ yáyos triṁśátaṁ tánā sahásrāṇi ca dádmahe |
9.058.04c tárat sá mandī́ dhāvati ||


9.059.01a pávasva gojíd aśvajíd viśvajít soma raṇyajít |
9.059.01c prajā́vad rátnam ā́ bhara ||

9.059.02a pávasvādbhyó ádābhyaḥ pávasvaúṣadhībhyaḥ |
9.059.02c pávasva dhiṣáṇābhyaḥ ||

9.059.03a tváṁ soma pávamāno víśvāni duritā́ tara |
9.059.03c kavíḥ sīda ní barhíṣi ||

9.059.04a pávamāna svàr vido jā́yamāno 'bhavo mahā́n |
9.059.04c índo víśvām̐ abhī́d asi ||


9.060.01a prá gāyatréṇa gāyata pávamānaṁ vícarṣaṇim |
9.060.01c índuṁ sahásracakṣasam ||

9.060.02a táṁ tvā sahásracakṣasam átho sahásrabharṇasam |
9.060.02c áti vā́ram apāviṣuḥ ||

9.060.03a áti vā́rān pávamāno asiṣyadat kaláśām̐ abhí dhāvati |
9.060.03c índrasya hā́rdy āviśán ||

9.060.04a índrasya soma rā́dhase śám pavasva vicarṣaṇe |
9.060.04c prajā́vad réta ā́ bhara ||


9.061.01a ayā́ vītī́ pári srava yás ta indo mádeṣv ā́ |
9.061.01c avā́han navatī́r náva ||

9.061.02a púraḥ sadyá itthā́dhiye dívodāsāya śámbaram |
9.061.02c ádha tyáṁ turváśaṁ yádum ||

9.061.03a pári ṇo áśvam aśvavíd gómad indo híraṇyavat |
9.061.03c kṣárā sahasríṇīr íṣaḥ ||

9.061.04a pávamānasya te vayám pavítram abhyundatáḥ |
9.061.04c sakhitvám ā́ vr̥ṇīmahe ||

9.061.05a yé te pavítram ūrmáyo 'bhikṣáranti dhā́rayā |
9.061.05c tébhir naḥ soma mr̥ḷaya ||

9.061.06a sá naḥ punāná ā́ bhara rayíṁ vīrávatīm íṣam |
9.061.06c ī́śānaḥ soma viśvátaḥ ||

9.061.07a etám u tyáṁ dáśa kṣípo mr̥jánti síndhumātaram |
9.061.07c sám ādityébhir akhyata ||

9.061.08a sám índreṇotá vāyúnā sutá eti pavítra ā́ |
9.061.08c sáṁ sū́ryasya raśmíbhiḥ ||

9.061.09a sá no bhágāya vāyáve pūṣṇé pavasva mádhumān |
9.061.09c cā́rur mitré váruṇe ca ||

9.061.10a uccā́ te jātám ándhaso diví ṣád bhū́my ā́ dade |
9.061.10c ugráṁ śárma máhi śrávaḥ ||

9.061.11a enā́ víśvāny aryá ā́ dyumnā́ni mā́nuṣāṇām |
9.061.11c síṣāsanto vanāmahe ||

9.061.12a sá na índrāya yájyave váruṇāya marúdbhyaḥ |
9.061.12c varivovít pári srava ||

9.061.13a úpo ṣú jātám aptúraṁ góbhir bhaṅgám páriṣkr̥tam |
9.061.13c índuṁ devā́ ayāsiṣuḥ ||

9.061.14a tám íd vardhantu no gíro vatsáṁ saṁśíśvarīr iva |
9.061.14c yá índrasya hr̥daṁsániḥ ||

9.061.15a árṣā ṇaḥ soma śáṁ gáve dhukṣásva pipyúṣīm íṣam |
9.061.15c várdhā samudrám ukthyàm ||

9.061.16a pávamāno ajījanad diváś citráṁ ná tanyatúm |
9.061.16c jyótir vaiśvānarám br̥hát ||

9.061.17a pávamānasya te ráso mádo rājann aducchunáḥ |
9.061.17c ví vā́ram ávyam arṣati ||

9.061.18a pávamāna rásas táva dákṣo ví rājati dyumā́n |
9.061.18c jyótir víśvaṁ svàr dr̥śé ||

9.061.19a yás te mádo váreṇyas ténā pavasvā́ndhasā |
9.061.19c devāvī́r aghaśaṁsahā́ ||

9.061.20a jághnir vr̥trám amitríyaṁ sásnir vā́jaṁ divé-dive |
9.061.20c goṣā́ u aśvasā́ asi ||

9.061.21a sámmiślo aruṣó bhava sūpasthā́bhir ná dhenúbhiḥ |
9.061.21c sī́dañ chyenó ná yónim ā́ ||

9.061.22a sá pavasva yá ā́vithéndraṁ vr̥trā́ya hántave |
9.061.22c vavrivā́ṁsam mahī́r apáḥ ||

9.061.23a suvī́rāso vayáṁ dhánā jáyema soma mīḍhvaḥ |
9.061.23c punānó vardha no gíraḥ ||

9.061.24a tvótāsas távā́vasā syā́ma vanvánta āmúraḥ |
9.061.24c sóma vratéṣu jāgr̥hi ||

9.061.25a apaghnán pavate mŕ̥dhó 'pa sómo árāvṇaḥ |
9.061.25c gácchann índrasya niṣkr̥tám ||

9.061.26a mahó no rāyá ā́ bhara pávamāna jahī́ mŕ̥dhaḥ |
9.061.26c rā́svendo vīrávad yáśaḥ ||

9.061.27a ná tvā śatáṁ caná hrúto rā́dho dítsantam ā́ minan |
9.061.27c yát punānó makhasyáse ||

9.061.28a pávasvendo vŕ̥ṣā sutáḥ kr̥dhī́ no yaśáso jáne |
9.061.28c víśvā ápa dvíṣo jahi ||

9.061.29a ásya te sakhyé vayáṁ távendo dyumná uttamé |
9.061.29c sāsahyā́ma pr̥tanyatáḥ ||

9.061.30a yā́ te bhīmā́ny ā́yudhā tigmā́ni sánti dhū́rvaṇe |
9.061.30c rákṣā samasya no nidáḥ ||


9.062.01a eté asr̥gram índavas tiráḥ pavítram āśávaḥ |
9.062.01c víśvāny abhí saúbhagā ||

9.062.02a vighnánto duritā́ purú sugā́ tokā́ya vājínaḥ |
9.062.02c tánā kr̥ṇvánto árvate ||

9.062.03a kr̥ṇvánto várivo gáve 'bhy àrṣanti suṣṭutím |
9.062.03c íḷām asmábhyaṁ saṁyátam ||

9.062.04a ásāvy aṁśúr mádāyāpsú dákṣo giriṣṭhā́ḥ |
9.062.04c śyenó ná yónim ā́sadat ||

9.062.05a śubhrám ándho devávātam apsú dhūtó nŕ̥bhiḥ sutáḥ |
9.062.05c svádanti gā́vaḥ páyobhiḥ ||

9.062.06a ā́d īm áśvaṁ ná hétāró 'śūśubhann amŕ̥tāya |
9.062.06c mádhvo rásaṁ sadhamā́de ||

9.062.07a yā́s te dhā́rā madhuścútó 'sr̥gram inda ūtáye |
9.062.07c tā́bhiḥ pavítram ā́sadaḥ ||

9.062.08a só arṣéndrāya pītáye tiró rómāṇy avyáyā |
9.062.08c sī́dan yónā váneṣv ā́ ||

9.062.09a tvám indo pári srava svā́diṣṭho áṅgirobhyaḥ |
9.062.09c varivovíd ghr̥tám páyaḥ ||

9.062.10a ayáṁ vícarṣaṇir hitáḥ pávamānaḥ sá cetati |
9.062.10c hinvāná ā́pyam br̥hát ||

9.062.11a eṣá vŕ̥ṣā vŕ̥ṣavrataḥ pávamāno aśastihā́ |
9.062.11c kárad vásūni dāśúṣe ||

9.062.12a ā́ pavasva sahasríṇaṁ rayíṁ gómantam aśvínam |
9.062.12c puruścandrám puruspŕ̥ham ||

9.062.13a eṣá syá pári ṣicyate marmr̥jyámāna āyúbhiḥ |
9.062.13c urugāyáḥ kavíkratuḥ ||

9.062.14a sahásrotiḥ śatā́magho vimā́no rájasaḥ kavíḥ |
9.062.14c índrāya pavate mádaḥ ||

9.062.15a girā́ jātá ihá stutá índur índrāya dhīyate |
9.062.15c vír yónā vasatā́v iva ||

9.062.16a pávamānaḥ sutó nŕ̥bhiḥ sómo vā́jam ivāsarat |
9.062.16c camū́ṣu śákmanāsádam ||

9.062.17a táṁ tripr̥ṣṭhé trivandhuré ráthe yuñjanti yā́tave |
9.062.17c ŕ̥ṣīṇāṁ saptá dhītíbhiḥ ||

9.062.18a táṁ sotāro dhanaspŕ̥tam āśúṁ vā́jāya yā́tave |
9.062.18c háriṁ hinota vājínam ||

9.062.19a āviśán kaláśaṁ sutó víśvā árṣann abhí śríyaḥ |
9.062.19c śū́ro ná góṣu tiṣṭhati ||

9.062.20a ā́ ta indo mádāya kám páyo duhanty āyávaḥ |
9.062.20c devā́ devébhyo mádhu ||

9.062.21a ā́ naḥ sómam pavítra ā́ sr̥játā mádhumattamam |
9.062.21c devébhyo devaśrúttamam ||

9.062.22a eté sómā asr̥kṣata gr̥ṇānā́ḥ śrávase mahé |
9.062.22c madíntamasya dhā́rayā ||

9.062.23a abhí gávyāni vītáye nr̥mṇā́ punānó arṣasi |
9.062.23c sanádvājaḥ pári srava ||

9.062.24a utá no gómatīr íṣo víśvā arṣa pariṣṭúbhaḥ |
9.062.24c gr̥ṇānó jamádagninā ||

9.062.25a pávasva vācó agriyáḥ sóma citrā́bhir ūtíbhiḥ |
9.062.25c abhí víśvāni kā́vyā ||

9.062.26a tváṁ samudríyā apò 'griyó vā́ca īráyan |
9.062.26c pávasva viśvamejaya ||

9.062.27a túbhyemā́ bhúvanā kave mahimné soma tasthire |
9.062.27c túbhyam arṣanti síndhavaḥ ||

9.062.28a prá te divó ná vr̥ṣṭáyo dhā́rā yanty asaścátaḥ |
9.062.28c abhí śukrā́m upastíram ||

9.062.29a índrāyéndum punītanográṁ dákṣāya sā́dhanam |
9.062.29c īśānáṁ vītírādhasam ||

9.062.30a pávamāna r̥táḥ kavíḥ sómaḥ pavítram ā́sadat |
9.062.30c dádhat stotré suvī́ryam ||


9.063.01a ā́ pavasva sahasríṇaṁ rayíṁ soma suvī́ryam |
9.063.01c asmé śrávāṁsi dhāraya ||

9.063.02a íṣam ū́rjaṁ ca pinvasa índrāya matsaríntamaḥ |
9.063.02c camū́ṣv ā́ ní ṣīdasi ||

9.063.03a sutá índrāya víṣṇave sómaḥ kaláśe akṣarat |
9.063.03c mádhumām̐ astu vāyáve ||

9.063.04a eté asr̥gram āśávó 'ti hvárāṁsi babhrávaḥ |
9.063.04c sómā r̥tásya dhā́rayā ||

9.063.05a índraṁ várdhanto aptúraḥ kr̥ṇvánto víśvam ā́ryam |
9.063.05c apaghnánto árāvṇaḥ ||

9.063.06a sutā́ ánu svám ā́ rájo 'bhy àrṣanti babhrávaḥ |
9.063.06c índraṁ gácchanta índavaḥ ||

9.063.07a ayā́ pavasva dhā́rayā yáyā sū́ryam árocayaḥ |
9.063.07c hinvānó mā́nuṣīr apáḥ ||

9.063.08a áyukta sū́ra étaśam pávamāno manā́v ádhi |
9.063.08c antárikṣeṇa yā́tave ||

9.063.09a utá tyā́ haríto dáśa sū́ro ayukta yā́tave |
9.063.09c índur índra íti bruván ||

9.063.10a párītó vāyáve sutáṁ gíra índrāya matsarám |
9.063.10c ávyo vā́reṣu siñcata ||

9.063.11a pávamāna vidā́ rayím asmábhyaṁ soma duṣṭáram |
9.063.11c yó dūṇā́śo vanuṣyatā́ ||

9.063.12a abhy àrṣa sahasríṇaṁ rayíṁ gómantam aśvínam |
9.063.12c abhí vā́jam utá śrávaḥ ||

9.063.13a sómo devó ná sū́ryó 'dribhiḥ pavate sutáḥ |
9.063.13c dádhānaḥ kaláśe rásam ||

9.063.14a eté dhā́māny ā́ryā śukrā́ r̥tásya dhā́rayā |
9.063.14c vā́jaṁ gómantam akṣaran ||

9.063.15a sutā́ índrāya vajríṇe sómāso dádhyāśiraḥ |
9.063.15c pavítram áty akṣaran ||

9.063.16a prá soma mádhumattamo rāyé arṣa pavítra ā́ |
9.063.16c mádo yó devavī́tamaḥ ||

9.063.17a tám ī mr̥janty āyávo háriṁ nadī́ṣu vājínam |
9.063.17c índum índrāya matsarám ||

9.063.18a ā́ pavasva híraṇyavad áśvāvat soma vīrávat |
9.063.18c vā́jaṁ gómantam ā́ bhara ||

9.063.19a pári vā́je ná vājayúm ávyo vā́reṣu siñcata |
9.063.19c índrāya mádhumattamam ||

9.063.20a kavím mr̥janti márjyaṁ dhībhír víprā avasyávaḥ |
9.063.20c vŕ̥ṣā kánikrad arṣati ||

9.063.21a vŕ̥ṣaṇaṁ dhībhír aptúraṁ sómam r̥tásya dhā́rayā |
9.063.21c matī́ víprāḥ sám asvaran ||

9.063.22a pávasva devāyuṣág índraṁ gacchatu te mádaḥ |
9.063.22c vāyúm ā́ roha dhármaṇā ||

9.063.23a pávamāna ní tośase rayíṁ soma śravā́yyam |
9.063.23c priyáḥ samudrám ā́ viśa ||

9.063.24a apaghnán pavase mŕ̥dhaḥ kratuvít soma matsaráḥ |
9.063.24c nudásvā́devayuṁ jánam ||

9.063.25a pávamānā asr̥kṣata sómāḥ śukrā́sa índavaḥ |
9.063.25c abhí víśvāni kā́vyā ||

9.063.26a pávamānāsa āśávaḥ śubhrā́ asr̥gram índavaḥ |
9.063.26c ghnánto víśvā ápa dvíṣaḥ ||

9.063.27a pávamānā divás páry antárikṣād asr̥kṣata |
9.063.27c pr̥thivyā́ ádhi sā́navi ||

9.063.28a punānáḥ soma dhā́rayéndo víśvā ápa srídhaḥ |
9.063.28c jahí rákṣāṁsi sukrato ||

9.063.29a apaghnán soma rakṣáso 'bhy àrṣa kánikradat |
9.063.29c dyumántaṁ śúṣmam uttamám ||

9.063.30a asmé vásūni dhāraya sóma divyā́ni pā́rthivā |
9.063.30c índo víśvāni vā́ryā ||


9.064.01a vŕ̥ṣā soma dyumā́m̐ asi vŕ̥ṣā deva vŕ̥ṣavrataḥ |
9.064.01c vŕ̥ṣā dhármāṇi dadhiṣe ||

9.064.02a vŕ̥ṣṇas te vŕ̥ṣṇyaṁ śávo vŕ̥ṣā vánaṁ vŕ̥ṣā mádaḥ |
9.064.02c satyáṁ vr̥ṣan vŕ̥ṣéd asi ||

9.064.03a áśvo ná cakrado vŕ̥ṣā sáṁ gā́ indo sám árvataḥ |
9.064.03c ví no rāyé dúro vr̥dhi ||

9.064.04a ásr̥kṣata prá vājíno gavyā́ sómāso aśvayā́ |
9.064.04c śukrā́so vīrayā́śávaḥ ||

9.064.05a śumbhámānā r̥tāyúbhir mr̥jyámānā gábhastyoḥ |
9.064.05c pávante vā́re avyáye ||

9.064.06a té víśvā dāśúṣe vásu sómā divyā́ni pā́rthivā |
9.064.06c pávantām ā́ntárikṣyā ||

9.064.07a pávamānasya viśvavit prá te sárgā asr̥kṣata |
9.064.07c sū́ryasyeva ná raśmáyaḥ ||

9.064.08a ketúṁ kr̥ṇván divás pári víśvā rūpā́bhy àrṣasi |
9.064.08c samudráḥ soma pinvase ||

9.064.09a hinvānó vā́cam iṣyasi pávamāna vídharmaṇi |
9.064.09c ákrān devó ná sū́ryaḥ ||

9.064.10a índuḥ paviṣṭa cétanaḥ priyáḥ kavīnā́m matī́ |
9.064.10c sr̥jád áśvaṁ rathī́r iva ||

9.064.11a ūrmír yás te pavítra ā́ devāvī́ḥ paryákṣarat |
9.064.11c sī́dann r̥tásya yónim ā́ ||

9.064.12a sá no arṣa pavítra ā́ mádo yó devavī́tamaḥ |
9.064.12c índav índrāya pītáye ||

9.064.13a iṣé pavasva dhā́rayā mr̥jyámāno manīṣíbhiḥ |
9.064.13c índo rucā́bhí gā́ ihi ||

9.064.14a punānó várivas kr̥dhy ū́rjaṁ jánāya girvaṇaḥ |
9.064.14c háre sr̥jāná āśíram ||

9.064.15a punānó devávītaya índrasya yāhi niṣkr̥tám |
9.064.15c dyutānó vājíbhir yatáḥ ||

9.064.16a prá hinvānā́sa índavó 'cchā samudrám āśávaḥ |
9.064.16c dhiyā́ jūtā́ asr̥kṣata ||

9.064.17a marmr̥jānā́sa āyávo vŕ̥thā samudrám índavaḥ |
9.064.17c ágmann r̥tásya yónim ā́ ||

9.064.18a pári ṇo yāhy asmayúr víśvā vásūny ójasā |
9.064.18c pāhí naḥ śárma vīrávat ||

9.064.19a mímāti váhnir étaśaḥ padáṁ yujāná ŕ̥kvabhiḥ |
9.064.19c prá yát samudrá ā́hitaḥ ||

9.064.20a ā́ yád yóniṁ hiraṇyáyam āśúr r̥tásya sī́dati |
9.064.20c jáhāty ápracetasaḥ ||

9.064.21a abhí venā́ anūṣatéyakṣanti prácetasaḥ |
9.064.21c májjanty ávicetasaḥ ||

9.064.22a índrāyendo marútvate pávasva mádhumattamaḥ |
9.064.22c r̥tásya yónim āsádam ||

9.064.23a táṁ tvā víprā vacovídaḥ pári ṣkr̥ṇvanti vedhásaḥ |
9.064.23c sáṁ tvā mr̥janty āyávaḥ ||

9.064.24a rásaṁ te mitró aryamā́ píbanti váruṇaḥ kave |
9.064.24c pávamānasya marútaḥ ||

9.064.25a tváṁ soma vipaścítam punānó vā́cam iṣyasi |
9.064.25c índo sahásrabharṇasam ||

9.064.26a utó sahásrabharṇasaṁ vā́caṁ soma makhasyúvam |
9.064.26c punāná indav ā́ bhara ||

9.064.27a punāná indav eṣām púruhūta jánānām |
9.064.27c priyáḥ samudrám ā́ viśa ||

9.064.28a dávidyutatyā rucā́ pariṣṭóbhantyā kr̥pā́ |
9.064.28c sómāḥ śukrā́ gávāśiraḥ ||

9.064.29a hinvānó hetŕ̥bhir yatá ā́ vā́jaṁ vājy àkramīt |
9.064.29c sī́danto vanúṣo yathā ||

9.064.30a r̥dhák soma svastáye saṁjagmānó diváḥ kavíḥ |
9.064.30c pávasva sū́ryo dr̥śé ||


9.065.01a hinvánti sū́ram úsrayaḥ svásāro jāmáyas pátim |
9.065.01c mahā́m índum mahīyúvaḥ ||

9.065.02a pávamāna rucā́-rucā devó devébhyas pári |
9.065.02c víśvā vásūny ā́ viśa ||

9.065.03a ā́ pavamāna suṣṭutíṁ vr̥ṣṭíṁ devébhyo dúvaḥ |
9.065.03c iṣé pavasva saṁyátam ||

9.065.04a vŕ̥ṣā hy ási bhānúnā dyumántaṁ tvā havāmahe |
9.065.04c pávamāna svādhyàḥ ||

9.065.05a ā́ pavasva suvī́ryam mándamānaḥ svāyudha |
9.065.05c ihó ṣv ìndav ā́ gahi ||

9.065.06a yád adbhíḥ pariṣicyáse mr̥jyámāno gábhastyoḥ |
9.065.06c drúṇā sadhástham aśnuṣe ||

9.065.07a prá sómāya vyaśvavát pávamānāya gāyata |
9.065.07c mahé sahásracakṣase ||

9.065.08a yásya várṇam madhuścútaṁ háriṁ hinvánty ádribhiḥ |
9.065.08c índum índrāya pītáye ||

9.065.09a tásya te vājíno vayáṁ víśvā dhánāni jigyúṣaḥ |
9.065.09c sakhitvám ā́ vr̥ṇīmahe ||

9.065.10a vŕ̥ṣā pavasva dhā́rayā marútvate ca matsaráḥ |
9.065.10c víśvā dádhāna ójasā ||

9.065.11a táṁ tvā dhartā́ram oṇyòḥ pávamāna svardŕ̥śam |
9.065.11c hinvé vā́jeṣu vājínam ||

9.065.12a ayā́ cittó vipā́náyā háriḥ pavasva dhā́rayā |
9.065.12c yújaṁ vā́jeṣu codaya ||

9.065.13a ā́ na indo mahī́m íṣam pávasva viśvádarśataḥ |
9.065.13c asmábhyaṁ soma gātuvít ||

9.065.14a ā́ kaláśā anūṣaténdo dhā́rābhir ójasā |
9.065.14c éndrasya pītáye viśa ||

9.065.15a yásya te mádyaṁ rásaṁ tīvráṁ duhánty ádribhiḥ |
9.065.15c sá pavasvābhimātihā́ ||

9.065.16a rā́jā medhā́bhir īyate pávamāno manā́v ádhi |
9.065.16c antárikṣeṇa yā́tave ||

9.065.17a ā́ na indo śatagvínaṁ gávām póṣaṁ sváśvyam |
9.065.17c váhā bhágattim ūtáye ||

9.065.18a ā́ naḥ soma sáho júvo rūpáṁ ná várcase bhara |
9.065.18c suṣvāṇó devávītaye ||

9.065.19a árṣā soma dyumáttamo 'bhí dróṇāni róruvat |
9.065.19c sī́dañ chyenó ná yónim ā́ ||

9.065.20a apsā́ índrāya vāyáve váruṇāya marúdbhyaḥ |
9.065.20c sómo arṣati víṣṇave ||

9.065.21a íṣaṁ tokā́ya no dádhad asmábhyaṁ soma viśvátaḥ |
9.065.21c ā́ pavasva sahasríṇam ||

9.065.22a yé sómāsaḥ parāváti yé arvāváti sunviré |
9.065.22c yé vādáḥ śaryaṇā́vati ||

9.065.23a yá ārjīkéṣu kŕ̥tvasu yé mádhye pastyā̀nām |
9.065.23c yé vā jáneṣu pañcásu ||

9.065.24a té no vr̥ṣṭíṁ divás pári pávantām ā́ suvī́ryam |
9.065.24c suvānā́ devā́sa índavaḥ ||

9.065.25a pávate haryató hárir gr̥ṇānó jamádagninā |
9.065.25c hinvānó gór ádhi tvací ||

9.065.26a prá śukrā́so vayojúvo hinvānā́so ná sáptayaḥ |
9.065.26c śrīṇānā́ apsú mr̥ñjata ||

9.065.27a táṁ tvā sutéṣv ābhúvo hinviré devátātaye |
9.065.27c sá pavasvānáyā rucā́ ||

9.065.28a ā́ te dákṣam mayobhúvaṁ váhnim adyā́ vr̥ṇīmahe |
9.065.28c pā́ntam ā́ puruspŕ̥ham ||

9.065.29a ā́ mandrám ā́ váreṇyam ā́ vípram ā́ manīṣíṇam |
9.065.29c pā́ntam ā́ puruspŕ̥ham ||

9.065.30a ā́ rayím ā́ sucetúnam ā́ sukrato tanū́ṣv ā́ |
9.065.30c pā́ntam ā́ puruspŕ̥ham ||


9.066.01a pávasva viśvacarṣaṇe 'bhí víśvāni kā́vyā |
9.066.01c sákhā sákhibhya ī́ḍyaḥ ||

9.066.02a tā́bhyāṁ víśvasya rājasi yé pavamāna dhā́manī |
9.066.02c pratīcī́ soma tasthátuḥ ||

9.066.03a pári dhā́māni yā́ni te tváṁ somāsi viśvátaḥ |
9.066.03c pávamāna r̥túbhiḥ kave ||

9.066.04a pávasva janáyann íṣo 'bhí víśvāni vā́ryā |
9.066.04c sákhā sákhibhya ūtáye ||

9.066.05a táva śukrā́so arcáyo divás pr̥ṣṭhé ví tanvate |
9.066.05c pavítraṁ soma dhā́mabhiḥ ||

9.066.06a távemé saptá síndhavaḥ praśíṣaṁ soma sisrate |
9.066.06c túbhyaṁ dhāvanti dhenávaḥ ||

9.066.07a prá soma yāhi dhā́rayā sutá índrāya matsaráḥ |
9.066.07c dádhāno ákṣiti śrávaḥ ||

9.066.08a sám u tvā dhībhír asvaran hinvatī́ḥ saptá jāmáyaḥ |
9.066.08c vípram ājā́ vivásvataḥ ||

9.066.09a mr̥jánti tvā sám agrúvó 'vye jīrā́v ádhi ṣváṇi |
9.066.09c rebhó yád ajyáse váne ||

9.066.10a pávamānasya te kave vā́jin sárgā asr̥kṣata |
9.066.10c árvanto ná śravasyávaḥ ||

9.066.11a ácchā kóśam madhuścútam ásr̥graṁ vā́re avyáye |
9.066.11c ávāvaśanta dhītáyaḥ ||

9.066.12a ácchā samudrám índavó 'staṁ gā́vo ná dhenávaḥ |
9.066.12c ágmann r̥tásya yónim ā́ ||

9.066.13a prá ṇa indo mahé ráṇa ā́po arṣanti síndhavaḥ |
9.066.13c yád góbhir vāsayiṣyáse ||

9.066.14a ásya te sakhyé vayám íyakṣantas tvótayaḥ |
9.066.14c índo sakhitvám uśmasi ||

9.066.15a ā́ pavasva gáviṣṭaye mahé soma nr̥cákṣase |
9.066.15c éndrasya jaṭháre viśa ||

9.066.16a mahā́m̐ asi soma jyéṣṭha ugrā́ṇām inda ójiṣṭhaḥ |
9.066.16c yúdhvā sáñ cháśvaj jigetha ||

9.066.17a yá ugrébhyaś cid ójīyāñ chū́rebhyaś cic chū́rataraḥ |
9.066.17c bhūridā́bhyaś cin máṁhīyān ||

9.066.18a tváṁ soma sū́ra éṣas tokásya sātā́ tanū́nām |
9.066.18c vr̥ṇīmáhe sakhyā́ya vr̥ṇīmáhe yújyāya ||

9.066.19a ágna ā́yūṁṣi pavasa ā́ suvórjam íṣaṁ ca naḥ |
9.066.19c āré bādhasva ducchúnām ||

9.066.20a agnír ŕ̥ṣiḥ pávamānaḥ pā́ñcajanyaḥ puróhitaḥ |
9.066.20c tám īmahe mahāgayám ||

9.066.21a ágne pávasva svápā asmé várcaḥ suvī́ryam |
9.066.21c dádhad rayím máyi póṣam ||

9.066.22a pávamāno áti srídho 'bhy àrṣati suṣṭutím |
9.066.22c sū́ro ná viśvádarśataḥ ||

9.066.23a sá marmr̥jāná āyúbhiḥ práyasvān práyase hitáḥ |
9.066.23c índur átyo vicakṣaṇáḥ ||

9.066.24a pávamāna r̥tám br̥hác chukráṁ jyótir ajījanat |
9.066.24c kr̥ṣṇā́ támāṁsi jáṅghanat ||

9.066.25a pávamānasya jáṅghnato háreś candrā́ asr̥kṣata |
9.066.25c jīrā́ ajiráśociṣaḥ ||

9.066.26a pávamāno rathī́tamaḥ śubhrébhiḥ śubhráśastamaḥ |
9.066.26c háriścandro marúdgaṇaḥ ||

9.066.27a pávamāno vy àśnavad raśmíbhir vājasā́tamaḥ |
9.066.27c dádhat stotré suvī́ryam ||

9.066.28a prá suvāná índur akṣāḥ pavítram áty avyáyam |
9.066.28c punāná índur índram ā́ ||

9.066.29a eṣá sómo ádhi tvací gávāṁ krīḷaty ádribhiḥ |
9.066.29c índram mádāya jóhuvat ||

9.066.30a yásya te dyumnávat páyaḥ pávamānā́bhr̥taṁ diváḥ |
9.066.30c téna no mr̥ḷa jīváse ||


9.067.01a tváṁ somāsi dhārayúr mandrá ójiṣṭho adhvaré |
9.067.01c pávasva maṁhayádrayiḥ ||

9.067.02a tváṁ sutó nr̥mā́dano dadhanvā́n matsaríntamaḥ |
9.067.02c índrāya sūrír ándhasā ||

9.067.03a tváṁ suṣvāṇó ádribhir abhy àrṣa kánikradat |
9.067.03c dyumántaṁ śúṣmam uttamám ||

9.067.04a índur hinvānó arṣati tiró vā́rāṇy avyáyā |
9.067.04c hárir vā́jam acikradat ||

9.067.05a índo vy ávyam arṣasi ví śrávāṁsi ví saúbhagā |
9.067.05c ví vā́jān soma gómataḥ ||

9.067.06a ā́ na indo śatagvínaṁ rayíṁ gómantam aśvínam |
9.067.06c bhárā soma sahasríṇam ||

9.067.07a pávamānāsa índavas tiráḥ pavítram āśávaḥ |
9.067.07c índraṁ yā́mebhir āśata ||

9.067.08a kakuháḥ somyó rása índur índrāya pūrvyáḥ |
9.067.08c āyúḥ pavata āyáve ||

9.067.09a hinvánti sū́ram úsrayaḥ pávamānam madhuścútam |
9.067.09c abhí girā́ sám asvaran ||

9.067.10a avitā́ no ajā́śvaḥ pūṣā́ yā́mani-yāmani |
9.067.10c ā́ bhakṣat kanyā̀su naḥ ||

9.067.11a ayáṁ sómaḥ kapardíne ghr̥táṁ ná pavate mádhu |
9.067.11c ā́ bhakṣat kanyā̀su naḥ ||

9.067.12a ayáṁ ta āghr̥ṇe sutó ghr̥táṁ ná pavate śúci |
9.067.12c ā́ bhakṣat kanyā̀su naḥ ||

9.067.13a vācó jantúḥ kavīnā́m pávasva soma dhā́rayā |
9.067.13c devéṣu ratnadhā́ asi ||

9.067.14a ā́ kaláśeṣu dhāvati śyenó várma ví gāhate |
9.067.14c abhí dróṇā kánikradat ||

9.067.15a pári prá soma te rásó 'sarji kaláśe sutáḥ |
9.067.15c śyenó ná taktó arṣati ||

9.067.16a pávasva soma mandáyann índrāya mádhumattamaḥ ||

9.067.17a ásr̥gran devávītaye vājayánto ráthā iva ||

9.067.18a té sutā́so madíntamāḥ śukrā́ vāyúm asr̥kṣata ||

9.067.19a grā́vṇā tunnó abhíṣṭutaḥ pavítraṁ soma gacchasi |
9.067.19c dádhat stotré suvī́ryam ||

9.067.20a eṣá tunnó abhíṣṭutaḥ pavítram áti gāhate |
9.067.20c rakṣohā́ vā́ram avyáyam ||

9.067.21a yád ánti yác ca dūraké bhayáṁ vindáti mā́m ihá |
9.067.21c pávamāna ví táj jahi ||

9.067.22a pávamānaḥ só adyá naḥ pavítreṇa vícarṣaṇiḥ |
9.067.22c yáḥ potā́ sá punātu naḥ ||

9.067.23a yát te pavítram arcíṣy ágne vítatam antár ā́ |
9.067.23c bráhma téna punīhi naḥ ||

9.067.24a yát te pavítram arcivád ágne téna punīhi naḥ |
9.067.24c brahmasavaíḥ punīhi naḥ ||

9.067.25a ubhā́bhyāṁ deva savitaḥ pavítreṇa savéna ca |
9.067.25c mā́m punīhi viśvátaḥ ||

9.067.26a tribhíṣ ṭváṁ deva savitar várṣiṣṭhaiḥ soma dhā́mabhiḥ |
9.067.26c ágne dákṣaiḥ punīhi naḥ ||

9.067.27a punántu mā́ṁ devajanā́ḥ punántu vásavo dhiyā́ |
9.067.27c víśve devāḥ punītá mā jā́tavedaḥ punīhí mā ||

9.067.28a prá pyāyasva prá syandasva sóma víśvebhir aṁśúbhiḥ |
9.067.28c devébhya uttamáṁ havíḥ ||

9.067.29a úpa priyám pánipnataṁ yúvānam āhutīvŕ̥dham |
9.067.29c áganma bíbhrato námaḥ ||

9.067.30a alā́yyasya paraśúr nanāśa tám ā́ pavasva deva soma |
9.067.30c ākhúṁ cid evá deva soma ||

9.067.31a yáḥ pāvamānī́r adhyéty ŕ̥ṣibhiḥ sámbhr̥taṁ rásam |
9.067.31c sárvaṁ sá pūtám aśnāti svaditám mātaríśvanā ||

9.067.32a pāvamānī́r yó adhyéty ŕ̥ṣibhiḥ sámbhr̥taṁ rásam |
9.067.32c tásmai sárasvatī duhe kṣīráṁ sarpír mádhūdakám ||


9.068.01a prá devám ácchā mádhumanta índavó 'siṣyadanta gā́va ā́ ná dhenávaḥ |
9.068.01c barhiṣádo vacanā́vanta ū́dhabhiḥ parisrútam usríyā nirṇíjaṁ dhire ||

9.068.02a sá róruvad abhí pū́rvā acikradad upārúhaḥ śratháyan svādate háriḥ |
9.068.02c tiráḥ pavítram pariyánn urú jráyo ní śáryāṇi dadhate devá ā́ váram ||

9.068.03a ví yó mamé yamyā̀ saṁyatī́ mádaḥ sākaṁvŕ̥dhā páyasā pinvad ákṣitā |
9.068.03c mahī́ apāré rájasī vivévidad abhivrájann ákṣitam pā́ja ā́ dade ||

9.068.04a sá mātárā vicáran vājáyann apáḥ prá médhiraḥ svadháyā pinvate padám |
9.068.04c aṁśúr yávena pipiśe yató nŕ̥bhiḥ sáṁ jāmíbhir násate rákṣate śíraḥ ||

9.068.05a sáṁ dákṣeṇa mánasā jāyate kavír r̥tásya gárbho níhito yamā́ paráḥ |
9.068.05c yū́nā ha sántā prathamáṁ ví jajñatur gúhā hitáṁ jánima némam údyatam ||

9.068.06a mandrásya rūpáṁ vividur manīṣíṇaḥ śyenó yád ándho ábharat parāvátaḥ |
9.068.06c tám marjayanta suvŕ̥dhaṁ nadī́ṣv ā́m̐ uśántam aṁśúm pariyántam r̥gmíyam ||

9.068.07a tvā́m mr̥janti dáśa yóṣaṇaḥ sutáṁ sóma ŕ̥ṣibhir matíbhir dhītíbhir hitám |
9.068.07c ávyo vā́rebhir utá deváhūtibhir nŕ̥bhir yató vā́jam ā́ darṣi sātáye ||

9.068.08a pariprayántaṁ vayyàṁ suṣaṁsádaṁ sómam manīṣā́ abhy ànūṣata stúbhaḥ |
9.068.08c yó dhā́rayā mádhumām̐ ūrmíṇā divá íyarti vā́caṁ rayiṣā́ḷ ámartyaḥ ||

9.068.09a ayáṁ divá iyarti víśvam ā́ rájaḥ sómaḥ punānáḥ kaláśeṣu sīdati |
9.068.09c adbhír góbhir mr̥jyate ádribhiḥ sutáḥ punāná índur várivo vidat priyám ||

9.068.10a evā́ naḥ soma pariṣicyámāno váyo dádhac citrátamam pavasva |
9.068.10c adveṣé dyā́vāpr̥thivī́ huvema dévā dhattá rayím asmé suvī́ram ||


9.069.01a íṣur ná dhánvan práti dhīyate matír vatsó ná mātúr úpa sarjy ū́dhani |
9.069.01c urúdhāreva duhe ágra āyaty ásya vratéṣv ápi sóma iṣyate ||

9.069.02a úpo matíḥ pr̥cyáte sicyáte mádhu mandrā́janī codate antár āsáni |
9.069.02c pávamānaḥ saṁtaníḥ praghnatā́m iva mádhumān drapsáḥ pári vā́ram arṣati ||

9.069.03a ávye vadhūyúḥ pavate pári tvací śrathnīté naptī́r áditer r̥táṁ yaté |
9.069.03c hárir akrān yajatáḥ saṁyató mádo nr̥mṇā́ śíśāno mahiṣó ná śobhate ||

9.069.04a ukṣā́ mimāti práti yanti dhenávo devásya devī́r úpa yanti niṣkr̥tám |
9.069.04c áty akramīd árjunaṁ vā́ram avyáyam átkaṁ ná niktám pári sómo avyata ||

9.069.05a ámr̥ktena rúśatā vā́sasā hárir ámartyo nirṇijānáḥ pári vyata |
9.069.05c divás pr̥ṣṭhám barháṇā nirṇíje kr̥topastáraṇaṁ camvòr nabhasmáyam ||

9.069.06a sū́ryasyeva raśmáyo drāvayitnávo matsarā́saḥ prasúpaḥ sākám īrate |
9.069.06c tántuṁ tatám pári sárgāsa āśávo néndrād r̥té pavate dhā́ma kíṁ caná ||

9.069.07a síndhor iva pravaṇé nimná āśávo vŕ̥ṣacyutā mádāso gātúm āśata |
9.069.07c śáṁ no niveśé dvipáde cátuṣpade 'smé vā́jāḥ soma tiṣṭhantu kr̥ṣṭáyaḥ ||

9.069.08a ā́ naḥ pavasva vásumad dhíraṇyavad áśvāvad gómad yávamat suvī́ryam |
9.069.08c yūyáṁ hí soma pitáro máma sthána divó mūrdhā́naḥ prásthitā vayaskŕ̥taḥ ||

9.069.09a eté sómāḥ pávamānāsa índraṁ ráthā iva prá yayuḥ sātím áccha |
9.069.09c sutā́ḥ pavítram áti yanty ávyaṁ hitvī́ vavríṁ haríto vr̥ṣṭím áccha ||

9.069.10a índav índrāya br̥haté pavasva sumr̥ḷīkó anavadyó riśā́dāḥ |
9.069.10c bhárā candrā́ṇi gr̥ṇaté vásūni devaír dyāvāpr̥thivī prā́vataṁ naḥ ||


9.070.01a trír asmai saptá dhenávo duduhre satyā́m āśíram pūrvyé vyòmani |
9.070.01c catvā́ry anyā́ bhúvanāni nirṇíje cā́rūṇi cakre yád r̥taír ávardhata ||

9.070.02a sá bhíkṣamāṇo amŕ̥tasya cā́ruṇa ubhé dyā́vā kā́vyenā ví śaśrathe |
9.070.02c téjiṣṭhā apó maṁhánā pári vyata yádī devásya śrávasā sádo vidúḥ ||

9.070.03a té asya santu ketávó 'mr̥tyavó 'dābhyāso janúṣī ubhé ánu |
9.070.03c yébhir nr̥mṇā́ ca devyā̀ ca punatá ā́d íd rā́jānam manánā agr̥bhṇata ||

9.070.04a sá mr̥jyámāno daśábhiḥ sukármabhiḥ prá madhyamā́su mātŕ̥ṣu pramé sácā |
9.070.04c vratā́ni pānó amŕ̥tasya cā́ruṇa ubhé nr̥cákṣā ánu paśyate víśau ||

9.070.05a sá marmr̥jāná indriyā́ya dhā́yasa óbhé antā́ ródasī harṣate hitáḥ |
9.070.05c vŕ̥ṣā śúṣmeṇa bādhate ví durmatī́r ādédiśānaḥ śaryahéva śurúdhaḥ ||

9.070.06a sá mātárā ná dádr̥śāna usríyo nā́nadad eti marútām iva svanáḥ |
9.070.06c jānánn r̥tám prathamáṁ yát svàrṇaram práśastaye kám avr̥ṇīta sukrátuḥ ||

9.070.07a ruváti bhīmó vr̥ṣabhás taviṣyáyā śŕ̥ṅge śíśāno háriṇī vicakṣaṇáḥ |
9.070.07c ā́ yóniṁ sómaḥ súkr̥taṁ ní ṣīdati gavyáyī tvág bhavati nirṇíg avyáyī ||

9.070.08a śúciḥ punānás tanvàm arepásam ávye hárir ny àdhāviṣṭa sā́navi |
9.070.08c júṣṭo mitrā́ya váruṇāya vāyáve tridhā́tu mádhu kriyate sukármabhiḥ ||

9.070.09a pávasva soma devávītaye vŕ̥ṣéndrasya hā́rdi somadhā́nam ā́ viśa |
9.070.09c purā́ no bādhā́d duritā́ti pāraya kṣetravíd dhí díśa ā́hā vipr̥cchaté ||

9.070.10a hitó ná sáptir abhí vā́jam arṣéndrasyendo jaṭháram ā́ pavasva |
9.070.10c nāvā́ ná síndhum áti parṣi vidvā́ñ chū́ro ná yúdhyann áva no nidáḥ spaḥ ||


9.071.01a ā́ dákṣiṇā sr̥jyate śuṣmy ā̀sádaṁ véti druhó rakṣásaḥ pāti jā́gr̥viḥ |
9.071.01c hárir opaśáṁ kr̥ṇute nábhas páya upastíre camvòr bráhma nirṇíje ||

9.071.02a prá kr̥ṣṭihéva śūṣá eti róruvad asuryàṁ várṇaṁ ní riṇīte asya tám |
9.071.02c jáhāti vavrím pitúr eti niṣkr̥tám upaprútaṁ kr̥ṇute nirṇíjaṁ tánā ||

9.071.03a ádribhiḥ sutáḥ pavate gábhastyor vr̥ṣāyáte nábhasā vépate matī́ |
9.071.03c sá modate násate sā́dhate girā́ nenikté apsú yájate párīmaṇi ||

9.071.04a pári dyukṣáṁ sáhasaḥ parvatāvŕ̥dham mádhvaḥ siñcanti harmyásya sakṣáṇim |
9.071.04c ā́ yásmin gā́vaḥ suhutā́da ū́dhani mūrdháñ chrīṇánty agriyáṁ várīmabhiḥ ||

9.071.05a sám ī ráthaṁ ná bhuríjor aheṣata dáśa svásāro áditer upástha ā́ |
9.071.05c jígād úpa jrayati gór apīcyàm padáṁ yád asya matúthā ájījanan ||

9.071.06a śyenó ná yóniṁ sádanaṁ dhiyā́ kr̥táṁ hiraṇyáyam āsádaṁ devá éṣati |
9.071.06c é riṇanti barhíṣi priyáṁ girā́śvo ná devā́m̐ ápy eti yajñíyaḥ ||

9.071.07a párā vyàkto aruṣó diváḥ kavír vŕ̥ṣā tripr̥ṣṭhó anaviṣṭa gā́ abhí |
9.071.07c sahásraṇītir yátiḥ parāyátī rebhó ná pūrvī́r uṣáso ví rājati ||

9.071.08a tveṣáṁ rūpáṁ kr̥ṇute várṇo asya sá yátrā́śayat sámr̥tā sédhati sridháḥ |
9.071.08c apsā́ yāti svadháyā daívyaṁ jánaṁ sáṁ suṣṭutī́ násate sáṁ góagrayā ||

9.071.09a ukṣéva yūthā́ pariyánn arāvīd ádhi tvíṣīr adhita sū́ryasya |
9.071.09c divyáḥ suparṇó 'va cakṣata kṣā́ṁ sómaḥ pári krátunā paśyate jā́ḥ ||


9.072.01a hárim mr̥janty aruṣó ná yujyate sáṁ dhenúbhiḥ kaláśe sómo ajyate |
9.072.01c úd vā́cam īráyati hinváte matī́ puruṣṭutásya káti cit paripríyaḥ ||

9.072.02a sākáṁ vadanti bahávo manīṣíṇa índrasya sómaṁ jaṭháre yád āduhúḥ |
9.072.02c yádī mr̥jánti súgabhastayo náraḥ sánīḷābhir daśábhiḥ kā́myam mádhu ||

9.072.03a áramamāṇo áty eti gā́ abhí sū́ryasya priyáṁ duhitús tiró rávam |
9.072.03c ánv asmai jóṣam abharad vinaṁgr̥sáḥ sáṁ dvayī́bhiḥ svásr̥bhiḥ kṣeti jāmíbhiḥ ||

9.072.04a nŕ̥dhūto ádriṣuto barhíṣi priyáḥ pátir gávām pradíva índur r̥tvíyaḥ |
9.072.04c púraṁdhivān mánuṣo yajñasā́dhanaḥ śúcir dhiyā́ pavate sóma indra te ||

9.072.05a nŕ̥bāhúbhyāṁ coditó dhā́rayā sutò 'nuṣvadhám pavate sóma indra te |
9.072.05c ā́prāḥ krátūn sám ajair adhvaré matī́r vér ná druṣác camvòr ā́sadad dháriḥ ||

9.072.06a aṁśúṁ duhanti stanáyantam ákṣitaṁ kavíṁ kaváyo 'páso manīṣíṇaḥ |
9.072.06c sám ī gā́vo matáyo yanti saṁyáta r̥tásya yónā sádane punarbhúvaḥ ||

9.072.07a nā́bhā pr̥thivyā́ dharúṇo mahó divò 'pā́m ūrmaú síndhuṣv antár ukṣitáḥ |
9.072.07c índrasya vájro vr̥ṣabhó vibhū́vasuḥ sómo hr̥dé pavate cā́ru matsaráḥ ||

9.072.08a sá tū́ pavasva pári pā́rthivaṁ rájaḥ stotré śíkṣann ādhūnvaté ca sukrato |
9.072.08c mā́ no nír bhāg vásunaḥ sādanaspŕ̥śo rayím piśáṅgam bahuláṁ vasīmahi ||

9.072.09a ā́ tū́ na indo śatádātv áśvyaṁ sahásradātu paśumád dhíraṇyavat |
9.072.09c úpa māsva br̥hatī́ revátīr íṣó 'dhi stotrásya pavamāna no gahi ||


9.073.01a srákve drapsásya dhámataḥ sám asvarann r̥tásya yónā sám aranta nā́bhayaḥ |
9.073.01c trī́n sá mūrdhnó ásuraś cakra ārábhe satyásya nā́vaḥ sukŕ̥tam apīparan ||

9.073.02a samyák samyáñco mahiṣā́ aheṣata síndhor ūrmā́v ádhi venā́ avīvipan |
9.073.02c mádhor dhā́rābhir janáyanto arkám ít priyā́m índrasya tanvàm avīvr̥dhan ||

9.073.03a pavítravantaḥ pári vā́cam āsate pitaíṣām pratnó abhí rakṣati vratám |
9.073.03c maháḥ samudráṁ váruṇas tiró dadhe dhī́rā íc chekur dharúṇeṣv ārábham ||

9.073.04a sahásradhāré 'va té sám asvaran divó nā́ke mádhujihvā asaścátaḥ |
9.073.04c ásya spáśo ná ní miṣanti bhū́rṇayaḥ padé-pade pāśínaḥ santi sétavaḥ ||

9.073.05a pitúr mātúr ádhy ā́ yé samásvarann r̥cā́ śócantaḥ saṁdáhanto avratā́n |
9.073.05c índradviṣṭām ápa dhamanti māyáyā tvácam ásiknīm bhū́mano divás pári ||

9.073.06a pratnā́n mā́nād ádhy ā́ yé samásvarañ chlókayantrāso rabhasásya mántavaḥ |
9.073.06c ápānakṣā́so badhirā́ ahāsata r̥tásya pánthāṁ ná taranti duṣkŕ̥taḥ ||

9.073.07a sahásradhāre vítate pavítra ā́ vā́cam punanti kaváyo manīṣíṇaḥ |
9.073.07c rudrā́sa eṣām iṣirā́so adrúhaḥ spáśaḥ sváñcaḥ sudŕ̥śo nr̥cákṣasaḥ ||

9.073.08a r̥tásya gopā́ ná dábhāya sukrátus trī́ ṣá pavítrā hr̥dy àntár ā́ dadhe |
9.073.08c vidvā́n sá víśvā bhúvanābhí paśyaty ávā́juṣṭān vidhyati karté avratā́n ||

9.073.09a r̥tásya tántur vítataḥ pavítra ā́ jihvā́yā ágre váruṇasya māyáyā |
9.073.09c dhī́rāś cit tát samínakṣanta āśatā́trā kartám áva padāty áprabhuḥ ||


9.074.01a śíśur ná jātó 'va cakradad váne svàr yád vājy àruṣáḥ síṣāsati |
9.074.01c divó rétasā sacate payovŕ̥dhā tám īmahe sumatī́ śárma sapráthaḥ ||

9.074.02a divó yáḥ skambhó dharúṇaḥ svā̀tata ā́pūrṇo aṁśúḥ paryéti viśvátaḥ |
9.074.02c sémé mahī́ ródasī yakṣad āvŕ̥tā samīcīné dādhāra sám íṣaḥ kavíḥ ||

9.074.03a máhi psáraḥ súkr̥taṁ somyám mádhūrvī́ gávyūtir áditer r̥táṁ yaté |
9.074.03c ī́śe yó vr̥ṣṭér itá usríyo vŕ̥ṣāpā́ṁ netā́ yá itáūtir r̥gmíyaḥ ||

9.074.04a ātmanván nábho duhyate ghr̥tám páya r̥tásya nā́bhir amŕ̥taṁ ví jāyate |
9.074.04c samīcīnā́ḥ sudā́navaḥ prīṇanti táṁ náro hitám áva mehanti péravaḥ ||

9.074.05a árāvīd aṁśúḥ sácamāna ūrmíṇā devāvyàm mánuṣe pinvati tvácam |
9.074.05c dádhāti gárbham áditer upástha ā́ yéna tokáṁ ca tánayaṁ ca dhā́mahe ||

9.074.06a sahásradhāré 'va tā́ asaścátas tr̥tī́ye santu rájasi prajā́vatīḥ |
9.074.06c cátasro nā́bho níhitā avó divó havír bharanty amŕ̥taṁ ghr̥taścútaḥ ||

9.074.07a śvetáṁ rūpáṁ kr̥ṇute yát síṣāsati sómo mīḍhvā́m̐ ásuro veda bhū́manaḥ |
9.074.07c dhiyā́ śámī sacate sém abhí pravád divás kávandham áva darṣad udríṇam ||

9.074.08a ádha śvetáṁ kaláśaṁ góbhir aktáṁ kā́rṣmann ā́ vājy àkramīt sasavā́n |
9.074.08c ā́ hinvire mánasā devayántaḥ kakṣī́vate śatáhimāya gónām ||

9.074.09a adbhíḥ soma papr̥cānásya te rásó 'vyo vā́raṁ ví pavamāna dhāvati |
9.074.09c sá mr̥jyámānaḥ kavíbhir madintama svádasvéndrāya pavamāna pītáye ||


9.075.01a abhí priyā́ṇi pavate cánohito nā́māni yahvó ádhi yéṣu várdhate |
9.075.01c ā́ sū́ryasya br̥ható br̥hánn ádhi ráthaṁ víṣvañcam aruhad vicakṣaṇáḥ ||

9.075.02a r̥tásya jihvā́ pavate mádhu priyáṁ vaktā́ pátir dhiyó asyā́ ádābhyaḥ |
9.075.02c dádhāti putráḥ pitrór apīcyàṁ nā́ma tr̥tī́yam ádhi rocané diváḥ ||

9.075.03a áva dyutānáḥ kaláśām̐ acikradan nŕ̥bhir yemānáḥ kóśa ā́ hiraṇyáye |
9.075.03c abhī́m r̥tásya dohánā anūṣatā́dhi tripr̥ṣṭhá uṣáso ví rājati ||

9.075.04a ádribhiḥ sutó matíbhiś cánohitaḥ prarocáyan ródasī mātárā śúciḥ |
9.075.04c rómāṇy ávyā samáyā ví dhāvati mádhor dhā́rā pínvamānā divé-dive ||

9.075.05a pári soma prá dhanvā svastáye nŕ̥bhiḥ punānó abhí vāsayāśíram |
9.075.05c yé te mádā āhanáso víhāyasas tébhir índraṁ codaya dā́tave maghám ||


9.076.01a dhartā́ diváḥ pavate kŕ̥tvyo ráso dákṣo devā́nām anumā́dyo nŕ̥bhiḥ |
9.076.01c háriḥ sr̥jānó átyo ná sátvabhir vŕ̥thā pā́jāṁsi kr̥ṇute nadī́ṣv ā́ ||

9.076.02a śū́ro ná dhatta ā́yudhā gábhastyoḥ svàḥ síṣāsan rathiró gáviṣṭiṣu |
9.076.02c índrasya śúṣmam īráyann apasyúbhir índur hinvānó ajyate manīṣíbhiḥ ||

9.076.03a índrasya soma pávamāna ūrmíṇā taviṣyámāṇo jaṭháreṣv ā́ viśa |
9.076.03c prá ṇaḥ pinva vidyúd abhréva ródasī dhiyā́ ná vā́jām̐ úpa māsi śáśvataḥ ||

9.076.04a víśvasya rā́jā pavate svardŕ̥śa r̥tásya dhītím r̥ṣiṣā́ḷ avīvaśat |
9.076.04c yáḥ sū́ryasyā́sireṇa mr̥jyáte pitā́ matīnā́m ásamaṣṭakāvyaḥ ||

9.076.05a vŕ̥ṣeva yūthā́ pári kóśam arṣasy apā́m upásthe vr̥ṣabháḥ kánikradat |
9.076.05c sá índrāya pavase matsaríntamo yáthā jéṣāma samithé tvótayaḥ ||


9.077.01a eṣá prá kóśe mádhumām̐ acikradad índrasya vájro vápuṣo vápuṣṭaraḥ |
9.077.01c abhī́m r̥tásya sudúghā ghr̥taścúto vāśrā́ arṣanti páyaseva dhenávaḥ ||

9.077.02a sá pūrvyáḥ pavate yáṁ divás pári śyenó mathāyád iṣitás tiró rájaḥ |
9.077.02c sá mádhva ā́ yuvate vévijāna ít kr̥śā́nor ástur mánasā́ha bibhyúṣā ||

9.077.03a té naḥ pū́rvāsa úparāsa índavo mahé vā́jāya dhanvantu gómate |
9.077.03c īkṣeṇyā̀so ahyò ná cā́ravo bráhma-brahma yé jujuṣúr havír-haviḥ ||

9.077.04a ayáṁ no vidvā́n vanavad vanuṣyatá índuḥ satrā́cā mánasā puruṣṭutáḥ |
9.077.04c inásya yáḥ sádane gárbham ādadhé gávām urubjám abhy árṣati vrajám ||

9.077.05a cákrir diváḥ pavate kŕ̥tvyo ráso mahā́m̐ ádabdho váruṇo hurúg yaté |
9.077.05c ásāvi mitró vr̥jáneṣu yajñíyó 'tyo ná yūthé vr̥ṣayúḥ kánikradat ||


9.078.01a prá rā́jā vā́caṁ janáyann asiṣyadad apó vásāno abhí gā́ iyakṣati |
9.078.01c gr̥bhṇā́ti riprám ávir asya tā́nvā śuddhó devā́nām úpa yāti niṣkr̥tám ||

9.078.02a índrāya soma pári ṣicyase nŕ̥bhir nr̥cákṣā ūrmíḥ kavír ajyase váne |
9.078.02c pūrvī́r hí te srutáyaḥ sánti yā́tave sahásram áśvā hárayaś camūṣádaḥ ||

9.078.03a samudríyā apsaráso manīṣíṇam ā́sīnā antár abhí sómam akṣaran |
9.078.03c tā́ īṁ hinvanti harmyásya sakṣáṇiṁ yā́cante sumnám pávamānam ákṣitam ||

9.078.04a gojín naḥ sómo rathajíd dhiraṇyajít svarjíd abjít pavate sahasrajít |
9.078.04c yáṁ devā́saś cakriré pītáye mádaṁ svā́diṣṭhaṁ drapsám aruṇám mayobhúvam ||

9.078.05a etā́ni soma pávamāno asmayúḥ satyā́ni kr̥ṇván dráviṇāny arṣasi |
9.078.05c jahí śátrum antiké dūraké ca yá urvī́ṁ gávyūtim ábhayaṁ ca nas kr̥dhi ||


9.079.01a acodáso no dhanvantv índavaḥ prá suvānā́so br̥háddiveṣu hárayaḥ |
9.079.01c ví ca náśan na iṣó árātayo 'ryó naśanta sániṣanta no dhíyaḥ ||

9.079.02a prá ṇo dhanvantv índavo madacyúto dhánā vā yébhir árvato junīmási |
9.079.02c tiró mártasya kásya cit párihvr̥tiṁ vayáṁ dhánāni viśvádhā bharemahi ||

9.079.03a utá svásyā árātyā arír hí ṣá utā́nyásyā árātyā vŕ̥ko hí ṣáḥ |
9.079.03c dhánvan ná tŕ̥ṣṇā sám arīta tā́m̐ abhí sóma jahí pavamāna durādhyàḥ ||

9.079.04a diví te nā́bhā paramó yá ādadé pr̥thivyā́s te ruruhuḥ sā́navi kṣípaḥ |
9.079.04c ádrayas tvā bapsati gór ádhi tvacy àpsú tvā hástair duduhur manīṣíṇaḥ ||

9.079.05a evā́ ta indo subhvàṁ supéśasaṁ rásaṁ tuñjanti prathamā́ abhiśríyaḥ |
9.079.05c nídaṁ-nidam pavamāna ní tāriṣa āvís te śúṣmo bhavatu priyó mádaḥ ||


9.080.01a sómasya dhā́rā pavate nr̥cákṣasa r̥téna devā́n havate divás pári |
9.080.01c bŕ̥haspáte raváthenā ví didyute samudrā́so ná sávanāni vivyacuḥ ||

9.080.02a yáṁ tvā vājinn aghnyā́ abhy ánūṣatā́yohataṁ yónim ā́ rohasi dyumā́n |
9.080.02c maghónām ā́yuḥ pratirán máhi śráva índrāya soma pavase vŕ̥ṣā mádaḥ ||

9.080.03a éndrasya kukṣā́ pavate madíntama ū́rjaṁ vásānaḥ śrávase sumaṅgálaḥ |
9.080.03c pratyáṅ sá víśvā bhúvanābhí paprathe krī́ḷan hárir átyaḥ syandate vŕ̥ṣā ||

9.080.04a táṁ tvā devébhyo mádhumattamaṁ náraḥ sahásradhāraṁ duhate dáśa kṣípaḥ |
9.080.04c nŕ̥bhiḥ soma prácyuto grā́vabhiḥ sutó víśvān devā́m̐ ā́ pavasvā sahasrajit ||

9.080.05a táṁ tvā hastíno mádhumantam ádribhir duhánty apsú vr̥ṣabháṁ dáśa kṣípaḥ |
9.080.05c índraṁ soma mādáyan daívyaṁ jánaṁ síndhor ivormíḥ pávamāno arṣasi ||


9.081.01a prá sómasya pávamānasyormáya índrasya yanti jaṭháraṁ supéśasaḥ |
9.081.01c dadhnā́ yád īm únnītā yaśásā gávāṁ dānā́ya śū́ram udámandiṣuḥ sutā́ḥ ||

9.081.02a ácchā hí sómaḥ kaláśām̐ ásiṣyadad átyo ná vóḷhā raghúvartanir vŕ̥ṣā |
9.081.02c áthā devā́nām ubháyasya jánmano vidvā́m̐ aśnoty amúta itáś ca yát ||

9.081.03a ā́ naḥ soma pávamānaḥ kirā vásv índo bháva maghávā rā́dhaso maháḥ |
9.081.03c śíkṣā vayodho vásave sú cetúnā mā́ no gáyam āré asmát párā sicaḥ ||

9.081.04a ā́ naḥ pūṣā́ pávamānaḥ surātáyo mitró gacchantu váruṇaḥ sajóṣasaḥ |
9.081.04c bŕ̥haspátir marúto vāyúr aśvínā tváṣṭā savitā́ suyámā sárasvatī ||

9.081.05a ubhé dyā́vāpr̥thivī́ viśvaminvé aryamā́ devó áditir vidhātā́ |
9.081.05c bhágo nŕ̥śáṁsa urv àntárikṣaṁ víśve devā́ḥ pávamānaṁ juṣanta ||


9.082.01a ásāvi sómo aruṣó vŕ̥ṣā hárī rā́jeva dasmó abhí gā́ acikradat |
9.082.01c punānó vā́ram páry ety avyáyaṁ śyenó ná yóniṁ ghr̥távantam āsádam ||

9.082.02a kavír vedhasyā́ páry eṣi mā́hinam átyo ná mr̥ṣṭó abhí vā́jam arṣasi |
9.082.02c apasédhan duritā́ soma mr̥ḷaya ghr̥táṁ vásānaḥ pári yāsi nirṇíjam ||

9.082.03a parjányaḥ pitā́ mahiṣásya parṇíno nā́bhā pr̥thivyā́ giríṣu kṣáyaṁ dadhe |
9.082.03c svásāra ā́po abhí gā́ utā́saran sáṁ grā́vabhir nasate vīté adhvaré ||

9.082.04a jāyéva pátyāv ádhi śéva maṁhase pájrāyā garbha śr̥ṇuhí brávīmi te |
9.082.04c antár vā́ṇīṣu prá carā sú jīváse 'nindyó vr̥jáne soma jāgr̥hi ||

9.082.05a yáthā pū́rvebhyaḥ śatasā́ ámr̥dhraḥ sahasrasā́ḥ paryáyā vā́jam indo |
9.082.05c evā́ pavasva suvitā́ya návyase táva vratám ánv ā́paḥ sacante ||


9.083.01a pavítraṁ te vítatam brahmaṇas pate prabhúr gā́trāṇi páry eṣi viśvátaḥ |
9.083.01c átaptatanūr ná tád āmó aśnute śr̥tā́sa íd váhantas tát sám āśata ||

9.083.02a tápoṣ pavítraṁ vítataṁ divás padé śócanto asya tántavo vy àsthiran |
9.083.02c ávanty asya pavītā́ram āśávo divás pr̥ṣṭhám ádhi tiṣṭhanti cétasā ||

9.083.03a árūrucad uṣásaḥ pŕ̥śnir agriyá ukṣā́ bibharti bhúvanāni vājayúḥ |
9.083.03c māyāvíno mamire asya māyáyā nr̥cákṣasaḥ pitáro gárbham ā́ dadhuḥ ||

9.083.04a gandharvá itthā́ padám asya rakṣati pā́ti devā́nāṁ jánimāny ádbhutaḥ |
9.083.04c gr̥bhṇā́ti ripúṁ nidháyā nidhā́patiḥ sukŕ̥ttamā mádhuno bhakṣám āśata ||

9.083.05a havír haviṣmo máhi sádma daívyaṁ nábho vásānaḥ pári yāsy adhvarám |
9.083.05c rā́jā pavítraratho vā́jam ā́ruhaḥ sahásrabhr̥ṣṭir jayasi śrávo br̥hát ||


9.084.01a pávasva devamā́dano vícarṣaṇir apsā́ índrāya váruṇāya vāyáve |
9.084.01c kr̥dhī́ no adyá várivaḥ svastimád urukṣitaú gr̥ṇīhi daívyaṁ jánam ||

9.084.02a ā́ yás tasthaú bhúvanāny ámartyo víśvāni sómaḥ pári tā́ny arṣati |
9.084.02c kr̥ṇván saṁcŕ̥taṁ vicŕ̥tam abhíṣṭaya índuḥ siṣakty uṣásaṁ ná sū́ryaḥ ||

9.084.03a ā́ yó góbhiḥ sr̥jyáta óṣadhīṣv ā́ devā́nāṁ sumná iṣáyann úpāvasuḥ |
9.084.03c ā́ vidyútā pavate dhā́rayā sutá índraṁ sómo mādáyan daívyaṁ jánam ||

9.084.04a eṣá syá sómaḥ pavate sahasrajíd dhinvānó vā́cam iṣirā́m uṣarbúdham |
9.084.04c índuḥ samudrám úd iyarti vāyúbhir éndrasya hā́rdi kaláśeṣu sīdati ||

9.084.05a abhí tyáṁ gā́vaḥ páyasā payovŕ̥dhaṁ sómaṁ śrīṇanti matíbhiḥ svarvídam |
9.084.05c dhanaṁjayáḥ pavate kŕ̥tvyo ráso vípraḥ kavíḥ kā́vyenā svàrcanāḥ ||


9.085.01a índrāya soma súṣutaḥ pári sravā́pā́mīvā bhavatu rákṣasā sahá |
9.085.01c mā́ te rásasya matsata dvayāvíno dráviṇasvanta ihá santv índavaḥ ||

9.085.02a asmā́n samaryé pavamāna codaya dákṣo devā́nām ási hí priyó mádaḥ |
9.085.02c jahí śátrūm̐r abhy ā́ bhandanāyatáḥ píbendra sómam áva no mŕ̥dho jahi ||

9.085.03a ádabdha indo pavase madíntama ātméndrasya bhavasi dhāsír uttamáḥ |
9.085.03c abhí svaranti bahávo manīṣíṇo rā́jānam asyá bhúvanasya niṁsate ||

9.085.04a sahásraṇīthaḥ śatádhāro ádbhuta índrāyénduḥ pavate kā́myam mádhu |
9.085.04c jáyan kṣétram abhy àrṣā jáyann apá urúṁ no gātúṁ kr̥ṇu soma mīḍhvaḥ ||

9.085.05a kánikradat kaláśe góbhir ajyase vy àvyáyaṁ samáyā vā́ram arṣasi |
9.085.05c marmr̥jyámāno átyo ná sānasír índrasya soma jaṭháre sám akṣaraḥ ||

9.085.06a svādúḥ pavasva divyā́ya jánmane svādúr índrāya suhávītunāmne |
9.085.06c svādúr mitrā́ya váruṇāya vāyáve bŕ̥haspátaye mádhumām̐ ádābhyaḥ ||

9.085.07a átyam mr̥janti kaláśe dáśa kṣípaḥ prá víprāṇām matáyo vā́ca īrate |
9.085.07c pávamānā abhy àrṣanti suṣṭutím éndraṁ viśanti madirā́sa índavaḥ ||

9.085.08a pávamāno abhy àrṣā suvī́ryam urvī́ṁ gávyūtim máhi śárma sapráthaḥ |
9.085.08c mā́kir no asyá páriṣūtir īśaténdo jáyema tváyā dhánaṁ-dhanam ||

9.085.09a ádhi dyā́m asthād vr̥ṣabhó vicakṣaṇó 'rūrucad ví divó rocanā́ kavíḥ |
9.085.09c rā́jā pavítram áty eti róruvad diváḥ pīyū́ṣaṁ duhate nr̥cákṣasaḥ ||

9.085.10a divó nā́ke mádhujihvā asaścáto venā́ duhanty ukṣáṇaṁ giriṣṭhā́m |
9.085.10c apsú drapsáṁ vāvr̥dhānáṁ samudrá ā́ síndhor ūrmā́ mádhumantam pavítra ā́ ||

9.085.11a nā́ke suparṇám upapaptivā́ṁsaṁ gíro venā́nām akr̥panta pūrvī́ḥ |
9.085.11c śíśuṁ rihanti matáyaḥ pánipnataṁ hiraṇyáyaṁ śakunáṁ kṣā́maṇi sthā́m ||

9.085.12a ūrdhvó gandharvó ádhi nā́ke asthād víśvā rūpā́ praticákṣāṇo asya |
9.085.12c bhānúḥ śukréṇa śocíṣā vy àdyaut prā́rūrucad ródasī mātárā śúciḥ ||


9.086.01a prá ta āśávaḥ pavamāna dhījávo mádā arṣanti raghujā́ iva tmánā |
9.086.01c divyā́ḥ suparṇā́ mádhumanta índavo madíntamāsaḥ pári kóśam āsate ||

9.086.02a prá te mádāso madirā́sa āśávó 'sr̥kṣata ráthyāso yáthā pŕ̥thak |
9.086.02c dhenúr ná vatsám páyasābhí vajríṇam índram índavo mádhumanta ūrmáyaḥ ||

9.086.03a átyo ná hiyānó abhí vā́jam arṣa svarvít kóśaṁ divó ádrimātaram |
9.086.03c vŕ̥ṣā pavítre ádhi sā́no avyáye sómaḥ punāná indriyā́ya dhā́yase ||

9.086.04a prá ta ā́śvinīḥ pavamāna dhījúvo divyā́ asr̥gran páyasā dhárīmaṇi |
9.086.04c prā́ntár ŕ̥ṣayaḥ sthā́virīr asr̥kṣata yé tvā mr̥jánty r̥ṣiṣāṇa vedhásaḥ ||

9.086.05a víśvā dhā́māni viśvacakṣa ŕ̥bhvasaḥ prabhós te satáḥ pári yanti ketávaḥ |
9.086.05c vyānaśíḥ pavase soma dhármabhiḥ pátir víśvasya bhúvanasya rājasi ||

9.086.06a ubhayátaḥ pávamānasya raśmáyo dhruvásya satáḥ pári yanti ketávaḥ |
9.086.06c yádī pavítre ádhi mr̥jyáte háriḥ sáttā ní yónā kaláśeṣu sīdati ||

9.086.07a yajñásya ketúḥ pavate svadhvaráḥ sómo devā́nām úpa yāti niṣkr̥tám |
9.086.07c sahásradhāraḥ pári kóśam arṣati vŕ̥ṣā pavítram áty eti róruvat ||

9.086.08a rā́jā samudráṁ nadyò ví gāhate 'pā́m ūrmíṁ sacate síndhuṣu śritáḥ |
9.086.08c ádhy asthāt sā́nu pávamāno avyáyaṁ nā́bhā pr̥thivyā́ dharúṇo mahó diváḥ ||

9.086.09a divó ná sā́nu stanáyann acikradad dyaúś ca yásya pr̥thivī́ ca dhármabhiḥ |
9.086.09c índrasya sakhyám pavate vivévidat sómaḥ punānáḥ kaláśeṣu sīdati ||

9.086.10a jyótir yajñásya pavate mádhu priyám pitā́ devā́nāṁ janitā́ vibhū́vasuḥ |
9.086.10c dádhāti rátnaṁ svadháyor apīcyàm madíntamo matsará indriyó rásaḥ ||

9.086.11a abhikrándan kaláśaṁ vājy àrṣati pátir diváḥ śatádhāro vicakṣaṇáḥ |
9.086.11c hárir mitrásya sádaneṣu sīdati marmr̥jānó 'vibhiḥ síndhubhir vŕ̥ṣā ||

9.086.12a ágre síndhūnām pávamāno arṣaty ágre vācó agriyó góṣu gacchati |
9.086.12c ágre vā́jasya bhajate mahādhanáṁ svāyudháḥ sotŕ̥bhiḥ pūyate vŕ̥ṣā ||

9.086.13a ayám matávāñ chakunó yáthā hitó 'vye sasāra pávamāna ūrmíṇā |
9.086.13c táva krátvā ródasī antarā́ kave śúcir dhiyā́ pavate sóma indra te ||

9.086.14a drāpíṁ vásāno yajató divispŕ̥śam antarikṣaprā́ bhúvaneṣv árpitaḥ |
9.086.14c svàr jajñānó nábhasābhy àkramīt pratnám asya pitáram ā́ vivāsati ||

9.086.15a só asya viśé máhi śárma yacchati yó asya dhā́ma prathamáṁ vyānaśé |
9.086.15c padáṁ yád asya paramé vyòmany áto víśvā abhí sáṁ yāti saṁyátaḥ ||

9.086.16a pró ayāsīd índur índrasya niṣkr̥táṁ sákhā sákhyur ná prá mināti saṁgíram |
9.086.16c márya iva yuvatíbhiḥ sám arṣati sómaḥ kaláśe śatáyāmnā pathā́ ||

9.086.17a prá vo dhíyo mandrayúvo vipanyúvaḥ panasyúvaḥ saṁvásaneṣv akramuḥ |
9.086.17c sómam manīṣā́ abhy ànūṣata stúbho 'bhí dhenávaḥ páyasem aśiśrayuḥ ||

9.086.18a ā́ naḥ soma saṁyátam pipyúṣīm íṣam índo pávasva pávamāno asrídham |
9.086.18c yā́ no dóhate trír áhann ásaścuṣī kṣumád vā́javan mádhumat suvī́ryam ||

9.086.19a vŕ̥ṣā matīnā́m pavate vicakṣaṇáḥ sómo áhnaḥ pratarītóṣáso diváḥ |
9.086.19c krāṇā́ síndhūnāṁ kaláśām̐ avīvaśad índrasya hā́rdy āviśán manīṣíbhiḥ ||

9.086.20a manīṣíbhiḥ pavate pūrvyáḥ kavír nŕ̥bhir yatáḥ pári kóśām̐ acikradat |
9.086.20c tritásya nā́ma janáyan mádhu kṣarad índrasya vāyóḥ sakhyā́ya kártave ||

9.086.21a ayám punāná uṣáso ví rocayad ayáṁ síndhubhyo abhavad u lokakŕ̥t |
9.086.21c ayáṁ tríḥ saptá duduhāná āśíraṁ sómo hr̥dé pavate cā́ru matsaráḥ ||

9.086.22a pávasva soma divyéṣu dhā́masu sr̥jāná indo kaláśe pavítra ā́ |
9.086.22c sī́dann índrasya jaṭháre kánikradan nŕ̥bhir yatáḥ sū́ryam ā́rohayo diví ||

9.086.23a ádribhiḥ sutáḥ pavase pavítra ā́m̐ índav índrasya jaṭháreṣv āviśán |
9.086.23c tváṁ nr̥cákṣā abhavo vicakṣaṇa sóma gotrám áṅgirobhyo 'vr̥ṇor ápa ||

9.086.24a tvā́ṁ soma pávamānaṁ svādhyó 'nu víprāso amadann avasyávaḥ |
9.086.24c tvā́ṁ suparṇá ā́bharad divás párī́ndo víśvābhir matíbhiḥ páriṣkr̥tam ||

9.086.25a ávye punānám pári vā́ra ūrmíṇā háriṁ navante abhí saptá dhenávaḥ |
9.086.25c apā́m upásthe ádhy āyávaḥ kavím r̥tásya yónā mahiṣā́ aheṣata ||

9.086.26a índuḥ punānó áti gāhate mŕ̥dho víśvāni kr̥ṇván supáthāni yájyave |
9.086.26c gā́ḥ kr̥ṇvānó nirṇíjaṁ haryatáḥ kavír átyo ná krī́ḷan pári vā́ram arṣati ||

9.086.27a asaścátaḥ śatádhārā abhiśríyo háriṁ navanté 'va tā́ udanyúvaḥ |
9.086.27c kṣípo mr̥janti pári góbhir ā́vr̥taṁ tr̥tī́ye pr̥ṣṭhé ádhi rocané diváḥ ||

9.086.28a távemā́ḥ prajā́ divyásya rétasas tváṁ víśvasya bhúvanasya rājasi |
9.086.28c áthedáṁ víśvam pavamāna te váśe tvám indo prathamó dhāmadhā́ asi ||

9.086.29a tváṁ samudró asi viśvavít kave távemā́ḥ páñca pradíśo vídharmaṇi |
9.086.29c tváṁ dyā́ṁ ca pr̥thivī́ṁ cā́ti jabhriṣe táva jyótīṁṣi pavamāna sū́ryaḥ ||

9.086.30a tvám pavítre rájaso vídharmaṇi devébhyaḥ soma pavamāna pūyase |
9.086.30c tvā́m uśíjaḥ prathamā́ agr̥bhṇata túbhyemā́ víśvā bhúvanāni yemire ||

9.086.31a prá rebhá ety áti vā́ram avyáyaṁ vŕ̥ṣā váneṣv áva cakradad dháriḥ |
9.086.31c sáṁ dhītáyo vāvaśānā́ anūṣata śíśuṁ rihanti matáyaḥ pánipnatam ||

9.086.32a sá sū́ryasya raśmíbhiḥ pári vyata tántuṁ tanvānás trivŕ̥taṁ yáthā vidé |
9.086.32c náyann r̥tásya praśíṣo návīyasīḥ pátir jánīnām úpa yāti niṣkr̥tám ||

9.086.33a rā́jā síndhūnām pavate pátir divá r̥tásya yāti pathíbhiḥ kánikradat |
9.086.33c sahásradhāraḥ pári ṣicyate háriḥ punānó vā́caṁ janáyann úpāvasuḥ ||

9.086.34a pávamāna máhy árṇo ví dhāvasi sū́ro ná citró ávyayāni pávyayā |
9.086.34c gábhastipūto nŕ̥bhir ádribhiḥ sutó mahé vā́jāya dhányāya dhanvasi ||

9.086.35a íṣam ū́rjam pavamānābhy àrṣasi śyenó ná váṁsu kaláśeṣu sīdasi |
9.086.35c índrāya mádvā mádyo mádaḥ sutó divó viṣṭambhá upamó vicakṣaṇáḥ ||

9.086.36a saptá svásāro abhí mātáraḥ śíśuṁ návaṁ jajñānáṁ jényaṁ vipaścítam |
9.086.36c apā́ṁ gandharváṁ divyáṁ nr̥cákṣasaṁ sómaṁ víśvasya bhúvanasya rājáse ||

9.086.37a īśāná imā́ bhúvanāni vī́yase yujāná indo harítaḥ suparṇyàḥ |
9.086.37c tā́s te kṣarantu mádhumad ghr̥tám páyas táva vraté soma tiṣṭhantu kr̥ṣṭáyaḥ ||

9.086.38a tváṁ nr̥cákṣā asi soma viśvátaḥ pávamāna vr̥ṣabha tā́ ví dhāvasi |
9.086.38c sá naḥ pavasva vásumad dhíraṇyavad vayáṁ syāma bhúvaneṣu jīváse ||

9.086.39a govít pavasva vasuvíd dhiraṇyavíd retodhā́ indo bhúvaneṣv árpitaḥ |
9.086.39c tváṁ suvī́ro asi soma viśvavít táṁ tvā víprā úpa girémá āsate ||

9.086.40a ún mádhva ūrmír vanánā atiṣṭhipad apó vásāno mahiṣó ví gāhate |
9.086.40c rā́jā pavítraratho vā́jam ā́ruhat sahásrabhr̥ṣṭir jayati śrávo br̥hát ||

9.086.41a sá bhandánā úd iyarti prajā́vatīr viśvā́yur víśvāḥ subhárā áhardivi |
9.086.41c bráhma prajā́vad rayím áśvapastyam pītá indav índram asmábhyaṁ yācatāt ||

9.086.42a só ágre áhnāṁ hárir haryató mádaḥ prá cétasā cetayate ánu dyúbhiḥ |
9.086.42c dvā́ jánā yātáyann antár īyate nárā ca śáṁsaṁ daívyaṁ ca dhartári ||

9.086.43a añjáte vy àñjate sám añjate krátuṁ rihanti mádhunābhy àñjate |
9.086.43c síndhor ucchvāsé patáyantam ukṣáṇaṁ hiraṇyapāvā́ḥ paśúm āsu gr̥bhṇate ||

9.086.44a vipaścíte pávamānāya gāyata mahī́ ná dhā́rā́ty ándho arṣati |
9.086.44c áhir ná jūrṇā́m áti sarpati tvácam átyo ná krī́ḷann asarad vŕ̥ṣā háriḥ ||

9.086.45a agregó rā́jā́pyas taviṣyate vimā́no áhnām bhúvaneṣv árpitaḥ |
9.086.45c hárir ghr̥tásnuḥ sudŕ̥śīko arṇavó jyotī́rathaḥ pavate rāyá okyàḥ ||

9.086.46a ásarji skambhó divá údyato mádaḥ pári tridhā́tur bhúvanāny arṣati |
9.086.46c aṁśúṁ rihanti matáyaḥ pánipnataṁ girā́ yádi nirṇíjam r̥gmíṇo yayúḥ ||

9.086.47a prá te dhā́rā áty áṇvāni meṣyàḥ punānásya saṁyáto yanti ráṁhayaḥ |
9.086.47c yád góbhir indo camvòḥ samajyása ā́ suvānáḥ soma kaláśeṣu sīdasi ||

9.086.48a pávasva soma kratuvín na ukthyó 'vyo vā́re pári dhāva mádhu priyám |
9.086.48c jahí víśvān rakṣása indo atríṇo br̥hád vadema vidáthe suvī́rāḥ ||


9.087.01a prá tú drava pári kóśaṁ ní ṣīda nŕ̥bhiḥ punānó abhí vā́jam arṣa |
9.087.01c áśvaṁ ná tvā vājínam marjáyantó 'cchā barhī́ raśanā́bhir nayanti ||

9.087.02a svāyudháḥ pavate devá índur aśastihā́ vr̥jánaṁ rákṣamāṇaḥ |
9.087.02c pitā́ devā́nāṁ janitā́ sudákṣo viṣṭambhó divó dharúṇaḥ pr̥thivyā́ḥ ||

9.087.03a ŕ̥ṣir vípraḥ puraetā́ jánānām r̥bhúr dhī́ra uśánā kā́vyena |
9.087.03c sá cid viveda níhitaṁ yád āsām apīcyàṁ gúhyaṁ nā́ma gónām ||

9.087.04a eṣá syá te mádhumām̐ indra sómo vŕ̥ṣā vŕ̥ṣṇe pári pavítre akṣāḥ |
9.087.04c sahasrasā́ḥ śatasā́ bhūridā́vā śaśvattamám barhír ā́ vājy àsthāt ||

9.087.05a eté sómā abhí gavyā́ sahásrā mahé vā́jāyāmŕ̥tāya śrávāṁsi |
9.087.05c pavítrebhiḥ pávamānā asr̥grañ chravasyávo ná pr̥tanā́jo átyāḥ ||

9.087.06a pári hí ṣmā puruhūtó jánānāṁ víśvā́sarad bhójanā pūyámānaḥ |
9.087.06c áthā́ bhara śyenabhr̥ta práyāṁsi rayíṁ túñjāno abhí vā́jam arṣa ||

9.087.07a eṣá suvānáḥ pári sómaḥ pavítre sárgo ná sr̥ṣṭó adadhāvad árvā |
9.087.07c tigmé śíśāno mahiṣó ná śŕ̥ṅge gā́ gavyánn abhí śū́ro ná sátvā ||

9.087.08a eṣā́ yayau paramā́d antár ádreḥ kū́cit satī́r ūrvé gā́ viveda |
9.087.08c divó ná vidyút stanáyanty abhraíḥ sómasya te pavata indra dhā́rā ||

9.087.09a utá sma rāśím pári yāsi gónām índreṇa soma sarátham punānáḥ |
9.087.09c pūrvī́r íṣo br̥hatī́r jīradāno śíkṣā śacīvas táva tā́ upaṣṭút ||


9.088.01a ayáṁ sóma indra túbhyaṁ sunve túbhyam pavate tvám asya pāhi |
9.088.01c tváṁ ha yáṁ cakr̥ṣé tváṁ vavr̥ṣá índum mádāya yújyāya sómam ||

9.088.02a sá īṁ rátho ná bhuriṣā́ḷ ayoji maháḥ purū́ṇi sātáye vásūni |
9.088.02c ā́d īṁ víśvā nahuṣyā̀ṇi jātā́ svàrṣātā vána ūrdhvā́ navanta ||

9.088.03a vāyúr ná yó niyútvām̐ iṣṭáyāmā nā́satyeva háva ā́ śámbhaviṣṭhaḥ |
9.088.03c viśvávāro draviṇodā́ iva tmán pūṣéva dhījávano 'si soma ||

9.088.04a índro ná yó mahā́ kármāṇi cákrir hantā́ vr̥trā́ṇām asi soma pūrbhít |
9.088.04c paidvó ná hí tvám áhināmnāṁ hantā́ víśvasyāsi soma dásyoḥ ||

9.088.05a agnír ná yó vána ā́ sr̥jyámāno vŕ̥thā pā́jāṁsi kr̥ṇute nadī́ṣu |
9.088.05c jáno ná yúdhvā mahatá upabdír íyarti sómaḥ pávamāna ūrmím ||

9.088.06a eté sómā áti vā́rāṇy ávyā divyā́ ná kóśāso abhrávarṣāḥ |
9.088.06c vŕ̥thā samudráṁ síndhavo ná nī́cīḥ sutā́so abhí kaláśām̐ asr̥gran ||

9.088.07a śuṣmī́ śárdho ná mā́rutam pavasvā́nabhiśastā divyā́ yáthā víṭ |
9.088.07c ā́po ná makṣū́ sumatír bhavā naḥ sahásrāpsāḥ pr̥tanāṣā́ṇ ná yajñáḥ ||

9.088.08a rā́jño nú te váruṇasya vratā́ni br̥hád gabhīráṁ táva soma dhā́ma |
9.088.08c śúciṣ ṭvám asi priyó ná mitró dakṣā́yyo aryamévāsi soma ||


9.089.01a pró syá váhniḥ pathyā̀bhir asyān divó ná vr̥ṣṭíḥ pávamāno akṣāḥ |
9.089.01c sahásradhāro asadan ny àsmé mātúr upásthe vána ā́ ca sómaḥ ||

9.089.02a rā́jā síndhūnām avasiṣṭa vā́sa r̥tásya nā́vam ā́ruhad rájiṣṭhām |
9.089.02c apsú drapsó vāvr̥dhe śyenájūto duhá īm pitā́ duhá īm pitúr jā́m ||

9.089.03a siṁháṁ nasanta mádhvo ayā́saṁ hárim aruṣáṁ divó asyá pátim |
9.089.03c śū́ro yutsú prathamáḥ pr̥cchate gā́ ásya cákṣasā pári pāty ukṣā́ ||

9.089.04a mádhupr̥ṣṭhaṁ ghorám ayā́sam áśvaṁ ráthe yuñjanty urucakrá r̥ṣvám |
9.089.04c svásāra īṁ jāmáyo marjayanti sánābhayo vājínam ūrjayanti ||

9.089.05a cátasra īṁ ghr̥tadúhaḥ sacante samāné antár dharúṇe níṣattāḥ |
9.089.05c tā́ īm arṣanti námasā punānā́s tā́ īṁ viśvátaḥ pári ṣanti pūrvī́ḥ ||

9.089.06a viṣṭambhó divó dharúṇaḥ pr̥thivyā́ víśvā utá kṣitáyo háste asya |
9.089.06c ásat ta útso gr̥ṇaté niyútvān mádhvo aṁśúḥ pavata indriyā́ya ||

9.089.07a vanvánn ávāto abhí devávītim índrāya soma vr̥trahā́ pavasva |
9.089.07c śagdhí maháḥ puruścandrásya rāyáḥ suvī́ryasya pátayaḥ syāma ||


9.090.01a prá hinvānó janitā́ ródasyo rátho ná vā́jaṁ saniṣyánn ayāsīt |
9.090.01c índraṁ gácchann ā́yudhā saṁśíśāno víśvā vásu hástayor ādádhānaḥ ||

9.090.02a abhí tripr̥ṣṭháṁ vŕ̥ṣaṇaṁ vayodhā́m āṅgūṣā́ṇām avāvaśanta vā́ṇīḥ |
9.090.02c vánā vásāno váruṇo ná síndhūn ví ratnadhā́ dayate vā́ryāṇi ||

9.090.03a śū́ragrāmaḥ sárvavīraḥ sáhāvāñ jétā pavasva sánitā dhánāni |
9.090.03c tigmā́yudhaḥ kṣiprádhanvā samátsv áṣāḷhaḥ sāhvā́n pŕ̥tanāsu śátrūn ||

9.090.04a urúgavyūtir ábhayāni kr̥ṇván samīcīné ā́ pavasvā púraṁdhī |
9.090.04c apáḥ síṣāsann uṣásaḥ svàr gā́ḥ sáṁ cikrado mahó asmábhyaṁ vā́jān ||

9.090.05a mátsi soma váruṇam mátsi mitrám mátsī́ndram indo pavamāna víṣṇum |
9.090.05c mátsi śárdho mā́rutam mátsi devā́n mátsi mahā́m índram indo mádāya ||

9.090.06a evā́ rā́jeva krátumām̐ ámena víśvā ghánighnad duritā́ pavasva |
9.090.06c índo sūktā́ya vácase váyo dhā yūyám pāta svastíbhiḥ sádā naḥ ||


9.091.01a ásarji vákvā ráthye yáthājaú dhiyā́ manótā prathamó manīṣī́ |
9.091.01c dáśa svásāro ádhi sā́no ávyé 'janti váhniṁ sádanāny áccha ||

9.091.02a vītī́ jánasya divyásya kavyaír ádhi suvānó nahuṣyèbhir índuḥ |
9.091.02c prá yó nŕ̥bhir amŕ̥to mártyebhir marmr̥jānó 'vibhir góbhir adbhíḥ ||

9.091.03a vŕ̥ṣā vŕ̥ṣṇe róruvad aṁśúr asmai pávamāno rúśad īrte páyo góḥ |
9.091.03c sahásram ŕ̥kvā pathíbhir vacovíd adhvasmábhiḥ sū́ro áṇvaṁ ví yāti ||

9.091.04a rujā́ dr̥ḷhā́ cid rakṣásaḥ sádāṁsi punāná inda ūrṇuhi ví vā́jān |
9.091.04c vr̥ścópáriṣṭāt tujatā́ vadhéna yé ánti dūrā́d upanāyám eṣām ||

9.091.05a sá pratnaván návyase viśvavāra sūktā́ya patháḥ kr̥ṇuhi prā́caḥ |
9.091.05c yé duḥṣáhāso vanúṣā br̥hántas tā́m̐s te aśyāma purukr̥t purukṣo ||

9.091.06a evā́ punānó apáḥ svàr gā́ asmábhyaṁ tokā́ tánayāni bhū́ri |
9.091.06c śáṁ naḥ kṣétram urú jyótīṁṣi soma jyóṅ naḥ sū́ryaṁ dr̥śáye rirīhi ||


9.092.01a pári suvānó hárir aṁśúḥ pavítre rátho ná sarji sanáye hiyānáḥ |
9.092.01c ā́pac chlókam indriyám pūyámānaḥ práti devā́m̐ ajuṣata práyobhiḥ ||

9.092.02a ácchā nr̥cákṣā asarat pavítre nā́ma dádhānaḥ kavír asya yónau |
9.092.02c sī́dan hóteva sádane camū́ṣū́pem agmann ŕ̥ṣayaḥ saptá víprāḥ ||

9.092.03a prá sumedhā́ gātuvíd viśvádevaḥ sómaḥ punānáḥ sáda eti nítyam |
9.092.03c bhúvad víśveṣu kā́vyeṣu rántā́nu jánān yatate páñca dhī́raḥ ||

9.092.04a táva tyé soma pavamāna niṇyé víśve devā́s tráya ekādaśā́saḥ |
9.092.04c dáśa svadhā́bhir ádhi sā́no ávye mr̥jánti tvā nadyàḥ saptá yahvī́ḥ ||

9.092.05a tán nú satyám pávamānasyāstu yátra víśve kārávaḥ saṁnásanta |
9.092.05c jyótir yád áhne ákr̥ṇod u lokám prā́van mánuṁ dásyave kar abhī́kam ||

9.092.06a pári sádmeva paśumā́nti hótā rā́jā ná satyáḥ sámitīr iyānáḥ |
9.092.06c sómaḥ punānáḥ kaláśām̐ ayāsīt sī́dan mr̥gó ná mahiṣó váneṣu ||


9.093.01a sākamúkṣo marjayanta svásāro dáśa dhī́rasya dhītáyo dhánutrīḥ |
9.093.01c háriḥ páry adravaj jā́ḥ sū́ryasya dróṇaṁ nanakṣe átyo ná vājī́ ||

9.093.02a sám mātŕ̥bhir ná śíśur vāvaśānó vŕ̥ṣā dadhanve puruvā́ro adbhíḥ |
9.093.02c máryo ná yóṣām abhí niṣkr̥táṁ yán sáṁ gacchate kaláśa usríyābhiḥ ||

9.093.03a utá prá pipya ū́dhar ághnyāyā índur dhā́rābhiḥ sacate sumedhā́ḥ |
9.093.03c mūrdhā́naṁ gā́vaḥ páyasā camū́ṣv abhí śrīṇanti vásubhir ná niktaíḥ ||

9.093.04a sá no devébhiḥ pavamāna radéndo rayím aśvínaṁ vāvaśānáḥ |
9.093.04c rathirāyátām uśatī́ púraṁdhir asmadryàg ā́ dāváne vásūnām ||

9.093.05a nū́ no rayím úpa māsva nr̥vántam punānó vātā́pyaṁ viśváścandram |
9.093.05c prá vanditúr indo tāry ā́yuḥ prātár makṣū́ dhiyā́vasur jagamyāt ||


9.094.01a ádhi yád asmin vājínīva śúbhaḥ spárdhante dhíyaḥ sū́rye ná víśaḥ |
9.094.01c apó vr̥ṇānáḥ pavate kavīyán vrajáṁ ná paśuvárdhanāya mánma ||

9.094.02a dvitā́ vyūrṇvánn amŕ̥tasya dhā́ma svarvíde bhúvanāni prathanta |
9.094.02c dhíyaḥ pinvānā́ḥ svásare ná gā́va r̥tāyántīr abhí vāvaśra índum ||

9.094.03a pári yát kavíḥ kā́vyā bhárate śū́ro ná rátho bhúvanāni víśvā |
9.094.03c devéṣu yáśo mártāya bhū́ṣan dákṣāya rāyáḥ purubhū́ṣu návyaḥ ||

9.094.04a śriyé jātáḥ śriyá ā́ nír iyāya śríyaṁ váyo jaritŕ̥bhyo dadhāti |
9.094.04c śríyaṁ vásānā amr̥tatvám āyan bhávanti satyā́ samithā́ mitádrau ||

9.094.05a íṣam ū́rjam abhy àrṣā́śvaṁ gā́m urú jyótiḥ kr̥ṇuhi mátsi devā́n |
9.094.05c víśvāni hí suṣáhā tā́ni túbhyam pávamāna bā́dhase soma śátrūn ||


9.095.01a kánikranti hárir ā́ sr̥jyámānaḥ sī́dan vánasya jaṭháre punānáḥ |
9.095.01c nŕ̥bhir yatáḥ kr̥ṇute nirṇíjaṁ gā́ áto matī́r janayata svadhā́bhiḥ ||

9.095.02a háriḥ sr̥jānáḥ pathyā̀m r̥tásyéyarti vā́cam aritéva nā́vam |
9.095.02c devó devā́nāṁ gúhyāni nā́māvíṣ kr̥ṇoti barhíṣi pravā́ce ||

9.095.03a apā́m ivéd ūrmáyas tárturāṇāḥ prá manīṣā́ īrate sómam áccha |
9.095.03c namasyántīr úpa ca yánti sáṁ cā́ ca viśanty uśatī́r uśántam ||

9.095.04a tám marmr̥jānám mahiṣáṁ ná sā́nāv aṁśúṁ duhanty ukṣáṇaṁ giriṣṭhā́m |
9.095.04c táṁ vāvaśānám matáyaḥ sacante tritó bibharti váruṇaṁ samudré ||

9.095.05a íṣyan vā́cam upavaktéva hótuḥ punāná indo ví ṣyā manīṣā́m |
9.095.05c índraś ca yát kṣáyathaḥ saúbhagāya suvī́ryasya pátayaḥ syāma ||


9.096.01a prá senānī́ḥ śū́ro ágre ráthānāṁ gavyánn eti hárṣate asya sénā |
9.096.01c bhadrā́n kr̥ṇvánn indrahavā́n sákhibhya ā́ sómo vástrā rabhasā́ni datte ||

9.096.02a sám asya háriṁ hárayo mr̥janty aśvahayaír ániśitaṁ námobhiḥ |
9.096.02c ā́ tiṣṭhati rátham índrasya sákhā vidvā́m̐ enā sumatíṁ yāty áccha ||

9.096.03a sá no deva devátāte pavasva mahé soma psárasa indrapā́naḥ |
9.096.03c kr̥ṇvánn apó varṣáyan dyā́m utémā́m urór ā́ no varivasyā punānáḥ ||

9.096.04a ájītayé 'hataye pavasva svastáye sarvátātaye br̥haté |
9.096.04c tád uśanti víśva imé sákhāyas tád aháṁ vaśmi pavamāna soma ||

9.096.05a sómaḥ pavate janitā́ matīnā́ṁ janitā́ divó janitā́ pr̥thivyā́ḥ |
9.096.05c janitā́gnér janitā́ sū́ryasya janiténdrasya janitótá víṣṇoḥ ||

9.096.06a brahmā́ devā́nām padavī́ḥ kavīnā́m ŕ̥ṣir víprāṇām mahiṣó mr̥gā́ṇām |
9.096.06c śyenó gŕ̥dhrāṇāṁ svádhitir vánānāṁ sómaḥ pavítram áty eti rébhan ||

9.096.07a prā́vīvipad vācá ūrmíṁ ná síndhur gíraḥ sómaḥ pávamāno manīṣā́ḥ |
9.096.07c antáḥ páśyan vr̥jánemā́varāṇy ā́ tiṣṭhati vr̥ṣabhó góṣu jānán ||

9.096.08a sá matsaráḥ pr̥tsú vanvánn ávātaḥ sahásraretā abhí vā́jam arṣa |
9.096.08c índrāyendo pávamāno manīṣy àṁśór ūrmím īraya gā́ iṣaṇyán ||

9.096.09a pári priyáḥ kaláśe devávāta índrāya sómo ráṇyo mádāya |
9.096.09c sahásradhāraḥ śatávāja índur vājī́ ná sáptiḥ sámanā jigāti ||

9.096.10a sá pūrvyó vasuvíj jā́yamāno mr̥jānó apsú duduhānó ádrau |
9.096.10c abhiśastipā́ bhúvanasya rā́jā vidád gātúm bráhmaṇe pūyámānaḥ ||

9.096.11a tváyā hí naḥ pitáraḥ soma pū́rve kármāṇi cakrúḥ pavamāna dhī́rāḥ |
9.096.11c vanvánn ávātaḥ paridhī́m̐r áporṇu vīrébhir áśvair maghávā bhavā naḥ ||

9.096.12a yáthā́pavathā mánave vayodhā́ amitrahā́ varivovíd dhavíṣmān |
9.096.12c evā́ pavasva dráviṇaṁ dádhāna índre sáṁ tiṣṭha janáyā́yudhāni ||

9.096.13a pávasva soma mádhumām̐ r̥tā́vāpó vásāno ádhi sā́no ávye |
9.096.13c áva dróṇāni ghr̥távānti sīda madíntamo matsará indrapā́naḥ ||

9.096.14a vr̥ṣṭíṁ diváḥ śatádhāraḥ pavasva sahasrasā́ vājayúr devávītau |
9.096.14c sáṁ síndhubhiḥ kaláśe vāvaśānáḥ sám usríyābhiḥ pratirán na ā́yuḥ ||

9.096.15a eṣá syá sómo matíbhiḥ punānó 'tyo ná vājī́ táratī́d árātīḥ |
9.096.15c páyo ná dugdhám áditer iṣirám urv ìva gātúḥ suyámo ná vóḷhā ||

9.096.16a svāyudháḥ sotŕ̥bhiḥ pūyámāno 'bhy àrṣa gúhyaṁ cā́ru nā́ma |
9.096.16c abhí vā́jaṁ sáptir iva śravasyā́bhí vāyúm abhí gā́ deva soma ||

9.096.17a śíśuṁ jajñānáṁ haryatám mr̥janti śumbhánti váhnim marúto gaṇéna |
9.096.17c kavír gīrbhíḥ kā́vyenā kavíḥ sán sómaḥ pavítram áty eti rébhan ||

9.096.18a ŕ̥ṣimanā yá r̥ṣikŕ̥t svarṣā́ḥ sahásraṇīthaḥ padavī́ḥ kavīnā́m |
9.096.18c tr̥tī́yaṁ dhā́ma mahiṣáḥ síṣāsan sómo virā́jam ánu rājati ṣṭúp ||

9.096.19a camūṣác chyenáḥ śakunó vibhŕ̥tvā govindúr drapsá ā́yudhāni bíbhrat |
9.096.19c apā́m ūrmíṁ sácamānaḥ samudráṁ turī́yaṁ dhā́ma mahiṣó vivakti ||

9.096.20a máryo ná śubhrás tanvàm mr̥jānó 'tyo ná sŕ̥tvā sanáye dhánānām |
9.096.20c vŕ̥ṣeva yūthā́ pári kóśam árṣan kánikradac camvòr ā́ viveśa ||

9.096.21a pávasvendo pávamāno máhobhiḥ kánikradat pári vā́rāṇy arṣa |
9.096.21c krī́ḷañ camvòr ā́ viśa pūyámāna índraṁ te ráso madiró mamattu ||

9.096.22a prā́sya dhā́rā br̥hatī́r asr̥grann aktó góbhiḥ kaláśām̐ ā́ viveśa |
9.096.22c sā́ma kr̥ṇván sāmanyò vipaścít krándann ety abhí sákhyur ná jāmím ||

9.096.23a apaghnánn eṣi pavamāna śátrūn priyā́ṁ ná jāró abhígīta índuḥ |
9.096.23c sī́dan váneṣu śakunó ná pátvā sómaḥ punānáḥ kaláśeṣu sáttā ||

9.096.24a ā́ te rúcaḥ pávamānasya soma yóṣeva yanti sudúghāḥ sudhārā́ḥ |
9.096.24c hárir ā́nītaḥ puruvā́ro apsv ácikradat kaláśe devayūnā́m ||


9.097.01a asyá preṣā́ hemánā pūyámāno devó devébhiḥ sám apr̥kta rásam |
9.097.01c sutáḥ pavítram páry eti rébhan mitéva sádma paśumā́nti hótā ||

9.097.02a bhadrā́ vástrā samanyā̀ vásāno mahā́n kavír nivácanāni śáṁsan |
9.097.02c ā́ vacyasva camvòḥ pūyámāno vicakṣaṇó jā́gr̥vir devávītau ||

9.097.03a sám u priyó mr̥jyate sā́no ávye yaśástaro yaśásāṁ kṣaíto asmé |
9.097.03c abhí svara dhánvā pūyámāno yūyám pāta svastíbhiḥ sádā naḥ ||

9.097.04a prá gāyatābhy àrcāma devā́n sómaṁ hinota mahaté dhánāya |
9.097.04c svādúḥ pavāte áti vā́ram ávyam ā́ sīdāti kaláśaṁ devayúr naḥ ||

9.097.05a índur devā́nām úpa sakhyám āyán sahásradhāraḥ pavate mádāya |
9.097.05c nŕ̥bhiḥ stávāno ánu dhā́ma pū́rvam ágann índram mahaté saúbhagāya ||

9.097.06a stotré rāyé hárir arṣā punāná índram mádo gacchatu te bhárāya |
9.097.06c devaír yāhi saráthaṁ rā́dho ácchā yūyám pāta svastíbhiḥ sádā naḥ ||

9.097.07a prá kā́vyam uśáneva bruvāṇó devó devā́nāṁ jánimā vivakti |
9.097.07c máhivrataḥ śúcibandhuḥ pāvakáḥ padā́ varāhó abhy èti rébhan ||

9.097.08a prá haṁsā́sas tr̥pálam manyúm ácchāmā́d ástaṁ vŕ̥ṣagaṇā ayāsuḥ |
9.097.08c āṅgūṣyàm pávamānaṁ sákhāyo durmárṣaṁ sākám prá vadanti vāṇám ||

9.097.09a sá raṁhata urugāyásya jūtíṁ vŕ̥thā krī́ḷantam mimate ná gā́vaḥ |
9.097.09c parīṇasáṁ kr̥ṇute tigmáśr̥ṅgo dívā hárir dádr̥śe náktam r̥jráḥ ||

9.097.10a índur vājī́ pavate gónyoghā índre sómaḥ sáha ínvan mádāya |
9.097.10c hánti rákṣo bā́dhate páry árātīr várivaḥ kr̥ṇván vr̥jánasya rā́jā ||

9.097.11a ádha dhā́rayā mádhvā pr̥cānás tiró róma pavate ádridugdhaḥ |
9.097.11c índur índrasya sakhyáṁ juṣāṇó devó devásya matsaró mádāya ||

9.097.12a abhí priyā́ṇi pavate punānó devó devā́n svéna rásena pr̥ñcán |
9.097.12c índur dhármāṇy r̥tuthā́ vásāno dáśa kṣípo avyata sā́no ávye ||

9.097.13a vŕ̥ṣā śóṇo abhikánikradad gā́ nadáyann eti pr̥thivī́m utá dyā́m |
9.097.13c índrasyeva vagnúr ā́ śr̥ṇva ājaú pracetáyann arṣati vā́cam émā́m ||

9.097.14a rasā́yyaḥ páyasā pínvamāna īráyann eṣi mádhumantam aṁśúm |
9.097.14c pávamānaḥ saṁtaním eṣi kr̥ṇvánn índrāya soma pariṣicyámānaḥ ||

9.097.15a evā́ pavasva madiró mádāyodagrābhásya namáyan vadhasnaíḥ |
9.097.15c pári várṇam bháramāṇo rúśantaṁ gavyúr no arṣa pári soma siktáḥ ||

9.097.16a juṣṭvī́ na indo supáthā sugā́ny uraú pavasva várivāṁsi kr̥ṇván |
9.097.16c ghanéva víṣvag duritā́ni vighnánn ádhi ṣṇúnā dhanva sā́no ávye ||

9.097.17a vr̥ṣṭíṁ no arṣa divyā́ṁ jigatnúm íḷāvatīṁ śaṁgáyīṁ jīrádānum |
9.097.17c stúkeva vītā́ dhanvā vicinván bándhūm̐r imā́m̐ ávarām̐ indo vāyū́n ||

9.097.18a granthíṁ ná ví ṣya grathitám punāná r̥júṁ ca gātúṁ vr̥jináṁ ca soma |
9.097.18c átyo ná krado hárir ā́ sr̥jānó máryo deva dhanva pastyā̀vān ||

9.097.19a júṣṭo mádāya devátāta indo pári ṣṇúnā dhanva sā́no ávye |
9.097.19c sahásradhāraḥ surabhír ádabdhaḥ pári srava vā́jasātau nr̥ṣáhye ||

9.097.20a araśmā́no yè 'rathā́ áyuktā átyāso ná sasr̥jānā́sa ājaú |
9.097.20c eté śukrā́so dhanvanti sómā dévāsas tā́m̐ úpa yātā píbadhyai ||

9.097.21a evā́ na indo abhí devávītim pári srava nábho árṇaś camū́ṣu |
9.097.21c sómo asmábhyaṁ kā́myam br̥hántaṁ rayíṁ dadātu vīrávantam ugrám ||

9.097.22a tákṣad yádī mánaso vénato vā́g jyéṣṭhasya vā dhármaṇi kṣór ánīke |
9.097.22c ā́d īm āyan váram ā́ vāvaśānā́ júṣṭam pátiṁ kaláśe gā́va índum ||

9.097.23a prá dānudó divyó dānupinvá r̥tám r̥tā́ya pavate sumedhā́ḥ |
9.097.23c dharmā́ bhuvad vr̥janyàsya rā́jā prá raśmíbhir daśábhir bhāri bhū́ma ||

9.097.24a pavítrebhiḥ pávamāno nr̥cákṣā rā́jā devā́nām utá mártyānām |
9.097.24c dvitā́ bhuvad rayipátī rayīṇā́m r̥tám bharat súbhr̥taṁ cā́rv índuḥ ||

9.097.25a árvām̐ iva śrávase sātím ácchéndrasya vāyór abhí vītím arṣa |
9.097.25c sá naḥ sahásrā br̥hatī́r íṣo dā bhávā soma draviṇovít punānáḥ ||

9.097.26a devāvyò naḥ pariṣicyámānāḥ kṣáyaṁ suvī́raṁ dhanvantu sómāḥ |
9.097.26c āyajyávaḥ sumatíṁ viśvávārā hótāro ná diviyájo mandrátamāḥ ||

9.097.27a evā́ deva devátāte pavasva mahé soma psárase devapā́naḥ |
9.097.27c maháś cid dhí ṣmási hitā́ḥ samaryé kr̥dhí suṣṭhāné ródasī punānáḥ ||

9.097.28a áśvo ná krado vŕ̥ṣabhir yujānáḥ siṁhó ná bhīmó mánaso jávīyān |
9.097.28c arvācī́naiḥ pathíbhir yé rájiṣṭhā ā́ pavasva saumanasáṁ na indo ||

9.097.29a śatáṁ dhā́rā devájātā asr̥gran sahásram enāḥ kaváyo mr̥janti |
9.097.29c índo sanítraṁ divá ā́ pavasva puraetā́si maható dhánasya ||

9.097.30a divó ná sárgā asasr̥gram áhnāṁ rā́jā ná mitrám prá mināti dhī́raḥ |
9.097.30c pitúr ná putráḥ krátubhir yatāná ā́ pavasva viśé asyā́ ájītim ||

9.097.31a prá te dhā́rā mádhumatīr asr̥gran vā́rān yát pūtó atyéṣy ávyān |
9.097.31c pávamāna pávase dhā́ma gónāṁ jajñānáḥ sū́ryam apinvo arkaíḥ ||

9.097.32a kánikradad ánu pánthām r̥tásya śukró ví bhāsy amŕ̥tasya dhā́ma |
9.097.32c sá índrāya pavase matsarávān hinvānó vā́cam matíbhiḥ kavīnā́m ||

9.097.33a divyáḥ suparṇó 'va cakṣi soma pínvan dhā́rāḥ kármaṇā devávītau |
9.097.33c éndo viśa kaláśaṁ somadhā́naṁ krándann ihi sū́ryasyópa raśmím ||

9.097.34a tisró vā́ca īrayati prá váhnir r̥tásya dhītím bráhmaṇo manīṣā́m |
9.097.34c gā́vo yanti gópatim pr̥cchámānāḥ sómaṁ yanti matáyo vāvaśānā́ḥ ||

9.097.35a sómaṁ gā́vo dhenávo vāvaśānā́ḥ sómaṁ víprā matíbhiḥ pr̥cchámānāḥ |
9.097.35c sómaḥ sutáḥ pūyate ajyámānaḥ sóme arkā́s triṣṭúbhaḥ sáṁ navante ||

9.097.36a evā́ naḥ soma pariṣicyámāna ā́ pavasva pūyámānaḥ svastí |
9.097.36c índram ā́ viśa br̥hatā́ ráveṇa vardháyā vā́caṁ janáyā púraṁdhim ||

9.097.37a ā́ jā́gr̥vir vípra r̥tā́ matīnā́ṁ sómaḥ punānó asadac camū́ṣu |
9.097.37c sápanti yám mithunā́so níkāmā adhvaryávo rathirā́saḥ suhástāḥ ||

9.097.38a sá punāná úpa sū́re ná dhā́tóbhé aprā ródasī ví ṣá āvaḥ |
9.097.38c priyā́ cid yásya priyasā́sa ūtī́ sá tū́ dhánaṁ kāríṇe ná prá yaṁsat ||

9.097.39a sá vardhitā́ várdhanaḥ pūyámānaḥ sómo mīḍhvā́m̐ abhí no jyótiṣāvīt |
9.097.39c yénā naḥ pū́rve pitáraḥ padajñā́ḥ svarvído abhí gā́ ádrim uṣṇán ||

9.097.40a ákrān samudráḥ prathamé vídharmañ janáyan prajā́ bhúvanasya rā́jā |
9.097.40c vŕ̥ṣā pavítre ádhi sā́no ávye br̥hát sómo vāvr̥dhe suvāná índuḥ ||

9.097.41a mahát tát sómo mahiṣáś cakārāpā́ṁ yád gárbhó 'vr̥ṇīta devā́n |
9.097.41c ádadhād índre pávamāna ójó 'janayat sū́rye jyótir índuḥ ||

9.097.42a mátsi vāyúm iṣṭáye rā́dhase ca mátsi mitrā́váruṇā pūyámānaḥ |
9.097.42c mátsi śárdho mā́rutam mátsi devā́n mátsi dyā́vāpr̥thivī́ deva soma ||

9.097.43a r̥júḥ pavasva vr̥jinásya hantā́pā́mīvām bā́dhamāno mŕ̥dhaś ca |
9.097.43c abhiśrīṇán páyaḥ páyasābhí gónām índrasya tváṁ táva vayáṁ sákhāyaḥ ||

9.097.44a mádhvaḥ sū́dam pavasva vásva útsaṁ vīráṁ ca na ā́ pavasvā bhágaṁ ca |
9.097.44c svádasvéndrāya pávamāna indo rayíṁ ca na ā́ pavasvā samudrā́t ||

9.097.45a sómaḥ sutó dhā́rayā́tyo ná hítvā síndhur ná nimnám abhí vājy àkṣāḥ |
9.097.45c ā́ yóniṁ ványam asadat punānáḥ sám índur góbhir asarat sám adbhíḥ ||

9.097.46a eṣá syá te pavata indra sómaś camū́ṣu dhī́ra uśaté távasvān |
9.097.46c svàrcakṣā rathiráḥ satyáśuṣmaḥ kā́mo ná yó devayatā́m ásarji ||

9.097.47a eṣá pratnéna váyasā punānás tiró várpāṁsi duhitúr dádhānaḥ |
9.097.47c vásānaḥ śárma trivárūtham apsú hóteva yāti sámaneṣu rébhan ||

9.097.48a nū́ nas tváṁ rathiró deva soma pári srava camvòḥ pūyámānaḥ |
9.097.48c apsú svā́diṣṭho mádhumām̐ r̥tā́vā devó ná yáḥ savitā́ satyámanmā ||

9.097.49a abhí vāyúṁ vīty àrṣā gr̥ṇānò 'bhí mitrā́váruṇā pūyámānaḥ |
9.097.49c abhī́ náraṁ dhījávanaṁ ratheṣṭhā́m abhī́ndraṁ vŕ̥ṣaṇaṁ vájrabāhum ||

9.097.50a abhí vástrā suvasanā́ny arṣābhí dhenū́ḥ sudúghāḥ pūyámānaḥ |
9.097.50c abhí candrā́ bhártave no híraṇyābhy áśvān rathíno deva soma ||

9.097.51a abhī́ no arṣa divyā́ vásūny abhí víśvā pā́rthivā pūyámānaḥ |
9.097.51c abhí yéna dráviṇam aśnávāmābhy ā̀rṣeyáṁ jamadagniván naḥ ||

9.097.52a ayā́ pavā́ pavasvainā́ vásūni mām̐ścatvá indo sárasi prá dhanva |
9.097.52c bradhnáś cid átra vā́to ná jūtáḥ purumédhaś cit tákave náraṁ dāt ||

9.097.53a utá na enā́ pavayā́ pavasvā́dhi śruté śravā́yyasya tīrthé |
9.097.53c ṣaṣṭíṁ sahásrā naigutó vásūni vr̥kṣáṁ ná pakváṁ dhūnavad ráṇāya ||

9.097.54a máhīmé asya vŕ̥ṣanā́ma śūṣé mā́m̐ścatve vā pŕ̥śane vā vádhatre |
9.097.54c ásvāpayan nigútaḥ sneháyac cā́pāmítrām̐ ápācíto acetáḥ ||

9.097.55a sáṁ trī́ pavítrā vítatāny eṣy ánv ékaṁ dhāvasi pūyámānaḥ |
9.097.55c ási bhágo ási dātrásya dātā́si maghávā maghávadbhya indo ||

9.097.56a eṣá viśvavít pavate manīṣī́ sómo víśvasya bhúvanasya rā́jā |
9.097.56c drapsā́m̐ īráyan vidátheṣv índur ví vā́ram ávyaṁ samáyā́ti yāti ||

9.097.57a índuṁ rihanti mahiṣā́ ádabdhāḥ padé rebhanti kaváyo ná gŕ̥dhrāḥ |
9.097.57c hinvánti dhī́rā daśábhiḥ kṣípābhiḥ sám añjate rūpám apā́ṁ rásena ||

9.097.58a tváyā vayám pávamānena soma bháre kr̥táṁ ví cinuyāma śáśvat |
9.097.58c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ ||


9.098.01a abhí no vājasā́tamaṁ rayím arṣa puruspŕ̥ham |
9.098.01c índo sahásrabharṇasaṁ tuvidyumnáṁ vibhvāsáham ||

9.098.02a pári ṣyá suvānó avyáyaṁ ráthe ná vármāvyata |
9.098.02c índur abhí drúṇā hitó hiyānó dhā́rābhir akṣāḥ ||

9.098.03a pári ṣyá suvānó akṣā índur ávye mádacyutaḥ |
9.098.03c dhā́rā yá ūrdhvó adhvaré bhrājā́ naíti gavyayúḥ ||

9.098.04a sá hí tváṁ deva śáśvate vásu mártāya dāśúṣe |
9.098.04c índo sahasríṇaṁ rayíṁ śatā́tmānaṁ vivāsasi ||

9.098.05a vayáṁ te asyá vr̥trahan váso vásvaḥ puruspŕ̥haḥ |
9.098.05c ní nédiṣṭhatamā iṣáḥ syā́ma sumnásyādhrigo ||

9.098.06a dvír yám páñca sváyaśasaṁ svásāro ádrisaṁhatam |
9.098.06c priyám índrasya kā́myam prasnāpáyanty ūrmíṇam ||

9.098.07a pári tyáṁ haryatáṁ hárim babhrúm punanti vā́reṇa |
9.098.07c yó devā́n víśvām̐ ít pári mádena sahá gácchati ||

9.098.08a asyá vo hy ávasā pā́nto dakṣasā́dhanam |
9.098.08c yáḥ sūríṣu śrávo br̥hád dadhé svàr ṇá haryatáḥ ||

9.098.09a sá vāṁ yajñéṣu mānavī índur janiṣṭa rodasī |
9.098.09c devó devī giriṣṭhā́ ásredhan táṁ tuviṣváṇi ||

9.098.10a índrāya soma pā́tave vr̥traghné pári ṣicyase |
9.098.10c náre ca dákṣiṇāvate devā́ya sadanāsáde ||

9.098.11a té pratnā́so vyùṣṭiṣu sómāḥ pavítre akṣaran |
9.098.11c apapróthantaḥ sanutár huraścítaḥ prātás tā́m̐ ápracetasaḥ ||

9.098.12a táṁ sakhāyaḥ purorúcaṁ yūyáṁ vayáṁ ca sūráyaḥ |
9.098.12c aśyā́ma vā́jagandhyaṁ sanéma vā́japastyam ||


9.099.01a ā́ haryatā́ya dhr̥ṣṇáve dhánus tanvanti paúṁsyam |
9.099.01c śukrā́ṁ vayanty ásurāya nirṇíjaṁ vipā́m ágre mahīyúvaḥ ||

9.099.02a ádha kṣapā́ páriṣkr̥to vā́jām̐ abhí prá gāhate |
9.099.02c yádī vivásvato dhíyo háriṁ hinvánti yā́tave ||

9.099.03a tám asya marjayāmasi mádo yá indrapā́tamaḥ |
9.099.03c yáṁ gā́va āsábhir dadhúḥ purā́ nūnáṁ ca sūráyaḥ ||

9.099.04a táṁ gā́thayā purāṇyā́ punānám abhy ànūṣata |
9.099.04c utó kr̥panta dhītáyo devā́nāṁ nā́ma bíbhratīḥ ||

9.099.05a tám ukṣámāṇam avyáye vā́re punanti dharṇasím |
9.099.05c dūtáṁ ná pūrvácittaya ā́ śāsate manīṣíṇaḥ ||

9.099.06a sá punānó madíntamaḥ sómaś camū́ṣu sīdati |
9.099.06c paśaú ná réta ādádhat pátir vacasyate dhiyáḥ ||

9.099.07a sá mr̥jyate sukármabhir devó devébhyaḥ sutáḥ |
9.099.07c vidé yád āsu saṁdadír mahī́r apó ví gāhate ||

9.099.08a sutá indo pavítra ā́ nŕ̥bhir yató ví nīyase |
9.099.08c índrāya matsaríntamaś camū́ṣv ā́ ní ṣīdasi ||


9.100.01a abhī́ navante adrúhaḥ priyám índrasya kā́myam |
9.100.01c vatsáṁ ná pū́rva ā́yuni jātáṁ rihanti mātáraḥ ||

9.100.02a punāná indav ā́ bhara sóma dvibárhasaṁ rayím |
9.100.02c tváṁ vásūni puṣyasi víśvāni dāśúṣo gr̥hé ||

9.100.03a tváṁ dhíyam manoyújaṁ sr̥jā́ vr̥ṣṭíṁ ná tanyatúḥ |
9.100.03c tváṁ vásūni pā́rthivā divyā́ ca soma puṣyasi ||

9.100.04a pári te jigyúṣo yathā dhā́rā sutásya dhāvati |
9.100.04c ráṁhamāṇā vy àvyáyaṁ vā́raṁ vājī́va sānasíḥ ||

9.100.05a krátve dákṣāya naḥ kave pávasva soma dhā́rayā |
9.100.05c índrāya pā́tave sutó mitrā́ya váruṇāya ca ||

9.100.06a pávasva vājasā́tamaḥ pavítre dhā́rayā sutáḥ |
9.100.06c índrāya soma víṣṇave devébhyo mádhumattamaḥ ||

9.100.07a tvā́ṁ rihanti mātáro hárim pavítre adrúhaḥ |
9.100.07c vatsáṁ jātáṁ ná dhenávaḥ pávamāna vídharmaṇi ||

9.100.08a pávamāna máhi śrávaś citrébhir yāsi raśmíbhiḥ |
9.100.08c śárdhan támāṁsi jighnase víśvāni dāśúṣo gr̥hé ||

9.100.09a tváṁ dyā́ṁ ca mahivrata pr̥thivī́ṁ cā́ti jabhriṣe |
9.100.09c práti drāpím amuñcathāḥ pávamāna mahitvanā́ ||


9.101.01a purójitī vo ándhasaḥ sutā́ya mādayitnáve |
9.101.01c ápa śvā́naṁ śnathiṣṭana sákhāyo dīrghajihvyàm ||

9.101.02a yó dhā́rayā pāvakáyā pariprasyándate sutáḥ |
9.101.02c índur áśvo ná kŕ̥tvyaḥ ||

9.101.03a táṁ duróṣam abhī́ náraḥ sómaṁ viśvā́cyā dhiyā́ |
9.101.03c yajñáṁ hinvanty ádribhiḥ ||

9.101.04a sutā́so mádhumattamāḥ sómā índrāya mandínaḥ |
9.101.04c pavítravanto akṣaran devā́n gacchantu vo mádāḥ ||

9.101.05a índur índrāya pavata íti devā́so abruvan |
9.101.05c vācás pátir makhasyate víśvasyéśāna ójasā ||

9.101.06a sahásradhāraḥ pavate samudró vācamīṅkhayáḥ |
9.101.06c sómaḥ pátī rayīṇā́ṁ sákhéndrasya divé-dive ||

9.101.07a ayám pūṣā́ rayír bhágaḥ sómaḥ punānó arṣati |
9.101.07c pátir víśvasya bhū́mano vy àkhyad ródasī ubhé ||

9.101.08a sám u priyā́ anūṣata gā́vo mádāya ghŕ̥ṣvayaḥ |
9.101.08c sómāsaḥ kr̥ṇvate patháḥ pávamānāsa índavaḥ ||

9.101.09a yá ójiṣṭhas tám ā́ bhara pávamāna śravā́yyam |
9.101.09c yáḥ páñca carṣaṇī́r abhí rayíṁ yéna vánāmahai ||

9.101.10a sómāḥ pavanta índavo 'smábhyaṁ gātuvíttamāḥ |
9.101.10c mitrā́ḥ suvānā́ arepásaḥ svādhyàḥ svarvídaḥ ||

9.101.11a suṣvāṇā́so vy ádribhiś cítānā gór ádhi tvací |
9.101.11c íṣam asmábhyam abhítaḥ sám asvaran vasuvídaḥ ||

9.101.12a eté pūtā́ vipaścítaḥ sómāso dádhyāśiraḥ |
9.101.12c sū́ryāso ná darśatā́so jigatnávo dhruvā́ ghr̥té ||

9.101.13a prá sunvānásyā́ndhaso márto ná vr̥ta tád vácaḥ |
9.101.13c ápa śvā́nam arādhásaṁ hatā́ makháṁ ná bhŕ̥gavaḥ ||

9.101.14a ā́ jāmír átke avyata bhujé ná putrá oṇyòḥ |
9.101.14c sáraj jāró ná yóṣaṇāṁ varó ná yónim āsádam ||

9.101.15a sá vīró dakṣasā́dhano ví yás tastámbha ródasī |
9.101.15c háriḥ pavítre avyata vedhā́ ná yónim āsádam ||

9.101.16a ávyo vā́rebhiḥ pavate sómo gávye ádhi tvací |
9.101.16c kánikradad vŕ̥ṣā hárir índrasyābhy èti niṣkr̥tám ||


9.102.01a krāṇā́ śíśur mahī́nāṁ hinvánn r̥tásya dī́dhitim |
9.102.01c víśvā pári priyā́ bhuvad ádha dvitā́ ||

9.102.02a úpa tritásya pāṣyòr ábhakta yád gúhā padám |
9.102.02c yajñásya saptá dhā́mabhir ádha priyám ||

9.102.03a trī́ṇi tritásya dhā́rayā pr̥ṣṭhéṣv érayā rayím |
9.102.03c mímīte asya yójanā ví sukrátuḥ ||

9.102.04a jajñānáṁ saptá mātáro vedhā́m aśāsata śriyé |
9.102.04c ayáṁ dhruvó rayīṇā́ṁ cíketa yát ||

9.102.05a asyá vraté sajóṣaso víśve devā́so adrúhaḥ |
9.102.05c spārhā́ bhavanti rántayo juṣánta yát ||

9.102.06a yám ī gárbham r̥tāvŕ̥dho dr̥śé cā́rum ájījanan |
9.102.06c kavím máṁhiṣṭham adhvaré puruspŕ̥ham ||

9.102.07a samīcīné abhí tmánā yahvī́ r̥tásya mātárā |
9.102.07c tanvānā́ yajñám ānuṣág yád añjaté ||

9.102.08a krátvā śukrébhir akṣábhir r̥ṇór ápa vrajáṁ diváḥ |
9.102.08c hinvánn r̥tásya dī́dhitim prā́dhvaré ||


9.103.01a prá punānā́ya vedháse sómāya váca údyatam |
9.103.01c bhr̥tíṁ ná bharā matíbhir jújoṣate ||

9.103.02a pári vā́rāṇy avyáyā góbhir añjānó arṣati |
9.103.02c trī́ ṣadhásthā punānáḥ kr̥ṇute háriḥ ||

9.103.03a pári kóśam madhuścútam avyáye vā́re arṣati |
9.103.03c abhí vā́ṇīr ŕ̥ṣīṇāṁ saptá nūṣata ||

9.103.04a pári ṇetā́ matīnā́ṁ viśvádevo ádābhyaḥ |
9.103.04c sómaḥ punānáś camvòr viśad dháriḥ ||

9.103.05a pári daívīr ánu svadhā́ índreṇa yāhi sarátham |
9.103.05c punānó vāghád vāghádbhir ámartyaḥ ||

9.103.06a pári sáptir ná vājayúr devó devébhyaḥ sutáḥ |
9.103.06c vyānaśíḥ pávamāno ví dhāvati ||


9.104.01a sákhāya ā́ ní ṣīdata punānā́ya prá gāyata |
9.104.01c śíśuṁ ná yajñaíḥ pári bhūṣata śriyé ||

9.104.02a sám ī vatsáṁ ná mātŕ̥bhiḥ sr̥játā gayasā́dhanam |
9.104.02c devāvyàm mádam abhí dvíśavasam ||

9.104.03a punā́tā dakṣasā́dhanaṁ yáthā śárdhāya vītáye |
9.104.03c yáthā mitrā́ya váruṇāya śáṁtamaḥ ||

9.104.04a asmábhyaṁ tvā vasuvídam abhí vā́ṇīr anūṣata |
9.104.04c góbhiṣ ṭe várṇam abhí vāsayāmasi ||

9.104.05a sá no madānām pata índo devápsarā asi |
9.104.05c sákheva sákhye gātuvíttamo bhava ||

9.104.06a sánemi kr̥dhy àsmád ā́ rakṣásaṁ káṁ cid atríṇam |
9.104.06c ápā́devaṁ dvayúm áṁho yuyodhi naḥ ||


9.105.01a táṁ vaḥ sakhāyo mádāya punānám abhí gāyata |
9.105.01c śíśuṁ ná yajñaíḥ svadayanta gūrtíbhiḥ ||

9.105.02a sáṁ vatsá iva mātŕ̥bhir índur hinvānó ajyate |
9.105.02c devāvī́r mádo matíbhiḥ páriṣkr̥taḥ ||

9.105.03a ayáṁ dákṣāya sā́dhano 'yáṁ śárdhāya vītáye |
9.105.03c ayáṁ devébhyo mádhumattamaḥ sutáḥ ||

9.105.04a góman na indo áśvavat sutáḥ sudakṣa dhanva |
9.105.04c śúciṁ te várṇam ádhi góṣu dīdharam ||

9.105.05a sá no harīṇām pata índo devápsarastamaḥ |
9.105.05c sákheva sákhye náryo rucé bhava ||

9.105.06a sánemi tvám asmád ā́m̐ ádevaṁ káṁ cid atríṇam |
9.105.06c sāhvā́m̐ indo pári bā́dho ápa dvayúm ||


9.106.01a índram áccha sutā́ imé vŕ̥ṣaṇaṁ yantu hárayaḥ |
9.106.01c śruṣṭī́ jātā́sa índavaḥ svarvídaḥ ||

9.106.02a ayám bhárāya sānasír índrāya pavate sutáḥ |
9.106.02c sómo jaítrasya cetati yáthā vidé ||

9.106.03a asyéd índro mádeṣv ā́ grābháṁ gr̥bhṇīta sānasím |
9.106.03c vájraṁ ca vŕ̥ṣaṇam bharat sám apsujít ||

9.106.04a prá dhanvā soma jā́gr̥vir índrāyendo pári srava |
9.106.04c dyumántaṁ śúṣmam ā́ bharā svarvídam ||

9.106.05a índrāya vŕ̥ṣaṇam mádam pávasva viśvádarśataḥ |
9.106.05c sahásrayāmā pathikŕ̥d vicakṣaṇáḥ ||

9.106.06a asmábhyaṁ gātuvíttamo devébhyo mádhumattamaḥ |
9.106.06c sahásraṁ yāhi pathíbhiḥ kánikradat ||

9.106.07a pávasva devávītaya índo dhā́rābhir ójasā |
9.106.07c ā́ kaláśam mádhumān soma naḥ sadaḥ ||

9.106.08a táva drapsā́ udaprúta índram mádāya vāvr̥dhuḥ |
9.106.08c tvā́ṁ devā́so amŕ̥tāya kám papuḥ ||

9.106.09a ā́ naḥ sutāsa indavaḥ punānā́ dhāvatā rayím |
9.106.09c vr̥ṣṭídyāvo rītyāpaḥ svarvídaḥ ||

9.106.10a sómaḥ punāná ūrmíṇā́vyo vā́raṁ ví dhāvati |
9.106.10c ágre vācáḥ pávamānaḥ kánikradat ||

9.106.11a dhībhír hinvanti vājínaṁ váne krī́ḷantam átyavim |
9.106.11c abhí tripr̥ṣṭhám matáyaḥ sám asvaran ||

9.106.12a ásarji kaláśām̐ abhí mīḷhé sáptir ná vājayúḥ |
9.106.12c punānó vā́caṁ janáyann asiṣyadat ||

9.106.13a pávate haryató hárir áti hvárāṁsi ráṁhyā |
9.106.13c abhyárṣan stotŕ̥bhyo vīrávad yáśaḥ ||

9.106.14a ayā́ pavasva devayúr mádhor dhā́rā asr̥kṣata |
9.106.14c rébhan pavítram páry eṣi viśvátaḥ ||


9.107.01a párītó ṣiñcatā sutáṁ sómo yá uttamáṁ havíḥ |
9.107.01c dadhanvā́m̐ yó náryo apsv àntár ā́ suṣā́va sómam ádribhiḥ ||

9.107.02a nūnám punānó 'vibhiḥ pári sravā́dabdhaḥ surabhíṁtaraḥ |
9.107.02c suté cit tvāpsú madāmo ándhasā śrīṇánto góbhir úttaram ||

9.107.03a pári suvānáś cákṣase devamā́danaḥ krátur índur vicakṣaṇáḥ ||

9.107.04a punānáḥ soma dhā́rayāpó vásāno arṣasi |
9.107.04c ā́ ratnadhā́ yónim r̥tásya sīdasy útso deva hiraṇyáyaḥ ||

9.107.05a duhāná ū́dhar divyám mádhu priyám pratnáṁ sadhástham ā́sadat |
9.107.05c āpŕ̥cchyaṁ dharúṇaṁ vājy àrṣati nŕ̥bhir dhūtó vicakṣaṇáḥ ||

9.107.06a punānáḥ soma jā́gr̥vir ávyo vā́re pári priyáḥ |
9.107.06c tváṁ vípro abhavó 'ṅgirastamo mádhvā yajñám mimikṣa naḥ ||

9.107.07a sómo mīḍhvā́n pavate gātuvíttama ŕ̥ṣir vípro vicakṣaṇáḥ |
9.107.07c tváṁ kavír abhavo devavī́tama ā́ sū́ryaṁ rohayo diví ||

9.107.08a sóma u ṣuvāṇáḥ sotŕ̥bhir ádhi ṣṇúbhir ávīnām |
9.107.08c áśvayeva harítā yāti dhā́rayā mandráyā yāti dhā́rayā ||

9.107.09a anūpé gómān góbhir akṣāḥ sómo dugdhā́bhir akṣāḥ |
9.107.09c samudráṁ ná saṁváraṇāny agman mandī́ mádāya tośate ||

9.107.10a ā́ soma suvānó ádribhis tiró vā́rāṇy avyáyā |
9.107.10c jáno ná purí camvòr viśad dháriḥ sádo váneṣu dadhiṣe ||

9.107.11a sá māmr̥je tiró áṇvāni meṣyò mīḷhé sáptir ná vājayúḥ |
9.107.11c anumā́dyaḥ pávamāno manīṣíbhiḥ sómo víprebhir ŕ̥kvabhiḥ ||

9.107.12a prá soma devávītaye síndhur ná pipye árṇasā |
9.107.12c aṁśóḥ páyasā madiró ná jā́gr̥vir ácchā kóśam madhuścútam ||

9.107.13a ā́ haryató árjune átke avyata priyáḥ sūnúr ná márjyaḥ |
9.107.13c tám īṁ hinvanty apáso yáthā ráthaṁ nadī́ṣv ā́ gábhastyoḥ ||

9.107.14a abhí sómāsa āyávaḥ pávante mádyam mádam |
9.107.14c samudrásyā́dhi viṣṭápi manīṣíṇo matsarā́saḥ svarvídaḥ ||

9.107.15a tárat samudrám pávamāna ūrmíṇā rā́jā devá r̥tám br̥hát |
9.107.15c árṣan mitrásya váruṇasya dhármaṇā prá hinvāná r̥tám br̥hát ||

9.107.16a nŕ̥bhir yemānó haryató vicakṣaṇó rā́jā deváḥ samudríyaḥ ||

9.107.17a índrāya pavate mádaḥ sómo marútvate sutáḥ |
9.107.17c sahásradhāro áty ávyam arṣati tám ī mr̥janty āyávaḥ ||

9.107.18a punānáś camū́ janáyan matíṁ kavíḥ sómo devéṣu raṇyati |
9.107.18c apó vásānaḥ pári góbhir úttaraḥ sī́dan váneṣv avyata ||

9.107.19a távāháṁ soma rāraṇa sakhyá indo divé-dive |
9.107.19c purū́ṇi babhro ní caranti mā́m áva paridhī́m̐r áti tā́m̐ ihi ||

9.107.20a utā́háṁ náktam utá soma te dívā sakhyā́ya babhra ū́dhani |
9.107.20c ghr̥ṇā́ tápantam áti sū́ryam paráḥ śakunā́ iva paptima ||

9.107.21a mr̥jyámānaḥ suhastya samudré vā́cam invasi |
9.107.21c rayím piśáṅgam bahulám puruspŕ̥ham pávamānābhy àrṣasi ||

9.107.22a mr̥jānó vā́re pávamāno avyáye vŕ̥ṣā́va cakrado váne |
9.107.22c devā́nāṁ soma pavamāna niṣkr̥táṁ góbhir añjānó arṣasi ||

9.107.23a pávasva vā́jasātaye 'bhí víśvāni kā́vyā |
9.107.23c tváṁ samudrám prathamó ví dhārayo devébhyaḥ soma matsaráḥ ||

9.107.24a sá tū́ pavasva pári pā́rthivaṁ rájo divyā́ ca soma dhármabhiḥ |
9.107.24c tvā́ṁ víprāso matíbhir vicakṣaṇa śubhráṁ hinvanti dhītíbhiḥ ||

9.107.25a pávamānā asr̥kṣata pavítram áti dhā́rayā |
9.107.25c marútvanto matsarā́ indriyā́ háyā medhā́m abhí práyāṁsi ca ||

9.107.26a apó vásānaḥ pári kóśam arṣatī́ndur hiyānáḥ sotŕ̥bhiḥ |
9.107.26c janáyañ jyótir mandánā avīvaśad gā́ḥ kr̥ṇvānó ná nirṇíjam ||


9.108.01a pávasva mádhumattama índrāya soma kratuvíttamo mádaḥ |
9.108.01c máhi dyukṣátamo mádaḥ ||

9.108.02a yásya te pītvā́ vr̥ṣabhó vr̥ṣāyáte 'syá pītā́ svarvídaḥ |
9.108.02c sá supráketo abhy àkramīd íṣó 'cchā vā́jaṁ naítaśaḥ ||

9.108.03a tváṁ hy àṅgá daívyā pávamāna jánimāni dyumáttamaḥ |
9.108.03c amr̥tatvā́ya ghoṣáyaḥ ||

9.108.04a yénā návagvo dadhyáṅṅ aporṇuté yéna víprāsa āpiré |
9.108.04c devā́nāṁ sumné amŕ̥tasya cā́ruṇo yéna śrávāṁsy ānaśúḥ ||

9.108.05a eṣá syá dhā́rayā sutó 'vyo vā́rebhiḥ pavate madíntamaḥ |
9.108.05c krī́ḷann ūrmír apā́m iva ||

9.108.06a yá usríyā ápyā antár áśmano nír gā́ ákr̥ntad ójasā |
9.108.06c abhí vrajáṁ tatniṣe gávyam áśvyaṁ varmī́va dhr̥ṣṇav ā́ ruja ||

9.108.07a ā́ sotā pári ṣiñcatā́śvaṁ ná stómam aptúraṁ rajastúram |
9.108.07c vanakrakṣám udaprútam ||

9.108.08a sahásradhāraṁ vr̥ṣabhám payovŕ̥dham priyáṁ devā́ya jánmane |
9.108.08c r̥téna yá r̥tájāto vivāvr̥dhé rā́jā devá r̥tám br̥hát ||

9.108.09a abhí dyumnám br̥hád yáśa íṣas pate didīhí deva devayúḥ |
9.108.09c ví kóśam madhyamáṁ yuva ||

9.108.10a ā́ vacyasva sudakṣa camvòḥ sutó viśā́ṁ váhnir ná viśpátiḥ |
9.108.10c vr̥ṣṭíṁ diváḥ pavasva rītím apā́ṁ jínvā gáviṣṭaye dhíyaḥ ||

9.108.11a etám u tyám madacyútaṁ sahásradhāraṁ vr̥ṣabháṁ dívo duhuḥ |
9.108.11c víśvā vásūni bíbhratam ||

9.108.12a vŕ̥ṣā ví jajñe janáyann ámartyaḥ pratápañ jyótiṣā támaḥ |
9.108.12c sá súṣṭutaḥ kavíbhir nirṇíjaṁ dadhe tridhā́tv asya dáṁsasā ||

9.108.13a sá sunve yó vásūnāṁ yó rāyā́m ānetā́ yá íḷānām |
9.108.13c sómo yáḥ sukṣitīnā́m ||

9.108.14a yásya na índraḥ píbād yásya marúto yásya vāryamáṇā bhágaḥ |
9.108.14c ā́ yéna mitrā́váruṇā kárāmaha éndram ávase mahé ||

9.108.15a índrāya soma pā́tave nŕ̥bhir yatáḥ svāyudhó madíntamaḥ |
9.108.15c pávasva mádhumattamaḥ ||

9.108.16a índrasya hā́rdi somadhā́nam ā́ viśa samudrám iva síndhavaḥ |
9.108.16c júṣṭo mitrā́ya váruṇāya vāyáve divó viṣṭambhá uttamáḥ ||


9.109.01a pári prá dhanvéndrāya soma svādúr mitrā́ya pūṣṇé bhágāya ||

9.109.02a índras te soma sutásya peyāḥ krátve dákṣāya víśve ca devā́ḥ ||

9.109.03a evā́mŕ̥tāya mahé kṣáyāya sá śukró arṣa divyáḥ pīyū́ṣaḥ ||

9.109.04a pávasva soma mahā́n samudráḥ pitā́ devā́nāṁ víśvābhí dhā́ma ||

9.109.05a śukráḥ pavasva devébhyaḥ soma divé pr̥thivyaí śáṁ ca prajā́yai ||

9.109.06a divó dhartā́si śukráḥ pīyū́ṣaḥ satyé vídharman vājī́ pavasva ||

9.109.07a pávasva soma dyumnī́ sudhāró mahā́m ávīnām ánu pūrvyáḥ ||

9.109.08a nŕ̥bhir yemānó jajñānáḥ pūtáḥ kṣárad víśvāni mandráḥ svarvít ||

9.109.09a índuḥ punānáḥ prajā́m urāṇáḥ kárad víśvāni dráviṇāni naḥ ||

9.109.10a pávasva soma krátve dákṣāyā́śvo ná niktó vājī́ dhánāya ||

9.109.11a táṁ te sotā́ro rásam mádāya punánti sómam mahé dyumnā́ya ||

9.109.12a śíśuṁ jajñānáṁ hárim mr̥janti pavítre sómaṁ devébhya índum ||

9.109.13a índuḥ paviṣṭa cā́rur mádāyāpā́m upásthe kavír bhágāya ||

9.109.14a bíbharti cā́rv índrasya nā́ma yéna víśvāni vr̥trā́ jaghā́na ||

9.109.15a píbanty asya víśve devā́so góbhiḥ śrītásya nŕ̥bhiḥ sutásya ||

9.109.16a prá suvānó akṣāḥ sahásradhāras tiráḥ pavítraṁ ví vā́ram ávyam ||

9.109.17a sá vājy àkṣāḥ sahásraretā adbhír mr̥jānó góbhiḥ śrīṇānáḥ ||

9.109.18a prá soma yāhī́ndrasya kukṣā́ nŕ̥bhir yemānó ádribhiḥ sutáḥ ||

9.109.19a ásarji vājī́ tiráḥ pavítram índrāya sómaḥ sahásradhāraḥ ||

9.109.20a añjánty enam mádhvo rásenéndrāya vŕ̥ṣṇa índum mádāya ||

9.109.21a devébhyas tvā vŕ̥thā pā́jase 'pó vásānaṁ hárim mr̥janti ||

9.109.22a índur índrāya tośate ní tośate śrīṇánn ugró riṇánn apáḥ ||


9.110.01a páry ū ṣú prá dhanva vā́jasātaye pári vr̥trā́ṇi sakṣáṇiḥ |
9.110.01c dviṣás tarádhyā r̥ṇayā́ na īyase ||

9.110.02a ánu hí tvā sutáṁ soma mádāmasi mahé samaryarā́jye |
9.110.02c vā́jām̐ abhí pavamāna prá gāhase ||

9.110.03a ájījano hí pavamāna sū́ryaṁ vidhā́re śákmanā páyaḥ |
9.110.03c gójīrayā ráṁhamāṇaḥ púraṁdhyā ||

9.110.04a ájījano amr̥ta mártyeṣv ā́m̐ r̥tásya dhármann amŕ̥tasya cā́ruṇaḥ |
9.110.04c sádāsaro vā́jam ácchā sániṣyadat ||

9.110.05a abhy-àbhi hí śrávasā tatárdithótsaṁ ná káṁ cij janapā́nam ákṣitam |
9.110.05c śáryābhir ná bháramāṇo gábhastyoḥ ||

9.110.06a ā́d īṁ ké cit páśyamānāsa ā́pyaṁ vasurúco divyā́ abhy ànūṣata |
9.110.06c vā́raṁ ná deváḥ savitā́ vy ū̀rṇute ||

9.110.07a tvé soma prathamā́ vr̥ktábarhiṣo mahé vā́jāya śrávase dhíyaṁ dadhuḥ |
9.110.07c sá tváṁ no vīra vīryā̀ya codaya ||

9.110.08a diváḥ pīyū́ṣam pūrvyáṁ yád ukthyàm mahó gāhā́d divá ā́ nír adhukṣata |
9.110.08c índram abhí jā́yamānaṁ sám asvaran ||

9.110.09a ádha yád imé pavamāna ródasī imā́ ca víśvā bhúvanābhí majmánā |
9.110.09c yūthé ná niṣṭhā́ vr̥ṣabhó ví tiṣṭhase ||

9.110.10a sómaḥ punānó avyáye vā́re śíśur ná krī́ḷan pávamāno akṣāḥ |
9.110.10c sahásradhāraḥ śatávāja índuḥ ||

9.110.11a eṣá punānó mádhumām̐ r̥tā́véndrāyénduḥ pavate svādúr ūrmíḥ |
9.110.11c vājasánir varivovíd vayodhā́ḥ ||

9.110.12a sá pavasva sáhamānaḥ pr̥tanyū́n sédhan rákṣāṁsy ápa durgáhāṇi |
9.110.12c svāyudháḥ sāsahvā́n soma śátrūn ||


9.111.01a ayā́ rucā́ háriṇyā punānó víśvā dvéṣāṁsi tarati svayúgvabhiḥ sū́ro ná svayúgvabhiḥ |
9.111.01d dhā́rā sutásya rocate punānó aruṣó háriḥ |
9.111.01f víśvā yád rūpā́ pariyā́ty ŕ̥kvabhiḥ saptā́syebhir ŕ̥kvabhiḥ ||

9.111.02a tváṁ tyát paṇīnā́ṁ vido vásu sám mātŕ̥bhir marjayasi svá ā́ dáma r̥tásya dhītíbhir dáme |
9.111.02d parāváto ná sā́ma tád yátrā ráṇanti dhītáyaḥ |
9.111.02f tridhā́tubhir áruṣībhir váyo dadhe rócamāno váyo dadhe ||

9.111.03a pū́rvām ánu pradíśaṁ yāti cékitat sáṁ raśmíbhir yatate darśató rátho daívyo darśató ráthaḥ |
9.111.03d ágmann ukthā́ni paúṁsyéndraṁ jaítrāya harṣayan |
9.111.03f vájraś ca yád bhávatho ánapacyutā samátsv ánapacyutā ||


9.112.01a nānānáṁ vā́ u no dhíyo ví vratā́ni jánānām |
9.112.01c tákṣā riṣṭáṁ rutám bhiṣág brahmā́ sunvántam icchatī́ndrāyendo pári srava ||

9.112.02a járatībhir óṣadhībhiḥ parṇébhiḥ śakunā́nām |
9.112.02c kārmāró áśmabhir dyúbhir híraṇyavantam icchatī́ndrāyendo pári srava ||

9.112.03a kārúr aháṁ tató bhiṣág upalaprakṣíṇī nanā́ |
9.112.03c nā́nādhiyo vasūyávó 'nu gā́ iva tasthiméndrāyendo pári srava ||

9.112.04a áśvo vóḷhā sukháṁ ráthaṁ hasanā́m upamantríṇaḥ |
9.112.04c śépo rómaṇvantau bhedaú vā́r ín maṇḍū́ka icchatī́ndrāyendo pári srava ||


9.113.01a śaryaṇā́vati sómam índraḥ pibatu vr̥trahā́ |
9.113.01c bálaṁ dádhāna ātmáni kariṣyán vīryàm mahád índrāyendo pári srava ||

9.113.02a ā́ pavasva diśām pata ārjīkā́t soma mīḍhvaḥ |
9.113.02c r̥tavākéna satyéna śraddháyā tápasā sutá índrāyendo pári srava ||

9.113.03a parjányavr̥ddham mahiṣáṁ táṁ sū́ryasya duhitā́bharat |
9.113.03c táṁ gandharvā́ḥ práty agr̥bhṇan táṁ sóme rásam ā́dadhur índrāyendo pári srava ||

9.113.04a r̥táṁ vádann r̥tadyumna satyáṁ vádan satyakarman |
9.113.04c śraddhā́ṁ vádan soma rājan dhātrā́ soma páriṣkr̥ta índrāyendo pári srava ||

9.113.05a satyámugrasya br̥hatáḥ sáṁ sravanti saṁsravā́ḥ |
9.113.05c sáṁ yanti rasíno rásāḥ punānó bráhmaṇā hara índrāyendo pári srava ||

9.113.06a yátra brahmā́ pavamāna chandasyā̀ṁ vā́caṁ vádan |
9.113.06c grā́vṇā sóme mahīyáte sómenānandáṁ janáyann índrāyendo pári srava ||

9.113.07a yátra jyótir ájasraṁ yásmilm̐ loké svàr hitám |
9.113.07c tásmin mā́ṁ dhehi pavamānāmŕ̥te loké ákṣita índrāyendo pári srava ||

9.113.08a yátra rā́jā vaivasvató yátrāvaródhanaṁ diváḥ |
9.113.08c yátrāmū́r yahvátīr ā́pas tátra mā́m amŕ̥taṁ kr̥dhī́ndrāyendo pári srava ||

9.113.09a yátrānukāmáṁ cáraṇaṁ trināké tridivé diváḥ |
9.113.09c lokā́ yátra jyótiṣmantas tátra mā́m amŕ̥taṁ kr̥dhī́ndrāyendo pári srava ||

9.113.10a yátra kā́mā nikāmā́ś ca yátra bradhnásya viṣṭápam |
9.113.10c svadhā́ ca yátra tŕ̥ptiś ca tátra mā́m amŕ̥taṁ kr̥dhī́ndrāyendo pári srava ||

9.113.11a yátrānandā́ś ca módāś ca múdaḥ pramúda ā́sate |
9.113.11c kā́masya yátrāptā́ḥ kā́mās tátra mā́m amŕ̥taṁ kr̥dhī́ndrāyendo pári srava ||


9.114.01a yá índoḥ pávamānasyā́nu dhā́māny ákramīt |
9.114.01c tám āhuḥ suprajā́ íti yás te somā́vidhan mána índrāyendo pári srava ||

9.114.02a ŕ̥ṣe mantrakŕ̥tāṁ stómaiḥ káśyapodvardháyan gíraḥ |
9.114.02c sómaṁ namasya rā́jānaṁ yó jajñé vīrúdhām pátir índrāyendo pári srava ||

9.114.03a saptá díśo nā́nāsūryāḥ saptá hótāra r̥tvíjaḥ |
9.114.03c devā́ ādityā́ yé saptá tébhiḥ somābhí rakṣa na índrāyendo pári srava ||

9.114.04a yát te rājañ chr̥táṁ havís téna somābhí rakṣa naḥ |
9.114.04c arātīvā́ mā́ nas tārīn mó ca naḥ kíṁ canā́mamad índrāyendo pári srava ||



10.001.01a ágre br̥hánn uṣásām ūrdhvó asthān nirjaganvā́n támaso jyótiṣā́gāt |
10.001.01c agnír bhānúnā rúśatā sváṅga ā́ jātó víśvā sádmāny aprāḥ ||

10.001.02a sá jātó gárbho asi ródasyor ágne cā́rur víbhr̥ta óṣadhīṣu |
10.001.02c citráḥ śíśuḥ pári támāṁsy aktū́n prá mātŕ̥bhyo ádhi kánikradad gāḥ ||

10.001.03a víṣṇur itthā́ paramám asya vidvā́ñ jātó br̥hánn abhí pāti tr̥tī́yam |
10.001.03c āsā́ yád asya páyo ákrata sváṁ sácetaso abhy àrcanty átra ||

10.001.04a áta u tvā pitubhŕ̥to jánitrīr annāvŕ̥dham práti caranty ánnaiḥ |
10.001.04c tā́ īm práty eṣi púnar anyárūpā ási tváṁ vikṣú mā́nuṣīṣu hótā ||

10.001.05a hótāraṁ citráratham adhvarásya yajñásya-yajñasya ketúṁ rúśantam |
10.001.05c prátyardhiṁ devásya-devasya mahnā́ śriyā́ tv àgním átithiṁ jánānām ||

10.001.06a sá tú vástrāṇy ádha péśanāni vásāno agnír nā́bhā pr̥thivyā́ḥ |
10.001.06c aruṣó jātáḥ padá íḷāyāḥ puróhito rājan yakṣīhá devā́n ||

10.001.07a ā́ hí dyā́vāpr̥thivī́ agna ubhé sádā putró ná mātárā tatántha |
10.001.07c prá yāhy ácchośató yaviṣṭhā́thā́ vaha sahasyehá devā́n ||


10.002.01a piprīhí devā́m̐ uśató yaviṣṭha vidvā́m̐ r̥tū́m̐r r̥tupate yajehá |
10.002.01c yé daívyā r̥tvíjas tébhir agne tváṁ hótr̥̄ṇām asy ā́yajiṣṭhaḥ ||

10.002.02a véṣi hotrám utá potráṁ jánānām mandhātā́si draviṇodā́ r̥tā́vā |
10.002.02c svā́hā vayáṁ kr̥ṇávāmā havī́ṁṣi devó devā́n yajatv agnír árhan ||

10.002.03a ā́ devā́nām ápi pánthām aganma yác chaknávāma tád ánu právoḷhum |
10.002.03c agnír vidvā́n sá yajāt séd u hótā só adhvarā́n sá r̥tū́n kalpayāti ||

10.002.04a yád vo vayám praminā́ma vratā́ni vidúṣāṁ devā áviduṣṭarāsaḥ |
10.002.04c agníṣ ṭád víśvam ā́ pr̥ṇāti vidvā́n yébhir devā́m̐ r̥túbhiḥ kalpáyāti ||

10.002.05a yát pākatrā́ mánasā dīnádakṣā ná yajñásya manvaté mártyāsaḥ |
10.002.05c agníṣ ṭád dhótā kratuvíd vijānán yájiṣṭho devā́m̐ r̥tuśó yajāti ||

10.002.06a víśveṣāṁ hy àdhvarā́ṇām ánīkaṁ citráṁ ketúṁ jánitā tvā jajā́na |
10.002.06c sá ā́ yajasva nr̥vátīr ánu kṣā́ḥ spārhā́ íṣaḥ kṣumátīr viśvájanyāḥ ||

10.002.07a yáṁ tvā dyā́vāpr̥thivī́ yáṁ tvā́pas tváṣṭā yáṁ tvā sujánimā jajā́na |
10.002.07c pánthām ánu pravidvā́n pitr̥yā́ṇaṁ dyumád agne samidhānó ví bhāhi ||


10.003.01a inó rājann aratíḥ sámiddho raúdro dákṣāya suṣumā́m̐ adarśi |
10.003.01c cikíd ví bhāti bhāsā́ br̥hatā́siknīm eti rúśatīm apā́jan ||

10.003.02a kr̥ṣṇā́ṁ yád énīm abhí várpasā bhū́j janáyan yóṣām br̥hatáḥ pitúr jā́m |
10.003.02c ūrdhvám bhānúṁ sū́ryasya stabhāyán divó vásubhir aratír ví bhāti ||

10.003.03a bhadró bhadráyā sácamāna ā́gāt svásāraṁ jāró abhy èti paścā́t |
10.003.03c supraketaír dyúbhir agnír vitíṣṭhan rúśadbhir várṇair abhí rāmám asthāt ||

10.003.04a asyá yā́māso br̥ható ná vagnū́n índhānā agnéḥ sákhyuḥ śivásya |
10.003.04c ī́ḍyasya vŕ̥ṣṇo br̥hatáḥ svā́so bhā́māso yā́mann aktávaś cikitre ||

10.003.05a svanā́ ná yásya bhā́māsaḥ pávante rócamānasya br̥hatáḥ sudívaḥ |
10.003.05c jyéṣṭhebhir yás téjiṣṭhaiḥ krīḷumádbhir várṣiṣṭhebhir bhānúbhir nákṣati dyā́m ||

10.003.06a asyá śúṣmāso dadr̥śānápaver jéhamānasya svanayan niyúdbhiḥ |
10.003.06c pratnébhir yó rúśadbhir devátamo ví rébhadbhir aratír bhā́ti víbhvā ||

10.003.07a sá ā́ vakṣi máhi na ā́ ca satsi diváspr̥thivyór aratír yuvatyóḥ |
10.003.07c agníḥ sutúkaḥ sutúkebhir áśvai rábhasvadbhī rábhasvām̐ éhá gamyāḥ ||


10.004.01a prá te yakṣi prá ta iyarmi mánma bhúvo yáthā vándyo no háveṣu |
10.004.01c dhánvann iva prapā́ asi tvám agna iyakṣáve pūráve pratna rājan ||

10.004.02a yáṁ tvā jánāso abhí saṁcáranti gā́va uṣṇám iva vrajáṁ yaviṣṭha |
10.004.02c dūtó devā́nām asi mártyānām antár mahā́m̐ś carasi rocanéna ||

10.004.03a śíśuṁ ná tvā jényaṁ vardháyantī mātā́ bibharti sacanasyámānā |
10.004.03c dhánor ádhi pravátā yāsi háryañ jígīṣase paśúr ivā́vasr̥ṣṭaḥ ||

10.004.04a mūrā́ amūra ná vayáṁ cikitvo mahitvám agne tvám aṅgá vitse |
10.004.04c śáye vavríś cárati jihváyādán rerihyáte yuvatíṁ viśpátiḥ sán ||

10.004.05a kū́cij jāyate sánayāsu návyo váne tasthau palitó dhūmáketuḥ |
10.004.05c asnātā́po vr̥ṣabhó ná prá veti sácetaso yám praṇáyanta mártāḥ ||

10.004.06a tanūtyájeva táskarā vanargū́ raśanā́bhir daśábhir abhy àdhītām |
10.004.06c iyáṁ te agne návyasī manīṣā́ yukṣvā́ ráthaṁ ná śucáyadbhir áṅgaiḥ ||

10.004.07a bráhma ca te jātavedo námaś ceyáṁ ca gī́ḥ sádam íd várdhanī bhūt |
10.004.07c rákṣā ṇo agne tánayāni tokā́ rákṣotá nas tanvò áprayucchan ||


10.005.01a ékaḥ samudró dharúṇo rayīṇā́m asmád dhr̥dó bhū́rijanmā ví caṣṭe |
10.005.01c síṣakty ū́dhar niṇyór upástha útsasya mádhye níhitam padáṁ véḥ ||

10.005.02a samānáṁ nīḷáṁ vŕ̥ṣaṇo vásānāḥ sáṁ jagmire mahiṣā́ árvatībhiḥ |
10.005.02c r̥tásya padáṁ kaváyo ní pānti gúhā nā́māni dadhire párāṇi ||

10.005.03a r̥tāyínī māyínī sáṁ dadhāte mitvā́ śíśuṁ jajñatur vardháyantī |
10.005.03c víśvasya nā́bhiṁ cárato dhruvásya kavéś cit tántum mánasā viyántaḥ ||

10.005.04a r̥tásya hí vartanáyaḥ sújātam íṣo vā́jāya pradívaḥ sácante |
10.005.04c adhīvāsáṁ ródasī vāvasāné ghr̥taír ánnair vāvr̥dhāte mádhūnām ||

10.005.05a saptá svásr̥̄r áruṣīr vāvaśānó vidvā́n mádhva új jabhārā dr̥śé kám |
10.005.05c antár yeme antárikṣe purājā́ icchán vavrím avidat pūṣaṇásya ||

10.005.06a saptá maryā́dāḥ kaváyas tatakṣus tā́sām ékām íd abhy àṁhuró gāt |
10.005.06c āyór ha skambhá upamásya nīḷé pathā́ṁ visargé dharúṇeṣu tasthau ||

10.005.07a ásac ca sác ca paramé vyòman dákṣasya jánmann áditer upásthe |
10.005.07c agnír ha naḥ prathamajā́ r̥tásya pū́rva ā́yuni vr̥ṣabháś ca dhenúḥ ||


10.006.01a ayáṁ sá yásya śármann ávobhir agnér édhate jaritā́bhíṣṭau |
10.006.01c jyéṣṭhebhir yó bhānúbhir r̥ṣūṇā́m paryéti párivīto vibhā́vā ||

10.006.02a yó bhānúbhir vibhā́vā vibhā́ty agnír devébhir r̥tā́vā́jasraḥ |
10.006.02c ā́ yó vivā́ya sakhyā́ sákhibhyó 'parihvr̥to átyo ná sáptiḥ ||

10.006.03a ī́śe yó víśvasyā devávīter ī́śe viśvā́yur uṣáso vyùṣṭau |
10.006.03c ā́ yásmin manā́ havī́ṁṣy agnā́v áriṣṭarathaḥ skabhnā́ti śūṣaíḥ ||

10.006.04a śūṣébhir vr̥dhó juṣāṇó arkaír devā́m̐ ácchā raghupátvā jigāti |
10.006.04c mandró hótā sá juhvā̀ yájiṣṭhaḥ sámmiślo agnír ā́ jigharti devā́n ||

10.006.05a tám usrā́m índraṁ ná réjamānam agníṁ gīrbhír námobhir ā́ kr̥ṇudhvam |
10.006.05c ā́ yáṁ víprāso matíbhir gr̥ṇánti jātávedasaṁ juhvàṁ sahā́nām ||

10.006.06a sáṁ yásmin víśvā vásūni jagmúr vā́je nā́śvāḥ sáptīvanta évaiḥ |
10.006.06c asmé ūtī́r índravātatamā arvācīnā́ agna ā́ kr̥ṇuṣva ||

10.006.07a ádhā hy àgne mahnā́ niṣádyā sadyó jajñānó hávyo babhū́tha |
10.006.07c táṁ te devā́so ánu kétam āyann ádhāvardhanta prathamā́sa ū́māḥ ||


10.007.01a svastí no divó agne pr̥thivyā́ viśvā́yur dhehi yajáthāya deva |
10.007.01c sácemahi táva dasma praketaír uruṣyā́ ṇa urúbhir deva śáṁsaiḥ ||

10.007.02a imā́ agne matáyas túbhyaṁ jātā́ góbhir áśvair abhí gr̥ṇanti rā́dhaḥ |
10.007.02c yadā́ te márto ánu bhógam ā́naḍ váso dádhāno matíbhiḥ sujāta ||

10.007.03a agním manye pitáram agním āpím agním bhrā́taraṁ sádam ít sákhāyam |
10.007.03c agnér ánīkam br̥hatáḥ saparyaṁ diví śukráṁ yajatáṁ sū́ryasya ||

10.007.04a sidhrā́ agne dhíyo asmé sánutrīr yáṁ trā́yase dáma ā́ nítyahotā |
10.007.04c r̥tā́vā sá rohídaśvaḥ purukṣúr dyúbhir asmā áhabhir vāmám astu ||

10.007.05a dyúbhir hitám mitrám iva prayógam pratnám r̥tvíjam adhvarásya jārám |
10.007.05c bāhúbhyām agním āyávo 'jananta vikṣú hótāraṁ ny àsādayanta ||

10.007.06a svayáṁ yajasva diví deva devā́n kíṁ te pā́kaḥ kr̥ṇavad ápracetāḥ |
10.007.06c yáthā́yaja r̥túbhir deva devā́n evā́ yajasva tanvàṁ sujāta ||

10.007.07a bhávā no agne 'vitótá gopā́ bhávā vayaskŕ̥d utá no vayodhā́ḥ |
10.007.07c rā́svā ca naḥ sumaho havyádātiṁ trā́svotá nas tanvò áprayucchan ||


10.008.01a prá ketúnā br̥hatā́ yāty agnír ā́ ródasī vr̥ṣabhó roravīti |
10.008.01c diváś cid ántām̐ upamā́m̐ úd ānaḷ apā́m upásthe mahiṣó vavardha ||

10.008.02a mumóda gárbho vr̥ṣabháḥ kakúdmān asremā́ vatsáḥ śímīvām̐ arāvīt |
10.008.02c sá devátāty údyatāni kr̥ṇván svéṣu kṣáyeṣu prathamó jigāti ||

10.008.03a ā́ yó mūrdhā́nam pitrór árabdha ny àdhvaré dadhire sū́ro árṇaḥ |
10.008.03c ásya pátmann áruṣīr áśvabudhnā r̥tásya yónau tanvò juṣanta ||

10.008.04a uṣá-uṣo hí vaso ágram éṣi tváṁ yamáyor abhavo vibhā́vā |
10.008.04c r̥tā́ya saptá dadhiṣe padā́ni janáyan mitráṁ tanvè svā́yai ||

10.008.05a bhúvaś cákṣur mahá r̥tásya gopā́ bhúvo váruṇo yád r̥tā́ya véṣi |
10.008.05c bhúvo apā́ṁ nápāj jātavedo bhúvo dūtó yásya havyáṁ jújoṣaḥ ||

10.008.06a bhúvo yajñásya rájasaś ca netā́ yátrā niyúdbhiḥ sácase śivā́bhiḥ |
10.008.06c diví mūrdhā́naṁ dadhiṣe svarṣā́ṁ jihvā́m agne cakr̥ṣe havyavā́ham ||

10.008.07a asyá tritáḥ krátunā vavré antár icchán dhītím pitúr évaiḥ párasya |
10.008.07c sacasyámānaḥ pitrór upásthe jāmí bruvāṇá ā́yudhāni veti ||

10.008.08a sá pítryāṇy ā́yudhāni vidvā́n índreṣita āptyó abhy àyudhyat |
10.008.08c triśīrṣā́ṇaṁ saptáraśmiṁ jaghanvā́n tvāṣṭrásya cin níḥ sasr̥je tritó gā́ḥ ||

10.008.09a bhū́rī́d índra udínakṣantam ójó 'vābhinat sátpatir mányamānam |
10.008.09c tvāṣṭrásya cid viśvárūpasya gónām ācakrāṇás trī́ṇi śīrṣā́ párā vark ||


10.009.01a ā́po hí ṣṭhā́ mayobhúvas tā́ na ūrjé dadhātana |
10.009.01c mahé ráṇāya cákṣase ||

10.009.02a yó vaḥ śivátamo rásas tásya bhājayatehá naḥ |
10.009.02c uśatī́r iva mātáraḥ ||

10.009.03a tásmā áraṁ gamāma vo yásya kṣáyāya jínvatha |
10.009.03c ā́po janáyathā ca naḥ ||

10.009.04a śáṁ no devī́r abhíṣṭaya ā́po bhavantu pītáye |
10.009.04c śáṁ yór abhí sravantu naḥ ||

10.009.05a ī́śānā vā́ryāṇāṁ kṣáyantīś carṣaṇīnā́m |
10.009.05c apó yācāmi bheṣajám ||

10.009.06a apsú me sómo abravīd antár víśvāni bheṣajā́ |
10.009.06c agníṁ ca viśváśambhuvam ||

10.009.07a ā́paḥ pr̥ṇītá bheṣajáṁ várūthaṁ tanvè máma |
10.009.07c jyók ca sū́ryaṁ dr̥śé ||

10.009.08a idám āpaḥ prá vahata yát kíṁ ca duritám máyi |
10.009.08c yád vāhám abhidudróha yád vā śepá utā́nr̥tam ||

10.009.09a ā́po adyā́nv acāriṣaṁ rásena sám agasmahi |
10.009.09c páyasvān agna ā́ gahi tám mā sáṁ sr̥ja várcasā ||


10.010.01a ó cit sákhāyaṁ sakhyā́ vavr̥tyāṁ tiráḥ purū́ cid arṇaváṁ jaganvā́n |
10.010.01c pitúr nápātam ā́ dadhīta vedhā́ ádhi kṣámi prataráṁ dī́dhyānaḥ ||

10.010.02a ná te sákhā sakhyáṁ vaṣṭy etát sálakṣmā yád víṣurūpā bhávāti |
10.010.02c mahás putrā́so ásurasya vīrā́ divó dhartā́ra urviyā́ pári khyan ||

10.010.03a uśánti ghā té amŕ̥tāsa etád ékasya cit tyajásam mártyasya |
10.010.03c ní te máno mánasi dhāyy asmé jányuḥ pátis tanvàm ā́ viviśyāḥ ||

10.010.04a ná yát purā́ cakr̥mā́ kád dha nūnám r̥tā́ vádanto ánr̥taṁ rapema |
10.010.04c gandharvó apsv ápyā ca yóṣā sā́ no nā́bhiḥ paramáṁ jāmí tán nau ||

10.010.05a gárbhe nú nau janitā́ dámpatī kar devás tváṣṭā savitā́ viśvárūpaḥ |
10.010.05c nákir asya prá minanti vratā́ni véda nāv asyá pr̥thivī́ utá dyaúḥ ||

10.010.06a kó asyá veda prathamásyā́hnaḥ ká īṁ dadarśa ká ihá prá vocat |
10.010.06c br̥hán mitrásya váruṇasya dhā́ma kád u brava āhano vī́cyā nr̥̄́n ||

10.010.07a yamásya mā yamyàṁ kā́ma ā́gan samāné yónau sahaśéyyāya |
10.010.07c jāyéva pátye tanvàṁ riricyāṁ ví cid vr̥heva ráthyeva cakrā́ ||

10.010.08a ná tiṣṭhanti ná ní miṣanty eté devā́nāṁ spáśa ihá yé cáranti |
10.010.08c anyéna mád āhano yāhi tū́yaṁ téna ví vr̥ha ráthyeva cakrā́ ||

10.010.09a rā́trībhir asmā áhabhir daśasyet sū́ryasya cákṣur múhur ún mimīyāt |
10.010.09c divā́ pr̥thivyā́ mithunā́ sábandhū yamī́r yamásya bibhr̥yād ájāmi ||

10.010.10a ā́ ghā tā́ gacchān úttarā yugā́ni yátra jāmáyaḥ kr̥ṇávann ájāmi |
10.010.10c úpa barbr̥hi vr̥ṣabhā́ya bāhúm anyám icchasva subhage pátim mát ||

10.010.11a kím bhrā́tāsad yád anāthám bhávāti kím u svásā yán nírr̥tir nigácchāt |
10.010.11c kā́mamūtā bahv ètád rapāmi tanvā̀ me tanvàṁ sám pipr̥gdhi ||

10.010.12a ná vā́ u te tanvā̀ tanvàṁ sám papr̥cyām pāpám āhur yáḥ svásāraṁ nigácchāt |
10.010.12c anyéna mát pramúdaḥ kalpayasva ná te bhrā́tā subhage vaṣṭy etát ||

10.010.13a bató batāsi yama naívá te máno hŕ̥dayaṁ cāvidāma |
10.010.13c anyā́ kíla tvā́ṁ kakṣyèva yuktám pári ṣvajāte líbujeva vr̥kṣám ||

10.010.14a anyám ū ṣú tváṁ yamy anyá u tvā́m pári ṣvajāte líbujeva vr̥kṣám |
10.010.14c tásya vā tvám mána icchā́ sá vā távā́dhā kr̥ṇuṣva saṁvídaṁ súbhadrām ||


10.011.01a vŕ̥ṣā vŕ̥ṣṇe duduhe dóhasā diváḥ páyāṁsi yahvó áditer ádābhyaḥ |
10.011.01c víśvaṁ sá veda váruṇo yáthā dhiyā́ sá yajñíyo yajatu yajñíyām̐ r̥tū́n ||

10.011.02a rápad gandharvī́r ápyā ca yóṣaṇā nadásya nādé pári pātu me mánaḥ |
10.011.02c iṣṭásya mádhye áditir ní dhātu no bhrā́tā no jyeṣṭháḥ prathamó ví vocati ||

10.011.03a só cin nú bhadrā́ kṣumátī yáśasvaty uṣā́ uvāsa mánave svàrvatī |
10.011.03c yád īm uśántam uśatā́m ánu krátum agníṁ hótāraṁ vidáthāya jī́janan ||

10.011.04a ádha tyáṁ drapsáṁ vibhvàṁ vicakṣaṇáṁ vír ā́bharad iṣitáḥ śyenó adhvaré |
10.011.04c yádī víśo vr̥ṇáte dasmám ā́ryā agníṁ hótāram ádha dhī́r ajāyata ||

10.011.05a sádāsi raṇvó yávaseva púṣyate hótrābhir agne mánuṣaḥ svadhvaráḥ |
10.011.05c víprasya vā yác chaśamāná ukthyàṁ vā́jaṁ sasavā́m̐ upayā́si bhū́ribhiḥ ||

10.011.06a úd īraya pitárā jārá ā́ bhágam íyakṣati haryató hr̥ttá iṣyati |
10.011.06c vívakti váhniḥ svapasyáte makhás taviṣyáte ásuro vépate matī́ ||

10.011.07a yás te agne sumatím márto ákṣat sáhasaḥ sūno áti sá prá śr̥ṇve |
10.011.07c íṣaṁ dádhāno váhamāno áśvair ā́ sá dyumā́m̐ ámavān bhūṣati dyū́n ||

10.011.08a yád agna eṣā́ sámitir bhávāti devī́ devéṣu yajatā́ yajatra |
10.011.08c rátnā ca yád vibhájāsi svadhāvo bhāgáṁ no átra vásumantaṁ vītāt ||

10.011.09a śrudhī́ no agne sádane sadhásthe yukṣvā́ rátham amŕ̥tasya dravitnúm |
10.011.09c ā́ no vaha ródasī deváputre mā́kir devā́nām ápa bhūr ihá syāḥ ||


10.012.01a dyā́vā ha kṣā́mā prathamé r̥ténābhiśrāvé bhavataḥ satyavā́cā |
10.012.01c devó yán mártān yajáthāya kr̥ṇván sī́dad dhótā pratyáṅ svám ásuṁ yán ||

10.012.02a devó devā́n paribhū́r r̥téna váhā no havyám prathamáś cikitvā́n |
10.012.02c dhūmáketuḥ samídhā bhā́r̥jīko mandró hótā nítyo vācā́ yájīyān ||

10.012.03a svā́vr̥g devásyāmŕ̥taṁ yádī gór áto jātā́so dhārayanta urvī́ |
10.012.03c víśve devā́ ánu tát te yájur gur duhé yád énī divyáṁ ghr̥táṁ vā́ḥ ||

10.012.04a árcāmi vāṁ várdhāyā́po ghr̥tasnū dyā́vābhūmī śr̥ṇutáṁ rodasī me |
10.012.04c áhā yád dyā́vó 'sunītim áyan mádhvā no átra pitárā śiśītām ||

10.012.05a kíṁ svin no rā́jā jagr̥he kád asyā́ti vratáṁ cakr̥mā kó ví veda |
10.012.05c mitráś cid dhí ṣmā juhurāṇó devā́ñ chlóko ná yātā́m ápi vā́jo ásti ||

10.012.06a durmántv átrāmŕ̥tasya nā́ma sálakṣmā yád víṣurūpā bhávāti |
10.012.06c yamásya yó manávate sumántv ágne tám r̥ṣva pāhy áprayucchan ||

10.012.07a yásmin devā́ vidáthe mādáyante vivásvataḥ sádane dhāráyante |
10.012.07c sū́rye jyótir ádadhur māsy àktū́n pári dyotaníṁ carato ájasrā ||

10.012.08a yásmin devā́ mánmani saṁcáranty apīcyè ná vayám asya vidma |
10.012.08c mitró no átrā́ditir ánāgān savitā́ devó váruṇāya vocat ||

10.012.09a śrudhī́ no agne sádane sadhásthe yukṣvā́ rátham amŕ̥tasya dravitnúm |
10.012.09c ā́ no vaha ródasī deváputre mā́kir devā́nām ápa bhūr ihá syāḥ ||


10.013.01a yujé vām bráhma pūrvyáṁ námobhir ví ślóka etu pathyèva sūréḥ |
10.013.01c śr̥ṇvántu víśve amŕ̥tasya putrā́ ā́ yé dhā́māni divyā́ni tasthúḥ ||

10.013.02a yamé iva yátamāne yád aítam prá vām bharan mā́nuṣā devayántaḥ |
10.013.02c ā́ sīdataṁ svám u lokáṁ vídāne svāsasthé bhavatam índave naḥ ||

10.013.03a páñca padā́ni rupó ánv arohaṁ cátuṣpadīm ánv emi vraténa |
10.013.03c akṣáreṇa práti mima etā́m r̥tásya nā́bhāv ádhi sám punāmi ||

10.013.04a devébhyaḥ kám avr̥ṇīta mr̥tyúm prajā́yai kám amŕ̥taṁ nā́vr̥ṇīta |
10.013.04c bŕ̥haspátiṁ yajñám akr̥ṇvata ŕ̥ṣim priyā́ṁ yamás tanvàm prā́rirecīt ||

10.013.05a saptá kṣaranti śíśave marútvate pitré putrā́so ápy avīvatann r̥tám |
10.013.05c ubhé íd asyobháyasya rājata ubhé yatete ubháyasya puṣyataḥ ||


10.014.01a pareyivā́ṁsam praváto mahī́r ánu bahúbhyaḥ pánthām anupaspaśānám |
10.014.01c vaivasvatáṁ saṁgámanaṁ jánānāṁ yamáṁ rā́jānaṁ havíṣā duvasya ||

10.014.02a yamó no gātúm prathamó viveda naíṣā́ gávyūtir ápabhartavā́ u |
10.014.02c yátrā naḥ pū́rve pitáraḥ pareyúr enā́ jajñānā́ḥ pathyā̀ ánu svā́ḥ ||

10.014.03a mā́talī kavyaír yamó áṅgirobhir bŕ̥haspátir ŕ̥kvabhir vāvr̥dhānáḥ |
10.014.03c yā́m̐ś ca devā́ vāvr̥dhúr yé ca devā́n svā́hānyé svadháyānyé madanti ||

10.014.04a imáṁ yama prastarám ā́ hí sī́dā́ṅgirobhiḥ pitŕ̥bhiḥ saṁvidānáḥ |
10.014.04c ā́ tvā mántrāḥ kaviśastā́ vahantv enā́ rājan havíṣā mādayasva ||

10.014.05a áṅgirobhir ā́ gahi yajñíyebhir yáma vairūpaír ihá mādayasva |
10.014.05c vívasvantaṁ huve yáḥ pitā́ te 'smín yajñé barhíṣy ā́ niṣádya ||

10.014.06a áṅgiraso naḥ pitáro návagvā átharvāṇo bhŕ̥gavaḥ somyā́saḥ |
10.014.06c téṣāṁ vayáṁ sumataú yajñíyānām ápi bhadré saumanasé syāma ||

10.014.07a préhi préhi pathíbhiḥ pūrvyébhir yátrā naḥ pū́rve pitáraḥ pareyúḥ |
10.014.07c ubhā́ rā́jānā svadháyā mádantā yamám paśyāsi váruṇaṁ ca devám ||

10.014.08a sáṁ gacchasva pitŕ̥bhiḥ sáṁ yaméneṣṭāpūrténa paramé vyòman |
10.014.08c hitvā́yāvadyám púnar ástam éhi sáṁ gacchasva tanvā̀ suvárcāḥ ||

10.014.09a ápeta vī̀ta ví ca sarpatā́to 'smā́ etám pitáro lokám akran |
10.014.09c áhobhir adbhír aktúbhir vyàktaṁ yamó dadāty avasā́nam asmai ||

10.014.10a áti drava sārameyaú śvā́nau caturakṣaú śabálau sādhúnā pathā́ |
10.014.10c áthā pitr̥̄́n suvidátrām̐ úpehi yaména yé sadhamā́dam mádanti ||

10.014.11a yaú te śvā́nau yama rakṣitā́rau caturakṣaú pathirákṣī nr̥cákṣasau |
10.014.11c tā́bhyām enam pári dehi rājan svastí cāsmā anamīváṁ ca dhehi ||

10.014.12a urūṇasā́v asutŕ̥pā udumbalaú yamásya dūtaú carato jánām̐ ánu |
10.014.12c tā́v asmábhyaṁ dr̥śáye sū́ryāya púnar dātām ásum adyéhá bhadrám ||

10.014.13a yamā́ya sómaṁ sunuta yamā́ya juhutā havíḥ |
10.014.13c yamáṁ ha yajñó gacchaty agnídūto áraṁkr̥taḥ ||

10.014.14a yamā́ya ghr̥távad dhavír juhóta prá ca tiṣṭhata |
10.014.14c sá no devéṣv ā́ yamad dīrghám ā́yuḥ prá jīváse ||

10.014.15a yamā́ya mádhumattamaṁ rā́jñe havyáṁ juhotana |
10.014.15c idáṁ náma ŕ̥ṣibhyaḥ pūrvajébhyaḥ pū́rvebhyaḥ pathikŕ̥dbhyaḥ ||

10.014.16a tríkadrukebhiḥ patati ṣáḷ urvī́r ékam íd br̥hát |
10.014.16c triṣṭúb gāyatrī́ chándāṁsi sárvā tā́ yamá ā́hitā ||


10.015.01a úd īratām ávara út párāsa ún madhyamā́ḥ pitáraḥ somyā́saḥ |
10.015.01c ásuṁ yá īyúr avr̥kā́ r̥tajñā́s té no 'vantu pitáro háveṣu ||

10.015.02a idám pitŕ̥bhyo námo astv adyá yé pū́rvāso yá úparāsa īyúḥ |
10.015.02c yé pā́rthive rájasy ā́ níṣattā yé vā nūnáṁ suvr̥jánāsu vikṣú ||

10.015.03a ā́hám pitr̥̄́n suvidátrām̐ avitsi nápātaṁ ca vikrámaṇaṁ ca víṣṇoḥ |
10.015.03c barhiṣádo yé svadháyā sutásya bhájanta pitvás tá ihā́gamiṣṭhāḥ ||

10.015.04a bárhiṣadaḥ pitara ūty àrvā́g imā́ vo havyā́ cakr̥mā juṣádhvam |
10.015.04c tá ā́ gatā́vasā śáṁtamenā́thā naḥ śáṁ yór arapó dadhāta ||

10.015.05a úpahūtāḥ pitáraḥ somyā́so barhiṣyèṣu nidhíṣu priyéṣu |
10.015.05c tá ā́ gamantu tá ihá śruvantv ádhi bruvantu tè 'vantv asmā́n ||

10.015.06a ā́cyā jā́nu dakṣiṇató niṣádyemáṁ yajñám abhí gr̥ṇīta víśve |
10.015.06c mā́ hiṁsiṣṭa pitaraḥ kéna cin no yád va ā́gaḥ puruṣátā kárāma ||

10.015.07a ā́sīnāso aruṇī́nām upásthe rayíṁ dhatta dāśúṣe mártyāya |
10.015.07c putrébhyaḥ pitaras tásya vásvaḥ prá yacchata tá ihórjaṁ dadhāta ||

10.015.08a yé naḥ pū́rve pitáraḥ somyā́so 'nūhiré somapītháṁ vásiṣṭhāḥ |
10.015.08c tébhir yamáḥ saṁrarāṇó havī́ṁṣy uśánn uśádbhiḥ pratikāmám attu ||

10.015.09a yé tātr̥ṣúr devatrā́ jéhamānā hotrāvídaḥ stómataṣṭāso arkaíḥ |
10.015.09c ā́gne yāhi suvidátrebhir arvā́ṅ satyaíḥ kavyaíḥ pitŕ̥bhir gharmasádbhiḥ ||

10.015.10a yé satyā́so havirádo haviṣpā́ índreṇa devaíḥ saráthaṁ dádhānāḥ |
10.015.10c ā́gne yāhi sahásraṁ devavandaíḥ páraiḥ pū́rvaiḥ pitŕ̥bhir gharmasádbhiḥ ||

10.015.11a ágniṣvāttāḥ pitara éhá gacchata sádaḥ-sadaḥ sadata supraṇītayaḥ |
10.015.11c attā́ havī́ṁṣi práyatāni barhíṣy áthā rayíṁ sárvavīraṁ dadhātana ||

10.015.12a tvám agna īḷitó jātavedó 'vāḍ ḍhavyā́ni surabhī́ṇi kr̥tvī́ |
10.015.12c prā́dāḥ pitŕ̥bhyaḥ svadháyā té akṣann addhí tváṁ deva práyatā havī́ṁṣi ||

10.015.13a yé cehá pitáro yé ca néhá yā́m̐ś ca vidmá yā́m̐ u ca ná pravidmá |
10.015.13c tváṁ vettha yáti té jātavedaḥ svadhā́bhir yajñáṁ súkr̥taṁ juṣasva ||

10.015.14a yé agnidagdhā́ yé ánagnidagdhā mádhye diváḥ svadháyā mādáyante |
10.015.14c tébhiḥ svarā́ḷ ásunītim etā́ṁ yathāvaśáṁ tanvàṁ kalpayasva ||


10.016.01a maínam agne ví daho mā́bhí śoco mā́sya tvácaṁ cikṣipo mā́ śárīram |
10.016.01c yadā́ śr̥táṁ kr̥ṇávo jātavedó 'them enam prá hiṇutāt pitŕ̥bhyaḥ ||

10.016.02a śr̥táṁ yadā́ kárasi jātavedó 'them enam pári dattāt pitŕ̥bhyaḥ |
10.016.02c yadā́ gácchāty ásunītim etā́m áthā devā́nāṁ vaśanī́r bhavāti ||

10.016.03a sū́ryaṁ cákṣur gacchatu vā́tam ātmā́ dyā́ṁ ca gaccha pr̥thivī́ṁ ca dhármaṇā |
10.016.03c apó vā gaccha yádi tátra te hitám óṣadhīṣu práti tiṣṭhā śárīraiḥ ||

10.016.04a ajó bhāgás tápasā táṁ tapasva táṁ te śocís tapatu táṁ te arcíḥ |
10.016.04c yā́s te śivā́s tanvò jātavedas tā́bhir vahainaṁ sukŕ̥tām u lokám ||

10.016.05a áva sr̥ja púnar agne pitŕ̥bhyo yás ta ā́hutaś cárati svadhā́bhiḥ |
10.016.05c ā́yur vásāna úpa vetu śéṣaḥ sáṁ gacchatāṁ tanvā̀ jātavedaḥ ||

10.016.06a yát te kr̥ṣṇáḥ śakuná ātutóda pipīláḥ sarpá utá vā śvā́padaḥ |
10.016.06c agníṣ ṭád viśvā́d agadáṁ kr̥ṇotu sómaś ca yó brāhmaṇā́m̐ āvivéśa ||

10.016.07a agnér várma pári góbhir vyayasva sám prórṇuṣva pī́vasā médasā ca |
10.016.07c nét tvā dhr̥ṣṇúr hárasā járhr̥ṣāṇo dadhŕ̥g vidhakṣyán paryaṅkháyāte ||

10.016.08a imám agne camasám mā́ ví jihvaraḥ priyó devā́nām utá somyā́nām |
10.016.08c eṣá yáś camasó devapā́nas tásmin devā́ amŕ̥tā mādayante ||

10.016.09a kravyā́dam agním prá hiṇomi dūráṁ yamárājño gacchatu ripravāháḥ |
10.016.09c ihaívā́yám ítaro jātávedā devébhyo havyáṁ vahatu prajānán ||

10.016.10a yó agníḥ kravyā́t pravivéśa vo gr̥hám imám páśyann ítaraṁ jātávedasam |
10.016.10c táṁ harāmi pitr̥yajñā́ya deváṁ sá gharmám invāt paramé sadhásthe ||

10.016.11a yó agníḥ kravyavā́hanaḥ pitr̥̄́n yákṣad r̥tāvŕ̥dhaḥ |
10.016.11c préd u havyā́ni vocati devébhyaś ca pitŕ̥bhya ā́ ||

10.016.12a uśántas tvā ní dhīmahy uśántaḥ sám idhīmahi |
10.016.12c uśánn uśatá ā́ vaha pitr̥̄́n havíṣe áttave ||

10.016.13a yáṁ tvám agne samádahas tám u nír vāpayā púnaḥ |
10.016.13c kiyā́mbv átra rohatu pākadūrvā́ vyàlkaśā ||

10.016.14a śī́tike śī́tikāvati hlā́dike hlā́dikāvati |
10.016.14c maṇḍūkyā̀ sú sáṁ gama imáṁ sv àgníṁ harṣaya ||


10.017.01a tváṣṭā duhitré vahatúṁ kr̥ṇotī́tīdáṁ víśvam bhúvanaṁ sám eti |
10.017.01c yamásya mātā́ paryuhyámānā mahó jāyā́ vívasvato nanāśa ||

10.017.02a ápāgūhann amŕ̥tām mártyebhyaḥ kr̥tvī́ sávarṇām adadur vívasvate |
10.017.02c utā́śvínāv abharad yát tád ā́sīd ájahād u dvā́ mithunā́ saraṇyū́ḥ ||

10.017.03a pūṣā́ tvetáś cyāvayatu prá vidvā́n ánaṣṭapaśur bhúvanasya gopā́ḥ |
10.017.03c sá tvaitébhyaḥ pári dadat pitŕ̥bhyo 'gnír devébhyaḥ suvidatríyebhyaḥ ||

10.017.04a ā́yur viśvā́yuḥ pári pāsati tvā pūṣā́ tvā pātu prápathe purástāt |
10.017.04c yátrā́sate sukŕ̥to yátra té yayús tátra tvā deváḥ savitā́ dadhātu ||

10.017.05a pūṣémā́ ā́śā ánu veda sárvāḥ só asmā́m̐ ábhayatamena neṣat |
10.017.05c svastidā́ ā́ghr̥ṇiḥ sárvavīró 'prayucchan purá etu prajānán ||

10.017.06a prápathe pathā́m ajaniṣṭa pūṣā́ prápathe diváḥ prápathe pr̥thivyā́ḥ |
10.017.06c ubhé abhí priyátame sadhásthe ā́ ca párā ca carati prajānán ||

10.017.07a sárasvatīṁ devayánto havante sárasvatīm adhvaré tāyámāne |
10.017.07c sárasvatīṁ sukŕ̥to ahvayanta sárasvatī dāśúṣe vā́ryaṁ dāt ||

10.017.08a sárasvati yā́ saráthaṁ yayā́tha svadhā́bhir devi pitŕ̥bhir mádantī |
10.017.08c āsádyāsmín barhíṣi mādayasvānamīvā́ íṣa ā́ dhehy asmé ||

10.017.09a sárasvatīṁ yā́m pitáro hávante dakṣiṇā́ yajñám abhinákṣamāṇāḥ |
10.017.09c sahasrārghám iḷó átra bhāgáṁ rāyás póṣaṁ yájamāneṣu dhehi ||

10.017.10a ā́po asmā́n mātáraḥ śundhayantu ghr̥téna no ghr̥tapvàḥ punantu |
10.017.10c víśvaṁ hí riprám praváhanti devī́r úd íd ābhyaḥ śúcir ā́ pūtá emi ||

10.017.11a drapsáś caskanda prathamā́m̐ ánu dyū́n imáṁ ca yónim ánu yáś ca pū́rvaḥ |
10.017.11c samānáṁ yónim ánu saṁcárantaṁ drapsáṁ juhomy ánu saptá hótrāḥ ||

10.017.12a yás te drapsáḥ skándati yás te aṁśúr bāhúcyuto dhiṣáṇāyā upásthāt |
10.017.12c adhvaryór vā pári vā yáḥ pavítrāt táṁ te juhomi mánasā váṣaṭkr̥tam ||

10.017.13a yás te drapsáḥ skannó yás te aṁśúr aváś ca yáḥ paráḥ srucā́ |
10.017.13c ayáṁ devó bŕ̥haspátiḥ sáṁ táṁ siñcatu rā́dhase ||

10.017.14a páyasvatīr óṣadhayaḥ páyasvan māmakáṁ vácaḥ |
10.017.14c apā́m páyasvad ít páyas téna mā sahá śundhata ||


10.018.01a páram mr̥tyo ánu párehi pánthāṁ yás te svá ítaro devayā́nāt |
10.018.01c cákṣuṣmate śr̥ṇvaté te bravīmi mā́ naḥ prajā́ṁ rīriṣo mótá vīrā́n ||

10.018.02a mr̥tyóḥ padáṁ yopáyanto yád aíta drā́ghīya ā́yuḥ prataráṁ dádhānāḥ |
10.018.02c āpyā́yamānāḥ prajáyā dhánena śuddhā́ḥ pūtā́ bhavata yajñiyāsaḥ ||

10.018.03a imé jīvā́ ví mr̥taír ā́vavr̥trann ábhūd bhadrā́ deváhūtir no adyá |
10.018.03c prā́ñco agāma nr̥táye hásāya drā́ghīya ā́yuḥ prataráṁ dádhānāḥ ||

10.018.04a imáṁ jīvébhyaḥ paridhíṁ dadhāmi maíṣāṁ nú gād áparo ártham etám |
10.018.04c śatáṁ jīvantu śarádaḥ purūcī́r antár mr̥tyúṁ dadhatām párvatena ||

10.018.05a yáthā́hāny anupūrvám bhávanti yátha r̥táva r̥túbhir yánti sādhú |
10.018.05c yáthā ná pū́rvam áparo jáhāty evā́ dhātar ā́yūṁṣi kalpayaiṣām ||

10.018.06a ā́ rohatā́yur jarásaṁ vr̥ṇānā́ anupūrváṁ yátamānā yáti ṣṭhá |
10.018.06c ihá tváṣṭā sujánimā sajóṣā dīrghám ā́yuḥ karati jīváse vaḥ ||

10.018.07a imā́ nā́rīr avidhavā́ḥ supátnīr ā́ñjanena sarpíṣā sáṁ viśantu |
10.018.07c anaśrávo 'namīvā́ḥ surátnā ā́ rohantu jánayo yónim ágre ||

10.018.08a úd īrṣva nāry abhí jīvalokáṁ gatā́sum etám úpa śeṣa éhi |
10.018.08c hastagrābhásya didhiṣós távedám pátyur janitvám abhí sám babhūtha ||

10.018.09a dhánur hástād ādádāno mr̥tásyāsmé kṣatrā́ya várcase bálāya |
10.018.09c átraivá tvám ihá vayáṁ suvī́rā víśvāḥ spŕ̥dho abhímātīr jayema ||

10.018.10a úpa sarpa mātáram bhū́mim etā́m uruvyácasam pr̥thivī́ṁ suśévām |
10.018.10c ū́rṇamradā yuvatír dákṣiṇāvata eṣā́ tvā pātu nírr̥ter upásthāt ||

10.018.11a úc chvañcasva pr̥thivi mā́ ní bādhathāḥ sūpāyanā́smai bhava sūpavañcanā́ |
10.018.11c mātā́ putráṁ yáthā sicā́bhy ènam bhūma ūrṇuhi ||

10.018.12a ucchváñcamānā pr̥thivī́ sú tiṣṭhatu sahásram míta úpa hí śráyantām |
10.018.12c té gr̥hā́so ghr̥taścúto bhavantu viśvā́hāsmai śaraṇā́ḥ santv átra ||

10.018.13a út te stabhnāmi pr̥thivī́ṁ tvát párīmáṁ logáṁ nidádhan mó aháṁ riṣam |
10.018.13c etā́ṁ sthū́ṇām pitáro dhārayantu té 'trā yamáḥ sā́danā te minotu ||

10.018.14a pratīcī́ne mā́m áhanī́ṣvāḥ parṇám ivā́ dadhuḥ |
10.018.14c pratī́cīṁ jagrabhā vā́cam áśvaṁ raśanáyā yathā ||


10.019.01a ní vartadhvam mā́nu gātāsmā́n siṣakta revatīḥ |
10.019.01c ágnīṣomā punarvasū asmé dhārayataṁ rayím ||

10.019.02a púnar enā ní vartaya púnar enā ny ā́ kuru |
10.019.02c índra eṇā ní yacchatv agnír enā upā́jatu ||

10.019.03a púnar etā́ ní vartantām asmín puṣyantu gópatau |
10.019.03c ihaívā́gne ní dhārayehá tiṣṭhatu yā́ rayíḥ ||

10.019.04a yán niyā́naṁ nyáyanaṁ saṁjñā́naṁ yát parā́yaṇam |
10.019.04c āvártanaṁ nivártanaṁ yó gopā́ ápi táṁ huve ||

10.019.05a yá udā́naḍ vyáyanaṁ yá udā́naṭ parā́yaṇam |
10.019.05c āvártanaṁ nivártanam ápi gopā́ ní vartatām ||

10.019.06a ā́ nivarta ní vartaya púnar na indra gā́ dehi |
10.019.06c jīvā́bhir bhunajāmahai ||

10.019.07a pári vo viśváto dadha ūrjā́ ghr̥téna páyasā |
10.019.07c yé devā́ḥ ké ca yajñíyās té rayyā́ sáṁ sr̥jantu naḥ ||

10.019.08a ā́ nivartana vartaya ní nivartana vartaya |
10.019.08c bhū́myāś cátasraḥ pradíśas tā́bhya enā ní vartaya ||


10.020.01a bhadráṁ no ápi vātaya mánaḥ ||

10.020.02a agním īḷe bhujā́ṁ yáviṣṭhaṁ śāsā́ mitráṁ durdhárītum |
10.020.02c yásya dhárman svàr énīḥ saparyánti mātúr ū́dhaḥ ||

10.020.03a yám āsā́ kr̥pánīḷam bhāsā́ketuṁ vardháyanti |
10.020.03c bhrā́jate śréṇidan ||

10.020.04a aryó viśā́ṁ gātúr eti prá yád ā́naḍ divó ántān |
10.020.04c kavír abhráṁ dī́dyānaḥ ||

10.020.05a juṣád dhavyā́ mā́nuṣasyordhvás tasthāv ŕ̥bhvā yajñé |
10.020.05c minván sádma purá eti ||

10.020.06a sá hí kṣémo havír yajñáḥ śruṣṭī́d asya gātúr eti |
10.020.06c agníṁ devā́ vā́śīmantam ||

10.020.07a yajñāsā́haṁ dúva iṣe 'gním pū́rvasya śévasya |
10.020.07c ádreḥ sūnúm āyúm āhuḥ ||

10.020.08a náro yé ké cāsmád ā́ víśvét té vāmá ā́ syuḥ |
10.020.08c agníṁ havíṣā várdhantaḥ ||

10.020.09a kr̥ṣṇáḥ śvetò 'ruṣó yā́mo asya bradhná r̥jrá utá śóṇo yáśasvān |
10.020.09c híraṇyarūpaṁ jánitā jajāna ||

10.020.10a evā́ te agne vimadó manīṣā́m ū́rjo napād amŕ̥tebhiḥ sajóṣāḥ |
10.020.10c gíra ā́ vakṣat sumatī́r iyāná íṣam ū́rjaṁ sukṣitíṁ víśvam ā́bhāḥ ||


10.021.01a ā́gníṁ ná svávr̥ktibhir hótāraṁ tvā vr̥ṇīmahe |
10.021.01c yajñā́ya stīrṇábarhiṣe ví vo máde śīrám pāvakáśociṣaṁ vívakṣase ||

10.021.02a tvā́m u té svābhúvaḥ śumbhánty áśvarādhasaḥ |
10.021.02c véti tvā́m upasécanī ví vo máda ŕ̥jītir agna ā́hutir vívakṣase ||

10.021.03a tvé dharmā́ṇa āsate juhū́bhiḥ siñcatī́r iva |
10.021.03c kr̥ṣṇā́ rūpā́ṇy árjunā ví vo máde víśvā ádhi śríyo dhiṣe vívakṣase ||

10.021.04a yám agne mányase rayíṁ sáhasāvann amartya |
10.021.04c tám ā́ no vā́jasātaye ví vo máde yajñéṣu citrám ā́ bharā vívakṣase ||

10.021.05a agnír jātó átharvaṇā vidád víśvāni kā́vyā |
10.021.05c bhúvad dūtó vivásvato ví vo máde priyó yamásya kā́myo vívakṣase ||

10.021.06a tvā́ṁ yajñéṣv īḷaté 'gne prayaty àdhvaré |
10.021.06c tváṁ vásūni kā́myā ví vo máde víśvā dadhāsi dāśúṣe vívakṣase ||

10.021.07a tvā́ṁ yajñéṣv r̥tvíjaṁ cā́rum agne ní ṣedire |
10.021.07c ghr̥tápratīkam mánuṣo ví vo máde śukráṁ cétiṣṭham akṣábhir vívakṣase ||

10.021.08a ágne śukréṇa śocíṣorú prathayase br̥hát |
10.021.08c abhikrándan vr̥ṣāyase ví vo máde gárbhaṁ dadhāsi jāmíṣu vívakṣase ||


10.022.01a kúha śrutá índraḥ kásminn adyá jáne mitró ná śrūyate |
10.022.01c ŕ̥ṣīṇāṁ vā yáḥ kṣáye gúhā vā cárkr̥ṣe girā́ ||

10.022.02a ihá śrutá índro asmé adyá stáve vajry ŕ̥cīṣamaḥ |
10.022.02c mitró ná yó jáneṣv ā́ yáśaś cakré ásāmy ā́ ||

10.022.03a mahó yás pátiḥ śávaso ásāmy ā́ mahó nr̥mṇásya tūtujíḥ |
10.022.03c bhartā́ vájrasya dhr̥ṣṇóḥ pitā́ putrám iva priyám ||

10.022.04a yujānó áśvā vā́tasya dhúnī devó devásya vajrivaḥ |
10.022.04c syántā pathā́ virúkmatā sr̥jānáḥ stoṣy ádhvanaḥ ||

10.022.05a tváṁ tyā́ cid vā́tasyā́śvā́gā r̥jrā́ tmánā váhadhyai |
10.022.05c yáyor devó ná mártyo yantā́ nákir vidā́yyaḥ ||

10.022.06a ádha gmántośánā pr̥cchate vāṁ kádarthā na ā́ gr̥hám |
10.022.06c ā́ jagmathuḥ parākā́d diváś ca gmáś ca mártyam ||

10.022.07a ā́ na indra pr̥kṣase 'smā́kam bráhmódyatam |
10.022.07c tát tvā yācāmahé 'vaḥ śúṣṇaṁ yád dhánn ámānuṣam ||

10.022.08a akarmā́ dásyur abhí no amantúr anyávrato ámānuṣaḥ |
10.022.08c tváṁ tásyāmitrahan vádhar dāsásya dambhaya ||

10.022.09a tváṁ na indra śūra śū́rair utá tvótāso barháṇā |
10.022.09c purutrā́ te ví pūrtáyo návanta kṣoṇáyo yathā ||

10.022.10a tváṁ tā́n vr̥trahátye codayo nr̥̄́n kārpāṇé śūra vajrivaḥ |
10.022.10c gúhā yádī kavīnā́ṁ viśā́ṁ nákṣatraśavasām ||

10.022.11a makṣū́ tā́ ta indra dānā́pnasa ākṣāṇé śūra vajrivaḥ |
10.022.11c yád dha śúṣṇasya dambháyo jātáṁ víśvaṁ sayā́vabhiḥ ||

10.022.12a mā́kudhryàg indra śūra vásvīr asmé bhūvann abhíṣṭayaḥ |
10.022.12c vayáṁ-vayaṁ ta āsāṁ sumné syāma vajrivaḥ ||

10.022.13a asmé tā́ ta indra santu satyā́hiṁsantīr upaspŕ̥śaḥ |
10.022.13c vidyā́ma yā́sām bhújo dhenūnā́ṁ ná vajrivaḥ ||

10.022.14a ahastā́ yád apádī várdhata kṣā́ḥ śácībhir vedyā́nām |
10.022.14c śúṣṇam pári pradakṣiṇíd viśvā́yave ní śiśnathaḥ ||

10.022.15a píbā-pibéd indra śūra sómam mā́ riṣaṇyo vasavāna vásuḥ sán |
10.022.15c utá trāyasva gr̥ṇató maghóno maháś ca rāyó revátas kr̥dhī naḥ ||


10.023.01a yájāmaha índraṁ vájradakṣiṇaṁ hárīṇāṁ rathyàṁ vívratānām |
10.023.01c prá śmáśru dódhuvad ūrdhváthā bhūd ví sénābhir dáyamāno ví rā́dhasā ||

10.023.02a hárī nv àsya yā́ váne vidé vásv índro maghaír maghávā vr̥trahā́ bhuvat |
10.023.02c r̥bhúr vā́ja r̥bhukṣā́ḥ patyate śávó 'va kṣṇaumi dā́sasya nā́ma cit ||

10.023.03a yadā́ vájraṁ híraṇyam íd áthā ráthaṁ hárī yám asya váhato ví sūríbhiḥ |
10.023.03c ā́ tiṣṭhati maghávā sánaśruta índro vā́jasya dīrgháśravasas pátiḥ ||

10.023.04a só cin nú vr̥ṣṭír yūthyā̀ svā́ sácām̐ índraḥ śmáśrūṇi háritābhí pruṣṇute |
10.023.04c áva veti sukṣáyaṁ suté mádhū́d íd dhūnoti vā́to yáthā vánam ||

10.023.05a yó vācā́ vívāco mr̥dhrávācaḥ purū́ sahásrā́śivā jaghā́na |
10.023.05c tát-tad íd asya paúṁsyaṁ gr̥ṇīmasi pitéva yás táviṣīṁ vāvr̥dhé śávaḥ ||

10.023.06a stómaṁ ta indra vimadā́ ajījanann ápūrvyam purutámaṁ sudā́nave |
10.023.06c vidmā́ hy àsya bhójanam inásya yád ā́ paśúṁ ná gopā́ḥ karāmahe ||

10.023.07a mā́kir na enā́ sakhyā́ ví yauṣus táva cendra vimadásya ca ŕ̥ṣeḥ |
10.023.07c vidmā́ hí te prámatiṁ deva jāmivád asmé te santu sakhyā́ śivā́ni ||


10.024.01a índra sómam imám piba mádhumantaṁ camū́ sutám |
10.024.01c asmé rayíṁ ní dhāraya ví vo máde sahasríṇam purūvaso vívakṣase ||

10.024.02a tvā́ṁ yajñébhir ukthaír úpa havyébhir īmahe |
10.024.02c śácīpate śacīnāṁ ví vo máde śréṣṭhaṁ no dhehi vā́ryaṁ vívakṣase ||

10.024.03a yás pátir vā́ryāṇām ási radhrásya coditā́ |
10.024.03c índra stotr̥̄ṇā́m avitā́ ví vo máde dviṣó naḥ pāhy áṁhaso vívakṣase ||

10.024.04a yuváṁ śakrā māyāvínā samīcī́ nír amanthatam |
10.024.04c vimadéna yád īḷitā́ nā́satyā nirámanthatam ||

10.024.05a víśve devā́ akr̥panta samīcyór niṣpátantyoḥ |
10.024.05c nā́satyāv abruvan devā́ḥ púnar ā́ vahatād íti ||

10.024.06a mádhuman me parā́yaṇam mádhumat púnar ā́yanam |
10.024.06c tā́ no devā devátayā yuvám mádhumatas kr̥tam ||


10.025.01a bhadráṁ no ápi vātaya máno dákṣam utá krátum |
10.025.01c ádhā te sakhyé ándhaso ví vo máde ráṇan gā́vo ná yávase vívakṣase ||

10.025.02a hr̥dispŕ̥śas ta āsate víśveṣu soma dhā́masu |
10.025.02c ádhā kā́mā imé máma ví vo máde ví tiṣṭhante vasūyávo vívakṣase ||

10.025.03a utá vratā́ni soma te prā́hám mināmi pākyā̀ |
10.025.03c ádhā pitéva sūnáve ví vo máde mr̥ḷā́ no abhí cid vadhā́d vívakṣase ||

10.025.04a sám u prá yanti dhītáyaḥ sárgāso 'vatā́m̐ iva |
10.025.04c krátuṁ naḥ soma jīváse ví vo máde dhāráyā camasā́m̐ iva vívakṣase ||

10.025.05a táva tyé soma śáktibhir níkāmāso vy r̥̀ṇvire |
10.025.05c gŕ̥tsasya dhī́rās taváso ví vo máde vrajáṁ gómantam aśvínaṁ vívakṣase ||

10.025.06a paśúṁ naḥ soma rakṣasi purutrā́ víṣṭhitaṁ jágat |
10.025.06c samā́kr̥ṇoṣi jīváse ví vo máde víśvā sampáśyan bhúvanā vívakṣase ||

10.025.07a tváṁ naḥ soma viśváto gopā́ ádābhyo bhava |
10.025.07c sédha rājann ápa srídho ví vo máde mā́ no duḥśáṁsa īśatā vívakṣase ||

10.025.08a tváṁ naḥ soma sukrátur vayodhéyāya jāgr̥hi |
10.025.08c kṣetravíttaro mánuṣo ví vo máde druhó naḥ pāhy áṁhaso vívakṣase ||

10.025.09a tváṁ no vr̥trahantaméndrasyendo śiváḥ sákhā |
10.025.09c yát sīṁ hávante samithé ví vo máde yúdhyamānās tokásātau vívakṣase ||

10.025.10a ayáṁ gha sá turó máda índrasya vardhata priyáḥ |
10.025.10c ayáṁ kakṣī́vato mahó ví vo máde matíṁ víprasya vardhayad vívakṣase ||

10.025.11a ayáṁ víprāya dāśúṣe vā́jām̐ iyarti gómataḥ |
10.025.11c ayáṁ saptábhya ā́ váraṁ ví vo máde prā́ndháṁ śroṇáṁ ca tāriṣad vívakṣase ||


10.026.01a prá hy ácchā manīṣā́ḥ spārhā́ yánti niyútaḥ |
10.026.01c prá dasrā́ niyúdrathaḥ pūṣā́ aviṣṭu mā́hinaḥ ||

10.026.02a yásya tyán mahitváṁ vātā́pyam ayáṁ jánaḥ |
10.026.02c vípra ā́ vaṁsad dhītíbhiś cíketa suṣṭutīnā́m ||

10.026.03a sá veda suṣṭutīnā́m índur ná pūṣā́ vŕ̥ṣā |
10.026.03c abhí psúraḥ pruṣāyati vrajáṁ na ā́ pruṣāyati ||

10.026.04a maṁsīmáhi tvā vayám asmā́kaṁ deva pūṣan |
10.026.04c matīnā́ṁ ca sā́dhanaṁ víprāṇāṁ cādhavám ||

10.026.05a prátyardhir yajñā́nām aśvahayó ráthānām |
10.026.05c ŕ̥ṣiḥ sá yó mánurhito víprasya yāvayatsakháḥ ||

10.026.06a ādhī́ṣamāṇāyāḥ pátiḥ śucā́yāś ca śucásya ca |
10.026.06c vāsovāyó 'vīnām ā́ vā́sāṁsi mármr̥jat ||

10.026.07a inó vā́jānām pátir ináḥ puṣṭīnā́ṁ sákhā |
10.026.07c prá śmáśru haryató dūdhod ví vŕ̥thā yó ádābhyaḥ ||

10.026.08a ā́ te ráthasya pūṣann ajā́ dhúraṁ vavr̥tyuḥ |
10.026.08c víśvasyārthínaḥ sákhā sanojā́ ánapacyutaḥ ||

10.026.09a asmā́kam ūrjā́ rátham pūṣā́ aviṣṭu mā́hinaḥ |
10.026.09c bhúvad vā́jānāṁ vr̥dhá imáṁ naḥ śr̥ṇavad dhávam ||


10.027.01a ásat sú me jaritaḥ sā́bhivegó yát sunvaté yájamānāya śíkṣam |
10.027.01c ánāśīrdām ahám asmi prahantā́ satyadhvŕ̥taṁ vr̥jināyántam ābhúm ||

10.027.02a yádī́d aháṁ yudháye saṁnáyāny ádevayūn tanvā̀ śū́śujānān |
10.027.02c amā́ te túmraṁ vr̥ṣabhám pacāni tīvráṁ sutám pañcadaśáṁ ní ṣiñcam ||

10.027.03a nā́háṁ táṁ veda yá íti brávīty ádevayūn samáraṇe jaghanvā́n |
10.027.03c yadā́vā́khyat samáraṇam ŕ̥ghāvad ā́d íd dha me vr̥ṣabhā́ prá bruvanti ||

10.027.04a yád ájñāteṣu vr̥jáneṣv ā́saṁ víśve sató maghávāno ma āsan |
10.027.04c jinā́mi vét kṣéma ā́ sántam ābhúm prá táṁ kṣiṇām párvate pādagŕ̥hya ||

10.027.05a ná vā́ u mā́ṁ vr̥jáne vārayante ná párvatāso yád ahám manasyé |
10.027.05c máma svanā́t kr̥dhukárṇo bhayāta evéd ánu dyū́n kiráṇaḥ sám ejāt ||

10.027.06a dárśan nv átra śr̥tapā́m̐ anindrā́n bāhukṣádaḥ śárave pátyamānān |
10.027.06c ghŕ̥ṣuṁ vā yé ninidúḥ sákhāyam ádhy ū nv èṣu paváyo vavr̥tyuḥ ||

10.027.07a ábhūr v aúkṣīr vy ù ā́yur ānaḍ dárṣan nú pū́rvo áparo nú darṣat |
10.027.07c dvé paváste pári táṁ ná bhūto yó asyá pāré rájaso vivéṣa ||

10.027.08a gā́vo yávam práyutā aryó akṣan tā́ apaśyaṁ sahágopāś cárantīḥ |
10.027.08c hávā íd aryó abhítaḥ sám āyan kíyad āsu svápatiś chandayāte ||

10.027.09a sáṁ yád váyaṁ yavasā́do jánānām aháṁ yavā́da urvájre antáḥ |
10.027.09c átrā yuktò 'vasātā́ram icchād átho áyuktaṁ yunajad vavanvā́n ||

10.027.10a átréd u me maṁsase satyám uktáṁ dvipā́c ca yác cátuṣpāt saṁsr̥jā́ni |
10.027.10c strībhír yó átra vŕ̥ṣaṇam pr̥tanyā́d áyuddho asya ví bhajāni védaḥ ||

10.027.11a yásyānakṣā́ duhitā́ jā́tv ā́sa kás tā́ṁ vidvā́m̐ abhí manyāte andhā́m |
10.027.11c kataró mením práti tám mucāte yá īṁ váhāte yá īṁ vā vareyā́t ||

10.027.12a kíyatī yóṣā maryató vadhūyóḥ páriprītā pányasā vā́ryeṇa |
10.027.12c bhadrā́ vadhū́r bhavati yát supéśāḥ svayáṁ sā́ mitráṁ vanute jáne cit ||

10.027.13a pattó jagāra pratyáñcam atti śīrṣṇā́ śíraḥ práti dadhau várūtham |
10.027.13c ā́sīna ūrdhvā́m upási kṣiṇāti nyàṅṅ uttānā́m ánv eti bhū́mim ||

10.027.14a br̥hánn acchāyó apalāśó árvā tasthaú mātā́ víṣito atti gárbhaḥ |
10.027.14c anyásyā vatsáṁ rihatī́ mimāya káyā bhuvā́ ní dadhe dhenúr ū́dhaḥ ||

10.027.15a saptá vīrā́so adharā́d úd āyann aṣṭóttarā́ttāt sám ajagmiran té |
10.027.15c náva paścā́tāt sthivimánta āyan dáśa prā́k sā́nu ví tiranty áśnaḥ ||

10.027.16a daśānā́m ékaṁ kapiláṁ samānáṁ táṁ hinvanti krátave pā́ryāya |
10.027.16c gárbham mātā́ súdhitaṁ vakṣáṇāsv ávenantaṁ tuṣáyantī bibharti ||

10.027.17a pī́vānam meṣám apacanta vīrā́ nyùptā akṣā́ ánu dīvá āsan |
10.027.17c dvā́ dhánum br̥hatī́m apsv àntáḥ pavítravantā carataḥ punántā ||

10.027.18a ví krośanā́so víṣvañca āyan pácāti némo nahí pákṣad ardháḥ |
10.027.18c ayám me deváḥ savitā́ tád āha drvànna íd vanavat sarpírannaḥ ||

10.027.19a ápaśyaṁ grā́maṁ váhamānam ārā́d acakráyā svadháyā vártamānam |
10.027.19c síṣakty aryáḥ prá yugā́ jánānāṁ sadyáḥ śiśnā́ praminānó návīyān ||

10.027.20a etaú me gā́vau pramarásya yuktaú mó ṣú prá sedhīr múhur ín mamandhi |
10.027.20c ā́paś cid asya ví naśanty árthaṁ sū́raś ca marká úparo babhūvā́n ||

10.027.21a ayáṁ yó vájraḥ purudhā́ vívr̥tto 'váḥ sū́ryasya br̥hatáḥ púrīṣāt |
10.027.21c śráva íd enā́ paró anyád asti tád avyathī́ jarimā́ṇas taranti ||

10.027.22a vr̥kṣé-vr̥kṣe níyatā mīmayad gaús táto váyaḥ prá patān pūruṣā́daḥ |
10.027.22c áthedáṁ víśvam bhúvanam bhayāta índrāya sunvád ŕ̥ṣaye ca śíkṣat ||

10.027.23a devā́nām mā́ne prathamā́ atiṣṭhan kr̥ntátrād eṣām úparā úd āyan |
10.027.23c tráyas tapanti pr̥thivī́m anūpā́ dvā́ bŕ̥būkaṁ vahataḥ púrīṣam ||

10.027.24a sā́ te jīvā́tur utá tásya viddhi mā́ smaitādŕ̥g ápa gūhaḥ samaryé |
10.027.24c āvíḥ svàḥ kr̥ṇuté gū́hate busáṁ sá pādúr asya nirṇíjo ná mucyate ||


10.028.01a víśvo hy ànyó arír ājagā́ma máméd áha śváśuro nā́ jagāma |
10.028.01c jakṣīyā́d dhānā́ utá sómam papīyāt svā̀śitaḥ púnar ástaṁ jagāyāt ||

10.028.02a sá róruvad vr̥ṣabhás tigmáśr̥ṅgo várṣman tasthau várimann ā́ pr̥thivyā́ḥ |
10.028.02c víśveṣv enaṁ vr̥jáneṣu pāmi yó me kukṣī́ sutásomaḥ pr̥ṇā́ti ||

10.028.03a ádriṇā te mandína indra tū́yān sunvánti sómān píbasi tvám eṣām |
10.028.03c pácanti te vr̥ṣabhā́m̐ átsi téṣām pr̥kṣéṇa yán maghavan hūyámānaḥ ||

10.028.04a idáṁ sú me jaritar ā́ cikiddhi pratīpáṁ śā́paṁ nadyò vahanti |
10.028.04c lopāśáḥ siṁhám pratyáñcam atsāḥ kroṣṭā́ varāháṁ nír atakta kákṣāt ||

10.028.05a kathā́ ta etád ahám ā́ ciketaṁ gŕ̥tsasya pā́kas taváso manīṣā́m |
10.028.05c tváṁ no vidvā́m̐ r̥tuthā́ ví voco yám árdhaṁ te maghavan kṣemyā́ dhū́ḥ ||

10.028.06a evā́ hí mā́ṁ tavásaṁ vardháyanti diváś cin me br̥hatá úttarā dhū́ḥ |
10.028.06c purū́ sahásrā ní śiśāmi sākám aśatrúṁ hí mā jánitā jajā́na ||

10.028.07a evā́ hí mā́ṁ tavásaṁ jajñúr ugráṁ kárman-karman vŕ̥ṣaṇam indra devā́ḥ |
10.028.07c vádhīṁ vr̥tráṁ vájreṇa mandasānó 'pa vrajám mahinā́ dāśúṣe vam ||

10.028.08a devā́sa āyan paraśū́m̐r abibhran vánā vr̥ścánto abhí viḍbhír āyan |
10.028.08c ní sudrvàṁ dádhato vakṣáṇāsu yátrā kŕ̥pīṭam ánu tád dahanti ||

10.028.09a śaśáḥ kṣurám pratyáñcaṁ jagārā́driṁ logéna vy àbhedam ārā́t |
10.028.09c br̥hántaṁ cid r̥haté randhayāni váyad vatsó vr̥ṣabháṁ śū́śuvānaḥ ||

10.028.10a suparṇá itthā́ nakhám ā́ siṣāyā́varuddhaḥ paripádaṁ ná siṁháḥ |
10.028.10c niruddháś cin mahiṣás tarṣyā́vān godhā́ tásmā ayáthaṁ karṣad etát ||

10.028.11a tébhyo godhā́ ayáthaṁ karṣad etád yé brahmáṇaḥ pratipī́yanty ánnaiḥ |
10.028.11c simá ukṣṇò 'vasr̥ṣṭā́m̐ adanti svayám bálāni tanvàḥ śr̥ṇānā́ḥ ||

10.028.12a eté śámībhiḥ suśámī abhūvan yé hinviré tanvàḥ sóma ukthaíḥ |
10.028.12c nr̥vád vádann úpa no māhi vā́jān diví śrávo dadhiṣe nā́ma vīráḥ ||


10.029.01a váne ná vā yó ny àdhāyi cākáñ chúcir vāṁ stómo bhuraṇāv ajīgaḥ |
10.029.01c yásyéd índraḥ purudíneṣu hótā nr̥ṇā́ṁ náryo nŕ̥tamaḥ kṣapā́vān ||

10.029.02a prá te asyā́ uṣásaḥ prā́parasyā nr̥taú syāma nŕ̥tamasya nr̥ṇā́m |
10.029.02c ánu triśókaḥ śatám ā́vahan nr̥̄́n kútsena rátho yó ásat sasavā́n ||

10.029.03a kás te máda indra rántyo bhūd dúro gíro abhy ùgró ví dhāva |
10.029.03c kád vā́ho arvā́g úpa mā manīṣā́ ā́ tvā śakyām upamáṁ rā́dho ánnaiḥ ||

10.029.04a kád u dyumnám indra tvā́vato nr̥̄́n káyā dhiyā́ karase kán na ā́gan |
10.029.04c mitró ná satyá urugāya bhr̥tyā́ ánne samasya yád ásan manīṣā́ḥ ||

10.029.05a préraya sū́ro árthaṁ ná pāráṁ yé asya kā́maṁ janidhā́ iva gmán |
10.029.05c gíraś ca yé te tuvijāta pūrvī́r nára indra pratiśíkṣanty ánnaiḥ ||

10.029.06a mā́tre nú te súmite indra pūrvī́ dyaúr majmánā pr̥thivī́ kā́vyena |
10.029.06c várāya te ghr̥távantaḥ sutā́saḥ svā́dman bhavantu pītáye mádhūni ||

10.029.07a ā́ mádhvo asmā asicann ámatram índrāya pūrṇáṁ sá hí satyárādhāḥ |
10.029.07c sá vāvr̥dhe várimann ā́ pr̥thivyā́ abhí krátvā náryaḥ paúṁsyaiś ca ||

10.029.08a vy ā̀naḷ índraḥ pŕ̥tanāḥ svójā ā́smai yatante sakhyā́ya pūrvī́ḥ |
10.029.08c ā́ smā ráthaṁ ná pŕ̥tanāsu tiṣṭha yám bhadráyā sumatyā́ codáyāse ||


10.030.01a prá devatrā́ bráhmaṇe gātúr etv apó ácchā mánaso ná práyukti |
10.030.01c mahī́m mitrásya váruṇasya dhāsím pr̥thujráyase rīradhā suvr̥ktím ||

10.030.02a ádhvaryavo havíṣmanto hí bhūtā́cchāpá itośatī́r uśantaḥ |
10.030.02c áva yā́ś cáṣṭe aruṇáḥ suparṇás tám ā́syadhvam ūrmím adyā́ suhastāḥ ||

10.030.03a ádhvaryavo 'pá itā samudrám apā́ṁ nápātaṁ havíṣā yajadhvam |
10.030.03c sá vo dadad ūrmím adyā́ súpūtaṁ tásmai sómam mádhumantaṁ sunota ||

10.030.04a yó anidhmó dī́dayad apsv àntár yáṁ víprāsa ī́ḷate adhvaréṣu |
10.030.04c ápāṁ napān mádhumatīr apó dā yā́bhir índro vāvr̥dhé vīryā̀ya ||

10.030.05a yā́bhiḥ sómo módate hárṣate ca kalyāṇī́bhir yuvatíbhir ná máryaḥ |
10.030.05c tā́ adhvaryo apó ácchā párehi yád āsiñcā́ óṣadhībhiḥ punītāt ||

10.030.06a evéd yū́ne yuvatáyo namanta yád īm uśánn uśatī́r éty áccha |
10.030.06c sáṁ jānate mánasā sáṁ cikitre 'dhvaryávo dhiṣáṇā́paś ca devī́ḥ ||

10.030.07a yó vo vr̥tā́bhyo ákr̥ṇod u lokáṁ yó vo mahyā́ abhíśaster ámuñcat |
10.030.07c tásmā índrāya mádhumantam ūrmíṁ devamā́danam prá hiṇotanāpaḥ ||

10.030.08a prā́smai hinota mádhumantam ūrmíṁ gárbho yó vaḥ sindhavo mádhva útsaḥ |
10.030.08c ghr̥tápr̥ṣṭham ī́ḍyam adhvaréṣv ā́po revatīḥ śr̥ṇutā́ hávam me ||

10.030.09a táṁ sindhavo matsarám indrapā́nam ūrmím prá heta yá ubhé íyarti |
10.030.09c madacyútam auśānáṁ nabhojā́m pári tritántuṁ vicárantam útsam ||

10.030.10a āvárvr̥tatīr ádha nú dvidhā́rā goṣuyúdho ná niyaváṁ cárantīḥ |
10.030.10c ŕ̥ṣe jánitrīr bhúvanasya pátnīr apó vandasva savŕ̥dhaḥ sáyonīḥ ||

10.030.11a hinótā no adhvaráṁ devayajyā́ hinóta bráhma sanáye dhánānām |
10.030.11c r̥tásya yóge ví ṣyadhvam ū́dhaḥ śruṣṭīvárīr bhūtanāsmábhyam āpaḥ ||

10.030.12a ā́po revatīḥ kṣáyathā hí vásvaḥ krátuṁ ca bhadrám bibhr̥thā́mŕ̥taṁ ca |
10.030.12c rāyáś ca sthá svapatyásya pátnīḥ sárasvatī tád gr̥ṇaté váyo dhāt ||

10.030.13a práti yád ā́po ádr̥śram āyatī́r ghr̥tám páyāṁsi bíbhratīr mádhūni |
10.030.13c adhvaryúbhir mánasā saṁvidānā́ índrāya sómaṁ súṣutam bhárantīḥ ||

10.030.14a émā́ agman revátīr jīvádhanyā ádhvaryavaḥ sādáyatā sakhāyaḥ |
10.030.14c ní barhíṣi dhattana somyāso 'pā́ṁ náptrā saṁvidānā́sa enāḥ ||

10.030.15a ā́gmann ā́pa uśatī́r barhír édáṁ ny àdhvaré asadan devayántīḥ |
10.030.15c ádhvaryavaḥ sunuténdrāya sómam ábhūd u vaḥ suśákā devayajyā́ ||


10.031.01a ā́ no devā́nām úpa vetu śáṁso víśvebhis turaír ávase yájatraḥ |
10.031.01c tébhir vayáṁ suṣakhā́yo bhavema táranto víśvā duritā́ syāma ||

10.031.02a pári cin márto dráviṇam mamanyād r̥tásya pathā́ námasā́ vivāset |
10.031.02c utá svéna krátunā sáṁ vadeta śréyāṁsaṁ dákṣam mánasā jagr̥bhyāt ||

10.031.03a ádhāyi dhītír ásasr̥gram áṁśās tīrthé ná dasmám úpa yanty ū́māḥ |
10.031.03c abhy ā̀naśma suvitásya śūṣáṁ návedaso amŕ̥tānām abhūma ||

10.031.04a nítyaś cākanyāt svápatir dámūnā yásmā u deváḥ savitā́ jajā́na |
10.031.04c bhágo vā góbhir aryamém anajyāt só asmai cā́ruś chadayad utá syāt ||

10.031.05a iyáṁ sā́ bhūyā uṣásām iva kṣā́ yád dha kṣumántaḥ śávasā samā́yan |
10.031.05c asyá stutíṁ jaritúr bhíkṣamāṇā ā́ naḥ śagmā́sa úpa yantu vā́jāḥ ||

10.031.06a asyéd eṣā́ sumatíḥ paprathānā́bhavat pūrvyā́ bhū́manā gaúḥ |
10.031.06c asyá sánīḷā ásurasya yónau samāná ā́ bháraṇe bíbhramāṇāḥ ||

10.031.07a kíṁ svid vánaṁ ká u sá vr̥kṣá āsa yáto dyā́vāpr̥thivī́ niṣṭatakṣúḥ |
10.031.07c saṁtasthāné ajáre itáūtī áhāni pūrvī́r uṣáso jaranta ||

10.031.08a naítā́vad enā́ paró anyád asty ukṣā́ sá dyā́vāpr̥thivī́ bibharti |
10.031.08c tvácam pavítraṁ kr̥ṇuta svadhā́vān yád īṁ sū́ryaṁ ná haríto váhanti ||

10.031.09a stegó ná kṣā́m áty eti pr̥thvī́m míhaṁ ná vā́to ví ha vāti bhū́ma |
10.031.09c mitró yátra váruṇo ajyámāno 'gnír váne ná vy ásr̥ṣṭa śókam ||

10.031.10a starī́r yát sū́ta sadyó ajyámānā vyáthir avyathī́ḥ kr̥ṇuta svágopā |
10.031.10c putró yát pū́rvaḥ pitrór jániṣṭa śamyā́ṁ gaúr jagāra yád dha pr̥cchā́n ||

10.031.11a utá káṇvaṁ nr̥ṣádaḥ putrám āhur utá śyāvó dhánam ā́datta vājī́ |
10.031.11c prá kr̥ṣṇā́ya rúśad apinvatódhar r̥tám átra nákir asmā apīpet ||


10.032.01a prá sú gmántā dhiyasānásya sakṣáṇi varébhir varā́m̐ abhí ṣú prasī́dataḥ |
10.032.01c asmā́kam índra ubháyaṁ jujoṣati yát somyásyā́ndhaso búbodhati ||

10.032.02a vī̀ndra yāsi divyā́ni rocanā́ ví pā́rthivāni rájasā puruṣṭuta |
10.032.02c yé tvā váhanti múhur adhvarā́m̐ úpa té sú vanvantu vagvanā́m̐ arādhásaḥ ||

10.032.03a tád ín me chantsad vápuṣo vápuṣṭaram putró yáj jā́nam pitrór adhī́yati |
10.032.03c jāyā́ pátiṁ vahati vagnúnā sumát puṁsá íd bhadró vahatúḥ páriṣkr̥taḥ ||

10.032.04a tád ít sadhástham abhí cā́ru dīdhaya gā́vo yác chā́san vahatúṁ ná dhenávaḥ |
10.032.04c mātā́ yán mántur yūthásya pūrvyā́bhí vāṇásya saptádhātur íj jánaḥ ||

10.032.05a prá vó 'cchā ririce devayúṣ padám éko rudrébhir yāti turváṇiḥ |
10.032.05c jarā́ vā yéṣv amŕ̥teṣu dāváne pári va ū́mebhyaḥ siñcatā mádhu ||

10.032.06a nidhīyámānam ápagūḷham apsú prá me devā́nāṁ vratapā́ uvāca |
10.032.06c índro vidvā́m̐ ánu hí tvā cacákṣa ténāhám agne ánuśiṣṭa ā́gām ||

10.032.07a ákṣetravit kṣetravídaṁ hy áprāṭ sá praíti kṣetravídā́nuśiṣṭaḥ |
10.032.07c etád vaí bhadrám anuśā́sanasyotá srutíṁ vindaty añjasī́nām ||

10.032.08a adyéd u prā́ṇīd ámamann imā́hā́pīvr̥to adhayan mātúr ū́dhaḥ |
10.032.08c ém enam āpa jarimā́ yúvānam áheḷan vásuḥ sumánā babhūva ||

10.032.09a etā́ni bhadrā́ kalaśa kriyāma kúruśravaṇa dádato maghā́ni |
10.032.09c dāná íd vo maghavānaḥ só astv ayáṁ ca sómo hr̥dí yám bíbharmi ||


10.033.01a prá mā yuyujre prayújo jánānāṁ váhāmi sma pūṣáṇam ántareṇa |
10.033.01c víśve devā́so ádha mā́m arakṣan duḥśā́sur ā́gād íti ghóṣa āsīt ||

10.033.02a sám mā tapanty abhítaḥ sapátnīr iva párśavaḥ |
10.033.02c ní bādhate ámatir nagnátā jásur vér ná vevīyate matíḥ ||

10.033.03a mū́ṣo ná śiśnā́ vy àdanti mādhyàḥ stotā́raṁ te śatakrato |
10.033.03c sakŕ̥t sú no maghavann indra mr̥ḷayā́dhā pitéva no bhava ||

10.033.04a kuruśrávaṇam āvr̥ṇi rā́jānaṁ trā́sadasyavam |
10.033.04c máṁhiṣṭhaṁ vāghátām ŕ̥ṣiḥ ||

10.033.05a yásya mā haríto ráthe tisró váhanti sādhuyā́ |
10.033.05c stávai sahásradakṣiṇe ||

10.033.06a yásya prásvādaso gíra upamáśravasaḥ pitúḥ |
10.033.06c kṣétraṁ ná raṇvám ūcúṣe ||

10.033.07a ádhi putropamaśravo nápān mitrātither ihi |
10.033.07c pitúṣ ṭe asmi vanditā́ ||

10.033.08a yád ī́śīyāmŕ̥tānām utá vā mártyānām |
10.033.08c jī́ved ín maghávā máma ||

10.033.09a ná devā́nām áti vratáṁ śatā́tmā caná jīvati |
10.033.09c táthā yujā́ ví vāvr̥te ||


10.034.01a prāvepā́ mā br̥ható mādayanti pravātejā́ íriṇe várvr̥tānāḥ |
10.034.01c sómasyeva maujavatásya bhakṣó vibhī́dako jā́gr̥vir máhyam acchān ||

10.034.02a ná mā mimetha ná jihīḷa eṣā́ śivā́ sákhibhya utá máhyam āsīt |
10.034.02c akṣásyāhám ekaparásya hetór ánuvratām ápa jāyā́m arodham ||

10.034.03a dvéṣṭi śvaśrū́r ápa jāyā́ ruṇaddhi ná nāthitó vindate marḍitā́ram |
10.034.03c áśvasyeva járato vásnyasya nā́háṁ vindāmi kitavásya bhógam ||

10.034.04a anyé jāyā́m pári mr̥śanty asya yásyā́gr̥dhad védane vājy àkṣáḥ |
10.034.04c pitā́ mātā́ bhrā́tara enam āhur ná jānīmo náyatā baddhám etám ||

10.034.05a yád ādī́dhye ná daviṣāṇy ebhiḥ parāyádbhyó 'va hīye sákhibhyaḥ |
10.034.05c nyùptāś ca babhrávo vā́cam ákratam̐ émī́d eṣāṁ niṣkr̥táṁ jāríṇīva ||

10.034.06a sabhā́m eti kitaváḥ pr̥cchámāno jeṣyā́mī́ti tanvā̀ śū́śujānaḥ |
10.034.06c akṣā́so asya ví tiranti kā́mam pratidī́vne dádhata ā́ kr̥tā́ni ||

10.034.07a akṣā́sa íd aṅkuśíno nitodíno nikŕ̥tvānas tápanās tāpayiṣṇávaḥ |
10.034.07c kumārádeṣṇā jáyataḥ punarháṇo mádhvā sámpr̥ktāḥ kitavásya barháṇā ||

10.034.08a tripañcāśáḥ krīḷati vrā́ta eṣāṁ devá iva savitā́ satyádharmā |
10.034.08c ugrásya cin manyáve nā́ namante rā́jā cid ebhyo náma ít kr̥ṇoti ||

10.034.09a nīcā́ vartanta upári sphuranty ahastā́so hástavantaṁ sahante |
10.034.09c divyā́ áṅgārā íriṇe nyùptāḥ śītā́ḥ sánto hŕ̥dayaṁ nír dahanti ||

10.034.10a jāyā́ tapyate kitavásya hīnā́ mātā́ putrásya cárataḥ kvà svit |
10.034.10c r̥ṇāvā́ bíbhyad dhánam icchámāno 'nyéṣām ástam úpa náktam eti ||

10.034.11a stríyaṁ dr̥ṣṭvā́ya kitaváṁ tatāpānyéṣāṁ jāyā́ṁ súkr̥taṁ ca yónim |
10.034.11c pūrvāhṇé áśvān yuyujé hí babhrū́n só agnér ánte vr̥ṣaláḥ papāda ||

10.034.12a yó vaḥ senānī́r maható gaṇásya rā́jā vrā́tasya prathamó babhū́va |
10.034.12c tásmai kr̥ṇomi ná dhánā ruṇadhmi dáśāhám prā́cīs tád r̥táṁ vadāmi ||

10.034.13a akṣaír mā́ dīvyaḥ kr̥ṣím ít kr̥ṣasva vitté ramasva bahú mányamānaḥ |
10.034.13c tátra gā́vaḥ kitava tátra jāyā́ tán me ví caṣṭe savitā́yám aryáḥ ||

10.034.14a mitráṁ kr̥ṇudhvaṁ khálu mr̥ḷátā no mā́ no ghoréṇa caratābhí dhr̥ṣṇú |
10.034.14c ní vo nú manyúr viśatām árātir anyó babhrūṇā́m prásitau nv àstu ||


10.035.01a ábudhram u tyá índravanto agnáyo jyótir bháranta uṣáso vyùṣṭiṣu |
10.035.01c mahī́ dyā́vāpr̥thivī́ cetatām ápo 'dyā́ devā́nām áva ā́ vr̥ṇīmahe ||

10.035.02a diváspr̥thivyór áva ā́ vr̥ṇīmahe mātr̥̄́n síndhūn párvatāñ charyaṇā́vataḥ |
10.035.02c anāgāstváṁ sū́ryam uṣā́sam īmahe bhadráṁ sómaḥ suvānó adyā́ kr̥ṇotu naḥ ||

10.035.03a dyā́vā no adyá pr̥thivī́ ánāgaso mahī́ trāyetāṁ suvitā́ya mātárā |
10.035.03c uṣā́ ucchánty ápa bādhatām agháṁ svasty àgníṁ samidhānám īmahe ||

10.035.04a iyáṁ na usrā́ prathamā́ sudevyàṁ revát saníbhyo revátī vy ùcchatu |
10.035.04c āré manyúṁ durvidátrasya dhīmahi svasty àgníṁ samidhānám īmahe ||

10.035.05a prá yā́ḥ sísrate sū́ryasya raśmíbhir jyótir bhárantīr uṣáso vyùṣṭiṣu |
10.035.05c bhadrā́ no adyá śrávase vy ùcchata svasty àgníṁ samidhānám īmahe ||

10.035.06a anamīvā́ uṣása ā́ carantu na úd agnáyo jihatāṁ jyótiṣā br̥hát |
10.035.06c ā́yukṣātām aśvínā tū́tujiṁ ráthaṁ svasty àgníṁ samidhānám īmahe ||

10.035.07a śréṣṭhaṁ no adyá savitar váreṇyam bhāgám ā́ suva sá hí ratnadhā́ ási |
10.035.07c rāyó jánitrīṁ dhiṣáṇām úpa bruve svasty àgníṁ samidhānám īmahe ||

10.035.08a pípartu mā tád r̥tásya pravā́canaṁ devā́nāṁ yán manuṣyā̀ ámanmahi |
10.035.08c víśvā íd usrā́ḥ spáḷ úd eti sū́ryaḥ svasty àgníṁ samidhānám īmahe ||

10.035.09a adveṣó adyá barhíṣaḥ stárīmaṇi grā́vṇāṁ yóge mánmanaḥ sā́dha īmahe |
10.035.09c ādityā́nāṁ śármaṇi sthā́ bhuraṇyasi svasty àgníṁ samidhānám īmahe ||

10.035.10a ā́ no barhíḥ sadhamā́de br̥hád diví devā́m̐ īḷe sādáyā saptá hótr̥̄n |
10.035.10c índram mitráṁ váruṇaṁ sātáye bhágaṁ svasty àgníṁ samidhānám īmahe ||

10.035.11a tá ādityā ā́ gatā sarvátātaye vr̥dhé no yajñám avatā sajoṣasaḥ |
10.035.11c bŕ̥haspátim pūṣáṇam aśvínā bhágaṁ svasty àgníṁ samidhānám īmahe ||

10.035.12a tán no devā yacchata supravācanáṁ chardír ādityāḥ subháraṁ nr̥pā́yyam |
10.035.12c páśve tokā́ya tánayāya jīváse svasty àgníṁ samidhānám īmahe ||

10.035.13a víśve adyá marúto víśva ūtī́ víśve bhavantv agnáyaḥ sámiddhāḥ |
10.035.13c víśve no devā́ ávasā́ gamantu víśvam astu dráviṇaṁ vā́jo asmé ||

10.035.14a yáṁ devāsó 'vatha vā́jasātau yáṁ trā́yadhve yám pipr̥thā́ty áṁhaḥ |
10.035.14c yó vo gopīthé ná bhayásya véda té syāma devávītaye turāsaḥ ||


10.036.01a uṣā́sānáktā br̥hatī́ supéśasā dyā́vākṣā́mā váruṇo mitró aryamā́ |
10.036.01c índraṁ huve marútaḥ párvatām̐ apá ādityā́n dyā́vāpr̥thivī́ apáḥ svàḥ ||

10.036.02a dyaúś ca naḥ pr̥thivī́ ca prácetasa r̥tā́varī rakṣatām áṁhaso riṣáḥ |
10.036.02c mā́ durvidátrā nírr̥tir na īśata tád devā́nām ávo adyā́ vr̥ṇīmahe ||

10.036.03a víśvasmān no áditiḥ pātv áṁhaso mātā́ mitrásya váruṇasya revátaḥ |
10.036.03c svàrvaj jyótir avr̥káṁ naśīmahi tád devā́nām ávo adyā́ vr̥ṇīmahe ||

10.036.04a grā́vā vádann ápa rákṣāṁsi sedhatu duṣṣvápnyaṁ nírr̥tiṁ víśvam atríṇam |
10.036.04c ādityáṁ śárma marútām aśīmahi tád devā́nām ávo adyā́ vr̥ṇīmahe ||

10.036.05a éndro barhíḥ sī́datu pínvatām íḷā bŕ̥haspátiḥ sā́mabhir r̥kvó arcatu |
10.036.05c supraketáṁ jīváse mánma dhīmahi tád devā́nām ávo adyā́ vr̥ṇīmahe ||

10.036.06a divispŕ̥śaṁ yajñám asmā́kam aśvinā jīrā́dhvaraṁ kr̥ṇutaṁ sumnám iṣṭáye |
10.036.06c prācī́naraśmim ā́hutaṁ ghr̥téna tád devā́nām ávo adyā́ vr̥ṇīmahe ||

10.036.07a úpa hvaye suhávam mā́rutaṁ gaṇám pāvakám r̥ṣváṁ sakhyā́ya śambhúvam |
10.036.07c rāyás póṣaṁ sauśravasā́ya dhīmahi tád devā́nām ávo adyā́ vr̥ṇīmahe ||

10.036.08a apā́m péruṁ jīvádhanyam bharāmahe devāvyàṁ suhávam adhvaraśríyam |
10.036.08c suraśmíṁ sómam indriyáṁ yamīmahi tád devā́nām ávo adyā́ vr̥ṇīmahe ||

10.036.09a sanéma tát susanítā sanítvabhir vayáṁ jīvā́ jīváputrā ánāgasaḥ |
10.036.09c brahmadvíṣo víṣvag éno bharerata tád devā́nām ávo adyā́ vr̥ṇīmahe ||

10.036.10a yé sthā́ mánor yajñíyās té śr̥ṇotana yád vo devā ī́mahe tád dadātana |
10.036.10c jaítraṁ krátuṁ rayimád vīrávad yáśas tád devā́nām ávo adyā́ vr̥ṇīmahe ||

10.036.11a mahád adyá mahatā́m ā́ vr̥ṇīmahé 'vo devā́nām br̥hatā́m anarváṇām |
10.036.11c yáthā vásu vīrájātaṁ náśāmahai tád devā́nām ávo adyā́ vr̥ṇīmahe ||

10.036.12a mahó agnéḥ samidhānásya śármaṇy ánāgā mitré váruṇe svastáye |
10.036.12c śréṣṭhe syāma savitúḥ sávīmani tád devā́nām ávo adyā́ vr̥ṇīmahe ||

10.036.13a yé savitúḥ satyásavasya víśve mitrásya vraté váruṇasya devā́ḥ |
10.036.13c té saúbhagaṁ vīrávad gómad ápno dádhātana dráviṇaṁ citrám asmé ||

10.036.14a savitā́ paścā́tāt savitā́ purástāt savitóttarā́ttāt savitā́dharā́ttāt |
10.036.14c savitā́ naḥ suvatu sarvátātiṁ savitā́ no rāsatāṁ dīrghám ā́yuḥ ||


10.037.01a námo mitrásya váruṇasya cákṣase mahó devā́ya tád r̥táṁ saparyata |
10.037.01c dūredŕ̥śe devájātāya ketáve divás putrā́ya sū́ryāya śaṁsata ||

10.037.02a sā́ mā satyóktiḥ pári pātu viśváto dyā́vā ca yátra tatánann áhāni ca |
10.037.02c víśvam anyán ní viśate yád éjati viśvā́hā́po viśvā́hód eti sū́ryaḥ ||

10.037.03a ná te ádevaḥ pradívo ní vāsate yád etaśébhiḥ pataraí ratharyási |
10.037.03c prācī́nam anyád ánu vartate rája úd anyéna jyótiṣā yāsi sūrya ||

10.037.04a yéna sūrya jyótiṣā bā́dhase támo jágac ca víśvam udiyárṣi bhānúnā |
10.037.04c ténāsmád víśvām ánirām ánāhutim ápā́mīvām ápa duṣṣvápnyaṁ suva ||

10.037.05a víśvasya hí préṣito rákṣasi vratám áheḷayann uccárasi svadhā́ ánu |
10.037.05c yád adyá tvā sūryopabrávāmahai táṁ no devā́ ánu maṁsīrata krátum ||

10.037.06a táṁ no dyā́vāpr̥thivī́ tán na ā́pa índraḥ śr̥ṇvantu marúto hávaṁ vácaḥ |
10.037.06c mā́ śū́ne bhūma sū́ryasya saṁdŕ̥śi bhadráṁ jī́vanto jaraṇā́m aśīmahi ||

10.037.07a viśvā́hā tvā sumánasaḥ sucákṣasaḥ prajā́vanto anamīvā́ ánāgasaḥ |
10.037.07c udyántaṁ tvā mitramaho divé-dive jyóg jīvā́ḥ práti paśyema sūrya ||

10.037.08a máhi jyótir bíbhrataṁ tvā vicakṣaṇa bhā́svantaṁ cákṣuṣe-cakṣuṣe máyaḥ |
10.037.08c āróhantam br̥hatáḥ pā́jasas pári vayáṁ jīvā́ḥ práti paśyema sūrya ||

10.037.09a yásya te víśvā bhúvanāni ketúnā prá cérate ní ca viśánte aktúbhiḥ |
10.037.09c anāgāstvéna harikeśa sūryā́hnāhnā no vásyasā-vasyasód ihi ||

10.037.10a śáṁ no bhava cákṣasā śáṁ no áhnā śám bhānúnā śáṁ himā́ śáṁ ghr̥ṇéna |
10.037.10c yáthā śám ádhvañ chám ásad duroṇé tát sūrya dráviṇaṁ dhehi citrám ||

10.037.11a asmā́kaṁ devā ubháyāya jánmane śárma yacchata dvipáde cátuṣpade |
10.037.11c adát píbad ūrjáyamānam ā́śitaṁ tád asmé śáṁ yór arapó dadhātana ||

10.037.12a yád vo devāś cakr̥má jihváyā gurú mánaso vā práyutī devahéḷanam |
10.037.12c árāvā yó no abhí ducchunāyáte tásmin tád éno vasavo ní dhetana ||


10.038.01a asmín na indra pr̥tsutaú yáśasvati śímīvati krándasi prā́va sātáye |
10.038.01c yátra góṣātā dhr̥ṣitéṣu khādíṣu víṣvak pátanti didyávo nr̥ṣā́hye ||

10.038.02a sá naḥ kṣumántaṁ sádane vy ū̀rṇuhi góarṇasaṁ rayím indra śravā́yyam |
10.038.02c syā́ma te jáyataḥ śakra medíno yáthā vayám uśmási tád vaso kr̥dhi ||

10.038.03a yó no dā́sa ā́ryo vā puruṣṭutā́deva indra yudháye cíketati |
10.038.03c asmā́bhiṣ ṭe suṣáhāḥ santu śátravas tváyā vayáṁ tā́n vanuyāma saṁgamé ||

10.038.04a yó dabhrébhir hávyo yáś ca bhū́ribhir yó abhī́ke varivovín nr̥ṣā́hye |
10.038.04c táṁ vikhādé sásnim adyá śrutáṁ náram arvā́ñcam índram ávase karāmahe ||

10.038.05a svavŕ̥jaṁ hí tvā́m ahám indra śuśrávānānudáṁ vr̥ṣabha radhracódanam |
10.038.05c prá muñcasva pári kútsād ihā́ gahi kím u tvā́vān muṣkáyor baddhá āsate ||


10.039.01a yó vām párijmā suvŕ̥d aśvinā rátho doṣā́m uṣā́so hávyo havíṣmatā |
10.039.01c śaśvattamā́sas tám u vām idáṁ vayám pitúr ná nā́ma suhávaṁ havāmahe ||

10.039.02a codáyataṁ sūnŕ̥tāḥ pínvataṁ dhíya út púraṁdhīr īrayataṁ tád uśmasi |
10.039.02c yaśásam bhāgáṁ kr̥ṇutaṁ no aśvinā sómaṁ ná cā́rum maghávatsu nas kr̥tam ||

10.039.03a amājúraś cid bhavatho yuvám bhágo 'nāśóś cid avitā́rāpamásya cit |
10.039.03c andhásya cin nāsatyā kr̥śásya cid yuvā́m íd āhur bhiṣájā rutásya cit ||

10.039.04a yuváṁ cyávānaṁ sanáyaṁ yáthā rátham púnar yúvānaṁ caráthāya takṣathuḥ |
10.039.04c níṣ ṭaugryám ūhathur adbhyás pári víśvét tā́ vāṁ sávaneṣu pravā́cyā ||

10.039.05a purāṇā́ vāṁ vīryā̀ prá bravā jáné 'tho hāsathur bhiṣájā mayobhúvā |
10.039.05c tā́ vāṁ nú návyāv ávase karāmahe 'yáṁ nāsatyā śrád arír yáthā dádhat ||

10.039.06a iyáṁ vām ahve śr̥ṇutám me aśvinā putrā́yeva pitárā máhyaṁ śikṣatam |
10.039.06c ánāpir ájñā asajātyā́matiḥ purā́ tásyā abhíśaster áva spr̥tam ||

10.039.07a yuváṁ ráthena vimadā́ya śundhyúvaṁ ny ū̀hathuḥ purumitrásya yóṣaṇām |
10.039.07c yuváṁ hávaṁ vadhrimatyā́ agacchataṁ yuváṁ súṣutiṁ cakrathuḥ púraṁdhaye ||

10.039.08a yuváṁ víprasya jaraṇā́m upeyúṣaḥ púnaḥ kalér akr̥ṇutaṁ yúvad váyaḥ |
10.039.08c yuváṁ vándanam r̥śyadā́d úd ūpathur yuváṁ sadyó viśpálām étave kr̥thaḥ ||

10.039.09a yuváṁ ha rebháṁ vr̥ṣaṇā gúhā hitám úd airayatam mamr̥vā́ṁsam aśvinā |
10.039.09c yuvám r̥bī́sam utá taptám átraya ómanvantaṁ cakrathuḥ saptávadhraye ||

10.039.10a yuváṁ śvetám pedáve 'śvinā́śvaṁ navábhir vā́jair navatī́ ca vājínam |
10.039.10c carkŕ̥tyaṁ dadathur drāvayátsakham bhágaṁ ná nŕ̥bhyo hávyam mayobhúvam ||

10.039.11a ná táṁ rājānāv adite kútaś caná nā́ṁho aśnoti duritáṁ nákir bhayám |
10.039.11c yám aśvinā suhavā rudravartanī puroratháṁ kr̥ṇutháḥ pátnyā sahá ||

10.039.12a ā́ téna yātam mánaso jávīyasā ráthaṁ yáṁ vām r̥bhávaś cakrúr aśvinā |
10.039.12c yásya yóge duhitā́ jā́yate divá ubhé áhanī sudíne vivásvataḥ ||

10.039.13a tā́ vartír yātaṁ jayúṣā ví párvatam ápinvataṁ śayáve dhenúm aśvinā |
10.039.13c vŕ̥kasya cid vártikām antár āsyā̀d yuváṁ śácībhir grasitā́m amuñcatam ||

10.039.14a etáṁ vāṁ stómam aśvināv akarmā́takṣāma bhŕ̥gavo ná rátham |
10.039.14c ny àmr̥kṣāma yóṣaṇāṁ ná márye nítyaṁ ná sūnúṁ tánayaṁ dádhānāḥ ||


10.040.01a ráthaṁ yā́ntaṁ kúha kó ha vāṁ narā práti dyumántaṁ suvitā́ya bhūṣati |
10.040.01c prātaryā́vāṇaṁ vibhvàṁ viśé-viśe vástor-vastor váhamānaṁ dhiyā́ śámi ||

10.040.02a kúha svid doṣā́ kúha vástor aśvínā kúhābhipitváṁ karataḥ kúhoṣatuḥ |
10.040.02c kó vāṁ śayutrā́ vidháveva deváram máryaṁ ná yóṣā kr̥ṇute sadhástha ā́ ||

10.040.03a prātár jarethe jaraṇéva kā́payā vástor-vastor yajatā́ gacchatho gr̥hám |
10.040.03c kásya dhvasrā́ bhavathaḥ kásya vā narā rājaputréva sávanā́va gacchathaḥ ||

10.040.04a yuvā́m mr̥géva vāraṇā́ mr̥gaṇyávo doṣā́ vástor havíṣā ní hvayāmahe |
10.040.04c yuváṁ hótrām r̥tuthā́ júhvate naréṣaṁ jánāya vahathaḥ śubhas patī ||

10.040.05a yuvā́ṁ ha ghóṣā páry aśvinā yatī́ rā́jña ūce duhitā́ pr̥cché vāṁ narā |
10.040.05c bhūtám me áhna utá bhūtam aktávé 'śvāvate rathíne śaktam árvate ||

10.040.06a yuváṁ kavī́ ṣṭhaḥ páry aśvinā ráthaṁ víśo ná kútso jaritúr naśāyathaḥ |
10.040.06c yuvór ha mákṣā páry aśvinā mádhv āsā́ bharata niṣkr̥táṁ ná yóṣaṇā ||

10.040.07a yuváṁ ha bhujyúṁ yuvám aśvinā váśaṁ yuváṁ śiñjā́ram uśánām úpārathuḥ |
10.040.07c yuvó rárāvā pári sakhyám āsate yuvór ahám ávasā sumnám ā́ cake ||

10.040.08a yuváṁ ha kr̥śáṁ yuvám aśvinā śayúṁ yuváṁ vidhántaṁ vidhávām uruṣyathaḥ |
10.040.08c yuváṁ saníbhyaḥ stanáyantam aśvinā́pa vrajám ūrṇuthaḥ saptā́syam ||

10.040.09a jániṣṭa yóṣā patáyat kanīnakó ví cā́ruhan vīrúdho daṁsánā ánu |
10.040.09c ā́smai rīyante nivanéva síndhavo 'smā́ áhne bhavati tát patitvanám ||

10.040.10a jīváṁ rudanti ví mayante adhvaré dīrghā́m ánu prásitiṁ dīdhiyur náraḥ |
10.040.10c vāmám pitŕ̥bhyo yá idáṁ sameriré máyaḥ pátibhyo jánayaḥ pariṣváje ||

10.040.11a ná tásya vidma tád u ṣú prá vocata yúvā ha yád yuvatyā́ḥ kṣéti yóniṣu |
10.040.11c priyósriyasya vr̥ṣabhásya retíno gr̥háṁ gamemāśvinā tád uśmasi ||

10.040.12a ā́ vām agan sumatír vājinīvasū ny àśvinā hr̥tsú kā́mā ayaṁsata |
10.040.12c ábhūtaṁ gopā́ mithunā́ śubhas patī priyā́ aryamṇó dúryām̐ aśīmahi ||

10.040.13a tā́ mandasānā́ mánuṣo duroṇá ā́ dhattáṁ rayíṁ sahávīraṁ vacasyáve |
10.040.13c kr̥táṁ tīrtháṁ suprapāṇáṁ śubhas patī sthāṇúm patheṣṭhā́m ápa durmatíṁ hatam ||

10.040.14a kvà svid adyá katamā́sv aśvínā vikṣú dasrā́ mādayete śubhás pátī |
10.040.14c ká īṁ ní yeme katamásya jagmatur víprasya vā yájamānasya vā gr̥hám ||


10.041.01a samānám u tyám puruhūtám ukthyàṁ ráthaṁ tricakráṁ sávanā gánigmatam |
10.041.01c párijmānaṁ vidathyàṁ suvr̥ktíbhir vayáṁ vyùṣṭā uṣáso havāmahe ||

10.041.02a prātaryújaṁ nāsatyā́dhi tiṣṭhathaḥ prātaryā́vāṇam madhuvā́hanaṁ rátham |
10.041.02c víśo yéna gácchatho yájvarīr narā kīréś cid yajñáṁ hótr̥mantam aśvinā ||

10.041.03a adhvaryúṁ vā mádhupāṇiṁ suhástyam agnídhaṁ vā dhr̥tádakṣaṁ dámūnasam |
10.041.03c víprasya vā yát sávanāni gácchathó 'ta ā́ yātam madhupéyam aśvinā ||


10.042.01a ásteva sú prataráṁ lā́yam ásyan bhū́ṣann iva prá bharā stómam asmai |
10.042.01c vācā́ viprās tarata vā́cam aryó ní rāmaya jaritaḥ sóma índram ||

10.042.02a dóhena gā́m úpa śikṣā sákhāyam prá bodhaya jaritar jārám índram |
10.042.02c kóśaṁ ná pūrṇáṁ vásunā nyr̥̀ṣṭam ā́ cyāvaya maghadéyāya śū́ram ||

10.042.03a kím aṅgá tvā maghavan bhojám āhuḥ śiśīhí mā śiśayáṁ tvā śr̥ṇomi |
10.042.03c ápnasvatī máma dhī́r astu śakra vasuvídam bhágam indrā́ bharā naḥ ||

10.042.04a tvā́ṁ jánā mamasatyéṣv indra saṁtasthānā́ ví hvayante samīké |
10.042.04c átrā yújaṁ kr̥ṇute yó havíṣmān nā́sunvatā sakhyáṁ vaṣṭi śū́raḥ ||

10.042.05a dhánaṁ ná syandrám bahuláṁ yó asmai tīvrā́n sómām̐ āsunóti práyasvān |
10.042.05c tásmai śátrūn sutúkān prātár áhno ní sváṣṭrān yuváti hánti vr̥trám ||

10.042.06a yásmin vayáṁ dadhimā́ śáṁsam índre yáḥ śiśrā́ya maghávā kā́mam asmé |
10.042.06c ārā́c cit sán bhayatām asya śátrur ny àsmai dyumnā́ jányā namantām ||

10.042.07a ārā́c chátrum ápa bādhasva dūrám ugró yáḥ śámbaḥ puruhūta téna |
10.042.07c asmé dhehi yávamad gómad indra kr̥dhī́ dhíyaṁ jaritré vā́jaratnām ||

10.042.08a prá yám antár vr̥ṣasavā́so ágman tīvrā́ḥ sómā bahulā́ntāsa índram |
10.042.08c nā́ha dāmā́nam maghávā ní yaṁsan ní sunvaté vahati bhū́ri vāmám ||

10.042.09a utá prahā́m atidī́vyā jayāti kr̥táṁ yác chvaghnī́ vicinóti kālé |
10.042.09c yó devákāmo ná dhánā ruṇaddhi sám ít táṁ rāyā́ sr̥jati svadhā́vān ||

10.042.10a góbhiṣ ṭaremā́matiṁ durévāṁ yávena kṣúdham puruhūta víśvām |
10.042.10c vayáṁ rā́jabhiḥ prathamā́ dhánāny asmā́kena vr̥jánenā jayema ||

10.042.11a bŕ̥haspátir naḥ pári pātu paścā́d utóttarasmād ádharād aghāyóḥ |
10.042.11c índraḥ purástād utá madhyató naḥ sákhā sákhibhyo várivaḥ kr̥ṇotu ||


10.043.01a ácchā ma índram matáyaḥ svarvídaḥ sadhrī́cīr víśvā uśatī́r anūṣata |
10.043.01c pári ṣvajante jánayo yáthā pátim máryaṁ ná śundhyúm maghávānam ūtáye ||

10.043.02a ná ghā tvadríg ápa veti me mánas tvé ít kā́mam puruhūta śiśraya |
10.043.02c rā́jeva dasma ní ṣadó 'dhi barhíṣy asmín sú sóme 'vapā́nam astu te ||

10.043.03a viṣūvŕ̥d índro ámater utá kṣudháḥ sá íd rāyó maghávā vásva īśate |
10.043.03c tásyéd imé pravaṇé saptá síndhavo váyo vardhanti vr̥ṣabhásya śuṣmíṇaḥ ||

10.043.04a váyo ná vr̥kṣáṁ supalāśám ā́sadan sómāsa índram mandínaś camūṣádaḥ |
10.043.04c praíṣām ánīkaṁ śávasā dávidyutad vidát svàr mánave jyótir ā́ryam ||

10.043.05a kr̥táṁ ná śvaghnī́ ví cinoti dévane saṁvárgaṁ yán maghávā sū́ryaṁ jáyat |
10.043.05c ná tát te anyó ánu vīryàṁ śakan ná purāṇó maghavan nótá nū́tanaḥ ||

10.043.06a víśaṁ-viśam maghávā páry aśāyata jánānāṁ dhénā avacā́kaśad vŕ̥ṣā |
10.043.06c yásyā́ha śakráḥ sávaneṣu ráṇyati sá tīvraíḥ sómaiḥ sahate pr̥tanyatáḥ ||

10.043.07a ā́po ná síndhum abhí yát samákṣaran sómāsa índraṁ kulyā́ iva hradám |
10.043.07c várdhanti víprā máho asya sā́dane yávaṁ ná vr̥ṣṭír divyéna dā́nunā ||

10.043.08a vŕ̥ṣā ná kruddháḥ patayad rájaḥsv ā́ yó aryápatnīr ákr̥ṇod imā́ apáḥ |
10.043.08c sá sunvaté maghávā jīrádānavé 'vindaj jyótir mánave havíṣmate ||

10.043.09a új jāyatām paraśúr jyótiṣā sahá bhūyā́ r̥tásya sudúghā purāṇavát |
10.043.09c ví rocatām aruṣó bhānúnā śúciḥ svàr ṇá śukráṁ śuśucīta sátpatiḥ ||

10.043.10a góbhiṣ ṭaremā́matiṁ durévāṁ yávena kṣúdham puruhūta víśvām |
10.043.10c vayáṁ rā́jabhiḥ prathamā́ dhánāny asmā́kena vr̥jánenā jayema ||

10.043.11a bŕ̥haspátir naḥ pári pātu paścā́d utóttarasmād ádharād aghāyóḥ |
10.043.11c índraḥ purástād utá madhyató naḥ sákhā sákhibhyo várivaḥ kr̥ṇotu ||


10.044.01a ā́ yātv índraḥ svápatir mádāya yó dhármaṇā tūtujānás túviṣmān |
10.044.01c pratvakṣāṇó áti víśvā sáhāṁsy apāréṇa mahatā́ vŕ̥ṣṇyena ||

10.044.02a suṣṭhā́mā ráthaḥ suyámā hárī te mimyákṣa vájro nr̥pate gábhastau |
10.044.02c śī́bhaṁ rājan supáthā́ yāhy arvā́ṅ várdhāma te papúṣo vŕ̥ṣṇyāni ||

10.044.03a éndravā́ho nr̥pátiṁ vájrabāhum ugrám ugrā́sas taviṣā́sa enam |
10.044.03c prátvakṣasaṁ vr̥ṣabháṁ satyáśuṣmam ém asmatrā́ sadhamā́do vahantu ||

10.044.04a evā́ pátiṁ droṇasā́caṁ sácetasam ūrjáḥ skambháṁ dharúṇa ā́ vr̥ṣāyase |
10.044.04c ójaḥ kr̥ṣva sáṁ gr̥bhāya tvé ápy áso yáthā kenipā́nām inó vr̥dhé ||

10.044.05a gámann asmé vásūny ā́ hí śáṁsiṣaṁ svāśíṣam bháram ā́ yāhi somínaḥ |
10.044.05c tvám īśiṣe sā́smínn ā́ satsi barhíṣy anādhr̥ṣyā́ táva pā́trāṇi dhármaṇā ||

10.044.06a pŕ̥thak prā́yan prathamā́ deváhūtayó 'kr̥ṇvata śravasyā̀ni duṣṭárā |
10.044.06c ná yé śekúr yajñíyāṁ nā́vam ārúham īrmaívá té ny àviśanta képayaḥ ||

10.044.07a evaívā́pāg ápare santu dūḍhyó 'śvā yéṣāṁ duryúja āyuyujré |
10.044.07c itthā́ yé prā́g úpare sánti dāváne purū́ṇi yátra vayúnāni bhójanā ||

10.044.08a girī́m̐r ájrān réjamānām̐ adhārayad dyaúḥ krandad antárikṣāṇi kopayat |
10.044.08c samīcīné dhiṣáṇe ví ṣkabhāyati vŕ̥ṣṇaḥ pītvā́ máda ukthā́ni śaṁsati ||

10.044.09a imám bibharmi súkr̥taṁ te aṅkuśáṁ yénārujā́si maghavañ chaphārújaḥ |
10.044.09c asmín sú te sávane astv okyàṁ sutá iṣṭaú maghavan bodhy ā́bhagaḥ ||

10.044.10a góbhiṣ ṭaremā́matiṁ durévāṁ yávena kṣúdham puruhūta víśvām |
10.044.10c vayáṁ rā́jabhiḥ prathamā́ dhánāny asmā́kena vr̥jánenā jayema ||

10.044.11a bŕ̥haspátir naḥ pári pātu paścā́d utóttarasmād ádharād aghāyóḥ |
10.044.11c índraḥ purástād utá madhyató naḥ sákhā sákhibhyo várivaḥ kr̥ṇotu ||


10.045.01a divás pári prathamáṁ jajñe agnír asmád dvitī́yam pári jātávedāḥ |
10.045.01c tr̥tī́yam apsú nr̥máṇā ájasram índhāna enaṁ jarate svādhī́ḥ ||

10.045.02a vidmā́ te agne tredhā́ trayā́ṇi vidmā́ te dhā́ma víbhr̥tā purutrā́ |
10.045.02c vidmā́ te nā́ma paramáṁ gúhā yád vidmā́ tám útsaṁ yáta ājagántha ||

10.045.03a samudré tvā nr̥máṇā apsv àntár nr̥cákṣā īdhe divó agna ū́dhan |
10.045.03c tr̥tī́ye tvā rájasi tasthivā́ṁsam apā́m upásthe mahiṣā́ avardhan ||

10.045.04a ákrandad agníḥ stanáyann iva dyaúḥ kṣā́mā rérihad vīrúdhaḥ samañján |
10.045.04c sadyó jajñānó ví hī́m iddhó ákhyad ā́ ródasī bhānúnā bhāty antáḥ ||

10.045.05a śrīṇā́m udāró dharúṇo rayīṇā́m manīṣā́ṇām prā́rpaṇaḥ sómagopāḥ |
10.045.05c vásuḥ sūnúḥ sáhaso apsú rā́jā ví bhāty ágra uṣásām idhānáḥ ||

10.045.06a víśvasya ketúr bhúvanasya gárbha ā́ ródasī apr̥ṇāj jā́yamānaḥ |
10.045.06c vīḷúṁ cid ádrim abhinat parāyáñ jánā yád agním áyajanta páñca ||

10.045.07a uśík pāvakó aratíḥ sumedhā́ márteṣv agnír amŕ̥to ní dhāyi |
10.045.07c íyarti dhūmám aruṣám bháribhrad úc chukréṇa śocíṣā dyā́m ínakṣan ||

10.045.08a dr̥śānó rukmá urviyā́ vy àdyaud durmárṣam ā́yuḥ śriyé rucānáḥ |
10.045.08c agnír amŕ̥to abhavad váyobhir yád enaṁ dyaúr janáyat surétāḥ ||

10.045.09a yás te adyá kr̥ṇávad bhadraśoce 'pūpáṁ deva ghr̥távantam agne |
10.045.09c prá táṁ naya prataráṁ vásyo ácchābhí sumnáṁ devábhaktaṁ yaviṣṭha ||

10.045.10a ā́ tám bhaja sauśravaséṣv agna ukthá-uktha ā́ bhaja śasyámāne |
10.045.10c priyáḥ sū́rye priyó agnā́ bhavāty új jāténa bhinádad új jánitvaiḥ ||

10.045.11a tvā́m agne yájamānā ánu dyū́n víśvā vásu dadhire vā́ryāṇi |
10.045.11c tváyā sahá dráviṇam icchámānā vrajáṁ gómantam uśíjo ví vavruḥ ||

10.045.12a ástāvy agnír narā́ṁ suśévo vaiśvānará ŕ̥ṣibhiḥ sómagopāḥ |
10.045.12c adveṣé dyā́vāpr̥thivī́ huvema dévā dhattá rayím asmé suvī́ram ||


10.046.01a prá hótā jātó mahā́n nabhovín nr̥ṣádvā sīdad apā́m upásthe |
10.046.01c dádhir yó dhā́yi sá te váyāṁsi yantā́ vásūni vidhaté tanūpā́ḥ ||

10.046.02a imáṁ vidhánto apā́ṁ sadhásthe paśúṁ ná naṣṭám padaír ánu gman |
10.046.02c gúhā cátantam uśíjo námobhir icchánto dhī́rā bhŕ̥gavo 'vindan ||

10.046.03a imáṁ tritó bhū́ry avindad icchán vaibhūvasó mūrdhány ághnyāyāḥ |
10.046.03c sá śévr̥dho jātá ā́ harmyéṣu nā́bhir yúvā bhavati rocanásya ||

10.046.04a mandráṁ hótāram uśíjo námobhiḥ prā́ñcaṁ yajñáṁ netā́ram adhvarā́ṇām |
10.046.04c viśā́m akr̥ṇvann aratím pāvakáṁ havyavā́haṁ dádhato mā́nuṣeṣu ||

10.046.05a prá bhūr jáyantam mahā́ṁ vipodhā́m mūrā́ ámūram purā́ṁ darmā́ṇam |
10.046.05c náyanto gárbhaṁ vanā́ṁ dhíyaṁ dhur híriśmaśruṁ nā́rvāṇaṁ dhánarcam ||

10.046.06a ní pastyā̀su tritáḥ stabhūyán párivīto yónau sīdad antáḥ |
10.046.06c átaḥ saṁgŕ̥bhyā viśā́ṁ dámūnā vídharmaṇāyantraír īyate nr̥̄́n ||

10.046.07a asyā́járāso damā́m arítrā arcáddhūmāso agnáyaḥ pāvakā́ḥ |
10.046.07c śvitīcáyaḥ śvātrā́so bhuraṇyávo vanarṣádo vāyávo ná sómāḥ ||

10.046.08a prá jihváyā bharate vépo agníḥ prá vayúnāni cétasā pr̥thivyā́ḥ |
10.046.08c tám āyávaḥ śucáyantam pāvakám mandráṁ hótāraṁ dadhire yájiṣṭham ||

10.046.09a dyā́vā yám agním pr̥thivī́ jániṣṭām ā́pas tváṣṭā bhŕ̥gavo yáṁ sáhobhiḥ |
10.046.09c īḷényam prathamám mātaríśvā devā́s tatakṣur mánave yájatram ||

10.046.10a yáṁ tvā devā́ dadhiré havyavā́ham puruspŕ̥ho mā́nuṣāso yájatram |
10.046.10c sá yā́mann agne stuvaté váyo dhāḥ prá devayán yaśásaḥ sáṁ hí pūrvī́ḥ ||


10.047.01a jagr̥bhmā́ te dákṣiṇam indra hástaṁ vasūyávo vasupate vásūnām |
10.047.01c vidmā́ hí tvā gópatiṁ śūra gónām asmábhyaṁ citráṁ vŕ̥ṣaṇaṁ rayíṁ dāḥ ||

10.047.02a svāyudháṁ svávasaṁ sunītháṁ cátuḥsamudraṁ dharúṇaṁ rayīṇā́m |
10.047.02c carkŕ̥tyaṁ śáṁsyam bhū́rivāram asmábhyaṁ citráṁ vŕ̥ṣaṇaṁ rayíṁ dāḥ ||

10.047.03a subráhmāṇaṁ devávantam br̥hántam urúṁ gabhīrám pr̥thúbudhnam indra |
10.047.03c śrutár̥ṣim ugrám abhimātiṣā́ham asmábhyaṁ citráṁ vŕ̥ṣaṇaṁ rayíṁ dāḥ ||

10.047.04a sanádvājaṁ vípravīraṁ tárutraṁ dhanaspŕ̥taṁ śūśuvā́ṁsaṁ sudákṣam |
10.047.04c dasyuhánam pūrbhídam indra satyám asmábhyaṁ citráṁ vŕ̥ṣaṇaṁ rayíṁ dāḥ ||

10.047.05a áśvāvantaṁ rathínaṁ vīrávantaṁ sahasríṇaṁ śatínaṁ vā́jam indra |
10.047.05c bhadrávrātaṁ vípravīraṁ svarṣā́m asmábhyaṁ citráṁ vŕ̥ṣaṇaṁ rayíṁ dāḥ ||

10.047.06a prá saptágum r̥tádhītiṁ sumedhā́m bŕ̥haspátim matír ácchā jigāti |
10.047.06c yá āṅgirasó námasopasádyo 'smábhyaṁ citráṁ vŕ̥ṣaṇaṁ rayíṁ dāḥ ||

10.047.07a vánīvāno máma dūtā́sa índraṁ stómāś caranti sumatī́r iyānā́ḥ |
10.047.07c hr̥dispŕ̥śo mánasā vacyámānā asmábhyaṁ citráṁ vŕ̥ṣaṇaṁ rayíṁ dāḥ ||

10.047.08a yát tvā yā́mi daddhí tán na indra br̥hántaṁ kṣáyam ásamaṁ jánānām |
10.047.08c abhí tád dyā́vāpr̥thivī́ gr̥ṇītām asmábhyaṁ citráṁ vŕ̥ṣaṇaṁ rayíṁ dāḥ ||


10.048.01a ahám bhuvaṁ vásunaḥ pūrvyás pátir aháṁ dhánāni sáṁ jayāmi śáśvataḥ |
10.048.01c mā́ṁ havante pitáraṁ ná jantávo 'háṁ dāśúṣe ví bhajāmi bhójanam ||

10.048.02a ahám índro ródho vákṣo átharvaṇas tritā́ya gā́ ajanayam áher ádhi |
10.048.02c aháṁ dásyubhyaḥ pári nr̥mṇám ā́ dade gotrā́ śíkṣan dadhīcé mātaríśvane ||

10.048.03a máhyaṁ tváṣṭā vájram atakṣad āyasám máyi devā́so 'vr̥jann ápi krátum |
10.048.03c mámā́nīkaṁ sū́ryasyeva duṣṭáram mā́m ā́ryanti kr̥téna kártvena ca ||

10.048.04a ahám etáṁ gavyáyam áśvyam paśúm purīṣíṇaṁ sā́yakenā hiraṇyáyam |
10.048.04c purū́ sahásrā ní śiśāmi dāśúṣe yán mā sómāsa ukthíno ámandiṣuḥ ||

10.048.05a ahám índro ná párā jigya íd dhánaṁ ná mr̥tyávé 'va tasthe kádā caná |
10.048.05c sómam ín mā sunvánto yācatā vásu ná me pūravaḥ sakhyé riṣāthana ||

10.048.06a ahám etā́ñ chā́śvasato dvā́-dvéndraṁ yé vájraṁ yudháyé 'kr̥ṇvata |
10.048.06c āhváyamānām̐ áva hánmanāhanaṁ dr̥ḷhā́ vádann ánamasyur namasvínaḥ ||

10.048.07a abhī̀dám ékam éko asmi niṣṣā́ḷ abhī́ dvā́ kím u tráyaḥ karanti |
10.048.07c khále ná parṣā́n práti hanmi bhū́ri kím mā nindanti śátravo 'nindrā́ḥ ||

10.048.08a aháṁ guṅgúbhyo atithigvám íṣkaram íṣaṁ ná vr̥tratúraṁ vikṣú dhārayam |
10.048.08c yát parṇayaghná utá vā karañjahé prā́hám mahé vr̥trahátye áśuśravi ||

10.048.09a prá me námī sāpyá iṣé bhujé bhūd gávām éṣe sakhyā́ kr̥ṇuta dvitā́ |
10.048.09c didyúṁ yád asya samithéṣu maṁháyam ā́d íd enaṁ śáṁsyam ukthyàṁ karam ||

10.048.10a prá némasmin dadr̥śe sómo antár gopā́ némam āvír asthā́ kr̥ṇoti |
10.048.10c sá tigmáśr̥ṅgaṁ vr̥ṣabháṁ yúyutsan druhás tasthau bahulé baddhó antáḥ ||

10.048.11a ādityā́nāṁ vásūnāṁ rudríyāṇāṁ devó devā́nāṁ ná mināmi dhā́ma |
10.048.11c té mā bhadrā́ya śávase tatakṣur áparājitam ástr̥tam áṣāḷham ||


10.049.01a aháṁ dāṁ gr̥ṇaté pū́rvyaṁ vásv ahám bráhma kr̥ṇavam máhyaṁ várdhanam |
10.049.01c ahám bhuvaṁ yájamānasya coditā́yajvanaḥ sākṣi víśvasmin bháre ||

10.049.02a mā́ṁ dhur índraṁ nā́ma devátā diváś ca gmáś cāpā́ṁ ca jantávaḥ |
10.049.02c aháṁ hárī vŕ̥ṣaṇā vívratā raghū́ aháṁ vájraṁ śávase dhr̥ṣṇv ā́ dade ||

10.049.03a ahám átkaṁ kaváye śiśnathaṁ háthair aháṁ kútsam āvam ābhír ūtíbhiḥ |
10.049.03c aháṁ śúṣṇasya śnáthitā vádhar yamaṁ ná yó rará ā́ryaṁ nā́ma dásyave ||

10.049.04a ahám pitéva vetasū́m̐r abhíṣṭaye túgraṁ kútsāya smádibhaṁ ca randhayam |
10.049.04c ahám bhuvaṁ yájamānasya rājáni prá yád bháre tújaye ná priyā́dhŕ̥ṣe ||

10.049.05a aháṁ randhayam mŕ̥gayaṁ śrutárvaṇe yán mā́jihīta vayúnā canā́nuṣák |
10.049.05c aháṁ veśáṁ namrám āyáve 'karam aháṁ sávyāya páḍgr̥bhim arandhayam ||

10.049.06a aháṁ sá yó návavāstvam br̥hádrathaṁ sáṁ vr̥tréva dā́saṁ vr̥trahā́rujam |
10.049.06c yád vardháyantam pratháyantam ānuṣág dūré pāré rájaso rocanā́karam ||

10.049.07a aháṁ sū́ryasya pári yāmy āśúbhiḥ praítaśébhir váhamāna ójasā |
10.049.07c yán mā sāvó mánuṣa ā́ha nirṇíja ŕ̥dhak kr̥ṣe dā́saṁ kŕ̥tvyaṁ háthaiḥ ||

10.049.08a aháṁ saptahā́ náhuṣo náhuṣṭaraḥ prā́śrāvayaṁ śávasā turváśaṁ yádum |
10.049.08c aháṁ ny ànyáṁ sáhasā sáhas karaṁ náva vrā́dhato navatíṁ ca vakṣayam ||

10.049.09a aháṁ saptá sraváto dhārayaṁ vŕ̥ṣā dravitnvàḥ pr̥thivyā́ṁ sīrā́ ádhi |
10.049.09c ahám árṇāṁsi ví tirāmi sukrátur yudhā́ vidam mánave gātúm iṣṭáye ||

10.049.10a aháṁ tád āsu dhārayaṁ yád āsu ná deváś caná tváṣṭā́dhārayad rúśat |
10.049.10c spārháṁ gávām ū́dhaḥsu vakṣáṇāsv ā́ mádhor mádhu śvā́tryaṁ sómam āśíram ||

10.049.11a evā́ devā́m̐ índro vivye nr̥̄́n prá cyautnéna maghávā satyárādhāḥ |
10.049.11c víśvét tā́ te harivaḥ śacīvo 'bhí turā́saḥ svayaśo gr̥ṇanti ||


10.050.01a prá vo mahé mándamānāyā́ndhasó 'rcā viśvā́narāya viśvābhúve |
10.050.01c índrasya yásya súmakhaṁ sáho máhi śrávo nr̥mṇáṁ ca ródasī saparyátaḥ ||

10.050.02a só cin nú sákhyā nárya ináḥ stutáś carkŕ̥tya índro mā́vate náre |
10.050.02c víśvāsu dhūrṣú vājakŕ̥tyeṣu satpate vr̥tré vāpsv àbhí śūra mandase ||

10.050.03a ké té nára indra yé ta iṣé yé te sumnáṁ sadhanyàm íyakṣān |
10.050.03c ké te vā́jāyāsuryā̀ya hinvire ké apsú svā́sūrvárāsu paúṁsye ||

10.050.04a bhúvas tvám indra bráhmaṇā mahā́n bhúvo víśveṣu sávaneṣu yajñíyaḥ |
10.050.04c bhúvo nr̥̄́m̐ś cyautnó víśvasmin bháre jyéṣṭhaś ca mántro viśvacarṣaṇe ||

10.050.05a ávā nú kaṁ jyā́yān yajñávanaso mahī́ṁ ta ómātrāṁ kr̥ṣṭáyo viduḥ |
10.050.05c áso nú kam ajáro várdhāś ca víśvéd etā́ sávanā tūtumā́ kr̥ṣe ||

10.050.06a etā́ víśvā sávanā tūtumā́ kr̥ṣe svayáṁ sūno sahaso yā́ni dadhiṣé |
10.050.06c várāya te pā́traṁ dhármaṇe tánā yajñó mántro bráhmódyataṁ vácaḥ ||

10.050.07a yé te vipra brahmakŕ̥taḥ suté sácā vásūnāṁ ca vásunaś ca dāváne |
10.050.07c prá té sumnásya mánasā pathā́ bhuvan máde sutásya somyásyā́ndhasaḥ ||


10.051.01a mahát tád úlbaṁ stháviraṁ tád āsīd yénā́viṣṭitaḥ pravivéśithāpáḥ |
10.051.01c víśvā apaśyad bahudhā́ te agne jā́tavedas tanvò devá ékaḥ ||

10.051.02a kó mā dadarśa katamáḥ sá devó yó me tanvò bahudhā́ paryápaśyat |
10.051.02c kvā́ha mitrāvaruṇā kṣiyanty agnér víśvāḥ samídho devayā́nīḥ ||

10.051.03a aícchāma tvā bahudhā́ jātavedaḥ práviṣṭam agne apsv óṣadhīṣu |
10.051.03c táṁ tvā yamó acikec citrabhāno daśāntaruṣyā́d atirócamānam ||

10.051.04a hotrā́d aháṁ varuṇa bíbhyad āyaṁ néd evá mā yunájann átra devā́ḥ |
10.051.04c tásya me tanvò bahudhā́ níviṣṭā etám árthaṁ ná ciketāhám agníḥ ||

10.051.05a éhi mánur devayúr yajñákāmo 'raṁkŕ̥tyā támasi kṣeṣy agne |
10.051.05c sugā́n patháḥ kr̥ṇuhi devayā́nān váha havyā́ni sumanasyámānaḥ ||

10.051.06a agnéḥ pū́rve bhrā́taro ártham etáṁ rathī́vā́dhvānam ánv ā́varīvuḥ |
10.051.06c tásmād bhiyā́ varuṇa dūrám āyaṁ gauró ná kṣepnór avije jyā́yāḥ ||

10.051.07a kurmás ta ā́yur ajáraṁ yád agne yáthā yuktó jātavedo ná ríṣyāḥ |
10.051.07c áthā vahāsi sumanasyámāno bhāgáṁ devébhyo havíṣaḥ sujāta ||

10.051.08a prayājā́n me anuyājā́m̐ś ca kévalān ū́rjasvantaṁ havíṣo datta bhāgám |
10.051.08c ghr̥táṁ cāpā́m púruṣaṁ caúṣadhīnām agnéś ca dīrghám ā́yur astu devāḥ ||

10.051.09a táva prayājā́ anuyājā́ś ca kévala ū́rjasvanto havíṣaḥ santu bhāgā́ḥ |
10.051.09c távāgne yajñò 'yám astu sárvas túbhyaṁ namantām pradíśaś cátasraḥ ||


10.052.01a víśve devāḥ śāstána mā yáthehá hótā vr̥tó manávai yán niṣádya |
10.052.01c prá me brūta bhāgadhéyaṁ yáthā vo yéna pathā́ havyám ā́ vo váhāni ||

10.052.02a aháṁ hótā ny àsīdaṁ yájīyān víśve devā́ marúto mā junanti |
10.052.02c áhar-ahar aśvinā́dhvaryavaṁ vām brahmā́ samíd bhavati sā́hutir vām ||

10.052.03a ayáṁ yó hótā kír u sá yamásya kám ápy ūhe yát samañjánti devā́ḥ |
10.052.03c áhar-ahar jāyate māsí-māsy áthā devā́ dadhire havyavā́ham ||

10.052.04a mā́ṁ devā́ dadhire havyavā́ham ápamluktam bahú kr̥cchrā́ cárantam |
10.052.04c agnír vidvā́n yajñáṁ naḥ kalpayāti páñcayāmaṁ trivŕ̥taṁ saptátantum ||

10.052.05a ā́ vo yakṣy amr̥tatváṁ suvī́raṁ yáthā vo devā várivaḥ kárāṇi |
10.052.05c ā́ bāhvór vájram índrasya dheyām áthemā́ víśvāḥ pŕ̥tanā jayāti ||

10.052.06a trī́ṇi śatā́ trī́ sahásrāṇy agníṁ triṁśác ca devā́ náva cāsaparyan |
10.052.06c aúkṣan ghr̥taír ástr̥ṇan barhír asmā ā́d íd dhótāraṁ ny àsādayanta ||


10.053.01a yám aícchāma mánasā sò 'yám ā́gād yajñásya vidvā́n páruṣaś cikitvā́n |
10.053.01c sá no yakṣad devátātā yájīyān ní hí ṣátsad ántaraḥ pū́rvo asmát ||

10.053.02a árādhi hótā niṣádā yájīyān abhí práyāṁsi súdhitāni hí khyát |
10.053.02c yájāmahai yajñíyān hánta devā́m̐ ī́ḷāmahā ī́ḍyām̐ ā́jyena ||

10.053.03a sādhvī́m akar devávītiṁ no adyá yajñásya jihvā́m avidāma gúhyām |
10.053.03c sá ā́yur ā́gāt surabhír vásāno bhadrā́m akar deváhūtiṁ no adyá ||

10.053.04a tád adyá vācáḥ prathamám masīya yénā́surām̐ abhí devā́ ásāma |
10.053.04c ū́rjāda utá yajñiyāsaḥ páñca janā máma hotráṁ juṣadhvam ||

10.053.05a páñca jánā máma hotráṁ juṣantāṁ gójātā utá yé yajñíyāsaḥ |
10.053.05c pr̥thivī́ naḥ pā́rthivāt pātv áṁhaso 'ntárikṣaṁ divyā́t pātv asmā́n ||

10.053.06a tántuṁ tanván rájaso bhānúm ánv ihi jyótiṣmataḥ pathó rakṣa dhiyā́ kr̥tā́n |
10.053.06c anulbaṇáṁ vayata jóguvām ápo mánur bhava janáyā daívyaṁ jánam ||

10.053.07a akṣānáho nahyatanotá somyā íṣkr̥ṇudhvaṁ raśanā́ ótá piṁśata |
10.053.07c aṣṭā́vandhuraṁ vahatābhíto ráthaṁ yéna devā́so ánayann abhí priyám ||

10.053.08a áśmanvatī rīyate sáṁ rabhadhvam út tiṣṭhata prá taratā sakhāyaḥ |
10.053.08c átrā jahāma yé ásann áśevāḥ śivā́n vayám út taremābhí vā́jān ||

10.053.09a tváṣṭā māyā́ ved apásām apástamo bíbhrat pā́trā devapā́nāni śáṁtamā |
10.053.09c śíśīte nūnám paraśúṁ svāyasáṁ yéna vr̥ścā́d étaśo bráhmaṇas pátiḥ ||

10.053.10a sató nūnáṁ kavayaḥ sáṁ śiśīta vā́śībhir yā́bhir amŕ̥tāya tákṣatha |
10.053.10c vidvā́ṁsaḥ padā́ gúhyāni kartana yéna devā́so amr̥tatvám ānaśúḥ ||

10.053.11a gárbhe yóṣām ádadhur vatsám āsány apīcyèna mánasotá jihváyā |
10.053.11c sá viśvā́hā sumánā yogyā́ abhí siṣāsánir vanate kārá íj jítim ||


10.054.01a tā́ṁ sú te kīrtím maghavan mahitvā́ yát tvā bhīté ródasī áhvayetām |
10.054.01c prā́vo devā́m̐ ā́tiro dā́sam ójaḥ prajā́yai tvasyai yád áśikṣa indra ||

10.054.02a yád ácaras tanvā̀ vāvr̥dhānó bálānīndra prabruvāṇó jáneṣu |
10.054.02c māyét sā́ te yā́ni yuddhā́ny āhúr nā́dyá śátruṁ nanú purā́ vivitse ||

10.054.03a ká u nú te mahimánaḥ samasyāsmát pū́rva ŕ̥ṣayó 'ntam āpuḥ |
10.054.03c yán mātáraṁ ca pitáraṁ ca sākám ájanayathās tanvàḥ svā́yāḥ ||

10.054.04a catvā́ri te asuryā̀ṇi nā́mā́dābhyāni mahiṣásya santi |
10.054.04c tvám aṅgá tā́ni víśvāni vitse yébhiḥ kármāṇi maghavañ cakártha ||

10.054.05a tváṁ víśvā dadhiṣe kévalāni yā́ny āvír yā́ ca gúhā vásūni |
10.054.05c kā́mam ín me maghavan mā́ ví tārīs tvám ājñātā́ tvám indrāsi dātā́ ||

10.054.06a yó ádadhāj jyótiṣi jyótir antár yó ásr̥jan mádhunā sám mádhūni |
10.054.06c ádha priyáṁ śūṣám índrāya mánma brahmakŕ̥to br̥hádukthād avāci ||


10.055.01a dūré tán nā́ma gúhyam parācaír yát tvā bhīté áhvayetāṁ vayodhaí |
10.055.01c úd astabhnāḥ pr̥thivī́ṁ dyā́m abhī́ke bhrā́tuḥ putrā́n maghavan titviṣāṇáḥ ||

10.055.02a mahát tán nā́ma gúhyam puruspŕ̥g yéna bhūtáṁ janáyo yéna bhávyam |
10.055.02c pratnáṁ jātáṁ jyótir yád asya priyám priyā́ḥ sám aviśanta páñca ||

10.055.03a ā́ ródasī apr̥ṇād ótá mádhyam páñca devā́m̐ r̥tuśáḥ saptá-sapta |
10.055.03c cátustriṁśatā purudhā́ ví caṣṭe sárūpeṇa jyótiṣā vívratena ||

10.055.04a yád uṣa aúcchaḥ prathamā́ vibhā́nām ájanayo yéna puṣṭásya puṣṭám |
10.055.04c yát te jāmitvám ávaram párasyā mahán mahatyā́ asuratvám ékam ||

10.055.05a vidhúṁ dadrāṇáṁ sámane bahūnā́ṁ yúvānaṁ sántam palitó jagāra |
10.055.05c devásya paśya kā́vyam mahitvā́dyā́ mamā́ra sá hyáḥ sám āna ||

10.055.06a śā́kmanā śākó aruṇáḥ suparṇá ā́ yó maháḥ śū́raḥ sanā́d ánīḷaḥ |
10.055.06c yác cikéta satyám ít tán ná móghaṁ vásu spārhám utá jétotá dā́tā ||

10.055.07a aíbhir dade vŕ̥ṣṇyā paúṁsyāni yébhir aúkṣad vr̥trahátyāya vajrī́ |
10.055.07c yé kármaṇaḥ kriyámāṇasya mahná r̥tekarmám udájāyanta devā́ḥ ||

10.055.08a yujā́ kármāṇi janáyan viśvaújā aśastihā́ viśvámanās turāṣā́ṭ |
10.055.08c pītvī́ sómasya divá ā́ vr̥dhānáḥ śū́ro nír yudhā́dhamad dásyūn ||


10.056.01a idáṁ ta ékam pará ū ta ékaṁ tr̥tī́yena jyótiṣā sáṁ viśasva |
10.056.01c saṁvéśane tanvàś cā́rur edhi priyó devā́nām paramé janítre ||

10.056.02a tanū́ṣ ṭe vājin tanvàṁ náyantī vāmám asmábhyaṁ dhā́tu śárma túbhyam |
10.056.02c áhruto mahó dharúṇāya devā́n divī̀va jyótiḥ svám ā́ mimīyāḥ ||

10.056.03a vājy àsi vā́jinenā suvenī́ḥ suvitáḥ stómaṁ suvitó dívaṁ gāḥ |
10.056.03c suvitó dhárma prathamā́nu satyā́ suvitó devā́n suvitó 'nu pátma ||

10.056.04a mahimná eṣām pitáraś canéśire devā́ devéṣv adadhur ápi krátum |
10.056.04c sám avivyacur utá yā́ny átviṣur aíṣāṁ tanū́ṣu ní viviśuḥ púnaḥ ||

10.056.05a sáhobhir víśvam pári cakramū rájaḥ pū́rvā dhā́māny ámitā mímānāḥ |
10.056.05c tanū́ṣu víśvā bhúvanā ní yemire prā́sārayanta purudhá prajā́ ánu ||

10.056.06a dvídhā sūnávó 'suraṁ svarvídam ā́sthāpayanta tr̥tī́yena kármaṇā |
10.056.06c svā́m prajā́m pitáraḥ pítryaṁ sáha ā́vareṣv adadhus tántum ā́tatam ||

10.056.07a nāvā́ ná kṣódaḥ pradíśaḥ pr̥thivyā́ḥ svastíbhir áti durgā́ṇi víśvā |
10.056.07c svā́m prajā́m br̥háduktho mahitvā́vareṣv adadhād ā́ páreṣu ||


10.057.01a mā́ prá gāma pathó vayám mā́ yajñā́d indra somínaḥ |
10.057.01c mā́ntáḥ sthur no árātayaḥ ||

10.057.02a yó yajñásya prasā́dhanas tántur devéṣv ā́tataḥ |
10.057.02c tám ā́hutaṁ naśīmahi ||

10.057.03a máno nv ā́ huvāmahe nārāśaṁséna sómena |
10.057.03c pitr̥̄ṇā́ṁ ca mánmabhiḥ ||

10.057.04a ā́ ta etu mánaḥ púnaḥ krátve dákṣāya jīváse |
10.057.04c jyók ca sū́ryaṁ dr̥śé ||

10.057.05a púnar naḥ pitaro máno dádātu daívyo jánaḥ |
10.057.05c jīváṁ vrā́taṁ sacemahi ||

10.057.06a vayáṁ soma vraté táva mánas tanū́ṣu bíbhrataḥ |
10.057.06c prajā́vantaḥ sacemahi ||


10.058.01a yát te yamáṁ vaivasvatám máno jagā́ma dūrakám |
10.058.01c tát ta ā́ vartayāmasīhá kṣáyāya jīváse ||

10.058.02a yát te dívaṁ yát pr̥thivī́m máno jagā́ma dūrakám |
10.058.02c tát ta ā́ vartayāmasīhá kṣáyāya jīváse ||

10.058.03a yát te bhū́miṁ cáturbhr̥ṣṭim máno jagā́ma dūrakám |
10.058.03c tát ta ā́ vartayāmasīhá kṣáyāya jīváse ||

10.058.04a yát te cátasraḥ pradíśo máno jagā́ma dūrakám |
10.058.04c tát ta ā́ vartayāmasīhá kṣáyāya jīváse ||

10.058.05a yát te samudrám arṇavám máno jagā́ma dūrakám |
10.058.05c tát ta ā́ vartayāmasīhá kṣáyāya jīváse ||

10.058.06a yát te márīcīḥ praváto máno jagā́ma dūrakám |
10.058.06c tát ta ā́ vartayāmasīhá kṣáyāya jīváse ||

10.058.07a yát te apó yád óṣadhīr máno jagā́ma dūrakám |
10.058.07c tát ta ā́ vartayāmasīhá kṣáyāya jīváse ||

10.058.08a yát te sū́ryaṁ yád uṣásam máno jagā́ma dūrakám |
10.058.08c tát ta ā́ vartayāmasīhá kṣáyāya jīváse ||

10.058.09a yát te párvatān br̥ható máno jagā́ma dūrakám |
10.058.09c tát ta ā́ vartayāmasīhá kṣáyāya jīváse ||

10.058.10a yát te víśvam idáṁ jágan máno jagā́ma dūrakám |
10.058.10c tát ta ā́ vartayāmasīhá kṣáyāya jīváse ||

10.058.11a yát te párāḥ parāváto máno jagā́ma dūrakám |
10.058.11c tát ta ā́ vartayāmasīhá kṣáyāya jīváse ||

10.058.12a yát te bhūtáṁ ca bhávyaṁ ca máno jagā́ma dūrakám |
10.058.12c tát ta ā́ vartayāmasīhá kṣáyāya jīváse ||


10.059.01a prá tāry ā́yuḥ prataráṁ návīyaḥ sthā́tāreva krátumatā ráthasya |
10.059.01c ádha cyávāna út tavīty ártham parātaráṁ sú nírr̥tir jihītām ||

10.059.02a sā́man nú rāyé nidhimán nv ánnaṁ kárāmahe sú purudhá śrávāṁsi |
10.059.02c tā́ no víśvāni jaritā́ mamattu parātaráṁ sú nírr̥tir jihītām ||

10.059.03a abhī́ ṣv àryáḥ paúṁsyair bhavema dyaúr ná bhū́miṁ giráyo nā́jrān |
10.059.03c tā́ no víśvāni jaritā́ ciketa parātaráṁ sú nírr̥tir jihītām ||

10.059.04a mó ṣú ṇaḥ soma mr̥tyáve párā dāḥ páśyema nú sū́ryam uccárantam |
10.059.04c dyúbhir hitó jarimā́ sū́ no astu parātaráṁ sú nírr̥tir jihītām ||

10.059.05a ásunīte máno asmā́su dhāraya jīvā́tave sú prá tirā na ā́yuḥ |
10.059.05c rārandhí naḥ sū́ryasya saṁdŕ̥śi ghr̥téna tváṁ tanvàṁ vardhayasva ||

10.059.06a ásunīte púnar asmā́su cákṣuḥ púnaḥ prāṇám ihá no dhehi bhógam |
10.059.06c jyók paśyema sū́ryam uccárantam ánumate mr̥ḷáyā naḥ svastí ||

10.059.07a púnar no ásum pr̥thivī́ dadātu púnar dyaúr devī́ púnar antárikṣam |
10.059.07c púnar naḥ sómas tanvàṁ dadātu púnaḥ pūṣā́ pathyā̀ṁ yā́ svastíḥ ||

10.059.08a śáṁ ródasī subándhave yahvī́ r̥tásya mātárā |
10.059.08c bháratām ápa yád rápo dyaúḥ pr̥thivi kṣamā́ rápo mó ṣú te kíṁ canā́mamat ||

10.059.09a áva dvaké áva trikā́ diváś caranti bheṣajā́ |
10.059.09c kṣamā́ cariṣṇv èkakám bháratām ápa yád rápo dyaúḥ pr̥thivi kṣamā́ rápo mó ṣú te kíṁ canā́mamat ||

10.059.10a sám indreraya gā́m anaḍvā́haṁ yá ā́vahad uśīnárāṇyā ánaḥ |
10.059.10c bháratām ápa yád rápo dyaúḥ pr̥thivi kṣamā́ rápo mó ṣú te kíṁ canā́mamat ||


10.060.01a ā́ jánaṁ tveṣásaṁdr̥śam mā́hīnānām úpastutam |
10.060.01c áganma bíbhrato námaḥ ||

10.060.02a ásamātiṁ nitóśanaṁ tveṣáṁ niyayínaṁ rátham |
10.060.02c bhajérathasya sátpatim ||

10.060.03a yó jánān mahiṣā́m̐ ivātitasthaú pávīravān |
10.060.03c utā́pavīravān yudhā́ ||

10.060.04a yásyekṣvākúr úpa vraté revā́n marāyy édhate |
10.060.04c divī̀va páñca kr̥ṣṭáyaḥ ||

10.060.05a índra kṣatrā́samātiṣu ráthaproṣṭheṣu dhāraya |
10.060.05c divī̀va sū́ryaṁ dr̥śé ||

10.060.06a agástyasya nádbhyaḥ sáptī yunakṣi róhitā |
10.060.06c paṇī́n ny àkramīr abhí víśvān rājann arādhásaḥ ||

10.060.07a ayám mātā́yám pitā́yáṁ jīvā́tur ā́gamat |
10.060.07c idáṁ táva prasárpaṇaṁ súbandhav éhi nír ihi ||

10.060.08a yáthā yugáṁ varatráyā náhyanti dharúṇāya kám |
10.060.08c evā́ dādhāra te máno jīvā́tave ná mr̥tyávé 'tho ariṣṭátātaye ||

10.060.09a yátheyám pr̥thivī́ mahī́ dādhā́remā́n vánaspátīn |
10.060.09c evā́ dādhāra te máno jīvā́tave ná mr̥tyávé 'tho ariṣṭátātaye ||

10.060.10a yamā́d aháṁ vaivasvatā́t subándhor mána ā́bharam |
10.060.10c jīvā́tave ná mr̥tyávé 'tho ariṣṭátātaye ||

10.060.11a nyàg vā́tó 'va vāti nyàk tapati sū́ryaḥ |
10.060.11c nīcī́nam aghnyā́ duhe nyàg bhavatu te rápaḥ ||

10.060.12a ayám me hásto bhágavān ayám me bhágavattaraḥ |
10.060.12c ayám me viśvábheṣajo 'yáṁ śivā́bhimarśanaḥ ||


10.061.01a idám itthā́ raúdraṁ gūrtávacā bráhma krátvā śácyām antár ājaú |
10.061.01c krāṇā́ yád asya pitárā maṁhaneṣṭhā́ḥ párṣat pakthé áhann ā́ saptá hótr̥̄n ||

10.061.02a sá íd dānā́ya dábhyāya vanváñ cyávānaḥ sū́dair amimīta védim |
10.061.02c tū́rvayāṇo gūrtávacastamaḥ kṣódo ná réta itáūti siñcat ||

10.061.03a máno ná yéṣu hávaneṣu tigmáṁ vípaḥ śácyā vanuthó drávantā |
10.061.03c ā́ yáḥ śáryābhis tuvinr̥mṇó asyā́śrīṇītādíśaṁ gábhastau ||

10.061.04a kr̥ṣṇā́ yád góṣv aruṇī́ṣu sī́dad divó nápātāśvinā huve vām |
10.061.04c vītám me yajñám ā́ gatam me ánnaṁ vavanvā́ṁsā néṣam ásmr̥tadhrū ||

10.061.05a práthiṣṭa yásya vīrákarmam iṣṇád ánuṣṭhitaṁ nú náryo ápauhat |
10.061.05c púnas tád ā́ vr̥hati yát kanā́yā duhitúr ā́ ánubhr̥tam anarvā́ ||

10.061.06a madhyā́ yát kártvam ábhavad abhī́ke kā́maṁ kr̥ṇvāné pitári yuvatyā́m |
10.061.06c manānág réto jahatur viyántā sā́nau níṣiktaṁ sukr̥tásya yónau ||

10.061.07a pitā́ yát svā́ṁ duhitáram adhiṣkán kṣmayā́ rétaḥ saṁjagmānó ní ṣiñcat |
10.061.07c svādhyò 'janayan bráhma devā́ vā́stoṣ pátiṁ vratapā́ṁ nír atakṣan ||

10.061.08a sá īṁ vŕ̥ṣā ná phénam asyad ājaú smád ā́ páraid ápa dabhrácetāḥ |
10.061.08c sárat padā́ ná dákṣiṇā parāvŕ̥ṅ ná tā́ nú me pr̥śanyò jagr̥bhre ||

10.061.09a makṣū́ ná váhniḥ prajā́yā upabdír agníṁ ná nagná úpa sīdad ū́dhaḥ |
10.061.09c sánitedhmáṁ sánitotá vā́jaṁ sá dhartā́ jajñe sáhasā yavīyút ||

10.061.10a makṣū́ kanā́yāḥ sakhyáṁ návagvā r̥táṁ vádanta r̥táyuktim agman |
10.061.10c dvibárhaso yá úpa gopám ā́gur adakṣiṇā́so ácyutā dudukṣan ||

10.061.11a makṣū́ kanā́yāḥ sakhyáṁ návīyo rā́dho ná réta r̥tám ít turaṇyan |
10.061.11c śúci yát te rékṇa ā́yajanta sabardúghāyāḥ páya usríyāyāḥ ||

10.061.12a paśvā́ yát paścā́ víyutā budhántéti bravīti vaktárī rárāṇaḥ |
10.061.12c vásor vasutvā́ kārávo 'nehā́ víśvaṁ viveṣṭi dráviṇam úpa kṣú ||

10.061.13a tád ín nv àsya pariṣádvāno agman purū́ sádanto nārṣadám bibhitsan |
10.061.13c ví śúṣṇasya sáṁgrathitam anarvā́ vidát puruprajātásya gúhā yát ||

10.061.14a bhárgo ha nā́motá yásya devā́ḥ svàr ṇá yé triṣadhasthé niṣedúḥ |
10.061.14c agnír ha nā́motá jātávedāḥ śrudhī́ no hotar r̥tásya hótādhrúk ||

10.061.15a utá tyā́ me raúdrāv arcimántā nā́satyāv indra gūrtáye yájadhyai |
10.061.15c manuṣvád vr̥ktábarhiṣe rárāṇā mandū́ hitáprayasā vikṣú yájyū ||

10.061.16a ayáṁ stutó rā́jā vandi vedhā́ apáś ca vípras tarati svásetuḥ |
10.061.16c sá kakṣī́vantaṁ rejayat só agníṁ nemíṁ ná cakrám árvato raghudrú ||

10.061.17a sá dvibándhur vaitaraṇó yáṣṭā sabardhúṁ dhenúm asvàṁ duhádhyai |
10.061.17c sáṁ yán mitrā́váruṇā vr̥ñjá ukthaír jyéṣṭhebhir aryamáṇaṁ várūthaiḥ ||

10.061.18a tádbandhuḥ sūrír diví te dhiyaṁdhā́ nā́bhānédiṣṭho rapati prá vénan |
10.061.18c sā́ no nā́bhiḥ paramā́syá vā ghāháṁ tát paścā́ katitháś cid āsa ||

10.061.19a iyám me nā́bhir ihá me sadhástham imé me devā́ ayám asmi sárvaḥ |
10.061.19c dvijā́ áha prathamajā́ r̥tásyedáṁ dhenúr aduhaj jā́yamānā ||

10.061.20a ádhāsu mandró aratír vibhā́vā́va syati dvivartanír vaneṣā́ṭ |
10.061.20c ūrdhvā́ yác chréṇir ná śíśur dán makṣū́ sthiráṁ śevr̥dháṁ sūta mātā́ ||

10.061.21a ádhā gā́va úpamātiṁ kanā́yā ánu śvāntásya kásya cit páreyuḥ |
10.061.21c śrudhí tváṁ sudraviṇo nas tváṁ yāḷ āśvaghnásya vāvr̥dhe sūnŕ̥tābhiḥ ||

10.061.22a ádha tvám indra viddhy àsmā́n mahó rāyé nr̥pate vájrabāhuḥ |
10.061.22c rákṣā ca no maghónaḥ pāhí sūrī́n anehásas te harivo abhíṣṭau ||

10.061.23a ádha yád rājānā gáviṣṭau sárat saraṇyúḥ kāráve jaraṇyúḥ |
10.061.23c vípraḥ préṣṭhaḥ sá hy èṣām babhū́va párā ca vákṣad utá parṣad enān ||

10.061.24a ádhā nv àsya jényasya puṣṭaú vŕ̥thā rébhanta īmahe tád ū nú |
10.061.24c saraṇyúr asya sūnúr áśvo vípraś cāsi śrávasaś ca sātaú ||

10.061.25a yuvór yádi sakhyā́yāsmé śárdhāya stómaṁ jujuṣé námasvān |
10.061.25c viśvátra yásminn ā́ gíraḥ samīcī́ḥ pūrvī́va gātúr dā́śat sūnŕ̥tāyai ||

10.061.26a sá gr̥ṇānó adbhír devávān íti subándhur námasā sūktaíḥ |
10.061.26c várdhad ukthaír vácobhir ā́ hí nūnáṁ vy ádhvaiti páyasa usríyāyāḥ ||

10.061.27a tá ū ṣú ṇo mahó yajatrā bhūtá devāsa ūtáye sajóṣāḥ |
10.061.27c yé vā́jām̐ ánayatā viyánto yé sthā́ nicetā́ro ámūrāḥ ||


10.062.01a yé yajñéna dákṣiṇayā sámaktā índrasya sakhyám amr̥tatvám ānaśá |
10.062.01c tébhyo bhadrám aṅgiraso vo astu práti gr̥bhṇīta mānaváṁ sumedhasaḥ ||

10.062.02a yá udā́jan pitáro gomáyaṁ vásv r̥ténā́bhindan parivatsaré valám |
10.062.02c dīrghāyutvám aṅgiraso vo astu práti gr̥bhṇīta mānaváṁ sumedhasaḥ ||

10.062.03a yá r̥téna sū́ryam ā́rohayan divy áprathayan pr̥thivī́m mātáraṁ ví |
10.062.03c suprajāstvám aṅgiraso vo astu práti gr̥bhṇīta mānaváṁ sumedhasaḥ ||

10.062.04a ayáṁ nā́bhā vadati valgú vo gr̥hé dévaputrā r̥ṣayas tác chr̥ṇotana |
10.062.04c subrahmaṇyám aṅgiraso vo astu práti gr̥bhṇīta mānaváṁ sumedhasaḥ ||

10.062.05a vírūpāsa íd ŕ̥ṣayas tá íd gambhīrávepasaḥ |
10.062.05c té áṅgirasaḥ sūnávas té agnéḥ pári jajñire ||

10.062.06a yé agnéḥ pári jajñiré vírūpāso divás pári |
10.062.06c návagvo nú dáśagvo áṅgirastamaḥ sácā devéṣu maṁhate ||

10.062.07a índreṇa yujā́ níḥ sr̥janta vāgháto vrajáṁ gómantam aśvínam |
10.062.07c sahásram me dádato aṣṭakarṇyàḥ śrávo devéṣv akrata ||

10.062.08a prá nūnáṁ jāyatām ayám mánus tókmeva rohatu |
10.062.08c yáḥ sahásraṁ śatā́śvaṁ sadyó dānā́ya máṁhate ||

10.062.09a ná tám aśnoti káś caná divá iva sā́nv ārábham |
10.062.09c sāvarṇyásya dákṣiṇā ví síndhur iva paprathe ||

10.062.10a utá dāsā́ parivíṣe smáddiṣṭī góparīṇasā |
10.062.10c yádus turváś ca māmahe ||

10.062.11a sahasradā́ grāmaṇī́r mā́ riṣan mánuḥ sū́ryeṇāsya yátamānaitu dákṣiṇā |
10.062.11c sā́varṇer devā́ḥ prá tirantv ā́yur yásminn áśrāntā ásanāma vā́jam ||


10.063.01a parāváto yé dídhiṣanta ā́pyam mánuprītāso jánimā vivásvataḥ |
10.063.01c yayā́ter yé nahuṣyàsya barhíṣi devā́ ā́sate té ádhi bruvantu naḥ ||

10.063.02a víśvā hí vo namasyā̀ni vándyā nā́māni devā utá yajñíyāni vaḥ |
10.063.02c yé sthá jātā́ áditer adbhyás pári yé pr̥thivyā́s té ma ihá śrutā hávam ||

10.063.03a yébhyo mātā́ mádhumat pínvate páyaḥ pīyū́ṣaṁ dyaúr áditir ádribarhāḥ |
10.063.03c uktháśuṣmān vr̥ṣabharā́n svápnasas tā́m̐ ādityā́m̐ ánu madā svastáye ||

10.063.04a nr̥cákṣaso ánimiṣanto arháṇā br̥hád devā́so amr̥tatvám ānaśuḥ |
10.063.04c jyotī́rathā áhimāyā ánāgaso divó varṣmā́ṇaṁ vasate svastáye ||

10.063.05a samrā́jo yé suvŕ̥dho yajñám āyayúr áparihvr̥tā dadhiré diví kṣáyam |
10.063.05c tā́m̐ ā́ vivāsa námasā suvr̥ktíbhir mahó ādityā́m̐ áditiṁ svastáye ||

10.063.06a kó vaḥ stómaṁ rādhati yáṁ jújoṣatha víśve devāso manuṣo yáti ṣṭhána |
10.063.06c kó vo 'dhvaráṁ tuvijātā áraṁ karad yó naḥ párṣad áty áṁhaḥ svastáye ||

10.063.07a yébhyo hótrām prathamā́m āyejé mánuḥ sámiddhāgnir mánasā saptá hótr̥bhiḥ |
10.063.07c tá ādityā ábhayaṁ śárma yacchata sugā́ naḥ karta supáthā svastáye ||

10.063.08a yá ī́śire bhúvanasya prácetaso víśvasya sthātúr jágataś ca mántavaḥ |
10.063.08c té naḥ kr̥tā́d ákr̥tād énasas páry adyā́ devāsaḥ pipr̥tā svastáye ||

10.063.09a bháreṣv índraṁ suhávaṁ havāmahe 'ṁhomúcaṁ sukŕ̥taṁ daívyaṁ jánam |
10.063.09c agním mitráṁ váruṇaṁ sātáye bhágaṁ dyā́vāpr̥thivī́ marútaḥ svastáye ||

10.063.10a sutrā́māṇam pr̥thivī́ṁ dyā́m anehásaṁ suśármāṇam áditiṁ supráṇītim |
10.063.10c daívīṁ nā́vaṁ svaritrā́m ánāgasam ásravantīm ā́ ruhemā svastáye ||

10.063.11a víśve yajatrā ádhi vocatotáye trā́yadhvaṁ no durévāyā abhihrútaḥ |
10.063.11c satyáyā vo deváhūtyā huvema śr̥ṇvató devā ávase svastáye ||

10.063.12a ápā́mīvām ápa víśvām ánāhutim ápā́rātiṁ durvidátrām aghāyatáḥ |
10.063.12c āré devā dvéṣo asmád yuyotanorú ṇaḥ śárma yacchatā svastáye ||

10.063.13a áriṣṭaḥ sá márto víśva edhate prá prajā́bhir jāyate dhármaṇas pári |
10.063.13c yám ādityāso náyathā sunītíbhir áti víśvāni duritā́ svastáye ||

10.063.14a yáṁ devāsó 'vatha vā́jasātau yáṁ śū́rasātā maruto hité dháne |
10.063.14c prātaryā́vāṇaṁ rátham indra sānasím áriṣyantam ā́ ruhemā svastáye ||

10.063.15a svastí naḥ pathyā̀su dhánvasu svasty àpsú vr̥jáne svàrvati |
10.063.15c svastí naḥ putrakr̥théṣu yóniṣu svastí rāyé maruto dadhātana ||

10.063.16a svastír íd dhí prápathe śréṣṭhā rékṇasvaty abhí yā́ vāmám éti |
10.063.16c sā́ no amā́ só áraṇe ní pātu svāveśā́ bhavatu devágopā ||

10.063.17a evā́ platéḥ sūnúr avīvr̥dhad vo víśva ādityā adite manīṣī́ |
10.063.17c īśānā́so náro ámartyenā́stāvi jáno divyó gáyena ||


10.064.01a kathā́ devā́nāṁ katamásya yā́mani sumántu nā́ma śr̥ṇvatā́m manāmahe |
10.064.01c kó mr̥ḷāti katamó no máyas karat katamá ūtī́ abhy ā́ vavartati ||

10.064.02a kratūyánti krátavo hr̥tsú dhītáyo vénanti venā́ḥ patáyanty ā́ díśaḥ |
10.064.02c ná marḍitā́ vidyate anyá ebhyo devéṣu me ádhi kā́mā ayaṁsata ||

10.064.03a nárā vā śáṁsam pūṣáṇam ágohyam agníṁ devéddham abhy àrcase girā́ |
10.064.03c sū́ryāmā́sā candrámasā yamáṁ diví tritáṁ vā́tam uṣásam aktúm aśvínā ||

10.064.04a kathā́ kavís tuvīrávān káyā girā́ bŕ̥haspátir vāvr̥dhate suvr̥ktíbhiḥ |
10.064.04c ajá ékapāt suhávebhir ŕ̥kvabhir áhiḥ śr̥ṇotu budhnyò hávīmani ||

10.064.05a dákṣasya vādite jánmani vraté rā́jānā mitrā́váruṇā́ vivāsasi |
10.064.05c átūrtapanthāḥ pururátho aryamā́ saptáhotā víṣurūpeṣu jánmasu ||

10.064.06a té no árvanto havanaśrúto hávaṁ víśve śr̥ṇvantu vājíno mitádravaḥ |
10.064.06c sahasrasā́ medhásātāv iva tmánā mahó yé dhánaṁ samithéṣu jabhriré ||

10.064.07a prá vo vāyúṁ rathayújam púraṁdhiṁ stómaiḥ kr̥ṇudhvaṁ sakhyā́ya pūṣáṇam |
10.064.07c té hí devásya savitúḥ sávīmani krátuṁ sácante sacítaḥ sácetasaḥ ||

10.064.08a tríḥ saptá sasrā́ nadyò mahī́r apó vánaspátīn párvatām̐ agním ūtáye |
10.064.08c kr̥śā́num ástr̥̄n tiṣyàṁ sadhástha ā́ rudráṁ rudréṣu rudríyaṁ havāmahe ||

10.064.09a sárasvatī saráyuḥ síndhur ūrmíbhir mahó mahī́r ávasā́ yantu vákṣaṇīḥ |
10.064.09c devī́r ā́po mātáraḥ sūdayitnvò ghr̥távat páyo mádhuman no arcata ||

10.064.10a utá mātā́ br̥haddivā́ śr̥ṇotu nas tváṣṭā devébhir jánibhiḥ pitā́ vácaḥ |
10.064.10c r̥bhukṣā́ vā́jo ráthaspátir bhágo raṇváḥ śáṁsaḥ śaśamānásya pātu naḥ ||

10.064.11a raṇváḥ sáṁdr̥ṣṭau pitumā́m̐ iva kṣáyo bhadrā́ rudrā́ṇām marútām úpastutiḥ |
10.064.11c góbhiḥ ṣyāma yaśáso jáneṣv ā́ sádā devāsa íḷayā sacemahi ||

10.064.12a yā́m me dhíyam máruta índra dévā ádadāta varuṇa mitra yūyám |
10.064.12c tā́m pīpayata páyaseva dhenúṁ kuvíd gíro ádhi ráthe váhātha ||

10.064.13a kuvíd aṅgá práti yáthā cid asyá naḥ sajātyàsya maruto búbodhatha |
10.064.13c nā́bhā yátra prathamáṁ saṁnásāmahe tátra jāmitvám áditir dadhātu naḥ ||

10.064.14a té hí dyā́vāpr̥thivī́ mātárā mahī́ devī́ devā́ñ jánmanā yajñíye itáḥ |
10.064.14c ubhé bibhr̥ta ubháyam bhárīmabhiḥ purū́ rétāṁsi pitŕ̥bhiś ca siñcataḥ ||

10.064.15a ví ṣā́ hótrā víśvam aśnoti vā́ryam bŕ̥haspátir arámatiḥ pánīyasī |
10.064.15c grā́vā yátra madhuṣúd ucyáte br̥hád ávīvaśanta matíbhir manīṣíṇaḥ ||

10.064.16a evā́ kavís tuvīrávām̐ r̥tajñā́ draviṇasyúr dráviṇasaś cakānáḥ |
10.064.16c ukthébhir átra matíbhiś ca vípró 'pīpayad gáyo divyā́ni jánma ||

10.064.17a evā́ platéḥ sūnúr avīvr̥dhad vo víśva ādityā adite manīṣī́ |
10.064.17c īśānā́so náro ámartyenā́stāvi jáno divyó gáyena ||


10.065.01a agnír índro váruṇo mitró aryamā́ vāyúḥ pūṣā́ sárasvatī sajóṣasaḥ |
10.065.01c ādityā́ víṣṇur marútaḥ svàr br̥hát sómo rudró áditir bráhmaṇas pátiḥ ||

10.065.02a indrāgnī́ vr̥trahátyeṣu sátpatī mithó hinvānā́ tanvā̀ sámokasā |
10.065.02c antárikṣam máhy ā́ paprur ójasā sómo ghr̥taśrī́r mahimā́nam īráyan ||

10.065.03a téṣāṁ hí mahnā́ mahatā́m anarváṇāṁ stómām̐ íyarmy r̥tajñā́ r̥tāvŕ̥dhām |
10.065.03c yé apsavám arṇaváṁ citrárādhasas té no rāsantām maháye sumitryā́ḥ ||

10.065.04a svàrṇaram antárikṣāṇi rocanā́ dyā́vābhū́mī pr̥thivī́ṁ skambhur ójasā |
10.065.04c pr̥kṣā́ iva maháyantaḥ surātáyo devā́ḥ stavante mánuṣāya sūráyaḥ ||

10.065.05a mitrā́ya śikṣa váruṇāya dāśúṣe yā́ samrā́jā mánasā ná prayúcchataḥ |
10.065.05c yáyor dhā́ma dhármaṇā rócate br̥hád yáyor ubhé ródasī nā́dhasī vŕ̥tau ||

10.065.06a yā́ gaúr vartaním paryéti niṣkr̥tám páyo dúhānā vratanī́r avārátaḥ |
10.065.06c sā́ prabruvāṇā́ váruṇāya dāśúṣe devébhyo dāśad dhavíṣā vivásvate ||

10.065.07a divákṣaso agnijihvā́ r̥tāvŕ̥dha r̥tásya yóniṁ vimr̥śánta āsate |
10.065.07c dyā́ṁ skabhitvy àpá ā́ cakrur ójasā yajñáṁ janitvī́ tanvī̀ ní māmr̥juḥ ||

10.065.08a parikṣítā pitárā pūrvajā́varī r̥tásya yónā kṣayataḥ sámokasā |
10.065.08c dyā́vāpr̥thivī́ váruṇāya sávrate ghr̥távat páyo mahiṣā́ya pinvataḥ ||

10.065.09a parjányāvā́tā vr̥ṣabhā́ purīṣíṇendravāyū́ váruṇo mitró aryamā́ |
10.065.09c devā́m̐ ādityā́m̐ áditiṁ havāmahe yé pā́rthivāso divyā́so apsú yé ||

10.065.10a tváṣṭāraṁ vāyúm r̥bhavo yá óhate daívyā hótārā uṣásaṁ svastáye |
10.065.10c bŕ̥haspátiṁ vr̥trakhādáṁ sumedhásam indriyáṁ sómaṁ dhanasā́ u īmahe ||

10.065.11a bráhma gā́m áśvaṁ janáyanta óṣadhīr vánaspátīn pr̥thivī́m párvatām̐ apáḥ |
10.065.11c sū́ryaṁ diví roháyantaḥ sudā́nava ā́ryā vratā́ visr̥jánto ádhi kṣámi ||

10.065.12a bhujyúm áṁhasaḥ pipr̥tho nír aśvinā śyā́vam putráṁ vadhrimatyā́ ajinvatam |
10.065.12c kamadyúvaṁ vimadā́yohathur yuváṁ viṣṇāpvàṁ víśvakāyā́va sr̥jathaḥ ||

10.065.13a pā́vīravī tanyatúr ékapād ajó divó dhartā́ síndhur ā́paḥ samudríyaḥ |
10.065.13c víśve devā́saḥ śr̥ṇavan vácāṁsi me sárasvatī sahá dhībhíḥ púraṁdhyā ||

10.065.14a víśve devā́ḥ sahá dhībhíḥ púraṁdhyā mánor yájatrā amŕ̥tā r̥tajñā́ḥ |
10.065.14c rātiṣā́co abhiṣā́caḥ svarvídaḥ svàr gíro bráhma sūktáṁ juṣerata ||

10.065.15a devā́n vásiṣṭho amŕ̥tān vavande yé víśvā bhúvanābhí pratasthúḥ |
10.065.15c té no rāsantām urugāyám adyá yūyám pāta svastíbhiḥ sádā naḥ ||


10.066.01a devā́n huve br̥hácchravasaḥ svastáye jyotiṣkŕ̥to adhvarásya prácetasaḥ |
10.066.01c yé vāvr̥dhúḥ prataráṁ viśvávedasa índrajyeṣṭhāso amŕ̥tā r̥tāvŕ̥dhaḥ ||

10.066.02a índraprasūtā váruṇapraśiṣṭā yé sū́ryasya jyótiṣo bhāgám ānaśúḥ |
10.066.02c marúdgaṇe vr̥jáne mánma dhīmahi mā́ghone yajñáṁ janayanta sūráyaḥ ||

10.066.03a índro vásubhiḥ pári pātu no gáyam ādityaír no áditiḥ śárma yacchatu |
10.066.03c rudró rudrébhir devó mr̥ḷayāti nas tváṣṭā no gnā́bhiḥ suvitā́ya jinvatu ||

10.066.04a áditir dyā́vāpr̥thivī́ r̥tám mahád índrāvíṣṇū marútaḥ svàr br̥hát |
10.066.04c devā́m̐ ādityā́m̐ ávase havāmahe vásūn rudrā́n savitā́raṁ sudáṁsasam ||

10.066.05a sárasvān dhībhír váruṇo dhr̥távrataḥ pūṣā́ víṣṇur mahimā́ vāyúr aśvínā |
10.066.05c brahmakŕ̥to amŕ̥tā viśvávedasaḥ śárma no yaṁsan trivárūtham áṁhasaḥ ||

10.066.06a vŕ̥ṣā yajñó vŕ̥ṣaṇaḥ santu yajñíyā vŕ̥ṣaṇo devā́ vŕ̥ṣaṇo haviṣkŕ̥taḥ |
10.066.06c vŕ̥ṣaṇā dyā́vāpr̥thivī́ r̥tā́varī vŕ̥ṣā parjányo vŕ̥ṣaṇo vr̥ṣastúbhaḥ ||

10.066.07a agnī́ṣómā vŕ̥ṣaṇā vā́jasātaye purupraśastā́ vŕ̥ṣaṇā úpa bruve |
10.066.07c yā́v ījiré vŕ̥ṣaṇo devayajyáyā tā́ naḥ śárma trivárūthaṁ ví yaṁsataḥ ||

10.066.08a dhr̥távratāḥ kṣatríyā yajñaniṣkŕ̥to br̥haddivā́ adhvarā́ṇām abhiśríyaḥ |
10.066.08c agníhotāra r̥tasā́po adrúho 'pó asr̥jann ánu vr̥tratū́rye ||

10.066.09a dyā́vāpr̥thivī́ janayann abhí vratā́pa óṣadhīr vanínāni yajñíyā |
10.066.09c antárikṣaṁ svàr ā́ paprur ūtáye váśaṁ devā́sas tanvī̀ ní māmr̥juḥ ||

10.066.10a dhartā́ro divá r̥bhávaḥ suhástā vātāparjanyā́ mahiṣásya tanyatóḥ |
10.066.10c ā́pa óṣadhīḥ prá tirantu no gíro bhágo rātír vājíno yantu me hávam ||

10.066.11a samudráḥ síndhū rájo antárikṣam ajá ékapāt tanayitnúr arṇaváḥ |
10.066.11c áhir budhnyàḥ śr̥ṇavad vácāṁsi me víśve devā́sa utá sūráyo máma ||

10.066.12a syā́ma vo mánavo devávītaye prā́ñcaṁ no yajñám prá ṇayata sādhuyā́ |
10.066.12c ā́dityā rúdrā vásavaḥ súdānava imā́ bráhma śasyámānāni jinvata ||

10.066.13a daívyā hótārā prathamā́ puróhita r̥tásya pánthām ánv emi sādhuyā́ |
10.066.13c kṣétrasya pátim prátiveśam īmahe víśvān devā́m̐ amŕ̥tām̐ áprayucchataḥ ||

10.066.14a vásiṣṭhāsaḥ pitr̥vád vā́cam akrata devā́m̐ ī́ḷānā r̥ṣivát svastáye |
10.066.14c prītā́ iva jñātáyaḥ kā́mam étyāsmé devāsó 'va dhūnutā vásu ||

10.066.15a devā́n vásiṣṭho amŕ̥tān vavande yé víśvā bhúvanābhí pratasthúḥ |
10.066.15c té no rāsantām urugāyám adyá yūyám pāta svastíbhiḥ sádā naḥ ||


10.067.01a imā́ṁ dhíyaṁ saptáśīrṣṇīm pitā́ na r̥táprajātām br̥hatī́m avindat |
10.067.01c turī́yaṁ svij janayad viśvájanyo 'yā́sya ukthám índrāya śáṁsan ||

10.067.02a r̥táṁ śáṁsanta r̥jú dī́dhyānā divás putrā́so ásurasya vīrā́ḥ |
10.067.02c vípram padám áṅgiraso dádhānā yajñásya dhā́ma prathamám mananta ||

10.067.03a haṁsaír iva sákhibhir vā́vadadbhir aśmanmáyāni náhanā vyásyan |
10.067.03c bŕ̥haspátir abhikánikradad gā́ utá prā́staud úc ca vidvā́m̐ agāyat ||

10.067.04a avó dvā́bhyām pará ékayā gā́ gúhā tíṣṭhantīr ánr̥tasya sétau |
10.067.04c bŕ̥haspátis támasi jyótir icchánn úd usrā́ ā́kar ví hí tisrá ā́vaḥ ||

10.067.05a vibhídyā púraṁ śayáthem ápācīṁ nís trī́ṇi sākám udadhér akr̥ntat |
10.067.05c bŕ̥haspátir uṣásaṁ sū́ryaṁ gā́m arkáṁ viveda stanáyann iva dyaúḥ ||

10.067.06a índro valáṁ rakṣitā́raṁ dúghānāṁ karéṇeva ví cakartā ráveṇa |
10.067.06c svédāñjibhir āśíram icchámānó 'rodayat paṇím ā́ gā́ amuṣṇāt ||

10.067.07a sá īṁ satyébhiḥ sákhibhiḥ śucádbhir gódhāyasaṁ ví dhanasaír adardaḥ |
10.067.07c bráhmaṇas pátir vŕ̥ṣabhir varā́hair gharmásvedebhir dráviṇaṁ vy ā̀naṭ ||

10.067.08a té satyéna mánasā gópatiṁ gā́ iyānā́sa iṣaṇayanta dhībhíḥ |
10.067.08c bŕ̥haspátir mithóavadyapebhir úd usríyā asr̥jata svayúgbhiḥ ||

10.067.09a táṁ vardháyanto matíbhiḥ śivā́bhiḥ siṁhám iva nā́nadataṁ sadhásthe |
10.067.09c bŕ̥haspátiṁ vŕ̥ṣaṇaṁ śū́rasātau bháre-bhare ánu madema jiṣṇúm ||

10.067.10a yadā́ vā́jam ásanad viśvárūpam ā́ dyā́m árukṣad úttarāṇi sádma |
10.067.10c bŕ̥haspátiṁ vŕ̥ṣaṇaṁ vardháyanto nā́nā sánto bíbhrato jyótir āsā́ ||

10.067.11a satyā́m āśíṣaṁ kr̥ṇutā vayodhaí kīríṁ cid dhy ávatha svébhir évaiḥ |
10.067.11c paścā́ mŕ̥dho ápa bhavantu víśvās tád rodasī śr̥ṇutaṁ viśvaminvé ||

10.067.12a índro mahnā́ maható arṇavásya ví mūrdhā́nam abhinad arbudásya |
10.067.12c áhann áhim áriṇāt saptá síndhūn devaír dyāvāpr̥thivī prā́vataṁ naḥ ||


10.068.01a udaprúto ná váyo rákṣamāṇā vā́vadato abhríyasyeva ghóṣāḥ |
10.068.01c giribhrájo nórmáyo mádanto bŕ̥haspátim abhy àrkā́ anāvan ||

10.068.02a sáṁ góbhir āṅgirasó nákṣamāṇo bhága ivéd aryamáṇaṁ nināya |
10.068.02c jáne mitró ná dámpatī anakti bŕ̥haspate vājáyāśū́m̐r ivājaú ||

10.068.03a sādhvaryā́ atithínīr iṣirā́ḥ spārhā́ḥ suvárṇā anavadyárūpāḥ |
10.068.03c bŕ̥haspátiḥ párvatebhyo vitū́ryā nír gā́ ūpe yávam iva sthivíbhyaḥ ||

10.068.04a āpruṣāyán mádhuna r̥tásya yónim avakṣipánn arká ulkā́m iva dyóḥ |
10.068.04c bŕ̥haspátir uddhárann áśmano gā́ bhū́myā udnéva ví tvácam bibheda ||

10.068.05a ápa jyótiṣā támo antárikṣād udnáḥ śī́pālam iva vā́ta ājat |
10.068.05c bŕ̥haspátir anumŕ̥śyā valásyābhrám iva vā́ta ā́ cakra ā́ gā́ḥ ||

10.068.06a yadā́ valásya pī́yato jásum bhéd bŕ̥haspátir agnitápobhir arkaíḥ |
10.068.06c dadbhír ná jihvā́ páriviṣṭam ā́dad āvír nidhī́m̐r akr̥ṇod usríyāṇām ||

10.068.07a bŕ̥haspátir ámata hí tyád āsāṁ nā́ma svarī́ṇāṁ sádane gúhā yát |
10.068.07c āṇḍéva bhittvā́ śakunásya gárbham úd usríyāḥ párvatasya tmánājat ||

10.068.08a áśnā́pinaddham mádhu páry apaśyan mátsyaṁ ná dīná udáni kṣiyántam |
10.068.08c níṣ ṭáj jabhāra camasáṁ ná vr̥kṣā́d bŕ̥haspátir viravéṇā vikŕ̥tya ||

10.068.09a sóṣā́m avindat sá svàḥ só agníṁ só arkéṇa ví babādhe támāṁsi |
10.068.09c bŕ̥haspátir góvapuṣo valásya nír majjā́naṁ ná párvaṇo jabhāra ||

10.068.10a himéva parṇā́ muṣitā́ vánāni bŕ̥haspátinākr̥payad való gā́ḥ |
10.068.10c anānukr̥tyám apunáś cakāra yā́t sū́ryāmā́sā mithá uccárātaḥ ||

10.068.11a abhí śyāváṁ ná kŕ̥śanebhir áśvaṁ nákṣatrebhiḥ pitáro dyā́m apiṁśan |
10.068.11c rā́tryāṁ támo ádadhur jyótir áhan bŕ̥haspátir bhinád ádriṁ vidád gā́ḥ ||

10.068.12a idám akarma námo abhriyā́ya yáḥ pūrvī́r ánv ānónavīti |
10.068.12c bŕ̥haspátiḥ sá hí góbhiḥ só áśvaiḥ sá vīrébhiḥ sá nŕ̥bhir no váyo dhāt ||


10.069.01a bhadrā́ agnér vadhryaśvásya saṁdŕ̥śo vāmī́ práṇītiḥ suráṇā úpetayaḥ |
10.069.01c yád īṁ sumitrā́ víśo ágra indháte ghr̥ténā́huto jarate dávidyutat ||

10.069.02a ghr̥tám agnér vadhryaśvásya várdhanaṁ ghr̥tám ánnaṁ ghr̥tám v asya médanam |
10.069.02c ghr̥ténā́huta urviyā́ ví paprathe sū́rya iva rocate sarpírāsutiḥ ||

10.069.03a yát te mánur yád ánīkaṁ sumitráḥ samīdhé agne tád idáṁ návīyaḥ |
10.069.03c sá revác choca sá gíro juṣasva sá vā́jaṁ darṣi sá ihá śrávo dhāḥ ||

10.069.04a yáṁ tvā pū́rvam īḷitó vadhryaśváḥ samīdhé agne sá idáṁ juṣasva |
10.069.04c sá naḥ stipā́ utá bhavā tanūpā́ dātráṁ rakṣasva yád idáṁ te asmé ||

10.069.05a bhávā dyumnī́ vādhryaśvotá gopā́ mā́ tvā tārīd abhímātir jánānām |
10.069.05c śū́ra iva dhr̥ṣṇúś cyávanaḥ sumitráḥ prá nú vocaṁ vā́dhryaśvasya nā́ma ||

10.069.06a sám ajryā̀ parvatyā̀ vásūni dā́sā vr̥trā́ṇy ā́ryā jigetha |
10.069.06c śū́ra iva dhr̥ṣṇúś cyávano jánānāṁ tvám agne pr̥tanāyū́m̐r abhí ṣyāḥ ||

10.069.07a dīrghátantur br̥hádukṣāyám agníḥ sahásrastarīḥ śatánītha ŕ̥bhvā |
10.069.07c dyumā́n dyumátsu nŕ̥bhir mr̥jyámānaḥ sumitréṣu dīdayo devayátsu ||

10.069.08a tvé dhenúḥ sudúghā jātavedo 'saścáteva samanā́ sabardhúk |
10.069.08c tváṁ nŕ̥bhir dákṣiṇāvadbhir agne sumitrébhir idhyase devayádbhiḥ ||

10.069.09a devā́ś cit te amŕ̥tā jātavedo mahimā́naṁ vādhryaśva prá vocan |
10.069.09c yát sampŕ̥ccham mā́nuṣīr víśa ā́yan tváṁ nŕ̥bhir ajayas tvā́vr̥dhebhiḥ ||

10.069.10a pitéva putrám abibhar upásthe tvā́m agne vadhryaśváḥ saparyán |
10.069.10c juṣāṇó asya samídhaṁ yaviṣṭhotá pū́rvām̐ avanor vrā́dhataś cit ||

10.069.11a śáśvad agnír vadhryaśvásya śátrūn nŕ̥bhir jigāya sutásomavadbhiḥ |
10.069.11c sámanaṁ cid adahaś citrabhānó 'va vrā́dhantam abhinad vr̥dháś cit ||

10.069.12a ayám agnír vadhryaśvásya vr̥trahā́ sanakā́t préddho námasopavākyàḥ |
10.069.12c sá no ájāmīm̐r utá vā víjāmīn abhí tiṣṭha śárdhato vādhryaśva ||


10.070.01a imā́m me agne samídhaṁ juṣasveḷás padé práti haryā ghr̥tā́cīm |
10.070.01c várṣman pr̥thivyā́ḥ sudinatvé áhnām ūrdhvó bhava sukrato devayajyā́ ||

10.070.02a ā́ devā́nām agrayā́vehá yātu nárāśáṁso viśvárūpebhir áśvaiḥ |
10.070.02c r̥tásya pathā́ námasā miyédho devébhyo devátamaḥ suṣūdat ||

10.070.03a śaśvattamám īḷate dūtyā̀ya havíṣmanto manuṣyā̀so agním |
10.070.03c váhiṣṭhair áśvaiḥ suvŕ̥tā ráthenā́ devā́n vakṣi ní ṣadehá hótā ||

10.070.04a ví prathatāṁ devájuṣṭaṁ tiraścā́ dīrgháṁ drāghmā́ surabhí bhūtv asmé |
10.070.04c áheḷatā mánasā deva barhir índrajyeṣṭhām̐ uśató yakṣi devā́n ||

10.070.05a divó vā sā́nu spr̥śátā várīyaḥ pr̥thivyā́ vā mā́trayā ví śrayadhvam |
10.070.05c uśatī́r dvāro mahinā́ mahádbhir deváṁ ráthaṁ rathayúr dhārayadhvam ||

10.070.06a devī́ divó duhitárā suśilpé uṣā́sānáktā sadatāṁ ní yónau |
10.070.06c ā́ vāṁ devā́sa uśatī uśánta uraú sīdantu subhage upásthe ||

10.070.07a ūrdhvó grā́vā br̥hád agníḥ sámiddhaḥ priyā́ dhā́māny áditer upásthe |
10.070.07c puróhitāv r̥tvijā yajñé asmín vidúṣṭarā dráviṇam ā́ yajethām ||

10.070.08a tísro devīr barhír idáṁ várīya ā́ sīdata cakr̥mā́ vaḥ syonám |
10.070.08c manuṣvád yajñáṁ súdhitā havī́ṁṣī́ḷā devī́ ghr̥tápadī juṣanta ||

10.070.09a déva tvaṣṭar yád dha cārutvám ā́naḍ yád áṅgirasām ábhavaḥ sacābhū́ḥ |
10.070.09c sá devā́nām pā́tha úpa prá vidvā́n uśán yakṣi draviṇodaḥ surátnaḥ ||

10.070.10a vánaspate raśanáyā niyū́yā devā́nām pā́tha úpa vakṣi vidvā́n |
10.070.10c svádāti deváḥ kr̥ṇávad dhavī́ṁṣy ávatāṁ dyā́vāpr̥thivī́ hávam me ||

10.070.11a ā́gne vaha váruṇam iṣṭáye na índraṁ divó marúto antárikṣāt |
10.070.11c sī́dantu barhír víśva ā́ yájatrāḥ svā́hā devā́ amŕ̥tā mādayantām ||


10.071.01a bŕ̥haspate prathamáṁ vācó ágraṁ yát praírata nāmadhéyaṁ dádhānāḥ |
10.071.01c yád eṣāṁ śréṣṭhaṁ yád ariprám ā́sīt preṇā́ tád eṣāṁ níhitaṁ gúhāvíḥ ||

10.071.02a sáktum iva títaünā punánto yátra dhī́rā mánasā vā́cam ákrata |
10.071.02c átrā sákhāyaḥ sakhyā́ni jānate bhadraíṣāṁ lakṣmī́r níhitā́dhi vācí ||

10.071.03a yajñéna vācáḥ padavī́yam āyan tā́m ánv avindann ŕ̥ṣiṣu práviṣṭām |
10.071.03c tā́m ābhŕ̥tyā vy àdadhuḥ purutrā́ tā́ṁ saptá rebhā́ abhí sáṁ navante ||

10.071.04a utá tvaḥ páśyan ná dadarśa vā́cam utá tvaḥ śr̥ṇván ná śr̥ṇoty enām |
10.071.04c utó tvasmai tanvàṁ ví sasre jāyéva pátya uśatī́ suvā́sāḥ ||

10.071.05a utá tvaṁ sakhyé sthirápītam āhur naínaṁ hinvanty ápi vā́jineṣu |
10.071.05c ádhenvā carati māyáyaiṣá vā́caṁ śuśruvā́m̐ aphalā́m apuṣpā́m ||

10.071.06a yás tityā́ja sacivídaṁ sákhāyaṁ ná tásya vācy ápi bhāgó asti |
10.071.06c yád īṁ śr̥ṇóty álakaṁ śr̥ṇoti nahí pravéda sukr̥tásya pánthām ||

10.071.07a akṣaṇvántaḥ kárṇavantaḥ sákhāyo manojavéṣv ásamā babhūvuḥ |
10.071.07c ādaghnā́sa upakakṣā́sa u tve hradā́ iva snā́tvā u tve dadr̥śre ||

10.071.08a hr̥dā́ taṣṭéṣu mánaso javéṣu yád brāhmaṇā́ḥ saṁyájante sákhāyaḥ |
10.071.08c átrā́ha tvaṁ ví jahur vedyā́bhir óhabrahmāṇo ví caranty u tve ||

10.071.09a imé yé nā́rvā́ṅ ná paráś cáranti ná brāhmaṇā́so ná sutékarāsaḥ |
10.071.09c tá eté vā́cam abhipádya pāpáyā sirī́s tántraṁ tanvate áprajajñayaḥ ||

10.071.10a sárve nandanti yaśásā́gatena sabhāsāhéna sákhyā sákhāyaḥ |
10.071.10c kilbiṣaspŕ̥t pituṣáṇir hy èṣām áraṁ hitó bhávati vā́jināya ||

10.071.11a r̥cā́ṁ tvaḥ póṣam āste pupuṣvā́n gāyatráṁ tvo gāyati śákvarīṣu |
10.071.11c brahmā́ tvo vádati jātavidyā́ṁ yajñásya mā́trāṁ ví mimīta u tvaḥ ||


10.072.01a devā́nāṁ nú vayáṁ jā́nā prá vocāma vipanyáyā |
10.072.01c ukthéṣu śasyámāneṣu yáḥ páśyād úttare yugé ||

10.072.02a bráhmaṇas pátir etā́ sáṁ karmā́ra ivādhamat |
10.072.02c devā́nām pūrvyé yugé 'sataḥ sád ajāyata ||

10.072.03a devā́nāṁ yugé prathamé 'sataḥ sád ajāyata |
10.072.03c tád ā́śā ánv ajāyanta tád uttānápadas pári ||

10.072.04a bhū́r jajña uttānápado bhuvá ā́śā ajāyanta |
10.072.04c áditer dákṣo ajāyata dákṣād v áditiḥ pári ||

10.072.05a áditir hy ájaniṣṭa dákṣa yā́ duhitā́ táva |
10.072.05c tā́ṁ devā́ ánv ajāyanta bhadrā́ amŕ̥tabandhavaḥ ||

10.072.06a yád devā adáḥ salilé súsaṁrabdhā átiṣṭhata |
10.072.06c átrā vo nŕ̥tyatām iva tīvró reṇúr ápāyata ||

10.072.07a yád devā yátayo yathā bhúvanāny ápinvata |
10.072.07c átrā samudrá ā́ gūḷhám ā́ sū́ryam ajabhartana ||

10.072.08a aṣṭaú putrā́so áditer yé jātā́s tanvàs pári |
10.072.08c devā́m̐ úpa praít saptábhiḥ párā mārtāṇḍám āsyat ||

10.072.09a saptábhiḥ putraír áditir úpa praít pūrvyáṁ yugám |
10.072.09c prajā́yai mr̥tyáve tvat púnar mārtāṇḍám ā́bharat ||


10.073.01a jániṣṭhā ugráḥ sáhase turā́ya mandrá ójiṣṭho bahulā́bhimānaḥ |
10.073.01c ávardhann índram marútaś cid átra mātā́ yád vīráṁ dadhánad dhániṣṭhā ||

10.073.02a druhó níṣattā pr̥śanī́ cid évaiḥ purū́ śáṁsena vāvr̥dhuṣ ṭá índram |
10.073.02c abhī́vr̥teva tā́ mahāpadéna dhvāntā́t prapitvā́d úd aranta gárbhāḥ ||

10.073.03a r̥ṣvā́ te pā́dā prá yáj jígāsy ávardhan vā́jā utá yé cid átra |
10.073.03c tvám indra sālāvr̥kā́n sahásram āsán dadhiṣe aśvínā́ vavr̥tyāḥ ||

10.073.04a samanā́ tū́rṇir úpa yāsi yajñám ā́ nā́satyā sakhyā́ya vakṣi |
10.073.04c vasā́vyām indra dhārayaḥ sahásrāśvínā śūra dadatur maghā́ni ||

10.073.05a mándamāna r̥tā́d ádhi prajā́yai sákhibhir índra iṣirébhir ártham |
10.073.05c ā́bhir hí māyā́ úpa dásyum ā́gān míhaḥ prá tamrā́ avapat támāṁsi ||

10.073.06a sánāmānā cid dhvasayo ny àsmā ávāhann índra uṣáso yáthā́naḥ |
10.073.06c r̥ṣvaír agacchaḥ sákhibhir níkāmaiḥ sākám pratiṣṭhā́ hŕ̥dyā jaghantha ||

10.073.07a tváṁ jaghantha námucim makhasyúṁ dā́saṁ kr̥ṇvāná ŕ̥ṣaye vímāyam |
10.073.07c tváṁ cakartha mánave syonā́n pathó devatrā́ñjaseva yā́nān ||

10.073.08a tvám etā́ni papriṣe ví nā́méśāna indra dadhiṣe gábhastau |
10.073.08c ánu tvā devā́ḥ śávasā madanty upáribudhnān vanínaś cakartha ||

10.073.09a cakráṁ yád asyāpsv ā́ níṣattam utó tád asmai mádhv íc cacchadyāt |
10.073.09c pr̥thivyā́m átiṣitaṁ yád ū́dhaḥ páyo góṣv ádadhā óṣadhīṣu ||

10.073.10a áśvād iyāyéti yád vádanty ójaso jātám utá manya enam |
10.073.10c manyór iyāya harmyéṣu tasthau yátaḥ prajajñá índro asya veda ||

10.073.11a váyaḥ suparṇā́ úpa sedur índram priyámedhā ŕ̥ṣayo nā́dhamānāḥ |
10.073.11c ápa dhvāntám ūrṇuhí pūrdhí cákṣur mumugdhy àsmā́n nidháyeva baddhā́n ||


10.074.01a vásūnāṁ vā carkr̥ṣa íyakṣan dhiyā́ vā yajñaír vā ródasyoḥ |
10.074.01c árvanto vā yé rayimántaḥ sātaú vanúṁ vā yé suśrúṇaṁ suśrúto dhúḥ ||

10.074.02a háva eṣām ásuro nakṣata dyā́ṁ śravasyatā́ mánasā niṁsata kṣā́m |
10.074.02c cákṣāṇā yátra suvitā́ya devā́ dyaúr ná vā́rebhiḥ kr̥ṇávanta svaíḥ ||

10.074.03a iyám eṣām amŕ̥tānāṁ gī́ḥ sarvátātā yé kr̥páṇanta rátnam |
10.074.03c dhíyaṁ ca yajñáṁ ca sā́dhantas té no dhāntu vasavyàm ásāmi ||

10.074.04a ā́ tát ta indrāyávaḥ panantābhí yá ūrváṁ gómantaṁ títr̥tsān |
10.074.04c sakr̥tsvàṁ yé puruputrā́m mahī́ṁ sahásradhārām br̥hatī́ṁ dúdukṣan ||

10.074.05a śácīva índram ávase kr̥ṇudhvam ánānataṁ damáyantam pr̥tanyū́n |
10.074.05c r̥bhukṣáṇam maghávānaṁ suvr̥ktím bhártā yó vájraṁ náryam purukṣúḥ ||

10.074.06a yád vāvā́na purutámam purāṣā́ḷ ā́ vr̥trahéndro nā́māny aprāḥ |
10.074.06c áceti prāsáhas pátis túviṣmān yád īm uśmási kártave kárat tát ||


10.075.01a prá sú va āpo mahimā́nam uttamáṁ kārúr vocāti sádane vivásvataḥ |
10.075.01c prá saptá-sapta tredhā́ hí cakramúḥ prá sŕ̥tvarīṇām áti síndhur ójasā ||

10.075.02a prá te 'radad váruṇo yā́tave patháḥ síndho yád vā́jām̐ abhy ádravas tvám |
10.075.02c bhū́myā ádhi pravátā yāsi sā́nunā yád eṣām ágraṁ jágatām irajyási ||

10.075.03a diví svanó yatate bhū́myopáry anantáṁ śúṣmam úd iyarti bhānúnā |
10.075.03c abhrā́d iva prá stanayanti vr̥ṣṭáyaḥ síndhur yád éti vr̥ṣabhó ná róruvat ||

10.075.04a abhí tvā sindho śíśum ín ná mātáro vāśrā́ arṣanti páyaseva dhenávaḥ |
10.075.04c rā́jeva yúdhvā nayasi tvám ít sícau yád āsām ágram pravátām ínakṣasi ||

10.075.05a imám me gaṅge yamune sarasvati śútudri stómaṁ sacatā páruṣṇy ā́ |
10.075.05c asiknyā́ marudvr̥dhe vitástayā́rjīkīye śr̥ṇuhy ā́ suṣómayā ||

10.075.06a tr̥ṣṭā́mayā prathamáṁ yā́tave sajū́ḥ susártvā rasáyā śvetyā́ tyā́ |
10.075.06c tváṁ sindho kúbhayā gomatī́ṁ krúmum mehatnvā́ saráthaṁ yā́bhir ī́yase ||

10.075.07a ŕ̥jīty énī rúśatī mahitvā́ pári jráyāṁsi bharate rájāṁsi |
10.075.07c ádabdhā síndhur apásām apástamā́śvā ná citrā́ vápuṣīva darśatā́ ||

10.075.08a sváśvā síndhuḥ suráthā suvā́sā hiraṇyáyī súkr̥tā vājínīvatī |
10.075.08c ū́rṇāvatī yuvatíḥ sīlámāvaty utā́dhi vaste subhágā madhuvŕ̥dham ||

10.075.09a sukháṁ ráthaṁ yuyuje síndhur aśvínaṁ téna vā́jaṁ saniṣad asmínn ājaú |
10.075.09c mahā́n hy àsya mahimā́ panasyáté 'dabdhasya sváyaśaso virapśínaḥ ||


10.076.01a ā́ va r̥ñjasa ūrjā́ṁ vyùṣṭiṣv índram marúto ródasī anaktana |
10.076.01c ubhé yáthā no áhanī sacābhúvā sádaḥ-sado varivasyā́ta udbhídā ||

10.076.02a tád u śréṣṭhaṁ sávanaṁ sunotanā́tyo ná hástayato ádriḥ sotári |
10.076.02c vidád dhy àryó abhíbhūti paúṁsyam mahó rāyé cit tarute yád árvataḥ ||

10.076.03a tád íd dhy àsya sávanaṁ vivér apó yáthā purā́ mánave gātúm áśret |
10.076.03c góarṇasi tvāṣṭré áśvanirṇiji prém adhvaréṣv adhvarā́m̐ aśiśrayuḥ ||

10.076.04a ápa hata rakṣáso bhaṅgurā́vataḥ skabhāyáta nírr̥tiṁ sédhatā́matim |
10.076.04c ā́ no rayíṁ sárvavīraṁ sunotana devāvyàm bharata ślókam adrayaḥ ||

10.076.05a diváś cid ā́ vó 'mavattarebhyo vibhvánā cid āśvàpastarebhyaḥ |
10.076.05c vāyóś cid ā́ sómarabhastarebhyo 'gnéś cid arca pitukŕ̥ttarebhyaḥ ||

10.076.06a bhurántu no yaśásaḥ sótv ándhaso grā́vāṇo vācā́ divítā divítmatā |
10.076.06c náro yátra duhaté kā́myam mádhv āghoṣáyanto abhíto mithastúraḥ ||

10.076.07a sunvánti sómaṁ rathirā́so ádrayo nír asya rásaṁ gavíṣo duhanti té |
10.076.07c duhánty ū́dhar upasécanāya káṁ náro havyā́ ná marjayanta āsábhiḥ ||

10.076.08a eté naraḥ svápaso abhūtana yá índrāya sunuthá sómam adrayaḥ |
10.076.08c vāmáṁ-vāmaṁ vo divyā́ya dhā́mne vásu-vasu vaḥ pā́rthivāya sunvaté ||


10.077.01a abhraprúṣo ná vācā́ pruṣā vásu havíṣmanto ná yajñā́ vijānúṣaḥ |
10.077.01c sumā́rutaṁ ná brahmā́ṇam arháse gaṇám astoṣy eṣāṁ ná śobháse ||

10.077.02a śriyé máryāso añjī́m̐r akr̥ṇvata sumā́rutaṁ ná pūrvī́r áti kṣápaḥ |
10.077.02c divás putrā́sa étā ná yetira ādityā́sas té akrā́ ná vāvr̥dhuḥ ||

10.077.03a prá yé diváḥ pr̥thivyā́ ná barháṇā tmánā riricré abhrā́n ná sū́ryaḥ |
10.077.03c pā́jasvanto ná vīrā́ḥ panasyávo riśā́daso ná máryā abhídyavaḥ ||

10.077.04a yuṣmā́kam budhné apā́ṁ ná yā́mani vithuryáti ná mahī́ śratharyáti |
10.077.04c viśvápsur yajñó arvā́g ayáṁ sú vaḥ práyasvanto ná satrā́ca ā́ gata ||

10.077.05a yūyáṁ dhūrṣú prayújo ná raśmíbhir jyótiṣmanto ná bhāsā́ vyùṣṭiṣu |
10.077.05c śyenā́so ná sváyaśaso riśā́dasaḥ pravā́so ná prásitāsaḥ pariprúṣaḥ ||

10.077.06a prá yád váhadhve marutaḥ parākā́d yūyám maháḥ saṁváraṇasya vásvaḥ |
10.077.06c vidānā́so vasavo rā́dhyasyārā́c cid dvéṣaḥ sanutár yuyota ||

10.077.07a yá udŕ̥ci yajñé adhvareṣṭhā́ marúdbhyo ná mā́nuṣo dádāśat |
10.077.07c revát sá váyo dadhate suvī́raṁ sá devā́nām ápi gopīthé astu ||

10.077.08a té hí yajñéṣu yajñíyāsa ū́mā ādityéna nā́mnā śámbhaviṣṭhāḥ |
10.077.08c té no 'vantu rathatū́r manīṣā́m maháś ca yā́mann adhvaré cakānā́ḥ ||


10.078.01a víprāso ná mánmabhiḥ svādhyò devāvyò ná yajñaíḥ svápnasaḥ |
10.078.01c rā́jāno ná citrā́ḥ susaṁdŕ̥śaḥ kṣitīnā́ṁ ná máryā arepásaḥ ||

10.078.02a agnír ná yé bhrā́jasā rukmávakṣaso vā́tāso ná svayújaḥ sadyáūtayaḥ |
10.078.02c prajñātā́ro ná jyéṣṭhāḥ sunītáyaḥ suśármāṇo ná sómā r̥táṁ yaté ||

10.078.03a vā́tāso ná yé dhúnayo jigatnávo 'gnīnā́ṁ ná jihvā́ virokíṇaḥ |
10.078.03c vármaṇvanto ná yodhā́ḥ śímīvantaḥ pitr̥̄ṇā́ṁ ná śáṁsāḥ surātáyaḥ ||

10.078.04a ráthānāṁ ná yè 'rā́ḥ sánābhayo jigīvā́ṁso ná śū́rā abhídyavaḥ |
10.078.04c vareyávo ná máryā ghr̥taprúṣo 'bhisvartā́ro arkáṁ ná suṣṭúbhaḥ ||

10.078.05a áśvāso ná yé jyéṣṭhāsa āśávo didhiṣávo ná rathyàḥ sudā́navaḥ |
10.078.05c ā́po ná nimnaír udábhir jigatnávo viśvárūpā áṅgiraso ná sā́mabhiḥ ||

10.078.06a grā́vāṇo ná sūráyaḥ síndhumātara ādardirā́so ádrayo ná viśváhā |
10.078.06c śiśū́lā ná krīḷáyaḥ sumātáro mahāgrāmó ná yā́mann utá tviṣā́ ||

10.078.07a uṣásāṁ ná ketávo 'dhvaraśríyaḥ śubhaṁyávo nā́ñjíbhir vy àśvitan |
10.078.07c síndhavo ná yayíyo bhrā́jadr̥ṣṭayaḥ parāváto ná yójanāni mamire ||

10.078.08a subhāgā́n no devāḥ kr̥ṇutā surátnān asmā́n stotr̥̄́n maruto vāvr̥dhānā́ḥ |
10.078.08c ádhi stotrásya sakhyásya gāta sanā́d dhí vo ratnadhéyāni sánti ||


10.079.01a ápaśyam asya maható mahitvám ámartyasya mártyāsu vikṣú |
10.079.01c nā́nā hánū víbhr̥te sám bharete ásinvatī bápsatī bhū́ry attaḥ ||

10.079.02a gúhā śíro níhitam ŕ̥dhag akṣī́ ásinvann atti jihváyā vánāni |
10.079.02c átrāṇy asmai paḍbhíḥ sám bharanty uttānáhastā námasā́dhi vikṣú ||

10.079.03a prá mātúḥ prataráṁ gúhyam icchán kumāró ná vīrúdhaḥ sarpad urvī́ḥ |
10.079.03c sasáṁ ná pakvám avidac chucántaṁ ririhvā́ṁsaṁ ripá upásthe antáḥ ||

10.079.04a tád vām r̥táṁ rodasī prá bravīmi jā́yamāno mātárā gárbho atti |
10.079.04c nā́háṁ devásya mártyaś ciketāgnír aṅgá vícetāḥ sá prácetāḥ ||

10.079.05a yó asmā ánnaṁ tr̥ṣv ā̀dádhāty ā́jyair ghr̥taír juhóti púṣyati |
10.079.05c tásmai sahásram akṣábhir ví cakṣé 'gne viśvátaḥ pratyáṅṅ asi tvám ||

10.079.06a kíṁ devéṣu tyája énaś cakarthā́gne pr̥cchā́mi nú tvā́m ávidvān |
10.079.06c ákrīḷan krī́ḷan hárir áttave 'dán ví parvaśáś cakarta gā́m ivāsíḥ ||

10.079.07a víṣūco áśvān yuyuje vanejā́ ŕ̥jītibhī raśanā́bhir gr̥bhītā́n |
10.079.07c cakṣadé mitró vásubhiḥ sújātaḥ sám ānr̥dhe párvabhir vāvr̥dhānáḥ ||


10.080.01a agníḥ sáptiṁ vājambharáṁ dadāty agnír vīráṁ śrútyaṁ karmaniḥṣṭhā́m |
10.080.01c agnī́ ródasī ví carat samañjánn agnír nā́rīṁ vīrákukṣim púraṁdhim ||

10.080.02a agnér ápnasaḥ samíd astu bhadrā́gnír mahī́ ródasī ā́ viveśa |
10.080.02c agnír ékaṁ codayat samátsv agnír vr̥trā́ṇi dayate purū́ṇi ||

10.080.03a agnír ha tyáṁ járataḥ kárṇam āvāgnír adbhyó nír adahaj járūtham |
10.080.03c agnír átriṁ gharmá uruṣyad antár agnír nr̥médham prajáyāsr̥jat sám ||

10.080.04a agnír dād dráviṇaṁ vīrápeśā agnír ŕ̥ṣiṁ yáḥ sahásrā sanóti |
10.080.04c agnír diví havyám ā́ tatānāgnér dhā́māni víbhr̥tā purutrā́ ||

10.080.05a agním ukthaír ŕ̥ṣayo ví hvayante 'gníṁ náro yā́mani bādhitā́saḥ |
10.080.05c agníṁ váyo antárikṣe pátanto 'gníḥ sahásrā pári yāti gónām ||

10.080.06a agníṁ víśa īḷate mā́nuṣīr yā́ agním mánuṣo náhuṣo ví jātā́ḥ |
10.080.06c agnír gā́ndharvīm pathyā̀m r̥tásyāgnér gávyūtir ghr̥tá ā́ níṣattā ||

10.080.07a agnáye bráhma r̥bhávas tatakṣur agním mahā́m avocāmā suvr̥ktím |
10.080.07c ágne prā́va jaritā́raṁ yaviṣṭhā́gne máhi dráviṇam ā́ yajasva ||


10.081.01a yá imā́ víśvā bhúvanāni júhvad ŕ̥ṣir hótā ny ásīdat pitā́ naḥ |
10.081.01c sá āśíṣā dráviṇam icchámānaḥ prathamacchád ávarām̐ ā́ viveśa ||

10.081.02a kíṁ svid āsīd adhiṣṭhā́nam ārámbhaṇaṁ katamát svit kathā́sīt |
10.081.02c yáto bhū́miṁ janáyan viśvákarmā ví dyā́m aúrṇon mahinā́ viśvácakṣāḥ ||

10.081.03a viśvátaścakṣur utá viśvátomukho viśvátobāhur utá viśvátaspāt |
10.081.03c sám bāhúbhyāṁ dhámati sám pátatrair dyā́vābhū́mī janáyan devá ékaḥ ||

10.081.04a kíṁ svid vánaṁ ká u sá vr̥kṣá āsa yáto dyā́vāpr̥thivī́ niṣṭatakṣúḥ |
10.081.04c mánīṣiṇo mánasā pr̥cchátéd u tád yád adhyátiṣṭhad bhúvanāni dhāráyan ||

10.081.05a yā́ te dhā́māni paramā́ṇi yā́vamā́ yā́ madhyamā́ viśvakarmann utémā́ |
10.081.05c śíkṣā sákhibhyo havíṣi svadhāvaḥ svayáṁ yajasva tanvàṁ vr̥dhānáḥ ||

10.081.06a víśvakarman havíṣā vāvr̥dhānáḥ svayáṁ yajasva pr̥thivī́m utá dyā́m |
10.081.06c múhyantv anyé abhíto jánāsa ihā́smā́kam maghávā sūrír astu ||

10.081.07a vācás pátiṁ viśvákarmāṇam ūtáye manojúvaṁ vā́je adyā́ huvema |
10.081.07c sá no víśvāni hávanāni joṣad viśváśambhūr ávase sādhúkarmā ||


10.082.01a cákṣuṣaḥ pitā́ mánasā hí dhī́ro ghr̥tám ene ajanan nánnamāne |
10.082.01c yadéd ántā ádadr̥hanta pū́rva ā́d íd dyā́vāpr̥thivī́ aprathetām ||

10.082.02a viśvákarmā vímanā ā́d víhāyā dhātā́ vidhātā́ paramótá saṁdŕ̥k |
10.082.02c téṣām iṣṭā́ni sám iṣā́ madanti yátrā saptar̥ṣī́n pará ékam āhúḥ ||

10.082.03a yó naḥ pitā́ janitā́ yó vidhātā́ dhā́māni véda bhúvanāni víśvā |
10.082.03c yó devā́nāṁ nāmadhā́ éka evá táṁ sampraśnám bhúvanā yanty anyā́ ||

10.082.04a tá ā́yajanta dráviṇaṁ sám asmā ŕ̥ṣayaḥ pū́rve jaritā́ro ná bhūnā́ |
10.082.04c asū́rte sū́rte rájasi niṣatté yé bhūtā́ni samákr̥ṇvann imā́ni ||

10.082.05a paró divā́ pará enā́ pr̥thivyā́ paró devébhir ásurair yád ásti |
10.082.05c káṁ svid gárbham prathamáṁ dadhra ā́po yátra devā́ḥ samápaśyanta víśve ||

10.082.06a tám íd gárbham prathamáṁ dadhra ā́po yátra devā́ḥ samágacchanta víśve |
10.082.06c ajásya nā́bhāv ádhy ékam árpitaṁ yásmin víśvāni bhúvanāni tasthúḥ ||

10.082.07a ná táṁ vidātha yá imā́ jajā́nānyád yuṣmā́kam ántaram babhūva |
10.082.07c nīhāréṇa prā́vr̥tā jálpyā cāsutŕ̥pa ukthaśā́saś caranti ||


10.083.01a yás te manyó 'vidhad vajra sāyaka sáha ójaḥ puṣyati víśvam ānuṣák |
10.083.01c sāhyā́ma dā́sam ā́ryaṁ tváyā yujā́ sáhaskr̥tena sáhasā sáhasvatā ||

10.083.02a manyúr índro manyúr evā́sa devó manyúr hótā váruṇo jātávedāḥ |
10.083.02c manyúṁ víśa īḷate mā́nuṣīr yā́ḥ pāhí no manyo tápasā sajóṣāḥ ||

10.083.03a abhī̀hi manyo tavásas távīyān tápasā yujā́ ví jahi śátrūn |
10.083.03c amitrahā́ vr̥trahā́ dasyuhā́ ca víśvā vásūny ā́ bharā tváṁ naḥ ||

10.083.04a tváṁ hí manyo abhíbhūtyojāḥ svayambhū́r bhā́mo abhimātiṣāháḥ |
10.083.04c viśvácarṣaṇiḥ sáhuriḥ sáhāvān asmā́sv ójaḥ pŕ̥tanāsu dhehi ||

10.083.05a abhāgáḥ sánn ápa páreto asmi táva krátvā taviṣásya pracetaḥ |
10.083.05c táṁ tvā manyo akratúr jihīḷāháṁ svā́ tanū́r baladéyāya méhi ||

10.083.06a ayáṁ te asmy úpa méhy arvā́ṅ pratīcīnáḥ sahure viśvadhāyaḥ |
10.083.06c mányo vajrinn abhí mā́m ā́ vavr̥tsva hánāva dásyūm̐r utá bodhy āpéḥ ||

10.083.07a abhí préhi dakṣiṇató bhavā mé 'dhā vr̥trā́ṇi jaṅghanāva bhū́ri |
10.083.07c juhómi te dharúṇam mádhvo ágram ubhā́ upāṁśú prathamā́ pibāva ||


10.084.01a tváyā manyo sarátham ārujánto hárṣamāṇāso dhr̥ṣitā́ marutvaḥ |
10.084.01c tigméṣava ā́yudhā saṁśíśānā abhí prá yantu náro agnírūpāḥ ||

10.084.02a agnír iva manyo tviṣitáḥ sahasva senānī́r naḥ sahure hūtá edhi |
10.084.02c hatvā́ya śátrūn ví bhajasva véda ójo mímāno ví mŕ̥dho nudasva ||

10.084.03a sáhasva manyo abhímātim asmé ruján mr̥ṇán pramr̥ṇán préhi śátrūn |
10.084.03c ugráṁ te pā́jo nanv ā́ rurudhre vaśī́ váśaṁ nayasa ekaja tvám ||

10.084.04a éko bahūnā́m asi manyav īḷitó víśaṁ-viśaṁ yudháye sáṁ śiśādhi |
10.084.04c ákr̥ttaruk tváyā yujā́ vayáṁ dyumántaṁ ghóṣaṁ vijayā́ya kr̥ṇmahe ||

10.084.05a vijeṣakŕ̥d índra ivānavabravò 'smā́kam manyo adhipā́ bhavehá |
10.084.05c priyáṁ te nā́ma sahure gr̥ṇīmasi vidmā́ tám útsaṁ yáta ābabhū́tha ||

10.084.06a ā́bhūtyā sahajā́ vajra sāyaka sáho bibharṣy abhibhūta úttaram |
10.084.06c krátvā no manyo sahá medy èdhi mahādhanásya puruhūta saṁsŕ̥ji ||

10.084.07a sáṁsr̥ṣṭaṁ dhánam ubháyaṁ samā́kr̥tam asmábhyaṁ dattāṁ váruṇaś ca manyúḥ |
10.084.07c bhíyaṁ dádhānā hŕ̥dayeṣu śátravaḥ párājitāso ápa ní layantām ||


10.085.01a satyénóttabhitā bhū́miḥ sū́ryeṇóttabhitā dyaúḥ |
10.085.01c r̥ténādityā́s tiṣṭhanti diví sómo ádhi śritáḥ ||

10.085.02a sómenādityā́ balínaḥ sómena pr̥thivī́ mahī́ |
10.085.02c átho nákṣatrāṇām eṣā́m upásthe sóma ā́hitaḥ ||

10.085.03a sómam manyate papivā́n yát sampiṁṣánty óṣadhim |
10.085.03c sómaṁ yám brahmā́ṇo vidúr ná tásyāśnāti káś caná ||

10.085.04a ācchádvidhānair gupitó bā́rhataiḥ soma rakṣitáḥ |
10.085.04c grā́vṇām íc chr̥ṇván tiṣṭhasi ná te aśnāti pā́rthivaḥ ||

10.085.05a yát tvā deva prapíbanti táta ā́ pyāyase púnaḥ |
10.085.05c vāyúḥ sómasya rakṣitā́ sámānām mā́sa ā́kr̥tiḥ ||

10.085.06a raíbhy āsīd anudéyī nārāśaṁsī́ nyócanī |
10.085.06c sūryā́yā bhadrám íd vā́so gā́thayaiti páriṣkr̥tam ||

10.085.07a cíttir ā upabárhaṇaṁ cákṣur ā abhyáñjanam |
10.085.07c dyaúr bhū́miḥ kóśa āsīd yád áyāt sūryā́ pátim ||

10.085.08a stómā āsan pratidháyaḥ kurī́raṁ chánda opaśáḥ |
10.085.08c sūryā́yā aśvínā varā́gnír āsīt purogaváḥ ||

10.085.09a sómo vadhūyúr abhavad aśvínāstām ubhā́ varā́ |
10.085.09c sūryā́ṁ yát pátye śáṁsantīm mánasā savitā́dadāt ||

10.085.10a máno asyā ána āsīd dyaúr āsīd utá cchadíḥ |
10.085.10c śukrā́v anaḍvā́hāv āstāṁ yád áyāt sūryā́ gr̥hám ||

10.085.11a r̥ksāmā́bhyām abhíhitau gā́vau te sāmanā́v itaḥ |
10.085.11c śrótraṁ te cakré āstāṁ diví pánthāś carācāráḥ ||

10.085.12a śúcī te cakré yātyā́ vyānó ákṣa ā́hataḥ |
10.085.12c áno manasmáyaṁ sūryā́rohat prayatī́ pátim ||

10.085.13a sūryā́yā vahatúḥ prā́gāt savitā́ yám avā́sr̥jat |
10.085.13c aghā́su hanyante gā́vó 'rjunyoḥ páry uhyate ||

10.085.14a yád aśvinā pr̥cchámānāv áyātaṁ tricakréṇa vahatúṁ sūryā́yāḥ |
10.085.14c víśve devā́ ánu tád vām ajānan putráḥ pitárāv avr̥ṇīta pūṣā́ ||

10.085.15a yád áyātaṁ śubhas patī vareyáṁ sūryā́m úpa |
10.085.15c kvaíkaṁ cakráṁ vām āsīt kvà deṣṭrā́ya tasthathuḥ ||

10.085.16a dvé te cakré sūrye brahmā́ṇa r̥tuthā́ viduḥ |
10.085.16c áthaíkaṁ cakráṁ yád gúhā tád addhātáya íd viduḥ ||

10.085.17a sūryā́yai devébhyo mitrā́ya váruṇāya ca |
10.085.17c yé bhūtásya prácetasa idáṁ tébhyo 'karaṁ námaḥ ||

10.085.18a pūrvāparáṁ carato māyáyaitaú śíśū krī́ḷantau pári yāto adhvarám |
10.085.18c víśvāny anyó bhúvanābhicáṣṭa r̥tū́m̐r anyó vidádhaj jāyate púnaḥ ||

10.085.19a návo-navo bhavati jā́yamānó 'hnāṁ ketúr uṣásām ety ágram |
10.085.19c bhāgáṁ devébhyo ví dadhāty āyán prá candrámās tirate dīrghám ā́yuḥ ||

10.085.20a sukiṁśukáṁ śalmalíṁ viśvárūpaṁ híraṇyavarṇaṁ suvŕ̥taṁ sucakrám |
10.085.20c ā́ roha sūrye amŕ̥tasya lokáṁ syonám pátye vahatúṁ kr̥ṇuṣva ||

10.085.21a úd īrṣvā́taḥ pátivatī hy èṣā́ viśvā́vasuṁ námasā gīrbhír īḷe |
10.085.21c anyā́m iccha pitr̥ṣádaṁ vyàktāṁ sá te bhāgó janúṣā tásya viddhi ||

10.085.22a úd īrṣvā́to viśvāvaso námaseḷā mahe tvā |
10.085.22c anyā́m iccha prapharvyàṁ sáṁ jāyā́m pátyā sr̥ja ||

10.085.23a anr̥kṣarā́ r̥jávaḥ santu pánthā yébhiḥ sákhāyo yánti no vareyám |
10.085.23c sám aryamā́ sám bhágo no ninīyāt sáṁ jāspatyáṁ suyámam astu devāḥ ||

10.085.24a prá tvā muñcāmi váruṇasya pā́śād yéna tvā́badhnāt savitā́ suśévaḥ |
10.085.24c r̥tásya yónau sukr̥tásya loké 'riṣṭāṁ tvā sahá pátyā dadhāmi ||

10.085.25a prétó muñcā́mi nā́mútaḥ subaddhā́m amútas karam |
10.085.25c yátheyám indra mīḍhvaḥ suputrā́ subhágā́sati ||

10.085.26a pūṣā́ tvetó nayatu hastagŕ̥hyāśvínā tvā prá vahatāṁ ráthena |
10.085.26c gr̥hā́n gaccha gr̥hápatnī yáthā́so vaśínī tváṁ vidátham ā́ vadāsi ||

10.085.27a ihá priyám prajáyā te sám r̥dhyatām asmín gr̥hé gā́rhapatyāya jāgr̥hi |
10.085.27c enā́ pátyā tanvàṁ sáṁ sr̥jasvā́dhā jívrī vidátham ā́ vadāthaḥ ||

10.085.28a nīlalohitám bhavati kr̥tyā́saktír vy àjyate |
10.085.28c édhante asyā jñātáyaḥ pátir bandhéṣu badhyate ||

10.085.29a párā dehi śāmulyàm brahmábhyo ví bhajā vásu |
10.085.29c kr̥tyaíṣā́ padvátī bhūtvy ā́ jāyā́ viśate pátim ||

10.085.30a aśrīrā́ tanū́r bhavati rúśatī pāpáyāmuyā́ |
10.085.30c pátir yád vadhvò vā́sasā svám áṅgam abhidhítsate ||

10.085.31a yé vadhvàś candráṁ vahatúṁ yákṣmā yánti jánād ánu |
10.085.31c púnas tā́n yajñíyā devā́ náyantu yáta ā́gatāḥ ||

10.085.32a mā́ vidan paripanthíno yá āsī́danti dámpatī |
10.085.32c sugébhir durgám átītām ápa drāntv árātayaḥ ||

10.085.33a sumaṅgalī́r iyáṁ vadhū́r imā́ṁ saméta páśyata |
10.085.33c saúbhāgyam asyai dattvā́yā́thā́staṁ ví páretana ||

10.085.34a tr̥ṣṭám etát káṭukam etád apāṣṭhávad viṣávan naítád áttave |
10.085.34c sūryā́ṁ yó brahmā́ vidyā́t sá íd vā́dhūyam arhati ||

10.085.35a āśásanaṁ viśásanam átho adhivikártanam |
10.085.35c sūryā́yāḥ paśya rūpā́ṇi tā́ni brahmā́ tú śundhati ||

10.085.36a gr̥bhṇā́mi te saubhagatvā́ya hástam máyā pátyā jarádaṣṭir yáthā́saḥ |
10.085.36c bhágo aryamā́ savitā́ púraṁdhir máhyaṁ tvādur gā́rhapatyāya devā́ḥ ||

10.085.37a tā́m pūṣañ chivátamām érayasva yásyām bī́jam manuṣyā̀ vápanti |
10.085.37c yā́ na ūrū́ uśatī́ viśráyāte yásyām uśántaḥ prahárāma śépam ||

10.085.38a túbhyam ágre páry avahan sūryā́ṁ vahatúnā sahá |
10.085.38c púnaḥ pátibhyo jāyā́ṁ dā́ agne prajáyā sahá ||

10.085.39a púnaḥ pátnīm agnír adād ā́yuṣā sahá várcasā |
10.085.39c dīrghā́yur asyā yáḥ pátir jī́vāti śarádaḥ śatám ||

10.085.40a sómaḥ prathamó vivide gandharvó vivida úttaraḥ |
10.085.40c tr̥tī́yo agníṣ ṭe pátis turī́yas te manuṣyajā́ḥ ||

10.085.41a sómo dadad gandharvā́ya gandharvó dadad agnáye |
10.085.41c rayíṁ ca putrā́m̐ś cādād agnír máhyam átho imā́m ||

10.085.42a ihaívá stam mā́ ví yauṣṭaṁ víśvam ā́yur vy àśnutam |
10.085.42c krī́ḷantau putraír náptr̥bhir módamānau své gr̥hé ||

10.085.43a ā́ naḥ prajā́ṁ janayatu prajā́patir ājarasā́ya sám anaktv aryamā́ |
10.085.43c ádurmaṅgalīḥ patilokám ā́ viśa śáṁ no bhava dvipáde śáṁ cátuṣpade ||

10.085.44a ághoracakṣur ápatighny edhi śivā́ paśúbhyaḥ sumánāḥ suvárcāḥ |
10.085.44c vīrasū́r devákāmā syonā́ śáṁ no bhava dvipáde śáṁ cátuṣpade ||

10.085.45a imā́ṁ tvám indra mīḍhvaḥ suputrā́ṁ subhágāṁ kr̥ṇu |
10.085.45c dáśāsyām putrā́n ā́ dhehi pátim ekādaśáṁ kr̥dhi ||

10.085.46a samrā́jñī śváśure bhava samrā́jñī śvaśrvā́m bhava |
10.085.46c nánāndari samrā́jñī bhava samrā́jñī ádhi devŕ̥ṣu ||

10.085.47a sám añjantu víśve devā́ḥ sám ā́po hŕ̥dayāni nau |
10.085.47c sám mātaríśvā sáṁ dhātā́ sám u déṣṭrī dadhātu nau ||


10.086.01a ví hí sótor ásr̥kṣata néndraṁ devám amaṁsata |
10.086.01c yátrā́madad vr̥ṣā́kapir aryáḥ puṣṭéṣu mátsakhā víśvasmād índra úttaraḥ ||

10.086.02a párā hī̀ndra dhā́vasi vr̥ṣā́kaper áti vyáthiḥ |
10.086.02c nó áha prá vindasy anyátra sómapītaye víśvasmād índra úttaraḥ ||

10.086.03a kím ayáṁ tvā́ṁ vr̥ṣā́kapiś cakā́ra hárito mr̥gáḥ |
10.086.03c yásmā irasyásī́d u nv àryó vā puṣṭimád vásu víśvasmād índra úttaraḥ ||

10.086.04a yám imáṁ tváṁ vr̥ṣā́kapim priyám indrābhirákṣasi |
10.086.04c śvā́ nv àsya jambhiṣad ápi kárṇe varāhayúr víśvasmād índra úttaraḥ ||

10.086.05a priyā́ taṣṭā́ni me kapír vyàktā vy àdūduṣat |
10.086.05c śíro nv àsya rāviṣaṁ ná sugáṁ duṣkŕ̥te bhuvaṁ víśvasmād índra úttaraḥ ||

10.086.06a ná mát strī́ subhasáttarā ná suyā́śutarā bhuvat |
10.086.06c ná mát práticyavīyasī ná sákthy údyamīyasī víśvasmād índra úttaraḥ ||

10.086.07a uvé amba sulābhike yáthevāṅgá bhaviṣyáti |
10.086.07c bhasán me amba sákthi me śíro me vī̀va hr̥ṣyati víśvasmād índra úttaraḥ ||

10.086.08a kíṁ subāho svaṅgure pŕ̥thuṣṭo pŕ̥thujāghane |
10.086.08c kíṁ śūrapatni nas tvám abhy àmīṣi vr̥ṣā́kapiṁ víśvasmād índra úttaraḥ ||

10.086.09a avī́rām iva mā́m ayáṁ śarā́rur abhí manyate |
10.086.09c utā́hám asmi vīríṇī́ndrapatnī marútsakhā víśvasmād índra úttaraḥ ||

10.086.10a saṁhotráṁ sma purā́ nā́rī sámanaṁ vā́va gacchati |
10.086.10c vedhā́ r̥tásya vīríṇī́ndrapatnī mahīyate víśvasmād índra úttaraḥ ||

10.086.11a indrāṇī́m āsú nā́riṣu subhágām ahám aśravam |
10.086.11c nahy àsyā aparáṁ caná jarásā márate pátir víśvasmād índra úttaraḥ ||

10.086.12a nā́hám indrāṇi rāraṇa sákhyur vr̥ṣā́kaper r̥té |
10.086.12c yásyedám ápyaṁ havíḥ priyáṁ devéṣu gácchati víśvasmād índra úttaraḥ ||

10.086.13a vŕ̥ṣākapāyi révati súputra ā́d u súsnuṣe |
10.086.13c ghásat ta índra ukṣáṇaḥ priyáṁ kācitkaráṁ havír víśvasmād índra úttaraḥ ||

10.086.14a ukṣṇó hí me páñcadaśa sākám pácanti viṁśatím |
10.086.14c utā́hám admi pī́va íd ubhā́ kukṣī́ pr̥ṇanti me víśvasmād índra úttaraḥ ||

10.086.15a vr̥ṣabhó ná tigmáśr̥ṅgo 'ntár yūthéṣu róruvat |
10.086.15c manthás ta indra śáṁ hr̥dé yáṁ te sunóti bhāvayúr víśvasmād índra úttaraḥ ||

10.086.16a ná séśe yásya rámbate 'ntarā́ sakthyā̀ kápr̥t |
10.086.16c séd īśe yásya romaśáṁ niṣedúṣo vijŕ̥mbhate víśvasmād índra úttaraḥ ||

10.086.17a ná séśe yásya romaśáṁ niṣedúṣo vijŕ̥mbhate |
10.086.17c séd īśe yásya rámbate 'ntarā́ sakthyā̀ kápr̥d víśvasmād índra úttaraḥ ||

10.086.18a ayám indra vr̥ṣā́kapiḥ párasvantaṁ hatáṁ vidat |
10.086.18c asíṁ sūnā́ṁ návaṁ carúm ā́d édhasyā́na ā́citaṁ víśvasmād índra úttaraḥ ||

10.086.19a ayám emi vicā́kaśad vicinván dā́sam ā́ryam |
10.086.19c píbāmi pākasútvano 'bhí dhī́ram acākaśaṁ víśvasmād índra úttaraḥ ||

10.086.20a dhánva ca yát kr̥ntátraṁ ca káti svit tā́ ví yójanā |
10.086.20c nédīyaso vr̥ṣākapé 'stam éhi gr̥hā́m̐ úpa víśvasmād índra úttaraḥ ||

10.086.21a púnar éhi vr̥ṣākape suvitā́ kalpayāvahai |
10.086.21c yá eṣá svapnanáṁśanó 'stam éṣi pathā́ púnar víśvasmād índra úttaraḥ ||

10.086.22a yád údañco vr̥ṣākape gr̥hám indrā́jagantana |
10.086.22c kvà syá pulvaghó mr̥gáḥ kám agañ janayópano víśvasmād índra úttaraḥ ||

10.086.23a párśur ha nā́ma mānavī́ sākáṁ sasūva viṁśatím |
10.086.23c bhadrám bhala tyásyā abhūd yásyā udáram ā́mayad víśvasmād índra úttaraḥ ||


10.087.01a rakṣoháṇaṁ vājínam ā́ jigharmi mitrám práthiṣṭham úpa yāmi śárma |
10.087.01c śíśāno agníḥ krátubhiḥ sámiddhaḥ sá no dívā sá riṣáḥ pātu náktam ||

10.087.02a áyodaṁṣṭro arcíṣā yātudhā́nān úpa spr̥śa jātavedaḥ sámiddhaḥ |
10.087.02c ā́ jihváyā mū́radevān rabhasva kravyā́do vr̥ktvy ápi dhatsvāsán ||

10.087.03a ubhóbhayāvinn úpa dhehi dáṁṣṭrā hiṁsráḥ śíśānó 'varam páraṁ ca |
10.087.03c utā́ntárikṣe pári yāhi rājañ jámbhaiḥ sáṁ dhehy abhí yātudhā́nān ||

10.087.04a yajñaír íṣūḥ saṁnámamāno agne vācā́ śalyā́m̐ aśánibhir dihānáḥ |
10.087.04c tā́bhir vidhya hŕ̥daye yātudhā́nān pratīcó bāhū́n práti bhaṅdhy eṣām ||

10.087.05a ágne tvácaṁ yātudhā́nasya bhindhi hiṁsrā́śánir hárasā hantv enam |
10.087.05c prá párvāṇi jātavedaḥ śr̥ṇīhi kravyā́t kraviṣṇúr ví cinotu vr̥kṇám ||

10.087.06a yátredā́nīm páśyasi jātavedas tíṣṭhantam agna utá vā cárantam |
10.087.06c yád vāntárikṣe pathíbhiḥ pátantaṁ tám ástā vidhya śárvā śíśānaḥ ||

10.087.07a utā́labdhaṁ spr̥ṇuhi jātaveda ālebhānā́d r̥ṣṭíbhir yātudhā́nāt |
10.087.07c ágne pū́rvo ní jahi śóśucāna āmā́daḥ kṣvíṅkās tám adantv énīḥ ||

10.087.08a ihá prá brūhi yatamáḥ só agne yó yātudhā́no yá idáṁ kr̥ṇóti |
10.087.08c tám ā́ rabhasva samídhā yaviṣṭha nr̥cákṣasaś cákṣuṣe randhayainam ||

10.087.09a tīkṣṇénāgne cákṣuṣā rakṣa yajñám prā́ñcaṁ vásubhyaḥ prá ṇaya pracetaḥ |
10.087.09c hiṁsráṁ rákṣāṁsy abhí śóśucānam mā́ tvā dabhan yātudhā́nā nr̥cakṣaḥ ||

10.087.10a nr̥cákṣā rákṣaḥ pári paśya vikṣú tásya trī́ṇi práti śr̥ṇīhy ágrā |
10.087.10c tásyāgne pr̥ṣṭī́r hárasā śr̥ṇīhi tredhā́ mū́laṁ yātudhā́nasya vr̥śca ||

10.087.11a trír yātudhā́naḥ prásitiṁ ta etv r̥táṁ yó agne ánr̥tena hánti |
10.087.11c tám arcíṣā sphūrjáyañ jātavedaḥ samakṣám enaṁ gr̥ṇaté ní vr̥ṅdhi ||

10.087.12a tád agne cákṣuḥ práti dhehi rebhé śaphārújaṁ yéna páśyasi yātudhā́nam |
10.087.12c atharvaváj jyótiṣā daívyena satyáṁ dhū́rvantam acítaṁ ny òṣa ||

10.087.13a yád agne adyá mithunā́ śápāto yád vācás tr̥ṣṭáṁ janáyanta rebhā́ḥ |
10.087.13c manyór mánasaḥ śaravyā̀ jā́yate yā́ táyā vidhya hŕ̥daye yātudhā́nān ||

10.087.14a párā śr̥ṇīhi tápasā yātudhā́nān párāgne rákṣo hárasā śr̥ṇīhi |
10.087.14c párārcíṣā mū́radevāñ chr̥ṇīhi párāsutŕ̥po abhí śóśucānaḥ ||

10.087.15a párādyá devā́ vr̥jináṁ śr̥ṇantu pratyág enaṁ śapáthā yantu tr̥ṣṭā́ḥ |
10.087.15c vācā́stenaṁ śárava r̥cchantu márman víśvasyaitu prásitiṁ yātudhā́naḥ ||

10.087.16a yáḥ paúruṣeyeṇa kravíṣā samaṅkté yó áśvyena paśúnā yātudhā́naḥ |
10.087.16c yó aghnyā́yā bhárati kṣīrám agne téṣāṁ śīrṣā́ṇi hárasā́pi vr̥śca ||

10.087.17a saṁvatsarī́ṇam páya usríyāyās tásya mā́śīd yātudhā́no nr̥cakṣaḥ |
10.087.17c pīyū́ṣam agne yatamás títr̥psāt tám pratyáñcam arcíṣā vidhya márman ||

10.087.18a viṣáṁ gávāṁ yātudhā́nāḥ pibantv ā́ vr̥ścyantām áditaye durévāḥ |
10.087.18c párainān deváḥ savitā́ dadātu párā bhāgám óṣadhīnāṁ jayantām ||

10.087.19a sanā́d agne mr̥ṇasi yātudhā́nān ná tvā rákṣāṁsi pŕ̥tanāsu jigyuḥ |
10.087.19c ánu daha sahámūrān kravyā́do mā́ te hetyā́ mukṣata daívyāyāḥ ||

10.087.20a tváṁ no agne adharā́d údaktāt tvám paścā́d utá rakṣā purástāt |
10.087.20c práti té te ajárāsas tápiṣṭhā agháśaṁsaṁ śóśucato dahantu ||

10.087.21a paścā́t purástād adharā́d údaktāt kavíḥ kā́vyena pári pāhi rājan |
10.087.21c sákhe sákhāyam ajáro jarimṇé 'gne mártām̐ ámartyas tváṁ naḥ ||

10.087.22a pári tvāgne púraṁ vayáṁ vípraṁ sahasya dhīmahi |
10.087.22c dhr̥ṣádvarṇaṁ divé-dive hantā́ram bhaṅgurā́vatām ||

10.087.23a viṣéṇa bhaṅgurā́vataḥ práti ṣma rakṣáso daha |
10.087.23c ágne tigména śocíṣā tápuragrābhir r̥ṣṭíbhiḥ ||

10.087.24a práty agne mithunā́ daha yātudhā́nā kimīdínā |
10.087.24c sáṁ tvā śiśāmi jāgr̥hy ádabdhaṁ vipra mánmabhiḥ ||

10.087.25a práty agne hárasā háraḥ śr̥ṇīhí viśvátaḥ práti |
10.087.25c yātudhā́nasya rakṣáso bálaṁ ví ruja vīryàm ||


10.088.01a havíṣ pā́ntam ajáraṁ svarvídi divispŕ̥śy ā́hutaṁ júṣṭam agnaú |
10.088.01c tásya bhármaṇe bhúvanāya devā́ dhármaṇe káṁ svadháyā paprathanta ||

10.088.02a gīrṇám bhúvanaṁ támasā́pagūḷham āvíḥ svàr abhavaj jāté agnaú |
10.088.02c tásya devā́ḥ pr̥thivī́ dyaúr utā́pó 'raṇayann óṣadhīḥ sakhyé asya ||

10.088.03a devébhir nv ìṣitó yajñíyebhir agníṁ stoṣāṇy ajáram br̥hántam |
10.088.03c yó bhānúnā pr̥thivī́ṁ dyā́m utémā́m ātatā́na ródasī antárikṣam ||

10.088.04a yó hótā́sīt prathamó devájuṣṭo yáṁ samā́ñjann ā́jyenā vr̥ṇānā́ḥ |
10.088.04c sá patatrī̀tvaráṁ sthā́ jágad yác chvātrám agnír akr̥ṇoj jātávedāḥ ||

10.088.05a yáj jātavedo bhúvanasya mūrdhánn átiṣṭho agne sahá rocanéna |
10.088.05c táṁ tvāhema matíbhir gīrbhír ukthaíḥ sá yajñíyo abhavo rodasiprā́ḥ ||

10.088.06a mūrdhā́ bhuvó bhavati náktam agnís tátaḥ sū́ryo jāyate prātár udyán |
10.088.06c māyā́m ū tú yajñíyānām etā́m ápo yát tū́rṇiś cárati prajānán ||

10.088.07a dr̥śényo yó mahinā́ sámiddhó 'rocata divíyonir vibhā́vā |
10.088.07c tásminn agnaú sūktavākéna devā́ havír víśva ā́juhavus tanūpā́ḥ ||

10.088.08a sūktavākám prathamám ā́d íd agním ā́d íd dhavír ajanayanta devā́ḥ |
10.088.08c sá eṣāṁ yajñó abhavat tanūpā́s táṁ dyaúr veda tám pr̥thivī́ tám ā́paḥ ||

10.088.09a yáṁ devā́só 'janayantāgníṁ yásminn ā́juhavur bhúvanāni víśvā |
10.088.09c só arcíṣā pr̥thivī́ṁ dyā́m utémā́m r̥jūyámāno atapan mahitvā́ ||

10.088.10a stómena hí diví devā́so agním ájījanañ cháktibhī rodasiprā́m |
10.088.10c tám ū akr̥ṇvan tredhā́ bhuvé káṁ sá óṣadhīḥ pacati viśvárūpāḥ ||

10.088.11a yadéd enam ádadhur yajñíyāso diví devā́ḥ sū́ryam āditeyám |
10.088.11c yadā́ cariṣṇū́ mithunā́v ábhūtām ā́d ít prā́paśyan bhúvanāni víśvā ||

10.088.12a víśvasmā agním bhúvanāya devā́ vaiśvānaráṁ ketúm áhnām akr̥ṇvan |
10.088.12c ā́ yás tatā́noṣáso vibhātī́r ápo ūrṇoti támo arcíṣā yán ||

10.088.13a vaiśvānaráṁ kaváyo yajñíyāso 'gníṁ devā́ ajanayann ajuryám |
10.088.13c nákṣatram pratnám áminac cariṣṇú yakṣásyā́dhyakṣaṁ taviṣám br̥hántam ||

10.088.14a vaiśvānaráṁ viśváhā dīdivā́ṁsam mántrair agníṁ kavím ácchā vadāmaḥ |
10.088.14c yó mahimnā́ paribabhū́vorvī́ utā́vástād utá deváḥ parástāt ||

10.088.15a dvé srutī́ aśr̥ṇavam pitr̥̄ṇā́m aháṁ devā́nām utá mártyānām |
10.088.15c tā́bhyām idáṁ víśvam éjat sám eti yád antarā́ pitáram mātáraṁ ca ||

10.088.16a dvé samīcī́ bibhr̥taś cárantaṁ śīrṣató jātám mánasā vímr̥ṣṭam |
10.088.16c sá pratyáṅ víśvā bhúvanāni tasthāv áprayucchan taráṇir bhrā́jamānaḥ ||

10.088.17a yátrā vádete ávaraḥ páraś ca yajñanyòḥ kataró nau ví veda |
10.088.17c ā́ śekur ít sadhamā́daṁ sákhāyo nákṣanta yajñáṁ ká idáṁ ví vocat ||

10.088.18a káty agnáyaḥ káti sū́ryāsaḥ káty uṣā́saḥ káty u svid ā́paḥ |
10.088.18c nópaspíjaṁ vaḥ pitaro vadāmi pr̥cchā́mi vaḥ kavayo vidmáne kám ||

10.088.19a yāvanmātrám uṣáso ná prátīkaṁ suparṇyò vásate mātariśvaḥ |
10.088.19c tā́vad dadhāty úpa yajñám āyán brāhmaṇó hótur ávaro niṣī́dan ||


10.089.01a índraṁ stavā nŕ̥tamaṁ yásya mahnā́ vibabādhé rocanā́ ví jmó ántān |
10.089.01c ā́ yáḥ papraú carṣaṇīdhŕ̥d várobhiḥ prá síndhubhyo riricānó mahitvā́ ||

10.089.02a sá sū́ryaḥ páry urū́ várāṁsy éndro vavr̥tyād ráthyeva cakrā́ |
10.089.02c átiṣṭhantam apasyàṁ ná sárgaṁ kr̥ṣṇā́ támāṁsi tvíṣyā jaghāna ||

10.089.03a samānám asmā ánapāvr̥d arca kṣmayā́ divó ásamam bráhma návyam |
10.089.03c ví yáḥ pr̥ṣṭhéva jánimāny aryá índraś cikā́ya ná sákhāyam īṣé ||

10.089.04a índrāya gíro ániśitasargā apáḥ prérayaṁ ságarasya budhnā́t |
10.089.04c yó ákṣeṇeva cakríyā śácībhir víṣvak tastámbha pr̥thivī́m utá dyā́m ||

10.089.05a ā́pāntamanyus tr̥pálaprabharmā dhúniḥ śímīvāñ chárumām̐ r̥jīṣī́ |
10.089.05c sómo víśvāny atasā́ vánāni nā́rvā́g índram pratimā́nāni debhuḥ ||

10.089.06a ná yásya dyā́vāpr̥thivī́ ná dhánva nā́ntárikṣaṁ nā́drayaḥ sómo akṣāḥ |
10.089.06c yád asya manyúr adhinīyámānaḥ śr̥ṇā́ti vīḷú rujáti sthirā́ṇi ||

10.089.07a jaghā́na vr̥tráṁ svádhitir váneva rurója púro áradan ná síndhūn |
10.089.07c bibhéda giríṁ návam ín ná kumbhám ā́ gā́ índro akr̥ṇuta svayúgbhiḥ ||

10.089.08a tváṁ ha tyád r̥ṇayā́ indra dhī́ro 'sír ná párva vr̥jinā́ śr̥ṇāsi |
10.089.08c prá yé mitrásya váruṇasya dhā́ma yújaṁ ná jánā minánti mitrám ||

10.089.09a prá yé mitrám prā́ryamáṇaṁ durévāḥ prá saṁgíraḥ prá váruṇam minánti |
10.089.09c ny àmítreṣu vadhám indra túmraṁ vŕ̥ṣan vŕ̥ṣāṇam aruṣáṁ śiśīhi ||

10.089.10a índro divá índra īśe pr̥thivyā́ índro apā́m índra ít párvatānām |
10.089.10c índro vr̥dhā́m índra ín médhirāṇām índraḥ kṣéme yóge hávya índraḥ ||

10.089.11a prā́ktúbhya índraḥ prá vr̥dhó áhabhyaḥ prā́ntárikṣāt prá samudrásya dhāséḥ |
10.089.11c prá vā́tasya práthasaḥ prá jmó ántāt prá síndhubhyo ririce prá kṣitíbhyaḥ ||

10.089.12a prá śóśucatyā uṣáso ná ketúr asinvā́ te vartatām indra hetíḥ |
10.089.12c áśmeva vidhya divá ā́ sr̥jānás tápiṣṭhena héṣasā dróghamitrān ||

10.089.13a ánv áha mā́sā ánv íd vánāny ánv óṣadhīr ánu párvatāsaḥ |
10.089.13c ánv índraṁ ródasī vāvaśāné ánv ā́po ajihata jā́yamānam ||

10.089.14a kárhi svit sā́ ta indra cetyā́sad aghásya yád bhinádo rákṣa éṣat |
10.089.14c mitrakrúvo yác chásane ná gā́vaḥ pr̥thivyā́ āpŕ̥g amuyā́ śáyante ||

10.089.15a śatrūyánto abhí yé nas tatasré máhi vrā́dhanta ogaṇā́sa indra |
10.089.15c andhénāmítrās támasā sacantāṁ sujyotíṣo aktávas tā́m̐ abhí ṣyuḥ ||

10.089.16a purū́ṇi hí tvā sávanā jánānām bráhmāṇi mándan gr̥ṇatā́m ŕ̥ṣīṇām |
10.089.16c imā́m āghóṣann ávasā sáhūtiṁ tiró víśvām̐ árcato yāhy arvā́ṅ ||

10.089.17a evā́ te vayám indra bhuñjatīnā́ṁ vidyā́ma sumatīnā́ṁ návānām |
10.089.17c vidyā́ma vástor ávasā gr̥ṇánto viśvā́mitrā utá ta indra nūnám ||

10.089.18a śunáṁ huvema maghávānam índram asmín bháre nŕ̥tamaṁ vā́jasātau |
10.089.18c śr̥ṇvántam ugrám ūtáye samátsu ghnántaṁ vr̥trā́ṇi saṁjítaṁ dhánānām ||


10.090.01a sahásraśīrṣā púruṣaḥ sahasrākṣáḥ sahásrapāt |
10.090.01c sá bhū́miṁ viśváto vr̥tvā́ty atiṣṭhad daśāṅgulám ||

10.090.02a púruṣa evédáṁ sárvaṁ yád bhūtáṁ yác ca bhávyam |
10.090.02c utā́mr̥tatvásyéśāno yád ánnenātiróhati ||

10.090.03a etā́vān asya mahimā́to jyā́yām̐ś ca pū́ruṣaḥ |
10.090.03c pā́do 'sya víśvā bhūtā́ni tripā́d asyāmŕ̥taṁ diví ||

10.090.04a tripā́d ūrdhvá úd ait púruṣaḥ pā́do 'syehā́bhavat púnaḥ |
10.090.04c táto víṣvaṅ vy àkrāmat sāśanānaśané abhí ||

10.090.05a tásmād virā́ḷ ajāyata virā́jo ádhi pū́ruṣaḥ |
10.090.05c sá jātó áty aricyata paścā́d bhū́mim átho puráḥ ||

10.090.06a yát púruṣeṇa havíṣā devā́ yajñám átanvata |
10.090.06c vasantó asyāsīd ā́jyaṁ grīṣmá idhmáḥ śarád dhavíḥ ||

10.090.07a táṁ yajñám barhíṣi praúkṣan púruṣaṁ jātám agratáḥ |
10.090.07c téna devā́ ayajanta sādhyā́ ŕ̥ṣayaś ca yé ||

10.090.08a tásmād yajñā́t sarvahútaḥ sámbhr̥tam pr̥ṣadājyám |
10.090.08c paśū́n tā́m̐ś cakre vāyavyā̀n āraṇyā́n grāmyā́ś ca yé ||

10.090.09a tásmād yajñā́t sarvahúta ŕ̥caḥ sā́māni jajñire |
10.090.09c chándāṁsi jajñire tásmād yájus tásmād ajāyata ||

10.090.10a tásmād áśvā ajāyanta yé ké cobhayā́dataḥ |
10.090.10c gā́vo ha jajñire tásmāt tásmāj jātā́ ajāváyaḥ ||

10.090.11a yát púruṣaṁ vy ádadhuḥ katidhā́ vy àkalpayan |
10.090.11c múkhaṁ kím asya kaú bāhū́ kā́ ūrū́ pā́dā ucyete ||

10.090.12a brāhmaṇò 'sya múkham āsīd bāhū́ rājanyàḥ kr̥táḥ |
10.090.12c ūrū́ tád asya yád vaíśyaḥ padbhyā́ṁ śūdró ajāyata ||

10.090.13a candrámā mánaso jātáś cákṣoḥ sū́ryo ajāyata |
10.090.13c múkhād índraś cāgníś ca prāṇā́d vāyúr ajāyata ||

10.090.14a nā́bhyā āsīd antárikṣaṁ śīrṣṇó dyaúḥ sám avartata |
10.090.14c padbhyā́m bhū́mir díśaḥ śrótrāt táthā lokā́m̐ akalpayan ||

10.090.15a saptā́syāsan paridháyas tríḥ saptá samídhaḥ kr̥tā́ḥ |
10.090.15c devā́ yád yajñáṁ tanvānā́ ábadhnan púruṣam paśúm ||

10.090.16a yajñéna yajñám ayajanta devā́s tā́ni dhármāṇi prathamā́ny āsan |
10.090.16c té ha nā́kam mahimā́naḥ sacanta yátra pū́rve sādhyā́ḥ sánti devā́ḥ ||


10.091.01a sáṁ jāgr̥vádbhir járamāṇa idhyate dáme dámūnā iṣáyann iḷás padé |
10.091.01c víśvasya hótā havíṣo váreṇyo vibhúr vibhā́vā suṣákhā sakhīyaté ||

10.091.02a sá darśataśrī́r átithir gr̥hé-gr̥he váne-vane śiśriye takvavī́r iva |
10.091.02c jánaṁ-janaṁ jányo nā́ti manyate víśa ā́ kṣeti viśyò víśaṁ-viśam ||

10.091.03a sudákṣo dákṣaiḥ krátunāsi sukrátur ágne kavíḥ kā́vyenāsi viśvavít |
10.091.03c vásur vásūnāṁ kṣayasi tvám éka íd dyā́vā ca yā́ni pr̥thivī́ ca púṣyataḥ ||

10.091.04a prajānánn agne táva yónim r̥tvíyam íḷāyās padé ghr̥távantam ā́sadaḥ |
10.091.04c ā́ te cikitra uṣásām ivétayo 'repásaḥ sū́ryasyeva raśmáyaḥ ||

10.091.05a táva śríyo varṣyàsyeva vidyútaś citrā́ś cikitra uṣásāṁ ná ketávaḥ |
10.091.05c yád óṣadhīr abhísr̥ṣṭo vánāni ca pári svayáṁ cinuṣé ánnam āsyè ||

10.091.06a tám óṣadhīr dadhire gárbham r̥tvíyaṁ tám ā́po agníṁ janayanta mātáraḥ |
10.091.06c tám ít samānáṁ vanínaś ca vīrúdho 'ntárvatīś ca súvate ca viśváhā ||

10.091.07a vā́topadhūta iṣitó váśām̐ ánu tr̥ṣú yád ánnā véviṣad vitíṣṭhase |
10.091.07c ā́ te yatante rathyò yáthā pŕ̥thak chárdhāṁsy agne ajárāṇi dhákṣataḥ ||

10.091.08a medhākāráṁ vidáthasya prasā́dhanam agníṁ hótāram paribhū́tamam matím |
10.091.08c tám íd árbhe havíṣy ā́ samānám ít tám ín mahé vr̥ṇate nā́nyáṁ tvát ||

10.091.09a tvā́m íd átra vr̥ṇate tvāyávo hótāram agne vidátheṣu vedhásaḥ |
10.091.09c yád devayánto dádhati práyāṁsi te havíṣmanto mánavo vr̥ktábarhiṣaḥ ||

10.091.10a távāgne hotráṁ táva potrám r̥tvíyaṁ táva neṣṭráṁ tvám agníd r̥tāyatáḥ |
10.091.10c táva praśāstráṁ tvám adhvarīyasi brahmā́ cā́si gr̥hápatiś ca no dáme ||

10.091.11a yás túbhyam agne amŕ̥tāya mártyaḥ samídhā dā́śad utá vā havíṣkr̥ti |
10.091.11c tásya hótā bhavasi yā́si dūtyàm úpa brūṣe yájasy adhvarīyási ||

10.091.12a imā́ asmai matáyo vā́co asmád ā́m̐ ŕ̥co gíraḥ suṣṭutáyaḥ sám agmata |
10.091.12c vasūyávo vásave jātávedase vr̥ddhā́su cid várdhano yā́su cākánat ||

10.091.13a imā́m pratnā́ya suṣṭutíṁ návīyasīṁ vocéyam asmā uśaté śr̥ṇótu naḥ |
10.091.13c bhūyā́ ántarā hr̥dy àsya nispŕ̥śe jāyéva pátya uśatī́ suvā́sāḥ ||

10.091.14a yásminn áśvāsa r̥ṣabhā́sa ukṣáṇo vaśā́ meṣā́ avasr̥ṣṭā́sa ā́hutāḥ |
10.091.14c kīlālapé sómapr̥ṣṭhāya vedháse hr̥dā́ matíṁ janaye cā́rum agnáye ||

10.091.15a áhāvy agne havír āsyè te srucī̀va ghr̥táṁ camvī̀va sómaḥ |
10.091.15c vājasániṁ rayím asmé suvī́ram praśastáṁ dhehi yaśásam br̥hántam ||


10.092.01a yajñásya vo rathyàṁ viśpátiṁ viśā́ṁ hótāram aktór átithiṁ vibhā́vasum |
10.092.01c śócañ chúṣkāsu háriṇīṣu járbhurad vŕ̥ṣā ketúr yajató dyā́m aśāyata ||

10.092.02a imám añjaspā́m ubháye akr̥ṇvata dharmā́ṇam agníṁ vidáthasya sā́dhanam |
10.092.02c aktúṁ ná yahvám uṣásaḥ puróhitaṁ tánūnápātam aruṣásya niṁsate ||

10.092.03a báḷ asya nīthā́ ví paṇéś ca manmahe vayā́ asya práhutā āsur áttave |
10.092.03c yadā́ ghorā́so amr̥tatvám ā́śatā́d íj jánasya daívyasya carkiran ||

10.092.04a r̥tásya hí prásitir dyaúr urú vyáco námo mahy àrámatiḥ pánīyasī |
10.092.04c índro mitró váruṇaḥ sáṁ cikitriré 'tho bhágaḥ savitā́ pūtádakṣasaḥ ||

10.092.05a prá rudréṇa yayínā yanti síndhavas tiró mahī́m arámatiṁ dadhanvire |
10.092.05c yébhiḥ párijmā pariyánn urú jráyo ví róruvaj jaṭháre víśvam ukṣáte ||

10.092.06a krāṇā́ rudrā́ marúto viśvákr̥ṣṭayo diváḥ śyenā́so ásurasya nīḷáyaḥ |
10.092.06c tébhiś caṣṭe váruṇo mitró aryaméndro devébhir arvaśébhir árvaśaḥ ||

10.092.07a índre bhújaṁ śaśamānā́sa āśata sū́ro dŕ̥śīke vŕ̥ṣaṇaś ca paúṁsye |
10.092.07c prá yé nv àsyārháṇā tatakṣiré yújaṁ vájraṁ nr̥ṣádaneṣu kārávaḥ ||

10.092.08a sū́raś cid ā́ haríto asya rīramad índrād ā́ káś cid bhayate távīyasaḥ |
10.092.08c bhīmásya vŕ̥ṣṇo jaṭhárād abhiśváso divé-dive sáhuriḥ stann ábādhitaḥ ||

10.092.09a stómaṁ vo adyá rudrā́ya śíkvase kṣayádvīrāya námasā didiṣṭana |
10.092.09c yébhiḥ śiváḥ svávām̐ evayā́vabhir diváḥ síṣakti sváyaśā níkāmabhiḥ ||

10.092.10a té hí prajā́yā ábharanta ví śrávo bŕ̥haspátir vr̥ṣabháḥ sómajāmayaḥ |
10.092.10c yajñaír átharvā prathamó ví dhārayad devā́ dákṣair bhŕ̥gavaḥ sáṁ cikitrire ||

10.092.11a té hí dyā́vāpr̥thivī́ bhū́riretasā nárāśáṁsaś cáturaṅgo yamó 'ditiḥ |
10.092.11c devás tváṣṭā draviṇodā́ r̥bhukṣáṇaḥ prá rodasī́ marúto víṣṇur arhire ||

10.092.12a utá syá na uśíjām urviyā́ kavír áhiḥ śr̥ṇotu budhnyò hávīmani |
10.092.12c sū́ryāmā́sā vicárantā divikṣítā dhiyā́ śamīnahuṣī asyá bodhatam ||

10.092.13a prá naḥ pūṣā́ caráthaṁ viśvádevyo 'pā́ṁ nápād avatu vāyúr iṣṭáye |
10.092.13c ātmā́naṁ vásyo abhí vā́tam arcata tád aśvinā suhavā yā́mani śrutam ||

10.092.14a viśā́m āsā́m ábhayānām adhikṣítaṁ gīrbhír u sváyaśasaṁ gr̥ṇīmasi |
10.092.14c gnā́bhir víśvābhir áditim anarváṇam aktór yúvānaṁ nr̥máṇā ádhā pátim ||

10.092.15a rébhad átra janúṣā pū́rvo áṅgirā grā́vāṇa ūrdhvā́ abhí cakṣur adhvarám |
10.092.15c yébhir víhāyā ábhavad vicakṣaṇáḥ pā́thaḥ sumékaṁ svádhitir vánanvati ||


10.093.01a máhi dyāvāpr̥thivī bhūtam urvī́ nā́rī yahvī́ ná ródasī sádaṁ naḥ |
10.093.01c tébhir naḥ pātaṁ sáhyasa ebhír naḥ pātaṁ śūṣáṇi ||

10.093.02a yajñé-yajñe sá mártyo devā́n saparyati |
10.093.02c yáḥ sumnaír dīrghaśrúttama āvívāsaty enān ||

10.093.03a víśveṣām irajyavo devā́nāṁ vā́r maháḥ |
10.093.03c víśve hí viśvámahaso víśve yajñéṣu yajñíyāḥ ||

10.093.04a té ghā rā́jāno amŕ̥tasya mandrā́ aryamā́ mitró váruṇaḥ párijmā |
10.093.04c kád rudró nr̥ṇā́ṁ stutó marútaḥ pūṣáṇo bhágaḥ ||

10.093.05a utá no náktam apā́ṁ vr̥ṣaṇvasū sū́ryāmā́sā sádanāya sadhanyā̀ |
10.093.05c sácā yát sā́dy eṣām áhir budhnéṣu budhnyàḥ ||

10.093.06a utá no devā́v aśvínā śubhás pátī dhā́mabhir mitrā́váruṇā uruṣyatām |
10.093.06c maháḥ sá rāyá éṣaté 'ti dhánveva duritā́ ||

10.093.07a utá no rudrā́ cin mr̥ḷatām aśvínā víśve devā́so ráthaspátir bhágaḥ |
10.093.07c r̥bhúr vā́ja r̥bhukṣaṇaḥ párijmā viśvavedasaḥ ||

10.093.08a r̥bhúr r̥bhukṣā́ r̥bhúr vidható máda ā́ te hárī jūjuvānásya vājínā |
10.093.08c duṣṭáraṁ yásya sā́ma cid ŕ̥dhag yajñó ná mā́nuṣaḥ ||

10.093.09a kr̥dhī́ no áhrayo deva savitaḥ sá ca stuṣe maghónām |
10.093.09c sahó na índro váhnibhir ny èṣāṁ carṣaṇīnā́ṁ cakráṁ raśmíṁ ná yoyuve ||

10.093.10a aíṣu dyāvāpr̥thivī dhātam mahád asmé vīréṣu viśvácarṣaṇi śrávaḥ |
10.093.10c pr̥kṣáṁ vā́jasya sātáye pr̥kṣáṁ rāyótá turváṇe ||

10.093.11a etáṁ śáṁsam indrāsmayúṣ ṭváṁ kū́cit sántaṁ sahasāvann abhíṣṭaye |
10.093.11c sádā pāhy abhíṣṭaye medátāṁ vedátā vaso ||

10.093.12a etám me stómaṁ tanā́ ná sū́rye dyutádyāmānaṁ vāvr̥dhanta nr̥ṇā́m |
10.093.12c saṁvánanaṁ nā́śvyaṁ táṣṭevā́napacyutam ||

10.093.13a vāvárta yéṣāṁ rāyā́ yuktaíṣāṁ hiraṇyáyī |
10.093.13c nemádhitā ná paúṁsyā vŕ̥theva viṣṭā́ntā ||

10.093.14a prá tád duḥśī́me pŕ̥thavāne vené prá rāmé vocam ásure maghávatsu |
10.093.14c yé yuktvā́ya páñca śatā́smayú pathā́ viśrā́vy eṣām ||

10.093.15a ádhī́n nv átra saptatíṁ ca saptá ca |
10.093.15b sadyó didiṣṭa tā́nvaḥ sadyó didiṣṭa pārthyáḥ sadyó didiṣṭa māyaváḥ ||


10.094.01a praíté vadantu prá vayáṁ vadāma grā́vabhyo vā́caṁ vadatā vádadbhyaḥ |
10.094.01c yád adrayaḥ parvatāḥ sākám āśávaḥ ślókaṁ ghóṣam bhárathéndrāya somínaḥ ||

10.094.02a eté vadanti śatávat sahásravad abhí krandanti háritebhir āsábhiḥ |
10.094.02c viṣṭvī́ grā́vāṇaḥ sukŕ̥taḥ sukr̥tyáyā hótuś cit pū́rve havirádyam āśata ||

10.094.03a eté vadanty ávidann anā́ mádhu ny ū̀ṅkhayante ádhi pakvá ā́miṣi |
10.094.03c vr̥kṣásya śā́khām aruṇásya bápsatas té sū́bharvā vr̥ṣabhā́ḥ prém arāviṣuḥ ||

10.094.04a br̥hád vadanti madiréṇa mandínéndraṁ króśanto 'vidann anā́ mádhu |
10.094.04c saṁrábhyā dhī́rāḥ svásr̥bhir anartiṣur āghoṣáyantaḥ pr̥thivī́m upabdíbhiḥ ||

10.094.05a suparṇā́ vā́cam akratópa dyávy ākharé kŕ̥ṣṇā iṣirā́ anartiṣuḥ |
10.094.05c nyàṅ ní yanty úparasya niṣkr̥tám purū́ réto dadhire sūryaśvítaḥ ||

10.094.06a ugrā́ iva praváhantaḥ samā́yamuḥ sākáṁ yuktā́ vŕ̥ṣaṇo bíbhrato dhúraḥ |
10.094.06c yác chvasánto jagrasānā́ árāviṣuḥ śr̥ṇvá eṣām prothátho árvatām iva ||

10.094.07a dáśāvanibhyo dáśakakṣyebhyo dáśayoktrebhyo dáśayojanebhyaḥ |
10.094.07c dáśābhīśubhyo arcatājárebhyo dáśa dhúro dáśa yuktā́ váhadbhyaḥ ||

10.094.08a té ádrayo dáśayantrāsa āśávas téṣām ādhā́nam páry eti haryatám |
10.094.08c tá ū sutásya somyásyā́ndhaso 'ṁśóḥ pīyū́ṣam prathamásya bhejire ||

10.094.09a té somā́do hárī índrasya niṁsate 'ṁśúṁ duhánto ádhy āsate gávi |
10.094.09c tébhir dugdhám papivā́n somyám mádhv índro vardhate práthate vr̥ṣāyáte ||

10.094.10a vŕ̥ṣā vo aṁśúr ná kílā riṣāthanéḷāvantaḥ sádam ít sthanā́śitāḥ |
10.094.10c raivatyéva máhasā cā́ravaḥ sthana yásya grāvāṇo ájuṣadhvam adhvarám ||

10.094.11a tr̥dilā́ átr̥dilāso ádrayo 'śramaṇā́ áśr̥thitā ámr̥tyavaḥ |
10.094.11c anāturā́ ajárāḥ sthā́maviṣṇavaḥ supīváso átr̥ṣitā átr̥ṣṇajaḥ ||

10.094.12a dhruvā́ evá vaḥ pitáro yugé-yuge kṣémakāmāsaḥ sádaso ná yuñjate |
10.094.12c ajuryā́so hariṣā́co harídrava ā́ dyā́ṁ ráveṇa pr̥thivī́m aśuśravuḥ ||

10.094.13a tád íd vadanty ádrayo vimócane yā́mann añjaspā́ iva ghéd upabdíbhiḥ |
10.094.13c vápanto bī́jam iva dhānyākŕ̥taḥ pr̥ñcánti sómaṁ ná minanti bápsataḥ ||

10.094.14a suté adhvaré ádhi vā́cam akratā́ krīḷáyo ná mātáraṁ tudántaḥ |
10.094.14c ví ṣū́ muñcā suṣuvúṣo manīṣā́ṁ ví vartantām ádrayaś cā́yamānāḥ ||


10.095.01a hayé jā́ye mánasā tíṣṭha ghore vácāṁsi miśrā́ kr̥ṇavāvahai nú |
10.095.01c ná nau mántrā ánuditāsa eté máyas karan páratare canā́han ||

10.095.02a kím etā́ vācā́ kr̥ṇavā távāhám prā́kramiṣam uṣásām agriyéva |
10.095.02c púrūravaḥ púnar ástam párehi durāpanā́ vā́ta ivāhám asmi ||

10.095.03a íṣur ná śriyá iṣudhér asanā́ goṣā́ḥ śatasā́ ná ráṁhiḥ |
10.095.03c avī́re krátau ví davidyutan nórā ná māyúṁ citayanta dhúnayaḥ ||

10.095.04a sā́ vásu dádhatī śváśurāya váya úṣo yádi váṣṭy ántigr̥hāt |
10.095.04c ástaṁ nanakṣe yásmiñ cākán dívā náktaṁ śnathitā́ vaitaséna ||

10.095.05a tríḥ sma mā́hnaḥ śnathayo vaitasénotá sma mé 'vyatyai pr̥ṇāsi |
10.095.05c púrūravó 'nu te kétam āyaṁ rā́jā me vīra tanvàs tád āsīḥ ||

10.095.06a yā́ sujūrṇíḥ śréṇiḥ sumnáāpir hradécakṣur ná granthínī caraṇyúḥ |
10.095.06c tā́ añjáyo 'ruṇáyo ná sasruḥ śriyé gā́vo ná dhenávo 'navanta ||

10.095.07a sám asmiñ jā́yamāna āsata gnā́ utém avardhan nadyàḥ svágūrtāḥ |
10.095.07c mahé yát tvā purūravo ráṇāyā́vardhayan dasyuhátyāya devā́ḥ ||

10.095.08a sácā yád āsu jáhatīṣv átkam ámānuṣīṣu mā́nuṣo niṣéve |
10.095.08c ápa sma mát tarásantī ná bhujyús tā́ atrasan rathaspŕ̥śo nā́śvāḥ ||

10.095.09a yád āsu márto amŕ̥tāsu nispŕ̥k sáṁ kṣoṇī́bhiḥ krátubhir ná pr̥ṅkté |
10.095.09c tā́ ātáyo ná tanvàḥ śumbhata svā́ áśvāso ná krīḷáyo dándaśānāḥ ||

10.095.10a vidyún ná yā́ pátantī dávidyod bhárantī me ápyā kā́myāni |
10.095.10c jániṣṭo apó náryaḥ sújātaḥ prórváśī tirata dīrghám ā́yuḥ ||

10.095.11a jajñiṣá itthā́ gopī́thyāya hí dadhā́tha tát purūravo ma ójaḥ |
10.095.11c áśāsaṁ tvā vidúṣī sásminn áhan ná ma ā́śr̥ṇoḥ kím abhúg vadāsi ||

10.095.12a kadā́ sūnúḥ pitáraṁ jātá icchāc cakrán nā́śru vartayad vijānán |
10.095.12c kó dámpatī sámanasā ví yūyod ádha yád agníḥ śváśureṣu dī́dayat ||

10.095.13a práti bravāṇi vartáyate áśru cakrán ná krandad ādhyè śivā́yai |
10.095.13c prá tát te hinavā yát te asmé párehy ástaṁ nahí mūra mā́paḥ ||

10.095.14a sudevó adyá prapáted ánāvr̥t parāvátam paramā́ṁ gántavā́ u |
10.095.14c ádhā śáyīta nírr̥ter upásthé 'dhainaṁ vŕ̥kā rabhasā́so adyúḥ ||

10.095.15a púrūravo mā́ mr̥thā mā́ prá papto mā́ tvā vŕ̥kāso áśivāsa u kṣan |
10.095.15c ná vaí straíṇāni sakhyā́ni santi sālāvr̥kā́ṇāṁ hŕ̥dayāny etā́ ||

10.095.16a yád vírūpā́caram mártyeṣv ávasaṁ rā́trīḥ śarádaś cátasraḥ |
10.095.16c ghr̥tásya stokáṁ sakŕ̥d áhna āśnāṁ tā́d evédáṁ tātr̥pāṇā́ carāmi ||

10.095.17a antarikṣaprā́ṁ rájaso vimā́nīm úpa śikṣāmy urváśīṁ vásiṣṭhaḥ |
10.095.17c úpa tvā rātíḥ sukr̥tásya tíṣṭhān ní vartasva hŕ̥dayaṁ tapyate me ||

10.095.18a íti tvā devā́ imá āhur aiḷa yáthem etád bhávasi mr̥tyúbandhuḥ |
10.095.18c prajā́ te devā́n havíṣā yajāti svargá u tvám ápi mādayāse ||


10.096.01a prá te mahé vidáthe śaṁsiṣaṁ hárī prá te vanve vanúṣo haryatám mádam |
10.096.01c ghr̥táṁ ná yó háribhiś cā́ru sécata ā́ tvā viśantu hárivarpasaṁ gíraḥ ||

10.096.02a háriṁ hí yónim abhí yé samásvaran hinvánto hárī divyáṁ yáthā sádaḥ |
10.096.02c ā́ yám pr̥ṇánti háribhir ná dhenáva índrāya śūṣáṁ hárivantam arcata ||

10.096.03a só asya vájro hárito yá āyasó hárir níkāmo hárir ā́ gábhastyoḥ |
10.096.03c dyumnī́ suśipró hárimanyusāyaka índre ní rūpā́ háritā mimikṣire ||

10.096.04a diví ná ketúr ádhi dhāyi haryató vivyácad vájro hárito ná ráṁhyā |
10.096.04c tudád áhiṁ háriśipro yá āyasáḥ sahásraśokā abhavad dharimbharáḥ ||

10.096.05a tváṁ-tvam aharyathā úpastutaḥ pū́rvebhir indra harikeśa yájvabhiḥ |
10.096.05c tváṁ haryasi táva víśvam ukthyàm ásāmi rā́dho harijāta haryatám ||

10.096.06a tā́ vajríṇam mandínaṁ stómyam máda índraṁ ráthe vahato haryatā́ hárī |
10.096.06c purū́ṇy asmai sávanāni háryata índrāya sómā hárayo dadhanvire ||

10.096.07a áraṁ kā́māya hárayo dadhanvire sthirā́ya hinvan hárayo hárī turā́ |
10.096.07c árvadbhir yó háribhir jóṣam ī́yate só asya kā́maṁ hárivantam ānaśe ||

10.096.08a háriśmaśārur hárikeśa āyasás turaspéye yó haripā́ ávardhata |
10.096.08c árvadbhir yó háribhir vājínīvasur áti víśvā duritā́ pā́riṣad dhárī ||

10.096.09a srúveva yásya háriṇī vipetátuḥ śípre vā́jāya háriṇī dávidhvataḥ |
10.096.09c prá yát kr̥té camasé mármr̥jad dhárī pītvā́ mádasya haryatásyā́ndhasaḥ ||

10.096.10a utá sma sádma haryatásya pastyòr átyo ná vā́jaṁ hárivām̐ acikradat |
10.096.10c mahī́ cid dhí dhiṣáṇā́haryad ójasā br̥hád váyo dadhiṣe haryatáś cid ā́ ||

10.096.11a ā́ ródasī háryamāṇo mahitvā́ návyaṁ-navyaṁ haryasi mánma nú priyám |
10.096.11c prá pastyàm asura haryatáṁ gór āvíṣ kr̥dhi háraye sū́ryāya ||

10.096.12a ā́ tvā haryántam prayújo jánānāṁ ráthe vahantu háriśipram indra |
10.096.12c píbā yáthā prátibhr̥tasya mádhvo háryan yajñáṁ sadhamā́de dáśoṇim ||

10.096.13a ápāḥ pū́rveṣāṁ harivaḥ sutā́nām átho idáṁ sávanaṁ kévalaṁ te |
10.096.13c mamaddhí sómam mádhumantam indra satrā́ vr̥ṣañ jaṭhára ā́ vr̥ṣasva ||


10.097.01a yā́ óṣadhīḥ pū́rvā jātā́ devébhyas triyugám purā́ |
10.097.01c mánai nú babhrū́ṇām aháṁ śatáṁ dhā́māni saptá ca ||

10.097.02a śatáṁ vo amba dhā́māni sahásram utá vo rúhaḥ |
10.097.02c ádhā śatakratvo yūyám imám me agadáṁ kr̥ta ||

10.097.03a óṣadhīḥ práti modadhvam púṣpavatīḥ prasū́varīḥ |
10.097.03c áśvā iva sajítvarīr vīrúdhaḥ pārayiṣṇvàḥ ||

10.097.04a óṣadhīr íti mātaras tád vo devīr úpa bruve |
10.097.04c sanéyam áśvaṁ gā́ṁ vā́sa ātmā́naṁ táva pūruṣa ||

10.097.05a aśvatthé vo niṣádanam parṇé vo vasatíṣ kr̥tā́ |
10.097.05c gobhā́ja ít kílāsatha yát sanávatha pū́ruṣam ||

10.097.06a yátraúṣadhīḥ samágmata rā́jānaḥ sámitāv iva |
10.097.06c vípraḥ sá ucyate bhiṣág rakṣohā́mīvacā́tanaḥ ||

10.097.07a aśvāvatī́ṁ somāvatī́m ūrjáyantīm údojasam |
10.097.07c ā́vitsi sárvā óṣadhīr asmā́ ariṣṭátātaye ||

10.097.08a úc chúṣmā óṣadhīnāṁ gā́vo goṣṭhā́d iverate |
10.097.08c dhánaṁ saniṣyántīnām ātmā́naṁ táva pūruṣa ||

10.097.09a íṣkr̥tir nā́ma vo mātā́tho yūyáṁ stha níṣkr̥tīḥ |
10.097.09c sīrā́ḥ patatríṇīḥ sthana yád āmáyati níṣ kr̥tha ||

10.097.10a áti víśvāḥ pariṣṭhā́ḥ stená iva vrajám akramuḥ |
10.097.10c óṣadhīḥ prā́cucyavur yát kíṁ ca tanvò rápaḥ ||

10.097.11a yád imā́ vājáyann ahám óṣadhīr hásta ādadhé |
10.097.11c ātmā́ yákṣmasya naśyati purā́ jīvagŕ̥bho yathā ||

10.097.12a yásyauṣadhīḥ prasárpathā́ṅgam-aṅgam páruṣ-paruḥ |
10.097.12c táto yákṣmaṁ ví bādhadhva ugró madhyamaśī́r iva ||

10.097.13a sākáṁ yakṣma prá pata cā́ṣeṇa kikidīvínā |
10.097.13c sākáṁ vā́tasya dhrā́jyā sākáṁ naśya nihā́kayā ||

10.097.14a anyā́ vo anyā́m avatv anyā́nyásyā úpāvata |
10.097.14c tā́ḥ sárvāḥ saṁvidānā́ idám me prā́vatā vácaḥ ||

10.097.15a yā́ḥ phalínīr yā́ aphalā́ apuṣpā́ yā́ś ca puṣpíṇīḥ |
10.097.15c bŕ̥haspátiprasūtās tā́ no muñcantv áṁhasaḥ ||

10.097.16a muñcántu mā śapathyā̀d átho varuṇyā̀d utá |
10.097.16c átho yamásya páḍbīśāt sárvasmād devakilbiṣā́t ||

10.097.17a avapátantīr avadan divá óṣadhayas pári |
10.097.17c yáṁ jīvám aśnávāmahai ná sá riṣyāti pū́ruṣaḥ ||

10.097.18a yā́ óṣadhīḥ sómarājñīr bahvī́ḥ śatávicakṣaṇāḥ |
10.097.18c tā́sāṁ tvám asy uttamā́raṁ kā́māya śáṁ hr̥dé ||

10.097.19a yā́ óṣadhīḥ sómarājñīr víṣṭhitāḥ pr̥thivī́m ánu |
10.097.19c bŕ̥haspátiprasūtā asyaí sáṁ datta vīryàm ||

10.097.20a mā́ vo riṣat khanitā́ yásmai cāháṁ khánāmi vaḥ |
10.097.20c dvipác cátuṣpad asmā́kaṁ sárvam astv anāturám ||

10.097.21a yā́ś cedám upaśr̥ṇvánti yā́ś ca dūrám párāgatāḥ |
10.097.21c sárvāḥ saṁgátya vīrudho 'syaí sáṁ datta vīryàm ||

10.097.22a óṣadhayaḥ sáṁ vadante sómena sahá rā́jñā |
10.097.22c yásmai kr̥ṇóti brāhmaṇás táṁ rājan pārayāmasi ||

10.097.23a tvám uttamā́sy oṣadhe táva vr̥kṣā́ úpastayaḥ |
10.097.23c úpastir astu sò 'smā́kaṁ yó asmā́m̐ abhidā́sati ||


10.098.01a bŕ̥haspate práti me devátām ihi mitró vā yád váruṇo vā́si pūṣā́ |
10.098.01c ādityaír vā yád vásubhir marútvān sá parjányaṁ śáṁtanave vr̥ṣāya ||

10.098.02a ā́ devó dūtó ajiráś cikitvā́n tvád devāpe abhí mā́m agacchat |
10.098.02c pratīcīnáḥ práti mā́m ā́ vavr̥tsva dádhāmi te dyumátīṁ vā́cam āsán ||

10.098.03a asmé dhehi dyumátīṁ vā́cam āsán bŕ̥haspate anamīvā́m iṣirā́m |
10.098.03c yáyā vr̥ṣṭíṁ śáṁtanave vánāva divó drapsó mádhumām̐ ā́ viveśa ||

10.098.04a ā́ no drapsā́ mádhumanto viśantv índra dehy ádhirathaṁ sahásram |
10.098.04c ní ṣīda hotrám r̥tuthā́ yajasva devā́n devāpe havíṣā saparya ||

10.098.05a ārṣṭiṣeṇó hotrám ŕ̥ṣir niṣī́dan devā́pir devasumatíṁ cikitvā́n |
10.098.05c sá úttarasmād ádharaṁ samudrám apó divyā́ asr̥jad varṣyā̀ abhí ||

10.098.06a asmín samudré ádhy úttarasminn ā́po devébhir nívr̥tā atiṣṭhan |
10.098.06c tā́ adravann ārṣṭiṣeṇéna sr̥ṣṭā́ devā́pinā préṣitā mr̥kṣíṇīṣu ||

10.098.07a yád devā́piḥ śáṁtanave puróhito hotrā́ya vr̥táḥ kr̥páyann ádīdhet |
10.098.07c devaśrútaṁ vr̥ṣṭivániṁ rárāṇo bŕ̥haspátir vā́cam asmā ayacchat ||

10.098.08a yáṁ tvā devā́piḥ śuśucānó agna ārṣṭiṣeṇó manuṣyàḥ samīdhé |
10.098.08c víśvebhir devaír anumadyámānaḥ prá parjányam īrayā vr̥ṣṭimántam ||

10.098.09a tvā́m pū́rva ŕ̥ṣayo gīrbhír āyan tvā́m adhvaréṣu puruhūta víśve |
10.098.09c sahásrāṇy ádhirathāny asmé ā́ no yajñáṁ rohidaśvópa yāhi ||

10.098.10a etā́ny agne navatír náva tvé ā́hutāny ádhirathā sahásrā |
10.098.10c tébhir vardhasva tanvàḥ śūra pūrvī́r divó no vr̥ṣṭím iṣitó rirīhi ||

10.098.11a etā́ny agne navatíṁ sahásrā sám prá yaccha vŕ̥ṣṇa índrāya bhāgám |
10.098.11c vidvā́n pathá r̥tuśó devayā́nān ápy aulānáṁ diví devéṣu dhehi ||

10.098.12a ágne bā́dhasva ví mŕ̥dho ví durgáhā́pā́mīvām ápa rákṣāṁsi sedha |
10.098.12c asmā́t samudrā́d br̥ható divó no 'pā́m bhūmā́nam úpa naḥ sr̥jehá ||


10.099.01a káṁ naś citrám iṣaṇyasi cikitvā́n pr̥thugmā́naṁ vāśráṁ vāvr̥dhádhyai |
10.099.01c kát tásya dā́tu śávaso vyùṣṭau tákṣad vájraṁ vr̥tratúram ápinvat ||

10.099.02a sá hí dyutā́ vidyútā véti sā́ma pr̥thúṁ yónim asuratvā́ sasāda |
10.099.02c sá sánīḷebhiḥ prasahānó asya bhrā́tur ná r̥té saptáthasya māyā́ḥ ||

10.099.03a sá vā́jaṁ yā́tā́paduṣpadā yán svàrṣātā pári ṣadat saniṣyán |
10.099.03c anarvā́ yác chatádurasya védo ghnáñ chiśnádevām̐ abhí várpasā bhū́t ||

10.099.04a sá yahvyò 'vánīr góṣv árvā́ juhoti pradhanyā̀su sásriḥ |
10.099.04c apā́do yátra yújyāso 'rathā́ droṇyàśvāsa ī́rate ghr̥táṁ vā́ḥ ||

10.099.05a sá rudrébhir áśastavāra ŕ̥bhvā hitvī́ gáyam āréavadya ā́gāt |
10.099.05c vamrásya manye mithunā́ vívavrī ánnam abhī́tyārodayan muṣāyán ||

10.099.06a sá íd dā́saṁ tuvīrávam pátir dán ṣaḷakṣáṁ triśīrṣā́ṇaṁ damanyat |
10.099.06c asyá tritó nv ójasā vr̥dhānó vipā́ varāhám áyoagrayā han ||

10.099.07a sá drúhvaṇe mánuṣa ūrdhvasāná ā́ sāviṣad arśasānā́ya śárum |
10.099.07c sá nŕ̥tamo náhuṣo 'smát sújātaḥ púro 'bhinad árhan dasyuhátye ||

10.099.08a só abhríyo ná yávasa udanyán kṣáyāya gātúṁ vidán no asmé |
10.099.08c úpa yát sī́dad índuṁ śárīraiḥ śyenó 'yopāṣṭir hanti dásyūn ||

10.099.09a sá vrā́dhataḥ śavasānébhir asya kútsāya śúṣṇaṁ kr̥páṇe párādāt |
10.099.09c ayáṁ kavím anayac chasyámānam átkaṁ yó asya sánitotá nr̥ṇā́m ||

10.099.10a ayáṁ daśasyán náryebhir asya dasmó devébhir váruṇo ná māyī́ |
10.099.10c ayáṁ kanī́na r̥tupā́ avedy ámimītāráruṁ yáś cátuṣpāt ||

10.099.11a asyá stómebhir auśijá r̥jíśvā vrajáṁ darayad vr̥ṣabhéṇa píproḥ |
10.099.11c sútvā yád yajató dīdáyad gī́ḥ púra iyānó abhí várpasā bhū́t ||

10.099.12a evā́ mahó asura vakṣáthāya vamrakáḥ paḍbhír úpa sarpad índram |
10.099.12c sá iyānáḥ karati svastím asmā íṣam ū́rjaṁ sukṣitíṁ víśvam ā́bhāḥ ||


10.100.01a índra dŕ̥hya maghavan tvā́vad íd bhujá ihá stutáḥ sutapā́ bodhi no vr̥dhé |
10.100.01c devébhir naḥ savitā́ prā́vatu śrutám ā́ sarvátātim áditiṁ vr̥ṇīmahe ||

10.100.02a bhárāya sú bharata bhāgám r̥tvíyam prá vāyáve śucipé krandádiṣṭaye |
10.100.02c gaurásya yáḥ páyasaḥ pītím ānaśá ā́ sarvátātim áditiṁ vr̥ṇīmahe ||

10.100.03a ā́ no deváḥ savitā́ sāviṣad váya r̥jūyaté yájamānāya sunvaté |
10.100.03c yáthā devā́n pratibhū́ṣema pākavád ā́ sarvátātim áditiṁ vr̥ṇīmahe ||

10.100.04a índro asmé sumánā astu viśváhā rā́jā sómaḥ suvitásyā́dhy etu naḥ |
10.100.04c yáthā-yathā mitrádhitāni saṁdadhúr ā́ sarvátātim áditiṁ vr̥ṇīmahe ||

10.100.05a índra ukthéna śávasā párur dadhe bŕ̥haspate pratarītā́sy ā́yuṣaḥ |
10.100.05c yajñó mánuḥ prámatir naḥ pitā́ hí kam ā́ sarvátātim áditiṁ vr̥ṇīmahe ||

10.100.06a índrasya nú súkr̥taṁ daívyaṁ sáho 'gnír gr̥hé jaritā́ médhiraḥ kavíḥ |
10.100.06c yajñáś ca bhūd vidáthe cā́rur ántama ā́ sarvátātim áditiṁ vr̥ṇīmahe ||

10.100.07a ná vo gúhā cakr̥ma bhū́ri duṣkr̥táṁ nā́víṣṭyaṁ vasavo devahéḷanam |
10.100.07c mā́kir no devā ánr̥tasya várpasa ā́ sarvátātim áditiṁ vr̥ṇīmahe ||

10.100.08a ápā́mīvāṁ savitā́ sāviṣan nyàg várīya íd ápa sedhantv ádrayaḥ |
10.100.08c grā́vā yátra madhuṣúd ucyáte br̥hád ā́ sarvátātim áditiṁ vr̥ṇīmahe ||

10.100.09a ūrdhvó grā́vā vasavo 'stu sotári víśvā dvéṣāṁsi sanutár yuyota |
10.100.09c sá no deváḥ savitā́ pāyúr ī́ḍya ā́ sarvátātim áditiṁ vr̥ṇīmahe ||

10.100.10a ū́rjaṁ gāvo yávase pī́vo attana r̥tásya yā́ḥ sádane kóśe aṅgdhvé |
10.100.10c tanū́r evá tanvò astu bheṣajám ā́ sarvátātim áditiṁ vr̥ṇīmahe ||

10.100.11a kratuprā́vā jaritā́ śáśvatām áva índra íd bhadrā́ prámatiḥ sutā́vatām |
10.100.11c pūrṇám ū́dhar divyáṁ yásya siktáya ā́ sarvátātim áditiṁ vr̥ṇīmahe ||

10.100.12a citrás te bhānúḥ kratuprā́ abhiṣṭíḥ sánti spŕ̥dho jaraṇiprā́ ádhr̥ṣṭāḥ |
10.100.12c rájiṣṭhayā rájyā paśvá ā́ gós tū́tūrṣati páry ágraṁ duvasyúḥ ||


10.101.01a úd budhyadhvaṁ sámanasaḥ sakhāyaḥ sám agním indhvam bahávaḥ sánīḷāḥ |
10.101.01c dadhikrā́m agním uṣásaṁ ca devī́m índrāvató 'vase ní hvaye vaḥ ||

10.101.02a mandrā́ kr̥ṇudhvaṁ dhíya ā́ tanudhvaṁ nā́vam aritrapáraṇīṁ kr̥ṇudhvam |
10.101.02c íṣkr̥ṇudhvam ā́yudhā́raṁ kr̥ṇudhvam prā́ñcaṁ yajñám prá ṇayatā sakhāyaḥ ||

10.101.03a yunákta sī́rā ví yugā́ tanudhvaṁ kr̥té yónau vapatehá bī́jam |
10.101.03c girā́ ca śruṣṭíḥ sábharā ásan no nédīya ít sr̥ṇyàḥ pakvám éyāt ||

10.101.04a sī́rā yuñjanti kaváyo yugā́ ví tanvate pŕ̥thak |
10.101.04c dhī́rā devéṣu sumnayā́ ||

10.101.05a nír āhāvā́n kr̥ṇotana sáṁ varatrā́ dadhātana |
10.101.05c siñcā́mahā avatám udríṇaṁ vayáṁ suṣékam ánupakṣitam ||

10.101.06a íṣkr̥tāhāvam avatáṁ suvaratráṁ suṣecanám |
10.101.06c udríṇaṁ siñce ákṣitam ||

10.101.07a prīṇītā́śvān hitáṁ jayātha svastivā́haṁ rátham ít kr̥ṇudhvam |
10.101.07c dróṇāhāvam avatám áśmacakram áṁsatrakośaṁ siñcatā nr̥pā́ṇam ||

10.101.08a vrajáṁ kr̥ṇudhvaṁ sá hí vo nr̥pā́ṇo várma sīvyadhvam bahulā́ pr̥thū́ni |
10.101.08c púraḥ kr̥ṇudhvam ā́yasīr ádhr̥ṣṭā mā́ vaḥ susroc camasó dŕ̥ṁhatā tám ||

10.101.09a ā́ vo dhíyaṁ yajñíyāṁ varta ūtáye dévā devī́ṁ yajatā́ṁ yajñíyām ihá |
10.101.09c sā́ no duhīyad yávaseva gatvī́ sahásradhārā páyasā mahī́ gaúḥ ||

10.101.10a ā́ tū́ ṣiñca hárim īṁ drór upásthe vā́śībhis takṣatāśmanmáyībhiḥ |
10.101.10c pári ṣvajadhvaṁ dáśa kakṣyā̀bhir ubhé dhúrau práti váhniṁ yunakta ||

10.101.11a ubhé dhúrau váhnir āpíbdamāno 'ntár yóneva carati dvijā́niḥ |
10.101.11c vánaspátiṁ vána ā́sthāpayadhvaṁ ní ṣū́ dadhidhvam ákhananta útsam ||

10.101.12a kápr̥n naraḥ kapr̥thám úd dadhātana codáyata khudáta vā́jasātaye |
10.101.12c niṣṭigryàḥ putrám ā́ cyāvayotáya índraṁ sabā́dha ihá sómapītaye ||


10.102.01a prá te rátham mithūkŕ̥tam índro 'vatu dhr̥ṣṇuyā́ |
10.102.01c asmínn ājaú puruhūta śravā́yye dhanabhakṣéṣu no 'va ||

10.102.02a út sma vā́to vahati vā́so asyā ádhirathaṁ yád ájayat sahásram |
10.102.02c rathī́r abhūn mudgalā́nī gáviṣṭau bháre kr̥táṁ vy àced indrasenā́ ||

10.102.03a antár yaccha jíghāṁsato vájram indrābhidā́sataḥ |
10.102.03c dā́sasya vā maghavann ā́ryasya vā sanutár yavayā vadhám ||

10.102.04a udnó hradám apibaj járhr̥ṣāṇaḥ kū́ṭaṁ sma tr̥ṁhád abhímātim eti |
10.102.04c prá muṣkábhāraḥ śráva icchámāno 'jirám bāhū́ abharat síṣāsan ||

10.102.05a ny àkrandayann upayánta enam ámehayan vr̥ṣabhám mádhya ājéḥ |
10.102.05c téna sū́bharvaṁ śatávat sahásraṁ gávām múdgalaḥ pradháne jigāya ||

10.102.06a kakárdave vr̥ṣabhó yuktá āsīd ávāvacīt sā́rathir asya keśī́ |
10.102.06c dúdher yuktásya drávataḥ sahā́nasa r̥cchánti ṣmā niṣpádo mudgalā́nīm ||

10.102.07a utá pradhím úd ahann asya vidvā́n úpāyunag váṁsagam átra śíkṣan |
10.102.07c índra úd āvat pátim ághnyānām áraṁhata pádyābhiḥ kakúdmān ||

10.102.08a śunám aṣṭrāvy àcarat kapardī́ varatrā́yāṁ dā́rv ānáhyamānaḥ |
10.102.08c nr̥mṇā́ni kr̥ṇván baháve jánāya gā́ḥ paspaśānás táviṣīr adhatta ||

10.102.09a imáṁ tám paśya vr̥ṣabhásya yúñjaṁ kā́ṣṭhāyā mádhye drughaṇáṁ śáyānam |
10.102.09c yéna jigā́ya śatávat sahásraṁ gávām múdgalaḥ pr̥tanā́jyeṣu ||

10.102.10a āré aghā́ kó nv ìtthā́ dadarśa yáṁ yuñjánti tám v ā́ sthāpayanti |
10.102.10c nā́smai tŕ̥ṇaṁ nódakám ā́ bharanty úttaro dhuró vahati pradédiśat ||

10.102.11a parivr̥ktéva pativídyam ānaṭ pī́pyānā kū́cakreṇeva siñcán |
10.102.11c eṣaiṣyā̀ cid rathyā̀ jayema sumaṅgálaṁ sínavad astu sātám ||

10.102.12a tváṁ víśvasya jágataś cákṣur indrāsi cákṣuṣaḥ |
10.102.12c vŕ̥ṣā yád ājíṁ vŕ̥ṣaṇā síṣāsasi codáyan vádhriṇā yujā́ ||


10.103.01a āśúḥ śíśāno vr̥ṣabhó ná bhīmó ghanāghanáḥ kṣóbhaṇaś carṣaṇīnā́m |
10.103.01c saṁkrándano 'nimiṣá ekavīráḥ śatáṁ sénā ajayat sākám índraḥ ||

10.103.02a saṁkrándanenānimiṣéṇa jiṣṇúnā yutkāréṇa duścyavanéna dhr̥ṣṇúnā |
10.103.02c tád índreṇa jayata tát sahadhvaṁ yúdho nara íṣuhastena vŕ̥ṣṇā ||

10.103.03a sá íṣuhastaiḥ sá niṣaṅgíbhir vaśī́ sáṁsraṣṭā sá yúdha índro gaṇéna |
10.103.03c saṁsr̥ṣṭajít somapā́ bāhuśardhy ùgrádhanvā prátihitābhir ástā ||

10.103.04a bŕ̥haspate pári dīyā ráthena rakṣohā́mítrām̐ apabā́dhamānaḥ |
10.103.04c prabhañján sénāḥ pramr̥ṇó yudhā́ jáyann asmā́kam edhy avitā́ ráthānām ||

10.103.05a balavijñāyáḥ stháviraḥ právīraḥ sáhasvān vājī́ sáhamāna ugráḥ |
10.103.05c abhívīro abhísatvā sahojā́ jaítram indra rátham ā́ tiṣṭha govít ||

10.103.06a gotrabhídaṁ govídaṁ vájrabāhuṁ jáyantam ájma pramr̥ṇántam ójasā |
10.103.06c imáṁ sajātā ánu vīrayadhvam índraṁ sakhāyo ánu sáṁ rabhadhvam ||

10.103.07a abhí gotrā́ṇi sáhasā gā́hamāno 'dayó vīráḥ śatámanyur índraḥ |
10.103.07c duścyavanáḥ pr̥tanāṣā́ḷ ayudhyò 'smā́kaṁ sénā avatu prá yutsú ||

10.103.08a índra āsāṁ netā́ bŕ̥haspátir dákṣiṇā yajñáḥ purá etu sómaḥ |
10.103.08c devasenā́nām abhibhañjatīnā́ṁ jáyantīnām marúto yantv ágram ||

10.103.09a índrasya vŕ̥ṣṇo váruṇasya rā́jña ādityā́nām marútāṁ śárdha ugrám |
10.103.09c mahā́manasām bhuvanacyavā́nāṁ ghóṣo devā́nāṁ jáyatām úd asthāt ||

10.103.10a úd dharṣaya maghavann ā́yudhāny út sátvanām māmakā́nām mánāṁsi |
10.103.10c úd vr̥trahan vājínāṁ vā́jināny úd ráthānāṁ jáyatāṁ yantu ghóṣāḥ ||

10.103.11a asmā́kam índraḥ sámr̥teṣu dhvajéṣv asmā́kaṁ yā́ íṣavas tā́ jayantu |
10.103.11c asmā́kaṁ vīrā́ úttare bhavantv asmā́m̐ u devā avatā háveṣu ||

10.103.12a amī́ṣāṁ cittám pratilobháyantī gr̥hāṇā́ṅgāny apve párehi |
10.103.12c abhí préhi nír daha hr̥tsú śókair andhénāmítrās támasā sacantām ||

10.103.13a prétā jáyatā nara índro vaḥ śárma yacchatu |
10.103.13c ugrā́ vaḥ santu bāhávo 'nādhr̥ṣyā́ yáthā́satha ||


10.104.01a ásāvi sómaḥ puruhūta túbhyaṁ háribhyāṁ yajñám úpa yāhi tū́yam |
10.104.01c túbhyaṁ gíro vípravīrā iyānā́ dadhanvirá indra píbā sutásya ||

10.104.02a apsú dhūtásya harivaḥ píbehá nŕ̥bhiḥ sutásya jaṭháram pr̥ṇasva |
10.104.02c mimikṣúr yám ádraya indra túbhyaṁ tébhir vardhasva mádam ukthavāhaḥ ||

10.104.03a prógrā́m pītíṁ vŕ̥ṣṇa iyarmi satyā́m prayaí sutásya haryaśva túbhyam |
10.104.03c índra dhénābhir ihá mādayasva dhībhír víśvābhiḥ śácyā gr̥ṇānáḥ ||

10.104.04a ūtī́ śacīvas táva vīryèṇa váyo dádhānā uśíja r̥tajñā́ḥ |
10.104.04c prajā́vad indra mánuṣo duroṇé tasthúr gr̥ṇántaḥ sadhamā́dyāsaḥ ||

10.104.05a práṇītibhiṣ ṭe haryaśva suṣṭóḥ suṣumnásya pururúco jánāsaḥ |
10.104.05c máṁhiṣṭhām ūtíṁ vitíre dádhānāḥ stotā́ra indra táva sūnŕ̥tābhiḥ ||

10.104.06a úpa bráhmāṇi harivo háribhyāṁ sómasya yāhi pītáye sutásya |
10.104.06c índra tvā yajñáḥ kṣámamāṇam ānaḍ dāśvā́m̐ asy adhvarásya praketáḥ ||

10.104.07a sahásravājam abhimātiṣā́haṁ sutéraṇam maghávānaṁ suvr̥ktím |
10.104.07c úpa bhūṣanti gíro ápratītam índraṁ namasyā́ jaritúḥ pananta ||

10.104.08a saptā́po devī́ḥ suráṇā ámr̥ktā yā́bhiḥ síndhum átara indra pūrbhít |
10.104.08c navatíṁ srotyā́ náva ca srávantīr devébhyo gātúm mánuṣe ca vindaḥ ||

10.104.09a apó mahī́r abhíśaster amuñcó 'jāgar āsv ádhi devá ékaḥ |
10.104.09c índra yā́s tváṁ vr̥tratū́rye cakártha tā́bhir viśvā́yus tanvàm pupuṣyāḥ ||

10.104.10a vīréṇyaḥ krátur índraḥ suśastír utā́pi dhénā puruhūtám īṭṭe |
10.104.10c ā́rdayad vr̥trám ákr̥ṇod u lokáṁ sasāhé śakráḥ pŕ̥tanā abhiṣṭíḥ ||

10.104.11a śunáṁ huvema maghávānam índram asmín bháre nŕ̥tamaṁ vā́jasātau |
10.104.11c śr̥ṇvántam ugrám ūtáye samátsu ghnántaṁ vr̥trā́ṇi saṁjítaṁ dhánānām ||


10.105.01a kadā́ vaso stotráṁ háryata ā́va śmaśā́ rudhad vā́ḥ |
10.105.01c dīrgháṁ sutáṁ vātā́pyāya ||

10.105.02a hárī yásya suyújā vívratā vér árvantā́nu śépā |
10.105.02c ubhā́ rajī́ ná keśínā pátir dán ||

10.105.03a ápa yór índraḥ pā́paja ā́ márto ná śaśramāṇó bibhīvā́n |
10.105.03c śubhé yád yuyujé táviṣīvān ||

10.105.04a sácāyór índraś cárkr̥ṣa ā́m̐ upānasáḥ saparyán |
10.105.04c nadáyor vívratayoḥ śū́ra índraḥ ||

10.105.05a ádhi yás tasthaú kéśavantā vyácasvantā ná puṣṭyaí |
10.105.05c vanóti śíprābhyāṁ śipríṇīvān ||

10.105.06a prā́staud r̥ṣvaújā r̥ṣvébhis tatákṣa śū́raḥ śávasā |
10.105.06c r̥bhúr ná krátubhir mātaríśvā ||

10.105.07a vájraṁ yáś cakré suhánāya dásyave hirīmaśó hírīmān |
10.105.07c árutahanur ádbhutaṁ ná rájaḥ ||

10.105.08a áva no vr̥jinā́ śiśīhy r̥cā́ vanemānŕ̥caḥ |
10.105.08c nā́brahmā yajñá ŕ̥dhag jóṣati tvé ||

10.105.09a ūrdhvā́ yát te tretínī bhū́d yajñásya dhūrṣú sádman |
10.105.09c sajū́r nā́vaṁ sváyaśasaṁ sácāyóḥ ||

10.105.10a śriyé te pŕ̥śnir upasécanī bhūc chriyé dárvir arepā́ḥ |
10.105.10c yáyā své pā́tre siñcása út ||

10.105.11a śatáṁ vā yád asurya práti tvā sumitrá itthā́staud durmitrá itthā́staut |
10.105.11c ā́vo yád dasyuhátye kutsaputrám prā́vo yád dasyuhátye kutsavatsám ||


10.106.01a ubhā́ u nūnáṁ tád íd arthayethe ví tanvāthe dhíyo vástrāpáseva |
10.106.01c sadhrīcīnā́ yā́tave prém ajīgaḥ sudíneva pŕ̥kṣa ā́ taṁsayethe ||

10.106.02a uṣṭā́reva phárvareṣu śrayethe prāyogéva śvā́tryā śā́sur éthaḥ |
10.106.02c dūtéva hí ṣṭhó yaśásā jáneṣu mā́pa sthātam mahiṣévāvapā́nāt ||

10.106.03a sākaṁyújā śakunásyeva pakṣā́ paśvéva citrā́ yájur ā́ gamiṣṭam |
10.106.03c agnír iva devayór dīdivā́ṁsā párijmāneva yajathaḥ purutrā́ ||

10.106.04a āpī́ vo asmé pitáreva putrógréva rucā́ nr̥pátīva turyaí |
10.106.04c íryeva puṣṭyaí kiráṇeva bhujyaí śruṣṭīvā́neva hávam ā́ gamiṣṭam ||

10.106.05a váṁsageva pūṣaryā̀ śimbā́tā mitréva r̥tā́ śatárā śā́tapantā |
10.106.05c vā́jevoccā́ váyasā gharmyeṣṭhā́ méṣeveṣā́ saparyā̀ púrīṣā ||

10.106.06a sr̥ṇyèva jarbhárī turphárītū naitośéva turphárī parpharī́kā |
10.106.06c udanyajéva jémanā maderū́ tā́ me jarā́yv ajáram marā́yu ||

10.106.07a pajréva cárcaraṁ jā́ram marā́yu kṣádmevā́rtheṣu tartarītha ugrā |
10.106.07c r̥bhū́ nā́pat kharamajrā́ kharájrur vāyúr ná parpharat kṣayad rayīṇā́m ||

10.106.08a gharméva mádhu jaṭháre sanérū bhágevitā turphárī phā́rivā́ram |
10.106.08c pataréva cacarā́ candránirṇiṅ mánar̥ṅgā mananyā̀ ná jágmī ||

10.106.09a br̥hánteva gambháreṣu pratiṣṭhā́m pā́deva gādháṁ tárate vidāthaḥ |
10.106.09c kárṇeva śā́sur ánu hí smárāthó 'ṁśeva no bhajataṁ citrám ápnaḥ ||

10.106.10a āraṅgaréva mádhv érayethe sāraghéva gávi nīcī́nabāre |
10.106.10c kīnā́reva svédam āsiṣvidānā́ kṣā́mevorjā́ sūyavasā́t sacethe ||

10.106.11a r̥dhyā́ma stómaṁ sanuyā́ma vā́jam ā́ no mántraṁ saráthehópa yātam |
10.106.11c yáśo ná pakvám mádhu góṣv antár ā́ bhūtā́ṁśo aśvínoḥ kā́mam aprāḥ ||


10.107.01a āvír abhūn máhi mā́ghonam eṣāṁ víśvaṁ jīváṁ támaso nír amoci |
10.107.01c máhi jyótiḥ pitŕ̥bhir dattám ā́gād urúḥ pánthā dákṣiṇāyā adarśi ||

10.107.02a uccā́ diví dákṣiṇāvanto asthur yé aśvadā́ḥ sahá té sū́ryeṇa |
10.107.02c hiraṇyadā́ amr̥tatvám bhajante vāsodā́ḥ soma prá tiranta ā́yuḥ ||

10.107.03a daívī pūrtír dákṣiṇā devayajyā́ ná kavāríbhyo nahí té pr̥ṇánti |
10.107.03c áthā náraḥ práyatadakṣiṇāso 'vadyabhiyā́ bahávaḥ pr̥ṇanti ||

10.107.04a śatádhāraṁ vāyúm arkáṁ svarvídaṁ nr̥cákṣasas té abhí cakṣate havíḥ |
10.107.04c yé pr̥ṇánti prá ca yácchanti saṁgamé té dákṣiṇāṁ duhate saptámātaram ||

10.107.05a dákṣiṇāvān prathamó hūtá eti dákṣiṇāvān grāmaṇī́r ágram eti |
10.107.05c tám evá manye nr̥pátiṁ jánānāṁ yáḥ prathamó dákṣiṇām āvivā́ya ||

10.107.06a tám evá ŕ̥ṣiṁ tám u brahmā́ṇam āhur yajñanyàṁ sāmagā́m ukthaśā́sam |
10.107.06c sá śukrásya tanvò veda tisró yáḥ prathamó dákṣiṇayā rarā́dha ||

10.107.07a dákṣiṇā́śvaṁ dákṣiṇā gā́ṁ dadāti dákṣiṇā candrám utá yád dhíraṇyam |
10.107.07c dákṣiṇā́nnaṁ vanute yó na ātmā́ dákṣiṇāṁ várma kr̥ṇute vijānán ||

10.107.08a ná bhojā́ mamrur ná nyarthám īyur ná riṣyanti ná vyathante ha bhojā́ḥ |
10.107.08c idáṁ yád víśvam bhúvanaṁ svàś caitát sárvaṁ dákṣiṇaibhyo dadāti ||

10.107.09a bhojā́ jigyuḥ surabhíṁ yónim ágre bhojā́ jigyur vadhvàṁ yā́ suvā́sāḥ |
10.107.09c bhojā́ jigyur antaḥpéyaṁ súrāyā bhojā́ jigyur yé áhūtāḥ prayánti ||

10.107.10a bhojā́yā́śvaṁ sám mr̥janty āśúm bhojā́yāste kanyā̀ śúmbhamānā |
10.107.10c bhojásyedám puṣkaríṇīva véśma páriṣkr̥taṁ devamānéva citrám ||

10.107.11a bhojám áśvāḥ suṣṭhuvā́ho vahanti suvŕ̥d rátho vartate dákṣiṇāyāḥ |
10.107.11c bhojáṁ devāso 'vatā bháreṣu bhojáḥ śátrūn samanīkéṣu jétā ||


10.108.01a kím icchántī sarámā prédám ānaḍ dūré hy ádhvā jáguriḥ parācaíḥ |
10.108.01c kā́sméhitiḥ kā́ páritakmyāsīt katháṁ rasā́yā ataraḥ páyāṁsi ||

10.108.02a índrasya dūtī́r iṣitā́ carāmi mahá icchántī paṇayo nidhī́n vaḥ |
10.108.02c atiṣkádo bhiyásā tán na āvat táthā rasā́yā ataram páyāṁsi ||

10.108.03a kīdŕ̥ṅṅ índraḥ sarame kā́ dr̥śīkā́ yásyedáṁ dūtī́r ásaraḥ parākā́t |
10.108.03c ā́ ca gácchān mitrám enā dadhāmā́thā gávāṁ gópatir no bhavāti ||

10.108.04a nā́háṁ táṁ veda dábhyaṁ dábhat sá yásyedáṁ dūtī́r ásaram parākā́t |
10.108.04c ná táṁ gūhanti sraváto gabhīrā́ hatā́ índreṇa paṇayaḥ śayadhve ||

10.108.05a imā́ gā́vaḥ sarame yā́ aícchaḥ pári divó ántān subhage pátantī |
10.108.05c kás ta enā áva sr̥jād áyudhvy utā́smā́kam ā́yudhā santi tigmā́ ||

10.108.06a asenyā́ vaḥ paṇayo vácāṁsy aniṣavyā́s tanvàḥ santu pāpī́ḥ |
10.108.06c ádhr̥ṣṭo va étavā́ astu pánthā bŕ̥haspátir va ubhayā́ ná mr̥ḷāt ||

10.108.07a ayáṁ nidhíḥ sarame ádribudhno góbhir áśvebhir vásubhir nyr̥̀ṣṭaḥ |
10.108.07c rákṣanti tám paṇáyo yé sugopā́ réku padám álakam ā́ jagantha ||

10.108.08a éhá gamann ŕ̥ṣayaḥ sómaśitā ayā́syo áṅgiraso návagvāḥ |
10.108.08c tá etám ūrváṁ ví bhajanta gónām áthaitád vácaḥ paṇáyo vámann ít ||

10.108.09a evā́ ca tváṁ sarama ājagántha prábādhitā sáhasā daívyena |
10.108.09c svásāraṁ tvā kr̥ṇavai mā́ púnar gā ápa te gávāṁ subhage bhajāma ||

10.108.10a nā́háṁ veda bhrātr̥tváṁ nó svasr̥tvám índro vidur áṅgirasaś ca ghorā́ḥ |
10.108.10c gókāmā me acchadayan yád ā́yam ápā́ta ita paṇayo várīyaḥ ||

10.108.11a dūrám ita paṇayo várīya úd gā́vo yantu minatī́r r̥téna |
10.108.11c bŕ̥haspátir yā́ ávindan nígūḷhāḥ sómo grā́vāṇa ŕ̥ṣayaś ca víprāḥ ||


10.109.01a tè 'vadan prathamā́ brahmakilbiṣé 'kūpāraḥ saliló mātaríśvā |
10.109.01c vīḷúharās tápa ugró mayobhū́r ā́po devī́ḥ prathamajā́ r̥téna ||

10.109.02a sómo rā́jā prathamó brahmajāyā́m púnaḥ prā́yacchad áhr̥ṇīyamānaḥ |
10.109.02c anvartitā́ váruṇo mitrá āsīd agnír hótā hastagŕ̥hyā́ nināya ||

10.109.03a hástenaivá grāhyà ādhír asyā brahmajāyéyám íti céd ávocan |
10.109.03c ná dūtā́ya prahyè tastha eṣā́ táthā rāṣṭráṁ gupitáṁ kṣatríyasya ||

10.109.04a devā́ etásyām avadanta pū́rve saptar̥ṣáyas tápase yé niṣedúḥ |
10.109.04c bhīmā́ jāyā́ brāhmaṇásyópanītā durdhā́ṁ dadhāti paramé vyòman ||

10.109.05a brahmacārī́ carati véviṣad víṣaḥ sá devā́nām bhavaty ékam áṅgam |
10.109.05c téna jāyā́m ánv avindad bŕ̥haspátiḥ sómena nītā́ṁ juhvàṁ ná devāḥ ||

10.109.06a púnar vaí devā́ adaduḥ púnar manuṣyā̀ utá |
10.109.06c rā́jānaḥ satyáṁ kr̥ṇvānā́ brahmajāyā́m púnar daduḥ ||

10.109.07a punardā́ya brahmajāyā́ṁ kr̥tvī́ devaír nikilbiṣám |
10.109.07c ū́rjam pr̥thivyā́ bhaktvā́yorugāyám úpāsate ||


10.110.01a sámiddho adyá mánuṣo duroṇé devó devā́n yajasi jātavedaḥ |
10.110.01c ā́ ca váha mitramahaś cikitvā́n tváṁ dūtáḥ kavír asi prácetāḥ ||

10.110.02a tánūnapāt pathá r̥tásya yā́nān mádhvā samañján svadayā sujihva |
10.110.02c mánmāni dhībhír utá yajñám r̥ndhán devatrā́ ca kr̥ṇuhy adhvaráṁ naḥ ||

10.110.03a ājúhvāna ī́ḍyo vándyaś cā́ yāhy agne vásubhiḥ sajóṣāḥ |
10.110.03c tváṁ devā́nām asi yahva hótā sá enān yakṣīṣitó yájīyān ||

10.110.04a prācī́nam barhíḥ pradíśā pr̥thivyā́ vástor asyā́ vr̥jyate ágre áhnām |
10.110.04c vy ù prathate vitaráṁ várīyo devébhyo áditaye syonám ||

10.110.05a vyácasvatīr urviyā́ ví śrayantām pátibhyo ná jánayaḥ śúmbhamānāḥ |
10.110.05c dévīr dvāro br̥hatīr viśvaminvā devébhyo bhavata suprāyaṇā́ḥ ||

10.110.06a ā́ suṣváyantī yajaté úpāke uṣā́sānáktā sadatāṁ ní yónau |
10.110.06c divyé yóṣaṇe br̥hatī́ surukmé ádhi śríyaṁ śukrapíśaṁ dádhāne ||

10.110.07a daívyā hótārā prathamā́ suvā́cā mímānā yajñám mánuṣo yájadhyai |
10.110.07c pracodáyantā vidátheṣu kārū́ prācī́naṁ jyótiḥ pradíśā diśántā ||

10.110.08a ā́ no yajñám bhā́ratī tū́yam etv íḷā manuṣvád ihá cetáyantī |
10.110.08c tisró devī́r barhír édáṁ syonáṁ sárasvatī svápasaḥ sadantu ||

10.110.09a yá imé dyā́vāpr̥thivī́ jánitrī rūpaír ápiṁśad bhúvanāni víśvā |
10.110.09c tám adyá hotar iṣitó yájīyān deváṁ tváṣṭāram ihá yakṣi vidvā́n ||

10.110.10a upā́vasr̥ja tmányā samañján devā́nām pā́tha r̥tuthā́ havī́ṁṣi |
10.110.10c vánaspátiḥ śamitā́ devó agníḥ svádantu havyám mádhunā ghr̥téna ||

10.110.11a sadyó jātó vy àmimīta yajñám agnír devā́nām abhavat purogā́ḥ |
10.110.11c asyá hótuḥ pradíśy r̥tásya vācí svā́hākr̥taṁ havír adantu devā́ḥ ||


10.111.01a mánīṣiṇaḥ prá bharadhvam manīṣā́ṁ yáthā-yathā matáyaḥ sánti nr̥ṇā́m |
10.111.01c índraṁ satyaír érayāmā kr̥tébhiḥ sá hí vīró girvaṇasyúr vídānaḥ ||

10.111.02a r̥tásya hí sádaso dhītír ádyaut sáṁ gārṣṭeyó vr̥ṣabhó góbhir ānaṭ |
10.111.02c úd atiṣṭhat taviṣéṇā ráveṇa mahā́nti cit sáṁ vivyācā rájāṁsi ||

10.111.03a índraḥ kíla śrútyā asyá veda sá hí jiṣṇúḥ pathikŕ̥t sū́ryāya |
10.111.03c ā́n ménāṁ kr̥ṇvánn ácyuto bhúvad góḥ pátir diváḥ sanajā́ ápratītaḥ ||

10.111.04a índro mahnā́ maható arṇavásya vratā́minād áṅgirobhir gr̥ṇānáḥ |
10.111.04c purū́ṇi cin ní tatānā rájāṁsi dādhā́ra yó dharúṇaṁ satyátātā ||

10.111.05a índro diváḥ pratimā́nam pr̥thivyā́ víśvā veda sávanā hánti śúṣṇam |
10.111.05c mahī́ṁ cid dyā́m ā́tanot sū́ryeṇa cāskámbha cit kámbhanena skábhīyān ||

10.111.06a vájreṇa hí vr̥trahā́ vr̥trám ástar ádevasya śū́śuvānasya māyā́ḥ |
10.111.06c ví dhr̥ṣṇo átra dhr̥ṣatā́ jaghanthā́thābhavo maghavan bāhvòjāḥ ||

10.111.07a sácanta yád uṣásaḥ sū́ryeṇa citrā́m asya ketávo rā́m avindan |
10.111.07c ā́ yán nákṣatraṁ dádr̥śe divó ná púnar yató nákir addhā́ nú veda ||

10.111.08a dūráṁ kíla prathamā́ jagmur āsām índrasya yā́ḥ prasavé sasrúr ā́paḥ |
10.111.08c kvà svid ágraṁ kvà budhná āsām ā́po mádhyaṁ kvà vo nūnám ántaḥ ||

10.111.09a sr̥jáḥ síndhūm̐r áhinā jagrasānā́m̐ ā́d íd etā́ḥ prá vivijre javéna |
10.111.09c múmukṣamāṇā utá yā́ mumucré 'dhéd etā́ ná ramante nítiktāḥ ||

10.111.10a sadhrī́cīḥ síndhum uśatī́r ivāyan sanā́j jārá āritáḥ pūrbhíd āsām |
10.111.10c ástam ā́ te pā́rthivā vásūny asmé jagmuḥ sūnŕ̥tā indra pūrvī́ḥ ||


10.112.01a índra píba pratikāmáṁ sutásya prātaḥsāvás táva hí pūrvápītiḥ |
10.112.01c hárṣasva hántave śūra śátrūn ukthébhiṣ ṭe vīryā̀ prá bravāma ||

10.112.02a yás te rátho mánaso jávīyān éndra téna somapéyāya yāhi |
10.112.02c tū́yam ā́ te hárayaḥ prá dravantu yébhir yā́si vŕ̥ṣabhir mándamānaḥ ||

10.112.03a háritvatā várcasā sū́ryasya śréṣṭhai rūpaís tanvàṁ sparśayasva |
10.112.03c asmā́bhir indra sákhibhir huvānáḥ sadhrīcīnó mādayasvā niṣádya ||

10.112.04a yásya tyát te mahimā́nam mádeṣv imé mahī́ ródasī nā́viviktām |
10.112.04c tád óka ā́ háribhir indra yuktaíḥ priyébhir yāhi priyám ánnam áccha ||

10.112.05a yásya śáśvat papivā́m̐ indra śátrūn anānukr̥tyā́ ráṇyā cakártha |
10.112.05c sá te púraṁdhiṁ táviṣīm iyarti sá te mádāya sutá indra sómaḥ ||

10.112.06a idáṁ te pā́traṁ sánavittam indra píbā sómam enā́ śatakrato |
10.112.06c pūrṇá āhāvó madirásya mádhvo yáṁ víśva íd abhiháryanti devā́ḥ ||

10.112.07a ví hí tvā́m indra purudhā́ jánāso hitáprayaso vr̥ṣabha hváyante |
10.112.07c asmā́kaṁ te mádhumattamānīmā́ bhuvan sávanā téṣu harya ||

10.112.08a prá ta indra pūrvyā́ṇi prá nūnáṁ vīryā̀ vocam prathamā́ kr̥tā́ni |
10.112.08c satīnámanyur aśrathāyo ádriṁ suvedanā́m akr̥ṇor bráhmaṇe gā́m ||

10.112.09a ní ṣú sīda gaṇapate gaṇéṣu tvā́m āhur vípratamaṁ kavīnā́m |
10.112.09c ná r̥té tvát kriyate kíṁ canā́ré mahā́m arkám maghavañ citrám arca ||

10.112.10a abhikhyā́ no maghavan nā́dhamānān sákhe bodhí vasupate sákhīnām |
10.112.10c ráṇaṁ kr̥dhi raṇakr̥t satyaśuṣmā́bhakte cid ā́ bhajā rāyé asmā́n ||


10.113.01a tám asya dyā́vāpr̥thivī́ sácetasā víśvebhir devaír ánu śúṣmam āvatām |
10.113.01c yád aít kr̥ṇvānó mahimā́nam indriyám pītvī́ sómasya krátumām̐ avardhata ||

10.113.02a tám asya víṣṇur mahimā́nam ójasāṁśúṁ dadhanvā́n mádhuno ví rapśate |
10.113.02c devébhir índro maghávā sayā́vabhir vr̥tráṁ jaghanvā́m̐ abhavad váreṇyaḥ ||

10.113.03a vr̥tréṇa yád áhinā bíbhrad ā́yudhā samásthithā yudháye śáṁsam āvíde |
10.113.03c víśve te átra marútaḥ sahá tmánā́vardhann ugra mahimā́nam indriyám ||

10.113.04a jajñāná evá vy àbādhata spŕ̥dhaḥ prā́paśyad vīró abhí paúṁsyaṁ ráṇam |
10.113.04c ávr̥ścad ádrim áva sasyádaḥ sr̥jad ástabhnān nā́kaṁ svapasyáyā pr̥thúm ||

10.113.05a ā́d índraḥ satrā́ táviṣīr apatyata várīyo dyā́vāpr̥thivī́ abādhata |
10.113.05c ávābharad dhr̥ṣitó vájram āyasáṁ śévam mitrā́ya váruṇāya dāśúṣe ||

10.113.06a índrasyā́tra táviṣībhyo virapśína r̥ghāyató araṁhayanta manyáve |
10.113.06c vr̥tráṁ yád ugró vy ávr̥ścad ójasāpó bíbhrataṁ támasā párīvr̥tam ||

10.113.07a yā́ vīryā̀ṇi prathamā́ni kártvā mahitvébhir yátamānau samīyátuḥ |
10.113.07c dhvāntáṁ támó 'va dadhvase hatá índro mahnā́ pūrváhūtāv apatyata ||

10.113.08a víśve devā́so ádha vŕ̥ṣṇyāni té 'vardhayan sómavatyā vacasyáyā |
10.113.08c raddháṁ vr̥trám áhim índrasya hánmanāgnír ná jámbhais tr̥ṣv ánnam āvayat ||

10.113.09a bhū́ri dákṣebhir vacanébhir ŕ̥kvabhiḥ sakhyébhiḥ sakhyā́ni prá vocata |
10.113.09c índro dhúniṁ ca cúmuriṁ ca dambháyañ chraddhāmanasyā́ śr̥ṇute dabhī́taye ||

10.113.10a tvám purū́ṇy ā́ bharā sváśvyā yébhir máṁsai nivácanāni śáṁsan |
10.113.10c sugébhir víśvā duritā́ tarema vidó ṣú ṇa urviyā́ gādhám adyá ||


10.114.01a gharmā́ sámantā trivŕ̥taṁ vy ā̀patus táyor júṣṭim mātaríśvā jagāma |
10.114.01c divás páyo dídhiṣāṇā aveṣan vidúr devā́ḥ sahásāmānam arkám ||

10.114.02a tisró deṣṭrā́ya nírr̥tīr úpāsate dīrghaśrúto ví hí jānánti váhnayaḥ |
10.114.02c tā́sāṁ ní cikyuḥ kaváyo nidā́nam páreṣu yā́ gúhyeṣu vratéṣu ||

10.114.03a cátuṣkapardā yuvatíḥ supéśā ghr̥tápratīkā vayúnāni vaste |
10.114.03c tásyāṁ suparṇā́ vŕ̥ṣaṇā ní ṣedatur yátra devā́ dadhiré bhāgadhéyam ||

10.114.04a ékaḥ suparṇáḥ sá samudrám ā́ viveśa sá idáṁ víśvam bhúvanaṁ ví caṣṭe |
10.114.04c tám pā́kena mánasāpaśyam ántitas tám mātā́ reḷhi sá u reḷhi mātáram ||

10.114.05a suparṇáṁ víprāḥ kaváyo vácobhir ékaṁ sántam bahudhā́ kalpayanti |
10.114.05c chándāṁsi ca dádhato adhvaréṣu gráhān sómasya mimate dvā́daśa ||

10.114.06a ṣaṭtriṁśā́m̐ś ca catúraḥ kalpáyantaś chándāṁsi ca dádhata ādvādaśám |
10.114.06c yajñáṁ vimā́ya kaváyo manīṣá r̥ksāmā́bhyām prá ráthaṁ vartayanti ||

10.114.07a cáturdaśānyé mahimā́no asya táṁ dhī́rā vācā́ prá ṇayanti saptá |
10.114.07c ā́pnānaṁ tīrtháṁ ká ihá prá vocad yéna pathā́ prapíbante sutásya ||

10.114.08a sahasradhā́ pañcadaśā́ny ukthā́ yā́vad dyā́vāpr̥thivī́ tā́vad ít tát |
10.114.08c sahasradhā́ mahimā́naḥ sahásraṁ yā́vad bráhma víṣṭhitaṁ tā́vatī vā́k ||

10.114.09a káś chándasāṁ yógam ā́ veda dhī́raḥ kó dhíṣṇyām práti vā́cam papāda |
10.114.09c kám r̥tvíjām aṣṭamáṁ śū́ram āhur hárī índrasya ní cikāya káḥ svit ||

10.114.10a bhū́myā ántam páry éke caranti ráthasya dhūrṣú yuktā́so asthuḥ |
10.114.10c śrámasya dāyáṁ ví bhajanty ebhyo yadā́ yamó bhávati harmyé hitáḥ ||


10.115.01a citrá íc chíśos táruṇasya vakṣátho ná yó mātárāv apyéti dhā́tave |
10.115.01c anūdhā́ yádi jī́janad ádhā ca nú vavákṣa sadyó máhi dūtyàṁ cáran ||

10.115.02a agnír ha nā́ma dhāyi dánn apástamaḥ sáṁ yó vánā yuváte bhásmanā datā́ |
10.115.02c abhipramúrā juhvā̀ svadhvará inó ná próthamāno yávase vŕ̥ṣā ||

10.115.03a táṁ vo víṁ ná druṣádaṁ devám ándhasa índum próthantam pravápantam arṇavám |
10.115.03c āsā́ váhniṁ ná śocíṣā virapśínam máhivrataṁ ná sarájantam ádhvanaḥ ||

10.115.04a ví yásya te jrayasānásyājara dhákṣor ná vā́tāḥ pári sánty ácyutāḥ |
10.115.04c ā́ raṇvā́so yúyudhayo ná satvanáṁ tritáṁ naśanta prá śiṣánta iṣṭáye ||

10.115.05a sá íd agníḥ káṇvatamaḥ káṇvasakhāryáḥ párasyā́ntarasya táruṣaḥ |
10.115.05c agníḥ pātu gr̥ṇató agníḥ sūrī́n agnír dadātu téṣām ávo naḥ ||

10.115.06a vājíntamāya sáhyase supitrya tr̥ṣú cyávāno ánu jātávedase |
10.115.06c anudré cid yó dhr̥ṣatā́ váraṁ saté mahíntamāya dhánvanéd aviṣyaté ||

10.115.07a evā́gnír mártaiḥ sahá sūríbhir vásuḥ ṣṭave sáhasaḥ sūnáro nŕ̥bhiḥ |
10.115.07c mitrā́so ná yé súdhitā r̥tāyávo dyā́vo ná dyumnaír abhí sánti mā́nuṣān ||

10.115.08a ū́rjo napāt sahasāvann íti tvopastutásya vandate vŕ̥ṣā vā́k |
10.115.08c tvā́ṁ stoṣāma tváyā suvī́rā drā́ghīya ā́yuḥ prataráṁ dádhānāḥ ||

10.115.09a íti tvāgne vr̥ṣṭihávyasya putrā́ upastutā́sa ŕ̥ṣayo 'vocan |
10.115.09c tā́m̐ś ca pāhí gr̥ṇatáś ca sūrī́n váṣaḍ váṣaḷ íty ūrdhvā́so anakṣan námo náma íty ūrdhvā́so anakṣan ||


10.116.01a píbā sómam mahatá indriyā́ya píbā vr̥trā́ya hántave śaviṣṭha |
10.116.01c píba rāyé śávase hūyámānaḥ píba mádhvas tr̥pád indrā́ vr̥ṣasva ||

10.116.02a asyá piba kṣumátaḥ prásthitasyéndra sómasya váram ā́ sutásya |
10.116.02c svastidā́ mánasā mādayasvārvācīnó reváte saúbhagāya ||

10.116.03a mamáttu tvā divyáḥ sóma indra mamáttu yáḥ sūyáte pā́rthiveṣu |
10.116.03c mamáttu yéna várivaś cakártha mamáttu yéna niriṇā́si śátrūn ||

10.116.04a ā́ dvibárhā aminó yātv índro vŕ̥ṣā háribhyām páriṣiktam ándhaḥ |
10.116.04c gávy ā́ sutásya prábhr̥tasya mádhvaḥ satrā́ khédām aruśahā́ vr̥ṣasva ||

10.116.05a ní tigmā́ni bhrāśáyan bhrā́śyāny áva sthirā́ tanuhi yātujū́nām |
10.116.05c ugrā́ya te sáho bálaṁ dadāmi pratī́tyā śátrūn vigadéṣu vr̥śca ||

10.116.06a vy àryá indra tanuhi śrávāṁsy ójaḥ sthiréva dhánvano 'bhímātīḥ |
10.116.06c asmadryàg vāvr̥dhānáḥ sáhobhir ánibhr̥ṣṭas tanvàṁ vāvr̥dhasva ||

10.116.07a idáṁ havír maghavan túbhyaṁ rātám práti samrāḷ áhr̥ṇāno gr̥bhāya |
10.116.07c túbhyaṁ sutó maghavan túbhyam pakvò 'ddhī̀ndra píba ca prásthitasya ||

10.116.08a addhī́d indra prásthitemā́ havī́ṁṣi cáno dadhiṣva pacatótá sómam |
10.116.08c práyasvantaḥ práti haryāmasi tvā satyā́ḥ santu yájamānasya kā́māḥ ||

10.116.09a préndrāgníbhyāṁ suvacasyā́m iyarmi síndhāv iva prérayaṁ nā́vam arkaíḥ |
10.116.09c áyā iva pári caranti devā́ yé asmábhyaṁ dhanadā́ udbhídaś ca ||


10.117.01a ná vā́ u devā́ḥ kṣúdham íd vadháṁ dadur utā́śitam úpa gacchanti mr̥tyávaḥ |
10.117.01c utó rayíḥ pr̥ṇató nópa dasyaty utā́pr̥ṇan marḍitā́raṁ ná vindate ||

10.117.02a yá ādhrā́ya cakamānā́ya pitvó 'nnavān sán raphitā́yopajagmúṣe |
10.117.02c sthirám mánaḥ kr̥ṇuté sévate purótó cit sá marḍitā́raṁ ná vindate ||

10.117.03a sá íd bhojó yó gr̥háve dádāty ánnakāmāya cárate kr̥śā́ya |
10.117.03c áram asmai bhavati yā́mahūtā utā́parī́ṣu kr̥ṇute sákhāyam ||

10.117.04a ná sá sákhā yó ná dádāti sákhye sacābhúve sácamānāya pitváḥ |
10.117.04c ápāsmāt préyān ná tád óko asti pr̥ṇántam anyám áraṇaṁ cid icchet ||

10.117.05a pr̥ṇīyā́d ín nā́dhamānāya távyān drā́ghīyāṁsam ánu paśyeta pánthām |
10.117.05c ó hí vártante ráthyeva cakrā́nyám-anyam úpa tiṣṭhanta rā́yaḥ ||

10.117.06a mógham ánnaṁ vindate ápracetāḥ satyám bravīmi vadhá ít sá tásya |
10.117.06c nā́ryamáṇam púṣyati nó sákhāyaṁ kévalāgho bhavati kevalādī́ ||

10.117.07a kr̥ṣánn ít phā́la ā́śitaṁ kr̥ṇoti yánn ádhvānam ápa vr̥ṅkte carítraiḥ |
10.117.07c vádan brahmā́vadato vánīyān pr̥ṇánn āpír ápr̥ṇantam abhí ṣyāt ||

10.117.08a ékapād bhū́yo dvipádo ví cakrame dvipā́t tripā́dam abhy èti paścā́t |
10.117.08c cátuṣpād eti dvipádām abhisvaré sampáśyan paṅktī́r upatíṣṭhamānaḥ ||

10.117.09a samaú cid dhástau ná samáṁ viviṣṭaḥ sammātárā cin ná samáṁ duhāte |
10.117.09c yamáyoś cin ná samā́ vīryā̀ṇi jñātī́ cit sántau ná samám pr̥ṇītaḥ ||


10.118.01a ágne háṁsi ny àtríṇaṁ dī́dyan mártyeṣv ā́ |
10.118.01c své kṣáye śucivrata ||

10.118.02a út tiṣṭhasi svā̀huto ghr̥tā́ni práti modase |
10.118.02c yát tvā srúcaḥ samásthiran ||

10.118.03a sá ā́huto ví rocate 'gnír īḷényo girā́ |
10.118.03c srucā́ prátīkam ajyate ||

10.118.04a ghr̥ténāgníḥ sám ajyate mádhupratīka ā́hutaḥ |
10.118.04c rócamāno vibhā́vasuḥ ||

10.118.05a járamāṇaḥ sám idhyase devébhyo havyavāhana |
10.118.05c táṁ tvā havanta mártyāḥ ||

10.118.06a tám martā ámartyaṁ ghr̥ténāgníṁ saparyata |
10.118.06c ádābhyaṁ gr̥hápatim ||

10.118.07a ádābhyena śocíṣā́gne rákṣas tváṁ daha |
10.118.07c gopā́ r̥tásya dīdihi ||

10.118.08a sá tvám agne prátīkena práty oṣa yātudhānyàḥ |
10.118.08c urukṣáyeṣu dī́dyat ||

10.118.09a táṁ tvā gīrbhír urukṣáyā havyavā́haṁ sám īdhire |
10.118.09c yájiṣṭham mā́nuṣe jáne ||


10.119.01a íti vā́ íti me máno gā́m áśvaṁ sanuyām íti |
10.119.01c kuvít sómasyā́pām íti ||

10.119.02a prá vā́tā iva dódhata ún mā pītā́ ayaṁsata |
10.119.02c kuvít sómasyā́pām íti ||

10.119.03a ún mā pītā́ ayaṁsata rátham áśvā ivāśávaḥ |
10.119.03c kuvít sómasyā́pām íti ||

10.119.04a úpa mā matír asthita vāśrā́ putrám iva priyám |
10.119.04c kuvít sómasyā́pām íti ||

10.119.05a aháṁ táṣṭeva vandhúram páry acāmi hr̥dā́ matím |
10.119.05c kuvít sómasyā́pām íti ||

10.119.06a nahí me akṣipác canā́cchāntsuḥ páñca kr̥ṣṭáyaḥ |
10.119.06c kuvít sómasyā́pām íti ||

10.119.07a nahí me ródasī ubhé anyám pakṣáṁ caná práti |
10.119.07c kuvít sómasyā́pām íti ||

10.119.08a abhí dyā́m mahinā́ bhuvam abhī̀mā́m pr̥thivī́m mahī́m |
10.119.08c kuvít sómasyā́pām íti ||

10.119.09a hántāhám pr̥thivī́m imā́ṁ ní dadhānīhá vehá vā |
10.119.09c kuvít sómasyā́pām íti ||

10.119.10a oṣám ít pr̥thivī́m aháṁ jaṅghánānīhá vehá vā |
10.119.10c kuvít sómasyā́pām íti ||

10.119.11a diví me anyáḥ pakṣò 'dhó anyám acīkr̥ṣam |
10.119.11c kuvít sómasyā́pām íti ||

10.119.12a ahám asmi mahāmahò 'bhinabhyám údīṣitaḥ |
10.119.12c kuvít sómasyā́pām íti ||

10.119.13a gr̥hó yāmy áraṁkr̥to devébhyo havyavā́hanaḥ |
10.119.13c kuvít sómasyā́pām íti ||


10.120.01a tád íd āsa bhúvaneṣu jyéṣṭhaṁ yáto jajñá ugrás tveṣánr̥mṇaḥ |
10.120.01c sadyó jajñānó ní riṇāti śátrūn ánu yáṁ víśve mádanty ū́māḥ ||

10.120.02a vāvr̥dhānáḥ śávasā bhū́ryojāḥ śátrur dāsā́ya bhiyásaṁ dadhāti |
10.120.02c ávyanac ca vyanác ca sásni sáṁ te navanta prábhr̥tā mádeṣu ||

10.120.03a tvé krátum ápi vr̥ñjanti víśve dvír yád eté trír bhávanty ū́māḥ |
10.120.03c svādóḥ svā́dīyaḥ svādúnā sr̥jā sám adáḥ sú mádhu mádhunābhí yodhīḥ ||

10.120.04a íti cid dhí tvā dhánā jáyantam máde-made anumádanti víprāḥ |
10.120.04c ójīyo dhr̥ṣṇo sthirám ā́ tanuṣva mā́ tvā dabhan yātudhā́nā durévāḥ ||

10.120.05a tváyā vayáṁ śāśadmahe ráṇeṣu prapáśyanto yudhényāni bhū́ri |
10.120.05c codáyāmi ta ā́yudhā vácobhiḥ sáṁ te śiśāmi bráhmaṇā váyāṁsi ||

10.120.06a stuṣéyyam puruvárpasam ŕ̥bhvam inátamam āptyám āptyā́nām |
10.120.06c ā́ darṣate śávasā saptá dā́nūn prá sākṣate pratimā́nāni bhū́ri ||

10.120.07a ní tád dadhiṣé 'varam páraṁ ca yásminn ā́vithā́vasā duroṇé |
10.120.07c ā́ mātárā sthāpayase jigatnū́ áta inoṣi kárvarā purū́ṇi ||

10.120.08a imā́ bráhma br̥háddivo vivaktī́ndrāya śūṣám agriyáḥ svarṣā́ḥ |
10.120.08c mahó gotrásya kṣayati svarā́jo dúraś ca víśvā avr̥ṇod ápa svā́ḥ ||

10.120.09a evā́ mahā́n br̥háddivo átharvā́vocat svā́ṁ tanvàm índram evá |
10.120.09c svásāro mātaríbhvarīr ariprā́ hinvánti ca śávasā vardháyanti ca ||


10.121.01a hiraṇyagarbháḥ sám avartatā́gre bhūtásya jātáḥ pátir éka āsīt |
10.121.01c sá dādhāra pr̥thivī́ṁ dyā́m utémā́ṁ kásmai devā́ya havíṣā vidhema ||

10.121.02a yá ātmadā́ baladā́ yásya víśva upā́sate praśíṣaṁ yásya devā́ḥ |
10.121.02c yásya chāyā́mŕ̥taṁ yásya mr̥tyúḥ kásmai devā́ya havíṣā vidhema ||

10.121.03a yáḥ prāṇató nimiṣató mahitvaíka íd rā́jā jágato babhū́va |
10.121.03c yá ī́śe asyá dvipádaś cátuṣpadaḥ kásmai devā́ya havíṣā vidhema ||

10.121.04a yásyemé himávanto mahitvā́ yásya samudráṁ rasáyā sahā́húḥ |
10.121.04c yásyemā́ḥ pradíśo yásya bāhū́ kásmai devā́ya havíṣā vidhema ||

10.121.05a yéna dyaúr ugrā́ pr̥thivī́ ca dr̥ḷhā́ yéna svàḥ stabhitáṁ yéna nā́kaḥ |
10.121.05c yó antárikṣe rájaso vimā́naḥ kásmai devā́ya havíṣā vidhema ||

10.121.06a yáṁ krándasī ávasā tastabhāné abhy aíkṣetām mánasā réjamāne |
10.121.06c yátrā́dhi sū́ra údito vibhā́ti kásmai devā́ya havíṣā vidhema ||

10.121.07a ā́po ha yád br̥hatī́r víśvam ā́yan gárbhaṁ dádhānā janáyantīr agním |
10.121.07c táto devā́nāṁ sám avartatā́sur ékaḥ kásmai devā́ya havíṣā vidhema ||

10.121.08a yáś cid ā́po mahinā́ paryápaśyad dákṣaṁ dádhānā janáyantīr yajñám |
10.121.08c yó devéṣv ádhi devá éka ā́sīt kásmai devā́ya havíṣā vidhema ||

10.121.09a mā́ no hiṁsīj janitā́ yáḥ pr̥thivyā́ yó vā dívaṁ satyádharmā jajā́na |
10.121.09c yáś cāpáś candrā́ br̥hatī́r jajā́na kásmai devā́ya havíṣā vidhema ||

10.121.10a prájāpate ná tvád etā́ny anyó víśvā jātā́ni pári tā́ babhūva |
10.121.10c yátkāmās te juhumás tán no astu vayáṁ syāma pátayo rayīṇā́m ||


10.122.01a vásuṁ ná citrámahasaṁ gr̥ṇīṣe vāmáṁ śévam átithim adviṣeṇyám |
10.122.01c sá rāsate śurúdho viśvádhāyaso 'gnír hótā gr̥hápatiḥ suvī́ryam ||

10.122.02a juṣāṇó agne práti harya me váco víśvāni vidvā́n vayúnāni sukrato |
10.122.02c ghŕ̥tanirṇig bráhmaṇe gātúm éraya táva devā́ ajanayann ánu vratám ||

10.122.03a saptá dhā́māni pariyánn ámartyo dā́śad dāśúṣe sukŕ̥te māmahasva |
10.122.03c suvī́reṇa rayíṇāgne svābhúvā yás ta ā́naṭ samídhā táṁ juṣasva ||

10.122.04a yajñásya ketúm prathamám puróhitaṁ havíṣmanta īḷate saptá vājínam |
10.122.04c śr̥ṇvántam agníṁ ghr̥tápr̥ṣṭham ukṣáṇam pr̥ṇántaṁ devám pr̥ṇaté suvī́ryam ||

10.122.05a tváṁ dūtáḥ prathamó váreṇyaḥ sá hūyámāno amŕ̥tāya matsva |
10.122.05c tvā́m marjayan marúto dāśúṣo gr̥hé tvā́ṁ stómebhir bhŕ̥gavo ví rurucuḥ ||

10.122.06a íṣaṁ duhán sudúghāṁ viśvádhāyasaṁ yajñapríye yájamānāya sukrato |
10.122.06c ágne ghr̥tásnus trír r̥tā́ni dī́dyad vartír yajñám pariyán sukratūyase ||

10.122.07a tvā́m íd asyā́ uṣáso vyùṣṭiṣu dūtáṁ kr̥ṇvānā́ ayajanta mā́nuṣāḥ |
10.122.07c tvā́ṁ devā́ mahayā́yyāya vāvr̥dhur ā́jyam agne nimr̥jánto adhvaré ||

10.122.08a ní tvā vásiṣṭhā ahvanta vājínaṁ gr̥ṇánto agne vidátheṣu vedhásaḥ |
10.122.08c rāyás póṣaṁ yájamāneṣu dhāraya yūyám pāta svastíbhiḥ sádā naḥ ||


10.123.01a ayáṁ venáś codayat pŕ̥śnigarbhā jyótirjarāyū rájaso vimā́ne |
10.123.01c imám apā́ṁ saṁgamé sū́ryasya śíśuṁ ná víprā matíbhī rihanti ||

10.123.02a samudrā́d ūrmím úd iyarti venó nabhojā́ḥ pr̥ṣṭháṁ haryatásya darśi |
10.123.02c r̥tásya sā́nāv ádhi viṣṭápi bhrā́ṭ samānáṁ yónim abhy ànūṣata vrā́ḥ ||

10.123.03a samānám pūrvī́r abhí vāvaśānā́s tíṣṭhan vatsásya mātáraḥ sánīḷāḥ |
10.123.03c r̥tásya sā́nāv ádhi cakramāṇā́ rihánti mádhvo amŕ̥tasya vā́ṇīḥ ||

10.123.04a jānánto rūpám akr̥panta víprā mr̥gásya ghóṣam mahiṣásya hí gmán |
10.123.04c r̥téna yánto ádhi síndhum asthur vidád gandharvó amŕ̥tāni nā́ma ||

10.123.05a apsarā́ jārám upasiṣmiyāṇā́ yóṣā bibharti paramé vyòman |
10.123.05c cárat priyásya yóniṣu priyáḥ sán sī́dat pakṣé hiraṇyáye sá venáḥ ||

10.123.06a nā́ke suparṇám úpa yát pátantaṁ hr̥dā́ vénanto abhy ácakṣata tvā |
10.123.06c híraṇyapakṣaṁ váruṇasya dūtáṁ yamásya yónau śakunám bhuraṇyúm ||

10.123.07a ūrdhvó gandharvó ádhi nā́ke asthāt pratyáṅ citrā́ bíbhrad asyā́yudhāni |
10.123.07c vásāno átkaṁ surabhíṁ dr̥śé káṁ svàr ṇá nā́ma janata priyā́ṇi ||

10.123.08a drapsáḥ samudrám abhí yáj jígāti páśyan gŕ̥dhrasya cákṣasā vídharman |
10.123.08c bhānúḥ śukréṇa śocíṣā cakānás tr̥tī́ye cakre rájasi priyā́ṇi ||


10.124.01a imáṁ no agna úpa yajñám éhi páñcayāmaṁ trivŕ̥taṁ saptátantum |
10.124.01c áso havyavā́ḷ utá naḥ purogā́ jyóg evá dīrgháṁ táma ā́śayiṣṭhāḥ ||

10.124.02a ádevād deváḥ pracátā gúhā yán prapáśyamāno amr̥tatvám emi |
10.124.02c śiváṁ yát sántam áśivo jáhāmi svā́t sakhyā́d áraṇīṁ nā́bhim emi ||

10.124.03a páśyann anyásyā átithiṁ vayā́yā r̥tásya dhā́ma ví mime purū́ṇi |
10.124.03c śáṁsāmi pitré ásurāya śévam ayajñiyā́d yajñíyam bhāgám emi ||

10.124.04a bahvī́ḥ sámā akaram antár asminn índraṁ vr̥ṇānáḥ pitáraṁ jahāmi |
10.124.04c agníḥ sómo váruṇas té cyavante paryā́vard rāṣṭráṁ tád avāmy āyán ||

10.124.05a nírmāyā u tyé ásurā abhūvan tváṁ ca mā varuṇa kāmáyāse |
10.124.05c r̥téna rājann ánr̥taṁ viviñcán máma rāṣṭrásyā́dhipatyam éhi ||

10.124.06a idáṁ svàr idám íd āsa vāmám ayám prakāśá urv àntárikṣam |
10.124.06c hánāva vr̥tráṁ niréhi soma havíṣ ṭvā sántaṁ havíṣā yajāma ||

10.124.07a kavíḥ kavitvā́ diví rūpám ā́sajad áprabhūtī váruṇo nír apáḥ sr̥jat |
10.124.07c kṣémaṁ kr̥ṇvānā́ jánayo ná síndhavas tā́ asya várṇaṁ śúcayo bharibhrati ||

10.124.08a tā́ asya jyéṣṭham indriyáṁ sacante tā́ īm ā́ kṣeti svadháyā mádantīḥ |
10.124.08c tā́ īṁ víśo ná rā́jānaṁ vr̥ṇānā́ bībhatsúvo ápa vr̥trā́d atiṣṭhan ||

10.124.09a bībhatsū́nāṁ sayújaṁ haṁsám āhur apā́ṁ divyā́nāṁ sakhyé cárantam |
10.124.09c anuṣṭúbham ánu carcūryámāṇam índraṁ ní cikyuḥ kaváyo manīṣā́ ||


10.125.01a aháṁ rudrébhir vásubhiś carāmy ahám ādityaír utá viśvádevaiḥ |
10.125.01c ahám mitrā́váruṇobhā́ bibharmy ahám indrāgnī́ ahám aśvínobhā́ ||

10.125.02a aháṁ sómam āhanásam bibharmy aháṁ tváṣṭāram utá pūṣáṇam bhágam |
10.125.02c aháṁ dadhāmi dráviṇaṁ havíṣmate suprāvyè yájamānāya sunvaté ||

10.125.03a aháṁ rā́ṣṭrī saṁgámanī vásūnāṁ cikitúṣī prathamā́ yajñíyānām |
10.125.03c tā́m mā devā́ vy àdadhuḥ purutrā́ bhū́risthātrām bhū́ry āveśáyantīm ||

10.125.04a máyā só ánnam atti yó vipáśyati yáḥ prā́ṇiti yá īṁ śr̥ṇóty uktám |
10.125.04c amantávo mā́ṁ tá úpa kṣiyanti śrudhí śruta śraddhiváṁ te vadāmi ||

10.125.05a ahám evá svayám idáṁ vadāmi júṣṭaṁ devébhir utá mā́nuṣebhiḥ |
10.125.05c yáṁ kāmáye táṁ-tam ugráṁ kr̥ṇomi tám brahmā́ṇaṁ tám ŕ̥ṣiṁ táṁ sumedhā́m ||

10.125.06a aháṁ rudrā́ya dhánur ā́ tanomi brahmadvíṣe śárave hántavā́ u |
10.125.06c aháṁ jánāya samádaṁ kr̥ṇomy aháṁ dyā́vāpr̥thivī́ ā́ viveśa ||

10.125.07a aháṁ suve pitáram asya mūrdhán máma yónir apsv àntáḥ samudré |
10.125.07c táto ví tiṣṭhe bhúvanā́nu víśvotā́mū́ṁ dyā́ṁ varṣmáṇópa spr̥śāmi ||

10.125.08a ahám evá vā́ta iva prá vāmy ārábhamāṇā bhúvanāni víśvā |
10.125.08c paró divā́ pará enā́ pr̥thivyaítā́vatī mahinā́ sám babhūva ||


10.126.01a ná tám áṁho ná duritáṁ dévāso aṣṭa mártyam |
10.126.01c sajóṣaso yám aryamā́ mitró náyanti váruṇo áti dvíṣaḥ ||

10.126.02a tád dhí vayáṁ vr̥ṇīmáhe váruṇa mítrā́ryaman |
10.126.02c yénā nír áṁhaso yūyám pāthá nethā́ ca mártyam áti dvíṣaḥ ||

10.126.03a té nūnáṁ no 'yám ūtáye váruṇo mitró aryamā́ |
10.126.03c náyiṣṭhā u no neṣáṇi párṣiṣṭhā u naḥ parṣáṇy áti dvíṣaḥ ||

10.126.04a yūyáṁ víśvam pári pātha váruṇo mitró aryamā́ |
10.126.04c yuṣmā́kaṁ śármaṇi priyé syā́ma supraṇītayó 'ti dvíṣaḥ ||

10.126.05a ādityā́so áti srídho váruṇo mitró aryamā́ |
10.126.05c ugrám marúdbhī rudráṁ huveméndram agníṁ svastáyé 'ti dvíṣaḥ ||

10.126.06a nétāra ū ṣú ṇas tiró váruṇo mitró aryamā́ |
10.126.06c áti víśvāni duritā́ rā́jānaś carṣaṇīnā́m áti dvíṣaḥ ||

10.126.07a śunám asmábhyam ūtáye váruṇo mitró aryamā́ |
10.126.07c śárma yacchantu saprátha ādityā́so yád ī́mahe áti dvíṣaḥ ||

10.126.08a yáthā ha tyád vasavo gauryàṁ cit padí ṣitā́m ámuñcatā yajatrāḥ |
10.126.08c evó ṣv àsmán muñcatā vy áṁhaḥ prá tāry agne prataráṁ na ā́yuḥ ||


10.127.01a rā́trī vy àkhyad āyatī́ purutrā́ devy àkṣábhiḥ |
10.127.01c víśvā ádhi śríyo 'dhita ||

10.127.02a órv àprā ámartyā niváto devy ùdvátaḥ |
10.127.02c jyótiṣā bādhate támaḥ ||

10.127.03a nír u svásāram askr̥toṣásaṁ devy ā̀yatī́ |
10.127.03c ápéd u hāsate támaḥ ||

10.127.04a sā́ no adyá yásyā vayáṁ ní te yā́mann ávikṣmahi |
10.127.04c vr̥kṣé ná vasatíṁ váyaḥ ||

10.127.05a ní grā́māso avikṣata ní padvánto ní pakṣíṇaḥ |
10.127.05c ní śyenā́saś cid arthínaḥ ||

10.127.06a yāváyā vr̥kyàṁ vŕ̥kaṁ yaváya stenám ūrmye |
10.127.06c áthā naḥ sutárā bhava ||

10.127.07a úpa mā pépiśat támaḥ kr̥ṣṇáṁ vyàktam asthita |
10.127.07c úṣa r̥ṇéva yātaya ||

10.127.08a úpa te gā́ ivā́karaṁ vr̥ṇīṣvá duhitar divaḥ |
10.127.08c rā́tri stómaṁ ná jigyúṣe ||


10.128.01a mámāgne várco vihavéṣv astu vayáṁ tvéndhānās tanvàm puṣema |
10.128.01c máhyaṁ namantām pradíśaś cátasras tváyā́dhyakṣeṇa pŕ̥tanā jayema ||

10.128.02a máma devā́ vihavé santu sárva índravanto marúto víṣṇur agníḥ |
10.128.02c mámāntárikṣam urúlokam astu máhyaṁ vā́taḥ pavatāṁ kā́me asmín ||

10.128.03a máyi devā́ dráviṇam ā́ yajantām máyy āśī́r astu máyi deváhūtiḥ |
10.128.03c daívyā hótāro vanuṣanta pū́rvé 'riṣṭāḥ syāma tanvā̀ suvī́rāḥ ||

10.128.04a máhyaṁ yajantu máma yā́ni havyā́kūtiḥ satyā́ mánaso me astu |
10.128.04c éno mā́ ní gāṁ katamác canā́háṁ víśve devāso ádhi vocatā naḥ ||

10.128.05a dévīḥ ṣaḷ urvīr urú naḥ kr̥ṇota víśve devāsa ihá vīrayadhvam |
10.128.05c mā́ hāsmahi prajáyā mā́ tanū́bhir mā́ radhāma dviṣaté soma rājan ||

10.128.06a ágne manyúm pratinudán páreṣām ádabdho gopā́ḥ pári pāhi nas tvám |
10.128.06c pratyáñco yantu nigútaḥ púnas tè 'maíṣāṁ cittám prabúdhāṁ ví neśat ||

10.128.07a dhātā́ dhātr̥̄ṇā́m bhúvanasya yás pátir deváṁ trātā́ram abhimātiṣāhám |
10.128.07c imáṁ yajñám aśvínobhā́ bŕ̥haspátir devā́ḥ pāntu yájamānaṁ nyarthā́t ||

10.128.08a uruvyácā no mahiṣáḥ śárma yaṁsad asmín háve puruhūtáḥ purukṣúḥ |
10.128.08c sá naḥ prajā́yai haryaśva mr̥ḷayéndra mā́ no rīriṣo mā́ párā dāḥ ||

10.128.09a yé naḥ sapátnā ápa té bhavantv indrāgníbhyām áva bādhāmahe tā́n |
10.128.09c vásavo rudrā́ ādityā́ uparispŕ̥śam mográṁ céttāram adhirājám akran ||


10.129.01a nā́sad āsīn nó sád āsīt tadā́nīṁ nā́sīd rájo nó vyòmā paró yát |
10.129.01c kím ā́varīvaḥ kúha kásya śármann ámbhaḥ kím āsīd gáhanaṁ gabhīrám ||

10.129.02a ná mr̥tyúr āsīd amŕ̥taṁ ná tárhi ná rā́tryā áhna āsīt praketáḥ |
10.129.02c ā́nīd avātáṁ svadháyā tád ékaṁ tásmād dhānyán ná paráḥ kíṁ canā́sa ||

10.129.03a táma āsīt támasā gūḷhám ágre 'praketáṁ saliláṁ sárvam ā idám |
10.129.03c tucchyénābhv ápihitaṁ yád ā́sīt tápasas tán mahinā́jāyataíkam ||

10.129.04a kā́mas tád ágre sám avartatā́dhi mánaso rétaḥ prathamáṁ yád ā́sīt |
10.129.04c sató bándhum ásati nír avindan hr̥dí pratī́ṣyā kaváyo manīṣā́ ||

10.129.05a tiraścī́no vítato raśmír eṣām adháḥ svid āsī́3d upári svid āsī3t |
10.129.05c retodhā́ āsan mahimā́na āsan svadhā́ avástāt práyatiḥ parástāt ||

10.129.06a kó addhā́ veda ká ihá prá vocat kúta ā́jātā kúta iyáṁ vísr̥ṣṭiḥ |
10.129.06c arvā́g devā́ asyá visárjanenā́thā kó veda yáta ābabhū́va ||

10.129.07a iyáṁ vísr̥ṣṭir yáta ābabhū́va yádi vā dadhé yádi vā ná |
10.129.07c yó asyā́dhyakṣaḥ paramé vyòman só aṅgá veda yádi vā ná véda ||


10.130.01a yó yajñó viśvátas tántubhis tatá ékaśataṁ devakarmébhir ā́yataḥ |
10.130.01c imé vayanti pitáro yá āyayúḥ prá vayā́pa vayéty āsate taté ||

10.130.02a púmām̐ enaṁ tanuta út kr̥ṇatti púmān ví tatne ádhi nā́ke asmín |
10.130.02c imé mayū́khā úpa sedur ū sádaḥ sā́māni cakrus tásarāṇy ótave ||

10.130.03a kā́sīt pramā́ pratimā́ kíṁ nidā́nam ā́jyaṁ kím āsīt paridhíḥ ká āsīt |
10.130.03c chándaḥ kím āsīt práügaṁ kím uktháṁ yád devā́ devám áyajanta víśve ||

10.130.04a agnér gāyatry àbhavat sayúgvoṣṇíhayā savitā́ sám babhūva |
10.130.04c anuṣṭúbhā sóma ukthaír máhasvān bŕ̥haspáter br̥hatī́ vā́cam āvat ||

10.130.05a virā́ṇ mitrā́váruṇayor abhiśrī́r índrasya triṣṭúb ihá bhāgó áhnaḥ |
10.130.05c víśvān devā́ñ jágaty ā́ viveśa téna cākl̥pra ŕ̥ṣayo manuṣyā̀ḥ ||

10.130.06a cākl̥pré téna ŕ̥ṣayo manuṣyā̀ yajñé jāté pitáro naḥ purāṇé |
10.130.06c páśyan manye mánasā cákṣasā tā́n yá imáṁ yajñám áyajanta pū́rve ||

10.130.07a sahástomāḥ saháchandasa āvŕ̥taḥ sahápramā ŕ̥ṣayaḥ saptá daívyāḥ |
10.130.07c pū́rveṣām pánthām anudŕ̥śya dhī́rā anvā́lebhire rathyò ná raśmī́n ||


10.131.01a ápa prā́ca indra víśvām̐ amítrān ápā́pāco abhibhūte nudasva |
10.131.01c ápódīco ápa śūrādharā́ca uraú yáthā táva śárman mádema ||

10.131.02a kuvíd aṅgá yávamanto yávaṁ cid yáthā dā́nty anupūrváṁ viyū́ya |
10.131.02c ihéhaiṣāṁ kr̥ṇuhi bhójanāni yé barhíṣo námovr̥ktiṁ ná jagmúḥ ||

10.131.03a nahí sthū́ry r̥tuthā́ yātám ásti nótá śrávo vivide saṁgaméṣu |
10.131.03c gavyánta índraṁ sakhyā́ya víprā aśvāyánto vŕ̥ṣaṇaṁ vājáyantaḥ ||

10.131.04a yuváṁ surā́mam aśvinā námucāv āsuré sácā |
10.131.04c vipipānā́ śubhas patī índraṁ kármasv āvatam ||

10.131.05a putrám iva pitárāv aśvínobhéndrāváthuḥ kā́vyair daṁsánābhiḥ |
10.131.05c yát surā́maṁ vy ápibaḥ śácībhiḥ sárasvatī tvā maghavann abhiṣṇak ||

10.131.06a índraḥ sutrā́mā svávām̐ ávobhiḥ sumr̥ḷīkó bhavatu viśvávedāḥ |
10.131.06c bā́dhatāṁ dvéṣo ábhayaṁ kr̥ṇotu suvī́ryasya pátayaḥ syāma ||

10.131.07a tásya vayáṁ sumataú yajñíyasyā́pi bhadré saumanasé syāma |
10.131.07c sá sutrā́mā svávām̐ índro asmé ārā́c cid dvéṣaḥ sanutár yuyotu ||


10.132.01a ījānám íd dyaúr gūrtā́vasur ījānám bhū́mir abhí prabhūṣáṇi |
10.132.01c ījānáṁ devā́v aśvínāv abhí sumnaír avardhatām ||

10.132.02a tā́ vām mitrāvaruṇā dhārayátkṣitī suṣumnéṣitatvátā yajāmasi |
10.132.02c yuvóḥ krāṇā́ya sakhyaír abhí ṣyāma rakṣásaḥ ||

10.132.03a ádhā cin nú yád dídhiṣāmahe vām abhí priyáṁ rékṇaḥ pátyamānāḥ |
10.132.03c dadvā́m̐ vā yát púṣyati rékṇaḥ sám v āran nákir asya maghā́ni ||

10.132.04a asā́v anyó asura sūyata dyaús tváṁ víśveṣāṁ varuṇāsi rā́jā |
10.132.04c mūrdhā́ ráthasya cākan naítā́vataínasāntakadhrúk ||

10.132.05a asmín sv ètác chákapūta éno hité mitré nígatān hanti vīrā́n |
10.132.05c avór vā yád dhā́t tanū́ṣv ávaḥ priyā́su yajñíyāsv árvā ||

10.132.06a yuvór hí mātā́ditir vicetasā dyaúr ná bhū́miḥ páyasā pupūtáni |
10.132.06c áva priyā́ didiṣṭana sū́ro ninikta raśmíbhiḥ ||

10.132.07a yuváṁ hy àpnarā́jāv ásīdataṁ tíṣṭhad ráthaṁ ná dhūrṣádaṁ vanarṣádam |
10.132.07c tā́ naḥ kaṇūkayántīr nr̥médhas tatre áṁhasaḥ sumédhas tatre áṁhasaḥ ||


10.133.01a pró ṣv àsmai purorathám índrāya śūṣám arcata |
10.133.01c abhī́ke cid u lokakŕ̥t saṁgé samátsu vr̥trahā́smā́kam bodhi coditā́ nábhantām anyakéṣāṁ jyākā́ ádhi dhánvasu ||

10.133.02a tváṁ síndhūm̐r ávāsr̥jo 'dharā́co áhann áhim |
10.133.02c aśatrúr indra jajñiṣe víśvam puṣyasi vā́ryaṁ táṁ tvā pári ṣvajāmahe nábhantām anyakéṣāṁ jyākā́ ádhi dhánvasu ||

10.133.03a ví ṣú víśvā árātayo 'ryó naśanta no dhíyaḥ |
10.133.03c ástāsi śátrave vadháṁ yó na indra jíghāṁsati yā́ te rātír dadír vásu nábhantām anyakéṣāṁ jyākā́ ádhi dhánvasu ||

10.133.04a yó na indrābhíto jáno vr̥kāyúr ādídeśati |
10.133.04c adhaspadáṁ tám īṁ kr̥dhi vibādhó asi sāsahír nábhantām anyakéṣāṁ jyākā́ ádhi dhánvasu ||

10.133.05a yó na indrābhidā́sati sánābhir yáś ca níṣṭyaḥ |
10.133.05c áva tásya bálaṁ tira mahī́va dyaúr ádha tmánā nábhantām anyakéṣāṁ jyākā́ ádhi dhánvasu ||

10.133.06a vayám indra tvāyávaḥ sakhitvám ā́ rabhāmahe |
10.133.06c r̥tásya naḥ pathā́ nayā́ti víśvāni duritā́ nábhantām anyakéṣāṁ jyākā́ ádhi dhánvasu ||

10.133.07a asmábhyaṁ sú tvám indra tā́ṁ śikṣa yā́ dóhate práti váraṁ jaritré |
10.133.07c ácchidrodhnī pīpáyad yáthā naḥ sahásradhārā páyasā mahī́ gaúḥ ||


10.134.01a ubhé yád indra ródasī āpaprā́thoṣā́ iva |
10.134.01c mahā́ntaṁ tvā mahī́nāṁ samrā́jaṁ carṣaṇīnā́ṁ devī́ jánitry ajījanad bhadrā́ jánitry ajījanat ||

10.134.02a áva sma durhaṇāyató mártasya tanuhi sthirám |
10.134.02c adhaspadáṁ tám īṁ kr̥dhi yó asmā́m̐ ādídeśati devī́ jánitry ajījanad bhadrā́ jánitry ajījanat ||

10.134.03a áva tyā́ br̥hatī́r íṣo viśváścandrā amitrahan |
10.134.03c śácībhiḥ śakra dhūnuhī́ndra víśvābhir ūtíbhir devī́ jánitry ajījanad bhadrā́ jánitry ajījanat ||

10.134.04a áva yát tváṁ śatakratav índra víśvāni dhūnuṣé |
10.134.04c rayíṁ ná sunvaté sácā sahasríṇībhir ūtíbhir devī́ jánitry ajījanad bhadrā́ jánitry ajījanat ||

10.134.05a áva svédā ivābhíto víṣvak patantu didyávaḥ |
10.134.05c dū́rvāyā iva tántavo vy àsmád etu durmatír devī́ jánitry ajījanad bhadrā́ jánitry ajījanat ||

10.134.06a dīrgháṁ hy àṅkuśáṁ yathā śáktim bíbharṣi mantumaḥ |
10.134.06c pū́rveṇa maghavan padā́jó vayā́ṁ yáthā yamo devī́ jánitry ajījanad bhadrā́ jánitry ajījanat ||

10.134.07a nákir devā minīmasi nákir ā́ yopayāmasi mantraśrútyaṁ carāmasi |
10.134.07c pakṣébhir apikakṣébhir átrābhí sáṁ rabhāmahe ||


10.135.01a yásmin vr̥kṣé supalāśé devaíḥ sampíbate yamáḥ |
10.135.01c átrā no viśpátiḥ pitā́ purāṇā́m̐ ánu venati ||

10.135.02a purāṇā́m̐ anuvénantaṁ cárantam pāpáyāmuyā́ |
10.135.02c asūyánn abhy àcākaśaṁ tásmā aspr̥hayam púnaḥ ||

10.135.03a yáṁ kumāra návaṁ rátham acakrám mánasā́kr̥ṇoḥ |
10.135.03c ékeṣaṁ viśvátaḥ prā́ñcam ápaśyann ádhi tiṣṭhasi ||

10.135.04a yáṁ kumāra prā́vartayo ráthaṁ víprebhyas pári |
10.135.04c táṁ sā́mā́nu prā́vartata sám itó nāvy ā́hitam ||

10.135.05a káḥ kumārám ajanayad ráthaṁ kó nír avartayat |
10.135.05c káḥ svit tád adyá no brūyād anudéyī yáthā́bhavat ||

10.135.06a yáthā́bhavad anudéyī táto ágram ajāyata |
10.135.06c purástād budhná ā́tataḥ paścā́n niráyaṇaṁ kr̥tám ||

10.135.07a idáṁ yamásya sā́danaṁ devamānáṁ yád ucyáte |
10.135.07c iyám asya dhamyate nāḷī́r ayáṁ gīrbhíḥ páriṣkr̥taḥ ||


10.136.01a keśy àgníṁ keśī́ viṣáṁ keśī́ bibharti ródasī |
10.136.01c keśī́ víśvaṁ svàr dr̥śé keśī́dáṁ jyótir ucyate ||

10.136.02a múnayo vā́taraśanāḥ piśáṅgā vasate málā |
10.136.02c vā́tasyā́nu dhrā́jiṁ yanti yád devā́so ávikṣata ||

10.136.03a únmaditā maúneyena vā́tām̐ ā́ tasthimā vayám |
10.136.03c śárīréd asmā́kaṁ yūyám mártāso abhí paśyatha ||

10.136.04a antárikṣeṇa patati víśvā rūpā́vacā́kaśat |
10.136.04c múnir devásya-devasya saúkr̥tyāya sákhā hitáḥ ||

10.136.05a vā́tasyā́śvo vāyóḥ sákhā́tho devéṣito múniḥ |
10.136.05c ubhaú samudrā́v ā́ kṣeti yáś ca pū́rva utā́paraḥ ||

10.136.06a apsarásāṁ gandharvā́ṇām mr̥gā́ṇāṁ cáraṇe cáran |
10.136.06c keśī́ kétasya vidvā́n sákhā svādúr madíntamaḥ ||

10.136.07a vāyúr asmā úpāmanthat pináṣṭi smā kunannamā́ |
10.136.07c keśī́ viṣásya pā́treṇa yád rudréṇā́pibat sahá ||


10.137.01a utá devā ávahitaṁ dévā ún nayathā púnaḥ |
10.137.01c utā́gaś cakrúṣaṁ devā dévā jīváyathā púnaḥ ||

10.137.02a dvā́v imaú vā́tau vāta ā́ síndhor ā́ parāvátaḥ |
10.137.02c dákṣaṁ te anyá ā́ vātu párānyó vātu yád rápaḥ ||

10.137.03a ā́ vāta vāhi bheṣajáṁ ví vāta vāhi yád rápaḥ |
10.137.03c tváṁ hí viśvábheṣajo devā́nāṁ dūtá ī́yase ||

10.137.04a ā́ tvāgamaṁ śáṁtātibhir átho ariṣṭátātibhiḥ |
10.137.04c dákṣaṁ te bhadrám ā́bhārṣam párā yákṣmaṁ suvāmi te ||

10.137.05a trā́yantām ihá devā́s trā́yatām marútāṁ gaṇáḥ |
10.137.05c trā́yantāṁ víśvā bhūtā́ni yáthāyám arapā́ ásat ||

10.137.06a ā́pa íd vā́ u bheṣajī́r ā́po amīvacā́tanīḥ |
10.137.06c ā́paḥ sárvasya bheṣajī́s tā́s te kr̥ṇvantu bheṣajám ||

10.137.07a hástābhyāṁ dáśaśākhābhyāṁ jihvā́ vācáḥ purogavī́ |
10.137.07c anāmayitnúbhyāṁ tvā tā́bhyāṁ tvópa spr̥śāmasi ||


10.138.01a táva tyá indra sakhyéṣu váhnaya r̥tám manvānā́ vy àdardirur valám |
10.138.01c yátrā daśasyánn uṣáso riṇánn apáḥ kútsāya mánmann ahyàś ca daṁsáyaḥ ||

10.138.02a ávāsr̥jaḥ prasvàḥ śvañcáyo girī́n úd āja usrā́ ápibo mádhu priyám |
10.138.02c ávardhayo vaníno asya dáṁsasā śuśóca sū́rya r̥tájātayā girā́ ||

10.138.03a ví sū́ryo mádhye amucad ráthaṁ divó vidád dāsā́ya pratimā́nam ā́ryaḥ |
10.138.03c dr̥ḷhā́ni pípror ásurasya māyína índro vy ā̀syac cakr̥vā́m̐ r̥jíśvanā ||

10.138.04a ánādhr̥ṣṭāni dhr̥ṣitó vy ā̀syan nidhī́m̐r ádevām̐ amr̥ṇad ayā́syaḥ |
10.138.04c māséva sū́ryo vásu púryam ā́ dade gr̥ṇānáḥ śátrūm̐r aśr̥ṇād virúkmatā ||

10.138.05a áyuddhaseno vibhvā̀ vibhindatā́ dā́śad vr̥trahā́ tújyāni tejate |
10.138.05c índrasya vájrād abibhed abhiśnáthaḥ prā́krāmac chundhyū́r ájahād uṣā́ ánaḥ ||

10.138.06a etā́ tyā́ te śrútyāni kévalā yád éka ékam ákr̥ṇor ayajñám |
10.138.06c māsā́ṁ vidhā́nam adadhā ádhi dyávi tváyā víbhinnam bharati pradhím pitā́ ||


10.139.01a sū́ryaraśmir hárikeśaḥ purástāt savitā́ jyótir úd ayām̐ ájasram |
10.139.01c tásya pūṣā́ prasavé yāti vidvā́n sampáśyan víśvā bhúvanāni gopā́ḥ ||

10.139.02a nr̥cákṣā eṣá divó mádhya āsta āpaprivā́n ródasī antárikṣam |
10.139.02c sá viśvā́cīr abhí caṣṭe ghr̥tā́cīr antarā́ pū́rvam áparaṁ ca ketúm ||

10.139.03a rāyó budhnáḥ saṁgámano vásūnāṁ víśvā rūpā́bhí caṣṭe śácībhiḥ |
10.139.03c devá iva savitā́ satyádharméndro ná tasthau samaré dhánānām ||

10.139.04a viśvā́vasuṁ soma gandharvám ā́po dadr̥śúṣīs tád r̥ténā vy ā̀yan |
10.139.04c tád anvávaid índro rārahāṇá āsām pári sū́ryasya paridhī́m̐r apaśyat ||

10.139.05a viśvā́vasur abhí tán no gr̥ṇātu divyó gandharvó rájaso vimā́naḥ |
10.139.05c yád vā ghā satyám utá yán ná vidmá dhíyo hinvānó dhíya ín no avyāḥ ||

10.139.06a sásnim avindac cáraṇe nadī́nām ápāvr̥ṇod dúro áśmavrajānām |
10.139.06c prā́sāṁ gandharvó amŕ̥tāni vocad índro dákṣam pári jānād ahī́nām ||


10.140.01a ágne táva śrávo váyo máhi bhrājante arcáyo vibhāvaso |
10.140.01c bŕ̥hadbhāno śávasā vā́jam ukthyàṁ dádhāsi dāśúṣe kave ||

10.140.02a pāvakávarcāḥ śukrávarcā ánūnavarcā úd iyarṣi bhānúnā |
10.140.02c putró mātárā vicárann úpāvasi pr̥ṇákṣi ródasī ubhé ||

10.140.03a ū́rjo napāj jātavedaḥ suśastíbhir mándasva dhītíbhir hitáḥ |
10.140.03c tvé íṣaḥ sáṁ dadhur bhū́rivarpasaś citrótayo vāmájātāḥ ||

10.140.04a irajyánn agne prathayasva jantúbhir asmé rā́yo amartya |
10.140.04c sá darśatásya vápuṣo ví rājasi pr̥ṇákṣi sānasíṁ krátum ||

10.140.05a iṣkartā́ram adhvarásya prácetasaṁ kṣáyantaṁ rā́dhaso maháḥ |
10.140.05c rātíṁ vāmásya subhágām mahī́m íṣaṁ dádhāsi sānasíṁ rayím ||

10.140.06a r̥tā́vānam mahiṣáṁ viśvádarśatam agníṁ sumnā́ya dadhire puró jánāḥ |
10.140.06c śrútkarṇaṁ sapráthastamaṁ tvā girā́ daívyam mā́nuṣā yugā́ ||


10.141.01a ágne ácchā vadehá naḥ pratyáṅ naḥ sumánā bhava |
10.141.01c prá no yaccha viśas pate dhanadā́ asi nas tvám ||

10.141.02a prá no yacchatv aryamā́ prá bhágaḥ prá bŕ̥haspátiḥ |
10.141.02c prá devā́ḥ prótá sūnŕ̥tā rāyó devī́ dadātu naḥ ||

10.141.03a sómaṁ rā́jānam ávase 'gníṁ gīrbhír havāmahe |
10.141.03c ādityā́n víṣṇuṁ sū́ryam brahmā́ṇaṁ ca bŕ̥haspátim ||

10.141.04a indravāyū́ bŕ̥haspátiṁ suhávehá havāmahe |
10.141.04c yáthā naḥ sárva íj jánaḥ sáṁgatyāṁ sumánā ásat ||

10.141.05a aryamáṇam bŕ̥haspátim índraṁ dā́nāya codaya |
10.141.05c vā́taṁ víṣṇuṁ sárasvatīṁ savitā́raṁ ca vājínam ||

10.141.06a tváṁ no agne agníbhir bráhma yajñáṁ ca vardhaya |
10.141.06c tváṁ no devátātaye rāyó dā́nāya codaya ||


10.142.01a ayám agne jaritā́ tvé abhūd ápi sáhasaḥ sūno nahy ànyád ásty ā́pyam |
10.142.01c bhadráṁ hí śárma trivárūtham ásti ta āré híṁsānām ápa didyúm ā́ kr̥dhi ||

10.142.02a pravát te agne jánimā pitūyatáḥ sācī́va víśvā bhúvanā ny r̥̀ñjase |
10.142.02c prá sáptayaḥ prá saniṣanta no dhíyaḥ puráś caranti paśupā́ iva tmánā ||

10.142.03a utá vā́ u pári vr̥ṇakṣi bápsad bahór agna úlapasya svadhāvaḥ |
10.142.03c utá khilyā́ urvárāṇām bhavanti mā́ te hetíṁ táviṣīṁ cukrudhāma ||

10.142.04a yád udváto niváto yā́si bápsat pŕ̥thag eṣi pragardhínīva sénā |
10.142.04c yadā́ te vā́to anuvā́ti śocír vápteva śmáśru vapasi prá bhū́ma ||

10.142.05a práty asya śréṇayo dadr̥śra ékaṁ niyā́nam bahávo ráthāsaḥ |
10.142.05c bāhū́ yád agne anumármr̥jāno nyàṅṅ uttānā́m anvéṣi bhū́mim ||

10.142.06a út te śúṣmā jihatām út te arcír út te agne śaśamānásya vā́jāḥ |
10.142.06c úc chvañcasva ní nama várdhamāna ā́ tvādyá víśve vásavaḥ sadantu ||

10.142.07a apā́m idáṁ nyáyanaṁ samudrásya nivéśanam |
10.142.07c anyáṁ kr̥ṇuṣvetáḥ pánthāṁ téna yāhi váśām̐ ánu ||

10.142.08a ā́yane te parā́yaṇe dū́rvā rohantu puṣpíṇīḥ |
10.142.08c hradā́ś ca puṇḍárīkāṇi samudrásya gr̥hā́ imé ||


10.143.01a tyáṁ cid átrim r̥tajúram ártham áśvaṁ ná yā́tave |
10.143.01c kakṣī́vantaṁ yádī púnā ráthaṁ ná kr̥ṇuthó návam ||

10.143.02a tyáṁ cid áśvaṁ ná vājínam areṇávo yám átnata |
10.143.02c dr̥ḷháṁ granthíṁ ná ví ṣyatam átriṁ yáviṣṭham ā́ rájaḥ ||

10.143.03a nárā dáṁsiṣṭhāv átraye śúbhrā síṣāsataṁ dhíyaḥ |
10.143.03c áthā hí vāṁ divó narā púnaḥ stómo ná viśáse ||

10.143.04a cité tád vāṁ surādhasā rātíḥ sumatír aśvinā |
10.143.04c ā́ yán naḥ sádane pr̥thaú sámane párṣatho narā ||

10.143.05a yuvám bhujyúṁ samudrá ā́ rájasaḥ pārá īṅkhitám |
10.143.05c yātám ácchā patatríbhir nā́satyā sātáye kr̥tam ||

10.143.06a ā́ vāṁ sumnaíḥ śaṁyū́ iva máṁhiṣṭhā víśvavedasā |
10.143.06c sám asmé bhūṣataṁ narótsaṁ ná pipyúṣīr íṣaḥ ||


10.144.01a ayáṁ hí te ámartya índur átyo ná pátyate |
10.144.01c dákṣo viśvā́yur vedháse ||

10.144.02a ayám asmā́su kā́vya r̥bhúr vájro dā́svate |
10.144.02c ayám bibharty ūrdhvákr̥śanam mádam r̥bhúr ná kŕ̥tvyam mádam ||

10.144.03a ghŕ̥ṣuḥ śyenā́ya kŕ̥tvana āsú svā́su váṁsagaḥ |
10.144.03c áva dīdhed ahīśúvaḥ ||

10.144.04a yáṁ suparṇáḥ parāvátaḥ śyenásya putrá ā́bharat |
10.144.04c śatácakraṁ yò 'hyò vartaníḥ ||

10.144.05a yáṁ te śyenáś cā́rum avr̥kám padā́bharad aruṇám mānám ándhasaḥ |
10.144.05c enā́ váyo ví tāry ā́yur jīvása enā́ jāgāra bandhútā ||

10.144.06a evā́ tád índra índunā devéṣu cid dhārayāte máhi tyájaḥ |
10.144.06c krátvā váyo ví tāry ā́yuḥ sukrato krátvāyám asmád ā́ sutáḥ ||


10.145.01a imā́ṁ khanāmy óṣadhiṁ vīrúdham bálavattamām |
10.145.01c yáyā sapátnīm bā́dhate yáyā saṁvindáte pátim ||

10.145.02a úttānaparṇe súbhage dévajūte sáhasvati |
10.145.02c sapátnīm me párā dhama pátim me kévalaṁ kuru ||

10.145.03a úttarāhám uttara úttaréd úttarābhyaḥ |
10.145.03c áthā sapátnī yā́ mámā́dharā sā́dharābhyaḥ ||

10.145.04a nahy àsyā nā́ma gr̥bhṇā́mi nó asmín ramate jáne |
10.145.04c párām evá parāvátaṁ sapátnīṁ gamayāmasi ||

10.145.05a ahám asmi sáhamānā́tha tvám asi sāsahíḥ |
10.145.05c ubhé sáhasvatī bhūtvī́ sapátnīm me sahāvahai ||

10.145.06a úpa te 'dhāṁ sáhamānām abhí tvādhāṁ sáhīyasā |
10.145.06c mā́m ánu prá te máno vatsáṁ gaúr iva dhāvatu pathā́ vā́r iva dhāvatu ||


10.146.01a áraṇyāny áraṇyāny asaú yā́ préva náśyasi |
10.146.01c kathā́ grā́maṁ ná pr̥cchasi ná tvā bhī́r iva vindatī3m̐ ||

10.146.02a vr̥ṣāravā́ya vádate yád upā́vati ciccikáḥ |
10.146.02c āghāṭíbhir iva dhāváyann araṇyānír mahīyate ||

10.146.03a utá gā́va ivādanty utá véśmeva dr̥śyate |
10.146.03c utó araṇyāníḥ sāyáṁ śakaṭī́r iva sarjati ||

10.146.04a gā́m aṅgaíṣá ā́ hvayati dā́rv aṅgaíṣó ápāvadhīt |
10.146.04c vásann araṇyānyā́ṁ sāyám ákrukṣad íti manyate ||

10.146.05a ná vā́ araṇyānír hanty anyáś cén nā́bhigácchati |
10.146.05c svādóḥ phálasya jagdhvā́ya yathākā́maṁ ní padyate ||

10.146.06a ā́ñjanagandhiṁ surabhím bahvannā́m ákr̥ṣīvalām |
10.146.06c prā́hám mr̥gā́ṇām mātáram araṇyāním aśaṁsiṣam ||


10.147.01a śrát te dadhāmi prathamā́ya manyávé 'han yád vr̥tráṁ náryaṁ vivér apáḥ |
10.147.01c ubhé yát tvā bhávato ródasī ánu réjate śúṣmāt pr̥thivī́ cid adrivaḥ ||

10.147.02a tvám māyā́bhir anavadya māyínaṁ śravasyatā́ mánasā vr̥trám ardayaḥ |
10.147.02c tvā́m ín náro vr̥ṇate gáviṣṭiṣu tvā́ṁ víśvāsu hávyāsv íṣṭiṣu ||

10.147.03a aíṣu cākandhi puruhūta sūríṣu vr̥dhā́so yé maghavann ānaśúr maghám |
10.147.03c árcanti toké tánaye páriṣṭiṣu medhásātā vājínam áhraye dháne ||

10.147.04a sá ín nú rāyáḥ súbhr̥tasya cākanan mádaṁ yó asya ráṁhyaṁ cíketati |
10.147.04c tvā́vr̥dho maghavan dāśvàdhvaro makṣū́ sá vā́jam bharate dhánā nŕ̥bhiḥ ||

10.147.05a tváṁ śárdhāya mahinā́ gr̥ṇāná urú kr̥dhi maghavañ chagdhí rāyáḥ |
10.147.05c tváṁ no mitró váruṇo ná māyī́ pitvó ná dasma dayase vibhaktā́ ||


10.148.01a suṣvāṇā́sa indra stumási tvā sasavā́ṁsaś ca tuvinr̥mṇa vā́jam |
10.148.01c ā́ no bhara suvitáṁ yásya cākán tmánā tánā sanuyāma tvótāḥ ||

10.148.02a r̥ṣvás tvám indra śūra jātó dā́sīr víśaḥ sū́ryeṇa sahyāḥ |
10.148.02c gúhā hitáṁ gúhyaṁ gūḷhám apsú bibhr̥mási prasrávaṇe ná sómam ||

10.148.03a aryó vā gíro abhy àrca vidvā́n ŕ̥ṣīṇāṁ vípraḥ sumatíṁ cakānáḥ |
10.148.03c té syāma yé raṇáyanta sómair enótá túbhyaṁ rathoḷha bhakṣaíḥ ||

10.148.04a imā́ bráhmendra túbhyaṁ śaṁsi dā́ nŕ̥bhyo nr̥ṇā́ṁ śūra śávaḥ |
10.148.04c tébhir bhava sákratur yéṣu cākánn utá trāyasva gr̥ṇatá utá stī́n ||

10.148.05a śrudhī́ hávam indra śūra pŕ̥thyā utá stavase venyásyārkaíḥ |
10.148.05c ā́ yás te yóniṁ ghr̥távantam ásvār ūrmír ná nímnaír dravayanta vákvāḥ ||


10.149.01a savitā́ yantraíḥ pr̥thivī́m aramṇād askambhané savitā́ dyā́m adr̥ṁhat |
10.149.01c áśvam ivādhukṣad dhúnim antárikṣam atū́rte baddháṁ savitā́ samudrám ||

10.149.02a yátrā samudráḥ skabhitó vy aúnad ápāṁ napāt savitā́ tásya veda |
10.149.02c áto bhū́r áta ā útthitaṁ rájó 'to dyā́vāpr̥thivī́ aprathetām ||

10.149.03a paścédám anyád abhavad yájatram ámartyasya bhúvanasya bhūnā́ |
10.149.03c suparṇó aṅgá savitúr garútmān pū́rvo jātáḥ sá u asyā́nu dhárma ||

10.149.04a gā́va iva grā́maṁ yū́yudhir ivā́śvān vāśréva vatsáṁ sumánā dúhānā |
10.149.04c pátir iva jāyā́m abhí no ny ètu dhartā́ diváḥ savitā́ viśvávāraḥ ||

10.149.05a híraṇyastūpaḥ savitar yáthā tvāṅgirasó juhvé vā́je asmín |
10.149.05c evā́ tvā́rcann ávase vándamānaḥ sómasyevāṁśúm práti jāgarāhám ||


10.150.01a sámiddhaś cit sám idhyase devébhyo havyavāhana |
10.150.01c ādityaí rudraír vásubhir na ā́ gahi mr̥ḷīkā́ya na ā́ gahi ||

10.150.02a imáṁ yajñám idáṁ váco jujuṣāṇá upā́gahi |
10.150.02c mártāsas tvā samidhāna havāmahe mr̥ḷīkā́ya havāmahe ||

10.150.03a tvā́m u jātávedasaṁ viśvávāraṁ gr̥ṇe dhiyā́ |
10.150.03c ágne devā́m̐ ā́ vaha naḥ priyávratān mr̥ḷīkā́ya priyávratān ||

10.150.04a agnír devó devā́nām abhavat puróhito 'gním manuṣyā̀ ŕ̥ṣayaḥ sám īdhire |
10.150.04c agním mahó dhánasātāv aháṁ huve mr̥ḷīkáṁ dhánasātaye ||

10.150.05a agnír átrim bharádvājaṁ gáviṣṭhiram prā́van naḥ káṇvaṁ trasádasyum āhavé |
10.150.05c agníṁ vásiṣṭho havate puróhito mr̥ḷīkā́ya puróhitaḥ ||


10.151.01a śraddháyāgníḥ sám idhyate śraddháyā hūyate havíḥ |
10.151.01c śraddhā́m bhágasya mūrdháni vácasā́ vedayāmasi ||

10.151.02a priyáṁ śraddhe dádataḥ priyáṁ śraddhe dídāsataḥ |
10.151.02c priyám bhojéṣu yájvasv idám ma uditáṁ kr̥dhi ||

10.151.03a yáthā devā́ ásureṣu śraddhā́m ugréṣu cakriré |
10.151.03c evám bhojéṣu yájvasv asmā́kam uditáṁ kr̥dhi ||

10.151.04a śraddhā́ṁ devā́ yájamānā vāyúgopā úpāsate |
10.151.04c śraddhā́ṁ hr̥dayyàyā́kūtyā śraddháyā vindate vásu ||

10.151.05a śraddhā́m prātár havāmahe śraddhā́m madhyáṁdinam pári |
10.151.05c śraddhā́ṁ sū́ryasya nimrúci śráddhe śrád dhāpayehá naḥ ||


10.152.01a śāsá itthā́ mahā́m̐ asy amitrakhādó ádbhutaḥ |
10.152.01c ná yásya hanyáte sákhā ná jī́yate kádā caná ||

10.152.02a svastidā́ viśás pátir vr̥trahā́ vimr̥dhó vaśī́ |
10.152.02c vŕ̥ṣéndraḥ purá etu naḥ somapā́ abhayaṁkaráḥ ||

10.152.03a ví rákṣo ví mŕ̥dho jahi ví vr̥trásya hánū ruja |
10.152.03c ví manyúm indra vr̥trahann amítrasyābhidā́sataḥ ||

10.152.04a ví na indra mŕ̥dho jahi nīcā́ yaccha pr̥tanyatáḥ |
10.152.04c yó asmā́m̐ abhidā́saty ádharaṁ gamayā támaḥ ||

10.152.05a ápendra dviṣató mánó 'pa jíjyāsato vadhám |
10.152.05c ví manyóḥ śárma yaccha várīyo yavayā vadhám ||


10.153.01a īṅkháyantīr apasyúva índraṁ jātám úpāsate |
10.153.01c bhejānā́saḥ suvī́ryam ||

10.153.02a tvám indra bálād ádhi sáhaso jātá ójasaḥ |
10.153.02c tváṁ vr̥ṣan vŕ̥ṣéd asi ||

10.153.03a tvám indrāsi vr̥trahā́ vy àntárikṣam atiraḥ |
10.153.03c úd dyā́m astabhnā ójasā ||

10.153.04a tvám indra sajóṣasam arkám bibharṣi bāhvóḥ |
10.153.04c vájraṁ śíśāna ójasā ||

10.153.05a tvám indrābhibhū́r asi víśvā jātā́ny ójasā |
10.153.05c sá víśvā bhúva ā́bhavaḥ ||


10.154.01a sóma ékebhyaḥ pavate ghr̥tám éka úpāsate |
10.154.01c yébhyo mádhu pradhā́vati tā́m̐ś cid evā́pi gacchatāt ||

10.154.02a tápasā yé anādhr̥ṣyā́s tápasā yé svàr yayúḥ |
10.154.02c tápo yé cakriré máhas tā́m̐ś cid evā́pi gacchatāt ||

10.154.03a yé yúdhyante pradháneṣu śū́rāso yé tanūtyájaḥ |
10.154.03c yé vā sahásradakṣiṇās tā́m̐ś cid evā́pi gacchatāt ||

10.154.04a yé cit pū́rva r̥tasā́pa r̥tā́vāna r̥tāvŕ̥dhaḥ |
10.154.04c pitr̥̄́n tápasvato yama tā́m̐ś cid evā́pi gacchatāt ||

10.154.05a sahásraṇīthāḥ kaváyo yé gopāyánti sū́ryam |
10.154.05c ŕ̥ṣīn tápasvato yama tapojā́m̐ ápi gacchatāt ||


10.155.01a árāyi kā́ṇe víkaṭe giríṁ gaccha sadānve |
10.155.01c śirímbiṭhasya sátvabhis tébhiṣ ṭvā cātayāmasi ||

10.155.02a cattó itáś cattā́mútaḥ sárvā bhrūṇā́ny ārúṣī |
10.155.02c arāyyàm brahmaṇas pate tī́kṣṇaśr̥ṅgodr̥ṣánn ihi ||

10.155.03a adó yád dā́ru plávate síndhoḥ pāré apūruṣám |
10.155.03c tád ā́ rabhasva durhaṇo téna gaccha parastarám ||

10.155.04a yád dha prā́cīr ájagantóro maṇḍūradhāṇikīḥ |
10.155.04c hatā́ índrasya śátravaḥ sárve budbudáyāśavaḥ ||

10.155.05a párīmé gā́m aneṣata páry agním ahr̥ṣata |
10.155.05c devéṣv akrata śrávaḥ ká imā́m̐ ā́ dadharṣati ||


10.156.01a agníṁ hinvantu no dhíyaḥ sáptim āśúm ivājíṣu |
10.156.01c téna jeṣma dhánaṁ-dhanam ||

10.156.02a yáyā gā́ ākárāmahe sénayāgne távotyā́ |
10.156.02c tā́ṁ no hinva magháttaye ||

10.156.03a ā́gne sthūráṁ rayím bhara pr̥thúṁ gómantam aśvínam |
10.156.03c aṅdhí kháṁ vartáyā paṇím ||

10.156.04a ágne nákṣatram ajáram ā́ sū́ryaṁ rohayo diví |
10.156.04c dádhaj jyótir jánebhyaḥ ||

10.156.05a ágne ketúr viśā́m asi préṣṭhaḥ śréṣṭha upasthasát |
10.156.05c bódhā stotré váyo dádhat ||


10.157.01a imā́ nú kam bhúvanā sīṣadhāméndraś ca víśve ca devā́ḥ ||

10.157.02a yajñáṁ ca nas tanvàṁ ca prajā́ṁ cādityaír índraḥ sahá cīkl̥pāti ||

10.157.03a ādityaír índraḥ ságaṇo marúdbhir asmā́kam bhūtv avitā́ tanū́nām ||

10.157.04a hatvā́ya devā́ ásurān yád ā́yan devā́ devatvám abhirákṣamāṇāḥ ||

10.157.05a pratyáñcam arkám anayañ chácībhir ā́d ít svadhā́m iṣirā́m páry apaśyan ||


10.158.01a sū́ryo no divás pātu vā́to antárikṣāt |
10.158.01c agnír naḥ pā́rthivebhyaḥ ||

10.158.02a jóṣā savitar yásya te háraḥ śatáṁ savā́m̐ árhati |
10.158.02c pāhí no didyútaḥ pátantyāḥ ||

10.158.03a cákṣur no deváḥ savitā́ cákṣur na utá párvataḥ |
10.158.03c cákṣur dhātā́ dadhātu naḥ ||

10.158.04a cákṣur no dhehi cákṣuṣe cákṣur vikhyaí tanū́bhyaḥ |
10.158.04c sáṁ cedáṁ ví ca paśyema ||

10.158.05a susaṁdŕ̥śaṁ tvā vayám práti paśyema sūrya |
10.158.05c ví paśyema nr̥cákṣasaḥ ||


10.159.01a úd asaú sū́ryo agād úd ayám māmakó bhágaḥ |
10.159.01c aháṁ tád vidvalā́ pátim abhy àsākṣi viṣāsahíḥ ||

10.159.02a aháṁ ketúr ahám mūrdhā́hám ugrā́ vivā́canī |
10.159.02c máméd ánu krátum pátiḥ sehānā́yā upā́caret ||

10.159.03a máma putrā́ḥ śatruháṇó 'tho me duhitā́ virā́ṭ |
10.159.03c utā́hám asmi saṁjayā́ pátyau me ślóka uttamáḥ ||

10.159.04a yénéndro havíṣā kr̥tvy ábhavad dyumny ùttamáḥ |
10.159.04c idáṁ tád akri devā asapatnā́ kílābhuvam ||

10.159.05a asapatnā́ sapatnaghnī́ jáyanty abhibhū́varī |
10.159.05c ā́vr̥kṣam anyā́sāṁ várco rā́dho ástheyasām iva ||

10.159.06a sám ajaiṣam imā́ aháṁ sapátnīr abhibhū́varī |
10.159.06c yáthāhám asyá vīrásya virā́jāni jánasya ca ||


10.160.01a tīvrásyābhívayaso asyá pāhi sarvarathā́ ví hárī ihá muñca |
10.160.01c índra mā́ tvā yájamānāso anyé ní rīraman túbhyam imé sutā́saḥ ||

10.160.02a túbhyaṁ sutā́s túbhyam u sótvāsas tvā́ṁ gíraḥ śvā́tryā ā́ hvayanti |
10.160.02c índredám adyá sávanaṁ juṣāṇó víśvasya vidvā́m̐ ihá pāhi sómam ||

10.160.03a yá uśatā́ mánasā sómam asmai sarvahr̥dā́ devákāmaḥ sunóti |
10.160.03c ná gā́ índras tásya párā dadāti praśastám íc cā́rum asmai kr̥ṇoti ||

10.160.04a ánuspaṣṭo bhavaty eṣó asya yó asmai revā́n ná sunóti sómam |
10.160.04c nír aratnaú maghávā táṁ dadhāti brahmadvíṣo hanty ánānudiṣṭaḥ ||

10.160.05a aśvāyánto gavyánto vājáyanto hávāmahe tvópagantavā́ u |
10.160.05c ābhū́ṣantas te sumataú návāyāṁ vayám indra tvā śunáṁ huvema ||


10.161.01a muñcā́mi tvā havíṣā jī́vanāya kám ajñātayakṣmā́d utá rājayakṣmā́t |
10.161.01c grā́hir jagrā́ha yádi vaitád enaṁ tásyā indrāgnī prá mumuktam enam ||

10.161.02a yádi kṣitā́yur yádi vā páreto yádi mr̥tyór antikáṁ nī̀ta evá |
10.161.02c tám ā́ harāmi nírr̥ter upásthād áspārṣam enaṁ śatáśāradāya ||

10.161.03a sahasrākṣéṇa śatáśāradena śatā́yuṣā havíṣā́hārṣam enam |
10.161.03c śatáṁ yáthemáṁ śarádo náyātī́ndro víśvasya duritásya pārám ||

10.161.04a śatáṁ jīva śarádo várdhamānaḥ śatáṁ hemantā́ñ chatám u vasantā́n |
10.161.04c śatám indrāgnī́ savitā́ bŕ̥haspátiḥ śatā́yuṣā havíṣemám púnar duḥ ||

10.161.05a ā́hārṣaṁ tvā́vidaṁ tvā púnar ā́gāḥ punarnava |
10.161.05c sárvāṅga sárvaṁ te cákṣuḥ sárvam ā́yuś ca te 'vidam ||


10.162.01a bráhmaṇāgníḥ saṁvidānó rakṣohā́ bādhatām itáḥ |
10.162.01c ámīvā yás te gárbhaṁ durṇā́mā yónim āśáye ||

10.162.02a yás te gárbham ámīvā durṇā́mā yónim āśáye |
10.162.02c agníṣ ṭám bráhmaṇā sahá níṣ kravyā́dam anīnaśat ||

10.162.03a yás te hánti patáyantaṁ niṣatsnúṁ yáḥ sarīsr̥pám |
10.162.03c jātáṁ yás te jíghāṁsati tám itó nāśayāmasi ||

10.162.04a yás ta ūrū́ viháraty antarā́ dámpatī śáye |
10.162.04c yóniṁ yó antár āréḷhi tám itó nāśayāmasi ||

10.162.05a yás tvā bhrā́tā pátir bhūtvā́ jāró bhūtvā́ nipádyate |
10.162.05c prajā́ṁ yás te jíghāṁsati tám itó nāśayāmasi ||

10.162.06a yás tvā svápnena támasā mohayitvā́ nipádyate |
10.162.06c prajā́ṁ yás te jíghāṁsati tám itó nāśayāmasi ||


10.163.01a akṣī́bhyāṁ te nā́sikābhyāṁ kárṇābhyāṁ chúbukād ádhi |
10.163.01c yákṣmaṁ śīrṣaṇyàm mastíṣkāj jihvā́yā ví vr̥hāmi te ||

10.163.02a grīvā́bhyas ta uṣṇíhābhyaḥ kī́kasābhyo anūkyā̀t |
10.163.02c yákṣmaṁ doṣaṇyàm áṁsābhyām bāhúbhyāṁ ví vr̥hāmi te ||

10.163.03a āntrébhyas te gúdābhyo vaniṣṭhór hŕ̥dayād ádhi |
10.163.03c yákṣmam mátasnābhyāṁ yaknáḥ plāśíbhyo ví vr̥hāmi te ||

10.163.04a ūrúbhyāṁ te aṣṭhīvádbhyām pā́rṣṇibhyām prápadābhyām |
10.163.04c yákṣmaṁ śróṇibhyām bhā́sadād bháṁsaso ví vr̥hāmi te ||

10.163.05a méhanād vanaṁkáraṇāl lómabhyas te nakhébhyaḥ |
10.163.05c yákṣmaṁ sárvasmād ātmánas tám idáṁ ví vr̥hāmi te ||

10.163.06a áṅgād-aṅgāl lómno-lomno jātám párvaṇi-parvaṇi |
10.163.06c yákṣmaṁ sárvasmād ātmánas tám idáṁ ví vr̥hāmi te ||


10.164.01a ápehi manasas paté 'pa krāma paráś cara |
10.164.01c paró nírr̥tyā ā́ cakṣva bahudhā́ jī́vato mánaḥ ||

10.164.02a bhadráṁ vaí váraṁ vr̥ṇate bhadráṁ yuñjanti dákṣiṇam |
10.164.02c bhadráṁ vaivasvaté cákṣur bahutrā́ jī́vato mánaḥ ||

10.164.03a yád āśásā niḥśásābhiśásopārimá jā́grato yát svapántaḥ |
10.164.03c agnír víśvāny ápa duṣkr̥tā́ny ájuṣṭāny āré asmád dadhātu ||

10.164.04a yád indra brahmaṇas pate 'bhidroháṁ cárāmasi |
10.164.04c prácetā na āṅgirasó dviṣatā́m pātv áṁhasaḥ ||

10.164.05a ájaiṣmādyā́sanāma cā́bhūmā́nāgaso vayám |
10.164.05c jāgratsvapnáḥ saṁkalpáḥ pāpó yáṁ dviṣmás táṁ sá r̥cchatu yó no dvéṣṭi tám r̥cchatu ||


10.165.01a dévāḥ kapóta iṣitó yád icchán dūtó nírr̥tyā idám ājagā́ma |
10.165.01c tásmā arcāma kr̥ṇávāma níṣkr̥tiṁ śáṁ no astu dvipáde śáṁ cátuṣpade ||

10.165.02a śiváḥ kapóta iṣitó no astv anāgā́ devāḥ śakunó gr̥héṣu |
10.165.02c agnír hí vípro juṣátāṁ havír naḥ pári hetíḥ pakṣíṇī no vr̥ṇaktu ||

10.165.03a hetíḥ pakṣíṇī ná dabhāty asmā́n āṣṭryā́m padáṁ kr̥ṇute agnidhā́ne |
10.165.03c śáṁ no góbhyaś ca púruṣebhyaś cāstu mā́ no hiṁsīd ihá devāḥ kapótaḥ ||

10.165.04a yád úlūko vádati moghám etád yát kapótaḥ padám agnaú kr̥ṇóti |
10.165.04c yásya dūtáḥ práhita eṣá etát tásmai yamā́ya námo astu mr̥tyáve ||

10.165.05a r̥cā́ kapótaṁ nudata praṇódam íṣam mádantaḥ pári gā́ṁ nayadhvam |
10.165.05c saṁyopáyanto duritā́ni víśvā hitvā́ na ū́rjam prá patāt pátiṣṭhaḥ ||


10.166.01a r̥ṣabhám mā samānā́nāṁ sapátnānāṁ viṣāsahím |
10.166.01c hantā́raṁ śátrūṇāṁ kr̥dhi virā́jaṁ gópatiṁ gávām ||

10.166.02a ahám asmi sapatnahéndra ivā́riṣṭo ákṣataḥ |
10.166.02c adháḥ sapátnā me padór imé sárve abhíṣṭhitāḥ ||

10.166.03a átraivá vó 'pi nahyāmy ubhé ā́rtnī iva jyáyā |
10.166.03c vā́cas pate ní ṣedhemā́n yáthā mád ádharaṁ vádān ||

10.166.04a abhibhū́r ahám ā́gamaṁ viśvákarmeṇa dhā́mnā |
10.166.04c ā́ vaś cittám ā́ vo vratám ā́ vo 'háṁ sámitiṁ dade ||

10.166.05a yogakṣemáṁ va ādā́yāhám bhūyāsam uttamá ā́ vo mūrdhā́nam akramīm |
10.166.05d adhaspadā́n ma úd vadata maṇḍū́kā ivodakā́n maṇḍū́kā udakā́d iva ||


10.167.01a túbhyedám indra pári ṣicyate mádhu tváṁ sutásya kaláśasya rājasi |
10.167.01c tváṁ rayím puruvī́rām u nas kr̥dhi tváṁ tápaḥ paritápyājayaḥ svàḥ ||

10.167.02a svarjítam máhi mandānám ándhaso hávāmahe pári śakráṁ sutā́m̐ úpa |
10.167.02c imáṁ no yajñám ihá bodhy ā́ gahi spŕ̥dho jáyantam maghávānam īmahe ||

10.167.03a sómasya rā́jño váruṇasya dhármaṇi bŕ̥haspáter ánumatyā u śármaṇi |
10.167.03c távāhám adyá maghavann úpastutau dhā́tar vídhātaḥ kaláśām̐ abhakṣayam ||

10.167.04a prásūto bhakṣám akaraṁ carā́v ápi stómaṁ cemám prathamáḥ sūrír ún mr̥je |
10.167.04c suté sāténa yády ā́gamaṁ vām práti viśvāmitrajamadagnī dáme ||


10.168.01a vā́tasya nú mahimā́naṁ ráthasya rujánn eti stanáyann asya ghóṣaḥ |
10.168.01c divispŕ̥g yāty aruṇā́ni kr̥ṇvánn utó eti pr̥thivyā́ reṇúm ásyan ||

10.168.02a sám prérate ánu vā́tasya viṣṭhā́ aínaṁ gacchanti sámanaṁ ná yóṣāḥ |
10.168.02c tā́bhiḥ sayúk saráthaṁ devá īyate 'syá víśvasya bhúvanasya rā́jā ||

10.168.03a antárikṣe pathíbhir ī́yamāno ná ní viśate katamác canā́haḥ |
10.168.03c apā́ṁ sákhā prathamajā́ r̥tā́vā kvà svij jātáḥ kúta ā́ babhūva ||

10.168.04a ātmā́ devā́nām bhúvanasya gárbho yathāvaśáṁ carati devá eṣáḥ |
10.168.04c ghóṣā íd asya śr̥ṇvire ná rūpáṁ tásmai vā́tāya havíṣā vidhema ||


10.169.01a mayobhū́r vā́to abhí vātūsrā́ ū́rjasvatīr óṣadhīr ā́ riśantām |
10.169.01c pī́vasvatīr jīvádhanyāḥ pibantv avasā́ya padváte rudra mr̥ḷa ||

10.169.02a yā́ḥ sárūpā vírūpā ékarūpā yā́sām agnír íṣṭyā nā́māni véda |
10.169.02c yā́ áṅgirasas tápasehá cakrús tā́bhyaḥ parjanya máhi śárma yaccha ||

10.169.03a yā́ devéṣu tanvàm aírayanta yā́sāṁ sómo víśvā rūpā́ṇi véda |
10.169.03c tā́ asmábhyam páyasā pínvamānāḥ prajā́vatīr indra goṣṭhé rirīhi ||

10.169.04a prajā́patir máhyam etā́ rárāṇo víśvair devaíḥ pitŕ̥bhiḥ saṁvidānáḥ |
10.169.04c śivā́ḥ satī́r úpa no goṣṭhám ā́kas tā́sāṁ vayám prajáyā sáṁ sadema ||


10.170.01a vibhrā́ḍ br̥hát pibatu somyám mádhv ā́yur dádhad yajñápatāv ávihrutam |
10.170.01c vā́tajūto yó abhirákṣati tmánā prajā́ḥ pupoṣa purudhā́ ví rājati ||

10.170.02a vibhrā́ḍ br̥hát súbhr̥taṁ vājasā́tamaṁ dhárman divó dharúṇe satyám árpitam |
10.170.02c amitrahā́ vr̥trahā́ dasyuháṁtamaṁ jyótir jajñe asurahā́ sapatnahā́ ||

10.170.03a idáṁ śréṣṭhaṁ jyótiṣāṁ jyótir uttamáṁ viśvajíd dhanajíd ucyate br̥hát |
10.170.03c viśvabhrā́ḍ bhrājó máhi sū́ryo dr̥śá urú paprathe sáha ójo ácyutam ||

10.170.04a vibhrā́jañ jyótiṣā svàr ágaccho rocanáṁ diváḥ |
10.170.04c yénemā́ víśvā bhúvanāny ā́bhr̥tā viśvákarmaṇā viśvádevyāvatā ||


10.171.01a tváṁ tyám iṭáto rátham índra prā́vaḥ sutā́vataḥ |
10.171.01c áśr̥ṇoḥ somíno hávam ||

10.171.02a tvám makhásya dódhataḥ śíró 'va tvacó bharaḥ |
10.171.02c ágacchaḥ somíno gr̥hám ||

10.171.03a tváṁ tyám indra mártyam āstrabudhnā́ya venyám |
10.171.03c múhuḥ śrathnā manasyáve ||

10.171.04a tváṁ tyám indra sū́ryam paścā́ sántam purás kr̥dhi |
10.171.04c devā́nāṁ cit tiró váśam ||


10.172.01a ā́ yāhi vánasā sahá gā́vaḥ sacanta vartaníṁ yád ū́dhabhiḥ ||

10.172.02a ā́ yāhi vásvyā dhiyā́ máṁhiṣṭho jārayánmakhaḥ sudā́nubhiḥ ||

10.172.03a pitubhŕ̥to ná tántum ít sudā́navaḥ práti dadhmo yájāmasi ||

10.172.04a uṣā́ ápa svásus támaḥ sáṁ vartayati vartaníṁ sujātátā ||


10.173.01a ā́ tvāhārṣam antár edhi dhruvás tiṣṭhā́vicācaliḥ |
10.173.01c víśas tvā sárvā vāñchantu mā́ tvád rāṣṭrám ádhi bhraśat ||

10.173.02a ihaívaídhi mā́pa cyoṣṭhāḥ párvata ivā́vicācaliḥ |
10.173.02c índra ivehá dhruvás tiṣṭhehá rāṣṭrám u dhāraya ||

10.173.03a imám índro adīdharad dhruváṁ dhruvéṇa havíṣā |
10.173.03c tásmai sómo ádhi bravat tásmā u bráhmaṇas pátiḥ ||

10.173.04a dhruvā́ dyaúr dhruvā́ pr̥thivī́ dhruvā́saḥ párvatā imé |
10.173.04c dhruváṁ víśvam idáṁ jágad dhruvó rā́jā viśā́m ayám ||

10.173.05a dhruváṁ te rā́jā váruṇo dhruváṁ devó bŕ̥haspátiḥ |
10.173.05c dhruváṁ ta índraś cāgníś ca rāṣṭráṁ dhārayatāṁ dhruvám ||

10.173.06a dhruváṁ dhruvéṇa havíṣābhí sómam mr̥śāmasi |
10.173.06c átho ta índraḥ kévalīr víśo balihŕ̥tas karat ||


10.174.01a abhīvarténa havíṣā yénéndro abhivāvr̥té |
10.174.01c ténāsmā́n brahmaṇas pate 'bhí rāṣṭrā́ya vartaya ||

10.174.02a abhivŕ̥tya sapátnān abhí yā́ no árātayaḥ |
10.174.02c abhí pr̥tanyántaṁ tiṣṭhābhí yó na irasyáti ||

10.174.03a abhí tvā deváḥ savitā́bhí sómo avīvr̥tat |
10.174.03c abhí tvā víśvā bhūtā́ny abhīvartó yáthā́sasi ||

10.174.04a yénéndro havíṣā kr̥tvy ábhavad dyumny ùttamáḥ |
10.174.04c idáṁ tád akri devā asapatnáḥ kílābhuvam ||

10.174.05a asapatnáḥ sapatnahā́bhírāṣṭro viṣāsahíḥ |
10.174.05c yáthāhám eṣām bhūtā́nāṁ virā́jāni jánasya ca ||


10.175.01a prá vo grāvāṇaḥ savitā́ deváḥ suvatu dhármaṇā |
10.175.01c dhūrṣú yujyadhvaṁ sunutá ||

10.175.02a grā́vāṇo ápa ducchúnām ápa sedhata durmatím |
10.175.02c usrā́ḥ kartana bheṣajám ||

10.175.03a grā́vāṇa úpareṣv ā́ mahīyánte sajóṣasaḥ |
10.175.03c vŕ̥ṣṇe dádhato vŕ̥ṣṇyam ||

10.175.04a grā́vāṇaḥ savitā́ nú vo deváḥ suvatu dhármaṇā |
10.175.04c yájamānāya sunvaté ||


10.176.01a prá sūnáva r̥bhūṇā́m br̥hán navanta vr̥jánā |
10.176.01c kṣā́mā yé viśvádhāyasó 'śnan dhenúṁ ná mātáram ||

10.176.02a prá deváṁ devyā́ dhiyā́ bháratā jātávedasam |
10.176.02c havyā́ no vakṣad ānuṣák ||

10.176.03a ayám u ṣyá prá devayúr hótā yajñā́ya nīyate |
10.176.03c rátho ná yór abhī́vr̥to ghŕ̥ṇīvāñ cetati tmánā ||

10.176.04a ayám agnír uruṣyaty amŕ̥tād iva jánmanaḥ |
10.176.04c sáhasaś cit sáhīyān devó jīvā́tave kr̥táḥ ||


10.177.01a pataṁgám aktám ásurasya māyáyā hr̥dā́ paśyanti mánasā vipaścítaḥ |
10.177.01c samudré antáḥ kaváyo ví cakṣate márīcīnām padám icchanti vedhásaḥ ||

10.177.02a pataṁgó vā́cam mánasā bibharti tā́ṁ gandharvò 'vadad gárbhe antáḥ |
10.177.02c tā́ṁ dyótamānāṁ svaryàm manīṣā́m r̥tásya padé kaváyo ní pānti ||

10.177.03a ápaśyaṁ gopā́m ánipadyamānam ā́ ca párā ca pathíbhiś cárantam |
10.177.03c sá sadhrī́cīḥ sá víṣūcīr vásāna ā́ varīvarti bhúvaneṣv antáḥ ||


10.178.01a tyám ū ṣú vājínaṁ devájūtaṁ sahā́vānaṁ tarutā́raṁ ráthānām |
10.178.01c áriṣṭanemim pr̥tanā́jam āśúṁ svastáye tā́rkṣyam ihā́ huvema ||

10.178.02a índrasyeva rātím ājóhuvānāḥ svastáye nā́vam ivā́ ruhema |
10.178.02c úrvī ná pŕ̥thvī báhule gábhīre mā́ vām étau mā́ páretau riṣāma ||

10.178.03a sadyáś cid yáḥ śávasā páñca kr̥ṣṭī́ḥ sū́rya iva jyótiṣāpás tatā́na |
10.178.03c sahasrasā́ḥ śatasā́ asya ráṁhir ná smā varante yuvatíṁ ná śáryām ||


10.179.01a út tiṣṭhatā́va paśyaténdrasya bhāgám r̥tvíyam |
10.179.01c yádi śrātó juhótana yády áśrāto mamattána ||

10.179.02a śrātáṁ havír ó ṣv ìndra prá yāhi jagā́ma sū́ro ádhvano vímadhyam |
10.179.02c pári tvāsate nidhíbhiḥ sákhāyaḥ kulapā́ ná vrājápatiṁ cárantam ||

10.179.03a śrātám manya ū́dhani śrātám agnaú súśrātam manye tád r̥táṁ návīyaḥ |
10.179.03c mā́dhyaṁdinasya sávanasya dadhnáḥ píbendra vajrin purukr̥j juṣāṇáḥ ||


10.180.01a prá sasāhiṣe puruhūta śátrūñ jyéṣṭhas te śúṣma ihá rātír astu |
10.180.01c índrā́ bhara dákṣiṇenā vásūni pátiḥ síndhūnām asi revátīnām ||

10.180.02a mr̥gó ná bhīmáḥ kucaró giriṣṭhā́ḥ parāváta ā́ jaganthā párasyāḥ |
10.180.02c sr̥káṁ saṁśā́ya pavím indra tigmáṁ ví śátrūn tāḷhi ví mŕ̥dho nudasva ||

10.180.03a índra kṣatrám abhí vāmám ójó 'jāyathā vr̥ṣabha carṣaṇīnā́m |
10.180.03c ápānudo jánam amitrayántam urúṁ devébhyo akr̥ṇor u lokám ||


10.181.01a práthaś ca yásya sapráthaś ca nā́mā́nuṣṭubhasya havíṣo havír yát |
10.181.01c dhātúr dyútānāt savitúś ca víṣṇo rathaṁtarám ā́ jabhārā vásiṣṭhaḥ ||

10.181.02a ávindan té átihitaṁ yád ā́sīd yajñásya dhā́ma paramáṁ gúhā yát |
10.181.02c dhātúr dyútānāt savitúś ca víṣṇor bharádvājo br̥hád ā́ cakre agnéḥ ||

10.181.03a tè 'vindan mánasā dī́dhyānā yájuḥ ṣkannám prathamáṁ devayā́nam |
10.181.03c dhātúr dyútānāt savitúś ca víṣṇor ā́ sū́ryād abharan gharmám eté ||


10.182.01a bŕ̥haspátir nayatu durgáhā tiráḥ púnar neṣad agháśaṁsāya mánma |
10.182.01c kṣipád áśastim ápa durmatíṁ hann áthā karad yájamānāya śáṁ yóḥ ||

10.182.02a nárāśáṁso no 'vatu prayājé śáṁ no astv anuyājó háveṣu |
10.182.02c kṣipád áśastim ápa durmatíṁ hann áthā karad yájamānāya śáṁ yóḥ ||

10.182.03a tápurmūrdhā tapatu rakṣáso yé brahmadvíṣaḥ śárave hántavā́ u |
10.182.03c kṣipád áśastim ápa durmatíṁ hann áthā karad yájamānāya śáṁ yóḥ ||


10.183.01a ápaśyaṁ tvā mánasā cékitānaṁ tápaso jātáṁ tápaso víbhūtam |
10.183.01c ihá prajā́m ihá rayíṁ rárāṇaḥ prá jāyasva prajáyā putrakāma ||

10.183.02a ápaśyaṁ tvā mánasā dī́dhyānāṁ svā́yāṁ tanū́ ŕ̥tvye nā́dhamānām |
10.183.02c úpa mā́m uccā́ yuvatír babhūyāḥ prá jāyasva prajáyā putrakāme ||

10.183.03a aháṁ gárbham adadhām óṣadhīṣv aháṁ víśveṣu bhúvaneṣv antáḥ |
10.183.03c ahám prajā́ ajanayam pr̥thivyā́m aháṁ jánibhyo aparī́ṣu putrā́n ||


10.184.01a víṣṇur yóniṁ kalpayatu tváṣṭā rūpā́ṇi piṁśatu |
10.184.01c ā́ siñcatu prajā́patir dhātā́ gárbhaṁ dadhātu te ||

10.184.02a gárbhaṁ dhehi sinīvāli gárbhaṁ dhehi sarasvati |
10.184.02c gárbhaṁ te aśvínau devā́v ā́ dhattām púṣkarasrajā ||

10.184.03a hiraṇyáyī aráṇī yáṁ nirmánthato aśvínā |
10.184.03c táṁ te gárbhaṁ havāmahe daśamé māsí sū́tave ||


10.185.01a máhi trīṇā́m ávo 'stu dyukṣám mitrásyāryamṇáḥ |
10.185.01c durādhárṣaṁ váruṇasya ||

10.185.02a nahí téṣām amā́ caná nā́dhvasu vāraṇéṣu |
10.185.02c ī́śe ripúr agháśaṁsaḥ ||

10.185.03a yásmai putrā́so áditeḥ prá jīváse mártyāya |
10.185.03c jyótir yácchanty ájasram ||


10.186.01a vā́ta ā́ vātu bheṣajáṁ śambhú mayobhú no hr̥dé |
10.186.01c prá ṇa ā́yūṁṣi tāriṣat ||

10.186.02a utá vāta pitā́si na utá bhrā́totá naḥ sákhā |
10.186.02c sá no jīvā́tave kr̥dhi ||

10.186.03a yád adó vāta te gr̥hè 'mŕ̥tasya nidhír hitáḥ |
10.186.03c táto no dehi jīváse ||


10.187.01a prā́gnáye vā́cam īraya vr̥ṣabhā́ya kṣitīnā́m |
10.187.01c sá naḥ parṣad áti dvíṣaḥ ||

10.187.02a yáḥ párasyāḥ parāvátas tiró dhánvātirócate |
10.187.02c sá naḥ parṣad áti dvíṣaḥ ||

10.187.03a yó rákṣāṁsi nijū́rvati vŕ̥ṣā śukréṇa śocíṣā |
10.187.03c sá naḥ parṣad áti dvíṣaḥ ||

10.187.04a yó víśvābhí vipáśyati bhúvanā sáṁ ca páśyati |
10.187.04c sá naḥ parṣad áti dvíṣaḥ ||

10.187.05a yó asyá pāré rájasaḥ śukró agnír ájāyata |
10.187.05c sá naḥ parṣad áti dvíṣaḥ ||


10.188.01a prá nūnáṁ jātávedasam áśvaṁ hinota vājínam |
10.188.01c idáṁ no barhír āsáde ||

10.188.02a asyá prá jātávedaso vípravīrasya mīḷhúṣaḥ |
10.188.02c mahī́m iyarmi suṣṭutím ||

10.188.03a yā́ rúco jātávedaso devatrā́ havyavā́hanīḥ |
10.188.03c tā́bhir no yajñám invatu ||


10.189.01a ā́yáṁ gaúḥ pŕ̥śnir akramīd ásadan mātáram puráḥ |
10.189.01c pitáraṁ ca prayán svàḥ ||

10.189.02a antáś carati rocanā́syá prāṇā́d apānatī́ |
10.189.02c vy àkhyan mahiṣó dívam ||

10.189.03a triṁśád dhā́ma ví rājati vā́k pataṁgā́ya dhīyate |
10.189.03c práti vástor áha dyúbhiḥ ||


10.190.01a r̥táṁ ca satyáṁ cābhī̀ddhāt tápasó 'dhy ajāyata |
10.190.01c táto rā́try ajāyata tátaḥ samudró arṇaváḥ ||

10.190.02a samudrā́d arṇavā́d ádhi saṁvatsaró ajāyata |
10.190.02c ahorātrā́ṇi vidádhad víśvasya miṣató vaśī́ ||

10.190.03a sūryācandramásau dhātā́ yathāpūrvám akalpayat |
10.190.03c dívaṁ ca pr̥thivī́ṁ cāntárikṣam átho svàḥ ||


10.191.01a sáṁ-sam íd yuvase vr̥ṣann ágne víśvāny aryá ā́ |
10.191.01c iḷás padé sám idhyase sá no vásūny ā́ bhara ||

10.191.02a sáṁ gacchadhvaṁ sáṁ vadadhvaṁ sáṁ vo mánāṁsi jānatām |
10.191.02c devā́ bhāgáṁ yáthā pū́rve saṁjānānā́ upā́sate ||

10.191.03a samānó mántraḥ sámitiḥ samānī́ samānám mánaḥ sahá cittám eṣām |
10.191.03c samānám mántram abhí mantraye vaḥ samānéna vo havíṣā juhomi ||

10.191.04a samānī́ va ā́kūtiḥ samānā́ hŕ̥dayāni vaḥ |
10.191.04c samānám astu vo máno yáthā vaḥ súsahā́sati ||


Notes by Detlef Eichler : 1. Please note that this text is not for commercial use and released only for personal scholarly activity. This transliteration version of Rigveda is based on The Aufrecht/van Nooten/Holland (Samhita) version of theRigveda
with added corrections, doubling of ch and restored visargas (see notes). 2. Font: Times New Roman 3. Hiatus ai and au are shown as aï and aü 4. Transliteration ISO-15919:
a ā i ï ī ī3 u ü ū r̥ r̥̄ l̥ e ai o au ṁ ḥ m̐ ' | á à ā́ ā̀ í ì ī́ ī̀ ú ù ū́ ū̀ ŕ̥ r̥̀ r̥̄́ é è ó ò aí aì aú aù k kh g gh ṅ c ch j jh ñ ṭ ṭh ḍ ḍh ṇ t th d dh n p ph b bh m y r l v ś ṣ s h ḷ ḷh 5. Last update: 26 September 2023