Ṛgveda-Saṁhitā with Padapāṭha
Transliterated text without accents


1.1.1a agnimīḻe purohitaṁ yajñasya devamṛtvijam |
1.1.1c hotāraṁ ratnadhātamam ||

agnim | īḻe | puraḥ-hitam | yajñasya | devam | ṛtvijam |
hotāram | ratna-dhātamam ||1.1.1||

1.1.2a agniḥ pūrvebhirṛṣibhirīḍyo nūtanairuta |
1.1.2c sa devām̐ eha vakṣati ||

agniḥ | pūrvebhiḥ | ṛṣi-bhiḥ | īḍyaḥ | nūtanaiḥ | uta |
saḥ | devān | ā | iha | vakṣati ||1.1.2||

1.1.3a agninā rayimaśnavatpoṣameva divedive |
1.1.3c yaśasaṁ vīravattamam ||

agninā | rayim | aśnavat | poṣam | eva | dive-dive |
yaśasam | vīravat-tamam ||1.1.3||

1.1.4a agne yaṁ yajñamadhvaraṁ viśvataḥ paribhūrasi |
1.1.4c sa iddeveṣu gacchati ||

agne | yam | yajñam | adhvaram | viśvataḥ | pari-bhūḥ | asi |
saḥ | it | deveṣu | gacchati ||1.1.4||

1.1.5a agnirhotā kavikratuḥ satyaścitraśravastamaḥ |
1.1.5c devo devebhirā gamat ||

agniḥ | hotā | kavi-kratuḥ | satyaḥ | citraśravaḥ-tamaḥ |
devaḥ | devebhiḥ | ā | gamat ||1.1.5||

1.1.6a yadaṅga dāśuṣe tvamagne bhadraṁ kariṣyasi |
1.1.6c tavettatsatyamaṅgiraḥ ||

yat | aṅga | dāśuṣe | tvam | agne | bhadram | kariṣyasi |
tava | it | tat | satyam | aṅgiraḥ ||1.1.6||

1.1.7a upa tvāgne divedive doṣāvastardhiyā vayam |
1.1.7c namo bharanta emasi ||

upa | tvā | agne | dive-dive | doṣā-vastaḥ | dhiyā | vayam |
namaḥ | bharantaḥ | ā | imasi ||1.1.7||

1.1.8a rājantamadhvarāṇāṁ gopāmṛtasya dīdivim |
1.1.8c vardhamānaṁ sve dame ||

rājantam | adhvarāṇām | gopām | ṛtasya | dīdivim |
vardhamānam | sve | dame ||1.1.8||

1.1.9a sa naḥ piteva sūnave'gne sūpāyano bhava |
1.1.9c sacasvā naḥ svastaye ||

saḥ | naḥ | pitā-iva | sūnave | agne | su-upāyanaḥ | bhava |
sacasva | naḥ | svastaye ||1.1.9||


1.2.1a vāyavā yāhi darśateme somā araṁkṛtāḥ |
1.2.1c teṣāṁ pāhi śrudhī havam ||

vāyo iti | ā | yāhi | darśata | ime | somāḥ | aram-kṛtāḥ |
teṣām | pāhi | śrudhi | havam ||1.2.1||

1.2.2a vāya ukthebhirjarante tvāmacchā jaritāraḥ |
1.2.2c sutasomā aharvidaḥ ||

vāyo iti | ukthebhiḥ | jarante | tvām | accha | jaritāraḥ |
suta-somāḥ | ahaḥ-vidaḥ ||1.2.2||

1.2.3a vāyo tava prapṛñcatī dhenā jigāti dāśuṣe |
1.2.3c urūcī somapītaye ||

vāyo iti | tava | pra-pṛñcatī | dhenā | jigāti | dāśuṣe |
urūcī | soma-pītaye ||1.2.3||

1.2.4a indravāyū ime sutā upa prayobhirā gatam |
1.2.4c indavo vāmuśanti hi ||

indravāyū iti | ime | sutāḥ | upa | prayaḥ-bhiḥ | ā | gatam |
indavaḥ | vām | uśanti | hi ||1.2.4||

1.2.5a vāyavindraśca cetathaḥ sutānāṁ vājinīvasū |
1.2.5c tāvā yātamupa dravat ||

vāyo iti | indraḥ | ca | cetathaḥ | sutānām | vājinīvasū iti vājinī-vasū |
tau | ā | yātam | upa | dravat ||1.2.5||

1.2.6a vāyavindraśca sunvata ā yātamupa niṣkṛtam |
1.2.6c makṣvitthā dhiyā narā ||

vāyo iti | indraḥ | ca | sunvataḥ | ā | yātam | upa | niḥ-kṛtam |
makṣu | itthā | dhiyā | narā ||1.2.6||

1.2.7a mitraṁ huve pūtadakṣaṁ varuṇaṁ ca riśādasam |
1.2.7c dhiyaṁ ghṛtācīṁ sādhantā ||

mitram | huve | pūta-dakṣam | varuṇam | ca | riśādasam |
dhiyam | ghṛtācīm | sādhantā ||1.2.7||

1.2.8a ṛtena mitrāvaruṇāvṛtāvṛdhāvṛtaspṛśā |
1.2.8c kratuṁ bṛhantamāśāthe ||

ṛtena | mitrāvaruṇau | ṛta-vṛdhau | ṛta-spṛśā |
kratum | bṛhantam | āśāthe iti ||1.2.8||

1.2.9a kavī no mitrāvaruṇā tuvijātā urukṣayā |
1.2.9c dakṣaṁ dadhāte apasam ||

kavī iti | naḥ | mitrāvaruṇā | tuvi-jātau | uru-kṣayā |
dakṣam | dadhāte iti | apasam ||1.2.9||


1.3.1a aśvinā yajvarīriṣo dravatpāṇī śubhaspatī |
1.3.1c purubhujā canasyatam ||

aśvinā | yajvarīḥ | iṣaḥ | dravatpāṇī iti dravat-pāṇī | śubhaḥ | patī iti |
puru-bhujā | canasyatam ||1.3.1||

1.3.2a aśvinā purudaṁsasā narā śavīrayā dhiyā |
1.3.2c dhiṣṇyā vanataṁ giraḥ ||

aśvinā | puru-daṁsasā | narā | śavīrayā | dhiyā |
dhiṣṇyā | vanatam | giraḥ ||1.3.2||

1.3.3a dasrā yuvākavaḥ sutā nāsatyā vṛktabarhiṣaḥ |
1.3.3c ā yātaṁ rudravartanī ||

dasrā | yuvākavaḥ | sutāḥ | nāsatyā | vṛkta-barhiṣaḥ |
ā | yātam | rudravartanī iti rudra-vartanī ||1.3.3||

1.3.4a indrā yāhi citrabhāno sutā ime tvāyavaḥ |
1.3.4c aṇvībhistanā pūtāsaḥ ||

indra | ā | yāhi | citrabhāno iti citra-bhāno | sutāḥ | ime | tvā-yavaḥ |
aṇvībhiḥ | tanā | pūtāsaḥ ||1.3.4||

1.3.5a indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ |
1.3.5c upa brahmāṇi vāghataḥ ||

indra | ā | yāhi | dhiyā | iṣitaḥ | vipra-jūtaḥ | suta-vataḥ |
upa | brahmāṇi | vāghataḥ ||1.3.5||

1.3.6a indrā yāhi tūtujāna upa brahmāṇi harivaḥ |
1.3.6c sute dadhiṣva naścanaḥ ||

indra | ā | yāhi | tūtujānaḥ | upa | brahmāṇi | hari-vaḥ |
sute | dadhiṣva | naḥ | canaḥ ||1.3.6||

1.3.7a omāsaścarṣaṇīdhṛto viśve devāsa ā gata |
1.3.7c dāśvāṁso dāśuṣaḥ sutam ||

omāsaḥ | carṣaṇi-dhṛtaḥ | viśve | devāsaḥ | ā | gata |
dāśvāṁsaḥ | dāśuṣaḥ | sutam ||1.3.7||

1.3.8a viśve devāso apturaḥ sutamā ganta tūrṇayaḥ |
1.3.8c usrā iva svasarāṇi ||

viśve | devāsaḥ | ap-turaḥ | sutam | ā | ganta | tūrṇayaḥ |
usrāḥ-iva | svasarāṇi ||1.3.8||

1.3.9a viśve devāso asridha ehimāyāso adruhaḥ |
1.3.9c medhaṁ juṣanta vahnayaḥ ||

viśve | devāsaḥ | asridhaḥ | ehi-māyāsaḥ | adruhaḥ |
medham | juṣanta | vahnayaḥ ||1.3.9||

1.3.10a pāvakā naḥ sarasvatī vājebhirvājinīvatī |
1.3.10c yajñaṁ vaṣṭu dhiyāvasuḥ ||

pāvakā | naḥ | sarasvatī | vājebhiḥ | vājinī-vatī |
yajñam | vaṣṭu | dhiyā-vasuḥ ||1.3.10||

1.3.11a codayitrī sūnṛtānāṁ cetantī sumatīnām |
1.3.11c yajñaṁ dadhe sarasvatī ||

codayitrī | sūnṛtānām | cetantī | su-matīnām |
yajñam | dadhe | sarasvatī ||1.3.11||

1.3.12a maho arṇaḥ sarasvatī pra cetayati ketunā |
1.3.12c dhiyo viśvā vi rājati ||

mahaḥ | arṇaḥ | sarasvatī | pra | cetayati | ketunā |
dhiyaḥ | viśvāḥ | vi | rājati ||1.3.12||


1.4.1a surūpakṛtnumūtaye sudughāmiva goduhe |
1.4.1c juhūmasi dyavidyavi ||

surūpa-kṛtnum | ūtaye | sudughām-iva | go-duhe |
juhūmasi | dyavi-dyavi ||1.4.1||

1.4.2a upa naḥ savanā gahi somasya somapāḥ piba |
1.4.2c godā idrevato madaḥ ||

upa | naḥ | savanā | ā | gahi | somasya | soma-pāḥ | piba |
go-dāḥ | it | revataḥ | madaḥ ||1.4.2||

1.4.3a athā te antamānāṁ vidyāma sumatīnām |
1.4.3c mā no ati khya ā gahi ||

atha | te | antamānām | vidyāma | su-matīnām |
mā | naḥ | ati | khyaḥ | ā | gahi ||1.4.3||

1.4.4a parehi vigramastṛtamindraṁ pṛcchā vipaścitam |
1.4.4c yaste sakhibhya ā varam ||

parā | ihi | vigram | astṛtam | indram | pṛccha | vipaḥ-citam |
yaḥ | te | sakhi-bhyaḥ | ā | varam ||1.4.4||

1.4.5a uta bruvantu no nido niranyataścidārata |
1.4.5c dadhānā indra idduvaḥ ||

uta | bruvantu | naḥ | nidaḥ | niḥ | anyataḥ | cit | ārata |
dadhānāḥ | indre | it | duvaḥ ||1.4.5||

1.4.6a uta naḥ subhagām̐ arirvoceyurdasma kṛṣṭayaḥ |
1.4.6c syāmedindrasya śarmaṇi ||

uta | naḥ | su-bhagān | ariḥ | voceyuḥ | dasma | kṛṣṭayaḥ |
syāma | it | indrasya | śarmaṇi ||1.4.6||

1.4.7a emāśumāśave bhara yajñaśriyaṁ nṛmādanam |
1.4.7c patayanmandayatsakham ||

ā | īm | āśum | āśave | bhara | yajña-śriyam | nṛ-mādanam |
patayat | mandayat-sakham ||1.4.7||

1.4.8a asya pītvā śatakrato ghano vṛtrāṇāmabhavaḥ |
1.4.8c prāvo vājeṣu vājinam ||

asya | pītvā | śatakrato iti śata-krato | ghanaḥ | vṛtrāṇām | abhavaḥ |
pra | āvaḥ | vājeṣu | vājinam ||1.4.8||

1.4.9a taṁ tvā vājeṣu vājinaṁ vājayāmaḥ śatakrato |
1.4.9c dhanānāmindra sātaye ||

tam | tvā | vājeṣu | vājinam | vājayāmaḥ | śatakrato iti śata-krato |
dhanānām | indra | sātaye ||1.4.9||

1.4.10a yo rāyo'vanirmahāntsupāraḥ sunvataḥ sakhā |
1.4.10c tasmā indrāya gāyata ||

yaḥ | rāyaḥ | avaniḥ | mahān | su-pāraḥ | sunvataḥ | sakhā |
tasmai | indrāya | gāyata ||1.4.10||


1.5.1a ā tvetā ni ṣīdatendramabhi pra gāyata |
1.5.1c sakhāyaḥ stomavāhasaḥ ||

ā | tu | ā | ita | ni | sīdata | indram | abhi | pra | gāyata |
sakhāyaḥ | stoma-vāhasaḥ ||1.5.1||

1.5.2a purūtamaṁ purūṇāmīśānaṁ vāryāṇām |
1.5.2c indraṁ some sacā sute ||

puru-tamam | purūṇām | īśānam | vāryāṇām |
indram | some | sacā | sute ||1.5.2||

1.5.3a sa ghā no yoga ā bhuvatsa rāye sa puraṁdhyām |
1.5.3c gamadvājebhirā sa naḥ ||

saḥ | gha | naḥ | yoge | ā | bhuvat | saḥ | rāye | saḥ | puram-dhyām |
gamat | vājebhiḥ | ā | saḥ | naḥ ||1.5.3||

1.5.4a yasya saṁsthe na vṛṇvate harī samatsu śatravaḥ |
1.5.4c tasmā indrāya gāyata ||

yasya | sam-sthe | na | vṛṇvate | harī iti | samat-su | śatravaḥ |
tasmai | indrāya | gāyata ||1.5.4||

1.5.5a sutapāvne sutā ime śucayo yanti vītaye |
1.5.5c somāso dadhyāśiraḥ ||

suta-pāvne | sutāḥ | ime | śucayaḥ | yanti | vītaye |
somāsaḥ | dadhi-āśiraḥ ||1.5.5||

1.5.6a tvaṁ sutasya pītaye sadyo vṛddho ajāyathāḥ |
1.5.6c indra jyaiṣṭhyāya sukrato ||

tvam | sutasya | pītaye | sadyaḥ | vṛddhaḥ | ajāyathāḥ |
indra | jyaiṣṭhyāya | sukrato iti su-krato ||1.5.6||

1.5.7a ā tvā viśantvāśavaḥ somāsa indra girvaṇaḥ |
1.5.7c śaṁ te santu pracetase ||

ā | tvā | viśantu | āśavaḥ | somāsaḥ | indra | girvaṇaḥ |
śam | te | santu | pra-cetase ||1.5.7||

1.5.8a tvāṁ stomā avīvṛdhantvāmukthā śatakrato |
1.5.8c tvāṁ vardhantu no giraḥ ||

tvām | stomāḥ | avīvṛdhan | tvām | ukthā | śatakrato iti śata-krato |
tvām | vardhantu | naḥ | giraḥ ||1.5.8||

1.5.9a akṣitotiḥ sanedimaṁ vājamindraḥ sahasriṇam |
1.5.9c yasminviśvāni pauṁsyā ||

akṣita-ūtiḥ | sanet | imam | vājam | indraḥ | sahasriṇam |
yasmin | viśvāni | pauṁsyā ||1.5.9||

1.5.10a mā no martā abhi druhantanūnāmindra girvaṇaḥ |
1.5.10c īśāno yavayā vadham ||

mā | naḥ | martāḥ | abhi | druhan | tanūnām | indra | girvaṇaḥ |
īśānaḥ | yavaya | vadham ||1.5.10||


1.6.1a yuñjanti bradhnamaruṣaṁ carantaṁ pari tasthuṣaḥ |
1.6.1c rocante rocanā divi ||

yuñjanti | bradhnam | aruṣam | carantam | pari | tasthuṣaḥ |
rocante | rocanā | divi ||1.6.1||

1.6.2a yuñjantyasya kāmyā harī vipakṣasā rathe |
1.6.2c śoṇā dhṛṣṇū nṛvāhasā ||

yuñjanti | asya | kāmyā | harī iti | vi-pakṣasā | rathe |
śoṇā | dhṛṣṇū iti | nṛ-vāhasā ||1.6.2||

1.6.3a ketuṁ kṛṇvannaketave peśo maryā apeśase |
1.6.3c samuṣadbhirajāyathāḥ ||

ketum | kṛṇvan | aketave | peśaḥ | maryāḥ | apeśase |
sam | uṣat-bhiḥ | ajāyathāḥ ||1.6.3||

1.6.4a ādaha svadhāmanu punargarbhatvamerire |
1.6.4c dadhānā nāma yajñiyam ||

āt | aha | svadhām | anu | punaḥ | garbha-tvam | ā-īrire |
dadhānāḥ | nāma | yajñiyam ||1.6.4||

1.6.5a vīḻu cidārujatnubhirguhā cidindra vahnibhiḥ |
1.6.5c avinda usriyā anu ||

vīḻu | cit | ārujatnu-bhiḥ | guhā | cit | indra | vahni-bhiḥ |
avindaḥ | usriyāḥ | anu ||1.6.5||

1.6.6a devayanto yathā matimacchā vidadvasuṁ giraḥ |
1.6.6c mahāmanūṣata śrutam ||

deva-yantaḥ | yathā | matim | accha | vidat-vasum | giraḥ |
mahām | anūṣata | śrutam ||1.6.6||

1.6.7a indreṇa saṁ hi dṛkṣase saṁjagmāno abibhyuṣā |
1.6.7c mandū samānavarcasā ||

indreṇa | sam | hi | dṛkṣase | sam-jagmānaḥ | abibhyuṣā |
mandū iti | samāna-varcasā ||1.6.7||

1.6.8a anavadyairabhidyubhirmakhaḥ sahasvadarcati |
1.6.8c gaṇairindrasya kāmyaiḥ ||

anavadyaiḥ | abhidyu-bhiḥ | makhaḥ | sahasvat | arcati |
gaṇaiḥ | indrasya | kāmyaiḥ ||1.6.8||

1.6.9a ataḥ parijmannā gahi divo vā rocanādadhi |
1.6.9c samasminnṛñjate giraḥ ||

ataḥ | parijman | ā | gahi | divaḥ | vā | rocanāt | adhi |
sam | asmin | ṛñjate | giraḥ ||1.6.9||

1.6.10a ito vā sātimīmahe divo vā pārthivādadhi |
1.6.10c indraṁ maho vā rajasaḥ ||

itaḥ | vā | sātim | īmahe | divaḥ | vā | pārthivāt | adhi |
indram | mahaḥ | vā | rajasaḥ ||1.6.10||


1.7.1a indramidgāthino bṛhadindramarkebhirarkiṇaḥ |
1.7.1c indraṁ vāṇīranūṣata ||

indram | it | gāthinaḥ | bṛhat | indram | arkebhiḥ | arkiṇaḥ |
indram | vāṇīḥ | anūṣata ||1.7.1||

1.7.2a indra iddharyoḥ sacā saṁmiśla ā vacoyujā |
1.7.2c indro vajrī hiraṇyayaḥ ||

indraḥ | it | haryoḥ | sacā | sam-miślaḥ | ā | vacaḥ-yujā |
indraḥ | vajrī | hiraṇyayaḥ ||1.7.2||

1.7.3a indro dīrghāya cakṣasa ā sūryaṁ rohayaddivi |
1.7.3c vi gobhiradrimairayat ||

indraḥ | dīrghāya | cakṣase | ā | sūryam | rohayat | divi |
vi | gobhiḥ | adrim | airayat ||1.7.3||

1.7.4a indra vājeṣu no'va sahasrapradhaneṣu ca |
1.7.4c ugra ugrābhirūtibhiḥ ||

indraḥ | vājeṣu | naḥ | ava | sahasra-pradhaneṣu | ca |
ugraḥ | ugrābhiḥ | ūti-bhiḥ ||1.7.4||

1.7.5a indraṁ vayaṁ mahādhana indramarbhe havāmahe |
1.7.5c yujaṁ vṛtreṣu vajriṇam ||

indram | vayam | mahā-dhane | indram | arbhe | havāmahe |
yujam | vṛtreṣu | vajriṇam ||1.7.5||

1.7.6a sa no vṛṣannamuṁ caruṁ satrādāvannapā vṛdhi |
1.7.6c asmabhyamapratiṣkutaḥ ||

saḥ | naḥ | vṛṣan | amum | carum | satrā-dāvan | apa | vṛdhi |
asmabhyam | aprati-skutaḥ ||1.7.6||

1.7.7a tuñjetuñje ya uttare stomā indrasya vajriṇaḥ |
1.7.7c na vindhe asya suṣṭutim ||

tuñje-tuñje | ye | ut-tare | stomāḥ | indrasya | vajriṇaḥ |
na | vindhe | asya | su-stutim ||1.7.7||

1.7.8a vṛṣā yūtheva vaṁsagaḥ kṛṣṭīriyartyojasā |
1.7.8c īśāno apratiṣkutaḥ ||

vṛṣā | yūthā-iva | vaṁsagaḥ | kṛṣṭīḥ | iyarti | ojasā |
īśānaḥ | aprati-skutaḥ ||1.7.8||

1.7.9a ya ekaścarṣaṇīnāṁ vasūnāmirajyati |
1.7.9c indraḥ pañca kṣitīnām ||

yaḥ | ekaḥ | carṣaṇīnām | vasūnām | irajyati |
indraḥ | pañca | kṣitīnām ||1.7.9||

1.7.10a indraṁ vo viśvataspari havāmahe janebhyaḥ |
1.7.10c asmākamastu kevalaḥ ||

indram | vaḥ | viśvataḥ | pari | havāmahe | janebhyaḥ |
asmākam | astu | kevalaḥ ||1.7.10||


1.8.1a endra sānasiṁ rayiṁ sajitvānaṁ sadāsaham |
1.8.1c varṣiṣṭhamūtaye bhara ||

ā | indra | sānasim | rayim | sa-jitvānam | sadā-saham |
varṣiṣṭham | ūtaye | bhara ||1.8.1||

1.8.2a ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai |
1.8.2c tvotāso nyarvatā ||

ni | yena | muṣṭi-hatyayā | ni | vṛtrā | ruṇadhāmahai |
tvā-ūtāsaḥ | ni | arvatā ||1.8.2||

1.8.3a indra tvotāsa ā vayaṁ vajraṁ ghanā dadīmahi |
1.8.3c jayema saṁ yudhi spṛdhaḥ ||

indra | tvā-ūtāsaḥ | ā | vayam | vajram | ghanā | dadīmahi |
jayema | sam | yudhi | spṛdhaḥ ||1.8.3||

1.8.4a vayaṁ śūrebhirastṛbhirindra tvayā yujā vayam |
1.8.4c sāsahyāma pṛtanyataḥ ||

vayam | śūrebhiḥ | astṛ-bhiḥ | indra | tvayā | yujā | vayam |
sāsahyāma | pṛtanyataḥ ||1.8.4||

1.8.5a mahām̐ indraḥ paraśca nu mahitvamastu vajriṇe |
1.8.5c dyaurna prathinā śavaḥ ||

mahān | indraḥ | paraḥ | ca | nu | mahi-tvam | astu | vajriṇe |
dyauḥ | na | prathinā | śavaḥ ||1.8.5||

1.8.6a samohe vā ya āśata narastokasya sanitau |
1.8.6c viprāso vā dhiyāyavaḥ ||

sam-ohe | vā | ye | āśata | naraḥ | tokasya | sanitau |
viprāsaḥ | vā | dhiyā-yavaḥ ||1.8.6||

1.8.7a yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate |
1.8.7c urvīrāpo na kākudaḥ ||

yaḥ | kukṣiḥ | soma-pātamaḥ | samudraḥ-iva | pinvate |
urvīḥ | āpaḥ | na | kākudaḥ ||1.8.7||

1.8.8a evā hyasya sūnṛtā virapśī gomatī mahī |
1.8.8c pakvā śākhā na dāśuṣe ||

eva | hi | asya | sūnṛtā | vi-rapśī | go-matī | mahī |
pakvā | śākhā | na | dāśuṣe ||1.8.8||

1.8.9a evā hi te vibhūtaya ūtaya indra māvate |
1.8.9c sadyaścitsanti dāśuṣe ||

eva | hi | te | vi-bhūtayaḥ | ūtayaḥ | indra | mā-vate |
sadyaḥ | cit | santi | dāśuṣe ||1.8.9||

1.8.10a evā hyasya kāmyā stoma ukthaṁ ca śaṁsyā |
1.8.10c indrāya somapītaye ||

eva | hi | asya | kāmyā | stomaḥ | uktham | ca | śaṁsyā |
indrāya | soma-pītaye ||1.8.10||


1.9.1a indrehi matsyandhaso viśvebhiḥ somaparvabhiḥ |
1.9.1c mahām̐ abhiṣṭirojasā ||

indra | ā | ihi | matsi | andhasaḥ | viśvebhiḥ | somaparva-bhiḥ |
mahān | abhiṣṭiḥ | ojasā ||1.9.1||

1.9.2a emenaṁ sṛjatā sute mandimindrāya mandine |
1.9.2c cakriṁ viśvāni cakraye ||

ā | īm | enam | sṛjata | sute | mandim | indrāya | mandine |
cakrim | viśvāni | cakraye ||1.9.2||

1.9.3a matsvā suśipra mandibhiḥ stomebhirviśvacarṣaṇe |
1.9.3c sacaiṣu savaneṣvā ||

matsva | su-śipra | mandi-bhiḥ | stomebhiḥ | viśva-carṣaṇe |
sacā | eṣu | savaneṣu | ā ||1.9.3||

1.9.4a asṛgramindra te giraḥ prati tvāmudahāsata |
1.9.4c ajoṣā vṛṣabhaṁ patim ||

asṛgram | indra | te | giraḥ | prati | tvām | ut | ahāsata |
ajoṣāḥ | vṛṣabham | patim ||1.9.4||

1.9.5a saṁ codaya citramarvāgrādha indra vareṇyam |
1.9.5c asaditte vibhu prabhu ||

sam | codaya | citram | arvāk | rādhaḥ | indra | vareṇyam |
asat | it | te | vi-bhu | pra-bhu ||1.9.5||

1.9.6a asmāntsu tatra codayendra rāye rabhasvataḥ |
1.9.6c tuvidyumna yaśasvataḥ ||

asmān | su | tatra | codaya | indra | rāye | rabhasvataḥ |
tuvi-dyumna | yaśasvataḥ ||1.9.6||

1.9.7a saṁ gomadindra vājavadasme pṛthu śravo bṛhat |
1.9.7c viśvāyurdhehyakṣitam ||

sam | go-mat | indra | vāja-vat | asme iti | pṛthu | śravaḥ | bṛhat |
viśva-āyuḥ | dhehi | akṣitam ||1.9.7||

1.9.8a asme dhehi śravo bṛhaddyumnaṁ sahasrasātamam |
1.9.8c indra tā rathinīriṣaḥ ||

asme iti | dhehi | śravaḥ | bṛhat | dyumnam | sahasra-sātamam |
indra | tāḥ | rathinīḥ | iṣaḥ ||1.9.8||

1.9.9a vasorindraṁ vasupatiṁ gīrbhirgṛṇanta ṛgmiyam |
1.9.9c homa gantāramūtaye ||

vasoḥ | indram | vasu-patim | gīḥ-bhiḥ | gṛṇantaḥ | ṛgmiyam |
homa | gantāram | ūtaye ||1.9.9||

1.9.10a sutesute nyokase bṛhadbṛhata edariḥ |
1.9.10c indrāya śūṣamarcati ||

sute-sute | ni-okase | bṛhat | bṛhate | ā | it | ariḥ |
indrāya | śūṣam | arcati ||1.9.10||


1.10.1a gāyanti tvā gāyatriṇo'rcantyarkamarkiṇaḥ |
1.10.1c brahmāṇastvā śatakrata udvaṁśamiva yemire ||

gāyanti | tvā | gāyatriṇaḥ | arcanti | arkam | arkiṇaḥ |
brahmāṇaḥ | tvā | śatakrato iti śata-krato | ut | vaṁśam-iva | yemire ||1.10.1||

1.10.2a yatsānoḥ sānumāruhadbhūryaspaṣṭa kartvam |
1.10.2c tadindro arthaṁ cetati yūthena vṛṣṇirejati ||

yat | sānoḥ | sānum | ā | aruhat | bhūri | aspaṣṭa | kartvam |
tat | indraḥ | artham | cetati | yūthena | vṛṣṇiḥ | ejati ||1.10.2||

1.10.3a yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā |
1.10.3c athā na indra somapā girāmupaśrutiṁ cara ||

yukṣva | hi | keśinā | harī iti | vṛṣaṇā | kakṣya-prā |
atha | naḥ | indra | soma-pāḥ | girām | upa-śrutim | cara ||1.10.3||

1.10.4a ehi stomām̐ abhi svarābhi gṛṇīhyā ruva |
1.10.4c brahma ca no vaso sacendra yajñaṁ ca vardhaya ||

ā | ihi | stomān | abhi | svara | abhi | gṛṇīhi | ā | ruva |
brahma | ca | naḥ | vaso iti | sacā | indra | yajñam | ca | vardhaya ||1.10.4||

1.10.5a ukthamindrāya śaṁsyaṁ vardhanaṁ puruniṣṣidhe |
1.10.5c śakro yathā suteṣu ṇo rāraṇatsakhyeṣu ca ||

uktham | indrāya | śaṁsyam | vardhanam | puruniḥ-sidhe |
śakraḥ | yathā | suteṣu | naḥ | raraṇat | sakhyeṣu | ca ||1.10.5||

1.10.6a tamitsakhitva īmahe taṁ rāye taṁ suvīrye |
1.10.6c sa śakra uta naḥ śakadindro vasu dayamānaḥ ||

tam | it | sakhi-tve | īmahe | tam | rāye | tam | su-vīrye |
saḥ | śakraḥ | uta | naḥ | śakat | indraḥ | vasu | dayamānaḥ ||1.10.6||

1.10.7a suvivṛtaṁ sunirajamindra tvādātamidyaśaḥ |
1.10.7c gavāmapa vrajaṁ vṛdhi kṛṇuṣva rādho adrivaḥ ||

su-vivṛtam | suniḥ-ajam | indra | tvā-dātam | it | yaśaḥ |
gavām | apa | vrajam | vṛdhi | kṛṇuṣva | rādhaḥ | adri-vaḥ ||1.10.7||

1.10.8a nahi tvā rodasī ubhe ṛghāyamāṇaminvataḥ |
1.10.8c jeṣaḥ svarvatīrapaḥ saṁ gā asmabhyaṁ dhūnuhi ||

nahi | tvā | rodasī iti | ubhe iti | ṛghāyamāṇam | invataḥ |
jeṣaḥ | svaḥ-vatīḥ | apaḥ | sam | gāḥ | asmabhyam | dhūnuhi ||1.10.8||

1.10.9a āśrutkarṇa śrudhī havaṁ nū ciddadhiṣva me giraḥ |
1.10.9c indra stomamimaṁ mama kṛṣvā yujaścidantaram ||

āśrut-karṇa | śrudhi | havam | nū | cit | dadhiṣva | me | giraḥ |
indra | stomam | imam | mama | kṛṣva | yujaḥ | cit | antaram ||1.10.9||

1.10.10a vidmā hi tvā vṛṣantamaṁ vājeṣu havanaśrutam |
1.10.10c vṛṣantamasya hūmaha ūtiṁ sahasrasātamām ||

vidma | hi | tvā | vṛṣan-tamam | vājeṣu | havana-śrutam |
vṛṣan-tamasya | hūmahe | ūtim | sahasra-sātamām ||1.10.10||

1.10.11a ā tū na indra kauśika mandasānaḥ sutaṁ piba |
1.10.11c navyamāyuḥ pra sū tira kṛdhī sahasrasāmṛṣim ||

ā | tu | naḥ | indra | kauśika | mandasānaḥ | sutam | piba |
navyam | āyuḥ | pra | su | tira | kṛdhi | sahasra-sām | ṛṣim ||1.10.11||

1.10.12a pari tvā girvaṇo gira imā bhavantu viśvataḥ |
1.10.12c vṛddhāyumanu vṛddhayo juṣṭā bhavantu juṣṭayaḥ ||

pari | tvā | girvaṇaḥ | giraḥ | imāḥ | bhavantu | viśvataḥ |
vṛddha-āyum | anu | vṛddhayaḥ | juṣṭāḥ | bhavantu | juṣṭayaḥ ||1.10.12||


1.11.1a indraṁ viśvā avīvṛdhantsamudravyacasaṁ giraḥ |
1.11.1c rathītamaṁ rathīnāṁ vājānāṁ satpatiṁ patim ||

indram | viśvāḥ | avīvṛdhan | samudra-vyacasam | giraḥ |
rathi-tamam | rathīnām | vājānām | sat-patim | patim ||1.11.1||

1.11.2a sakhye ta indra vājino mā bhema śavasaspate |
1.11.2c tvāmabhi pra ṇonumo jetāramaparājitam ||

sakhye | te | indra | vājinaḥ | mā | bhema | śavasaḥ | pate |
tvām | abhi | pra | nonumaḥ | jetāram | aparā-jitam ||1.11.2||

1.11.3a pūrvīrindrasya rātayo na vi dasyantyūtayaḥ |
1.11.3c yadī vājasya gomataḥ stotṛbhyo maṁhate magham ||

pūrvīḥ | indrasya | rātayaḥ | na | vi | dasyanti | ūtayaḥ |
yadi | vājasya | go-mataḥ | stotṛ-bhyaḥ | maṁhate | magham ||1.11.3||

1.11.4a purāṁ bhinduryuvā kaviramitaujā ajāyata |
1.11.4c indro viśvasya karmaṇo dhartā vajrī puruṣṭutaḥ ||

purām | bhinduḥ | yuvā | kaviḥ | amita-ojāḥ | ajāyata |
indraḥ | viśvasya | karmaṇaḥ | dhartā | vajrī | puru-stutaḥ ||1.11.4||

1.11.5a tvaṁ valasya gomato'pāvaradrivo bilam |
1.11.5c tvāṁ devā abibhyuṣastujyamānāsa āviṣuḥ ||

tvam | valasya | go-mataḥ | apa | avaḥ | adri-vaḥ | bilam |
tvām | devāḥ | abibhyuṣaḥ | tujyamānāsaḥ | āviṣuḥ ||1.11.5||

1.11.6a tavāhaṁ śūra rātibhiḥ pratyāyaṁ sindhumāvadan |
1.11.6c upātiṣṭhanta girvaṇo viduṣṭe tasya kāravaḥ ||

tava | aham | śūra | rāti-bhiḥ | prati | āyam | sindhum | ā-vadan |
upa | atiṣṭhanta | girvaṇaḥ | viduḥ | te | tasya | kāravaḥ ||1.11.6||

1.11.7a māyābhirindra māyinaṁ tvaṁ śuṣṇamavātiraḥ |
1.11.7c viduṣṭe tasya medhirāsteṣāṁ śravāṁsyuttira ||

māyābhiḥ | indra | māyinam | tvam | śuṣṇam | ava | atiraḥ |
viduḥ | te | tasya | medhirāḥ | teṣām | śravāṁsi | ut | tira ||1.11.7||

1.11.8a indramīśānamojasābhi stomā anūṣata |
1.11.8c sahasraṁ yasya rātaya uta vā santi bhūyasīḥ ||

indram | īśānam | ojasā | abhi | stomāḥ | anūṣata |
sahasram | yasya | rātayaḥ | uta | vā | santi | bhūyasīḥ ||1.11.8||


1.12.1a agniṁ dūtaṁ vṛṇīmahe hotāraṁ viśvavedasam |
1.12.1c asya yajñasya sukratum ||

agnim | dūtam | vṛṇīmahe | hotāram | viśva-vedasam |
asya | yajñasya | su-kratum ||1.12.1||

1.12.2a agnimagniṁ havīmabhiḥ sadā havanta viśpatim |
1.12.2c havyavāhaṁ purupriyam ||

agnim-agnim | havīma-bhiḥ | sadā | havanta | viśpatim |
havya-vāham | puru-priyam ||1.12.2||

1.12.3a agne devām̐ ihā vaha jajñāno vṛktabarhiṣe |
1.12.3c asi hotā na īḍyaḥ ||

agne | devān | iha | ā | vaha | jajñānaḥ | vṛkta-barhiṣe |
asi | hotā | naḥ | īḍyaḥ ||1.12.3||

1.12.4a tām̐ uśato vi bodhaya yadagne yāsi dūtyam |
1.12.4c devairā satsi barhiṣi ||

tān | uśataḥ | vi | bodhaya | yat | agne | yāsi | dūtyam |
devaiḥ | ā | satsi | barhiṣi ||1.12.4||

1.12.5a ghṛtāhavana dīdivaḥ prati ṣma riṣato daha |
1.12.5c agne tvaṁ rakṣasvinaḥ ||

ghṛta-āhavana | dīdi-vaḥ | prati | sma | riṣataḥ | daha |
agne | tvam | rakṣasvinaḥ ||1.12.5||

1.12.6a agnināgniḥ samidhyate kavirgṛhapatiryuvā |
1.12.6c havyavāḍjuhvāsyaḥ ||

agninā | agniḥ | sam | idhyate | kaviḥ | gṛha-patiḥ | yuvā |
havya-vāṭ | juhu-āsyaḥ ||1.12.6||

1.12.7a kavimagnimupa stuhi satyadharmāṇamadhvare |
1.12.7c devamamīvacātanam ||

kavim | agnim | upa | stuhi | satya-dharmāṇam | adhvare |
devam | amīva-cātanam ||1.12.7||

1.12.8a yastvāmagne haviṣpatirdūtaṁ deva saparyati |
1.12.8c tasya sma prāvitā bhava ||

yaḥ | tvām | agne | haviḥ-patiḥ | dūtam | deva | saparyati |
tasya | sma | pra-avitā | bhava ||1.12.8||

1.12.9a yo agniṁ devavītaye haviṣmām̐ āvivāsati |
1.12.9c tasmai pāvaka mṛḻaya ||

yaḥ | agnim | deva-vītaye | haviṣmān | ā-vivāsati |
tasmai | pāvaka | mṛḻaya ||1.12.9||

1.12.10a sa naḥ pāvaka dīdivo'gne devām̐ ihā vaha |
1.12.10c upa yajñaṁ haviśca naḥ ||

saḥ | naḥ | pāvaka | dīdi-vaḥ | agne | devān | iha | ā | vaha |
upa | yajñam | haviḥ | ca | naḥ ||1.12.10||

1.12.11a sa naḥ stavāna ā bhara gāyatreṇa navīyasā |
1.12.11c rayiṁ vīravatīmiṣam ||

saḥ | naḥ | stavānaḥ | ā | bhara | gāyatreṇa | navīyasā |
rayim | vīra-vatīm | iṣam ||1.12.11||

1.12.12a agne śukreṇa śociṣā viśvābhirdevahūtibhiḥ |
1.12.12c imaṁ stomaṁ juṣasva naḥ ||

agne | śukreṇa | śociṣā | viśvābhiḥ | devahūti-bhiḥ |
imam | stomam | juṣasva | naḥ ||1.12.12||


1.13.1a susamiddho na ā vaha devām̐ agne haviṣmate |
1.13.1c hotaḥ pāvaka yakṣi ca ||

su-samiddhaḥ | naḥ | ā | vaha | devān | agne | haviṣmate |
hotariti | pāvaka | yakṣi | ca ||1.13.1||

1.13.2a madhumantaṁ tanūnapādyajñaṁ deveṣu naḥ kave |
1.13.2c adyā kṛṇuhi vītaye ||

madhu-mantam | tanū-napāt | yajñam | deveṣu | naḥ | kave |
adya | kṛṇuhi | vītaye ||1.13.2||

1.13.3a narāśaṁsamiha priyamasminyajña upa hvaye |
1.13.3c madhujihvaṁ haviṣkṛtam ||

narāśaṁsam | iha | priyam | asmin | yajñe | upa | hvaye |
madhu-jihvam | haviḥ-kṛtam ||1.13.3||

1.13.4a agne sukhatame rathe devām̐ īḻita ā vaha |
1.13.4c asi hotā manurhitaḥ ||

agne | sukha-tame | rathe | devān | iḻitaḥ | ā | vaha |
asi | hotā | manuḥ-hitaḥ ||1.13.4||

1.13.5a stṛṇīta barhirānuṣagghṛtapṛṣṭhaṁ manīṣiṇaḥ |
1.13.5c yatrāmṛtasya cakṣaṇam ||

stṛṇīta | barhiḥ | ānuṣak | ghṛta-pṛṣṭham | manīṣiṇaḥ |
yatra | amṛtasya | cakṣaṇam ||1.13.5||

1.13.6a vi śrayantāmṛtāvṛdho dvāro devīrasaścataḥ |
1.13.6c adyā nūnaṁ ca yaṣṭave ||

vi | śrayantām | ṛta-vṛdhaḥ | dvāraḥ | devīḥ | asaścataḥ |
adya | nūnam | ca | yaṣṭave ||1.13.6||

1.13.7a naktoṣāsā supeśasāsminyajña upa hvaye |
1.13.7c idaṁ no barhirāsade ||

naktoṣāsā | su-peśasā | asmin | yajñe | upa | hvaye |
idam | naḥ | barhiḥ | ā-sade ||1.13.7||

1.13.8a tā sujihvā upa hvaye hotārā daivyā kavī |
1.13.8c yajñaṁ no yakṣatāmimam ||

tā | su-jihvau | upa | hvaye | hotārā | daivyā | kavī iti |
yajñam | naḥ | yakṣatām | imam ||1.13.8||

1.13.9a iḻā sarasvatī mahī tisro devīrmayobhuvaḥ |
1.13.9c barhiḥ sīdantvasridhaḥ ||

iḻā | sarasvatī | mahī | tisraḥ | devīḥ | mayaḥ-bhuvaḥ |
barhiḥ | sīdantu | asridhaḥ ||1.13.9||

1.13.10a iha tvaṣṭāramagriyaṁ viśvarūpamupa hvaye |
1.13.10c asmākamastu kevalaḥ ||

iha | tvaṣṭāram | agriyam | viśva-rūpam | upa | hvaye |
asmākam | astu | kevalaḥ ||1.13.10||

1.13.11a ava sṛjā vanaspate deva devebhyo haviḥ |
1.13.11c pra dāturastu cetanam ||

ava | sṛja | vanaspate | deva | devebhyaḥ | haviḥ |
pra | dātuḥ | astu | cetanam ||1.13.11||

1.13.12a svāhā yajñaṁ kṛṇotanendrāya yajvano gṛhe |
1.13.12c tatra devām̐ upa hvaye ||

svāhā | yajñam | kṛṇotana | indrāya | yajvanaḥ | gṛhe |
tatra | devān | upa | hvaye ||1.13.12||


1.14.1a aibhiragne duvo giro viśvebhiḥ somapītaye |
1.14.1c devebhiryāhi yakṣi ca ||

ā | ebhiḥ | agne | duvaḥ | giraḥ | viśvebhiḥ | soma-pītaye |
devebhiḥ | yāhi | yakṣi | ca ||1.14.1||

1.14.2a ā tvā kaṇvā ahūṣata gṛṇanti vipra te dhiyaḥ |
1.14.2c devebhiragna ā gahi ||

ā | tvā | kaṇvāḥ | ahūṣata | gṛṇanti | vipra | te | dhiyaḥ |
devebhiḥ | agne | ā | gahi ||1.14.2||

1.14.3a indravāyū bṛhaspatiṁ mitrāgniṁ pūṣaṇaṁ bhagam |
1.14.3c ādityānmārutaṁ gaṇam ||

indravāyū iti | bṛhaspatim | mitrā | agnim | pūṣaṇam | bhagam |
ādityān | mārutam | gaṇam ||1.14.3||

1.14.4a pra vo bhriyanta indavo matsarā mādayiṣṇavaḥ |
1.14.4c drapsā madhvaścamūṣadaḥ ||

pra | vaḥ | bhriyante | indavaḥ | matsarāḥ | mādayiṣṇavaḥ |
drapsāḥ | madhvaḥ | camū-sadaḥ ||1.14.4||

1.14.5a īḻate tvāmavasyavaḥ kaṇvāso vṛktabarhiṣaḥ |
1.14.5c haviṣmanto araṁkṛtaḥ ||

īḻate | tvām | avasyavaḥ | kaṇvāsaḥ | vṛkta-barhiṣaḥ |
haviṣmantaḥ | aram-kṛtaḥ ||1.14.5||

1.14.6a ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ |
1.14.6c ā devāntsomapītaye ||

ghṛta-pṛṣṭhāḥ | manaḥ-yujaḥ | ye | tvā | vahanti | vahnayaḥ |
ā | devān | soma-pītaye ||1.14.6||

1.14.7a tānyajatrām̐ ṛtāvṛdho'gne patnīvataskṛdhi |
1.14.7c madhvaḥ sujihva pāyaya ||

tān | yajatrān | ṛta-vṛdhaḥ | agne | patnī-vataḥ | kṛdhi |
madhvaḥ | su-jihva | pāyaya ||1.14.7||

1.14.8a ye yajatrā ya īḍyāste te pibantu jihvayā |
1.14.8c madhoragne vaṣaṭkṛti ||

ye | yajatrāḥ | ye | īḍyāḥ | te | te | pibantu | jihvayā |
madhoḥ | agne | vaṣaṭ-kṛti ||1.14.8||

1.14.9a ākīṁ sūryasya rocanādviśvāndevām̐ uṣarbudhaḥ |
1.14.9c vipro hoteha vakṣati ||

ākīm | sūryasya | rocanāt | viśvān | devān | uṣaḥ-budhaḥ |
vipraḥ | hotā | iha | vakṣati ||1.14.9||

1.14.10a viśvebhiḥ somyaṁ madhvagna indreṇa vāyunā |
1.14.10c pibā mitrasya dhāmabhiḥ ||

viśvebhiḥ | somyam | madhu | agne | indreṇa | vāyunā |
piba | mitrasya | dhāma-bhiḥ ||1.14.10||

1.14.11a tvaṁ hotā manurhito'gne yajñeṣu sīdasi |
1.14.11c semaṁ no adhvaraṁ yaja ||

tvam | hotā | manuḥ-hitaḥ | agne | yajñeṣu | sīdasi |
saḥ | imam | naḥ | adhvaram | yaja ||1.14.11||

1.14.12a yukṣvā hyaruṣī rathe harito deva rohitaḥ |
1.14.12c tābhirdevām̐ ihā vaha ||

yukṣva | hi | aruṣīḥ | rathe | haritaḥ | deva | rohitaḥ |
tābhiḥ | devān | iha | ā | vaha ||1.14.12||


1.15.1a indra somaṁ piba ṛtunā tvā viśantvindavaḥ |
1.15.1c matsarāsastadokasaḥ ||

indra | somam | piba | ṛtunā | ā | tvā | viśantu | indavaḥ |
matsarāsaḥ | tat-okasaḥ ||1.15.1||

1.15.2a marutaḥ pibata ṛtunā potrādyajñaṁ punītana |
1.15.2c yūyaṁ hi ṣṭhā sudānavaḥ ||

marutaḥ | pibata | ṛtunā | potrāt | yajñam | punītana |
yūyam | hi | stha | su-dānavaḥ ||1.15.2||

1.15.3a abhi yajñaṁ gṛṇīhi no gnāvo neṣṭaḥ piba ṛtunā |
1.15.3c tvaṁ hi ratnadhā asi ||

abhi | yajñam | gṛṇīhi | naḥ | grāvaḥ | neṣṭariti | piba | ṛtunā |
tvam | hi | ratna-dhāḥ | asi ||1.15.3||

1.15.4a agne devām̐ ihā vaha sādayā yoniṣu triṣu |
1.15.4c pari bhūṣa piba ṛtunā ||

agne | devān | iha | ā | vaha | sādaya | yoniṣu | triṣu |
pari | bhūṣa | piba | ṛtunā ||1.15.4||

1.15.5a brāhmaṇādindra rādhasaḥ pibā somamṛtūm̐ranu |
1.15.5c taveddhi sakhyamastṛtam ||

brāhmaṇāt | indra | rādhasaḥ | piba | somam | ṛtūn | anu |
tava | it | hi | sakhyam | astṛtam ||1.15.5||

1.15.6a yuvaṁ dakṣaṁ dhṛtavrata mitrāvaruṇa dūḻabham |
1.15.6c ṛtunā yajñamāśāthe ||

yuvam | dakṣam | dhṛta-vratā | mitrāvaruṇā | duḥ-dabham |
ṛtunā | yajñam | āśāthe iti ||1.15.6||

1.15.7a draviṇodā draviṇaso grāvahastāso adhvare |
1.15.7c yajñeṣu devamīḻate ||

draviṇaḥ-dāḥ | draviṇasaḥ | grāva-hastāsaḥ | adhvare |
yajñeṣu | devam | īḻate ||1.15.7||

1.15.8a draviṇodā dadātu no vasūni yāni śṛṇvire |
1.15.8c deveṣu tā vanāmahe ||

draviṇaḥ-dāḥ | dadātu | naḥ | vasūni | yāni | śṛṇvire |
deveṣu | tā | vanāmahe ||1.15.8||

1.15.9a draviṇodāḥ pipīṣati juhota pra ca tiṣṭhata |
1.15.9c neṣṭrādṛtubhiriṣyata ||

draviṇaḥ-dāḥ | pipīṣati | juhota | pra | ca | tiṣṭhata |
neṣṭrāt | ṛtu-bhiḥ | iṣyata ||1.15.9||

1.15.10a yattvā turīyamṛtubhirdraviṇodo yajāmahe |
1.15.10c adha smā no dadirbhava ||

yat | tvā | turīyam | ṛtu-bhiḥ | draviṇaḥ-daḥ | yajāmahe |
adha | sma | naḥ | dadiḥ | bhava ||1.15.10||

1.15.11a aśvinā pibataṁ madhu dīdyagnī śucivratā |
1.15.11c ṛtunā yajñavāhasā ||

aśvinā | pibatam | madhu | dīdyagnī iti dīdi-agnī | śuci-vratā |
ṛtunā | yajña-vāhasā ||1.15.11||

1.15.12a gārhapatyena santya ṛtunā yajñanīrasi |
1.15.12c devāndevayate yaja ||

gārha-patyena | santya | ṛtunā | yajña-nīḥ | asi |
devān | deva-yate | yaja ||1.15.12||


1.16.1a ā tvā vahantu harayo vṛṣaṇaṁ somapītaye |
1.16.1c indra tvā sūracakṣasaḥ ||

ā | tvā | vahantu | harayaḥ | vṛṣaṇam | soma-pītaye |
indra | tvā | sūra-cakṣasaḥ ||1.16.1||

1.16.2a imā dhānā ghṛtasnuvo harī ihopa vakṣataḥ |
1.16.2c indraṁ sukhatame rathe ||

imāḥ | dhānāḥ | ghṛta-snuvaḥ | harī iti | iha | upa | vakṣataḥ |
indram | sukha-tame | rathe ||1.16.2||

1.16.3a indraṁ prātarhavāmaha indraṁ prayatyadhvare |
1.16.3c indraṁ somasya pītaye ||

indram | prātaḥ | havāmahe | indram | pra-yati | adhvare |
indram | somasya | pītaye ||1.16.3||

1.16.4a upa naḥ sutamā gahi haribhirindra keśibhiḥ |
1.16.4c sute hi tvā havāmahe ||

upa | naḥ | sutam | ā | gahi | hari-bhiḥ | indra | keśi-bhiḥ |
sute | hi | tvā | havāmahe ||1.16.4||

1.16.5a semaṁ naḥ stomamā gahyupedaṁ savanaṁ sutam |
1.16.5c gauro na tṛṣitaḥ piba ||

saḥ | imam | naḥ | stomam | ā | gahi | upa | idam | savanam | sutam |
gauraḥ | na | tṛṣitaḥ | piba ||1.16.5||

1.16.6a ime somāsa indavaḥ sutāso adhi barhiṣi |
1.16.6c tām̐ indra sahase piba ||

ime | somāsaḥ | indavaḥ | sutāsaḥ | adhi | barhiṣi |
tān | indra | sahase | piba ||1.16.6||

1.16.7a ayaṁ te stomo agriyo hṛdispṛgastu śaṁtamaḥ |
1.16.7c athā somaṁ sutaṁ piba ||

ayam | te | stomaḥ | agriyaḥ | hṛdi-spṛk | astu | śam-tamaḥ |
atha | somam | sutam | piba ||1.16.7||

1.16.8a viśvamitsavanaṁ sutamindro madāya gacchati |
1.16.8c vṛtrahā somapītaye ||

viśvam | it | savanam | sutam | indraḥ | madāya | gacchati |
vṛtra-hā | soma-pītaye ||1.16.8||

1.16.9a semaṁ naḥ kāmamā pṛṇa gobhiraśvaiḥ śatakrato |
1.16.9c stavāma tvā svādhyaḥ ||

saḥ | imam | naḥ | kāmam | ā | pṛṇa | gobhiḥ | aśvaiḥ | śatakrato iti śata-krato |
stavāma | tvā | su-ādhyaḥ ||1.16.9||


1.17.1a indrāvaruṇayorahaṁ samrājorava ā vṛṇe |
1.17.1c tā no mṛḻāta īdṛśe ||

indrāvaruṇayoḥ | aham | sam-rājoḥ | avaḥ | ā | vṛṇe |
tā | naḥ | mṛḻātaḥ | īdṛśe ||1.17.1||

1.17.2a gantārā hi stho'vase havaṁ viprasya māvataḥ |
1.17.2c dhartārā carṣaṇīnām ||

gantārā | hi | sthaḥ | avase | havam | viprasya | māvataḥ |
dhartārā | carṣaṇīnām ||1.17.2||

1.17.3a anukāmaṁ tarpayethāmindrāvaruṇa rāya ā |
1.17.3c tā vāṁ nediṣṭhamīmahe ||

anu-kāmam | tarpayethām | indrāvaruṇā | rāyaḥ | ā |
tā | vām | nediṣṭham | īmahe ||1.17.3||

1.17.4a yuvāku hi śacīnāṁ yuvāku sumatīnām |
1.17.4c bhūyāma vājadāvnām ||

yuvāku | hi | śacīnām | yuvāku | su-matīnām |
bhūyāma | vāja-dāvnām ||1.17.4||

1.17.5a indraḥ sahasradāvnāṁ varuṇaḥ śaṁsyānām |
1.17.5c kraturbhavatyukthyaḥ ||

indraḥ | sahasra-dāvnām | varuṇaḥ | śaṁsyānām |
kratuḥ | bhavati | ukthyaḥ ||1.17.5||

1.17.6a tayoridavasā vayaṁ sanema ni ca dhīmahi |
1.17.6c syāduta prarecanam ||

tayoḥ | it | avasā | vayam | sanema | ni | ca | dhīmahi |
syāt | uta | pra-recanam ||1.17.6||

1.17.7a indrāvaruṇa vāmahaṁ huve citrāya rādhase |
1.17.7c asmāntsu jigyuṣaskṛtam ||

indrāvaruṇā | vām | aham | huve | citrāya | rādhase |
asmān | su | jigyuṣaḥ | kṛtam ||1.17.7||

1.17.8a indrāvaruṇa nū nu vāṁ siṣāsantīṣu dhīṣvā |
1.17.8c asmabhyaṁ śarma yacchatam ||

indrāvaruṇā | nu | nu | vām | sisāsantīṣu | dhīṣu | ā |
asmabhyam | śarma | yacchatam ||1.17.8||

1.17.9a pra vāmaśnotu suṣṭutirindrāvaruṇa yāṁ huve |
1.17.9c yāmṛdhāthe sadhastutim ||

pra | vām | aśnotu | su-stutiḥ | indrāvaruṇā | yām | huve |
yām | ṛdhāthe iti | sadha-stutim ||1.17.9||


1.18.1a somānaṁ svaraṇaṁ kṛṇuhi brahmaṇaspate |
1.18.1c kakṣīvantaṁ ya auśijaḥ ||

somānam | svaraṇam | kṛṇuhi | brahmaṇaḥ | pate |
kakṣīvantam | yaḥ | auśijaḥ ||1.18.1||

1.18.2a yo revānyo amīvahā vasuvitpuṣṭivardhanaḥ |
1.18.2c sa naḥ siṣaktu yasturaḥ ||

yaḥ | revān | yaḥ | amīva-hā | vasu-vit | puṣṭi-vardhanaḥ |
saḥ | naḥ | sisaktu | yaḥ | turaḥ ||1.18.2||

1.18.3a mā naḥ śaṁso araruṣo dhūrtiḥ praṇaṅmartyasya |
1.18.3c rakṣā ṇo brahmaṇaspate ||

mā | naḥ | śaṁsaḥ | araruṣaḥ | dhūrtiḥ | praṇak | martyasya |
rakṣa | naḥ | brahmaṇaḥ | pate ||1.18.3||

1.18.4a sa ghā vīro na riṣyati yamindro brahmaṇaspatiḥ |
1.18.4c somo hinoti martyam ||

saḥ | gha | vīraḥ | na | riṣyati | yam | indraḥ | brahmaṇaḥ | patiḥ |
somaḥ | hinoti | martyam ||1.18.4||

1.18.5a tvaṁ taṁ brahmaṇaspate soma indraśca martyam |
1.18.5c dakṣiṇā pātvaṁhasaḥ ||

tvam | tam | brahmaṇaḥ | pate | somaḥ | indraḥ | ca | martyam |
dakṣiṇā | pātu | aṁhasaḥ ||1.18.5||

1.18.6a sadasaspatimadbhutaṁ priyamindrasya kāmyam |
1.18.6c saniṁ medhāmayāsiṣam ||

sadasaḥ | patim | adbhutam | priyam | indrasya | kāmyam |
sanim | medhām | ayāsiṣam ||1.18.6||

1.18.7a yasmādṛte na sidhyati yajño vipaścitaścana |
1.18.7c sa dhīnāṁ yogaminvati ||

yasmāt | ṛte | na | sidhyati | yajñaḥ | vipaḥ-citaḥ | cana |
saḥ | dhīnām | yogam | invati ||1.18.7||

1.18.8a ādṛdhnoti haviṣkṛtiṁ prāñcaṁ kṛṇotyadhvaram |
1.18.8c hotrā deveṣu gacchati ||

āt | ṛdhnoti | haviḥ-kṛtim | prāñcam | kṛṇoti | adhvaram |
hotrā | deveṣu | gacchati ||1.18.8||

1.18.9a narāśaṁsaṁ sudhṛṣṭamamapaśyaṁ saprathastamam |
1.18.9c divo na sadmamakhasam ||

narāśaṁsam | su-dhṛṣṭamam | apaśyam | saprathaḥ-tamam |
divaḥ | na | sadma-makhasam ||1.18.9||


1.19.1a prati tyaṁ cārumadhvaraṁ gopīthāya pra hūyase |
1.19.1c marudbhiragna ā gahi ||

prati | tyam | cārum | adhvaram | go-pīthāya | pra | hūyase |
marut-bhiḥ | agne | ā | gahi ||1.19.1||

1.19.2a nahi devo na martyo mahastava kratuṁ paraḥ |
1.19.2c marudbhiragna ā gahi ||

nahi | devaḥ | na | martyaḥ | mahaḥ | tava | kratum | paraḥ |
marut-bhiḥ | agne | ā | gahi ||1.19.2||

1.19.3a ye maho rajaso vidurviśve devāso adruhaḥ |
1.19.3c marudbhiragna ā gahi ||

ye | mahaḥ | rajasaḥ | viduḥ | viśve | devāsaḥ | adruhaḥ |
marut-bhiḥ | agne | ā | gahi ||1.19.3||

1.19.4a ya ugrā arkamānṛcuranādhṛṣṭāsa ojasā |
1.19.4c marudbhiragna ā gahi ||

ye | ugrāḥ | arkam | ānṛcuḥ | anādhṛṣṭāsaḥ | ojasā |
marut-bhiḥ | agne | ā | gahi ||1.19.4||

1.19.5a ye śubhrā ghoravarpasaḥ sukṣatrāso riśādasaḥ |
1.19.5c marudbhiragna ā gahi ||

ye | śubhrāḥ | ghora-varpasaḥ | su-kṣatrāsaḥ | riśādasaḥ |
marut-bhiḥ | agne | ā | gahi ||1.19.5||

1.19.6a ye nākasyādhi rocane divi devāsa āsate |
1.19.6c marudbhiragna ā gahi ||

ye | nākasya | adhi | rocane | divi | devāsaḥ | āsate |
marut-bhiḥ | agne | ā | gahi ||1.19.6||

1.19.7a ya īṅkhayanti parvatāntiraḥ samudramarṇavam |
1.19.7c marudbhiragna ā gahi ||

ye | īṅkhayanti | parvatān | tiraḥ | samudram | arṇavam |
marut-bhiḥ | agne | ā | gahi ||1.19.7||

1.19.8a ā ye tanvanti raśmibhistiraḥ samudramojasā |
1.19.8c marudbhiragna ā gahi ||

ā | ye | tanvanti | raśmi-bhiḥ | tiraḥ | samudram | ojasā |
marut-bhiḥ | agne | ā | gahi ||1.19.8||

1.19.9a abhi tvā pūrvapītaye sṛjāmi somyaṁ madhu |
1.19.9c marudbhiragna ā gahi ||

abhi | tvā | pūrva-pītaye | sṛjāmi | somyam | madhu |
marut-bhiḥ | agne | ā | gahi ||1.19.9||


1.20.1a ayaṁ devāya janmane stomo viprebhirāsayā |
1.20.1c akāri ratnadhātamaḥ ||

ayam | devāya | janmane | stomaḥ | viprebhiḥ | āsayā |
akāri | ratna-dhātamaḥ ||1.20.1||

1.20.2a ya indrāya vacoyujā tatakṣurmanasā harī |
1.20.2c śamībhiryajñamāśata ||

ye | indrāya | vacaḥ-yujā | tatakṣuḥ | manasā | harī iti |
śamībhiḥ | yajñam | āśata ||1.20.2||

1.20.3a takṣannāsatyābhyāṁ parijmānaṁ sukhaṁ ratham |
1.20.3c takṣandhenuṁ sabardughām ||

takṣan | nāsatyābhyām | pari-jmānam | su-kham | ratham |
takṣan | dhenum | sabaḥ-dughām ||1.20.3||

1.20.4a yuvānā pitarā punaḥ satyamantrā ṛjūyavaḥ |
1.20.4c ṛbhavo viṣṭyakrata ||

yuvānā | pitarā | punariti | satya-mantrāḥ | ṛju-yavaḥ |
ṛbhavaḥ | viṣṭī | akrata ||1.20.4||

1.20.5a saṁ vo madāso agmatendreṇa ca marutvatā |
1.20.5c ādityebhiśca rājabhiḥ ||

sam | vaḥ | madāsaḥ | agmata | indreṇa | ca | marutvatā |
ādityebhiḥ | ca | rāja-bhiḥ ||1.20.5||

1.20.6a uta tyaṁ camasaṁ navaṁ tvaṣṭurdevasya niṣkṛtam |
1.20.6c akarta caturaḥ punaḥ ||

uta | tyam | camasam | navam | tvaṣṭuḥ | devasya | niḥ-kṛtam |
akarta | caturaḥ | punariti ||1.20.6||

1.20.7a te no ratnāni dhattana trirā sāptāni sunvate |
1.20.7c ekamekaṁ suśastibhiḥ ||

te | naḥ | ratnāni | dhattana | triḥ | ā | sāptāni | sunvate |
ekam-ekam | suśasti-bhiḥ ||1.20.7||

1.20.8a adhārayanta vahnayo'bhajanta sukṛtyayā |
1.20.8c bhāgaṁ deveṣu yajñiyam ||

adhārayanta | vahnayaḥ | abhajanta | su-kṛtyayā |
bhāgam | deveṣu | yajñiyam ||1.20.8||


1.21.1a ihendrāgnī upa hvaye tayoritstomamuśmasi |
1.21.1c tā somaṁ somapātamā ||

iha | indrāgnī iti | upa | hvaye | tayoḥ | it | stomam | uśmasi |
tā | somam | soma-pātamā ||1.21.1||

1.21.2a tā yajñeṣu pra śaṁsatendrāgnī śumbhatā naraḥ |
1.21.2c tā gāyatreṣu gāyata ||

tā | yajñeṣu | pra | śaṁsata | indrāgnī iti | śumbhata | naraḥ |
tā | gāyatreṣu | gāyata ||1.21.2||

1.21.3a tā mitrasya praśastaya indrāgnī tā havāmahe |
1.21.3c somapā somapītaye ||

tā | mitrasya | pra-śastaye | indrāgnī iti | tā | havāmahe |
soma-pā | soma-pītaye ||1.21.3||

1.21.4a ugrā santā havāmaha upedaṁ savanaṁ sutam |
1.21.4c indrāgnī eha gacchatām ||

ugrā | santā | havāmahe | upa | idam | savanam | sutam |
indrāgnī iti | ā | iha | gacchatām ||1.21.4||

1.21.5a tā mahāntā sadaspatī indrāgnī rakṣa ubjatam |
1.21.5c aprajāḥ santvatriṇaḥ ||

tā | mahāntā | sadaspatī iti | indrāgnī iti | rakṣaḥ | ubjatam |
aprajāḥ | santu | atriṇaḥ ||1.21.5||

1.21.6a tena satyena jāgṛtamadhi pracetune pade |
1.21.6c indrāgnī śarma yacchatam ||

tena | satyena | jāgṛtam | adhi | pra-cetune | pade |
indrāgnī iti | śarma | yacchatam ||1.21.6||


1.22.1a prātaryujā vi bodhayāśvināveha gacchatām |
1.22.1c asya somasya pītaye ||

prātaḥ-yujā | vi | bodhaya | aśvinau | ā | iha | gacchatām |
asya | somasya | pītaye ||1.22.1||

1.22.2a yā surathā rathītamobhā devā divispṛśā |
1.22.2c aśvinā tā havāmahe ||

yā | su-rathā | rathi-tamā | ubhā | devā | divi-spṛśā |
aśvinā | tā | havāmahe ||1.22.2||

1.22.3a yā vāṁ kaśā madhumatyaśvinā sūnṛtāvatī |
1.22.3c tayā yajñaṁ mimikṣatam ||

yā | vām | kaśā | madhu-matī | aśvinā | sūnṛtā-vatī |
tayā | yajñam | mimikṣatam ||1.22.3||

1.22.4a nahi vāmasti dūrake yatrā rathena gacchathaḥ |
1.22.4c aśvinā somino gṛham ||

nahi | vām | asti | dūrake | yatra | rathena | gacchathaḥ |
aśvinā | sominaḥ | gṛham ||1.22.4||

1.22.5a hiraṇyapāṇimūtaye savitāramupa hvaye |
1.22.5c sa cettā devatā padam ||

hiraṇya-pāṇim | ūtaye | savitāram | upa | hvaye |
saḥ | cettā | devatā | padam ||1.22.5||

1.22.6a apāṁ napātamavase savitāramupa stuhi |
1.22.6c tasya vratānyuśmasi ||

apām | napātam | avase | savitāram | upa | stuhi |
tasya | vratāni | uśmasi ||1.22.6||

1.22.7a vibhaktāraṁ havāmahe vasościtrasya rādhasaḥ |
1.22.7c savitāraṁ nṛcakṣasam ||

vi-bhaktāram | havāmahe | vasoḥ | citrasya | rādhasaḥ |
savitāram | nṛ-cakṣasam ||1.22.7||

1.22.8a sakhāya ā ni ṣīdata savitā stomyo nu naḥ |
1.22.8c dātā rādhāṁsi śumbhati ||

sakhāyaḥ | ā | ni | sīdata | savitā | stomyaḥ | nu | naḥ |
dātā | rādhāṁsi | śumbhati ||1.22.8||

1.22.9a agne patnīrihā vaha devānāmuśatīrupa |
1.22.9c tvaṣṭāraṁ somapītaye ||

agne | patnīḥ | iha | ā | vaha | devānām | uśatīḥ | upa |
tvaṣṭāram | soma-pītaye ||1.22.9||

1.22.10a ā gnā agna ihāvase hotrāṁ yaviṣṭha bhāratīm |
1.22.10c varūtrīṁ dhiṣaṇāṁ vaha ||

ā | gnāḥ | agne | iha | avase | hotrām | yaviṣṭha | bhāratīm |
varūtrīm | dhiṣaṇām | vaha ||1.22.10||

1.22.11a abhi no devīravasā mahaḥ śarmaṇā nṛpatnīḥ |
1.22.11c acchinnapatrāḥ sacantām ||

abhi | naḥ | devīḥ | avasā | mahaḥ | śarmaṇā | nṛ-patnīḥ |
acchinna-patrāḥ | sacantām ||1.22.11||

1.22.12a ihendrāṇīmupa hvaye varuṇānīṁ svastaye |
1.22.12c agnāyīṁ somapītaye ||

iha | indrāṇīm | upa | hvaye | varuṇānīm | svastaye |
agnāyīm | soma-pītaye ||1.22.12||

1.22.13a mahī dyauḥ pṛthivī ca na imaṁ yajñaṁ mimikṣatām |
1.22.13c pipṛtāṁ no bharīmabhiḥ ||

mahī | dyauḥ | pṛthivī | ca | naḥ | imam | yajñam | mimikṣatām |
pipṛtām | naḥ | bharīma-bhiḥ ||1.22.13||

1.22.14a tayoridghṛtavatpayo viprā rihanti dhītibhiḥ |
1.22.14c gandharvasya dhruve pade ||

tayoḥ | it | ghṛta-vat | payaḥ | viprāḥ | rihanti | dhīti-bhiḥ |
gandharvasya | dhruve | pade ||1.22.14||

1.22.15a syonā pṛthivi bhavānṛkṣarā niveśanī |
1.22.15c yacchā naḥ śarma saprathaḥ ||

syonā | pṛthivi | bhava | anṛkṣarā | ni-veśanī |
yaccha | naḥ | śarma | sa-prathaḥ ||1.22.15||

1.22.16a ato devā avantu no yato viṣṇurvicakrame |
1.22.16c pṛthivyāḥ sapta dhāmabhiḥ ||

ataḥ | devāḥ | avantu | naḥ | yataḥ | viṣṇuḥ | vi-cakrame |
pṛthivyāḥ | sapta | dhāma-bhiḥ ||1.22.16||

1.22.17a idaṁ viṣṇurvi cakrame tredhā ni dadhe padam |
1.22.17c samūḻhamasya pāṁsure ||

idam | viṣṇuḥ | vi | cakrame | tredhā | ni | dadhe | padam |
sam-ūḻham | asya | pāṁsure ||1.22.17||

1.22.18a trīṇi padā vi cakrame viṣṇurgopā adābhyaḥ |
1.22.18c ato dharmāṇi dhārayan ||

trīṇi | padā | vi | cakrame | viṣṇuḥ | gopāḥ | adābhyaḥ |
ataḥ | dharmāṇi | dhārayan ||1.22.18||

1.22.19a viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe |
1.22.19c indrasya yujyaḥ sakhā ||

viṣṇoḥ | karmāṇi | paśyata | yataḥ | vratāni | paspaśe |
indrasya | yujyaḥ | sakhā ||1.22.19||

1.22.20a tadviṣṇoḥ paramaṁ padaṁ sadā paśyanti sūrayaḥ |
1.22.20c divīva cakṣurātatam ||

tat | viṣṇoḥ | paramam | padam | sadā | paśyanti | sūrayaḥ |
divi-iva | cakṣuḥ | ā-tatam ||1.22.20||

1.22.21a tadviprāso vipanyavo jāgṛvāṁsaḥ samindhate |
1.22.21c viṣṇoryatparamaṁ padam ||

tat | viprāsaḥ | vipanyavaḥ | jāgṛ-vāṁsaḥ | sam | indhate |
viṣṇoḥ | yat | paramam | padam ||1.22.21||


1.23.1a tīvrāḥ somāsa ā gahyāśīrvantaḥ sutā ime |
1.23.1c vāyo tānprasthitānpiba ||

tīvrāḥ | somāsaḥ | ā | gahi | āśīḥ-vantaḥ | sutāḥ | ime |
vāyo iti | tān | pra-sthitān | piba ||1.23.1||

1.23.2a ubhā devā divispṛśendravāyū havāmahe |
1.23.2c asya somasya pītaye ||

ubhā | devā | divi-spṛśā | indravāyū iti | havāmahe |
asya | somasya | pītaye ||1.23.2||

1.23.3a indravāyū manojuvā viprā havanta ūtaye |
1.23.3c sahasrākṣā dhiyaspatī ||

indravāyū iti | manaḥ-juvā | viprāḥ | havante | ūtaye |
sahasra-akṣā | dhiyaḥ | patī iti ||1.23.3||

1.23.4a mitraṁ vayaṁ havāmahe varuṇaṁ somapītaye |
1.23.4c jajñānā pūtadakṣasā ||

mitram | vayam | havāmahe | varuṇam | soma-pītaye |
jajñānā | pūta-dakṣasā ||1.23.4||

1.23.5a ṛtena yāvṛtāvṛdhāvṛtasya jyotiṣaspatī |
1.23.5c tā mitrāvaruṇā huve ||

ṛtena | yau | ṛta-vṛdhau | ṛtasya | jyotiṣaḥ | patī iti |
tā | mitrāvaruṇā | huve ||1.23.5||

1.23.6a varuṇaḥ prāvitā bhuvanmitro viśvābhirūtibhiḥ |
1.23.6c karatāṁ naḥ surādhasaḥ ||

varuṇaḥ | pra-avitā | bhuvat | mitraḥ | viśvābhiḥ | ūti-bhiḥ |
karatām | naḥ | su-rādhasaḥ ||1.23.6||

1.23.7a marutvantaṁ havāmaha indramā somapītaye |
1.23.7c sajūrgaṇena tṛmpatu ||

marutvantam | havāmahe | indram | ā | soma-pītaye |
sa-jūḥ | gaṇena | tṛmpatu ||1.23.7||

1.23.8a indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ |
1.23.8c viśve mama śrutā havam ||

indra-jyeṣṭhāḥ | marut-gaṇāḥ | devāsaḥ | pūṣa-rātayaḥ |
viśve | mama | śruta | havam ||1.23.8||

1.23.9a hata vṛtraṁ sudānava indreṇa sahasā yujā |
1.23.9c mā no duḥśaṁsa īśata ||

hata | vṛtram | su-dānavaḥ | indreṇa | sahasā | yujā |
mā | naḥ | duḥ-śaṁsaḥ | īśata ||1.23.9||

1.23.10a viśvāndevānhavāmahe marutaḥ somapītaye |
1.23.10c ugrā hi pṛśnimātaraḥ ||

viśvān | devān | havāmahe | marutaḥ | soma-pītaye |
ugrāḥ | hi | pṛśni-mātaraḥ ||1.23.10||

1.23.11a jayatāmiva tanyaturmarutāmeti dhṛṣṇuyā |
1.23.11c yacchubhaṁ yāthanā naraḥ ||

jayatām-iva | tanyatuḥ | marutām | eti | dhṛṣṇu-yā |
yat | śubham | yāthana | naraḥ ||1.23.11||

1.23.12a haskārādvidyutasparyato jātā avantu naḥ |
1.23.12c maruto mṛḻayantu naḥ ||

haskārāt | vi-dyutaḥ | pari | ataḥ | jātāḥ | avantu | naḥ |
marutaḥ | mṛḻayantu | naḥ ||1.23.12||

1.23.13a ā pūṣañcitrabarhiṣamāghṛṇe dharuṇaṁ divaḥ |
1.23.13c ājā naṣṭaṁ yathā paśum ||

ā | pūṣan | citra-barhiṣam | āghṛṇe | dharuṇam | divaḥ |
ā | aja | naṣṭam | yathā | paśum ||1.23.13||

1.23.14a pūṣā rājānamāghṛṇirapagūḻhaṁ guhā hitam |
1.23.14c avindaccitrabarhiṣam ||

pūṣā | rājānam | āghṛṇiḥ | apa-gūḻham | guhā | hitam |
avindat | citra-barhiṣam ||1.23.14||

1.23.15a uto sa mahyamindubhiḥ ṣaḍyuktām̐ anuseṣidhat |
1.23.15c gobhiryavaṁ na carkṛṣat ||

uto iti | saḥ | mahyam | indu-bhiḥ | ṣaṭ | yuktān | anu-sesidhat |
gobhiḥ | yavam | na | carkṛṣat ||1.23.15||

1.23.16a ambayo yantyadhvabhirjāmayo adhvarīyatām |
1.23.16c pṛñcatīrmadhunā payaḥ ||

ambayaḥ | yanti | adhva-bhiḥ | jāmayaḥ | adhvari-yatām |
pṛñcatīḥ | madhunā | payaḥ ||1.23.16||

1.23.17a amūryā upa sūrye yābhirvā sūryaḥ saha |
1.23.17c tā no hinvantvadhvaram ||

amūḥ | yāḥ | upa | sūrye | yābhiḥ | vā | sūryaḥ | saha |
tāḥ | naḥ | hinvantu | adhvaram ||1.23.17||

1.23.18a apo devīrupa hvaye yatra gāvaḥ pibanti naḥ |
1.23.18c sindhubhyaḥ kartvaṁ haviḥ ||

apaḥ | devīḥ | upa | hvaye | yatra | gāvaḥ | pibanti | naḥ |
sindhu-bhyaḥ | kartvam | haviḥ ||1.23.18||

1.23.19a apsvantaramṛtamapsu bheṣajamapāmuta praśastaye |
1.23.19c devā bhavata vājinaḥ ||

ap-su | antaḥ | amṛtam | ap-su | bheṣajam | apām | uta | pra-śastaye |
devāḥ | bhavata | vājinaḥ ||1.23.19||

1.23.20a apsu me somo abravīdantarviśvāni bheṣajā |
1.23.20c agniṁ ca viśvaśambhuvamāpaśca viśvabheṣajīḥ ||

ap-su | me | somaḥ | abravīt | antaḥ | viśvāni | bheṣajā |
agnim | ca | viśva-śambhuvam | āpaḥ | ca | viśva-bheṣajīḥ ||1.23.20||

1.23.21a āpaḥ pṛṇīta bheṣajaṁ varūthaṁ tanve mama |
1.23.21c jyokca sūryaṁ dṛśe ||

āpaḥ | pṛṇīta | bheṣajam | varūtham | tanve | mama |
jyok | ca | sūryam | dṛśe ||1.23.21||

1.23.22a idamāpaḥ pra vahata yatkiṁ ca duritaṁ mayi |
1.23.22c yadvāhamabhidudroha yadvā śepa utānṛtam ||

idam | āpaḥ | pra | vahata | yat | kim | ca | duḥ-itam | mayi |
yat | vā | aham | abhi-dudroha | yat | vā | śepe | uta | anṛtam ||1.23.22||

1.23.23a āpo adyānvacāriṣaṁ rasena samagasmahi |
1.23.23c payasvānagna ā gahi taṁ mā saṁ sṛja varcasā ||

āpaḥ | adya | anu | acāriṣam | rasena | sam | agasmahi |
payasvān | agne | ā | gahi | tam | mā | sam | sṛja | varcasā ||1.23.23||

1.23.24a saṁ māgne varcasā sṛja saṁ prajayā samāyuṣā |
1.23.24c vidyurme asya devā indro vidyātsaha ṛṣibhiḥ ||

sam | mā | agne | varcasā | sṛja | sam | pra-jayā | sam | āyuṣā |
vidyuḥ | me | asya | devāḥ | indraḥ | vidyāt | saha | ṛṣi-bhiḥ ||1.23.24||


1.24.1a kasya nūnaṁ katamasyāmṛtānāṁ manāmahe cāru devasya nāma |
1.24.1c ko no mahyā aditaye punardātpitaraṁ ca dṛśeyaṁ mātaraṁ ca ||

kasya | nūnam | katamasya | amṛtānām | manāmahe | cāru | devasya | nāma |
kaḥ | naḥ | mahyai | aditaye | punaḥ | dāt | pitaram | ca | dṛśeyam | mātaram | ca ||1.24.1||

1.24.2a agnervayaṁ prathamasyāmṛtānāṁ manāmahe cāru devasya nāma |
1.24.2c sa no mahyā aditaye punardātpitaraṁ ca dṛśeyaṁ mātaraṁ ca ||

agneḥ | vayam | prathamasya | amṛtānām | manāmahe | cāru | devasya | nāma |
saḥ | naḥ | mahyai | aditaye | punaḥ | dāt | pitaram | ca | dṛśeyam | mātaram | ca ||1.24.2||

1.24.3a abhi tvā deva savitarīśānaṁ vāryāṇām |
1.24.3c sadāvanbhāgamīmahe ||

abhi | tvā | deva | savitaḥ | īśānam | vāryāṇām |
sadā | avan | bhāgam | īmahe ||1.24.3||

1.24.4a yaściddhi ta itthā bhagaḥ śaśamānaḥ purā nidaḥ |
1.24.4c adveṣo hastayordadhe ||

yaḥ | cit | hi | te | itthā | bhagaḥ | śaśamānaḥ | purā | nidaḥ |
adveṣaḥ | hastayoḥ | dadhe ||1.24.4||

1.24.5a bhagabhaktasya te vayamudaśema tavāvasā |
1.24.5c mūrdhānaṁ rāya ārabhe ||

bhaga-bhaktasya | te | vayam | ut | aśema | tava | avasā |
mūrdhānam | rāyaḥ | ā-rabhe ||1.24.5||

1.24.6a nahi te kṣatraṁ na saho na manyuṁ vayaścanāmī patayanta āpuḥ |
1.24.6c nemā āpo animiṣaṁ carantīrna ye vātasya praminantyabhvam ||

nahi | te | kṣatram | na | sahaḥ | na | manyum | vayaḥ | cana | amī iti | patayantaḥ | āpuḥ |
na | imāḥ | āpaḥ | ani-miṣam | carantīḥ | na | ye | vātasya | pra-minanti | abhvam ||1.24.6||

1.24.7a abudhne rājā varuṇo vanasyordhvaṁ stūpaṁ dadate pūtadakṣaḥ |
1.24.7c nīcīnāḥ sthurupari budhna eṣāmasme antarnihitāḥ ketavaḥ syuḥ ||

abudhne | rājā | varuṇaḥ | vanasya | ūrdhvam | stūpam | dadate | pūta-dakṣaḥ |
nīcīnāḥ | sthuḥ | upari | budhnaḥ | eṣām | asme iti | antaḥ | ni-hitāḥ | ketavaḥ | syuriti syuḥ ||1.24.7||

1.24.8a uruṁ hi rājā varuṇaścakāra sūryāya panthāmanvetavā u |
1.24.8c apade pādā pratidhātave'karutāpavaktā hṛdayāvidhaścit ||

urum | hi | rājā | varuṇaḥ | cakāra | sūryāya | panthām | anu-etavai | ūm̐ iti |
apade | pādā | prati-dhātave | akaḥ | uta | apa-vaktā | hṛdaya-vidhaḥ | cit ||1.24.8||

1.24.9a śataṁ te rājanbhiṣajaḥ sahasramurvī gabhīrā sumatiṣṭe astu |
1.24.9c bādhasva dūre nirṛtiṁ parācaiḥ kṛtaṁ cidenaḥ pra mumugdhyasmat ||

śatam | te | rājan | bhiṣajaḥ | sahasram | urvī | gabhīrā | su-matiḥ | te | astu |
bādhasva | dūre | niḥ-ṛtim | parācaiḥ | kṛtam | cit | enaḥ | pra | mumugdhi | asmat ||1.24.9||

1.24.10a amī ya ṛkṣā nihitāsa uccā naktaṁ dadṛśre kuha ciddiveyuḥ |
1.24.10c adabdhāni varuṇasya vratāni vicākaśaccandramā naktameti ||

amī iti | ye | ṛkṣāḥ | ni-hitāsaḥ | uccā | naktam | dadṛśre | kuha | cit | divā | īyuḥ |
adabdhāni | varuṇasya | vratāni | vi-cākaśat | candramāḥ | naktam | eti ||1.24.10||

1.24.11a tattvā yāmi brahmaṇā vandamānastadā śāste yajamāno havirbhiḥ |
1.24.11c aheḻamāno varuṇeha bodhyuruśaṁsa mā na āyuḥ pra moṣīḥ ||

tat | tvā | yāmi | brahmaṇā | vandamānaḥ | tat | ā | śāste | yajamānaḥ | haviḥ-bhiḥ |
aheḻamānaḥ | varuṇa | iha | bodhi | uru-śaṁsa | mā | naḥ | āyuḥ | pra | moṣīḥ ||1.24.11||

1.24.12a tadinnaktaṁ taddivā mahyamāhustadayaṁ keto hṛda ā vi caṣṭe |
1.24.12c śunaḥśepo yamahvadgṛbhītaḥ so asmānrājā varuṇo mumoktu ||

tat | it | naktam | tat | divā | mahyam | āhuḥ | tat | ayam | ketaḥ | hṛdaḥ | ā | vi | caṣṭe |
śunaḥśepaḥ | yam | ahvat | gṛbhītaḥ | saḥ | asmān | rājā | varuṇaḥ | mumoktu ||1.24.12||

1.24.13a śunaḥśepo hyahvadgṛbhītastriṣvādityaṁ drupadeṣu baddhaḥ |
1.24.13c avainaṁ rājā varuṇaḥ sasṛjyādvidvām̐ adabdho vi mumoktu pāśān ||

śunaḥśepaḥ | hi | ahvat | gṛbhītaḥ | triṣu | ādityam | dru-padeṣu | baddhaḥ |
ava | enam | rājā | varuṇaḥ | sasṛjyāt | vidvān | adabdhaḥ | vi | mumoktu | pāsān ||1.24.13||

1.24.14a ava te heḻo varuṇa namobhirava yajñebhirīmahe havirbhiḥ |
1.24.14c kṣayannasmabhyamasura pracetā rājannenāṁsi śiśrathaḥ kṛtāni ||

ava | te | heḻaḥ | varuṇa | namaḥ-bhiḥ | ava | yajñebhiḥ | īmahe | haviḥ-bhiḥ |
kṣayan | asmabhyam | asura | praceta iti pra-cetaḥ | rājan | enāṁsi | śiśrathaḥ | kṛtāni ||1.24.14||

1.24.15a uduttamaṁ varuṇa pāśamasmadavādhamaṁ vi madhyamaṁ śrathāya |
1.24.15c athā vayamāditya vrate tavānāgaso aditaye syāma ||

ut | ut-tamam | varuṇa | pāśam | asmat | ava | adhamam | vi | madhyamam | śrathaya |
atha | vayam | āditya | vrate | tava | anāgasaḥ | aditaye | syāma ||1.24.15||


1.25.1a yacciddhi te viśo yathā pra deva varuṇa vratam |
1.25.1c minīmasi dyavidyavi ||

yat | cit | hi | te | viśaḥ | yathā | pra | deva | varuṇa | vratam |
minīmasi | dyavi-dyavi ||1.25.1||

1.25.2a mā no vadhāya hatnave jihīḻānasya rīradhaḥ |
1.25.2c mā hṛṇānasya manyave ||

mā | naḥ | vadhāya | hatnave | jihīḻānasya | rīradhaḥ |
mā | hṛṇānasya | manyave ||1.25.2||

1.25.3a vi mṛḻīkāya te mano rathīraśvaṁ na saṁditam |
1.25.3c gīrbhirvaruṇa sīmahi ||

vi | mṛḻīkāya | te | manaḥ | rathīḥ | aśvam | na | sam-ditam |
gīḥ-bhiḥ | varuṇa | sīmahi ||1.25.3||

1.25.4a parā hi me vimanyavaḥ patanti vasyaïṣṭaye |
1.25.4c vayo na vasatīrupa ||

parā | hi | me | vi-manyavaḥ | patanti | vasyaḥ-iṣṭaye |
vayaḥ | na | vasatīḥ | upa ||1.25.4||

1.25.5a kadā kṣatraśriyaṁ naramā varuṇaṁ karāmahe |
1.25.5c mṛḻīkāyorucakṣasam ||

kadā | kṣatra-śriyam | naram | ā | varuṇam | karāmahe |
mṛḻīkāya | uru-cakṣasam ||1.25.5||

1.25.6a taditsamānamāśāte venantā na pra yucchataḥ |
1.25.6c dhṛtavratāya dāśuṣe ||

tat | it | samānam | āśāte iti | venantā | na | pra | yucchataḥ |
dhṛta-vratāya | dāśuṣe ||1.25.6||

1.25.7a vedā yo vīnāṁ padamantarikṣeṇa patatām |
1.25.7c veda nāvaḥ samudriyaḥ ||

veda | yaḥ | vīnām | padam | antarikṣeṇa | patatām |
veda | nāvaḥ | samudriyaḥ ||1.25.7||

1.25.8a veda māso dhṛtavrato dvādaśa prajāvataḥ |
1.25.8c vedā ya upajāyate ||

veda | māsaḥ | dhṛta-vrataḥ | dvādaśa | prajā-vataḥ |
veda | yaḥ | upa-jāyate ||1.25.8||

1.25.9a veda vātasya vartanimurorṛṣvasya bṛhataḥ |
1.25.9c vedā ye adhyāsate ||

veda | vātasya | vartanim | uroḥ | ṛṣvasya | bṛhataḥ |
veda | ye | adhi-āsate ||1.25.9||

1.25.10a ni ṣasāda dhṛtavrato varuṇaḥ pastyāsvā |
1.25.10c sāmrājyāya sukratuḥ ||

ni | sasāda | dhṛta-vrataḥ | varuṇaḥ | pastyāsu | ā |
sām-rājyāya | su-kratuḥ ||1.25.10||

1.25.11a ato viśvānyadbhutā cikitvām̐ abhi paśyati |
1.25.11c kṛtāni yā ca kartvā ||

ataḥ | viśvāni | adbhutā | cikitvān | abhi | paśyati |
kṛtāni | yā | ca | kartvā ||1.25.11||

1.25.12a sa no viśvāhā sukraturādityaḥ supathā karat |
1.25.12c pra ṇa āyūṁṣi tāriṣat ||

saḥ | naḥ | viśvāhā | su-kratuḥ | ādityaḥ | su-pathā | karat |
pra | naḥ | āyūṁṣi | tāriṣat ||1.25.12||

1.25.13a bibhraddrāpiṁ hiraṇyayaṁ varuṇo vasta nirṇijam |
1.25.13c pari spaśo ni ṣedire ||

bibhrat | drāpim | hiraṇyayam | varuṇaḥ | vasta | niḥ-nijam |
pari | spaśaḥ | ni | sedire ||1.25.13||

1.25.14a na yaṁ dipsanti dipsavo na druhvāṇo janānām |
1.25.14c na devamabhimātayaḥ ||

na | yam | dipsanti | dipsavaḥ | na | druhvāṇaḥ | janānām |
na | devam | abhi-mātayaḥ ||1.25.14||

1.25.15a uta yo mānuṣeṣvā yaśaścakre asāmyā |
1.25.15c asmākamudareṣvā ||

uta | yaḥ | mānuṣeṣu | ā | yaśaḥ | cakre | asāmi | ā |
asmākam | udareṣu | ā ||1.25.15||

1.25.16a parā me yanti dhītayo gāvo na gavyūtīranu |
1.25.16c icchantīrurucakṣasam ||

parāḥ | me | yanti | dhītayaḥ | gāvaḥ | na | gavyūtīḥ | anu |
icchantīḥ | uru-cakṣasam ||1.25.16||

1.25.17a saṁ nu vocāvahai punaryato me madhvābhṛtam |
1.25.17c hoteva kṣadase priyam ||

sam | nu | vocāvahai | punaḥ | yataḥ | me | madhu | ā-bhṛtam |
hotā-iva | kṣadase | priyam ||1.25.17||

1.25.18a darśaṁ nu viśvadarśataṁ darśaṁ rathamadhi kṣami |
1.25.18c etā juṣata me giraḥ ||

darśam | nu | viśva-darśatam | darśam | ratham | adhi | kṣami |
etāḥ | juṣata | me | giraḥ ||1.25.18||

1.25.19a imaṁ me varuṇa śrudhī havamadyā ca mṛḻaya |
1.25.19c tvāmavasyurā cake ||

imam | me | varuṇa | śrudhi | havam | adya | ca | mṛḻaya |
tvām | avasyuḥ | ā | cakre ||1.25.19||

1.25.20a tvaṁ viśvasya medhira divaśca gmaśca rājasi |
1.25.20c sa yāmani prati śrudhi ||

tvam | viśvasya | medhira | divaḥ | ca | gmaḥ | ca | rājasi |
saḥ | yāmani | prati | śrudhi ||1.25.20||

1.25.21a uduttamaṁ mumugdhi no vi pāśaṁ madhyamaṁ cṛta |
1.25.21c avādhamāni jīvase ||

ut | ut-tamam | mumugdhi | naḥ | vi | pāśam | madhyamam | cṛta |
ava | adhamāni | jīvase ||1.25.21||


1.26.1a vasiṣvā hi miyedhya vastrāṇyūrjāṁ pate |
1.26.1c semaṁ no adhvaraṁ yaja ||

vasiṣva | hi | miyedhya | vastrāṇi | ūrjām | pate |
saḥ | imam | naḥ | adhvaram | yaja ||1.26.1||

1.26.2a ni no hotā vareṇyaḥ sadā yaviṣṭha manmabhiḥ |
1.26.2c agne divitmatā vacaḥ ||

ni | naḥ | hotā | vareṇyaḥ | sadā | yaviṣṭha | manma-bhiḥ |
agne | divitmatā | vacaḥ ||1.26.2||

1.26.3a ā hi ṣmā sūnave pitāpiryajatyāpaye |
1.26.3c sakhā sakhye vareṇyaḥ ||

ā | hi | sma | sūnave | pitā | āpiḥ | yajati | āpaye |
sakhā | sakhye | vareṇyaḥ ||1.26.3||

1.26.4a ā no barhī riśādaso varuṇo mitro aryamā |
1.26.4c sīdantu manuṣo yathā ||

ā | naḥ | barhiḥ | riśādasaḥ | varuṇaḥ | mitraḥ | aryamā |
sīdantu | manuṣaḥ | yathā ||1.26.4||

1.26.5a pūrvya hotarasya no mandasva sakhyasya ca |
1.26.5c imā u ṣu śrudhī giraḥ ||

pūrvya | hotaḥ | asya | naḥ | mandasva | sakhyasya | ca |
imāḥ | ūm̐ iti | su | śrudhī | giraḥ ||1.26.5||

1.26.6a yacciddhi śaśvatā tanā devaṁdevaṁ yajāmahe |
1.26.6c tve iddhūyate haviḥ ||

yat | cit | hi | śaśvatā | tanā | devam-devam | yajāmahe |
tve iti | it | hūyate | haviḥ ||1.26.6||

1.26.7a priyo no astu viśpatirhotā mandro vareṇyaḥ |
1.26.7c priyāḥ svagnayo vayam ||

priyaḥ | naḥ | astu | viśpatiḥ | hotā | mandraḥ | vareṇyaḥ |
priyāḥ | su-agnayaḥ | vayam ||1.26.7||

1.26.8a svagnayo hi vāryaṁ devāso dadhire ca naḥ |
1.26.8c svagnayo manāmahe ||

su-agnayaḥ | hi | vāryam | devāsaḥ | dadhire | ca | naḥ |
su-agnayaḥ | manāmahe ||1.26.8||

1.26.9a athā na ubhayeṣāmamṛta martyānām |
1.26.9c mithaḥ santu praśastayaḥ ||

atha | naḥ | ubhayeṣām | amṛta | martyānām |
mithaḥ | santu | pra-śastayaḥ ||1.26.9||

1.26.10a viśvebhiragne agnibhirimaṁ yajñamidaṁ vacaḥ |
1.26.10c cano dhāḥ sahaso yaho ||

viśvebhiḥ | agne | agni-bhiḥ | imam | yajñam | idam | vacaḥ |
canaḥ | dhāḥ | sahasaḥ | yaho iti ||1.26.10||


1.27.1a aśvaṁ na tvā vāravantaṁ vandadhyā agniṁ namobhiḥ |
1.27.1c samrājantamadhvarāṇām ||

aśvam | na | tvā | vāra-vantam | vandadhyai | agnim | namaḥ-bhiḥ |
sam-rājantam | adhvarāṇām ||1.27.1||

1.27.2a sa ghā naḥ sūnuḥ śavasā pṛthupragāmā suśevaḥ |
1.27.2c mīḍhvām̐ asmākaṁ babhūyāt ||

saḥ | gha | naḥ | sūnuḥ | śavasā | pṛthu-pragāmā | su-śevaḥ |
mīḍhvān | asmākam | babhūyāt ||1.27.2||

1.27.3a sa no dūrāccāsācca ni martyādaghāyoḥ |
1.27.3c pāhi sadamidviśvāyuḥ ||

saḥ | naḥ | dūrāt | ca | āsāt | ca | ni | martyāt | agha-yoḥ |
pāhi | sadam | it | viśva-āyuḥ ||1.27.3||

1.27.4a imamū ṣu tvamasmākaṁ saniṁ gāyatraṁ navyāṁsam |
1.27.4c agne deveṣu pra vocaḥ ||

imam | ūm̐ iti | su | tvam | asmākam | sanim | gāyatram | navyāṁsam |
agne | deveṣu | pra | vocaḥ ||1.27.4||

1.27.5a ā no bhaja parameṣvā vājeṣu madhyameṣu |
1.27.5c śikṣā vasvo antamasya ||

ā | naḥ | bhaja | parameṣu | ā | vājeṣu | madhyameṣu |
śikṣa | vasvaḥ | antamasya ||1.27.5||

1.27.6a vibhaktāsi citrabhāno sindhorūrmā upāka ā |
1.27.6c sadyo dāśuṣe kṣarasi ||

vi-bhaktā | asi | citrabhāno iti citra-bhāno | sindhoḥ | ūrmau | upāke | ā |
sadyaḥ | dāśuṣe | kṣarasi ||1.27.6||

1.27.7a yamagne pṛtsu martyamavā vājeṣu yaṁ junāḥ |
1.27.7c sa yantā śaśvatīriṣaḥ ||

yam | agne | pṛt-su | martyam | avāḥ | vājeṣu | yam | junāḥ |
saḥ | yantā | śaśvatīḥ | iṣaḥ ||1.27.7||

1.27.8a nakirasya sahantya paryetā kayasya cit |
1.27.8c vājo asti śravāyyaḥ ||

nakiḥ | asya | sahantya | pari-etā | kayasya | cit |
vājaḥ | asti | śravāyyaḥ ||1.27.8||

1.27.9a sa vājaṁ viśvacarṣaṇirarvadbhirastu tarutā |
1.27.9c viprebhirastu sanitā ||

saḥ | vājam | viśva-carṣaṇiḥ | arvat-bhiḥ | astu | tarutā |
viprebhiḥ | astu | sanitā ||1.27.9||

1.27.10a jarābodha tadviviḍḍhi viśeviśe yajñiyāya |
1.27.10c stomaṁ rudrāya dṛśīkam ||

jarā-bodha | tat | viviḍḍhi | viśe-viśe | yajñiyāya |
stomam | rudrāya | dṛśīkam ||1.27.10||

1.27.11a sa no mahām̐ animāno dhūmaketuḥ puruścandraḥ |
1.27.11c dhiye vājāya hinvatu ||

saḥ | naḥ | mahān | ani-mānaḥ | dhūma-ketuḥ | puru-candraḥ |
dhiye | vājāya | hinvatu ||1.27.11||

1.27.12a sa revām̐ iva viśpatirdaivyaḥ ketuḥ śṛṇotu naḥ |
1.27.12c ukthairagnirbṛhadbhānuḥ ||

saḥ | revān-iva | viśpatiḥ | daivyaḥ | ketuḥ | śṛṇotu | naḥ |
ukthaiḥ | agniḥ | bṛhat-bhānuḥ ||1.27.12||

1.27.13a namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama āśinebhyaḥ |
1.27.13c yajāma devānyadi śaknavāma mā jyāyasaḥ śaṁsamā vṛkṣi devāḥ ||

namaḥ | mahat-bhyaḥ | namaḥ | arbhakebhyaḥ | namaḥ | yuva-bhyaḥ | namaḥ | āśinebhyaḥ |
yajāma | devān | yadi | śaknavāma | mā | jyāyasaḥ | śaṁsam | ā | vṛkṣi | devāḥ ||1.27.13||


1.28.1a yatra grāvā pṛthubudhna ūrdhvo bhavati sotave |
1.28.1c ulūkhalasutānāmavedvindra jalgulaḥ ||

yatra | grāvā | pṛthu-budhnaḥ | ūrdhvaḥ | bhavati | sotave |
ulūkhala-sutānām | ava | it | ūm̐ iti | indra | jalgulaḥ ||1.28.1||

1.28.2a yatra dvāviva jaghanādhiṣavaṇyā kṛtā |
1.28.2c ulūkhalasutānāmavedvindra jalgulaḥ ||

yatra | dvau-iva | jaghanā | adhi-savanyā | kṛtā |
ulūkhala-sutānām | ava | it | ūm̐ iti | indra | jalgulaḥ ||1.28.2||

1.28.3a yatra nāryapacyavamupacyavaṁ ca śikṣate |
1.28.3c ulūkhalasutānāmavedvindra jalgulaḥ ||

yatra | nārī | apa-cyavam | upa-cyavam | ca | śikṣate |
ulūkhala-sutānām | ava | it | ūm̐ iti | indra | jalgulaḥ ||1.28.3||

1.28.4a yatra manthāṁ vibadhnate raśmīnyamitavā iva |
1.28.4c ulūkhalasutānāmavedvindra jalgulaḥ ||

yatra | manthām | vi-badhnate | raśmīn | yamitavai-iva |
ulūkhala-sutānām | ava | it | ūm̐ iti | indra | jalgulaḥ ||1.28.4||

1.28.5a yacciddhi tvaṁ gṛhegṛha ulūkhalaka yujyase |
1.28.5c iha dyumattamaṁ vada jayatāmiva dundubhiḥ ||

yat | cit | hi | tvam | gṛhe-gṛhe | ulūkhalaka | yujyase |
iha | dyumat-tamam | vada | jayatām-iva | dundubhiḥ ||1.28.5||

1.28.6a uta sma te vanaspate vāto vi vātyagramit |
1.28.6c atho indrāya pātave sunu somamulūkhala ||

uta | sma | te | vanaspate | vātaḥ | vi | vāti | agram | it |
atho iti | indrāya | pātave | sunu | somam | ulūkhala ||1.28.6||

1.28.7a āyajī vājasātamā tā hyuccā vijarbhṛtaḥ |
1.28.7c harī ivāndhāṁsi bapsatā ||

āyajī ityā-yajī | vāja-sātamā | tā | hi | uccā | vi-jarbhṛtaḥ |
harī iveti harī-iva | andhāṁsi | bapsatā ||1.28.7||

1.28.8a tā no adya vanaspatī ṛṣvāvṛṣvebhiḥ sotṛbhiḥ |
1.28.8c indrāya madhumatsutam ||

tā | naḥ | adya | vanaspatī iti | ṛṣvau | ṛṣvebhiḥ | sotṛ-bhiḥ |
indrāya | madhu-mat | sutam ||1.28.8||

1.28.9a ucchiṣṭaṁ camvorbhara somaṁ pavitra ā sṛja |
1.28.9c ni dhehi goradhi tvaci ||

ut | śiṣṭam | camvoḥ | bhara | somam | pavitre | ā | sṛja |
ni | dhehi | goḥ | adhi | tvaci ||1.28.9||


1.29.1a yacciddhi satya somapā anāśastā iva smasi |
1.29.1c ā tū na indra śaṁsaya goṣvaśveṣu śubhriṣu sahasreṣu tuvīmagha ||

yat | cit | hi | satya | soma-pāḥ | anāśastāḥ-iva | smasi |
ā | tu | naḥ | indra | śaṁsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvi-magha ||1.29.1||

1.29.2a śiprinvājānāṁ pate śacīvastava daṁsanā |
1.29.2c ā tū na indra śaṁsaya goṣvaśveṣu śubhriṣu sahasreṣu tuvīmagha ||

śiprin | vājānām | pate | śacī-vaḥ | tava | daṁsanā |
ā | tu | naḥ | indra | śaṁsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvi-magha ||1.29.2||

1.29.3a ni ṣvāpayā mithūdṛśā sastāmabudhyamāne |
1.29.3c ā tū na indra śaṁsaya goṣvaśveṣu śubhriṣu sahasreṣu tuvīmagha ||

ni | svāpaya | mithu-dṛśā | sastām | abudhyamāne iti |
ā | tu | naḥ | indra | śaṁsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvi-magha ||1.29.3||

1.29.4a sasantu tyā arātayo bodhantu śūra rātayaḥ |
1.29.4c ā tū na indra śaṁsaya goṣvaśveṣu śubhriṣu sahasreṣu tuvīmagha ||

sasantu | tyāḥ | arātayaḥ | bodhantu | śūra | rātayaḥ |
ā | tu | naḥ | indra | śaṁsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvi-magha ||1.29.4||

1.29.5a samindra gardabhaṁ mṛṇa nuvantaṁ pāpayāmuyā |
1.29.5c ā tū na indra śaṁsaya goṣvaśveṣu śubhriṣu sahasreṣu tuvīmagha ||

sam | indra | gardabham | mṛṇa | nuvantam | pāpayā | amuyā |
ā | tu | naḥ | indra | śaṁsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvi-magha ||1.29.5||

1.29.6a patāti kuṇḍṛṇācyā dūraṁ vāto vanādadhi |
1.29.6c ā tū na indra śaṁsaya goṣvaśveṣu śubhriṣu sahasreṣu tuvīmagha ||

patāti | kuṇḍṛṇācyā | dūram | vātaḥ | vanāt | adhi |
ā | tu | naḥ | indra | śaṁsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvi-magha ||1.29.6||

1.29.7a sarvaṁ parikrośaṁ jahi jambhayā kṛkadāśvam |
1.29.7c ā tū na indra śaṁsaya goṣvaśveṣu śubhriṣu sahasreṣu tuvīmagha ||

sarvam | pari-krośam | jahi | jambhaya | kṛkadāśvam |
ā | tu | naḥ | indra | śaṁsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvi-magha ||1.29.7||


1.30.1a ā va indraṁ kriviṁ yathā vājayantaḥ śatakratum |
1.30.1c maṁhiṣṭhaṁ siñca indubhiḥ ||

ā | vaḥ | indram | krivim | yathā | vāja-yantaḥ | śata-kratum |
maṁhiṣṭhaṁ | siñce | indu-bhiḥ ||1.30.1||

1.30.2a śataṁ vā yaḥ śucīnāṁ sahasraṁ vā samāśirām |
1.30.2c edu nimnaṁ na rīyate ||

śatam | vā | yaḥ | śucīnām | sahasram | vā | sam-āśirām |
ā | it | ūm̐ iti | nimnam | na | rīyate ||1.30.2||

1.30.3a saṁ yanmadāya śuṣmiṇa enā hyasyodare |
1.30.3c samudro na vyaco dadhe ||

sam | yat | madāya | śuṣmiṇe | enā | hi | asya | udare |
samudraḥ | na | vyacaḥ | dadhe ||1.30.3||

1.30.4a ayamu te samatasi kapota iva garbhadhim |
1.30.4c vacastaccinna ohase ||

ayam | ūm̐ iti | te | sam | atasi | kapotaḥ-iva | garbha-dhim |
vacaḥ | tat | cit | naḥ | ohase ||1.30.4||

1.30.5a stotraṁ rādhānāṁ pate girvāho vīra yasya te |
1.30.5c vibhūtirastu sūnṛtā ||

stotram | rādhānām | pate | girvāhaḥ | vīra | yasya | te |
vi-bhūtiḥ | astu | sunṛtā ||1.30.5||

1.30.6a ūrdhvastiṣṭhā na ūtaye'sminvāje śatakrato |
1.30.6c samanyeṣu bravāvahai ||

ūrdhvaḥ | tiṣṭha | naḥ | ūtaye | asmin | vāje | śatakrato iti śata-krato |
sam | anyeṣu | bravāvahai ||1.30.6||

1.30.7a yogeyoge tavastaraṁ vājevāje havāmahe |
1.30.7c sakhāya indramūtaye ||

yoge-yoge | tavaḥ-taram | vāje-vāje | havāmahe |
sakhāyaḥ | indram | ūtaye ||1.30.7||

1.30.8a ā ghā gamadyadi śravatsahasriṇībhirūtibhiḥ |
1.30.8c vājebhirupa no havam ||

ā | gha | gamat | yadi | śravat | sahasriṇībhiḥ | ūti-bhiḥ |
vājebhiḥ | upa | naḥ | havam ||1.30.8||

1.30.9a anu pratnasyaukaso huve tuvipratiṁ naram |
1.30.9c yaṁ te pūrvaṁ pitā huve ||

anu | pratnasya | okasaḥ | huve | tuvi-pratim | naram |
yam | te | pūrvam | pitā | huve ||1.30.9||

1.30.10a taṁ tvā vayaṁ viśvavārā śāsmahe puruhūta |
1.30.10c sakhe vaso jaritṛbhyaḥ ||

tam | tvā | vayam | viśva-vāra | ā | śāsmahe | puru-hūta |
sakhe | vaso iti | jaritṛ-bhyaḥ ||1.30.10||

1.30.11a asmākaṁ śipriṇīnāṁ somapāḥ somapāvnām |
1.30.11c sakhe vajrintsakhīnām ||

asmākam | śipriṇīnām | soma-pāḥ | soma-pāvnām |
sakhe | vajrin | sakhīnām ||1.30.11||

1.30.12a tathā tadastu somapāḥ sakhe vajrintathā kṛṇu |
1.30.12c yathā ta uśmasīṣṭaye ||

tathā | tat | astu | soma-pāḥ | sakhe | vajrin | tathā | kṛṇu |
yathā | te | uśmasi | iṣṭaye ||1.30.12||

1.30.13a revatīrnaḥ sadhamāda indre santu tuvivājāḥ |
1.30.13c kṣumanto yābhirmadema ||

revatīḥ | naḥ | sadha-māde | indre | santu | tuvi-vājāḥ |
kṣu-mantaḥ | yābhiḥ | madema ||1.30.13||

1.30.14a ā gha tvāvāntmanāptaḥ stotṛbhyo dhṛṣṇaviyānaḥ |
1.30.14c ṛṇorakṣaṁ na cakryoḥ ||

ā | gha | tvā-vān | tmanā | āptaḥ | stotṛ-bhyaḥ | dhṛṣṇo iti | iyānaḥ |
ṛṇoḥ | akṣam | na | cakryoḥ ||1.30.14||

1.30.15a ā yadduvaḥ śatakratavā kāmaṁ jaritṝṇām |
1.30.15c ṛṇorakṣaṁ na śacībhiḥ ||

ā | yat | duvaḥ | śatakrato iti śata-krato | ā | kāmam | jaritṝṇām |
ṛṇoḥ | akṣam | na | śacībhiḥ ||1.30.15||

1.30.16a śaśvadindraḥ popruthadbhirjigāya nānadadbhiḥ śāśvasadbhirdhanāni |
1.30.16c sa no hiraṇyarathaṁ daṁsanāvāntsa naḥ sanitā sanaye sa no'dāt ||

śaśvat | indraḥ | popruthat-bhiḥ | jigāya | nānadat-bhiḥ | śāśvasat-bhiḥ | dhanāni |
saḥ | naḥ | hiraṇya-ratham | daṁsanā-vān | saḥ | naḥ | sanitā | sanaye | saḥ | naḥ | adāt ||1.30.16||

1.30.17a āśvināvaśvāvatyeṣā yātaṁ śavīrayā |
1.30.17c gomaddasrā hiraṇyavat ||

ā | aśvinau | aśva-vatyā | iṣā | yātam | śavīrayā |
go-mat | dasrā | hiraṇya-vat ||1.30.17||

1.30.18a samānayojano hi vāṁ ratho dasrāvamartyaḥ |
1.30.18c samudre aśvineyate ||

samāna-yojanaḥ | hi | vām | rathaḥ | dasrau | amartyaḥ |
samudre | aśvinā | īyate ||1.30.18||

1.30.19a nyaghnyasya mūrdhani cakraṁ rathasya yemathuḥ |
1.30.19c pari dyāmanyadīyate ||

ni | aghnyasya | mūrdhani | cakram | rathasya | yemathuḥ |
pari | dyām | anyat | īyate ||1.30.19||

1.30.20a kasta uṣaḥ kadhapriye bhuje marto amartye |
1.30.20c kaṁ nakṣase vibhāvari ||

kaḥ | te | uṣaḥ | kadha-priye | bhuje | martaḥ | amartye |
kam | nakṣase | vibhā-vari ||1.30.20||

1.30.21a vayaṁ hi te amanmahyāntādā parākāt |
1.30.21c aśve na citre aruṣi ||

vayam | hi | te | amanmahi | ā | antāt | ā | parākāt |
aśve | na | citre | aruṣi ||1.30.21||

1.30.22a tvaṁ tyebhirā gahi vājebhirduhitardivaḥ |
1.30.22c asme rayiṁ ni dhāraya ||

tvam | tyebhiḥ | ā | gahi | vājebhiḥ | duhitaḥ | divaḥ |
asme iti | rayim | ni | dhāraya ||1.30.22||


1.31.1a tvamagne prathamo aṅgirā ṛṣirdevo devānāmabhavaḥ śivaḥ sakhā |
1.31.1c tava vrate kavayo vidmanāpaso'jāyanta maruto bhrājadṛṣṭayaḥ ||

tvam | agne | prathamaḥ | aṅgirāḥ | ṛṣiḥ | devaḥ | devānām | abhavaḥ | śivaḥ | sakhā |
tava | vrate | kavayaḥ | vidmanā-apasaḥ | ajāyanta | marutaḥ | bhrājat-ṛṣṭayaḥ ||1.31.1||

1.31.2a tvamagne prathamo aṅgirastamaḥ kavirdevānāṁ pari bhūṣasi vratam |
1.31.2c vibhurviśvasmai bhuvanāya medhiro dvimātā śayuḥ katidhā cidāyave ||

tvam | agne | prathamaḥ | aṅgiraḥ-tamaḥ | kaviḥ | devānām | pari | bhūṣasi | vratam |
vi-bhuḥ | viśvasmai | bhuvanāya | medhiraḥ | dvi-mātā | śayuḥ | katidhā | cit | āyave ||1.31.2||

1.31.3a tvamagne prathamo mātariśvana āvirbhava sukratūyā vivasvate |
1.31.3c arejetāṁ rodasī hotṛvūrye'saghnorbhāramayajo maho vaso ||

tvam | agne | prathamaḥ | mātariśvane | āviḥ | bhava | sukratu-yā | vivasvate |
arejetām | rodasī iti | hotṛ-vūrye | asaghnoḥ | bhāram | ayajaḥ | mahaḥ | vaso iti ||1.31.3||

1.31.4a tvamagne manave dyāmavāśayaḥ purūravase sukṛte sukṛttaraḥ |
1.31.4c śvātreṇa yatpitrormucyase paryā tvā pūrvamanayannāparaṁ punaḥ ||

tvam | agne | manave | dyām | avāśayaḥ | purūravase | su-kṛte | sukṛt-taraḥ |
śvātreṇa | yat | pitroḥ | mucyase | pari | ā | tvā | pūrvam | anayan | ā | aparam | punariti ||1.31.4||

1.31.5a tvamagne vṛṣabhaḥ puṣṭivardhana udyatasruce bhavasi śravāyyaḥ |
1.31.5c ya āhutiṁ pari vedā vaṣaṭkṛtimekāyuragre viśa āvivāsasi ||

tvam | agne | vṛṣabhaḥ | puṣṭi-vardhanaḥ | udyata-sruce | bhavasi | śravāyyaḥ |
yaḥ | ā-hutim | pari | veda | vaṣaṭ-kṛtim | eka-āyuḥ | agre | viśaḥ | ā-vivāsasi ||1.31.5||

1.31.6a tvamagne vṛjinavartaniṁ naraṁ sakmanpiparṣi vidathe vicarṣaṇe |
1.31.6c yaḥ śūrasātā paritakmye dhane dabhrebhiścitsamṛtā haṁsi bhūyasaḥ ||

tvam | agne | vṛjina-vartanim | naram | sakman | piparṣi | vidathe | vi-carṣaṇe |
yaḥ | śūra-sātā | pari-takmye | dhane | dabhrebhiḥ | cit | sam-ṛtā | haṁsi | bhūyasaḥ ||1.31.6||

1.31.7a tvaṁ tamagne amṛtatva uttame martaṁ dadhāsi śravase divedive |
1.31.7c yastātṛṣāṇa ubhayāya janmane mayaḥ kṛṇoṣi praya ā ca sūraye ||

tvam | tam | agne | amṛta-tve | ut-tame | martam | dadhāsi | śravase | dive-dive |
yaḥ | tatṛṣāṇaḥ | ubhayāya | janmane | mayaḥ | kṛṇoṣi | prayaḥ | ā | ca | sūraye ||1.31.7||

1.31.8a tvaṁ no agne sanaye dhanānāṁ yaśasaṁ kāruṁ kṛṇuhi stavānaḥ |
1.31.8c ṛdhyāma karmāpasā navena devairdyāvāpṛthivī prāvataṁ naḥ ||

tvam | naḥ | agne | sanaye | dhanānām | yaśasam | kārum | kṛṇuhi | stavānaḥ |
ṛdhyāma | karma | apasā | navena | devaiḥ | dyāvāpṛthivī iti | pra | avatam | naḥ ||1.31.8||

1.31.9a tvaṁ no agne pitrorupastha ā devo deveṣvanavadya jāgṛviḥ |
1.31.9c tanūkṛdbodhi pramatiśca kārave tvaṁ kalyāṇa vasu viśvamopiṣe ||

tvam | naḥ | agne | pitroḥ | upa-sthe | ā | devaḥ | deveṣu | anavadya | jāgṛviḥ |
tanū-kṛt | bodhi | pra-matiḥ | ca | kārave | tvam | kalyāṇa | vasu | viśvam | ā | ūpiṣe ||1.31.9||

1.31.10a tvamagne pramatistvaṁ pitāsi nastvaṁ vayaskṛttava jāmayo vayam |
1.31.10c saṁ tvā rāyaḥ śatinaḥ saṁ sahasriṇaḥ suvīraṁ yanti vratapāmadābhya ||

tvam | agne | pra-matiḥ | tvam | pitā | asi | naḥ | tvam | vayaḥ-kṛt | tava | jāmayaḥ | vayam |
sam | tvā | rāyaḥ | śatinaḥ | sam | sahasriṇaḥ | suvīram | yanti | vrata-pām | adābhya ||1.31.10||

1.31.11a tvāmagne prathamamāyumāyave devā akṛṇvannahuṣasya viśpatim |
1.31.11c iḻāmakṛṇvanmanuṣasya śāsanīṁ pituryatputro mamakasya jāyate ||

tvām | agne | prathamam | āyum | āyave | devāḥ | akṛṇvan | nahuṣasya | viśpatim |
iḻām | akṛṇvan | manuṣasya | śāsanīm | pituḥ | yat | putraḥ | mamakasya | jāyate ||1.31.11||

1.31.12a tvaṁ no agne tava deva pāyubhirmaghono rakṣa tanvaśca vandya |
1.31.12c trātā tokasya tanaye gavāmasyanimeṣaṁ rakṣamāṇastava vrate ||

tvam | naḥ | agne | tava | deva | pāyu-bhiḥ | maghonaḥ | rakṣa | tanvaḥ | ca | vandya |
trātā | tokasya | tanaye | gavām | asi | ani-meṣam | rakṣamāṇaḥ | tava | vrate ||1.31.12||

1.31.13a tvamagne yajyave pāyurantaro'niṣaṅgāya caturakṣa idhyase |
1.31.13c yo rātahavyo'vṛkāya dhāyase kīreścinmantraṁ manasā vanoṣi tam ||

tvam | agne | yajyave | pāyuḥ | antaraḥ | aniṣaṅgāya | catuḥ-akṣaḥ | idhyase |
yaḥ | rāta-havyaḥ | avṛkāya | dhāyase | kīreḥ | cit | mantram | manasā | vanoṣi | tam ||1.31.13||

1.31.14a tvamagna uruśaṁsāya vāghate spārhaṁ yadrekṇaḥ paramaṁ vanoṣi tat |
1.31.14c ādhrasya citpramatirucyase pitā pra pākaṁ śāssi pra diśo viduṣṭaraḥ ||

tvam | agne | uru-śaṁsāya | vāghate | spārham | yat | rekṇaḥ | paramam | vanoṣi | tat |
ādhrasya | cit | pra-matiḥ | ucyase | pitā | pra | pākam | śāssi | pra | diśaḥ | viduḥ-taraḥ ||1.31.14||

1.31.15a tvamagne prayatadakṣiṇaṁ naraṁ varmeva syūtaṁ pari pāsi viśvataḥ |
1.31.15c svādukṣadmā yo vasatau syonakṛjjīvayājaṁ yajate sopamā divaḥ ||

tvam | agne | prayata-dakṣiṇam | naram | varma-iva | syūtam | pari | pāsi | viśvataḥ |
svādu-kṣadmā | yaḥ | vasatau | syona-kṛt | jīva-yājam | yajate | saḥ | upa-mā | divaḥ ||1.31.15||

1.31.16a imāmagne śaraṇiṁ mīmṛṣo na imamadhvānaṁ yamagāma dūrāt |
1.31.16c āpiḥ pitā pramatiḥ somyānāṁ bhṛmirasyṛṣikṛnmartyānām ||

imām | agne | śaraṇim | mīmṛṣaḥ | naḥ | imam | adhvānam | yam | agāma | dūrāt |
āpiḥ | pitā | pra-matiḥ | somyānām | bhṛmiḥ | asi | ṛṣi-kṛt | martyānām ||1.31.16||

1.31.17a manuṣvadagne aṅgirasvadaṅgiro yayātivatsadane pūrvavacchuce |
1.31.17c accha yāhyā vahā daivyaṁ janamā sādaya barhiṣi yakṣi ca priyam ||

manuṣvat | agne | aṅgirasvat | aṅgiraḥ | yayāti-vat | sadane | pūrva-vat | śuce |
accha | yāhi | ā | vaha | daivyam | janam | ā | sādaya | barhiṣi | yakṣi | ca | priyam ||1.31.17||

1.31.18a etenāgne brahmaṇā vāvṛdhasva śaktī vā yatte cakṛmā vidā vā |
1.31.18c uta pra ṇeṣyabhi vasyo asmāntsaṁ naḥ sṛja sumatyā vājavatyā ||

etena | agne | brahmaṇā | vavṛdhasva | śaktī | vā | yat | te | cakṛma | vidā | vā |
uta | pra | neṣi | abhi | vasyaḥ | asmān | sam | naḥ | sṛja | su-matyā | vāja-vatyā ||1.31.18||


1.32.1a indrasya nu vīryāṇi pra vocaṁ yāni cakāra prathamāni vajrī |
1.32.1c ahannahimanvapastatarda pra vakṣaṇā abhinatparvatānām ||

indrasya | nu | vīryāṇi | pra | vocam | yāni | cakāra | prathamāni | vajrī |
ahan | ahim | anu | apaḥ | tatarda | pra | vakṣaṇāḥ | abhinat | parvatānām ||1.32.1||

1.32.2a ahannahiṁ parvate śiśriyāṇaṁ tvaṣṭāsmai vajraṁ svaryaṁ tatakṣa |
1.32.2c vāśrā iva dhenavaḥ syandamānā añjaḥ samudramava jagmurāpaḥ ||

ahan | ahim | parvate | śiśriyāṇam | tvaṣṭā | asmai | vajram | svaryam | tatakṣa |
vāśrāḥ-iva | dhenavaḥ | syandamānāḥ | añjaḥ | samudram | ava | jagmuḥ | āpaḥ ||1.32.2||

1.32.3a vṛṣāyamāṇo'vṛṇīta somaṁ trikadrukeṣvapibatsutasya |
1.32.3c ā sāyakaṁ maghavādatta vajramahannenaṁ prathamajāmahīnām ||

vṛṣa-yamāṇaḥ | avṛṇīta | somam | tri-kadrukeṣu | apibat | sutasya |
ā | sāyakam | magha-vā | adatta | vajram | ahan | enam | prathama-jām | ahīnām ||1.32.3||

1.32.4a yadindrāhanprathamajāmahīnāmānmāyināmamināḥ prota māyāḥ |
1.32.4c ātsūryaṁ janayandyāmuṣāsaṁ tādītnā śatruṁ na kilā vivitse ||

yat | indra | ahan | prathama-jām | ahīnām | āt | māyinām | amināḥ | pra | uta | māyāḥ |
āt | sūryam | janayan | dyām | uṣasam | tādītnā | śatrum | na | kila | vivitse ||1.32.4||

1.32.5a ahanvṛtraṁ vṛtrataraṁ vyaṁsamindro vajreṇa mahatā vadhena |
1.32.5c skandhāṁsīva kuliśenā vivṛkṇāhiḥ śayata upapṛkpṛthivyāḥ ||

ahan | vṛtram | vṛtra-taram | vi-aṁsam | indraḥ | vajreṇa | mahatā | vadhena |
skandhāṁsi-iva | kuliśena | vi-vṛkṇā | ahiḥ | śayate | upa-pṛk | pṛthivyāḥ ||1.32.5||

1.32.6a ayoddheva durmada ā hi juhve mahāvīraṁ tuvibādhamṛjīṣam |
1.32.6c nātārīdasya samṛtiṁ vadhānāṁ saṁ rujānāḥ pipiṣa indraśatruḥ ||

ayoddhā-iva | duḥ-madaḥ | ā | hi | juhve | mahā-vīram | tuvi-bādham | ṛjīṣam |
na | atārīt | asya | sam-ṛtim | vadhānām | sam | rujānāḥ | pipiṣe | indra-śatruḥ ||1.32.6||

1.32.7a apādahasto apṛtanyadindramāsya vajramadhi sānau jaghāna |
1.32.7c vṛṣṇo vadhriḥ pratimānaṁ bubhūṣanpurutrā vṛtro aśayadvyastaḥ ||

apāt | ahastaḥ | apṛtanyat | indram | ā | asya | vajram | adhi | sānau | jaghāna |
vṛṣṇaḥ | vadhriḥ | prati-mānam | bubhūṣan | puru-trā | vṛtraḥ | aśayat | vi-astaḥ ||1.32.7||

1.32.8a nadaṁ na bhinnamamuyā śayānaṁ mano ruhāṇā ati yantyāpaḥ |
1.32.8c yāścidvṛtro mahinā paryatiṣṭhattāsāmahiḥ patsutaḥśīrbabhūva ||

nadam | na | bhinnam | amuyā | śayānam | manaḥ | ruhāṇāḥ | ati | yanti | āpaḥ |
yāḥ | cit | vṛtraḥ | mahinā | pari-atiṣṭhat | tāsām | ahiḥ | patsutaḥ-śīḥ | babhūva ||1.32.8||

1.32.9a nīcāvayā abhavadvṛtraputrendro asyā ava vadharjabhāra |
1.32.9c uttarā sūradharaḥ putra āsīddānuḥ śaye sahavatsā na dhenuḥ ||

nīcā-vayāḥ | abhavat | vṛtra-putrā | indraḥ | asyāḥ | ava | vadhaḥ | jabhāra |
ut-tarā | sūḥ | adharaḥ | putraḥ | āsīt | dānuḥ | śaye | saha-vatsā | na | dhenuḥ ||1.32.9||

1.32.10a atiṣṭhantīnāmaniveśanānāṁ kāṣṭhānāṁ madhye nihitaṁ śarīram |
1.32.10c vṛtrasya niṇyaṁ vi carantyāpo dīrghaṁ tama āśayadindraśatruḥ ||

atiṣṭhantīnām | ani-veśanānām | kāṣṭhānām | madhye | ni-hitam | śarīram |
vṛtrasya | niṇyam | vi | caranti | āpaḥ | dīrgham | tamaḥ | ā | aśayat | indra-śatruḥ ||1.32.10||

1.32.11a dāsapatnīrahigopā atiṣṭhanniruddhā āpaḥ paṇineva gāvaḥ |
1.32.11c apāṁ bilamapihitaṁ yadāsīdvṛtraṁ jaghanvām̐ apa tadvavāra ||

dāsa-patnīḥ | ahi-gopāḥ | atiṣṭhan | ni-ruddhāḥ | āpaḥ | paṇinā-iva | gāvaḥ |
apām | bilam | api-hitam | yat | āsīt | vṛtram | jaghanvān | apa | tat | vavāra ||1.32.11||

1.32.12a aśvyo vāro abhavastadindra sṛke yattvā pratyahandeva ekaḥ |
1.32.12c ajayo gā ajayaḥ śūra somamavāsṛjaḥ sartave sapta sindhūn ||

aśvyaḥ | vāraḥ | abhavaḥ | tat | indra | sṛke | yat | tvā | prati-ahan | devaḥ | ekaḥ |
ajayaḥ | gāḥ | ajayaḥ | śūra | somam | ava | asṛjaḥ | sartave | sapta | sindhūn ||1.32.12||

1.32.13a nāsmai vidyunna tanyatuḥ siṣedha na yāṁ mihamakiraddhrāduniṁ ca |
1.32.13c indraśca yadyuyudhāte ahiścotāparībhyo maghavā vi jigye ||

na | asmai | vi-dyut | na | tanyatuḥ | sisedha | na | yām | miham | akirat | hrādunim | ca |
indraḥ | ca | yat | yuyudhāte iti | ahiḥ | ca | uta | aparībhyaḥ | magha-vā | vi | jigye ||1.32.13||

1.32.14a aheryātāraṁ kamapaśya indra hṛdi yatte jaghnuṣo bhīragacchat |
1.32.14c nava ca yannavatiṁ ca sravantīḥ śyeno na bhīto ataro rajāṁsi ||

aheḥ | yātāram | kam | apaśyaḥ | indra | hṛdi | yat | te | jaghnuṣaḥ | bhīḥ | agacchat |
nava | ca | yat | navatim | ca | sravantīḥ | śyenaḥ | na | bhītaḥ | ataraḥ | rajāṁsi ||1.32.14||

1.32.15a indro yāto'vasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ |
1.32.15c sedu rājā kṣayati carṣaṇīnāmarānna nemiḥ pari tā babhūva ||

indraḥ | yātaḥ | ava-sitasya | rājā | śamasya | ca | śṛṅgiṇaḥ | vajra-bāhuḥ |
saḥ | it | ūm̐ iti | rājā | kṣayati | carṣaṇīnām | arān | na | nemiḥ | pari | tā | babhūva ||1.32.15||


1.33.1a etāyāmopa gavyanta indramasmākaṁ su pramatiṁ vāvṛdhāti |
1.33.1c anāmṛṇaḥ kuvidādasya rāyo gavāṁ ketaṁ paramāvarjate naḥ ||

ā | ita | ayāma | upa | gavyantaḥ | indram | asmākam | su | pra-matim | vavṛdhāti |
anāmṛṇaḥ | kuvit | āt | asya | rāyaḥ | gavām | ketam | param | ā-varjate | naḥ ||1.33.1||

1.33.2a upedahaṁ dhanadāmapratītaṁ juṣṭāṁ na śyeno vasatiṁ patāmi |
1.33.2c indraṁ namasyannupamebhirarkairyaḥ stotṛbhyo havyo asti yāman ||

upa | it | aham | dhana-dām | aprati-itam | juṣṭām | na | śyenaḥ | vasatim | patāmi |
indram | namasyan | upa-mebhiḥ | arkaiḥ | yaḥ | stotṛ-bhyaḥ | havyaḥ | asti | yāman ||1.33.2||

1.33.3a ni sarvasena iṣudhīm̐rasakta samaryo gā ajati yasya vaṣṭi |
1.33.3c coṣkūyamāṇa indra bhūri vāmaṁ mā paṇirbhūrasmadadhi pravṛddha ||

ni | sarva-senaḥ | iṣu-dhīn | asakta | sam | aryaḥ | gāḥ | ajati | yasya | vaṣṭi |
coṣkūyamāṇaḥ | indra | bhūri | vāmam | mā | paṇiḥ | bhūḥ | asmat | adhi | pra-vṛddha ||1.33.3||

1.33.4a vadhīrhi dasyuṁ dhaninaṁ ghanenam̐ ekaścarannupaśākebhirindra |
1.33.4c dhanoradhi viṣuṇakte vyāyannayajvānaḥ sanakāḥ pretimīyuḥ ||

vadhīḥ | hi | dasyum | dhaninam | ghanena | ekaḥ | caran | upa-śākebhiḥ | indra |
dhanoḥ | adhi | viṣuṇak | te | vi | āyan | ayajvānaḥ | sanakāḥ | pra-itim | īyuḥ ||1.33.4||

1.33.5a parā cicchīrṣā vavṛjusta indrāyajvāno yajvabhiḥ spardhamānāḥ |
1.33.5c pra yaddivo harivaḥ sthātarugra niravratām̐ adhamo rodasyoḥ ||

parā | cit | śīrṣā | vavṛjuḥ | te | indra | ayajvānaḥ | yajva-bhiḥ | spardhamānāḥ |
pra | yat | divaḥ | hari-vaḥ | sthātaḥ | ugra | niḥ | avratān | adhamaḥ | rodasyoḥ ||1.33.5||

1.33.6a ayuyutsannanavadyasya senāmayātayanta kṣitayo navagvāḥ |
1.33.6c vṛṣāyudho na vadhrayo niraṣṭāḥ pravadbhirindrāccitayanta āyan ||

ayuyutsan | anavadyasya | senām | ayātayanta | kṣitayaḥ | nava-gvāḥ |
vṛṣa-yudhaḥ | na | vadhrayaḥ | niḥ-aṣṭāḥ | pra-vat-bhiḥ | indrāt | citayantaḥ | āyan ||1.33.6||

1.33.7a tvametānrudato jakṣataścāyodhayo rajasa indra pāre |
1.33.7c avādaho diva ā dasyumuccā pra sunvataḥ stuvataḥ śaṁsamāvaḥ ||

tvam | etān | rudataḥ | jakṣataḥ | ca | ayodhayaḥ | rajasaḥ | indra | pāre |
ava | adahaḥ | divaḥ | ā | dasyum | uccā | pra | sunvataḥ | stuvataḥ | śaṁsam | āvaḥ ||1.33.7||

1.33.8a cakrāṇāsaḥ parīṇahaṁ pṛthivyā hiraṇyena maṇinā śumbhamānāḥ |
1.33.8c na hinvānāsastitirusta indraṁ pari spaśo adadhātsūryeṇa ||

cakāṇāsaḥ | pari-naham | pṛthivyāḥ | hiraṇyena | maṇinā | śumbhamānāḥ |
na | hinvānāsaḥ | titiruḥ | te | indram | pari | spaśaḥ | adadhāt | sūryeṇa ||1.33.8||

1.33.9a pari yadindra rodasī ubhe abubhojīrmahinā viśvataḥ sīm |
1.33.9c amanyamānām̐ abhi manyamānairnirbrahmabhiradhamo dasyumindra ||

pari | yat | indra | rodasī iti | ubhe iti | abubhojīḥ | mahinā | viśvataḥ | sīm |
amanyamānān | abhi | manyamānaiḥ | niḥ | brahma-bhiḥ | adhamaḥ | dasyum | indra ||1.33.9||

1.33.10a na ye divaḥ pṛthivyā antamāpurna māyābhirdhanadāṁ paryabhūvan |
1.33.10c yujaṁ vajraṁ vṛṣabhaścakra indro nirjyotiṣā tamaso gā adukṣat ||

na | ye | divaḥ | pṛthivyāḥ | antam | āpuḥ | na | māyābhiḥ | dhana-dām | pari-abhūvan |
yujam | vajram | vṛṣabhaḥ | cakre | indraḥ | niḥ | jyotiṣā | tamasaḥ | gāḥ | adhukṣat ||1.33.10||

1.33.11a anu svadhāmakṣarannāpo asyāvardhata madhya ā nāvyānām |
1.33.11c sadhrīcīnena manasā tamindra ojiṣṭhena hanmanāhannabhi dyūn ||

anu | svadhām | akṣaran | āpaḥ | asya | avardhata | madhye | ā | nāvyānām |
sadhrīcīnena | manasā | tam | indraḥ | ojiṣṭhena | hanmanā | ahan | abhi | dyūn ||1.33.11||

1.33.12a nyāvidhyadilībiśasya dṛḻhā vi śṛṅgiṇamabhinacchuṣṇamindraḥ |
1.33.12c yāvattaro maghavanyāvadojo vajreṇa śatrumavadhīḥ pṛtanyum ||

ni | avidhyat | ilībiśasya | dṛḻhā | vi | śṛṅgiṇam | abhinat | śuṣṇam | indraḥ |
yāvat | taraḥ | magha-van | yāvat | ojaḥ | vajreṇa | śatrum | avadhīḥ | pṛtanyum ||1.33.12||

1.33.13a abhi sidhmo ajigādasya śatrūnvi tigmena vṛṣabheṇā puro'bhet |
1.33.13c saṁ vajreṇāsṛjadvṛtramindraḥ pra svāṁ matimatiracchāśadānaḥ ||

abhi | sidhmaḥ | ajigāt | asya | śatrūn | vi | tigmena | vṛṣabheṇa | puraḥ | abhet |
sam | vajreṇa | asṛjat | vṛtram | indraḥ | pra | svām | matim | atirat | śāśadānaḥ ||1.33.13||

1.33.14a āvaḥ kutsamindra yasmiñcākanprāvo yudhyantaṁ vṛṣabhaṁ daśadyum |
1.33.14c śaphacyuto reṇurnakṣata dyāmucchvaitreyo nṛṣāhyāya tasthau ||

āvaḥ | kutsam | indra | yasmin | cākan | pra | āvaḥ | yudhyantam | vṛṣabham | daśa-dyum |
śapha-cyutaḥ | reṇuḥ | nakṣata | dyām | ut | śvaitreyaḥ | nṛ-sahyāya | tasthau ||1.33.14||

1.33.15a āvaḥ śamaṁ vṛṣabhaṁ tugryāsu kṣetrajeṣe maghavañchvitryaṁ gām |
1.33.15c jyokcidatra tasthivāṁso akrañchatrūyatāmadharā vedanākaḥ ||

āvaḥ | śamam | vṛṣabham | tugryāsu | kṣetra-jeṣe | magha-van | śvitryam | gām |
jyok | cit | atra | tasthi-vāṁsaḥ | akran | śatru-yatām | adharā | vedanā | akarityakaḥ ||1.33.15||


1.34.1a triścinno adyā bhavataṁ navedasā vibhurvāṁ yāma uta rātiraśvinā |
1.34.1c yuvorhi yantraṁ himyeva vāsaso'bhyāyaṁsenyā bhavataṁ manīṣibhiḥ ||

triḥ | cit | naḥ | adya | bhavatam | navedasā | vi-bhuḥ | vām | yāmaḥ | uta | rātiḥ | aśvinā |
yuvoḥ | hi | yantram | himyā-iva | vāsasaḥ | abhi-āyaṁsenyā | bhavatam | manīṣi-bhiḥ ||1.34.1||

1.34.2a trayaḥ pavayo madhuvāhane rathe somasya venāmanu viśva idviduḥ |
1.34.2c trayaḥ skambhāsaḥ skabhhitāsa ārabhe trirnaktaṁ yāthastrirvaśvinā divā ||

trayaḥ | pavayaḥ | madhu-vāhena | rathe | somasya | venām | anu | viśve | it | viduḥ |
trayaḥ | skambhāsaḥ | skamitāsaḥ | ā-rabhe | triḥ | naktam | yāthaḥ | triḥ | ūm̐ iti | aśvinā | divā ||1.34.2||

1.34.3a samāne ahantriravadyagohanā triradya yajñaṁ madhunā mimikṣatam |
1.34.3c trirvājavatīriṣo aśvinā yuvaṁ doṣā asmabhyamuṣasaśca pinvatam ||

samāne | ahan | triḥ | avadya-gohanā | triḥ | adya | yajñam | madhunā | mimikṣatam |
triḥ | vāja-vatīḥ | iṣaḥ | aśvinā | yuvam | doṣāḥ | asmabhyam | uṣasaḥ | ca | pinvatam ||1.34.3||

1.34.4a trirvartiryātaṁ triranuvrate jane triḥ suprāvye tredheva śikṣatam |
1.34.4c trirnāndyaṁ vahatamaśvinā yuvaṁ triḥ pṛkṣo asme akṣareva pinvatam ||

triḥ | vartiḥ | yātam | triḥ | anu-vrate | jane | triḥ | supra-avye | tredhā-iva | śikṣatam |
triḥ | nāndyam | vahatam | aśvinā | yuvam | triḥ | pṛkṣaḥ | asme iti | akṣarā-iva | pinvatam ||1.34.4||

1.34.5a trirno rayiṁ vahatamaśvinā yuvaṁ trirdevatātā trirutāvataṁ dhiyaḥ |
1.34.5c triḥ saubhagatvaṁ triruta śravāṁsi nastriṣṭhaṁ vāṁ sūre duhitā ruhadratham ||

triḥ | naḥ | rayim | vahatam | aśvinā | yuvam | triḥ | deva-tātā | triḥ | uta | avatam | dhiyaḥ |
triḥ | saubhaga-tvam | triḥ | uta | śravāṁsi | naḥ | tri-stham | vām | sūre | duhitā | ā | ruhat | ratham ||1.34.5||

1.34.6a trirno aśvinā divyāni bheṣajā triḥ pārthivāni triru dattamadbhyaḥ |
1.34.6c omānaṁ śaṁyormamakāya sūnave tridhātu śarma vahataṁ śubhaspatī ||

triḥ | naḥ | aśvinā | divyāni | bheṣajā | triḥ | pārthivān | triḥ | ūm̐ iti | dattam | at-bhyaḥ |
omānam | śam-yoḥ | mamakāya | sūnave | tri-dhātu | śarma | vahatam | śubhaḥ | patī iti ||1.34.6||

1.34.7a trirno aśvinā yajatā divedive pari tridhātu pṛthivīmaśāyatam |
1.34.7c tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi gacchatam ||

triḥ | naḥ | aśvinā | yajatā | dive-dive | pari | tri-dhātu | pṛthivīm | aśāyatam |
tisraḥ | nāsatyā | rathyā | parā-vataḥ | ātmā-iva | vātaḥ | svasarāṇi | gacchatam ||1.34.7||

1.34.8a triraśvinā sindhubhiḥ saptamātṛbhistraya āhāvāstredhā haviṣkṛtam |
1.34.8c tisraḥ pṛthivīrupari pravā divo nākaṁ rakṣethe dyubhiraktubhirhitam ||

triḥ | āśvinā | sindhu-bhiḥ | saptamātṛ-bhiḥ | trayaḥ | ā-hāvāḥ | tredhā | haviḥ | kṛtam |
tisraḥ | pṛthivīḥ | upari | pravā | divaḥ | nākam | rakṣethe iti | dyu-bhiḥ | aktu-bhiḥ | hitam ||1.34.8||

1.34.9a kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḻāḥ |
1.34.9c kadā yogo vājino rāsabhasya yena yajñaṁ nāsatyopayāthaḥ ||

kva | trī | cakrā | tri-vṛtaḥ | rathasya | kva | trayaḥ | vandhuraḥ | ye | sa-nīḻāḥ |
kadā | yogaḥ | vājinaḥ | rāsabhasya | yena | yajñam | nāsatyā | upa-yāthaḥ ||1.34.9||

1.34.10a ā nāsatyā gacchataṁ hūyate havirmadhvaḥ pibataṁ madhupebhirāsabhiḥ |
1.34.10c yuvorhi pūrvaṁ savitoṣaso rathamṛtāya citraṁ ghṛtavantamiṣyati ||

ā | nāsatyā | gacchatam | hūyate | haviḥ | madhvaḥ | pibatam | madhu-pebhiḥ | āsa-bhiḥ |
yuvoḥ | hi | pūrvam | savitā | uṣasaḥ | ratham | ṛtāya | citram | ghṛta-vantam | iṣyati ||1.34.10||

1.34.11a ā nāsatyā tribhirekādaśairiha devebhiryātaṁ madhupeyamaśvinā |
1.34.11c prāyustāriṣṭaṁ nī rapāṁsi mṛkṣataṁ sedhataṁ dveṣo bhavataṁ sacābhuvā ||

ā | nāsatyā | tri-bhiḥ | ekādaśaiḥ | iha | devebhiḥ | yātam | madhu-peyam | aśvinā |
pra | āyuḥ | tāriṣṭam | niḥ | rapāṁsi | mṛkṣatam | sedhatam | dveṣaḥ | bhavatam | sacā-bhuvā ||1.34.11||

1.34.12a ā no aśvinā trivṛtā rathenārvāñcaṁ rayiṁ vahataṁ suvīram |
1.34.12c śṛṇvantā vāmavase johavīmi vṛdhe ca no bhavataṁ vājasātau ||

ā | naḥ | aśvinā | tri-vṛtā | rathena | arvāñcam | rayim | vahatam | su-vīram |
śṛṇvantā | vām | avase | johavīmi | vṛdhe | ca | naḥ | bhavatam | vāja-sātau ||1.34.12||


1.35.1a hvayāmyagniṁ prathamaṁ svastaye hvayāmi mitrāvaruṇāvihāvase |
1.35.1c hvayāmi rātrīṁ jagato niveśanīṁ hvayāmi devaṁ savitāramūtaye ||

hvayāmi | agnim | prathamam | svastaye | hvayāmi | mitrāvaruṇau | iha | avase |
hvayāmi | rātrīm | jagataḥ | ni-veśanīm | hvayāmi | devam | savitāram | ūtaye ||1.35.1||

1.35.2a ā kṛṣṇena rajasā vartamāno niveśayannamṛtaṁ martyaṁ ca |
1.35.2c hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan ||

ā | kṛṣṇena | rajasā | vartamānaḥ | ni-veśayan | amṛtam | martyam | ca |
hiraṇyayena | savitā | rathena | ā | devaḥ | yāti | bhuvanāni | paśyan ||1.35.2||

1.35.3a yāti devaḥ pravatā yātyudvatā yāti śubhrābhyāṁ yajato haribhyām |
1.35.3c ā devo yāti savitā parāvato'pa viśvā duritā bādhamānaḥ ||

yāti | devaḥ | pra-vatā | yāti | ut-vatā | yāti | śubhrābhyām | yajataḥ | hari-bhyām |
ā | devaḥ | yāti | savitā | parā-vataḥ | apa | viśvā | duḥ-itā | bādhamānaḥ ||1.35.3||

1.35.4a abhīvṛtaṁ kṛśanairviśvarūpaṁ hiraṇyaśamyaṁ yajato bṛhantam |
1.35.4c āsthādrathaṁ savitā citrabhānuḥ kṛṣṇā rajāṁsi taviṣīṁ dadhānaḥ ||

abhi-vṛtam | kṛśanaiḥ | viśva-rūpam | hiraṇya-śamyam | yajataḥ | bṛhantam |
ā | asthāt | ratham | savitā | citra-bhānuḥ | kṛṣṇā | rajāṁsi | taviṣīm | dadhānaḥ ||1.35.4||

1.35.5a vi janāñchyāvāḥ śitipādo akhyanrathaṁ hiraṇyapraügaṁ vahantaḥ |
1.35.5c śaśvadviśaḥ saviturdaivyasyopasthe viśvā bhuvanāni tasthuḥ ||

vi | janān | śyāvāḥ | śiti-pādaḥ | akhyan | ratham | hiraṇya-praügam | vahantaḥ |
śaśvat | viśaḥ | savituḥ | daivyasya | upa-sthe | viśvā | bhuvanāni | tasthuḥ ||1.35.5||

1.35.6a tisro dyāvaḥ saviturdvā upasthām̐ ekā yamasya bhuvane virāṣāṭ |
1.35.6c āṇiṁ na rathyamamṛtādhi tasthuriha bravītu ya u tacciketat ||

tisraḥ | dyāvaḥ | savituḥ | dvau | upa-sthā | ekā | yamasya | bhuvane | virāṣāṭ |
āṇim | na | rathyam | amṛtā | adhi | tasthuḥ | iha | bravītu | yaḥ | ūm̐ iti | tat | ciketat ||1.35.6||

1.35.7a vi suparṇo antarikṣāṇyakhyadgabhīravepā asuraḥ sunīthaḥ |
1.35.7c kvedānīṁ sūryaḥ kaściketa katamāṁ dyāṁ raśmirasyā tatāna ||

vi | su-parṇaḥ | antarikṣāṇi | akhyat | gabhīra-vepāḥ | asuraḥ | su-nīthaḥ |
kva | idānīm | sūryaḥ | kaḥ | ciketa | katamām | dyām | raśmiḥ | asya | ā | tatāna ||1.35.7||

1.35.8a aṣṭau vyakhyatkakubhaḥ pṛthivyāstrī dhanva yojanā sapta sindhūn |
1.35.8c hiraṇyākṣaḥ savitā deva āgāddadhadratnā dāśuṣe vāryāṇi ||

aṣṭau | vi | akhyat | kakubhaḥ | pṛthivyāḥ | trī | dhanva | yojanā | sapta | sindhūn |
hiraṇya-akṣaḥ | savitā | devaḥ | ā | agāt | dadhat | ratnā | dāśuṣe | vāryāṇi ||1.35.8||

1.35.9a hiraṇyapāṇiḥ savitā vicarṣaṇirubhe dyāvāpṛthivī antarīyate |
1.35.9c apāmīvāṁ bādhate veti sūryamabhi kṛṣṇena rajasā dyāmṛṇoti ||

hiraṇya-pāṇiḥ | savitā | vi-carṣaṇiḥ | ubhe iti | dyāvāpṛthivī iti | antaḥ | īyate |
apa | amīvām | bādhate | veti | sūryam | abhi | kṛṣṇena | rajasā | dyām | ṛṇoti ||1.35.9||

1.35.10a hiraṇyahasto asuraḥ sunīthaḥ sumṛḻīkaḥ svavām̐ yātvarvāṅ |
1.35.10c apasedhanrakṣaso yātudhānānasthāddevaḥ pratidoṣaṁ gṛṇānaḥ ||

hiraṇya-hastaḥ | asuraḥ | su-nīthaḥ | su-mṛḻīkaḥ | sva-vān | yātu | arvāṅ |
apa-sedhan | rakṣasaḥ | yātu-dhānān | asthāt | devaḥ | prati-doṣam | gṛṇānaḥ ||1.35.10||

1.35.11a ye te panthāḥ savitaḥ pūrvyāso'reṇavaḥ sukṛtā antarikṣe |
1.35.11c tebhirno adya pathibhiḥ sugebhī rakṣā ca no adhi ca brūhi deva ||

ye | te | panthāḥ | savitariti | pūrvyāsaḥ | areṇavaḥ | su-kṛtāḥ | antarikṣe |
tebhiḥ | naḥ | adya | pathi-bhiḥ | su-gebhiḥ | rakṣa | ca | naḥ | adhi | ca | brūhi | deva ||1.35.11||


1.36.1a pra vo yahvaṁ purūṇāṁ viśāṁ devayatīnām |
1.36.1c agniṁ sūktebhirvacobhirīmahe yaṁ sīmidanya īḻate ||

pra | vaḥ | yahvam | purūṇām | viśām | deva-yatīnām |
agnim | su-uktebhiḥ | vacaḥ-bhiḥ | īmahe | yam | sīm | it | anye | īḻate ||1.36.1||

1.36.2a janāso agniṁ dadhire sahovṛdhaṁ haviṣmanto vidhema te |
1.36.2c sa tvaṁ no adya sumanā ihāvitā bhavā vājeṣu santya ||

janāsaḥ | agnim | dadhire | sahaḥ-vṛdham | haviṣmantaḥ | vidhema | te |
saḥ | tvam | naḥ | adya | su-manāḥ | iha | avitā | bhava | vājeṣu | santya ||1.36.2||

1.36.3a pra tvā dūtaṁ vṛṇīmahe hotāraṁ viśvavedasam |
1.36.3c mahaste sato vi carantyarcayo divi spṛśanti bhānavaḥ ||

pra | tvā | dūtam | vṛṇīmahe | hotāram | viśva-vedasam |
mahaḥ | te | sataḥ | vi | caranti | arcayaḥ | divi | spṛśanti | bhānavaḥ ||1.36.3||

1.36.4a devāsastvā varuṇo mitro aryamā saṁ dūtaṁ pratnamindhate |
1.36.4c viśvaṁ so agne jayati tvayā dhanaṁ yaste dadāśa martyaḥ ||

devāsaḥ | tvā | varuṇaḥ | mitraḥ | aryamā | sam | dūtam | pratnam | indhate |
viśvam | saḥ | agne | jayati | tvayā | dhanam | yaḥ | te | dadāśa | martyaḥ ||1.36.4||

1.36.5a mandro hotā gṛhapatiragne dūto viśāmasi |
1.36.5c tve viśvā saṁgatāni vratā dhruvā yāni devā akṛṇvata ||

mandraḥ | hotā | gṛha-patiḥ | agne | dūtaḥ | viśām | asi |
tve iti | viśvā | sam-gatāni | vratā | dhruvā | yāni | devāḥ | akṛṇvata ||1.36.5||

1.36.6a tve idagne subhage yaviṣṭhya viśvamā hūyate haviḥ |
1.36.6c sa tvaṁ no adya sumanā utāparaṁ yakṣi devāntsuvīryā ||

tve iti | it | agne | su-bhage | yaviṣṭhya | viśvam | ā | hūyate | haviḥ |
saḥ | tvam | naḥ | adya | su-manāḥ | uta | aparam | yakṣi | devān | su-vīryā ||1.36.6||

1.36.7a taṁ ghemitthā namasvina upa svarājamāsate |
1.36.7c hotrābhiragniṁ manuṣaḥ samindhate titirvāṁso ati sridhaḥ ||

tam | gha | īm | itthā | namasvinaḥ | upa | sva-rājam | āsate |
hotrābhiḥ | agnim | manuṣaḥ | sam | indhate | titirvāṁsaḥ | ati | sridhaḥ ||1.36.7||

1.36.8a ghnanto vṛtramataranrodasī apa uru kṣayāya cakrire |
1.36.8c bhuvatkaṇve vṛṣā dyumnyāhutaḥ krandadaśvo gaviṣṭiṣu ||

ghnantaḥ | vṛtram | ataran | rodasī iti | apaḥ | uru | kṣayāya | cakrire |
bhuvat | kaṇve | vṛṣā | dyumnī | ā-hutaḥ | krandat | aśvaḥ | go-iṣṭiṣu ||1.36.8||

1.36.9a saṁ sīdasva mahām̐ asi śocasva devavītamaḥ |
1.36.9c vi dhūmamagne aruṣaṁ miyedhya sṛja praśasta darśatam ||

sam | sīdasva | mahān | asi | śocasva | deva-vītamaḥ |
vi | dhūmam | agne | aruṣam | miyedhya | sṛja | pra-śasta | darsatam ||1.36.9||

1.36.10a yaṁ tvā devāso manave dadhuriha yajiṣṭhaṁ havyavāhana |
1.36.10c yaṁ kaṇvo medhyātithirdhanaspṛtaṁ yaṁ vṛṣā yamupastutaḥ ||

yam | tvā | devāsaḥ | manave | dadhuḥ | iha | yajiṣṭham | havya-vāhana |
yam | kaṇvaḥ | medhya-atithiḥ | dhana-spṛtam | yam | vṛṣā | yam | upa-stutaḥ ||1.36.10||

1.36.11a yamagniṁ medhyātithiḥ kaṇva īdha ṛtādadhi |
1.36.11c tasya preṣo dīdiyustamimā ṛcastamagniṁ vardhayāmasi ||

yam | agnim | medhya-atithiḥ | kaṇvaḥ | īdhe | ṛtāt | adhi |
tasya | pra | iṣaḥ | dīdiyuḥ | tam | imāḥ | ṛcaḥ | tam | agnim | vardhayāmasi ||1.36.11||

1.36.12a rāyaspūrdhi svadhāvo'sti hi te'gne deveṣvāpyam |
1.36.12c tvaṁ vājasya śrutyasya rājasi sa no mṛḻa mahām̐ asi ||

rāyaḥ | pūrdhi | svadhā-vaḥ | asti | hi | te | agne | deveṣu | āpyam |
tvam | vājasya | śrutyasya | rājasi | saḥ | naḥ | mṛḻa | mahān | asi ||1.36.12||

1.36.13a ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā |
1.36.13c ūrdhvo vājasya sanitā yadañjibhirvāghadbhirvihvayāmahe ||

ūrdhvaḥ | ūm̐ iti | su | naḥ | ūtaye | tiṣṭha | devaḥ | na | savitā |
ūrdhvaḥ | vājasya | sanitā | yat | añji-bhiḥ | vāghat-bhiḥ | vi-hvayāmahe ||1.36.13||

1.36.14a ūrdhvo naḥ pāhyaṁhaso ni ketunā viśvaṁ samatriṇaṁ daha |
1.36.14c kṛdhī na ūrdhvāñcarathāya jīvase vidā deveṣu no duvaḥ ||

ūrdhvaḥ | naḥ | pāhi | aṁhasaḥ | ni | ketunā | viśvam | sam | atriṇam | daha |
kṛdhi | naḥ | ūrdhvān | carathāya | jīvase | vidāḥ | deveṣu | naḥ | duvaḥ ||1.36.14||

1.36.15a pāhi no agne rakṣasaḥ pāhi dhūrterarāvṇaḥ |
1.36.15c pāhi rīṣata uta vā jighāṁsato bṛhadbhāno yaviṣṭhya ||

pāhi | naḥ | agne | rakṣasaḥ | pāhi | dhūrteḥ | arāvṇaḥ |
pāhi | riṣataḥ | uta | vā | jighāṁsataḥ | bṛhadbhāno iti bṛhat-bhāno | yaviṣṭhya ||1.36.15||

1.36.16a ghaneva viṣvagvi jahyarāvṇastapurjambha yo asmadhruk |
1.36.16c yo martyaḥ śiśīte atyaktubhirmā naḥ sa ripurīśata ||

ghanā-iva | viṣvak | vi | jahi | arāvṇaḥ | tapuḥ-jambha | yaḥ | asma-dhruk |
yaḥ | martyaḥ | śiśīte | ati | aktu-bhiḥ | mā | naḥ | saḥ | ripuḥ | īśata ||1.36.16||

1.36.17a agnirvavne suvīryamagniḥ kaṇvāya saubhagam |
1.36.17c agniḥ prāvanmitrota medhyātithimagniḥ sātā upastutam ||

agniḥ | vavne | su-vīryam | agniḥ | kaṇvāya | saubhagam |
agniḥ | pra | āvat | mitrā | uta | medhya-atithim | agniḥ | sātau | upa-stutam ||1.36.17||

1.36.18a agninā turvaśaṁ yaduṁ parāvata ugrādevaṁ havāmahe |
1.36.18c agnirnayannavavāstvaṁ bṛhadrathaṁ turvītiṁ dasyave sahaḥ ||

agninā | turvaśam | yadum | parā-vataḥ | ugra-devam | havāmahe |
agniḥ | nayat | nava-vāstvam | bṛhat-ratham | turvītim | dasyave | sahaḥ ||1.36.18||

1.36.19a ni tvāmagne manurdadhe jyotirjanāya śaśvate |
1.36.19c dīdetha kaṇva ṛtajāta ukṣito yaṁ namasyanti kṛṣṭayaḥ ||

ni | tvām | agne | manuḥ | dadhe | jyotiḥ | janāya | śaśvate |
dīdetha | kaṇve | ṛta-jātaḥ | ukṣitaḥ | yam | namasyanti | kṛṣṭayaḥ ||1.36.19||

1.36.20a tveṣāso agneramavanto arcayo bhīmāso na pratītaye |
1.36.20c rakṣasvinaḥ sadamidyātumāvato viśvaṁ samatriṇaṁ daha ||

tveṣāsaḥ | agneḥ | ama-vantaḥ | arcayaḥ | bhīmāsaḥ | na | prati-itaye |
rakṣasvinaḥ | sadam | it | yātu-māvataḥ | viśvam | sam | atriṇam | daha ||1.36.20||


1.37.1a krīḻaṁ vaḥ śardho mārutamanarvāṇaṁ ratheśubham |
1.37.1c kaṇvā abhi pra gāyata ||

krīḻam | vaḥ | śardhaḥ | mārutam | anarvāṇam | rathe-śubham |
kaṇvāḥ | abhi | pra | gāyata ||1.37.1||

1.37.2a ye pṛṣatībhirṛṣṭibhiḥ sākaṁ vāśībhirañjibhiḥ |
1.37.2c ajāyanta svabhānavaḥ ||

ye | pṛṣatībhiḥ | ṛṣṭi-bhiḥ | sākam | vāśībhiḥ | añji-bhiḥ |
ajāyanta | sva-bhānavaḥ ||1.37.2||

1.37.3a iheva śṛṇva eṣāṁ kaśā hasteṣu yadvadān |
1.37.3c ni yāmañcitramṛñjate ||

iha-iva | śṛṇve | eṣām | kaśāḥ | hasteṣu | yat | vadān |
ni | yāman | citram | ṛñjate ||1.37.3||

1.37.4a pra vaḥ śardhāya ghṛṣvaye tveṣadyumnāya śuṣmiṇe |
1.37.4c devattaṁ brahma gāyata ||

pra | vaḥ | śardhāya | ghṛṣvaye | tveṣa-dyumnāya | śuṣmiṇe |
devattam | brahma | gāyata ||1.37.4||

1.37.5a pra śaṁsā goṣvaghnyaṁ krīḻaṁ yacchardho mārutam |
1.37.5c jambhe rasasya vāvṛdhe ||

pra | śaṁsa | goṣu | aghnyam | krīḻam | yat | śardhaḥ | mārutam |
jambhe | rasasya | vavṛdhe ||1.37.5||

1.37.6a ko vo varṣiṣṭha ā naro divaśca gmaśca dhūtayaḥ |
1.37.6c yatsīmantaṁ na dhūnutha ||

kaḥ | vaḥ | varṣiṣṭhaḥ | ā | naraḥ | divaḥ | ca | gmaḥ | ca | dhūtayaḥ |
yat | sīm | antam | na | dhūnutha ||1.37.6||

1.37.7a ni vo yāmāya mānuṣo dadhra ugrāya manyave |
1.37.7c jihīta parvato giriḥ ||

ni | vaḥ | yāmāya | mānuṣaḥ | dadhre | ugrāya | manyave |
jihīta | parvataḥ | giriḥ ||1.37.7||

1.37.8a yeṣāmajmeṣu pṛthivī jujurvām̐ iva viśpatiḥ |
1.37.8c bhiyā yāmeṣu rejate ||

yeṣām | ajmeṣu | pṛthivī | jujurvān-iva | viśpatiḥ |
bhiyā | yāmeṣu | rejate ||1.37.8||

1.37.9a sthiraṁ hi jānameṣāṁ vayo māturniretave |
1.37.9c yatsīmanu dvitā śavaḥ ||

sthiram | hi | jānam | eṣām | vayaḥ | mātuḥ | niḥ-etave |
yat | sīm | anu | dvitā | śavaḥ ||1.37.9||

1.37.10a udu tye sūnavo giraḥ kāṣṭhā ajmeṣvatnata |
1.37.10c vāśrā abhijñu yātave ||

ut | ūm̐ iti | tye | sūnavaḥ | giraḥ | kāṣṭhāḥ | ajmeṣu | atnata |
vāśrāḥ | abhi-jñu | yātave ||1.37.10||

1.37.11a tyaṁ cidghā dīrghaṁ pṛthuṁ miho napātamamṛdhram |
1.37.11c pra cyāvayanti yāmabhiḥ ||

tyam | cit | gha | dīrgham | pṛthum | mihaḥ | napātam | amṛdhram |
pra | cyavayanti | yāma-bhiḥ ||1.37.11||

1.37.12a maruto yaddha vo balaṁ janām̐ acucyavītana |
1.37.12c girīm̐racucyavītana ||

marutaḥ | yat | ha | vaḥ | balam | janān | acucyavītana |
girīn | acucyavītana ||1.37.12||

1.37.13a yaddha yānti marutaḥ saṁ ha bruvate'dhvannā |
1.37.13c śṛṇoti kaścideṣām ||

yat | ha | yānti | marutaḥ | sam | ha | bruvate | adhvan | ā |
śṛṇoti | kaḥ | cit | eṣām ||1.37.13||

1.37.14a pra yāta śībhamāśubhiḥ santi kaṇveṣu vo duvaḥ |
1.37.14c tatro ṣu mādayādhvai ||

pra | yāta | śībham | āśu-bhiḥ | santi | kaṇveṣu | vaḥ | duvaḥ |
tatro iti | su | mādayādhvai ||1.37.14||

1.37.15a asti hi ṣmā madāya vaḥ smasi ṣmā vayameṣām |
1.37.15c viśvaṁ cidāyurjīvase ||

asti | hi | sma | madāya | vaḥ | smasi | sma | vayam | eṣām |
viśvam | cit | āyuḥ | jīvase ||1.37.15||


1.38.1a kaddha nūnaṁ kadhapriyaḥ pitā putraṁ na hastayoḥ |
1.38.1c dadhidhve vṛktabarhiṣaḥ ||

kat | ha | nūnam | kadha-priyaḥ | pitā | putram | na | hastayoḥ |
dadhidhve | vṛkta-barhiṣaḥ ||1.38.1||

1.38.2a kva nūnaṁ kadvo arthaṁ gantā divo na pṛthivyāḥ |
1.38.2c kva vo gāvo na raṇyanti ||

kva | nūnam | kat | vaḥ | artham | ganta | divaḥ | na | pṛthivyāḥ |
kva | vaḥ | gāvaḥ | na | raṇyanti ||1.38.2||

1.38.3a kva vaḥ sumnā navyāṁsi marutaḥ kva suvitā |
1.38.3c kvo viśvāni saubhagā ||

kva | vaḥ | sumnā | navyāṁsi | marutaḥ | kva | suvitā |
kvo iti | viśvāni | saubhagā ||1.38.3||

1.38.4a yadyūyaṁ pṛśnimātaro martāsaḥ syātana |
1.38.4c stotā vo amṛtaḥ syāt ||

yat | yūyam | pṛśni-mātaraḥ | martāsaḥ | syātana |
stotā | vaḥ | amṛtaḥ | syāt ||1.38.4||

1.38.5a mā vo mṛgo na yavase jaritā bhūdajoṣyaḥ |
1.38.5c pathā yamasya gādupa ||

mā | vaḥ | mṛgaḥ | na | yavase | jaritā | bhūt | ajoṣyaḥ |
pathā | yamasya | gāt | upa ||1.38.5||

1.38.6a mo ṣu ṇaḥ parāparā nirṛtirdurhaṇā vadhīt |
1.38.6c padīṣṭa tṛṣṇayā saha ||

mo iti | su | naḥ | parā-parā | niḥ-ṛtiḥ | duḥ-hanā | vadhīt |
padīṣṭa | tṛṣṇayā | saha ||1.38.6||

1.38.7a satyaṁ tveṣā amavanto dhanvañcidā rudriyāsaḥ |
1.38.7c mihaṁ kṛṇvantyavātām ||

satyam | tveṣāḥ | ama-vantaḥ | dhanvan | cit | ā | rudriyāsaḥ |
miham | kṛṇvanti | avātām ||1.38.7||

1.38.8a vāśreva vidyunmimāti vatsaṁ na mātā siṣakti |
1.38.8c yadeṣāṁ vṛṣṭirasarji ||

vāśrā-iva | vi-dyut | mimāti | vatsam | na | mātā | sisakti |
yat | eṣām | vṛṣṭiḥ | asarji ||1.38.8||

1.38.9a divā cittamaḥ kṛṇvanti parjanyenodavāhena |
1.38.9c yatpṛthivīṁ vyundanti ||

divā | cit | tamaḥ | kṛṇvanti | parjanyena | uda-vāhena |
yat | pṛthivīm | vi-undanti ||1.38.9||

1.38.10a adha svanānmarutāṁ viśvamā sadma pārthivam |
1.38.10c arejanta pra mānuṣāḥ ||

adha | svanāt | marutām | viśvam | ā | sadma | pārthivam |
arejanta | pra | mānuṣāḥ ||1.38.10||

1.38.11a maruto vīḻupāṇibhiścitrā rodhasvatīranu |
1.38.11c yātemakhidrayāmabhiḥ ||

marutaḥ | vīḻupāṇi-bhiḥ | citrāḥ | rodhasvatīḥ | anu |
yāta | īm | akhidrayāma-bhiḥ ||1.38.11||

1.38.12a sthirā vaḥ santu nemayo rathā aśvāsa eṣām |
1.38.12c susaṁskṛtā abhīśavaḥ ||

sthirāḥ | vaḥ | santu | nemayaḥ | rathāḥ | aśvāsaḥ | eṣām |
su-saṁskṛtāḥ | abhīśavaḥ ||1.38.12||

1.38.13a acchā vadā tanā girā jarāyai brahmaṇaspatim |
1.38.13c agniṁ mitraṁ na darśatam ||

accha | vada | tanā | girā | jarāyai | brahmaṇaḥ | patim |
agnim | mitram | na | darśatam ||1.38.13||

1.38.14a mimīhi ślokamāsye parjanya iva tatanaḥ |
1.38.14c gāya gāyatramukthyam ||

mimīhi | ślokam | āsye | parjanyaḥ-iva | tatanaḥ |
gāya | gāyatram | ukthyam ||1.38.14||

1.38.15a vandasva mārutaṁ gaṇaṁ tveṣaṁ panasyumarkiṇam |
1.38.15c asme vṛddhā asanniha ||

vandasva | mārutam | gaṇam | tveṣam | panasyum | arkiṇam |
asme iti | vṛddhāḥ | asan | iha ||1.38.15||


1.39.1a pra yaditthā parāvataḥ śocirna mānamasyatha |
1.39.1c kasya kratvā marutaḥ kasya varpasā kaṁ yātha kaṁ ha dhūtayaḥ ||

pra | yat | itthā | parā-vataḥ | śociḥ | na | mānam | asyatha |
kasya | kratvā | marutaḥ | kasya | varpasā | kam | yātha | kam | ha | dhūtayaḥ ||1.39.1||

1.39.2a sthirā vaḥ santvāyudhā parāṇude vīḻū uta pratiṣkabhe |
1.39.2c yuṣmākamastu taviṣī panīyasī mā martyasya māyinaḥ ||

sthirā | vaḥ | santu | āyudhā | parā-nude | vīḻu | uta | prati-skabhe |
yuṣmākam | astu | taviṣī | panīyasī | mā | martyasya | māyinaḥ ||1.39.2||

1.39.3a parā ha yatsthiraṁ hatha naro vartayathā guru |
1.39.3c vi yāthana vaninaḥ pṛthivyā vyāśāḥ parvatānām ||

parā | ha | yat | sthiram | hatha | naraḥ | vartayatha | guru |
vi | yāthana | vaninaḥ | pṛthivyāḥ | vi | āśāḥ | parvatānām ||1.39.3||

1.39.4a nahi vaḥ śatrurvivide adhi dyavi na bhūmyāṁ riśādasaḥ |
1.39.4c yuṣmākamastu taviṣī tanā yujā rudrāso nū cidādhṛṣe ||

nahi | vaḥ | śatruḥ | vivide | adhi | dyavi | na | bhūmyām | riśādasaḥ |
yuṣmākam | astu | taviṣī | tanā | yujā | rudrāsaḥ | nu | cit | ā-dhṛṣe ||1.39.4||

1.39.5a pra vepayanti parvatānvi viñcanti vanaspatīn |
1.39.5c pro ārata maruto durmadā iva devāsaḥ sarvayā viśā ||

pra | vepayanti | parvatān | vi | viñcanti | vanaspatīn |
pro iti | ārata | marutaḥ | durmadāḥ-iva | devāsaḥ | sarvayā | viśā ||1.39.5||

1.39.6a upo ratheṣu pṛṣatīrayugdhvaṁ praṣṭirvahati rohitaḥ |
1.39.6c ā vo yāmāya pṛthivī cidaśrodabībhayanta mānuṣāḥ ||

upo iti | ratheṣu | pṛṣatīḥ | ayugdhvam | praṣṭiḥ | vahati | rohitaḥ |
ā | vaḥ | yāmāya | pṛthivī | cit | aśrot | abībhayanta | mānuṣāḥ ||1.39.6||

1.39.7a ā vo makṣū tanāya kaṁ rudrā avo vṛṇīmahe |
1.39.7c gantā nūnaṁ no'vasā yathā puretthā kaṇvāya bibhyuṣe ||

ā | vaḥ | makṣu | tanāya | kam | rudrāḥ | avaḥ | vṛṇīmahe |
ganta | nūnam | naḥ | avasā | yathā | purā | itthā | kaṇvāya | bibhyuṣe ||1.39.7||

1.39.8a yuṣmeṣito maruto martyeṣita ā yo no abhva īṣate |
1.39.8c vi taṁ yuyota śavasā vyojasā vi yuṣmākābhirūtibhiḥ ||

yuṣmā-iṣitaḥ | marutaḥ | martya-iṣitaḥ | ā | yaḥ | naḥ | abhvaḥ | īṣate |
vi | tam | yuyota | śavasā | vi | ojasā | vi | yuṣmākābhiḥ | ūti-bhiḥ ||1.39.8||

1.39.9a asāmi hi prayajyavaḥ kaṇvaṁ dada pracetasaḥ |
1.39.9c asāmibhirmaruta ā na ūtibhirgantā vṛṣṭiṁ na vidyutaḥ ||

asāmi | hi | pra-yajyavaḥ | kaṇvam | dada | pra-cetasaḥ |
asāmi-bhiḥ | marutaḥ | ā | naḥ | ūti-bhiḥ | ganta | vṛṣṭim | na | vi-dyutaḥ ||1.39.9||

1.39.10a asāmyojo bibhṛthā sudānavo'sāmi dhūtayaḥ śavaḥ |
1.39.10c ṛṣidviṣe marutaḥ parimanyava iṣuṁ na sṛjata dviṣam ||

asāmi | ojaḥ | bibhṛtha | su-dānavaḥ | asāmi | dhūtayaḥ | śavaḥ |
ṛṣi-dviṣe | marutaḥ | pari-manyave | iṣum | na | sṛjata | dviṣam ||1.39.10||


1.40.1a uttiṣṭha brahmaṇaspate devayantastvemahe |
1.40.1c upa pra yantu marutaḥ sudānava indra prāśūrbhavā sacā ||

ut | tiṣṭha | brahmaṇaḥ | pate | deva-yantaḥ | tvā | īmahe |
upa | pra | yantu | marutaḥ | su-dānavaḥ | indra | prāśūḥ | bhava | sacā ||1.40.1||

1.40.2a tvāmiddhi sahasasputra martya upabrūte dhane hite |
1.40.2c suvīryaṁ maruta ā svaśvyaṁ dadhīta yo va ācake ||

tvām | it | hi | sahasaḥ | putra | martyaḥ | upa-brūte | dhane | hite |
su-vīryam | marutaḥ | ā | su-aśvyam | dadhīta | yaḥ | vaḥ | ā-cakre ||1.40.2||

1.40.3a praitu brahmaṇaspatiḥ pra devyetu sūnṛtā |
1.40.3c acchā vīraṁ naryaṁ paṅktirādhasaṁ devā yajñaṁ nayantu naḥ ||

pra | etu | brahmaṇaḥ | patiḥ | pra | devī | etu | sūnṛtā |
accha | vīram | naryam | paṅkti-rādhasam | devāḥ | yajñam | nayantu | naḥ ||1.40.3||

1.40.4a yo vāghate dadāti sūnaraṁ vasu sa dhatte akṣiti śravaḥ |
1.40.4c tasmā iḻāṁ suvīrāmā yajāmahe supratūrtimanehasam ||

yaḥ | vāghate | dadāti | sūnaram | vasu | saḥ | dhatte | akṣiti | śravaḥ |
tasmai | iḻām | su-vīrām | ā | yajāmahe | su-pratūrtim | anehasam ||1.40.4||

1.40.5a pra nūnaṁ brahmaṇaspatirmantraṁ vadatyukthyam |
1.40.5c yasminnindro varuṇo mitro aryamā devā okāṁsi cakrire ||

pra | nūnam | brahmaṇaḥ | patiḥ | mantram | vadati | ukthyam |
yasmin | indraḥ | varuṇaḥ | mitraḥ | aryamā | devāḥ | okāṁsi | cakrire ||1.40.5||

1.40.6a tamidvocemā vidatheṣu śaṁbhuvaṁ mantraṁ devā anehasam |
1.40.6c imāṁ ca vācaṁ pratiharyathā naro viśvedvāmā vo aśnavat ||

tam | it | vocema | vidatheṣu | śam-bhuvam | mantram | devāḥ | anehasam |
imām | ca | vācam | prati-haryatha | naraḥ | viśvā | it | vāmā | vaḥ | aśnavat ||1.40.6||

1.40.7a ko devayantamaśnavajjanaṁ ko vṛktabarhiṣam |
1.40.7c prapra dāśvānpastyābhirasthitāntarvāvatkṣayaṁ dadhe ||

kaḥ | deva-yantam | aśnavat | janam | kaḥ | vṛkta-barhiṣam |
pra-pra | dāśvān | pastyābhiḥ | asthita | antaḥ-vāvat | kṣayam | dadhe ||1.40.7||

1.40.8a upa kṣatraṁ pṛñcīta hanti rājabhirbhaye citsukṣitiṁ dadhe |
1.40.8c nāsya vartā na tarutā mahādhane nārbhe asti vajriṇaḥ ||

upa | kṣatram | pṛñcīta | hanti | rāja-bhiḥ | bhaye | cit | su-kṣitim | dadhe |
na | asya | vartā | na | tarutā | mahā-dhane | na | arbhe | asti | vajriṇaḥ ||1.40.8||


1.41.1a yaṁ rakṣanti pracetaso varuṇo mitro aryamā |
1.41.1c nū citsa dabhyate janaḥ ||

yam | rakṣanti | pra-cetasaḥ | varuṇaḥ | mitraḥ | aryamā |
nu | cit | saḥ | dabhyate | janaḥ ||1.41.1||

1.41.2a yaṁ bāhuteva piprati pānti martyaṁ riṣaḥ |
1.41.2c ariṣṭaḥ sarva edhate ||

yam | bāhutā-iva | piprati | pānti | martyam | riṣaḥ |
ariṣṭaḥ | sarvaḥ | edhate ||1.41.2||

1.41.3a vi durgā vi dviṣaḥ puro ghnanti rājāna eṣām |
1.41.3c nayanti duritā tiraḥ ||

vi | duḥ-gā | vi | dviṣaḥ | puraḥ | ghnanti | rājānaḥ | eṣām |
nayanti | duḥ-itā | tiraḥ ||1.41.3||

1.41.4a sugaḥ panthā anṛkṣara ādityāsa ṛtaṁ yate |
1.41.4c nātrāvakhādo asti vaḥ ||

su-gaḥ | panthā | anṛkṣaraḥ | ādityāsaḥ | ṛtam | yate |
na | atra | ava-khādaḥ | asti | vaḥ ||1.41.4||

1.41.5a yaṁ yajñaṁ nayathā nara ādityā ṛjunā pathā |
1.41.5c pra vaḥ sa dhītaye naśat ||

yam | yajñam | nayatha | naraḥ | ādityāḥ | ṛjunā | pathā |
pra | vaḥ | saḥ | dhītaye | naśat ||1.41.5||

1.41.6a sa ratnaṁ martyo vasu viśvaṁ tokamuta tmanā |
1.41.6c acchā gacchatyastṛtaḥ ||

saḥ | ratnam | martyaḥ | vasu | viśvam | tokam | uta | tmanā |
accha | gacchati | astṛtaḥ ||1.41.6||

1.41.7a kathā rādhāma sakhāyaḥ stomaṁ mitrasyāryamṇaḥ |
1.41.7c mahi psaro varuṇasya ||

kathā | rādhāma | sakhāyaḥ | stomam | mitrasya | aryamṇaḥ |
mahi | psaraḥ | varuṇasya ||1.41.7||

1.41.8a mā vo ghnantaṁ mā śapantaṁ prati voce devayantam |
1.41.8c sumnairidva ā vivāse ||

mā | vaḥ | ghnantam | mā | śapantam | prati | voce | deva-yantam |
sumnaiḥ | it | vaḥ | ā | vivāse ||1.41.8||

1.41.9a caturaściddadamānādbibhīyādā nidhātoḥ |
1.41.9c na duruktāya spṛhayet ||

caturaḥ | cit | dadamānāt | bibhīyāt | ā | ni-dhātoḥ |
na | duḥ-uktāya | spṛhayet ||1.41.9||


1.42.1a saṁ pūṣannadhvanastira vyaṁho vimuco napāt |
1.42.1c sakṣvā deva pra ṇaspuraḥ ||

sam | pūṣan | adhvanaḥ | tira | vi | aṁhaḥ | vi-mucaḥ | napāt |
sakṣva | deva | pra | naḥ | puraḥ ||1.42.1||

1.42.2a yo naḥ pūṣannagho vṛko duḥśeva ādideśati |
1.42.2c apa sma taṁ patho jahi ||

yaḥ | naḥ | pūṣan | aghaḥ | vṛkaḥ | duḥśeva | ā-dideśati |
apa | sma | tam | pathaḥ | jahi ||1.42.2||

1.42.3a apa tyaṁ paripanthinaṁ muṣīvāṇaṁ huraścitam |
1.42.3c dūramadhi sruteraja ||

apa | tyam | pari-panthinam | muṣīvāṇam | huraḥ-citam |
dūram | adhi | sruteḥ | aja ||1.42.3||

1.42.4a tvaṁ tasya dvayāvino'ghaśaṁsasya kasya cit |
1.42.4c padābhi tiṣṭha tapuṣim ||

tvam | tasya | dvayāvinaḥ | agha-śaṁsasya | kasya | cit |
padā | abhi | tiṣṭha | tapuṣim ||1.42.4||

1.42.5a ā tatte dasra mantumaḥ pūṣannavo vṛṇīmahe |
1.42.5c yena pitṝnacodayaḥ ||

ā | tat | te | dasra | mantu-maḥ | pūṣan | avaḥ | vṛṇīmahe |
yena | pitṝn | acodayaḥ ||1.42.5||

1.42.6a adhā no viśvasaubhaga hiraṇyavāśīmattama |
1.42.6c dhanāni suṣaṇā kṛdhi ||

adha | naḥ | viśva-saubhaga | hiraṇyavāśīmat-tama |
dhanāni | su-sanā | kṛdhi ||1.42.6||

1.42.7a ati naḥ saścato naya sugā naḥ supathā kṛṇu |
1.42.7c pūṣanniha kratuṁ vidaḥ ||

ati | naḥ | saścataḥ | naya | su-gā | naḥ | su-pathā | kṛṇu |
pūṣan | iha | kratum | vidaḥ ||1.42.7||

1.42.8a abhi sūyavasaṁ naya na navajvāro adhvane |
1.42.8c pūṣanniha kratuṁ vidaḥ ||

abhi | su-yavasam | naya | na | nava-jvāraḥ | adhvane |
pūṣan | iha | kratum | vidaḥ ||1.42.8||

1.42.9a śagdhi pūrdhi pra yaṁsi ca śiśīhi prāsyudaram |
1.42.9c pūṣanniha kratuṁ vidaḥ ||

śagdhi | pūrdhi | pra | yaṁsi | ca | śiśīhi | prāsi | udaram |
pūṣan | iha | kratum | vidaḥ ||1.42.9||

1.42.10a na pūṣaṇaṁ methāmasi sūktairabhi gṛṇīmasi |
1.42.10c vasūni dasmamīmahe ||

na | pūṣaṇam | methāmasi | su-uktaiḥ | abhi | gṛṇīmasi |
vasūni | dasmam | īmahe ||1.42.10||


1.43.1a kadrudrāya pracetase mīḻhuṣṭamāya tavyase |
1.43.1c vocema śaṁtamaṁ hṛde ||

kat | rudrāya | pra-cetase | mīḻhuḥ-tamāya | tavyase |
vocema | śam-tamam | hṛde ||1.43.1||

1.43.2a yathā no aditiḥ karatpaśve nṛbhyo yathā gave |
1.43.2c yathā tokāya rudriyam ||

yathā | naḥ | aditiḥ | karat | paśve | nṛ-bhyaḥ | yathā | gave |
yathā | tokāya | rudriyam ||1.43.2||

1.43.3a yathā no mitro varuṇo yathā rudraściketati |
1.43.3c yathā viśve sajoṣasaḥ ||

yathā | naḥ | mitraḥ | varuṇaḥ | yathā | rudraḥ | ciketati |
yathā | viśve | sa-joṣasaḥ ||1.43.3||

1.43.4a gāthapatiṁ medhapatiṁ rudraṁ jalāṣabheṣajam |
1.43.4c tacchaṁyoḥ sumnamīmahe ||

gātha-patim | medha-patim | rudram | jalāṣa-bheṣajam |
tat | śam-yoḥ | sumnam | īmahe ||1.43.4||

1.43.5a yaḥ śukra iva sūryo hiraṇyamiva rocate |
1.43.5c śreṣṭho devānāṁ vasuḥ ||

yaḥ | śukraḥ-iva | sūryaḥ | hiraṇyam-iva | rocate |
śreṣṭhaḥ | devānām | vasuḥ ||1.43.5||

1.43.6a śaṁ naḥ karatyarvate sugaṁ meṣāya meṣye |
1.43.6c nṛbhyo nāribhyo gave ||

śam | naḥ | karati | arvate | su-gam | meṣāya | meṣye |
nṛ-bhyaḥ | nāri-bhyaḥ | gave ||1.43.6||

1.43.7a asme soma śriyamadhi ni dhehi śatasya nṛṇām |
1.43.7c mahi śravastuvinṛmṇam ||

asme iti | soma | śriyam | adhi | ni | dhehi | śatasya | nṛṇām |
mahi | śravaḥ | tuvi-nṛmṇam ||1.43.7||

1.43.8a mā naḥ somaparibādho mārātayo juhuranta |
1.43.8c ā na indo vāje bhaja ||

mā | naḥ | soma-paribādhaḥ | mā | arātayaḥ | juhuranta |
ā | naḥ | indo iti | vāje | bhaja ||1.43.8||

1.43.9a yāste prajā amṛtasya parasmindhāmannṛtasya |
1.43.9c mūrdhā nābhā soma vena ābhūṣantīḥ soma vedaḥ ||

yāḥ | te | pra-jāḥ | amṛtasya | parasmin | dhāman | ṛtasya |
mūrdhā | nābhā | soma | venaḥ | ā-bhūṣantīḥ | soma | vedaḥ ||1.43.9||


1.44.1a agne vivasvaduṣasaścitraṁ rādho amartya |
1.44.1c ā dāśuṣe jātavedo vahā tvamadyā devām̐ uṣarbudhaḥ ||

agne | vivasvat | uṣasaḥ | citram | rādhaḥ | amartya |
ā | dāśuṣe | jāta-vedaḥ | vaha | tvam | adya | devān | uṣaḥ-budhaḥ ||1.44.1||

1.44.2a juṣṭo hi dūto asi havyavāhano'gne rathīradhvarāṇām |
1.44.2c sajūraśvibhyāmuṣasā suvīryamasme dhehi śravo bṛhat ||

juṣṭaḥ | hi | dūtaḥ | asi | havya-vāhanaḥ | agne | rathīḥ | adhvarāṇām |
sa-jūḥ | aśvi-bhyām | uṣasā | su-vīryam | asme iti | dhehi | śravaḥ | bṛhat ||1.44.2||

1.44.3a adyā dūtaṁ vṛṇīmahe vasumagniṁ purupriyam |
1.44.3c dhūmaketuṁ bhāṛjīkaṁ vyuṣṭiṣu yajñānāmadhvaraśriyam ||

adya | dūtam | vṛṇīmahe | vasum | agnim | puru-priyam |
dhūma-ketum | bhāḥ-ṛjīkam | vi-uṣṭiṣu | yajñānām | adhvara-śriyam ||1.44.3||

1.44.4a śreṣṭhaṁ yaviṣṭhamatithiṁ svāhutaṁ juṣṭaṁ janāya dāśuṣe |
1.44.4c devām̐ acchā yātave jātavedasamagnimīḻe vyuṣṭiṣu ||

śreṣṭham | yaviṣṭham | atithim | su-āhutam | juṣṭam | janāya | dāśuṣe |
devān | accha | yātave | jāta-vedasam | agnim | īḻe | vi-uṣṭiṣu ||1.44.4||

1.44.5a staviṣyāmi tvāmahaṁ viśvasyāmṛta bhojana |
1.44.5c agne trātāramamṛtaṁ miyedhya yajiṣṭhaṁ havyavāhana ||

staviṣyāmi | tvām | aham | viśvasya | amṛta | bhojana |
agne | trātāram | amṛtam | miyedhya | yajiṣṭham | havya-vāhana ||1.44.5||

1.44.6a suśaṁso bodhi gṛṇate yaviṣṭhya madhujihvaḥ svāhutaḥ |
1.44.6c praskaṇvasya pratirannāyurjīvase namasyā daivyaṁ janam ||

su-śaṁsaḥ | bodhi | gṛṇate | yaviṣṭhya | madhu-jihvaḥ | su-āhutaḥ |
praskaṇvasya | pra-tiran | āyuḥ | jīvase | namasya | daivyam | janam ||1.44.6||

1.44.7a hotāraṁ viśvavedasaṁ saṁ hi tvā viśa indhate |
1.44.7c sa ā vaha puruhūta pracetaso'gne devām̐ iha dravat ||

hotāram | viśva-vedasam | sam | hi | tvā | viśaḥ | indhate |
saḥ | ā | vaha | puru-hūta | pra-cetasaḥ | agne | devān | iha | dravat ||1.44.7||

1.44.8a savitāramuṣasamaśvinā bhagamagniṁ vyuṣṭiṣu kṣapaḥ |
1.44.8c kaṇvāsastvā sutasomāsa indhate havyavāhaṁ svadhvara ||

savitāram | uṣasam | aśvinā | bhagam | agnim | vi-uṣṭiṣu | kṣapaḥ |
kaṇvāsaḥ | tvā | suta-somāsaḥ | indhate | havya-vāham | su-adhvara ||1.44.8||

1.44.9a patirhyadhvarāṇāmagne dūto viśāmasi |
1.44.9c uṣarbudha ā vaha somapītaye devām̐ adya svardṛśaḥ ||

patiḥ | hi | adhvarāṇām | agne | dūtaḥ | viśām | asi |
uṣaḥ-budhaḥ | ā | vaha | soma-pītaye | devān | adya | svaḥ-dṛśaḥ ||1.44.9||

1.44.10a agne pūrvā anūṣaso vibhāvaso dīdetha viśvadarśataḥ |
1.44.10c asi grāmeṣvavitā purohito'si yajñeṣu mānuṣaḥ ||

agne | pūrvāḥ | anu | uṣasaḥ | vibhāvaso iti vibhā-vaso | dīdetha | viśva-darśataḥ |
asi | grāmeṣu | avitā | puraḥ-hitaḥ | asi | yajñeṣu | mānuṣaḥ ||1.44.10||

1.44.11a ni tvā yajñasya sādhanamagne hotāramṛtvijam |
1.44.11c manuṣvaddeva dhīmahi pracetasaṁ jīraṁ dūtamamartyam ||

ni | tvā | yajñasya | sādhanam | agne | hotāram | ṛtvijam |
manuṣvat | deva | dhīmahi | pra-cetasam | jīram | dūtam | amartyam ||1.44.11||

1.44.12a yaddevānāṁ mitramahaḥ purohito'ntaro yāsi dūtyam |
1.44.12c sindhoriva prasvanitāsa ūrmayo'gnerbhrājante arcayaḥ ||

yat | devānām | mitra-mahaḥ | puraḥ-hitaḥ | antaraḥ | yāsi | dūtyam |
sindhoḥ-iva | pra-svanitāsaḥ | ūrmayaḥ | agneḥ | bhrājante | arcayaḥ ||1.44.12||

1.44.13a śrudhi śrutkarṇa vahnibhirdevairagne sayāvabhiḥ |
1.44.13c ā sīdantu barhiṣi mitro aryamā prātaryāvāṇo adhvaram ||

śrudhi | śrut-karṇa | vahni-bhiḥ | devaiḥ | agne | sayāva-bhiḥ |
ā | sīdantu | barhiṣi | mitraḥ | aryamā | prātaḥ-yāvānaḥ | adhvaram ||1.44.13||

1.44.14a śṛṇvantu stomaṁ marutaḥ sudānavo'gnijihvā ṛtāvṛdhaḥ |
1.44.14c pibatu somaṁ varuṇo dhṛtavrato'śvibhyāmuṣasā sajūḥ ||

śṛṇvantu | stomam | marutaḥ | su-dānavaḥ | agni-jihvāḥ | ṛta-vṛdhaḥ |
pibatu | somam | varuṇaḥ | dhṛta-vrataḥ | aśvi-bhyām | uṣasā | sa-jūḥ ||1.44.14||


1.45.1a tvamagne vasūm̐riha rudrām̐ ādityām̐ uta |
1.45.1c yajā svadhvaraṁ janaṁ manujātaṁ ghṛtapruṣam ||

tvam | agne | vasūn | iha | rudrān | ādityān | uta |
yaja | su-adhvaram | janam | manu-jātam | ghṛta-pruṣam ||1.45.1||

1.45.2a śruṣṭīvāno hi dāśuṣe devā agne vicetasaḥ |
1.45.2c tānrohidaśva girvaṇastrayastriṁśatamā vaha ||

śruṣṭī-vānaḥ | hi | dāśuṣe | devāḥ | agne | vicetasaḥ |
tān | rohit-aśva | girvaṇaḥ | trayaḥ-triṁśatam | ā | vaha ||1.45.2||

1.45.3a priyamedhavadatrivajjātavedo virūpavat |
1.45.3c aṅgirasvanmahivrata praskaṇvasya śrudhī havam ||

priyamedha-vat | atri-vat | jāta-vedaḥ | virūpa-vat |
aṅgirasvat | mahi-vrata | praskaṇvasya | śrudhi | havam ||1.45.3||

1.45.4a mahikerava ūtaye priyamedhā ahūṣata |
1.45.4c rājantamadhvarāṇāmagniṁ śukreṇa śociṣā ||

mahi-keravaḥ | ūtaye | priya-medhāḥ | ahūṣata |
rājantam | adhvarāṇām | agnim | śukreṇa | śociṣā ||1.45.4||

1.45.5a ghṛtāhavana santyemā u ṣu śrudhī giraḥ |
1.45.5c yābhiḥ kaṇvasya sūnavo havante'vase tvā ||

ghṛta-āhavana | santya | imāḥ | ūm̐ iti | su | śrudhi | giraḥ |
yābhiḥ | kaṇvasya | sūnavaḥ | havante | avase | tvā ||1.45.5||

1.45.6a tvāṁ citraśravastama havante vikṣu jantavaḥ |
1.45.6c śociṣkeśaṁ purupriyāgne havyāya voḻhave ||

tvām | citraśravaḥ-tama | havante | vikṣu | jantavaḥ |
śociḥ-keśam | puru-priya | agne | havyāya | voḻhave ||1.45.6||

1.45.7a ni tvā hotāramṛtvijaṁ dadhire vasuvittamam |
1.45.7c śrutkarṇaṁ saprathastamaṁ viprā agne diviṣṭiṣu ||

ni | tvā | hotāram | ṛtvijam | dadhire | vasuvit-tamam |
śrut-karṇam | saprathaḥ-tamam | viprāḥ | agne | diviṣṭiṣu ||1.45.7||

1.45.8a ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ |
1.45.8c bṛhadbhā bibhrato haviragne martāya dāśuṣe ||

ā | tvā | viprāḥ | acucyavuḥ | suta-somāḥ | abhi | prayaḥ |
bṛhat | bhāḥ | bibhrataḥ | haviḥ | agne | martāya | dāśuṣe ||1.45.8||

1.45.9a prātaryāvṇaḥ sahaskṛta somapeyāya santya |
1.45.9c ihādya daivyaṁ janaṁ barhirā sādayā vaso ||

prātaḥ-yāvnaḥ | sahaḥ-kṛta | soma-peyāya | santya |
iha | adya | daivyam | janam | barhiḥ | ā | sādaya | vaso iti ||1.45.9||

1.45.10a arvāñcaṁ daivyaṁ janamagne yakṣva sahūtibhiḥ |
1.45.10c ayaṁ somaḥ sudānavastaṁ pāta tiroahnyam ||

arvāñcam | daivyam | janam | agne | yakṣva | sahūti-bhiḥ |
ayam | somaḥ | su-dānavaḥ | tam | pāta | tiraḥ-ahnyam ||1.45.10||


1.46.1a eṣo uṣā apūrvyā vyucchati priyā divaḥ |
1.46.1c stuṣe vāmaśvinā bṛhat ||

eṣo iti | uṣāḥ | apūrvyā | vi | ucchati | priyā | divaḥ |
stuṣe | vām | aśvinā | bṛhat ||1.46.1||

1.46.2a yā dasrā sindhumātarā manotarā rayīṇām |
1.46.2c dhiyā devā vasuvidā ||

yā | dasrā | sindhu-mātarā | manotarā | rayīṇām |
dhiyā | devā | vasu-vidā ||1.46.2||

1.46.3a vacyante vāṁ kakuhāso jūrṇāyāmadhi viṣṭapi |
1.46.3c yadvāṁ ratho vibhiṣpatāt ||

vacyante | vām | kakuhāsaḥ | jūrṇāyām | adhi | viṣṭapi |
yat | vām | rathaḥ | vi-bhiḥ | patāt ||1.46.3||

1.46.4a haviṣā jāro apāṁ piparti papurirnarā |
1.46.4c pitā kuṭasya carṣaṇiḥ ||

haviṣā | jāraḥ | apām | piparti | papuriḥ | narā |
pitā | kuṭasya | carṣaṇiḥ ||1.46.4||

1.46.5a ādāro vāṁ matīnāṁ nāsatyā matavacasā |
1.46.5c pātaṁ somasya dhṛṣṇuyā ||

ā-dāraḥ | vām | matīnām | nāsatyā | mata-vacasā |
pātam | somasya | dhṛṣṇu-yā ||1.46.5||

1.46.6a yā naḥ pīparadaśvinā jyotiṣmatī tamastiraḥ |
1.46.6c tāmasme rāsāthāmiṣam ||

yā | naḥ | pīparat | aśvinā | jyotiṣmatī | tamaḥ | tiraḥ |
tām | asme iti | rāsāthām | iṣam ||1.46.6||

1.46.7a ā no nāvā matīnāṁ yātaṁ pārāya gantave |
1.46.7c yuñjāthāmaśvinā ratham ||

ā | naḥ | nāvā | matīnām | yātam | pārāya | gantave |
yuñjāthām | aśvinā | ratham ||1.46.7||

1.46.8a aritraṁ vāṁ divaspṛthu tīrthe sindhūnāṁ rathaḥ |
1.46.8c dhiyā yuyujra indavaḥ ||

aritram | vām | divaḥ | pṛthu | tīrthe | sindhūnām | rathaḥ |
dhiyā | yuyujre | indavaḥ ||1.46.8||

1.46.9a divaskaṇvāsa indavo vasu sindhūnāṁ pade |
1.46.9c svaṁ vavriṁ kuha dhitsathaḥ ||

divaḥ | kaṇvāsaḥ | indavaḥ | vasu | sindhūnām | pade |
svam | vavrim | kuha | dhitsathaḥ ||1.46.9||

1.46.10a abhūdu bhā u aṁśave hiraṇyaṁ prati sūryaḥ |
1.46.10c vyakhyajjihvayāsitaḥ ||

abhūt | ūm̐ iti | bhāḥ | ūm̐ iti | aṁśave | hiraṇyam | prati | sūryaḥ |
vi | akhyat | jihvayā | asitaḥ ||1.46.10||

1.46.11a abhūdu pārametave panthā ṛtasya sādhuyā |
1.46.11c adarśi vi srutirdivaḥ ||

abhūt | ūm̐ iti | pāram | etave | panthāḥ | ṛtasya | sādhu-yā |
adarśi | vi | srutiḥ | divaḥ ||1.46.11||

1.46.12a tattadidaśvinoravo jaritā prati bhūṣati |
1.46.12c made somasya pipratoḥ ||

tat-tat | it | aśvinoḥ | avaḥ | jaritā | prati | bhūṣati |
made | somasya | pipratoḥ ||1.46.12||

1.46.13a vāvasānā vivasvati somasya pītyā girā |
1.46.13c manuṣvacchaṁbhū ā gatam ||

vāvasānā | vivasvati | somasya | pītyā | girā |
manuṣvat | śambhū iti śam-bhū | ā | gatam ||1.46.13||

1.46.14a yuvoruṣā anu śriyaṁ parijmanorupācarat |
1.46.14c ṛtā vanatho aktubhiḥ ||

yuvoḥ | uṣāḥ | anu | śriyam | pari-jmanoḥ | upa-ācarat |
ṛtā | vanathaḥ | aktu-bhiḥ ||1.46.14||

1.46.15a ubhā pibatamaśvinobhā naḥ śarma yacchatam |
1.46.15c avidriyābhirūti-bhiḥ ||

ubhā | pibatam | aśvinā | ubhā | naḥ | śarma | yacchatam |
avidriyābhiḥ | ūtibhiḥ ||1.46.15||


1.47.1a ayaṁ vāṁ madhumattamaḥ sutaḥ soma ṛtāvṛdhā |
1.47.1c tamaśvinā pibataṁ tiroahnyaṁ dhattaṁ ratnāni dāśuṣe ||

ayam | vām | madhumat-tamaḥ | sutaḥ | somaḥ | ṛta-vṛdhā |
tam | aśvinā | pibatam | tiraḥ-ahnyam | dhattam | ratnāni | dāśuṣe ||1.47.1||

1.47.2a trivandhureṇa trivṛtā supeśasā rathenā yātamaśvinā |
1.47.2c kaṇvāso vāṁ brahma kṛṇvantyadhvare teṣāṁ su śṛṇutaṁ havam ||

tri-vandhureṇa | tri-vṛtā | su-peśasā | rathena | ā | yātam | aśvinā |
kaṇvāsaḥ | vām | brahma | kṛṇvanti | adhvare | teṣām | su | śṛṇutam | havam ||1.47.2||

1.47.3a aśvinā madhumattamaṁ pātaṁ somamṛtāvṛdhā |
1.47.3c athādya dasrā vasu bibhratā rathe dāśvāṁsamupa gacchatam ||

aśvinā | madhumat-tamam | pātam | somam | ṛta-vṛdhā |
atha | adya | dasrā | vasu | bibhratā | rathe | dāśvāṁsam | upa | gacchatam ||1.47.3||

1.47.4a triṣadhasthe barhiṣi viśvavedasā madhvā yajñaṁ mimikṣatam |
1.47.4c kaṇvāso vāṁ sutasomā abhidyavo yuvāṁ havante aśvinā ||

tri-sadhasthe | barhiṣi | viśva-vedasā | madhvā | yajñam | mimikṣatam |
kaṇvāsaḥ | vām | suta-somāḥ | abhi-dyavaḥ | yuvām | havante | aśvinā ||1.47.4||

1.47.5a yābhiḥ kaṇvamabhiṣṭibhiḥ prāvataṁ yuvamaśvinā |
1.47.5c tābhiḥ ṣvasmām̐ avataṁ śubhaspatī pātaṁ somamṛtāvṛdhā ||

yābhiḥ | kaṇvam | abhiṣṭi-bhiḥ | pra | āvatam | yuvam | aśvinā |
tābhiḥ | su | asmān | avatam | śubhaḥ | patī iti | pātam | somam | ṛta-vṛdhā ||1.47.5||

1.47.6a sudāse dasrā vasu bibhratā rathe pṛkṣo vahatamaśvinā |
1.47.6c rayiṁ samudrāduta vā divasparyasme dhattaṁ puruspṛham ||

su-dāse | dasrā | vasu | bibhratā | rathe | pṛkṣaḥ | vahatam | aśvinā |
rayim | samudrāt | uta | vā | divaḥ | pari | asme iti | dhattam | puru-spṛham ||1.47.6||

1.47.7a yannāsatyā parāvati yadvā stho adhi turvaśe |
1.47.7c ato rathena suvṛtā na ā gataṁ sākaṁ sūryasya raśmibhiḥ ||

yat | nāsatyā | parā-vati | yat | vā | sthaḥ | adhi | turvaśe |
ataḥ | rathena | su-vṛtā | naḥ | ā | gatam | sākam | sūryasya | raśmi-bhiḥ ||1.47.7||

1.47.8a arvāñcā vāṁ saptayo'dhvaraśriyo vahantu savanedupa |
1.47.8c iṣaṁ pṛñcantā sukṛte sudānava ā barhiḥ sīdataṁ narā ||

arvāñcā | vām | saptayaḥ | adhvara-śriyaḥ | vahantu | savanā | it | upa |
iṣam | pṛñcantā | su-kṛte | su-dānave | ā | barhiḥ | sīdatam | narā ||1.47.8||

1.47.9a tena nāsatyā gataṁ rathena sūryatvacā |
1.47.9c yena śaśvadūhathurdāśuṣe vasu madhvaḥ somasya pītaye ||

tena | nāsatyā | ā | gatam | rathena | sūrya-tvacā |
yena | śaśvat | ūhathuḥ | dāśuṣe | vasu | madhvaḥ | somasya | pītaye ||1.47.9||

1.47.10a ukthebhirarvāgavase purūvasū arkaiśca ni hvayāmahe |
1.47.10c śaśvatkaṇvānāṁ sadasi priye hi kaṁ somaṁ papathuraśvinā ||

ukthebhiḥ | arvāk | avase | puruvasū iti puru-vasū | arkaiḥ | ca | ni | hvayāmahe |
śaśvat | kaṇvānām | sadasi | priye | hi | kam | somam | papathuḥ | aśvinā ||1.47.10||


1.48.1a saha vāmena na uṣo vyucchā duhitardivaḥ |
1.48.1c saha dyumnena bṛhatā vibhāvari rāyā devi dāsvatī ||

saha | vāmena | naḥ | uṣaḥ | vi | uccha | duhitaḥ | divaḥ |
saha | dyumnena | bṛhatā | vibhā-vari | rāyā | devi | dāsvatī ||1.48.1||

1.48.2a aśvāvatīrgomatīrviśvasuvido bhūri cyavanta vastave |
1.48.2c udīraya prati mā sūnṛtā uṣaścoda rādho maghonām ||

aśva-vatīḥ | go-matīḥ | viśva-suvidaḥ | bhūri | cyavanta | vastave |
ut | īraya | prati | mā | sūnṛtāḥ | uṣaḥ | coda | rādhaḥ | maghonām ||1.48.2||

1.48.3a uvāsoṣā ucchācca nu devī jīrā rathānām |
1.48.3c ye asyā ācaraṇeṣu dadhrire samudre na śravasyavaḥ ||

uvāsa | uṣāḥ | ucchāt | ca | nu | devī | jīrā | rathānām |
ye | asyāḥ | ā-caraṇeṣu | dadhrire | samudre | na | śravasyavaḥ ||1.48.3||

1.48.4a uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ |
1.48.4c atrāha tatkaṇva eṣāṁ kaṇvatamo nāma gṛṇāti nṛṇām ||

uṣaḥ | ye | te | pra | yāmeṣu | yuñjate | manaḥ | dānāya | sūrayaḥ |
atra | aha | tat | kaṇvaḥ | eṣām | kaṇva-tamaḥ | nāma | gṛṇāti | nṛṇām ||1.48.4||

1.48.5a ā ghā yoṣeva sūnaryuṣā yāti prabhuñjatī |
1.48.5c jarayantī vṛjanaṁ padvadīyata utpātayati pakṣiṇaḥ ||

ā | gha | yoṣā-iva | sūnarī | uṣāḥ | yāti | pra-bhuñjatī |
jarayantī | vṛjanam | pat-vat | īyate | ut | pātayati | pakṣiṇaḥ ||1.48.5||

1.48.6a vi yā sṛjati samanaṁ vyarthinaḥ padaṁ na vetyodatī |
1.48.6c vayo nakiṣṭe paptivāṁsa āsate vyuṣṭau vājinīvati ||

vi | yā | sṛjati | samanam | vi | arthinaḥ | padam | na | veti | odatī |
vayaḥ | nakiḥ | te | paptivāṁsaḥ | āsate | vi-uṣṭau | vājinī-vati ||1.48.6||

1.48.7a eṣāyukta parāvataḥ sūryasyodayanādadhi |
1.48.7c śataṁ rathebhiḥ subhagoṣā iyaṁ vi yātyabhi mānuṣān ||

eṣā | ayukta | parā-vataḥ | sūryasya | ut-ayanāt | adhi |
śatam | rathebhiḥ | su-bhagā | uṣāḥ | iyam | vi | yāti | abhi | mānuṣān ||1.48.7||

1.48.8a viśvamasyā nānāma cakṣase jagajjyotiṣkṛṇoti sūnarī |
1.48.8c apa dveṣo maghonī duhitā diva uṣā ucchadapa sridhaḥ ||

viśvam | asyāḥ | nanāma | cakṣase | jagat | jyotiḥ | kṛṇoti | sūnarī |
apa | dveṣaḥ | maghonī | duhitā | divaḥ | uṣāḥ | ucchat | apa | sridhaḥ ||1.48.8||

1.48.9a uṣa ā bhāhi bhānunā candreṇa duhitardivaḥ |
1.48.9c āvahantī bhūryasmabhyaṁ saubhagaṁ vyucchantī diviṣṭiṣu ||

uṣaḥ | ā | bhāhi | bhānunā | candreṇa | duhitaḥ | divaḥ |
ā-vahantī | bhūri | asmabhyam | saubhagam | vi-ucchantī | diviṣṭiṣu ||1.48.9||

1.48.10a viśvasya hi prāṇanaṁ jīvanaṁ tve vi yaducchasi sūnari |
1.48.10c sā no rathena bṛhatā vibhāvari śrudhi citrāmaghe havam ||

viśvasya | hi | prāṇanam | jīvanam | tve iti | vi | yat | ucchasi | sūnari |
sā | naḥ | rathena | bṛhatā | vibhā-vari | śrudhi | citra-maghe | havam ||1.48.10||

1.48.11a uṣo vājaṁ hi vaṁsva yaścitro mānuṣe jane |
1.48.11c tenā vaha sukṛto adhvarām̐ upa ye tvā gṛṇanti vahnayaḥ ||

uṣaḥ | vājam | hi | vaṁsva | yaḥ | citraḥ | mānuṣe | jane |
tena | ā | vaha | su-kṛtaḥ | adhvarān | upa | ye | tvā | gṛṇanti | vahnayaḥ ||1.48.11||

1.48.12a viśvāndevām̐ ā vaha somapītaye'ntarikṣāduṣastvam |
1.48.12c sāsmāsu dhā gomadaśvāvadukthyamuṣo vājaṁ suvīryam ||

viśvān | devān | ā | vaha | soma-pītaye | antarikṣāt | uṣaḥ | tvam |
sā | asmāsu | dhāḥ | go-mat | aśva-vat | ukthyam | uṣaḥ | vājam | su-vīryam ||1.48.12||

1.48.13a yasyā ruśanto arcayaḥ prati bhadrā adṛkṣata |
1.48.13c sā no rayiṁ viśvavāraṁ supeśasamuṣā dadātu sugmyam ||

yasyāḥ | ruśantaḥ | arcayaḥ | prati | bhadrāḥ | adṛkṣata |
sā | naḥ | rayim | viśva-vāram | su-peśasam | uṣāḥ | dadātu | sugmyam ||1.48.13||

1.48.14a ye ciddhi tvāmṛṣayaḥ pūrva ūtaye juhūre'vase mahi |
1.48.14c sā naḥ stomām̐ abhi gṛṇīhi rādhasoṣaḥ śukreṇa śociṣā ||

ye | cit | hi | tvām | ṛṣayaḥ | pūrve | ūtaye | juhūre | avase | mahi |
sā | naḥ | stomān | abhi | gṛṇīhi | rādhasā | uṣaḥ | śukreṇa | śociṣā ||1.48.14||

1.48.15a uṣo yadadya bhānunā vi dvārāvṛṇavo divaḥ |
1.48.15c pra no yacchatādavṛkaṁ pṛthu cchardiḥ pra devi gomatīriṣaḥ ||

uṣaḥ | yat | adya | bhānunā | vi | dvārau | ṛṇavaḥ | divaḥ |
pra | naḥ | yacchatāt | avṛkam | pṛthu | chardiḥ | pra | devi | go-matīḥ | iṣaḥ ||1.48.15||

1.48.16a saṁ no rāyā bṛhatā viśvapeśasā mimikṣvā samiḻābhirā |
1.48.16c saṁ dyumnena viśvaturoṣo mahi saṁ vājairvājinīvati ||

sam | naḥ | rāyā | bṛhatā | viśva-peśasā | mimikṣva | sam | iḻābhiḥ | ā |
sam | dyumnena | viśva-turā | uṣaḥ | mahi | sam | vājaiḥ | vājinī-vati ||1.48.16||


1.49.1a uṣo bhadrebhirā gahi divaścidrocanādadhi |
1.49.1c vahantvaruṇapsava upa tvā somino gṛham ||

uṣaḥ | bhadrebhiḥ | ā | gahi | divaḥ | cit | rocanāt | adhi |
vahantu | aruṇa-psavaḥ | upa | tvā | sominaḥ | gṛham ||1.49.1||

1.49.2a supeśasaṁ sukhaṁ rathaṁ yamadhyasthā uṣastvam |
1.49.2c tenā suśravasaṁ janaṁ prāvādya duhitardivaḥ ||

su-peśasam | su-kham | ratham | yam | adhi-asthāḥ | uṣaḥ | tvam |
tena | su-śravasam | janam | pra | ava | adya | duhitaḥ | divaḥ ||1.49.2||

1.49.3a vayaścitte patatriṇo dvipaccatuṣpadarjuni |
1.49.3c uṣaḥ prārannṛtūm̐ranu divo antebhyaspari ||

vayaḥ | cit | te | patatriṇaḥ | dvi-pat | catuḥ-pat | arjuni |
uṣaḥ | pra | āran | ṛtūn | anu | divaḥ | antebhyaḥ | pari ||1.49.3||

1.49.4a vyucchantī hi raśmibhirviśvamābhāsi rocanam |
1.49.4c tāṁ tvāmuṣarvasūyavo gīrbhiḥ kaṇvā ahūṣata ||

vi-ucchantī | hi | raśmi-bhiḥ | viśvam | ā-bhāsi | rocanam |
tām | tvām | uṣaḥ | vasu-yavaḥ | gīḥ-bhiḥ | kaṇvāḥ | ahūṣata ||1.49.4||


1.50.1a udu tyaṁ jātavedasaṁ devaṁ vahanti ketavaḥ |
1.50.1c dṛśe viśvāya sūryam ||

ut | ūm̐ iti | tyam | jāta-vedasam | devam | vahanti | ketavaḥ |
dṛśe | viśvāya | sūryam ||1.50.1||

1.50.2a apa tye tāyavo yathā nakṣatrā yantyaktubhiḥ |
1.50.2c sūrāya viśvacakṣase ||

apa | tye | tāyavaḥ | yathā | nakṣatrā | yanti | aktu-bhiḥ |
sūrāya | viśva-cakṣase ||1.50.2||

1.50.3a adṛśramasya ketavo vi raśmayo janām̐ anu |
1.50.3c bhrājanto agnayo yathā ||

adṛśram | asya | ketavaḥ | vi | raśmayaḥ | janān | anu |
bhrājantaḥ | agnayaḥ | yathā ||1.50.3||

1.50.4a taraṇirviśvadarśato jyotiṣkṛdasi sūrya |
1.50.4c viśvamā bhāsi rocanam ||

taraṇiḥ | viśva-darśataḥ | jyotiḥ-kṛt | asi | sūrya |
viśvam | ā | bhāsi | rocanam ||1.50.4||

1.50.5a pratyaṅdevānāṁ viśaḥ pratyaṅṅudeṣi mānuṣān |
1.50.5c pratyaṅviśvaṁ svardṛśe ||

pratyaṅ | devānām | viśaḥ | pratyaṅ | ut | eṣi | mānuṣān |
pratyaṅ | viśvam | svaḥ | dṛśe ||1.50.5||

1.50.6a yenā pāvaka cakṣasā bhuraṇyantaṁ janām̐ anu |
1.50.6c tvaṁ varuṇa paśyasi ||

yena | pāvaka | cakṣasā | bhuraṇyantam | janān | anu |
tvam | varuṇa | paśyasi ||1.50.6||

1.50.7a vi dyāmeṣi rajaspṛthvahā mimāno aktubhiḥ |
1.50.7c paśyañjanmāni sūrya ||

vi | dyām | eṣi | rajaḥ | pṛthu | ahā | mimānaḥ | aktu-bhiḥ |
paśyan | janmāni | sūrya ||1.50.7||

1.50.8a sapta tvā harito rathe vahanti deva sūrya |
1.50.8c śociṣkeśaṁ vicakṣaṇa ||

sapta | tvā | haritaḥ | rathe | vahanti | deva | sūrya |
śociḥ-keśam | vi-cakṣaṇa ||1.50.8||

1.50.9a ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ |
1.50.9c tābhiryāti svayuktibhiḥ ||

ayukta | sapta | śundhyuvaḥ | sūraḥ | rathasya | naptyaḥ |
tābhiḥ | yāti | svayukti-bhiḥ ||1.50.9||

1.50.10a udvayaṁ tamasaspari jyotiṣpaśyanta uttaram |
1.50.10c devaṁ devatrā sūryamaganma jyotiruttamam ||

ut | vayam | tamasaḥ | pari | jyotiḥ | paśyantaḥ | ut-taram |
devam | deva-trā | sūryam | aganma | jyotiḥ | ut-tamam ||1.50.10||

1.50.11a udyannadya mitramaha ārohannuttarāṁ divam |
1.50.11c hṛdrogaṁ mama sūrya harimāṇaṁ ca nāśaya ||

ut-yan | adya | mitra-mahaḥ | ā-rohan | ut-tarām | divam |
hṛt-rogam | mama | sūrya | harimāṇam | ca | nāśaya ||1.50.11||

1.50.12a śukeṣu me harimāṇaṁ ropaṇākāsu dadhmasi |
1.50.12c atho hāridraveṣu me harimāṇaṁ ni dadhmasi ||

śukeṣu | me | harimāṇam | ropaṇākāsu | dadhmasi |
atho iti | hāridraveṣu | me | harimāṇam | ni | dadhmasi ||1.50.12||

1.50.13a udagādayamādityo viśvena sahasā saha |
1.50.13c dviṣantaṁ mahyaṁ randhayanmo ahaṁ dviṣate radham ||

ut | agāt | ayam | ādityaḥ | viśvena | sahasā | saha |
dviṣantam | mahyam | randhayan | mo iti | aham | dviṣate | radham ||1.50.13||


1.51.1a abhi tyaṁ meṣaṁ puruhūtamṛgmiyamindraṁ gīrbhirmadatā vasvo arṇavam |
1.51.1c yasya dyāvo na vicaranti mānuṣā bhuje maṁhiṣṭhamabhi vipramarcata ||

abhi | tyam | meṣam | puru-hūtam | ṛgmiyam | indram | gīḥ-bhiḥ | madata | vasvaḥ | arṇavam |
yasya | dyāvaḥ | na | vi-caranti | mānuṣā | bhuje | maṁhiṣṭham | abhi | vipram | arcata ||1.51.1||

1.51.2a abhīmavanvantsvabhiṣṭimūtayo'ntarikṣaprāṁ taviṣībhirāvṛtam |
1.51.2c indraṁ dakṣāsa ṛbhavo madacyutaṁ śatakratuṁ javanī sūnṛtāruhat ||

abhi | īm | avanvan | su-abhiṣṭim | ūtayaḥ | antarikṣa-prām | taviṣībhiḥ | ā-vṛtam |
indram | dakṣāsaḥ | ṛbhavaḥ | mada-cyutam | śata-kratum | javanī | sūnṛtā | ā | aruhat ||1.51.2||

1.51.3a tvaṁ gotramaṅgirobhyo'vṛṇorapotātraye śatadureṣu gātuvit |
1.51.3c sasena cidvimadāyāvaho vasvājāvadriṁ vāvasānasya nartayan ||

tvam | gotram | aṅgiraḥ-bhyaḥ | avṛṇoḥ | apa | uta | atraye | śata-dureṣu | gātu-vit |
sasena | cit | vi-madāya | avahaḥ | vasu | ājau | adrim | vavasānasya | nartayan ||1.51.3||

1.51.4a tvamapāmapidhānāvṛṇorapādhārayaḥ parvate dānumadvasu |
1.51.4c vṛtraṁ yadindra śavasāvadhīrahimāditsūryaṁ divyārohayo dṛśe ||

tvam | apām | api-dhānā | avṛṇoḥ | apa | adhārayaḥ | parvate | dānu-mat | vasu |
vṛtram | yat | indra | śavasā | avadhīḥ | ahim | āt | it | sūryam | divi | ā | arohayaḥ | dṛśe ||1.51.4||

1.51.5a tvaṁ māyābhirapa māyino'dhamaḥ svadhābhirye adhi śuptāvajuhvata |
1.51.5c tvaṁ piprornṛmaṇaḥ prārujaḥ puraḥ pra ṛjiśvānaṁ dasyuhatyeṣvāvitha ||

tvam | māyābhiḥ | apa | māyinaḥ | adhamaḥ | svadhābhiḥ | ye | adhi | śuptau | ajuhvata |
tvam | piproḥ | nṛ-manaḥ | pra | arujaḥ | puraḥ | pra | ṛjiścānam | dasyu-hatyeṣu | āvitha ||1.51.5||

1.51.6a tvaṁ kutsaṁ śuṣṇahatyeṣvāvithārandhayo'tithigvāya śambaram |
1.51.6c mahāntaṁ cidarbudaṁ ni kramīḥ padā sanādeva dasyuhatyāya jajñiṣe ||

tvam | kutsam | śuṣṇa-hatyeṣu | āvitha | arandhayaḥ | atithi-gvāya | śambaram |
mahāntam | cit | arbudam | ni | kramīḥ | padā | sanāt | eva | dasyu-hatyāya | jajñiṣe ||1.51.6||

1.51.7a tve viśvā taviṣī sadhryagghitā tava rādhaḥ somapīthāya harṣate |
1.51.7c tava vajraścikite bāhvorhito vṛścā śatrorava viśvāni vṛṣṇyā ||

tve iti | viśvā | taviṣī | sadhryak | hitā | tava | rādhaḥ | soma-pīthāya | harṣate |
tava | vajraḥ | cikite | bāhvoḥ | hitaḥ | vṛśca | śatroḥ | ava | viśvāni | vṛṣṇyā ||1.51.7||

1.51.8a vi jānīhyāryānye ca dasyavo barhiṣmate randhayā śāsadavratān |
1.51.8c śākī bhava yajamānasya coditā viśvettā te sadhamādeṣu cākana ||

vi | jānīhi | āryān | ye | ca | dasyavaḥ | barhiṣmate | randhaya | śāsat | avratān |
śākī | bhava | yajamānasya | coditā | viśvā | it | tā | te | sadha-mādeṣu | cākana ||1.51.8||

1.51.9a anuvratāya randhayannapavratānābhūbhirindraḥ śnathayannanābhuvaḥ |
1.51.9c vṛddhasya cidvardhato dyāminakṣataḥ stavāno vamro vi jaghāna saṁdihaḥ ||

anu-vratāya | randhayan | apa-vratān | ā-bhūbhiḥ | indraḥ | śnathayan | anābhuvaḥ |
vṛddhasya | cit | vardhataḥ | dyām | inakṣataḥ | stavānaḥ | vamraḥ | vi | jaghāna | sam-dihaḥ ||1.51.9||

1.51.10a takṣadyatta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ |
1.51.10c ā tvā vātasya nṛmaṇo manoyuja ā pūryamāṇamavahannabhi śravaḥ ||

takṣat | yat | te | uśanā | sahasā | sahaḥ | vi | rodasī iti | majmanā | bādhate | śavaḥ |
ā | tvā | vātasya | nṛ-manaḥ | manaḥ-yujaḥ | ā | pūryamāṇam | avahan | abhi | śravaḥ ||1.51.10||

1.51.11a mandiṣṭa yaduśane kāvye sacām̐ indro vaṅkū vaṅkutarādhi tiṣṭhati |
1.51.11c ugro yayiṁ nirapaḥ srotasāsṛjadvi śuṣṇasya dṛṁhitā airayatpuraḥ ||

mandiṣṭa | yat | uśane | kāvye | sacā | indraḥ | vaṅkū iti | vaṅku-tarā | adhi | tiṣṭhati |
ugraḥ | yayim | niḥ | apaḥ | srotasā | asṛjat | vi | śuṣṇasya | dṛṁhitāḥ | airayat | puraḥ ||1.51.11||

1.51.12a ā smā rathaṁ vṛṣapāṇeṣu tiṣṭhasi śāryātasya prabhṛtā yeṣu mandase |
1.51.12c indra yathā sutasomeṣu cākano'narvāṇaṁ ślokamā rohase divi ||

ā | sma | ratham | vṛṣa-pāneṣu | tiṣṭhasi | śāryātasya | pra-bhṛtāḥ | yeṣu | mandase |
indra | yathā | suta-someṣu | cākanaḥ | anarvāṇam | ślokam | ā | rohase | divi ||1.51.12||

1.51.13a adadā arbhāṁ mahate vacasyave kakṣīvate vṛcayāmindra sunvate |
1.51.13c menābhavo vṛṣaṇaśvasya sukrato viśvettā te savaneṣu pravācyā ||

adadāḥ | arbhām | mahate | vacasyave | kakṣīvate | vṛcayām | indra | sunvate |
menā | abhavaḥ | vṛṣaṇaśvasya | sukrato iti su-krato | viśvā | it | tā | te | savaneṣu | pra-vācyā ||1.51.13||

1.51.14a indro aśrāyi sudhyo nireke pajreṣu stomo duryo na yūpaḥ |
1.51.14c aśvayurgavyū rathayurvasūyurindra idrāyaḥ kṣayati prayantā ||

indraḥ | aśrāyi | su-dhyaḥ | nireke | pajreṣu | stomaḥ | duryaḥ | na | yūpaḥ |
aśva-yuḥ | gavyuḥ | ratha-yuḥ | vasu-yuḥ | indraḥ | it | rāyaḥ | kṣayati | pra-yantā ||1.51.14||

1.51.15a idaṁ namo vṛṣabhāya svarāje satyaśuṣmāya tavase'vāci |
1.51.15c asminnindra vṛjane sarvavīrāḥ smatsūribhistava śarmantsyāma ||

idam | namaḥ | vṛṣabhāya | sva-rāje | satya-śuṣmāya | tavase | avāci |
asmin | indra | vṛjane | sarva-vīrāḥ | smat | sūri-bhiḥ | tava | śarman | syāma ||1.51.15||


1.52.1a tyaṁ su meṣaṁ mahayā svarvidaṁ śataṁ yasya subhvaḥ sākamīrate |
1.52.1c atyaṁ na vājaṁ havanasyadaṁ rathamendraṁ vavṛtyāmavase suvṛktibhiḥ ||

tyam | su | meṣam | mahaya | svaḥ-vidam | śatam | yasya | su-bhvaḥ | sākam | īrate |
atyam | na | vājam | havana-syadam | ratham | ā | indram | vavṛtyām | avase | suvṛkti-bhiḥ ||1.52.1||

1.52.2a sa parvato na dharuṇeṣvacyutaḥ sahasramūtistaviṣīṣu vāvṛdhe |
1.52.2c indro yadvṛtramavadhīnnadīvṛtamubjannarṇāṁsi jarhṛṣāṇo andhasā ||

saḥ | parvataḥ | na | dharuṇeṣu | acyutaḥ | sahasram-ūtiḥ | taviṣīṣu | vavṛdhe |
indraḥ | yat | vṛtram | avadhīt | nadī-vṛtam | ubjan | arṇāṁsi | jarhṛṣāṇaḥ | andhasā ||1.52.2||

1.52.3a sa hi dvaro dvariṣu vavra ūdhani candrabudhno madavṛddho manīṣibhiḥ |
1.52.3c indraṁ tamahve svapasyayā dhiyā maṁhiṣṭharātiṁ sa hi paprirandhasaḥ ||

saḥ | hi | dvaraḥ | dvariṣu | vavraḥ | ūdhani | candra-budhnaḥ | mada-vṛddhaḥ | manīṣi-bhiḥ |
indram | tam | ahve | su-apasyayā | dhiyā | maṁhiṣṭha-rātim | saḥ | hi | papriḥ | andhasaḥ ||1.52.3||

1.52.4a ā yaṁ pṛṇanti divi sadmabarhiṣaḥ samudraṁ na subhvaḥ svā abhiṣṭayaḥ |
1.52.4c taṁ vṛtrahatye anu tasthurūtayaḥ śuṣmā indramavātā ahrutapsavaḥ ||

ā | yam | pṛṇanti | divi | sadma-barhiṣaḥ | samudram | na | su-bhvaḥ | svāḥ | abhiṣṭayaḥ |
tam | vṛtra-hatye | anu | tasthuḥ | ūtayaḥ | śuṣmāḥ | indram | avātāḥ | ahruta-psavaḥ ||1.52.4||

1.52.5a abhi svavṛṣṭiṁ made asya yudhyato raghvīriva pravaṇe sasrurūtayaḥ |
1.52.5c indro yadvajrī dhṛṣamāṇo andhasā bhinadvalasya paridhīm̐riva tritaḥ ||

abhi | sva-vṛṣṭim | made | asya | yudhyataḥ | raghvīḥ-iva | pravaṇe | sasruḥ | ūtayaḥ |
indraḥ | yat | vajrī | dhṛṣamāṇaḥ | andhasā | bhinat | valasya | paridhīn-iva | tritaḥ ||1.52.5||

1.52.6a parīṁ ghṛṇā carati titviṣe śavo'po vṛtvī rajaso budhnamāśayat |
1.52.6c vṛtrasya yatpravaṇe durgṛbhiśvano nijaghantha hanvorindra tanyatum ||

pari | īm | ghṛṇā | carati | titviṣe | śavaḥ | apaḥ | vṛtvī | rajasaḥ | budhnam | ā | aśayat |
vṛtrasya | yat | pravaṇe | duḥ-gṛbhiśvanaḥ | ni-jaghantha | hanvoḥ | indra | tanyatum ||1.52.6||

1.52.7a hradaṁ na hi tvā nyṛṣantyūrmayo brahmāṇīndra tava yāni vardhanā |
1.52.7c tvaṣṭā citte yujyaṁ vāvṛdhe śavastatakṣa vajramabhibhūtyojasam ||

hradam | na | hi | tvā | ni-ṛṣanti | ūrmayaḥ | brahmāṇi | indra | tava | yāni | vardhanā |
tvaṣṭā | cit | te | yujyam | vavṛdhe | śavaḥ | tatakṣa | vajram | abhibhūti-ojasam ||1.52.7||

1.52.8a jaghanvām̐ u haribhiḥ saṁbhṛtakratavindra vṛtraṁ manuṣe gātuyannapaḥ |
1.52.8c ayacchathā bāhvorvajramāyasamadhārayo divyā sūryaṁ dṛśe ||

jaghanvān | ūm̐ iti | hari-bhiḥ | saṁbhṛtakrato iti saṁbhṛta-krato | indra | vṛtram | manuṣe | gātu-yan | apaḥ |
ayacchathāḥ | bāhvoḥ | vajram | āyasam | adhārayaḥ | divi | ā | sūryam | dṛśe ||1.52.8||

1.52.9a bṛhatsvaścandramamavadyadukthyamakṛṇvata bhiyasā rohaṇaṁ divaḥ |
1.52.9c yanmānuṣapradhanā indramūtayaḥ svarnṛṣāco maruto'madannanu ||

bṛhat | sva-candram | ama-vat | yat | ukthyam | akṛṇvata | bhiyasā | rohaṇam | divaḥ |
yat | mānuṣa-pradhanāḥ | indram | ūtayaḥ | svaḥ | nṛ-sācaḥ | marutaḥ | amadan | anu ||1.52.9||

1.52.10a dyauścidasyāmavām̐ aheḥ svanādayoyavīdbhiyasā vajra indra te |
1.52.10c vṛtrasya yadbadbadhānasya rodasī made sutasya śavasābhinacchiraḥ ||

dyauḥ | cit | asya | ama-vān | aheḥ | svanāt | ayoyavīt | bhiyasā | vajraḥ | indra | te |
vṛtrasya | yat | badbadhānasya | rodasī iti | made | sutasya | śavasā | abhinat | śiraḥ ||1.52.10||

1.52.11a yadinnvindra pṛthivī daśabhujirahāni viśvā tatananta kṛṣṭayaḥ |
1.52.11c atrāha te maghavanviśrutaṁ saho dyāmanu śavasā barhaṇā bhuvat ||

yat | it | nu | indra | pṛthivī | daśa-bhujiḥ | ahāni | viśvā | tatananta | kṛṣṭayaḥ |
atra | aha | te | magha-van | vi-śrutam | sahaḥ | dyām | anu | śavasā | barhaṇā | bhuvat ||1.52.11||

1.52.12a tvamasya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ |
1.52.12c cakṛṣe bhūmiṁ pratimānamojaso'paḥ svaḥ paribhūreṣyā divam ||

tvam | asya | pāre | rajasaḥ | vi-omanaḥ | svabhūti-ojāḥ | avase | dhṛṣat-manaḥ |
cakṛṣe | bhūmim | prati-mānam | ojasaḥ | apaḥ | svariti svaḥ | pari-bhūḥ | eṣi | ā | divam ||1.52.12||

1.52.13a tvaṁ bhuvaḥ pratimānaṁ pṛthivyā ṛṣvavīrasya bṛhataḥ patirbhūḥ |
1.52.13c viśvamāprā antarikṣaṁ mahitvā satyamaddhā nakiranyastvāvān ||

tvam | bhuvaḥ | prati-mānam | pṛthivyāḥ | ṛṣva-vīrasya | bṛhataḥ | patiḥ | bhūḥ |
viśvam | ā | aprāḥ | antarikṣam | mahi-tvā | satyam | addhā | nakiḥ | anyaḥ | tvā-vān ||1.52.13||

1.52.14a na yasya dyāvāpṛthivī anu vyaco na sindhavo rajaso antamānaśuḥ |
1.52.14c nota svavṛṣṭiṁ made asya yudhyata eko anyaccakṛṣe viśvamānuṣak ||

na | yasya | dyāvāpṛthivī iti | anu | vyacaḥ | na | sindhavaḥ | rajasaḥ | antam | ānaśuḥ |
na | uta | sva-vṛṣṭim | made | asya | yudhyataḥ | ekaḥ | anyat | cakṛṣe | viśvam | ānuṣak ||1.52.14||

1.52.15a ārcannatra marutaḥ sasminnājau viśve devāso amadannanu tvā |
1.52.15c vṛtrasya yadbhṛṣṭimatā vadhena ni tvamindra pratyānaṁ jaghantha ||

ārcan | atra | marutaḥ | sasmin | ājau | viśve | devāsaḥ | amadan | anu | tvā |
vṛtrasya | yat | bhṛṣṭi-matā | vadhena | ni | tvam | indra | prati | ānam | jaghantha ||1.52.15||


1.53.1a nyū ṣu vācaṁ pra mahe bharāmahe gira indrāya sadane vivasvataḥ |
1.53.1c nū ciddhi ratnaṁ sasatāmivāvidanna duṣṭutirdraviṇodeṣu śasyate ||

ni | ūm̐ iti | su | vācam | pra | mahe | bharāmahe | giraḥ | indrāya | sadane | vivasvataḥ |
nu | cit | hi | ratnam | sasatām-iva | avidat | na | duḥ-stutiḥ | draviṇaḥ-deṣu | śasyate ||1.53.1||

1.53.2a duro aśvasya dura indra gorasi duro yavasya vasuna inaspatiḥ |
1.53.2c śikṣānaraḥ pradivo akāmakarśanaḥ sakhā sakhibhyastamidaṁ gṛṇīmasi ||

duraḥ | aśvasya | duraḥ | indra | goḥ | asi | duraḥ | yavasya | vasunaḥ | inaḥ | patiḥ |
śikṣā-naraḥ | pra-divaḥ | akāma-karśanaḥ | sakhā | sakhi-bhyaḥ | tam | idam | gṛṇīmasi ||1.53.2||

1.53.3a śacīva indra purukṛddyumattama tavedidamabhitaścekite vasu |
1.53.3c ataḥ saṁgṛbhyābhibhūta ā bhara mā tvāyato jarituḥ kāmamūnayīḥ ||

śacī-vaḥ | indra | puru-kṛt | dyumat-tama | tava | it | idam | abhitaḥ | cekite | vasu |
ataḥ | sam-gṛbhya | abhi-bhūte | ā | bhara | mā | tvā-yataḥ | jarituḥ | kāmam | ūnayīḥ ||1.53.3||

1.53.4a ebhirdyubhiḥ sumanā ebhirindubhirnirundhāno amatiṁ gobhiraśvinā |
1.53.4c indreṇa dasyuṁ darayanta indubhiryutadveṣasaḥ samiṣā rabhemahi ||

ebhiḥ | dyu-bhiḥ | su-manāḥ | ebhiḥ | indu-bhiḥ | niḥ-undhānaḥ | amatim | gobhiḥ | aśvinā |
indreṇa | dasyum | darayantaḥ | indu-bhiḥ | yuta-dveṣasaḥ | sam | iṣā | rabhemahi ||1.53.4||

1.53.5a samindra rāyā samiṣā rabhemahi saṁ vājebhiḥ puruścandrairabhidyubhiḥ |
1.53.5c saṁ devyā pramatyā vīraśuṣmayā goagrayāśvāvatyā rabhemahi ||

sam | indra | rāyā | sam | iṣā | rabhemahi | sam | vājebhiḥ | puru-candraiḥ | abhidyu-bhiḥ |
sam | devyā | pra-matyā | vīra-śuṣmayā | go-agrayā | aśva-vatyā | rabhemahi ||1.53.5||

1.53.6a te tvā madā amadantāni vṛṣṇyā te somāso vṛtrahatyeṣu satpate |
1.53.6c yatkārave daśa vṛtrāṇyaprati barhiṣmate ni sahasrāṇi barhayaḥ ||

te | tvā | madāḥ | amadan | tāni | vṛṣṇyā | te | somāsaḥ | vṛtra-hatyeṣu | sat-pate |
yat | kārave | daśa | vṛtrāṇi | aprati | barhiṣmate | ni | sahasrāṇi | barhayaḥ ||1.53.6||

1.53.7a yudhā yudhamupa ghedeṣi dhṛṣṇuyā purā puraṁ samidaṁ haṁsyojasā |
1.53.7c namyā yadindra sakhyā parāvati nibarhayo namuciṁ nāma māyinam ||

yudhā | yudham | upa | gha | it | eṣi | dhṛśṇu-yā | purā | puram | sam | idam | haṁsi | ojasā |
namyā | yat | indra | sakhyā | parā-vati | ni-barhayaḥ | namucim | nāma | māyinam ||1.53.7||

1.53.8a tvaṁ karañjamuta parṇayaṁ vadhīstejiṣṭhayātithigvasya vartanī |
1.53.8c tvaṁ śatā vaṅgṛdasyābhinatpuro'nānudaḥ pariṣūtā ṛjiśvanā ||

tvam | karañjam | uta | parṇayam | vadhīḥ | tejiṣṭhayā | atithi-gvasya | vartanī |
tvam | śatā | vaṅgṛdasya | abhinat | puraḥ | ananu-daḥ | pari-sūtāḥ | ṛjiśvanā ||1.53.8||

1.53.9a tvametāñjanarājño dvirdaśābandhunā suśravasopajagmuṣaḥ |
1.53.9c ṣaṣṭiṁ sahasrā navatiṁ nava śruto ni cakreṇa rathyā duṣpadāvṛṇak ||

tvam | etān | jana-rājñaḥ | dviḥ | daśa | abandhunā | su-śravasā | upa-jagmuṣaḥ |
ṣaṣṭim | sahasrā | navatim | nava | śrutaḥ | ni | cakreṇa | rathyā | duḥ-padā | avṛṇak ||1.53.9||

1.53.10a tvamāvitha suśravasaṁ tavotibhistava trāmabhirindra tūrvayāṇam |
1.53.10c tvamasmai kutsamatithigvamāyuṁ mahe rājñe yūne arandhanāyaḥ ||

tvam | āvitha | su-śravasam | tava | ūti-bhiḥ | tava | trāma-bhiḥ | indra | tūrvayāṇam |
tvam | asmai | kutsam | atithi-gvam | āyum | mahe | rājñe | yūne | arandhanāyaḥ ||1.53.10||

1.53.11a ya udṛcīndra devagopāḥ sakhāyaste śivatamā asāma |
1.53.11c tvāṁ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṁ dadhānāḥ ||

ye | ut-ṛci | indra | deva-gopāḥ | sakhāyaḥ | te | śiva-tamāḥ | asāma |
tvām | stoṣāma | tvayā | su-vīrāḥ | drāghīyaḥ | āyuḥ | pra-taram | dadhānāḥ ||1.53.11||


1.54.1a mā no asminmaghavanpṛtsvaṁhasi nahi te antaḥ śavasaḥ parīṇaśe |
1.54.1c akrandayo nadyo roruvadvanā kathā na kṣoṇīrbhiyasā samārata ||

mā | naḥ | asmin | magha-van | pṛt-su | aṁhasi | nahi | te | antaḥ | śavasaḥ | pari-naśe |
akrandayaḥ | nadyaḥ | roruvat | vanā | kathā | na | kṣoṇīḥ | bhiyasā | sam | ārata ||1.54.1||

1.54.2a arcā śakrāya śākine śacīvate śṛṇvantamindraṁ mahayannabhi ṣṭuhi |
1.54.2c yo dhṛṣṇunā śavasā rodasī ubhe vṛṣā vṛṣatvā vṛṣabho nyṛñjate ||

arca | śakrāya | śākine | śacī-vate | śṛṇvantam | indram | mahayan | abhi | stuhi |
yaḥ | dhṛṣṇunā | śavasā | rodasī iti | ubhe iti | vṛṣā | vṛṣa-tvā | vṛṣabhaḥ | ni-ṛñjate ||1.54.2||

1.54.3a arcā dive bṛhate śūṣyaṁ vacaḥ svakṣatraṁ yasya dhṛṣato dhṛṣanmanaḥ |
1.54.3c bṛhacchravā asuro barhaṇā kṛtaḥ puro haribhyāṁ vṛṣabho ratho hi ṣaḥ ||

arca | dive | bṛhate | śūṣyam | vacaḥ | sva-kṣatram | yasya | dhṛṣataḥ | dhṛṣat | manaḥ |
bṛhat-śravāḥ | asuraḥ | barhaṇā | kṛtaḥ | puraḥ | hari-bhyām | vṛṣabhaḥ | rathaḥ | hi | saḥ ||1.54.3||

1.54.4a tvaṁ divo bṛhataḥ sānu kopayo'va tmanā dhṛṣatā śambaraṁ bhinat |
1.54.4c yanmāyino vrandino mandinā dhṛṣacchitāṁ gabhastimaśaniṁ pṛtanyasi ||

tvam | divaḥ | bṛhataḥ | sānu | kopayaḥ | ava | tmanā | dhṛṣatā | śambaram | bhinat |
yat | māyinaḥ | vrandinaḥ | mandinā | dhṛṣat | śitām | gabhastim | aśanim | pṛtanyasi ||1.54.4||

1.54.5a ni yadvṛṇakṣi śvasanasya mūrdhani śuṣṇasya cidvrandino roruvadvanā |
1.54.5c prācīnena manasā barhaṇāvatā yadadyā citkṛṇavaḥ kastvā pari ||

ni | yat | vṛṇakṣi | śvasanasya | mūrdhani | śuṣṇasya | cit | vrandinaḥ | roruvat | vanā |
prācīnena | manasā | barhaṇā-vatā | yat | adya | cit | kṛṇavaḥ | kaḥ | tvā | pari ||1.54.5||

1.54.6a tvamāvitha naryaṁ turvaśaṁ yaduṁ tvaṁ turvītiṁ vayyaṁ śatakrato |
1.54.6c tvaṁ rathametaśaṁ kṛtvye dhane tvaṁ puro navatiṁ dambhayo nava ||

tvam | āvitha | naryam | turvaśam | yadum | tvam | turvītim | vayyam | śatakrato iti śata-krato |
tvam | ratham | etaśam | kṛtvye | dhane | tvam | puraḥ | navatim | dambhayaḥ | nava ||1.54.6||

1.54.7a sa ghā rājā satpatiḥ śūśuvajjano rātahavyaḥ prati yaḥ śāsaminvati |
1.54.7c ukthā vā yo abhigṛṇāti rādhasā dānurasmā uparā pinvate divaḥ ||

saḥ | gha | rājā | sat-patiḥ | śūśuvat | janaḥ | rāta-havyaḥ | prati | yaḥ | śāsam | invati |
ukthā | vā | yaḥ | abhi-gṛṇāti | rādhasā | dānuḥ | asmai | uparā | pinvate | divaḥ ||1.54.7||

1.54.8a asamaṁ kṣatramasamā manīṣā pra somapā apasā santu neme |
1.54.8c ye ta indra daduṣo vardhayanti mahi kṣatraṁ sthaviraṁ vṛṣṇyaṁ ca ||

asamam | kṣatram | asamā | manīṣā | pra | soma-pāḥ | apasā | santu | neme |
ye | te | indra | daduṣaḥ | vardhayanti | mahi | kṣatram | sthaviram | vṛṣṇyam | ca ||1.54.8||

1.54.9a tubhyedete bahulā adridugdhāścamūṣadaścamasā indrapānāḥ |
1.54.9c vyaśnuhi tarpayā kāmameṣāmathā mano vasudeyāya kṛṣva ||

tubhya | it | ete | bahulāḥ | adri-dugdhāḥ | camū-sadaḥ | camasāḥ | indra-pānāḥ |
vi | aśnuhi | tarpaya | kāmam | eṣām | atha | manaḥ | vasu-deyāya | kṛṣva ||1.54.9||

1.54.10a apāmatiṣṭhaddharuṇahvaraṁ tamo'ntarvṛtrasya jaṭhareṣu parvataḥ |
1.54.10c abhīmindro nadyo vavriṇā hitā viśvā anuṣṭhāḥ pravaṇeṣu jighnate ||

apām | atiṣṭhat | dharuṇa-hvaram | tamaḥ | antaḥ | vṛtrasya | jaṭhareṣu | parvataḥ |
abhi | īm | indraḥ | nadyaḥ | vavriṇā | hitāḥ | viśvāḥ | anu-sthāḥ | pravaṇeṣu | jighnate ||1.54.10||

1.54.11a sa śevṛdhamadhi dhā dyumnamasme mahi kṣatraṁ janāṣāḻindra tavyam |
1.54.11c rakṣā ca no maghonaḥ pāhi sūrīnrāye ca naḥ svapatyā iṣe dhāḥ ||

saḥ | śe-vṛdham | adhi | dhāḥ | dyumnam | asme iti | mahi | kṣatram | janāṣāṭ | indra | tavyam |
rakṣa | ca | naḥ | maghonaḥ | pāhi | sūrīn | rāye | ca | naḥ | su-apatyai | iṣe | dhāḥ ||1.54.11||


1.55.1a divaścidasya varimā vi papratha indraṁ na mahnā pṛthivī cana prati |
1.55.1c bhīmastuviṣmāñcarṣaṇibhya ātapaḥ śiśīte vajraṁ tejase na vaṁsagaḥ ||

divaḥ | cit | asya | varimā | vi | paprathe | indram | na | mahnā | pṛthivī | cana | prati |
bhīmaḥ | tuviṣmān | carṣaṇi-bhyaḥ | ā-tapaḥ | śiśīte | vajram | tejase | na | vaṁsagaḥ ||1.55.1||

1.55.2a so arṇavo na nadyaḥ samudriyaḥ prati gṛbhṇāti viśritā varīmabhiḥ |
1.55.2c indraḥ somasya pītaye vṛṣāyate sanātsa yudhma ojasā panasyate ||

saḥ | arṇavaḥ | na | nadyaḥ | samudriyaḥ | prati | gṛbhṇāti | vi-śritāḥ | varīma-bhiḥ |
indraḥ | somasya | pītaye | vṛṣa-yate | sanāt | saḥ | yudhmaḥ | ojasā | panasyate ||1.55.2||

1.55.3a tvaṁ tamindra parvataṁ na bhojase maho nṛmṇasya dharmaṇāmirajyasi |
1.55.3c pra vīryeṇa devatāti cekite viśvasmā ugraḥ karmaṇe purohitaḥ ||

tvam | tam | indra | parvatam | na | bhojase | mahaḥ | nṛmṇasya | dharmaṇām | irajyasi |
pra | vīryeṇa | devatā | ati | cekite | viśvasmai | ugraḥ | karmaṇe | puraḥ-hitaḥ ||1.55.3||

1.55.4a sa idvane namasyubhirvacasyate cāru janeṣu prabruvāṇa indriyam |
1.55.4c vṛṣā chandurbhavati haryato vṛṣā kṣemeṇa dhenāṁ maghavā yadinvati ||

saḥ | it | vane | namasyu-bhiḥ | vacasyate | cāru | janeṣu | pra-bruvāṇaḥ | indriyam |
vṛṣā | chanduḥ | bhavati | haryataḥ | vṛṣā | kṣemeṇa | dhenām | maghav-ā | yat | invati ||1.55.4||

1.55.5a sa inmahāni samithāni majmanā kṛṇoti yudhma ojasā janebhyaḥ |
1.55.5c adhā cana śraddadhati tviṣīmata indrāya vajraṁ nighanighnate vadham ||

saḥ | it | mahāni | sam-ithāni | majmanā | kṛṇoti | yudhmaḥ | ojasā | janebhyaḥ |
adha | cana | śrat | dadhati | tviṣi-mate | indrāya | vajram | ni-ghanighnate | vadham ||1.55.5||

1.55.6a sa hi śravasyuḥ sadanāni kṛtrimā kṣmayā vṛdhāna ojasā vināśayan |
1.55.6c jyotīṁṣi kṛṇvannavṛkāṇi yajyave'va sukratuḥ sartavā apaḥ sṛjat ||

saḥ | hi | śravasyuḥ | sadanāni | kṛtrimā | kṣmayā | vṛdhānaḥ | ojasā | vi-nāśayan |
jyotīṁṣi | kṛṇvan | avṛkāṇi | yajyave | ava | su-kratuḥ | sartavai | apaḥ | sṛjat ||1.55.6||

1.55.7a dānāya manaḥ somapāvannastu te'rvāñcā harī vandanaśrudā kṛdhi |
1.55.7c yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketā ā dabhnuvanti bhūrṇayaḥ ||

dānāya | manaḥ | soma-pāvan | astu | te | arvāñcā | harī iti | vandana-śrut | ā | kṛdhi |
yamiṣṭhāsaḥ | sārathayaḥ | ye | indra | te | na | tvā | ketāḥ | ā | dabhnuvanti | bhūrṇayaḥ ||1.55.7||

1.55.8a aprakṣitaṁ vasu bibharṣi hastayoraṣāḻhaṁ sahastanvi śruto dadhe |
1.55.8c āvṛtāso'vatāso na kartṛbhistanūṣu te kratava indra bhūrayaḥ ||

apra-kṣitam | vasu | bibharṣi | hastayoḥ | aṣāḻham | sahaḥ | tanvi | śrutaḥ | dadhe |
ā-vṛtāsaḥ | avatāsaḥ | na | kartṛ-bhiḥ | tanūṣu | te | kratavaḥ | indra | bhūrayaḥ ||1.55.8||


1.56.1a eṣa pra pūrvīrava tasya camriṣo'tyo na yoṣāmudayaṁsta bhurvaṇiḥ |
1.56.1c dakṣaṁ mahe pāyayate hiraṇyayaṁ rathamāvṛtyā hariyogamṛbhvasam ||

eṣaḥ | pra | pūrvīḥ | ava | tasya | camriṣaḥ | atyaḥ | na | yoṣām | ut | ayaṁsta | bhurvaṇiḥ |
dakṣam | mahe | pāyayate | hiraṇyayam | ratham | ā-vṛtya | hari-yogam | ṛbhvasam ||1.56.1||

1.56.2a taṁ gūrtayo nemanniṣaḥ parīṇasaḥ samudraṁ na saṁcaraṇe saniṣyavaḥ |
1.56.2c patiṁ dakṣasya vidathasya nū saho giriṁ na venā adhi roha tejasā ||

tam | gūrtayaḥ | neman-iṣaḥ | parīṇasaḥ | samudram | na | sam-caraṇe | saniṣyavaḥ |
patim | dakṣasya | vidathasya | nu | sahaḥ | girim | na | venāḥ | adhi | roha | tejasā ||1.56.2||

1.56.3a sa turvaṇirmahām̐ areṇu pauṁsye girerbhṛṣṭirna bhrājate tujā śavaḥ |
1.56.3c yena śuṣṇaṁ māyinamāyaso made dudhra ābhūṣu rāmayanni dāmani ||

saḥ | turvaṇiḥ | mahān | areṇu | pauṁsye | gireḥ | bhṛṣṭiḥ | na | bhrājate | tujā | śavaḥ |
yena | śuṣṇam | māyinam | āyasaḥ | made | dudhraḥ | ābhūṣu | ramayat | ni | dāmani ||1.56.3||

1.56.4a devī yadi taviṣī tvāvṛdhotaya indraṁ siṣaktyuṣasaṁ na sūryaḥ |
1.56.4c yo dhṛṣṇunā śavasā bādhate tama iyarti reṇuṁ bṛhadarhariṣvaṇiḥ ||

devī | yadi | taviṣī | tvā-vṛdhā | ūtaye | indram | sisakti | uṣasam | na | sūryaḥ |
yaḥ | dhṛṣṇunā | śavasā | bādhate | tamaḥ | iyarti | reṇum | bṛhat | arhari-svaniḥ ||1.56.4||

1.56.5a vi yattiro dharuṇamacyutaṁ rajo'tiṣṭhipo diva ātāsu barhaṇā |
1.56.5c svarmīḻhe yanmada indra harṣyāhanvṛtraṁ nirapāmaubjo arṇavam ||

vi | yat | tiraḥ | dharuṇam | acyutam | rajaḥ | atisthipaḥ | divaḥ | ātāsu | barhaṇā |
svaḥ-mīḻhe | yat | made | indra | harṣyā | ahan | vṛtram | niḥ | apām | aubjaḥ | arṇavam ||1.56.5||

1.56.6a tvaṁ divo dharuṇaṁ dhiṣa ojasā pṛthivyā indra sadaneṣu māhinaḥ |
1.56.6c tvaṁ sutasya made ariṇā apo vi vṛtrasya samayā pāṣyārujaḥ ||

tvam | divaḥ | dharuṇam | dhiṣe | ojasā | pṛthivyāḥ | indra | sadaneṣu | māhinaḥ |
tvam | sutasya | made | ariṇāḥ | apaḥ | vi | vṛtrasya | samayā | pāṣyā | arujaḥ ||1.56.6||


1.57.1a pra maṁhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matiṁ bhare |
1.57.1c apāmiva pravaṇe yasya durdharaṁ rādho viśvāyu śavase apāvṛtam ||

pra | maṁhiṣṭhāya | bṛhate | bṛhat-raye | satya-śuṣmāya | tavase | matim | bhare |
apām-iva | pravaṇe | yasya | duḥ-dharam | rādhaḥ | viśva-āyu | śavase | apa-vṛtam ||1.57.1||

1.57.2a adha te viśvamanu hāsadiṣṭaya āpo nimneva savanā haviṣmataḥ |
1.57.2c yatparvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyayaḥ ||

adha | te | viśvam | anu | ha | asat | iṣṭaye | āpaḥ | nimnā-iva | savanā | haviṣmataḥ |
yat | parvate | na | sam-aśīta | haryataḥ | indrasya | vajraḥ | śnathitā | hiraṇyayaḥ ||1.57.2||

1.57.3a asmai bhīmāya namasā samadhvara uṣo na śubhra ā bharā panīyase |
1.57.3c yasya dhāma śravase nāmendriyaṁ jyotirakāri harito nāyase ||

asmai | bhīmāya | namasā | sam | adhvare | uṣaḥ | na | śubhre | ā | bhara | panīyase |
yasya | dhāma | śravase | nāma | indriyam | jyotiḥ | akāri | haritaḥ | na | ayase ||1.57.3||

1.57.4a ime ta indra te vayaṁ puruṣṭuta ye tvārabhya carāmasi prabhūvaso |
1.57.4c nahi tvadanyo girvaṇo giraḥ saghatkṣoṇīriva prati no harya tadvacaḥ ||

ime | te | indra | te | vayam | puru-stuta | ye | tvā | ā-rabhya | carāmasi | prabhuvaso iti prabhu-vaso |
nahi | tvat | anyaḥ | girvaṇaḥ | giraḥ | saghat | kṣoṇīḥ-iva | prati | naḥ | harya | tat | vacaḥ ||1.57.4||

1.57.5a bhūri ta indra vīryaṁ tava smasyasya stoturmaghavankāmamā pṛṇa |
1.57.5c anu te dyaurbṛhatī vīryaṁ mama iyaṁ ca te pṛthivī nema ojase ||

bhūri | te | indra | vīryam | tava | smasi | asya | stotuḥ | magha-van | kāmam | ā | pṛṇa |
anu | te | dyauḥ | bṛhatī | vīryam | mame | iyam | ca | te | pṛthivī | neme | ojase ||1.57.5||

1.57.6a tvaṁ tamindra parvataṁ mahāmuruṁ vajreṇa vajrinparvaśaścakartitha |
1.57.6c avāsṛjo nivṛtāḥ sartavā apaḥ satrā viśvaṁ dadhiṣe kevalaṁ sahaḥ ||

tvam | tam | indra | parvatam | mahām | urum | vajreṇa | vajrin | parva-śaḥ | cakartitha |
ava | asṛjaḥ | ni-vṛtāḥ | sartavai | apaḥ | satrā | viśvam | dadhiṣe | kevalam | sahaḥ ||1.57.6||


1.58.1a nū citsahojā amṛto ni tundate hotā yaddūto abhavadvivasvataḥ |
1.58.1c vi sādhiṣṭhebhiḥ pathibhī rajo mama ā devatātā haviṣā vivāsati ||

nu | cit | sahaḥ-jāḥ | amṛtaḥ | ni | tundate | hotā | yat | dūtaḥ | abhavat | vivasvataḥ |
vi | sādhiṣṭhebhiḥ | pathi-bhiḥ | rajaḥ | mame | ā | deva-tātā | haviṣā | vivāsati ||1.58.1||

1.58.2a ā svamadma yuvamāno ajarastṛṣvaviṣyannataseṣu tiṣṭhati |
1.58.2c atyo na pṛṣṭhaṁ pruṣitasya rocate divo na sānu stanayannacikradat ||

ā | svam | adma | yuvamānaḥ | ajaraḥ | tṛṣu | aviṣyan | ataseṣu | tiṣṭhati |
atyaḥ | na | pṛṣṭham | pruṣitasya | rocate | divaḥ | na | sānu | stanayan | acikradat ||1.58.2||

1.58.3a krāṇā rudrebhirvasubhiḥ purohito hotā niṣatto rayiṣāḻamartyaḥ |
1.58.3c ratho na vikṣvṛñjasāna āyuṣu vyānuṣagvāryā deva ṛṇvati ||

krāṇā | rudrebhiḥ | vasu-bhiḥ | puraḥ-hitaḥ | hotā | ni-sattaḥ | rayiṣāṭ | amartyaḥ |
rathaḥ | na | vikṣu | ṛñjasānaḥ | āyuṣu | vi | ānuṣak | vāryā | devaḥ | ṛṇvati ||1.58.3||

1.58.4a vi vātajūto ataseṣu tiṣṭhate vṛthā juhūbhiḥ sṛṇyā tuviṣvaṇiḥ |
1.58.4c tṛṣu yadagne vanino vṛṣāyase kṛṣṇaṁ ta ema ruśadūrme ajara ||

vi | vāta-jūtaḥ | ataseṣu | tiṣṭhate | vṛthā | juhūbhiḥ | sṛṇyā | tuvi-svaṇiḥ |
tṛṣu | yat | agne | vaninaḥ | vṛṣa-yase | kṛṣṇam | te | ema | ruśat-ūrme | ajara ||1.58.4||

1.58.5a tapurjambho vana ā vātacodito yūthe na sāhvām̐ ava vāti vaṁsagaḥ |
1.58.5c abhivrajannakṣitaṁ pājasā rajaḥ sthātuścarathaṁ bhayate patatriṇaḥ ||

tapuḥ-jambhaḥ | vane | ā | vāta-coditaḥ | yūthe | na | sāhvān | ava | vāti | vaṁsagaḥ |
abhi-vrajan | akṣitam | pājasā | rajaḥ | sthātuḥ | caratham | bhayate | patatriṇaḥ ||1.58.5||

1.58.6a dadhuṣṭvā bhṛgavo mānuṣeṣvā rayiṁ na cāruṁ suhavaṁ janebhyaḥ |
1.58.6c hotāramagne atithiṁ vareṇyaṁ mitraṁ na śevaṁ divyāya janmane ||

dadhuḥ | tvā | bhṛgavaḥ | mānuṣeṣu | ā | rayim | na | cārum | su-havam | janebhyaḥ |
hotāram | agne | atithim | vareṇyam | mitram | na | śevam | divyāya | janmane ||1.58.6||

1.58.7a hotāraṁ sapta juhvo yajiṣṭhaṁ yaṁ vāghato vṛṇate adhvareṣu |
1.58.7c agniṁ viśveṣāmaratiṁ vasūnāṁ saparyāmi prayasā yāmi ratnam ||

hotāram | sapta | juhvaḥ | yajiṣṭham | yam | vāghataḥ | vṛṇate | adhvareṣu |
agnim | viśveṣām | aratim | vasūnām | saparyāmi | prayasā | yāmi | ratnam ||1.58.7||

1.58.8a acchidrā sūno sahaso no adya stotṛbhyo mitramahaḥ śarma yaccha |
1.58.8c agne gṛṇantamaṁhasa uruṣyorjo napātpūrbhirāyasībhiḥ ||

acchidrā | sūno iti | sahasaḥ | naḥ | adya | stotṛ-bhyaḥ | mitra-mahaḥ | śarma | yaccha |
agne | gṛṇantam | aṁhasaḥ | uruṣya | ūrjaḥ | napāt | pūḥ-bhiḥ | āyasībhiḥ ||1.58.8||

1.58.9a bhavā varūthaṁ gṛṇate vibhāvo bhavā maghavanmaghavadbhyaḥ śarma |
1.58.9c uruṣyāgne aṁhaso gṛṇantaṁ prātarmakṣū dhiyāvasurjagamyāt ||

bhava | varūtham | gṛṇate | vibhā-vaḥ | bhava | magha-van | maghavat-bhyaḥ | śarma |
uruṣya | agne | aṁhasaḥ | gṛṇantam | prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||1.58.9||


1.59.1a vayā idagne agnayaste anye tve viśve amṛtā mādayante |
1.59.1c vaiśvānara nābhirasi kṣitīnāṁ sthūṇeva janām̐ upamidyayantha ||

vayāḥ | it | agne | agnayaḥ | te | anye | tve iti | viśve | amṛtāḥ | mādayante |
vaiśvānara | nābhiḥ | asi | kṣitīnām | sthūṇā-iva | janān | upa-mit | yayantha ||1.59.1||

1.59.2a mūrdhā divo nābhiragniḥ pṛthivyā athābhavadaratī rodasyoḥ |
1.59.2c taṁ tvā devāso'janayanta devaṁ vaiśvānara jyotiridāryāya ||

mūrdhā | divaḥ | nābhiḥ | agniḥ | pṛthivyāḥ | atha | abhavat | aratiḥ | rodasyoḥ |
tam | tvā | devāsaḥ | ajanayanta | devam | vaiśvānara | jyotiḥ | it | āryāya ||1.59.2||

1.59.3a ā sūrye na raśmayo dhruvāso vaiśvānare dadhire'gnā vasūni |
1.59.3c yā parvateṣvoṣadhīṣvapsu yā mānuṣeṣvasi tasya rājā ||

ā | sūrye | na | raśmayaḥ | dhruvāsaḥ | vaiśvānare | dadhire | agnā | vasūni |
yā | parvateṣu | oṣadhīṣu | ap-su | yā | mānuṣeṣu | asi | tasya | rājā ||1.59.3||

1.59.4a bṛhatī iva sūnave rodasī giro hotā manuṣyo na dakṣaḥ |
1.59.4c svarvate satyaśuṣmāya pūrvīrvaiśvānarāya nṛtamāya yahvīḥ ||

bṛhatī iveti bṛhatī-iva | sūnave | rodasī iti | giraḥ | hotā | manuṣyaḥ | na | dakṣaḥ |
svaḥ-vate | satya-śuṣmāya | pūrvīḥ | vaiśvānarāya | nṛ-tamāya | yahvīḥ ||1.59.4||

1.59.5a divaścitte bṛhato jātavedo vaiśvānara pra ririce mahitvam |
1.59.5c rājā kṛṣṭīnāmasi mānuṣīṇāṁ yudhā devebhyo varivaścakartha ||

divaḥ | cit | te | bṛhataḥ | jāta-vedaḥ | vaiśvānara | pra | ririce | mahi-tvam |
rājā | kṛṣṭīnām | asi | mānuṣīṇām | yudhā | devebhyaḥ | varivaḥ | cakartha ||1.59.5||

1.59.6a pra nū mahitvaṁ vṛṣabhasya vocaṁ yaṁ pūravo vṛtrahaṇaṁ sacante |
1.59.6c vaiśvānaro dasyumagnirjaghanvām̐ adhūnotkāṣṭhā ava śambaraṁ bhet ||

pra | nu | mahi-tvam | vṛṣabhasya | vocam | yam | pūravaḥ | vṛtra-hanam | sacante |
vaiśvānaraḥ | dasyum | agniḥ | jaghanvān | adhūnot | kāṣṭhāḥ | ava | śambaram | bhet ||1.59.6||

1.59.7a vaiśvānaro mahimnā viśvakṛṣṭirbharadvājeṣu yajato vibhāvā |
1.59.7c śātavaneye śatinībhiragniḥ puruṇīthe jarate sūnṛtāvān ||

vaiśvānaraḥ | mahimnā | viśva-kṛṣṭiḥ | bharat-vājeṣu | yajataḥ | vibhā-vā |
śāta-vaneye | śatinībhiḥ | agniḥ | puru-nīthe | jarate | sūnṛtā-vān ||1.59.7||


1.60.1a vahniṁ yaśasaṁ vidathasya ketuṁ suprāvyaṁ dūtaṁ sadyoartham |
1.60.1c dvijanmānaṁ rayimiva praśastaṁ rātiṁ bharadbhṛgave mātariśvā ||

vahnim | yaśasam | vidathasya | ketum | supra-avyam | dūtam | sadyaḥ-artham |
dvi-janmānam | rayim-iva | pra-śastam | rātim | bharat | bhṛgave | mātariśvā ||1.60.1||

1.60.2a asya śāsurubhayāsaḥ sacante haviṣmanta uśijo ye ca martāḥ |
1.60.2c divaścitpūrvo nyasādi hotāpṛcchyo viśpatirvikṣu vedhāḥ ||

asya | śāsuḥ | ubhayāsaḥ | sacante | haviṣmantaḥ | uśijaḥ | ye | ca | martāḥ |
divaḥ | cit | pūrvaḥ | ni | asādi | hotā | ā-pṛcchyaḥ | viśpatiḥ | vikṣu | vedhāḥ ||1.60.2||

1.60.3a taṁ navyasī hṛda ā jāyamānamasmatsukīrtirmadhujihvamaśyāḥ |
1.60.3c yamṛtvijo vṛjane mānuṣāsaḥ prayasvanta āyavo jījananta ||

tam | navyasī | hṛdaḥ | ā | jāyamānam | asmat | su-kīrtiḥ | madhu-jihvam | aśyāḥ |
yam | ṛtvijaḥ | vṛjane | mānuṣāsaḥ | prayasvantaḥ | āyavaḥ | jījananta ||1.60.3||

1.60.4a uśikpāvako vasurmānuṣeṣu vareṇyo hotādhāyi vikṣu |
1.60.4c damūnā gṛhapatirdama ām̐ agnirbhuvadrayipatī rayīṇām ||

uśik | pāvakaḥ | vasuḥ | mānuṣeṣu | vareṇyaḥ | hotā | adhāyi | vikṣu |
damūnāḥ | gṛha-patiḥ | dame | ā | agniḥ | bhuvat | rayi-patiḥ | rayīṇām ||1.60.4||

1.60.5a taṁ tvā vayaṁ patimagne rayīṇāṁ pra śaṁsāmo matibhirgotamāsaḥ |
1.60.5c āśuṁ na vājaṁbharaṁ marjayantaḥ prātarmakṣū dhiyāvasurjagamyāt ||

tam | tvā | vayam | patim | agne | rayīṇām | pra | śaṁsāmaḥ | mati-bhiḥ | gotamāsaḥ |
āśum | na | vājam-bharam | marjayantaḥ | prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||1.60.5||


1.61.1a asmā idu pra tavase turāya prayo na harmi stomaṁ māhināya |
1.61.1c ṛcīṣamāyādhrigava ohamindrāya brahmāṇi rātatamā ||

asmai | it | ūm̐ iti | pra | tavase | turāya | prayaḥ | na | harmi | stomam | māhināya |
ṛcīṣamāya | adhri-gave | oham | indrāya | brahmāṇi | rāta-tamā ||1.61.1||

1.61.2a asmā idu praya iva pra yaṁsi bharāmyāṅgūṣaṁ bādhe suvṛkti |
1.61.2c indrāya hṛdā manasā manīṣā pratnāya patye dhiyo marjayanta ||

asmai | it | ūm̐ iti | prayaḥ-iva | pra | yaṁsi | bharāmi | āṅgūṣam | bādhe | su-vṛkti |
indrāya | hṛdā | manasā | manīṣā | pratnāya | patye | dhiyaḥ | marjayanta ||1.61.2||

1.61.3a asmā idu tyamupamaṁ svarṣāṁ bharāmyāṅgūṣamāsyena |
1.61.3c maṁhiṣṭhamacchoktibhirmatīnāṁ suvṛktibhiḥ sūriṁ vāvṛdhadhyai ||

asmai | it | ūm̐ iti | tyam | upa-mam | svaḥ-sām | bharāmi | āṅgūṣam | āsyena |
maṁhiṣṭham | acchokti-bhiḥ | matīnām | suvṛkti-bhiḥ | sūrim | vavṛdhadhyai ||1.61.3||

1.61.4a asmā idu stomaṁ saṁ hinomi rathaṁ na taṣṭeva tatsināya |
1.61.4c giraśca girvāhase suvṛktīndrāya viśvaminvaṁ medhirāya ||

asmai | it | ūm̐ iti | stomam | sam | hinomi | ratham | na | taṣṭā-iva | tat-sināya |
giraḥ | ca | girvāhase | su-vṛkti | indrāya | viśvam-invam | medhirāya ||1.61.4||

1.61.5a asmā idu saptimiva śravasyendrāyārkaṁ juhvā samañje |
1.61.5c vīraṁ dānaukasaṁ vandadhyai purāṁ gūrtaśravasaṁ darmāṇam ||

asmai | it | ūm̐ iti | saptim-iva | śravasyā | indrāya | arkam | juhvā | sam | añje |
vīram | dāna-okasam | vandadhyai | purām | gūrta-śravasam | darmāṇam ||1.61.5||

1.61.6a asmā idu tvaṣṭā takṣadvajraṁ svapastamaṁ svaryaṁ raṇāya |
1.61.6c vṛtrasya cidvidadyena marma tujannīśānastujatā kiyedhāḥ ||

asmai | it | ūm̐ iti | tvaṣṭā | takṣat | vajram | svapaḥ-tamam | svaryam | raṇāya |
vṛtrasya | cit | vidat | yena | marma | tujan | īśānaḥ | tujatā | kiyedhāḥ ||1.61.6||

1.61.7a asyedu mātuḥ savaneṣu sadyo mahaḥ pituṁ papivāñcārvannā |
1.61.7c muṣāyadviṣṇuḥ pacataṁ sahīyānvidhyadvarāhaṁ tiro adrimastā ||

asya | it | ūm̐ iti | mātuḥ | savaneṣu | sadyaḥ | mahaḥ | pitum | papi-vān | cāru | annā |
muṣāyat | viṣṇuḥ | pacatam | sahīyān | vidhyat | varāham | tiraḥ | adrim | astā ||1.61.7||

1.61.8a asmā idu gnāściddevapatnīrindrāyārkamahihatya ūvuḥ |
1.61.8c pari dyāvāpṛthivī jabhra urvī nāsya te mahimānaṁ pari ṣṭaḥ ||

asmai | it | ūm̐ iti | gnāḥ | cit | deva-patnīḥ | indrāya | arkam | ahi-hatye | ūvurityūvuḥ |
pari | dyāvāpṛthivī iti | jabhre | urvī iti | na | asya | te iti | mahimānam | pari | sta iti staḥ ||1.61.8||

1.61.9a asyedeva pra ririce mahitvaṁ divaspṛthivyāḥ paryantarikṣāt |
1.61.9c svarāḻindro dama ā viśvagūrtaḥ svariramatro vavakṣe raṇāya ||

asya | it | eva | pra | ririce | mahi-tvam | divaḥ | pṛthivyāḥ | pari | antarikṣāt |
sva-rāṭ | indraḥ | dame | ā | viśva-gūrtaḥ | su-ariḥ | amatraḥ | vavakṣe | raṇāya ||1.61.9||

1.61.10a asyedeva śavasā śuṣantaṁ vi vṛścadvajreṇa vṛtramindraḥ |
1.61.10c gā na vrāṇā avanīramuñcadabhi śravo dāvane sacetāḥ ||

asya | it | eva | śavasā | śuṣantam | vi | vṛścat | vajreṇa | vṛtram | indraḥ |
gāḥ | na | vrāṇāḥ | avanīḥ | amuñcat | abhi | śravaḥ | dāvane | sa-cetāḥ ||1.61.10||

1.61.11a asyedu tveṣasā ranta sindhavaḥ pari yadvajreṇa sīmayacchat |
1.61.11c īśānakṛddāśuṣe daśasyanturvītaye gādhaṁ turvaṇiḥ kaḥ ||

asya | it | ūm̐ iti | tveṣasā | ranta | sindhavaḥ | pari | yat | vajreṇa | sīm | ayacchat |
īśāna-kṛt | dāśuṣe | daśasyan | turvītaye | gādham | turvaṇiḥ | kariti kaḥ ||1.61.11||

1.61.12a asmā idu pra bharā tūtujāno vṛtrāya vajramīśānaḥ kiyedhāḥ |
1.61.12c gorna parva vi radā tiraśceṣyannarṇāṁsyapāṁ caradhyai ||

asmai | it | ūm̐ iti | pra | bhara | tūtujānaḥ | vṛtrāya | vajram | īśānaḥ | kiyedhāḥ |
goḥ | na | parva | vi | rada | tiraścā | iṣyan | arṇāṁsi | apām | caradhyai ||1.61.12||

1.61.13a asyedu pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ |
1.61.13c yudhe yadiṣṇāna āyudhānyṛghāyamāṇo niriṇāti śatrūn ||

asya | it | ūm̐ iti | pra | brūhi | pūrvyāṇi | turasya | karmāṇi | navyaḥ | ukthaiḥ |
yudhe | yat | iṣṇānaḥ | āyudhāni | ṛghāyamāṇaḥ | ni-riṇāti | śatrūn ||1.61.13||

1.61.14a asyedu bhiyā girayaśca dṛḻhā dyāvā ca bhūmā januṣastujete |
1.61.14c upo venasya joguvāna oṇiṁ sadyo bhuvadvīryāya nodhāḥ ||

asya | it | ūm̐ iti | bhiyā | girayaḥ | ca | dṛḻhāḥ | dyāvā | ca | bhūma | januṣaḥ | tujete iti |
upo iti | venasya | joguvānaḥ | oṇim | sadyaḥ | bhuvat | vīryāya | nodhāḥ ||1.61.14||

1.61.15a asmā idu tyadanu dāyyeṣāmeko yadvavne bhūrerīśānaḥ |
1.61.15c praitaśaṁ sūrye paspṛdhānaṁ sauvaśvye suṣvimāvadindraḥ ||

asmai | it | ūm̐ iti | tyat | anu | dāyi | eṣām | ekaḥ | yat | vavne | bhūreḥ | īśānaḥ |
pra | etaśam | sūrye | paspṛdhānam | sauvaśvye | susvim | āvat | indraḥ ||1.61.15||

1.61.16a evā te hāriyojanā suvṛktīndra brahmāṇi gotamāso akran |
1.61.16c aiṣu viśvapeśasaṁ dhiyaṁ dhāḥ prātarmakṣū dhiyāvasurjagamyāt ||

eva | te | hāri-yojana | su-vṛkti | indra | brahmāṇi | gotamāsaḥ | akran |
ā | eṣu | viśva-peśasam | dhiyam | dhāḥ | prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||1.61.16||


1.62.1a pra manmahe śavasānāya śūṣamāṅgūṣaṁ girvaṇase aṅgirasvat |
1.62.1c suvṛktibhiḥ stuvata ṛgmiyāyārcāmārkaṁ nare viśrutāya ||

pra | manmahe | śavasānāya | śūṣam | āṅgūṣam | girvaṇase | aṅgirasvat |
suvṛkti-bhiḥ | stuvate | ṛgmiyāya | arcāma | arkam | nare | vi-śrutāya ||1.62.1||

1.62.2a pra vo mahe mahi namo bharadhvamāṅgūṣyaṁ śavasānāya sāma |
1.62.2c yenā naḥ pūrve pitaraḥ padajñā arcanto aṅgiraso gā avindan ||

pra | vaḥ | mahe | mahi | namaḥ | bharadhvam | āṅgūṣyam | śavasānāya | sāma |
yena | naḥ | pūrve | pitaraḥ | pada-jñāḥ | arcantaḥ | aṅgirasaḥ | gāḥ | avindan ||1.62.2||

1.62.3a indrasyāṅgirasāṁ ceṣṭau vidatsaramā tanayāya dhāsim |
1.62.3c bṛhaspatirbhinadadriṁ vidadgāḥ samusriyābhirvāvaśanta naraḥ ||

indrasya | aṅgirasām | ca | iṣṭau | vidat | saramā | tanayāya | dhāsim |
bṛhaspatiḥ | bhinat | adrim | vidat | gāḥ | sam | usriyābhiḥ | vāvaśanta | naraḥ ||1.62.3||

1.62.4a sa suṣṭubhā sa stubhā sapta vipraiḥ svareṇādriṁ svaryo navagvaiḥ |
1.62.4c saraṇyubhiḥ phaligamindra śakra valaṁ raveṇa darayo daśagvaiḥ ||

saḥ | su-stubhā | saḥ | stubhā | sapta | vipraiḥ | svareṇa | adrim | svaryaḥ | nava-gvaiḥ |
saraṇyu-bhiḥ | phali-gam | indra | śakra | valam | raveṇa | darayaḥ | daśa-gvaiḥ ||1.62.4||

1.62.5a gṛṇāno aṅgirobhirdasma vi varuṣasā sūryeṇa gobhirandhaḥ |
1.62.5c vi bhūmyā aprathaya indra sānu divo raja uparamastabhāyaḥ ||

gṛṇānaḥ | aṅgiraḥ-bhiḥ | dasma | vi | vaḥ | uṣasā | sūryeṇa | gobhiḥ | andhaḥ |
vi | bhūmyāḥ | aprathayaḥ | indra | sānu | divaḥ | rajaḥ | uparam | astabhāyaḥ ||1.62.5||

1.62.6a tadu prayakṣatamamasya karma dasmasya cārutamamasti daṁsaḥ |
1.62.6c upahvare yaduparā apinvanmadhvarṇaso nadyaścatasraḥ ||

tat | ūm̐ iti | prayakṣa-tamam | asya | karma | dasmasya | cāru-tamam | asti | daṁsaḥ |
upa-hvare | yat | uparāḥ | apinvat | madhu-arṇasaḥ | nadyaḥ | catasraḥ ||1.62.6||

1.62.7a dvitā vi vavre sanajā sanīḻe ayāsyaḥ stavamānebhirarkaiḥ |
1.62.7c bhago na mene parame vyomannadhārayadrodasī sudaṁsāḥ ||

dvitā | vi | vavre | sa-najā | sanīḻe iti sa-nīḻe | ayāsyaḥ | stavamānebhiḥ | arkaiḥ |
bhagaḥ | na | mene iti | parame | vi-oman | adhārayat | rodasī iti | su-daṁsāḥ ||1.62.7||

1.62.8a sanāddivaṁ pari bhūmā virūpe punarbhuvā yuvatī svebhirevaiḥ |
1.62.8c kṛṣṇebhiraktoṣā ruśadbhirvapurbhirā carato anyānyā ||

sanāt | divam | pari | bhūma | virūpe iti vi-rūpe | punaḥ-bhuvā | yuvatī iti | svebhiḥ | evaiḥ |
kṛṣṇebhiḥ | aktā | uṣāḥ | ruśat-bhiḥ | vapuḥ-bhiḥ | ā | carataḥ | anyā-anyā ||1.62.8||

1.62.9a sanemi sakhyaṁ svapasyamānaḥ sūnurdādhāra śavasā sudaṁsāḥ |
1.62.9c āmāsu ciddadhiṣe pakvamantaḥ payaḥ kṛṣṇāsu ruśadrohiṇīṣu ||

sanemi | sakhyam | su-apasyamānaḥ | sūnuḥ | dādhāra | śavasā | su-daṁsāḥ |
āmāsu | cit | dadhiṣe | pakvam | antariti | payaḥ | kṛṣṇāsu | ruśat | rohiṇīṣu ||1.62.9||

1.62.10a sanātsanīḻā avanīravātā vratā rakṣante amṛtāḥ sahobhiḥ |
1.62.10c purū sahasrā janayo na patnīrduvasyanti svasāro ahrayāṇam ||

sanāt | sa-nīḻāḥ | avanīḥ | avātāḥ | vratā | rakṣante | amṛtāḥ | sahaḥ-bhiḥ |
puru | sahasrā | janayaḥ | na | patnīḥ | duvasyanti | svasāraḥ | ahrayāṇam ||1.62.10||

1.62.11a sanāyuvo namasā navyo arkairvasūyavo matayo dasma dadruḥ |
1.62.11c patiṁ na patnīruśatīruśantaṁ spṛśanti tvā śavasāvanmanīṣāḥ ||

sanā-yuvaḥ | namasā | navyaḥ | arkaiḥ | vasu-yavaḥ | matayaḥ | dasma | dadruḥ |
patim | na | patnīḥ | uśatīḥ | uśantam | spṛśanti | tvā | śavasā-van | manīṣāḥ ||1.62.11||

1.62.12a sanādeva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma |
1.62.12c dyumām̐ asi kratumām̐ indra dhīraḥ śikṣā śacīvastava naḥ śacībhiḥ ||

sanāt | eva | tava | rāyaḥ | gabhastau | na | kṣīyante | na | upa | dasyanti | dasma |
dyu-mān | asi | kratu-mān | indra | dhīraḥ | śikṣa | śacī-vaḥ | tava | naḥ | śacībhiḥ ||1.62.12||

1.62.13a sanāyate gotama indra navyamatakṣadbrahma hariyojanāya |
1.62.13c sunīthāya naḥ śavasāna nodhāḥ prātarmakṣū dhiyāvasurjagamyāt ||

sanā-yate | gotamaḥ | indra | navyam | atakṣat | brahma | hari-yojanāya |
su-nīthāya | naḥ | śavasāna | nodhāḥ | prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||1.62.13||


1.63.1a tvaṁ mahām̐ indra yo ha śuṣmairdyāvā jajñānaḥ pṛthivī ame dhāḥ |
1.63.1c yaddha te viśvā girayaścidabhvā bhiyā dṛḻhāsaḥ kiraṇā naijan ||

tvam | mahān | indra | yaḥ | ha | śuṣmaiḥ | dyāvā | jajñānaḥ | pṛthivī iti | ame | ghāḥ |
yat | ha | te | viśvā | girayaḥ | cit | abhvā | bhiyā | dṛḻhāsaḥ | kiraṇāḥ | na | aijan ||1.63.1||

1.63.2a ā yaddharī indra vivratā verā te vajraṁ jaritā bāhvordhāt |
1.63.2c yenāviharyatakrato amitrānpura iṣṇāsi puruhūta pūrvīḥ ||

ā | yat | harī iti | indra | vi-vratā | veḥ | ā | te | vajram | jaritā | bāhvoḥ | dhāt |
yena | aviharyatakrato ityaviharyata-krato | amitrān | puraḥ | iṣṇāsi | puru-hūta | pūrvīḥ ||1.63.2||

1.63.3a tvaṁ satya indra dhṛṣṇuretāntvamṛbhukṣā naryastvaṁ ṣāṭ |
1.63.3c tvaṁ śuṣṇaṁ vṛjane pṛkṣa āṇau yūne kutsāya dyumate sacāhan ||

tvam | satyaḥ | indra | dhṛṣṇuḥ | etān | tvam | ṛbhukṣāḥ | naryaḥ | tvam | ṣāṭ |
tvam | śuṣṇam | vṛjane | pṛkṣe | āṇau | yūne | kutsāya | dyu-mate | sacā | ahan ||1.63.3||

1.63.4a tvaṁ ha tyadindra codīḥ sakhā vṛtraṁ yadvajrinvṛṣakarmannubhnāḥ |
1.63.4c yaddha śūra vṛṣamaṇaḥ parācairvi dasyūm̐ryonāvakṛto vṛthāṣāṭ ||

tvam | ha | tyat | indra | codīḥ | sakhā | vṛtram | yat | vajrin | vṛṣa-karman | ubhnāḥ |
yat | ha | śūra | vṛṣa-manaḥ | parācaiḥ | vi | dasyūn | yonau | akṛtaḥ | vṛthāṣāṭ ||1.63.4||

1.63.5a tvaṁ ha tyadindrāriṣaṇyandṛḻhasya cinmartānāmajuṣṭau |
1.63.5c vyasmadā kāṣṭhā arvate varghaneva vajriñchnathihyamitrān ||

tvam | ha | tyat | indra | ariṣaṇyan | dṛḻhasya | cit | martānām | ajuṣṭau |
vi | asmat | ā | kāṣṭhāḥ | arvate | vaḥ | ghanā-iva | vajrin | śnathihi | amitrān ||1.63.5||

1.63.6a tvāṁ ha tyadindrārṇasātau svarmīḻhe nara ājā havante |
1.63.6c tava svadhāva iyamā samarya ūtirvājeṣvatasāyyā bhūt ||

tvām | ha | tyat | indra | arṇa-sātau | svaḥ-mīḻhe | naraḥ | ājā | havante |
tava | svadhā-vaḥ | iyam | ā | sa-marye | ūtiḥ | vājeṣu | atasāyyā | bhūt ||1.63.6||

1.63.7a tvaṁ ha tyadindra sapta yudhyanpuro vajrinpurukutsāya dardaḥ |
1.63.7c barhirna yatsudāse vṛthā vargaṁho rājanvarivaḥ pūrave kaḥ ||

tvam | ha | tyat | indra | sapta | yudhyan | puraḥ | vajrin | puru-kutsāya | dardariti dardaḥ |
barhiḥ | na | yat | su-dāse | vṛthā | vark | aṁhoḥ | rājan | varivaḥ | pūrave | kaḥ ||1.63.7||

1.63.8a tvaṁ tyāṁ na indra deva citrāmiṣamāpo na pīpayaḥ parijman |
1.63.8c yayā śūra pratyasmabhyaṁ yaṁsi tmanamūrjaṁ na viśvadha kṣaradhyai ||

tvam | tyām | naḥ | indra | deva | citrām | iṣam | āpaḥ | na | pīpayaḥ | pari-jman |
yayā | śūra | prati | asmabhyam | yaṁsi | tmanam | ūrjam | na | viśvadha | kṣaradhyai ||1.63.8||

1.63.9a akāri ta indra gotamebhirbrahmāṇyoktā namasā haribhyām |
1.63.9c supeśasaṁ vājamā bharā naḥ prātarmakṣū dhiyāvasurjagamyāt ||

akāri | te | indra | gotamebhiḥ | brahmāṇi | ā-uktā | namasā | hari-bhyām |
su-peśasam | vājam | ā | bhara | naḥ | prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||1.63.9||


1.64.1a vṛṣṇe śardhāya sumakhāya vedhase nodhaḥ suvṛktiṁ pra bharā marudbhyaḥ |
1.64.1c apo na dhīro manasā suhastyo giraḥ samañje vidatheṣvābhuvaḥ ||

vṛṣṇe | śardhāya | su-makhāya | vedhase | nodhaḥ | su-vṛktim | pra | bhara | marut-bhyaḥ |
apaḥ | na | dhīraḥ | manasā | su-hastyaḥ | giraḥ | sam | añje | vidatheṣu | ā-bhuvaḥ ||1.64.1||

1.64.2a te jajñire diva ṛṣvāsa ukṣaṇo rudrasya maryā asurā arepasaḥ |
1.64.2c pāvakāsaḥ śucayaḥ sūryā iva satvāno na drapsino ghoravarpasaḥ ||

te | jajñire | divaḥ | ṛṣvāsaḥ | ukṣaṇaḥ | rudrasya | maryāḥ | asurāḥ | arepasaḥ |
pāvakāsaḥ | śucayaḥ | sūryāḥ-iva | satvānaḥ | na | drapsinaḥ | ghora-varpasaḥ ||1.64.2||

1.64.3a yuvāno rudrā ajarā abhogghano vavakṣuradhrigāvaḥ parvatā iva |
1.64.3c dṛḻhā cidviśvā bhuvanāni pārthivā pra cyāvayanti divyāni majmanā ||

yuvānaḥ | rudrāḥ | ajarāḥ | abhok-hanaḥ | vavakṣuḥ | adhri-gāvaḥ | parvatāḥ-iva |
dṛḻhā | cit | viśvā | bhuvanāni | pārthivā | pra | cyāvayanti | divyāni | majmanā ||1.64.3||

1.64.4a citrairañjibhirvapuṣe vyañjate vakṣaḥsu rukmām̐ adhi yetire śubhe |
1.64.4c aṁseṣveṣāṁ ni mimṛkṣurṛṣṭayaḥ sākaṁ jajñire svadhayā divo naraḥ ||

citraiḥ | añji-bhiḥ | vapuṣe | vi | añjate | vakṣaḥ-su | rukmān | adhi | yetire | śubhe |
aṁseṣu | eṣām | ni | mimṛkṣuḥ | ṛṣṭayaḥ | sākam | jajñire | svadhayā | divaḥ | naraḥ ||1.64.4||

1.64.5a īśānakṛto dhunayo riśādaso vātānvidyutastaviṣībhirakrata |
1.64.5c duhantyūdhardivyāni dhūtayo bhūmiṁ pinvanti payasā parijrayaḥ ||

īśāna-kṛtaḥ | dhunayaḥ | riśādasaḥ | vātān | vi-dyutaḥ | taviṣībhiḥ | akrata |
duhanti | ūdhaḥ | divyāni | dhūtayaḥ | bhūmim | pinvanti | payasā | pari-jrayaḥ ||1.64.5||

1.64.6a pinvantyapo marutaḥ sudānavaḥ payo ghṛtavadvidatheṣvābhuvaḥ |
1.64.6c atyaṁ na mihe vi nayanti vājinamutsaṁ duhanti stanayantamakṣitam ||

pinvanti | apaḥ | marutaḥ | su-dānavaḥ | payaḥ | ghṛta-vat | vidatheṣu | ā-bhuvaḥ |
atyam | na | mihe | vi | nayanti | vājinam | utsam | duhanti | stanayantam | akṣitam ||1.64.6||

1.64.7a mahiṣāso māyinaścitrabhānavo girayo na svatavaso raghuṣyadaḥ |
1.64.7c mṛgā iva hastinaḥ khādathā vanā yadāruṇīṣu taviṣīrayugdhvam ||

mahiṣāsaḥ | māyinaḥ | citra-bhānavaḥ | girayaḥ | na | sva-tavasaḥ | raghu-syadaḥ |
mṛgāḥ-iva | hastinaḥ | khādatha | vanā | yat | āruṇīṣu | taviṣīḥ | ayugdhvam ||1.64.7||

1.64.8a siṁhā iva nānadati pracetasaḥ piśā iva supiśo viśvavedasaḥ |
1.64.8c kṣapo jinvantaḥ pṛṣatībhirṛṣṭibhiḥ samitsabādhaḥ śavasāhimanyavaḥ ||

siṁhāḥ-iva | nānadati | pra-cetasaḥ | piśāḥ-iva | su-piśaḥ | viśva-vedasaḥ |
kṣapaḥ | jinvantaḥ | pṛṣatībhiḥ | ṛṣṭi-bhiḥ | sam | it | sa-bādhaḥ | śavasā | ahi-manyavaḥ ||1.64.8||

1.64.9a rodasī ā vadatā gaṇaśriyo nṛṣācaḥ śūrāḥ śavasāhimanyavaḥ |
1.64.9c ā vandhureṣvamatirna darśatā vidyunna tasthau maruto ratheṣu vaḥ ||

rodasī iti | ā | vadata | gaṇa-śriyaḥ | nṛ-sācaḥ | śūrāḥ | śavasā | ahi-manyavaḥ |
ā | vandhureṣu | amatiḥ | na | darśatā | vi-dyut | na | tasthau | marutaḥ | ratheṣu | vaḥ ||1.64.9||

1.64.10a viśvavedaso rayibhiḥ samokasaḥ saṁmiślāsastaviṣībhirvirapśinaḥ |
1.64.10c astāra iṣuṁ dadhire gabhastyoranantaśuṣmā vṛṣakhādayo naraḥ ||

viśva-vedasaḥ | rayi-bhiḥ | sam-okasaḥ | sam-miślāsaḥ | taviṣībhiḥ | vi-rapśinaḥ |
astāraḥ | iṣum | dadhire | gabhastyoḥ | ananta-śuṣmāḥ | vṛṣa-khādayaḥ | naraḥ ||1.64.10||

1.64.11a hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo na parvatān |
1.64.11c makhā ayāsaḥ svasṛto dhruvacyuto dudhrakṛto maruto bhrājadṛṣṭayaḥ ||

hiraṇyayebhiḥ | pavi-bhiḥ | payaḥ-vṛdhaḥ | ut | jighnante | ā-pathyaḥ | na | parvatān |
makhāḥ | ayāsaḥ | sva-sṛtaḥ | dhruva-cyutaḥ | dudhra-kṛtaḥ | marutaḥ | bhrājat-ṛṣṭayaḥ ||1.64.11||

1.64.12a ghṛṣuṁ pāvakaṁ vaninaṁ vicarṣaṇiṁ rudrasya sūnuṁ havasā gṛṇīmasi |
1.64.12c rajasturaṁ tavasaṁ mārutaṁ gaṇamṛjīṣiṇaṁ vṛṣaṇaṁ saścata śriye ||

ghṛṣum | pāvakam | vaninam | vi-carṣaṇim | rudrasya | sūnum | havasā | gṛṇīmasi |
rajaḥ-turam | tavasam | mārutam | gaṇam | ṛjīṣiṇam | vṛṣaṇam | saścata | śriye ||1.64.12||

1.64.13a pra nū sa martaḥ śavasā janām̐ ati tasthau va ūtī maruto yamāvata |
1.64.13c arvadbhirvājaṁ bharate dhanā nṛbhirāpṛcchyaṁ kratumā kṣeti puṣyati ||

pra | nu | saḥ | martaḥ | śavasā | janān | ati | tasthau | vaḥ | ūtī | marutaḥ | yam | āvata |
arvat-bhiḥ | vājam | bharate | dhanā | nṛ-bhiḥ | ā-pṛcchyam | kratum | ā | kṣeti | puṣyati ||1.64.13||

1.64.14a carkṛtyaṁ marutaḥ pṛtsu duṣṭaraṁ dyumantaṁ śuṣmaṁ maghavatsu dhattana |
1.64.14c dhanaspṛtamukthyaṁ viśvacarṣaṇiṁ tokaṁ puṣyema tanayaṁ śataṁ himāḥ ||

carkṛtyam | marutaḥ | pṛt-su | dustaram | dyu-mantam | śuṣmam | maghavat-su | dhattana |
dhana-spṛtam | ukthyam | viśva-carṣaṇim | tokam | puṣyema | tanayam | śatam | himāḥ ||1.64.14||

1.64.15a nū ṣṭhiraṁ maruto vīravantamṛtīṣāhaṁ rayimasmāsu dhatta |
1.64.15c sahasriṇaṁ śatinaṁ śūśuvāṁsaṁ prātarmakṣū dhiyāvasurjagamyāt ||

nu | sthiram | marutaḥ | vīra-vantam | ṛti-saham | rayim | asmāsu | dhatta |
sahasriṇam | śatinam | śūśu-vāṁsam | prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||1.64.15||


1.65.1 paśvā na tāyuṁ guhā catantaṁ namo yujānaṁ namo vahantam ||

paśvā | na | tāyum | guhā | catantam | namaḥ | yujānam | namaḥ | vahantam ||1.65.1||

1.65.2 sajoṣā dhīrāḥ padairanu gmannupa tvā sīdanviśve yajatrāḥ ||

sa-joṣāḥ | dhīrāḥ | padaiḥ | anu | gman | upa | tvā | sīdan | viśve | yajatrāḥ ||1.65.2||

1.65.3 ṛtasya devā anu vratā gurbhuvatpariṣṭirdyaurna bhūma ||

ṛtasya | devāḥ | anu | vratā | guḥ | bhuvat | pariṣṭiḥ | dyauḥ | na | bhūma ||1.65.3||

1.65.4 vardhantīmāpaḥ panvā suśiśvimṛtasya yonā garbhe sujātam ||

vardhanti | īm | āpaḥ | panvā | su-śiśvim | ṛtasya | yonā | garbhe | su-jātam ||1.65.4||

1.65.5 puṣṭirna raṇvā kṣitirna pṛthvī girirna bhujma kṣodo na śaṁbhu ||

puṣṭiḥ | na | raṇvā | kṣitiḥ | na | pṛthvī | giriḥ | na | bhujma | kṣodaḥ | na | śam-bhu ||1.65.5||

1.65.6 atyo nājmantsargaprataktaḥ sindhurna kṣodaḥ ka īṁ varāte ||

atyaḥ | na | ajman | sarga-prataktaḥ | sindhuḥ | na | kṣodaḥ | kaḥ | im | varāte ||1.65.6||

1.65.7 jāmiḥ sindhūnāṁ bhrāteva svasrāmibhyānna rājā vanānyatti ||

jāmiḥ | sindhūnām | bhrātā-iva | svasrām | ibhyān | na | rājā | vanāni | atti ||1.65.7||

1.65.8 yadvātajūto vanā vyasthādagnirha dāti romā pṛthivyāḥ ||

yat | vāta-jūtaḥ | vanā | vi | asthāt | agniḥ | ha | dāti | roma | pṛthivyāḥ ||1.65.8||

1.65.9 śvasityapsu haṁso na sīdankratvā cetiṣṭho viśāmuṣarbhut ||

śvasiti | ap-su | haṁsaḥ | na | sīdan | kratvā | cetiṣṭhaḥ | viśām | uṣaḥ-bhut ||1.65.9||

1.65.10 somo na vedhā ṛtaprajātaḥ paśurna śiśvā vibhurdūrebhāḥ ||

somaḥ | na | vedhāḥ | ṛta-prajātaḥ | paśuḥ | na | śiśvā | vi-bhuḥ | dūre-bhāḥ ||1.65.10||


1.66.1 rayirna citrā sūro na saṁdṛgāyurna prāṇo nityo na sūnuḥ ||

rayiḥ | na | citrā | sūraḥ | na | sam-dṛk | āyuḥ | na | prāṇaḥ | nityaḥ | na | sūnuḥ ||1.66.1||

1.66.2 takvā na bhūrṇirvanā siṣakti payo na dhenuḥ śucirvibhāvā ||

takvā | na | bhūrṇiḥ | vanā | sisakti | payaḥ | na | dhenuḥ | śuciḥ | vibhā-vā ||1.66.2||

1.66.3 dādhāra kṣemamoko na raṇvo yavo na pakvo jetā janānām ||

dādhāra | kṣemam | okaḥ | na | raṇvaḥ | yavaḥ | na | pakvaḥ | jetā | janānām ||1.66.3||

1.66.4 ṛṣirna stubhvā vikṣu praśasto vājī na prīto vayo dadhāti ||

ṛṣiḥ | na | stubhvā | vikṣu | pra-śastaḥ | vājī | na | prītaḥ | vayaḥ | dadhāti ||1.66.4||

1.66.5 durokaśociḥ kraturna nityo jāyeva yonāvaraṁ viśvasmai ||

duroka-śociḥ | kratuḥ | na | nityaḥ | jāyā-iva | yonau | aram | viśvasmai ||1.66.5||

1.66.6 citro yadabhrāṭ chveto na vikṣu ratho na rukmī tveṣaḥ samatsu ||

citraḥ | yat | abhrāṭ | śvetaḥ | na | vikṣu | rathaḥ | na | rukmī | tveṣaḥ | samat-su ||1.66.6||

1.66.7 seneva sṛṣṭāmaṁ dadhātyasturna didyuttveṣapratīkā ||

senā-iva | sṛṣṭā | amam | dadhāti | astuḥ | na | didyut | tveṣa-pratīkā ||1.66.7||

1.66.8 yamo ha jāto yamo janitvaṁ jāraḥ kanīnāṁ patirjanīnām ||

yamaḥ | ha | jātaḥ | yamaḥ | jani-tvam | jāraḥ | kanīnām | patiḥ | janīnām ||1.66.8||

1.66.9 taṁ vaścarāthā vayaṁ vasatyāstaṁ na gāvo nakṣanta iddham ||

tam | vaḥ | carāthā | vayam | vasatyā | astam | na | gāvaḥ | nakṣante | iddham ||1.66.9||

1.66.10 sindhurna kṣodaḥ pra nīcīrainonnavanta gāvaḥ svardṛśīke ||

sindhuḥ | na | kṣodaḥ | pra | nīcīḥ | ainot | navanta | gāvaḥ | svaḥ | dṛśīke ||1.66.10||


1.67.1 vaneṣu jāyurmarteṣu mitro vṛṇīte śruṣṭiṁ rājevājuryam ||

vaneṣu | jāyuḥ | marteṣu | mitraḥ | vṛṇīte | śruṣṭim | rājā-iva | ajuryam ||1.67.1||

1.67.2 kṣemo na sādhuḥ kraturna bhadro bhuvatsvādhīrhotā havyavāṭ ||

kṣemaḥ | na | sādhuḥ | kratuḥ | na | bhadraḥ | bhuvat | su-ādhīḥ | hotā | havya-vāṭ ||1.67.2||

1.67.3 haste dadhāno nṛmṇā viśvānyame devāndhādguhā niṣīdan ||

haste | dadhānaḥ | nṛmṇā | viśvāni | ame | devān | dhāt | guhā | ni-sīdan ||1.67.3||

1.67.4 vidantīmatra naro dhiyaṁdhā hṛdā yattaṣṭānmantrām̐ aśaṁsan ||

vidanti | īm | atra | naraḥ | dhiyam-dhāḥ | hṛdā | yat | taṣṭān | mantrān | aśaṁsan ||1.67.4||

1.67.5 ajo na kṣāṁ dādhāra pṛthivīṁ tastambha dyāṁ mantrebhiḥ satyaiḥ ||

ajaḥ | na | kṣām | dādhāra | pṛthivīm | tastambha | dyām | mantrebhiḥ | satyaiḥ ||1.67.5||

1.67.6 priyā padāni paśvo ni pāhi viśvāyuragne guhā guhaṁ gāḥ ||

priyā | padāni | paśvaḥ | ni | pāhi | viśva-āyuḥ | agne | guhā | guham | gāḥ ||1.67.6||

1.67.7 ya īṁ ciketa guhā bhavantamā yaḥ sasāda dhārāmṛtasya ||

yaḥ | īm | ciketa | guhā | bhavantam | ā | yaḥ | sasāda | dhārām | ṛtasya ||1.67.7||

1.67.8 vi ye cṛtantyṛtā sapanta ādidvasūni pra vavācāsmai ||

vi | ye | cṛtanti | ṛtā | sapantaḥ | āt | it | vasūni | pra | vavāca | asmai ||1.67.8||

1.67.9 vi yo vīrutsu rodhanmahitvota prajā uta prasūṣvantaḥ ||

vi | yaḥ | vīrut-su | rodhat | mahi-tvā | uta | pra-jāḥ | uta | pra-sūṣu | antariti ||1.67.9||

1.67.10 cittirapāṁ dame viśvāyuḥ sadmeva dhīrāḥ saṁmāya cakruḥ ||

cittiḥ | apām | dame | viśva-āyuḥ | sadma-iva | dhīrāḥ | sam-māya | cakruḥ ||1.67.10||


1.68.1 śrīṇannupa sthāddivaṁ bhuraṇyuḥ sthātuścarathamaktūnvyūrṇot ||

śrīṇan | upa | sthāt | divam | bhuraṇyuḥ | sthātuḥ | caratham | aktūn | vi | ūrṇot ||1.68.1||

1.68.2 pari yadeṣāmeko viśveṣāṁ bhuvaddevo devānāṁ mahitvā ||

pari | yat | eṣām | ekaḥ | viśveṣām | bhuvat | devaḥ | devānām | mahi-tvā ||1.68.2||

1.68.3 āditte viśve kratuṁ juṣanta śuṣkādyaddeva jīvo janiṣṭhāḥ ||

āt | it | te | viśve | kratum | juṣanta | śuṣkāt | yat | deva | jīvaḥ | janiṣṭhāḥ ||1.68.3||

1.68.4 bhajanta viśve devatvaṁ nāma ṛtaṁ sapanto amṛtamevaiḥ ||

bhajanta | viśve | deva-tvam | nāma | ṛtam | sapantaḥ | amṛtam | evaiḥ ||1.68.4||

1.68.5 ṛtasya preṣā ṛtasya dhītirviśvāyurviśve apāṁsi cakruḥ ||

ṛtasya | preṣāḥ | ṛtasya | dhītiḥ | viśva-āyuḥ | viśve | apāṁsi | cakruḥ ||1.68.5||

1.68.6 yastubhyaṁ dāśādyo vā te śikṣāttasmai cikitvānrayiṁ dayasva ||

yaḥ | tubhyam | dāśāt | yaḥ | vā | te | śikṣāt | tasmai | cikitvān | rayim | dayasva ||1.68.6||

1.68.7 hotā niṣatto manorapatye sa cinnvāsāṁ patī rayīṇām ||

hotā | ni-sattaḥ | manoḥ | apatye | saḥ | cit | nu | āsām | patiḥ | rayīṇām ||1.68.7||

1.68.8 icchanta reto mithastanūṣu saṁ jānata svairdakṣairamūrāḥ ||

icchanta | retaḥ | mithaḥ | tanūṣu | sam | jānata | svaiḥ | dakṣaiḥ | amūrāḥ ||1.68.8||

1.68.9 piturna putrāḥ kratuṁ juṣanta śroṣanye asya śāsaṁ turāsaḥ ||

pituḥ | na | putrāḥ | kratum | juṣanta | śroṣan | ye | asya | śāsam | turāsaḥ ||1.68.9||

1.68.10 vi rāya aurṇodduraḥ purukṣuḥ pipeśa nākaṁ stṛbhirdamūnāḥ ||

vi | rāyaḥ | aurṇot | duraḥ | puru-kṣuḥ | pipeśa | nākam | stṛ-bhiḥ | damūnāḥ ||1.68.10||


1.69.1 śukraḥ śuśukvām̐ uṣo na jāraḥ paprā samīcī divo na jyotiḥ ||

śukraḥ | śuśukvān | uṣaḥ | na | jāraḥ | paprā | samīcī iti sam-īcī | divaḥ | na | jyotiḥ ||1.69.1||

1.69.2 pari prajātaḥ kratvā babhūtha bhuvo devānāṁ pitā putraḥ san ||

pari | pra-jātaḥ | kratvā | babhūtha | bhuvaḥ | devānām | pitā | putraḥ | san ||1.69.2||

1.69.3 vedhā adṛpto agnirvijānannūdharna gonāṁ svādmā pitūnām ||

vedhāḥ | adṛptaḥ | agniḥ | vi-jānan | ūdhaḥ | na | gonām | svādma | pitūnām ||1.69.3||

1.69.4 jane na śeva āhūryaḥ sanmadhye niṣatto raṇvo duroṇe ||

jane | na | śevaḥ | ā-hūryaḥ | san | madhye | ni-sattaḥ | raṇvaḥ | duroṇe ||1.69.4||

1.69.5 putro na jāto raṇvo duroṇe vājī na prīto viśo vi tārīt ||

putraḥ | na | jātaḥ | raṇvaḥ | duroṇe | vājī | na | prītaḥ | viśaḥ | vi | tārīt ||1.69.5||

1.69.6 viśo yadahve nṛbhiḥ sanīḻā agnirdevatvā viśvānyaśyāḥ ||

viśaḥ | yat | ahve | nṛ-bhiḥ | sa-nīḻāḥ | agniḥ | deva-tvā | viśvāni | aśyāḥ ||1.69.6||

1.69.7 nakiṣṭa etā vratā minanti nṛbhyo yadebhyaḥ śruṣṭiṁ cakartha ||

nakiḥ | te | etā | vratā | minanti | nṛ-bhyaḥ | yat | ebhyaḥ | śruṣṭim | cakartha ||1.69.7||

1.69.8 tattu te daṁso yadahantsamānairnṛbhiryadyukto vive rapāṁsi ||

tat | tu | te | daṁsaḥ | yat | ahan | samānaiḥ | nṛ-bhiḥ | yat | yuktaḥ | viveḥ | rapāṁsi ||1.69.8||

1.69.9 uṣo na jāro vibhāvosraḥ saṁjñātarūpaściketadasmai ||

uṣaḥ | na | jāraḥ | vibhā-vā | usraḥ | sañjñāta-rūpaḥ | ciketat | asmai ||1.69.9||

1.69.10 tmanā vahanto duro vyṛṇvannavanta viśve svardṛśīke ||

tmanā | vahantaḥ | duraḥ | vi | ṛṇvan | navanta | viśve | svaḥ | dṛśīke ||1.69.10||


1.70.1 vanema pūrvīraryo manīṣā agniḥ suśoko viśvānyaśyāḥ ||

vanema | pūrvīḥ | aryaḥ | manīṣā | agniḥ | su-śokaḥ | viśvāni | aśyāḥ ||1.70.1||

1.70.2 ā daivyāni vratā cikitvānā mānuṣasya janasya janma ||

ā | daivyāni | vratā | cikitvān | ā | mānuṣasya | janasya | janma ||1.70.2||

1.70.3 garbho yo apāṁ garbho vanānāṁ garbhaśca sthātāṁ garbhaścarathām ||

garbhaḥ | yaḥ | apām | garbhaḥ | vanānām | garbhaḥ | ca | sthātām | garbhaḥ | carathām ||1.70.3||

1.70.4 adrau cidasmā antarduroṇe viśāṁ na viśvo amṛtaḥ svādhīḥ ||

adrau | cit | asmai | antaḥ | duroṇe | viśām | na | viśvaḥ | amṛtaḥ | su-ādhīḥ ||1.70.4||

1.70.5 sa hi kṣapāvām̐ agnī rayīṇāṁ dāśadyo asmā araṁ sūktaiḥ ||

saḥ | hi | kṣapā-vān | agniḥ | rayīṇām | dāśat | yaḥ | asmai | aram | su-uktaiḥ ||1.70.5||

1.70.6 etā cikitvo bhūmā ni pāhi devānāṁ janma martām̐śca vidvān ||

etā | cikitvaḥ | bhūma | ni | pāhi | devānām | janma | martān | ca | vidvān ||1.70.6||

1.70.7 vardhānyaṁ pūrvīḥ kṣapo virūpāḥ sthātuśca rathamṛtapravītam ||

vardhān | yam | pūrvīḥ | kṣapaḥ | vi-rūpāḥ | sthātuḥ | ca | ratham | ṛta-pravītam ||1.70.7||

1.70.8 arādhi hotā svarniṣattaḥ kṛṇvanviśvānyapāṁsi satyā ||

arādhi | hotā | svaḥ | ni-sattaḥ | kṛṇvan | viśvāni | apāṁsi | satyā ||1.70.8||

1.70.9 goṣu praśastiṁ vaneṣu dhiṣe bharanta viśve baliṁ svarṇaḥ ||

goṣu | pra-śastim | vaneṣu | dhiṣe | bharanta | viśve | balim | svaḥ | naḥ ||1.70.9||

1.70.10 vi tvā naraḥ purutrā saparyanpiturna jivrervi vedo bharanta ||

vi | tvā | naraḥ | puru-trā | saparyan | pituḥ | na | jivreḥ | vi | vedaḥ | bharanta ||1.70.10||

1.70.11 sādhurna gṛdhnurasteva śūro yāteva bhīmastveṣaḥ samatsu ||

sādhuḥ | na | gṛdhnuḥ | astā-iva | śūraḥ | yātā-iva | bhīmaḥ | tveṣaḥ | samat-su ||1.70.11||


1.71.1a upa pra jinvannuśatīruśantaṁ patiṁ na nityaṁ janayaḥ sanīḻāḥ |
1.71.1c svasāraḥ śyāvīmaruṣīmajuṣrañcitramucchantīmuṣasaṁ na gāvaḥ ||

upa | pra | jinvan | uśatīḥ | uśantam | patim | na | nityam | janayaḥ | sa-nīḻāḥ |
svasāraḥ | śyāvīm | aruṣīm | ajuṣran | citram | ucchantīm | uṣasam | na | gāvaḥ ||1.71.1||

1.71.2a vīḻu ciddṛḻhā pitaro na ukthairadriṁ rujannaṅgiraso raveṇa |
1.71.2c cakrurdivo bṛhato gātumasme ahaḥ svarvividuḥ ketumusrāḥ ||

vīḻu | cit | dṛḻhā | pitaraḥ | naḥ | ukthaiḥ | adrim | rujan | aṅgirasaḥ | raveṇa |
cakruḥ | divaḥ | bṛhataḥ | gātum | asme iti | ahariti | svaḥ | vividuḥ | ketum | usrāḥ ||1.71.2||

1.71.3a dadhannṛtaṁ dhanayannasya dhītimādidaryo didhiṣvo vibhṛtrāḥ |
1.71.3c atṛṣyantīrapaso yantyacchā devāñjanma prayasā vardhayantīḥ ||

dadhan | ṛtam | dhanayan | asya | dhītim | āt | it | aryaḥ | dadhiṣvaḥ | vi-bhṛtrāḥ |
atṛṣyantīḥ | apasaḥ | yanti | accha | devān | janma | prayasā | vardhayantīḥ ||1.71.3||

1.71.4a mathīdyadīṁ vibhṛto mātariśvā gṛhegṛhe śyeto jenyo bhūt |
1.71.4c ādīṁ rājñe na sahīyase sacā sannā dūtyaṁ bhṛgavāṇo vivāya ||

mathīt | yat | īm | vi-bhṛtaḥ | mātariśvā | gṛhe-gṛhe | śyetaḥ | jenyaḥ | bhūt |
āt | īm | rājñe | na | sahīyase | sacā | san | ā | dūtyam | bhṛgavāṇaḥ | vivāya ||1.71.4||

1.71.5a mahe yatpitra īṁ rasaṁ dive karava tsaratpṛśanyaścikitvān |
1.71.5c sṛjadastā dhṛṣatā didyumasmai svāyāṁ devo duhitari tviṣiṁ dhāt ||

mahe | yat | pitre | īm | rasam | dive | kaḥ | ava | tsarat | pṛśanyaḥ | cikitvān |
sṛjat | astā | dhṛṣatā | didyum | asmai | svāyām | devaḥ | duhitari | tviṣim | dhāt ||1.71.5||

1.71.6a sva ā yastubhyaṁ dama ā vibhāti namo vā dāśāduśato anu dyūn |
1.71.6c vardho agne vayo asya dvibarhā yāsadrāyā sarathaṁ yaṁ junāsi ||

sve | ā | yaḥ | tubhyam | dame | ā | vi-bhāti | namaḥ | vā | dāśāt | uśataḥ | anu | dyūn |
vardho iti | agne | vayaḥ | asya | dvi-barhāḥ | yāsat | rāyā | sa-ratham | yam | junāsi ||1.71.6||

1.71.7a agniṁ viśvā abhi pṛkṣaḥ sacante samudraṁ na sravataḥ sapta yahvīḥ |
1.71.7c na jāmibhirvi cikite vayo no vidā deveṣu pramatiṁ cikitvān ||

agnim | viśvāḥ | abhi | pṛkṣaḥ | sacante | samudram | na | sravataḥ | sapta | yahvīḥ |
na | jāmi-bhiḥ | vi | cikite | vayaḥ | naḥ | vidāḥ | deveṣu | pra-matim | cikitvān ||1.71.7||

1.71.8a ā yadiṣe nṛpatiṁ teja ānaṭ chuci reto niṣiktaṁ dyaurabhīke |
1.71.8c agniḥ śardhamanavadyaṁ yuvānaṁ svādhyaṁ janayatsūdayacca ||

ā | yat | iṣe | nṛ-patim | tejaḥ | ānaṭ | śuci | retaḥ | ni-siktam | dyauḥ | abhīke |
agniḥ | śardham | anavadyam | yuvānam | su-ādhyam | janayat | sūdayat | ca ||1.71.8||

1.71.9a mano na yo'dhvanaḥ sadya etyekaḥ satrā sūro vasva īśe |
1.71.9c rājānā mitrāvaruṇā supāṇī goṣu priyamamṛtaṁ rakṣamāṇā ||

manaḥ | na | yaḥ | adhvanaḥ | sadyaḥ | eti | ekaḥ | satrā | sūraḥ | vasvaḥ | īśe |
rājānā | mitrāvaruṇā | supāṇī iti su-pāṇī | goṣu | priyam | amṛtam | rakṣamāṇā ||1.71.9||

1.71.10a mā no agne sakhyā pitryāṇi pra marṣiṣṭhā abhi viduṣkaviḥ san |
1.71.10c nabho na rūpaṁ jarimā mināti purā tasyā abhiśasteradhīhi ||

mā | naḥ | agne | sakhyā | pitryāṇi | pra | marṣiṣṭhāḥ | abhi | viduḥ | kaviḥ | san |
nabhaḥ | na | rūpam | jarimā | mināti | purā | tasyāḥ | abhi-śasteḥ | adhi | ihi ||1.71.10||


1.72.1a ni kāvyā vedhasaḥ śaśvataskarhaste dadhāno naryā purūṇi |
1.72.1c agnirbhuvadrayipatī rayīṇāṁ satrā cakrāṇo amṛtāni viśvā ||

ni | kāvyā | vedhasaḥ | śaśvataḥ | kaḥ | haste | dadhānaḥ | naryā | purūṇi |
agniḥ | bhuvat | rayi-patiḥ | rayīṇām | satrā | cakrāṇaḥ | amṛtāni | viśvā ||1.72.1||

1.72.2a asme vatsaṁ pari ṣantaṁ na vindannicchanto viśve amṛtā amūrāḥ |
1.72.2c śramayuvaḥ padavyo dhiyaṁdhāstasthuḥ pade parame cārvagneḥ ||

asme iti | vatsam | pari | santam | na | vindan | icchantaḥ | viśve | amṛtāḥ | amūrāḥ |
śrama-yuvaḥ | pada-vyaḥ | dhiyam-dhāḥ | tasthuḥ | pade | parame | cāru | agneḥ ||1.72.2||

1.72.3a tisro yadagne śaradastvāmicchuciṁ ghṛtena śucayaḥ saparyān |
1.72.3c nāmāni ciddadhire yajñiyānyasūdayanta tanvaḥ sujātāḥ ||

tisraḥ | yat | agne | śaradaḥ | tvām | it | śucim | ghṛtena | śucayaḥ | saparyān |
nāmāni | cit | dadhire | yajñiyāni | asūdayanta | tanvaḥ | su-jātāḥ ||1.72.3||

1.72.4a ā rodasī bṛhatī vevidānāḥ pra rudriyā jabhrire yajñiyāsaḥ |
1.72.4c vidanmarto nemadhitā cikitvānagniṁ pade parame tasthivāṁsam ||

ā | rodasī iti | bṛhatī iti | vevidānāḥ | pra | rudriyā | jabhrire | yajñiyāsaḥ |
vidat | martaḥ | nema-dhitā | cikitvān | agnim | pade | parame | tasthi-vāṁsam ||1.72.4||

1.72.5a saṁjānānā upa sīdannabhijñu patnīvanto namasyaṁ namasyan |
1.72.5c ririkvāṁsastanvaḥ kṛṇvata svāḥ sakhā sakhyurnimiṣi rakṣamāṇāḥ ||

sam-jānānāḥ | upa | sīdan | abhi-jñu | patnī-vantaḥ | namasyam | namasyanniti namasyan |
ririkvāṁsaḥ | tanvaḥ | kṛṇvata | svāḥ | sakhā | sakhyuḥ | ni-miṣi | rakṣamāṇāḥ ||1.72.5||

1.72.6a triḥ sapta yadguhyāni tve itpadāvidannihitā yajñiyāsaḥ |
1.72.6c tebhī rakṣante amṛtaṁ sajoṣāḥ paśūñca sthātṝñcarathaṁ ca pāhi ||

triḥ | sapta | yat | guhyāni | tve iti | it | padā | avidan | ni-hitā | yajñiyāsaḥ |
tebhiḥ | rakṣante | amṛtam | sa-joṣāḥ | paśūn | ca | sthātṝn | caratham | ca | pāhi ||1.72.6||

1.72.7a vidvām̐ agne vayunāni kṣitīnāṁ vyānuṣakchurudho jīvase dhāḥ |
1.72.7c antarvidvām̐ adhvano devayānānatandro dūto abhavo havirvāṭ ||

vidvān | agne | vayunāni | kṣitīnām | vi | ānuṣak | śurudhaḥ | jīvase | dhāḥ |
antaḥ-vidvān | adhvanaḥ | deva-yānān | atandraḥ | dūtaḥ | abhavaḥ | haviḥ-vāṭ ||1.72.7||

1.72.8a svādhyo diva ā sapta yahvī rāyo duro vyṛtajñā ajānan |
1.72.8c vidadgavyaṁ saramā dṛḻhamūrvaṁ yenā nu kaṁ mānuṣī bhojate viṭ ||

su-ādhyaḥ | divaḥ | ā | sapta | yahvīḥ | rāyaḥ | duraḥ | vi | ṛta-jñāḥ | ajānan |
vidat | gavyam | saramā | dṛḻham | ūrvam | yena | nu | kam | mānuṣī | bhojate | viṭ ||1.72.8||

1.72.9a ā ye viśvā svapatyāni tasthuḥ kṛṇvānāso amṛtatvāya gātum |
1.72.9c mahnā mahadbhiḥ pṛthivī vi tasthe mātā putrairaditirdhāyase veḥ ||

ā | ye | viśvā | su-apatyāni | tasthuḥ | kṛṇvānāsaḥ | amṛta-tvāya | gātum |
mahnā | mahat-bhiḥ | pṛthivī | vi | tasthe | mātā | putraiḥ | aditiḥ | dhāyase | veriti veḥ ||1.72.9||

1.72.10a adhi śriyaṁ ni dadhuścārumasmindivo yadakṣī amṛtā akṛṇvan |
1.72.10c adha kṣaranti sindhavo na sṛṣṭāḥ pra nīcīragne aruṣīrajānan ||

adhi | śriyam | ni | dadhuḥ | cārum | asmin | divaḥ | yat | akṣī iti | amṛtāḥ | akṛṇvan |
adha | kṣaranti | sindhavaḥ | na | sṛṣṭāḥ | pra | nīcīḥ | agne | aruṣīḥ | ajānan ||1.72.10||


1.73.1a rayirna yaḥ pitṛvitto vayodhāḥ supraṇītiścikituṣo na śāsuḥ |
1.73.1c syonaśīratithirna prīṇāno hoteva sadma vidhato vi tārīt ||

rayiḥ | na | yaḥ | pitṛ-vittaḥ | vayaḥ-dhāḥ | su-pranītiḥ | cikituṣaḥ | na | śāsuḥ |
syona-śīḥ | atithiḥ | na | prīṇānaḥ | hotā-iva | sadma | vidhataḥ | vi | tārīt ||1.73.1||

1.73.2a devo na yaḥ savitā satyamanmā kratvā nipāti vṛjanāni viśvā |
1.73.2c purupraśasto amatirna satya ātmeva śevo didhiṣāyyo bhūt ||

devaḥ | na | yaḥ | savitā | satya-manmā | kratvā | ni-pāti | vṛjanāni | viśvā |
puru-praśastaḥ | amatiḥ | na | satyaḥ | ātmā-iva | śevaḥ | didhiṣāyyaḥ | bhūt ||1.73.2||

1.73.3a devo na yaḥ pṛthivīṁ viśvadhāyā upakṣeti hitamitro na rājā |
1.73.3c puraḥsadaḥ śarmasado na vīrā anavadyā patijuṣṭeva nārī ||

devaḥ | na | yaḥ | pṛthivīm | viśva-dhāyāḥ | upa-kṣeti | hita-mitraḥ | na | rājā |
puraḥ-sadaḥ | śarma-sadaḥ | na | vīrāḥ | anavadyā | patijuṣṭā-iva | nārī ||1.73.3||

1.73.4a taṁ tvā naro dama ā nityamiddhamagne sacanta kṣitiṣu dhruvāsu |
1.73.4c adhi dyumnaṁ ni dadhurbhūryasminbhavā viśvāyurdharuṇo rayīṇām ||

tam | tvā | naraḥ | dame | ā | nityam | iddham | agne | sacanta | kṣitiṣu | dhruvāsu |
adhi | dyumnam | ni | dadhuḥ | bhūri | asmin | bhava | viśva-āyuḥ | dharuṇaḥ | rayīṇām ||1.73.4||

1.73.5a vi pṛkṣo agne maghavāno aśyurvi sūrayo dadato viśvamāyuḥ |
1.73.5c sanema vājaṁ samitheṣvaryo bhāgaṁ deveṣu śravase dadhānāḥ ||

vi | pṛkṣaḥ | agne | magha-vānaḥ | aśyuḥ | vi | sūrayaḥ | dadataḥ | viśvam | āyuḥ |
sanema | vājam | sam-itheṣu | aryaḥ | bhāgam | deveṣu | śravase | dadhānāḥ ||1.73.5||

1.73.6a ṛtasya hi dhenavo vāvaśānāḥ smadūdhnīḥ pīpayanta dyubhaktāḥ |
1.73.6c parāvataḥ sumatiṁ bhikṣamāṇā vi sindhavaḥ samayā sasruradrim ||

ṛtasya | hi | dhenavaḥ | vāvaśānāḥ | smat-ūdhnīḥ | pīpayanta | dyu-bhaktāḥ |
parā-vataḥ | su-matim | bhikṣamāṇāḥ | vi | sindhavaḥ | samayā | sasruḥ | adrim ||1.73.6||

1.73.7a tve agne sumatiṁ bhikṣamāṇā divi śravo dadhire yajñiyāsaḥ |
1.73.7c naktā ca cakruruṣasā virūpe kṛṣṇaṁ ca varṇamaruṇaṁ ca saṁ dhuḥ ||

tve | agne | su-matim | bhikṣamāṇāḥ | divi | śravaḥ | dadhire | yajñiyāsaḥ |
naktā | ca | cakruḥ | uṣasā | virūpe iti vi-rūpe | kṛṣṇam | ca | varṇam | aruṇam | ca | sam | dhuriti dhuḥ ||1.73.7||

1.73.8a yānrāye martāntsuṣūdo agne te syāma maghavāno vayaṁ ca |
1.73.8c chāyeva viśvaṁ bhuvanaṁ sisakṣyāpaprivānrodasī antarikṣam ||

yān | rāye | martān | susūdaḥ | agne | te | syāma | magha-vānaḥ | vayam | ca |
chāyā-iva | viśvam | bhuvanam | sisakṣi | āpapri-vān | rodasī iti | antarikṣam ||1.73.8||

1.73.9a arvadbhiragne arvato nṛbhirnṝnvīrairvīrānvanuyāmā tvotāḥ |
1.73.9c īśānāsaḥ pitṛvittasya rāyo vi sūrayaḥ śatahimā no aśyuḥ ||

arvat-bhiḥ | agne | arvataḥ | nṛ-bhiḥ | nṝn | vīraiḥ | vīrān | vanuyāma | tvā-ūtāḥ |
īśānāsaḥ | pitṛ-vittasya | rāyaḥ | vi | sūrayaḥ | śata-himāḥ | naḥ | aśyuḥ ||1.73.9||

1.73.10a etā te agna ucathāni vedho juṣṭāni santu manase hṛde ca |
1.73.10c śakema rāyaḥ sudhuro yamaṁ te'dhi śravo devabhaktaṁ dadhānāḥ ||

etā | te | agne | ucathāni | vedhaḥ | juṣṭāni | santu | manase | hṛde | ca |
śakema | rāyaḥ | su-dhuraḥ | yamam | te | adhi | śravaḥ | deva-bhaktam | dadhānāḥ ||1.73.10||


1.74.1a upaprayanto adhvaraṁ mantraṁ vocemāgnaye |
1.74.1c āre asme ca śṛṇvate ||

upa-prayantaḥ | adhvaram | mantram | vocema | agnaye |
āre | asme iti | ca | śṛṇvate ||1.74.1||

1.74.2a yaḥ snīhitīṣu pūrvyaḥ saṁjagmānāsu kṛṣṭiṣu |
1.74.2c arakṣaddāśuṣe gayam ||

yaḥ | snīhitīṣu | pūrvyaḥ | sam-jagmānāsu | kṛṣṭiṣu |
arakṣat | dāśuṣe | gayam ||1.74.2||

1.74.3a uta bruvantu jantava udagnirvṛtrahājani |
1.74.3c dhanaṁjayo raṇeraṇe ||

uta | bruvantu | jantavaḥ | ut | agniḥ | vṛtra-hā | ajani |
dhanam-jayaḥ | raṇe-raṇe ||1.74.3||

1.74.4a yasya dūto asi kṣaye veṣi havyāni vītaye |
1.74.4c dasmatkṛṇoṣyadhvaram ||

yasya | dūtaḥ | asi | kṣaye | veṣi | havyāni | vītaye |
dasmat | kṛṇoṣi | adhvaram ||1.74.4||

1.74.5a tamitsuhavyamaṅgiraḥ sudevaṁ sahaso yaho |
1.74.5c janā āhuḥ subarhiṣam ||

tam | it | su-havyam | aṅgiraḥ | su-devam | sahasaḥ | yaho iti |
janāḥ | āhuḥ | su-barhiṣam ||1.74.5||

1.74.6a ā ca vahāsi tām̐ iha devām̐ upa praśastaye |
1.74.6c havyā suścandra vītaye ||

ā | ca | vahāsi | tān | iha | devān | upa | pra-śastaye |
havyā | su-candra | vītaye ||1.74.6||

1.74.7a na yorupabdiraśvyaḥ śṛṇve rathasya kaccana |
1.74.7c yadagne yāsi dūtyam ||

na | yoḥ | upabdiḥ | aśvyaḥ | śṛṇve | rathasya | kat | cana |
yat | agne | yāsi | dūtyam ||1.74.7||

1.74.8a tvoto vājyahrayo'bhi pūrvasmādaparaḥ |
1.74.8c pra dāśvām̐ agne asthāt ||

tvā-ūtaḥ | vājī | ahrayaḥ | abhi | pūrvasmāt | aparaḥ |
pra | dāśvān | agne | asthāt ||1.74.8||

1.74.9a uta dyumatsuvīryaṁ bṛhadagne vivāsasi |
1.74.9c devebhyo deva dāśuṣe ||

uta | dyu-mat | su-vīryam | bṛhat | agne | vivāsasi |
devebhyaḥ | deva | dāśuṣe ||1.74.9||


1.75.1a juṣasva saprathastamaṁ vaco devapsarastamam |
1.75.1c havyā juhvāna āsani ||

juṣasva | saprathaḥ-tamam | vacaḥ | devapsaraḥ-tamam |
havyā | juhvānaḥ | āsani ||1.75.1||

1.75.2a athā te aṅgirastamāgne vedhastama priyam |
1.75.2c vocema brahma sānasi ||

atha | te | aṅgiraḥ-tama | agne | vedhaḥ-tama | priyam |
vocema | brahma | sānasi ||1.75.2||

1.75.3a kaste jāmirjanānāmagne ko dāśvadhvaraḥ |
1.75.3c ko ha kasminnasi śritaḥ ||

kaḥ | te | jāmiḥ | janānām | agne | kaḥ | dāśu-adhvaraḥ |
kaḥ | ha | kasmin | asi | śritaḥ ||1.75.3||

1.75.4a tvaṁ jāmirjanānāmagne mitro asi priyaḥ |
1.75.4c sakhā sakhibhya īḍyaḥ ||

tvam | jāmiḥ | janānām | agne | mitraḥ | asi | priyaḥ |
sakhā | sakhi-bhyaḥ | īḍyaḥ ||1.75.4||

1.75.5a yajā no mitrāvaruṇā yajā devām̐ ṛtaṁ bṛhat |
1.75.5c agne yakṣi svaṁ damam ||

yaja | naḥ | mitrāvaruṇā | yaja | devān | ṛtam | bṛhat |
agne | yakṣi | svam | damam ||1.75.5||


1.76.1a kā ta upetirmanaso varāya bhuvadagne śaṁtamā kā manīṣā |
1.76.1c ko vā yajñaiḥ pari dakṣaṁ ta āpa kena vā te manasā dāśema ||

kā | te | upa-itiḥ | manasaḥ | varāya | bhuvat | agne | śam-tamā | kā | manīṣā |
kaḥ | vā | yajñaiḥ | pari | dakṣam | te | āpa | kena | vā | te | manasā | dāśema ||1.76.1||

1.76.2a ehyagna iha hotā ni ṣīdādabdhaḥ su puraetā bhavā naḥ |
1.76.2c avatāṁ tvā rodasī viśvaminve yajā mahe saumanasāya devān ||

ā | ihi | agne | iha | hotā | ni | sīda | adabdhaḥ | su | puraḥ-etā | bhava | naḥ |
avatām | tvā | rodasī iti | viśvaminve iti viśvam-inve | yaja | mahe | saumanasāya | devān ||1.76.2||

1.76.3a pra su viśvānrakṣaso dhakṣyagne bhavā yajñānāmabhiśastipāvā |
1.76.3c athā vaha somapatiṁ haribhyāmātithyamasmai cakṛmā sudāvne ||

pra | su | viśvān | rakṣasaḥ | dhakṣi | agne | bhava | yajñānām | abhiśasti-pāvā |
atha | ā | vaha | soma-patim | hari-bhyām | ātithyam | asmai | cakṛma | su-dāvne ||1.76.3||

1.76.4a prajāvatā vacasā vahnirāsā ca huve ni ca satsīha devaiḥ |
1.76.4c veṣi hotramuta potraṁ yajatra bodhi prayantarjanitarvasūnām ||

prajā-vatā | vacasā | vahniḥ | āsā | ā | ca | huve | ni | ca | satsi | iha | devaiḥ |
veṣi | hotram | uta | potram | yajatra | bodhi | pra-yantaḥ | janitaḥ | vasūnām ||1.76.4||

1.76.5a yathā viprasya manuṣo havirbhirdevām̐ ayajaḥ kavibhiḥ kaviḥ san |
1.76.5c evā hotaḥ satyatara tvamadyāgne mandrayā juhvā yajasva ||

yathā | viprasya | manuṣaḥ | haviḥ-bhiḥ | devān | ayajaḥ | kavi-bhiḥ | kaviḥ | san |
eva | hotariti | satya-tara | tvam | adya | agne | mandrayā | juhvā | yajasva ||1.76.5||


1.77.1a kathā dāśemāgnaye kāsmai devajuṣṭocyate bhāmine gīḥ |
1.77.1c yo martyeṣvamṛta ṛtāvā hotā yajiṣṭha itkṛṇoti devān ||

kathā | dāśema | agnaye | kā | asmai | deva-juṣṭā | ucyate | bhāmine | gīḥ |
yaḥ | martyeṣu | amṛtaḥ | ṛta-vā | hotā | yajiṣṭhaḥ | it | kṛṇoti | devān ||1.77.1||

1.77.2a yo adhvareṣu śaṁtama ṛtāvā hotā tamū namobhirā kṛṇudhvam |
1.77.2c agniryadvermartāya devāntsa cā bodhāti manasā yajāti ||

yaḥ | adhvareṣu | śam-tamaḥ | ṛta-vā | hotā | tam | ūm̐ iti | namaḥ-bhiḥ | ā | kṛṇudhvam |
agniḥ | yat | veḥ | martāya | devān | saḥ | ca | bodhāti | manasā | yajāti ||1.77.2||

1.77.3a sa hi kratuḥ sa maryaḥ sa sādhurmitro na bhūdadbhutasya rathīḥ |
1.77.3c taṁ medheṣu prathamaṁ devayantīrviśa upa bruvate dasmamārīḥ ||

saḥ | hi | kratuḥ | saḥ | maryaḥ | saḥ | sādhuḥ | mitraḥ | na | bhūt | adbhutasya | rathīḥ |
tam | medheṣu | prathamam | deva-yantīḥ | viśaḥ | upa | bruvate | dasmam | ārīḥ ||1.77.3||

1.77.4a sa no nṛṇāṁ nṛtamo riśādā agnirgiro'vasā vetu dhītim |
1.77.4c tanā ca ye maghavānaḥ śaviṣṭhā vājaprasūtā iṣayanta manma ||

saḥ | naḥ | nṛṇām | nṛ-tamaḥ | riśādāḥ | agniḥ | giraḥ | avasā | vetu | dhītim |
tanā | ca | ye | magha-vānaḥ | śaviṣṭhāḥ | vāja-prasūtāḥ | iṣayanta | manma ||1.77.4||

1.77.5a evāgnirgotamebhirṛtāvā viprebhirastoṣṭa jātavedāḥ |
1.77.5c sa eṣu dyumnaṁ pīpayatsa vājaṁ sa puṣṭiṁ yāti joṣamā cikitvān ||

eva | agniḥ | gotamebhiḥ | ṛta-vā | viprebhiḥ | astoṣṭa | jāta-vedāḥ |
saḥ | eṣu | dyumnam | pīpayat | saḥ | vājam | saḥ | puṣṭim | yāti | joṣam | ā | cikitvān ||1.77.5||


1.78.1a abhi tvā gotamā girā jātavedo vicarṣaṇe |
1.78.1c dyumnairabhi pra ṇonumaḥ ||

abhi | tvā | gotamāḥ | girā | jāta-vedaḥ | vi-carṣaṇe |
dyumnaiḥ | abhi | pra | nonumaḥ ||1.78.1||

1.78.2a tamu tvā gotamo girā rāyaskāmo duvasyati |
1.78.2c dyumnairabhi pra ṇonumaḥ ||

tam | ūm̐ iti | tvā | gotamaḥ | girā | rāyaḥ-kāmaḥ | duvasyati |
dyumnaiḥ | abhi | pra | nonumaḥ ||1.78.2||

1.78.3a tamu tvā vājasātamamaṅgirasvaddhavāmahe |
1.78.3c dyumnairabhi pra ṇonumaḥ ||

tam | ūm̐ iti | tvā | vāja-sātamam | aṅgirasvat | havāmahe |
dyumnaiḥ | abhi | pra | nonumaḥ ||1.78.3||

1.78.4a tamu tvā vṛtrahantamaṁ yo dasyūm̐ravadhūnuṣe |
1.78.4c dyumnairabhi pra ṇonumaḥ ||

tam | ūm̐ iti | tvā | vṛtrahan-tamam | yaḥ | dasyūn | ava-dhūnuṣe |
dyumnaiḥ | abhi | pra | nonumaḥ ||1.78.4||

1.78.5a avocāma rahūgaṇā agnaye madhumadvacaḥ |
1.78.5c dyumnairabhi pra ṇonumaḥ ||

avocāma | rahūgaṇāḥ | agnaye | madhu-mat | vacaḥ |
dyumnaiḥ | abhi | pra | nonumaḥ ||1.78.5||


1.79.1a hiraṇyakeśo rajaso visāre'hirdhunirvāta iva dhrajīmān |
1.79.1c śucibhrājā uṣaso navedā yaśasvatīrapasyuvo na satyāḥ ||

hiraṇya-keśaḥ | rajasaḥ | vi-sāre | ahiḥ | dhuniḥ | vātaḥ-iva | dhrajīmān |
śuci-bhrājāḥ | uṣasaḥ | navedāḥ | yaśasvatīḥ | apasyuvaḥ | na | satyāḥ ||1.79.1||

1.79.2a ā te suparṇā aminantam̐ evaiḥ kṛṣṇo nonāva vṛṣabho yadīdam |
1.79.2c śivābhirna smayamānābhirāgātpatanti mihaḥ stanayantyabhrā ||

ā | te | su-parṇāḥ | aminanta | evaiḥ | kṛṣṇaḥ | nonāva | vṛṣabhaḥ | yadi | idam |
śivābhiḥ | na | smayamānābhiḥ | ā | agāt | patanti | mihaḥ | stanayanti | abhrā ||1.79.2||

1.79.3a yadīmṛtasya payasā piyāno nayannṛtasya pathibhī rajiṣṭhaiḥ |
1.79.3c aryamā mitro varuṇaḥ parijmā tvacaṁ pṛñcantyuparasya yonau ||

yat | īm | ṛtasya | payasā | piyānaḥ | nayan | ṛtasya | pathi-bhiḥ | rajiṣṭhaiḥ |
aryamā | mitraḥ | varuṇaḥ | pari-jmā | tvacam | pṛñcanti | uparasya | yonau ||1.79.3||

1.79.4a agne vājasya gomata īśānaḥ sahaso yaho |
1.79.4c asme dhehi jātavedo mahi śravaḥ ||

agne | vājasya | go-mataḥ | īśānaḥ | sahasaḥ | yaho iti |
asme iti | dhehi | jāta-vedaḥ | mahi | śravaḥ ||1.79.4||

1.79.5a sa idhāno vasuṣkaviragnirīḻenyo girā |
1.79.5c revadasmabhyaṁ purvaṇīka dīdihi ||

saḥ | idhānaḥ | vasuḥ | kaviḥ | agniḥ | īḻenyaḥ | girā |
revat | asmabhyam | puru-aṇīka | dīdihi ||1.79.5||

1.79.6a kṣapo rājannuta tmanāgne vastorutoṣasaḥ |
1.79.6c sa tigmajambha rakṣaso daha prati ||

kṣapaḥ | rājan | uta | tmanā | agne | vastoḥ | uta | uṣasaḥ |
saḥ | tigma-jambha | rakṣasaḥ | daha | prati ||1.79.6||

1.79.7a avā no agna ūtibhirgāyatrasya prabharmaṇi |
1.79.7c viśvāsu dhīṣu vandya ||

ava | naḥ | agne | ūti-bhiḥ | gāyatrasya | pra-bharmaṇi |
viśvāsu | dhīṣu | vandya ||1.79.7||

1.79.8a ā no agne rayiṁ bhara satrāsāhaṁ vareṇyam |
1.79.8c viśvāsu pṛtsu duṣṭaram ||

ā | naḥ | agne | rayim | bhara | satrā-saham | vareṇyam |
viśvāsu | pṛt-su | dustaram ||1.79.8||

1.79.9a ā no agne sucetunā rayiṁ viśvāyupoṣasam |
1.79.9c mārḍīkaṁ dhehi jīvase ||

ā | naḥ | agne | su-cetunā | rayim | viśvāyu-poṣasam |
mārḍīkam | dhehi | jīvase ||1.79.9||

1.79.10a pra pūtāstigmaśociṣe vāco gotamāgnaye |
1.79.10c bharasva sumnayurgiraḥ ||

pra | pūtāḥ | tigma-śociṣe | vācaḥ | gotama | agnaye |
bharasva | sumna-yuḥ | giraḥ ||1.79.10||

1.79.11a yo no agne'bhidāsatyanti dūre padīṣṭa saḥ |
1.79.11c asmākamidvṛdhe bhava ||

yaḥ | naḥ | agne | abhi-dāsati | anti | dūre | padīṣṭa | saḥ |
asmākam | it | vṛdhe | bhava ||1.79.11||

1.79.12a sahasrākṣo vicarṣaṇiragnī rakṣāṁsi sedhati |
1.79.12c hotā gṛṇīta ukthyaḥ ||

sahasra-akṣaḥ | vi-carṣaṇiḥ | agniḥ | rakṣāṁsi | sedhati |
hotā | gṛṇīte | ukthyaḥ ||1.79.12||


1.80.1a itthā hi soma inmade brahmā cakāra vardhanam |
1.80.1c śaviṣṭha vajrinnojasā pṛthivyā niḥ śaśā ahimarcannanu svarājyam ||

itthā | hi | some | it | made | brahmā | cakāra | vardhanam |
śaviṣṭha | vajrin | ojasā | pṛthivyāḥ | niḥ | śaśāḥ | ahim | arcan | anu | sva-rājyam ||1.80.1||

1.80.2a sa tvāmadadvṛṣā madaḥ somaḥ śyenābhṛtaḥ sutaḥ |
1.80.2c yenā vṛtraṁ niradbhyo jaghantha vajrinnojasārcannanu svarājyam ||

saḥ | tvā | amadat | vṛṣā | madaḥ | somaḥ | śyena-ābhṛtaḥ | sutaḥ |
yena | vṛtram | niḥ | at-bhyaḥ | jaghantha | vajrin | ojasā | arcan | anu | sva-rājyam ||1.80.2||

1.80.3a prehyabhīhi dhṛṣṇuhi na te vajro ni yaṁsate |
1.80.3c indra nṛmṇaṁ hi te śavo hano vṛtraṁ jayā apo'rcannanu svarājyam ||

pra | ihi | abhi | ihi | dhṛṣṇuhi | na | te | vajraḥ | ni | yaṁsate |
indra | nṛmṇam | hi | te | śavaḥ | hanaḥ | vṛtram | jayāḥ | apaḥ | arcan | anu | sva-rājyam ||1.80.3||

1.80.4a nirindra bhūmyā adhi vṛtraṁ jaghantha nirdivaḥ |
1.80.4c sṛjā marutvatīrava jīvadhanyā imā apo'rcannanu svarājyam ||

niḥ | indra | bhūmyāḥ | adhi | vṛtram | jaghantha | niḥ | divaḥ |
sṛja | marutvatīḥ | ava | jīva-dhanyāḥ | imāḥ | apaḥ | arcan | anu | sva-rājyam ||1.80.4||

1.80.5a indro vṛtrasya dodhataḥ sānuṁ vajreṇa hīḻitaḥ |
1.80.5c abhikramyāva jighnate'paḥ sarmāya codayannarcannanu svarājyam ||

indraḥ | vṛtrasya | dodhataḥ | sānum | vajreṇa | hīḻitaḥ |
abhi-kramya | ava | jighnate | apaḥ | sarmāya | codayan | arcan | anu | sva-rājyam ||1.80.5||

1.80.6a adhi sānau ni jighnate vajreṇa śataparvaṇā |
1.80.6c mandāna indro andhasaḥ sakhibhyo gātumicchatyarcannanu svarājyam ||

adhi | sānau | ni | jighnate | vajreṇa | śata-parvaṇā |
mandānaḥ | indraḥ | andhasaḥ | sakhi-bhyaḥ | gātum | icchati | arcan | anu | sva-rājyam ||1.80.6||

1.80.7a indra tubhyamidadrivo'nuttaṁ vajrinvīryam |
1.80.7c yaddha tyaṁ māyinaṁ mṛgaṁ tamu tvaṁ māyayāvadhīrarcannanu svarājyam ||

indra | tubhyam | it | adri-vaḥ | anuttam | vajrin | vīryam |
yat | ha | tyam | māyinam | mṛgam | tam | ūm̐ iti | tvam | māyayā | avadhīḥ | arcan | anu | sva-rājyam ||1.80.7||

1.80.8a vi te vajrāso asthirannavatiṁ nāvyā anu |
1.80.8c mahatta indra vīryaṁ bāhvoste balaṁ hitamarcannanu svarājyam ||

vi | te | vajrāsaḥ | asthiran | navatim | nāvyāḥ | anu |
mahat | te | indra | vīryam | bāhvoḥ | te | balam | hitam | arcan | anu | sva-rājyam ||1.80.8||

1.80.9a sahasraṁ sākamarcata pari ṣṭobhata viṁśatiḥ |
1.80.9c śatainamanvanonavurindrāya brahmodyatamarcannanu svarājyam ||

sahasram | sākam | arcata | pari | stobhata | viṁśatiḥ |
śatā | enam | anu | anonavuḥ | indrāya | brahma | ut-yatam | arcan | anu | sva-rājyam ||1.80.9||

1.80.10a indro vṛtrasya taviṣīṁ nirahantsahasā sahaḥ |
1.80.10c mahattadasya pauṁsyaṁ vṛtraṁ jaghanvām̐ asṛjadarcannanu svarājyam ||

indraḥ | vṛtrasya | taviṣīm | niḥ | ahan | sahasā | sahaḥ |
mahat | tat | asya | pauṁsyam | vṛtram | jaghanvān | asṛjat | arcan | anu | sva-rājyam ||1.80.10||

1.80.11a ime cittava manyave vepete bhiyasā mahī |
1.80.11c yadindra vajrinnojasā vṛtraṁ marutvām̐ avadhīrarcannanu svarājyam ||

ime iti | cit | tava | manyave | vepete iti | bhiyasā | mahī iti |
yat | indra | vajrin | ojasā | vṛtram | marutvān | avadhīḥ | arcan | anu | sva-rājyam ||1.80.11||

1.80.12a na vepasā na tanyatendraṁ vṛtro vi bībhayat |
1.80.12c abhyenaṁ vajra āyasaḥ sahasrabhṛṣṭirāyatārcannanu svarājyam ||

na | vepasā | na | tanyatā | indram | vṛtraḥ | vi | bībhayat |
abhi | enam | vajraḥ | āyasaḥ | sahasra-bhṛṣṭiḥ | āyāta | arcan | anu | sva-rājyam ||1.80.12||

1.80.13a yadvṛtraṁ tava cāśaniṁ vajreṇa samayodhayaḥ |
1.80.13c ahimindra jighāṁsato divi te badbadhe śavo'rcannanu svarājyam ||

yat | vṛtram | tava | ca | aśanim | vajreṇa | sam-ayodhayaḥ |
ahim | indra | jighāṁsataḥ | divi | te | badbadhe | śavaḥ | arcan | anu | sva-rājyam ||1.80.13||

1.80.14a abhiṣṭane te adrivo yatsthā jagacca rejate |
1.80.14c tvaṣṭā cittava manyava indra vevijyate bhiyārcannanu svarājyam ||

abhi-stane | te | adri-vaḥ | yat | sthāḥ | jagat | ca | rejate |
tvaṣṭā | cit | tava | manyave | indra | vevijyate | bhiyā | arcan | anu | sva-rājyam ||1.80.14||

1.80.15a nahi nu yādadhīmasīndraṁ ko vīryā paraḥ |
1.80.15c tasminnṛmṇamuta kratuṁ devā ojāṁsi saṁ dadhurarcannanu svarājyam ||

nahi | nu | yāt | adhi-imasi | indram | kaḥ | vīryā | paraḥ |
tasmin | nṛmṇam | uta | kratum | devāḥ | ojāṁsi | sam | dadhuḥ | arcan | anu | sva-rājyam ||1.80.15||

1.80.16a yāmatharvā manuṣpitā dadhyaṅdhiyamatnata |
1.80.16c tasminbrahmāṇi pūrvathendra ukthā samagmatārcannanu svarājyam ||

yām | atharvā | manuḥ | pitā | dadhyaṅ | dhiyam | atnata |
tasmin | brahmāṇi | pūrva-thā | indre | ukthā | sam | agmata | arcan | anu | sva-rājyam ||1.80.16||


1.81.1a indro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ |
1.81.1c taminmahatsvājiṣūtemarbhe havāmahe sa vājeṣu pra no'viṣat ||

indraḥ | madāya | vavṛdhe | śavase | vṛtra-hā | nṛ-bhiḥ |
tam | it | mahat-su | ājiṣu | uta | īm | arbhe | havāmahe | saḥ | vājeṣu | pra | naḥ | aviṣat ||1.81.1||

1.81.2a asi hi vīra senyo'si bhūri parādadiḥ |
1.81.2c asi dabhrasya cidvṛdho yajamānāya śikṣasi sunvate bhūri te vasu ||

asi | hi | vīra | senyaḥ | asi | bhūri | parā-dadiḥ |
asi | dabhrasya | cit | vṛdhaḥ | yajamānāya | śikṣasi | sunvate | bhūri | te | vasu ||1.81.2||

1.81.3a yadudīrata ājayo dhṛṣṇave dhīyate dhanā |
1.81.3c yukṣvā madacyutā harī kaṁ hanaḥ kaṁ vasau dadho'smām̐ indra vasau dadhaḥ ||

yat | ut-īrate | ājayaḥ | dhṛṣṇave | dhīyate | dhanā |
yukṣva | mada-cyutā | harī iti | kam | hanaḥ | kam | vasau | dadhaḥ | asmān | indra | vasau | dadhaḥ ||1.81.3||

1.81.4a kratvā mahām̐ anuṣvadhaṁ bhīma ā vāvṛdhe śavaḥ |
1.81.4c śriya ṛṣva upākayorni śiprī harivāndadhe hastayorvajramāyasam ||

kratvā | mahān | anu-svadham | bhīmaḥ | ā | vavṛdhe | śavaḥ |
śriye | ṛṣvaḥ | upākayoḥ | ni | śiprī | hari-vān | dadhe | hastayoḥ | vajram | āyasam ||1.81.4||

1.81.5a ā paprau pārthivaṁ rajo badbadhe rocanā divi |
1.81.5c na tvāvām̐ indra kaścana na jāto na janiṣyate'ti viśvaṁ vavakṣitha ||

ā | paprau | pārthivam | rajaḥ | badbadhe | rocanā | divi |
na | tvā-vān | indra | kaḥ | cana | na | jātaḥ | na | janiṣyate | ati | viśvam | vavakṣitha ||1.81.5||

1.81.6a yo aryo martabhojanaṁ parādadāti dāśuṣe |
1.81.6c indro asmabhyaṁ śikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ ||

yaḥ | aryaḥ | marta-bhojanam | parā-dadāti | dāśuṣe |
indraḥ | asmabhyam | śikṣatu | vi | bhaja | bhūri | te | vasu | bhakṣīya | tava | rādhasaḥ ||1.81.6||

1.81.7a mademade hi no dadiryūthā gavāmṛjukratuḥ |
1.81.7c saṁ gṛbhāya purū śatobhayāhastyā vasu śiśīhi rāya ā bhara ||

made-made | hi | naḥ | dadiḥ | yūthā | gavām | ṛju-kratuḥ |
sam | gṛbhāya | puru | śatā | ubhayāhastyā | vasu | śiśīhi | rāyaḥ | ā | bhara ||1.81.7||

1.81.8a mādayasva sute sacā śavase śūra rādhase |
1.81.8c vidmā hi tvā purūvasumupa kāmāntsasṛjmahe'thā no'vitā bhava ||

mādayasva | sute | sacā | śavase | śūra | rādhase |
vidma | hi | tvā | puru-vasum | upa | kāmān | sasṛjmahe | atha | naḥ | avitā | bhava ||1.81.8||

1.81.9a ete ta indra jantavo viśvaṁ puṣyanti vāryam |
1.81.9c antarhi khyo janānāmaryo vedo adāśuṣāṁ teṣāṁ no veda ā bhara ||

ete | te | indra | jantavaḥ | viśvam | puṣyanti | vāryam |
antaḥ | hi | khyaḥ | janānām | aryaḥ | vedaḥ | adāśuṣām | teṣām | naḥ | vedaḥ | ā | bhara ||1.81.9||


1.82.1a upo ṣu śṛṇuhī giro maghavanmātathā iva |
1.82.1c yadā naḥ sūnṛtāvataḥ kara ādarthayāsa idyojā nvindra te harī ||

upo iti | su | śṛṇuhi | giraḥ | magha-van | mā | atathāḥ-iva |
yadā | naḥ | sūnṛtā-vataḥ | karaḥ | āt | arthayāse | it | yoja | nu | indra | te | harī iti ||1.82.1||

1.82.2a akṣannamīmadanta hyava priyā adhūṣata |
1.82.2c astoṣata svabhānavo viprā naviṣṭhayā matī yojā nvindra te harī ||

akṣan | amīmadanta | hi | ava | priyāḥ | adhūṣata |
astoṣata | sva-bhānavaḥ | viprāḥ | naviṣṭhayā | matī | yoja | nu | indra | te | harī iti ||1.82.2||

1.82.3a susaṁdṛśaṁ tvā vayaṁ maghavanvandiṣīmahi |
1.82.3c pra nūnaṁ pūrṇavandhuraḥ stuto yāhi vaśām̐ anu yojā nvindra te harī ||

su-sandṛśam | tvā | vayam | magha-van | vandiṣīmahi |
pra | nūnam | pūrṇa-vandhuraḥ | stutaḥ | yāhi | vaśān | anu | yoja | nu | indra | te | harī iti ||1.82.3||

1.82.4a sa ghā taṁ vṛṣaṇaṁ rathamadhi tiṣṭhāti govidam |
1.82.4c yaḥ pātraṁ hāriyojanaṁ pūrṇamindra ciketati yojā nvindra te harī ||

saḥ | gha | tam | vṛṣaṇam | ratham | adhi | tiṣṭhāti | go-vidam |
yaḥ | pātram | hāri-yojanam | pūrṇam | indra | ciketati | yoja | nu | indra | te | harī iti ||1.82.4||

1.82.5a yuktaste astu dakṣiṇa uta savyaḥ śatakrato |
1.82.5c tena jāyāmupa priyāṁ mandāno yāhyandhaso yojā nvindra te harī ||

yuktaḥ | te | astu | dakṣiṇaḥ | uta | savyaḥ | śatakrato iti śata-krato |
tena | jāyām | upa | priyām | mandānaḥ | yāhi | andhasaḥ | yoja | nu | indra | te | harī iti ||1.82.5||

1.82.6a yunajmi te brahmaṇā keśinā harī upa pra yāhi dadhiṣe gabhastyoḥ |
1.82.6c uttvā sutāso rabhasā amandiṣuḥ pūṣaṇvānvajrintsamu patnyāmadaḥ ||

yunajmi | te | brahmaṇā | keśinā | harī iti | upa | pra | yāhi | dadhiṣe | gabhastyoḥ |
ut | tvā | sutāsaḥ | rabhasāḥ | amandiṣuḥ | pūṣaṇ-vān | vajrin | sam | ūm̐ iti | patnyā | amadaḥ ||1.82.6||


1.83.1a aśvāvati prathamo goṣu gacchati suprāvīrindra martyastavotibhiḥ |
1.83.1c tamitpṛṇakṣi vasunā bhavīyasā sindhumāpo yathābhito vicetasaḥ ||

aśva-vati | prathamaḥ | goṣu | gaccati | supra-āvīḥ | indra | martyaḥ | tava | ūti-bhiḥ |
tam | it | pṛṇakṣi | vasunā | bhavīyasā | sindhum | āpaḥ | yathā | abhitaḥ | vi-cetasaḥ ||1.83.1||

1.83.2a āpo na devīrupa yanti hotriyamavaḥ paśyanti vitataṁ yathā rajaḥ |
1.83.2c prācairdevāsaḥ pra ṇayanti devayuṁ brahmapriyaṁ joṣayante varā iva ||

āpaḥ | na | devīḥ | upa | yanti | hotriyam | avaḥ | paśyanti | vi-tatam | yathā | rajaḥ |
prācaiḥ | devāsaḥ | pra | nayanti | deva-yum | brahma-priyam | joṣayante | varāḥ-iva ||1.83.2||

1.83.3a adhi dvayoradadhā ukthyaṁ vaco yatasrucā mithunā yā saparyataḥ |
1.83.3c asaṁyatto vrate te kṣeti puṣyati bhadrā śaktiryajamānāya sunvate ||

adhi | dvayoḥ | adadhāḥ | ukthyam | vacaḥ | yata-srucā | mithunā | yā | saparyataḥ |
asam-yattaḥ | vrate | te | kṣeti | puṣyati | bhadrā | śaktiḥ | yajamānāya | sunvate ||1.83.3||

1.83.4a ādaṅgirāḥ prathamaṁ dadhire vaya iddhāgnayaḥ śamyā ye sukṛtyayā |
1.83.4c sarvaṁ paṇeḥ samavindanta bhojanamaśvāvantaṁ gomantamā paśuṁ naraḥ ||

āt | aṅgirāḥ | prathamam | dadhire | vayaḥ | iddha-agnayaḥ | śamyā | ye | su-kṛtyayā |
sarvam | paṇeḥ | sam | avindanta | bhojanam | aśva-vantam | go-mantam | ā | paśum | naraḥ ||1.83.4||

1.83.5a yajñairatharvā prathamaḥ pathastate tataḥ sūryo vratapā vena ājani |
1.83.5c ā gā ājaduśanā kāvyaḥ sacā yamasya jātamamṛtaṁ yajāmahe ||

yajñaiḥ | atharvā | prathamaḥ | pathaḥ | tate | tataḥ | sūryaḥ | vrata-pāḥ | venaḥ | ā | ajani |
ā | gāḥ | ājat | uśanā | kāvyaḥ | sacā | yamasya | jātam | amṛtam | yajāmahe ||1.83.5||

1.83.6a barhirvā yatsvapatyāya vṛjyate'rko vā ślokamāghoṣate divi |
1.83.6c grāvā yatra vadati kārurukthyastasyedindro abhipitveṣu raṇyati ||

barhiḥ | vā | yat | su-apatyāya | vṛjyate | arkaḥ | vā | ślokam | ā-ghoṣate | divi |
grāvā | yatra | vadati | kāruḥ | ukthyaḥ | tasya | it | indraḥ | abhi-pitveṣu | raṇyati ||1.83.6||


1.84.1a asāvi soma indra te śaviṣṭha dhṛṣṇavā gahi |
1.84.1c ā tvā pṛṇaktvindriyaṁ rajaḥ sūryo na raśmibhiḥ ||

asāvi | somaḥ | indra | te | śaviṣṭha | dhṛṣṇo iti | ā | gahi |
ā | tvā | pṛṇaktu | indriyam | rajaḥ | sūryaḥ | na | raśmi-bhiḥ ||1.84.1||

1.84.2a indramiddharī vahato'pratidhṛṣṭaśavasam |
1.84.2c ṛṣīṇāṁ ca stutīrupa yajñaṁ ca mānuṣāṇām ||

indram | it | harī iti | vahataḥ | apratidhṛṣṭa-śavasam |
ṛṣīṇām | ca | stutīḥ | upa | yajñam | ca | mānuṣāṇām ||1.84.2||

1.84.3a ā tiṣṭha vṛtrahanrathaṁ yuktā te brahmaṇā harī |
1.84.3c arvācīnaṁ su te mano grāvā kṛṇotu vagnunā ||

ā | tiṣṭha | vṛtra-han | ratham | yuktā | te | brahmaṇā | harī iti |
arvācīnam | su | te | manaḥ | grāvā | kṛṇotu | vagnunā ||1.84.3||

1.84.4a imamindra sutaṁ piba jyeṣṭhamamartyaṁ madam |
1.84.4c śukrasya tvābhyakṣarandhārā ṛtasya sādane ||

imam | indra | sutam | piba | jyeṣṭham | amartyam | madam |
śukrasya | tvā | abhi | akṣaran | dhārāḥ | ṛtasya | sādane ||1.84.4||

1.84.5a indrāya nūnamarcatokthāni ca bravītana |
1.84.5c sutā amatsurindavo jyeṣṭhaṁ namasyatā sahaḥ ||

indrāya | nūnam | arcata | ukthāni | ca | bravītana |
sutāḥ | amatsuḥ | indavaḥ | jyeṣṭham | namasyata | sahaḥ ||1.84.5||

1.84.6a nakiṣṭvadrathītaro harī yadindra yacchase |
1.84.6c nakiṣṭvānu majmanā nakiḥ svaśva ānaśe ||

nakiḥ | tvat | rathi-taraḥ | harī iti | yat | indra | yacchase |
nakiḥ | tvā | anu | majmanā | nakiḥ | su-aśvaḥ | ānaśe ||1.84.6||

1.84.7a ya eka idvidayate vasu martāya dāśuṣe |
1.84.7c īśāno apratiṣkuta indro aṅga ||

yaḥ | ekaḥ | it | vi-dayate | vasu | martāya | dāśuṣe |
īśānaḥ | aprati-skutaḥ | indraḥ | aṅga ||1.84.7||

1.84.8a kadā martamarādhasaṁ padā kṣumpamiva sphurat |
1.84.8c kadā naḥ śuśravadgira indro aṅga ||

kadā | martam | arādhasam | padā | kṣumpam-iva | sphurat |
kadā | naḥ | śuśravat | giraḥ | indraḥ | aṅga ||1.84.8||

1.84.9a yaściddhi tvā bahubhya ā sutāvām̐ āvivāsati |
1.84.9c ugraṁ tatpatyate śava indro aṅga ||

yaḥ | cit | hi | tvā | bahu-bhyaḥ | ā | suta-vān | ā-vivāsati |
ugram | tat | patyate | śavaḥ | indraḥ | aṅga ||1.84.9||

1.84.10a svādoritthā viṣūvato madhvaḥ pibanti gauryaḥ |
1.84.10c yā indreṇa sayāvarīrvṛṣṇā madanti śobhase vasvīranu svarājyam ||

svādoḥ | itthā | viṣu-vataḥ | madhvaḥ | pibanti | gauryaḥ |
yāḥ | indreṇa | sa-yāvarīḥ | vṛṣṇā | madanti | śobhase | vasvīḥ | anu | sva-rājyam ||1.84.10||

1.84.11a tā asya pṛśanāyuvaḥ somaṁ śrīṇanti pṛśnayaḥ |
1.84.11c priyā indrasya dhenavo vajraṁ hinvanti sāyakaṁ vasvīranu svarājyam ||

tāḥ | asya | pṛśana-yuvaḥ | somam | śrīṇanti | pṛśnayaḥ |
priyāḥ | indrasya | dhenavaḥ | vajram | hinvanti | sāyakam | vasvīḥ | anu | sva-rājyam ||1.84.11||

1.84.12a tā asya namasā sahaḥ saparyanti pracetasaḥ |
1.84.12c vratānyasya saścire purūṇi pūrvacittaye vasvīranu svarājyam ||

tāḥ | asya | namasā | sahaḥ | saparyanti | pra-cetasaḥ |
vratāni | asya | saścire | purūṇi | pūrva-cittaye | vasvīḥ | anu | sva-rājyam ||1.84.12||

1.84.13a indro dadhīco asthabhirvṛtrāṇyapratiṣkutaḥ |
1.84.13c jaghāna navatīrnava ||

indraḥ | dadhīcaḥ | astha-bhiḥ | vṛtrāṇi | aprati-skutaḥ |
jaghāna | navatīḥ | nava ||1.84.13||

1.84.14a icchannaśvasya yacchiraḥ parvateṣvapaśritam |
1.84.14c tadvidaccharyaṇāvati ||

icchan | aśvasya | yat | śiraḥ | parvateṣu | apa-śritam |
tat | vidat | śaryaṇā-vati ||1.84.14||

1.84.15a atrāha goramanvata nāma tvaṣṭurapīcyam |
1.84.15c itthā candramaso gṛhe ||

atra | aha | goḥ | amanvata | nāma | tvaṣṭuḥ | apīcyam |
itthā | candramasaḥ | gṛhe ||1.84.15||

1.84.16a ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn |
1.84.16c āsanniṣūnhṛtsvaso mayobhūnya eṣāṁ bhṛtyāmṛṇadhatsa jīvāt ||

kaḥ | adya | yuṅkte | dhuri | gāḥ | ṛtasya | śimī-vataḥ | bhāminaḥ | duḥ-hṛṇāyūn |
āsan-iṣūn | hatsu-asaḥ | mayaḥ-bhūn | yaḥ | eṣām | bhṛtyām | ṛṇadhat | saḥ | jīvāt ||1.84.16||

1.84.17a ka īṣate tujyate ko bibhāya ko maṁsate santamindraṁ ko anti |
1.84.17c kastokāya ka ibhāyota rāye'dhi bravattanve ko janāya ||

kaḥ | īṣate | tujyate | kaḥ | bibhāya | kaḥ | maṁsate | santam | indram | kaḥ | anti |
kaḥ | tokāya | kaḥ | ibhāya | uta | rāye | adhi | bravat | tanve | kaḥ | janāya ||1.84.17||

1.84.18a ko agnimīṭṭe haviṣā ghṛtena srucā yajātā ṛtubhirdhruvebhiḥ |
1.84.18c kasmai devā ā vahānāśu homa ko maṁsate vītihotraḥ sudevaḥ ||

kaḥ | agnim | īṭṭe | haviṣā | ghṛtena | srucā | yajātai | ṛtu-bhiḥ | dhruvebhiḥ |
kasmai | devāḥ | ā | vahān | āśu | homa | kaḥ | maṁsate | vīti-hotraḥ | su-devaḥ ||1.84.18||

1.84.19a tvamaṅga pra śaṁsiṣo devaḥ śaviṣṭha martyam |
1.84.19c na tvadanyo maghavannasti marḍitendra bravīmi te vacaḥ ||

tvam | aṅga | pra | śaṁsiṣaḥ | devaḥ | śaviṣṭha | martyam |
na | tvat | anyaḥ | magha-van | asti | marḍitā | indra | bravīmi | te | vacaḥ ||1.84.19||

1.84.20a mā te rādhāṁsi mā ta ūtayo vaso'smānkadā canā dabhan |
1.84.20c viśvā ca na upamimīhi mānuṣa vasūni carṣaṇibhya ā ||

mā | te | rādhāṁsi | mā | te | ūtayaḥ | vaso iti | asmān | kadā | cana | dabhan |
viśvā | ca | naḥ | upa-mimīhi | mānuṣa | vasūni | carṣaṇi-bhyaḥ | ā ||1.84.20||


1.85.1a pra ye śumbhante janayo na saptayo yāmanrudrasya sūnavaḥ sudaṁsasaḥ |
1.85.1c rodasī hi marutaścakrire vṛdhe madanti vīrā vidatheṣu ghṛṣvayaḥ ||

pra | ye | śumbhante | janayaḥ | na | saptayaḥ | yāman | rudrasya | sūnavaḥ | su-daṁsasaḥ |
rodasī iti | hi | marutaḥ | cakrire | vṛdhe | madanti | vīrāḥ | vidatheṣu | ghṛṣvayaḥ ||1.85.1||

1.85.2a ta ukṣitāso mahimānamāśata divi rudrāso adhi cakrire sadaḥ |
1.85.2c arcanto arkaṁ janayanta indriyamadhi śriyo dadhire pṛśnimātaraḥ ||

te | ukṣitāsaḥ | mahimānam | āśata | divi | rudrāsaḥ | adhi | cakrire | sadaḥ |
arcantaḥ | arkam | janayantaḥ | indriyam | adhi | śriyaḥ | dadhire | pṛśni-mātaraḥ ||1.85.2||

1.85.3a gomātaro yacchubhayante añjibhistanūṣu śubhrā dadhire virukmataḥ |
1.85.3c bādhante viśvamabhimātinamapa vartmānyeṣāmanu rīyate ghṛtam ||

go-mātaraḥ | yat | śubhayante | añji-bhiḥ | tanūṣu | śubhrāḥ | dadhire | virukmataḥ |
bādhante | viśvam | abhi-mātinam | apa | vartmāni | eṣām | anu | rīyate | ghṛtam ||1.85.3||

1.85.4a vi ye bhrājante sumakhāsa ṛṣṭibhiḥ pracyāvayanto acyutā cidojasā |
1.85.4c manojuvo yanmaruto ratheṣvā vṛṣavrātāsaḥ pṛṣatīrayugdhvam ||

vi | ye | bhrājante | su-makhāsaḥ | ṛṣṭi-bhiḥ | pra-cyavayantaḥ | acyutā | cit | ojasā |
manaḥ-juvaḥ | yat | marutaḥ | ratheṣu | ā | vṛṣa-vrātāsaḥ | pṛṣatīḥ | ayugdhvam ||1.85.4||

1.85.5a pra yadratheṣu pṛṣatīrayugdhvaṁ vāje adriṁ maruto raṁhayantaḥ |
1.85.5c utāruṣasya vi ṣyanti dhārāścarmevodabhirvyundanti bhūma ||

pra | yat | ratheṣu | pṛṣatīḥ | ayugdhvam | vāje | adrim | marutaḥ | raṁhayantaḥ |
uta | aruṣasya | vi | syanti | dhārāḥ | carma-iva | uda-bhiḥ | vi | undanti | bhūma ||1.85.5||

1.85.6a ā vo vahantu saptayo raghuṣyado raghupatvānaḥ pra jigāta bāhubhiḥ |
1.85.6c sīdatā barhiruru vaḥ sadaskṛtaṁ mādayadhvaṁ maruto madhvo andhasaḥ ||

ā | vaḥ | vahantu | saptayaḥ | raghu-syadaḥ | raghu-patvānaḥ | pra | jigāta | bāhu-bhiḥ |
sīdata | ā | barhiḥ | uru | vaḥ | sadaḥ | kṛtam | mādayadhvam | marutaḥ | madhvaḥ | andhasaḥ ||1.85.6||

1.85.7a te'vardhanta svatavaso mahitvanā nākaṁ tasthururu cakrire sadaḥ |
1.85.7c viṣṇuryaddhāvadvṛṣaṇaṁ madacyutaṁ vayo na sīdannadhi barhiṣi priye ||

te | avardhanta | sva-tavasaḥ | mahi-tvanā | ā | nākam | tasthuḥ | uru | cakrire | sadaḥ |
viṣṇuḥ | yat | ha | āvat | vṛṣaṇam | mada-cyutam | vayaḥ | na | sīdan | adhi | barhiṣi | priye ||1.85.7||

1.85.8a śūrā ivedyuyudhayo na jagmayaḥ śravasyavo na pṛtanāsu yetire |
1.85.8c bhayante viśvā bhuvanā marudbhyo rājāna iva tveṣasaṁdṛśo naraḥ ||

śūrāḥ-iva | it | yuyudhayaḥ | na | jagmayaḥ | śravasyavaḥ | na | pṛtanāsu | yetire |
bhayante | viśvā | bhuvanā | marut-bhyaḥ | rājānaḥ-iva | tveṣa-saṁdṛśaḥ | naraḥ ||1.85.8||

1.85.9a tvaṣṭā yadvajraṁ sukṛtaṁ hiraṇyayaṁ sahasrabhṛṣṭiṁ svapā avartayat |
1.85.9c dhatta indro naryapāṁsi kartave'hanvṛtraṁ nirapāmaubjadarṇavam ||

tvaṣṭā | yat | vajram | su-kṛtam | hiraṇyayam | sahasra-bhṛṣṭim | su-apāḥ | avartayat |
dhatte | indraḥ | nari | apāṁsi | kartave | ahan | vṛtram | niḥ | apām | aubjat | arṇavam ||1.85.9||

1.85.10a ūrdhvaṁ nunudre'vataṁ ta ojasā dādṛhāṇaṁ cidbibhidurvi parvatam |
1.85.10c dhamanto vāṇaṁ marutaḥ sudānavo made somasya raṇyāni cakrire ||

ūrdhvam | nunudre | avatam | te | ojasā | dadṛhāṇam | cit | bibhiduḥ | vi | parvatam |
dhamantaḥ | vāṇam | marutaḥ | su-dānavaḥ | made | somasya | raṇyāni | cakrire ||1.85.10||

1.85.11a jihmaṁ nunudre'vataṁ tayā diśāsiñcannutsaṁ gotamāya tṛṣṇaje |
1.85.11c ā gacchantīmavasā citrabhānavaḥ kāmaṁ viprasya tarpayanta dhāmabhiḥ ||

jihmam | nunudre | avatam | tayā | diśā | asiñcan | utsam | gotamāya | tṛṣṇa-je |
ā | gacchanti | īm | avasā | citra-bhānavaḥ | kāmam | viprasya | tarpayanta | dhāma-bhiḥ ||1.85.11||

1.85.12a yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yacchatādhi |
1.85.12c asmabhyaṁ tāni maruto vi yanta rayiṁ no dhatta vṛṣaṇaḥ suvīram ||

yā | vaḥ | śarma | śaśamānāya | santi | tri-dhātūni | dāśuṣe | yacchata | adhi |
asmabhyam | tāni | marutaḥ | vi | yanta | rayim | naḥ | dhatta | vṛṣaṇaḥ | su-vīram ||1.85.12||


1.86.1a maruto yasya hi kṣaye pāthā divo vimahasaḥ |
1.86.1c sa sugopātamo janaḥ ||

marutaḥ | yasya | hi | kṣaye | pātha | divaḥ | vi-mahasaḥ |
saḥ | su-gopātamaḥ | janaḥ ||1.86.1||

1.86.2a yajñairvā yajñavāhaso viprasya vā matīnām |
1.86.2c marutaḥ śṛṇutā havam ||

yajñaiḥ | vā | yajña-vāhasaḥ | viprasya | vā | matīnām |
marutaḥ | śṛṇuta | havam ||1.86.2||

1.86.3a uta vā yasya vājino'nu vipramatakṣata |
1.86.3c sa gantā gomati vraje ||

uta | vā | yasya | vājinaḥ | anu | vipram | atakṣata |
saḥ | gantā | go-mati | vraje ||1.86.3||

1.86.4a asya vīrasya barhiṣi sutaḥ somo diviṣṭiṣu |
1.86.4c ukthaṁ madaśca śasyate ||

asya | vīrasya | barhiṣi | sutaḥ | somaḥ | diviṣṭiṣu |
uktham | madaḥ | ca | śasyate ||1.86.4||

1.86.5a asya śroṣantvā bhuvo viśvā yaścarṣaṇīrabhi |
1.86.5c sūraṁ citsasruṣīriṣaḥ ||

asya | śroṣantu | ā | bhuvaḥ | viśvāḥ | yaḥ | carṣaṇīḥ | abhi |
sūram | cit | sasruṣīḥ | iṣaḥ ||1.86.5||

1.86.6a pūrvībhirhi dadāśima śaradbhirmaruto vayam |
1.86.6c avobhiścarṣaṇīnām ||

pūrvībhiḥ | hi | dadāśima | śarat-bhiḥ | marutaḥ | vayam |
avaḥ-bhiḥ | carṣaṇīnām ||1.86.6||

1.86.7a subhagaḥ sa prayajyavo maruto astu martyaḥ |
1.86.7c yasya prayāṁsi parṣatha ||

su-bhagaḥ | saḥ | pra-yajyavaḥ | marutaḥ | astu | martyaḥ |
yasya | prayāṁsi | parṣatha ||1.86.7||

1.86.8a śaśamānasya vā naraḥ svedasya satyaśavasaḥ |
1.86.8c vidā kāmasya venataḥ ||

śaśamānasya | vā | naraḥ | svedasya | satya-śavasaḥ |
vida | kāmasya | venataḥ ||1.86.8||

1.86.9a yūyaṁ tatsatyaśavasa āviṣkarta mahitvanā |
1.86.9c vidhyatā vidyutā rakṣaḥ ||

yūyam | tat | satya-śavasaḥ | āviḥ | karta | mahi-tvanā |
vidhyata | vi-dyutā | rakṣaḥ ||1.86.9||

1.86.10a gūhatā guhyaṁ tamo vi yāta viśvamatriṇam |
1.86.10c jyotiṣkartā yaduśmasi ||

gūhata | guhyam | tamaḥ | vi | yāta | viśvam | atriṇam |
jyotiḥ | karta | yat | uśmasi ||1.86.10||


1.87.1a pratvakṣasaḥ pratavaso virapśino'nānatā avithurā ṛjīṣiṇaḥ |
1.87.1c juṣṭatamāso nṛtamāso añjibhirvyānajre ke cidusrā iva stṛbhiḥ ||

pra-tvakṣasaḥ | pra-tavasaḥ | vi-rapśinaḥ | anānatāḥ | avithurāḥ | ṛjīṣiṇaḥ |
juṣṭa-tamāsaḥ | nṛ-tamāsaḥ | añji-bhiḥ | vi | ānajre | ke | cit | usrā-iva | stṛ-bhiḥ ||1.87.1||

1.87.2a upahvareṣu yadacidhvaṁ yayiṁ vaya iva marutaḥ kena citpathā |
1.87.2c ścotanti kośā upa vo ratheṣvā ghṛtamukṣatā madhuvarṇamarcate ||

upa-hvareṣu | yat | acidhvam | yayim | vayaḥ-iva | marutaḥ | kena | cit | pathā |
ścotanti | kośāḥ | upa | vaḥ | ratheṣu | ā | ghṛtam | ukṣata | madhu-varṇam | arcate ||1.87.2||

1.87.3a praiṣāmajmeṣu vithureva rejate bhūmiryāmeṣu yaddha yuñjate śubhe |
1.87.3c te krīḻayo dhunayo bhrājadṛṣṭayaḥ svayaṁ mahitvaṁ panayanta dhūtayaḥ ||

pra | eṣām | ajmeṣu | vithurā-iva | rejate | bhūmiḥ | yāmeṣu | yat | ha | yuñjate | śubhe |
te | krīḻaya ḥ | dhunayaḥ | bhrājat-ṛṣṭayaḥ | svayam | mahi-tvam | panayanta | dhūtayaḥ ||1.87.3||

1.87.4a sa hi svasṛtpṛṣadaśvo yuvā gaṇo'yā īśānastaviṣībhirāvṛtaḥ |
1.87.4c asi satya ṛṇayāvānedyo'syā dhiyaḥ prāvitāthā vṛṣā gaṇaḥ ||

saḥ | hi | sva-sṛt | pṛṣat-aśvaḥ | yuvā | gaṇaḥ | ayā | īśānaḥ | taviṣībhiḥ | ā-vṛtaḥ |
asi | satyaḥ | ṛṇa-yāvā | anedyaḥ | asyāḥ | dhiyaḥ | pra-avitā | atha | vṛṣā | gaṇaḥ ||1.87.4||

1.87.5a pituḥ pratnasya janmanā vadāmasi somasya jihvā pra jigāti cakṣasā |
1.87.5c yadīmindraṁ śamyṛkvāṇa āśatādinnāmāni yajñiyāni dadhire ||

pituḥ | pratnasya | janmanā | vadāmasi | somasya | jihvā | pra | jigāti | cakṣasā |
yat | īm | indram | śami | ṛkvāṇaḥ | āśata | āt | it | nāmāni | yajñiyāni | dadhire ||1.87.5||

1.87.6a śriyase kaṁ bhānubhiḥ saṁ mimikṣire te raśmibhista ṛkvabhiḥ sukhādayaḥ |
1.87.6c te vāśīmanta iṣmiṇo abhīravo vidre priyasya mārutasya dhāmnaḥ ||

śriyase | kam | bhānu-bhiḥ | sam | mimikṣire | te | raśmi-bhiḥ | te | ṛkva-bhiḥ | su-khādayaḥ |
te | vāśī-mantaḥ | iṣmiṇaḥ | abhīravaḥ | vidre | priyasya | mārutasya | dhāmnaḥ ||1.87.6||


1.88.1a ā vidyunmadbhirmarutaḥ svarkai rathebhiryāta ṛṣṭimadbhiraśvaparṇaiḥ |
1.88.1c ā varṣiṣṭhayā na iṣā vayo na paptatā sumāyāḥ ||

ā | vidyunmat-bhiḥ | marutaḥ | su-arkaiḥ | rathebhiḥ | yāta | ṛṣṭimat-bhiḥ | aśva-parṇaiḥ |
ā | varṣiṣṭhayā | naḥ | iṣā | vayaḥ | na | paptata | su-māyāḥ ||1.88.1||

1.88.2a te'ruṇebhirvaramā piśaṅgaiḥ śubhe kaṁ yānti rathatūrbhiraśvaiḥ |
1.88.2c rukmo na citraḥ svadhitīvānpavyā rathasya jaṅghananta bhūma ||

te | aruṇebhiḥ | varam | ā | piśaṅgaiḥ | śubhe | kam | yānti | rathatūḥ-bhiḥ | aśvaiḥ |
rukmaḥ | na | citraḥ | svadhiti-vān | pavyā | rathasya | jaṅghananta | bhūma ||1.88.2||

1.88.3a śriye kaṁ vo adhi tanūṣu vāśīrmedhā vanā na kṛṇavanta ūrdhvā |
1.88.3c yuṣmabhyaṁ kaṁ marutaḥ sujātāstuvidyumnāso dhanayante adrim ||

śriye | kam | vaḥ | adhi | tanūṣu | vāśīḥ | medhā | vanā | na | kṛṇavante | ūrdhvā |
yuṣmabhyam | kam | marutaḥ | su-jātāḥ | tuvi-dyumnāsaḥ | dhanayante | adrim ||1.88.3||

1.88.4a ahāni gṛdhrāḥ paryā va āgurimāṁ dhiyaṁ vārkāryāṁ ca devīm |
1.88.4c brahma kṛṇvanto gotamāso arkairūrdhvaṁ nunudra utsadhiṁ pibadhyai ||

ahāni | gṛdhrāḥ | pari | ā | vaḥ | ā | aguḥ | imām | dhiyam | vārkāryām | ca | devīm |
brahma | kṛṇvantaḥ | gotamāsaḥ | arkaiḥ | ūrdhvam | nunudre | utsa-dhim | pibadhyai ||1.88.4||

1.88.5a etattyanna yojanamaceti sasvarha yanmaruto gotamo vaḥ |
1.88.5c paśyanhiraṇyacakrānayodaṁṣṭrānvidhāvato varāhūn ||

etat | tyat | na | yojanam | aceti | sasvaḥ | ha | yat | marutaḥ | gotamaḥ | vaḥ |
paśyan | hiraṇya-cakrān | ayaḥ-daṁṣṭrān | vi-dhāvataḥ | varāhūn ||1.88.5||

1.88.6a eṣā syā vo maruto'nubhartrī prati ṣṭobhati vāghato na vāṇī |
1.88.6c astobhayadvṛthāsāmanu svadhāṁ gabhastyoḥ ||

eṣā | syā | vaḥ | marutaḥ | anu-bhartrī | prati | stobhati | vāghataḥ | na | vāṇī |
astobhayat | vṛthā | āsām | anu | svadhām | gabhastyoḥ ||1.88.6||


1.89.1a ā no bhadrāḥ kratavo yantu viśvato'dabdhāso aparītāsa udbhidaḥ |
1.89.1c devā no yathā sadamidvṛdhe asannaprāyuvo rakṣitāro divedive ||

ā | naḥ | bhadrāḥ | kratavaḥ | yantu | viśvataḥ | adabdhāsaḥ | apari-itāsaḥ | ut-bhidaḥ |
devāḥ | naḥ | yathā | sadam | it | vṛdhe | asan | apra-āyuvaḥ | rakṣitāraḥ | dive-dive ||1.89.1||

1.89.2a devānāṁ bhadrā sumatirṛjūyatāṁ devānāṁ rātirabhi no ni vartatām |
1.89.2c devānāṁ sakhyamupa sedimā vayaṁ devā na āyuḥ pra tirantu jīvase ||

devānām | bhadrā | su-matiḥ | ṛju-yatām | devānām | rātiḥ | abhi | naḥ | ni | vartatām |
devānām | sakhyam | upa | sedima | vayam | devāḥ | naḥ | āyuḥ | pra | tirantu | jīvase ||1.89.2||

1.89.3a tānpūrvayā nividā hūmahe vayaṁ bhagaṁ mitramaditiṁ dakṣamasridham |
1.89.3c aryamaṇaṁ varuṇaṁ somamaśvinā sarasvatī naḥ subhagā mayaskarat ||

tān | pūrvayā | ni-vidā | hūmahe | vayam | bhagam | mitram | aditim | dakṣam | asridham |
aryamaṇam | varuṇam | somam | aśvinā | sarasvatī | naḥ | su-bhagā | mayaḥ | karat ||1.89.3||

1.89.4a tanno vāto mayobhu vātu bheṣajaṁ tanmātā pṛthivī tatpitā dyauḥ |
1.89.4c tadgrāvāṇaḥ somasuto mayobhuvastadaśvinā śṛṇutaṁ dhiṣṇyā yuvam ||

tat | naḥ | vātaḥ | mayaḥ-bhu | vātu | bheṣajam | tat | mātā | pṛthivī | tat | pitā | dyauḥ |
tat | grāvāṇaḥ | soma-sutaḥ | mayaḥ-bhuvaḥ | tat | aśvinā | śṛṇutam | dhiṣṇyā | yuvam ||1.89.4||

1.89.5a tamīśānaṁ jagatastasthuṣaspatiṁ dhiyaṁjinvamavase hūmahe vayam |
1.89.5c pūṣā no yathā vedasāmasadvṛdhe rakṣitā pāyuradabdhaḥ svastaye ||

tam | īśānam | jagataḥ | tasthuṣaḥ | patim | dhiyam-jinvam | avase | hūmahe | vayam |
pūṣā | naḥ | yathā | vedasām | asat | vṛdhe | rakṣitā | pāyuḥ | adabdhaḥ | svastaye ||1.89.5||

1.89.6a svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ |
1.89.6c svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu ||

svasti | naḥ | indraḥ | vṛddha-śravāḥ | svasti | naḥ | pūṣā | viśva-vedāḥ |
svasti | naḥ | tārkṣyaḥ | ariṣṭa-nemiḥ | svasti | naḥ | bṛhaspatiḥ | dadhātu ||1.89.6||

1.89.7a pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṁyāvāno vidatheṣu jagmayaḥ |
1.89.7c agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamanniha ||

pṛṣat-aśvāḥ | marutaḥ | pṛśni-mātaraḥ | śubham-yāvānaḥ | vidatheṣu | jagmayaḥ |
agni-jihvāḥ | manavaḥ | sūra-cakṣasaḥ | viśve | naḥ | devāḥ | avasā | ā | gaman | iha ||1.89.7||

1.89.8a bhadraṁ karṇebhiḥ śṛṇuyāma devā bhadraṁ paśyemākṣabhiryajatrāḥ |
1.89.8c sthirairaṅgaistuṣṭuvāṁsastanūbhirvyaśema devahitaṁ yadāyuḥ ||

bhadram | karṇebhiḥ | śṛṇuyāma | devāḥ | bhadram | paśyema | akṣa-bhiḥ | yajatrāḥ |
sthiraiḥ | aṅgaiḥ | tustu-vāṁsaḥ | tanūbhiḥ | vi | aśema | deva-hitam | yat | āyuḥ ||1.89.8||

1.89.9a śataminnu śarado anti devā yatrā naścakrā jarasaṁ tanūnām |
1.89.9c putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyurgantoḥ ||

śatam | it | nu | śaradaḥ | anti | devāḥ | yatra | naḥ | cakra | jarasam | tanūnām |
putrāsaḥ | yatra | pitaraḥ | bhavanti | mā | naḥ | madhyā | ririṣata | āyuḥ | gantoḥ ||1.89.9||

1.89.10a aditirdyauraditirantarikṣamaditirmātā sa pitā sa putraḥ |
1.89.10c viśve devā aditiḥ pañca janā aditirjātamaditirjanitvam ||

aditiḥ | dyauḥ | aditiḥ | antarikṣam | aditiḥ | mātā | saḥ | pitā | saḥ | putraḥ |
viśve | devāḥ | aditiḥ | pañca | janāḥ | aditiḥ | jātam | aditiḥ | jani-tvam ||1.89.10||


1.90.1a ṛjunītī no varuṇo mitro nayatu vidvān |
1.90.1c aryamā devaiḥ sajoṣāḥ ||

ṛju-nītī | naḥ | varuṇaḥ | mitraḥ | nayatu | vidvān |
aryamā | devaiḥ | sa-joṣāḥ ||1.90.1||

1.90.2a te hi vasvo vasavānāste apramūrā mahobhiḥ |
1.90.2c vratā rakṣante viśvāhā ||

te | hi | vasvaḥ | vasavānāḥ | te | apra-mūrāḥ | mahaḥ-bhiḥ |
vratā | rakṣante | viśvāhā ||1.90.2||

1.90.3a te asmabhyaṁ śarma yaṁsannamṛtā martyebhyaḥ |
1.90.3c bādhamānā apa dviṣaḥ ||

te | asmabhyam | śarma | yaṁsan | amṛtāḥ | martyebhyaḥ |
bādhamānāḥ | apa | dviṣaḥ ||1.90.3||

1.90.4a vi naḥ pathaḥ suvitāya ciyantvindro marutaḥ |
1.90.4c pūṣā bhago vandyāsaḥ ||

vi | naḥ | pathaḥ | suvitāya | ciyantu | indraḥ | marutaḥ |
pūṣā | bhagaḥ | vandyāsaḥ ||1.90.4||

1.90.5a uta no dhiyo goagrāḥ pūṣanviṣṇavevayāvaḥ |
1.90.5c kartā naḥ svastimataḥ ||

uta | naḥ | dhiyaḥ | go-agrāḥ | pūṣan | viṣṇo iti | eva-yāvaḥ |
karta | naḥ | svasti-mataḥ ||1.90.5||

1.90.6a madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ |
1.90.6c mādhvīrnaḥ santvoṣadhīḥ ||

madhu | vātāḥ | ṛta-yate | madhu | kṣaranti | sindhavaḥ |
mādhvīḥ | naḥ | santu | oṣadhīḥ ||1.90.6||

1.90.7a madhu naktamutoṣaso madhumatpārthivaṁ rajaḥ |
1.90.7c madhu dyaurastu naḥ pitā ||

madhu | naktam | uta | uṣasaḥ | madhu-mat | pārthivam | rajaḥ |
madhu | dyauḥ | astu | naḥ | pitā ||1.90.7||

1.90.8a madhumānno vanaspatirmadhumām̐ astu sūryaḥ |
1.90.8c mādhvīrgāvo bhavantu naḥ ||

madhu-mān | naḥ | vanaspatiḥ | madhu-mān | astu | sūryaḥ |
mādhvīḥ | gāvaḥ | bhavantu | naḥ ||1.90.8||

1.90.9a śaṁ no mitraḥ śaṁ varuṇaḥ śaṁ no bhavatvaryamā |
1.90.9c śaṁ na indro bṛhaspatiḥ śaṁ no viṣṇururukramaḥ ||

śam | naḥ | mitraḥ | śam | varuṇaḥ | śam | naḥ | bhavatu | aryamā |
śam | naḥ | indraḥ | bṛhaspatiḥ | śam | naḥ | viṣṇuḥ | uru-kramaḥ ||1.90.9||


1.91.1a tvaṁ soma pra cikito manīṣā tvaṁ rajiṣṭhamanu neṣi panthām |
1.91.1c tava praṇītī pitaro na indo deveṣu ratnamabhajanta dhīrāḥ ||

tvam | soma | pra | cikitaḥ | manīṣā | tvam | rajiṣṭham | anu | neṣi | panthām |
tava | pra-nītī | pitaraḥ | naḥ | indo iti | deveṣu | ratnam | abhajanta | dhīrāḥ ||1.91.1||

1.91.2a tvaṁ soma kratubhiḥ sukraturbhūstvaṁ dakṣaiḥ sudakṣo viśvavedāḥ |
1.91.2c tvaṁ vṛṣā vṛṣatvebhirmahitvā dyumnebhirdyumnyabhavo nṛcakṣāḥ ||

tvam | soma | kratu-bhiḥ | su-kratuḥ | bhūḥ | tvam | dakṣaiḥ | su-dakṣaḥ | viśva-vedāḥ |
tvam | vṛṣā | vṛṣa-tvebhiḥ | mahi-tvā | dyumnebhiḥ | dyumnī | abhavaḥ | nṛ-cakṣāḥ ||1.91.2||

1.91.3a rājño nu te varuṇasya vratāni bṛhadgabhīraṁ tava soma dhāma |
1.91.3c śuciṣṭvamasi priyo na mitro dakṣāyyo aryamevāsi soma ||

rājñaḥ | nu | te | varuṇasya | vratāni | bṛhat | gabhīram | tava | soma | dhāma |
śuciḥ | tvam | asi | priyaḥ | na | mitraḥ | dakṣāyyaḥ | aryamā-iva | asi | soma ||1.91.3||

1.91.4a yā te dhāmāni divi yā pṛthivyāṁ yā parvateṣvoṣadhīṣvapsu |
1.91.4c tebhirno viśvaiḥ sumanā aheḻanrājantsoma prati havyā gṛbhāya ||

yā | te | dhāmāni | divi | yā | pṛthivyām | yā | parvateṣu | oṣadhīṣu | ap-su |
tebhiḥ | naḥ | viśvaiḥ | su-manāḥ | aheḻan | rājan | soma | prati | havyā | gṛbhāya ||1.91.4||

1.91.5a tvaṁ somāsi satpatistvaṁ rājota vṛtrahā |
1.91.5c tvaṁ bhadro asi kratuḥ ||

tvam | soma | asi | sat-patiḥ | tvam | rājā | uta | vṛtra-hā |
tvam | bhadraḥ | asi | kratuḥ ||1.91.5||

1.91.6a tvaṁ ca soma no vaśo jīvātuṁ na marāmahe |
1.91.6c priyastotro vanaspatiḥ ||

tvam | ca | soma | naḥ | vaśaḥ | jīvātum | na | marāmahe |
priya-stotraḥ | vanaspatiḥ ||1.91.6||

1.91.7a tvaṁ soma mahe bhagaṁ tvaṁ yūna ṛtāyate |
1.91.7c dakṣaṁ dadhāsi jīvase ||

tvam | soma | mahe | bhagam | tvam | yūne | ṛta-yate |
dakṣam | dadhāsi | jīvase ||1.91.7||

1.91.8a tvaṁ naḥ soma viśvato rakṣā rājannaghāyataḥ |
1.91.8c na riṣyettvāvataḥ sakhā ||

tvam | naḥ | soma | viśvataḥ | rakṣa | rājan | agha-yataḥ |
na | riṣyet | tvā-vataḥ | sakhā ||1.91.8||

1.91.9a soma yāste mayobhuva ūtayaḥ santi dāśuṣe |
1.91.9c tābhirno'vitā bhava ||

soma | yāḥ | te | mayaḥ-bhuvaḥ | ūtayaḥ | santi | dāśuṣe |
tābhiḥ | naḥ | avitā | bhava ||1.91.9||

1.91.10a imaṁ yajñamidaṁ vaco jujuṣāṇa upāgahi |
1.91.10c soma tvaṁ no vṛdhe bhava ||

imam | yajñam | idam | vacaḥ | jujuṣāṇaḥ | upa-āgahi |
soma | tvam | naḥ | vṛdhe | bhava ||1.91.10||

1.91.11a soma gīrbhiṣṭvā vayaṁ vardhayāmo vacovidaḥ |
1.91.11c sumṛḻīko na ā viśa ||

soma | gīḥ-bhiḥ | tvā | vayam | vardhayāmaḥ | vacaḥ-vidaḥ |
su-mṛḻīkaḥ | naḥ | ā | viśa ||1.91.11||

1.91.12a gayasphāno amīvahā vasuvitpuṣṭivardhanaḥ |
1.91.12c sumitraḥ soma no bhava ||

gaya-sphānaḥ | amīva-hā | vasu-vit | puṣṭi-vardhanaḥ |
su-mitraḥ | soma | naḥ | bhava ||1.91.12||

1.91.13a soma rārandhi no hṛdi gāvo na yavaseṣvā |
1.91.13c marya iva sva okye ||

soma | rarandhi | naḥ | hṛdi | gāvaḥ | na | yavaseṣu | ā |
maryaḥ-iva | sve | okye ||1.91.13||

1.91.14a yaḥ soma sakhye tava rāraṇaddeva martyaḥ |
1.91.14c taṁ dakṣaḥ sacate kaviḥ ||

yaḥ | soma | sakhye | tava | raraṇat | deva | martyaḥ |
tam | dakṣaḥ | sacate | kaviḥ ||1.91.14||

1.91.15a uruṣyā ṇo abhiśasteḥ soma ni pāhyaṁhasaḥ |
1.91.15c sakhā suśeva edhi naḥ ||

uruṣya | naḥ | abhi-śasteḥ | soma | ni | pāhi | aṁhasaḥ |
sakhā | su-śevaḥ | edhi | naḥ ||1.91.15||

1.91.16a ā pyāyasva sametu te viśvataḥ soma vṛṣṇyam |
1.91.16c bhavā vājasya saṁgathe ||

ā | pyāyasva | sam | etu | te | viśvataḥ | soma | vṛṣṇyam |
bhava | vājasya | sam-gathe ||1.91.16||

1.91.17a ā pyāyasva madintama soma viśvebhiraṁśubhiḥ |
1.91.17c bhavā naḥ suśravastamaḥ sakhā vṛdhe ||

ā | pyāyasva | madin-tama | soma | viśvebhiḥ | aṁśu-bhiḥ |
bhava | naḥ | suśravaḥ-tamaḥ | sakhā | vṛdhe ||1.91.17||

1.91.18a saṁ te payāṁsi samu yantu vājāḥ saṁ vṛṣṇyānyabhimātiṣāhaḥ |
1.91.18c āpyāyamāno amṛtāya soma divi śravāṁsyuttamāni dhiṣva ||

sam | te | payāṁsi | sam | ūm̐ iti | yantu | vājāḥ | sam | vṛṣṇyāni | abhimāti-sahaḥ |
ā-pyāyamānaḥ | amṛtāya | soma | divi | śravāṁsi | ut-tamāni | dhiṣva ||1.91.18||

1.91.19a yā te dhāmāni haviṣā yajanti tā te viśvā paribhūrastu yajñam |
1.91.19c gayasphānaḥ prataraṇaḥ suvīro'vīrahā pra carā soma duryān ||

yā | te | dhāmāni | haviṣā | yajanti | tā | te | viśvā | pari-bhūḥ | astu | yajñam |
gaya-sphānaḥ | pra-taraṇaḥ | su-vīraḥ | avīra-hā | pra | cara | soma | duryān ||1.91.19||

1.91.20a somo dhenuṁ somo arvantamāśuṁ somo vīraṁ karmaṇyaṁ dadāti |
1.91.20c sādanyaṁ vidathyaṁ sabheyaṁ pitṛśravaṇaṁ yo dadāśadasmai ||

somaḥ | dhenum | somaḥ | arvantam | āśum | somaḥ | vīram | karmaṇyam | dadāti |
sadanyam | vidathyam | sabheyam | pitṛ-śravaṇam | yaḥ | dadāśat | asmai ||1.91.20||

1.91.21a aṣāḻhaṁ yutsu pṛtanāsu papriṁ svarṣāmapsāṁ vṛjanasya gopām |
1.91.21c bhareṣujāṁ sukṣitiṁ suśravasaṁ jayantaṁ tvāmanu madema soma ||

aṣāḻham | yut-su | pṛtanāsu | paprim | svaḥ-sām | apsām | vṛjanasya | gopām |
bhareṣu-jām | su-kṣitim | su-śravasam | jayantam | tvām | anu | madema | soma ||1.91.21||

1.91.22a tvamimā oṣadhīḥ soma viśvāstvamapo ajanayastvaṁ gāḥ |
1.91.22c tvamā tatanthorvantarikṣaṁ tvaṁ jyotiṣā vi tamo vavartha ||

tvam | imāḥ | oṣadhīḥ | soma | viśvāḥ | tvam | apaḥ | ajanayaḥ | tvam | gāḥ |
tvam | ā | tatantha | uru | antarikṣam | tvam | jyotiṣā | vi | tamaḥ | vavartha ||1.91.22||

1.91.23a devena no manasā deva soma rāyo bhāgaṁ sahasāvannabhi yudhya |
1.91.23c mā tvā tanadīśiṣe vīryasyobhayebhyaḥ pra cikitsā gaviṣṭau ||

devena | naḥ | manasā | deva | soma | rāyaḥ | bhāgam | sahasā-van | abhi | yudhya |
mā | tvā | ā | tanat | īśiṣe | vīryasya | ubhayebhyaḥ | pra | cikitsa | go-iṣṭau ||1.91.23||


1.92.1a etā u tyā uṣasaḥ ketumakrata pūrve ardhe rajaso bhānumañjate |
1.92.1c niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati gāvo'ruṣīryanti mātaraḥ ||

etāḥ | ūm̐ iti | tyāḥ | uṣasaḥ | ketum | akrata | pūrve | ardhe | rajasaḥ | bhānum | añjate |
niḥ-kṛṇvānāḥ | āyudhāni-iva | dhṛṣṇavaḥ | prati | gāvaḥ | aruṣīḥ | yanti | mātaraḥ ||1.92.1||

1.92.2a udapaptannaruṇā bhānavo vṛthā svāyujo aruṣīrgā ayukṣata |
1.92.2c akrannuṣāso vayunāni pūrvathā ruśantaṁ bhānumaruṣīraśiśrayuḥ ||

ut | apaptan | aruṇāḥ | bhānavaḥ | vṛthā | su-āyujaḥ | aruṣīḥ | gāḥ | ayukṣata |
akran | uṣasaḥ | vayunāni | pūrva-thā | ruśantam | bhānum | aruṣīḥ | aśiśrayuḥ ||1.92.2||

1.92.3a arcanti nārīrapaso na viṣṭibhiḥ samānena yojanenā parāvataḥ |
1.92.3c iṣaṁ vahantīḥ sukṛte sudānave viśvedaha yajamānāya sunvate ||

arcanti | nārīḥ | apasaḥ | na | viṣṭi-bhiḥ | samānena | yojanena | ā | parā-vataḥ |
iṣam | vahantīḥ | su-kṛte | su-dānave | viśvā | it | aha | yajamānāya | sunvate ||1.92.3||

1.92.4a adhi peśāṁsi vapate nṛtūrivāporṇute vakṣa usreva barjaham |
1.92.4c jyotirviśvasmai bhuvanāya kṛṇvatī gāvo na vrajaṁ vyuṣā āvartamaḥ ||

adhi | peśāṁsi | vapate | nṛtūḥ-iva | apa | ūrṇute | vakṣaḥ | usrā-iva | barjaham |
jyotiḥ | viśvasmai | bhuvanāya | kṛṇvatī | gāvaḥ | na | vrajam | vi | uṣāḥ | āvarityāvaḥ | tamaḥ ||1.92.4||

1.92.5a pratyarcī ruśadasyā adarśi vi tiṣṭhate bādhate kṛṣṇamabhvam |
1.92.5c svaruṁ na peśo vidatheṣvañjañcitraṁ divo duhitā bhānumaśret ||

prati | arciḥ | ruśat | asyāḥ | adarśi | vi | tiṣṭhate | bādhate | kṛṣṇam | abhvam |
svarum | na | peśaḥ | vidatheṣu | añjan | citram | divaḥ | duhitā | bhānum | aśret ||1.92.5||

1.92.6a atāriṣma tamasaspāramasyoṣā ucchantī vayunā kṛṇoti |
1.92.6c śriye chando na smayate vibhātī supratīkā saumanasāyājīgaḥ ||

atāriṣma | tamasaḥ | pāram | asya | uṣāḥ | ucchantī | vayunā | kṛṇoti |
śriye | chandaḥ | na | smayate | vi-bhātī | su-pratīkā | saumanasāya | ajīgariti ||1.92.6||

1.92.7a bhāsvatī netrī sūnṛtānāṁ divaḥ stave duhitā gotamebhiḥ |
1.92.7c prajāvato nṛvato aśvabudhyānuṣo goagrām̐ upa māsi vājān ||

bhāsvatī | netrī | sūnṛtānām | divaḥ | stave | duhitā | gotamebhiḥ |
prajā-vataḥ | nṛ-vataḥ | aśva-budhyān | uṣaḥ | go-agrān | upa | māsi | vājān ||1.92.7||

1.92.8a uṣastamaśyāṁ yaśasaṁ suvīraṁ dāsapravargaṁ rayimaśvabudhyam |
1.92.8c sudaṁsasā śravasā yā vibhāsi vājaprasūtā subhage bṛhantam ||

uṣaḥ | tam | aśyām | yaśasam | su-vīram | dāsa-pravargam | rayim | aśva-budhyam |
su-daṁsasā | śravasā | yā | vi-bhāsi | vāja-prasūtā | su-bhage | bṛhantam ||1.92.8||

1.92.9a viśvāni devī bhuvanābhicakṣyā pratīcī cakṣururviyā vi bhāti |
1.92.9c viśvaṁ jīvaṁ carase bodhayantī viśvasya vācamavidanmanāyoḥ ||

viśvāni | devī | bhuvanā | abhi-cakṣya | pratīcī | cakṣuḥ | urviyā | vi | bhāti |
viśvam | jīvam | carase | bodhayantī | viśvasya | vācam | avidat | manāyoḥ ||1.92.9||

1.92.10a punaḥpunarjāyamānā purāṇī samānaṁ varṇamabhi śumbhamānā |
1.92.10c śvaghnīva kṛtnurvija āminānā martasya devī jarayantyāyuḥ ||

punaḥ-punaḥ | jāyamānā | purāṇī | samānam | varṇam | abhi | śumbhamānā |
śvaghnī-iva | kṛtnuḥ | vijaḥ | ā-minānā | martasya | devī | jarayantī | āyuḥ ||1.92.10||

1.92.11a vyūrṇvatī divo antām̐ abodhyapa svasāraṁ sanutaryuyoti |
1.92.11c praminatī manuṣyā yugāni yoṣā jārasya cakṣasā vi bhāti ||

vi-ūrṇvatī | divaḥ | antān | abodhi | apa | svasāram | sanutaḥ | yuyoti |
pra-minatī | manuṣyā | yugāni | yoṣā | jārasya | cakṣasā | vi | bhāti ||1.92.11||

1.92.12a paśūnna citrā subhagā prathānā sindhurna kṣoda urviyā vyaśvait |
1.92.12c aminatī daivyāni vratāni sūryasya ceti raśmibhirdṛśānā ||

paśūn | na | citrā | su-bhagā | prathānā | sindhuḥ | na | kṣodaḥ | urviyā | vi | aśvait |
aminatī | daivyāni | vratāni | sūryasya | ceti | raśmi-bhiḥ | dṛśānā ||1.92.12||

1.92.13a uṣastaccitramā bharāsmabhyaṁ vājinīvati |
1.92.13c yena tokaṁ ca tanayaṁ ca dhāmahe ||

uṣaḥ | tat | citram | ā | bhara | asmabhyam | vājinī-vati |
yena | tokam | ca | tanayam | ca | dhāmahe ||1.92.13||

1.92.14a uṣo adyeha gomatyaśvāvati vibhāvari |
1.92.14c revadasme vyuccha sūnṛtāvati ||

uṣaḥ | adya | iha | go-mati | aśva-vati | vibhā-vari |
revat | asme iti | vi | uccha | sūnṛtā-vati ||1.92.14||

1.92.15a yukṣvā hi vājinīvatyaśvām̐ adyāruṇām̐ uṣaḥ |
1.92.15c athā no viśvā saubhagānyā vaha ||

yukṣva | hi | vājinī-vati | aśvān | adya | aruṇān | uṣaḥ |
atha | naḥ | viśvā | saubhagāni | ā | vaha ||1.92.15||

1.92.16a aśvinā vartirasmadā gomaddasrā hiraṇyavat |
1.92.16c arvāgrathaṁ samanasā ni yacchatam ||

aśvinā | vartiḥ | asmat | ā | go-mat | dasrā | hiraṇya-vat |
arvāk | ratham | sa-manasā | ni | yacchatam ||1.92.16||

1.92.17a yāvitthā ślokamā divo jyotirjanāya cakrathuḥ |
1.92.17c ā na ūrjaṁ vahatamaśvinā yuvam ||

yau | itthā | ślokam | ā | divaḥ | jyotiḥ | janāya | cakrathuḥ |
ā | naḥ | ūrjam | vahatam | aśvinā | yuvam ||1.92.17||

1.92.18a eha devā mayobhuvā dasrā hiraṇyavartanī |
1.92.18c uṣarbudho vahantu somapītaye ||

ā | iha | devā | mayaḥ-bhuvā | dasrā | hiraṇyavartanī iti hiraṇya-vartanī |
uṣaḥ-budhaḥ | vahantu | soma-pītaye ||1.92.18||


1.93.1a agnīṣomāvimaṁ su me śṛṇutaṁ vṛṣaṇā havam |
1.93.1c prati sūktāni haryataṁ bhavataṁ dāśuṣe mayaḥ ||

agnīṣomau | imam | su | me | śṛṇutam | vṛṣaṇā | havam |
prati | su-uktāni | haryatam | bhavatam | dāśuṣe | mayaḥ ||1.93.1||

1.93.2a agnīṣomā yo adya vāmidaṁ vacaḥ saparyati |
1.93.2c tasmai dhattaṁ suvīryaṁ gavāṁ poṣaṁ svaśvyam ||

agnīṣomā | yaḥ | adya | vām | idam | vacaḥ | saparyati |
tasmai | dhattam | su-vīryam | gavām | poṣam | su-aśvyam ||1.93.2||

1.93.3a agnīṣomā ya āhutiṁ yo vāṁ dāśāddhaviṣkṛtim |
1.93.3c sa prajayā suvīryaṁ viśvamāyurvyaśnavat ||

agnīṣomā | yaḥ | ā-hutim | yaḥ | vām | dāśāt | haviḥ-kṛtim |
saḥ | pra-jayā | su-vīryam | viśvam | āyuḥ | vi | aśnavat ||1.93.3||

1.93.4a agnīṣomā ceti tadvīryaṁ vāṁ yadamuṣṇītamavasaṁ paṇiṁ gāḥ |
1.93.4c avātirataṁ bṛsayasya śeṣo'vindataṁ jyotirekaṁ bahubhyaḥ ||

agnīṣomā | ceti | tat | vīryam | vām | yat | amuṣṇītam | avasam | paṇim | gāḥ |
ava | atiratam | bṛsayasya | śeṣaḥ | avindatam | jyotiḥ | ekam | bahu-bhyaḥ ||1.93.4||

1.93.5a yuvametāni divi rocanānyagniśca soma sakratū adhattam |
1.93.5c yuvaṁ sindhūm̐rabhiśasteravadyādagnīṣomāvamuñcataṁ gṛbhītān ||

yuvam | etāni | divi | rocanāni | agniḥ | ca | soma | sakratū iti sa-kratū | adhattam |
yuvam | sindhūn | abhi-śasteḥ | avadyāt | agnīṣomau | amuñcatam | gṛbhītān ||1.93.5||

1.93.6a ānyaṁ divo mātariśvā jabhārāmathnādanyaṁ pari śyeno adreḥ |
1.93.6c agnīṣomā brahmaṇā vāvṛdhānoruṁ yajñāya cakrathuru lokam ||

ā | anyam | divaḥ | mātariśvā | jabhāra | amathnāt | anyam | pari | śyenaḥ | adreḥ |
agnīṣomā | brahmaṇā | vavṛdhānā | urum | yajñāya | cakrathuḥ | ūm̐ iti | lokam ||1.93.6||

1.93.7a agnīṣomā haviṣaḥ prasthitasya vītaṁ haryataṁ vṛṣaṇā juṣethām |
1.93.7c suśarmāṇā svavasā hi bhūtamathā dhattaṁ yajamānāya śaṁ yoḥ ||

agnīṣomā | haviṣaḥ | pra-sthitasya | vītam | haryatam | vṛṣaṇā | juṣethām |
su-śarmāṇā | su-avasā | hi | bhūtam | atha | dhattam | yajamānāya | śam | yoḥ ||1.93.7||

1.93.8a yo agnīṣomā haviṣā saparyāddevadrīcā manasā yo ghṛtena |
1.93.8c tasya vrataṁ rakṣataṁ pātamaṁhaso viśe janāya mahi śarma yacchatam ||

yaḥ | agnīṣomā | haviṣā | saparyāt | devadrīcā | manasā | yaḥ | ghṛtena |
tasya | vratam | rakṣatam | pātam | aṁhasaḥ | viśe | janāya | mahi | śarma | yacchatam ||1.93.8||

1.93.9a agnīṣomā savedasā sahūtī vanataṁ giraḥ |
1.93.9c saṁ devatrā babhūvathuḥ ||

agnīṣomā | sa-vedasā | sahūtī iti sa-hūtī | vanatam | giraḥ |
sam | deva-trā | babhūvathuḥ ||1.93.9||

1.93.10a agnīṣomāvanena vāṁ yo vāṁ ghṛtena dāśati |
1.93.10c tasmai dīdayataṁ bṛhat ||

agnīṣomau | anena | vām | yaḥ | vām | ghṛtena | dāśati |
tasmai | dīdayatam | bṛhat ||1.93.10||

1.93.11a agnīṣomāvimāni no yuvaṁ havyā jujoṣatam |
1.93.11c ā yātamupa naḥ sacā ||

agnīṣomau | imāni | naḥ | yuvam | havyā | jujoṣatam |
ā | yātam | upa | naḥ | sacā ||1.93.11||

1.93.12a agnīṣomā pipṛtamarvato na ā pyāyantāmusriyā havyasūdaḥ |
1.93.12c asme balāni maghavatsu dhattaṁ kṛṇutaṁ no adhvaraṁ śruṣṭimantam ||

agnīṣomā | pipṛtam | arvataḥ | naḥ | ā | pyāyantām | usriyāḥ | havya-sūdaḥ |
asme iti | balāni | maghavat-su | dhattam | kṛṇutam | naḥ | adhvaram | śruṣṭi-mantam ||1.93.12||


1.94.1a imaṁ stomamarhate jātavedase rathamiva saṁ mahemā manīṣayā |
1.94.1c bhadrā hi naḥ pramatirasya saṁsadyagne sakhye mā riṣāmā vayaṁ tava ||

imam | stomam | arhate | jāta-vedase | ratham-iva | sam | mahema | manīṣayā |
bhadrā | hi | naḥ | pra-matiḥ | asya | sam-sadi | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.1||

1.94.2a yasmai tvamāyajase sa sādhatyanarvā kṣeti dadhate suvīryam |
1.94.2c sa tūtāva nainamaśnotyaṁhatiragne sakhye mā riṣāmā vayaṁ tava ||

yasmai | tvam | ā-yajase | saḥ | sādhati | anarvā | kṣeti | dadhate | su-vīryam |
saḥ | tūtāva | na | enam | aśnoti | aṁhatiḥ | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.2||

1.94.3a śakema tvā samidhaṁ sādhayā dhiyastve devā haviradantyāhutam |
1.94.3c tvamādityām̐ ā vaha tānhyuśmasyagne sakhye mā riṣāmā vayaṁ tava ||

śakema | tvā | sam-idham | sādhaya | dhiyaḥ | tve iti | devāḥ | haviḥ | adanti | ā-hutam |
tvam | ādityān | ā | vaha | tān | hi | uśmasi | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.3||

1.94.4a bharāmedhmaṁ kṛṇavāmā havīṁṣi te citayantaḥ parvaṇāparvaṇā vayam |
1.94.4c jīvātave prataraṁ sādhayā dhiyo'gne sakhye mā riṣāmā vayaṁ tava ||

bharāma | idhmam | kṛṇavāma | havīṁṣi | te | citayantaḥ | parvaṇā-parvaṇā | vayam |
jīvātave | pra-taram | sādhaya | dhiyaḥ | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.4||

1.94.5a viśāṁ gopā asya caranti jantavo dvipacca yaduta catuṣpadaktubhiḥ |
1.94.5c citraḥ praketa uṣaso mahām̐ asyagne sakhye mā riṣāmā vayaṁ tava ||

viśām | gopāḥ | asya | caranti | jantavaḥ | dvi-pat | ca | yat | uta | catuḥ-pat | aktu-bhiḥ |
citraḥ | pra-ketaḥ | uṣasaḥ | mahān | asi | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.5||

1.94.6a tvamadhvaryuruta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ |
1.94.6c viśvā vidvām̐ ārtvijyā dhīra puṣyasyagne sakhye mā riṣāmā vayaṁ tava ||

tvam | adhvaryuḥ | uta | hotā | asi | pūrvyaḥ | pra-śāstā | potā | januṣā | puraḥ-hitaḥ |
viśvā | vidvān | ārtvijyā | dhīra | puṣyasi | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.6||

1.94.7a yo viśvataḥ supratīkaḥ sadṛṅṅasi dūre citsantaḻidivāti rocase |
1.94.7c rātryāścidandho ati deva paśyasyagne sakhye mā riṣāmā vayaṁ tava ||

yaḥ | viśvataḥ | su-pratīkaḥ | sa-dṛṅ | asi | dūre | cit | san | taḻit-iva | ati | rocase |
rātryāḥ | cit | andhaḥ | ati | deva | paśyasi | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.7||

1.94.8a pūrvo devā bhavatu sunvato ratho'smākaṁ śaṁso abhyastu dūḍhyaḥ |
1.94.8c tadā jānītota puṣyatā vaco'gne sakhye mā riṣāmā vayaṁ tava ||

pūrvaḥ | devāḥ | bhavatu | sunvataḥ | rathaḥ | asmākam | śaṁsaḥ | abhi | astu | duḥ-dhyaḥ |
tat | ā | jānīta | uta | puṣyata | vacaḥ | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.8||

1.94.9a vadhairduḥśaṁsām̐ apa dūḍhyo jahi dūre vā ye anti vā ke cidatriṇaḥ |
1.94.9c athā yajñāya gṛṇate sugaṁ kṛdhyagne sakhye mā riṣāmā vayaṁ tava ||

vadhaiḥ | duḥ-śaṁsān | apa | duḥ-dhyaḥ | jahi | dūre | vā | ye | anti | vā | ke | cit | atriṇaḥ |
atha | yajñāya | gṛṇate | su-gam | kṛdhi | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.9||

1.94.10a yadayukthā aruṣā rohitā rathe vātajūtā vṛṣabhasyeva te ravaḥ |
1.94.10c ādinvasi vanino dhūmaketunāgne sakhye mā riṣāmā vayaṁ tava ||

yat | ayukthāḥ | aruṣā | rohitā | rathe | vāta-jūtā | vṛṣabhasya-iva | te | ravaḥ |
āt | invasi | vaninaḥ | dhūma-ketunā | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.10||

1.94.11a adha svanāduta bibhyuḥ patatriṇo drapsā yatte yavasādo vyasthiran |
1.94.11c sugaṁ tatte tāvakebhyo rathebhyo'gne sakhye mā riṣāmā vayaṁ tava ||

adha | svanāt | uta | bibhyuḥ | patatriṇaḥ | drapsāḥ | yat | te | yavasa-adaḥ | vi | asthiran |
su-gam | tat | te | tāvakebhyaḥ | rathebhyaḥ | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.11||

1.94.12a ayaṁ mitrasya varuṇasya dhāyase'vayātāṁ marutāṁ heḻo adbhutaḥ |
1.94.12c mṛḻā su no bhūtveṣāṁ manaḥ punaragne sakhye mā riṣāmā vayaṁ tava ||

ayam | mitrasya | varuṇasya | dhāyase | ava-yātām | marutām | heḻaḥ | adbhutaḥ |
mṛḻa | su | naḥ | bhūtu | eṣām | manaḥ | punaḥ | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.12||

1.94.13a devo devānāmasi mitro adbhuto vasurvasūnāmasi cāruradhvare |
1.94.13c śarmantsyāma tava saprathastame'gne sakhye mā riṣāmā vayaṁ tava ||

devaḥ | devānām | asi | mitraḥ | adbhutaḥ | vasuḥ | vasūnām | asi | cāruḥ | adhvare |
śarman | syāma | tava | saprathaḥ-tame | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.13||

1.94.14a tatte bhadraṁ yatsamiddhaḥ sve dame somāhuto jarase mṛḻayattamaḥ |
1.94.14c dadhāsi ratnaṁ draviṇaṁ ca dāśuṣe'gne sakhye mā riṣāmā vayaṁ tava ||

tat | te | bhadram | yat | sam-iddhaḥ | sve | dame | soma-āhutaḥ | jarase | mṛḻayat-tamaḥ |
dadhāsi | ratnam | draviṇam | ca | dāśuṣe | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.14||

1.94.15a yasmai tvaṁ sudraviṇo dadāśo'nāgāstvamadite sarvatātā |
1.94.15c yaṁ bhadreṇa śavasā codayāsi prajāvatā rādhasā te syāma ||

yasmai | tvam | su-draviṇaḥ | dadāśaḥ | anāgāḥ-tvam | adite | sarva-tātā |
yam | bhadreṇa | śavasā | codayāsi | prajā-vatā | rādhasā | te | syāma ||1.94.15||

1.94.16a sa tvamagne saubhagatvasya vidvānasmākamāyuḥ pra tireha deva |
1.94.16c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

saḥ | tvam | agne | saubhaga-tvasya | vidvān | asmākam | āyuḥ | pra | tira | iha | deva |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.94.16||


1.95.1a dve virūpe carataḥ svarthe anyānyā vatsamupa dhāpayete |
1.95.1c hariranyasyāṁ bhavati svadhāvāñchukro anyasyāṁ dadṛśe suvarcāḥ ||

dve iti | virūpe iti vi-rūpe | carataḥ | svarthe iti su-arthe | anyā-anyā | vatsam | upa | dhāpayete iti |
hariḥ | anyasyām | bhavati | svadhā-vān | śukraḥ | anyasyām | dadṛśe | su-varcāḥ ||1.95.1||

1.95.2a daśemaṁ tvaṣṭurjanayanta garbhamatandrāso yuvatayo vibhṛtram |
1.95.2c tigmānīkaṁ svayaśasaṁ janeṣu virocamānaṁ pari ṣīṁ nayanti ||

daśa | imam | tvaṣṭuḥ | janayanta | garbham | atandrāsaḥ | yuvatayaḥ | vi-bhṛtram |
tigma-anīkam | sva-yaśasam | janeṣu | vi-rocamānam | pari | sīm | nayanti ||1.95.2||

1.95.3a trīṇi jānā pari bhūṣantyasya samudra ekaṁ divyekamapsu |
1.95.3c pūrvāmanu pra diśaṁ pārthivānāmṛtūnpraśāsadvi dadhāvanuṣṭhu ||

trīṇi | jānā | pari | bhūṣanti | asya | samudre | ekam | divi | ekam | ap-su |
pūrvām | anu | pra | diśam | pārthivānām | ṛtūn | pra-śāsat | vi | dadhau | anuṣṭhu ||1.95.3||

1.95.4a ka imaṁ vo niṇyamā ciketa vatso mātṝrjanayata svadhābhiḥ |
1.95.4c bahvīnāṁ garbho apasāmupasthānmahānkavirniścarati svadhāvān ||

kaḥ | imam | vaḥ | niṇyam | ā | ciketa | vatsaḥ | mātṝḥ | janayata | svadhābhiḥ |
bahvīnām | garbhaḥ | apasām | upa-sthāt | mahān | kaviḥ | niḥ | carati | svadhā-vān ||1.95.4||

1.95.5a āviṣṭyo vardhate cārurāsu jihmānāmūrdhvaḥ svayaśā upasthe |
1.95.5c ubhe tvaṣṭurbibhyaturjāyamānātpratīcī siṁhaṁ prati joṣayete ||

āviḥ-tyaḥ | vardhate | cāruḥ | āsu | jihmānām | ūrdhvaḥ | sva-yaśāḥ | upa-sthe |
ubhe iti | tvaṣṭuḥ | bibhyatuḥ | jāyamānāt | pratīcī iti | siṁham | prati | joṣayete iti ||1.95.5||

1.95.6a ubhe bhadre joṣayete na mene gāvo na vāśrā upa tasthurevaiḥ |
1.95.6c sa dakṣāṇāṁ dakṣapatirbabhūvāñjanti yaṁ dakṣiṇato havirbhiḥ ||

ubhe iti | bhadre iti | joṣayete iti | na | mene iti | gāvaḥ | na | vāśrāḥ | upa | tasthuḥ | evaiḥ |
saḥ | dakṣāṇām | dakṣa-patiḥ | babhūva | añjanti | yam | dakṣiṇataḥ | haviḥ-bhiḥ ||1.95.6||

1.95.7a udyaṁyamīti saviteva bāhū ubhe sicau yatate bhīma ṛñjan |
1.95.7c ucchukramatkamajate simasmānnavā mātṛbhyo vasanā jahāti ||

ut | yaṁyamīti | savitā-iva | bāhū iti | ubhe iti | sicau | yatate | bhīmaḥ | ṛñjan |
ut | śukram | atkam | ajate | simasmāt | navā | mātṛ-bhyaḥ | vasanā | jahāti ||1.95.7||

1.95.8a tveṣaṁ rūpaṁ kṛṇuta uttaraṁ yatsaṁpṛñcānaḥ sadane gobhiradbhiḥ |
1.95.8c kavirbudhnaṁ pari marmṛjyate dhīḥ sā devatātā samitirbabhūva ||

tveṣam | rūpam | kṛṇute | ut-taram | yat | sam-pṛñcānaḥ | sadane | gobhiḥ | at-bhiḥ |
kaviḥ | budhnam | pari | marmṛjyate | dhīḥ | sā | deva-tātā | sam-itiḥ | babhūva ||1.95.8||

1.95.9a uru te jrayaḥ paryeti budhnaṁ virocamānaṁ mahiṣasya dhāma |
1.95.9c viśvebhiragne svayaśobhiriddho'dabdhebhiḥ pāyubhiḥ pāhyasmān ||

uru | te | jrayaḥ | pari | eti | budhnam | vi-rocamānam | mahiṣasya | dhāma |
viśvebhiḥ | agne | svayaśaḥ-bhiḥ | iddhaḥ | adabdhebhiḥ | pāyu-bhiḥ | pāhi | asmān ||1.95.9||

1.95.10a dhanvantsrotaḥ kṛṇute gātumūrmiṁ śukrairūrmibhirabhi nakṣati kṣām |
1.95.10c viśvā sanāni jaṭhareṣu dhatte'ntarnavāsu carati prasūṣu ||

dhanvan | srotaḥ | kṛṇute | gatum | ūrmim | śukraiḥ | ūrmi-bhiḥ | abhi | nakṣati | kṣām |
viśvā | sanāni | jaṭhareṣu | dhatte | antaḥ | navāsu | carati | pra-sūṣu ||1.95.10||

1.95.11a evā no agne samidhā vṛdhāno revatpāvaka śravase vi bhāhi |
1.95.11c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

eva | naḥ | agne | sam-idhā | vṛdhānaḥ | revat | pāvaka | śravase | vi | bhāhi |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.95.11||


1.96.1a sa pratnathā sahasā jāyamānaḥ sadyaḥ kāvyāni baḻadhatta viśvā |
1.96.1c āpaśca mitraṁ dhiṣaṇā ca sādhandevā agniṁ dhārayandraviṇodām ||

saḥ | pratna-thā | sahasā | jāyamānaḥ | sadyaḥ | kāvyāni | baṭ | adhatta | viśvā |
āpaḥ | ca | mitram | dhiṣaṇā | ca | sādhan | devāḥ | agnim | dhārayan | draviṇaḥ-dām ||1.96.1||

1.96.2a sa pūrvayā nividā kavyatāyorimāḥ prajā ajanayanmanūnām |
1.96.2c vivasvatā cakṣasā dyāmapaśca devā agniṁ dhārayandraviṇodām ||

saḥ | pūrvayā | ni-vidā | kavyatā | āyoḥ | imāḥ | pra-jāḥ | ajanayat | manūnām |
vivasvatā | cakṣasā | dyām | apaḥ | ca | devāḥ | agnim | dhārayan | draviṇaḥ-dām ||1.96.2||

1.96.3a tamīḻata prathamaṁ yajñasādhaṁ viśa ārīrāhutamṛñjasānam |
1.96.3c ūrjaḥ putraṁ bharataṁ sṛpradānuṁ devā agniṁ dhārayandraviṇodām ||

tam | iḻata | prathamam | yajña-sādham | viśaḥ | ārīḥ | ā-hutam | ṛñjasānam |
ūrjaḥ | putram | bharatam | sṛpra-dānum | devāḥ | agnim | dhārayan | draviṇaḥ-dām ||1.96.3||

1.96.4a sa mātariśvā puruvārapuṣṭirvidadgātuṁ tanayāya svarvit |
1.96.4c viśāṁ gopā janitā rodasyordevā agniṁ dhārayandraviṇodām ||

saḥ | mātariśvā | puruvāra-puṣṭiḥ | vidat | gātum | tanayāya | svaḥ-vit |
viśām | gopāḥ | janitā | rodasyoḥ | devāḥ | agnim | dhārayan | draviṇaḥ-dām ||1.96.4||

1.96.5a naktoṣāsā varṇamāmemyāne dhāpayete śiśumekaṁ samīcī |
1.96.5c dyāvākṣāmā rukmo antarvi bhāti devā agniṁ dhārayandraviṇodām ||

naktoṣasā | varṇam | āmemyāne ityā-memyāne | dhāpayete iti | śiśum | ekam | samīcī iti sam-īcī |
dyāvākṣāmā | rukmaḥ | antaḥ | vi | bhāti | devāḥ | agnim | dhārayan | draviṇaḥ-dām ||1.96.5||

1.96.6a rāyo budhnaḥ saṁgamano vasūnāṁ yajñasya keturmanmasādhano veḥ |
1.96.6c amṛtatvaṁ rakṣamāṇāsa enaṁ devā agniṁ dhārayandraviṇodām ||

rāyaḥ | budhnaḥ | sam-gamanaḥ | vasūnām | yajñasya | ketuḥ | manma-sādhanaḥ | veriti veḥ |
amṛta-tvam | rakṣamāṇāsaḥ | enam | devāḥ | agnim | dhārayan | draviṇaḥ-dām ||1.96.6||

1.96.7a nū ca purā ca sadanaṁ rayīṇāṁ jātasya ca jāyamānasya ca kṣām |
1.96.7c sataśca gopāṁ bhavataśca bhūrerdevā agniṁ dhārayandraviṇodām ||

nu | ca | purā | ca | sadanam | rayīṇām | jātasya | ca | jāyamānasya | ca | kṣām |
sataḥ | ca | gopām | bhavataḥ | ca | bhūreḥ | devāḥ | agnim | dhārayan | draviṇaḥ-dām ||1.96.7||

1.96.8a draviṇodā draviṇasasturasya draviṇodāḥ sanarasya pra yaṁsat |
1.96.8c draviṇodā vīravatīmiṣaṁ no draviṇodā rāsate dīrghamāyuḥ ||

draviṇaḥ-dāḥ | draviṇasaḥ | turasya | draviṇaḥ-dāḥ | sanarasya | pra | yaṁsat |
draviṇaḥ-dāḥ | vīra-vatīm | iṣam | naḥ | draviṇaḥ-dāḥ | rāsate | dīrgham | āyuḥ ||1.96.8||

1.96.9a evā no agne samidhā vṛdhāno revatpāvaka śravase vi bhāhi |
1.96.9c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

eva | naḥ | agne | sam-idhā | vṛdhānaḥ | revat | pāvaka | śravase | vi | bhāhi |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.96.9||


1.97.1a apa naḥ śośucadaghamagne śuśugdhyā rayim |
1.97.1c apa naḥ śośucadagham ||

apa | naḥ | śośucat | agham | agne | śuśugdhi | ā | rayim |
apa | naḥ | śośucat | agham ||1.97.1||

1.97.2a sukṣetriyā sugātuyā vasūyā ca yajāmahe |
1.97.2c apa naḥ śośucadagham ||

su-kṣetriyā | sugātu-yā | vasu-yā | ca | yajāmahe |
apa | naḥ | śośucat | agham ||1.97.2||

1.97.3a pra yadbhandiṣṭha eṣāṁ prāsmākāsaśca sūrayaḥ |
1.97.3c apa naḥ śośucadagham ||

pra | yat | bhandiṣṭhaḥ | eṣām | pra | asmākāsaḥ | ca | sūrayaḥ |
apa | naḥ | śośucat | agham ||1.97.3||

1.97.4a pra yatte agne sūrayo jāyemahi pra te vayam |
1.97.4c apa naḥ śośucadagham ||

pra | yat | te | agne | sūrayaḥ | jāyemahi | pra | te | vayam |
apa | naḥ | śośucat | agham ||1.97.4||

1.97.5a pra yadagneḥ sahasvato viśvato yanti bhānavaḥ |
1.97.5c apa naḥ śośucadagham ||

pra | yat | agneḥ | sahasvataḥ | viśvataḥ | yanti | bhānavaḥ |
apa | naḥ | śośucat | agham ||1.97.5||

1.97.6a tvaṁ hi viśvatomukha viśvataḥ paribhūrasi |
1.97.6c apa naḥ śośucadagham ||

tvam | hi | viśvataḥ-mukha | viśvataḥ | pari-bhūḥ | asi |
apa | naḥ | śośucat | agham ||1.97.6||

1.97.7a dviṣo no viśvatomukhāti nāveva pāraya |
1.97.7c apa naḥ śośucadagham ||

dviṣaḥ | naḥ | viśvataḥ-mukha | ati | nāvā-iva | pāraya |
apa | naḥ | śośucat | agham ||1.97.7||

1.97.8a sa naḥ sindhumiva nāvayāti parṣā svastaye |
1.97.8c apa naḥ śośucadagham ||

saḥ | naḥ | sindhum-iva | nāvayā | ati | parṣa | svastaye |
apa | naḥ | śośucat | agham ||1.97.8||


1.98.1a vaiśvānarasya sumatau syāma rājā hi kaṁ bhuvanānāmabhiśrīḥ |
1.98.1c ito jāto viśvamidaṁ vi caṣṭe vaiśvānaro yatate sūryeṇa ||

vaiśvānarasya | su-matau | syāma | rājā | hi | kam | bhuvanānām | abhi-śrīḥ |
itaḥ | jātaḥ | viśvam | idam | vi | caṣṭe | vaiśvānaraḥ | yatate | sūryeṇa ||1.98.1||

1.98.2a pṛṣṭo divi pṛṣṭo agniḥ pṛthivyāṁ pṛṣṭo viśvā oṣadhīrā viveśa |
1.98.2c vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣaḥ pātu naktam ||

pṛṣṭaḥ | divi | pṛṣṭaḥ | agniḥ | pṛthivyām | pṛṣṭaḥ | viśvāḥ | oṣadhīḥ | ā | viveśa |
vaiśvānaraḥ | sahasā | pṛṣṭaḥ | agniḥ | saḥ | naḥ | divā | saḥ | riṣaḥ | pātu | naktam ||1.98.2||

1.98.3a vaiśvānara tava tatsatyamastvasmānrāyo maghavānaḥ sacantām |
1.98.3c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

vaiśvānara | tava | tat | satyam | astu | asmān | rāyaḥ | magha-vānaḥ | sacantām |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.98.3||


1.99.1a jātavedase sunavāma somamarātīyato ni dahāti vedaḥ |
1.99.1c sa naḥ parṣadati durgāṇi viśvā nāveva sindhuṁ duritātyagniḥ ||

jāta-vedase | sunavāma | somam | arāti-yataḥ | ni | dahāti | vedaḥ |
saḥ | naḥ | parṣat | ati | duḥ-gāni | viśvā | nāvā-iva | sindhum | duḥ-itā | ati | agniḥ ||1.99.1||


1.100.1a sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāśca samrāṭ |
1.100.1c satīnasatvā havyo bhareṣu marutvānno bhavatvindra ūtī ||

saḥ | yaḥ | vṛṣā | vṛṣṇyebhiḥ | sam-okāḥ | mahaḥ | divaḥ | pṛthivyāḥ | ca | sam-rāṭ |
satīna-satvā | havyaḥ | bhareṣu | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.1||

1.100.2a yasyānāptaḥ sūryasyeva yāmo bharebhare vṛtrahā śuṣmo asti |
1.100.2c vṛṣantamaḥ sakhibhiḥ svebhirevairmarutvānno bhavatvindra ūtī ||

yasya | anāptaḥ | sūryasya-iva | yāmaḥ | bhare-bhare | vṛtra-hā | śuṣmaḥ | asti |
vṛṣan-tamaḥ | sakhi-bhiḥ | svebhiḥ | evaiḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.2||

1.100.3a divo na yasya retaso dughānāḥ panthāso yanti śavasāparītāḥ |
1.100.3c taraddveṣāḥ sāsahiḥ pauṁsyebhirmarutvānno bhavatvindra ūtī ||

divaḥ | na | yasya | retasaḥ | dughānāḥ | panthāsaḥ | yanti | śavasā | apari-itāḥ |
tarat-dveṣāḥ | sasahiḥ | pauṁsyebhiḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.3||

1.100.4a so aṅgirobhiraṅgirastamo bhūdvṛṣā vṛṣabhiḥ sakhibhiḥ sakhā san |
1.100.4c ṛgmibhirṛgmī gātubhirjyeṣṭho marutvānno bhavatvindra ūtī ||

saḥ | aṅgiraḥ-bhiḥ | aṅgiraḥ-tamaḥ | bhūt | vṛṣā | vṛṣa-bhiḥ | sakhi-bhiḥ | sakhā | san |
ṛgmi-bhiḥ | ṛgmī | gātu-bhiḥ | jyeṣṭhaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.4||

1.100.5a sa sūnubhirna rudrebhirṛbhvā nṛṣāhye sāsahvām̐ amitrān |
1.100.5c sanīḻebhiḥ śravasyāni tūrvanmarutvānno bhavatvindra ūtī ||

saḥ | sūnu-bhiḥ | na | rudrebhiḥ | ṛbhvā | nṛ-sahye | sasahvān | amitrān |
sa-nīḻebhiḥ | śravasyāni | tūrvan | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.5||

1.100.6a sa manyumīḥ samadanasya kartāsmākebhirnṛbhiḥ sūryaṁ sanat |
1.100.6c asminnahantsatpatiḥ puruhūto marutvānno bhavatvindra ūtī ||

saḥ | manyu-mīḥ | sa-madanasya | kartā | asmākebhiḥ | nṛ-bhiḥ | sūryam | sanat |
asmin | ahan | sat-patiḥ | puru-hūtaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.6||

1.100.7a tamūtayo raṇayañchūrasātau taṁ kṣemasya kṣitayaḥ kṛṇvata trām |
1.100.7c sa viśvasya karuṇasyeśa eko marutvānno bhavatvindra ūtī ||

tam | ūtayaḥ | raṇayan | śūra-sātau | tam | kṣemasya | kṣitayaḥ | kṛṇvata | trām |
saḥ | viśvasya | karuṇasya | īśe | ekaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.7||

1.100.8a tamapsanta śavasa utsaveṣu naro naramavase taṁ dhanāya |
1.100.8c so andhe cittamasi jyotirvidanmarutvānno bhavatvindra ūtī ||

tam | apsanta | śavasaḥ | ut-saveṣu | naraḥ | naram | avase | tam | dhanāya |
saḥ | andhe | cit | tamasi | jyotiḥ | vidat | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.8||

1.100.9a sa savyena yamati vrādhataścitsa dakṣiṇe saṁgṛbhītā kṛtāni |
1.100.9c sa kīriṇā citsanitā dhanāni marutvānno bhavatvindra ūtī ||

saḥ | savyena | yamati | vrādhataḥ | cit | saḥ | dakṣiṇe | sam-gṛbhītā | kṛtāni |
saḥ | kīriṇā | cit | sanitā | dhanāni | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.9||

1.100.10a sa grāmebhiḥ sanitā sa rathebhirvide viśvābhiḥ kṛṣṭibhirnvadya |
1.100.10c sa pauṁsyebhirabhibhūraśastīrmarutvānno bhavatvindra ūtī ||

saḥ | grāmebhiḥ | sanitā | saḥ | rathebhiḥ | vide | viśvābhiḥ | kṛṣṭi-bhiḥ | nu | adya |
saḥ | pauṁsyebhiḥ | abhi-bhūḥ | aśastīḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.10||

1.100.11a sa jāmibhiryatsamajāti mīḻhe'jāmibhirvā puruhūta evaiḥ |
1.100.11c apāṁ tokasya tanayasya jeṣe marutvānno bhavatvindra ūtī ||

saḥ | jāmi-bhiḥ | yat | sam-ajāti | mīḻhe | ajāmi-bhiḥ | vā | puru-hūtaḥ | evaiḥ |
apām | tokasya | tanayasya | jeṣe | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.11||

1.100.12a sa vajrabhṛddasyuhā bhīma ugraḥ sahasracetāḥ śatanītha ṛbhvā |
1.100.12c camrīṣo na śavasā pāñcajanyo marutvānno bhavatvindra ūtī ||

saḥ | vajra-bhṛt | dasyu-hā | bhīmaḥ | ugraḥ | sahasra-cetāḥ | śata-nīthaḥ | ṛbhvā |
camrīṣaḥ | na | śavasā | pāñca-janyaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.12||

1.100.13a tasya vajraḥ krandati smatsvarṣā divo na tveṣo ravathaḥ śimīvān |
1.100.13c taṁ sacante sanayastaṁ dhanāni marutvānno bhavatvindra ūtī ||

tasya | vajraḥ | krandati | smat | svaḥ-sāḥ | divaḥ | na | tveṣaḥ | ravathaḥ | śimī-vān |
tam | sacante | sanayaḥ | tam | dhanāni | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.13||

1.100.14a yasyājasraṁ śavasā mānamukthaṁ paribhujadrodasī viśvataḥ sīm |
1.100.14c sa pāriṣatkratubhirmandasāno marutvānno bhavatvindra ūtī ||

yasya | ajasram | śavasā | mānam | uktham | pari-bhujat | rodasī iti | viśvataḥ | sīm |
saḥ | pāriṣat | kratu-bhiḥ | mandasānaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.14||

1.100.15a na yasya devā devatā na martā āpaścana śavaso antamāpuḥ |
1.100.15c sa prarikvā tvakṣasā kṣmo divaśca marutvānno bhavatvindra ūtī ||

na | yasya | devāḥ | devatā | na | martāḥ | āpaḥ | cana | śavasaḥ | antam | āpuḥ |
saḥ | pra-rikvā | tvakṣasā | kṣmaḥ | divaḥ | ca | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.15||

1.100.16a rohicchyāvā sumadaṁśurlalāmīrdyukṣā rāya ṛjrāśvasya |
1.100.16c vṛṣaṇvantaṁ bibhratī dhūrṣu rathaṁ mandrā ciketa nāhuṣīṣu vikṣu ||

rohit | śyāvā | sumat-aṁśuḥ | lalāmīḥ | dyukṣā | rāye | ṛjra-aśvasya |
vṛṣaṇ-vantam | bibhratī | dhūḥ-su | ratham | mandrā | ciketa | nāhuṣīṣu | vikṣu ||1.100.16||

1.100.17a etattyatta indra vṛṣṇa ukthaṁ vārṣāgirā abhi gṛṇanti rādhaḥ |
1.100.17c ṛjrāśvaḥ praṣṭibhirambarīṣaḥ sahadevo bhayamānaḥ surādhāḥ ||

etat | tyat | te | indra | vṛṣṇe | uktham | vārṣāgirāḥ | abhi | gṛṇanti | rādhaḥ |
ṛjra-aśvaḥ | praṣṭi-bhiḥ | ambarīṣaḥ | saha-devaḥ | bhayamānaḥ | su-rādhāḥ ||1.100.17||

1.100.18a dasyūñchimyūm̐śca puruhūta evairhatvā pṛthivyāṁ śarvā ni barhīt |
1.100.18c sanatkṣetraṁ sakhibhiḥ śvitnyebhiḥ sanatsūryaṁ sanadapaḥ suvajraḥ ||

dasyūn | śimyūn | ca | puru-hūtaḥ | evaiḥ | hatvā | pṛthivyām | śarvā | ni | barhīt |
sanat | kṣetram | sakhi-bhiḥ | śvitnyebhiḥ | sanat | sūryam | sanat | apaḥ | su-vajraḥ ||1.100.18||

1.100.19a viśvāhendro adhivaktā no astvaparihvṛtāḥ sanuyāma vājam |
1.100.19c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

viśvāhā | indraḥ | adhi-vaktā | naḥ | astu | apari-hvṛtāḥ | sanuyāma | vājam |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.100.19||


1.101.1a pra mandine pitumadarcatā vaco yaḥ kṛṣṇagarbhā nirahannṛjiśvanā |
1.101.1c avasyavo vṛṣaṇaṁ vajradakṣiṇaṁ marutvantaṁ sakhyāya havāmahe ||

pra | mandine | pitu-mat | arcata | vacaḥ | yaḥ | kṛṣṇa-garbhāḥ | niḥ-ahan | ṛjiśvanā |
avasyavaḥ | vṛṣaṇam | vajra-dakṣiṇam | marutvantam | sakhyāya | havāmahe ||1.101.1||

1.101.2a yo vyaṁsaṁ jāhṛṣāṇena manyunā yaḥ śambaraṁ yo ahanpiprumavratam |
1.101.2c indro yaḥ śuṣṇamaśuṣaṁ nyāvṛṇaṅmarutvantaṁ sakhyāya havāmahe ||

yaḥ | vi-aṁsam | jahṛṣāṇena | manyunā | yaḥ | śambaram | yaḥ | ahan | piprum | avratam |
indraḥ | yaḥ | śuṣṇam | aśuṣam | ni | avṛṇak | marutvantam | sakhyāya | havāmahe ||1.101.2||

1.101.3a yasya dyāvāpṛthivī pauṁsyaṁ mahadyasya vrate varuṇo yasya sūryaḥ |
1.101.3c yasyendrasya sindhavaḥ saścati vrataṁ marutvantaṁ sakhyāya havāmahe ||

yasya | dyāvāpṛthivī iti | pauṁsyam | mahat | yasya | vrate | varuṇaḥ | yasya | sūryaḥ |
yasya | indrasya | sindhavaḥ | saścati | vratam | marutvantam | sakhyāya | havāmahe ||1.101.3||

1.101.4a yo aśvānāṁ yo gavāṁ gopatirvaśī ya āritaḥ karmaṇikarmaṇi sthiraḥ |
1.101.4c vīḻościdindro yo asunvato vadho marutvantaṁ sakhyāya havāmahe ||

yaḥ | aśvānām | yaḥ | gavām | go-patiḥ | vaśī | yaḥ | āritaḥ | karmaṇi-karmaṇi | sthiraḥ |
vīḻoḥ | cit | indraḥ | yaḥ | asunvataḥ | vadhaḥ | marutvantam | sakhyāya | havāmahe ||1.101.4||

1.101.5a yo viśvasya jagataḥ prāṇataspatiryo brahmaṇe prathamo gā avindat |
1.101.5c indro yo dasyūm̐radharām̐ avātiranmarutvantaṁ sakhyāya havāmahe ||

yaḥ | viśvasya | jagataḥ | prāṇataḥ | patiḥ | yaḥ | brahmaṇe | prathamaḥ | gāḥ | avindat |
indraḥ | yaḥ | dasyūn | adharān | ava-atirat | marutvantam | sakhyāya | havāmahe ||1.101.5||

1.101.6a yaḥ śūrebhirhavyo yaśca bhīrubhiryo dhāvadbhirhūyate yaśca jigyubhiḥ |
1.101.6c indraṁ yaṁ viśvā bhuvanābhi saṁdadhurmarutvantaṁ sakhyāya havāmahe ||

yaḥ | śūrebhiḥ | havyaḥ | yaḥ | ca | bhīru-bhiḥ | yaḥ | dhāvat-bhiḥ | hūyate | yaḥ | ca | jigyubhiḥ |
indram | yam | viśvā | bhuvanā | abhi | sam-dadhuḥ | marutvantam | sakhyāya | havāmahe ||1.101.6||

1.101.7a rudrāṇāmeti pradiśā vicakṣaṇo rudrebhiryoṣā tanute pṛthu jrayaḥ |
1.101.7c indraṁ manīṣā abhyarcati śrutaṁ marutvantaṁ sakhyāya havāmahe ||

rudrāṇām | eti | pra-diśā | vi-cakṣaṇaḥ | rudrebhiḥ | yoṣā | tanute | pṛthu | jrayaḥ |
indram | manīṣā | abhi | arcati | śrutam | marutvantam | sakhyāya | havāmahe ||1.101.7||

1.101.8a yadvā marutvaḥ parame sadhasthe yadvāvame vṛjane mādayāse |
1.101.8c ata ā yāhyadhvaraṁ no acchā tvāyā haviścakṛmā satyarādhaḥ ||

yat | vā | marutvaḥ | parame | sadha-sthe | yat | vā | avame | vṛjane | mādayāse |
ataḥ | ā | yāhi | adhvaram | naḥ | accha | tvā-yā | haviḥ | cakṛma | satya-rādhaḥ ||1.101.8||

1.101.9a tvāyendra somaṁ suṣumā sudakṣa tvāyā haviścakṛmā brahmavāhaḥ |
1.101.9c adhā niyutvaḥ sagaṇo marudbhirasminyajñe barhiṣi mādayasva ||

tvā-yā | indra | somam | susuma | su-dakṣa | tvā-yā | haviḥ | cakṛma | brahma-vāhaḥ |
adha | ni-yutvaḥ | sa-gaṇaḥ | marut-bhiḥ | asmin | yajñe | barhiṣi | mādayasva ||1.101.9||

1.101.10a mādayasva haribhirye ta indra vi ṣyasva śipre vi sṛjasva dhene |
1.101.10c ā tvā suśipra harayo vahantūśanhavyāni prati no juṣasva ||

mādayasva | hari-bhiḥ | ye | te | indra | vi | syasva | śipre iti | vi | sṛjasva | dhene iti |
ā | tvā | su-śipra | harayaḥ | vahantu | uśan | havyāni | prati | naḥ | juṣasva ||1.101.10||

1.101.11a marutstotrasya vṛjanasya gopā vayamindreṇa sanuyāma vājam |
1.101.11c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

marut-stotrasya | vṛjanasya | gopāḥ | vayam | indreṇa | sanuyāma | vājam |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.101.11||


1.102.1a imāṁ te dhiyaṁ pra bhare maho mahīmasya stotre dhiṣaṇā yatta ānaje |
1.102.1c tamutsave ca prasave ca sāsahimindraṁ devāsaḥ śavasāmadannanu ||

imām | te | dhiyam | pra | bhare | mahaḥ | mahīm | asya | stotre | dhiṣaṇā | yat | te | ānaje |
tam | ut-save | ca | pra-save | ca | sasahim | indram | devāsaḥ | śavasā | amadan | anu ||1.102.1||

1.102.2a asya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṁ vapuḥ |
1.102.2c asme sūryācandramasābhicakṣe śraddhe kamindra carato vitarturam ||

asya | śravaḥ | nadyaḥ | sapta | bibhrati | dyāvākṣāmā | pṛthivī | darśatam | vapuḥ |
asme iti | sūryācandramasā | abhi-cakṣe | śraddhe | kam | indra | carataḥ | vi-tarturam ||1.102.2||

1.102.3a taṁ smā rathaṁ maghavanprāva sātaye jaitraṁ yaṁ te anumadāma saṁgame |
1.102.3c ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañcharma yaccha naḥ ||

tam | sma | ratham | magha-van | pra | ava | sātaye | jaitram | yam | te | anu-madāma | sam-game |
ājā | naḥ | indra | manasā | puru-stuta | tvāyat-bhyaḥ | magha-van | śarma | yaccha | naḥ ||1.102.3||

1.102.4a vayaṁ jayema tvayā yujā vṛtamasmākamaṁśamudavā bharebhare |
1.102.4c asmabhyamindra varivaḥ sugaṁ kṛdhi pra śatrūṇāṁ maghavanvṛṣṇyā ruja ||

vayam | jayema | tvayā | yujā | vṛtam | asmākam | aṁśam | ut | ava | bhare-bhare |
asmabhyam | indra | varivaḥ | su-gam | kṛdhi | pra | śatrūṇām | magha-van | vṛṣṇyā | ruja ||1.102.4||

1.102.5a nānā hi tvā havamānā janā ime dhanānāṁ dhartaravasā vipanyavaḥ |
1.102.5c asmākaṁ smā rathamā tiṣṭha sātaye jaitraṁ hīndra nibhṛtaṁ manastava ||

nānā | hi | tvā | havamānāḥ | janāḥ | ime | dhanānām | dhartaḥ | avasā | vipanyavaḥ |
asmākam | sma | ratham | ā | tiṣṭha | sātaye | jaitram | hi | indra | ni-bhṛtam | manaḥ | tava ||1.102.5||

1.102.6a gojitā bāhū amitakratuḥ simaḥ karmankarmañchatamūtiḥ khajaṁkaraḥ |
1.102.6c akalpa indraḥ pratimānamojasāthā janā vi hvayante siṣāsavaḥ ||

go-jitā | bāhū iti | amita-kratuḥ | simaḥ | karman-karman | śatam-ūtiḥ | khajam-karaḥ |
akalpaḥ | indraḥ | prati-mānam | ojasā | atha | janāḥ | vi | hvayante | sisāsavaḥ ||1.102.6||

1.102.7a utte śatānmaghavannucca bhūyasa utsahasrādririce kṛṣṭiṣu śravaḥ |
1.102.7c amātraṁ tvā dhiṣaṇā titviṣe mahyadhā vṛtrāṇi jighnase puraṁdara ||

ut | te | śatāt | magha-van | ut | ca | bhūyasaḥ | ut | sahasrāt | ririce | kṛṣṭiṣu | śravaḥ |
amātram | tvā | dhiṣaṇā | titviṣe | mahī | adha | vṛtrāṇi | jighnase | puram-dara ||1.102.7||

1.102.8a triviṣṭidhātu pratimānamojasastisro bhūmīrnṛpate trīṇi rocanā |
1.102.8c atīdaṁ viśvaṁ bhuvanaṁ vavakṣithāśatrurindra januṣā sanādasi ||

triviṣṭi-dhātu | prati-mānam | ojasaḥ | tisraḥ | bhūmīḥ | nṛ-pate | trīṇi | rocanā |
ati | idam | viśvam | bhuvanam | vavakṣitha | aśatruḥ | indra | januṣā | sanāt | asi ||1.102.8||

1.102.9a tvāṁ deveṣu prathamaṁ havāmahe tvaṁ babhūtha pṛtanāsu sāsahiḥ |
1.102.9c semaṁ naḥ kārumupamanyumudbhidamindraḥ kṛṇotu prasave rathaṁ puraḥ ||

tvām | deveṣu | prathamam | havāmahe | tvam | babhūtha | pṛtanāsu | sasahiḥ |
saḥ | imam | naḥ | kārum | upa-manyum | ut-bhidam | indraḥ | kṛṇotu | pra-save | ratham | puraḥ ||1.102.9||

1.102.10a tvaṁ jigetha na dhanā rurodhithārbheṣvājā maghavanmahatsu ca |
1.102.10c tvāmugramavase saṁ śiśīmasyathā na indra havaneṣu codaya ||

tvam | jigetha | na | dhanā | rurodhitha | arbheṣu | ājā | magha-van | mahat-su | ca |
tvām | ugram | avase | sam | śiśīmasi | atha | naḥ | indra | havaneṣu | codaya ||1.102.10||

1.102.11a viśvāhendro adhivaktā no astvaparihvṛtāḥ sanuyāma vājam |
1.102.11c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

viśvāhā | indraḥ | adhi-vaktā | naḥ | astu | apari-hvṛtāḥ | sanuyāma | vājam |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.102.11||


1.103.1a tatta indriyaṁ paramaṁ parācairadhārayanta kavayaḥ puredam |
1.103.1c kṣamedamanyaddivyanyadasya samī pṛcyate samaneva ketuḥ ||

tat | te | indriyam | paramam | parācaiḥ | adhārayanta | kavayaḥ | purā | idam |
kṣamā | idam | anyat | divi | anyat | asya | sam | īmiti | pṛcyate | samanā-iva | ketuḥ ||1.103.1||

1.103.2a sa dhārayatpṛthivīṁ paprathacca vajreṇa hatvā nirapaḥ sasarja |
1.103.2c ahannahimabhinadrauhiṇaṁ vyahanvyaṁsaṁ maghavā śacībhiḥ ||

saḥ | dhārayat | pṛthivīm | paprathat | ca | vajreṇa | hatvā | niḥ | apaḥ | sasarja |
ahan | ahim | abhinat | rauhiṇam | vi | ahan | vi-aṁsam | magha-vā | śacībhiḥ ||1.103.2||

1.103.3a sa jātūbharmā śraddadhāna ojaḥ puro vibhindannacaradvi dāsīḥ |
1.103.3c vidvānvajrindasyave hetimasyāryaṁ saho vardhayā dyumnamindra ||

saḥ | jātū-bharmā | śrat-dadhānaḥ | ojaḥ | puraḥ | vi-bhindan | acarat | vi | dāsīḥ |
vidvān | vajrin | dasyave | hetim | asya | āryam | sahaḥ | vardhaya | dyumnam | indra ||1.103.3||

1.103.4a tadūcuṣe mānuṣemā yugāni kīrtenyaṁ maghavā nāma bibhrat |
1.103.4c upaprayandasyuhatyāya vajrī yaddha sūnuḥ śravase nāma dadhe ||

tat | ūcuṣe | mānuṣā | imā | yugāni | kīrtenyam | magha-vā | nāma | bibhrat |
upa-prayan | dasyu-hatyāya | vajrī | yat | ha | sūnuḥ | śravase | nāma | dadhe ||1.103.4||

1.103.5a tadasyedaṁ paśyatā bhūri puṣṭaṁ śradindrasya dhattana vīryāya |
1.103.5c sa gā avindatso avindadaśvāntsa oṣadhīḥ so apaḥ sa vanāni ||

tat | asya | idam | paśyata | bhūri | puṣṭam | śrat | indrasya | dhattana | vīryāya |
saḥ | gāḥ | avindat | saḥ | avindat | aśvān | saḥ | oṣadhīḥ | saḥ | apaḥ | saḥ | vanāni ||1.103.5||

1.103.6a bhūrikarmaṇe vṛṣabhāya vṛṣṇe satyaśuṣmāya sunavāma somam |
1.103.6c ya ādṛtyā paripanthīva śūro'yajvano vibhajanneti vedaḥ ||

bhūri-karmaṇe | vṛṣabhāya | vṛśṇe | satya-śuṣmāya | sunavāma | somam |
yaḥ | ā-dṛtya | paripanthī-iva | śūraḥ | ayajvanaḥ | vi-bhajan | eti | vedaḥ ||1.103.6||

1.103.7a tadindra preva vīryaṁ cakartha yatsasantaṁ vajreṇābodhayo'him |
1.103.7c anu tvā patnīrhṛṣitaṁ vayaśca viśve devāso amadannanu tvā ||

tat | indra | pra-iva | vīryam | cakartha | yat | sasantam | vajreṇa | abodhayaḥ | ahim |
anu | tvā | patnīḥ | hṛṣitam | vayaḥ | ca | viśve | devāsaḥ | amadan | anu | tvā ||1.103.7||

1.103.8a śuṣṇaṁ pipruṁ kuyavaṁ vṛtramindra yadāvadhīrvi puraḥ śambarasya |
1.103.8c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

śuṣṇam | piprum | kuyavam | vṛtram | indra | yadā | avadhīḥ | vi | puraḥ | śambarasya |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.103.8||


1.104.1a yoniṣṭa indra niṣade akāri tamā ni ṣīda svāno nārvā |
1.104.1c vimucyā vayo'vasāyāśvāndoṣā vastorvahīyasaḥ prapitve ||

yoniḥ | te | indra | ni-sade | akāri | tam | ā | ni | sīda | svānaḥ | na | arvā |
vi-mucya | vayaḥ | ava-sāya | aśvān | doṣā | vastoḥ | vahīyasaḥ | pra-pitve ||1.104.1||

1.104.2a o tye nara indramūtaye gurnū cittāntsadyo adhvano jagamyāt |
1.104.2c devāso manyuṁ dāsasya ścamnante na ā vakṣantsuvitāya varṇam ||

o iti | tye | naraḥ | indram | ūtaye | guḥ | nu | cit | tān | sadyaḥ | adhvanaḥ | jagamyāt |
devāsaḥ | manyum | dāsasya | ścamnan | te | naḥ | ā | vakṣan | suvitāya | varṇam ||1.104.2||

1.104.3a ava tmanā bharate ketavedā ava tmanā bharate phenamudan |
1.104.3c kṣīreṇa snātaḥ kuyavasya yoṣe hate te syātāṁ pravaṇe śiphāyāḥ ||

ava | tmanā | bharate | keta-vedāḥ | ava | tmanā | bharate | phenam | udan |
kṣīreṇa | snātaḥ | kuyavasya | yoṣe iti | hate iti | te iti | syātām | pravaṇe | śiphāyāḥ ||1.104.3||

1.104.4a yuyopa nābhiruparasyāyoḥ pra pūrvābhistirate rāṣṭi śūraḥ |
1.104.4c añjasī kuliśī vīrapatnī payo hinvānā udabhirbharante ||

yuyopa | nābhiḥ | uparasya | āyoḥ | pra | pūrvābhiḥ | tirate | rāṣṭi | śūraḥ |
añjasī | kuliśī | vīra-patnī | payaḥ | hinvānāḥ | uda-bhiḥ | bharante ||1.104.4||

1.104.5a prati yatsyā nīthādarśi dasyoroko nācchā sadanaṁ jānatī gāt |
1.104.5c adha smā no maghavañcarkṛtādinmā no magheva niṣṣapī parā dāḥ ||

prati | yat | syā | nīthā | adarśi | dasyoḥ | okaḥ | na | accha | sadanam | jānatī | gāt |
adha | sma | naḥ | magha-van | carkṛtāt | it | mā | naḥ | maghā-iva | niṣṣapī | parā | dāḥ ||1.104.5||

1.104.6a sa tvaṁ na indra sūrye so apsvanāgāstva ā bhaja jīvaśaṁse |
1.104.6c māntarāṁ bhujamā rīriṣo naḥ śraddhitaṁ te mahata indriyāya ||

saḥ | tvam | naḥ | indra | sūrye | saḥ | ap-su | anāgāḥ-tve | ā | bhaja | jīva-śaṁse |
mā | antarām | bhujam | ā | ririṣaḥ | naḥ | śraddhitam | te | mahate | indriyāya ||1.104.6||

1.104.7a adhā manye śratte asmā adhāyi vṛṣā codasva mahate dhanāya |
1.104.7c mā no akṛte puruhūta yonāvindra kṣudhyadbhyo vaya āsutiṁ dāḥ ||

adha | manye | śrat | te | asmai | adhāyi | vṛṣā | codasva | mahate | dhanāya |
mā | naḥ | akṛte | puru-hūta | yonau | indra | kṣudhyat-bhyaḥ | vayaḥ | ā-sutim | dāḥ ||1.104.7||

1.104.8a mā no vadhīrindra mā parā dā mā naḥ priyā bhojanāni pra moṣīḥ |
1.104.8c āṇḍā mā no maghavañchakra nirbhenmā naḥ pātrā bhetsahajānuṣāṇi ||

mā | naḥ | vadhīḥ | indra | mā | parā | dāḥ | mā | naḥ | priyā | bhojanāni | pra | moṣīḥ |
āṇḍā | mā | naḥ | magha-van | śakra | niḥ | bhet | mā | naḥ | pātrā | bhet | saha-jānuṣāṇi ||1.104.8||

1.104.9a arvāṅehi somakāmaṁ tvāhurayaṁ sutastasya pibā madāya |
1.104.9c uruvyacā jaṭhara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ ||

arvāṅ | ā | ihi | soma-kāmam | tvā | āhuḥ | ayam | sutaḥ | tasya | piba | madāya |
uru-vyacāḥ | jaṭhare | ā | vṛṣasva | pitā-iva | naḥ | śṛṇuhi | hūyamānaḥ ||1.104.9||


1.105.1a candramā apsvantarā suparṇo dhāvate divi |
1.105.1c na vo hiraṇyanemayaḥ padaṁ vindanti vidyuto vittaṁ me asya rodasī ||

candramāḥ | ap-su | antaḥ | ā | su-parṇaḥ | dhāvate | divi |
na | vaḥ | hiraṇya-nemayaḥ | padam | vindanti | vi-dyutaḥ | vittam | me | asya | rodasī iti ||1.105.1||

1.105.2a arthamidvā u arthina ā jāyā yuvate patim |
1.105.2c tuñjāte vṛṣṇyaṁ payaḥ paridāya rasaṁ duhe vittaṁ me asya rodasī ||

artham | it | vai | ūm̐ iti | arthinaḥ | ā | jāyā | yuvate | patim |
tuñjāte iti | vṛṣṇyam | payaḥ | pari-dāya | rasam | duhe | vittam | me | asya | rodasī iti ||1.105.2||

1.105.3a mo ṣu devā adaḥ svarava pādi divaspari |
1.105.3c mā somyasya śaṁbhuvaḥ śūne bhūma kadā cana vittaṁ me asya rodasī ||

mo iti | su | devāḥ | adaḥ | svaḥ | ava | pādi | divaḥ | pari |
mā | somyasya | śam-bhuvaḥ | śūne | bhūma | kadā | cana | vittam | me | asya | rodasī iti ||1.105.3||

1.105.4a yajñaṁ pṛcchāmyavamaṁ sa taddūto vi vocati |
1.105.4c kva ṛtaṁ pūrvyaṁ gataṁ kastadbibharti nūtano vittaṁ me asya rodasī ||

yajñam | pṛcchāmi | avamam | saḥ | tat | dūtaḥ | vi | vocati |
kva | ṛtam | pūrvyam | gatam | kaḥ | tat | bibharti | nūtanaḥ | vittam | me | asya | rodasī iti ||1.105.4||

1.105.5a amī ye devāḥ sthana triṣvā rocane divaḥ |
1.105.5c kadva ṛtaṁ kadanṛtaṁ kva pratnā va āhutirvittaṁ me asya rodasī ||

amī iti | ye | devāḥ | sthana | triṣu | ā | rocane | divaḥ |
kat | vaḥ | ṛtam | kat | anṛtam | kva | pratnā | vaḥ | ā-hutiḥ | vittam | me | asya | rodasī iti ||1.105.5||

1.105.6a kadva ṛtasya dharṇasi kadvaruṇasya cakṣaṇam |
1.105.6c kadaryamṇo mahaspathāti krāmema dūḍhyo vittaṁ me asya rodasī ||

kat | vaḥ | ṛtasya | dharṇasi | kat | varuṇasya | cakṣaṇam |
kat | aryamṇaḥ | mahaḥ | pathā | ati | krāmema | duḥ-dhyaḥ | vittam | me | asya | rodasī iti ||1.105.6||

1.105.7a ahaṁ so asmi yaḥ purā sute vadāmi kāni cit |
1.105.7c taṁ mā vyantyādhyo vṛko na tṛṣṇajaṁ mṛgaṁ vittaṁ me asya rodasī ||

aham | saḥ | asmi | yaḥ | purā | sute | vadāmi | kāni | cit |
tam | mā | vyanti | ā-dhyaḥ | vṛkaḥ | na | tṛṣṇa-jam | mṛgam | vittam | me | asya | rodasī iti ||1.105.7||

1.105.8a saṁ mā tapantyabhitaḥ sapatnīriva parśavaḥ |
1.105.8c mūṣo na śiśnā vyadanti mādhyaḥ stotāraṁ te śatakrato vittaṁ me asya rodasī ||

sam | mā | tapanti | abhitaḥ | sapatnīḥ-iva | parśavaḥ |
mūṣaḥ | na | śiśnā | vi | adanti | mā | ā-dhyaḥ | stotāram | te | śatakrato iti śata-krato | vittam | me | asya | rodasī iti ||1.105.8||

1.105.9a amī ye sapta raśmayastatrā me nābhirātatā |
1.105.9c tritastadvedāptyaḥ sa jāmitvāya rebhati vittaṁ me asya rodasī ||

amī iti | ye | sapta | raśmayaḥ | tatra | me | nābhiḥ | ā-tatā |
tritaḥ | tat | veda | āptyaḥ | saḥ | jāmi-tvāya | rebhati | vittam | me | asya | rodasī iti ||1.105.9||

1.105.10a amī ye pañcokṣaṇo madhye tasthurmaho divaḥ |
1.105.10c devatrā nu pravācyaṁ sadhrīcīnā ni vāvṛturvittaṁ me asya rodasī ||

amī iti | ye | pañca | ukṣaṇaḥ | madhye | tasthuḥ | mahaḥ | divaḥ |
deva-trā | nu | pra-vācyam | sadhrīcīnāḥ | ni | vavṛtuḥ | vittam | me | asya | rodasī iti ||1.105.10||

1.105.11a suparṇā eta āsate madhya ārodhane divaḥ |
1.105.11c te sedhanti patho vṛkaṁ tarantaṁ yahvatīrapo vittaṁ me asya rodasī ||

su-parṇāḥ | ete | āsate | madhye | ā-rodhane | divaḥ |
te | sedhanti | pathaḥ | vṛkam | tarantam | yahvatīḥ | apaḥ | vittam | me | asya | rodasī iti ||1.105.11||

1.105.12a navyaṁ tadukthyaṁ hitaṁ devāsaḥ supravācanam |
1.105.12c ṛtamarṣanti sindhavaḥ satyaṁ tātāna sūryo vittaṁ me asya rodasī ||

navyam | tat | ukthyam | hitam | devāsaḥ | su-pravācanam |
ṛtam | arṣanti | sindhavaḥ | satyam | tatāna | sūryaḥ | vittam | me | asya | rodasī iti ||1.105.12||

1.105.13a agne tava tyadukthyaṁ deveṣvastyāpyam |
1.105.13c sa naḥ satto manuṣvadā devānyakṣi viduṣṭaro vittaṁ me asya rodasī ||

agne | tava | tyat | ukthyam | deveṣu | asti | āpyam |
saḥ | naḥ | sattaḥ | manuṣvat | ā | devān | yakṣi | viduḥ-taraḥ | vittam | me | asya | rodasī iti ||1.105.13||

1.105.14a satto hotā manuṣvadā devām̐ acchā viduṣṭaraḥ |
1.105.14c agnirhavyā suṣūdati devo deveṣu medhiro vittaṁ me asya rodasī ||

sattaḥ | hotā | manuṣvat | ā | devān | accha | viduḥ-taraḥ |
agniḥ | havyā | susūdati | devaḥ | deveṣu | medhiraḥ | vittam | me | asya | rodasī iti ||1.105.14||

1.105.15a brahmā kṛṇoti varuṇo gātuvidaṁ tamīmahe |
1.105.15c vyūrṇoti hṛdā matiṁ navyo jāyatāmṛtaṁ vittaṁ me asya rodasī ||

brahma | kṛṇoti | varuṇaḥ | gātu-vidam | tam | īmahe |
vi | ūrṇoti | hṛdā | matim | navyaḥ | jāyatām | ṛtam | vittam | me | asya | rodasī iti ||1.105.15||

1.105.16a asau yaḥ panthā ādityo divi pravācyaṁ kṛtaḥ |
1.105.16c na sa devā atikrame taṁ martāso na paśyatha vittaṁ me asya rodasī ||

asau | yaḥ | panthāḥ | ādityaḥ | divi | pra-vācyam | kṛtaḥ |
na | saḥ | devāḥ | ati-krame | tam | martāsaḥ | na | paśyatha | vittam | me | asya | rodasī iti ||1.105.16||

1.105.17a tritaḥ kūpe'vahito devānhavata ūtaye |
1.105.17c tacchuśrāva bṛhaspatiḥ kṛṇvannaṁhūraṇāduru vittaṁ me asya rodasī ||

tritaḥ | kūpe | ava-hitaḥ | devān | havate | ūtaye |
tat | śuśrāva | bṛhaspatiḥ | kṛṇvan | aṁhūraṇāt | uru | vittam | me | asya | rodasī iti ||1.105.17||

1.105.18a aruṇo mā sakṛdvṛkaḥ pathā yantaṁ dadarśa hi |
1.105.18c ujjihīte nicāyyā taṣṭeva pṛṣṭyāmayī vittaṁ me asya rodasī ||

aruṇaḥ | mā | sakṛt | vṛkaḥ | pathā | yantam | dadarśa | hi |
ut | jihīte | ni-cāyya | taṣṭā-iva | pṛṣṭi-āmayī | vittam | me | asya | rodasī iti ||1.105.18||

1.105.19a enāṅgūṣeṇa vayamindravanto'bhi ṣyāma vṛjane sarvavīrāḥ |
1.105.19c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

enā | āṅgūṣeṇa | vayam | indra-vantaḥ | abhi | syāma | vṛjane | sarva-vīrāḥ |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.105.19||


1.106.1a indraṁ mitraṁ varuṇamagnimūtaye mārutaṁ śardho aditiṁ havāmahe |
1.106.1c rathaṁ na durgādvasavaḥ sudānavo viśvasmānno aṁhaso niṣpipartana ||

indram | mitram | varuṇam | agnim | ūtaye | mārutam | śardhaḥ | aditim | havāmahe |
ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṁhasaḥ | niḥ | pipartana ||1.106.1||

1.106.2a ta ādityā ā gatā sarvatātaye bhūta devā vṛtratūryeṣu śaṁbhuvaḥ |
1.106.2c rathaṁ na durgādvasavaḥ sudānavo viśvasmānno aṁhaso niṣpipartana ||

te | ādityāḥ | ā | gata | sarva-tātaye | bhūta | devāḥ | vṛtra-tūryeṣu | śam-bhuvaḥ |
ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṁhasaḥ | niḥ | pipartana ||1.106.2||

1.106.3a avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā |
1.106.3c rathaṁ na durgādvasavaḥ sudānavo viśvasmānno aṁhaso niṣpipartana ||

avantu | naḥ | pitaraḥ | su-pravācanāḥ | uta | devī iti | devaputre iti deva-putre | ṛta-vṛdhā |
ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṁhasaḥ | niḥ | pipartana ||1.106.3||

1.106.4a narāśaṁsaṁ vājinaṁ vājayanniha kṣayadvīraṁ pūṣaṇaṁ sumnairīmahe |
1.106.4c rathaṁ na durgādvasavaḥ sudānavo viśvasmānno aṁhaso niṣpipartana ||

narāśaṁsam | vājinam | vājayan | iha | kṣayat-vīram | pūṣaṇam | sumnaiḥ | īmahe |
ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṁhasaḥ | niḥ | pipartana ||1.106.4||

1.106.5a bṛhaspate sadaminnaḥ sugaṁ kṛdhi śaṁ yoryatte manurhitaṁ tadīmahe |
1.106.5c rathaṁ na durgādvasavaḥ sudānavo viśvasmānno aṁhaso niṣpipartana ||

bṛhaspate | sadam | it | naḥ | su-gam | kṛdhi | śam | yoḥ | yat | te | manuḥ-hitam | tat | īmahe |
ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṁhasaḥ | niḥ | pipartana ||1.106.5||

1.106.6a indraṁ kutso vṛtrahaṇaṁ śacīpatiṁ kāṭe nibāḻha ṛṣirahvadūtaye |
1.106.6c rathaṁ na durgādvasavaḥ sudānavo viśvasmānno aṁhaso niṣpipartana ||

indram | kutsaḥ | vṛtra-hanam | śacī-patim | kāṭe | ni-bāḻhaḥ | ṛṣiḥ | ahvat | ūtaye |
ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṁhasaḥ | niḥ | pipartana ||1.106.6||

1.106.7a devairno devyaditirni pātu devastrātā trāyatāmaprayucchan |
1.106.7c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

devaiḥ | naḥ | devī | aditiḥ | ni | pātu | devaḥ | trātā | trāyatām | apra-yucchan |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.106.7||


1.107.1a yajño devānāṁ pratyeti sumnamādityāso bhavatā mṛḻayantaḥ |
1.107.1c ā vo'rvācī sumatirvavṛtyādaṁhościdyā varivovittarāsat ||

yajñaḥ | devānām | prati | eti | sumnam | ādityāsaḥ | bhavata | mṛḻayantaḥ |
ā | vaḥ | arvācī | su-matiḥ | vavṛtyāt | aṁhoḥ | cit | yā | varivovit-tarā | asat ||1.107.1||

1.107.2a upa no devā avasā gamantvaṅgirasāṁ sāmabhiḥ stūyamānāḥ |
1.107.2c indra indriyairmaruto marudbhirādityairno aditiḥ śarma yaṁsat ||

upa | naḥ | devāḥ | avasā | ā | gamantu | aṅgirasām | sāma-bhiḥ | stūyamānāḥ |
indraḥ | indriyaiḥ | marutaḥ | marut-bhiḥ | ādityaiḥ | naḥ | aditiḥ | śarma | yaṁsat ||1.107.2||

1.107.3a tanna indrastadvaruṇastadagnistadaryamā tatsavitā cano dhāt |
1.107.3c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

tat | naḥ | indraḥ | tat | varuṇaḥ | tat | agniḥ | tat | aryamā | tat | savitā | canaḥ | dhāt |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.107.3||


1.108.1a ya indrāgnī citratamo ratho vāmabhi viśvāni bhuvanāni caṣṭe |
1.108.1c tenā yātaṁ sarathaṁ tasthivāṁsāthā somasya pibataṁ sutasya ||

yaḥ | indrāgnī iti | citra-tamaḥ | rathaḥ | vām | abhi | viśvāni | bhuvanāni | caṣṭe |
tena | ā | yātam | sa-ratham | tasthi-vāṁsā | atha | somasya | pibatam | sutasya ||1.108.1||

1.108.2a yāvadidaṁ bhuvanaṁ viśvamastyuruvyacā varimatā gabhīram |
1.108.2c tāvām̐ ayaṁ pātave somo astvaramindrāgnī manase yuvabhyām ||

yāvat | idam | bhuvanam | viśvam | asti | uru-vyacā | varimatā | gabhīram |
tāvān | ayam | pātave | somaḥ | astu | aram | indrāgnī iti | manase | yuva-bhyām ||1.108.2||

1.108.3a cakrāthe hi sadhryaṅnāma bhadraṁ sadhrīcīnā vṛtrahaṇā uta sthaḥ |
1.108.3c tāvindrāgnī sadhryañcā niṣadyā vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām ||

cakrāthe iti | hi | sadhryak | nāma | bhadram | sadhrīcīnā | vṛtra-hanau | uta | sthaḥ |
tau | indrāgnī iti | sadhryañcā | ni-sadya | vṛṣṇaḥ | somasya | vṛṣaṇā | ā | vṛṣethām ||1.108.3||

1.108.4a samiddheṣvagniṣvānajānā yatasrucā barhiru tistirāṇā |
1.108.4c tīvraiḥ somaiḥ pariṣiktebhirarvāgendrāgnī saumanasāya yātam ||

sam-iddheṣu | agniṣu | ānajānā | yata-srucā | barhiḥ | ūm̐ iti | tistirāṇā |
tīvraiḥ | somaiḥ | pari-siktebhiḥ | arvāk | ā | indrāgnī iti | saumanasāya | yātam ||1.108.4||

1.108.5a yānīndrāgnī cakrathurvīryāṇi yāni rūpāṇyuta vṛṣṇyāni |
1.108.5c yā vāṁ pratnāni sakhyā śivāni tebhiḥ somasya pibataṁ sutasya ||

yāni | indrāgnī iti | cakrathuḥ | vīryāṇi | yāni | rūpāṇi | uta | vṛṣṇyāni |
yā | vām | pratnāni | sakhyā | śivāni | tebhiḥ | somasya | pibatam | sutasya ||1.108.5||

1.108.6a yadabravaṁ prathamaṁ vāṁ vṛṇāno'yaṁ somo asurairno vihavyaḥ |
1.108.6c tāṁ satyāṁ śraddhāmabhyā hi yātamathā somasya pibataṁ sutasya ||

yat | abravam | prathamam | vām | vṛṇānaḥ | ayam | somaḥ | asuraiḥ | naḥ | vi-havyaḥ |
tām | satyām | śraddhām | abhi | ā | hi | yātam | atha | somasya | pibatam | sutasya ||1.108.6||

1.108.7a yadindrāgnī madathaḥ sve duroṇe yadbrahmaṇi rājani vā yajatrā |
1.108.7c ataḥ pari vṛṣaṇāvā hi yātamathā somasya pibataṁ sutasya ||

yat | indrāgnī iti | madathaḥ | sve | duroṇe | yat | brahmaṇi | rājani | vā | yajatrā |
ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya ||1.108.7||

1.108.8a yadindrāgnī yaduṣu turvaśeṣu yaddruhyuṣvanuṣu pūruṣu sthaḥ |
1.108.8c ataḥ pari vṛṣaṇāvā hi yātamathā somasya pibataṁ sutasya ||

yat | indrāgnī iti | yaduṣu | turvaśeṣu | yat | druhyuṣu | anuṣu | pūruṣu | sthaḥ |
ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya ||1.108.8||

1.108.9a yadindrāgnī avamasyāṁ pṛthivyāṁ madhyamasyāṁ paramasyāmuta sthaḥ |
1.108.9c ataḥ pari vṛṣaṇāvā hi yātamathā somasya pibataṁ sutasya ||

yat | indrāgnī iti | avamasyām | pṛthivyām | madhyamasyām | paramasyām | uta | sthaḥ |
ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya ||1.108.9||

1.108.10a yadindrāgnī paramasyāṁ pṛthivyāṁ madhyamasyāmavamasyāmuta sthaḥ |
1.108.10c ataḥ pari vṛṣaṇāvā hi yātamathā somasya pibataṁ sutasya ||

yat | indrāgnī iti | paramasyām | pṛthivyām | madhyamasyām | avamasyām | uta | sthaḥ |
ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya ||1.108.10||

1.108.11a yadindrāgnī divi ṣṭho yatpṛthivyāṁ yatparvateṣvoṣadhīṣvapsu |
1.108.11c ataḥ pari vṛṣaṇāvā hi yātamathā somasya pibataṁ sutasya ||

yat | indrāgnī iti | divi | sthaḥ | yat | pṛthivyām | yat | parvateṣu | oṣadhīṣu | ap-su |
ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya ||1.108.11||

1.108.12a yadindrāgnī uditā sūryasya madhye divaḥ svadhayā mādayethe |
1.108.12c ataḥ pari vṛṣaṇāvā hi yātamathā somasya pibataṁ sutasya ||

yat | indrāgnī iti | ut-itā | sūryasya | madhye | divaḥ | svadhayā | mādayethe iti |
ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya ||1.108.12||

1.108.13a evendrāgnī papivāṁsā sutasya viśvāsmabhyaṁ saṁ jayataṁ dhanāni |
1.108.13c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

eva | indrāgnī iti | papi-vāṁsā | sutasya | viśvā | asmabhyam | sam | jayatam | dhanāni |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.108.13||


1.109.1a vi hyakhyaṁ manasā vasya icchannindrāgnī jñāsa uta vā sajātān |
1.109.1c nānyā yuvatpramatirasti mahyaṁ sa vāṁ dhiyaṁ vājayantīmatakṣam ||

vi | hi | akhyam | manasā | vasyaḥ | icchan | indrāgnī iti | jñāsaḥ | uta | vā | sa-jātān |
na | anyā | yuvat | pra-matiḥ | asti | mahyam | saḥ | vām | dhiyam | vāja-yantīm | atakṣam ||1.109.1||

1.109.2a aśravaṁ hi bhūridāvattarā vāṁ vijāmāturuta vā ghā syālāt |
1.109.2c athā somasya prayatī yuvabhyāmindrāgnī stomaṁ janayāmi navyam ||

aśravam | hi | bhūridāvat-tarā | vām | vi-jāmātuḥ | uta | vā | gha | syālāt |
atha | somasya | pra-yatī | yuva-bhyām | indrāgnī iti | stomam | janayāmi | navyam ||1.109.2||

1.109.3a mā cchedma raśmīm̐riti nādhamānāḥ pitṝṇāṁ śaktīranuyacchamānāḥ |
1.109.3c indrāgnibhyāṁ kaṁ vṛṣaṇo madanti tā hyadrī dhiṣaṇāyā upasthe ||

mā | chedma | raśmīn | iti | nādhamānāḥ | pitṝṇām | śaktīḥ | anu-yacchamānāḥ |
indrāgni-bhyām | kam | vṛṣaṇaḥ | madanti | tā | hi | adrī iti | dhiṣaṇāyāḥ | upa-sthe ||1.109.3||

1.109.4a yuvābhyāṁ devī dhiṣaṇā madāyendrāgnī somamuśatī sunoti |
1.109.4c tāvaśvinā bhadrahastā supāṇī ā dhāvataṁ madhunā pṛṅktamapsu ||

yuvābhyām | devī | dhiṣaṇā | madāya | indrāgnī iti | somam | uśatī | sunoti |
tau | aśvinā | bhadra-hastā | supāṇī iti su-pāṇī | ā | dhāvatam | madhunā | pṛṅktam | ap-su ||1.109.4||

1.109.5a yuvāmindrāgnī vasuno vibhāge tavastamā śuśrava vṛtrahatye |
1.109.5c tāvāsadyā barhiṣi yajñe asminpra carṣaṇī mādayethāṁ sutasya ||

yuvām | indrāgnī iti | vasunaḥ | vi-bhāge | tavaḥ-tamā | śuśrava | vṛtra-hatye |
tau | ā-sadya | barhiṣi | yajñe | asmin | pra | carṣaṇī iti | mādayethām | sutasya ||1.109.5||

1.109.6a pra carṣaṇibhyaḥ pṛtanāhaveṣu pra pṛthivyā riricāthe divaśca |
1.109.6c pra sindhubhyaḥ pra giribhyo mahitvā prendrāgnī viśvā bhuvanātyanyā ||

pra | carṣaṇi-bhyaḥ | pṛtanā-haveṣu | pra | pṛthivyāḥ | riricāthe iti | divaḥ | ca |
pra | sindhu-bhyaḥ | pra | giri-bhyaḥ | mahi-tvā | pra | indrāgnī iti | viśvā | bhuvanā | ati | anyā ||1.109.6||

1.109.7a ā bharataṁ śikṣataṁ vajrabāhū asmām̐ indrāgnī avataṁ śacībhiḥ |
1.109.7c ime nu te raśmayaḥ sūryasya yebhiḥ sapitvaṁ pitaro na āsan ||

ā | bharatam | śikṣatam | vajrabāhū iti vajra-bāhū | asmān | indrāgnī iti | avatam | śacībhiḥ |
ime | nu | te | raśmayaḥ | sūryasya | yebhiḥ | sa-pitvam | pitaraḥ | naḥ | āsan ||1.109.7||

1.109.8a puraṁdarā śikṣataṁ vajrahastāsmām̐ indrāgnī avataṁ bhareṣu |
1.109.8c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

puram-darā | śikṣatam | vajra-hastā | asmān | indrāgnī iti | avatam | bhareṣu |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.109.8||


1.110.1a tataṁ me apastadu tāyate punaḥ svādiṣṭhā dhītirucathāya śasyate |
1.110.1c ayaṁ samudra iha viśvadevyaḥ svāhākṛtasya samu tṛpṇuta ṛbhavaḥ ||

tatam | me | apaḥ | tat | ūm̐ iti | tāyate | punariti | svādiṣṭhā | dhītiḥ | ucathāya | śasyate |
ayam | samudraḥ | iha | viśva-devyaḥ | svāhā-kṛtasya | sam | ūm̐ iti | tṛpṇuta | ṛbhavaḥ ||1.110.1||

1.110.2a ābhogayaṁ pra yadicchanta aitanāpākāḥ prāñco mama ke cidāpayaḥ |
1.110.2c saudhanvanāsaścaritasya bhūmanāgacchata saviturdāśuṣo gṛham ||

ā-bhogayam | pra | yat | icchantaḥ | aitana | apākāḥ | prāñcaḥ | mama | ke | cit | āpayaḥ |
saudhanvanāsaḥ | caritasya | bhūmanā | agacchata | savituḥ | dāśuṣaḥ | gṛham ||1.110.2||

1.110.3a tatsavitā vo'mṛtatvamāsuvadagohyaṁ yacchravayanta aitana |
1.110.3c tyaṁ ciccamasamasurasya bhakṣaṇamekaṁ santamakṛṇutā caturvayam ||

tat | savitā | vaḥ | amṛta-tvam | ā | asuvat | agohyam | yat | śravayantaḥ | aitana |
tyam | cit | camasam | asurasya | bhakṣaṇam | ekam | santam | akṛṇuta | catuḥ-vayam ||1.110.3||

1.110.4a viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvamānaśuḥ |
1.110.4c saudhanvanā ṛbhavaḥ sūracakṣasaḥ saṁvatsare samapṛcyanta dhītibhiḥ ||

viṣṭvī | śamī | taraṇi-tvena | vāghataḥ | martāsaḥ | santaḥ | amṛta-tvam | ānaśuḥ |
saudhanvanāḥ | ṛbhavaḥ | sūra-cakṣasaḥ | saṁvatsare | sam | apṛcyanta | dhīti-bhiḥ ||1.110.4||

1.110.5a kṣetramiva vi mamustejanenam̐ ekaṁ pātramṛbhavo jehamānam |
1.110.5c upastutā upamaṁ nādhamānā amartyeṣu śrava icchamānāḥ ||

kṣetram-iva | vi | mamuḥ | tejanena | ekam | pātram | ṛbhavaḥ | jehamānam |
upa-stutāḥ | upa-mam | nādhamānāḥ | amartyeṣu | śravaḥ | icchamānāḥ ||1.110.5||

1.110.6a ā manīṣāmantarikṣasya nṛbhyaḥ sruceva ghṛtaṁ juhavāma vidmanā |
1.110.6c taraṇitvā ye piturasya saścira ṛbhavo vājamaruhandivo rajaḥ ||

ā | mānīṣām | antarikṣasya | nṛ-bhyaḥ | srucā-iva | ghṛtam | juhavāma | vidmanā |
taraṇi-tvā | ye | pituḥ | asya | saścire | ṛbhavaḥ | vājam | aruhan | divaḥ | rajaḥ ||1.110.6||

1.110.7a ṛbhurna indraḥ śavasā navīyānṛbhurvājebhirvasubhirvasurdadiḥ |
1.110.7c yuṣmākaṁ devā avasāhani priye'bhi tiṣṭhema pṛtsutīrasunvatām ||

ṛbhuḥ | naḥ | indraḥ | śavasā | navīyān | ṛbhuḥ | vājebhiḥ | vasu-bhiḥ | vasuḥ | dadiḥ |
yuṣmākam | devāḥ | avasā | ahani | priye | abhi | tiṣṭhema | pṛtsutīḥ | asunvatām ||1.110.7||

1.110.8a niścarmaṇa ṛbhavo gāmapiṁśata saṁ vatsenāsṛjatā mātaraṁ punaḥ |
1.110.8c saudhanvanāsaḥ svapasyayā naro jivrī yuvānā pitarākṛṇotana ||

niḥ | carmaṇaḥ | ṛbhavaḥ | gām | apiṁśata | sam | vatsena | asṛjata | mātaram | punariti |
saudhanvanāsaḥ | su-apasyayā | naraḥ | jivrī iti | yuvānā | pitarā | akṛṇotana ||1.110.8||

1.110.9a vājebhirno vājasātāvaviḍḍhyṛbhumām̐ indra citramā darṣi rādhaḥ |
1.110.9c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

vājebhiḥ | naḥ | vāja-sātau | aviḍḍhi | ṛbhu-mān | indra | citram | ā | darṣi | rādhaḥ |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.110.9||


1.111.1a takṣanrathaṁ suvṛtaṁ vidmanāpasastakṣanharī indravāhā vṛṣaṇvasū |
1.111.1c takṣanpitṛbhyāmṛbhavo yuvadvayastakṣanvatsāya mātaraṁ sacābhuvam ||

takṣan | ratham | su-vṛtam | vidmanā-apasaḥ | takṣan | harī iti | indra-vāhā | vṛṣaṇvasū iti vṛṣaṇ-vasū |
takṣan | pitṛ-bhyām | ṛbhavaḥ | yuvat | vayaḥ | takṣan | vatsāya | mātaram | sacā-bhuvam ||1.111.1||

1.111.2a ā no yajñāya takṣata ṛbhumadvayaḥ kratve dakṣāya suprajāvatīmiṣam |
1.111.2c yathā kṣayāma sarvavīrayā viśā tannaḥ śardhāya dhāsathā svindriyam ||

ā | naḥ | yajñāya | takṣata | ṛbhu-mat | vayaḥ | kratve | dakṣāya | su-prajāvatīm | iṣam |
yathā | kṣayāma | sarva-vīrayā | viśā | tat | naḥ | śardhāya | dhāsatha | su | indriyam ||1.111.2||

1.111.3a ā takṣata sātimasmabhyamṛbhavaḥ sātiṁ rathāya sātimarvate naraḥ |
1.111.3c sātiṁ no jaitrīṁ saṁ maheta viśvahā jāmimajāmiṁ pṛtanāsu sakṣaṇim ||

ā | takṣata | sātim | asmabhyam | ṛbhavaḥ | sātim | rathāya | sātim | arvate | naraḥ |
sātim | naḥ | jaitrīm | sam | maheta | viśva-hā | jāmim | ajāmim | pṛtanāsu | sakṣaṇim ||1.111.3||

1.111.4a ṛbhukṣaṇamindramā huva ūtaya ṛbhūnvājānmarutaḥ somapītaye |
1.111.4c ubhā mitrāvaruṇā nūnamaśvinā te no hinvantu sātaye dhiye jiṣe ||

ṛbhukṣaṇam | indram | ā | huve | ūtaye | ṛbhūn | vājān | marutaḥ | soma-pītaye |
ubhā | mitrāvaruṇā | nūnam | aśvinā | te | naḥ | hinvantu | sātaye | dhiye | jiṣe ||1.111.4||

1.111.5a ṛbhurbharāya saṁ śiśātu sātiṁ samaryajidvājo asmām̐ aviṣṭu |
1.111.5c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

ṛbhuḥ | bharāya | sam | śiśātu | sātim | samarya-jit | vājaḥ | asmān | aviṣṭu |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.111.5||


1.112.1a īḻe dyāvāpṛthivī pūrvacittaye'gniṁ gharmaṁ surucaṁ yāmanniṣṭaye |
1.112.1c yābhirbhare kāramaṁśāya jinvathastābhirū ṣu ūtibhiraśvinā gatam ||

īḻe | dyāvāpṛthivī iti | pūrva-cittaye | agnim | gharmam | su-rucam | yāman | iṣṭaye |
yābhiḥ | bhare | kāram | aṁśāya | jinvathaḥ | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.1||

1.112.2a yuvordānāya subharā asaścato rathamā tasthurvacasaṁ na mantave |
1.112.2c yābhirdhiyo'vathaḥ karmanniṣṭaye tābhirū ṣu ūtibhiraśvinā gatam ||

yuvoḥ | dānāya | su-bharāḥ | asaścataḥ | ratham | ā | tasthuḥ | vacasam | na | mantave |
yābhiḥ | dhiyaḥ | avathaḥ | karman | iṣṭaye | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.2||

1.112.3a yuvaṁ tāsāṁ divyasya praśāsane viśāṁ kṣayatho amṛtasya majmanā |
1.112.3c yābhirdhenumasvaṁ pinvatho narā tābhirū ṣu ūtibhiraśvinā gatam ||

yuvam | tāsām | divyasya | pra-śāsane | viśām | kṣayathaḥ | amṛtasya | majmanā |
yābhiḥ | dhenum | asvam | pinvathaḥ | narā | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.3||

1.112.4a yābhiḥ parijmā tanayasya majmanā dvimātā tūrṣu taraṇirvibhūṣati |
1.112.4c yābhistrimanturabhavadvicakṣaṇastābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | pari-jmā | tanayasya | majmanā | dvi-mātā | tūrṣu | taraṇiḥ | vi-bhūṣati |
yābhiḥ | tri-mantuḥ | abhavat | vi-cakṣaṇaḥ | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.4||

1.112.5a yābhī rebhaṁ nivṛtaṁ sitamadbhya udvandanamairayataṁ svardṛśe |
1.112.5c yābhiḥ kaṇvaṁ pra siṣāsantamāvataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | rebham | ni-vṛtam | sitam | at-bhyaḥ | ut | vandanam | airayatam | svaḥ | dṛśe |
yābhiḥ | kaṇvam | pra | sisāsantam | āvatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.5||

1.112.6a yābhirantakaṁ jasamānamāraṇe bhujyuṁ yābhiravyathibhirjijinvathuḥ |
1.112.6c yābhiḥ karkandhuṁ vayyaṁ ca jinvathastābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | antakam | jasamānam | ā-araṇe | bhujyum | yābhiḥ | avyathi-bhiḥ | jijinvathuḥ |
yābhiḥ | karkandhum | vayyam | ca | jinvathaḥ | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.6||

1.112.7a yābhiḥ śucantiṁ dhanasāṁ suṣaṁsadaṁ taptaṁ gharmamomyāvantamatraye |
1.112.7c yābhiḥ pṛśniguṁ purukutsamāvataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | śucantim | dhana-sām | su-saṁsadam | taptam | gharmam | omyā-vantam | atraye |
yābhiḥ | pṛṣni-gum | puru-kutsam | āvatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.7||

1.112.8a yābhiḥ śacībhirvṛṣaṇā parāvṛjaṁ prāndhaṁ śroṇaṁ cakṣasa etave kṛthaḥ |
1.112.8c yābhirvartikāṁ grasitāmamuñcataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | śacībhiḥ | vṛṣaṇā | parā-vṛjam | pra | andham | śroṇam | cakṣase | etave | kṛthaḥ |
yābhiḥ | vartikām | grasitām | amuñcatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.8||

1.112.9a yābhiḥ sindhuṁ madhumantamasaścataṁ vasiṣṭhaṁ yābhirajarāvajinvatam |
1.112.9c yābhiḥ kutsaṁ śrutaryaṁ naryamāvataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | sindhum | madhu-mantam | asaścatam | vasiṣṭham | yābhiḥ | ajarau | ajinvatam |
yābhiḥ | kutsam | śrutaryam | naryam | āvatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.9||

1.112.10a yābhirviśpalāṁ dhanasāmatharvyaṁ sahasramīḻha ājāvajinvatam |
1.112.10c yābhirvaśamaśvyaṁ preṇimāvataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | viśpalām | dhana-sām | atharvyam | sahasra-mīḻhe | ājau | ajinvatam |
yābhiḥ | vaśam | aśvyam | preṇim | āvatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.10||

1.112.11a yābhiḥ sudānū auśijāya vaṇije dīrghaśravase madhu kośo akṣarat |
1.112.11c kakṣīvantaṁ stotāraṁ yābhirāvataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | sudānū iti su-dānū | auśijāya | vaṇije | dīrgha-śravase | madhu | kośaḥ | akṣarat |
kakṣīvantam | stotāram | yābhiḥ | āvatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.11||

1.112.12a yābhī rasāṁ kṣodasodnaḥ pipinvathuranaśvaṁ yābhī rathamāvataṁ jiṣe |
1.112.12c yābhistriśoka usriyā udājata tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | rasām | kṣodasā | udnaḥ | pipinvathuḥ | anaśvam | yābhiḥ | ratham | āvatam | jiṣe |
yābhiḥ | tri-śokaḥ | usriyāḥ | ut-ājata | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.12||

1.112.13a yābhiḥ sūryaṁ pariyāthaḥ parāvati mandhātāraṁ kṣaitrapatyeṣvāvatam |
1.112.13c yābhirvipraṁ pra bharadvājamāvataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | sūryam | pari-yāthaḥ | parā-vati | mandhātāram | kṣaitra-patyeṣu | āvatam |
yābhiḥ | vipram | pra | bharat-vājam | āvatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.13||

1.112.14a yābhirmahāmatithigvaṁ kaśojuvaṁ divodāsaṁ śambarahatya āvatam |
1.112.14c yābhiḥ pūrbhidye trasadasyumāvataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | mahām | atithi-gvam | kaśaḥ-juvam | divaḥ-dāsam | śambara-hatye | āvatam |
yābhiḥ | pūḥ-bhidye | trasadasyum | āvatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.14||

1.112.15a yābhirvamraṁ vipipānamupastutaṁ kaliṁ yābhirvittajāniṁ duvasyathaḥ |
1.112.15c yābhirvyaśvamuta pṛthimāvataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | vamram | vi-pipānam | upa-stutam | kalim | yābhiḥ | vitta-jānim | duvasyathaḥ |
yābhiḥ | vi-aśvam | uta | pṛthim | āvatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.15||

1.112.16a yābhirnarā śayave yābhiratraye yābhiḥ purā manave gātumīṣathuḥ |
1.112.16c yābhiḥ śārīrājataṁ syūmaraśmaye tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | narā | śayave | yābhiḥ | atraye | yābhiḥ | purā | manave | gātum | īṣathuḥ |
yābhiḥ | śārīḥ | ājatam | syūma-raśmaye | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.16||

1.112.17a yābhiḥ paṭharvā jaṭharasya majmanāgnirnādīdeccita iddho ajmannā |
1.112.17c yābhiḥ śaryātamavatho mahādhane tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | paṭharvā | jaṭharasya | majmanā | agniḥ | na | adīdet | citaḥ | iddhaḥ | ajman | ā |
yābhiḥ | śaryātam | avathaḥ | mahā-dhane | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.17||

1.112.18a yābhiraṅgiro manasā niraṇyatho'graṁ gacchatho vivare goarṇasaḥ |
1.112.18c yābhirmanuṁ śūramiṣā samāvataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | aṅgiraḥ | manasā | ni-raṇyathaḥ | agram | gacchathaḥ | vi-vare | go-arṇasaḥ |
yābhiḥ | manum | śūram | iṣā | sam-āvatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.18||

1.112.19a yābhiḥ patnīrvimadāya nyūhathurā gha vā yābhiraruṇīraśikṣatam |
1.112.19c yābhiḥ sudāsa ūhathuḥ sudevyaṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | patnīḥ | vi-madāya | ni-ūhathuḥ | ā | gha | vā | yābhiḥ | aruṇīḥ | aśikṣatam |
yābhiḥ | su-dāse | ūhathuḥ | su-devyam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.19||

1.112.20a yābhiḥ śaṁtātī bhavatho dadāśuṣe bhujyuṁ yābhiravatho yābhiradhrigum |
1.112.20c omyāvatīṁ subharāmṛtastubhaṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | śaṁtātī iti śam-tātī | bhavathaḥ | dadāśuṣe | bhujyum | yābhiḥ | avathaḥ | yābhiḥ | adhri-gum |
omyā-vatīm | su-bharām | ṛta-stubham | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.20||

1.112.21a yābhiḥ kṛśānumasane duvasyatho jave yābhiryūno arvantamāvatam |
1.112.21c madhu priyaṁ bharatho yatsaraḍbhyastābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | kṛśānum | asane | duvasyathaḥ | jave | yābhiḥ | yūnaḥ | arvantam | āvatam |
madhu | priyam | bharathaḥ | yat | saraṭ-bhyaḥ | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.21||

1.112.22a yābhirnaraṁ goṣuyudhaṁ nṛṣāhye kṣetrasya sātā tanayasya jinvathaḥ |
1.112.22c yābhī rathām̐ avatho yābhirarvatastābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | naram | goṣu-yudham | nṛ-sahye | kṣetrasya | sātā | tanayasya | jinvathaḥ |
yābhiḥ | rathān | avathaḥ | yābhiḥ | arvataḥ | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.22||

1.112.23a yābhiḥ kutsamārjuneyaṁ śatakratū pra turvītiṁ pra ca dabhītimāvatam |
1.112.23c yābhirdhvasantiṁ puruṣantimāvataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | kutsam | ārjuneyam | śatakratū iti śata-kratū | pra | turvītim | pra | ca | dabhītim | āvatam |
yābhiḥ | dhvasantim | puru-santim | āvatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.23||

1.112.24a apnasvatīmaśvinā vācamasme kṛtaṁ no dasrā vṛṣaṇā manīṣām |
1.112.24c adyūtye'vase ni hvaye vāṁ vṛdhe ca no bhavataṁ vājasātau ||

apnasvatīm | aśvinā | vācam | asme iti | kṛtam | naḥ | dasrā | vṛṣaṇā | manīṣām |
adyūtye | avase | ni | hvaye | vām | vṛdhe | ca | naḥ | bhavatam | vāja-sātau ||1.112.24||

1.112.25a dyubhiraktubhiḥ pari pātamasmānariṣṭebhiraśvinā saubhagebhiḥ |
1.112.25c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

dyu-bhiḥ | aktu-bhiḥ | pari | pātam | asmān | ariṣṭebhiḥ | aśvinā | saubhagebhiḥ |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.112.25||


1.113.1a idaṁ śreṣṭhaṁ jyotiṣāṁ jyotirāgāccitraḥ praketo ajaniṣṭa vibhvā |
1.113.1c yathā prasūtā savituḥ savāyam̐ evā rātryuṣase yonimāraik ||

idam | śreṣṭham | jyotiṣām | jyotiḥ | ā | agāt | citraḥ | pra-ketaḥ | ajaniṣṭa | vi-bhvā |
yathā | pra-sūtā | savituḥ | savāya | eva | rātrī | uṣase | yonim | araik ||1.113.1||

1.113.2a ruśadvatsā ruśatī śvetyāgādāraigu kṛṣṇā sadanānyasyāḥ |
1.113.2c samānabandhū amṛte anūcī dyāvā varṇaṁ carata āmināne ||

ruśat-vatsā | ruśatī | śvetyā | ā | agāt | araik | ūm̐ iti | kṛṣṇā | sadanāni | asyāḥ |
samānabandhū iti samāna-bandhū | amṛte iti | anūcī iti | dyāvā | varṇam | carataḥ | āmināne ityā-mināne ||1.113.2||

1.113.3a samāno adhvā svasroranantastamanyānyā carato devaśiṣṭe |
1.113.3c na methete na tasthatuḥ sumeke naktoṣāsā samanasā virūpe ||

samānaḥ | adhvā | svasroḥ | anantaḥ | tam | anyā-anyā | carataḥ | devaśiṣṭe iti deva-śiṣṭe |
na | methete iti | na | tasthatuḥ | sumeke iti su-meke | naktoṣāsā | sa-manasā | virūpe iti vi-rūpe ||1.113.3||

1.113.4a bhāsvatī netrī sūnṛtānāmaceti citrā vi duro na āvaḥ |
1.113.4c prārpyā jagadvyu no rāyo akhyaduṣā ajīgarbhuvanāni viśvā ||

bhāsvatī | netrī | sūnṛtānām | aceti | citrā | vi | duraḥ | naḥ | āvarityāvaḥ |
pra-arpya | jagat | vi | ūm̐ iti | naḥ | rāyaḥ | akhyat | uṣāḥ | ajīgaḥ | bhuvanāni | viśvā ||1.113.4||

1.113.5a jihmaśye caritave maghonyābhogaya iṣṭaye rāya u tvam |
1.113.5c dabhraṁ paśyadbhya urviyā vicakṣa uṣā ajīgarbhuvanāni viśvā ||

jihma-śye | caritave | maghonī | ā-bhogaye | iṣṭaye | rāye | ūm̐ iti | tvam |
dabhram | paśyat-bhyaḥ | urviyā | vi-cakṣe | uṣāḥ | ajīgaḥ | bhuvanāni | viśvā ||1.113.5||

1.113.6a kṣatrāya tvaṁ śravase tvaṁ mahīyā iṣṭaye tvamarthamiva tvamityai |
1.113.6c visadṛśā jīvitābhipracakṣa uṣā ajīgarbhuvanāni viśvā ||

kṣatrāya | tvam | śravase | tvam | mahīyai | iṣṭaye | tvam | artham-iva | tvam | ityai |
vi-sadṛśā | jīvitā | abhi-pracakṣe | uṣāḥ | ajīgaḥ | bhuvanāni | viśvā ||1.113.6||

1.113.7a eṣā divo duhitā pratyadarśi vyucchantī yuvatiḥ śukravāsāḥ |
1.113.7c viśvasyeśānā pārthivasya vasva uṣo adyeha subhage vyuccha ||

eṣā | divaḥ | duhitā | prati | adarśi | vi-ucchantī | yuvatiḥ | śukra-vāsāḥ |
viśvasya | īśānā | pārthivasya | vasvaḥ | uṣaḥ | adya | iha | su-bhage | vi | uccha ||1.113.7||

1.113.8a parāyatīnāmanveti pātha āyatīnāṁ prathamā śaśvatīnām |
1.113.8c vyucchantī jīvamudīrayantyuṣā mṛtaṁ kaṁ cana bodhayantī ||

parā-yatīnām | anu | eti | pāthaḥ | ā-yatīnām | prathamā | śaśvatīnām |
vi-ucchantī | jīvam | ut-īrayantī | uṣāḥ | mṛtam | kam | cana | bodhayantī ||1.113.8||

1.113.9a uṣo yadagniṁ samidhe cakartha vi yadāvaścakṣasā sūryasya |
1.113.9c yanmānuṣānyakṣyamāṇām̐ ajīgastaddeveṣu cakṛṣe bhadramapnaḥ ||

uṣaḥ | yat | agnim | sam-idhe | cakartha | vi | yat | āvaḥ | cakṣasā | sūryasya |
yat | mānuṣān | yakṣyamāṇān | ajīgariti | tat | deveṣu | cakṛṣe | bhadram | apnaḥ ||1.113.9||

1.113.10a kiyātyā yatsamayā bhavāti yā vyūṣuryāśca nūnaṁ vyucchān |
1.113.10c anu pūrvāḥ kṛpate vāvaśānā pradīdhyānā joṣamanyābhireti ||

kiyati | ā | yat | samayā | bhavāti | yāḥ | vi-ūṣuḥ | yāḥ | ca | nūnam | vi-ucchān |
anu | pūrvāḥ | kṛpate | vāvaśānā | pra-dīdhyānā | joṣam | anyābhiḥ | eti ||1.113.10||

1.113.11a īyuṣṭe ye pūrvatarāmapaśyanvyucchantīmuṣasaṁ martyāsaḥ |
1.113.11c asmābhirū nu praticakṣyābhūdo te yanti ye aparīṣu paśyān ||

īyuḥ | te | ye | pūrva-tarām | apaśyan | vi-ucchantīm | uṣasam | martyāsaḥ |
asmābhiḥ | ūm̐ iti | nu | prati-cakṣyā | abhūt | o iti | te | yanti | ye | aparīṣu | paśyān ||1.113.11||

1.113.12a yāvayaddveṣā ṛtapā ṛtejāḥ sumnāvarī sūnṛtā īrayantī |
1.113.12c sumaṅgalīrbibhratī devavītimihādyoṣaḥ śreṣṭhatamā vyuccha ||

yāvayat-dveṣāḥ | ṛta-pāḥ | ṛte-jāḥ | sumna-varī | sūnṛtāḥ | īrayantī |
su-maṅgalīḥ | bibhratī | deva-vītim | iha | adya | uṣaḥ | śreṣṭha-tamā | vi | uccha ||1.113.12||

1.113.13a śaśvatpuroṣā vyuvāsa devyatho adyedaṁ vyāvo maghonī |
1.113.13c atho vyucchāduttarām̐ anu dyūnajarāmṛtā carati svadhābhiḥ ||

śaśvat | purā | uṣāḥ | vi | uvāsa | devī | atho iti | adya | idam | vi | āvaḥ | maghonī |
atho iti | vi | ucchāt | ut-tarān | anu | dyūn | ajarā | amṛtā | carati | svadhābhiḥ ||1.113.13||

1.113.14a vyañjibhirdiva ātāsvadyaudapa kṛṣṇāṁ nirṇijaṁ devyāvaḥ |
1.113.14c prabodhayantyaruṇebhiraśvairoṣā yāti suyujā rathena ||

vi | añji-bhiḥ | divaḥ | ātāsu | adyaut | apa | kṛṣṇām | niḥ-nijam | devī | āvarityāvaḥ |
pra-bodhayantī | aruṇebhiḥ | aśvaiḥ | ā | uṣāḥ | yāti | su-yujā | rathena ||1.113.14||

1.113.15a āvahantī poṣyā vāryāṇi citraṁ ketuṁ kṛṇute cekitānā |
1.113.15c īyuṣīṇāmupamā śaśvatīnāṁ vibhātīnāṁ prathamoṣā vyaśvait ||

ā-vahantī | poṣyā | vāryāṇi | citram | ketum | kṛṇute | cekitānā |
īyuṣīṇām | upa-mā | śaśvatīnām | vi-bhātīnām | prathamā | uṣāḥ | vi | aśvait ||1.113.15||

1.113.16a udīrdhvaṁ jīvo asurna āgādapa prāgāttama ā jyotireti |
1.113.16c āraikpanthāṁ yātave sūryāyāganma yatra pratiranta āyuḥ ||

ut | īrdhvam | jīvaḥ | asuḥ | naḥ | ā | agāt | apa | pra | agāt | tamaḥ | ā | jyotiḥ | eti |
araik | panthām | yātave | sūryāya | aganma | yatra | pra-tirante | āyuḥ ||1.113.16||

1.113.17a syūmanā vāca udiyarti vahniḥ stavāno rebha uṣaso vibhātīḥ |
1.113.17c adyā taduccha gṛṇate maghonyasme āyurni didīhi prajāvat ||

syūmanā | vācaḥ | ut | iyarti | vahniḥ | stavānaḥ | rebhaḥ | uṣasaḥ | vi-bhātīḥ |
adya | tat | uccha | gṛṇate | maghoni | asme iti | āyuḥ | ni | didīhi | prajā-vat ||1.113.17||

1.113.18a yā gomatīruṣasaḥ sarvavīrā vyucchanti dāśuṣe martyāya |
1.113.18c vāyoriva sūnṛtānāmudarke tā aśvadā aśnavatsomasutvā ||

yāḥ | go-matīḥ | uṣasaḥ | sarva-vīrāḥ | vi-ucchanti | dāśuṣe | martyāya |
vāyoḥ-iva | sūnṛtānām | ut-arke | tāḥ | aśva-dāḥ | aśnavat | soma-sutvā ||1.113.18||

1.113.19a mātā devānāmaditeranīkaṁ yajñasya keturbṛhatī vi bhāhi |
1.113.19c praśastikṛdbrahmaṇe no vyucchā no jane janaya viśvavāre ||

mātā | devānām | aditeḥ | anīkam | yajñasya | ketuḥ | bṛhatī | vi | bhāhi |
praśasti-kṛt | brahmaṇe | naḥ | vi | uccha | ā | naḥ | jane | janaya | viśva-vāre ||1.113.19||

1.113.20a yaccitramapna uṣaso vahantījānāya śaśamānāya bhadram |
1.113.20c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

yat | citram | apnaḥ | uṣasaḥ | vahanti | ījānāya | śaśamānāya | bhadram |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.113.20||


1.114.1a imā rudrāya tavase kapardine kṣayadvīrāya pra bharāmahe matīḥ |
1.114.1c yathā śamasaddvipade catuṣpade viśvaṁ puṣṭaṁ grāme asminnanāturam ||

imāḥ | rudrāya | tavase | kapardine | kṣayat-vīrāya | pra | bharāmahe | matīḥ |
yathā | śam | asat | dvi-pade | catuḥ-pade | viśvam | puṣṭam | grāme | asmin | anāturam ||1.114.1||

1.114.2a mṛḻā no rudrota no mayaskṛdhi kṣayadvīrāya namasā vidhema te |
1.114.2c yacchaṁ ca yośca manurāyeje pitā tadaśyāma tava rudra praṇītiṣu ||

mṛḻa | naḥ | rudra | uta | naḥ | mayaḥ | kṛdhi | kṣayat-vīrāya | namasā | vidhema | te |
yat | śam | ca | yoḥ | ca | manuḥ | ā-yeje | pitā | tat | aśyāma | tava | rudra | pra-nītiṣu ||1.114.2||

1.114.3a aśyāma te sumatiṁ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ |
1.114.3c sumnāyannidviśo asmākamā carāriṣṭavīrā juhavāma te haviḥ ||

aśyāma | te | su-matim | deva-yajyayā | kṣayat-vīrasya | tava | rudra | mīḍhvaḥ |
sumna-yan | it | viśaḥ | asmākam | ā | cara | ariṣṭa-vīrāḥ | juhavāma | te | haviḥ ||1.114.3||

1.114.4a tveṣaṁ vayaṁ rudraṁ yajñasādhaṁ vaṅkuṁ kavimavase ni hvayāmahe |
1.114.4c āre asmaddaivyaṁ heḻo asyatu sumatimidvayamasyā vṛṇīmahe ||

tveṣam | vayam | rudram | yajña-sādham | vaṅkum | kavim | avase | ni | hvayāmahe |
āre | asmat | daivyam | heḻaḥ | asyatu | su-matim | it | vayam | asya | ā | vṛṇīmahe ||1.114.4||

1.114.5a divo varāhamaruṣaṁ kapardinaṁ tveṣaṁ rūpaṁ namasā ni hvayāmahe |
1.114.5c haste bibhradbheṣajā vāryāṇi śarma varma cchardirasmabhyaṁ yaṁsat ||

divaḥ | varāham | aruṣam | kapardinam | tveṣam | rūpam | namasā | ni | hvayāmahe |
haste | bibhrat | bheṣajā | vāryāṇi | śarma | varma | chardiḥ | asmabhyam | yaṁsat ||1.114.5||

1.114.6a idaṁ pitre marutāmucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam |
1.114.6c rāsvā ca no amṛta martabhojanaṁ tmane tokāya tanayāya mṛḻa ||

idam | pitre | marutām | ucyate | vacaḥ | svādoḥ | svādīyaḥ | rudrāya | vardhanam |
rāsva | ca | naḥ | amṛta | marta-bhojanam | tmane | tokāya | tanayāya | mṛḻa ||1.114.6||

1.114.7a mā no mahāntamuta mā no arbhakaṁ mā na ukṣantamuta mā na ukṣitam |
1.114.7c mā no vadhīḥ pitaraṁ mota mātaraṁ mā naḥ priyāstanvo rudra rīriṣaḥ ||

mā | naḥ | mahāntam | uta | mā | naḥ | arbhakam | mā | naḥ | ukṣantam | uta | mā | naḥ | ukṣitam |
mā | naḥ | vadhīḥ | pitaram | mā | uta | mātaram | mā | naḥ | priyāḥ | tanvaḥ | rudra | ririṣaḥ ||1.114.7||

1.114.8a mā nastoke tanaye mā na āyau mā no goṣu mā no aśveṣu rīriṣaḥ |
1.114.8c vīrānmā no rudra bhāmito vadhīrhaviṣmantaḥ sadamittvā havāmahe ||

mā | naḥ | toke | tanaye | mā | naḥ | āyau | mā | naḥ | goṣu | mā | naḥ | aśveṣu | ririṣaḥ |
vīrān | mā | naḥ | rudra | bhāmitaḥ | vadhīḥ | haviṣmantaḥ | sadam | it | tvā | havāmahe ||1.114.8||

1.114.9a upa te stomānpaśupā ivākaraṁ rāsvā pitarmarutāṁ sumnamasme |
1.114.9c bhadrā hi te sumatirmṛḻayattamāthā vayamava itte vṛṇīmahe ||

upa | te | stomān | paśupāḥ-iva | ā | akaram | rāsva | pitaḥ | marutām | sumnam | asme iti |
bhadrā | hi | te | su-matiḥ | mṛḻayat-tamā | atha | vayam | avaḥ | it | te | vṛṇīmahe ||1.114.9||

1.114.10a āre te goghnamuta pūruṣaghnaṁ kṣayadvīra sumnamasme te astu |
1.114.10c mṛḻā ca no adhi ca brūhi devādhā ca naḥ śarma yaccha dvibarhāḥ ||

āre | te | go-ghnam | uta | puruṣa-ghnam | kṣayat-vīra | sumnam | asme iti | te | astu |
mṛḻa | ca | naḥ | adhi | ca | brūhi | deva | adha | ca | naḥ | śarma | yaccha | dvi-barhāḥ ||1.114.10||

1.114.11a avocāma namo asmā avasyavaḥ śṛṇotu no havaṁ rudro marutvān |
1.114.11c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

avocāma | namaḥ | asmai | avasyavaḥ | śṛṇotu | naḥ | havam | rudraḥ | marutvān |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.114.11||


1.115.1a citraṁ devānāmudagādanīkaṁ cakṣurmitrasya varuṇasyāgneḥ |
1.115.1c āprā dyāvāpṛthivī antarikṣaṁ sūrya ātmā jagatastasthuṣaśca ||

citram | devānām | ut | agāt | anīkam | cakṣuḥ | mitrasya | varuṇasya | agneḥ |
ā | aprāḥ | dyāvāpṛthivī iti | antarikṣam | sūryaḥ | ātmā | jagataḥ | tasthuṣaḥ | ca ||1.115.1||

1.115.2a sūryo devīmuṣasaṁ rocamānāṁ maryo na yoṣāmabhyeti paścāt |
1.115.2c yatrā naro devayanto yugāni vitanvate prati bhadrāya bhadram ||

sūryaḥ | devīm | uṣasam | rocamānām | maryaḥ | na | yoṣām | abhi | eti | paścāt |
yatra | naraḥ | deva-yantaḥ | yugāni | vi-tanvate | prati | bhadrāya | bhadram ||1.115.2||

1.115.3a bhadrā aśvā haritaḥ sūryasya citrā etagvā anumādyāsaḥ |
1.115.3c namasyanto diva ā pṛṣṭhamasthuḥ pari dyāvāpṛthivī yanti sadyaḥ ||

bhadrāḥ | aśvāḥ | haritaḥ | sūryasya | citrāḥ | eta-gvāḥ | anu-mādyāsaḥ |
namasyantaḥ | divaḥ | ā | pṛṣṭham | asthuḥ | pari | dyāvāpṛthivī | yanti | sadyaḥ ||1.115.3||

1.115.4a tatsūryasya devatvaṁ tanmahitvaṁ madhyā kartorvitataṁ saṁ jabhāra |
1.115.4c yadedayukta haritaḥ sadhasthādādrātrī vāsastanute simasmai ||

tat | sūryasya | deva-tvam | tat | mahi-tvam | madhyā | kartoḥ | vi-tatam | sam | jabhāra |
yadā | it | ayukta | haritaḥ | sadha-sthāt | āt | rātrī | vāsaḥ | tanute | simasmai ||1.115.4||

1.115.5a tanmitrasya varuṇasyābhicakṣe sūryo rūpaṁ kṛṇute dyorupasthe |
1.115.5c anantamanyadruśadasya pājaḥ kṛṣṇamanyaddharitaḥ saṁ bharanti ||

tat | mitrasya | varuṇasya | abhi-cakṣe | sūryaḥ | rūpam | kṛṇute | dyoḥ | upa-sthe |
anantam | anyat | ruśat | asya | pājaḥ | kṛṣṇam | anyat | haritaḥ | sam | bharanti ||1.115.5||

1.115.6a adyā devā uditā sūryasya niraṁhasaḥ pipṛtā niravadyāt |
1.115.6c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

adya | devāḥ | ut-itā | sūryasya | niḥ | aṁhasaḥ | pipṛta | niḥ | avadyāt |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.115.6||


1.116.1a nāsatyābhyāṁ barhiriva pra vṛñje stomām̐ iyarmyabhriyeva vātaḥ |
1.116.1c yāvarbhagāya vimadāya jāyāṁ senājuvā nyūhatū rathena ||

nāsatyābhyām | barhiḥ-iva | pra | vṛñje | stomān | iyarmi | abhriyā-iva | vātaḥ |
yau | arbhagāya | vi-madāya | jāyām | senā-juvā | ni-ūhatuḥ | rathena ||1.116.1||

1.116.2a vīḻupatmabhirāśuhemabhirvā devānāṁ vā jūtibhiḥ śāśadānā |
1.116.2c tadrāsabho nāsatyā sahasramājā yamasya pradhane jigāya ||

vīḻupatma-bhiḥ | āśuhema-bhiḥ | vā | devānām | vā | jūti-bhiḥ | śāśadānā |
tat | rāsabhaḥ | nāsatyā | sahasram | ājā | yamasya | pra-dhane | jigāya ||1.116.2||

1.116.3a tugro ha bhujyumaśvinodameghe rayiṁ na kaścinmamṛvām̐ avāhāḥ |
1.116.3c tamūhathurnaubhirātmanvatībhirantarikṣaprudbhirapodakābhiḥ ||

tugraḥ | ha | bhujyum | aśvinā | uda-meghe | rayim | na | kaḥ | cit | mamṛ-vān | ava | ahāḥ |
tam | ūhathuḥ | naubhiḥ | ātman-vatībhiḥ | antarikṣaprut-bhiḥ | apa-udakābhiḥ ||1.116.3||

1.116.4a tisraḥ kṣapastrirahātivrajadbhirnāsatyā bhujyumūhathuḥ pataṁgaiḥ |
1.116.4c samudrasya dhanvannārdrasya pāre tribhī rathaiḥ śatapadbhiḥ ṣaḻaśvaiḥ ||

tisraḥ | kṣapaḥ | triḥ | ahā | ativrajat-bhiḥ | nāsatyā | bhujyum | ūhathuḥ | pataṅgaiḥ |
samudrasya | dhanvan | ārdrasya | pāre | tri-bhiḥ | rathaiḥ | śatapat-bhiḥ | ṣaṭ-aśvaiḥ ||1.116.4||

1.116.5a anārambhaṇe tadavīrayethāmanāsthāne agrabhaṇe samudre |
1.116.5c yadaśvinā ūhathurbhujyumastaṁ śatāritrāṁ nāvamātasthivāṁsam ||

anārambhaṇe | tat | avīrayethām | anāsthāne | agrabhaṇe | samudre |
yat | aśvinau | ūhathuḥ | bhujyum | astam | śata-aritrān | nāvam | ātasthi-vāṁsam ||1.116.5||

1.116.6a yamaśvinā dadathuḥ śvetamaśvamaghāśvāya śaśvaditsvasti |
1.116.6c tadvāṁ dātraṁ mahi kīrtenyaṁ bhūtpaidvo vājī sadamiddhavyo aryaḥ ||

yam | aśvinā | dadathuḥ | śvetam | aśvam | agha-aśvāya | śaśvat | it | svasti |
tat | vām | dātram | mahi | kīrtenyam | bhūt | paidvaḥ | vājī | sadam | it | havyaḥ | aryaḥ ||1.116.6||

1.116.7a yuvaṁ narā stuvate pajriyāya kakṣīvate aradataṁ puraṁdhim |
1.116.7c kārotarācchaphādaśvasya vṛṣṇaḥ śataṁ kumbhām̐ asiñcataṁ surāyāḥ ||

yuvam | narā | stuvate | pajriyāya | kakṣīvate | aradatam | puram-dhim |
kārotarāt | śaphāt | aśvasya | vṛṣṇaḥ | śatam | kumbhān | asiñcatam | surāyāḥ ||1.116.7||

1.116.8a himenāgniṁ ghraṁsamavārayethāṁ pitumatīmūrjamasmā adhattam |
1.116.8c ṛbīse atrimaśvināvanītamunninyathuḥ sarvagaṇaṁ svasti ||

himena | agnim | ghraṁsam | avārayethām | pitu-matīm | ūrjam | asmai | adhattam |
ṛbīse | atrim | aśvinā | ava-nītam | ut | ninyathuḥ | sarva-gaṇam | svasti ||1.116.8||

1.116.9a parāvataṁ nāsatyānudethāmuccābudhnaṁ cakrathurjihmabāram |
1.116.9c kṣarannāpo na pāyanāya rāye sahasrāya tṛṣyate gotamasya ||

parā | avatam | nāsatyā | anudethām | uccā-budhnam | cakrathuḥ | jihma-bāram |
kṣaran | āpaḥ | na | pāyanāya | rāye | sahasrāya | tṛṣyate | gotamasya ||1.116.9||

1.116.10a jujuruṣo nāsatyota vavriṁ prāmuñcataṁ drāpimiva cyavānāt |
1.116.10c prātirataṁ jahitasyāyurdasrāditpatimakṛṇutaṁ kanīnām ||

jujuruṣaḥ | nāsatyā | uta | vavrim | pra | amuñcatam | drāpim-iva | cyavānāt |
pra | atiratam | jahitasya | āyuḥ | dasrā | āt | it | patim | akṛṇutam | kanīnām ||1.116.10||

1.116.11a tadvāṁ narā śaṁsyaṁ rādhyaṁ cābhiṣṭimannāsatyā varūtham |
1.116.11c yadvidvāṁsā nidhimivāpagūḻhamuddarśatādūpathurvandanāya ||

tat | vām | narā | śaṁsyam | rādhyam | ca | abhiṣṭi-mat | nāsatyā | varūtham |
yat | vidvāṁsā | nidhim-iva | apa-gūḻham | ut | darśatāt | ūpathuḥ | vandanāya ||1.116.11||

1.116.12a tadvāṁ narā sanaye daṁsa ugramāviṣkṛṇomi tanyaturna vṛṣṭim |
1.116.12c dadhyaṅha yanmadhvātharvaṇo vāmaśvasya śīrṣṇā pra yadīmuvāca ||

tat | vām | narā | sanaye | daṁsaḥ | ugram | āviḥ | kṛṇomi | tnyatuḥ | na | vṛṣṭim |
dadhyaṅ | ha | yat | madhu | ātharvaṇaḥ | vām | aśvasya | sīrṣṇā | pra | yat | īm | uvāca ||1.116.12||

1.116.13a ajohavīnnāsatyā karā vāṁ mahe yāmanpurubhujā puraṁdhiḥ |
1.116.13c śrutaṁ tacchāsuriva vadhrimatyā hiraṇyahastamaśvināvadattam ||

ajohavīt | nāsatyā | karā | vām | mahe | yāman | puru-bhujā | puram-dhiḥ |
śrutam | tat | śāsuḥ-iva | vadhri-matyāḥ | hiraṇya-hastam | aśvinau | adattam ||1.116.13||

1.116.14a āsno vṛkasya vartikāmabhīke yuvaṁ narā nāsatyāmumuktam |
1.116.14c uto kaviṁ purubhujā yuvaṁ ha kṛpamāṇamakṛṇutaṁ vicakṣe ||

āsnaḥ | vṛkasya | vartikām | abhīke | yuvam | narā | nāsatyā | amumuktam |
uto iti | kavim | puru-bhujā | yuvam | ha | kṛpamāṇam | akṛṇutam | vi-cakṣe ||1.116.14||

1.116.15a caritraṁ hi verivācchedi parṇamājā khelasya paritakmyāyām |
1.116.15c sadyo jaṅghāmāyasīṁ viśpalāyai dhane hite sartave pratyadhattam ||

caritram | hi | veḥ-iva | acchedi | parṇam | ājā | khelasya | pari-takmyāyām |
sadyaḥ | jaṅghām | āyasīm | viśpalāyai | dhane | hite | sartave | prati | adhattam ||1.116.15||

1.116.16a śataṁ meṣānvṛkye cakṣadānamṛjrāśvaṁ taṁ pitāndhaṁ cakāra |
1.116.16c tasmā akṣī nāsatyā vicakṣa ādhattaṁ dasrā bhiṣajāvanarvan ||

śatam | meṣān | vṛkye | cakṣadānam | ṛjra-aśvam | tam | pitā | andham | cakāra |
tasmai | akṣī iti | nāsatyā | vi-cakṣe | ā | adhattam | dasrā | bhiṣajau | anarvan ||1.116.16||

1.116.17a ā vāṁ rathaṁ duhitā sūryasya kārṣmevātiṣṭhadarvatā jayantī |
1.116.17c viśve devā anvamanyanta hṛdbhiḥ samu śriyā nāsatyā sacethe ||

ā | vām | ratham | duhitā | sūryasya | kārṣma-iva | atiṣṭhat | arvatā | jayantī |
viśve | devāḥ | anu | amanyanta | hṛt-bhiḥ | sam | ūm̐ iti | śriyā | nāsatyā | sacethe iti ||1.116.17||

1.116.18a yadayātaṁ divodāsāya vartirbharadvājāyāśvinā hayantā |
1.116.18c revaduvāha sacano ratho vāṁ vṛṣabhaśca śiṁśumāraśca yuktā ||

yat | ayātam | divaḥ-dāsāya | vartiḥ | bharat-vājāya | aśvinā | hayantā |
revat | uvāha | sacanaḥ | rathaḥ | vām | vṛṣabhaḥ | ca | śiṁśumāraḥ | ca | yuktā ||1.116.18||

1.116.19a rayiṁ sukṣatraṁ svapatyamāyuḥ suvīryaṁ nāsatyā vahantā |
1.116.19c ā jahnāvīṁ samanasopa vājaistrirahno bhāgaṁ dadhatīmayātam ||

rayim | su-kṣatram | su-apatyam | āyuḥ | su-vīryam | nāsatyā | vahantā |
ā | jahnāvīm | sa-manasā | upa | vājaiḥ | triḥ | ahnaḥ | bhāgam | dadhatīm | ayātam ||1.116.19||

1.116.20a pariviṣṭaṁ jāhuṣaṁ viśvataḥ sīṁ sugebhirnaktamūhathū rajobhiḥ |
1.116.20c vibhindunā nāsatyā rathena vi parvatām̐ ajarayū ayātam ||

pari-viṣṭam | jāhuṣam | viśvataḥ | sīm | su-gebhiḥ | naktam | ūhathuḥ | rajaḥ-bhiḥ |
vi-bhindunā | nāsatyā | rathena | vi | parvatān | ajarayū iti | ayātam ||1.116.20||

1.116.21a ekasyā vastorāvataṁ raṇāya vaśamaśvinā sanaye sahasrā |
1.116.21c nirahataṁ ducchunā indravantā pṛthuśravaso vṛṣaṇāvarātīḥ ||

ekasyāḥ | vastoḥ | āvatam | raṇāya | vaśam | aśvinā | sanaye | sahasrā |
niḥ | ahatam | ducchunāḥ | indra-vantā | pṛthu-śravasaḥ | vṛṣaṇau | arātīḥ ||1.116.21||

1.116.22a śarasya cidārcatkasyāvatādā nīcāduccā cakrathuḥ pātave vāḥ |
1.116.22c śayave cinnāsatyā śacībhirjasuraye staryaṁ pipyathurgām ||

śarasya | cit | ārcat-kasya | avatāt | ā | nīcāt | uccā | cakrathuḥ | pātave | vāriti vāḥ |
śayave | cit | nāsatyā | śacībhiḥ | jasuraye | staryam | pipyathuḥ | gām ||1.116.22||

1.116.23a avasyate stuvate kṛṣṇiyāya ṛjūyate nāsatyā śacībhiḥ |
1.116.23c paśuṁ na naṣṭamiva darśanāya viṣṇāpvaṁ dadathurviśvakāya ||

avasyate | stuvate | kṛṣṇiyāya | ṛju-yate | nāsatyā | śacībhiḥ |
paśum | na | naṣṭam-iva | darśanāya | viṣṇāpvam | dadathuḥ | viśvakāya ||1.116.23||

1.116.24a daśa rātrīraśivenā nava dyūnavanaddhaṁ śnathitamapsvantaḥ |
1.116.24c viprutaṁ rebhamudani pravṛktamunninyathuḥ somamiva sruveṇa ||

daśa | rātrīḥ | aśivena | nava | dyūn | ava-naddham | śnathitam | ap-su | antariti |
vi-prutam | rebham | udani | pra-vṛktam | ut | ninyathuḥ | somam-iva | sruveṇa ||1.116.24||

1.116.25a pra vāṁ daṁsāṁsyaśvināvavocamasya patiḥ syāṁ sugavaḥ suvīraḥ |
1.116.25c uta paśyannaśnuvandīrghamāyurastamivejjarimāṇaṁ jagamyām ||

pra | vām | daṁsāṁsi | aśvinau | avocam | asya | patiḥ | syām | su-gavaḥ | su-vīraḥ |
uta | paśyan | aśnuvan | dīrgham | āyuḥ | astam-iva | it | jarimāṇam | jagamyām ||1.116.25||


1.117.1a madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām |
1.117.1c barhiṣmatī rātirviśritā gīriṣā yātaṁ nāsatyopa vājaiḥ ||

madhvaḥ | somasya | aśvinā | madāya | pratnaḥ | hotā | ā | vivāsate | vām |
barhiṣmatī | rātiḥ | vi-śritā | gīḥ | iṣā | yātam | nāsatyā | upa | vājaiḥ ||1.117.1||

1.117.2a yo vāmaśvinā manaso javīyānrathaḥ svaśvo viśa ājigāti |
1.117.2c yena gacchathaḥ sukṛto duroṇaṁ tena narā vartirasmabhyaṁ yātam ||

yaḥ | vām | aśvinā | manasaḥ | javīyān | rathaḥ | su-aśvaḥ | viśaḥ | ā-jigāti |
yena | gacchathaḥ | su-kṛtaḥ | duroṇam | tena | narā | vartiḥ | asmabhyam | yātam ||1.117.2||

1.117.3a ṛṣiṁ narāvaṁhasaḥ pāñcajanyamṛbīsādatriṁ muñcatho gaṇena |
1.117.3c minantā dasyoraśivasya māyā anupūrvaṁ vṛṣaṇā codayantā ||

ṛṣim | narau | aṁhasaḥ | pāñca-janyam | ṛbīsāt | atrim | muñcathaḥ | gaṇena |
minantā | dasyoḥ | aśivasya | māyāḥ | anu-pūrvam | vṛṣaṇā | codayantā ||1.117.3||

1.117.4a aśvaṁ na gūḻhamaśvinā durevairṛṣiṁ narā vṛṣaṇā rebhamapsu |
1.117.4c saṁ taṁ riṇītho viprutaṁ daṁsobhirna vāṁ jūryanti pūrvyā kṛtāni ||

aśvam | na | gūḻham | aśvinā | duḥ-evaiḥ | ṛṣim | narā | vṛṣaṇā | rebham | ap-su |
sam | tam | riṇīthaḥ | vi-prutam | daṁsaḥ-bhiḥ | na | vām | jūryanti | pūrvyā | kṛtāni ||1.117.4||

1.117.5a suṣupvāṁsaṁ na nirṛterupasthe sūryaṁ na dasrā tamasi kṣiyantam |
1.117.5c śubhe rukmaṁ na darśataṁ nikhātamudūpathuraśvinā vandanāya ||

susupvāṁsam | na | niḥ-ṛteḥ | upa-sthe | sūryam | na | dasrā | tamasi | kṣiyantam |
śubhe | rukmam | na | darśatam | ni-khātam | ut | ūpathuḥ | aśvinā | vandanāya ||1.117.5||

1.117.6a tadvāṁ narā śaṁsyaṁ pajriyeṇa kakṣīvatā nāsatyā parijman |
1.117.6c śaphādaśvasya vājino janāya śataṁ kumbhām̐ asiñcataṁ madhūnām ||

tat | vām | narā | śaṁsyam | pajriyeṇa | kakṣīvatā | nāsatyā | pari-jman |
śaphāt | aśvasya | vājinaḥ | janāya | śatam | kumbhān | asiñcatam | madhūnām ||1.117.6||

1.117.7a yuvaṁ narā stuvate kṛṣṇiyāya viṣṇāpvaṁ dadathurviśvakāya |
1.117.7c ghoṣāyai citpitṛṣade duroṇe patiṁ jūryantyā aśvināvadattam ||

yuvam | narā | stuvate | kṛṣṇiyāya | viṣṇāpvam | dadathuḥ | viśvakāya |
ghoṣāyai | cit | pitṛ-sade | duroṇe | patim | jūryantyai | aśvinau | adattam ||1.117.7||

1.117.8a yuvaṁ śyāvāya ruśatīmadattaṁ mahaḥ kṣoṇasyāśvinā kaṇvāya |
1.117.8c pravācyaṁ tadvṛṣaṇā kṛtaṁ vāṁ yannārṣadāya śravo adhyadhattam ||

yuvam | śyāvāya | ruśatīm | adattam | mahaḥ | kṣoṇasya | aśvinā | kaṇvāya |
pra-vācyam | tat | vṛṣaṇā | kṛtam | vām | yat | nārsadāya | śravaḥ | adhi-adhattam ||1.117.8||

1.117.9a purū varpāṁsyaśvinā dadhānā ni pedava ūhathurāśumaśvam |
1.117.9c sahasrasāṁ vājinamapratītamahihanaṁ śravasyaṁ tarutram ||

puru | varpāṁsi | aśvinā | dadhānā | ni | pedave | ūhathuḥ | āśum | aśvam |
sahasra-sām | vājinam | aprati-itam | ahi-hanam | śravasyam | tarutram ||1.117.9||

1.117.10a etāni vāṁ śravasyā sudānū brahmāṅgūṣaṁ sadanaṁ rodasyoḥ |
1.117.10c yadvāṁ pajrāso aśvinā havante yātamiṣā ca viduṣe ca vājam ||

etāni | vām | śravasyā | sudānū iti su-dānū | brahma | āṅgūṣam | sadanam | rodasyoḥ |
yat | vām | pajrāsaḥ | aśvinā | havante | yātam | iṣā | ca | viduṣe | ca | vājam ||1.117.10||

1.117.11a sūnormānenāśvinā gṛṇānā vājaṁ viprāya bhuraṇā radantā |
1.117.11c agastye brahmaṇā vāvṛdhānā saṁ viśpalāṁ nāsatyāriṇītam ||

sūnoḥ | mānena | aśvinā | gṛṇānā | vājam | viprāya | bhuraṇā | radantā |
agastye | brahmaṇā | vavṛdhānā | sam | viśpalām | nāsatyā | ariṇītam ||1.117.11||

1.117.12a kuha yāntā suṣṭutiṁ kāvyasya divo napātā vṛṣaṇā śayutrā |
1.117.12c hiraṇyasyeva kalaśaṁ nikhātamudūpathurdaśame aśvināhan ||

kuha | yāntā | su-stutim | kāvyasya | divaḥ | napātā | vṛṣaṇā | śayu-trā |
hiraṇyasya-iva | kalaśam | ni-khātam | ut | ūpathuḥ | daśame | aśvinā | ahan ||1.117.12||

1.117.13a yuvaṁ cyavānamaśvinā jarantaṁ punaryuvānaṁ cakrathuḥ śacībhiḥ |
1.117.13c yuvo rathaṁ duhitā sūryasya saha śriyā nāsatyāvṛṇīta ||

yuvam | cyavānam | aśvinā | jarantam | punaḥ | yuvānam | cakrathuḥ | śacībhiḥ |
yuvoḥ | ratham | duhitā | sūryasya | saha | śriyā | nāsatyā | avṛṇīta ||1.117.13||

1.117.14a yuvaṁ tugrāya pūrvyebhirevaiḥ punarmanyāvabhavataṁ yuvānā |
1.117.14c yuvaṁ bhujyumarṇaso niḥ samudrādvibhirūhathurṛjrebhiraśvaiḥ ||

yuvam | tugrāya | pūrvyebhiḥ | evaiḥ | punaḥ-manyau | abhavatam | yuvānā |
yuvam | bhujyum | arṇasaḥ | niḥ | samudrāt | vi-bhiḥ | ūhathuḥ | ṛjrebhiḥ | aśvaiḥ ||1.117.14||

1.117.15a ajohavīdaśvinā taugryo vāṁ proḻhaḥ samudramavyathirjaganvān |
1.117.15c niṣṭamūhathuḥ suyujā rathena manojavasā vṛṣaṇā svasti ||

ajohavīt | aśvinā | taugryaḥ | vām | pra-ūḻhaḥ | samudram | avyathiḥ | jaganvān |
niḥ | tam | ūhathuḥ | su-yujā | rathena | manaḥ-javasā | vṛṣaṇā | svasti ||1.117.15||

1.117.16a ajohavīdaśvinā vartikā vāmāsno yatsīmamuñcataṁ vṛkasya |
1.117.16c vi jayuṣā yayathuḥ sānvadrerjātaṁ viṣvāco ahataṁ viṣeṇa ||

ajohavīt | aśvinā | vartikā | vām | āsnaḥ | yat | sīm | amuñcatam | vṛkasya |
vi | jayuṣā | yayathuḥ | sānu | adreḥ | jātam | viṣvācaḥ | ahatam | viṣeṇa ||1.117.16||

1.117.17a śataṁ meṣānvṛkye māmahānaṁ tamaḥ praṇītamaśivena pitrā |
1.117.17c ākṣī ṛjrāśve aśvināvadhattaṁ jyotirandhāya cakrathurvicakṣe ||

śatam | meṣān | vṛkye | mamahānam | tamaḥ | pra-nītam | aśivena | pitrā |
ā | akṣī iti | ṛjra-aśve | aśvinau | adhattam | jyotiḥ | andhāya | cakrathuḥ | vi-cakṣe ||1.117.17||

1.117.18a śunamandhāya bharamahvayatsā vṛkīraśvinā vṛṣaṇā nareti |
1.117.18c jāraḥ kanīna iva cakṣadāna ṛjrāśvaḥ śatamekaṁ ca meṣān ||

śunam | andhāya | bharam | ahvayat | sā | vṛkīḥ | aśvinā | vṛṣaṇā | narā | iti |
jāraḥ | kanīnaḥ-iva | cakṣadānaḥ | ṛjra-aśvaḥ | śatam | ekam | ca | meṣān ||1.117.18||

1.117.19a mahī vāmūtiraśvinā mayobhūruta srāmaṁ dhiṣṇyā saṁ riṇīthaḥ |
1.117.19c athā yuvāmidahvayatpuraṁdhirāgacchataṁ sīṁ vṛṣaṇāvavobhiḥ ||

mahī | vām | ūtiḥ | aśvinā | mayaḥ-bhūḥ | uta | srāmam | dhiṣṇyā | sam | riṇīthaḥ |
atha | yuvām | it | ahvayat | puram-dhiḥ | ā | agacchatam | sīm | vṛṣaṇau | avaḥ-bhiḥ ||1.117.19||

1.117.20a adhenuṁ dasrā staryaṁ viṣaktāmapinvataṁ śayave aśvinā gām |
1.117.20c yuvaṁ śacībhirvimadāya jāyāṁ nyūhathuḥ purumitrasya yoṣām ||

adhenum | dasrā | staryam | vi-saktām | apinvatam | śayave | aśvinā | gām |
yuvam | śacībhiḥ | vi-madāya | jāyām | ni | ūhathuḥ | puru-mitrasya | yoṣām ||1.117.20||

1.117.21a yavaṁ vṛkeṇāśvinā vapanteṣaṁ duhantā manuṣāya dasrā |
1.117.21c abhi dasyuṁ bakureṇā dhamantoru jyotiścakrathurāryāya ||

yavam | vṛkeṇa | aśvina | vapantā | iṣam | duhantā | manuṣāya | dasrā |
abhi | dasyum | bakureṇa | dhamantā | uru | jyotiḥ | cakrathuḥ | āryāya ||1.117.21||

1.117.22a ātharvaṇāyāśvinā dadhīce'śvyaṁ śiraḥ pratyairayatam |
1.117.22c sa vāṁ madhu pra vocadṛtāyantvāṣṭraṁ yaddasrāvapikakṣyaṁ vām ||

ātharvaṇāya | aśvinā | dadhīce | aśvyam | śiraḥ | prati | airayatam |
saḥ | vām | madhu | pra | vocat | ṛta-yan | tvāṣṭram | yat | dasrau | api-kakṣyam | vām ||1.117.22||

1.117.23a sadā kavī sumatimā cake vāṁ viśvā dhiyo aśvinā prāvataṁ me |
1.117.23c asme rayiṁ nāsatyā bṛhantamapatyasācaṁ śrutyaṁ rarāthām ||

sadā | kavī iti | su-matim | ā | cake | vām | viśvāḥ | dhiyaḥ | aśvinā | pra | avatam | me |
asme iti | rayim | nāsatyā | bṛhantam | apatya-sācam | śrutyam | rarāthām ||1.117.23||

1.117.24a hiraṇyahastamaśvinā rarāṇā putraṁ narā vadhrimatyā adattam |
1.117.24c tridhā ha śyāvamaśvinā vikastamujjīvasa airayataṁ sudānū ||

hiraṇya-hastam | aśvinā | rarāṇā | putram | narā | vadhri-matyāḥ | adattam |
tridhā | ha | śyāvam | aśvinā | vi-kastam | ut | jīvase | airayatam | sudānū iti su-dānū ||1.117.24||

1.117.25a etāni vāmaśvinā vīryāṇi pra pūrvyāṇyāyavo'vocan |
1.117.25c brahma kṛṇvanto vṛṣaṇā yuvabhyāṁ suvīrāso vidathamā vadema ||

etāni | vām | aśvinā | vīryāṇi | pra | pūrvyāṇi | āyavaḥ | avocan |
brahma | kṛṇvantaḥ | vṛṣaṇā | yuva-bhyām | su-vīrāsaḥ | vidatham | ā | vadema ||1.117.25||


1.118.1a ā vāṁ ratho aśvinā śyenapatvā sumṛḻīkaḥ svavām̐ yātvarvāṅ |
1.118.1c yo martyasya manaso javīyāntrivandhuro vṛṣaṇā vātaraṁhāḥ ||

ā | vām | rathaḥ | aśvinā | śyena-patvā | su-mṛḻīkaḥ | sva-vān | yātu | arvāṅ |
yaḥ | martyasya | manasaḥ | javīyān | tri-vandhuraḥ | vṛṣaṇā | vāta-raṁhāḥ ||1.118.1||

1.118.2a trivandhureṇa trivṛtā rathena tricakreṇa suvṛtā yātamarvāk |
1.118.2c pinvataṁ gā jinvatamarvato no vardhayatamaśvinā vīramasme ||

tri-vandhureṇa | tri-vṛtā | rathena | tri-cakreṇa | su-vṛtā | ā | yātam | arvāk |
pinvatam | gāḥ | jinvatam | arvataḥ | naḥ | vardhayatam | aśvinā | vīram | asme iti ||1.118.2||

1.118.3a pravadyāmanā suvṛtā rathena dasrāvimaṁ śṛṇutaṁ ślokamadreḥ |
1.118.3c kimaṅga vāṁ pratyavartiṁ gamiṣṭhāhurviprāso aśvinā purājāḥ ||

pravat-yāmanā | su-vṛtā | rathena | dasrau | imam | śṛṇutam | ślokam | adreḥ |
kim | aṅga | vām | prati | avartim | gamiṣṭhā | āhuḥ | viprāsaḥ | aśvinā | purā-jāḥ ||1.118.3||

1.118.4a ā vāṁ śyenāso aśvinā vahantu rathe yuktāsa āśavaḥ pataṁgāḥ |
1.118.4c ye apturo divyāso na gṛdhrā abhi prayo nāsatyā vahanti ||

ā | vām | śyenāsaḥ | aśvinā | vahantu | rathe | yuktāsaḥ | āśavaḥ | pataṅgāḥ |
ye | ap-turaḥ | divyāsaḥ | na | gṛdhrāḥ | abhi | prayaḥ | nāsatyā | vahanti ||1.118.4||

1.118.5a ā vāṁ rathaṁ yuvatistiṣṭhadatra juṣṭvī narā duhitā sūryasya |
1.118.5c pari vāmaśvā vapuṣaḥ pataṁgā vayo vahantvaruṣā abhīke ||

ā | vām | ratham | yuvatiḥ | tiṣṭhat | atra | juṣṭvī | narā | duhitā | sūryasya |
pari | vām | aśvāḥ | vapuṣaḥ | pataṅgāḥ | vayaḥ | vahantu | aruṣāḥ | abhīke ||1.118.5||

1.118.6a udvandanamairataṁ daṁsanābhirudrebhaṁ dasrā vṛṣaṇā śacībhiḥ |
1.118.6c niṣṭaugryaṁ pārayathaḥ samudrātpunaścyavānaṁ cakrathuryuvānam ||

ut | vandanam | airatam | daṁsanābhiḥ | ut | rebham | dasrā | vṛṣaṇā | śacībhiḥ |
niḥ | taugryam | pārayathaḥ | samudrāt | punariti | cyavānam | cakrathuḥ | yuvānam ||1.118.6||

1.118.7a yuvamatraye'vanītāya taptamūrjamomānamaśvināvadhattam |
1.118.7c yuvaṁ kaṇvāyāpiriptāya cakṣuḥ pratyadhattaṁ suṣṭutiṁ jujuṣāṇā ||

yuvam | atraye | ava-nītāya | taptam | ūrjam | omānam | aśvinau | adhattam |
yuvam | kaṇvāya | api-riptāya | cakṣuḥ | prati | adhattam | su-stutim | jujuṣāṇā ||1.118.7||

1.118.8a yuvaṁ dhenuṁ śayave nādhitāyāpinvatamaśvinā pūrvyāya |
1.118.8c amuñcataṁ vartikāmaṁhaso niḥ prati jaṅghāṁ viśpalāyā adhattam ||

yuvam | dhenum | śayave | nādhitāya | apinvatam | aśvinā | pūrvyāya |
amuñcatam | vartikām | aṁhasaḥ | niḥ | prati | jaṅghām | viśpalāyāḥ | adhattam ||1.118.8||

1.118.9a yuvaṁ śvetaṁ pedava indrajūtamahihanamaśvinādattamaśvam |
1.118.9c johūtramaryo abhibhūtimugraṁ sahasrasāṁ vṛṣaṇaṁ vīḍvaṅgam ||

yuvam | śvetam | pedave | indra-jūtam | ahi-hanam | aśvinā | adattam | aśvam |
johūtram | aryaḥ | abhi-bhūtim | ugram | sahasra-sām | vṛṣaṇam | vīḻu-aṅgam ||1.118.9||

1.118.10a tā vāṁ narā svavase sujātā havāmahe aśvinā nādhamānāḥ |
1.118.10c ā na upa vasumatā rathena giro juṣāṇā suvitāya yātam ||

tā | vām | narā | su | avase | su-jātā | havāmahe | aśvinā | nādhamānāḥ |
ā | naḥ | upa | vasu-matā | rathena | giraḥ | juṣāṇā | suvitāya | yātam ||1.118.10||

1.118.11a ā śyenasya javasā nūtanenāsme yātaṁ nāsatyā sajoṣāḥ |
1.118.11c have hi vāmaśvinā rātahavyaḥ śaśvattamāyā uṣaso vyuṣṭau ||

ā | śyenasya | javasā | nūtanena | asme iti | yatam | nāsatyā | sajoṣāḥ |
have | hi | vām | aśvinā | rāta-havyaḥ | śaśvat-tamāyāḥ | uṣasaḥ | vi-uṣṭau ||1.118.11||


1.119.1a ā vāṁ rathaṁ purumāyaṁ manojuvaṁ jīrāśvaṁ yajñiyaṁ jīvase huve |
1.119.1c sahasraketuṁ vaninaṁ śatadvasuṁ śruṣṭīvānaṁ varivodhāmabhi prayaḥ ||

ā | vām | ratham | puru-māyam | manaḥ-juvam | jīra-aśvam | yajñiyam | jīvase | huve |
sahasra-ketum | vaninam | śatat-vasum | śruṣṭī-vānam | varivaḥ-dhām | abhi | prayaḥ ||1.119.1||

1.119.2a ūrdhvā dhītiḥ pratyasya prayāmanyadhāyi śasmantsamayanta ā diśaḥ |
1.119.2c svadāmi gharmaṁ prati yantyūtaya ā vāmūrjānī rathamaśvināruhat ||

ūrdhvā | dhītiḥ | prati | asya | pra-yāmani | adhāyi | śasman | sam | ayante | ā | diśaḥ |
svadāmi | gharmam | prati | yanti | ūtayaḥ | ā | vām | ūrjānī | ratham | aśvinā | aruhat ||1.119.2||

1.119.3a saṁ yanmithaḥ paspṛdhānāso agmata śubhe makhā amitā jāyavo raṇe |
1.119.3c yuvoraha pravaṇe cekite ratho yadaśvinā vahathaḥ sūrimā varam ||

sam | yat | mithaḥ | paspṛdhānāsaḥ | agmata | śubhe | makhāḥ | amitāḥ | jāyavaḥ | raṇe |
yuvoḥ | aha | pravaṇe | cekite | rathaḥ | yat | aśvinā | vahathaḥ | sūrim | ā | varam ||1.119.3||

1.119.4a yuvaṁ bhujyuṁ bhuramāṇaṁ vibhirgataṁ svayuktibhirnivahantā pitṛbhya ā |
1.119.4c yāsiṣṭaṁ vartirvṛṣaṇā vijenyaṁ divodāsāya mahi ceti vāmavaḥ ||

yuvam | bhujyum | bhuramāṇam | vi-bhiḥ | gatam | svayukti-bhiḥ | ni-vahantā | pitṛ-bhyaḥ | ā |
yāsiṣṭam | vartiḥ | vṛṣaṇā | vi-jenyam | divaḥ-dāsāya | mahi | ceti | vām | avaḥ ||1.119.4||

1.119.5a yuvoraśvinā vapuṣe yuvāyujaṁ rathaṁ vāṇī yematurasya śardhyam |
1.119.5c ā vāṁ patitvaṁ sakhyāya jagmuṣī yoṣāvṛṇīta jenyā yuvāṁ patī ||

yuvoḥ | aśvinā | vapuṣe | yuvā-yujam | ratham | vāṇī iti | yematuḥ | asya | śardhyam |
ā | vām | pati-tvam | sakhyāya | jagmuṣī | yoṣā | avṛṇīta | jenyā | yuvām | patī iti ||1.119.5||

1.119.6a yuvaṁ rebhaṁ pariṣūteruruṣyatho himena gharmaṁ paritaptamatraye |
1.119.6c yuvaṁ śayoravasaṁ pipyathurgavi pra dīrgheṇa vandanastāryāyuṣā ||

yuvam | rebham | pari-sūteḥ | uruṣyathaḥ | himena | gharmam | pari-taptam | atraye |
yuvam | śayoḥ | avasam | pipyathuḥ | gavi | pra | dīrgheṇa | vandanaḥ | tāri | āyuṣā ||1.119.6||

1.119.7a yuvaṁ vandanaṁ nirṛtaṁ jaraṇyayā rathaṁ na dasrā karaṇā saminvathaḥ |
1.119.7c kṣetrādā vipraṁ janatho vipanyayā pra vāmatra vidhate daṁsanā bhuvat ||

yuvam | vandanam | niḥ-ṛtam | jaraṇyayā | ratham | na | dasrā | karaṇā | sam | invathaḥ |
kṣetrāt | ā | vipram | janathaḥ | vipanyayā | pra | vām | atra | vidhate | daṁsanā | bhuvat ||1.119.7||

1.119.8a agacchataṁ kṛpamāṇaṁ parāvati pituḥ svasya tyajasā nibādhitam |
1.119.8c svarvatīrita ūtīryuvoraha citrā abhīke abhavannabhiṣṭayaḥ ||

agacchatam | kṛpamāṇam | parā-vati | pituḥ | svasya | tyajasā | ni-bādhitam |
svaḥ-vatīḥ | itaḥ | ūtīḥ | yuvoḥ | aha | citrāḥ | abhīke | abhavan | abhiṣṭayaḥ ||1.119.8||

1.119.9a uta syā vāṁ madhumanmakṣikārapanmade somasyauśijo huvanyati |
1.119.9c yuvaṁ dadhīco mana ā vivāsatho'thā śiraḥ prati vāmaśvyaṁ vadat ||

uta | syā | vām | madhu-mat | makṣikā | arapat | made | somasya | auśijaḥ | huvanyati |
yuvam | dadhīcaḥ | manaḥ | ā | vivāsathaḥ | atha | śiraḥ | prati | vām | aśvyam | vadat ||1.119.9||

1.119.10a yuvaṁ pedave puruvāramaśvinā spṛdhāṁ śvetaṁ tarutāraṁ duvasyathaḥ |
1.119.10c śaryairabhidyuṁ pṛtanāsu duṣṭaraṁ carkṛtyamindramiva carṣaṇīsaham ||

yuvam | pedave | puru-vāram | aśvinā | spṛdhām | śvetam | tarutāram | duvasyathaḥ |
śaryaiḥ | abhi-dyum | pṛtanāsu | dustaram | carkṛtyam | indram-iva | carṣaṇi-saham ||1.119.10||


1.120.1a kā rādhaddhotrāśvinā vāṁ ko vāṁ joṣa ubhayoḥ |
1.120.1c kathā vidhātyapracetāḥ ||

kā | rādhat | hotrā | aśvinā | vām | kaḥ | vām | joṣe | ubhayoḥ |
kathā | vidhāti | apra-cetāḥ ||1.120.1||

1.120.2a vidvāṁsāvidduraḥ pṛcchedavidvānitthāparo acetāḥ |
1.120.2c nū cinnu marte akrau ||

vidvāṁsau | it | duraḥ | pṛcchet | avidvān | itthā | aparaḥ | acetāḥ |
nu | cit | nu | marte | akrau ||1.120.2||

1.120.3a tā vidvāṁsā havāmahe vāṁ tā no vidvāṁsā manma vocetamadya |
1.120.3c prārcaddayamāno yuvākuḥ ||

tā | vidvāṁsā | havāmahe | vām | tā | naḥ | vidvāṁsā | manma | vocetam | adya |
pra | ārcat | dayamānaḥ | yuvākuḥ ||1.120.3||

1.120.4a vi pṛcchāmi pākyā na devānvaṣaṭkṛtasyādbhutasya dasrā |
1.120.4c pātaṁ ca sahyaso yuvaṁ ca rabhyaso naḥ ||

vi | pṛcchāmi | pākyā | na | devān | vaṣaṭ-kṛtasya | adbhutasya | dasrā |
pātam | ca | sahyasaḥ | yuvam | ca | rabhyasaḥ | naḥ ||1.120.4||

1.120.5a pra yā ghoṣe bhṛgavāṇe na śobhe yayā vācā yajati pajriyo vām |
1.120.5c praiṣayurna vidvān ||

pra | yā | ghoṣe | bhṛgavāṇe | na | śobhe | yayā | vācā | yajati | pajriyaḥ | vām |
pra | iṣa-yuḥ | na | vidvān ||1.120.5||

1.120.6a śrutaṁ gāyatraṁ takavānasyāhaṁ ciddhi rirebhāśvinā vām |
1.120.6c ākṣī śubhaspatī dan ||

śrutam | gāyatram | takavānasya | aham | cit | hi | rirebha | aśvinā | vām |
ā | akṣī iti | śubhaḥ | patī iti | dan ||1.120.6||

1.120.7a yuvaṁ hyāstaṁ maho ranyuvaṁ vā yanniratataṁsatam |
1.120.7c tā no vasū sugopā syātaṁ pātaṁ no vṛkādaghāyoḥ ||

yuvam | hi | āstam | mahaḥ | ran | yuvam | vā | yat | niḥ-atataṁsatam |
tā | naḥ | vasū iti | su-gopā | syātam | pātam | naḥ | vṛkāt | agha-yoḥ ||1.120.7||

1.120.8a mā kasmai dhātamabhyamitriṇe no mākutrā no gṛhebhyo dhenavo guḥ |
1.120.8c stanābhujo aśiśvīḥ ||

mā | kasmai | dhātam | abhi | amitriṇe | naḥ | mā | akutra | naḥ | gṛhebhyaḥ | dhenavaḥ | guḥ |
stana-bhujaḥ | aśiśvīḥ ||1.120.8||

1.120.9a duhīyanmitradhitaye yuvāku rāye ca no mimītaṁ vājavatyai |
1.120.9c iṣe ca no mimītaṁ dhenumatyai ||

duhīyan | mitra-dhitaye | yuvāku | rāye | ca | naḥ | mimītam | vāja-vatyai |
iṣe | ca | naḥ | mimītam | dhenu-matyai ||1.120.9||

1.120.10a aśvinorasanaṁ rathamanaśvaṁ vājinīvatoḥ |
1.120.10c tenāhaṁ bhūri cākana ||

aśvinoḥ | asanam | ratham | anaśvam | vājinī-vatoḥ |
tena | aham | bhūri | cākana ||1.120.10||

1.120.11a ayaṁ samaha mā tanūhyāte janām̐ anu |
1.120.11c somapeyaṁ sukho rathaḥ ||

ayam | samaha | mā | tanu | ūhyāte | janān | anu |
soma-peyam | su-khaḥ | rathaḥ ||1.120.11||

1.120.12a adha svapnasya nirvide'bhuñjataśca revataḥ |
1.120.12c ubhā tā basri naśyataḥ ||

adha | svapnasya | niḥ | vide | abhuñjataḥ | ca | revataḥ |
ubhā | tā | basri | naśyataḥ ||1.120.12||


1.121.1a kaditthā nṝm̐ḥ pātraṁ devayatāṁ śravadgiro aṅgirasāṁ turaṇyan |
1.121.1c pra yadānaḍviśa ā harmyasyoru kraṁsate adhvare yajatraḥ ||

kat | itthā | nṝn | pātram | deva-yatām | śravat | giraḥ | aṅgirasām | turaṇyan |
pra | yat | ānaṭ | viśaḥ | ā | harmyasa | uru | kraṁsate | adhvare | yajatraḥ ||1.121.1||

1.121.2a stambhīddha dyāṁ sa dharuṇaṁ pruṣāyadṛbhurvājāya draviṇaṁ naro goḥ |
1.121.2c anu svajāṁ mahiṣaścakṣata vrāṁ menāmaśvasya pari mātaraṁ goḥ ||

stambhīt | ha | dyām | saḥ | dharuṇam | pruṣāyat | ṛbhuḥ | vājāya | draviṇam | naraḥ | goḥ |
anu | sva-jām | mahiṣaḥ | cakṣata | vrām | menām | aśvasya | pari | mātaram | goḥ ||1.121.2||

1.121.3a nakṣaddhavamaruṇīḥ pūrvyaṁ rāṭ turo viśāmaṅgirasāmanu dyūn |
1.121.3c takṣadvajraṁ niyutaṁ tastambhaddyāṁ catuṣpade naryāya dvipāde ||

nakṣat | havam | aruṇīḥ | pūrvyam | rāṭ | turaḥ | viśām | aṅgirasām | anu | dyūn |
takṣat | vajram | ni-yutam | tastambhat | dyām | catuḥ-pade | naryāya | dvi-pāde ||1.121.3||

1.121.4a asya made svaryaṁ dā ṛtāyāpīvṛtamusriyāṇāmanīkam |
1.121.4c yaddha prasarge trikakumnivartadapa druho mānuṣasya duro vaḥ ||

asya | made | svaryam | dāḥ | ṛtāya | api-vṛtam | usriyāṇām | anīkam |
yat | ha | pra-sarge | tri-kakup | ni-vartat | apa | druhaḥ | mānuṣasya | duraḥ | variti ||1.121.4||

1.121.5a tubhyaṁ payo yatpitarāvanītāṁ rādhaḥ suretasturaṇe bhuraṇyū |
1.121.5c śuci yatte rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ ||

tubhyam | payaḥ | yat | pitarau | anītām | rādhaḥ | su-retaḥ | turaṇe | bhuraṇyū iti |
śuci | yat | te | rekṇaḥ | ā | ayajanta | sabaḥ-dughāyāḥ | payaḥ | usriyāyāḥ ||1.121.5||

1.121.6a adha pra jajñe taraṇirmamattu pra rocyasyā uṣaso na sūraḥ |
1.121.6c induryebhirāṣṭa sveduhavyaiḥ sruveṇa siñcañjaraṇābhi dhāma ||

adha | pra | jajñe | taraṇiḥ | mamattu | pra | roci | asyāḥ | uṣasaḥ | na | sūraḥ |
induḥ | yebhiḥ | āṣṭa | sva-iduhavyaiḥ | sruveṇa | siñcan | jaraṇā | abhi | dhāma ||1.121.6||

1.121.7a svidhmā yadvanadhitirapasyātsūro adhvare pari rodhanā goḥ |
1.121.7c yaddha prabhāsi kṛtvyām̐ anu dyūnanarviśe paśviṣe turāya ||

su-idhmā | yat | vana-dhitiḥ | apasyāt | sūraḥ | adhvare | pari | rodhanā | goḥ |
yat | ha | pra-bhāsi | kṛtvyān | anu | dyūn | anarviśe | paśu-iṣe | turāya ||1.121.7||

1.121.8a aṣṭā maho diva ādo harī iha dyumnāsāhamabhi yodhāna utsam |
1.121.8c hariṁ yatte mandinaṁ dukṣanvṛdhe gorabhasamadribhirvātāpyam ||

aṣṭā | mahaḥ | divaḥ | ādaḥ | harī iti | iha | dyumna-saham | abhi | yodhānaḥ | utsam |
harim | yat | te | mandinam | dhukṣan | vṛdhe | go-rabhasam | adri-bhiḥ | vātāpyam ||1.121.8||

1.121.9a tvamāyasaṁ prati vartayo gordivo aśmānamupanītamṛbhvā |
1.121.9c kutsāya yatra puruhūta vanvañchuṣṇamanantaiḥ pariyāsi vadhaiḥ ||

tvam | āyasam | prati | vartayaḥ | goḥ | divaḥ | aśmānam | upa-nītam | ṛbhvā |
kutsāya | yatra | puru-hūta | vanvan | śuṣṇam | anantaiḥ | pari-yāsi | vadhaiḥ ||1.121.9||

1.121.10a purā yatsūrastamaso apītestamadrivaḥ phaligaṁ hetimasya |
1.121.10c śuṣṇasya citparihitaṁ yadojo divaspari sugrathitaṁ tadādaḥ ||

purā | yat | sūraḥ | tamasaḥ | api-iteḥ | tam | adri-vaḥ | phali-gam | hetim | asya |
śuṣṇasya | cit | pari-hitam | yat | ojaḥ | divaḥ | pari | su-grathitam | tat | ā | adarityadaḥ ||1.121.10||

1.121.11a anu tvā mahī pājasī acakre dyāvākṣāmā madatāmindra karman |
1.121.11c tvaṁ vṛtramāśayānaṁ sirāsu maho vajreṇa siṣvapo varāhum ||

anu | tvā | mahī iti | pājasī iti | acakre iti | dyāvākṣāmā | madatām | indra | karman |
tvam | vṛtram | ā-śayānam | sirāsu | mahaḥ | vajreṇa | sisvapaḥ | varāhum ||1.121.11||

1.121.12a tvamindra naryo yām̐ avo nṝntiṣṭhā vātasya suyujo vahiṣṭhān |
1.121.12c yaṁ te kāvya uśanā mandinaṁ dādvṛtrahaṇaṁ pāryaṁ tatakṣa vajram ||

tvam | indra | naryaḥ | yān | avaḥ | nṝn | tiṣṭha | vātasya | su-yujaḥ | vahiṣṭhān |
yam | te | kāvyaḥ | uśanā | mandinam | dāt | vṛtra-hanam | pāryam | tatakṣa | vajram ||1.121.12||

1.121.13a tvaṁ sūro harito rāmayo nṝnbharaccakrametaśo nāyamindra |
1.121.13c prāsya pāraṁ navatiṁ nāvyānāmapi kartamavartayo'yajyūn ||

tvam | sūraḥ | haritaḥ | ramayaḥ | nṝn | bharat | cakram | etaśaḥ | na | ayam | indra |
pra-asya | pāram | navatim | nāvyānām | api | kartam | avartayaḥ | ayajyūn ||1.121.13||

1.121.14a tvaṁ no asyā indra durhaṇāyāḥ pāhi vajrivo duritādabhīke |
1.121.14c pra no vājānrathyo aśvabudhyāniṣe yandhi śravase sūnṛtāyai ||

tvam | naḥ | asyāḥ | indra | duḥ-hanāyāḥ | pāhi | vajri-vaḥ | duḥ-itāt | abhīke |
pra | naḥ | vājān | rathyaḥ | aśva-budhyān | iṣe | yandhi | śravase | sūnṛtāyai ||1.121.14||

1.121.15a mā sā te asmatsumatirvi dasadvājapramahaḥ samiṣo varanta |
1.121.15c ā no bhaja maghavangoṣvaryo maṁhiṣṭhāste sadhamādaḥ syāma ||

mā | sā | te | asmat | su-matiḥ | vi | dasat | vāja-pramahaḥ | sam | iṣaḥ | varanta |
ā | naḥ | bhaja | magha-van | goṣu | aryaḥ | maṁhiṣṭhāḥ | te | sadha-mādaḥ | syāma ||1.121.15||


1.122.1a pra vaḥ pāntaṁ raghumanyavo'ndho yajñaṁ rudrāya mīḻhuṣe bharadhvam |
1.122.1c divo astoṣyasurasya vīrairiṣudhyeva maruto rodasyoḥ ||

pra | vaḥ | pāntam | raghu-manyavaḥ | andhaḥ | yajñam | rudrāya | mīḻhuṣe | bharadhvam |
divaḥ | astoṣi | asurasya | vīraiḥ | iṣudhyā-iva | marutaḥ | rodasyoḥ ||1.122.1||

1.122.2a patnīva pūrvahūtiṁ vāvṛdhadhyā uṣāsānaktā purudhā vidāne |
1.122.2c starīrnātkaṁ vyutaṁ vasānā sūryasya śriyā sudṛśī hiraṇyaiḥ ||

patnī-iva | pūrva-hūtim | vavṛdhadhyai | uṣasānaktā | purudhā | vidāne iti |
starīḥ | na | atkam | vi-utam | vasānā | sūryasya | śriyā | su-dṛśī | hiraṇyaiḥ ||1.122.2||

1.122.3a mamattu naḥ parijmā vasarhā mamattu vāto apāṁ vṛṣaṇvān |
1.122.3c śiśītamindrāparvatā yuvaṁ nastanno viśve varivasyantu devāḥ ||

mamattu | naḥ | pari-jmā | vasarhā | mamattu | vātaḥ | apām | vṛṣaṇ-vān |
śiśītam | indrāparvatā | yuvam | naḥ | tat | naḥ | viśve | varivasyantu | devāḥ ||1.122.3||

1.122.4a uta tyā me yaśasā śvetanāyai vyantā pāntauśijo huvadhyai |
1.122.4c pra vo napātamapāṁ kṛṇudhvaṁ pra mātarā rāspinasyāyoḥ ||

uta | tyā | me | yaśasā | śvetanāyai | vyantā | pāntā | auśijaḥ | huvadhyai |
pra | vaḥ | napātam | apām | kṛṇudhvam | pra | mātarā | rāspinasya | āyoḥ ||1.122.4||

1.122.5a ā vo ruvaṇyumauśijo huvadhyai ghoṣeva śaṁsamarjunasya naṁśe |
1.122.5c pra vaḥ pūṣṇe dāvana ām̐ acchā voceya vasutātimagneḥ ||

ā | vaḥ | ruvaṇyum | auśijaḥ | huvadhyai | ghoṣā-iva | śaṁsam | arjunasya | naṁśe |
pra | vaḥ | pūṣṇe | dāvane | ā | accha | voceya | vasu-tātim | agneḥ ||1.122.5||

1.122.6a śrutaṁ me mitrāvaruṇā havemota śrutaṁ sadane viśvataḥ sīm |
1.122.6c śrotu naḥ śroturātiḥ suśrotuḥ sukṣetrā sindhuradbhiḥ ||

śrutam | me | mitrāvaruṇā | havā | imā | uta | śrutam | sadane | viśvataḥ | sīm |
śrotu | naḥ | śrotu-rātiḥ | su-śrotuḥ | su-kṣetrā | sindhuḥ | at-bhiḥ ||1.122.6||

1.122.7a stuṣe sā vāṁ varuṇa mitra rātirgavāṁ śatā pṛkṣayāmeṣu pajre |
1.122.7c śrutarathe priyarathe dadhānāḥ sadyaḥ puṣṭiṁ nirundhānāso agman ||

stuṣe | sā | vām | varuṇa | mitra | rātiḥ | gavām | śatā | pṛkṣa-yāmeṣu | pajre |
śruta-rathe | priya-rathe | dadhānāḥ | sadyaḥ | puṣṭim | ni-rundhānāsaḥ | agman ||1.122.7||

1.122.8a asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ |
1.122.8c jano yaḥ pajrebhyo vājinīvānaśvāvato rathino mahyaṁ sūriḥ ||

asya | stuṣe | mahi-maghasya | rādhaḥ | sacā | sanema | nahuṣaḥ | su-vīrāḥ |
janaḥ | yaḥ | pajrebhyaḥ | vājinī-vān | aśva-vataḥ | rathinaḥ | mahyam | sūriḥ ||1.122.8||

1.122.9a jano yo mitrāvaruṇāvabhidhrugapo na vāṁ sunotyakṣṇayādhruk |
1.122.9c svayaṁ sa yakṣmaṁ hṛdaye ni dhatta āpa yadīṁ hotrābhirṛtāvā ||

janaḥ | yaḥ | mitrāvaruṇau | abhi-dhruk | apaḥ | na | vām | sunoti | akṣṇayā-dhruk |
svayam | saḥ | yakṣmam | hṛdaye | ni | dhatte | āpa | yat | īm | hotrābhiḥ | ṛta-vā ||1.122.9||

1.122.10a sa vrādhato nahuṣo daṁsujūtaḥ śardhastaro narāṁ gūrtaśravāḥ |
1.122.10c visṛṣṭarātiryāti bāḻhasṛtvā viśvāsu pṛtsu sadamicchūraḥ ||

saḥ | vrādhataḥ | nahuṣaḥ | dam-sujūtaḥ | śardhaḥ-taraḥ | narām | gūrta-śravāḥ |
visṛṣṭa-rātiḥ | yāti | bāḻha-sṛtvā | viśvāsu | pṛt-su | sadam | it | śūraḥ ||1.122.10||

1.122.11a adha gmantā nahuṣo havaṁ sūreḥ śrotā rājāno amṛtasya mandrāḥ |
1.122.11c nabhojuvo yanniravasya rādhaḥ praśastaye mahinā rathavate ||

adha | gmanta | nahuṣaḥ | havam | sūreḥ | śrota | rājānaḥ | amṛtasya | mandrāḥ |
nabhaḥ-juvaḥ | yat | niravasya | rādhaḥ | pra-śastaye | mahinā | ratha-vate ||1.122.11||

1.122.12a etaṁ śardhaṁ dhāma yasya sūrerityavocandaśatayasya naṁśe |
1.122.12c dyumnāni yeṣu vasutātī rāranviśve sanvantu prabhṛtheṣu vājam ||

etam | śardham | dhāma | yasya | sūreḥ | iti | avocan | daśa-tayasya | naṁśe |
dyumnāni | yeṣu | vasu-tātiḥ | raran | viśve | sanvantu | pra-bhṛtheṣu | vājam ||1.122.12||

1.122.13a mandāmahe daśatayasya dhāserdviryatpañca bibhrato yantyannā |
1.122.13c kimiṣṭāśva iṣṭaraśmireta īśānāsastaruṣa ṛñjate nṝn ||

mandāmahe | daśa-tayasya | dhāseḥ | dviḥ | yat | pañca | bibhrataḥ | yanti | annā |
kim | iṣṭa-aśvaḥ | iṣṭa-raśmiḥ | ete | īśānāsaḥ | taruṣaḥ | ṛñjate | nṝn ||1.122.13||

1.122.14a hiraṇyakarṇaṁ maṇigrīvamarṇastanno viśve varivasyantu devāḥ |
1.122.14c aryo giraḥ sadya ā jagmuṣīrosrāścākantūbhayeṣvasme ||

hiraṇya-karṇam | maṇi-grīvam | arṇaḥ | tat | naḥ | viśve | varivasyantu | devāḥ |
aryaḥ | giraḥ | sadyaḥ | ā | jagmuṣīḥ | ā | usrāḥ | cākantu | ubhayeṣu | asme iti ||1.122.14||

1.122.15a catvāro mā maśarśārasya śiśvastrayo rājña āyavasasya jiṣṇoḥ |
1.122.15c ratho vāṁ mitrāvaruṇā dīrghāpsāḥ syūmagabhastiḥ sūro nādyaut ||

catvāraḥ | mā | maśarśārasya | śiśvaḥ | trayaḥ | rājñaḥ | āyavasasya | jiṣṇoḥ |
rathaḥ | vām | mitrāvaruṇā | dīrgha-apsāḥ | syūma-gabhastiḥ | sūraḥ | na | adyaut ||1.122.15||


1.123.1a pṛthū ratho dakṣiṇāyā ayojyainaṁ devāso amṛtāso asthuḥ |
1.123.1c kṛṣṇādudasthādaryā vihāyāścikitsantī mānuṣāya kṣayāya ||

pṛthuḥ | rathaḥ | dakṣiṇāyāḥ | ayoji | ā | enam | devāsaḥ | amṛtāsaḥ | asthuḥ |
kṛṣṇāt | ut | asthāt | aryā | vi-hāyāḥ | cikitsantī | mānuṣāya | kṣayāya ||1.123.1||

1.123.2a pūrvā viśvasmādbhuvanādabodhi jayantī vājaṁ bṛhatī sanutrī |
1.123.2c uccā vyakhyadyuvatiḥ punarbhūroṣā aganprathamā pūrvahūtau ||

pūrvā | viśvasmāt | bhuvanāt | abodhi | jayantī | vājam | bṛhatī | sanutrī |
uccā | vi | akhyat | yuvatiḥ | punaḥ-bhūḥ | ā | uṣāḥ | agan | prathamā | pūrva-hūtau ||1.123.2||

1.123.3a yadadya bhāgaṁ vibhajāsi nṛbhya uṣo devi martyatrā sujāte |
1.123.3c devo no atra savitā damūnā anāgaso vocati sūryāya ||

yat | adya | bhāgam | vi-bhajāsi | nṛ-bhyaḥ | uṣaḥ | devi | martya-trā | su-jāte |
devaḥ | naḥ | atra | savitā | damūnāḥ | anāgasaḥ | vocati | sūryāya ||1.123.3||

1.123.4a gṛhaṁgṛhamahanā yātyacchā divedive adhi nāmā dadhānā |
1.123.4c siṣāsantī dyotanā śaśvadāgādagramagramidbhajate vasūnām ||

gṛham-gṛham | ahanā | yāti | accha | dive-dive | adhi | nāma | dadhānā |
sisāsantī | dyotanā | śaśvat | ā | agāt | agram-agram | it | bhajate | vasūnām ||1.123.4||

1.123.5a bhagasya svasā varuṇasya jāmiruṣaḥ sūnṛte prathamā jarasva |
1.123.5c paścā sa daghyā yo aghasya dhātā jayema taṁ dakṣiṇayā rathena ||

bhagasya | svasā | varuṇasya | jāmiḥ | uṣaḥ | sūnṛte | prathamā | jarasva |
paścā | saḥ | dadhyāḥ | yaḥ | aghasya | dhātā | jayema | tam | dakṣiṇayā | rathena ||1.123.5||

1.123.6a udīratāṁ sūnṛtā utpuraṁdhīrudagnayaḥ śuśucānāso asthuḥ |
1.123.6c spārhā vasūni tamasāpagūḻhāviṣkṛṇvantyuṣaso vibhātīḥ ||

ut | īratām | sūnṛtāḥ | ut | puram-dhīḥ | ut | agnayaḥ | śuśucānāsaḥ | asthuḥ |
spārhā | vasūni | tamasā | apa-gūḻhā | āviḥ | kṛṇvanti | uṣasaḥ | vi-bhātīḥ ||1.123.6||

1.123.7a apānyadetyabhyanyadeti viṣurūpe ahanī saṁ carete |
1.123.7c parikṣitostamo anyā guhākaradyauduṣāḥ śośucatā rathena ||

apa | anyat | eti | abhi | anyat | eti | viṣurūpe iti viṣu-rūpe | ahanī iti | sam | carete iti |
pari-kṣitoḥ | tamaḥ | anyā | guhā | akaḥ | adyaut | uṣāḥ | śośucatā | rathena ||1.123.7||

1.123.8a sadṛśīradya sadṛśīridu śvo dīrghaṁ sacante varuṇasya dhāma |
1.123.8c anavadyāstriṁśataṁ yojanānyekaikā kratuṁ pari yanti sadyaḥ ||

sa-dṛśīḥ | adya | sa-dṛśīḥ | it | ūm̐ iti | śvaḥ | dīrgham | sacante | varuṇasya | dhāma |
anavadyāḥ | triṁśatam | yojanāni | ekā-ekā | kratum | pari | yanti | sadyaḥ ||1.123.8||

1.123.9a jānatyahnaḥ prathamasya nāma śukrā kṛṣṇādajaniṣṭa śvitīcī |
1.123.9c ṛtasya yoṣā na mināti dhāmāharaharniṣkṛtamācarantī ||

jānatī | ahnaḥ | prathamasya | nāma | śukrā | kṛṣṇāt | ajaniṣṭa | śvitīcī |
ṛtasya | yoṣā | na | mināti | dhāma | ahaḥ-ahaḥ | niḥ-kṛtam | ā-carantī ||1.123.9||

1.123.10a kanyeva tanvā śāśadānām̐ eṣi devi devamiyakṣamāṇam |
1.123.10c saṁsmayamānā yuvatiḥ purastādāvirvakṣāṁsi kṛṇuṣe vibhātī ||

kanyā-iva | tanvā | śāśadānā | eṣi | devi | devam | iyakṣamāṇam |
sam-smayamānā | yuvatiḥ | purastāt | āviḥ | vakṣāṁsi | kṛṇuṣe | vi-bhātī ||1.123.10||

1.123.11a susaṁkāśā mātṛmṛṣṭeva yoṣāvistanvaṁ kṛṇuṣe dṛśe kam |
1.123.11c bhadrā tvamuṣo vitaraṁ vyuccha na tatte anyā uṣaso naśanta ||

su-saṅkāśā | mātṛmṛṣṭā-iva | yoṣā | āviḥ | tanvam | kṛṇuṣe | dṛśe | kam |
bhadrā | tvam | uṣaḥ | vi-taram | vi | uccha | na | tat | te | anyāḥ | uṣasaḥ | naśanta ||1.123.11||

1.123.12a aśvāvatīrgomatīrviśvavārā yatamānā raśmibhiḥ sūryasya |
1.123.12c parā ca yanti punarā ca yanti bhadrā nāma vahamānā uṣāsaḥ ||

aśva-vatīḥ | go-matīḥ | viśva-vārāḥ | yatamānāḥ | raśmi-bhiḥ | sūryasya |
parā | ca | yanti | punaḥ | ā | ca | yanti | bhadrā | nāma | vahamānāḥ | uṣasaḥ ||1.123.12||

1.123.13a ṛtasya raśmimanuyacchamānā bhadraṁbhadraṁ kratumasmāsu dhehi |
1.123.13c uṣo no adya suhavā vyucchāsmāsu rāyo maghavatsu ca syuḥ ||

ṛtasya | raśmim | anu-yacchamānā | bhadram-bhadram | kratum | asmāsu | dhehi |
uṣaḥ | naḥ | adya | su-havā | vi | uccha | asmāsu | rāyaḥ | maghavat-su | ca | syuriti syuḥ ||1.123.13||


1.124.1a uṣā ucchantī samidhāne agnā udyantsūrya urviyā jyotiraśret |
1.124.1c devo no atra savitā nvarthaṁ prāsāvīddvipatpra catuṣpadityai ||

uṣāḥ | ucchantī | sam-idhāne | agnau | ut-yan | sūryaḥ | urviyā | jyotiḥ | aśret |
devaḥ | naḥ | atra | savitā | nu | artham | pra | asāvīt | dvi-pat | pra | catuḥ-pat | ityai ||1.124.1||

1.124.2a aminatī daivyāni vratāni praminatī manuṣyā yugāni |
1.124.2c īyuṣīṇāmupamā śaśvatīnāmāyatīnāṁ prathamoṣā vyadyaut ||

aminatī | daivyāni | vratāni | pra-minatī | manuṣyā | yugāni |
īyuṣīṇām | upamā | śaśvatīnām | ā-yatīnām | prathamā | uṣāḥ | vi | adyaut ||1.124.2||

1.124.3a eṣā divo duhitā pratyadarśi jyotirvasānā samanā purastāt |
1.124.3c ṛtasya panthāmanveti sādhu prajānatīva na diśo mināti ||

eṣā | divaḥ | duhitā | prati | adarśi | jyotiḥ | vasānā | samanā | purastāt |
ṛtasya | panthām | anu | eti | sādhu | prajānatī-iva | na | diśaḥ | mināti ||1.124.3||

1.124.4a upo adarśi śundhyuvo na vakṣo nodhā ivāvirakṛta priyāṇi |
1.124.4c admasanna sasato bodhayantī śaśvattamāgātpunareyuṣīṇām ||

upo iti | adarśi | śundhyuvaḥ | na | vakṣaḥ | nodhāḥ-iva | āviḥ | akṛta | priyāṇi |
adma-sat | na | sasataḥ | bodhayantī | śaśvat-tamā | ā | agāt | punaḥ | ā-īyuṣīṇām ||1.124.4||

1.124.5a pūrve ardhe rajaso aptyasya gavāṁ janitryakṛta pra ketum |
1.124.5c vyu prathate vitaraṁ varīya obhā pṛṇantī pitrorupasthā ||

pūrve | ardhe | rajasaḥ | aptyasya | gavām | janitrī | akṛta | pra | ketum |
vi | ūm̐ iti | prathate | vi-taram | varīyaḥ | ā | ubhā | pṛṇantī | pitroḥ | upa-sthā ||1.124.5||

1.124.6a evedeṣā purutamā dṛśe kaṁ nājāmiṁ na pari vṛṇakti jāmim |
1.124.6c arepasā tanvā śāśadānā nārbhādīṣate na maho vibhātī ||

eva | it | eṣā | puru-tamā | dṛśe | kam | na | ajāmim | na | pari | vṛṇakti | jāmim |
arepasā | tanvā | śāśadānā | na | arbhāt | īṣate | na | mahaḥ | vi-bhātī ||1.124.6||

1.124.7a abhrāteva puṁsa eti pratīcī gartārugiva sanaye dhanānām |
1.124.7c jāyeva patya uśatī suvāsā uṣā hasreva ni riṇīte apsaḥ ||

abhrātā-iva | puṁsaḥ | eti | pratīcī | garta-ārugiva | sanaye | dhanānām |
jāyā-iva | patye | uśatī | su-vāsāḥ | uṣāḥ | hasrā-iva | ni | riṇīte | apsaḥ ||1.124.7||

1.124.8a svasā svasre jyāyasyai yonimāraigapaityasyāḥ praticakṣyeva |
1.124.8c vyucchantī raśmibhiḥ sūryasyāñjyaṅkte samanagā iva vrāḥ ||

svasā | svasre | jyāyasyai | yonim | araik | apa | eti | asyāḥ | praticakṣya-iva |
vi-ucchantī | raśmi-bhiḥ | sūryasya | añji | aṅkte | samanagāḥ-iva | vrāḥ ||1.124.8||

1.124.9a āsāṁ pūrvāsāmahasu svasṝṇāmaparā pūrvāmabhyeti paścāt |
1.124.9c tāḥ pratnavannavyasīrnūnamasme revaducchantu sudinā uṣāsaḥ ||

āsām | pūrvāsām | aha-su | svasṝṇām | aparā | pūrvām | abhi | eti | paścāt |
tāḥ | pratna-vat | navyasīḥ | nūnam | asme iti | revat | ucchantu | su-dināḥ | uṣasaḥ ||1.124.9||

1.124.10a pra bodhayoṣaḥ pṛṇato maghonyabudhyamānāḥ paṇayaḥ sasantu |
1.124.10c revaduccha maghavadbhyo maghoni revatstotre sūnṛte jārayantī ||

pra | bodhaya | uṣaḥ | pṛṇataḥ | maghoni | abudhyamānāḥ | paṇayaḥ | sasantu |
revat | uccha | maghavat-bhyaḥ | maghoni | revat | stotre | sūnṛte | jarayantī ||1.124.10||

1.124.11a aveyamaśvaidyuvatiḥ purastādyuṅkte gavāmaruṇānāmanīkam |
1.124.11c vi nūnamucchādasati pra keturgṛhaṁgṛhamupa tiṣṭhāte agniḥ ||

ava | iyam | aśvait | yuvatiḥ | purastāt | yuṅkte | gavām | aruṇānām | anīkam |
vi | nūnam | ucchāt | asati | pra | ketuḥ | gṛham-gṛham | upa | tiṣṭhāte | agniḥ ||1.124.11||

1.124.12a utte vayaścidvasaterapaptannaraśca ye pitubhājo vyuṣṭau |
1.124.12c amā sate vahasi bhūri vāmamuṣo devi dāśuṣe martyāya ||

ut | te | vayaḥ | cit | vasateḥ | apaptan | naraḥ | ca | ye | pitu-bhājaḥ | vi-uṣṭau |
amā | sate | vahasi | bhūri | vāmam | uṣaḥ | devi | dāśuṣe | martyāya ||1.124.12||

1.124.13a astoḍhvaṁ stomyā brahmaṇā me'vīvṛdhadhvamuśatīruṣāsaḥ |
1.124.13c yuṣmākaṁ devīravasā sanema sahasriṇaṁ ca śatinaṁ ca vājam ||

astoḍhvam | stomyāḥ | brahmaṇā | me | avīvṛdhadhvam | uśatīḥ | uṣasaḥ |
yuṣmākam | devīḥ | avasā | sanema | sahasriṇam | ca | śatinam | ca | vājam ||1.124.13||


1.125.1a prātā ratnaṁ prātaritvā dadhāti taṁ cikitvānpratigṛhyā ni dhatte |
1.125.1c tena prajāṁ vardhayamāna āyū rāyaspoṣeṇa sacate suvīraḥ ||

prātariti | ratnam | prātaḥ-itvā | dadhāti | tam | cikitvān | prati-gṛhya | ni | dhatte |
tena | pra-jām | vardhayamānaḥ | āyuḥ | rāyaḥ | poṣeṇa | sacate | su-vīraḥ ||1.125.1||

1.125.2a sugurasatsuhiraṇyaḥ svaśvo bṛhadasmai vaya indro dadhāti |
1.125.2c yastvāyantaṁ vasunā prātaritvo mukṣījayeva padimutsināti ||

su-guḥ | asat | su-hiraṇyaḥ | su-aśvaḥ | bṛhat | asmai | vayaḥ | indraḥ | dadhāti |
yaḥ | tvā | ā-yantam | vasunā | prātaḥ-itvaḥ | mukṣījayā-iva | padim | ut-sināti ||1.125.2||

1.125.3a āyamadya sukṛtaṁ prātaricchanniṣṭeḥ putraṁ vasumatā rathena |
1.125.3c aṁśoḥ sutaṁ pāyaya matsarasya kṣayadvīraṁ vardhaya sūnṛtābhiḥ ||

āyam | adya | su-kṛtam | prātaḥ | icchan | iṣṭeḥ | putram | vasu-matā | rathena |
aṁśoḥ | sutam | pāyaya | matsarasya | kṣayat-vīram | vardhaya | sūnṛtābhiḥ ||1.125.3||

1.125.4a upa kṣaranti sindhavo mayobhuva ījānaṁ ca yakṣyamāṇaṁ ca dhenavaḥ |
1.125.4c pṛṇantaṁ ca papuriṁ ca śravasyavo ghṛtasya dhārā upa yanti viśvataḥ ||

upa | kṣaranti | sindhavaḥ | mayaḥ-bhuvaḥ | ījānam | ca | yakṣyamāṇam | ca | dhenavaḥ |
pṛṇantam | ca | papurim | ca | śravasyavaḥ | ghṛtasya | dhārāḥ | upa | yanti | viśvataḥ ||1.125.4||

1.125.5a nākasya pṛṣṭhe adhi tiṣṭhati śrito yaḥ pṛṇāti sa ha deveṣu gacchati |
1.125.5c tasmā āpo ghṛtamarṣanti sindhavastasmā iyaṁ dakṣiṇā pinvate sadā ||

nākasya | pṛṣṭhe | adhi | tiṣṭhati | śritaḥ | yaḥ | pṛṇāti | saḥ | ha | deveṣu | gacchati |
tasmai | āpaḥ | ghṛtam | arṣanti | sindhavaḥ | tasmai | iyam | dakṣiṇā | pinvate | sadā ||1.125.5||

1.125.6a dakṣiṇāvatāmidimāni citrā dakṣiṇāvatāṁ divi sūryāsaḥ |
1.125.6c dakṣiṇāvanto amṛtaṁ bhajante dakṣiṇāvantaḥ pra tiranta āyuḥ ||

dakṣiṇā-vatām | it | imāni | citrā | dakṣiṇā-vatām | divi | sūryāsaḥ |
dakṣiṇā-vantaḥ | amṛtam | bhajante | dakṣiṇā-vantaḥ | pra | tirante | āyuḥ ||1.125.6||

1.125.7a mā pṛṇanto duritamena āranmā jāriṣuḥ sūrayaḥ suvratāsaḥ |
1.125.7c anyasteṣāṁ paridhirastu kaścidapṛṇantamabhi saṁ yantu śokāḥ ||

mā | pṛṇantaḥ | duḥ-itam | enaḥ | ā | aran | mā | jāriṣuḥ | sūrayaḥ | su-vratāsaḥ |
anyaḥ | teṣām | pari-dhiḥ | astu | kaḥ | cit | apṛṇantam | abhi | sam | yantu | śokāḥ ||1.125.7||


1.126.1a amandāntstomānpra bhare manīṣā sindhāvadhi kṣiyato bhāvyasya |
1.126.1c yo me sahasramamimīta savānatūrto rājā śrava icchamānaḥ ||

amandān | stomān | pra | bhare | manīṣā | sindhau | adhi | kṣiyataḥ | bhāvyasya |
yaḥ | me | sahasram | amimīta | savān | atūrtaḥ | rājā | śravaḥ | icchamānaḥ ||1.126.1||

1.126.2a śataṁ rājño nādhamānasya niṣkāñchatamaśvānprayatāntsadya ādam |
1.126.2c śataṁ kakṣīvām̐ asurasya gonāṁ divi śravo'jaramā tatāna ||

śatam | rājñaḥ | nādhamānasya | niṣkān | śatam | aśvān | pra-yatān | sadyaḥ | ādam |
śatam | kakṣīvān | asurasya | gonām | divi | śravaḥ | ajaram | ā | tatāna ||1.126.2||

1.126.3a upa mā śyāvāḥ svanayena dattā vadhūmanto daśa rathāso asthuḥ |
1.126.3c ṣaṣṭiḥ sahasramanu gavyamāgātsanatkakṣīvām̐ abhipitve ahnām ||

upa | mā | śyāvāḥ | svanayena | dattāḥ | vadhū-mantaḥ | daśa | rathāsaḥ | asthuḥ |
ṣaṣṭiḥ | sahasram | anu | gavyam | ā | agāt | sanat | kakṣīvān | abhi-pitve | ahnām ||1.126.3||

1.126.4a catvāriṁśaddaśarathasya śoṇāḥ sahasrasyāgre śreṇiṁ nayanti |
1.126.4c madacyutaḥ kṛśanāvato atyānkakṣīvanta udamṛkṣanta pajrāḥ ||

catvāriṁśat | daśa-rathasya | śoṇāḥ | sahasrasya | agre | śreṇim | nayanti |
mada-cyutaḥ | kṛśana-vataḥ | atyān | kakṣīvantaḥ | ut | amṛkṣanta | pajrāḥ ||1.126.4||

1.126.5a pūrvāmanu prayatimā dade vastrīnyuktām̐ aṣṭāvaridhāyaso gāḥ |
1.126.5c subandhavo ye viśyā iva vrā anasvantaḥ śrava aiṣanta pajrāḥ ||

pūrvām | anu | pra-yatim | ā | dade | vaḥ | trīn | yuktān | aṣṭau | ari-dhāyasaḥ | gāḥ |
su-bandhavaḥ | ye | viśyāḥ-iva | vrāḥ | anasvantaḥ | śravaḥ | aiṣanta | pajrāḥ ||1.126.5||

1.126.6a āgadhitā parigadhitā yā kaśīkeva jaṅgahe |
1.126.6c dadāti mahyaṁ yādurī yāśūnāṁ bhojyā śatā ||

ā-gadhitā | pari-gadhitā | yā | kaśīkā-iva | jaṅgahe |
dadāti | mahyam | yādurī | yāśūnām | bhojyā | śatā ||1.126.6||

1.126.7a upopa me parā mṛśa mā me dabhrāṇi manyathāḥ |
1.126.7c sarvāhamasmi romaśā gandhārīṇāmivāvikā ||

upa-upa | me | parā | mṛśa | mā | me | dabhrāṇi | manyathāḥ |
sarvā | aham | asmi | romaśā | gandhārīṇām-iva | avikā ||1.126.7||


1.127.1a agniṁ hotāraṁ manye dāsvantaṁ vasuṁ sūnuṁ sahaso jātavedasaṁ vipraṁ na jātavedasam |
1.127.1d ya ūrdhvayā svadhvaro devo devācyā kṛpā |
1.127.1f ghṛtasya vibhrāṣṭimanu vaṣṭi śociṣājuhvānasya sarpiṣaḥ ||

agnim | hotāram | manye | dāsvantam | vasum | sūnum | sahasaḥ | jāta-vedasam | vipram | na | jāta-vedasam |
yaḥ | ūrdhvayā | su-adhvaraḥ | devaḥ | devācyā | kṛpā |
ghṛtasya | vi-bhrāṣṭim | anu | vaṣṭi | śociṣā | ā-juhvānasya | sarpiṣaḥ ||1.127.1||

1.127.2a yajiṣṭhaṁ tvā yajamānā huvema jyeṣṭhamaṅgirasāṁ vipra manmabhirviprebhiḥ śukra manmabhiḥ |
1.127.2d parijmānamiva dyāṁ hotāraṁ carṣaṇīnām |
1.127.2f śociṣkeśaṁ vṛṣaṇaṁ yamimā viśaḥ prāvantu jūtaye viśaḥ ||

yajiṣṭham | tvā | yajamānāḥ | huvema | jyeṣṭham | aṅgirasām | vipra | manma-bhiḥ | viprebhiḥ | śukra | manma-bhiḥ |
parijmānam-iva | dyām | hotāram | carṣaṇīnām |
śociḥ-keśam | vṛṣaṇam | yam | imāḥ | viśaḥ | pra | avantu | jūtaye | viśaḥ ||1.127.2||

1.127.3a sa hi purū cidojasā virukmatā dīdyāno bhavati druhaṁtaraḥ paraśurna druhaṁtaraḥ |
1.127.3d vīḻu cidyasya samṛtau śruvadvaneva yatsthiram |
1.127.3f niḥṣahamāṇo yamate nāyate dhanvāsahā nāyate ||

saḥ | hi | puru | cit | ojasā | virukmatā | dīdyānaḥ | bhavati | druham-taraḥ | paraśuḥ | na | druham-taraḥ |
vīḻu | cit | yasya | sam-ṛtau | śruvat | vanā-iva | yat | sthiram |
niḥ-sahamāṇaḥ | yamate | na | ayate | dhanva-sahā | na | ayate ||1.127.3||

1.127.4a dṛḻhā cidasmā anu duryathā vide tejiṣṭhābhiraraṇibhirdāṣṭyavase'gnaye dāṣṭyavase |
1.127.4d pra yaḥ purūṇi gāhate takṣadvaneva śociṣā |
1.127.4f sthirā cidannā ni riṇātyojasā ni sthirāṇi cidojasā ||

dṛḻhā | cit | asmai | anu | duḥ | yathā | vide | tejiṣṭhābhiḥ | araṇi-bhiḥ | dāṣṭi | avase | agnaye | dāṣṭi | avase |
pra | yaḥ | purūṇi | gāhate | takṣat | vanā-iva | śociṣā |
sthirā | cit | annā | ni | riṇāti | ojasā | ni | sthirāṇi | cit | ojasā ||1.127.4||

1.127.5a tamasya pṛkṣamuparāsu dhīmahi naktaṁ yaḥ sudarśataro divātarādaprāyuṣe divātarāt |
1.127.5d ādasyāyurgrabhaṇavadvīḻu śarma na sūnave |
1.127.5f bhaktamabhaktamavo vyanto ajarā agnayo vyanto ajarāḥ ||

tam | asya | pṛkṣam | uparāsu | dhīmahi | naktam | yaḥ | sudarśa-taraḥ | divā-tarāt | apra-āyuṣe | divā-tarāt |
āt | asya | āyuḥ | grabhaṇa-vat | vīḻu | śarma | na | sūnave |
bhaktam | abhaktam | avaḥ | vyantaḥ | ajarāḥ | agnayaḥ | vyantaḥ | ajarāḥ ||1.127.5||

1.127.6a sa hi śardho na mārutaṁ tuviṣvaṇirapnasvatīṣūrvarāsviṣṭanirārtanāsviṣṭaniḥ |
1.127.6d ādaddhavyānyādadiryajñasya keturarhaṇā |
1.127.6f adha smāsya harṣato hṛṣīvato viśve juṣanta panthāṁ naraḥ śubhe na panthām ||

saḥ | hi | śardhaḥ | na | mārutam | tuvi-svaṇiḥ | apnasvatīṣu | urvarāsu | iṣṭaniḥ | ārtanāsu | iṣṭaniḥ |
ādat | havyāni | ā-dadiḥ | yajñasya | ketuḥ | arhaṇā |
adha | sma | asya | harṣataḥ | hṛṣīvataḥ | viśve | juṣanta | panthām | naraḥ | śubhe | na | panthām ||1.127.6||

1.127.7a dvitā yadīṁ kīstāso abhidyavo namasyanta upavocanta bhṛgavo mathnanto dāśā bhṛgavaḥ |
1.127.7d agnirīśe vasūnāṁ śuciryo dharṇireṣām |
1.127.7f priyām̐ apidhīm̐rvaniṣīṣṭa medhira ā vaniṣīṣṭa medhiraḥ ||

dvitā | yat | īm | kīstāsaḥ | abhi-dyavaḥ | namasyantaḥ | upa-vocanta | bhṛgavaḥ | mathnantaḥ | dāśā | bhṛgavaḥ |
agniḥ | īśe | vasūnām | śuciḥ | yaḥ | dharṇiḥ | eṣām |
priyān | api-dhīn | vaniṣīṣṭa | medhiraḥ | ā | vaniṣīśṭa | medhiraḥ ||1.127.7||

1.127.8a viśvāsāṁ tvā viśāṁ patiṁ havāmahe sarvāsāṁ samānaṁ daṁpatiṁ bhuje satyagirvāhasaṁ bhuje |
1.127.8d atithiṁ mānuṣāṇāṁ piturna yasyāsayā |
1.127.8f amī ca viśve amṛtāsa ā vayo havyā deveṣvā vayaḥ ||

viśvāsām | tvā | viśām | patim | havāmahe | sarvāsām | samānam | dam-patim | bhuje | satya-girvāhasam | bhuje |
atithim | mānuṣāṇām | pituḥ | na | yasya | āsayā |
amī iti | ca | viśve | amṛtāsaḥ | ā | vayaḥ | havyā | deveṣu | ā | vayaḥ ||1.127.8||

1.127.9a tvamagne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayirna devatātaye |
1.127.9d śuṣmintamo hi te mado dyumnintama uta kratuḥ |
1.127.9f adha smā te pari carantyajara śruṣṭīvāno nājara ||

tvam | agne | sahasā | sahan-tamaḥ | śuṣmin-tamaḥ | jāyase | deva-tātaye | rayiḥ | na | deva-tātaye |
śuṣmin-tamaḥ | hi | te | madaḥ | dyumnin-tamaḥ | uta | kratuḥ |
adha | sma | te | pari | caranti | ajara | śruṣṭī-vānaḥ | na | ajara ||1.127.9||

1.127.10a pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtvagnaye |
1.127.10d prati yadīṁ haviṣmānviśvāsu kṣāsu joguve |
1.127.10f agre rebho na jarata ṛṣūṇāṁ jūrṇirhota ṛṣūṇām ||

pra | vaḥ | mahe | sahasā | sahasvate | uṣaḥ-budhe | paśu-se | na | agnaye | stomaḥ | babhūtu | agnaye |
prati | yat | īm | haviṣmān | viśvāsu | kṣāsu | joguve |
agre | rebhaḥ | na | jarate | ṛṣūṇām | jūrṇiḥ | hotā | ṛṣūṇām ||1.127.10||

1.127.11a sa no nediṣṭhaṁ dadṛśāna ā bharāgne devebhiḥ sacanāḥ sucetunā maho rāyaḥ sucetunā |
1.127.11d mahi śaviṣṭha naskṛdhi saṁcakṣe bhuje asyai |
1.127.11f mahi stotṛbhyo maghavantsuvīryaṁ mathīrugro na śavasā ||

saḥ | naḥ | nediṣṭham | dadṛśānaḥ | ā | bhara | agne | devebhiḥ | sa-canāḥ | su-cetunā | mahaḥ | rāyaḥ | su-cetunā |
mahi | śaviṣṭha | naḥ | kṛdhi | sam-cakṣe | bhuje | asyai |
mahi | stotṛ-bhyaḥ | magha-van | su-vīryam | mathīḥ | ugraḥ | na | śavasā ||1.127.11||


1.128.1a ayaṁ jāyata manuṣo dharīmaṇi hotā yajiṣṭha uśijāmanu vratamagniḥ svamanu vratam |
1.128.1d viśvaśruṣṭiḥ sakhīyate rayiriva śravasyate |
1.128.1f adabdho hotā ni ṣadadiḻaspade parivīta iḻaspade ||

ayam | jāyata | manuṣaḥ | dharīmaṇi | hotā | yajiṣṭhaḥ | uśijām | anu | vratam | agniḥ | svam | anu | vratam |
viśva-śruṣṭiḥ | sakhi-yate | rayiḥ-iva | śravasyate |
adabdhaḥ | hotā | ni | sadat | iḻaḥ | pade | pari-vītaḥ | iḻaḥ | pade ||1.128.1||

1.128.2a taṁ yajñasādhamapi vātayāmasyṛtasya pathā namasā haviṣmatā devatātā haviṣmatā |
1.128.2d sa na ūrjāmupābhṛtyayā kṛpā na jūryati |
1.128.2f yaṁ mātariśvā manave parāvato devaṁ bhāḥ parāvataḥ ||

tam | yajña-sādham | api | vātayāmasi | ṛtasya | pathā | namasā | haviṣmatā | deva-tātā | haviṣmatā |
saḥ | naḥ | ūrjām | upa-ābhṛti | ayā | kṛpā | na | jūryati |
yam | mātariśvā | manave | parā-vataḥ | devam | bhāriti bhāḥ | parā-vataḥ ||1.128.2||

1.128.3a evena sadyaḥ paryeti pārthivaṁ muhurgī reto vṛṣabhaḥ kanikradaddadhadretaḥ kanikradat |
1.128.3d śataṁ cakṣāṇo akṣabhirdevo vaneṣu turvaṇiḥ |
1.128.3f sado dadhāna upareṣu sānuṣvagniḥ pareṣu sānuṣu ||

evena | sadyaḥ | pari | eti | pārthivam | muhuḥ-gīḥ | retaḥ | vṛṣabhaḥ | kanikradat | dadhat | retaḥ | kanikradat |
śatam | cakṣāṇaḥ | akṣa-bhiḥ | devaḥ | vaneṣu | turvaṇiḥ |
sadaḥ | dadhānaḥ | upareṣu | sānuṣu | agniḥ | pareṣu | sānuṣu ||1.128.3||

1.128.4a sa sukratuḥ purohito damedame'gniryajñasyādhvarasya cetati kratvā yajñasya cetati |
1.128.4d kratvā vedhā iṣūyate viśvā jātāni paspaśe |
1.128.4f yato ghṛtaśrīratithirajāyata vahnirvedhā ajāyata ||

saḥ | su-kratuḥ | puraḥ-hitaḥ | dame-dame | agniḥ | yajñasya | adhvarasya | cetati | kratvā | yajñasya | cetati |
kratvā | vedhāḥ | iṣu-yate | viśvā | jātāni | paspaśe |
yataḥ | ghṛta-śrīḥ | atithiḥ | ajāyata | vahniḥ | vedhāḥ | ajāyata ||1.128.4||

1.128.5a kratvā yadasya taviṣīṣu pṛñcate'gneraveṇa marutāṁ na bhojyeṣirāya na bhojyā |
1.128.5d sa hi ṣmā dānaminvati vasūnāṁ ca majmanā |
1.128.5f sa nastrāsate duritādabhihrutaḥ śaṁsādaghādabhihrutaḥ ||

kratvā | yat | asya | taviṣīṣu | pṛñcate | agneḥ | avena | marutām | na | bhojyā | iṣirāya | na | bhojyā |
saḥ | hi | sma | dānam | invati | vasūnām | ca | majmanā |
saḥ | naḥ | trāsate | duḥ-itāt | abhi-hrutaḥ | śaṁsāt | aghāt | abhi-hrutaḥ ||1.128.5||

1.128.6a viśvo vihāyā aratirvasurdadhe haste dakṣiṇe taraṇirna śiśrathacchravasyayā na śiśrathat |
1.128.6d viśvasmā idiṣudhyate devatrā havyamohiṣe |
1.128.6f viśvasmā itsukṛte vāramṛṇvatyagnirdvārā vyṛṇvati ||

viśvaḥ | vi-hāyāḥ | aratiḥ | vasuḥ | dadhe | haste | dakṣiṇe | taraṇiḥ | na | śiśrathat | śravasyayā | na | śiśrathat |
viśvasmai | it | iṣudhyate | deva-trā | havyam | ā | ūhiṣe |
viśvasmai | it | su-kṛte | vāram | ṛṇvati | agniḥ | dvārā | vi | ṛṇvati ||1.128.6||

1.128.7a sa mānuṣe vṛjane śaṁtamo hito'gniryajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ |
1.128.7d sa havyā mānuṣāṇāmiḻā kṛtāni patyate |
1.128.7f sa nastrāsate varuṇasya dhūrtermaho devasya dhūrteḥ ||

saḥ | mānuṣe | vṛjane | śam-tamaḥ | hitaḥ | agniḥ | yajñeṣu | jenyaḥ | na | viśpatiḥ | priyaḥ | yajñeṣu | viśpatiḥ |
saḥ | havyā | mānuṣāṇām | iḻā | kṛtāni | patyate |
saḥ | naḥ | trāsate | varuṇasya | dhūrteḥ | mahaḥ | devasya | dhūrteḥ ||1.128.7||

1.128.8a agniṁ hotāramīḻate vasudhitiṁ priyaṁ cetiṣṭhamaratiṁ nyerire havyavāhaṁ nyerire |
1.128.8d viśvāyuṁ viśvavedasaṁ hotāraṁ yajataṁ kavim |
1.128.8f devāso raṇvamavase vasūyavo gīrbhī raṇvaṁ vasūyavaḥ ||

agnim | hotāram | īḻate | vasu-dhitim | priyam | cetiṣṭham | aratim | ni | erire | havya-vāham | ni | erire |
viśva-āyum | viśva-vedasam | hotāram | yajatam | kavim |
devāsaḥ | raṇvam | avase | vasu-yavaḥ | gīḥ-bhiḥ | raṇvam | vasu-yavaḥ ||1.128.8||


1.129.1a yaṁ tvaṁ rathamindra medhasātaye'pākā santamiṣira praṇayasi prānavadya nayasi |
1.129.1d sadyaścittamabhiṣṭaye karo vaśaśca vājinam |
1.129.1f sāsmākamanavadya tūtujāna vedhasāmimāṁ vācaṁ na vedhasām ||

yam | tvam | ratham | indra | medha-sātaye | apākā | santam | iṣira | pra-nayasi | pra | anavadya | nayasi |
sadyaḥ | cit | tam | abhiṣṭaye | karaḥ | vaśaḥ | ca | vājinam |
saḥ | asmākam | anavadya | tūtujāna | vedhasām | imām | vācam | na | vedhasām ||1.129.1||

1.129.2a sa śrudhi yaḥ smā pṛtanāsu kāsu ciddakṣāyya indra bharahūtaye nṛbhirasi pratūrtaye nṛbhiḥ |
1.129.2d yaḥ śūraiḥ svaḥ sanitā yo viprairvājaṁ tarutā |
1.129.2f tamīśānāsa iradhanta vājinaṁ pṛkṣamatyaṁ na vājinam ||

saḥ | śrudhi | yaḥ | sma | pṛtanāsu | kāsu | cit | dakṣāyyaḥ | indra | bhara-hūtaye | nṛ-bhiḥ | asi | pra-tūrtaye | nṛ-bhiḥ |
yaḥ | śūraiḥ | svariti svaḥ | sanitā | yaḥ | vipraiḥ | vājam | tarutā |
tam | īśānāsaḥ | iradhanta | vājinam | pṛkṣam | atyam | na | vājinam ||1.129.2||

1.129.3a dasmo hi ṣmā vṛṣaṇaṁ pinvasi tvacaṁ kaṁ cidyāvīrararuṁ śūra martyaṁ parivṛṇakṣi martyam |
1.129.3d indrota tubhyaṁ taddive tadrudrāya svayaśase |
1.129.3f mitrāya vocaṁ varuṇāya saprathaḥ sumṛḻīkāya saprathaḥ ||

dasmaḥ | hi | sma | vṛṣaṇam | pinvasi | tvacam | kam | cit | yāvīḥ | ararum | śūra | martyam | pari-vṛṇakṣi | martyam |
indra | uta | tubhyam | tat | dive | tat | rudrāya | sva-yaśase |
mitrāya | vocam | varuṇāya | sa-prathaḥ | su-mṛḻīkāya | sa-prathaḥ ||1.129.3||

1.129.4a asmākaṁ va indramuśmasīṣṭaye sakhāyaṁ viśvāyuṁ prāsahaṁ yujaṁ vājeṣu prāsahaṁ yujam |
1.129.4d asmākaṁ brahmotaye'vā pṛtsuṣu kāsu cit |
1.129.4f nahi tvā śatruḥ starate stṛṇoṣi yaṁ viśvaṁ śatruṁ stṛṇoṣi yam ||

asmākam | vaḥ | indram | uśmasi | iṣṭaye | sakhāya | viśva-āyum | pra-saham | yujam | vājeṣu | pra-saham | yujam |
asmākam | brahma | ūtaye | ava | pṛtsuṣu | kāsu | cit |
nahi | tvā | śatruḥ | starate | stṛṇoṣi | yam | viśvam | śatrum | stṛṇoṣi | yam ||1.129.4||

1.129.5a ni ṣū namātimatiṁ kayasya cittejiṣṭhābhiraraṇibhirnotibhirugrābhirugrotibhiḥ |
1.129.5d neṣi ṇo yathā purānenāḥ śūra manyase |
1.129.5f viśvāni pūrorapa parṣi vahnirāsā vahnirno accha ||

ni | su | nama | ati-matim | kayasya | cit | tejiṣṭhābhiḥ | araṇi-bhiḥ | na | ūti-bhiḥ | ugrābhiḥ | ugra | ūti-bhiḥ |
neṣi | naḥ | yathā | purā | anenāḥ | śūra | manyase |
viśvāni | pūroḥ | apa | parṣi | vahniḥ | āsā | vahniḥ | naḥ | accha ||1.129.5||

1.129.6a pra tadvoceyaṁ bhavyāyendave havyo na ya iṣavānmanma rejati rakṣohā manma rejati |
1.129.6d svayaṁ so asmadā nido vadhairajeta durmatim |
1.129.6f ava sravedaghaśaṁso'vataramava kṣudramiva sravet ||

pra | tat | voceyam | bhavyāya | indave | havyaḥ | na | yaḥ | iṣa-vān | manma | rejati | rakṣaḥ-hā | manma | rejati |
svayam | saḥ | asmat | ā | nidaḥ | vadhaiḥ | ajeta | duḥ-matim |
ava | sravet | agha-śaṁsaḥ | ava-taram | ava | kṣudram-iva | sravet ||1.129.6||

1.129.7a vanema taddhotrayā citantyā vanema rayiṁ rayivaḥ suvīryaṁ raṇvaṁ santaṁ suvīryam |
1.129.7d durmanmānaṁ sumantubhiremiṣā pṛcīmahi |
1.129.7f ā satyābhirindraṁ dyumnahūtibhiryajatraṁ dyumnahūtibhiḥ ||

vanema | tat | hotrayā | citantyā | vanema | rayim | rayi-vaḥ | su-vīryam | raṇvam | santam | su-vīryam |
duḥ-manmānam | sumantu-bhiḥ | ā | īm | iṣā | pṛcīmahi |
ā | satyābhiḥ | indram | dyumnahūti-bhiḥ | yajatram | dyumnahūti-bhiḥ ||1.129.7||

1.129.8a praprā vo asme svayaśobhirūtī parivarga indro durmatīnāṁ darīmandurmatīnām |
1.129.8d svayaṁ sā riṣayadhyai yā na upeṣe atraiḥ |
1.129.8f hatemasanna vakṣati kṣiptā jūrṇirna vakṣati ||

pra-pra | vaḥ | asme iti | svayaśaḥ-bhiḥ | ūtī | pari-varge | indraḥ | duḥ-matīnām | darīman | duḥ-matīnām |
svayam | sā | riṣayadhyai | yā | naḥ | upa-īṣe | atraiḥ |
hatā | īm | asat | na | vakṣati | kṣiptā | jūrṇiḥ | na | vakṣati ||1.129.8||

1.129.9a tvaṁ na indra rāyā parīṇasā yāhi pathām̐ anehasā puro yāhyarakṣasā |
1.129.9d sacasva naḥ parāka ā sacasvāstamīka ā |
1.129.9f pāhi no dūrādārādabhiṣṭibhiḥ sadā pāhyabhiṣṭibhiḥ ||

tvam | naḥ | indra | rāyā | parīṇasā | yāhi | pathā | anehasā | puraḥ | yāhi | arakṣasā |
sacasva | naḥ | parāke | ā | sacasva | astam-īke | ā |
pāhi | naḥ | dūrāt | ārāt | abhiṣṭi-bhiḥ | sadā | pāhi | abhiṣṭi-bhiḥ ||1.129.9||

1.129.10a tvaṁ na indra rāyā tarūṣasograṁ cittvā mahimā sakṣadavase mahe mitraṁ nāvase |
1.129.10d ojiṣṭha trātaravitā rathaṁ kaṁ cidamartya |
1.129.10f anyamasmadririṣeḥ kaṁ cidadrivo ririkṣantaṁ cidadrivaḥ ||

tvam | naḥ | indra | rāyā | taruṣasā | ugram | cit | tvā | mahimā | sakṣat | avase | mahe | mitram | na | avase |
ojiṣṭha | trātaḥ | avitariti | ratham | kam | cit | amartya |
anyam | asmat | ririṣeḥ | kam | cit | adri-vaḥ | ririkṣantam | cit | adri-vaḥ ||1.129.10||

1.129.11a pāhi na indra suṣṭuta sridho'vayātā sadamiddurmatīnāṁ devaḥ sandurmatīnām |
1.129.11d hantā pāpasya rakṣasastrātā viprasya māvataḥ |
1.129.11f adhā hi tvā janitā jījanadvaso rakṣohaṇaṁ tvā jījanadvaso ||

pāhi | naḥ | indra | su-stuta | sridhaḥ | ava-yātā | sadam | it | duḥ-matīnām | devaḥ | san | duḥ-matīnām |
hantā | pāpasya | rakṣasaḥ | trātā | viprasya | mā-vataḥ |
adha | hi | tvā | janitā | jījanat | vaso iti | rakṣaḥ-hanam | tvā | jījanat | vaso iti ||1.129.11||


1.130.1a endra yāhyupa naḥ parāvato nāyamacchā vidathānīva satpatirastaṁ rājeva satpatiḥ |
1.130.1d havāmahe tvā vayaṁ prayasvantaḥ sute sacā |
1.130.1f putrāso na pitaraṁ vājasātaye maṁhiṣṭhaṁ vājasātaye ||

ā | indra | yāhi | upa | naḥ | parā-vataḥ | na | ayam | accha | vidathāni-iva | sat-patiḥ | astam | rājā-iva | sat-patiḥ |
havāmahe | tvā | vayam | prayasvantaḥ | sute | sacā |
putrāsaḥ | na | pitaram | vāja-sātaye | maṁhiṣṭham | vāja-sātaye ||1.130.1||

1.130.2a pibā somamindra suvānamadribhiḥ kośena siktamavataṁ na vaṁsagastātṛṣāṇo na vaṁsagaḥ |
1.130.2d madāya haryatāya te tuviṣṭamāya dhāyase |
1.130.2f ā tvā yacchantu harito na sūryamahā viśveva sūryam ||

piba | somam | indra | suvānam | adri-bhiḥ | kośena | siktam | avatam | na | vaṁsagaḥ | tatṛṣāṇaḥ | na | vaṁsagaḥ |
madāya | haryatāya | te | tuviḥ-tamāya | dhāyase |
ā | tvā | yacchantu | haritaḥ | na | sūryam | ahā | viśvā-iva | sūryam ||1.130.2||

1.130.3a avindaddivo nihitaṁ guhā nidhiṁ verna garbhaṁ parivītamaśmanyanante antaraśmani |
1.130.3d vrajaṁ vajrī gavāmiva siṣāsannaṅgirastamaḥ |
1.130.3f apāvṛṇodiṣa indraḥ parīvṛtā dvāra iṣaḥ parīvṛtāḥ ||

avindat | divaḥ | ni-hitam | guhā | ni-dhim | veḥ | na | garbham | pari-vītam | aśmani | anante | antaḥ | aśmani |
vrajam | vajrī | gavām-iva | sisāsan | aṅgiraḥ-tamaḥ |
apa | avṛṇot | iṣaḥ | indraḥ | pari-vṛtāḥ | dvāraḥ | iṣaḥ | pari-vṛtāḥ ||1.130.3||

1.130.4a dādṛhāṇo vajramindro gabhastyoḥ kṣadmeva tigmamasanāya saṁ śyadahihatyāya saṁ śyat |
1.130.4d saṁvivyāna ojasā śavobhirindra majmanā |
1.130.4f taṣṭeva vṛkṣaṁ vanino ni vṛścasi paraśveva ni vṛścasi ||

dādṛhāṇaḥ | vajram | indraḥ | gabhastyoḥ | kṣadma-iva | tigmam | asanāya | sam | śyat | ahi-hatyāya | sam | śyat |
sam-vivyānaḥ | ojasā | śavaḥ-bhiḥ | indra | majmanā |
taṣṭā-iva | vṛkṣam | vaninaḥ | ni | vṛścasi | paraśvā-iva | ni | vṛścasi ||1.130.4||

1.130.5a tvaṁ vṛthā nadya indra sartave'cchā samudramasṛjo rathām̐ iva vājayato rathām̐ iva |
1.130.5d ita ūtīrayuñjata samānamarthamakṣitam |
1.130.5f dhenūriva manave viśvadohaso janāya viśvadohasaḥ ||

tvam | vṛthā | nadyaḥ | indra | sartave | accha | samudram | asṛjaḥ | rathān-iva | vāja-yataḥ | rathān-iva |
itaḥ | ūtīḥ | ayuñjata | samānam | artham | akṣitam |
dhenūḥ-iva | manave | viśva-dohasaḥ | janāya | viśva-dohasaḥ ||1.130.5||

1.130.6a imāṁ te vācaṁ vasūyanta āyavo rathaṁ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvāmatakṣiṣuḥ |
1.130.6d śumbhanto jenyaṁ yathā vājeṣu vipra vājinam |
1.130.6f atyamiva śavase sātaye dhanā viśvā dhanāni sātaye ||

imām | te | vācam | vasu-yantaḥ | āyavaḥ | ratham | na | dhīraḥ | su-apāḥ | atakṣiṣuḥ | sumnāya | tvām | atakṣiṣuḥ |
śumbhantaḥ | jenyam | yathā | vājeṣu | vipra | vājinam |
atyam-iva | śavase | sātaye | dhanā | viśvā | dhanāni | sātaye ||1.130.6||

1.130.7a bhinatpuro navatimindra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto |
1.130.7d atithigvāya śambaraṁ girerugro avābharat |
1.130.7f maho dhanāni dayamāna ojasā viśvā dhanānyojasā ||

bhinat | puraḥ | navatim | indra | pūrave | divaḥ-dāsāya | mahi | dāśuṣe | nṛto iti | vajreṇa | dāśuṣe | nṛto iti |
atithi-gvāya | śambaram | gireḥ | ugraḥ | ava | abharat |
mahaḥ | dhanāni | dayamānaḥ | ojasā | viśvā | dhanāni | ojasā ||1.130.7||

1.130.8a indraḥ samatsu yajamānamāryaṁ prāvadviśveṣu śatamūtirājiṣu svarmīḻheṣvājiṣu |
1.130.8d manave śāsadavratāntvacaṁ kṛṣṇāmarandhayat |
1.130.8f dakṣanna viśvaṁ tatṛṣāṇamoṣati nyarśasānamoṣati ||

indraḥ | samat-su | yajamānam | āryam | pra | āvat | viśveṣu | śatam-ūtiḥ | ājiṣu | svaḥ-mīḻheṣu | ājiṣu |
manave | śāsat | avratān | tvacam | kṛṣṇām | arandhayat |
dhakṣat | na | viśvam | tatṛṣāṇam | oṣati | ni | arśasānam | oṣati ||1.130.8||

1.130.9a sūraścakraṁ pra vṛhajjāta ojasā prapitve vācamaruṇo muṣāyatīśāna ā muṣāyati |
1.130.9d uśanā yatparāvato'jagannūtaye kave |
1.130.9f sumnāni viśvā manuṣeva turvaṇirahā viśveva turvaṇiḥ ||

sūraḥ | cakram | pra | vṛhat | jātaḥ | ojasā | pra-pitve | vācam | aruṇaḥ | muṣāyati | īśānaḥ | ā | muṣāyati |
uśanā | yat | parā-vataḥ | ajagan | ūtaye | kave |
sumnāni | viśvā | manuṣā-iva | turvaṇiḥ | ahā | viśvā-iva | turvaṇiḥ ||1.130.9||

1.130.10a sa no navyebhirvṛṣakarmannukthaiḥ purāṁ dartaḥ pāyubhiḥ pāhi śagmaiḥ |
1.130.10b divodāsebhirindra stavāno vāvṛdhīthā ahobhiriva dyauḥ ||

saḥ | naḥ | navyebhiḥ | vṛṣa-karman | ukthaiḥ | purām | dartariti dartaḥ | pāyu-bhiḥ | pāhi | śagmaiḥ |
divaḥ-dāsebhiḥ | indra | stavānaḥ | vavṛdhīthāḥ | ahobhiḥ-iva | dyauḥ ||1.130.10||


1.131.1a indrāya hi dyaurasuro anamnatendrāya mahī pṛthivī varīmabhirdyumnasātā varīmabhiḥ |
1.131.1d indraṁ viśve sajoṣaso devāso dadhire puraḥ |
1.131.1f indrāya viśvā savanāni mānuṣā rātāni santu mānuṣā ||

indrāya | hi | dyauḥ | asuraḥ | anamnata | indrāya | mahī | pṛthivī | varīma-bhiḥ | dyumna-sātā | varīma-bhiḥ |
indram | viśve | sa-joṣasaḥ | devāsaḥ | dadhire | puraḥ |
indrāya | viśvā | savanāni | mānuṣā | rātāni | santu | mānuṣā ||1.131.1||

1.131.2a viśveṣu hi tvā savaneṣu tuñjate samānamekaṁ vṛṣamaṇyavaḥ pṛthaksvaḥ saniṣyavaḥ pṛthak |
1.131.2d taṁ tvā nāvaṁ na parṣaṇiṁ śūṣasya dhuri dhīmahi |
1.131.2f indraṁ na yajñaiścitayanta āyavaḥ stomebhirindramāyavaḥ ||

viśveṣu | hi | tvā | savaneṣu | tuñjate | samānam | ekam | vṛṣa-manyavaḥ | pṛthak | svariti svaḥ | saniṣyavaḥ | pṛthak |
tam | tvā | nāvam | na | parṣaṇim | śūṣasya | dhuri | dhīmahi |
indram | na | yajñaiḥ | citayantaḥ | āyavaḥ | stomebhiḥ | indram | āyavaḥ ||1.131.2||

1.131.3a vi tvā tatasre mithunā avasyavo vrajasya sātā gavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ |
1.131.3d yadgavyantā dvā janā svaryantā samūhasi |
1.131.3f āviṣkarikradvṛṣaṇaṁ sacābhuvaṁ vajramindra sacābhuvam ||

vi | tvā | tatasre | mithunāḥ | avasyavaḥ | vrajasya | sātā | gavyasya | niḥ-sṛjaḥ | sakṣantaḥ | indra | niḥ-sṛjaḥ |
yat | gavyantā | dvā | janā | svaḥ | yantā | sam-ūhasi |
āviḥ | karikrat | vṛṣaṇam | sacā-bhuvam | vajram | indra | sacā-bhuvam ||1.131.3||

1.131.4a viduṣṭe asya vīryasya pūravaḥ puro yadindra śāradīravātiraḥ sāsahāno avātiraḥ |
1.131.4d śāsastamindra martyamayajyuṁ śavasaspate |
1.131.4f mahīmamuṣṇāḥ pṛthivīmimā apo mandasāna imā apaḥ ||

viduḥ | te | asya | vīryasya | pūravaḥ | puraḥ | yat | indra | śāradīḥ | ava-atiraḥ | sasahānaḥ | ava-atiraḥ |
śāsaḥ | tam | indra | martyam | ayajyum | śavasaḥ | pate |
mahīm | amuṣṇāḥ | pṛthivīm | imāḥ | apaḥ | mandasānaḥ | imāḥ | apaḥ ||1.131.4||

1.131.5a āditte asya vīryasya carkiranmadeṣu vṛṣannuśijo yadāvitha sakhīyato yadāvitha |
1.131.5d cakartha kāramebhyaḥ pṛtanāsu pravantave |
1.131.5f te anyāmanyāṁ nadyaṁ saniṣṇata śravasyantaḥ saniṣṇata ||

āt | it | te | asya | vīryasya | carkiran | madeṣu | vṛṣan | uśijaḥ | yat | āvitha | sakhi-yataḥ | yat | āvitha |
cakartha | kāram | ebhyaḥ | pṛtanāsu | pra-vantave |
te | anyām-anyām | nadyam | saniṣṇata | śravasyantaḥ | saniṣṇata ||1.131.5||

1.131.6a uto no asyā uṣaso juṣeta hyarkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ |
1.131.6d yadindra hantave mṛdho vṛṣā vajriñciketasi |
1.131.6f ā me asya vedhaso navīyaso manma śrudhi navīyasaḥ ||

uto iti | naḥ | asyāḥ | uṣasaḥ | juṣeta | hi | arkasya | bodhi | haviṣaḥ | havīma-bhiḥ | svaḥ-sātā | havīma-bhiḥ |
yat | indra | hantave | mṛdhaḥ | vṛṣā | vajrin | ciketasi |
ā | me | asya | vedhasaḥ | navīyasaḥ | manma | śrudhi | navīyasaḥ ||1.131.6||

1.131.7a tvaṁ tamindra vāvṛdhāno asmayuramitrayantaṁ tuvijāta martyaṁ vajreṇa śūra martyam |
1.131.7d jahi yo no aghāyati śṛṇuṣva suśravastamaḥ |
1.131.7f riṣṭaṁ na yāmannapa bhūtu durmatirviśvāpa bhūtu durmatiḥ ||

tvam | tam | indra | vavṛdhānaḥ | asma-yuḥ | amitra-yantam | tuvi-jāta | martyam | vajreṇa | śūra | martyam |
jahi | yaḥ | naḥ | agha-yati | śṛṇuṣva | suśravaḥ-tamaḥ |
riṣṭam | na | yāman | apa | bhūtu | duḥ-matiḥ | viśvā | apa | bhūtu | duḥ-matiḥ ||1.131.7||


1.132.1a tvayā vayaṁ maghavanpūrvye dhana indratvotāḥ sāsahyāma pṛtanyato vanuyāma vanuṣyataḥ |
1.132.1d nediṣṭhe asminnahanyadhi vocā nu sunvate |
1.132.1f asminyajñe vi cayemā bhare kṛtaṁ vājayanto bhare kṛtam ||

tvayā | vayam | magha-van | pūrvye | dhane | indratvā-ūtāḥ | sasahyāma | pṛtanyataḥ | vanuyāma | vanuṣyataḥ |
nediṣṭhe | asmin | ahani | adhi | voca | nu | sunvate |
asmin | yajñe | vi | cayema | bhare | kṛtam | vāja-yantaḥ | bhare | kṛtam ||1.132.1||

1.132.2a svarjeṣe bhara āprasya vakmanyuṣarbudhaḥ svasminnañjasi krāṇasya svasminnañjasi |
1.132.2d ahannindro yathā vide śīrṣṇāśīrṣṇopavācyaḥ |
1.132.2f asmatrā te sadhryaksantu rātayo bhadrā bhadrasya rātayaḥ ||

svaḥ-jeṣe | bhare | āprasya | vakmani | uṣaḥ-budhaḥ | svasmin | añjasi | krāṇasya | svasmin | añjasi |
ahan | indraḥ | yathā | vide | śīrṣṇā-śīrṣṇā | upa-vācyaḥ |
asma-trā | te | sadhryak | santu | rātayaḥ | bhadrāḥ | bhadrasya | rātayaḥ ||1.132.2||

1.132.3a tattu prayaḥ pratnathā te śuśukvanaṁ yasminyajñe vāramakṛṇvata kṣayamṛtasya vārasi kṣayam |
1.132.3d vi tadvoceradha dvitāntaḥ paśyanti raśmibhiḥ |
1.132.3f sa ghā vide anvindro gaveṣaṇo bandhukṣidbhyo gaveṣaṇaḥ ||

tat | tu | prayaḥ | pratna-thā | te | śuśukvanam | yasmin | yajñe | vāram | akṛṇvata | kṣayam | ṛtasya | vāḥ | asi | kṣayam |
vi | tat | voceḥ | adha | dvitā | antariti | paśyanti | raśmi-bhiḥ |
saḥ | gha | vide | anu | indraḥ | go-eṣaṇaḥ | bandhukṣit-bhyaḥ | go-eṣaṇaḥ ||1.132.3||

1.132.4a nū itthā te pūrvathā ca pravācyaṁ yadaṅgirobhyo'vṛṇorapa vrajamindra śikṣannapa vrajam |
1.132.4d aibhyaḥ samānyā diśāsmabhyaṁ jeṣi yotsi ca |
1.132.4f sunvadbhyo randhayā kaṁ cidavrataṁ hṛṇāyantaṁ cidavratam ||

nu | itthā | te | pūrva-thā | ca | pra-vācyam | yat | aṅgiraḥ-bhyaḥ | avṛṇoḥ | apa | vrajam | indra | śikṣan | apa | vrajam |
ā | ebhyaḥ | samānyā | diśā | asmabhyam | jeṣi | yotsi | ca |
sunvat-bhyaḥ | randhaya | kam | cit | avratam | hṛṇāyantam | cit | avratam ||1.132.4||

1.132.5a saṁ yajjanānkratubhiḥ śūra īkṣayaddhane hite taruṣanta śravasyavaḥ pra yakṣanta śravasyavaḥ |
1.132.5d tasmā āyuḥ prajāvadidbādhe arcantyojasā |
1.132.5f indra okyaṁ didhiṣanta dhītayo devām̐ acchā na dhītayaḥ ||

sam | yat | janān | kratu-bhiḥ | śūraḥ | īkṣayat | dhane | hite | taruṣanta | śravasyavaḥ | pra | yakṣanta | śravasyavaḥ |
tasmai | āyuḥ | prajā-vat | it | bādhe | arcanti | ojasā |
indre | okyam | didhiṣanta | dhītayaḥ | devān | accha | na | dhītayaḥ ||1.132.5||

1.132.6a yuvaṁ tamindrāparvatā puroyudhā yo naḥ pṛtanyādapa taṁtamiddhataṁ vajreṇa taṁtamiddhatam |
1.132.6d dūre cattāya cchantsadgahanaṁ yadinakṣat |
1.132.6f asmākaṁ śatrūnpari śūra viśvato darmā darṣīṣṭa viśvataḥ ||

yuvam | tam | indrāparvatā | puraḥ-yudhā | yaḥ | naḥ | pṛtanyāt | apa | tam-tam | it | hatam | vajreṇa | tam-tam | it | hatam |
dūre | cattāya | chantsat | gahanam | yat | inakṣat |
asmākam | śatrūn | pari | śūra | viśvataḥ | darmā | darṣīṣṭa | viśvataḥ ||1.132.6||


1.133.1a ubhe punāmi rodasī ṛtena druho dahāmi saṁ mahīranindrāḥ |
1.133.1c abhivlagya yatra hatā amitrā vailasthānaṁ pari tṛḻhā aśeran ||

ubhe iti | punāmi | rodasī iti | ṛtena | druhaḥ | dahāmi | sam | mahīḥ | anindrāḥ |
abhi-vlagya | yatra | hatāḥ | amitrāḥ | vaila-sthānam | pari | tṛḻhāḥ | aśeran ||1.133.1||

1.133.2a abhivlagyā cidadrivaḥ śīrṣā yātumatīnām |
1.133.2c chindhi vaṭūriṇā padā mahāvaṭūriṇā padā ||

abhi-vlagya | cit | adri-vaḥ | śīrṣā | yātu-matīnām |
chindhi | vaṭūriṇā | padā | mahā-vaṭūriṇā | padā ||1.133.2||

1.133.3a avāsāṁ maghavañjahi śardho yātumatīnām |
1.133.3c vailasthānake armake mahāvailasthe armake ||

ava | āsām | magha-van | jahi | śardhaḥ | yātu-matīnām |
vaila-sthānake | arbhake | mahā-vailasthe | arbhake ||1.133.3||

1.133.4a yāsāṁ tisraḥ pañcāśato'bhivlaṅgairapāvapaḥ |
1.133.4c tatsu te manāyati takatsu te manāyati ||

yāsām | tisraḥ | pañcāśataḥ | abhi-vlaṅgaiḥ | apa-avapaḥ |
tat | su | te | manāyati | takat | su | te | manāyati ||1.133.4||

1.133.5a piśaṅgabhṛṣṭimambhṛṇaṁ piśācimindra saṁ mṛṇa |
1.133.5c sarvaṁ rakṣo ni barhaya ||

piśaṅga-bhṛṣṭim | ambhṛṇam | piśācim | indra | sam | mṛṇa |
sarvam | rakṣaḥ | ni | barhaya ||1.133.5||

1.133.6a avarmaha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣām̐ adrivo ghṛṇānna bhīṣām̐ adrivaḥ |
1.133.6d śuṣmintamo hi śuṣmibhirvadhairugrebhirīyase |
1.133.6f apūruṣaghno apratīta śūra satvabhistrisaptaiḥ śūra satvabhiḥ ||

avaḥ | mahaḥ | indra | dadṛhi | śrudhi | naḥ | śuśoca | hi | dyauḥ | kṣāḥ | na | bhīṣā | adri-vaḥ | ghṛṇāt | na | bhīṣā | adri-vaḥ |
śuṣmin-tamaḥ | hi | śuṣmi-bhiḥ | vadhaiḥ | ugrebhiḥ | īyase |
apuruṣa-ghnaḥ | aprati-ita | śūra | satva-bhiḥ | tri-saptaiḥ | śūra | satva-bhiḥ ||1.133.6||

1.133.7a vanoti hi sunvankṣayaṁ parīṇasaḥ sunvāno hi ṣmā yajatyava dviṣo devānāmava dviṣaḥ |
1.133.7d sunvāna itsiṣāsati sahasrā vājyavṛtaḥ |
1.133.7f sunvānāyendro dadātyābhuvaṁ rayiṁ dadātyābhuvam ||

vanoti | hi | sunvan | kṣayam | parīṇasaḥ | sunvānaḥ | hi | sma | yajati | ava | dviṣaḥ | devānām | ava | dviṣaḥ |
sunvānaḥ | it | sisāsati | sahasrā | vājī | avṛtaḥ |
sunvānāya | indraḥ | dadāti | ā-bhuvam | rayim | dadāti | ā-bhuvam ||1.133.7||


1.134.1a ā tvā juvo rārahāṇā abhi prayo vāyo vahantviha pūrvapītaye somasya pūrvapītaye |
1.134.1d ūrdhvā te anu sūnṛtā manastiṣṭhatu jānatī |
1.134.1f niyutvatā rathenā yāhi dāvane vāyo makhasya dāvane ||

ā | tvā | juvaḥ | rarahāṇāḥ | abhi | prayaḥ | vāyo iti | vahantu | iha | pūrva-pītaye | somasya | pūrva-pītaye |
ūrdhvā | te | anu | sūnṛtā | manaḥ | tiṣṭhatu | jānatī |
niyutvatā | rathena | ā | yāhi | dāvane | vāyo iti | makhasya | dāvane ||1.134.1||

1.134.2a mandantu tvā mandino vāyavindavo'smatkrāṇāsaḥ sukṛtā abhidyavo gobhiḥ krāṇā abhidyavaḥ |
1.134.2d yaddha krāṇā iradhyai dakṣaṁ sacanta ūtayaḥ |
1.134.2f sadhrīcīnā niyuto dāvane dhiya upa bruvata īṁ dhiyaḥ ||

mandantu | tvā | mandinaḥ | vāyo iti | indavaḥ | asmat | krāṇāsaḥ | su-kṛtāḥ | abhi-dyavaḥ | go-bhiḥ | krāṇāḥ | abhi-dyavaḥ |
yat | ha | krāṇāḥ | iradhyai | dakṣam | sacante | ūtayaḥ |
sadhrīcīnāḥ | ni-yutaḥ | dāvane | dhiyaḥ | upa | bruvate | īm | dhiyaḥ ||1.134.2||

1.134.3a vāyuryuṅkte rohitā vāyuraruṇā vāyū rathe ajirā dhuri voḻhave vahiṣṭhā dhuri voḻhave |
1.134.3d pra bodhayā puraṁdhiṁ jāra ā sasatīmiva |
1.134.3f pra cakṣaya rodasī vāsayoṣasaḥ śravase vāsayoṣasaḥ ||

vāyuḥ | yuṅkte | rohitā | vāyuḥ | aruṇā | vāyuḥ | rathe | ajirā | dhuri | voḻhave | vahiṣṭhā | dhuri | voḻhave |
pra | bodhaya | puram-dhim | jāraḥ | ā | sasatīm-iva |
pra | cakṣaya | rodasī iti | vāsaya | uṣasaḥ | śravase | vāsaya | uṣasaḥ ||1.134.3||

1.134.4a tubhyamuṣāsaḥ śucayaḥ parāvati bhadrā vastrā tanvate daṁsu raśmiṣu citrā navyeṣu raśmiṣu |
1.134.4d tubhyaṁ dhenuḥ sabardughā viśvā vasūni dohate |
1.134.4f ajanayo maruto vakṣaṇābhyo diva ā vakṣaṇābhyaḥ ||

tubhyam | uṣasaḥ | śucayaḥ | parā-vati | bhadrā | vastrā | tanvate | dam-su | raśmiṣu | citrā | navyeṣu | raśmiṣu |
tubhyam | dhenuḥ | sabaḥ-dughā | viśvā | vasūni | dohate |
ajanayaḥ | marutaḥ | vakṣaṇābhyaḥ | divaḥ | ā | vakṣaṇābhyaḥ ||1.134.4||

1.134.5a tubhyaṁ śukrāsaḥ śucayasturaṇyavo madeṣūgrā iṣaṇanta bhurvaṇyapāmiṣanta bhurvaṇi |
1.134.5d tvāṁ tsārī dasamāno bhagamīṭṭe takvavīye |
1.134.5f tvaṁ viśvasmādbhuvanātpāsi dharmaṇāsuryātpāsi dharmaṇā ||

tubhyam | śukrāsa | śucayaḥ | turaṇyavaḥ | madeṣu | ugrāḥ | iṣaṇanta | bhurvaṇi | apām | iṣanta | bhurvaṇi |
tvām | tsārī | dasamānaḥ | bhagam | īṭṭe | takva-vīye |
tvam | viśvasmāt | bhuvanāt | pāsi | dharmaṇā | asuryāt | pāsi | dharmaṇā ||1.134.5||

1.134.6a tvaṁ no vāyaveṣāmapūrvyaḥ somānāṁ prathamaḥ pītimarhasi sutānāṁ pītimarhasi |
1.134.6d uto vihutmatīnāṁ viśāṁ vavarjuṣīṇām |
1.134.6f viśvā itte dhenavo duhra āśiraṁ ghṛtaṁ duhrata āśiram ||

tvam | naḥ | vāyo iti | eṣām | apūrvyaḥ | somānām | prathamaḥ | pītim | arhasi | sutānām | pītim | arhasi |
uto iti | vihutmatīnām | viśām | vavarjuṣīṇām |
viśvāḥ | it | te | dhenavaḥ | duhre | ā-śiram | ghṛtam | duhrate | ā-śiram ||1.134.6||


1.135.1a stīrṇaṁ barhirupa no yāhi vītaye sahasreṇa niyutā niyutvate śatinībhirniyutvate |
1.135.1d tubhyaṁ hi pūrvapītaye devā devāya yemire |
1.135.1f pra te sutāso madhumanto asthiranmadāya kratve asthiran ||

stīrṇam | barhiḥ | upa | naḥ | yāhi | vītaye | sahasreṇa | ni-yutā | niyutvate | śatinībhiḥ | niyutvate |
tubhyam | hi | pūrva-pītaye | devāḥ | devāya | yemire |
pra | te | sutāsaḥ | madhu-mantaḥ | asthiran | madāya | kratve | asthiran ||1.135.1||

1.135.2a tubhyāyaṁ somaḥ paripūto adribhiḥ spārhā vasānaḥ pari kośamarṣati śukrā vasāno arṣati |
1.135.2d tavāyaṁ bhāga āyuṣu somo deveṣu hūyate |
1.135.2f vaha vāyo niyuto yāhyasmayurjuṣāṇo yāhyasmayuḥ ||

tubhya | ayam | somaḥ | pari-pūtaḥ | adri-bhiḥ | spārhā | vasānaḥ | pari | kośam | arṣati | śukrā | vasānaḥ | arṣati |
tava | ayam | bhāgaḥ | āyuṣu | somaḥ | deveṣu | hūyate |
vaha | vāyo iti | ni-yutaḥ | yāhi | asma-yuḥ | juṣāṇaḥ | yāhi | asma-yuḥ ||1.135.2||

1.135.3a ā no niyudbhiḥ śatinībhiradhvaraṁ sahasriṇībhirupa yāhi vītaye vāyo havyāni vītaye |
1.135.3d tavāyaṁ bhāga ṛtviyaḥ saraśmiḥ sūrye sacā |
1.135.3f adhvaryubhirbharamāṇā ayaṁsata vāyo śukrā ayaṁsata ||

ā | naḥ | niyut-bhiḥ | śatinībhiḥ | adhvaram | sahasriṇībhiḥ | upa | yāhi | vītaye | vāyo iti | havyāni | vītaye |
tava | ayam | bhāgaḥ | ṛtviyaḥ | sa-raśmiḥ | sūrye | sacā |
adhvaryu-bhiḥ | bharamāṇāḥ | ayaṁsata | vāyo iti | śukrāḥ | ayaṁsata ||1.135.3||

1.135.4a ā vāṁ ratho niyutvānvakṣadavase'bhi prayāṁsi sudhitāni vītaye vāyo havyāni vītaye |
1.135.4d pibataṁ madhvo andhasaḥ pūrvapeyaṁ hi vāṁ hitam |
1.135.4f vāyavā candreṇa rādhasā gatamindraśca rādhasā gatam ||

ā | vām | rathaḥ | niyutvān | vakṣat | avase | abhi | prayāṁsi | su-dhitāni | vītaye | vāyo iti | havyāni | vītaye |
pibatam | madhvaḥ | andhasaḥ | pūrva-peyam | hi | vām | hitam |
vāyo iti | ā | candreṇa | rādhasā | ā | gatam | indraḥ | ca | rādhasā | ā | gatam ||1.135.4||

1.135.5a ā vāṁ dhiyo vavṛtyuradhvarām̐ upemaminduṁ marmṛjanta vājinamāśumatyaṁ na vājinam |
1.135.5d teṣāṁ pibatamasmayū ā no gantamihotyā |
1.135.5f indravāyū sutānāmadribhiryuvaṁ madāya vājadā yuvam ||

ā | vām | dhiyaḥ | vavṛtyuḥ | adhvarān | upa | imam | indum | marmṛjanta | vājinam | āśum | atyam | na | vājinam |
teṣām | pibatam | asmayū ityasma-yū | ā | naḥ | gantam | iha | ūtyā |
indravāyū iti | sutānām | adri-bhiḥ | yuvam | madāya | vāja-dā | yuvam ||1.135.5||

1.135.6a ime vāṁ somā apsvā sutā ihādhvaryubhirbharamāṇā ayaṁsata vāyo śukrā ayaṁsata |
1.135.6d ete vāmabhyasṛkṣata tiraḥ pavitramāśavaḥ |
1.135.6f yuvāyavo'ti romāṇyavyayā somāso atyavyayā ||

ime | vām | somāḥ | ap-su | ā | sutāḥ | iha | adhvaryu-bhiḥ | bharamāṇāḥ | ayaṁsata | vāyo iti | śukrāḥ | ayaṁsata |
ete | vām | abhi | asṛkṣata | tiraḥ | pavitram | āśavaḥ |
yuvā-yavaḥ | ati | romāṇi | avyayā | somāsaḥ | ati | avyayā ||1.135.6||

1.135.7a ati vāyo sasato yāhi śaśvato yatra grāvā vadati tatra gacchataṁ gṛhamindraśca gacchatam |
1.135.7d vi sūnṛtā dadṛśe rīyate ghṛtamā pūrṇayā niyutā yātho adhvaramindraśca yātho adhvaram ||

ati | vāyo iti | sasataḥ | yāhi | śaśvataḥ | yatra | grāvā | vadati | tatra | gacchatam | gṛham | indraḥ | ca | gacchatam |
vi | sūnṛtā | dadṛśe | rīyate | ghṛtam | ā | pūrṇayā | ni-yutā | yāthaḥ | adhvaram | indraḥ | ca | yāthaḥ | adhvaram ||1.135.7||

1.135.8a atrāha tadvahethe madhva āhutiṁ yamaśvatthamupatiṣṭhanta jāyavo'sme te santu jāyavaḥ |
1.135.8d sākaṁ gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ ||

atra | aha | tat | vahethe iti | madhvaḥ | ā-hutim | yam | aśvattham | upa-tiṣṭhanta | jāyavaḥ | asme iti | te | santu | jāyavaḥ |
sākam | gāvaḥ | suvate | pacyate | yavaḥ | na | te | vāyo iti | upa | dasyanti | dhenavaḥ | na | apa | dasyanti | dhenavaḥ ||1.135.8||

1.135.9a ime ye te su vāyo bāhvojaso'ntarnadī te patayantyukṣaṇo mahi vrādhanta ukṣaṇaḥ |
1.135.9d dhanvañcidye anāśavo jīrāścidagiraukasaḥ |
1.135.9f sūryasyeva raśmayo durniyantavo hastayordurniyantavaḥ ||

ime | ye | te | su | vāyo iti | bāhu-ojasaḥ | antaḥ | nadī iti | te | patayanti | ukṣaṇaḥ | mahi | vrādhantaḥ | ukṣaṇaḥ |
dhanvan | cit | ye | anāśavaḥ | jīrāḥ | cit | agirā-okasaḥ |
sūryasya-iva | raśmayaḥ | duḥ-niyantavaḥ | hastayoḥ | duḥ-niyantavaḥ ||1.135.9||


1.136.1a pra su jyeṣṭhaṁ nicirābhyāṁ bṛhannamo havyaṁ matiṁ bharatā mṛḻayadbhyāṁ svādiṣṭhaṁ mṛḻayadbhyām |
1.136.1d tā samrājā ghṛtāsutī yajñeyajña upastutā |
1.136.1f athainoḥ kṣatraṁ na kutaścanādhṛṣe devatvaṁ nū cidādhṛṣe ||

pra | su | jyeṣṭham | ni-cirābhyām | bṛhat | namaḥ | havyam | matim | bharata | mṛḻayat-bhyām | svādiṣṭham | mṛḻayat-bhyām |
tā | sam-rājā | ghṛtāsutī iti ghṛta-āsutī | yajñe-yajñe | upa-stutā |
atha | enoḥ | kṣatram | na | kutaḥ | cana | ā-dhṛṣe | deva-tvam | nu | cit | ā-dhṛṣe ||1.136.1||

1.136.2a adarśi gātururave varīyasī panthā ṛtasya samayaṁsta raśmibhiścakṣurbhagasya raśmibhiḥ |
1.136.2d dyukṣaṁ mitrasya sādanamaryamṇo varuṇasya ca |
1.136.2f athā dadhāte bṛhadukthyaṁ vaya upastutyaṁ bṛhadvayaḥ ||

adarśi | gātuḥ | urave | varīyasī | panthāḥ | ṛtasya | sam | ayaṁsta | raśmi-bhiḥ | cakṣuḥ | bhagasya | raśmi-bhiḥ |
dyukṣam | mitrasya | sādanam | aryamṇaḥ | varuṇasya | ca |
atha | dadhāte iti | bṛhat | ukthyam | vayaḥ | upa-stutyam | bṛhat | vayaḥ ||1.136.2||

1.136.3a jyotiṣmatīmaditiṁ dhārayatkṣitiṁ svarvatīmā sacete divedive jāgṛvāṁsā divedive |
1.136.3d jyotiṣmatkṣatramāśāte ādityā dānunaspatī |
1.136.3f mitrastayorvaruṇo yātayajjano'ryamā yātayajjanaḥ ||

jyotiṣmatīm | aditim | dhārayat-kṣitim | svaḥ-vatīm | ā | sacete iti | dive-dive | jāgṛ-vāṁsā | dive-dive |
jyotiṣmat | kṣatram | āśāte iti | ādityā | dānunaḥ | patī iti |
mitraḥ | tayoḥ | varuṇaḥ | yātayat-janaḥ | aryamā | yātayat-janaḥ ||1.136.3||

1.136.4a ayaṁ mitrāya varuṇāya śaṁtamaḥ somo bhūtvavapāneṣvābhago devo deveṣvābhagaḥ |
1.136.4d taṁ devāso juṣerata viśve adya sajoṣasaḥ |
1.136.4f tathā rājānā karatho yadīmaha ṛtāvānā yadīmahe ||

ayam | mitrāya | varuṇāya | śam-tamaḥ | somaḥ | bhūtu | ava-pāneṣu | ā-bhagaḥ | devaḥ | deveṣu | ā-bhagaḥ |
tam | devāsaḥ | juṣerata | viśve | adya | sa-joṣasaḥ |
tathā | rājānā | karathaḥ | yat | īmahe | ṛta-vānā | yat | īmahe ||1.136.4||

1.136.5a yo mitrāya varuṇāyāvidhajjano'narvāṇaṁ taṁ pari pāto aṁhaso dāśvāṁsaṁ martamaṁhasaḥ |
1.136.5d tamaryamābhi rakṣatyṛjūyantamanu vratam |
1.136.5f ukthairya enoḥ paribhūṣati vrataṁ stomairābhūṣati vratam ||

yaḥ | mitrāya | varuṇāya | avidhat | janaḥ | anarvāṇam | tam | pari | pātaḥ | aṁhasaḥ | dāśvāṁsam | martam | aṁhasaḥ |
tam | aryamā | abhi | rakṣati | ṛju-yantam | anu | vratam |
ukthaiḥ | yaḥ | enoḥ | pari-bhūṣati | vratam | stomaiḥ | ā-bhūṣati | vratam ||1.136.5||

1.136.6a namo dive bṛhate rodasībhyāṁ mitrāya vocaṁ varuṇāya mīḻhuṣe sumṛḻīkāya mīḻhuṣe |
1.136.6d indramagnimupa stuhi dyukṣamaryamaṇaṁ bhagam |
1.136.6f jyogjīvantaḥ prajayā sacemahi somasyotī sacemahi ||

namaḥ | dive | bṛhate | rodasībhyām | mitrāya | vocam | varuṇāya | mīḻhuṣe | su-mṛḻīkāya | mīḻhuṣe |
indram | agnim | upa | stuhi | dyukṣam | aryamaṇam | bhagam |
jyok | jīvantaḥ | pra-jayā | sacemahi | somasya | ūtī | sacemahi ||1.136.6||

1.136.7a ūtī devānāṁ vayamindravanto maṁsīmahi svayaśaso marudbhiḥ |
1.136.7c agnirmitro varuṇaḥ śarma yaṁsantadaśyāma maghavāno vayaṁ ca ||

ūtī | devānām | vayam | indra-vantaḥ | maṁsīmahi | sva-yaśasaḥ | marut-bhiḥ |
agniḥ | mitraḥ | varuṇaḥ | śarma | yaṁsan | tat | aśyāma | magha-vānaḥ | vayam | ca ||1.136.7||


1.137.1a suṣumā yātamadribhirgośrītā matsarā ime somāso matsarā ime |
1.137.1d ā rājānā divispṛśāsmatrā gantamupa naḥ |
1.137.1f ime vāṁ mitrāvaruṇā gavāśiraḥ somāḥ śukrā gavāśiraḥ ||

suṣuma | ā | yātam | adri-bhiḥ | go-śrītāḥ | matsarāḥ | ime | somāsaḥ | matsarāḥ | ime |
ā | rājānā | divi-spṛśā | asma-trā | gantam | upa | naḥ |
ime | vām | mitrāvaruṇā | go-āśiraḥ | somāḥ | śukrāḥ | go-āśiraḥ ||1.137.1||

1.137.2a ima ā yātamindavaḥ somāso dadhyāśiraḥ sutāso dadhyāśiraḥ |
1.137.2d uta vāmuṣaso budhi sākaṁ sūryasya raśmibhiḥ |
1.137.2f suto mitrāya varuṇāya pītaye cārurṛtāya pītaye ||

ime | ā | yātam | indavaḥ | somāsaḥ | dadhi-āśiraḥ | sutāsaḥ | dadhi-āśiraḥ |
uta | vām | uṣasaḥ | budhi | sākam | sūryasya | raśmi-bhiḥ |
sutaḥ | mitrāya | varuṇāya | pītaye | cāruḥ | ṛtāya | pītaye ||1.137.2||

1.137.3a tāṁ vāṁ dhenuṁ na vāsarīmaṁśuṁ duhantyadribhiḥ somaṁ duhantyadribhiḥ |
1.137.3d asmatrā gantamupa no'rvāñcā somapītaye |
1.137.3f ayaṁ vāṁ mitrāvaruṇā nṛbhiḥ sutaḥ soma ā pītaye sutaḥ ||

tām | vām | dhenum | na | vāsarīm | aṁśum | duhanti | adri-bhiḥ | somam | duhanti | adri-bhiḥ |
asma-trā | gantam | upa | naḥ | arvāñcā | soma-pītaye |
ayam | vām | mitrāvaruṇā | nṛ-bhiḥ | sutaḥ | somaḥ | ā | pītaye | sutaḥ ||1.137.3||


1.138.1a prapra pūṣṇastuvijātasya śasyate mahitvamasya tavaso na tandate stotramasya na tandate |
1.138.1d arcāmi sumnayannahamantyūtiṁ mayobhuvam |
1.138.1f viśvasya yo mana āyuyuve makho deva āyuyuve makhaḥ ||

pra-pra | pūṣṇaḥ | tuvi-jātasya | śasyate | mahi-tvam | asya | tavasaḥ | na | tandate | stotram | asya | na | tandate |
arcāmi | sumna-yan | aham | anti-ūtim | mayaḥ-bhuvam |
viśvasya | yaḥ | manaḥ | ā-yuyuve | makhaḥ | devaḥ | ā-yuyuve | makhaḥ ||1.138.1||

1.138.2a pra hi tvā pūṣannajiraṁ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ |
1.138.2d huve yattvā mayobhuvaṁ devaṁ sakhyāya martyaḥ |
1.138.2f asmākamāṅgūṣāndyumninaskṛdhi vājeṣu dyumninaskṛdhi ||

pra | hi | tvā | pūṣan | ajiram | na | yāmani | stomebhiḥ | kṛṇve | ṛṇavaḥ | yathā | mṛdhaḥ | uṣṭraḥ | na | pīparaḥ | mṛdhaḥ |
huve | yat | tvā | mayaḥ-bhuvam | devam | sakhyāya | martyaḥ |
asmākam | āṅgūṣān | dyumninaḥ | kṛdhi | vājeṣu | dyumninaḥ | kṛdhi ||1.138.2||

1.138.3a yasya te pūṣantsakhye vipanyavaḥ kratvā citsanto'vasā bubhujrira iti kratvā bubhujrire |
1.138.3d tāmanu tvā navīyasīṁ niyutaṁ rāya īmahe |
1.138.3f aheḻamāna uruśaṁsa sarī bhava vājevāje sarī bhava ||

yasya | te | pūṣan | sakhye | vipanyavaḥ | kratvā | cit | santaḥ | avasā | bubhujrire | iti | kratvā | bubhujrire |
tām | anu | tvā | navīyasīm | ni-yutam | rāyaḥ | īmahe |
aheḻamānaḥ | uru-śaṁsa | sarī | bhava | vāje-vāje | sarī | bhava ||1.138.3||

1.138.4a asyā ū ṣu ṇa upa sātaye bhuvo'heḻamāno rarivām̐ ajāśva śravasyatāmajāśva |
1.138.4d o ṣu tvā vavṛtīmahi stomebhirdasma sādhubhiḥ |
1.138.4f nahi tvā pūṣannatimanya āghṛṇe na te sakhyamapahnuve ||

asyāḥ | ūm̐ iti | su | naḥ | upa | sātaye | bhuvaḥ | aheḻamānaḥ | rari-vān | aja-aśva | śravasyatām | aja-aśva |
o iti | su | tvā | vavṛtīmahi | stome-bhiḥ | dasma | sādhu-bhiḥ |
nahi | tvā | pūṣan | ati-manye | āghṛṇe | na | te | sakhyam | apa-hnuve ||1.138.4||


1.139.1a astu śrauṣaṭ puro agniṁ dhiyā dadha ā nu tacchardho divyaṁ vṛṇīmaha indravāyū vṛṇīmahe |
1.139.1d yaddha krāṇā vivasvati nābhā saṁdāyi navyasī |
1.139.1f adha pra sū na upa yantu dhītayo devām̐ acchā na dhītayaḥ ||

astu | śrauṣaṭ | puraḥ | agnim | dhiyā | dadhe | ā | nu | tat | śardhaḥ | divyam | vṛṇīmahe | indravāyū iti | vṛṇīmahe |
yat | ha | krāṇā | vivasvati | nābhā | sam-dāyi | navyasī |
adha | pra | su | naḥ | upa | yantu | dhītayaḥ | devān | accha | na | dhītayaḥ ||1.139.1||

1.139.2a yaddha tyanmitrāvaruṇāvṛtādadhyādadāthe anṛtaṁ svena manyunā dakṣasya svena manyunā |
1.139.2d yuvoritthādhi sadmasvapaśyāma hiraṇyayam |
1.139.2f dhībhiścana manasā svebhirakṣabhiḥ somasya svebhirakṣabhiḥ ||

yat | ha | tyat | mitrāvaruṇau | ṛtāt | adhi | ādadāthe ityā-dadāthe | anṛtam | svena | manyunā | dakṣasya | svena | manyunā |
yuvoḥ | itthā | adhi | sadma-su | apaśyāma | hiraṇyayam |
dhībhiḥ | cana | manasā | svebhiḥ | akṣa-bhiḥ | somasya | svebhiḥ | akṣa-bhiḥ ||1.139.2||

1.139.3a yuvāṁ stomebhirdevayanto aśvināśrāvayanta iva ślokamāyavo yuvāṁ havyābhyāyavaḥ |
1.139.3d yuvorviśvā adhi śriyaḥ pṛkṣaśca viśvavedasā |
1.139.3f pruṣāyante vāṁ pavayo hiraṇyaye rathe dasrā hiraṇyaye ||

yuvām | stomebhiḥ | deva-yantaḥ | aśvinā | āśrāvayantaḥ-iva | ślokam | āyavaḥ | yuvām | havyā | abhi | āyavaḥ |
yuvoḥ | viśvāḥ | adhi | śriyaḥ | pṛkṣaḥ | ca | viśva-vedasā |
pruṣāyante | vām | pavayaḥ | hiraṇyaye | rathe | dasrā | hiraṇyaye ||1.139.3||

1.139.4a aceti dasrā vyu nākamṛṇvatho yuñjate vāṁ rathayujo diviṣṭiṣvadhvasmāno diviṣṭiṣu |
1.139.4d adhi vāṁ sthāma vandhure rathe dasrā hiraṇyaye |
1.139.4f patheva yantāvanuśāsatā rajo'ñjasā śāsatā rajaḥ ||

aceti | dasrā | vi | ūm̐ iti | nākam | ṛṇvathaḥ | yuñjate | vām | ratha-yujaḥ | diviṣṭiśu | adhvasmānaḥ | diviṣṭiṣu |
adhi | vām | sthāma | vandhure | rathe | dasrā | hiraṇyaye |
pathā-iva | yantau | anu-śāsatā | rajaḥ | añjasā | śāsatā | rajaḥ ||1.139.4||

1.139.5a śacībhirnaḥ śacīvasū divā naktaṁ daśasyatam |
1.139.5c mā vāṁ rātirupa dasatkadā canāsmadrātiḥ kadā cana ||

śacībhiḥ | naḥ | śacīvasū iti śacī-vasū | divā | naktam | daśasyatam |
mā | vām | rātiḥ | upa | dasat | kadā | cana | asmat | rātiḥ | kadā | cana ||1.139.5||

1.139.6a vṛṣannindra vṛṣapāṇāsa indava ime sutā adriṣutāsa udbhidastubhyaṁ sutāsa udbhidaḥ |
1.139.6d te tvā mandantu dāvane mahe citrāya rādhase |
1.139.6f gīrbhirgirvāhaḥ stavamāna ā gahi sumṛḻīko na ā gahi ||

vṛṣan | indra | vṛṣa-pānāsaḥ | indavaḥ | ime | sutāḥ | adri-sutāsaḥ | ut-bhidaḥ | tubhyam | sutāsaḥ | ut-bhidaḥ |
te | tvā | mandantu | dāvane | mahe | citrāya | rādhase |
gīḥ-bhiḥ | girvāhaḥ | stavamānaḥ | ā | gahi | su-mṛḻīkaḥ | naḥ | ā | gahi ||1.139.6||

1.139.7a o ṣū ṇo agne śṛṇuhi tvamīḻito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ |
1.139.7d yaddha tyāmaṅgirobhyo dhenuṁ devā adattana |
1.139.7f vi tāṁ duhre aryamā kartarī sacām̐ eṣa tāṁ veda me sacā ||

o iti | su | naḥ | agne | śṛṇuhi | tvam | īḻitaḥ | devebhyaḥ | bravasi | yajñiyebhyaḥ | rāja-bhyaḥ | yajñiyebhyaḥ |
yat | ha | tyām | aṅgiraḥ-bhyaḥ | dhenum | devāḥ | adattana |
vi | tām | duhre | aryamā | kartari | sacā | eṣaḥ | tām | veda | me | sacā ||1.139.7||

1.139.8a mo ṣu vo asmadabhi tāni pauṁsyā sanā bhūvandyumnāni mota jāriṣurasmatpurota jāriṣuḥ |
1.139.8d yadvaścitraṁ yugeyuge navyaṁ ghoṣādamartyam |
1.139.8f asmāsu tanmaruto yacca duṣṭaraṁ didhṛtā yacca duṣṭaram ||

mo iti | su | vaḥ | asmat | abhi | tāni | pauṁsyā | sanā | bhūvan | dyumnāni | mā | uta | jāriṣuḥ | asmat | purā | uta | jāriṣuḥ |
yat | vaḥ | citram | yuge-yuge | navyam | ghoṣāt | amartyam |
asmāsu | tat | marutaḥ | yat | ca | dustaram | didhṛta | yat | ca | dustaram ||1.139.8||

1.139.9a dadhyaṅha me januṣaṁ pūrvo aṅgirāḥ priyamedhaḥ kaṇvo atrirmanurviduste me pūrve manurviduḥ |
1.139.9d teṣāṁ deveṣvāyatirasmākaṁ teṣu nābhayaḥ |
1.139.9f teṣāṁ padena mahyā name girendrāgnī ā name girā ||

dadhyaṅ | ha | me | januṣam | pūrvaḥ | aṅgirāḥ | priya-medhaḥ | kaṇvaḥ | atriḥ | manuḥ | viduḥ | te | me | pūrve | manuḥ | viduḥ |
teṣām | deveṣu | ā-yatiḥ | asmākam | teṣu | nābhayaḥ |
teṣām | padena | mahi | ā | name | girā | indrāgnī iti | ā | name | girā ||1.139.9||

1.139.10a hotā yakṣadvanino vanta vāryaṁ bṛhaspatiryajati vena ukṣabhiḥ puruvārebhirukṣabhiḥ |
1.139.10d jagṛbhmā dūraādiśaṁ ślokamadreradha tmanā |
1.139.10f adhārayadararindāni sukratuḥ purū sadmāni sukratuḥ ||

hotā | yakṣat | vaninaḥ | vanta | vāryam | bṛhaspatiḥ | yajati | venaḥ | ukṣa-bhiḥ | puru-vārebhiḥ | ukṣa-bhiḥ |
jagṛbhma | dūre-ādiśam | ślokam | adreḥ | adha | tmanā |
adhārayat | ararindāni | su-kratuḥ | puru | sadmāni | su-kratuḥ ||1.139.10||

1.139.11a ye devāso divyekādaśa stha pṛthivyāmadhyekādaśa stha |
1.139.11c apsukṣito mahinaikādaśa stha te devāso yajñamimaṁ juṣadhvam ||

ye | devāsaḥ | divi | ekādaśa | stha | pṛthivyām | adhi | ekādaśa | stha |
apsu-kṣitaḥ | mahinā | ekādaśa | stha | te | devāsaḥ | yajñam | imam | juṣadhvam ||1.139.11||


1.140.1a vediṣade priyadhāmāya sudyute dhāsimiva pra bharā yonimagnaye |
1.140.1c vastreṇeva vāsayā manmanā śuciṁ jyotīrathaṁ śukravarṇaṁ tamohanam ||

vedi-sade | priya-dhāmāya | su-dyute | dhāsim-iva | pra | bhara | yonim | agnaye |
vastreṇa-iva | vāsaya | manmanā | śucim | jyotiḥ-ratham | śukra-varṇam | tamaḥ-hanam ||1.140.1||

1.140.2a abhi dvijanmā trivṛdannamṛjyate saṁvatsare vāvṛdhe jagdhamī punaḥ |
1.140.2c anyasyāsā jihvayā jenyo vṛṣā nyanyena vanino mṛṣṭa vāraṇaḥ ||

abhi | dvi-janmā | tri-vṛt | annam | ṛjyate | saṁvatsare | vavṛdhe | jagdham | īmiti | punariti |
anyasya | āsā | jihvayā | jenyaḥ | vṛṣā | ni | anyena | vaninaḥ | mṛṣṭa | vāraṇaḥ ||1.140.2||

1.140.3a kṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi mātarā śiśum |
1.140.3c prācājihvaṁ dhvasayantaṁ tṛṣucyutamā sācyaṁ kupayaṁ vardhanaṁ pituḥ ||

kṛṣṇa-prutau | vevije iti | asya | sa-kṣitau | ubhā | tarete iti | abhi | mātarā | śiśum |
prācā-jihvam | dhvasayantam | tṛṣu-cyutam | ā | sācyam | kupayam | vardhanam | pituḥ ||1.140.3||

1.140.4a mumukṣvo manave mānavasyate raghudruvaḥ kṛṣṇasītāsa ū juvaḥ |
1.140.4c asamanā ajirāso raghuṣyado vātajūtā upa yujyanta āśavaḥ ||

mumukṣvaḥ | manave | mānavasyate | raghu-druvaḥ | kṛṣṇa-sītāsaḥ | ūm̐ iti | juvaḥ |
asamanāḥ | ajirāsaḥ | raghu-syadaḥ | vāta-jūtāḥ | upa | yujyante | āśavaḥ ||1.140.4||

1.140.5a ādasya te dhvasayanto vṛtherate kṛṣṇamabhvaṁ mahi varpaḥ karikrataḥ |
1.140.5c yatsīṁ mahīmavaniṁ prābhi marmṛśadabhiśvasantstanayanneti nānadat ||

āt | asya | te | dhvasayantaḥ | vṛthā | īrate | kṛṣṇam | abhvam | mahi | varpaḥ | karikrataḥ |
yat | sīm | mahīm | avanim | pra | abhi | marmṛśat | abhi-śvasan | stanayan | eti | nānadat ||1.140.5||

1.140.6a bhūṣanna yo'dhi babhrūṣu namnate vṛṣeva patnīrabhyeti roruvat |
1.140.6c ojāyamānastanvaśca śumbhate bhīmo na śṛṅgā davidhāva durgṛbhiḥ ||

bhūṣan | na | yaḥ | adhi | babhrūṣu | namnate | vṛṣā-iva | patnīḥ | abhi | eti | roruvat |
ojāyamānaḥ | tanvaḥ | ca | śumbhate | bhīmaḥ | na | śṛṅgā | davidhāva | duḥ-gṛbhiḥ ||1.140.6||

1.140.7a sa saṁstiro viṣṭiraḥ saṁ gṛbhāyati jānanneva jānatīrnitya ā śaye |
1.140.7c punarvardhante api yanti devyamanyadvarpaḥ pitroḥ kṛṇvate sacā ||

saḥ | sam-stiraḥ | vi-stiraḥ | sam | gṛbhāyati | jānan | eva | jānatīḥ | nityaḥ | ā | śaye |
punaḥ | vardhante | api | yanti | devyam | anyat | varpaḥ | pitroḥ | kṛṇvate | sacā ||1.140.7||

1.140.8a tamagruvaḥ keśinīḥ saṁ hi rebhira ūrdhvāstasthurmamruṣīḥ prāyave punaḥ |
1.140.8c tāsāṁ jarāṁ pramuñcanneti nānadadasuṁ paraṁ janayañjīvamastṛtam ||

tam | agruvaḥ | keśinīḥ | sam | hi | rebhire | ūrdhvāḥ | tasthuḥ | mamruṣīḥ | pra | āyave | punariti |
tāsām | jarām | pra-muñcan | eti | nānadat | asum | param | janayan | jīvam | astṛtam ||1.140.8||

1.140.9a adhīvāsaṁ pari mātū rihannaha tuvigrebhiḥ satvabhiryāti vi jrayaḥ |
1.140.9c vayo dadhatpadvate rerihatsadānu śyenī sacate vartanīraha ||

adhīvāsam | pari | mātuḥ | rihan | aha | tuvi-grebhiḥ | satva-bhiḥ | yāti | vi | jrayaḥ |
vayaḥ | dadhat | pat-vate | rerihat | sadā | anu | śyenī | sacate | vartaniḥ | aha ||1.140.9||

1.140.10a asmākamagne maghavatsu dīdihyadha śvasīvānvṛṣabho damūnāḥ |
1.140.10c avāsyā śiśumatīradīdervarmeva yutsu parijarbhurāṇaḥ ||

asmākam | agne | maghavat-su | dīdihi | adha | śvasīvān | vṛṣabhaḥ | damūnāḥ |
ava-asya | śiśu-matīḥ | adīdeḥ | varma-iva | yut-su | pari-jarbhurāṇaḥ ||1.140.10||

1.140.11a idamagne sudhitaṁ durdhitādadhi priyādu cinmanmanaḥ preyo astu te |
1.140.11c yatte śukraṁ tanvo rocate śuci tenāsmabhyaṁ vanase ratnamā tvam ||

idam | agne | su-dhitam | duḥ-dhitāt | adhi | priyāt | ūm̐ iti | cit | manmanaḥ | preyaḥ | astu | te |
yat | te | śukram | tanvaḥ | rocate | śuci | tena | asmabhyam | vanase | ratnam | ā | tvam ||1.140.11||

1.140.12a rathāya nāvamuta no gṛhāya nityāritrāṁ padvatīṁ rāsyagne |
1.140.12c asmākaṁ vīrām̐ uta no maghono janām̐śca yā pārayāccharma yā ca ||

rathāya | nāvam | uta | naḥ | gṛhāya | nitya-aritrām | pat-vatīm | rāsi | agne |
asmākam | vīrān | uta | naḥ | maghonaḥ | janān | ca | yā | pārayāt | śarma | yā | ca ||1.140.12||

1.140.13a abhī no agna ukthamijjuguryā dyāvākṣāmā sindhavaśca svagūrtāḥ |
1.140.13c gavyaṁ yavyaṁ yanto dīrghāheṣaṁ varamaruṇyo varanta ||

abhi | naḥ | agne | uktham | it | juguryāḥ | dyāvākṣāmā | sindhavaḥ | ca | sva-gūrtāḥ |
gavyam | yavyam | yantaḥ | dīrghā | ahā | iṣam | varam | aruṇyaḥ | varanta ||1.140.13||


1.141.1a baḻitthā tadvapuṣe dhāyi darśataṁ devasya bhargaḥ sahaso yato jani |
1.141.1c yadīmupa hvarate sādhate matirṛtasya dhenā anayanta sasrutaḥ ||

baṭ | itthā | tat | vapuṣe | dhāyi | darśatam | devasya | bhargaḥ | sahasaḥ | yataḥ | jani |
yat | īm | upa | hvarate | sādhate | matiḥ | ṛtasya | dhenāḥ | anayanta | sa-srutaḥ ||1.141.1||

1.141.2a pṛkṣo vapuḥ pitumānnitya ā śaye dvitīyamā saptaśivāsu mātṛṣu |
1.141.2c tṛtīyamasya vṛṣabhasya dohase daśapramatiṁ janayanta yoṣaṇaḥ ||

pṛkṣaḥ | vapuḥ | pitu-mān | nityaḥ | ā | śaye | dvitīyam | ā | sapta-śivāsu | mātṛṣu |
tṛtīyam | asya | vṛṣabhasya | dohase | daśa-pramatim | janayanta | yoṣaṇaḥ ||1.141.2||

1.141.3a niryadīṁ budhnānmahiṣasya varpasa īśānāsaḥ śavasā kranta sūrayaḥ |
1.141.3c yadīmanu pradivo madhva ādhave guhā santaṁ mātariśvā mathāyati ||

niḥ | yat | īm | budhnāt | mahiṣasya | varpasaḥ | īśānāsaḥ | śavasā | kranta | sūrayaḥ |
yat | īm | anu | pra-divaḥ | madhvaḥ | ā-dhave | guhā | santam | mātariśvā | mathāyati ||1.141.3||

1.141.4a pra yatpituḥ paramānnīyate paryā pṛkṣudho vīrudho daṁsu rohati |
1.141.4c ubhā yadasya januṣaṁ yadinvata ādidyaviṣṭho abhavadghṛṇā śuciḥ ||

pra | yat | pituḥ | paramāt | nīyate | pari | ā | pṛkṣudhaḥ | vīrudhaḥ | dam-su | rohati |
ubhā | yat | asya | januṣam | yat | invataḥ | āt | it | yaviṣṭhaḥ | abhavat | ghṛṇā | śuciḥ ||1.141.4||

1.141.5a ādinmātṝrāviśadyāsvā śucirahiṁsyamāna urviyā vi vāvṛdhe |
1.141.5c anu yatpūrvā aruhatsanājuvo ni navyasīṣvavarāsu dhāvate ||

āt | it | mātṝḥ | ā | aviśat | yāsu | ā | śuciḥ | ahiṁsyamānaḥ | urviyā | vi | vavṛdhe |
anu | yat | pūrvāḥ | aruhat | sanā-juvaḥ | ni | navyasīṣu | avarāsu | dhāvate ||1.141.5||

1.141.6a ādiddhotāraṁ vṛṇate diviṣṭiṣu bhagamiva papṛcānāsa ṛñjate |
1.141.6c devānyatkratvā majmanā puruṣṭuto martaṁ śaṁsaṁ viśvadhā veti dhāyase ||

āt | it | hotāram | vṛṇate | diviṣṭiṣu | bhagam-iva | papṛcānāsaḥ | ṛñjate |
devān | yat | kratvā | majmanā | puru-stutaḥ | martam | śaṁsam | viśvadhā | veti | dhāyase ||1.141.6||

1.141.7a vi yadasthādyajato vātacodito hvāro na vakvā jaraṇā anākṛtaḥ |
1.141.7c tasya patmandakṣuṣaḥ kṛṣṇajaṁhasaḥ śucijanmano raja ā vyadhvanaḥ ||

vi | yat | asthāt | yajataḥ | vāta-coditaḥ | hvāraḥ | na | vakvā | jaraṇāḥ | anākṛtaḥ |
tasya | patman | dhakṣuṣaḥ | kṛṣṇa-jaṁhasaḥ | śuci-janmanaḥ | rajaḥ | ā | vi-adhvanaḥ ||1.141.7||

1.141.8a ratho na yātaḥ śikvabhiḥ kṛto dyāmaṅgebhiraruṣebhirīyate |
1.141.8c ādasya te kṛṣṇāso dakṣi sūrayaḥ śūrasyeva tveṣathādīṣate vayaḥ ||

rathaḥ | na | yātaḥ | śikva-bhiḥ | kṛtaḥ | dyām | aṅgebhiḥ | aruṣebhiḥ | īyate |
āt | asya | te | kṛṣṇāsaḥ | dhakṣi | sūrayaḥ | śūrasya-iva | tveṣathāt | īṣate | vayaḥ ||1.141.8||

1.141.9a tvayā hyagne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ |
1.141.9c yatsīmanu kratunā viśvathā vibhurarānna nemiḥ paribhūrajāyathāḥ ||

tvayā | hi | agne | varuṇaḥ | dhṛta-vrataḥ | mitraḥ | śāśadre | aryamā | su-dānavaḥ |
yat | sīm | anu | kratunā | viśva-thā | vi-bhuḥ | arān | na | nemiḥ | pari-bhūḥ | ajāyathāḥ ||1.141.9||

1.141.10a tvamagne śaśamānāya sunvate ratnaṁ yaviṣṭha devatātiminvasi |
1.141.10c taṁ tvā nu navyaṁ sahaso yuvanvayaṁ bhagaṁ na kāre mahiratna dhīmahi ||

tvam | agne | śaśamānāya | sunvate | ratnam | yaviṣṭha | deva-tātim | invasi |
tvam | tvā | nu | navyam | sahasaḥ | yuvan | vayam | bhagam | na | kāre | mahi-ratna | dhīmahi ||1.141.10||

1.141.11a asme rayiṁ na svarthaṁ damūnasaṁ bhagaṁ dakṣaṁ na papṛcāsi dharṇasim |
1.141.11c raśmīm̐riva yo yamati janmanī ubhe devānāṁ śaṁsamṛta ā ca sukratuḥ ||

asme iti | rayim | na | su-artham | damūnasam | bhagan | dakṣam | na | papṛcāsi | dharṇasim |
raśmīn-iva | yaḥ | yamati | janmanī iti | ubhe iti | devānām | śaṁsam | ṛte | ā | ca | su-kratuḥ ||1.141.11||

1.141.12a uta naḥ sudyotmā jīrāśvo hotā mandraḥ śṛṇavaccandrarathaḥ |
1.141.12c sa no neṣanneṣatamairamūro'gnirvāmaṁ suvitaṁ vasyo accha ||

uta | naḥ | su-dyotmā | jīra-aśvaḥ | hotā | mandraḥ | śṛṇavat | candra-rathaḥ |
saḥ | naḥ | neṣat | neṣa-tamaiḥ | amūraḥ | agniḥ | vāmam | su-vitam | vasyaḥ | accha ||1.141.12||

1.141.13a astāvyagniḥ śimīvadbhirarkaiḥ sāmrājyāya prataraṁ dadhānaḥ |
1.141.13c amī ca ye maghavāno vayaṁ ca mihaṁ na sūro ati niṣṭatanyuḥ ||

astāvi | agniḥ | śimīvat-bhiḥ | arkaiḥ | sām-rājyāya | pra-taram | dadhānaḥ |
amī iti | ca | ye | magha-vānaḥ | vayam | ca | miham | na | sūraḥ | ati | niḥ | tatanyuḥ ||1.141.13||


1.142.1a samiddho agna ā vaha devām̐ adya yatasruce |
1.142.1c tantuṁ tanuṣva pūrvyaṁ sutasomāya dāśuṣe ||

sam-iddhaḥ | agne | ā | vaha | devān | adya | yata-sruce |
tantum | tanuṣva | pūrvyam | suta-somāya | dāśuṣe ||1.142.1||

1.142.2a ghṛtavantamupa māsi madhumantaṁ tanūnapāt |
1.142.2c yajñaṁ viprasya māvataḥ śaśamānasya dāśuṣaḥ ||

ghṛta-vantam | upa | māsi | madhu-mantam | tanū-napāt |
yajñam | viprasya | mā-vataḥ | śaśamānasya | dāśuṣaḥ ||1.142.2||

1.142.3a śuciḥ pāvako adbhuto madhvā yajñaṁ mimikṣati |
1.142.3c narāśaṁsastrirā divo devo deveṣu yajñiyaḥ ||

śuciḥ | pāvakaḥ | adbhutaḥ | madhvā | yajñam | mimikṣati |
narāśaṁsaḥ | triḥ | ā | divaḥ | devaḥ | deveṣu | yajñiyaḥ ||1.142.3||

1.142.4a īḻito agna ā vahendraṁ citramiha priyam |
1.142.4c iyaṁ hi tvā matirmamācchā sujihva vacyate ||

īḻitaḥ | agne | ā | vaha | indram | citram | iha | priyam |
iyam | hi | tvā | matiḥ | mama | accha | su-jihva | vacyate ||1.142.4||

1.142.5a stṛṇānāso yatasruco barhiryajñe svadhvare |
1.142.5c vṛñje devavyacastamamindrāya śarma saprathaḥ ||

stṛṇānāsaḥ | yata-srucaḥ | barhiḥ | yajñe | su-adhvare |
vṛñje | devavyacaḥ-tamam | indrāya | śarma | sa-prathaḥ ||1.142.5||

1.142.6a vi śrayantāmṛtāvṛdhaḥ prayai devebhyo mahīḥ |
1.142.6c pāvakāsaḥ puruspṛho dvāro devīrasaścataḥ ||

vi | śrayantām | ṛta-vṛdhaḥ | pra-yai | devebhyaḥ | mahīḥ |
pāvakāsaḥ | puru-spṛhaḥ | dvāraḥ | devīḥ | asaścataḥ ||1.142.6||

1.142.7a ā bhandamāne upāke naktoṣāsā supeśasā |
1.142.7c yahvī ṛtasya mātarā sīdatāṁ barhirā sumat ||

ā | bhandamāne iti | upāke iti | naktoṣasā | su-peśasā |
yahvī iti | ṛtasya | mātarā | sīdatām | barhiḥ | ā | su-mat ||1.142.7||

1.142.8a mandrajihvā jugurvaṇī hotārā daivyā kavī |
1.142.8c yajñaṁ no yakṣatāmimaṁ sidhramadya divispṛśam ||

mandra-jihvā | jugurvaṇī iti | hotārā | daivyā | kavī iti |
yajñam | naḥ | yakṣatām | imam | sidhram | adya | divi-spṛśam ||1.142.8||

1.142.9a śucirdeveṣvarpitā hotrā marutsu bhāratī |
1.142.9c iḻā sarasvatī mahī barhiḥ sīdantu yajñiyāḥ ||

śuciḥ | deveṣu | arpitā | hotrā | marut-su | bhāratī |
iḻā | sarasvatī | mahī | barhiḥ | sīdantu | yajñiyāḥ ||1.142.9||

1.142.10a tannasturīpamadbhutaṁ puru vāraṁ puru tmanā |
1.142.10c tvaṣṭā poṣāya vi ṣyatu rāye nābhā no asmayuḥ ||

tat | naḥ | turīpam | adbhutam | puru | vā | aram | puru | tmanā |
tvaṣṭā | poṣāya | vi | syatu | rāye | nābhā | naḥ | asma-yuḥ ||1.142.10||

1.142.11a avasṛjannupa tmanā devānyakṣi vanaspate |
1.142.11c agnirhavyā suṣūdati devo deveṣu medhiraḥ ||

ava-sṛjan | upa | tmanā | devān | yakṣi | vanaspate |
agniḥ | havyā | susūdati | devaḥ | deveṣu | medhiraḥ ||1.142.11||

1.142.12a pūṣaṇvate marutvate viśvadevāya vāyave |
1.142.12c svāhā gāyatravepase havyamindrāya kartana ||

pūṣaṇ-vate | marutvate | viśva-devāya | vāyave |
svāhā | gāyatra-vepase | havyam | indrāya | kartana ||1.142.12||

1.142.13a svāhākṛtānyā gahyupa havyāni vītaye |
1.142.13c indrā gahi śrudhī havaṁ tvāṁ havante adhvare ||

svāhā-kṛtāni | ā | gahi | upa | havyāni | vītaye |
indra | ā | gahi | śrudhi | havam | tvām | havante | adhvare ||1.142.13||


1.143.1a pra tavyasīṁ navyasīṁ dhītimagnaye vāco matiṁ sahasaḥ sūnave bhare |
1.143.1c apāṁ napādyo vasubhiḥ saha priyo hotā pṛthivyāṁ nyasīdadṛtviyaḥ ||

pra | tavyasīm | navyasīm | dhītim | agnaye | vācaḥ | matim | sahasaḥ | sūnave | bhare |
apām | napāt | yaḥ | vasu-bhiḥ | saha | priyaḥ | hotā | pṛthivyām | ni | asīdat | ṛtviyaḥ ||1.143.1||

1.143.2a sa jāyamānaḥ parame vyomanyāviragnirabhavanmātariśvane |
1.143.2c asya kratvā samidhānasya majmanā pra dyāvā śociḥ pṛthivī arocayat ||

saḥ | jāyamānaḥ | parame | vi-omani | āviḥ | agniḥ | abhavat | mātariśvane |
asya | kratvā | sam-idhānasya | majmanā | pra | dyāvā | śociḥ | pṛthivī iti | arocayat ||1.143.2||

1.143.3a asya tveṣā ajarā asya bhānavaḥ susaṁdṛśaḥ supratīkasya sudyutaḥ |
1.143.3c bhātvakṣaso atyakturna sindhavo'gne rejante asasanto ajarāḥ ||

asya | tveṣāḥ | ajarāḥ | asya | bhānavaḥ | su-saṁdṛśaḥ | su-pratīkasya | su-dyutaḥ |
bhā-tvakṣasaḥ | ati | aktuḥ | na | sindhavaḥ | agneḥ | rejante | asasantaḥ | ajarāḥ ||1.143.3||

1.143.4a yamerire bhṛgavo viśvavedasaṁ nābhā pṛthivyā bhuvanasya majmanā |
1.143.4c agniṁ taṁ gīrbhirhinuhi sva ā dame ya eko vasvo varuṇo na rājati ||

yam | ā-īrire | bhṛgavaḥ | viśva-vedasam | nābhā | pṛthivyāḥ | bhuvanasya | majmanā |
agnim | tam | gīḥ-bhiḥ | hinuhi | sve | ā | dame | yaḥ | ekaḥ | vasvaḥ | varuṇaḥ | na | rājati ||1.143.4||

1.143.5a na yo varāya marutāmiva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ |
1.143.5c agnirjambhaistigitairatti bharvati yodho na śatrūntsa vanā nyṛñjate ||

na | yaḥ | varāya | marutām-iva | svanaḥ | senā-iva | sṛṣṭā | divyā | yathā | aśaniḥ |
agniḥ | jambhaiḥ | tigitaiḥ | atti | bharvati | yodhaḥ | na | śatrūn | saḥ | vanā | ni | ṛñjate ||1.143.5||

1.143.6a kuvinno agnirucathasya vīrasadvasuṣkuvidvasubhiḥ kāmamāvarat |
1.143.6c codaḥ kuvittutujyātsātaye dhiyaḥ śucipratīkaṁ tamayā dhiyā gṛṇe ||

kuvit | naḥ | agniḥ | ucathasya | vīḥ | asat | vasuḥ | kuvit | vasu-bhiḥ | kāmam | ā-varat |
codaḥ | kuvit | tutujyāt | sātaye | dhiyaḥ | śuci-pratīkam | tam | ayā | dhiyā | gṛṇe ||1.143.6||

1.143.7a ghṛtapratīkaṁ va ṛtasya dhūrṣadamagniṁ mitraṁ na samidhāna ṛñjate |
1.143.7c indhāno akro vidatheṣu dīdyacchukravarṇāmudu no yaṁsate dhiyam ||

ghṛta-pratīkam | vaḥ | ṛtasya | dhūḥ-sadam | agnim | mitram | na | sam-idhānaḥ | ṛñjate |
indhānaḥ | akraḥ | vidatheṣu | dīdyat | śukra-varṇām | ut | ūm̐ iti | naḥ | yaṁsate | dhiyam ||1.143.7||

1.143.8a aprayucchannaprayucchadbhiragne śivebhirnaḥ pāyubhiḥ pāhi śagmaiḥ |
1.143.8c adabdhebhiradṛpitebhiriṣṭe'nimiṣadbhiḥ pari pāhi no jāḥ ||

apra-yucchan | aprayucchat-bhiḥ | agne | śivebhiḥ | naḥ | pāyu-bhiḥ | pāhi | śagmaiḥ |
adabdhebhiḥ | adṛpitebhiḥ | iṣṭe | animiṣat-bhiḥ | pari | pāhi | naḥ | jāḥ ||1.143.8||


1.144.1a eti pra hotā vratamasya māyayordhvāṁ dadhānaḥ śucipeśasaṁ dhiyam |
1.144.1c abhi srucaḥ kramate dakṣiṇāvṛto yā asya dhāma prathamaṁ ha niṁsate ||

eti | pra | hotā | vratam | asya | māyayā | ūrdhvām | dadhānaḥ | śuci-peśasam | dhiyam |
abhi | srucaḥ | kramate | dakṣiṇā-āvṛtaḥ | yāḥ | asya | dhāma | prathamam | ha | niṁsate ||1.144.1||

1.144.2a abhīmṛtasya dohanā anūṣata yonau devasya sadane parīvṛtāḥ |
1.144.2c apāmupasthe vibhṛto yadāvasadadha svadhā adhayadyābhirīyate ||

abhi | īm | ṛtasya | dohanāḥ | anūṣata | yonau | devasya | sadane | pari-vṛtāḥ |
apām | upa-sthe | vi-bhṛtaḥ | yat | ā | avasat | adha | svadhāḥ | adhayat | yābhiḥ | īyate ||1.144.2||

1.144.3a yuyūṣataḥ savayasā tadidvapuḥ samānamarthaṁ vitaritratā mithaḥ |
1.144.3c ādīṁ bhago na havyaḥ samasmadā voḻhurna raśmīntsamayaṁsta sārathiḥ ||

yuyūṣataḥ | sa-vayasā | tat | it | vapuḥ | samānam | artham | vi-taritratā | mithaḥ |
āt | īm | bhagaḥ | na | havyaḥ | sam | asmat | ā | voḻhuḥ | na | raśmīn | sam | ayaṁsta | sārathiḥ ||1.144.3||

1.144.4a yamīṁ dvā savayasā saparyataḥ samāne yonā mithunā samokasā |
1.144.4c divā na naktaṁ palito yuvājani purū carannajaro mānuṣā yugā ||

yam | īm | dvā | sa-vayasā | saparyataḥ | samāne | yonā | mithunā | sam-okasā |
divā | na | naktam | palitaḥ | yuvā | ajani | puru | caran | ajaraḥ | mānuṣā | yugā ||1.144.4||

1.144.5a tamīṁ hinvanti dhītayo daśa vriśo devaṁ martāsa ūtaye havāmahe |
1.144.5c dhanoradhi pravata ā sa ṛṇvatyabhivrajadbhirvayunā navādhita ||

tam | īm | hinvanti | dhītayaḥ | daśa | vriśaḥ | devam | martāsaḥ | ūtaye | havāmahe |
dhanoḥ | adhi | pra-vataḥ | ā | saḥ | ṛṇvati | abhivrajat-bhiḥ | vayunā | navā | adhita ||1.144.5||

1.144.6a tvaṁ hyagne divyasya rājasi tvaṁ pārthivasya paśupā iva tmanā |
1.144.6c enī ta ete bṛhatī abhiśriyā hiraṇyayī vakvarī barhirāśāte ||

tvam | hi | agne | divyasya | rājasi | tvam | pārthivasya | paśupāḥ-iva | tmanā |
enī iti | te | ete iti | bṛhatī iti | abhi-śriyā | hiraṇyayī iti | vakvarī iti | barhiḥ | āśāte iti ||1.144.6||

1.144.7a agne juṣasva prati harya tadvaco mandra svadhāva ṛtajāta sukrato |
1.144.7c yo viśvataḥ pratyaṅṅasi darśato raṇvaḥ saṁdṛṣṭau pitumām̐ iva kṣayaḥ ||

agne | juṣasva | prati | harya | tat | vacaḥ | mandra | svadhā-vaḥ | ṛta-jāta | sukrato iti su-krato |
yaḥ | viśvataḥ | pratyaṅ | asi | darśataḥ | raṇvaḥ | sam-dṛṣṭau | pitumān-iva | kṣayaḥ ||1.144.7||


1.145.1a taṁ pṛcchatā sa jagāmā sa veda sa cikitvām̐ īyate sā nvīyate |
1.145.1c tasmintsanti praśiṣastasminniṣṭayaḥ sa vājasya śavasaḥ śuṣmiṇaspatiḥ ||

tam | pṛcchata | saḥ | jagāma | saḥ | veda | saḥ | cikitvān | īyate | saḥ | nu | īyate |
tasmin | santi | pra-śiṣaḥ | tasmin | iṣṭayaḥ | saḥ | vājasya | śavasaḥ | śuṣmiṇaḥ | patiḥ ||1.145.1||

1.145.2a tamitpṛcchanti na simo vi pṛcchati sveneva dhīro manasā yadagrabhīt |
1.145.2c na mṛṣyate prathamaṁ nāparaṁ vaco'sya kratvā sacate apradṛpitaḥ ||

tam | it | pṛcchanti | na | simaḥ | vi | pṛcchati | svena-va | dhīraḥ | manasā | yat | agrabhīt |
na | mṛṣyate | prathamam | na | aparam | vacaḥ | asya | kratvā | sacate | apra-dṛpitaḥ ||1.145.2||

1.145.3a tamidgacchanti juhvastamarvatīrviśvānyekaḥ śṛṇavadvacāṁsi me |
1.145.3c purupraiṣastaturiryajñasādhano'cchidrotiḥ śiśurādatta saṁ rabhaḥ ||

tam | it | gacchanti | juhvaḥ | tam | arvatīḥ | viśvāni | ekaḥ | śṛṇavat | vacāṁsi | me |
puru-praiṣaḥ | taturiḥ | yajña-sādhanaḥ | acchidra-ūtiḥ | śiśuḥ | ā | adatta | sam | rabhaḥ ||1.145.3||

1.145.4a upasthāyaṁ carati yatsamārata sadyo jātastatsāra yujyebhiḥ |
1.145.4c abhi śvāntaṁ mṛśate nāndye mude yadīṁ gacchantyuśatīrapiṣṭhitam ||

upa-sthāyam | carati | yat | sam-ārata | sadyaḥ | jātaḥ | tatsāra | yujyebhiḥ |
abhi | śvāntam | mṛśate | nāndye | mude | yat | īm | gacchanti | uśatīḥ | api-sthitam ||1.145.4||

1.145.5a sa īṁ mṛgo apyo vanargurupa tvacyupamasyāṁ ni dhāyi |
1.145.5c vyabravīdvayunā martyebhyo'gnirvidvām̐ ṛtaciddhi satyaḥ ||

saḥ | īm | mṛgaḥ | apyaḥ | vanarguḥ | upa | tvaci | upa-masyām | ni | dhāyi |
vi | abravīt | vayunā | martyebhyaḥ | agniḥ | vidvān | ṛta-cit | hi | satyaḥ ||1.145.5||


1.146.1a trimūrdhānaṁ saptaraśmiṁ gṛṇīṣe'nūnamagniṁ pitrorupasthe |
1.146.1c niṣattamasya carato dhruvasya viśvā divo rocanāpaprivāṁsam ||

tri-mūrdhānam | sapta-raśmim | gṛṇīṣe | anūnam | agnim | pitroḥ | upa-sthe |
ni-sattam | asya | carataḥ | dhruvasya | viśvā | divaḥ | rocanā | āpapri-vāṁsam ||1.146.1||

1.146.2a ukṣā mahām̐ abhi vavakṣa ene ajarastasthāvitaūtirṛṣvaḥ |
1.146.2c urvyāḥ pado ni dadhāti sānau rihantyūdho aruṣāso asya ||

ukṣā | mahān | abhi | vavakṣe | ene iti | ajaraḥ | tasthau | itaḥ-ūtiḥ | ṛṣvaḥ |
urvyāḥ | padaḥ | ni | dadhāti | sānau | rihanti | ūdhaḥ | aruṣāsaḥ | asya ||1.146.2||

1.146.3a samānaṁ vatsamabhi saṁcarantī viṣvagdhenū vi carataḥ sumeke |
1.146.3c anapavṛjyām̐ adhvano mimāne viśvānketām̐ adhi maho dadhāne ||

samānam | vatsam | abhi | saṁcarantī iti sam-carantī | viṣvak | dhenū iti | vi | carataḥ | sumeke iti su-meke |
anapa-vṛjyān | adhvanaḥ | mimāne iti | viśvān | ketān | adhi | mahaḥ | dadhāne iti ||1.146.3||

1.146.4a dhīrāsaḥ padaṁ kavayo nayanti nānā hṛdā rakṣamāṇā ajuryam |
1.146.4c siṣāsantaḥ paryapaśyanta sindhumāvirebhyo abhavatsūryo nṝn ||

dhīrāsaḥ | padam | kavayaḥ | nayanti | nānā | hṛdā | rakṣamāṇāḥ | ajuryam |
sisāsantaḥ | pari | apaśyanta | sindhum | āviḥ | ebhyaḥ | abhavat | sūryaḥ | nṝn ||1.146.4||

1.146.5a didṛkṣeṇyaḥ pari kāṣṭhāsu jenya īḻenyo maho arbhāya jīvase |
1.146.5c purutrā yadabhavatsūrahaibhyo garbhebhyo maghavā viśvadarśataḥ ||

didṛkṣeṇyaḥ | pari | kāṣṭhāsu | jenyaḥ | īḻenyaḥ | mahaḥ | arbhāya | jīvase |
puru-trā | yat | abhavat | sūḥ | aha | ebhyaḥ | garbhebhyaḥ | magha-vā | viśva-darśataḥ ||1.146.5||


1.147.1a kathā te agne śucayanta āyordadāśurvājebhirāśuṣāṇāḥ |
1.147.1c ubhe yattoke tanaye dadhānā ṛtasya sāmanraṇayanta devāḥ ||

kathā | te | agne | śucayantaḥ | āyoḥ | dadāśuḥ | vājebhiḥ | āśuṣāṇāḥ |
ubhe iti | yat | toke iti | tanaye | dadhānāḥ | ṛtasya | sāman | raṇayanta | devāḥ ||1.147.1||

1.147.2a bodhā me asya vacaso yaviṣṭha maṁhiṣṭhasya prabhṛtasya svadhāvaḥ |
1.147.2c pīyati tvo anu tvo gṛṇāti vandāruste tanvaṁ vande agne ||

bodha | me | asya | vacasaḥ | yaviṣṭha | maṁhiṣṭhasya | pra-bhṛtasya | svadhā-vaḥ |
pīyati | tvaḥ | anu | tvaḥ | gṛṇāti | vandāruḥ | te | tanvam | vande | agne ||1.147.2||

1.147.3a ye pāyavo māmateyaṁ te agne paśyanto andhaṁ duritādarakṣan |
1.147.3c rarakṣa tāntsukṛto viśvavedā dipsanta idripavo nāha debhuḥ ||

ye | pāyavaḥ | māmateyam | te | agne | paśyantaḥ | andham | duḥ-itāt | arakṣan |
rarakṣa | tān | su-kṛtaḥ | viśva-vedāḥ | dipsantaḥ | it | ripavaḥ | na | aha | debhuḥ ||1.147.3||

1.147.4a yo no agne ararivām̐ aghāyurarātīvā marcayati dvayena |
1.147.4c mantro guruḥ punarastu so asmā anu mṛkṣīṣṭa tanvaṁ duruktaiḥ ||

yaḥ | naḥ | agne | arari-vān | agha-yuḥ | arāti-vā | marcayati | dvayena |
mantraḥ | guruḥ | punaḥ | astu | saḥ | asmai | anu | mṛkṣīṣṭa | tanvam | duḥ-uktaiḥ ||1.147.4||

1.147.5a uta vā yaḥ sahasya pravidvānmarto martaṁ marcayati dvayena |
1.147.5c ataḥ pāhi stavamāna stuvantamagne mākirno duritāya dhāyīḥ ||

uta | vā | yaḥ | sahasya | pra-vidvān | martaḥ | martam | marcayati | dvayena |
ataḥ | pāhi | stavamāna | stuvantam | agne | mākiḥ | naḥ | duḥ-itāya | dhāyīḥ ||1.147.5||


1.148.1a mathīdyadīṁ viṣṭo mātariśvā hotāraṁ viśvāpsuṁ viśvadevyam |
1.148.1c ni yaṁ dadhurmanuṣyāsu vikṣu svarṇa citraṁ vapuṣe vibhāvam ||

mathīt | yat | īm | viṣṭaḥ | mātariśvā | hotāram | viśva-apsum | viśva-devyam |
ni | yam | dadhuḥ | manuṣyāsu | vikṣu | svaḥ | na | citram | vapuṣe | vibhā-vam ||1.148.1||

1.148.2a dadānaminna dadabhanta manmāgnirvarūthaṁ mama tasya cākan |
1.148.2c juṣanta viśvānyasya karmopastutiṁ bharamāṇasya kāroḥ ||

dadānam | it | na | dadabhanta | manma | agniḥ | varūtham | mama | tasya | cākan |
juṣanta | viśvāni | asya | karma | upa-stutim | bharamāṇasya | kāroḥ ||1.148.2||

1.148.3a nitye cinnu yaṁ sadane jagṛbhre praśastibhirdadhire yajñiyāsaḥ |
1.148.3c pra sū nayanta gṛbhayanta iṣṭāvaśvāso na rathyo rārahāṇāḥ ||

nitye | cit | nu | yam | sadane | jagṛbhre | praśasti-bhiḥ | dadhire | yajñiyāsaḥ |
pra | su | nayanta | gṛbhayantaḥ | iṣṭau | aśvāsaḥ | na | rathyaḥ | rarahāṇāḥ ||1.148.3||

1.148.4a purūṇi dasmo ni riṇāti jambhairādrocate vana ā vibhāvā |
1.148.4c ādasya vāto anu vāti śocirasturna śaryāmasanāmanu dyūn ||

purūṇi | dasmaḥ | ni | riṇāti | jambhaiḥ | āt | rocate | vane | ā | vibhā-vā |
āt | asya | vātaḥ | anu | vāti | śociḥ | astuḥ | na | śaryām | asanām | anu | dyūn ||1.148.4||

1.148.5a na yaṁ ripavo na riṣaṇyavo garbhe santaṁ reṣaṇā reṣayanti |
1.148.5c andhā apaśyā na dabhannabhikhyā nityāsa īṁ pretāro arakṣan ||

na | yam | ripavaḥ | na | riṣaṇyavaḥ | garbhe | santam | reṣaṇāḥ | reṣayanti |
andhāḥ | apaśyāḥ | na | dabhan | abhi-khyā | nityāsaḥ | īm | pretāraḥ | arakṣan ||1.148.5||


1.149.1a mahaḥ sa rāya eṣate patirdannina inasya vasunaḥ pada ā |
1.149.1c upa dhrajantamadrayo vidhannit ||

mahaḥ | saḥ | rāyaḥ | ā | īṣate | patiḥ | dan | inaḥ | inasya | vasunaḥ | pade | ā |
upa | dhrajantam | adrayaḥ | vidhan | it ||1.149.1||

1.149.2a sa yo vṛṣā narāṁ na rodasyoḥ śravobhirasti jīvapītasargaḥ |
1.149.2c pra yaḥ sasrāṇaḥ śiśrīta yonau ||

saḥ | yaḥ | vṛṣā | narām | na | rodasyoḥ | śravaḥ-bhiḥ | asti | jīvapīta-sargaḥ |
pra | yaḥ | sasrāṇaḥ | śiśrīta | yonau ||1.149.2||

1.149.3a ā yaḥ puraṁ nārmiṇīmadīdedatyaḥ kavirnabhanyo nārvā |
1.149.3c sūro na rurukvāñchatātmā ||

ā | yaḥ | puram | nārmiṇīm | adīdet | atyaḥ | kaviḥ | nabhanyaḥ | na | ārvā |
sūraḥ | na | rurukvān | śata-ātmā ||1.149.3||

1.149.4a abhi dvijanmā trī rocanāni viśvā rajāṁsi śuśucāno asthāt |
1.149.4c hotā yajiṣṭho apāṁ sadhasthe ||

abhi | dvi-janmā | trī | rocanāni | viśvā | rajāṁsi | śuśucānaḥ | asthāt |
hotā | yajiṣṭhaḥ | apām | sadha-sthe ||1.149.4||

1.149.5a ayaṁ sa hotā yo dvijanmā viśvā dadhe vāryāṇi śravasyā |
1.149.5c marto yo asmai sutuko dadāśa ||

ayam | saḥ | hotā | yaḥ | dvi-janmā | viśvā | dadhe | vāryāṇi | śravasyā |
martaḥ | yaḥ | asmai | su-tukaḥ | dadāśa ||1.149.5||


1.150.1a puru tvā dāśvānvoce'riragne tava svidā |
1.150.1c todasyeva śaraṇa ā mahasya ||

puru | tvā | dāśvān | voce | ariḥ | agne | tava | svit | ā |
todasya-iva | śaraṇe | ā | mahasya ||1.150.1||

1.150.2a vyaninasya dhaninaḥ prahoṣe cidararuṣaḥ |
1.150.2c kadā cana prajigato adevayoḥ ||

vi | aninasya | dhaninaḥ | pra-hoṣe | cit | araruṣaḥ |
kadā | cana | pra-jigataḥ | adeva-yoḥ ||1.150.2||

1.150.3a sa candro vipra martyo maho vrādhantamo divi |
1.150.3c praprette agne vanuṣaḥ syāma ||

saḥ | candraḥ | vipra | martyaḥ | mahaḥ | vrādhan-tamaḥ | divi |
pra-pra | it | te | agne | vanuṣaḥ | syāma ||1.150.3||


1.151.1a mitraṁ na yaṁ śimyā goṣu gavyavaḥ svādhyo vidathe apsu jījanan |
1.151.1c arejetāṁ rodasī pājasā girā prati priyaṁ yajataṁ januṣāmavaḥ ||

mitram | na | yam | śimyā | goṣu | gavyavaḥ | su-ādhyaḥ | vidathe | ap-su | jījanan |
arejetām | rodasī iti | pājasā | girā | prati | priyam | yajatam | januṣām | avaḥ ||1.151.1||

1.151.2a yaddha tyadvāṁ purumīḻhasya sominaḥ pra mitrāso na dadhire svābhuvaḥ |
1.151.2c adha kratuṁ vidataṁ gātumarcata uta śrutaṁ vṛṣaṇā pastyāvataḥ ||

yat | ha | tyat | vām | puru-mīḻhasya | sominaḥ | pra | mitrāsaḥ | na | dadhire | su-ābhuvaḥ |
adha | kratum | vidatam | gātum | arcate | uta | śrutam | vṛṣaṇā | pastya-vataḥ ||1.151.2||

1.151.3a ā vāṁ bhūṣankṣitayo janma rodasyoḥ pravācyaṁ vṛṣaṇā dakṣase mahe |
1.151.3c yadīmṛtāya bharatho yadarvate pra hotrayā śimyā vītho adhvaram ||

ā | vām | bhūṣan | kṣitayaḥ | janma | rodasyoḥ | pra-vācyam | vṛṣaṇā | dakṣase | mahe |
yat | īm | ṛtāya | bharathaḥ | yat | arvate | pra | hotrayā | śimyā | vīthaḥ | adhvaram ||1.151.3||

1.151.4a pra sā kṣitirasura yā mahi priya ṛtāvānāvṛtamā ghoṣatho bṛhat |
1.151.4c yuvaṁ divo bṛhato dakṣamābhuvaṁ gāṁ na dhuryupa yuñjāthe apaḥ ||

pra | sā | kṣitiḥ | asurā | yā | mahi | priyā | ṛta-vānau | ṛtam | ā | ghoṣathaḥ | bṛhat |
yuvam | divaḥ | bṛhataḥ | dakṣam | ā-bhuvam | gām | na | dhuri | upa | yuñjāthe iti | apaḥ ||1.151.4||

1.151.5a mahī atra mahinā vāramṛṇvatho'reṇavastuja ā sadmandhenavaḥ |
1.151.5c svaranti tā uparatāti sūryamā nimruca uṣasastakvavīriva ||

mahī iti | atra | mahinā | vāram | ṛṇvathaḥ | areṇavaḥ | tujaḥ | ā | sadman | dhenavaḥ |
svaranti | tāḥ | upara-tāti | sūryam | ā | ni-mrucaḥ | uṣasaḥ | takvavīḥ-iva ||1.151.5||

1.151.6a ā vāmṛtāya keśinīranūṣata mitra yatra varuṇa gātumarcathaḥ |
1.151.6c ava tmanā sṛjataṁ pinvataṁ dhiyo yuvaṁ viprasya manmanāmirajyathaḥ ||

ā | vām | ṛtāya | keśinīḥ | anūṣata | mitra | yatra | varuṇa | gātum | arcathaḥ |
ava | tmanā | sṛjatam | pinvatam | dhiyaḥ | yuvam | viprasya | manmanām | irajyathaḥ ||1.151.6||

1.151.7a yo vāṁ yajñaiḥ śaśamāno ha dāśati kavirhotā yajati manmasādhanaḥ |
1.151.7c upāha taṁ gacchatho vītho adhvaramacchā giraḥ sumatiṁ gantamasmayū ||

yaḥ | vām | yajñaiḥ | śaśamānaḥ | ha | dāśati | kaviḥ | hotā | yajati | manma-sādhanaḥ |
upa | aha | tam | gacchathaḥ | vīthaḥ | adhvaram | accha | giraḥ | su-matim | gantam | asmayū ityasma-yū ||1.151.7||

1.151.8a yuvāṁ yajñaiḥ prathamā gobhirañjata ṛtāvānā manaso na prayuktiṣu |
1.151.8c bharanti vāṁ manmanā saṁyatā giro'dṛpyatā manasā revadāśāthe ||

yuvām | yajñaiḥ | prathamā | gobhiḥ | añjate | ṛta-vānā | manasaḥ | na | pra-yuktiṣu |
bharanti | vām | manmanā | sam-yatā | giraḥ | adṛpyatā | manasā | revat | āśāthe iti ||1.151.8||

1.151.9a revadvayo dadhāthe revadāśāthe narā māyābhiritaūti māhinam |
1.151.9c na vāṁ dyāvo'habhirnota sindhavo na devatvaṁ paṇayo nānaśurmagham ||

revat | vayaḥ | dadhāthe iti | revat | āśāthe iti | narā | māyābhiḥ | itaḥ-ūti | māhinam |
na | vām | dyāvaḥ | aha-bhiḥ | na | uta | sindhavaḥ | na | deva-tvam | paṇayaḥ | na | ānaśuḥ | magham ||1.151.9||


1.152.1a yuvaṁ vastrāṇi pīvasā vasāthe yuvoracchidrā mantavo ha sargāḥ |
1.152.1c avātiratamanṛtāni viśva ṛtena mitrāvaruṇā sacethe ||

yuvam | vastrāṇi | pīvasā | vasāthe iti | yuvoḥ | acchidrāḥ | mantavaḥ | ha | sargāḥ |
ava | atiratam | anṛtāni | viśvā | ṛtena | mitrāvaruṇā | sacethe iti ||1.152.1||

1.152.2a etaccana tvo vi ciketadeṣāṁ satyo mantraḥ kaviśasta ṛghāvān |
1.152.2c triraśriṁ hanti caturaśrirugro devanido ha prathamā ajūryan ||

etat | cana | tvaḥ | vi | ciketat | eṣām | satyaḥ | mantraḥ | kavi-śastaḥ | ṛghāvān |
triḥ-aśrim | hanti | catuḥ-aśriḥ | ugraḥ | deva-nidaḥ | ha | prathamāḥ | ajūryan ||1.152.2||

1.152.3a apādeti prathamā padvatīnāṁ kastadvāṁ mitrāvaruṇā ciketa |
1.152.3c garbho bhāraṁ bharatyā cidasya ṛtaṁ pipartyanṛtaṁ ni tārīt ||

apāt | eti | prathamā | pat-vatīnām | kaḥ | tat | vām | mitrāvaruṇā | ā | ciketa |
garbhaḥ | bhāram | bharati | ā | cit | asya | ṛtam | piparti | anṛtam | ni | tārīt ||1.152.3||

1.152.4a prayantamitpari jāraṁ kanīnāṁ paśyāmasi nopanipadyamānam |
1.152.4c anavapṛgṇā vitatā vasānaṁ priyaṁ mitrasya varuṇasya dhāma ||

pra-yantam | it | pari | jāram | kanīnām | paśyāmasi | na | upa-nipadyamānam |
anava-pṛgṇā | vi-tatā | vasānam | priyam | mitrasya | varuṇasya | dhāma ||1.152.4||

1.152.5a anaśvo jāto anabhīśurarvā kanikradatpatayadūrdhvasānuḥ |
1.152.5c acittaṁ brahma jujuṣuryuvānaḥ pra mitre dhāma varuṇe gṛṇantaḥ ||

anaśvaḥ | jātaḥ | anabhīśuḥ | arvā | kanikradat | patayat | ūrdhva-sānuḥ |
acittam | brahma | jujuṣuḥ | yuvānaḥ | pra | mitre | dhāma | varuṇe | gṛṇantaḥ ||1.152.5||

1.152.6a ā dhenavo māmateyamavantīrbrahmapriyaṁ pīpayantsasminnūdhan |
1.152.6c pitvo bhikṣeta vayunāni vidvānāsāvivāsannaditimuruṣyet ||

ā | dhenavaḥ | māmateyam | avantīḥ | brahma-priyam | pīpayan | sasmin | ūdhan |
pitvaḥ | bhikṣeta | vayunāni | vidvān | āsā | ā-vivāsan | aditim | uruṣyet ||1.152.6||

1.152.7a ā vāṁ mitrāvaruṇā havyajuṣṭiṁ namasā devāvavasā vavṛtyām |
1.152.7c asmākaṁ brahma pṛtanāsu sahyā asmākaṁ vṛṣṭirdivyā supārā ||

ā | vām | mitrāvaruṇā | havya-juṣṭim | namasā | devau | avasā | vavṛtyām |
asmākam | brahma | pṛtanāsu | sahyāḥ | asmākam | vṛṣṭiḥ | divyā | su-pārā ||1.152.7||


1.153.1a yajāmahe vāṁ mahaḥ sajoṣā havyebhirmitrāvaruṇā namobhiḥ |
1.153.1c ghṛtairghṛtasnū adha yadvāmasme adhvaryavo na dhītibhirbharanti ||

yajāmahe | vām | mahaḥ | sa-joṣāḥ | havyebhiḥ | mitrāvaruṇā | namaḥ-bhiḥ |
ghṛtaiḥ | ghṛtasnū iti ghṛta-snū | adha | yat | vām | asme iti | adhvaryavaḥ | na | dhīti-bhiḥ | bharanti ||1.153.1||

1.153.2a prastutirvāṁ dhāma na prayuktirayāmi mitrāvaruṇā suvṛktiḥ |
1.153.2c anakti yadvāṁ vidatheṣu hotā sumnaṁ vāṁ sūrirvṛṣaṇāviyakṣan ||

pra-stutiḥ | vām | dhāma | na | pra-yuktiḥ | ayāmi | mitrāvaruṇā | su-vṛktiḥ |
anakti | yat | vām | vidatheṣu | hotā | sumnam | vām | sūriḥ | vṛṣaṇau | iyakṣan ||1.153.2||

1.153.3a pīpāya dhenuraditirṛtāya janāya mitrāvaruṇā havirde |
1.153.3c hinoti yadvāṁ vidathe saparyantsa rātahavyo mānuṣo na hotā ||

pīpāya | dhenuḥ | aditiḥ | ṛtāya | janāya | mitrāvaruṇā | haviḥ-de |
hinoti | yat | vām | vidathe | saparyan | saḥ | rāta-havyaḥ | mānuṣaḥ | na | hotā ||1.153.3||

1.153.4a uta vāṁ vikṣu madyāsvandho gāva āpaśca pīpayanta devīḥ |
1.153.4c uto no asya pūrvyaḥ patirdanvītaṁ pātaṁ payasa usriyāyāḥ ||

uta | vām | vikṣu | madyāsu | andhaḥ | gāvaḥ | āpaḥ | ca | pīpayanta | devīḥ |
uto iti | naḥ | asya | pūrvyaḥ | patiḥ | dan | vītam | pātam | payasaḥ | usriyāyāḥ ||1.153.4||


1.154.1a viṣṇornu kaṁ vīryāṇi pra vocaṁ yaḥ pārthivāni vimame rajāṁsi |
1.154.1c yo askabhāyaduttaraṁ sadhasthaṁ vicakramāṇastredhorugāyaḥ ||

viṣṇoḥ | nu | kam | vīryāṇi | pra | vocam | yaḥ | pārthivāni | vi-mame | rajāṁsi |
yaḥ | askabhāyat | ut-taram | sadha-stham | vi-cakramāṇaḥ | tredhā | ūru-gāyaḥ ||1.154.1||

1.154.2a pra tadviṣṇuḥ stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ |
1.154.2c yasyoruṣu triṣu vikramaṇeṣvadhikṣiyanti bhuvanāni viśvā ||

pra | tat | viṣṇuḥ | stavate | vīryeṇa | mṛgaḥ | na | bhīmaḥ | kucaraḥ | giri-sthāḥ |
yasya | uruṣu | triṣu | vi-kramaṇeṣu | adhi-kṣiyanti | bhuvanāni | viśvā ||1.154.2||

1.154.3a pra viṣṇave śūṣametu manma girikṣita urugāyāya vṛṣṇe |
1.154.3c ya idaṁ dīrghaṁ prayataṁ sadhasthameko vimame tribhiritpadebhiḥ ||

pra | viṣṇave | śūṣam | etu | manma | giri-kṣite | uru-gāyāya | vṛṣṇe |
yaḥ | idam | dīrgham | pra-yatam | sadha-stham | ekaḥ | vi-mame | tri-bhiḥ | it | pade-bhiḥ ||1.154.3||

1.154.4a yasya trī pūrṇā madhunā padānyakṣīyamāṇā svadhayā madanti |
1.154.4c ya u tridhātu pṛthivīmuta dyāmeko dādhāra bhuvanāni viśvā ||

yasya | trī | pūrṇā | madhunā | padāni | akṣīyamāṇā | svadhayā | madanti |
yaḥ | ūm̐ iti | tri-dhātu | pṛthivīm | uta | dyām | ekaḥ | dādhāra | bhuvanāni | viśvā ||1.154.4||

1.154.5a tadasya priyamabhi pātho aśyāṁ naro yatra devayavo madanti |
1.154.5c urukramasya sa hi bandhuritthā viṣṇoḥ pade parame madhva utsaḥ ||

tat | asya | priyam | abhi | pāthaḥ | aśyām | naraḥ | yatra | deva-yavaḥ | madanti |
uru-kramasya | saḥ | hi | bandhuḥ | itthā | viṣṇoḥ | pade | parame | madhvaḥ | utsaḥ ||1.154.5||

1.154.6a tā vāṁ vāstūnyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ |
1.154.6c atrāha tadurugāyasya vṛṣṇaḥ paramaṁ padamava bhāti bhūri ||

tā | vām | vāstūni | uśmasi | gamadhyai | yatra | gāvaḥ | bhūri-śṛṅgāḥ | ayāsaḥ |
atra | aha | tat | uru-gāyasya | vṛṣṇaḥ | paramam | padam | ava | bhāti | bhūri ||1.154.6||


1.155.1a pra vaḥ pāntamandhaso dhiyāyate mahe śūrāya viṣṇave cārcata |
1.155.1c yā sānuni parvatānāmadābhyā mahastasthaturarvateva sādhunā ||

pra | vaḥ | pāntam | andhasaḥ | dhiyā-yate | mahe | śūrāya | viṣṇave | ca | arcata |
yā | sānuni | parvatānām | adābhyā | mahaḥ | tasthatuḥ | arvatā-iva | sādhunā ||1.155.1||

1.155.2a tveṣamitthā samaraṇaṁ śimīvatorindrāviṣṇū sutapā vāmuruṣyati |
1.155.2c yā martyāya pratidhīyamānamitkṛśānorasturasanāmuruṣyathaḥ ||

tveṣam | itthā | sam-araṇam | śimī-vatoḥ | indrāviṣṇū iti | suta-pāḥ | vām | uruṣyati |
yā | martyāya | prati-dhīyamānam | it | kṛśānoḥ | astuḥ | asanām | uruṣyathaḥ ||1.155.2||

1.155.3a tā īṁ vardhanti mahyasya pauṁsyaṁ ni mātarā nayati retase bhuje |
1.155.3c dadhāti putro'varaṁ paraṁ piturnāma tṛtīyamadhi rocane divaḥ ||

tāḥ | īm | vardhanti | mahi | asya | pauṁsyam | ni | mātarā | nayati | retase | bhuje |
dadhāti | putraḥ | avaram | param | pituḥ | nāma | tṛtīyam | adhi | rocane | divaḥ ||1.155.3||

1.155.4a tattadidasya pauṁsyaṁ gṛṇīmasīnasya trāturavṛkasya mīḻhuṣaḥ |
1.155.4c yaḥ pārthivāni tribhiridvigāmabhiruru kramiṣṭorugāyāya jīvase ||

tat-tat | it | asya | pauṁsyam | gṛṇīmasi | inasya | trātuḥ | avṛkasya | mīḻhuṣaḥ |
yaḥ | pārthivāni | tri-bhiḥ | it | vigāma-bhiḥ | uru | kramiṣṭa | uru-gāyāya | jīvase ||1.155.4||

1.155.5a dve idasya kramaṇe svardṛśo'bhikhyāya martyo bhuraṇyati |
1.155.5c tṛtīyamasya nakirā dadharṣati vayaścana patayantaḥ patatriṇaḥ ||

dve iti | it | asya | kramaṇe iti | svaḥ-dṛśaḥ | abhi-khyāya | martyaḥ | bhuraṇyati |
tṛtīyam | asya | nakiḥ | ā | dadharṣati | vayaḥ | cana | patayantaḥ | patatriṇaḥ ||1.155.5||

1.155.6a caturbhiḥ sākaṁ navatiṁ ca nāmabhiścakraṁ na vṛttaṁ vyatīm̐ravīvipat |
1.155.6c bṛhaccharīro vimimāna ṛkvabhiryuvākumāraḥ pratyetyāhavam ||

catuḥ-bhiḥ | sākam | navatim | ca | nāma-bhiḥ | cakram | na | vṛttam | vyatīn | avīvipat |
bṛhat-śarīraḥ | vi-mimānaḥ | ṛkva-bhiḥ | yuvā | akumāraḥ | prati | eti | ā-havam ||1.155.6||


1.156.1a bhavā mitro na śevyo ghṛtāsutirvibhūtadyumna evayā u saprathāḥ |
1.156.1c adhā te viṣṇo viduṣā cidardhyaḥ stomo yajñaśca rādhyo haviṣmatā ||

bhava | mitraḥ | na | śevyaḥ | ghṛta-āsutiḥ | vibhūta-dyumnaḥ | eva-yāḥ | ūm̐ iti | sa-prathāḥ |
adha | te | viṣṇo iti | viduṣā | cit | ardhyaḥ | stomaḥ | yajñaḥ | ca | rādhyaḥ | haviṣmatā ||1.156.1||

1.156.2a yaḥ pūrvyāya vedhase navīyase sumajjānaye viṣṇave dadāśati |
1.156.2c yo jātamasya mahato mahi bravatsedu śravobhiryujyaṁ cidabhyasat ||

yaḥ | pūrvyāya | vedhase | navīyase | sumat-jānaye | viṣṇave | dadāśati |
yaḥ | jātam | asya | mahataḥ | mahi | bravat | saḥ | it | ūm̐ iti | śravaḥ-bhiḥ | yujyam | cit | abhi | asat ||1.156.2||

1.156.3a tamu stotāraḥ pūrvyaṁ yathā vida ṛtasya garbhaṁ januṣā pipartana |
1.156.3c āsya jānanto nāma cidvivaktana mahaste viṣṇo sumatiṁ bhajāmahe ||

tam | ūm̐ iti | stotāraḥ | pūrvyam | yathā | vida | ṛtasya | garbham | januṣā | pipartana |
ā | asya | jānantaḥ | nāma | cit | vivaktana | mahaḥ | te | viṣṇo iti | su-matim | bhajāmahe ||1.156.3||

1.156.4a tamasya rājā varuṇastamaśvinā kratuṁ sacanta mārutasya vedhasaḥ |
1.156.4c dādhāra dakṣamuttamamaharvidaṁ vrajaṁ ca viṣṇuḥ sakhivām̐ aporṇute ||

tam | asya | rājā | varuṇaḥ | tam | aśvinā | kratum | sacanta | mārutasya | vedhasaḥ |
dādhāra | dakṣam | ut-tamam | ahaḥ-vidam | varjam | ca | viṣṇuḥ | sakhi-vān | apa-ūrṇute ||1.156.4||

1.156.5a ā yo vivāya sacathāya daivya indrāya viṣṇuḥ sukṛte sukṛttaraḥ |
1.156.5c vedhā ajinvattriṣadhastha āryamṛtasya bhāge yajamānamābhajat ||

ā | yaḥ | vivāya | sacathāya | daivyaḥ | indrāya | viṣṇuḥ | su-kṛte | sukṛt-taraḥ |
vedhāḥ | ajinvat | tri-sadhasthaḥ | āryam | ṛtasya | bhāge | yajamānam | ā | abhajat ||1.156.5||


1.157.1a abodhyagnirjma udeti sūryo vyuṣāścandrā mahyāvo arciṣā |
1.157.1c āyukṣātāmaśvinā yātave rathaṁ prāsāvīddevaḥ savitā jagatpṛthak ||

abodhi | agniḥ | jmaḥ | ut | eti | sūryaḥ | vi | uṣāḥ | candrā | mahī | āvaḥ | arciṣā |
ayukṣātām | aśvinā | yātave | ratham | pra | asāvīt | devaḥ | savitā | jagat | pṛthak ||1.157.1||

1.157.2a yadyuñjāthe vṛṣaṇamaśvinā rathaṁ ghṛtena no madhunā kṣatramukṣatam |
1.157.2c asmākaṁ brahma pṛtanāsu jinvataṁ vayaṁ dhanā śūrasātā bhajemahi ||

yat | yuñjāthe iti | vṛṣaṇam | aśvinā | ratham | ghṛtena | naḥ | madhunā | kṣatram | ukṣatam |
asmākam | brahma | pṛtanāsu | jinvatam | vayam | dhanā | śūra-sātā | bhajemahi ||1.157.2||

1.157.3a arvāṅtricakro madhuvāhano ratho jīrāśvo aśvinoryātu suṣṭutaḥ |
1.157.3c trivandhuro maghavā viśvasaubhagaḥ śaṁ na ā vakṣaddvipade catuṣpade ||

arvāṅ | tri-cakraḥ | madhu-vāhanaḥ | rathaḥ | jīra-aśvaḥ | aśvinoḥ | yātu | su-stutaḥ |
tri-vandhuraḥ | magha-vā | viśva-saubhagaḥ | śam | naḥ | ā | vakṣat | dvi-pade | catuḥ-pade ||1.157.3||

1.157.4a ā na ūrjaṁ vahatamaśvinā yuvaṁ madhumatyā naḥ kaśayā mimikṣatam |
1.157.4c prāyustāriṣṭaṁ nī rapāṁsi mṛkṣataṁ sedhataṁ dveṣo bhavataṁ sacābhuvā ||

ā | naḥ | ūrjam | vahatam | aśvinā | yuvam | madhu-matyā | naḥ | kaśayā | mimikṣatam |
pra | āyuḥ | tāriṣṭam | niḥ | rapāṁsi | mṛkṣatam | sedhatam | dveṣaḥ | bhavatam | sacā-bhuvā ||1.157.4||

1.157.5a yuvaṁ ha garbhaṁ jagatīṣu dhattho yuvaṁ viśveṣu bhuvaneṣvantaḥ |
1.157.5c yuvamagniṁ ca vṛṣaṇāvapaśca vanaspatīm̐raśvināvairayethām ||

yuvam | ha | garbham | jagatīṣu | dhatthaḥ | yuvam | viśveṣu | bhuvaneṣu | antariti |
yuvam | agnim | ca | vṛṣaṇau | apaḥ | ca | vanaspatīn | aśvinau | airayethām ||1.157.5||

1.157.6a yuvaṁ ha stho bhiṣajā bheṣajebhiratho ha stho rathyā rāthyebhiḥ |
1.157.6c atho ha kṣatramadhi dhattha ugrā yo vāṁ haviṣmānmanasā dadāśa ||

yuvam | ha | sthaḥ | bhiṣajā | bheṣajebhiḥ | atho iti | ha | sthaḥ | rathyā | rathyebhiriti rathyebhiḥ |
atho iti | ha | kṣatram | adhi | dhattha | ugrā | yaḥ | vām | haviṣmān | manasā | dadāśa ||1.157.6||


1.158.1a vasū rudrā purumantū vṛdhantā daśasyataṁ no vṛṣaṇāvabhiṣṭau |
1.158.1c dasrā ha yadrekṇa aucathyo vāṁ pra yatsasrāthe akavābhirūtī ||

vasū iti | rudrā | purumantū iti puru-mantū | vṛdhantā | daśasyatam | naḥ | vṛṣaṇau | abhiṣṭau |
dasrā | ha | yat | rekṇaḥ | aucathyaḥ | vām | pra | yat | sasrāthe iti | akavābhiḥ | ūtī ||1.158.1||

1.158.2a ko vāṁ dāśatsumataye cidasyai vasū yaddhethe namasā pade goḥ |
1.158.2c jigṛtamasme revatīḥ puraṁdhīḥ kāmapreṇeva manasā carantā ||

kaḥ | vām | dāśat | su-mataye | cit | asyai | vasū iti | yat | dhethe iti | namasā | pade | goḥ |
jigṛtam | asme iti | revatīḥ | puram-dhīḥ | kāmapreṇa-iva | manasā | carantā ||1.158.2||

1.158.3a yukto ha yadvāṁ taugryāya perurvi madhye arṇaso dhāyi pajraḥ |
1.158.3c upa vāmavaḥ śaraṇaṁ gameyaṁ śūro nājma patayadbhirevaiḥ ||

yuktaḥ | ha | yat | vām | taugryāya | peruḥ | vi | madhye | arṇasaḥ | dhāyi | pajraḥ |
upa | vām | avaḥ | śaraṇam | gameyam | śūraḥ | na | ajma | patayat-bhiḥ | evaiḥ ||1.158.3||

1.158.4a upastutiraucathyamuruṣyenmā māmime patatriṇī vi dugdhām |
1.158.4c mā māmedho daśatayaścito dhākpra yadvāṁ baddhastmani khādati kṣām ||

upa-stutiḥ | aucathyam | uruṣyet | mā | mām | ime iti | patatriṇī iti | vi | dugdhām |
mā | mām | edhaḥ | daśa-tayaḥ | citaḥ | dhāk | pra | yat | vām | baddhaḥ | tmani | khādati | kṣām ||1.158.4||

1.158.5a na mā garannadyo mātṛtamā dāsā yadīṁ susamubdhamavādhuḥ |
1.158.5c śiro yadasya traitano vitakṣatsvayaṁ dāsa uro aṁsāvapi gdha ||

na | mā | garan | nadyaḥ | mātṛ-tamāḥ | dāsāḥ | yat | īm | su-samubdham | ava-adhuḥ |
śiraḥ | yat | asya | traitanaḥ | vi-takṣat | svayam | dāsaḥ | uraḥ | aṁsau | api | gdheti gdha ||1.158.5||

1.158.6a dīrghatamā māmateyo jujurvāndaśame yuge |
1.158.6c apāmarthaṁ yatīnāṁ brahmā bhavati sārathiḥ ||

dīrgha-tamāḥ | māmateyaḥ | jujurvān | daśame | yuge |
apām | artham | yatīnām | brahmā | bhavati | sārathiḥ ||1.158.6||


1.159.1a pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdhā mahī stuṣe vidatheṣu pracetasā |
1.159.1c devebhirye devaputre sudaṁsasetthā dhiyā vāryāṇi prabhūṣataḥ ||

pra | dyāvā | yajñaiḥ | pṛthivī iti | ṛta-vṛdhā | mahī iti | stuṣe | vidatheṣu | pra-cetasā |
devebhiḥ | ye iti | deva-putre iti deva-putre | su-daṁsasā | itthā | dhiyā | vāryāṇi | pra-bhūṣataḥ ||1.159.1||

1.159.2a uta manye pituradruho mano māturmahi svatavastaddhavīmabhiḥ |
1.159.2c suretasā pitarā bhūma cakratururu prajāyā amṛtaṁ varīmabhiḥ ||

uta | manye | pituḥ | adruhaḥ | manaḥ | mātuḥ | mahi | sva-tavaḥ | tat | havīma-bhiḥ |
su-retasā | pitarā | bhūma | cakratuḥ | uru | pra-jāyāḥ | amṛtam | varīma-bhiḥ ||1.159.2||

1.159.3a te sūnavaḥ svapasaḥ sudaṁsaso mahī jajñurmātarā pūrvacittaye |
1.159.3c sthātuśca satyaṁ jagataśca dharmaṇi putrasya pāthaḥ padamadvayāvinaḥ ||

te | sūnavaḥ | su-apasaḥ | su-daṁsasaḥ | mahī iti | jajñuḥ | mātarā | pūrva-cittaye |
sthātuḥ | ca | satyam | jagataḥ | ca | dharmaṇi | putrasya | pāthaḥ | padam | advayāvinaḥ ||1.159.3||

1.159.4a te māyino mamire supracetaso jāmī sayonī mithunā samokasā |
1.159.4c navyaṁnavyaṁ tantumā tanvate divi samudre antaḥ kavayaḥ sudītayaḥ ||

te | māyinaḥ | mamire | su-pracetasaḥ | jāmī iti | sayonī iti sa-yonī | mithunā | sam-okasā |
navyam-navyam | tantum | ā | tanvate | divi | samudre | antariti | kavayaḥ | su-dītayaḥ ||1.159.4||

1.159.5a tadrādho adya saviturvareṇyaṁ vayaṁ devasya prasave manāmahe |
1.159.5c asmabhyaṁ dyāvāpṛthivī sucetunā rayiṁ dhattaṁ vasumantaṁ śatagvinam ||

tat | rādhaḥ | adya | savituḥ | vareṇyam | vayam | devasya | pra-save | manāmahe |
asmabhyam | dyāvāpṛthivī iti | su-cetunā | rayim | dhattam | vasu-mantam | śata-gvinam ||1.159.5||


1.160.1a te hi dyāvāpṛthivī viśvaśambhuva ṛtāvarī rajaso dhārayatkavī |
1.160.1c sujanmanī dhiṣaṇe antarīyate devo devī dharmaṇā sūryaḥ śuciḥ ||

te iti | hi | dyāvāpṛthivī iti | viśva-śambhuvā | ṛtavarī ityṛta-varī | rajasaḥ | dhārayatkavī iti dhārayat-kavī |
sujanmanī iti su-janmanī | dhiṣaṇe iti | antaḥ | īyate | devaḥ | devī iti | dharmaṇā | sūryaḥ | śuciḥ ||1.160.1||

1.160.2a uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ |
1.160.2c sudhṛṣṭame vapuṣye na rodasī pitā yatsīmabhi rūpairavāsayat ||

uru-vyacasā | mahinī iti | asaścatā | pitā | mātā | ca | bhuvanāni | rakṣataḥ |
sudhṛṣṭame iti su-dhṛṣṭame | vapuṣye iti | na | rodasī iti | pitā | yat | sīm | abhi | rūpaiḥ | avāsayat ||1.160.2||

1.160.3a sa vahniḥ putraḥ pitroḥ pavitravānpunāti dhīro bhuvanāni māyayā |
1.160.3c dhenuṁ ca pṛśniṁ vṛṣabhaṁ suretasaṁ viśvāhā śukraṁ payo asya dukṣata ||

saḥ | vahniḥ | putraḥ | pitroḥ | pavitra-vān | punāti | dhīraḥ | bhuvanāni | māyayā |
dhenum | ca | pṛśnim | vṛṣabham | su-retasam | viśvāhā | śukram | payaḥ | asya | dhukṣata ||1.160.3||

1.160.4a ayaṁ devānāmapasāmapastamo yo jajāna rodasī viśvaśambhuvā |
1.160.4c vi yo mame rajasī sukratūyayājarebhiḥ skambhanebhiḥ samānṛce ||

ayam | devānām | apasām | apaḥ-tamaḥ | yaḥ | jajāna | rodasī iti | viśva-śambhuvā |
vi | yaḥ | mame | rajasī iti | sukratu-yayā | ajarebhiḥ | skambhanebhiḥ | sam | ānṛce ||1.160.4||

1.160.5a te no gṛṇāne mahinī mahi śravaḥ kṣatraṁ dyāvāpṛthivī dhāsatho bṛhat |
1.160.5c yenābhi kṛṣṭīstatanāma viśvahā panāyyamojo asme saminvatam ||

te iti | naḥ | gṛṇāne iti | mahinī iti | mahi | śravaḥ | kṣatram | dyāvāpṛthivī iti | dhāsathaḥ | bṛhat |
yena | abhi | kṛṣṭīḥ | tatanāma | viśvahā | panāyyam | ojaḥ | asme iti | sam | invatam ||1.160.5||


1.161.1a kimu śreṣṭhaḥ kiṁ yaviṣṭho na ājagankimīyate dūtyaṁ kadyadūcima |
1.161.1c na nindima camasaṁ yo mahākulo'gne bhrātardruṇa idbhūtimūdima ||

kim | ūm̐ iti | śreṣṭhaḥ | kim | yaviṣṭhaḥ | naḥ | ā | ajagan | kim | īyate | dūtyam | kat | yat | ūcima |
na | nindima | camasam | yaḥ | mahā-kulaḥ | agne | bhrātaḥ | druṇaḥ | it | bhūtim | ūdima ||1.161.1||

1.161.2a ekaṁ camasaṁ caturaḥ kṛṇotana tadvo devā abruvantadva āgamam |
1.161.2c saudhanvanā yadyevā kariṣyatha sākaṁ devairyajñiyāso bhaviṣyatha ||

ekam | camasam | caturaḥ | kṛṇotana | tat | vaḥ | devāḥ | abruvan | tat | vaḥ | ā | agamam |
saudhanvanāḥ | yadi | eva | kariṣyatha | sākam | devaiḥ | yajñiyāsaḥ | bhaviṣyatha ||1.161.2||

1.161.3a agniṁ dūtaṁ prati yadabravītanāśvaḥ kartvo ratha uteha kartvaḥ |
1.161.3c dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātaranu vaḥ kṛtvyemasi ||

agnim | dūtam | prati | yat | abravītana | aśvaḥ | kartvaḥ | rathaḥ | uta | iha | kartvaḥ |
dhenuḥ | kartvā | yuvaśā | kartvā | dvā | tāni | bhrātaḥ | anu | vaḥ | kṛtvī | ā | imasi ||1.161.3||

1.161.4a cakṛvāṁsa ṛbhavastadapṛcchata kvedabhūdyaḥ sya dūto na ājagan |
1.161.4c yadāvākhyaccamasāñcaturaḥ kṛtānādittvaṣṭā gnāsvantarnyānaje ||

cakṛ-vāṁsaḥ | ṛbhavaḥ | tat | apṛcchata | kva | it | abhūt | yaḥ | syaḥ | dūtaḥ | naḥ | ā | ajagan |
yadā | ava-akhyat | camasān | caturaḥ | kṛtān | āt | it | tvaṣṭā | gnāsu | antaḥ | ni | ānaje ||1.161.4||

1.161.5a hanāmainām̐ iti tvaṣṭā yadabravīccamasaṁ ye devapānamanindiṣuḥ |
1.161.5c anyā nāmāni kṛṇvate sute sacām̐ anyairenānkanyā nāmabhiḥ sparat ||

hanāma | enān | iti | tvaṣṭā | yat | abravīt | camasam | ye | deva-pānam | anindiṣuḥ |
anyā | nāmāni | kṛṇvate | sute | sacā | anyaiḥ | enān | kanyā | nāma-bhiḥ | sparat ||1.161.5||

1.161.6a indro harī yuyuje aśvinā rathaṁ bṛhaspatirviśvarūpāmupājata |
1.161.6c ṛbhurvibhvā vājo devām̐ agacchata svapaso yajñiyaṁ bhāgamaitana ||

indraḥ | harī | yuyuje | aśvinā | ratham | bṛhaspatiḥ | viśva-rūpām | upa | ājata |
ṛbhuḥ | vi-bhvā | vājaḥ | devān | agacchata | su-apasaḥ | yajñiyam | bhāgam | aitana ||1.161.6||

1.161.7a niścarmaṇo gāmariṇīta dhītibhiryā jarantā yuvaśā tākṛṇotana |
1.161.7c saudhanvanā aśvādaśvamatakṣata yuktvā rathamupa devām̐ ayātana ||

niḥ | carmaṇaḥ | gām | ariṇīta | dhīti-bhiḥ | yā | jarantā | yuvaśā | tā | akṛṇotana |
saudhanvanāḥ | aśvāt | aśvam | atakṣata | yuktvā | ratham | upa | devān | ayātana ||1.161.7||

1.161.8a idamudakaṁ pibatetyabravītanedaṁ vā ghā pibatā muñjanejanam |
1.161.8c saudhanvanā yadi tanneva haryatha tṛtīye ghā savane mādayādhvai ||

idam | udakam | pibata | iti | abravītana | idam | vā | gha | pibata | muñja-nejanam |
saudhanvanāḥ | yadi | tat | na-iva | haryatha | tṛtīye | gha | savane | mādayādhvai ||1.161.8||

1.161.9a āpo bhūyiṣṭhā ityeko abravīdagnirbhūyiṣṭha ityanyo abravīt |
1.161.9c vadharyantīṁ bahubhyaḥ praiko abravīdṛtā vadantaścamasām̐ apiṁśata ||

āpaḥ | bhūyiṣṭhāḥ | iti | ekaḥ | abravīt | agniḥ | bhūyiṣṭhaḥ | iti | anyaḥ | abravīt |
vadhaḥ-yantīm | bahu-bhyaḥ | pra | ekaḥ | abravīt | ṛtā | vadantaḥ | camasān | apiṁśata ||1.161.9||

1.161.10a śroṇāmeka udakaṁ gāmavājati māṁsamekaḥ piṁśati sūnayābhṛtam |
1.161.10c ā nimrucaḥ śakṛdeko apābharatkiṁ svitputrebhyaḥ pitarā upāvatuḥ ||

śroṇām | ekaḥ | udakam | gām | ava | ajati | māṁsam | ekaḥ | piṁśati | sūnayā | ā-bhṛtam |
ā | ni-mrucaḥ | śakṛt | ekaḥ | apa | abharat | kim | svit | putrebhyaḥ | pitarau | upa | āvatuḥ ||1.161.10||

1.161.11a udvatsvasmā akṛṇotanā tṛṇaṁ nivatsvapaḥ svapasyayā naraḥ |
1.161.11c agohyasya yadasastanā gṛhe tadadyedamṛbhavo nānu gacchatha ||

udvat-su | asmai | akṛṇotana | tṛṇam | nivat-su | apaḥ | su-apasyayā | naraḥ |
agohyasya | yat | asastana | gṛhe | tat | adya | idam | ṛbhavaḥ | na | anu | gacchatha ||1.161.11||

1.161.12a saṁmīlya yadbhuvanā paryasarpata kva svittātyā pitarā va āsatuḥ |
1.161.12c aśapata yaḥ karasnaṁ va ādade yaḥ prābravītpro tasmā abravītana ||

sam-mīlya | yat | bhuvanā | pari-asarpata | kva | svit | tātyā | pitarā | vaḥ | āsatuḥ |
aśapata | yaḥ | karasnam | vaḥ | ā-dade | yaḥ | pra | abravīt | pro iti | tasmai | abravītana ||1.161.12||

1.161.13a suṣupvāṁsa ṛbhavastadapṛcchatāgohya ka idaṁ no abūbudhat |
1.161.13c śvānaṁ basto bodhayitāramabravītsaṁvatsara idamadyā vyakhyata ||

susupvāṁsaḥ | ṛbhavaḥ | tat | apṛcchata | agohya | kaḥ | idam | naḥ | abūbudhat |
śvānam | bastaḥ | bodhayitāram | abravīt | saṁvatsare | idam | adya | vi | akhyata ||1.161.13||

1.161.14a divā yānti maruto bhūmyāgnirayaṁ vāto antarikṣeṇa yāti |
1.161.14c adbhiryāti varuṇaḥ samudrairyuṣmām̐ icchantaḥ śavaso napātaḥ ||

divā | yānti | marutaḥ | bhūmyā | agniḥ | ayam | vātaḥ | antarikṣeṇa | yāti |
at-bhiḥ | yāti | varuṇaḥ | samudraiḥ | yuṣmān | icchantaḥ | śavasaḥ | napātaḥ ||1.161.14||


1.162.1a mā no mitro varuṇo aryamāyurindra ṛbhukṣā marutaḥ pari khyan |
1.162.1c yadvājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi ||

mā | naḥ | mitraḥ | varuṇaḥ | aryamā | āyuḥ | indraḥ | ṛbhukṣāḥ | marutaḥ | pari | khyan |
yat | vājinaḥ | deva-jātasya | sapteḥ | pra-vakṣyāmaḥ | vidathe | vīryāṇi ||1.162.1||

1.162.2a yannirṇijā rekṇasā prāvṛtasya rātiṁ gṛbhītāṁ mukhato nayanti |
1.162.2c suprāṅajo memyadviśvarūpa indrāpūṣṇoḥ priyamapyeti pāthaḥ ||

yat | niḥ-nijā | rekṇasā | prāvṛtasya | rātim | gṛbhītām | mukhataḥ | nayanti |
su-prāṅ | ajaḥ | memyat | viśva-rūpaḥ | indrāpūṣṇoḥ | priyam | api | eti | pāthaḥ ||1.162.2||

1.162.3a eṣa cchāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ |
1.162.3c abhipriyaṁ yatpuroḻāśamarvatā tvaṣṭedenaṁ sauśravasāya jinvati ||

eṣaḥ | chāgaḥ | puraḥ | aśvena | vājinā | pūṣṇaḥ | bhāgaḥ | nīyate | viśva-devyaḥ |
abhi-priyam | yat | puroḻāśam | arvatā | tvaṣṭā | it | enam | sauśravasāya | jinvati ||1.162.3||

1.162.4a yaddhaviṣyamṛtuśo devayānaṁ trirmānuṣāḥ paryaśvaṁ nayanti |
1.162.4c atrā pūṣṇaḥ prathamo bhāga eti yajñaṁ devebhyaḥ prativedayannajaḥ ||

yat | haviṣyam | ṛtu-śaḥ | deva-yānam | triḥ | mānuṣāḥ | pari | aśvam | nayanti |
atra | pūṣṇaḥ | prathamaḥ | bhāgaḥ | eti | yajñam | devebhyaḥ | prati-vedayan | ajaḥ ||1.162.4||

1.162.5a hotādhvaryurāvayā agnimindho grāvagrābha uta śaṁstā suvipraḥ |
1.162.5c tena yajñena svaraṁkṛtena sviṣṭena vakṣaṇā ā pṛṇadhvam ||

hotā | adhvaryuḥ | ā-vayāḥ | agnim-indhaḥ | grāva-grābhaḥ | uta | śaṁstā | su-vipraḥ |
tena | yajñena | su-araṁkṛtena | su-iṣṭena | vakṣaṇāḥ | ā | pṛṇadhvam ||1.162.5||

1.162.6a yūpavraskā uta ye yūpavāhāścaṣālaṁ ye aśvayūpāya takṣati |
1.162.6c ye cārvate pacanaṁ saṁbharantyuto teṣāmabhigūrtirna invatu ||

yūpa-vraskāḥ | uta | ye | yūpa-vāhāḥ | caṣālam | ye | aśva-yūpāya | takṣati |
ye | ca | arvate | pacanam | sam-bharanti | uto iti | teṣām | abhi-gūrtiḥ | naḥ | invatu ||1.162.6||

1.162.7a upa prāgātsumanme'dhāyi manma devānāmāśā upa vītapṛṣṭhaḥ |
1.162.7c anvenaṁ viprā ṛṣayo madanti devānāṁ puṣṭe cakṛmā subandhum ||

upa | pra | agāt | su-mat | me | adhāyi | manma | devānām | āśāḥ | upa | vīta-pṛṣṭhaḥ |
anu | enam | viprāḥ | ṛṣayaḥ | madanti | devānām | puṣṭe | cakṛma | su-bandhum ||1.162.7||

1.162.8a yadvājino dāma saṁdānamarvato yā śīrṣaṇyā raśanā rajjurasya |
1.162.8c yadvā ghāsya prabhṛtamāsye tṛṇaṁ sarvā tā te api deveṣvastu ||

yat | vājinaḥ | dāma | sam-dānam | arvataḥ | yā | śīrṣaṇyā | raśanā | rajjuḥ | asya |
yat | vā | gha | asya | pra-bhṛtam | āsye | tṛṇam | sarvā | tā | te | api | deveṣu | astu ||1.162.8||

1.162.9a yadaśvasya kraviṣo makṣikāśa yadvā svarau svadhitau riptamasti |
1.162.9c yaddhastayoḥ śamituryannakheṣu sarvā tā te api deveṣvastu ||

yat | aśvasya | kraviṣaḥ | makṣikā | āśa | yat | vā | svarau | sva-dhitau | riptam | asti |
yat | hastayoḥ | śamituḥ | yat | nakheṣu | sarvā | tā | te | api | deveṣu | astu ||1.162.9||

1.162.10a yadūvadhyamudarasyāpavāti ya āmasya kraviṣo gandho asti |
1.162.10c sukṛtā tacchamitāraḥ kṛṇvantūta medhaṁ śṛtapākaṁ pacantu ||

yat | ūvadhyam | udarasya | apa-vāti | yaḥ | āmasya | kraviṣaḥ | gandhaḥ | asti |
su-kṛtā | tat | śamitāraḥ | kṛṇvantu | uta | medham | śṛta-pākam | pacantu ||1.162.10||

1.162.11a yatte gātrādagninā pacyamānādabhi śūlaṁ nihatasyāvadhāvati |
1.162.11c mā tadbhūmyāmā śriṣanmā tṛṇeṣu devebhyastaduśadbhyo rātamastu ||

yat | te | gātrāt | agninā | pacyamānāt | abhi | śūlam | ni-hatasya | ava-dhāvati |
mā | tat | bhūmyām | ā | śriṣat | mā | tṛṇeṣu | devebhyaḥ | tat | uśat-bhyaḥ | rātam | astu ||1.162.11||

1.162.12a ye vājinaṁ paripaśyanti pakvaṁ ya īmāhuḥ surabhirnirhareti |
1.162.12c ye cārvato māṁsabhikṣāmupāsata uto teṣāmabhigūrtirna invatu ||

ye | vājinam | pari-paśyanti | pakvam | ye | īm | āhuḥ | surabhiḥ | niḥ | hara | iti |
ye | ca | arvataḥ | māṁsa-bhikṣām | upa-āsate | uto iti | teṣām | abhi-gūrtiḥ | naḥ | invatu ||1.162.12||

1.162.13a yannīkṣaṇaṁ mām̐spacanyā ukhāyā yā pātrāṇi yūṣṇa āsecanāni |
1.162.13c ūṣmaṇyāpidhānā carūṇāmaṅkāḥ sūnāḥ pari bhūṣantyaśvam ||

yat | ni-īkṣaṇam | māṁspacanyāḥ | ukhāyāḥ | yā | pātrāṇi | yūṣṇaḥ | ā-secanāni |
ūṣmaṇyā | api-dhānā | carūṇām | aṅkāḥ | sūnāḥ | pari | bhūṣanti | aśvam ||1.162.13||

1.162.14a nikramaṇaṁ niṣadanaṁ vivartanaṁ yacca paḍbīśamarvataḥ |
1.162.14c yacca papau yacca ghāsiṁ jaghāsa sarvā tā te api deveṣvastu ||

ni-kramaṇam | ni-sadanam | vi-vartanam | yat | ca | paḍbīśam | arvataḥ |
yat | ca | papau | yat | ca | ghāsim | jaghāsa | sarvā | tā | te | api | deveṣu | astu ||1.162.14||

1.162.15a mā tvāgnirdhvanayīddhūmagandhirmokhā bhrājantyabhi vikta jaghriḥ |
1.162.15c iṣṭaṁ vītamabhigūrtaṁ vaṣaṭkṛtaṁ taṁ devāsaḥ prati gṛbhṇantyaśvam ||

mā | tvā | agniḥ | dhvanayīt | dhūma-gandhiḥ | mā | ukhā | bhrājantī | abhi | vikta | jaghriḥ |
iṣṭam | vītam | abhi-gūrtam | vaṣaṭ-kṛtam | tam | devāsaḥ | prati | gṛbhṇanti | aśvam ||1.162.15||

1.162.16a yadaśvāya vāsa upastṛṇantyadhīvāsaṁ yā hiraṇyānyasmai |
1.162.16c saṁdānamarvantaṁ paḍbīśaṁ priyā deveṣvā yāmayanti ||

yat | aśvāya | vāsaḥ | upa-stṛṇanti | adhīvāsam | yā | hiraṇyāni | asmai |
sam-dānam | arvantam | paḍbīśam | priyā | deveṣu | ā | yamayanti ||1.162.16||

1.162.17a yatte sāde mahasā śūkṛtasya pārṣṇyā vā kaśayā vā tutoda |
1.162.17c sruceva tā haviṣo adhvareṣu sarvā tā te brahmaṇā sūdayāmi ||

yat | te | sāde | mahasā | śūkṛtasya | pārṣṇyā | vā | kaśayā | vā | tutoda |
srucā-iva | tā | haviṣaḥ | adhvareṣu | sarvā | tā | te | brahmaṇā | sūdayāmi ||1.162.17||

1.162.18a catustriṁśadvājino devabandhorvaṅkrīraśvasya svadhitiḥ sameti |
1.162.18c acchidrā gātrā vayunā kṛṇota paruṣparuranughuṣyā vi śasta ||

catuḥ-triṁśat | vājinaḥ | deva-bandhoḥ | vaṅkrīḥ | aśvasya | sva-dhitiḥ | sam | eti |
acchidrā | gātrā | vayunā | kṛṇota | paruḥ-paruḥ | anu-ghuṣya | vi | śasta ||1.162.18||

1.162.19a ekastvaṣṭuraśvasyā viśastā dvā yantārā bhavatastatha ṛtuḥ |
1.162.19c yā te gātrāṇāmṛtuthā kṛṇomi tātā piṇḍānāṁ pra juhomyagnau ||

ekaḥ | tvaṣṭuḥ | aśvasya | vi-śastā | dvā | yantārā | bhavataḥ | tathā | ṛtuḥ |
yā | te | gātrāṇām | ṛtu-thā | kṛṇomi | tā-tā | piṇḍānām | pra | juhomi | agnau ||1.162.19||

1.162.20a mā tvā tapatpriya ātmāpiyantaṁ mā svadhitistanva ā tiṣṭhipatte |
1.162.20c mā te gṛdhnuraviśastātihāya chidrā gātrāṇyasinā mithū kaḥ ||

mā | tvā | tapat | priyaḥ | ātmā | api-yantam | mā | sva-dhitiḥ | tanvaḥ | ā | tisthipat | te |
mā | te | gṛdhnuḥ | avi-śastā | ati-hāya | chidrā | gātrāṇi | asinā | mithu | kariti kaḥ ||1.162.20||

1.162.21a na vā u etanmriyase na riṣyasi devām̐ ideṣi pathibhiḥ sugebhiḥ |
1.162.21c harī te yuñjā pṛṣatī abhūtāmupāsthādvājī dhuri rāsabhasya ||

na | vai | ūm̐ iti | etat | mriyase | na | riṣyasi | devān | it | eṣi | pathi-bhiḥ | su-gebhiḥ |
harī iti | te | yuñjā | pṛṣatī iti | abhūtām | upa | asthāt | vājī | dhuri | rāsabhasya ||1.162.21||

1.162.22a sugavyaṁ no vājī svaśvyaṁ puṁsaḥ putrām̐ uta viśvāpuṣaṁ rayim |
1.162.22c anāgāstvaṁ no aditiḥ kṛṇotu kṣatraṁ no aśvo vanatāṁ haviṣmān ||

su-gavyam | naḥ | vājī | su-aśvyam | puṁsaḥ | putrān | uta | viśva-puṣam | rayim |
anāgāḥ-tvam | naḥ | aditiḥ | kṛṇotu | kṣatram | naḥ | aśvaḥ | vanatām | haviṣmān ||1.162.22||


1.163.1a yadakrandaḥ prathamaṁ jāyamāna udyantsamudrāduta vā purīṣāt |
1.163.1c śyenasya pakṣā hariṇasya bāhū upastutyaṁ mahi jātaṁ te arvan ||

yat | akrandaḥ | prathamam | jāyamānaḥ | ut-yan | samudrāt | uta | vā | purīṣāt |
śyenasya | pakṣā | hariṇasya | bāhū iti | upa-stutyam | mahi | jātam | te | arvan ||1.163.1||

1.163.2a yamena dattaṁ trita enamāyunagindra eṇaṁ prathamo adhyatiṣṭhat |
1.163.2c gandharvo asya raśanāmagṛbhṇātsūrādaśvaṁ vasavo nirataṣṭa ||

yamena | dattam | tritaḥ | enam | ayunak | indraḥ | enam | prathamaḥ | adhi | atiṣṭhat |
gandharvaḥ | asya | raśanām | agṛbhṇāt | sūrāt | aśvam | vasavaḥ | niḥ | ataṣṭa ||1.163.2||

1.163.3a asi yamo asyādityo arvannasi trito guhyena vratena |
1.163.3c asi somena samayā vipṛkta āhuste trīṇi divi bandhanāni ||

asi | yamaḥ | asi | ādityaḥ | arvan | asi | tritaḥ | guhyena | vratena |
asi | somena | samayā | vi-pṛktaḥ | āhuḥ | te | trīṇi | divi | bandhanāni ||1.163.3||

1.163.4a trīṇi ta āhurdivi bandhanāni trīṇyapsu trīṇyantaḥ samudre |
1.163.4c uteva me varuṇaśchantsyarvanyatrā ta āhuḥ paramaṁ janitram ||

trīṇi | te | āhuḥ | divi | bandhanāni | trīṇi | ap-su | trīṇi | antariti | samudre |
uta-iva | me | varuṇaḥ | chantsi | arvan | yatra | te | āhuḥ | paramam | janitram ||1.163.4||

1.163.5a imā te vājinnavamārjanānīmā śaphānāṁ saniturnidhānā |
1.163.5c atrā te bhadrā raśanā apaśyamṛtasya yā abhirakṣanti gopāḥ ||

imā | te | vājin | ava-mārjanāni | imā | śaphānām | sanituḥ | ni-dhānā |
atra | te | bhadrāḥ | raśanāḥ | apaśyam | ṛtasya | yāḥ | abhi-rakṣanti | gopāḥ ||1.163.5||

1.163.6a ātmānaṁ te manasārādajānāmavo divā patayantaṁ pataṁgam |
1.163.6c śiro apaśyaṁ pathibhiḥ sugebhirareṇubhirjehamānaṁ patatri ||

ātmānam | te | manasā | ārāt | ajānām | avaḥ | divā | patayantam | pataṅgam |
śiraḥ | apaśyam | pathi-bhiḥ | su-gebhiḥ | areṇu-bhiḥ | jehamānam | patatri ||1.163.6||

1.163.7a atrā te rūpamuttamamapaśyaṁ jigīṣamāṇamiṣa ā pade goḥ |
1.163.7c yadā te marto anu bhogamānaḻādidgrasiṣṭha oṣadhīrajīgaḥ ||

atra | te | rūpam | ut-tamam | apaśyam | jigīṣamāṇam | iṣaḥ | ā | pade | goḥ |
yadā | te | martaḥ | anu | bhogam | ānaṭ | āt | it | grasiṣṭhaḥ | oṣadhīḥ | ajīgariti ||1.163.7||

1.163.8a anu tvā ratho anu maryo arvannanu gāvo'nu bhagaḥ kanīnām |
1.163.8c anu vrātāsastava sakhyamīyuranu devā mamire vīryaṁ te ||

anu | tvā | rathaḥ | anu | maryaḥ | arvan | anu | gāvaḥ | anu | bhagaḥ | kanīnām |
anu | vrātāsaḥ | tava | sakhyam | īyuḥ | anu | devāḥ | mamire | vīryam | te ||1.163.8||

1.163.9a hiraṇyaśṛṅgo'yo asya pādā manojavā avara indra āsīt |
1.163.9c devā idasya haviradyamāyanyo arvantaṁ prathamo adhyatiṣṭhat ||

hiraṇya-śṛṅgaḥ | ayaḥ | asya | pādāḥ | manaḥ-javāḥ | avaraḥ | indraḥ | āsīt |
devāḥ | it | asya | haviḥ-adyam | āyan | yaḥ | arvantam | prathamaḥ | adhi-atiṣṭhat ||1.163.9||

1.163.10a īrmāntāsaḥ silikamadhyamāsaḥ saṁ śūraṇāso divyāso atyāḥ |
1.163.10c haṁsā iva śreṇiśo yatante yadākṣiṣurdivyamajmamaśvāḥ ||

īrma-antāsaḥ | silika-madhyamāsaḥ | sam | śūraṇāsaḥ | divyāsaḥ | atyāḥ |
haṁsāḥ-iva | śreṇi-śaḥ | yatante | yat | ākṣiṣuḥ | divyam | ajmam | aśvāḥ ||1.163.10||

1.163.11a tava śarīraṁ patayiṣṇvarvantava cittaṁ vāta iva dhrajīmān |
1.163.11c tava śṛṅgāṇi viṣṭhitā purutrāraṇyeṣu jarbhurāṇā caranti ||

tava | śarīram | patayiṣṇu | arvan | tava | cittam | vātaḥ-iva | dhrajīmān |
tava | śṛṅgāṇi | vi-sthitā | puru-trā | araṇyeṣu | jarbhurāṇā | caranti ||1.163.11||

1.163.12a upa prāgācchasanaṁ vājyarvā devadrīcā manasā dīdhyānaḥ |
1.163.12c ajaḥ puro nīyate nābhirasyānu paścātkavayo yanti rebhāḥ ||

upa | pra | agāt | śasanam | vājī | arvā | devadrīcā | manasā | dīdhyānaḥ |
ajaḥ | puraḥ | nīyate | nābhiḥ | asya | anu | paścāt | kavayaḥ | yanti | rebhāḥ ||1.163.12||

1.163.13a upa prāgātparamaṁ yatsadhasthamarvām̐ acchā pitaraṁ mātaraṁ ca |
1.163.13c adyā devāñjuṣṭatamo hi gamyā athā śāste dāśuṣe vāryāṇi ||

upa | pra | agāt | paramam | yat | sadha-stham | arvān | accha | pitaram | mātaram | ca |
adya | devān | juṣṭa-tamaḥ | hi | gamyāḥ | atha | ā | śāste | dāśuṣe | vāryāṇi ||1.163.13||


1.164.1a asya vāmasya palitasya hotustasya bhrātā madhyamo astyaśnaḥ |
1.164.1c tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṁ viśpatiṁ saptaputram ||

asya | vāmasya | palitasya | hotuḥ | tasya | bhrātā | madhyamaḥ | asti | aśnaḥ |
tṛtīyaḥ | bhrātā | ghṛta-pṛṣṭhaḥ | asya | atra | apaśyam | viśpatim | sapta-putram ||1.164.1||

1.164.2a sapta yuñjanti rathamekacakrameko aśvo vahati saptanāmā |
1.164.2c trinābhi cakramajaramanarvaṁ yatremā viśvā bhuvanādhi tasthuḥ ||

sapta | yuñjanti | ratham | eka-cakram | ekaḥ | aśvaḥ | vahati | sapta-nāmā |
tri-nābhi | cakram | ajaram | anarvam | yatra | imā | viśvā | bhuvanā | adhi | tasthuḥ ||1.164.2||

1.164.3a imaṁ rathamadhi ye sapta tasthuḥ saptacakraṁ sapta vahantyaśvāḥ |
1.164.3c sapta svasāro abhi saṁ navante yatra gavāṁ nihitā sapta nāma ||

imam | ratham | adhi | ye | sapta | tasthuḥ | sapta-cakram | sapta | vahanti | aśvāḥ |
sapta | svasāraḥ | abhi | sam | navante | yatra | gavām | ni-hitā | sapta | nāma ||1.164.3||

1.164.4a ko dadarśa prathamaṁ jāyamānamasthanvantaṁ yadanasthā bibharti |
1.164.4c bhūmyā asurasṛgātmā kva svitko vidvāṁsamupa gātpraṣṭumetat ||

kaḥ | dadarśa | prathamam | jāyamānam | asthan-vantam | yat | anasthā | bibharti |
bhūmyāḥ | asuḥ | asṛk | ātmā | kva | svit | kaḥ | vidvāṁsam | upa | gāt | praṣṭum | etat ||1.164.4||

1.164.5a pākaḥ pṛcchāmi manasāvijānandevānāmenā nihitā padāni |
1.164.5c vatse baṣkaye'dhi sapta tantūnvi tatnire kavaya otavā u ||

pākaḥ | pṛcchāmi | manasā | avi-jānan | devānām | enā | ni-hitā | padāni |
vatse | baṣkaye | adhi | sapta | tantūn | vi | tatnire | kavayaḥ | otavai | ūm̐ iti ||1.164.5||

1.164.6a acikitvāñcikituṣaścidatra kavīnpṛcchāmi vidmane na vidvān |
1.164.6c vi yastastambha ṣaḻimā rajāṁsyajasya rūpe kimapi svidekam ||

acikitvān | cikituṣaḥ | cit | atra | kavīn | pṛcchāmi | vidmane | na | vidvān |
vi | yaḥ | tastambha | ṣaṭ | imā | rajāṁsi | ajasya | rūpe | kim | api | svit | ekam ||1.164.6||

1.164.7a iha bravītu ya īmaṅga vedāsya vāmasya nihitaṁ padaṁ veḥ |
1.164.7c śīrṣṇaḥ kṣīraṁ duhrate gāvo asya vavriṁ vasānā udakaṁ padāpuḥ ||

iha | bravītu | yaḥ | īm | aṅga | veda | asya | vāmasya | ni-hitam | padam | veriti veḥ |
śīrṣṇaḥ | kṣīram | duhrate | gāvaḥ | asya | vavrim | vasānāḥ | udakam | padā | apuḥ ||1.164.7||

1.164.8a mātā pitaramṛta ā babhāja dhītyagre manasā saṁ hi jagme |
1.164.8c sā bībhatsurgarbharasā nividdhā namasvanta idupavākamīyuḥ ||

mātā | pitaram | ṛte | ā | babhāja | dhītī | agre | manasā | sam | hi | jagme |
sā | bībhatsuḥ | garbha-rasā | ni-viddhā | namasvantaḥ | it | upa-vākam | īyuḥ ||1.164.8||

1.164.9a yuktā mātāsīddhuri dakṣiṇāyā atiṣṭhadgarbho vṛjanīṣvantaḥ |
1.164.9c amīmedvatso anu gāmapaśyadviśvarūpyaṁ triṣu yojaneṣu ||

yuktā | mātā | āsīt | dhuri | dakṣiṇāyāḥ | atiṣṭhat | garbhaḥ | vṛjanīṣu | antariti |
amīmet | vatsaḥ | anu | gām | apaśyat | viśva-rūpyam | triṣu | yojaneṣu ||1.164.9||

1.164.10a tisro mātṝstrīnpitṝnbibhradeka ūrdhvastasthau nemava glāpayanti |
1.164.10c mantrayante divo amuṣya pṛṣṭhe viśvavidaṁ vācamaviśvaminvām ||

tisraḥ | mātṝḥ | trīn | pitṝn | bibhrat | ekaḥ | ūrdhvaḥ | tasthau | na | īm | ava | glapayanti |
mantrayante | divaḥ | amuṣya | pṛṣṭhe | viśva-vidam | vācam | aviśva-minvām ||1.164.10||

1.164.11a dvādaśāraṁ nahi tajjarāya varvarti cakraṁ pari dyāmṛtasya |
1.164.11c ā putrā agne mithunāso atra sapta śatāni viṁśatiśca tasthuḥ ||

dvādaśa-aram | nahi | tat | jarāya | varvarti | cakram | pari | dyām | ṛtasya |
ā | putrāḥ | agne | mithunāsaḥ | atra | sapta | śatāni | viṁśatiḥ | ca | tasthuḥ ||1.164.11||

1.164.12a pañcapādaṁ pitaraṁ dvādaśākṛtiṁ diva āhuḥ pare ardhe purīṣiṇam |
1.164.12c atheme anya upare vicakṣaṇaṁ saptacakre ṣaḻara āhurarpitam ||

pañca-pādam | pitaram | dvādaśa-ākṛtim | divaḥ | āhuḥ | pare | ardhe | purīṣiṇam |
atha | ime | anye | upare | vi-cakṣaṇam | sapta-cakre | ṣaṭ-are | āhuḥ | arpitam ||1.164.12||

1.164.13a pañcāre cakre parivartamāne tasminnā tasthurbhuvanāni viśvā |
1.164.13c tasya nākṣastapyate bhūribhāraḥ sanādeva na śīryate sanābhiḥ ||

pañca-are | cakre | pari-vartamāne | tasmin | ā | tasthuḥ | bhuvanāni | viśvā |
tasya | na | akṣaḥ | tapyate | bhūri-bhāraḥ | sanāt | eva | na | śīryate | sa-nābhiḥ ||1.164.13||

1.164.14a sanemi cakramajaraṁ vi vāvṛta uttānāyāṁ daśa yuktā vahanti |
1.164.14c sūryasya cakṣū rajasaityāvṛtaṁ tasminnārpitā bhuvanāni viśvā ||

sa-nemi | cakram | ajaram | vi | vavṛte | uttānāyām | daśa | yuktāḥ | vahanti |
sūryasya | cakṣuḥ | rajasā | eti | ā-vṛtam | tasmin | ārpitā | bhuvanāni | viśvā ||1.164.14||

1.164.15a sākaṁjānāṁ saptathamāhurekajaṁ ṣaḻidyamā ṛṣayo devajā iti |
1.164.15c teṣāmiṣṭāni vihitāni dhāmaśaḥ sthātre rejante vikṛtāni rūpaśaḥ ||

sākam-jānām | saptatham | āhuḥ | eka-jam | ṣaṭ | it | yamāḥ | ṛṣayaḥ | deva-jāḥ | iti |
teṣām | iṣṭāni | vi-hitāni | dhāma-śaḥ | sthātre | rejante | vi-kṛtāni | rūpa-śaḥ ||1.164.15||

1.164.16a striyaḥ satīstām̐ u me puṁsa āhuḥ paśyadakṣaṇvānna vi cetadandhaḥ |
1.164.16c kaviryaḥ putraḥ sa īmā ciketa yastā vijānātsa pituṣpitāsat ||

striyaḥ | satīḥ | tān | ūm̐ iti | me | puṁsaḥ | āhuḥ | paśyat | akṣaṇ-vān | na | vi | cetat | andhaḥ |
kaviḥ | yaḥ | putraḥ | saḥ | īm | ā | ciketa | yaḥ | tā | vi-jānāt | saḥ | pituḥ | pitā | asat ||1.164.16||

1.164.17a avaḥ pareṇa para enāvareṇa padā vatsaṁ bibhratī gaurudasthāt |
1.164.17c sā kadrīcī kaṁ svidardhaṁ parāgātkva svitsūte nahi yūthe antaḥ ||

avaḥ | pareṇa | paraḥ | enā | avareṇa | padā | vatsam | bibhratī | gauḥ | ut | asthāt |
sā | kadrīcī | kam | svit | ardham | parā | agāt | kva | svit | sūte | nahi | yūthe | antariti ||1.164.17||

1.164.18a avaḥ pareṇa pitaraṁ yo asyānuveda para enāvareṇa |
1.164.18c kavīyamānaḥ ka iha pra vocaddevaṁ manaḥ kuto adhi prajātam ||

avaḥ | pareṇa | pitaram | yaḥ | asya | anu-veda | paraḥ | enā | avareṇa |
kavi-yamānaḥ | kaḥ | iha | pra | vocat | devam | manaḥ | kutaḥ | adhi | pra-jātam ||1.164.18||

1.164.19a ye arvāñcastām̐ u parāca āhurye parāñcastām̐ u arvāca āhuḥ |
1.164.19c indraśca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti ||

ye | arvāñcaḥ | tān | ūm̐ iti | parācaḥ | āhuḥ | ye | parāñcaḥ | tān | ūm̐ iti | arvācaḥ | āhuḥ |
indraḥ | ca | yā | cakrathuḥ | soma | tāni | dhurā | na | yuktāḥ | rajasaḥ | vahanti ||1.164.19||

1.164.20a dvā suparṇā sayujā sakhāyā samānaṁ vṛkṣaṁ pari ṣasvajāte |
1.164.20c tayoranyaḥ pippalaṁ svādvattyanaśnannanyo abhi cākaśīti ||

dvā | su-parṇā | sa-yujā | sakhāyā | samanam | vṛkṣam | pari | sasvajāte iti |
tayoḥ | anyaḥ | pippalam | svādu | atti | anaśnan | anyaḥ | abhi | cākaśīti ||1.164.20||

1.164.21a yatrā suparṇā amṛtasya bhāgamanimeṣaṁ vidathābhisvaranti |
1.164.21c ino viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākamatrā viveśa ||

yatra | su-parṇāḥ | amṛtasya | bhāgam | ani-meṣam | vidathā | abhi-svaranti |
inaḥ | viśvasya | bhuvanasya | gopāḥ | saḥ | mā | dhīraḥ | pākam | atra | ā | viveśa ||1.164.21||

1.164.22a yasminvṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve |
1.164.22c tasyedāhuḥ pippalaṁ svādvagre tannonnaśadyaḥ pitaraṁ na veda ||

yasmin | vṛkṣe | madhu-adaḥ | su-parṇāḥ | ni-viśante | suvate | ca | adhi | viśve |
tasya | it | āhuḥ | pippalam | svādu | agre | tat | na | ut | naśat | yaḥ | pitaram | na | veda ||1.164.22||

1.164.23a yadgāyatre adhi gāyatramāhitaṁ traiṣṭubhādvā traiṣṭubhaṁ niratakṣata |
1.164.23c yadvā jagajjagatyāhitaṁ padaṁ ya ittadviduste amṛtatvamānaśuḥ ||

yat | gāyatre | adhi | gāyatram | ā-hitam | traistubhāt | vā | traistubham | niḥ-atakṣata |
yat | vā | jagat | jagati | ā-hitam | padam | ye | it | tat | viduḥ | te | amṛta-tvam | ānaśuḥ ||1.164.23||

1.164.24a gāyatreṇa prati mimīte arkamarkeṇa sāma traiṣṭubhena vākam |
1.164.24c vākena vākaṁ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ ||

gāyatreṇa | prati | mimīte | arkam | arkeṇa | sāma | traistubhena | vākam |
vākena | vākam | dvi-padā | catuḥ-padā | akṣareṇa | mimate | sapta | vāṇīḥ ||1.164.24||

1.164.25a jagatā sindhuṁ divyastabhāyadrathaṁtare sūryaṁ paryapaśyat |
1.164.25c gāyatrasya samidhastisra āhustato mahnā pra ririce mahitvā ||

jagatā | sindhum | divi | astabhāyat | ratham-tare | sūryam | pari | apaśyat |
gāyatrasya | sam-idhaḥ | tisraḥ | āhuḥ | tataḥ | mahrā | pra | ririce | mahi-tvā ||1.164.25||

1.164.26a upa hvaye sudughāṁ dhenumetāṁ suhasto godhuguta dohadenām |
1.164.26c śreṣṭhaṁ savaṁ savitā sāviṣanno'bhīddho gharmastadu ṣu pra vocam ||

upa | hvaye | su-dughām | dhenum | etām | su-hastaḥ | go-dhuk | uta | dohat | enām |
śreṣṭham | savam | savitā | sāviṣat | naḥ | abhi-iddhaḥ | gharmaḥ | tat | ūm̐ iti | su | pra | vocam ||1.164.26||

1.164.27a hiṅkṛṇvatī vasupatnī vasūnāṁ vatsamicchantī manasābhyāgāt |
1.164.27c duhāmaśvibhyāṁ payo aghnyeyaṁ sā vardhatāṁ mahate saubhagāya ||

hiṅ-kṛṇvatī | vasu-patnī | vasūnām | vatsam | icchantī | manasā | abhi | ā | agāt |
duhām | aśvi-bhyām | payaḥ | aghnyā | iyam | sā | vardhatām | mahate | saubhagāya ||1.164.27||

1.164.28a gauramīmedanu vatsaṁ miṣantaṁ mūrdhānaṁ hiṅṅakṛṇonmātavā u |
1.164.28c sṛkvāṇaṁ gharmamabhi vāvaśānā mimāti māyuṁ payate payobhiḥ ||

gauḥ | amīmet | anu | vatsam | miṣantam | mūrdhānam | hiṅ | akṛṇot | mātavai | ūm̐ iti |
sṛkvāṇam | gharmam | abhi | vāvaśānā | mimāti | māyum | payate | payaḥ-bhiḥ ||1.164.28||

1.164.29a ayaṁ sa śiṅkte yena gaurabhīvṛtā mimāti māyuṁ dhvasanāvadhi śritā |
1.164.29c sā cittibhirni hi cakāra martyaṁ vidyudbhavantī prati vavrimauhata ||

ayam | saḥ | śiṅkte | yena | gauḥ | abhi-vṛtā | mimāti | māyum | dhvasanau | adhi | śritā |
sā | citti-bhiḥ | ni | hi | cakāra | martyam | vi-dyut | bhavantī | prati | vavrim | auhata ||1.164.29||

1.164.30a anacchaye turagātu jīvamejaddhruvaṁ madhya ā pastyānām |
1.164.30c jīvo mṛtasya carati svadhābhiramartyo martyenā sayoniḥ ||

anat | śaye | tura-gātu | jīvam | ejat | dhruvam | madhye | ā | pastyānām |
jīvaḥ | mṛtasya | carati | svadhābhiḥ | amartyaḥ | martyena | sa-yoniḥ ||1.164.30||

1.164.31a apaśyaṁ gopāmanipadyamānamā ca parā ca pathibhiścarantam |
1.164.31c sa sadhrīcīḥ sa viṣūcīrvasāna ā varīvarti bhuvaneṣvantaḥ ||

apaśyam | gopām | ani-padyamānam | ā | ca | parā | ca | pathi-bhiḥ | carantam |
saḥ | sadhrīcīḥ | saḥ | viṣūcīḥ | vasānaḥ | ā | varīvarti | bhuvaneṣu | antariti ||1.164.31||

1.164.32a ya īṁ cakāra na so asya veda ya īṁ dadarśa hiruginnu tasmāt |
1.164.32c sa māturyonā parivīto antarbahuprajā nirṛtimā viveśa ||

yaḥ | īm | cakāra | na | saḥ | asya | veda | yaḥ | īm | dadarśa | hiruk | it | nu | tasmāt |
saḥ | mātuḥ | yonā | pari-vītaḥ | antaḥ | bahu-prajāḥ | niḥ-ṛtim | ā | viveśa ||1.164.32||

1.164.33a dyaurme pitā janitā nābhiratra bandhurme mātā pṛthivī mahīyam |
1.164.33c uttānayoścamvoryonirantaratrā pitā duhiturgarbhamādhāt ||

dyauḥ | me | pitā | janitā | nābhiḥ | atra | bandhuḥ | me | mātā | pṛthivī | mahī | iyam |
uttānayoḥ | camvoḥ | yoniḥ | antaḥ | atra | pitā | duhituḥ | garbham | ā | adhāt ||1.164.33||

1.164.34a pṛcchāmi tvā paramantaṁ pṛthivyāḥ pṛcchāmi yatra bhuvanasya nābhiḥ |
1.164.34c pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṁ vyoma ||

pṛcchāmi | tvā | param | antam | pṛthivyāḥ | pṛcchāmi | yatra | bhuvanasya | nābhiḥ |
pṛcchāmi | tvā | vṛṣṇaḥ | aśvasya | retaḥ | pṛcchāmi | vācaḥ | paramam | vi-oma ||1.164.34||

1.164.35a iyaṁ vediḥ paro antaḥ pṛthivyā ayaṁ yajño bhuvanasya nābhiḥ |
1.164.35c ayaṁ somo vṛṣṇo aśvasya reto brahmāyaṁ vācaḥ paramaṁ vyoma ||

iyam | vediḥ | paraḥ | antaḥ | pṛthivyāḥ | ayam | yajñaḥ | bhuvanasya | nābhiḥ |
ayam | somaḥ | vṛṣṇaḥ | aśvasya | retaḥ | brahmā | ayam | vācaḥ | paramam | vi-oma ||1.164.35||

1.164.36a saptārdhagarbhā bhuvanasya reto viṣṇostiṣṭhanti pradiśā vidharmaṇi |
1.164.36c te dhītibhirmanasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ ||

sapta | ardha-garbhāḥ | bhuvanasya | retaḥ | viṣṇoḥ | tiṣṭhanti | pra-diśā | vi-dharmaṇi |
te | dhīti-bhiḥ | manasā | te | vipaḥ-citaḥ | pari-bhuvaḥ | pari | bhavanti | viśvataḥ ||1.164.36||

1.164.37a na vi jānāmi yadivedamasmi niṇyaḥ saṁnaddho manasā carāmi |
1.164.37c yadā māganprathamajā ṛtasyādidvāco aśnuve bhāgamasyāḥ ||

na | vi | jānāmi | yat-iva | idam | asmi | niṇyaḥ | sam-naddhaḥ | manasā | carāmi |
yadā | mā | ā | agan | prathama-jāḥ | ṛtasya | āt | it | vācaḥ | aśnuve | bhāgam | asyāḥ ||1.164.37||

1.164.38a apāṅprāṅeti svadhayā gṛbhīto'martyo martyenā sayoniḥ |
1.164.38c tā śaśvantā viṣūcīnā viyantā nyanyaṁ cikyurna ni cikyuranyam ||

apāṅ | prāṅ | eti | svadhayā | gṛbhītaḥ | amartyaḥ | martyena | sa-yoniḥ |
tā | śaśvantā | viṣūcīnā | vi-yantā | ni | anyam | cikyuḥ | na | ni | cikyuḥ | anyam ||1.164.38||

1.164.39a ṛco akṣare parame vyomanyasmindevā adhi viśve niṣeduḥ |
1.164.39c yastanna veda kimṛcā kariṣyati ya ittadvidusta ime samāsate ||

ṛcaḥ | akṣare | parame | vi-oman | yasmin | devāḥ | adhi | viśve | ni-seduḥ |
yaḥ | tat | na | veda | kim | ṛcā | kariṣyati | ye | it | tat | viduḥ | te | ime | sam | āsate ||1.164.39||

1.164.40a sūyavasādbhagavatī hi bhūyā atho vayaṁ bhagavantaḥ syāma |
1.164.40c addhi tṛṇamaghnye viśvadānīṁ piba śuddhamudakamācarantī ||

suyavasa-at | bhaga-vatī | hi | bhūyāḥ | atho iti | vayam | bhaga-vantaḥ | syāma |
addhi | tṛṇam | aghnye | viśva-dānīm | piba | śuddham | udakam | ā-carantī ||1.164.40||

1.164.41a gaurīrmimāya salilāni takṣatyekapadī dvipadī sā catuṣpadī |
1.164.41c aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman ||

gaurīḥ | mimāya | salilāni | takṣatī | eka-padī | dvi-padī | sā | catuḥ-padī |
aṣṭā-padī | nava-padī | babhūvuṣī | sahasra-akṣarā | parame | vi-oman ||1.164.41||

1.164.42a tasyāḥ samudrā adhi vi kṣaranti tena jīvanti pradiśaścatasraḥ |
1.164.42c tataḥ kṣaratyakṣaraṁ tadviśvamupa jīvati ||

tasyāḥ | samudrāḥ | adhi | vi | kṣaranti | tena | jīvanti | pra-diśaḥ | catasraḥ |
tataḥ | kṣarati | akṣaram | tat | viśvam | upa | jīvati ||1.164.42||

1.164.43a śakamayaṁ dhūmamārādapaśyaṁ viṣūvatā para enāvareṇa |
1.164.43c ukṣāṇaṁ pṛśnimapacanta vīrāstāni dharmāṇi prathamānyāsan ||

śaka-mayam | dhūmam | ārāt | apaśyam | viṣu-vatā | paraḥ | enā | avareṇa |
ukṣāṇam | pṛśnim | apacanta | vīrāḥ | tāni | dharmāṇi | prathamāni | āsan ||1.164.43||

1.164.44a trayaḥ keśina ṛtuthā vi cakṣate saṁvatsare vapata eka eṣām |
1.164.44c viśvameko abhi caṣṭe śacībhirdhrājirekasya dadṛśe na rūpam ||

trayaḥ | keśinaḥ | ṛtu-thā | vi | cakṣate | saṁvatsare | vapate | ekaḥ | eṣām |
viśvam | ekaḥ | abhi | caṣṭe | śacībhiḥ | dhrājiḥ | ekasya | dadṛśe | na | rūpam ||1.164.44||

1.164.45a catvāri vākparimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ |
1.164.45c guhā trīṇi nihitā neṅgayanti turīyaṁ vāco manuṣyā vadanti ||

catvāri | vāk | pari-mitā | padāni | tāni | viduḥ | brāhmaṇāḥ | ye | manīṣiṇaḥ |
guhā | trīṇi | ni-hitā | na | iṅgayanti | turīyam | vācaḥ | manuṣyāḥ | vadanti ||1.164.45||

1.164.46a indraṁ mitraṁ varuṇamagnimāhuratho divyaḥ sa suparṇo garutmān |
1.164.46c ekaṁ sadviprā bahudhā vadantyagniṁ yamaṁ mātariśvānamāhuḥ ||

indram | mitram | varuṇam | agnim | āhuḥ | atho iti | divyaḥ | saḥ | su-parṇaḥ | garutmān |
ekam | sat | viprāḥ | bahu-dhā | vadanti | agnim | yamam | mātariśvānam | āhuḥ ||1.164.46||

1.164.47a kṛṣṇaṁ niyānaṁ harayaḥ suparṇā apo vasānā divamutpatanti |
1.164.47c ta āvavṛtrantsadanādṛtasyādidghṛtena pṛthivī vyudyate ||

kṛṣṇam | ni-yānam | harayaḥ | su-parṇāḥ | apaḥ | vasānāḥ | divam | ut | patanti |
te | ā | avavṛtran | sadanāt | ṛtasya | āt | it | ghṛtena | pṛthivī | vi | udyate ||1.164.47||

1.164.48a dvādaśa pradhayaścakramekaṁ trīṇi nabhyāni ka u tacciketa |
1.164.48c tasmintsākaṁ triśatā na śaṅkavo'rpitāḥ ṣaṣṭirna calācalāsaḥ ||

dvādaśa | pra-dhayaḥ | cakram | ekam | trīṇi | nabhyāni | kaḥ | ūm̐ iti | tat | ciketa |
tasmin | sākam | tri-śatāḥ | na | śaṅkavaḥ | arpitāḥ | ṣaṣṭiḥ | na | calācalāsaḥ ||1.164.48||

1.164.49a yaste stanaḥ śaśayo yo mayobhūryena viśvā puṣyasi vāryāṇi |
1.164.49c yo ratnadhā vasuvidyaḥ sudatraḥ sarasvati tamiha dhātave kaḥ ||

yaḥ | te | stanaḥ | śaśayaḥ | yaḥ | mayaḥ-bhūḥ | yena | viśvā | puṣyasi | vāryāṇi |
yaḥ | ratna-dhāḥ | vasu-vit | yaḥ | su-datraḥ | sarasvati | tam | iha | dhātave | kariti kaḥ ||1.164.49||

1.164.50a yajñena yajñamayajanta devāstāni dharmāṇi prathamānyāsan |
1.164.50c te ha nākaṁ mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ ||

yajñena | yajñam | ayajanta | devāḥ | tāni | dharmāṇi | prathamāni | āsan |
te | ha | nākam | mahimānaḥ | sacanta | yatra | pūrve | sādhyāḥ | santi | devāḥ ||1.164.50||

1.164.51a samānametadudakamuccaityava cāhabhiḥ |
1.164.51c bhūmiṁ parjanyā jinvanti divaṁ jinvantyagnayaḥ ||

samānam | etat | udakam | ut | ca | eti | ava | ca | aha-bhiḥ |
bhūmim | parjanyāḥ | jinvanti | divam | jinvanti | agnayaḥ ||1.164.51||

1.164.52a divyaṁ suparṇaṁ vāyasaṁ bṛhantamapāṁ garbhaṁ darśatamoṣadhīnām |
1.164.52c abhīpato vṛṣṭibhistarpayantaṁ sarasvantamavase johavīmi ||

divyam | su-parṇam | vāyasam | bṛhantam | apām | garbham | darśatam | oṣadhīnām |
abhīpataḥ | vṛṣṭi-bhiḥ | tarpayantam | sarasvantam | avase | johavīmi ||1.164.52||


1.165.1a kayā śubhā savayasaḥ sanīḻāḥ samānyā marutaḥ saṁ mimikṣuḥ |
1.165.1c kayā matī kuta etāsa ete'rcanti śuṣmaṁ vṛṣaṇo vasūyā ||

kayā | śubhā | sa-vayasaḥ | sa-nīḻāḥ | samānyā | marutaḥ | sam | mimikṣuḥ |
kayā | matī | kutaḥ | ā-itāsaḥ | ete | arcanti | śuṣmam | vṛṣaṇaḥ | vasu-yā ||1.165.1||

1.165.2a kasya brahmāṇi jujuṣuryuvānaḥ ko adhvare maruta ā vavarta |
1.165.2c śyenām̐ iva dhrajato antarikṣe kena mahā manasā rīramāma ||

kasya | brahmāṇi | jujuṣuḥ | yuvānaḥ | kaḥ | adhvare | marutaḥ | ā | vavarta |
śyenān-iva | dhrajataḥ | antarikṣe | kena | mahā | manasā | rīramāma ||1.165.2||

1.165.3a kutastvamindra māhinaḥ sanneko yāsi satpate kiṁ ta itthā |
1.165.3c saṁ pṛcchase samarāṇaḥ śubhānairvocestanno harivo yatte asme ||

kutaḥ | tvam | indra | māhinaḥ | san | ekaḥ | yāsi | sat-pate | kim | te | itthā |
sam | pṛcchase | sam-arāṇaḥ | śubhānaiḥ | voceḥ | tat | naḥ | hari-vaḥ | yat | te | asme iti ||1.165.3||

1.165.4a brahmāṇi me matayaḥ śaṁ sutāsaḥ śuṣma iyarti prabhṛto me adriḥ |
1.165.4c ā śāsate prati haryantyukthemā harī vahatastā no accha ||

brahmāṇi | me | matayaḥ | śam | sutāsaḥ | śuṣmaḥ | iyarti | pra-bhṛtaḥ | me | adriḥ |
ā | śāsate | prati | haryanti | ukthā | imā | harī iti | vahataḥ | tā | naḥ | accha ||1.165.4||

1.165.5a ato vayamantamebhiryujānāḥ svakṣatrebhistanvaḥ śumbhamānāḥ |
1.165.5c mahobhiretām̐ upa yujmahe nvindra svadhāmanu hi no babhūtha ||

ataḥ | vayam | antamebhiḥ | yujānāḥ | sva-kṣatrebhiḥ | tanvaḥ | śumbhamānāḥ |
mahaḥ-bhiḥ | etān | upa | yujmahe | nu | indra | svadhām | anu | hi | naḥ | babhūtha ||1.165.5||

1.165.6a kva syā vo marutaḥ svadhāsīdyanmāmekaṁ samadhattāhihatye |
1.165.6c ahaṁ hyugrastaviṣastuviṣmānviśvasya śatroranamaṁ vadhasnaiḥ ||

kva | syā | vaḥ | marutaḥ | svadhā | āsīt | yat | mām | ekam | sam-adhatta | ahi-hatye |
aham | hi | ugraḥ | taviṣaḥ | tuviṣmān | viśvasya | śatroḥ | anamam | vadha-snaiḥ ||1.165.6||

1.165.7a bhūri cakartha yujyebhirasme samānebhirvṛṣabha pauṁsyebhiḥ |
1.165.7c bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yadvaśāma ||

bhūri | cakartha | yujyebhiḥ | asme iti | samānebhiḥ | vṛṣabha | pauṁsyebhiḥ |
bhūrīṇi | hi | kṛṇavāma | śaviṣṭha | indra | kratvā | marutaḥ | yat | vaśāma ||1.165.7||

1.165.8a vadhīṁ vṛtraṁ maruta indriyeṇa svena bhāmena taviṣo babhūvān |
1.165.8c ahametā manave viśvaścandrāḥ sugā apaścakara vajrabāhuḥ ||

vadhīm | vṛtram | marutaḥ | indriyeṇa | svena | bhāmena | taviṣaḥ | babhūvān |
aham | etāḥ | manave | viśva-candrāḥ | su-gāḥ | apaḥ | cakara | vajra-bāhuḥ ||1.165.8||

1.165.9a anuttamā te maghavannakirnu na tvāvām̐ asti devatā vidānaḥ |
1.165.9c na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhi pravṛddha ||

anuttam | ā | te | magha-van | nakiḥ | nu | na | tvā-vān | asti | devatā | vidānaḥ |
na | jāyamānaḥ | naśate | na | jātaḥ | yāni | kariṣyā | kṛṇuhi | pra-vṛddha ||1.165.9||

1.165.10a ekasya cinme vibhvastvojo yā nu dadhṛṣvānkṛṇavai manīṣā |
1.165.10c ahaṁ hyugro maruto vidāno yāni cyavamindra idīśa eṣām ||

ekasya | cit | me | vi-bhu | astu | ojaḥ | yā | nu | dadhṛṣvān | kṛṇavai | manīṣā |
aham | hi | ugraḥ | marutaḥ | vidānaḥ | yāni | cyavam | indraḥ | it | īśe | eṣām ||1.165.10||

1.165.11a amandanmā marutaḥ stomo atra yanme naraḥ śrutyaṁ brahma cakra |
1.165.11c indrāya vṛṣṇe sumakhāya mahyaṁ sakhye sakhāyastanve tanūbhiḥ ||

amandat | mā | marutaḥ | stomaḥ | atra | yat | me | naraḥ | śrutyam | brahma | cakra |
indrāya | vṛṣṇe | su-makhāya | mahyam | sakhye | sakhāyaḥ | tanve | tanūbhiḥ ||1.165.11||

1.165.12a evedete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ |
1.165.12c saṁcakṣyā marutaścandravarṇā acchānta me chadayāthā ca nūnam ||

eva | it | ete | prati | mā | rocamānāḥ | anedyaḥ | śravaḥ | ā | iṣaḥ | dadhānāḥ |
sam-cakṣya | marutaḥ | candra-varṇāḥ | acchānta | me | chadayātha | ca | nūnam ||1.165.12||

1.165.13a ko nvatra maruto māmahe vaḥ pra yātana sakhīm̐racchā sakhāyaḥ |
1.165.13c manmāni citrā apivātayanta eṣāṁ bhūta navedā ma ṛtānām ||

kaḥ | nu | atra | marutaḥ | mamahe | vaḥ | pra | yātana | sakhīn | accha | sakhāyaḥ |
manmāni | citrāḥ | api-vātayantaḥ | eṣām | bhūta | navedāḥ | me | ṛtānām ||1.165.13||

1.165.14a ā yadduvasyādduvase na kārurasmāñcakre mānyasya medhā |
1.165.14c o ṣu vartta maruto vipramacchemā brahmāṇi jaritā vo arcat ||

ā | yat | duvasyāt | duvase | na | kāruḥ | asmān | cakre | mānyasya | medhā |
o iti | su | vartta | marutaḥ | vipram | accha | imā | brahmāṇi | jaritā | vaḥ | arcat ||1.165.14||

1.165.15a eṣa vaḥ stomo maruta iyaṁ gīrmāndāryasya mānyasya kāroḥ |
1.165.15c eṣā yāsīṣṭa tanve vayāṁ vidyāmeṣaṁ vṛjanaṁ jīradānum ||

eṣaḥ | vaḥ | stomaḥ | marutaḥ | iyam | gīḥ | māndāryasya | mānyasya | kāroḥ |
ā | iṣā | yāsīṣṭa | tanve | vayām | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.165.15||


1.166.1a tannu vocāma rabhasāya janmane pūrvaṁ mahitvaṁ vṛṣabhasya ketave |
1.166.1c aidheva yāmanmarutastuviṣvaṇo yudheva śakrāstaviṣāṇi kartana ||

tat | nu | vocāma | rabhasāya | janmane | pūrvam | mahitvam | vṛṣabhasya | ketave |
aidhā-iva | yāman | marutaḥ | tuvi-svaṇaḥ | yudhā-iva | śakrāḥ | taviṣāṇi | kartana ||1.166.1||

1.166.2a nityaṁ na sūnuṁ madhu bibhrata upa krīḻanti krīḻā vidatheṣu ghṛṣvayaḥ |
1.166.2c nakṣanti rudrā avasā namasvinaṁ na mardhanti svatavaso haviṣkṛtam ||

nityam | na | sūnum | madhu | bibhrataḥ | upa | krīḻanti | krīḻāḥ | vidatheṣu | ghṛṣvayaḥ |
nakṣanti | rudrāḥ | avasā | namasvinam | na | mardhanti | sva-tavasaḥ | haviḥ-kṛtam ||1.166.2||

1.166.3a yasmā ūmāso amṛtā arāsata rāyaspoṣaṁ ca haviṣā dadāśuṣe |
1.166.3c ukṣantyasmai maruto hitā iva purū rajāṁsi payasā mayobhuvaḥ ||

yasmai | ūmāsaḥ | amṛtāḥ | arāsata | rāyaḥ | poṣam | ca | haviṣā | dadāśuṣe |
ukṣanti | asmai | marutaḥ | hitāḥ-iva | puru | rajāṁsi | payasā | mayaḥ-bhuvaḥ ||1.166.3||

1.166.4a ā ye rajāṁsi taviṣībhiravyata pra va evāsaḥ svayatāso adhrajan |
1.166.4c bhayante viśvā bhuvanāni harmyā citro vo yāmaḥ prayatāsvṛṣṭiṣu ||

ā | ye | rajāṁsi | taviṣībhiḥ | avyata | pra | vaḥ | evāsaḥ | sva-yatāsaḥ | adhrajan |
bhayante | viśvā | bhuvanāni | harmyā | citraḥ | vaḥ | yāmaḥ | pra-yatāsu | ṛṣṭiṣu ||1.166.4||

1.166.5a yattveṣayāmā nadayanta parvatāndivo vā pṛṣṭhaṁ naryā acucyavuḥ |
1.166.5c viśvo vo ajmanbhayate vanaspatī rathīyantīva pra jihīta oṣadhiḥ ||

yat | tveṣa-yāmāḥ | nadayanta | parvatān | divaḥ | vā | pṛṣṭham | naryāḥ | acucyavuḥ |
viśvaḥ | vaḥ | ajman | bhayate | vanaspatiḥ | rathiyantī-iva | pra | jihīte | oṣadhiḥ ||1.166.5||

1.166.6a yūyaṁ na ugrā marutaḥ sucetunāriṣṭagrāmāḥ sumatiṁ pipartana |
1.166.6c yatrā vo didyudradati krivirdatī riṇāti paśvaḥ sudhiteva barhaṇā ||

yūyam | naḥ | ugrāḥ | marutaḥ | su-cetunā | ariṣṭa-grāmāḥ | su-matim | pipartana |
yatra | vaḥ | didyut | radati | kriviḥ-datī | riṇāti | paśvaḥ | sudhitā-iva | barhaṇā ||1.166.6||

1.166.7a pra skambhadeṣṇā anavabhrarādhaso'lātṛṇāso vidatheṣu suṣṭutāḥ |
1.166.7c arcantyarkaṁ madirasya pītaye vidurvīrasya prathamāni pauṁsyā ||

pra | skambha-deṣṇāḥ | anavabhra-rādhasaḥ | alātṛṇāsaḥ | vidatheṣu | su-stutāḥ |
arcanti | arkam | madirasya | pītaye | viduḥ | vīrasya | prathamāni | pauṁsyā ||1.166.7||

1.166.8a śatabhujibhistamabhihruteraghātpūrbhī rakṣatā maruto yamāvata |
1.166.8c janaṁ yamugrāstavaso virapśinaḥ pāthanā śaṁsāttanayasya puṣṭiṣu ||

śatabhuji-bhiḥ | tam | abhi-hruteḥ | aghāt | pūḥ-bhiḥ | rakṣata | marutaḥ | yam | āvata |
janam | yam | ugrāḥ | tavasaḥ | vi-rapśinaḥ | pāthana | śaṁsāt | tanayasya | puṣṭiṣu ||1.166.8||

1.166.9a viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇyāhitā |
1.166.9c aṁseṣvā vaḥ prapatheṣu khādayo'kṣo vaścakrā samayā vi vāvṛte ||

viśvāni | bhadrā | marutaḥ | ratheṣu | vaḥ | mithaspṛdhyā-iva | taviṣāṇi | ā-hitā |
aṁseṣu | ā | vaḥ | pra-patheṣu | khādayaḥ | akṣaḥ | vaḥ | cakrā | samayā | vi | vavṛte ||1.166.9||

1.166.10a bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣaḥsu rukmā rabhasāso añjayaḥ |
1.166.10c aṁseṣvetāḥ paviṣu kṣurā adhi vayo na pakṣānvyanu śriyo dhire ||

bhūrīṇi | bhadrā | naryeṣu | bāhuṣu | vakṣaḥ-su | rukmāḥ | rabhasāsaḥ | añjayaḥ |
aṁseṣu | etāḥ | paviṣu | kṣurāḥ | adhi | vayaḥ | na | pakṣān | vi | anu | śriyaḥ | dhire ||1.166.10||

1.166.11a mahānto mahnā vibhvo vibhūtayo dūredṛśo ye divyā iva stṛbhiḥ |
1.166.11c mandrāḥ sujihvāḥ svaritāra āsabhiḥ saṁmiślā indre marutaḥ pariṣṭubhaḥ ||

mahāntaḥ | mahnā | vi-bhvaḥ | vi-bhūtayaḥ | dūre-dṛśaḥ | ye | divyāḥ-iva | stṛ-bhiḥ |
mandrāḥ | su-jihvāḥ | svaritāraḥ | āsa-bhiḥ | sam-miślāḥ | indre | marutaḥ | pari-stubhaḥ ||1.166.11||

1.166.12a tadvaḥ sujātā maruto mahitvanaṁ dīrghaṁ vo dātramaditeriva vratam |
1.166.12c indraścana tyajasā vi hruṇāti tajjanāya yasmai sukṛte arādhvam ||

tat | vaḥ | su-jātāḥ | marutaḥ | mahi-tvanam | dīrgham | vaḥ | dātram | aditeḥ-iva | vratam |
indraḥ | cana | tyajasā | vi | hruṇāti | tat | janāya | yasmai | su-kṛte | arādhvam ||1.166.12||

1.166.13a tadvo jāmitvaṁ marutaḥ pare yuge purū yacchaṁsamamṛtāsa āvata |
1.166.13c ayā dhiyā manave śruṣṭimāvyā sākaṁ naro daṁsanairā cikitrire ||

tat | vaḥ | jāmi-tvam | marutaḥ | pare | yuge | puru | yat | śaṁsam | amṛtāsaḥ | āvata |
ayā | dhiyā | manave | śruṣṭim | āvya | sākam | naraḥ | daṁsanaiḥ | ā | cikitrire ||1.166.13||

1.166.14a yena dīrghaṁ marutaḥ śūśavāma yuṣmākena parīṇasā turāsaḥ |
1.166.14c ā yattatananvṛjane janāsa ebhiryajñebhistadabhīṣṭimaśyām ||

yena | dīrgham | marutaḥ | śūśavāma | yuṣmākena | parīṇasā | turāsaḥ |
ā | yat | tatanam | vṛjane | janāsaḥ | ebhiḥ | yajñebhiḥ | tat | abhi | iṣṭim | aśyām ||1.166.14||

1.166.15a eṣa vaḥ stomo maruta iyaṁ gīrmāndāryasya mānyasya kāroḥ |
1.166.15c eṣā yāsīṣṭa tanve vayāṁ vidyāmeṣaṁ vṛjanaṁ jīradānum ||

eṣaḥ | vaḥ | stomaḥ | marutaḥ | iyam | gīḥ | māndāryasya | mānyasya | kāroḥ |
ā | iṣā | yāsīṣṭa | tanve | vayām | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.166.15||


1.167.1a sahasraṁ ta indrotayo naḥ sahasramiṣo harivo gūrtatamāḥ |
1.167.1c sahasraṁ rāyo mādayadhyai sahasriṇa upa no yantu vājāḥ ||

sahasram | te | indra | ūtayaḥ | naḥ | sahasram | iṣaḥ | hari-vaḥ | gūrta-tamāḥ |
sahasram | rāyaḥ | mādayadhyai | sahasriṇaḥ | upa | naḥ | yantu | vājāḥ ||1.167.1||

1.167.2a ā no'vobhirmaruto yāntvacchā jyeṣṭhebhirvā bṛhaddivaiḥ sumāyāḥ |
1.167.2c adha yadeṣāṁ niyutaḥ paramāḥ samudrasya ciddhanayanta pāre ||

ā | naḥ | avaḥ-bhiḥ | marutaḥ | yāntu | accha | jyeṣṭhebhiḥ | vā | bṛhat-divaiḥ | su-māyāḥ |
adha | yat | eṣām | ni-yutaḥ | paramāḥ | samudrasya | cit | dhanayanta | pāre ||1.167.2||

1.167.3a mimyakṣa yeṣu sudhitā ghṛtācī hiraṇyanirṇiguparā na ṛṣṭiḥ |
1.167.3c guhā carantī manuṣo na yoṣā sabhāvatī vidathyeva saṁ vāk ||

mimyakṣa | yeṣu | su-dhitā | ghṛtācī | hiraṇya-nirnik | uparā | na | ṛṣṭiḥ |
guhā | carantī | manuṣaḥ | na | yoṣā | sabhā-vatī | vidathyā-iva | sam | vāk ||1.167.3||

1.167.4a parā śubhrā ayāso yavyā sādhāraṇyeva maruto mimikṣuḥ |
1.167.4c na rodasī apa nudanta ghorā juṣanta vṛdhaṁ sakhyāya devāḥ ||

parā | śubhrāḥ | ayāsaḥ | yavyā | sādhāraṇyā-iva | marutaḥ | mimikṣuḥ |
na | rodasī iti | apa | nudanta | ghorāḥ | juṣanta | vṛdham | sakhyāya | devāḥ ||1.167.4||

1.167.5a joṣadyadīmasuryā sacadhyai viṣitastukā rodasī nṛmaṇāḥ |
1.167.5c ā sūryeva vidhato rathaṁ gāttveṣapratīkā nabhaso netyā ||

joṣat | yat | īm | asuryā | sacadhyai | visita-stukā | rodasī | nṛ-manāḥ |
ā | sūryā-iva | vidhataḥ | ratham | gāt | tveṣa-pratīkā | nabhasaḥ | na | ityā ||1.167.5||

1.167.6a āsthāpayanta yuvatiṁ yuvānaḥ śubhe nimiślāṁ vidatheṣu pajrām |
1.167.6c arko yadvo maruto haviṣmāngāyadgāthaṁ sutasomo duvasyan ||

ā | asthāpayanta | yuvatim | yuvānaḥ | śubhe | ni-miślām | vidatheṣu | pajrām |
arkaḥ | yat | vaḥ | marutaḥ | haviṣmān | gāyat | gātham | suta-somaḥ | duvasyan ||1.167.6||

1.167.7a pra taṁ vivakmi vakmyo ya eṣāṁ marutāṁ mahimā satyo asti |
1.167.7c sacā yadīṁ vṛṣamaṇā ahaṁyuḥ sthirā cijjanīrvahate subhāgāḥ ||

pra | tam | vivakmi | vakmyaḥ | yaḥ | eṣām | marutām | mahimā | satyaḥ | asti |
sacā | yat | īm | vṛṣa-manāḥ | aham-yuḥ | sthirā | cit | janīḥ | vahate | su-bhāgāḥ ||1.167.7||

1.167.8a pānti mitrāvaruṇāvavadyāccayata īmaryamo apraśastān |
1.167.8c uta cyavante acyutā dhruvāṇi vāvṛdha īṁ maruto dātivāraḥ ||

pānti | mitrāvaruṇau | avadyāt | cayate | īm | aryamo iti | apra-śastān |
uta | cyavante | acyutā | dhruvāṇi | vavṛdhe | īm | marutaḥ | dāti-vāraḥ ||1.167.8||

1.167.9a nahī nu vo maruto antyasme ārāttāccicchavaso antamāpuḥ |
1.167.9c te dhṛṣṇunā śavasā śūśuvāṁso'rṇo na dveṣo dhṛṣatā pari ṣṭhuḥ ||

nahi | nu | vaḥ | marutaḥ | anti | asme iti | ārāttāt | cit | śavasaḥ | antam | āpuḥ |
te | dhṛṣṇunā | śavasā | śūśu-vāṁsaḥ | arṇaḥ | na | dveṣaḥ | dhṛṣatā | pari | sthuḥ ||1.167.9||

1.167.10a vayamadyendrasya preṣṭhā vayaṁ śvo vocemahi samarye |
1.167.10c vayaṁ purā mahi ca no anu dyūntanna ṛbhukṣā narāmanu ṣyāt ||

vayam | adya | indrasya | preṣṭhāḥ | vayam | śvaḥ | vocemahi | sa-marye |
vayam | purā | mahi | ca | naḥ | anu | dyūn | tat | naḥ | ṛbhukṣāḥ | narām | anu | syāt ||1.167.10||

1.167.11a eṣa vaḥ stomo maruta iyaṁ gīrmāndāryasya mānyasya kāroḥ |
1.167.11c eṣā yāsīṣṭa tanve vayāṁ vidyāmeṣaṁ vṛjanaṁ jīradānum ||

eṣaḥ | vaḥ | stomaḥ | marutaḥ | iyam | gīḥ | māndāryasya | mānyasya | kāroḥ |
ā | iṣā | yāsīṣṭa | tanve | vayām | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.167.11||


1.168.1a yajñāyajñā vaḥ samanā tuturvaṇirdhiyaṁdhiyaṁ vo devayā u dadhidhve |
1.168.1c ā vo'rvācaḥ suvitāya rodasyormahe vavṛtyāmavase suvṛktibhiḥ ||

yajñā-yajñā | vaḥ | samanā | tuturvaṇiḥ | dhiyam-dhiyam | vaḥ | deva-yāḥ | ūm̐ iti | dadhidhve |
ā | vaḥ | arvācaḥ | suvitāya | rodasyoḥ | mahe | vavṛtyām | avase | suvṛkti-bhiḥ ||1.168.1||

1.168.2a vavrāso na ye svajāḥ svatavasa iṣaṁ svarabhijāyanta dhūtayaḥ |
1.168.2c sahasriyāso apāṁ normaya āsā gāvo vandyāso nokṣaṇaḥ ||

vavrāsaḥ | na | ye | sva-jāḥ | sva-tavasaḥ | iṣam | svaḥ | abhi-jāyanta | dhūtayaḥ |
sahasriyāsaḥ | apām | na | ūrmayaḥ | āsā | gāvaḥ | vandyāsaḥ | na | ukṣaṇaḥ ||1.168.2||

1.168.3a somāso na ye sutāstṛptāṁśavo hṛtsu pītāso duvaso nāsate |
1.168.3c aiṣāmaṁseṣu rambhiṇīva rārabhe hasteṣu khādiśca kṛtiśca saṁ dadhe ||

somāsaḥ | na | ye | sutāḥ | tṛpta-aṁśavaḥ | hṛt-su | pītāsaḥ | duvasaḥ | na | āsate |
ā | eṣām | aṁseṣu | rambhiṇī-iva | rarabhe | hasteṣu | khādiḥ | ca | kṛtiḥ | ca | sam | dadhe ||1.168.3||

1.168.4a ava svayuktā diva ā vṛthā yayuramartyāḥ kaśayā codata tmanā |
1.168.4c areṇavastuvijātā acucyavurdṛḻhāni cinmaruto bhrājadṛṣṭayaḥ ||

ava | sva-yuktāḥ | divaḥ | ā | vṛthā | yayuḥ | amartyāḥ | kaśayā | codata | tmanā |
areṇavaḥ | tuvi-jātāḥ | acucyavuḥ | dṛḻhāni | cit | marutaḥ | bhrājat-ṛṣṭayaḥ ||1.168.4||

1.168.5a ko vo'ntarmaruta ṛṣṭividyuto rejati tmanā hanveva jihvayā |
1.168.5c dhanvacyuta iṣāṁ na yāmani purupraiṣā ahanyo naitaśaḥ ||

kaḥ | vaḥ | antaḥ | marutaḥ | ṛṣṭi-vidyutaḥ | rejati | tmanā | hanvā-iva | jihvayā |
dhanva-cyutaḥ | iṣām | na | yāmani | puru-praiṣāḥ | ahanyaḥ | na | etaśaḥ ||1.168.5||

1.168.6a kva svidasya rajaso mahasparaṁ kvāvaraṁ maruto yasminnāyaya |
1.168.6c yaccyāvayatha vithureva saṁhitaṁ vyadriṇā patatha tveṣamarṇavam ||

kva | svit | asya | rajasaḥ | mahaḥ | param | kva | avaram | marutaḥ | yasmin | ā-yaya |
yat | cyavayatha | vithurā-iva | sam-hitam | vi | adriṇā | patatha | tveṣam | arṇavam ||1.168.6||

1.168.7a sātirna vo'mavatī svarvatī tveṣā vipākā marutaḥ pipiṣvatī |
1.168.7c bhadrā vo rātiḥ pṛṇato na dakṣiṇā pṛthujrayī asuryeva jañjatī ||

sātiḥ | na | vaḥ | ama-vatī | svaḥ-vatī | tveṣā | vi-pākā | marutaḥ | pipiṣvatī |
bhadrā | vaḥ | rātiḥ | pṛṇataḥ | na | dakṣiṇā | pṛthu-jrayī | asuryā-iva | jañjatī ||1.168.7||

1.168.8a prati ṣṭobhanti sindhavaḥ pavibhyo yadabhriyāṁ vācamudīrayanti |
1.168.8c ava smayanta vidyutaḥ pṛthivyāṁ yadī ghṛtaṁ marutaḥ pruṣṇuvanti ||

prati | stobhanti | sindhavaḥ | pavi-bhyaḥ | yat | abhriyām | vācam | ut-īrayanti |
ava | smayanta | vi-dyutaḥ | pṛthivyām | yadi | ghṛtam | marutaḥ | pruṣṇuvanti ||1.168.8||

1.168.9a asūta pṛśnirmahate raṇāya tveṣamayāsāṁ marutāmanīkam |
1.168.9c te sapsarāso'janayantābhvamāditsvadhāmiṣirāṁ paryapaśyan ||

asūta | pṛśniḥ | mahate | raṇāya | tveṣam | ayāsām | marutām | anīkam |
te | sapsarāsaḥ | ajanayanta | abhvam | āt | it | svadhām | iṣirām | pari | apaśyan ||1.168.9||

1.168.10a eṣa vaḥ stomo maruta iyaṁ gīrmāndāryasya mānyasya kāroḥ |
1.168.10c eṣā yāsīṣṭa tanve vayāṁ vidyāmeṣaṁ vṛjanaṁ jīradānum ||

eṣaḥ | vaḥ | stomaḥ | marutaḥ | iyam | gīḥ | māndāryasya | mānyasya | kāroḥ |
ā | iṣā | yāsīṣṭa | tanve | vayām | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.168.10||


1.169.1a mahaścittvamindra yata etānmahaścidasi tyajaso varūtā |
1.169.1c sa no vedho marutāṁ cikitvāntsumnā vanuṣva tava hi preṣṭhā ||

mahaḥ | cit | tvam | indra | yataḥ | etān | mahaḥ | cit | asi | tyajasaḥ | varūtā |
saḥ | naḥ | vedhaḥ | marutām | cikitvān | sumnā | vanuṣva | tava | hi | preṣṭhā ||1.169.1||

1.169.2a ayujranta indra viśvakṛṣṭīrvidānāso niṣṣidho martyatrā |
1.169.2c marutāṁ pṛtsutirhāsamānā svarmīḻhasya pradhanasya sātau ||

ayujran | te | indra | viśva-kṛṣṭīḥ | vidānāsaḥ | niḥ-sidhaḥ | martya-trā |
marutām | pṛtsutiḥ | hāsamānā | svaḥ-mīḻhasya | pra-dhanasya | sātau ||1.169.2||

1.169.3a amyaksā ta indra ṛṣṭirasme sanemyabhvaṁ maruto junanti |
1.169.3c agniściddhi ṣmātase śuśukvānāpo na dvīpaṁ dadhati prayāṁsi ||

amyak | sā | te | indra | ṛṣṭiḥ | asme iti | sanemi | abhvam | marutaḥ | junanti |
agniḥ | cit | hi | sma | atase | śuśukvān | āpaḥ | na | dvīpam | dadhati | prayāṁsi ||1.169.3||

1.169.4a tvaṁ tū na indra taṁ rayiṁ dā ojiṣṭhayā dakṣiṇayeva rātim |
1.169.4c stutaśca yāste cakananta vāyoḥ stanaṁ na madhvaḥ pīpayanta vājaiḥ ||

tvam | tu | naḥ | indra | tam | rayim | dāḥ | ojiṣṭhayā | dakṣiṇayā-iva | rātim |
stutaḥ | ca | yāḥ | te | cakananta | vāyoḥ | stanam | na | madhvaḥ | pīpayanta | vājaiḥ ||1.169.4||

1.169.5a tve rāya indra tośatamāḥ praṇetāraḥ kasya cidṛtāyoḥ |
1.169.5c te ṣu ṇo maruto mṛḻayantu ye smā purā gātūyantīva devāḥ ||

tve iti | rāyaḥ | indra | tośa-tamāḥ | pra-netāraḥ | kasya | cit | ṛta-yoḥ |
te | su | naḥ | marutaḥ | mṛḻayantu | ye | sma | purā | gātuyanti-iva | devāḥ ||1.169.5||

1.169.6a prati pra yāhīndra mīḻhuṣo nṝnmahaḥ pārthive sadane yatasva |
1.169.6c adha yadeṣāṁ pṛthubudhnāsa etāstīrthe nāryaḥ pauṁsyāni tasthuḥ ||

prati | pra | yāhi | indra | mīḻhuṣaḥ | nṝn | mahaḥ | pārthive | sadane | yatasva |
adha | yat | eṣām | pṛthu-budhnāsaḥ | etāḥ | tīrthe | na | aryaḥ | pauṁsyāni | tasthuḥ ||1.169.6||

1.169.7a prati ghorāṇāmetānāmayāsāṁ marutāṁ śṛṇva āyatāmupabdiḥ |
1.169.7c ye martyaṁ pṛtanāyantamūmairṛṇāvānaṁ na patayanta sargaiḥ ||

prati | ghorāṇām | etānām | ayāsām | marutām | śṛṇve | ā-yatām | upabdiḥ |
ye | martyam | pṛtanā-yantam | ūmaiḥ | ṛṇa-vānam | na | patayanta | sargaiḥ ||1.169.7||

1.169.8a tvaṁ mānebhya indra viśvajanyā radā marudbhiḥ śurudho goagrāḥ |
1.169.8c stavānebhiḥ stavase deva devairvidyāmeṣaṁ vṛjanaṁ jīradānum ||

tvam | mānebhyaḥ | indra | viśva-janyā | rada | marut-bhiḥ | śurudhaḥ | go-agrāḥ |
stavānebhiḥ | stavase | deva | devaiḥ | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.169.8||


1.170.1a na nūnamasti no śvaḥ kastadveda yadadbhutam |
1.170.1c anyasya cittamabhi saṁcareṇyamutādhītaṁ vi naśyati ||

na | nūnam | asti | no iti | śvaḥ | kaḥ | tat | veda | yat | adbhutam |
anyasya | cittam | abhi | sam-careṇyam | uta | ā-dhītam | vi | naśyati ||1.170.1||

1.170.2a kiṁ na indra jighāṁsasi bhrātaro marutastava |
1.170.2c tebhiḥ kalpasva sādhuyā mā naḥ samaraṇe vadhīḥ ||

kim | naḥ | indra | jighāṁsasi | bhrātaraḥ | marutaḥ | tava |
tebhiḥ | kalpasva | sādhu-yā | mā | naḥ | sam-araṇe | vadhīḥ ||1.170.2||

1.170.3a kiṁ no bhrātaragastya sakhā sannati manyase |
1.170.3c vidmā hi te yathā mano'smabhyaminna ditsasi ||

kim | naḥ | bhrātaḥ | agastya | sakhā | san | ati | manyase |
vidma | hi | te | yathā | manaḥ | asmabhyam | it | na | ditsasi ||1.170.3||

1.170.4a araṁ kṛṇvantu vediṁ samagnimindhatāṁ puraḥ |
1.170.4c tatrāmṛtasya cetanaṁ yajñaṁ te tanavāvahai ||

aram | kṛṇvantu | vedim | sam | agnim | indhatām | puraḥ |
tatra | amṛtasya | cetanam | yajñam | te | tanavāvahai ||1.170.4||

1.170.5a tvamīśiṣe vasupate vasūnāṁ tvaṁ mitrāṇāṁ mitrapate dheṣṭhaḥ |
1.170.5c indra tvaṁ marudbhiḥ saṁ vadasvādha prāśāna ṛtuthā havīṁṣi ||

tvam | īśiṣe | vasu-pate | vasūnām | tvam | mitrāṇām | mitra-pate | dheṣṭhaḥ |
indra | tvam | marut-bhiḥ | sam | vadasva | adha | pra | aśāna | ṛtu-thā | havīṁṣi ||1.170.5||


1.171.1a prati va enā namasāhamemi sūktena bhikṣe sumatiṁ turāṇām |
1.171.1c rarāṇatā maruto vedyābhirni heḻo dhatta vi mucadhvamaśvān ||

prati | vaḥ | enā | namasā | aham | emi | su-uktena | bhikṣe | su-matim | turāṇām |
rarāṇatā | marutaḥ | vedyābhiḥ | ni | heḻaḥ | dhatta | vi | mucadhvam | aśvān ||1.171.1||

1.171.2a eṣa vaḥ stomo maruto namasvānhṛdā taṣṭo manasā dhāyi devāḥ |
1.171.2c upemā yāta manasā juṣāṇā yūyaṁ hi ṣṭhā namasa idvṛdhāsaḥ ||

eṣaḥ | vaḥ | stomaḥ | marutaḥ | namasvān | hṛdā | taṣṭaḥ | manasā | dhāyi | devāḥ |
upa | īm | ā | yāta | manasā | juṣāṇāḥ | yūyam | hi | stha | namasaḥ | it | vṛdhāsaḥ ||1.171.2||

1.171.3a stutāso no maruto mṛḻayantūta stuto maghavā śaṁbhaviṣṭhaḥ |
1.171.3c ūrdhvā naḥ santu komyā vanānyahāni viśvā maruto jigīṣā ||

stutāsaḥ | naḥ | marutaḥ | mṛḻayantu | uta | stutaḥ | magha-vā | śam-bhaviṣṭhaḥ |
ūrdhvā | naḥ | santu | komyā | vanāni | ahāni | viśvā | marutaḥ | jigīṣā ||1.171.3||

1.171.4a asmādahaṁ taviṣādīṣamāṇa indrādbhiyā maruto rejamānaḥ |
1.171.4c yuṣmabhyaṁ havyā niśitānyāsantānyāre cakṛmā mṛḻatā naḥ ||

asmāt | aham | taviṣāt | īṣamāṇaḥ | indrāt | bhiyā | marutaḥ | rejamānaḥ |
yuṣmabhyam | havyā | ni-śitāni | āsan | tāni | āre | cakṛma | mṛḻata | naḥ ||1.171.4||

1.171.5a yena mānāsaścitayanta usrā vyuṣṭiṣu śavasā śaśvatīnām |
1.171.5c sa no marudbhirvṛṣabha śravo dhā ugra ugrebhiḥ sthaviraḥ sahodāḥ ||

yena | mānāsaḥ | citayante | usrāḥ | vi-uṣṭiṣu | śavasā | śaśvatīnām |
saḥ | naḥ | marut-bhiḥ | vṛṣabha | śravaḥ | dhāḥ | ugraḥ | ugrebhiḥ | sthaviraḥ | sahaḥ-dāḥ ||1.171.5||

1.171.6a tvaṁ pāhīndra sahīyaso nṝnbhavā marudbhiravayātaheḻāḥ |
1.171.6c supraketebhiḥ sāsahirdadhāno vidyāmeṣaṁ vṛjanaṁ jīradānum ||

tvam | pāhi | indra | sahīyasaḥ | nṝn | bhava | marut-bhiḥ | avayāta-heḻāḥ |
su-praketebhiḥ | sasahiḥ | dadhānaḥ | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.171.6||


1.172.1a citro vo'stu yāmaścitra ūtī sudānavaḥ |
1.172.1c maruto ahibhānavaḥ ||

citraḥ | vaḥ | astu | yāmaḥ | citraḥ | ūtī | su-dānavaḥ |
marutaḥ | ahi-bhānavaḥ ||1.172.1||

1.172.2a āre sā vaḥ sudānavo maruta ṛñjatī śaruḥ |
1.172.2c āre aśmā yamasyatha ||

āre | sā | vaḥ | su-dānavaḥ | marutaḥ | ṛñjatī | śaruḥ |
āre | aśmā | yam | asyatha ||1.172.2||

1.172.3a tṛṇaskandasya nu viśaḥ pari vṛṅkta sudānavaḥ |
1.172.3c ūrdhvānnaḥ karta jīvase ||

tṛṇa-skandasya | nu | viśaḥ | pari | vṛṅkta | su-dānavaḥ |
ūrdhvān | naḥ | karta | jīvase ||1.172.3||


1.173.1a gāyatsāma nabhanyaṁ yathā verarcāma tadvāvṛdhānaṁ svarvat |
1.173.1c gāvo dhenavo barhiṣyadabdhā ā yatsadmānaṁ divyaṁ vivāsān ||

gāyat | sāma | nabhanyam | yathā | veḥ | arcāma | tat | vavṛdhānam | svaḥ-vat |
gāvaḥ | dhenavaḥ | barhiṣi | adabdhāḥ | ā | yat | sadmānam | divyam | vivāsān ||1.173.1||

1.173.2a arcadvṛṣā vṛṣabhiḥ sveduhavyairmṛgo nāśno ati yajjuguryāt |
1.173.2c pra mandayurmanāṁ gūrta hotā bharate maryo mithunā yajatraḥ ||

arcat | vṛṣā | vṛṣa-bhiḥ | sva-iduhavyaiḥ | mṛgaḥ | na | aśnaḥ | ati | yat | juguryāt |
pra | mandayuḥ | manām | gūrta | hotā | bharate | maryaḥ | mithunā | yajatraḥ ||1.173.2||

1.173.3a nakṣaddhotā pari sadma mitā yanbharadgarbhamā śaradaḥ pṛthivyāḥ |
1.173.3c krandadaśvo nayamāno ruvadgaurantardūto na rodasī caradvāk ||

nakṣat | hotā | pari | sadma | mitā | yan | bharat | garbham | ā | śaradaḥ | pṛthivyāḥ |
krandat | aśvaḥ | nayamānaḥ | ruvat | gauḥ | antaḥ | dūtaḥ | na | rodasī iti | carat | vāk ||1.173.3||

1.173.4a tā karmāṣatarāsmai pra cyautnāni devayanto bharante |
1.173.4c jujoṣadindro dasmavarcā nāsatyeva sugmyo ratheṣṭhāḥ ||

tā | karma | aṣa-tarā | asmai | pra | cyautnāni | deva-yantaḥ | bharante |
jujoṣat | indraḥ | dasma-varcāḥ | nāsatyā-iva | sugmyaḥ | rathe-sthāḥ ||1.173.4||

1.173.5a tamu ṣṭuhīndraṁ yo ha satvā yaḥ śūro maghavā yo ratheṣṭhāḥ |
1.173.5c pratīcaścidyodhīyānvṛṣaṇvānvavavruṣaścittamaso vihantā ||

tam | um̐ iti | stuhi | indram | yaḥ | ha | satvā | yaḥ | śūraḥ | magha-vā | yaḥ | rathe-sthāḥ |
pratīcaḥ | cit | yodhīyān | vṛṣaṇ-vān | vavavruṣaḥ | cit | tamasaḥ | vi-hantā ||1.173.5||

1.173.6a pra yaditthā mahinā nṛbhyo astyaraṁ rodasī kakṣye nāsmai |
1.173.6c saṁ vivya indro vṛjanaṁ na bhūmā bharti svadhāvām̐ opaśamiva dyām ||

pra | yat | itthā | mahinā | nṛ-bhyaḥ | asti | aram | rodasī iti | kakṣye iti | na | asmai |
sam | vivye | indraḥ | vṛjanam | na | bhūma | bharti | svadhā-vān | opaśam-iva | dyām ||1.173.6||

1.173.7a samatsu tvā śūra satāmurāṇaṁ prapathintamaṁ paritaṁsayadhyai |
1.173.7c sajoṣasa indraṁ made kṣoṇīḥ sūriṁ cidye anumadanti vājaiḥ ||

samat-su | tvā | śūra | satām | urāṇam | prapathin-tamam | pari-taṁsayadhyai |
sa-joṣasaḥ | indram | made | kṣoṇīḥ | sūrim | cit | ye | anu-madanti | vājaiḥ ||1.173.7||

1.173.8a evā hi te śaṁ savanā samudra āpo yatta āsu madanti devīḥ |
1.173.8c viśvā te anu joṣyā bhūdgauḥ sūrīm̐ścidyadi dhiṣā veṣi janān ||

eva | hi | te | śam | savanā | samudre | āpaḥ | yat | te | āsu | madanti | devīḥ |
viśvā | te | anu | joṣyā | bhūt | gauḥ | sūrīn | cit | yadi | dhiṣā | veṣi | janān ||1.173.8||

1.173.9a asāma yathā suṣakhāya ena svabhiṣṭayo narāṁ na śaṁsaiḥ |
1.173.9c asadyathā na indro vandaneṣṭhāsturo na karma nayamāna ukthā ||

asāma | yathā | su-sakhāyaḥ | ena | su-abhiṣṭayaḥ | narām | na | śaṁsaiḥ |
asat | yathā | naḥ | indraḥ | vandane-sthāḥ | turaḥ | na | karma | nayamānaḥ | ukthā ||1.173.9||

1.173.10a viṣpardhaso narāṁ na śaṁsairasmākāsadindro vajrahastaḥ |
1.173.10c mitrāyuvo na pūrpatiṁ suśiṣṭau madhyāyuva upa śikṣanti yajñaiḥ ||

vi-spardhasaḥ | narām | na | śaṁsaiḥ | asmāka | asat | indraḥ | vajra-hastaḥ |
mitra-yuvaḥ | na | pūḥ-patim | su-śiṣṭau | madhya-yuvaḥ | upa | śikṣanti | yajñaiḥ ||1.173.10||

1.173.11a yajño hi ṣmendraṁ kaścidṛndhañjuhurāṇaścinmanasā pariyan |
1.173.11c tīrthe nācchā tātṛṣāṇamoko dīrgho na sidhramā kṛṇotyadhvā ||

yajñaḥ | hi | sma | indram | kaḥ | cit | ṛndhan | juhurāṇaḥ | cit | manasā | pari-yan |
tīrthe | na | accha | tatṛṣāṇam | okaḥ | dīrghaḥ | na | sidhram | ā | kṛṇoti | adhvā ||1.173.11||

1.173.12a mo ṣū ṇa indrātra pṛtsu devairasti hi ṣmā te śuṣminnavayāḥ |
1.173.12c mahaścidyasya mīḻhuṣo yavyā haviṣmato maruto vandate gīḥ ||

mo iti | su | naḥ | indra | atra | pṛt-su | devaiḥ | asti | hi | sma | te | śuṣmin | ava-yāḥ |
mahaḥ | cit | yasya | mīḻhuṣaḥ | yavyā | haviṣmataḥ | marutaḥ | vandate | gīḥ ||1.173.12||

1.173.13a eṣa stoma indra tubhyamasme etena gātuṁ harivo vido naḥ |
1.173.13c ā no vavṛtyāḥ suvitāya deva vidyāmeṣaṁ vṛjanaṁ jīradānum ||

eṣaḥ | stomaḥ | indra | tubhyam | asme iti | etena | gātum | hari-vaḥ | vidaḥ | naḥ |
ā | naḥ | vavṛtyāḥ | suvitāya | deva | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.173.13||


1.174.1a tvaṁ rājendra ye ca devā rakṣā nṝnpāhyasura tvamasmān |
1.174.1c tvaṁ satpatirmaghavā nastarutrastvaṁ satyo vasavānaḥ sahodāḥ ||

tvam | rājā | indra | ye | ca | devāḥ | rakṣa | nṝn | pāhi | asura | tvam | asmān |
tvam | sat-patiḥ | magha-vā | naḥ | tarutraḥ | tvam | satyaḥ | vasavānaḥ | sahaḥ-dāḥ ||1.174.1||

1.174.2a dano viśa indra mṛdhravācaḥ sapta yatpuraḥ śarma śāradīrdart |
1.174.2c ṛṇorapo anavadyārṇā yūne vṛtraṁ purukutsāya randhīḥ ||

danaḥ | viśaḥ | indra | mṛdhra-vācaḥ | sapta | yat | puraḥ | śarma | śāradīḥ | dart |
ṛṇoḥ | apaḥ | anavadya | arṇāḥ | yūne | vṛtram | puru-kutsāya | randhīḥ ||1.174.2||

1.174.3a ajā vṛta indra śūrapatnīrdyāṁ ca yebhiḥ puruhūta nūnam |
1.174.3c rakṣo agnimaśuṣaṁ tūrvayāṇaṁ siṁho na dame apāṁsi vastoḥ ||

aja | vṛtaḥ | indra | śūra-patnīḥ | dyām | ca | yebhiḥ | puru-hūta | nūnam |
rakṣo iti | agnim | aśuṣam | tūrvayāṇam | siṁhaḥ | na | dame | apāṁsi | vastoḥ ||1.174.3||

1.174.4a śeṣannu ta indra sasminyonau praśastaye pavīravasya mahnā |
1.174.4c sṛjadarṇāṁsyava yadyudhā gāstiṣṭhaddharī dhṛṣatā mṛṣṭa vājān ||

śeṣan | nu | te | indra | sasmin | yonau | pra-śastaye | pavīravasya | mahnā |
sṛjat | arṇāṁsi | ava | yat | yudhā | gāḥ | tiṣṭhat | harī iti | dhṛṣatā | mṛṣṭa | vājān ||1.174.4||

1.174.5a vaha kutsamindra yasmiñcākantsyūmanyū ṛjrā vātasyāśvā |
1.174.5c pra sūraścakraṁ vṛhatādabhīke'bhi spṛdho yāsiṣadvajrabāhuḥ ||

vaha | kutsam | indra | yasmin | cākan | syūmanyū iti | ṛjrā | vātasya | aśvā |
pra | sūraḥ | cakram | vṛhatāt | abhīke | abhi | spṛdhaḥ | yāsiṣat | vajra-bāhuḥ ||1.174.5||

1.174.6a jaghanvām̐ indra mitrerūñcodapravṛddho harivo adāśūn |
1.174.6c pra ye paśyannaryamaṇaṁ sacāyostvayā śūrtā vahamānā apatyam ||

jaghanvān | indra | mitrerūn | coda-pravṛddhaḥ | hari-vaḥ | adāśūn |
pra | ye | paśyan | aryamaṇam | sacā | āyoḥ | tvayā | śūrtāḥ | vahamānāḥ | apatyam ||1.174.6||

1.174.7a rapatkavirindrārkasātau kṣāṁ dāsāyopabarhaṇīṁ kaḥ |
1.174.7c karattisro maghavā dānucitrā ni duryoṇe kuyavācaṁ mṛdhi śret ||

rapat | kaviḥ | indra | arka-sātau | kṣām | dāsāya | upa-barhaṇīm | kariti kaḥ |
karat | tisraḥ | magha-vā | dānu-citrāḥ | ni | duryoṇe | kuyavācam | mṛdhi | śret ||1.174.7||

1.174.8a sanā tā ta indra navyā āguḥ saho nabho'viraṇāya pūrvīḥ |
1.174.8c bhinatpuro na bhido adevīrnanamo vadharadevasya pīyoḥ ||

sanā | tā | te | indra | navyāḥ | ā | aguḥ | sahaḥ | nabhaḥ | avi-raṇāya | pūrvīḥ |
bhinat | puraḥ | na | bhidaḥ | adevīḥ | nanamaḥ | vadhaḥ | adevasya | pīyoḥ ||1.174.8||

1.174.9a tvaṁ dhunirindra dhunimatīrṛṇorapaḥ sīrā na sravantīḥ |
1.174.9c pra yatsamudramati śūra parṣi pārayā turvaśaṁ yaduṁ svasti ||

tvam | dhuniḥ | indra | dhuni-matīḥ | ṛṇoḥ | apaḥ | sīrāḥ | na | sravantīḥ |
pra | yat | samudram | ati | śūra | parṣi | pāraya | turvaśam | yadum | svasti ||1.174.9||

1.174.10a tvamasmākamindra viśvadha syā avṛkatamo narāṁ nṛpātā |
1.174.10c sa no viśvāsāṁ spṛdhāṁ sahodā vidyāmeṣaṁ vṛjanaṁ jīradānum ||

tvam | asmākam | indra | viśvadha | syāḥ | avṛka-tamaḥ | narām | nṛ-pātā |
saḥ | naḥ | viśvāsām | spṛdhām | sahaḥ-dāḥ | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.174.10||


1.175.1a matsyapāyi te mahaḥ pātrasyeva harivo matsaro madaḥ |
1.175.1c vṛṣā te vṛṣṇa indurvājī sahasrasātamaḥ ||

matsi | apāyi | te | mahaḥ | pātrasya-iva | hari-vaḥ | matsaraḥ | madaḥ |
vṛṣā | te | vṛṣṇe | induḥ | vājī | sahasra-sātamaḥ ||1.175.1||

1.175.2a ā naste gantu matsaro vṛṣā mado vareṇyaḥ |
1.175.2c sahāvām̐ indra sānasiḥ pṛtanāṣāḻamartyaḥ ||

ā | naḥ | te | gantu | matsaraḥ | vṛṣā | madaḥ | vareṇyaḥ |
saha-vān | indra | sānasiḥ | pṛtanāṣāṭ | amartyaḥ ||1.175.2||

1.175.3a tvaṁ hi śūraḥ sanitā codayo manuṣo ratham |
1.175.3c sahāvāndasyumavratamoṣaḥ pātraṁ na śociṣā ||

tvam | hi | śūraḥ | sanitā | codayaḥ | manuṣaḥ | ratham |
saha-vān | dasyum | avratam | oṣaḥ | pātram | na | śociṣā ||1.175.3||

1.175.4a muṣāya sūryaṁ kave cakramīśāna ojasā |
1.175.4c vaha śuṣṇāya vadhaṁ kutsaṁ vātasyāśvaiḥ ||

muṣāya | sūryam | kave | cakram | īśānaḥ | ojasā |
vaha | śuṣṇāya | vadham | kutsam | vātasya | aśvaiḥ ||1.175.4||

1.175.5a śuṣmintamo hi te mado dyumnintama uta kratuḥ |
1.175.5c vṛtraghnā varivovidā maṁsīṣṭhā aśvasātamaḥ ||

śuṣmin-tamaḥ | hi | te | madaḥ | dyumnin-tamaḥ | uta | kratuḥ |
vṛtra-ghnā | varivaḥ-vidā | maṁsīṣṭhāḥ | aśva-sātamaḥ ||1.175.5||

1.175.6a yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha |
1.175.6c tāmanu tvā nividaṁ johavīmi vidyāmeṣaṁ vṛjanaṁ jīradānum ||

yathā | pūrvebhyaḥ | jaritṛ-bhyaḥ | indra | mayaḥ-iva | āpaḥ | na | tṛṣyate | babhūtha |
tām | anu | tvā | ni-vidam | johavīmi | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.175.6||


1.176.1a matsi no vasyaïṣṭaya indramindo vṛṣā viśa |
1.176.1c ṛghāyamāṇa invasi śatrumanti na vindasi ||

matsi | naḥ | vasyaḥ-iṣṭaye | indram | indo iti | vṛṣā | ā | viśa |
ṛghāyamāṇaḥ | invasi | śatrum | anti | na | vindasi ||1.176.1||

1.176.2a tasminnā veśayā giro ya ekaścarṣaṇīnām |
1.176.2c anu svadhā yamupyate yavaṁ na carkṛṣadvṛṣā ||

tasmin | ā | veśaya | giraḥ | yaḥ | ekaḥ | carṣaṇīnām |
anu | svadhā | yam | upyate | yavam | na | carkṛṣat | vṛṣā ||1.176.2||

1.176.3a yasya viśvāni hastayoḥ pañca kṣitīnāṁ vasu |
1.176.3c spāśayasva yo asmadhrugdivyevāśanirjahi ||

yasya | viśvāni | hastayoḥ | pañca | kṣitīnām | vasu |
spāśayasva | yaḥ | asma-dhruk | divyā-iva | aśaniḥ | jahi ||1.176.3||

1.176.4a asunvantaṁ samaṁ jahi dūṇāśaṁ yo na te mayaḥ |
1.176.4c asmabhyamasya vedanaṁ daddhi sūriścidohate ||

asunvantam | samam | jahi | duḥ-naśam | yaḥ | na | te | mayaḥ |
asmabhyam | asya | vedanam | daddhi | sūriḥ | cit | ohate ||1.176.4||

1.176.5a āvo yasya dvibarhaso'rkeṣu sānuṣagasat |
1.176.5c ājāvindrasyendo prāvo vājeṣu vājinam ||

āvaḥ | yasya | dvi-barhasaḥ | arkeṣu | sānuṣak | asat |
ājau | indrasya | indo iti | pra | āvaḥ | vājeṣu | vājinam ||1.176.5||

1.176.6a yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha |
1.176.6c tāmanu tvā nividaṁ johavīmi vidyāmeṣaṁ vṛjanaṁ jīradānum ||

yathā | pūrvebhyaḥ | jaritṛ-bhyaḥ | indra | mayaḥ-iva | āpaḥ | na | tṛṣyate | babhūtha |
tām | anu | tvā | ni-vidam | johavīmi | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.176.6||


1.177.1a ā carṣaṇiprā vṛṣabho janānāṁ rājā kṛṣṭīnāṁ puruhūta indraḥ |
1.177.1c stutaḥ śravasyannavasopa madrigyuktvā harī vṛṣaṇā yāhyarvāṅ ||

ā | carṣaṇi-prāḥ | vṛṣabhaḥ | janānām | rājā | kṛṣṭīnām | puru-hūtaḥ | indraḥ |
stutaḥ | śravasyan | avasā | upa | madrik | yuktvā | harī iti | vṛṣaṇā | ā | yāhi | arvāṅ ||1.177.1||

1.177.2a ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ |
1.177.2c tām̐ ā tiṣṭha tebhirā yāhyarvāṅhavāmahe tvā suta indra some ||

ye | te | vṛṣaṇaḥ | vṛṣabhāsaḥ | indra | brahma-yujaḥ | vṛṣa-rathāsaḥ | atyāḥ |
tān | ā | tiṣṭha | tebhiḥ | ā | yāhi | arvāṅ | havāmahe | tvā | sute | indra | some ||1.177.2||

1.177.3a ā tiṣṭha rathaṁ vṛṣaṇaṁ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni |
1.177.3c yuktvā vṛṣabhyāṁ vṛṣabha kṣitīnāṁ haribhyāṁ yāhi pravatopa madrik ||

ā | tiṣṭha | ratham | vṛṣaṇam | vṛṣā | te | sutaḥ | somaḥ | pari-siktā | madhūni |
yuktvā | vṛṣa-bhyām | vṛṣabha | kṣitīnām | hari-bhyām | yāhi | pra-vatā | upa | madrik ||1.177.3||

1.177.4a ayaṁ yajño devayā ayaṁ miyedha imā brahmāṇyayamindra somaḥ |
1.177.4c stīrṇaṁ barhirā tu śakra pra yāhi pibā niṣadya vi mucā harī iha ||

ayam | yajñaḥ | deva-yāḥ | ayam | miyedhaḥ | imā | brahmāṇi | ayam | indra | somaḥ |
stīrṇam | barhiḥ | ā | tu | śakra | pra | yāhi | piba | ni-sadya | vi | muca | harī iti | iha ||1.177.4||

1.177.5a o suṣṭuta indra yāhyarvāṅupa brahmāṇi mānyasya kāroḥ |
1.177.5c vidyāma vastoravasā gṛṇanto vidyāmeṣaṁ vṛjanaṁ jīradānum ||

o iti | su-stutaḥ | indra | yāhi | arvāṅ | upa | brahmāṇi | mānyasya | kāroḥ |
vidyāma | vastoḥ | avasā | gṛṇantaḥ | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.177.5||


1.178.1a yaddha syā ta indra śruṣṭirasti yayā babhūtha jaritṛbhya ūtī |
1.178.1c mā naḥ kāmaṁ mahayantamā dhagviśvā te aśyāṁ paryāpa āyoḥ ||

yat | ha | syā | te | indra | śruṣṭiḥ | asti | yayā | babhūtha | jaritṛ-bhyaḥ | ūtī |
mā | naḥ | kāmam | mahayantam | ā | dhak | viśvā | te | aśyām | pari | āpaḥ | āyoḥ ||1.178.1||

1.178.2a na ghā rājendra ā dabhanno yā nu svasārā kṛṇavanta yonau |
1.178.2c āpaścidasmai sutukā aveṣangamanna indraḥ sakhyā vayaśca ||

na | gha | rājā | indraḥ | ā | dabhat | naḥ | yā | nu | svasārā | kṛṇavanta | yonau |
āpaḥ | cit | asmai | su-tukāḥ | aveṣan | gamat | naḥ | indraḥ | sakhyā | vayaḥ | ca ||1.178.2||

1.178.3a jetā nṛbhirindraḥ pṛtsu śūraḥ śrotā havaṁ nādhamānasya kāroḥ |
1.178.3c prabhartā rathaṁ dāśuṣa upāka udyantā giro yadi ca tmanā bhūt ||

jetā | nṛ-bhiḥ | indraḥ | pṛt-su | śūraḥ | śrotā | havam | nādhamānasya | kāroḥ |
pra-bhartā | ratham | dāśuṣaḥ | upāke | ut-yantā | giraḥ | yadi | ca | tmanā | bhūt ||1.178.3||

1.178.4a evā nṛbhirindraḥ suśravasyā prakhādaḥ pṛkṣo abhi mitriṇo bhūt |
1.178.4c samarya iṣaḥ stavate vivāci satrākaro yajamānasya śaṁsaḥ ||

eva | nṛ-bhiḥ | indraḥ | su-śravasyā | pra-khādaḥ | pṛkṣaḥ | abhi | mitriṇaḥ | bhūt |
sa-marye | iṣaḥ | stavate | vi-vāci | satrā-karaḥ | yajamānasya | śaṁsaḥ ||1.178.4||

1.178.5a tvayā vayaṁ maghavannindra śatrūnabhi ṣyāma mahato manyamānān |
1.178.5c tvaṁ trātā tvamu no vṛdhe bhūrvidyāmeṣaṁ vṛjanaṁ jīradānum ||

tvayā | vayam | magha-van | indra | śatrūn | abhi | syāma | mahataḥ | manyamānān |
tvam | trātā | tvam | ūm̐ iti | naḥ | vṛdhe | bhūḥ | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.178.5||


1.179.1a pūrvīrahaṁ śaradaḥ śaśramāṇā doṣā vastoruṣaso jarayantīḥ |
1.179.1c mināti śriyaṁ jarimā tanūnāmapyū nu patnīrvṛṣaṇo jagamyuḥ ||

pūrvīḥ | aham | śaradaḥ | śaśramāṇā | doṣāḥ | vastoḥ | uṣasaḥ | jarayantīḥ |
mināti | śriyam | jarimā | tanūnām | api | ūm̐ iti | nu | patnīḥ | vṛṣaṇaḥ | jagamyuḥ ||1.179.1||

1.179.2a ye ciddhi pūrva ṛtasāpa āsantsākaṁ devebhiravadannṛtāni |
1.179.2c te cidavāsurnahyantamāpuḥ samū nu patnīrvṛṣabhirjagamyuḥ ||

ye | cit | hi | pūrve | ṛta-sāpaḥ | āsan | sākam | devebhiḥ | avadan | ṛtāni |
te | cit | ava | asuḥ | nahi | antam | āpuḥ | sam | ūm̐ iti | nu | patnīḥ | vṛṣa-bhiḥ | jagamyuḥ ||1.179.2||

1.179.3a na mṛṣā śrāntaṁ yadavanti devā viśvā itspṛdho abhyaśnavāva |
1.179.3c jayāvedatra śatanīthamājiṁ yatsamyañcā mithunāvabhyajāva ||

na | mṛṣā | śrāntam | yat | avanti | devāḥ | viśvāḥ | it | spṛdhaḥ | abhi | aśnavāva |
jayāva | it | atra | śata-nītham | ājim | yat | samyañcā | mithunau | abhi | ajāva ||1.179.3||

1.179.4a nadasya mā rudhataḥ kāma āgannita ājāto amutaḥ kutaścit |
1.179.4c lopāmudrā vṛṣaṇaṁ nī riṇāti dhīramadhīrā dhayati śvasantam ||

nadasya | mā | rudhataḥ | kāmaḥ | ā | agan | itaḥ | ā-jātaḥ | amutaḥ | kutaḥ | cit |
lopāmudrā | vṛṣaṇam | niḥ | riṇāti | dhīram | adhīrā | dhayati | śvasantam ||1.179.4||

1.179.5a imaṁ nu somamantito hṛtsu pītamupa bruve |
1.179.5c yatsīmāgaścakṛmā tatsu mṛḻatu pulukāmo hi martyaḥ ||

imam | nu | somam | antitaḥ | hṛt-su | pītam | upa | bruve |
yat | sīm | āgaḥ | cakṛma | tat | su | mṛḻatu | pulu-kāmaḥ | hi | martyaḥ ||1.179.5||

1.179.6a agastyaḥ khanamānaḥ khanitraiḥ prajāmapatyaṁ balamicchamānaḥ |
1.179.6c ubhau varṇāvṛṣirugraḥ pupoṣa satyā deveṣvāśiṣo jagāma ||

agastyaḥ | khanamānaḥ | khanitraiḥ | pra-jām | apatyam | balam | icchamānaḥ |
ubhau | varṇau | ṛṣiḥ | ugraḥ | pupoṣa | satyāḥ | deveṣu | ā-śiṣaḥ | jagāma ||1.179.6||


1.180.1a yuvo rajāṁsi suyamāso aśvā ratho yadvāṁ paryarṇāṁsi dīyat |
1.180.1c hiraṇyayā vāṁ pavayaḥ pruṣāyanmadhvaḥ pibantā uṣasaḥ sacethe ||

yuvoḥ | rajāṁsi | su-yamāsaḥ | aśvāḥ | rathaḥ | yat | vām | pari | arṇāṁsi | dīyat |
hiraṇyayāḥ | vām | pavayaḥ | pruṣāyan | madhvaḥ | pibantau | uṣasaḥ | sacethe iti ||1.180.1||

1.180.2a yuvamatyasyāva nakṣatho yadvipatmano naryasya prayajyoḥ |
1.180.2c svasā yadvāṁ viśvagūrtī bharāti vājāyeṭṭe madhupāviṣe ca ||

yuvam | atyasya | ava | nakṣathaḥ | yat | vi-patmanaḥ | naryasya | pra-yajyoḥ |
svasā | yat | vām | viśvagūrtī iti viśva-gūrtī | bharāti | vājāya | īṭṭe | madhu-pau | iṣe | ca ||1.180.2||

1.180.3a yuvaṁ paya usriyāyāmadhattaṁ pakvamāmāyāmava pūrvyaṁ goḥ |
1.180.3c antaryadvanino vāmṛtapsū hvāro na śuciryajate haviṣmān ||

yuvam | payaḥ | usriyāyām | adhattam | pakvam | āmāyām | ava | pūrvyam | goḥ |
antaḥ | yat | vaninaḥ | vām | ṛtapsū ityṛta-psū | hvāraḥ | na | śuciḥ | yajate | haviṣmān ||1.180.3||

1.180.4a yuvaṁ ha gharmaṁ madhumantamatraye'po na kṣodo'vṛṇītameṣe |
1.180.4c tadvāṁ narāvaśvinā paśvaïṣṭī rathyeva cakrā prati yanti madhvaḥ ||

yuvam | ha | gharmam | madhu-mantam | atraye | apaḥ | na | kṣodaḥ | avṛṇītam | eṣe |
tat | vām | narau | aśvinā | paśvaḥ-iṣṭiḥ | rathyā-iva | cakrā | prati | yanti | madhvaḥ ||1.180.4||

1.180.5a ā vāṁ dānāya vavṛtīya dasrā goroheṇa taugryo na jivriḥ |
1.180.5c apaḥ kṣoṇī sacate māhinā vāṁ jūrṇo vāmakṣuraṁhaso yajatrā ||

ā | vām | dānāya | vavṛtīya | dasrā | goḥ | ohena | taugryaḥ | na | jivriḥ |
apaḥ | kṣoṇī iti | sacate | māhinā | vām | jūrṇaḥ | vām | akṣuḥ | aṁhasaḥ | yajatrā ||1.180.5||

1.180.6a ni yadyuvethe niyutaḥ sudānū upa svadhābhiḥ sṛjathaḥ puraṁdhim |
1.180.6c preṣadveṣadvāto na sūrirā mahe dade suvrato na vājam ||

ni | yat | yuvethe iti | ni-yutaḥ | sudānū iti su-dānū | upa | svadhābhiḥ | sṛjathaḥ | puram-dhim |
preṣat | veṣat | vātaḥ | na | sūriḥ | ā | mahe | dade | su-vrataḥ | na | vājam ||1.180.6||

1.180.7a vayaṁ ciddhi vāṁ jaritāraḥ satyā vipanyāmahe vi paṇirhitāvān |
1.180.7c adhā ciddhi ṣmāśvināvanindyā pātho hi ṣmā vṛṣaṇāvantidevam ||

vayam | cit | hi | vām | jaritāraḥ | satyāḥ | vipanyāmahe | vi | paṇiḥ | hita-vān |
adha | cit | hi | sma | aśvinau | anindyā | pāthaḥ | hi | sma | vṛṣaṇau | anti-devam ||1.180.7||

1.180.8a yuvāṁ ciddhi ṣmāśvināvanu dyūnvirudrasya prasravaṇasya sātau |
1.180.8c agastyo narāṁ nṛṣu praśastaḥ kārādhunīva citayatsahasraiḥ ||

yuvām | cit | hi | sma | aśvinau | anu | dyūn | vi-rudrasya | pra-sravaṇasya | sātau |
agastyaḥ | narām | nṛṣu | pra-śastaḥ | kārādhunī-iva | citayat | sahasraiḥ ||1.180.8||

1.180.9a pra yadvahethe mahinā rathasya pra spandrā yātho manuṣo na hotā |
1.180.9c dhattaṁ sūribhya uta vā svaśvyaṁ nāsatyā rayiṣācaḥ syāma ||

pra | yat | vahethe iti | mahinā | rathasya | pra | spandrā | yāthaḥ | manuṣaḥ | na | hotā |
dhattam | sūri-bhyaḥ | uta | vā | su-aśvyam | nāsatyā | rayi-sācaḥ | syāma ||1.180.9||

1.180.10a taṁ vāṁ rathaṁ vayamadyā huvema stomairaśvinā suvitāya navyam |
1.180.10c ariṣṭanemiṁ pari dyāmiyānaṁ vidyāmeṣaṁ vṛjanaṁ jīradānum ||

tam | vām | ratham | vayam | adya | huvema | stomaiḥ | aśvinā | suvitāya | navyam |
ariṣṭa-nemim | pari | dyām | iyānam | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.180.10||


1.181.1a kadu preṣṭāviṣāṁ rayīṇāmadhvaryantā yadunninītho apām |
1.181.1c ayaṁ vāṁ yajño akṛta praśastiṁ vasudhitī avitārā janānām ||

kat | ūm̐ iti | preṣṭhau | iṣām | rayīṇām | adhvaryantā | yat | ut-ninīthaḥ | apām |
ayam | vām | yajñaḥ | akṛta | pra-śastim | vasudhitī iti vasu-dhitī | avitārā | janānām ||1.181.1||

1.181.2a ā vāmaśvāsaḥ śucayaḥ payaspā vātaraṁhaso divyāso atyāḥ |
1.181.2c manojuvo vṛṣaṇo vītapṛṣṭhā eha svarājo aśvinā vahantu ||

ā | vām | aśvāsaḥ | śucayaḥ | payaḥ-pāḥ | vāta-raṁhasaḥ | divyāsaḥ | atyāḥ |
manaḥ-juvaḥ | vṛṣaṇaḥ | vīta-pṛṣṭhāḥ | ā | iha | sva-rājaḥ | aśvinā | vahantu ||1.181.2||

1.181.3a ā vāṁ ratho'vanirna pravatvāntsṛpravandhuraḥ suvitāya gamyāḥ |
1.181.3c vṛṣṇaḥ sthātārā manaso javīyānahaṁpūrvo yajato dhiṣṇyā yaḥ ||

ā | vām | rathaḥ | avaniḥ | na | pravatvān | sṛpra-vandhuraḥ | suvitāya | gamyāḥ |
vṛṣṇaḥ | sthātārā | manasaḥ | javīyān | aham-pūrvaḥ | yajataḥ | dhiṣṇyā | yaḥ ||1.181.3||

1.181.4a iheha jātā samavāvaśītāmarepasā tanvā nāmabhiḥ svaiḥ |
1.181.4c jiṣṇurvāmanyaḥ sumakhasya sūrirdivo anyaḥ subhagaḥ putra ūhe ||

iha-iha | jātā | sam | avāvaśītām | arepasā | tanvā | nāma-bhiḥ | svaiḥ |
jiṣṇuḥ | vām | anyaḥ | su-makhasya | sūriḥ | divaḥ | anyaḥ | su-bhagaḥ | putraḥ | ūhe ||1.181.4||

1.181.5a pra vāṁ niceruḥ kakuho vaśām̐ anu piśaṅgarūpaḥ sadanāni gamyāḥ |
1.181.5c harī anyasya pīpayanta vājairmathrā rajāṁsyaśvinā vi ghoṣaiḥ ||

pra | vām | ni-ceruḥ | kakuhaḥ | vaśān | anu | piśaṅga-rūpaḥ | sadanāni | gamyāḥ |
harī iti | anyasya | pīpayanta | vājaiḥ | mathrā | rajāṁsi | aśvinā | vi | ghoṣaiḥ ||1.181.5||

1.181.6a pra vāṁ śaradvānvṛṣabho na niṣṣāṭ pūrvīriṣaścarati madhva iṣṇan |
1.181.6c evairanyasya pīpayanta vājairveṣantīrūrdhvā nadyo na āguḥ ||

pra | vām | śarat-vān | vṛṣabhaḥ | na | niṣṣāṭ | pūrvīḥ | iṣaḥ | carati | madhvaḥ | iṣṇan |
evaiḥ | anyasya | pīpayanta | vājaiḥ | veṣantīḥ | ūrdhvāḥ | nadyaḥ | naḥ | ā | aguḥ ||1.181.6||

1.181.7a asarji vāṁ sthavirā vedhasā gīrbāḻhe aśvinā tredhā kṣarantī |
1.181.7c upastutāvavataṁ nādhamānaṁ yāmannayāmañchṛṇutaṁ havaṁ me ||

asarji | vām | sthavirā | vedhasā | gīḥ | bāḻhe | aśvinā | tredhā | kṣarantī |
upa-stutau | avatam | nādhamānam | yāman | ayāman | śṛṇutam | havam | me ||1.181.7||

1.181.8a uta syā vāṁ ruśato vapsaso gīstribarhiṣi sadasi pinvate nṝn |
1.181.8c vṛṣā vāṁ megho vṛṣaṇā pīpāya gorna seke manuṣo daśasyan ||

uta | syā | vām | ruśataḥ | vapsasaḥ | gīḥ | tri-barhiṣi | sadasi | pinvate | nṝn |
vṛṣā | vām | meghaḥ | vṛṣaṇā | pīpāya | goḥ | na | seke | manuṣaḥ | daśasyan ||1.181.8||

1.181.9a yuvāṁ pūṣevāśvinā puraṁdhiragnimuṣāṁ na jarate haviṣmān |
1.181.9c huve yadvāṁ varivasyā gṛṇāno vidyāmeṣaṁ vṛjanaṁ jīradānum ||

yuvām | pūṣā-iva | aśvinā | puram-dhiḥ | agnim | uṣām | na | jarate | haviṣmān |
huve | yat | vām | varivasyā | gṛṇānaḥ | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.181.9||


1.182.1a abhūdidaṁ vayunamo ṣu bhūṣatā ratho vṛṣaṇvānmadatā manīṣiṇaḥ |
1.182.1c dhiyaṁjinvā dhiṣṇyā viśpalāvasū divo napātā sukṛte śucivratā ||

abhūt | idam | vayunam | o iti | su | bhūṣata | rathaḥ | vṛṣaṇ-vān | madata | manīṣiṇaḥ |
dhiyam-jinvā | dhiṣṇyā | viśpalāvasū iti | divaḥ | napātā | su-kṛte | śuci-vratā ||1.182.1||

1.182.2a indratamā hi dhiṣṇyā maruttamā dasrā daṁsiṣṭhā rathyā rathītamā |
1.182.2c pūrṇaṁ rathaṁ vahethe madhva ācitaṁ tena dāśvāṁsamupa yātho aśvinā ||

indra-tamā | hi | dhiṣṇyā | marut-tamā | dasrā | daṁsiṣṭhā | rathyā | rathi-tamā |
pūrṇam | ratham | vahethe iti | madhvaḥ | ā-citam | tena | dāśvāṁsam | upa | yāthaḥ | aśvinā ||1.182.2||

1.182.3a kimatra dasrā kṛṇuthaḥ kimāsāthe jano yaḥ kaścidahavirmahīyate |
1.182.3c ati kramiṣṭaṁ jurataṁ paṇerasuṁ jyotirviprāya kṛṇutaṁ vacasyave ||

kim | atra | dasrā | kṛṇuthaḥ | kim | āsāthe iti | janaḥ | yaḥ | kaḥ | cit | ahaviḥ | mahīyate |
ati | kramiṣṭam | juratam | paṇeḥ | asum | jyotiḥ | viprāya | kṛṇutam | vacasyave ||1.182.3||

1.182.4a jambhayatamabhito rāyataḥ śuno hataṁ mṛdho vidathustānyaśvinā |
1.182.4c vācaṁvācaṁ jaritū ratninīṁ kṛtamubhā śaṁsaṁ nāsatyāvataṁ mama ||

jambhayatam | abhitaḥ | rāyataḥ | śunaḥ | hatam | mṛdhaḥ | vidathuḥ | tāni | aśvinā |
vācam-vācam | jarituḥ | ratninīm | kṛtam | ubhā | saṁsam | nāsatyā | avatam | mama ||1.182.4||

1.182.5a yuvametaṁ cakrathuḥ sindhuṣu plavamātmanvantaṁ pakṣiṇaṁ taugryāya kam |
1.182.5c yena devatrā manasā nirūhathuḥ supaptanī petathuḥ kṣodaso mahaḥ ||

yuvam | etam | cakratuḥ | sindhuṣu | plavam | ātman-vantam | pakṣiṇam | taugryāya | kam |
yena | deva-trā | manasā | niḥ-ūhathuḥ | su-paptani | petathuḥ | kṣodasaḥ | mahaḥ ||1.182.5||

1.182.6a avaviddhaṁ taugryamapsvantaranārambhaṇe tamasi praviddham |
1.182.6c catasro nāvo jaṭhalasya juṣṭā udaśvibhyāmiṣitāḥ pārayanti ||

ava-viddham | taugryam | ap-su | antaḥ | anārambhaṇe | tamasi | pra-viddham |
catasraḥ | nāvaḥ | jaṭhalasya | juṣṭāḥ | ut | aśvi-bhyām | iṣitāḥ | pārayanti ||1.182.6||

1.182.7a kaḥ svidvṛkṣo niṣṭhito madhye arṇaso yaṁ taugryo nādhitaḥ paryaṣasvajat |
1.182.7c parṇā mṛgasya patarorivārabha udaśvinā ūhathuḥ śromatāya kam ||

kaḥ | svit | vṛkṣaḥ | niḥ-sthitaḥ | madhye | arṇasaḥ | yam | taugryaḥ | nādhitaḥ | pari-asasvajat |
parṇā | mṛgasya | pataroḥ-iva | ā-rabhe | ut | aśvinau | ūhathuḥ | śromatāya | kam ||1.182.7||

1.182.8a tadvāṁ narā nāsatyāvanu ṣyādyadvāṁ mānāsa ucathamavocan |
1.182.8c asmādadya sadasaḥ somyādā vidyāmeṣaṁ vṛjanaṁ jīradānum ||

tat | vām | narā | nāsatyau | anu | syāt | yat | vām | mānāsaḥ | ucatham | avocan |
asmāt | adya | sadasaḥ | somyāt | ā | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.182.8||


1.183.1a taṁ yuñjāthāṁ manaso yo javīyāntrivandhuro vṛṣaṇā yastricakraḥ |
1.183.1c yenopayāthaḥ sukṛto duroṇaṁ tridhātunā patatho virna parṇaiḥ ||

tam | yuñjāthām | manasaḥ | yaḥ | javīyān | tri-vandhuraḥ | vṛṣaṇā | yaḥ | tri-cakraḥ |
yena | upa-yāthaḥ | su-kṛtaḥ | duroṇam | tri-dhātunā | patathaḥ | viḥ | na | parṇaiḥ ||1.183.1||

1.183.2a suvṛdratho vartate yannabhi kṣāṁ yattiṣṭhathaḥ kratumantānu pṛkṣe |
1.183.2c vapurvapuṣyā sacatāmiyaṁ gīrdivo duhitroṣasā sacethe ||

su-vṛt | rathaḥ | vartate | yan | abhi | kṣām | yat | tiṣṭhathaḥ | kratu-mantā | anu | pṛkṣe |
vapuḥ | vapuṣyā | sacatām | iyam | gīḥ | divaḥ | duhitrā | uṣasā | sacethe iti ||1.183.2||

1.183.3a ā tiṣṭhataṁ suvṛtaṁ yo ratho vāmanu vratāni vartate haviṣmān |
1.183.3c yena narā nāsatyeṣayadhyai vartiryāthastanayāya tmane ca ||

ā | tiṣṭhatam | su-vṛtam | yaḥ | rathaḥ | vām | anu | vratāni | vartate | haviṣmān |
yena | narā | nāsatyā | iṣayadhyai | vartiḥ | yāthaḥ | tanayāya | tmane | ca ||1.183.3||

1.183.4a mā vāṁ vṛko mā vṛkīrā dadharṣīnmā pari varktamuta māti dhaktam |
1.183.4c ayaṁ vāṁ bhāgo nihita iyaṁ gīrdasrāvime vāṁ nidhayo madhūnām ||

mā | vām | vṛkaḥ | mā | vṛkīḥ | ā | dadharṣīt | mā | pari | varktam | uta | mā | ati | dhaktam |
ayam | vām | bhāgaḥ | ni-hitaḥ | iyam | gīḥ | dasrau | ime | vām | ni-dhayaḥ | madhūnām ||1.183.4||

1.183.5a yuvāṁ gotamaḥ purumīḻho atrirdasrā havate'vase haviṣmān |
1.183.5c diśaṁ na diṣṭāmṛjūyeva yantā me havaṁ nāsatyopa yātam ||

yuvām | gotamaḥ | puru-mīḻhaḥ | atriḥ | dasrā | havate | avase | haviṣmān |
diśam | na | diṣṭām | ṛjuyā-iva | yantā | ā | me | havam | nāsatyā | upa | yātam ||1.183.5||

1.183.6a atāriṣma tamasaspāramasya prati vāṁ stomo aśvināvadhāyi |
1.183.6c eha yātaṁ pathibhirdevayānairvidyāmeṣaṁ vṛjanaṁ jīradānum ||

atāriṣma | tamasaḥ | pāram | asya | prati | vām | stomaḥ | aśvinau | adhāyi |
ā | iha | yātam | pathi-bhiḥ | deva-yānaiḥ | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.183.6||


1.184.1a tā vāmadya tāvaparaṁ huvemocchantyāmuṣasi vahnirukthaiḥ |
1.184.1c nāsatyā kuha citsantāvaryo divo napātā sudāstarāya ||

tā | vām | adya | tau | aparam | huvema | ucchantyām | uṣasi | vahniḥ | ukthaiḥ |
nāsatyā | kuha | cit | santau | aryaḥ | divaḥ | napātā | sudāḥ-tarāya ||1.184.1||

1.184.2a asme ū ṣu vṛṣaṇā mādayethāmutpaṇīm̐rhatamūrmyā madantā |
1.184.2c śrutaṁ me acchoktibhirmatīnāmeṣṭā narā nicetārā ca karṇaiḥ ||

asme iti | ūm̐ iti | su | vṛṣaṇā | mādayethām | ut | paṇīn | hatam | ūrmyā | madantā |
śrutam | me | acchokti-bhiḥ | matīnām | eṣṭā | narā | ni-cetārā | ca | karṇaiḥ ||1.184.2||

1.184.3a śriye pūṣanniṣukṛteva devā nāsatyā vahatuṁ sūryāyāḥ |
1.184.3c vacyante vāṁ kakuhā apsu jātā yugā jūrṇeva varuṇasya bhūreḥ ||

śriye | pūṣan | iṣukṛtā-iva | devā | nāsatyā | vahatum | sūryāyāḥ |
vacyante | vām | kakuhāḥ | ap-su | jātāḥ | yugā | jūrṇā-iva | varuṇasya | bhūreḥ ||1.184.3||

1.184.4a asme sā vāṁ mādhvī rātirastu stomaṁ hinotaṁ mānyasya kāroḥ |
1.184.4c anu yadvāṁ śravasyā sudānū suvīryāya carṣaṇayo madanti ||

asme iti | sā | vām | mādhvī iti | rātiḥ | astu | stomam | hinotam | mānyasya | kāroḥ |
anu | yat | vām | śravasyā | sudānū iti su-dānū | su-vīryāya | carṣaṇayaḥ | madanti ||1.184.4||

1.184.5a eṣa vāṁ stomo aśvināvakāri mānebhirmaghavānā suvṛkti |
1.184.5c yātaṁ vartistanayāya tmane cāgastye nāsatyā madantā ||

eṣaḥ | vām | stomaḥ | aśvinau | akāri | mānebhiḥ | magha-vānā | su-vṛkti |
yātam | vartiḥ | tanayāya | tmane | ca | agastye | nāsatyā | madantā ||1.184.5||

1.184.6a atāriṣma tamasaspāramasya prati vāṁ stomo aśvināvadhāyi |
1.184.6c eha yātaṁ pathibhirdevayānairvidyāmeṣaṁ vṛjanaṁ jīradānum ||

atāriṣma | tamasaḥ | pāram | asya | prati | vām | stomaḥ | aśvinau | adhāyi |
ā | iha | yātam | pathi-bhiḥ | deva-yānaiḥ | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.184.6||


1.185.1a katarā pūrvā katarāparāyoḥ kathā jāte kavayaḥ ko vi veda |
1.185.1c viśvaṁ tmanā bibhṛto yaddha nāma vi vartete ahanī cakriyeva ||

katarā | pūrvā | katarā | aparā | ayoḥ | kathā | jāte iti | kavayaḥ | kaḥ | vi | veda |
viśvam | tmanā | bibhṛtaḥ | yat | ha | nāma | vi | vartete | ahanī iti | cakriyā-iva ||1.185.1||

1.185.2a bhūriṁ dve acarantī carantaṁ padvantaṁ garbhamapadī dadhāte |
1.185.2c nityaṁ na sūnuṁ pitrorupasthe dyāvā rakṣataṁ pṛthivī no abhvāt ||

bhūri | dve iti | acarantī iti | carantam | pat-vantam | garbham | apadī iti | dadhāte iti |
nityam | na | sūnum | pitroḥ | upa-sthe | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt ||1.185.2||

1.185.3a aneho dātramaditeranarvaṁ huve svarvadavadhaṁ namasvat |
1.185.3c tadrodasī janayataṁ jaritre dyāvā rakṣataṁ pṛthivī no abhvāt ||

anehaḥ | dātram | aditeḥ | anarvam | huve | svaḥ-vat | avadham | namasvat |
tat | rodasī iti | janayatam | jaritre | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt ||1.185.3||

1.185.4a atapyamāne avasāvantī anu ṣyāma rodasī devaputre |
1.185.4c ubhe devānāmubhayebhirahnāṁ dyāvā rakṣataṁ pṛthivī no abhvāt ||

atapyamāne iti | avasā | avantī iti | anu | syāma | rodasī iti | devaputre iti deva-putre |
ubhe iti | devānām | ubhayebhiḥ | ahnām | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt ||1.185.4||

1.185.5a saṁgacchamāne yuvatī samante svasārā jāmī pitrorupasthe |
1.185.5c abhijighrantī bhuvanasya nābhiṁ dyāvā rakṣataṁ pṛthivī no abhvāt ||

saṁgacchamāne iti sam-gacchamāne | yuvatī iti | samante iti sam-ante | svasārā | jāmī iti | pitroḥ | upa-sthe |
abhijighrantī ityabhi-jighrantī | bhuvanasya | nābhim | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt ||1.185.5||

1.185.6a urvī sadmanī bṛhatī ṛtena huve devānāmavasā janitrī |
1.185.6c dadhāte ye amṛtaṁ supratīke dyāvā rakṣataṁ pṛthivī no abhvāt ||

urvī iti | sadmanī iti | bṛhatī iti | ṛtena | huve | devānām | avasā | janitrī iti |
dadhāte iti | ye iti | amṛtam | supratīke iti su-pratīke | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt ||1.185.6||

1.185.7a urvī pṛthvī bahule dūreante upa bruve namasā yajñe asmin |
1.185.7c dadhāte ye subhage supratūrtī dyāvā rakṣataṁ pṛthivī no abhvāt ||

urvī iti | pṛthvī iti | bahule iti | dūreante iti dūre-ante | upa | bruve | namasā | yajñe | asmin |
dadhāte iti | ye iti | subhage iti su-bhage | supratūrtī iti su-pratūrtī | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt ||1.185.7||

1.185.8a devānvā yaccakṛmā kaccidāgaḥ sakhāyaṁ vā sadamijjāspatiṁ vā |
1.185.8c iyaṁ dhīrbhūyā avayānameṣāṁ dyāvā rakṣataṁ pṛthivī no abhvāt ||

devān | vā | yat | cakṛma | kat | cit | āgaḥ | sakhāyam | vā | sadam | it | jāḥ-patim | vā |
iyam | dhīḥ | bhūyāḥ | ava-yānam | eṣām | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt ||1.185.8||

1.185.9a ubhā śaṁsā naryā māmaviṣṭāmubhe māmūtī avasā sacetām |
1.185.9c bhūri cidaryaḥ sudāstarāyeṣā madanta iṣayema devāḥ ||

ubhā | śaṁsā | naryā | mām | aviṣṭām | ubhe iti | mām | ūtī iti | avasā | sacetām |
bhūri | cit | aryaḥ | sudāḥ-tarāya | iṣā | madantaḥ | iṣayema | devāḥ ||1.185.9||

1.185.10a ṛtaṁ dive tadavocaṁ pṛthivyā abhiśrāvāya prathamaṁ sumedhāḥ |
1.185.10c pātāmavadyādduritādabhīke pitā mātā ca rakṣatāmavobhiḥ ||

ṛtam | dive | tat | avocam | pṛthivyai | abhi-śrāvāya | prathamam | su-medhāḥ |
pātām | avadyāt | duḥ-itāt | abhīke | pitā | mātā | ca | rakṣatām | avaḥ-bhiḥ ||1.185.10||

1.185.11a idaṁ dyāvāpṛthivī satyamastu pitarmātaryadihopabruve vām |
1.185.11c bhūtaṁ devānāmavame avobhirvidyāmeṣaṁ vṛjanaṁ jīradānum ||

idam | dyāvāpṛthivī iti | satyam | astu | pitaḥ | mātaḥ | yat | iha | upa-bruve | vām |
bhūtam | devānām | avame iti | avaḥ-bhiḥ | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.185.11||


1.186.1a ā na iḻābhirvidathe suśasti viśvānaraḥ savitā deva etu |
1.186.1c api yathā yuvāno matsathā no viśvaṁ jagadabhipitve manīṣā ||

ā | naḥ | iḻābhiḥ | vidathe | su-śasti | viśvānaraḥ | savitā | devaḥ | etu |
api | yathā | yuvānaḥ | matsatha | naḥ | viśvam | jagat | abhi-pitve | manīṣā ||1.186.1||

1.186.2a ā no viśva āskrā gamantu devā mitro aryamā varuṇaḥ sajoṣāḥ |
1.186.2c bhuvanyathā no viśve vṛdhāsaḥ karantsuṣāhā vithuraṁ na śavaḥ ||

ā | naḥ | viśve | āskrāḥ | gamantu | devāḥ | mitraḥ | aryamā | varuṇaḥ | sa-joṣāḥ |
bhuvan | yathā | naḥ | viśve | vṛdhāsaḥ | karan | su-sahā | vithuram | na | śavaḥ ||1.186.2||

1.186.3a preṣṭhaṁ vo atithiṁ gṛṇīṣe'gniṁ śastibhisturvaṇiḥ sajoṣāḥ |
1.186.3c asadyathā no varuṇaḥ sukīrtiriṣaśca parṣadarigūrtaḥ sūriḥ ||

preṣṭham | vaḥ | atithim | gṛṇīṣe | agnim | śasti-bhiḥ | turvaṇiḥ | sa-joṣāḥ |
asat | yathā | naḥ | varuṇaḥ | su-kīrtiḥ | iṣaḥ | ca | parṣat | ari-gūrtaḥ | sūriḥ ||1.186.3||

1.186.4a upa va eṣe namasā jigīṣoṣāsānaktā sudugheva dhenuḥ |
1.186.4c samāne ahanvimimāno arkaṁ viṣurūpe payasi sasminnūdhan ||

upa | vaḥ | ā | iṣe | namasā | jigīṣā | uṣasānaktā | sudughā-iva | dhenuḥ |
samāne | ahan | vi-mimānaḥ | arkam | viṣu-rūpe | payasi | sasmin | ūdhan ||1.186.4||

1.186.5a uta no'hirbudhnyo mayaskaḥ śiśuṁ na pipyuṣīva veti sindhuḥ |
1.186.5c yena napātamapāṁ junāma manojuvo vṛṣaṇo yaṁ vahanti ||

uta | naḥ | ahiḥ | budhnyaḥ | mayaḥ | kariti kaḥ | śiśum | na | pipyuṣī-iva | veti | sindhuḥ |
yena | napātam | apām | junāma | manaḥ-juvaḥ | vṛṣaṇaḥ | yam | vahanti ||1.186.5||

1.186.6a uta na īṁ tvaṣṭā gantvacchā smatsūribhirabhipitve sajoṣāḥ |
1.186.6c ā vṛtrahendraścarṣaṇiprāstuviṣṭamo narāṁ na iha gamyāḥ ||

uta | naḥ | īm | tvaṣṭā | ā | gantu | accha | smat | sūri-bhiḥ | abhi-pitve | sa-joṣāḥ |
ā | vṛtra-hā | indraḥ | carṣaṇi-prāḥ | tuviḥ-tamaḥ | narām | naḥ | iha | gamyāḥ ||1.186.6||

1.186.7a uta na īṁ matayo'śvayogāḥ śiśuṁ na gāvastaruṇaṁ rihanti |
1.186.7c tamīṁ giro janayo na patnīḥ surabhiṣṭamaṁ narāṁ nasanta ||

uta | naḥ | īm | matayaḥ | aśva-yogāḥ | śiśum | na | gāvaḥ | taruṇam | rihanti |
tam | īm | giraḥ | janayaḥ | na | patnīḥ | surabhiḥ-tamam | narām | nasanta ||1.186.7||

1.186.8a uta na īṁ maruto vṛddhasenāḥ smadrodasī samanasaḥ sadantu |
1.186.8c pṛṣadaśvāso'vanayo na rathā riśādaso mitrayujo na devāḥ ||

uta | naḥ | īm | marutaḥ | vṛddha-senāḥ | smat | rodasī iti | sa-manasaḥ | sadantu |
pṛṣat-aśvāsaḥ | avanayaḥ | na | rathāḥ | riśādasaḥ | mitra-yujaḥ | na | devāḥ ||1.186.8||

1.186.9a pra nu yadeṣāṁ mahinā cikitre pra yuñjate prayujaste suvṛkti |
1.186.9c adha yadeṣāṁ sudine na śarurviśvameriṇaṁ pruṣāyanta senāḥ ||

pra | nu | yat | eṣām | mahinā | cikitre | pra | yuñjate | pra-yujaḥ | te | su-vṛkti |
adha | yat | eṣām | su-dine | na | śaruḥ | viśvam | ā | iriṇam | pruṣāyanta | senāḥ ||1.186.9||

1.186.10a pro aśvināvavase kṛṇudhvaṁ pra pūṣaṇaṁ svatavaso hi santi |
1.186.10c adveṣo viṣṇurvāta ṛbhukṣā acchā sumnāya vavṛtīya devān ||

pro iti | aśvinau | avase | kṛṇudhvam | pra | pūṣaṇam | sva-tavasaḥ | hi | santi |
adveṣaḥ | viṣṇuḥ | vātaḥ | ṛbhukṣāḥ | accha | sumnāya | vavṛtīya | devān ||1.186.10||

1.186.11a iyaṁ sā vo asme dīdhitiryajatrā apiprāṇī ca sadanī ca bhūyāḥ |
1.186.11c ni yā deveṣu yatate vasūyurvidyāmeṣaṁ vṛjanaṁ jīradānum ||

iyam | sā | vaḥ | asme iti | dīdhitiḥ | yajatrāḥ | api-prāṇī | ca | sadanī | ca | bhūyāḥ |
ni | yā | deveṣu | yatate | vasu-yuḥ | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.186.11||


1.187.1a pituṁ nu stoṣaṁ maho dharmāṇaṁ taviṣīm |
1.187.1c yasya trito vyojasā vṛtraṁ viparvamardayat ||

pitum | nu | stoṣam | mahaḥ | dharmāṇam | taviṣīm |
yasya | tritaḥ | vi | ojasā | vṛtram | vi-parvam | ardayat ||1.187.1||

1.187.2a svādo pito madho pito vayaṁ tvā vavṛmahe |
1.187.2c asmākamavitā bhava ||

svādo iti | pito iti | madho iti | pito iti | vayam | tvā | vavṛmahe |
asmākam | avitā | bhava ||1.187.2||

1.187.3a upa naḥ pitavā cara śivaḥ śivābhirūtibhiḥ |
1.187.3c mayobhuradviṣeṇyaḥ sakhā suśevo advayāḥ ||

upa | naḥ | pito iti | ā | cara | śivaḥ | śivābhiḥ | ūti-bhiḥ |
mayaḥ-bhuḥ | adviṣeṇyaḥ | sakhā | su-śevaḥ | advayāḥ ||1.187.3||

1.187.4a tava tye pito rasā rajāṁsyanu viṣṭhitāḥ |
1.187.4c divi vātā iva śritāḥ ||

tava | tye | pito iti | rasāḥ | rajāṁsi | anu | vi-sthitāḥ |
divi | vātāḥ-iva | śritāḥ ||1.187.4||

1.187.5a tava tye pito dadatastava svādiṣṭha te pito |
1.187.5c pra svādmāno rasānāṁ tuvigrīvā iverate ||

tava | tye | pito iti | dadataḥ | tava | svādiṣṭha | te | pito iti |
pra | svādmānaḥ | rasānām | tuvigrīvāḥ-iva | īrate ||1.187.5||

1.187.6a tve pito mahānāṁ devānāṁ mano hitam |
1.187.6c akāri cāru ketunā tavāhimavasāvadhīt ||

tve iti | pito iti | mahānām | devānām | manaḥ | hitam |
akāri | cāru | ketunā | tava | ahim | avasā | avadhīt ||1.187.6||

1.187.7a yadado pito ajaganvivasva parvatānām |
1.187.7c atrā cinno madho pito'raṁ bhakṣāya gamyāḥ ||

yat | adaḥ | pito iti | ajagan | vivasva | parvatānām |
atra | cit | naḥ | madho iti | pito iti | aram | bhakṣāya | gamyāḥ ||1.187.7||

1.187.8a yadapāmoṣadhīnāṁ pariṁśamāriśāmahe |
1.187.8c vātāpe pīva idbhava ||

yat | apām | oṣadhīnām | pariṁśam | ā-riśāmahe |
vātāpe | pīvaḥ | it | bhava ||1.187.8||

1.187.9a yatte soma gavāśiro yavāśiro bhajāmahe |
1.187.9c vātāpe pīva idbhava ||

yat | te | soma | go-āśiraḥ | yava-āśiraḥ | bhajāmahe |
vātāpe | pīvaḥ | it | bhava ||1.187.9||

1.187.10a karambha oṣadhe bhava pīvo vṛkka udārathiḥ |
1.187.10c vātāpe pīva idbhava ||

karambhaḥ | oṣadhe | bhava | pīvaḥ | vṛkkaḥ | udārathiḥ |
vātāpe | pīvaḥ | it | bhava ||1.187.10||

1.187.11a taṁ tvā vayaṁ pito vacobhirgāvo na havyā suṣūdima |
1.187.11c devebhyastvā sadhamādamasmabhyaṁ tvā sadhamādam ||

tvam | tvā | vayam | pito iti | vacaḥ-bhiḥ | gāvaḥ | na | havyā | susūdima |
devebhyaḥ | tvā | sadha-mādam | asmabhyam | tvā | sadha-mādam ||1.187.11||


1.188.1a samiddho adya rājasi devo devaiḥ sahasrajit |
1.188.1c dūto havyā kavirvaha ||

sam-iddhaḥ | adya | rājasi | devaḥ | devaiḥ | sahasra-jit |
dūtaḥ | havyā | kaviḥ | vaha ||1.188.1||

1.188.2a tanūnapādṛtaṁ yate madhvā yajñaḥ samajyate |
1.188.2c dadhatsahasriṇīriṣaḥ ||

tanū-napāt | ṛtam | yate | madhvā | yajñaḥ | sam | ajyate |
dadhat | sahasriṇīḥ | iṣaḥ ||1.188.2||

1.188.3a ājuhvāno na īḍyo devām̐ ā vakṣi yajñiyān |
1.188.3c agne sahasrasā asi ||

ā-juhvānaḥ | naḥ | īḍyaḥ | devān | ā | vakṣi | yajñiyān |
agne | sahasra-sāḥ | asi ||1.188.3||

1.188.4a prācīnaṁ barhirojasā sahasravīramastṛṇan |
1.188.4c yatrādityā virājatha ||

prācīnam | barhiḥ | ojasā | sahasra-vīram | astṛṇan |
yatra | ādityāḥ | vi-rājatha ||1.188.4||

1.188.5a virāṭ samrāḍvibhvīḥ prabhvīrbahvīśca bhūyasīśca yāḥ |
1.188.5c duro ghṛtānyakṣaran ||

vi-rāṭ | sam-rāṭ | vi-bhvīḥ | pra-bhvīḥ | bahvīḥ | ca | bhūyasīḥ | ca | yāḥ |
duraḥ | ghṛtāni | akṣaran ||1.188.5||

1.188.6a surukme hi supeśasādhi śriyā virājataḥ |
1.188.6c uṣāsāveha sīdatām ||

surukme iti su-rukme | hi | su-peśasā | adhi | śriyā | vi-rājataḥ |
uṣasau | ā | iha | sīdatām ||1.188.6||

1.188.7a prathamā hi suvācasā hotārā daivyā kavī |
1.188.7c yajñaṁ no yakṣatāmimam ||

prathamā | hi | su-vācasā | hotārā | daivyā | kavī iti |
yajñam | naḥ | yakṣatām | imam ||1.188.7||

1.188.8a bhāratīḻe sarasvati yā vaḥ sarvā upabruve |
1.188.8c tā naścodayata śriye ||

bhārati | iḻe | sarasvati | yāḥ | vaḥ | sarvāḥ | upa-bruve |
tāḥ | naḥ | codayata | śriye ||1.188.8||

1.188.9a tvaṣṭā rūpāṇi hi prabhuḥ paśūnviśvāntsamānaje |
1.188.9c teṣāṁ naḥ sphātimā yaja ||

tvaṣṭā | rūpāṇi | hi | pra-bhuḥ | paśūn | viśvān | sam-ānaje |
teṣām | naḥ | sphātim | ā | yaja ||1.188.9||

1.188.10a upa tmanyā vanaspate pātho devebhyaḥ sṛja |
1.188.10c agnirhavyāni siṣvadat ||

upa | tmanyā | vanaspate | pāthaḥ | devebhyaḥ | sṛja |
agniḥ | havyāni | sisvadat ||1.188.10||

1.188.11a purogā agnirdevānāṁ gāyatreṇa samajyate |
1.188.11c svāhākṛtīṣu rocate ||

puraḥ-gāḥ | agniḥ | devānām | gāyatreṇa | sam | ajyate |
svāhā-kṛtīṣu | rocate ||1.188.11||


1.189.1a agne naya supathā rāye asmānviśvāni deva vayunāni vidvān |
1.189.1c yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṁ te namaüktiṁ vidhema ||

agne | naya | su-pathā | rāye | asmān | viśvāni | deva | vayunāni | vidvān |
yuyodhi | asmat | juhurāṇam | enaḥ | bhūyiṣṭhām | te | namaḥ-uktim | vidhema ||1.189.1||

1.189.2a agne tvaṁ pārayā navyo asmāntsvastibhirati durgāṇi viśvā |
1.189.2c pūśca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṁ yoḥ ||

agne | tvam | pāraya | navyaḥ | asmān | svasti-bhiḥ | ati | duḥ-gāṇi | viśvā |
pūḥ | ca | pṛthvī | bahulā | naḥ | urvī | bhava | tokāya | tanayāya | śam | yoḥ ||1.189.2||

1.189.3a agne tvamasmadyuyodhyamīvā anagnitrā abhyamanta kṛṣṭīḥ |
1.189.3c punarasmabhyaṁ suvitāya deva kṣāṁ viśvebhiramṛtebhiryajatra ||

agne | tvam | asmat | yuyodhi | amīvāḥ | anagni-trāḥ | abhi | amanta | kṛṣṭīḥ |
punaḥ | asmabhyam | suvitāya | deva | kṣām | viśvebhiḥ | amṛtebhiḥ | yajatra ||1.189.3||

1.189.4a pāhi no agne pāyubhirajasrairuta priye sadana ā śuśukvān |
1.189.4c mā te bhayaṁ jaritāraṁ yaviṣṭha nūnaṁ vidanmāparaṁ sahasvaḥ ||

pāhi | naḥ | agne | pāyu-bhiḥ | ajasraiḥ | uta | priye | sadane | ā | śuśukvān |
mā | te | bhayam | jaritāram | yaviṣṭha | nūnam | vidat | mā | aparam | sahasvaḥ ||1.189.4||

1.189.5a mā no agne'va sṛjo aghāyāviṣyave ripave ducchunāyai |
1.189.5c mā datvate daśate mādate no mā rīṣate sahasāvanparā dāḥ ||

mā | naḥ | agne | ava | sṛjaḥ | aghāya | aviṣyave | ripave | ducchunāyai |
mā | datvate | daśate | mā | adate | naḥ | mā | riṣate | sahasā-van | parā | dāḥ ||1.189.5||

1.189.6a vi gha tvāvām̐ ṛtajāta yaṁsadgṛṇāno agne tanve varūtham |
1.189.6c viśvādririkṣoruta vā ninitsorabhihrutāmasi hi deva viṣpaṭ ||

vi | gha | tvā-vān | ṛta-jāta | yaṁsat | gṛṇanaḥ | agne | tanve | varūtham |
viśvāt | ririkṣoḥ | uta | vā | ninitsoḥ | abhi-hrutām | asi | hi | deva | viṣpaṭ ||1.189.6||

1.189.7a tvaṁ tām̐ agna ubhayānvi vidvānveṣi prapitve manuṣo yajatra |
1.189.7c abhipitve manave śāsyo bhūrmarmṛjenya uśigbhirnākraḥ ||

tvam | tām | agne | ubhayān | vi | vidvān | veṣi | pra-pitve | manuṣaḥ | yajatra |
abhi-pitve | manave | śāsyaḥ | bhūḥ | marmṛjenyaḥ | uśik-bhiḥ | na | akraḥ ||1.189.7||

1.189.8a avocāma nivacanānyasminmānasya sūnuḥ sahasāne agnau |
1.189.8c vayaṁ sahasramṛṣibhiḥ sanema vidyāmeṣaṁ vṛjanaṁ jīradānum ||

avocāma | ni-vacanāni | asmin | mānasya | sūnuḥ | sahasāne | agnau |
vayam | sahasram | ṛṣi-bhiḥ | sanema | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.189.8||


1.190.1a anarvāṇaṁ vṛṣabhaṁ mandrajihvaṁ bṛhaspatiṁ vardhayā navyamarkaiḥ |
1.190.1c gāthānyaḥ suruco yasya devā āśṛṇvanti navamānasya martāḥ ||

anarvāṇam | vṛṣabham | mandra-jihvam | bṛhaspatim | vardhaya | navyam | arkaiḥ |
gāthānyaḥ | su-rucaḥ | yasya | devāḥ | ā-śṛṇvanti | navamānasya | martāḥ ||1.190.1||

1.190.2a tamṛtviyā upa vācaḥ sacante sargo na yo devayatāmasarji |
1.190.2c bṛhaspatiḥ sa hyañjo varāṁsi vibhvābhavatsamṛte mātariśvā ||

tam | ṛtviyāḥ | upa | vācaḥ | sacante | sargaḥ | na | yaḥ | deva-yatām | asarji |
bṛhaspatiḥ | saḥ | hi | añjaḥ | varāṁsi | vi-bhvā | abhavat | sam | ṛte | mātariśvā ||1.190.2||

1.190.3a upastutiṁ namasa udyatiṁ ca ślokaṁ yaṁsatsaviteva pra bāhū |
1.190.3c asya kratvāhanyo yo asti mṛgo na bhīmo arakṣasastuviṣmān ||

upa-stutim | namasaḥ | ut-yatim | ca | ślokam | yaṁsat | savitā-iva | pra | bāhū iti |
asya | kratvā | ahanyaḥ | yaḥ | asti | mṛgaḥ | na | bhīmaḥ | arakṣasaḥ | tuviṣmān ||1.190.3||

1.190.4a asya śloko divīyate pṛthivyāmatyo na yaṁsadyakṣabhṛdvicetāḥ |
1.190.4c mṛgāṇāṁ na hetayo yanti cemā bṛhaspaterahimāyām̐ abhi dyūn ||

asya | ślokaḥ | divi | īyate | pṛthivyām | atyaḥ | na | yaṁsat | yakṣa-bhṛt | vi-cetāḥ |
mṛgāṇām | na | hetayaḥ | yanti | ca | imāḥ | bṛhaspateḥ | ahi-māyān | abhi | dyūn ||1.190.4||

1.190.5a ye tvā devosrikaṁ manyamānāḥ pāpā bhadramupajīvanti pajrāḥ |
1.190.5c na dūḍhye anu dadāsi vāmaṁ bṛhaspate cayasa itpiyārum ||

ye | tvā | deva | usrikam | manyamānāḥ | pāpāḥ | bhadram | upa-jīvanti | pajrāḥ |
na | duḥ-dhye | anu | dadāsi | vāmam | bṛhaspate | cayase | it | piyārum ||1.190.5||

1.190.6a supraituḥ sūyavaso na panthā durniyantuḥ pariprīto na mitraḥ |
1.190.6c anarvāṇo abhi ye cakṣate no'pīvṛtā aporṇuvanto asthuḥ ||

su-praituḥ | su-yavasaḥ | na | panthāḥ | duḥ-niyantuḥ | pari-prītaḥ | na | mitraḥ |
anarvāṇaḥ | abhi | ye | cakṣate | naḥ | api-vṛtāḥ | apa-ūrṇuvantaḥ | asthuḥ ||1.190.6||

1.190.7a saṁ yaṁ stubho'vanayo na yanti samudraṁ na sravato rodhacakrāḥ |
1.190.7c sa vidvām̐ ubhayaṁ caṣṭe antarbṛhaspatistara āpaśca gṛdhraḥ ||

sam | yam | stubhaḥ | avanayaḥ | na | yanti | samudram | na | sravataḥ | rodha-cakrāḥ |
saḥ | vidvān | ubhayam | caṣṭe | antaḥ | bṛhaspatiḥ | taraḥ | āpaḥ | ca | gṛdhraḥ ||1.190.7||

1.190.8a evā mahastuvijātastuviṣmānbṛhaspatirvṛṣabho dhāyi devaḥ |
1.190.8c sa naḥ stuto vīravaddhātu gomadvidyāmeṣaṁ vṛjanaṁ jīradānum ||

eva | mahaḥ | tuvi-jātaḥ | tuviṣmān | bṛhaspatiḥ | vṛṣabhaḥ | dhāyi | devaḥ |
saḥ | naḥ | stutaḥ | vīra-vat | dhātu | go-mat | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.190.8||


1.191.1a kaṅkato na kaṅkato'tho satīnakaṅkataḥ |
1.191.1c dvāviti pluṣī iti nyadṛṣṭā alipsata ||

kaṅkataḥ | na | kaṅkataḥ | atho iti | satīna-kaṅkataḥ |
dvau | iti | pluṣī iti | iti | ni | adṛṣṭāḥ | alipsata ||1.191.1||

1.191.2a adṛṣṭānhantyāyatyatho hanti parāyatī |
1.191.2c atho avaghnatī hantyatho pinaṣṭi piṁṣatī ||

adṛṣṭān | hanti | ā-yatī | atho iti | hanti | parā-yatī |
atho iti | ava-ghnatī | hanti | atho iti | pinaṣṭi | piṁṣatī ||1.191.2||

1.191.3a śarāsaḥ kuśarāso darbhāsaḥ sairyā uta |
1.191.3c mauñjā adṛṣṭā vairiṇāḥ sarve sākaṁ nyalipsata ||

śarāsaḥ | kuśarāsaḥ | darbhāsaḥ | sairyāḥ | uta |
mauñjāḥ | adṛṣṭāḥ | vairiṇāḥ | sarve | sākam | ni | alipsata ||1.191.3||

1.191.4a ni gāvo goṣṭhe asadanni mṛgāso avikṣata |
1.191.4c ni ketavo janānāṁ nyadṛṣṭā alipsata ||

ni | gāvaḥ | go-sthe | asadan | ni | mṛgāsaḥ | avikṣata |
ni | ketavaḥ | janānām | ni | adṛṣṭāḥ | alipsata ||1.191.4||

1.191.5a eta u tye pratyadṛśranpradoṣaṁ taskarā iva |
1.191.5c adṛṣṭā viśvadṛṣṭāḥ pratibuddhā abhūtana ||

ete | ūm̐ iti | tye | prati | adṛśran | pra-doṣam | taskarāḥ-iva |
adṛṣṭāḥ | viśva-dṛṣṭāḥ | prati-buddhāḥ | abhūtana ||1.191.5||

1.191.6a dyaurvaḥ pitā pṛthivī mātā somo bhrātāditiḥ svasā |
1.191.6c adṛṣṭā viśvadṛṣṭāstiṣṭhatelayatā su kam ||

dyauḥ | vaḥ | pitā | pṛthivī | mātā | somaḥ | bhrātā | aditiḥ | svasā |
adṛṣṭāḥ | viśva-dṛṣṭāḥ | tiṣṭhata | ilayata | su | kam ||1.191.6||

1.191.7a ye aṁsyā ye aṅgyāḥ sūcīkā ye prakaṅkatāḥ |
1.191.7c adṛṣṭāḥ kiṁ caneha vaḥ sarve sākaṁ ni jasyata ||

ye | aṁsyāḥ | ye | aṅgyāḥ | sūcīkāḥ | ye | pra-kaṅkatāḥ |
adṛṣṭāḥ | kim | cana | iha | vaḥ | sarve | sākam | ni | jasyata ||1.191.7||

1.191.8a utpurastātsūrya eti viśvadṛṣṭo adṛṣṭahā |
1.191.8c adṛṣṭāntsarvāñjambhayantsarvāśca yātudhānyaḥ ||

ut | purastāt | sūryaḥ | eti | viśva-dṛṣṭaḥ | adṛṣṭa-hā |
adṛṣṭān | sarvān | jambhayan | sarvāḥ | ca | yātu-dhānyaḥ ||1.191.8||

1.191.9a udapaptadasau sūryaḥ puru viśvāni jūrvan |
1.191.9c ādityaḥ parvatebhyo viśvadṛṣṭo adṛṣṭahā ||

ut | apaptat | asau | sūryaḥ | puru | viśvāni | jūrvan |
ādityaḥ | parvatebhyaḥ | viśva-dṛṣṭaḥ | adṛṣṭa-hā ||1.191.9||

1.191.10a sūrye viṣamā sajāmi dṛtiṁ surāvato gṛhe |
1.191.10c so cinnu na marāti no vayaṁ marāmāre asya yojanaṁ hariṣṭhā madhu tvā madhulā cakāra ||

sūrye | viṣam | ā | sajāmi | dṛtim | surā-vataḥ | gṛhe |
saḥ | cit | nu | na | marāti | no iti | vayam | marāma | āre | asya | yojanam | hari-sthāḥ | madhu | tvā | madhulā | cakāra ||1.191.10||

1.191.11a iyattikā śakuntikā sakā jaghāsa te viṣam |
1.191.11c so cinnu na marāti no vayaṁ marāmāre asya yojanaṁ hariṣṭhā madhu tvā madhulā cakāra ||

iyattikā | śakuntikā | sakā | jaghāsa | te | viṣam |
so iti | cit | nu | na | marāti | no iti | vayam | marāma | āre | asya | yojanam | hari-sthāḥ | madhu | tvā | madhulā | cakāra ||1.191.11||

1.191.12a triḥ sapta viṣpuliṅgakā viṣasya puṣyamakṣan |
1.191.12c tāścinnu na maranti no vayaṁ marāmāre asya yojanaṁ hariṣṭhā madhu tvā madhulā cakāra ||

triḥ | sapta | viṣpuliṅgakāḥ | viṣasya | puṣyam | akṣan |
tāḥ | cit | nu | na | maranti | no iti | vayam | marāma | āre | asya | yojanam | hari-sthāḥ | madhu | tvā | madhulā | cakāra ||1.191.12||

1.191.13a navānāṁ navatīnāṁ viṣasya ropuṣīṇām |
1.191.13c sarvāsāmagrabhaṁ nāmāre asya yojanaṁ hariṣṭhā madhu tvā madhulā cakāra ||

navānām | navatīnām | viṣasya | ropuṣīṇām |
sarvāsām | agrabham | nāma | āre | asya | yojanam | hari-sthāḥ | madhu | tvā | madhulā | cakāra ||1.191.13||

1.191.14a triḥ sapta mayūryaḥ sapta svasāro agruvaḥ |
1.191.14c tāste viṣaṁ vi jabhrira udakaṁ kumbhinīriva ||

triḥ | sapta | mayūryaḥ | sapta | svasāraḥ | agruvaḥ |
tāḥ | te | viṣam | vi | jabhrire | udakam | kumbhinīḥ-iva ||1.191.14||

1.191.15a iyattakaḥ kuṣumbhakastakaṁ bhinadmyaśmanā |
1.191.15c tato viṣaṁ pra vāvṛte parācīranu saṁvataḥ ||

iyattakaḥ | kuṣumbhakaḥ | takam | bhinadmi | aśmanā |
tataḥ | viṣam | pra | vavṛte | parācīḥ | anu | sam-vataḥ ||1.191.15||

1.191.16a kuṣumbhakastadabravīdgireḥ pravartamānakaḥ |
1.191.16c vṛścikasyārasaṁ viṣamarasaṁ vṛścika te viṣam ||

kuṣumbhakaḥ | tat | abravīt | gireḥ | pra-vartamānakaḥ |
vṛścikasya | arasam | viṣam | arasam | vṛścika | te | viṣam ||1.191.16||


2.1.1a tvamagne dyubhistvamāśuśukṣaṇistvamadbhyastvamaśmanaspari |
2.1.1c tvaṁ vanebhyastvamoṣadhībhyastvaṁ nṛṇāṁ nṛpate jāyase śuciḥ ||

tvam | agne | dyu-bhiḥ | tvam | āśuśukṣaṇiḥ | tvam | at-bhyaḥ | tvam | aśmanaḥ | pari |
tvam | vanebhyaḥ | tvam | oṣadhībhyaḥ | tvam | nṛṇām | nṛ-pate | jāyase | śuciḥ ||2.1.1||

2.1.2a tavāgne hotraṁ tava potramṛtviyaṁ tava neṣṭraṁ tvamagnidṛtāyataḥ |
2.1.2c tava praśāstraṁ tvamadhvarīyasi brahmā cāsi gṛhapatiśca no dame ||

tava | agne | hotram | tava | potram | ṛtviyam | tava | neṣṭram | tvam | agnit | ṛta-yataḥ |
tava | pra-śāstram | tvam | adhvari-yasi | brahmā | ca | asi | gṛha-patiḥ | ca | naḥ | dame ||2.1.2||

2.1.3a tvamagna indro vṛṣabhaḥ satāmasi tvaṁ viṣṇururugāyo namasyaḥ |
2.1.3c tvaṁ brahmā rayividbrahmaṇaspate tvaṁ vidhartaḥ sacase puraṁdhyā ||

tvam | agne | indraḥ | vṛṣabhaḥ | satām | asi | tvam | viṣṇuḥ | uru-gāyaḥ | namasyaḥ |
tvam | brahmā | rayi-vit | brahmaṇaḥ | pate | tvam | vidhartariti vi-dhartaḥ | sacase | puram-dhyā ||2.1.3||

2.1.4a tvamagne rājā varuṇo dhṛtavratastvaṁ mitro bhavasi dasma īḍyaḥ |
2.1.4c tvamaryamā satpatiryasya saṁbhujaṁ tvamaṁśo vidathe deva bhājayuḥ ||

tvam | agne | rājā | varuṇaḥ | dhṛta-vrataḥ | tvam | mitraḥ | bhavasi | dasmaḥ | īḍyaḥ |
tvam | aryamā | sat-patiḥ | yasya | sam-bhujam | tvam | aṁśaḥ | vidathe | deva | bhājayuḥ ||2.1.4||

2.1.5a tvamagne tvaṣṭā vidhate suvīryaṁ tava gnāvo mitramahaḥ sajātyam |
2.1.5c tvamāśuhemā rariṣe svaśvyaṁ tvaṁ narāṁ śardho asi purūvasuḥ ||

tvam | agne | tvaṣṭā | vidhate | su-vīryam | tava | gnāvaḥ | mitra-mahaḥ | sa-jātyam |
tvam | āśu-hemā | rariṣe | su-aśvyam | tvam | narām | śardhaḥ | asi | puru-vasuḥ ||2.1.5||

2.1.6a tvamagne rudro asuro maho divastvaṁ śardho mārutaṁ pṛkṣa īśiṣe |
2.1.6c tvaṁ vātairaruṇairyāsi śaṁgayastvaṁ pūṣā vidhataḥ pāsi nu tmanā ||

tvam | agne | rudraḥ | asuraḥ | mahaḥ | divaḥ | tvam | śardhaḥ | mārutam | pṛkṣaḥ | īśiṣe |
tvam | vātaiḥ | aruṇaiḥ | yāsi | śam-gayaḥ | tvam | pūṣā | vidhataḥ | pāsi | nu | tmanā ||2.1.6||

2.1.7a tvamagne draviṇodā araṁkṛte tvaṁ devaḥ savitā ratnadhā asi |
2.1.7c tvaṁ bhago nṛpate vasva īśiṣe tvaṁ pāyurdame yaste'vidhat ||

tvam | agne | draviṇaḥ-dāḥ | aram-kṛte | tvam | devaḥ | savitā | ratna-dhāḥ | asi |
tvam | bhagaḥ | nṛ-pate | vasvaḥ | īśiṣe | tvam | pāyuḥ | dame | yaḥ | te | avidhat ||2.1.7||

2.1.8a tvāmagne dama ā viśpatiṁ viśastvāṁ rājānaṁ suvidatramṛñjate |
2.1.8c tvaṁ viśvāni svanīka patyase tvaṁ sahasrāṇi śatā daśa prati ||

tvām | agne | dame | ā | viśpatim | viśaḥ | tvām | rājānam | su-vidatram | ṛñjate |
tvam | viśvāni | su-anīka | patyase | tvam | sahasrāṇi | śatā | daśa | prati ||2.1.8||

2.1.9a tvāmagne pitaramiṣṭibhirnarastvāṁ bhrātrāya śamyā tanūrucam |
2.1.9c tvaṁ putro bhavasi yaste'vidhattvaṁ sakhā suśevaḥ pāsyādhṛṣaḥ ||

tvām | agne | pitaram | iṣṭi-bhiḥ | naraḥ | tvām | bhrātrāya | śamyā | tanū-rucam |
tvam | putraḥ | bhavasi | yaḥ | te | avidhat | tvam | sakhā | su-śevaḥ | pāsi | ā-dhṛṣaḥ ||2.1.9||

2.1.10a tvamagna ṛbhurāke namasyastvaṁ vājasya kṣumato rāya īśiṣe |
2.1.10c tvaṁ vi bhāsyanu dakṣi dāvane tvaṁ viśikṣurasi yajñamātaniḥ ||

tvam | agne | ṛbhuḥ | āke | namasyaḥ | tvam | vājasya | kṣu-mataḥ | rāyaḥ | īśiṣe |
tvam | vi | bhāsi | anu | dhakṣi | dāvane | tvam | vi-śikṣuḥ | asi | yajñam | ā-taniḥ ||2.1.10||

2.1.11a tvamagne aditirdeva dāśuṣe tvaṁ hotrā bhāratī vardhase girā |
2.1.11c tvamiḻā śatahimāsi dakṣase tvaṁ vṛtrahā vasupate sarasvatī ||

tvam | agne | aditiḥ | deva | dāśuṣe | tvam | hotrā | bhāratī | vardhase | girā |
tvam | iḻā | śata-himā | asi | dakṣase | tvam | vṛtra-hā | vasu-pate | sarasvatī ||2.1.11||

2.1.12a tvamagne subhṛta uttamaṁ vayastava spārhe varṇa ā saṁdṛśi śriyaḥ |
2.1.12c tvaṁ vājaḥ prataraṇo bṛhannasi tvaṁ rayirbahulo viśvataspṛthuḥ ||

tvam | agne | su-bhṛtaḥ | ut-tamam | vayaḥ | tava | spārhe | varṇe | ā | sam-dṛśi | śriyaḥ |
tvam | vājaḥ | pra-taraṇaḥ | bṛhan | asi | tvam | rayiḥ | bahulaḥ | viśvataḥ | pṛthuḥ ||2.1.12||

2.1.13a tvāmagna ādityāsa āsyaṁ tvāṁ jihvāṁ śucayaścakrire kave |
2.1.13c tvāṁ rātiṣāco adhvareṣu saścire tve devā haviradantyāhutam ||

tvām | agne | ādityāsaḥ | āsyam | tvām | jihvām | śucayaḥ | cakrire | kave |
tvām | rāti-sācaḥ | adhvareṣu | saścire | tve iti | devāḥ | haviḥ | adanti | ā-hutam ||2.1.13||

2.1.14a tve agne viśve amṛtāso adruha āsā devā haviradantyāhutam |
2.1.14c tvayā martāsaḥ svadanta āsutiṁ tvaṁ garbho vīrudhāṁ jajñiṣe śuciḥ ||

tve iti | agne | viśve | amṛtāsaḥ | adruhaḥ | āsā | devāḥ | haviḥ | adanti | ā-hutam |
tvayā | martāsaḥ | svadante | ā-sutim | tvam | garbhaḥ | vīrudhām | jajñiṣe | śuciḥ ||2.1.14||

2.1.15a tvaṁ tāntsaṁ ca prati cāsi majmanāgne sujāta pra ca deva ricyase |
2.1.15c pṛkṣo yadatra mahinā vi te bhuvadanu dyāvāpṛthivī rodasī ubhe ||

tvam | tān | sam | ca | prati | ca | asi | majmanā | agne | su-jāta | pra | ca | deva | ricyase |
pṛkṣaḥ | yat | atra | mahinā | vi | te | bhuvat | anu | dyāvāpṛthivī iti | rodasī iti | ubhe iti ||2.1.15||

2.1.16a ye stotṛbhyo goagrāmaśvapeśasamagne rātimupasṛjanti sūrayaḥ |
2.1.16c asmāñca tām̐śca pra hi neṣi vasya ā bṛhadvadema vidathe suvīrāḥ ||

ye | stotṛ-bhyaḥ | go-agrām | aśva-peśasam | agne | rātim | upa-sṛjanti | sūrayaḥ |
asmān | ca | tān | ca | pra | hi | neṣi | vasyaḥ | ā | bṛhat | vadema | vidathe | su-vīrāḥ ||2.1.16||


2.2.1a yajñena vardhata jātavedasamagniṁ yajadhvaṁ haviṣā tanā girā |
2.2.1c samidhānaṁ suprayasaṁ svarṇaraṁ dyukṣaṁ hotāraṁ vṛjaneṣu dhūrṣadam ||

yajñena | vardhata | jāta-vedasam | agnim | yajadhvam | haviṣā | tanā | girā |
sam-idhānam | su-prayasam | svaḥ-naram | dyukṣam | hotāram | vṛjaneṣu | dhūḥ-sadam ||2.2.1||

2.2.2a abhi tvā naktīruṣaso vavāśire'gne vatsaṁ na svasareṣu dhenavaḥ |
2.2.2c diva ivedaratirmānuṣā yugā kṣapo bhāsi puruvāra saṁyataḥ ||

abhi | tvā | naktīḥ | uṣasaḥ | vavāśire | agne | vatsam | na | svasareṣu | dhenavaḥ |
divaḥ-iva | it | aratiḥ | mānuṣā | yugā | ā | kṣapaḥ | bhāsi | puru-vāra | sam-yataḥ ||2.2.2||

2.2.3a taṁ devā budhne rajasaḥ sudaṁsasaṁ divaspṛthivyoraratiṁ nyerire |
2.2.3c rathamiva vedyaṁ śukraśociṣamagniṁ mitraṁ na kṣitiṣu praśaṁsyam ||

taṁ | devāḥ | budhne | rajasaḥ | su-daṁsasam | divaḥpṛthivyoḥ | aratim | ni | erire |
ratham-iva | vedyam | śukra-śociṣam | agnim | mitram | na | kṣitiṣu | pra-śaṁsyam ||2.2.3||

2.2.4a tamukṣamāṇaṁ rajasi sva ā dame candramiva surucaṁ hvāra ā dadhuḥ |
2.2.4c pṛśnyāḥ pataraṁ citayantamakṣabhiḥ pātho na pāyuṁ janasī ubhe anu ||

tam | ukṣamāṇam | rajasi | sve | ā | dame | candram-iva | su-rucam | hvāre | ā | dadhuḥ |
pṛśnyāḥ | pataram | citayantam | akṣa-bhiḥ | pāthaḥ | na | pāyum | janasī iti | ubhe iti | anu ||2.2.4||

2.2.5a sa hotā viśvaṁ pari bhūtvadhvaraṁ tamu havyairmanuṣa ṛñjate girā |
2.2.5c hiriśipro vṛdhasānāsu jarbhuraddyaurna stṛbhiścitayadrodasī anu ||

saḥ | hotā | viśvam | pari | bhūtu | adhvaram | tam | ūm̐ iti | havyaiḥ | manuṣaḥ | ṛñjate | girā |
hiri-śipraḥ | vṛdhasānāsu | jarbhurat | dyauḥ | na | stṛ-bhiḥ | citayat | rodasī iti | anu ||2.2.5||

2.2.6a sa no revatsamidhānaḥ svastaye saṁdadasvānrayimasmāsu dīdihi |
2.2.6c ā naḥ kṛṇuṣva suvitāya rodasī agne havyā manuṣo deva vītaye ||

saḥ | naḥ | revat | sam-idhānaḥ | svastaye | sam-dadasvān | rayim | asmāsu | dīdihi |
ā | naḥ | kṛṇuṣva | suvitāya | rodasī iti | agne | havyā | manuṣaḥ | deva | vītaye ||2.2.6||

2.2.7a dā no agne bṛhato dāḥ sahasriṇo duro na vājaṁ śrutyā apā vṛdhi |
2.2.7c prācī dyāvāpṛthivī brahmaṇā kṛdhi svarṇa śukramuṣaso vi didyutaḥ ||

dāḥ | naḥ | agne | bṛhataḥ | dāḥ | sahasriṇaḥ | duraḥ | na | vājam | śrutyai | apa | vṛdhi |
prācī iti | dyāvāpṛthivī iti | brahmaṇā | kṛdhi | svaḥ | na | śukram | uṣasaḥ | vi | didyutaḥ ||2.2.7||

2.2.8a sa idhāna uṣaso rāmyā anu svarṇa dīdedaruṣeṇa bhānunā |
2.2.8c hotrābhiragnirmanuṣaḥ svadhvaro rājā viśāmatithiścārurāyave ||

saḥ | idhānaḥ | uṣasaḥ | rāmyāḥ | anu | svaḥ | na | dīdet | aruṣeṇa | bhānunā |
hotrābhiḥ | agniḥ | manuṣaḥ | su-adhvaraḥ | rājā | viśām | atithiḥ | cāruḥ | āyave ||2.2.8||

2.2.9a evā no agne amṛteṣu pūrvya dhīṣpīpāya bṛhaddiveṣu mānuṣā |
2.2.9c duhānā dhenurvṛjaneṣu kārave tmanā śatinaṁ pururūpamiṣaṇi ||

eva | naḥ | agne | amṛteṣu | pūrvya | dhīḥ | pīpāya | bṛhat-diveṣu | mānuṣā |
duhānā | dhenuḥ | vṛjaneṣu | kārave | tmanā | śatinam | puru-rūpam | iṣaṇi ||2.2.9||

2.2.10a vayamagne arvatā vā suvīryaṁ brahmaṇā vā citayemā janām̐ ati |
2.2.10c asmākaṁ dyumnamadhi pañca kṛṣṭiṣūccā svarṇa śuśucīta duṣṭaram ||

vayam | agne | arvatā | vā | su-vīryam | brahmaṇā | vā | citayema | janān | ati |
asmākam | dyumnam | adhi | pañca | kṛṣṭiṣu | uccā | svaḥ | na | śuśucīta | dustaram ||2.2.10||

2.2.11a sa no bodhi sahasya praśaṁsyo yasmintsujātā iṣayanta sūrayaḥ |
2.2.11c yamagne yajñamupayanti vājino nitye toke dīdivāṁsaṁ sve dame ||

saḥ | naḥ | bodhi | sahasya | pra-śaṁsyaḥ | yasmin | su-jātāḥ | iṣayanta | sūrayaḥ |
yam | agne | yajñam | upa-yanti | vājinaḥ | nitye | toke | dīdi-vāṁsam | sve | dame ||2.2.11||

2.2.12a ubhayāso jātavedaḥ syāma te stotāro agne sūrayaśca śarmaṇi |
2.2.12c vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śagdhi naḥ ||

ubhayāsaḥ | jāta-vedaḥ | syāma | te | stotāraḥ | agne | sūrayaḥ | ca | śarmaṇi |
vasvaḥ | rāyaḥ | puru-candrasya | bhūyasaḥ | prajā-vataḥ | su-apatyasya | śagdhi | naḥ ||2.2.12||

2.2.13a ye stotṛbhyo goagrāmaśvapeśasamagne rātimupasṛjanti sūrayaḥ |
2.2.13c asmāñca tām̐śca pra hi neṣi vasya ā bṛhadvadema vidathe suvīrāḥ ||

ye | stotṛ-bhyaḥ | go-agrām | aśva-peśasam | agne | rātim | upa-sṛjanti | sūrayaḥ |
asmān | ca | tān | ca | pra | hi | neṣi | vasyaḥ | ā | bṛhat | vadema | vidathe | su-vīrāḥ ||2.2.13||


2.3.1a samiddho agnirnihitaḥ pṛthivyāṁ pratyaṅviśvāni bhuvanānyasthāt |
2.3.1c hotā pāvakaḥ pradivaḥ sumedhā devo devānyajatvagnirarhan ||

sam-iddhaḥ | agniḥ | ni-hitaḥ | pṛthivyām | pratyaṅ | viśvāni | bhuvanāni | asthāt |
hotā | pāvakaḥ | pra-divaḥ | su-medhāḥ | devaḥ | devān | yajatu | agniḥ | arhan ||2.3.1||

2.3.2a narāśaṁsaḥ prati dhāmānyañjantisro divaḥ prati mahnā svarciḥ |
2.3.2c ghṛtapruṣā manasā havyamundanmūrdhanyajñasya samanaktu devān ||

narāśaṁsaḥ | prati | dhāmāni | añjan | tisraḥ | divaḥ | prati | mahnā | su-arciḥ |
ghṛta-pruṣā | manasā | havyam | undan | mūrdhan | yajñasya | sam | anaktu | devān ||2.3.2||

2.3.3a īḻito agne manasā no arhandevānyakṣi mānuṣātpūrvo adya |
2.3.3c sa ā vaha marutāṁ śardho acyutamindraṁ naro barhiṣadaṁ yajadhvam ||

īḻitaḥ | agne | manasā | naḥ | arhan | devān | yakṣi | mānuṣāt | pūrvaḥ | adya |
saḥ | ā | vaha | marutām | śardhaḥ | acyutam | indram | naraḥ | barhi-sadam | yajadhvam ||2.3.3||

2.3.4a deva barhirvardhamānaṁ suvīraṁ stīrṇaṁ rāye subharaṁ vedyasyām |
2.3.4c ghṛtenāktaṁ vasavaḥ sīdatedaṁ viśve devā ādityā yajñiyāsaḥ ||

deva | barhiḥ | vardhamānam | su-vīram | stīrṇam | rāye | su-bharam | vedī iti | asyām |
ghṛtena | aktam | vasavaḥ | sīdata | idam | viśve | devāḥ | ādityāḥ | yajñiyāsaḥ ||2.3.4||

2.3.5a vi śrayantāmurviyā hūyamānā dvāro devīḥ suprāyaṇā namobhiḥ |
2.3.5c vyacasvatīrvi prathantāmajuryā varṇaṁ punānā yaśasaṁ suvīram ||

vi | śrayantām | urviyā | hūyamānāḥ | dvāraḥ | devīḥ | supra-ayanāḥ | namaḥ-bhiḥ |
vyacasvatīḥ | vi | prathantām | ajuryāḥ | varṇam | punānāḥ | yaśasam | su-vīram ||2.3.5||

2.3.6a sādhvapāṁsi sanatā na ukṣite uṣāsānaktā vayyeva raṇvite |
2.3.6c tantuṁ tataṁ saṁvayantī samīcī yajñasya peśaḥ sudughe payasvatī ||

sādhu | apāṁsi | sanatā | naḥ | ukṣite iti | uṣasānaktā | vayyā-iva | raṇvite iti |
tantum | tatam | saṁvayantī iti sam-vayantī | samīcī iti sam-īcī | yajñasya | peśaḥ | sudughe iti su-dughe | payasvatī iti ||2.3.6||

2.3.7a daivyā hotārā prathamā viduṣṭara ṛju yakṣataḥ samṛcā vapuṣṭarā |
2.3.7c devānyajantāvṛtuthā samañjato nābhā pṛthivyā adhi sānuṣu triṣu ||

daivyā | hotārā | prathamā | viduḥ-tarā | ṛju | yakṣataḥ | sam | ṛcā | vapuḥ-tarā |
devān | yajantau | ṛtu-thā | sam | añjataḥ | nābhā | pṛthivyāḥ | adhi | sānuṣu | triṣu ||2.3.7||

2.3.8a sarasvatī sādhayantī dhiyaṁ na iḻā devī bhāratī viśvatūrtiḥ |
2.3.8c tisro devīḥ svadhayā barhiredamacchidraṁ pāntu śaraṇaṁ niṣadya ||

sarasvatī | sādhayantī | dhiyam | naḥ | iḻā | devī | bhāratī | viśva-tūrtiḥ |
tisraḥ | devīḥ | svadhayā | barhiḥ | ā | idam | acchidram | pāntu | śaraṇam | ni-sadya ||2.3.8||

2.3.9a piśaṅgarūpaḥ subharo vayodhāḥ śruṣṭī vīro jāyate devakāmaḥ |
2.3.9c prajāṁ tvaṣṭā vi ṣyatu nābhimasme athā devānāmapyetu pāthaḥ ||

piśaṅga-rūpaḥ | su-bharaḥ | vayaḥ-dhāḥ | śruṣṭī | vīraḥ | jāyate | deva-kāmaḥ |
pra-jām | tvaṣṭā | vi | syatu | nābhim | asme iti | atha | devānām | api | etu | pāthaḥ ||2.3.9||

2.3.10a vanaspatiravasṛjannupa sthādagnirhaviḥ sūdayāti pra dhībhiḥ |
2.3.10c tridhā samaktaṁ nayatu prajānandevebhyo daivyaḥ śamitopa havyam ||

vanaspatiḥ | ava-sṛjan | upa | sthāt | agniḥ | haviḥ | sūdayāti | pra | dhībhiḥ |
tridhā | sam-aktam | nayatu | pra-jānan | devebhyaḥ | daivyaḥ | śamitā | upa | havyam ||2.3.10||

2.3.11a ghṛtaṁ mimikṣe ghṛtamasya yonirghṛte śrito ghṛtamvasya dhāma |
2.3.11c anuṣvadhamā vaha mādayasva svāhākṛtaṁ vṛṣabha vakṣi havyam ||

ghṛtam | mimikṣe | ghṛtam | asya | yoniḥ | ghṛte | śritaḥ | ghṛtam | ūm̐ iti | asya | dhāma |
anu-svadham | ā | vaha | mādayasva | svāhā-kṛtam | vṛṣabha | vakṣi | havyam ||2.3.11||


2.4.1a huve vaḥ sudyotmānaṁ suvṛktiṁ viśāmagnimatithiṁ suprayasam |
2.4.1c mitra iva yo didhiṣāyyo bhūddeva ādeve jane jātavedāḥ ||

huve | vaḥ | su-dyotmānam | su-vṛktim | viśām | agnim | atithim | su-prayasam |
mitraḥ-iva | yaḥ | didhiṣāyyaḥ | bhūt | devaḥ | ā-deve | jane | jāta-vedāḥ ||2.4.1||

2.4.2a imaṁ vidhanto apāṁ sadhasthe dvitādadhurbhṛgavo vikṣvāyoḥ |
2.4.2c eṣa viśvānyabhyastu bhūmā devānāmagniraratirjīrāśvaḥ ||

imam | vidhantaḥ | apām | sadha-sthe | dvitā | adadhuḥ | bhṛgavaḥ | vikṣu | āyoḥ |
eṣaḥ | viśvāni | abhi | astu | bhūma | devānām | agniḥ | aratiḥ | jīra-aśvaḥ ||2.4.2||

2.4.3a agniṁ devāso mānuṣīṣu vikṣu priyaṁ dhuḥ kṣeṣyanto na mitram |
2.4.3c sa dīdayaduśatīrūrmyā ā dakṣāyyo yo dāsvate dama ā ||

agnim | devāsaḥ | mānuṣīṣu | vikṣu | priyam | dhuḥ | kṣeṣyantaḥ | na | mitram |
saḥ | dīdayat | uśatīḥ | ūrmyāḥ | ā | dakṣāyyaḥ | yaḥ | dāsvate | dame | ā ||2.4.3||

2.4.4a asya raṇvā svasyeva puṣṭiḥ saṁdṛṣṭirasya hiyānasya dakṣoḥ |
2.4.4c vi yo bharibhradoṣadhīṣu jihvāmatyo na rathyo dodhavīti vārān ||

asya | raṇvā | svasya-iva | puṣṭiḥ | sam-dṛṣṭiḥ | asya | hiyānasya | dhakṣoḥ |
vi | yaḥ | bharibhrat | oṣadhīṣu | jihvām | atyaḥ | na | rathyaḥ | dodhavīti | vārān ||2.4.4||

2.4.5a ā yanme abhvaṁ vanadaḥ panantośigbhyo nāmimīta varṇam |
2.4.5c sa citreṇa cikite raṁsu bhāsā jujurvām̐ yo muhurā yuvā bhūt ||

ā | yat | me | abhvam | vanadaḥ | pananta | uśik-bhyaḥ | na | amimīta | varṇam |
saḥ | citreṇa | cikite | ram-su | bhāsā | jujurvān | yaḥ | muhuḥ | ā | yuvā | bhūt ||2.4.5||

2.4.6a ā yo vanā tātṛṣāṇo na bhāti vārṇa pathā rathyeva svānīt |
2.4.6c kṛṣṇādhvā tapū raṇvaściketa dyauriva smayamāno nabhobhiḥ ||

ā | yaḥ | vanā | tatṛṣāṇaḥ | na | bhāti | vāḥ | na | pathā | rathyā-iva | svānīt |
kṛṣṇa-adhvā | tapuḥ | raṇvaḥ | ciketa | dyauḥ-iva | smayamānaḥ | nabhaḥ-bhiḥ ||2.4.6||

2.4.7a sa yo vyasthādabhi dakṣadurvīṁ paśurnaiti svayuragopāḥ |
2.4.7c agniḥ śociṣmām̐ atasānyuṣṇankṛṣṇavyathirasvadayanna bhūma ||

saḥ | yaḥ | vi | asthāt | abhi | dhakṣat | urvīṁ | paśuḥ | na | eti | sva-yuḥ | agopāḥ |
agniḥ | śociṣmān | atasāni | uṣṇan | kṛṣṇa-vyathiḥ | asvadayat | na | bhūma ||2.4.7||

2.4.8a nū te pūrvasyāvaso adhītau tṛtīye vidathe manma śaṁsi |
2.4.8c asme agne saṁyadvīraṁ bṛhantaṁ kṣumantaṁ vājaṁ svapatyaṁ rayiṁ dāḥ ||

nu | te | pūrvasya | avasaḥ | adhi-itau | tṛtīye | vidathe | manma | śaṁsi |
asme iti | agne | saṁyat-vīram | bṛhantam | kṣu-mantam | vājam | su-apatyam | rayim | dāḥ ||2.4.8||

2.4.9a tvayā yathā gṛtsamadāso agne guhā vanvanta uparām̐ abhi ṣyuḥ |
2.4.9c suvīrāso abhimātiṣāhaḥ smatsūribhyo gṛṇate tadvayo dhāḥ ||

tvayā | yathā | gṛtsa-madāsaḥ | agne | guhā | vanvantaḥ | uparān | abhi | syuriti syuḥ |
su-vīrāsaḥ | abhimāti-sahaḥ | smat | sūri-bhyaḥ | gṛṇate | tat | vayaḥ | dhāḥ ||2.4.9||


2.5.1a hotājaniṣṭa cetanaḥ pitā pitṛbhya ūtaye |
2.5.1c prayakṣañjenyaṁ vasu śakema vājino yamam ||

hotā | ajaniṣṭa | cetanaḥ | pitā | pitṛ-bhyaḥ | ūtaye |
pra-yakṣan | jenyam | vasu | śakema | vājinaḥ | yamam ||2.5.1||

2.5.2a ā yasmintsapta raśmayastatā yajñasya netari |
2.5.2c manuṣvaddaivyamaṣṭamaṁ potā viśvaṁ tadinvati ||

ā | yasmin | sapta | raśmayaḥ | tatāḥ | yajñasya | netari |
manuṣvat | daivyam | aṣṭamam | potā | viśvam | tat | invati ||2.5.2||

2.5.3a dadhanve vā yadīmanu vocadbrahmāṇi veru tat |
2.5.3c pari viśvāni kāvyā nemiścakramivābhavat ||

dadhanve | vā | yat | īm | anu | vocat | brahmāṇi | veḥ | ūm̐ iti | tat |
pari | viśvāni | kāvyā | nemiḥ | cakram-iva | abhavat ||2.5.3||

2.5.4a sākaṁ hi śucinā śuciḥ praśāstā kratunājani |
2.5.4c vidvām̐ asya vratā dhruvā vayā ivānu rohate ||

sākam | hi | śucinā | śuciḥ | pra-śāstā | kratunā | ajani |
vidvān | asya | vratā | dhruvā | vayāḥ-iva | anu | rohate ||2.5.4||

2.5.5a tā asya varṇamāyuvo neṣṭuḥ sacanta dhenavaḥ |
2.5.5c kuvittisṛbhya ā varaṁ svasāro yā idaṁ yayuḥ ||

tāḥ | asya | varṇam | āyuvaḥ | neṣṭuḥ | sacanta | dhenavaḥ |
kuvit | tisṛ-bhyaḥ | ā | varam | svasāraḥ | yāḥ | idam | yayuḥ ||2.5.5||

2.5.6a yadī māturupa svasā ghṛtaṁ bharantyasthita |
2.5.6c tāsāmadhvaryurāgatau yavo vṛṣṭīva modate ||

yadi | mātuḥ | upa | svasā | ghṛtam | bharantī | asthita |
tāsām | adhvaryuḥ | ā-gatau | yavaḥ | vṛṣṭī-iva | modate ||2.5.6||

2.5.7a svaḥ svāya dhāyase kṛṇutāmṛtvigṛtvijam |
2.5.7c stomaṁ yajñaṁ cādaraṁ vanemā rarimā vayam ||

svaḥ | svāya | dhāyase | kṛṇutām | ṛtvik | ṛtvijam |
stomam | yajñam | ca | āt | aram | vanema | rarima | vayam ||2.5.7||

2.5.8a yathā vidvām̐ araṁ karadviśvebhyo yajatebhyaḥ |
2.5.8c ayamagne tve api yaṁ yajñaṁ cakṛmā vayam ||

yathā | vidvān | aram | karat | viśvebhyaḥ | yajatebhyaḥ |
ayam | agne | tve iti | api | yam | yajñam | cakṛma | vayam ||2.5.8||


2.6.1a imāṁ me agne samidhamimāmupasadaṁ vaneḥ |
2.6.1c imā u ṣu śrudhī giraḥ ||

imām | me | agne | sam-idham | imām | upa-sadam | vaneriti vaneḥ |
imāḥ | ūm̐ iti | su | śrudhi | giraḥ ||2.6.1||

2.6.2a ayā te agne vidhemorjo napādaśvamiṣṭe |
2.6.2c enā sūktena sujāta ||

ayā | te | agne | vidhema | ūrjaḥ | napāt | aśvam-iṣṭe |
enā | su-uktena | su-jāta ||2.6.2||

2.6.3a taṁ tvā gīrbhirgirvaṇasaṁ draviṇasyuṁ draviṇodaḥ |
2.6.3c saparyema saparyavaḥ ||

tam | tvā | gīḥ-bhiḥ | girvaṇasam | draviṇasyum | draviṇaḥ-daḥ |
saparyema | saparyavaḥ ||2.6.3||

2.6.4a sa bodhi sūrirmaghavā vasupate vasudāvan |
2.6.4c yuyodhyasmaddveṣāṁsi ||

saḥ | bodhi | sūriḥ | magha-vā | vasu-pate | vasu-dāvan |
yuyodhi | asmat | dveṣāṁsi ||2.6.4||

2.6.5a sa no vṛṣṭiṁ divaspari sa no vājamanarvāṇam |
2.6.5c sa naḥ sahasriṇīriṣaḥ ||

saḥ | naḥ | vṛṣṭim | divaḥ | pari | saḥ | naḥ | vājam | anarvāṇam |
saḥ | naḥ | sahasriṇīḥ | iṣaḥ ||2.6.5||

2.6.6a īḻānāyāvasyave yaviṣṭha dūta no girā |
2.6.6c yajiṣṭha hotarā gahi ||

īḻānāya | avasyave | yaviṣṭha | dūta | naḥ | girā |
yajiṣṭha | hotaḥ | ā | gahi ||2.6.6||

2.6.7a antarhyagna īyase vidvāñjanmobhayā kave |
2.6.7c dūto janyeva mitryaḥ ||

antaḥ | hi | agne | īyase | vidvān | janma | ubhayā | kave |
dūtaḥ | janyā-iva | mitryaḥ ||2.6.7||

2.6.8a sa vidvām̐ ā ca piprayo yakṣi cikitva ānuṣak |
2.6.8c ā cāsmintsatsi barhiṣi ||

saḥ | vidvān | ā | ca | piprayaḥ | yakṣi | cikitvaḥ | ānuṣak |
ā | ca | asmin | satsi | barhiṣi ||2.6.8||


2.7.1a śreṣṭhaṁ yaviṣṭha bhāratāgne dyumantamā bhara |
2.7.1c vaso puruspṛhaṁ rayim ||

śreṣṭham | yaviṣṭha | bhārata | agne | dyu-mantam | ā | bhara |
vaso iti | puru-spṛham | rayim ||2.7.1||

2.7.2a mā no arātirīśata devasya martyasya ca |
2.7.2c parṣi tasyā uta dviṣaḥ ||

mā | naḥ | arātiḥ | īśata | devasya | martyasya | ca |
parṣi | tasyāḥ | uta | dviṣaḥ ||2.7.2||

2.7.3a viśvā uta tvayā vayaṁ dhārā udanyā iva |
2.7.3c ati gāhemahi dviṣaḥ ||

viśvāḥ | uta | tvayā | vayam | dhārāḥ | udanyāḥ-iva |
ati | gāhemahi | dviṣaḥ ||2.7.3||

2.7.4a śuciḥ pāvaka vandyo'gne bṛhadvi rocase |
2.7.4c tvaṁ ghṛtebhirāhutaḥ ||

śuciḥ | pāvaka | vandyaḥ | agne | bṛhat | vi | rocase |
tvam | ghṛtebhiḥ | ā-hutaḥ ||2.7.4||

2.7.5a tvaṁ no asi bhāratāgne vaśābhirukṣabhiḥ |
2.7.5c aṣṭāpadībhirāhutaḥ ||

tvam | naḥ | asi | bhārata | agne | vaśābhiḥ | ukṣa-bhiḥ |
aṣṭā-padībhiḥ | ā-hutaḥ ||2.7.5||

2.7.6a drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ |
2.7.6c sahasasputro adbhutaḥ ||

dru-annaḥ | sarpiḥ-āsutiḥ | pratnaḥ | hotā | vareṇyaḥ |
sahasaḥ | putraḥ | adbhutaḥ ||2.7.6||


2.8.1a vājayanniva nū rathānyogām̐ agnerupa stuhi |
2.8.1c yaśastamasya mīḻhuṣaḥ ||

vājayan-iva | nu | rathān | yogān | agneḥ | upa | stuhi |
yaśaḥ-tamasya | mīḻhuṣaḥ ||2.8.1||

2.8.2a yaḥ sunītho dadāśuṣe'juryo jarayannarim |
2.8.2c cārupratīka āhutaḥ ||

yaḥ | su-nīthaḥ | dadāśuṣe | ajuryaḥ | jarayan | arim |
cāru-pratīkaḥ | ā-hutaḥ ||2.8.2||

2.8.3a ya u śriyā dameṣvā doṣoṣasi praśasyate |
2.8.3c yasya vrataṁ na mīyate ||

yaḥ | ūm̐ iti | śriyā | dameṣu | ā | doṣā | uṣasi | pra-śasyate |
yasya | vratam | na | mīyate ||2.8.3||

2.8.4a ā yaḥ svarṇa bhānunā citro vibhātyarciṣā |
2.8.4c añjāno ajarairabhi ||

ā | yaḥ | svaḥ | na | bhānunā | citraḥ | vi-bhāti | arciṣā |
añjānaḥ | ajaraiḥ | abhi ||2.8.4||

2.8.5a atrimanu svarājyamagnimukthāni vāvṛdhuḥ |
2.8.5c viśvā adhi śriyo dadhe ||

atrim | anu | sva-rājyam | agnim | ukthāni | vavṛdhuḥ |
viśvāḥ | adhi | śriyaḥ | dadhe ||2.8.5||

2.8.6a agnerindrasya somasya devānāmūtibhirvayam |
2.8.6c ariṣyantaḥ sacemahyabhi ṣyāma pṛtanyataḥ ||

agneḥ | indrasya | somasya | devānām | ūti-bhiḥ | vayam |
ariṣyantaḥ | sacemahi | abhi | syāma | pṛtanyataḥ ||2.8.6||


2.9.1a ni hotā hotṛṣadane vidānastveṣo dīdivām̐ asadatsudakṣaḥ |
2.9.1c adabdhavratapramatirvasiṣṭhaḥ sahasraṁbharaḥ śucijihvo agniḥ ||

ni | hotā | hotṛ-sadane | vidānaḥ | tveṣaḥ | dīdi-vān | asadat | su-dakṣaḥ |
adabdhavrata-pramatiḥ | vasiṣṭhaḥ | sahasram-bharaḥ | śuci-jihvaḥ | agniḥ ||2.9.1||

2.9.2a tvaṁ dūtastvamu naḥ paraspāstvaṁ vasya ā vṛṣabha praṇetā |
2.9.2c agne tokasya nastane tanūnāmaprayucchandīdyadbodhi gopāḥ ||

tvam | dūtaḥ | tvam | ūm̐ iti | naḥ | paraḥ-pāḥ | tvam | vasyaḥ | ā | vṛṣabha | pra-netā |
agne | tokasya | naḥ | tane | tanūnām | apra-yucchan | dīdyat | bodhi | gopāḥ ||2.9.2||

2.9.3a vidhema te parame janmannagne vidhema stomairavare sadhasthe |
2.9.3c yasmādyonerudārithā yaje taṁ pra tve havīṁṣi juhure samiddhe ||

vidhema | te | parame | janman | agne | vidhema | stomaiḥ | avare | sadha-sthe |
yasmāt | yoneḥ | ut-āritha | yaje | tam | pra | tve iti | havīṁṣi | juhure | sam-iddhe ||2.9.3||

2.9.4a agne yajasva haviṣā yajīyāñchruṣṭī deṣṇamabhi gṛṇīhi rādhaḥ |
2.9.4c tvaṁ hyasi rayipatī rayīṇāṁ tvaṁ śukrasya vacaso manotā ||

agne | yajasva | haviṣā | yajīyān | śruṣṭī | deṣṇam | abhi | gṛṇīhi | rādhaḥ |
tvam | hi | asi | rayi-patiḥ | rayīṇām | tvam | śukrasya | vacasaḥ | manotā ||2.9.4||

2.9.5a ubhayaṁ te na kṣīyate vasavyaṁ divedive jāyamānasya dasma |
2.9.5c kṛdhi kṣumantaṁ jaritāramagne kṛdhi patiṁ svapatyasya rāyaḥ ||

ubhayam | te | na | kṣīyate | vasavyam | dive-dive | jāyamānasya | dasma |
kṛdhi | kṣu-mantam | jaritāram | agne | kṛdhi | patim | su-apatyasya | rāyaḥ ||2.9.5||

2.9.6a sainānīkena suvidatro asme yaṣṭā devām̐ āyajiṣṭhaḥ svasti |
2.9.6c adabdho gopā uta naḥ paraspā agne dyumaduta revaddidīhi ||

saḥ | enā | anīkena | su-vidatraḥ | asme iti | yaṣṭā | devān | ā-yajiṣṭhaḥ | svasti |
adabdhaḥ | gopāḥ | uta | naḥ | paraḥ-pāḥ | agne | dyu-mat | uta | revat | didīhi ||2.9.6||


2.10.1a johūtro agniḥ prathamaḥ piteveḻaspade manuṣā yatsamiddhaḥ |
2.10.1c śriyaṁ vasāno amṛto vicetā marmṛjenyaḥ śravasyaḥ sa vājī ||

johūtraḥ | agniḥ | prathamaḥ | pitā-iva | iḻaḥ | pade | manuṣā | yat | sam-iddhaḥ |
śriyam | vasānaḥ | amṛtaḥ | vi-cetāḥ | marmṛjenyaḥ | śravasyaḥ | saḥ | vājī ||2.10.1||

2.10.2a śrūyā agniścitrabhānurhavaṁ me viśvābhirgīrbhiramṛto vicetāḥ |
2.10.2c śyāvā rathaṁ vahato rohitā votāruṣāha cakre vibhṛtraḥ ||

śruyāḥ | agniḥ | citra-bhānuḥ | havam | me | viśvābhiḥ | gīḥ-bhiḥ | amṛtaḥ | vi-cetāḥ |
śyāvā | ratham | vahataḥ | rohitā | vā | uta | aruṣā | aha | cakre | vi-bhṛtraḥ ||2.10.2||

2.10.3a uttānāyāmajanayantsuṣūtaṁ bhuvadagniḥ purupeśāsu garbhaḥ |
2.10.3c śiriṇāyāṁ cidaktunā mahobhiraparīvṛto vasati pracetāḥ ||

uttānāyām | ajanayan | su-sūtam | bhuvat | agniḥ | puru-peśāsu | garbhaḥ |
śiriṇāyām | cit | aktunā | mahaḥ-bhiḥ | apari-vṛtaḥ | vasati | pra-cetāḥ ||2.10.3||

2.10.4a jigharmyagniṁ haviṣā ghṛtena pratikṣiyantaṁ bhuvanāni viśvā |
2.10.4c pṛthuṁ tiraścā vayasā bṛhantaṁ vyaciṣṭhamannai rabhasaṁ dṛśānam ||

jigharmi | agnim | haviṣā | ghṛtena | prati-kṣiyantam | bhuvanāni | viśvā |
pṛthum | tiraścā | vayasā | bṛhantam | vyaciṣṭham | annaiḥ | rabhasam | dṛśānam ||2.10.4||

2.10.5a ā viśvataḥ pratyañcaṁ jigharmyarakṣasā manasā tajjuṣeta |
2.10.5c maryaśrīḥ spṛhayadvarṇo agnirnābhimṛśe tanvā jarbhurāṇaḥ ||

ā | viśvataḥ | pratyañcam | jigharmi | arakṣasā | manasā | tat | juṣeta |
marya-śrīḥ | spṛhayat-varṇaḥ | agniḥ | na | abhi-mṛśe | tanvā | jarbhurāṇaḥ ||2.10.5||

2.10.6a jñeyā bhāgaṁ sahasāno vareṇa tvādūtāso manuvadvadema |
2.10.6c anūnamagniṁ juhvā vacasyā madhupṛcaṁ dhanasā johavīmi ||

jñeyāḥ | bhāgam | sahasānaḥ | vareṇa | tvā-dūtāsaḥ | manu-vat | vadema |
anūnam | agnim | juhvā | vacasyā | madhu-pṛcam | dhana-sāḥ | johavīmi ||2.10.6||


2.11.1a śrudhī havamindra mā riṣaṇyaḥ syāma te dāvane vasūnām |
2.11.1c imā hi tvāmūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ ||

śrudhi | havam | indra | mā | riṣaṇyaḥ | syāma | te | dāvane | vasūnām |
imāḥ | hi | tvām | ūrjaḥ | vardhayanti | vasu-yavaḥ | sindhavaḥ | na | kṣarantaḥ ||2.11.1||

2.11.2a sṛjo mahīrindra yā apinvaḥ pariṣṭhitā ahinā śūra pūrvīḥ |
2.11.2c amartyaṁ ciddāsaṁ manyamānamavābhinadukthairvāvṛdhānaḥ ||

sṛjaḥ | mahīḥ | indra | yāḥ | apinvaḥ | pari-sthitāḥ | ahinā | śūra | pūrvīḥ |
amartyam | cit | dāsam | manyamānam | ava | abhinat | ukthaiḥ | vavṛdhānaḥ ||2.11.2||

2.11.3a uktheṣvinnu śūra yeṣu cākantstomeṣvindra rudriyeṣu ca |
2.11.3c tubhyedetā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ ||

uktheṣu | it | nu | śūra | yeṣu | cākan | stomeṣu | indra | rudriyeṣu | ca |
tubhya | it | etāḥ | yāsu | mandasānaḥ | pra | vāyave | sisrate | na | śubhrāḥ ||2.11.3||

2.11.4a śubhraṁ nu te śuṣmaṁ vardhayantaḥ śubhraṁ vajraṁ bāhvordadhānāḥ |
2.11.4c śubhrastvamindra vāvṛdhāno asme dāsīrviśaḥ sūryeṇa sahyāḥ ||

śubhram | nu | te | śuṣmam | vardhayantaḥ | śubhram | vajram | bāhvoḥ | dadhānāḥ |
śubhraḥ | tvam | indra | vavṛdhānaḥ | asme iti | dāsīḥ | viśaḥ | sūryeṇa | sahyāḥ ||2.11.4||

2.11.5a guhā hitaṁ guhyaṁ gūḻhamapsvapīvṛtaṁ māyinaṁ kṣiyantam |
2.11.5c uto apo dyāṁ tastabhvāṁsamahannahiṁ śūra vīryeṇa ||

guhā | hitam | guhyam | gūḻham | ap-su | api-vṛtam | māyinam | kṣiyantam |
uto iti | apaḥ | dyām | tastabhvāṁsam | ahan | ahim | śūra | vīryeṇa ||2.11.5||

2.11.6a stavā nu ta indra pūrvyā mahānyuta stavāma nūtanā kṛtāni |
2.11.6c stavā vajraṁ bāhvoruśantaṁ stavā harī sūryasya ketū ||

stava | nu | te | indra | pūrvyā | mahāni | uta | stavāma | nūtanā | kṛtāni |
stava | vajram | bāhvoḥ | uśantam | stava | harī iti | sūryasya | ketū iti ||2.11.6||

2.11.7a harī nu ta indra vājayantā ghṛtaścutaṁ svāramasvārṣṭām |
2.11.7c vi samanā bhūmiraprathiṣṭāraṁsta parvataścitsariṣyan ||

harī iti | nu | te | indra | vājayantā | ghṛta-ścutam | svāram | asvārṣṭām |
vi | samanā | bhūmiḥ | aprathiṣṭa | araṁsta | parvataḥ | cit | sariṣyan ||2.11.7||

2.11.8a ni parvataḥ sādyaprayucchantsaṁ mātṛbhirvāvaśāno akrān |
2.11.8c dūre pāre vāṇīṁ vardhayanta indreṣitāṁ dhamaniṁ paprathanni ||

ni | parvataḥ | sādi | apra-yucchan | sam | mātṛ-bhiḥ | vāvaśānaḥ | akrān |
dūre | pāre | vāṇīm | vardhayantaḥ | indra-iṣitām | dhamanim | paprathan | ni ||2.11.8||

2.11.9a indro mahāṁ sindhumāśayānaṁ māyāvinaṁ vṛtramasphuranniḥ |
2.11.9c arejetāṁ rodasī bhiyāne kanikradato vṛṣṇo asya vajrāt ||

indraḥ | mahām | sindhum | ā-śayānam | māyā-vinam | vṛtram | asphurat | niḥ |
arejetām | rodasī iti | bhiyāne iti | kanikradataḥ | vṛṣṇaḥ | asya | vajrāt ||2.11.9||

2.11.10a aroravīdvṛṣṇo asya vajro'mānuṣaṁ yanmānuṣo nijūrvāt |
2.11.10c ni māyino dānavasya māyā apādayatpapivāntsutasya ||

aroravīt | vṛṣṇaḥ | asya | vajraḥ | amānuṣam | yat | mānuṣaḥ | ni-jūrvāt |
ni | māyinaḥ | dānavasya | māyāḥ | apādayat | papi-vān | sutasya ||2.11.10||

2.11.11a pibāpibedindra śūra somaṁ mandantu tvā mandinaḥ sutāsaḥ |
2.11.11c pṛṇantaste kukṣī vardhayantvitthā sutaḥ paura indramāva ||

piba-piba | it | indra | śūra | somam | mandantu | tvā | mandinaḥ | sutāsaḥ |
pṛṇantaḥ | te | kukṣī iti | vardhayantu | itthā | sutaḥ | pauraḥ | indram | āva ||2.11.11||

2.11.12a tve indrāpyabhūma viprā dhiyaṁ vanema ṛtayā sapantaḥ |
2.11.12c avasyavo dhīmahi praśastiṁ sadyaste rāyo dāvane syāma ||

tve iti | indra | api | abhūma | viprāḥ | dhiyam | vanema | ṛta-yā | sapantaḥ |
avasyavaḥ | dhīmahi | pra-śastim | sadyaḥ | te | rāyaḥ | dāvane | syāma ||2.11.12||

2.11.13a syāma te ta indra ye ta ūtī avasyava ūrjaṁ vardhayantaḥ |
2.11.13c śuṣmintamaṁ yaṁ cākanāma devāsme rayiṁ rāsi vīravantam ||

syāma | te | te | indra | ye | te | ūtī | avasyavaḥ | ūrjam | vardhayantaḥ |
śuṣmin-tamam | yam | cākanāma | deva | asme iti | rayim | rāsi | vīra-vantam ||2.11.13||

2.11.14a rāsi kṣayaṁ rāsi mitramasme rāsi śardha indra mārutaṁ naḥ |
2.11.14c sajoṣaso ye ca mandasānāḥ pra vāyavaḥ pāntyagraṇītim ||

rāsi | kṣayam | rāsi | mitram | asme iti | rāsi | śardhaḥ | indra | mārutam | naḥ |
sa-joṣasaḥ | ye | ca | mandasānāḥ | pra | vāyavaḥ | pānti | agra-nītim ||2.11.14||

2.11.15a vyantvinnu yeṣu mandasānastṛpatsomaṁ pāhi drahyadindra |
2.11.15c asmāntsu pṛtsvā tarutrāvardhayo dyāṁ bṛhadbhirarkaiḥ ||

vyantu | it | nu | yeṣu | mandasānaḥ | tṛpat | somam | pāhi | drahyat | indra |
asmān | su | pṛt-su | ā | tarutra | avardhayaḥ | dyām | bṛhat-bhiḥ | arkaiḥ ||2.11.15||

2.11.16a bṛhanta innu ye te tarutrokthebhirvā sumnamāvivāsān |
2.11.16c stṛṇānāso barhiḥ pastyāvattvotā idindra vājamagman ||

bṛhantaḥ | it | nu | ye | te | tarutra | ukthebhiḥ | vā | sumnam | ā-vivāsān |
stṛṇānāsaḥ | barhiḥ | pastya-vat | tvā-ūtāḥ | it | indra | vājam | agman ||2.11.16||

2.11.17a ugreṣvinnu śūra mandasānastrikadrukeṣu pāhi somamindra |
2.11.17c pradodhuvacchmaśruṣu prīṇāno yāhi haribhyāṁ sutasya pītim ||

ugreṣu | it | nu | śūra | mandasānaḥ | tri-kadrukeṣu | pāhi | somam | indra |
pra-dodhuvat | śmaśruṣu | prīṇānaḥ | yāhi | hari-bhyām | sutasya | pītim ||2.11.17||

2.11.18a dhiṣvā śavaḥ śūra yena vṛtramavābhinaddānumaurṇavābham |
2.11.18c apāvṛṇorjyotirāryāya ni savyataḥ sādi dasyurindra ||

dhiṣva | śavaḥ | śūra | yena | vṛtram | ava-abhinat | dānum | aurṇa-vābham |
apa | avṛṇoḥ | jyotiḥ | āryāya | ni | savyataḥ | sādi | dasyuḥ | indra ||2.11.18||

2.11.19a sanema ye ta ūtibhistaranto viśvāḥ spṛdha āryeṇa dasyūn |
2.11.19c asmabhyaṁ tattvāṣṭraṁ viśvarūpamarandhayaḥ sākhyasya tritāya ||

sanema | ye | te | ūti-bhiḥ | tarantaḥ | viśvāḥ | spṛdhaḥ | āryeṇa | dasyūn |
asmabhyam | tat | tvāṣṭram | viśva-rūpam | arandhayaḥ | sākhyasya | tritāya ||2.11.19||

2.11.20a asya suvānasya mandinastritasya nyarbudaṁ vāvṛdhāno astaḥ |
2.11.20c avartayatsūryo na cakraṁ bhinadvalamindro aṅgirasvān ||

asya | suvānasya | mandinaḥ | tritasya | ni | arbudam | vavṛdhānaḥ | astarityastaḥ |
avartayat | sūryaḥ | na | cakram | bhinat | valam | indraḥ | aṅgirasvān ||2.11.20||

2.11.21a nūnaṁ sā te prati varaṁ jaritre duhīyadindra dakṣiṇā maghonī |
2.11.21c śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ ||

nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī |
śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.11.21||


2.12.1a yo jāta eva prathamo manasvāndevo devānkratunā paryabhūṣat |
2.12.1c yasya śuṣmādrodasī abhyasetāṁ nṛmṇasya mahnā sa janāsa indraḥ ||

yaḥ | jātaḥ | eva | prathamaḥ | manasvān | devaḥ | devān | kratunā | pari-abhūṣat |
yasya | śuṣmāt | rodasī iti | abhyasetām | nṛmṇasya | mahnā | saḥ | janāsaḥ | indraḥ ||2.12.1||

2.12.2a yaḥ pṛthivīṁ vyathamānāmadṛṁhadyaḥ parvatānprakupitām̐ aramṇāt |
2.12.2c yo antarikṣaṁ vimame varīyo yo dyāmastabhnātsa janāsa indraḥ ||

yaḥ | pṛthivīm | vyathamānām | adṛṁhat | yaḥ | parvatān | pra-kupitān | aramṇāt |
yaḥ | antarikṣam | vi-mame | varīyaḥ | yaḥ | dyām | astabhnāt | saḥ | janāsaḥ | indraḥ ||2.12.2||

2.12.3a yo hatvāhimariṇātsapta sindhūnyo gā udājadapadhā valasya |
2.12.3c yo aśmanorantaragniṁ jajāna saṁvṛksamatsu sa janāsa indraḥ ||

yaḥ | hatvā | ahim | ariṇāt | sapta | sindhūn | yaḥ | gāḥ | ut-ājat | apa-dhā | valasya |
yaḥ | aśmanoḥ | antaḥ | agnim | jajāna | sam-vṛk | samat-su | saḥ | janāsaḥ | indraḥ ||2.12.3||

2.12.4a yenemā viśvā cyavanā kṛtāni yo dāsaṁ varṇamadharaṁ guhākaḥ |
2.12.4c śvaghnīva yo jigīvām̐llakṣamādadaryaḥ puṣṭāni sa janāsa indraḥ ||

yena | imā | viśvā | cyavanā | kṛtāni | yaḥ | dāsam | varṇam | adharam | guhā | akarityakaḥ |
śvaghnī-iva | yaḥ | jigīvān | lakṣam | ādat | aryaḥ | puṣṭāni | saḥ | janāsaḥ | indraḥ ||2.12.4||

2.12.5a yaṁ smā pṛcchanti kuha seti ghoramutemāhurnaiṣo astītyenam |
2.12.5c so aryaḥ puṣṭīrvija ivā mināti śradasmai dhatta sa janāsa indraḥ ||

yam | sma | pṛcchanti | kuha | saḥ | iti | ghoram | uta | īm | āhuḥ | na | eṣaḥ | asti | iti | enam |
saḥ | aryaḥ | puṣṭīḥ | vijaḥ-iva | ā | mināti | śrat | asmai | dhatta | saḥ | janāsaḥ | indraḥ ||2.12.5||

2.12.6a yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ |
2.12.6c yuktagrāvṇo yo'vitā suśipraḥ sutasomasya sa janāsa indraḥ ||

yaḥ | radhrasya | coditā | yaḥ | kṛśasya | yaḥ | brahmaṇaḥ | nādhamānasya | kīreḥ |
yukta-grāvṇaḥ | yaḥ | avitā | su-śipraḥ | suta-somasya | saḥ | janāsaḥ | indraḥ ||2.12.6||

2.12.7a yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ |
2.12.7c yaḥ sūryaṁ ya uṣasaṁ jajāna yo apāṁ netā sa janāsa indraḥ ||

yasya | aśvāsaḥ | pra-diśi | yasya | gāvaḥ | yasya | grāmāḥ | yasya | viśve | rathāsaḥ |
yaḥ | sūryam | yaḥ | uṣasam | jajāna | yaḥ | apām | netā | saḥ | janāsaḥ | indraḥ ||2.12.7||

2.12.8a yaṁ krandasī saṁyatī vihvayete pare'vara ubhayā amitrāḥ |
2.12.8c samānaṁ cidrathamātasthivāṁsā nānā havete sa janāsa indraḥ ||

yam | krandasī iti | saṁyatī iti sam-yatī | vihvayete iti vi-hvayete | pare | avare | ubhayāḥ | amitrāḥ |
samānam | cit | ratham | ātasthi-vāṁsā | nānā | havete iti | saḥ | janāsaḥ | indraḥ ||2.12.8||

2.12.9a yasmānna ṛte vijayante janāso yaṁ yudhyamānā avase havante |
2.12.9c yo viśvasya pratimānaṁ babhūva yo acyutacyutsa janāsa indraḥ ||

yasmāt | na | ṛte | vi-jayante | janāsaḥ | yam | yudhyamānāḥ | avase | havante |
yaḥ | viśvasya | prati-mānam | babhūva | yaḥ | acyuta-cyut | saḥ | janāsaḥ | indraḥ ||2.12.9||

2.12.10a yaḥ śaśvato mahyeno dadhānānamanyamānāñcharvā jaghāna |
2.12.10c yaḥ śardhate nānudadāti śṛdhyāṁ yo dasyorhantā sa janāsa indraḥ ||

yaḥ | śaśvataḥ | mahi | enaḥ | dadhānān | amanyamānān | śarvā | jaghāna |
yaḥ | śardhate | na | anu-dadāti | śṛdhyām | yaḥ | dasyoḥ | hantā | saḥ | janāsaḥ | indraḥ ||2.12.10||

2.12.11a yaḥ śambaraṁ parvateṣu kṣiyantaṁ catvāriṁśyāṁ śaradyanvavindat |
2.12.11c ojāyamānaṁ yo ahiṁ jaghāna dānuṁ śayānaṁ sa janāsa indraḥ ||

yaḥ | śambaram | parvateṣu | kṣiyantam | catvāriṁśyām | śaradi | anu-avindat |
ojāyamānam | yaḥ | ahim | jaghāna | dānum | śayānam | saḥ | janāsaḥ | indraḥ ||2.12.11||

2.12.12a yaḥ saptaraśmirvṛṣabhastuviṣmānavāsṛjatsartave sapta sindhūn |
2.12.12c yo rauhiṇamasphuradvajrabāhurdyāmārohantaṁ sa janāsa indraḥ ||

yaḥ | sapta-raśmiḥ | vṛṣabhaḥ | tuviṣmān | ava-asṛjat | sartave | sapta | sindhūn |
yaḥ | rauhiṇam | asphurat | vajra-bāhuḥ | dyām | ā-rohantam | saḥ | janāsaḥ | indraḥ ||2.12.12||

2.12.13a dyāvā cidasmai pṛthivī namete śuṣmāccidasya parvatā bhayante |
2.12.13c yaḥ somapā nicito vajrabāhuryo vajrahastaḥ sa janāsa indraḥ ||

dyāvā | cit | asmai | pṛthivī iti | namete iti | śuṣmāt | cit | asya | parvatāḥ | bhayante |
yaḥ | soma-pāḥ | ni-citaḥ | vajra-bāhuḥ | yaḥ | vajra-hastaḥ | saḥ | janāsaḥ | indraḥ ||2.12.13||

2.12.14a yaḥ sunvantamavati yaḥ pacantaṁ yaḥ śaṁsantaṁ yaḥ śaśamānamūtī |
2.12.14c yasya brahma vardhanaṁ yasya somo yasyedaṁ rādhaḥ sa janāsa indraḥ ||

yaḥ | sunvantam | avati | yaḥ | pacantam | yaḥ | śaṁsantam | yaḥ | śaśamānam | ūtī |
yasya | brahma | vardhanam | yasya | somaḥ | yasya | idam | rādhaḥ | saḥ | janāsaḥ | indraḥ ||2.12.14||

2.12.15a yaḥ sunvate pacate dudhra ā cidvājaṁ dardarṣi sa kilāsi satyaḥ |
2.12.15c vayaṁ ta indra viśvaha priyāsaḥ suvīrāso vidathamā vadema ||

yaḥ | sunvate | pacate | dudhraḥ | ā | cit | vājam | dardarṣi | saḥ | kila | asi | satyaḥ |
vayam | te | indra | viśvaha | priyāsaḥ | su-vīrāsaḥ | vidatham | ā | vadema ||2.12.15||


2.13.1a ṛturjanitrī tasyā apaspari makṣū jāta āviśadyāsu vardhate |
2.13.1c tadāhanā abhavatpipyuṣī payoṁ'śoḥ pīyūṣaṁ prathamaṁ tadukthyam ||

ṛtuḥ | janitrī | tasyāḥ | apaḥ | pari | makṣu | jātaḥ | ā | aviśat | yāsu | vardhate |
tat | āhanāḥ | abhavat | pipyuṣī | payaḥ | aṁśoḥ | pīyūṣam | prathamam | tat | ukthyam ||2.13.1||

2.13.2a sadhrīmā yanti pari bibhratīḥ payo viśvapsnyāya pra bharanta bhojanam |
2.13.2c samāno adhvā pravatāmanuṣyade yastākṛṇoḥ prathamaṁ sāsyukthyaḥ ||

sadhrī | īm | ā | yanti | pari | bibhratīḥ | payaḥ | viśva-psnyāya | pra | bharanta | bhojanam |
samānaḥ | adhvā | pra-vatām | anu-syade | yaḥ | tā | akṛṇoḥ | prathamam | saḥ | asi | ukthyaḥ ||2.13.2||

2.13.3a anveko vadati yaddadāti tadrūpā minantadapā eka īyate |
2.13.3c viśvā ekasya vinudastitikṣate yastākṛṇoḥ prathamaṁ sāsyukthyaḥ ||

anu | ekaḥ | vadati | yat | dadāti | tat | rūpā | minan | tat-apāḥ | ekaḥ | īyate |
viśvāḥ | ekasya | vi-nudaḥ | titikṣate | yaḥ | tā | akṛṇoḥ | prathamam | saḥ | asi | ukthyaḥ ||2.13.3||

2.13.4a prajābhyaḥ puṣṭiṁ vibhajanta āsate rayimiva pṛṣṭhaṁ prabhavantamāyate |
2.13.4c asinvandaṁṣṭraiḥ pituratti bhojanaṁ yastākṛṇoḥ prathamaṁ sāsyukthyaḥ ||

pra-jābhyaḥ | puṣṭim | vi-bhajantaḥ | āsate | rayim-iva | pṛṣṭham | pra-bhavantam | ā-yate |
asinvan | daṁṣṭraiḥ | pituḥ | atti | bhojanam | yaḥ | tā | akṛṇoḥ | prathamam | saḥ | asi | ukthyaḥ ||2.13.4||

2.13.5a adhākṛṇoḥ pṛthivīṁ saṁdṛśe dive yo dhautīnāmahihannāriṇakpathaḥ |
2.13.5c taṁ tvā stomebhirudabhirna vājinaṁ devaṁ devā ajanantsāsyukthyaḥ ||

adha | akṛṇoḥ | pṛthivīm | sam-dṛśe | dive | yaḥ | dhautīnām | ahi-han | ariṇak | pathaḥ |
tam | tvā | stomebhiḥ | uda-bhiḥ | na | vājinam | devam | devāḥ | ajanan | saḥ | asi | ukthyaḥ ||2.13.5||

2.13.6a yo bhojanaṁ ca dayase ca vardhanamārdrādā śuṣkaṁ madhumaddudohitha |
2.13.6c sa śevadhiṁ ni dadhiṣe vivasvati viśvasyaika īśiṣe sāsyukthyaḥ ||

yaḥ | bhojanam | ca | dayase | ca | vardhanam | ārdrāt | ā | śuṣkam | madhu-mat | dudohitha |
saḥ | śeva-dhim | ni | dadhiṣe | vivasvati | viśvasya | ekaḥ | īśiṣe | saḥ | asi | ukthyaḥ ||2.13.6||

2.13.7a yaḥ puṣpiṇīśca prasvaśca dharmaṇādhi dāne vyavanīradhārayaḥ |
2.13.7c yaścāsamā ajano didyuto diva ururūrvām̐ abhitaḥ sāsyukthyaḥ ||

yaḥ | puṣpiṇīḥ | ca | pra-svaḥ | ca | dharmaṇā | adhi | dāne | vi | avanīḥ | adhārayaḥ |
yaḥ | ca | asamāḥ | ajanaḥ | didyutaḥ | divaḥ | uruḥ | ūrvān | abhitaḥ | saḥ | asi | ukthyaḥ ||2.13.7||

2.13.8a yo nārmaraṁ sahavasuṁ nihantave pṛkṣāya ca dāsaveśāya cāvahaḥ |
2.13.8c ūrjayantyā apariviṣṭamāsyamutaivādya purukṛtsāsyukthyaḥ ||

yaḥ | nārmaram | saha-vasum | ni-hantave | pṛkṣāya | ca | dāsa-veśāya | ca | avahaḥ |
ūrjayantyāḥ | apari-viṣṭam | āsyam | uta | eva | adya | puru-kṛt | saḥ | asi | ukthyaḥ ||2.13.8||

2.13.9a śataṁ vā yasya daśa sākamādya ekasya śruṣṭau yaddha codamāvitha |
2.13.9c arajjau dasyūntsamunabdabhītaye suprāvyo abhavaḥ sāsyukthyaḥ ||

śatam | vā | yasya | daśa | sākam | ā | adyaḥ | ekasya | śruṣṭau | yat | ha | codam | āvitha |
arajjau | dasyūn | sam | unap | dabhītaye | supra-avyaḥ | abhavaḥ | saḥ | asi | ukthyaḥ ||2.13.9||

2.13.10a viśvedanu rodhanā asya pauṁsyaṁ dadurasmai dadhire kṛtnave dhanam |
2.13.10c ṣaḻastabhnā viṣṭiraḥ pañca saṁdṛśaḥ pari paro abhavaḥ sāsyukthyaḥ ||

viśvā | it | anu | rodhanāḥ | asya | pauṁsyam | daduḥ | asmai | dadhire | kṛtnave | dhanam |
ṣaṭ | astabhnāḥ | vi-stiraḥ | pañca | sam-dṛśaḥ | pari | paraḥ | abhavaḥ | saḥ | asi | ukthyaḥ ||2.13.10||

2.13.11a supravācanaṁ tava vīra vīryaṁ yadekena kratunā vindase vasu |
2.13.11c jātūṣṭhirasya pra vayaḥ sahasvato yā cakartha sendra viśvāsyukthyaḥ ||

su-pravācanam | tava | vīra | vīryam | yat | ekena | kratunā | vindase | vasu |
jātū-sthirasya | pra | vayaḥ | sahasvataḥ | yā | cakartha | saḥ | indra | viśvā | asi | ukthyaḥ ||2.13.11||

2.13.12a aramayaḥ sarapasastarāya kaṁ turvītaye ca vayyāya ca srutim |
2.13.12c nīcā santamudanayaḥ parāvṛjaṁ prāndhaṁ śroṇaṁ śravayantsāsyukthyaḥ ||

aramayaḥ | sara-apasaḥ | tarāya | kam | turvītaye | ca | vayyāya | ca | srutim |
nīcā | santam | ut | anayaḥ | parā-vṛjam | pra | andham | śroṇam | śravayan | saḥ | asi | ukthyaḥ ||2.13.12||

2.13.13a asmabhyaṁ tadvaso dānāya rādhaḥ samarthayasva bahu te vasavyam |
2.13.13c indra yaccitraṁ śravasyā anu dyūnbṛhadvadema vidathe suvīrāḥ ||

asmabhyam | tat | vaso iti | dānāya | rādhaḥ | sam | arthayasva | bahu | te | vasavyam |
indra | yat | citram | śravasyāḥ | anu | dyūn | bṛhat | vadema | vidathe | su-vīrāḥ ||2.13.13||


2.14.1a adhvaryavo bharatendrāya somamāmatrebhiḥ siñcatā madyamandhaḥ |
2.14.1c kāmī hi vīraḥ sadamasya pītiṁ juhota vṛṣṇe tadideṣa vaṣṭi ||

adhvaryavaḥ | bharata | indrāya | somam | ā | amatrebhiḥ | siñcata | madyam | andhaḥ |
kāmī | hi | vīraḥ | sadam | asya | pītim | juhota | vṛṣṇe | tat | it | eṣaḥ | vaṣṭi ||2.14.1||

2.14.2a adhvaryavo yo apo vavrivāṁsaṁ vṛtraṁ jaghānāśanyeva vṛkṣam |
2.14.2c tasmā etaṁ bharata tadvaśāyam̐ eṣa indro arhati pītimasya ||

adhvaryavaḥ | yaḥ | apaḥ | vavri-vāṁsam | vṛtram | jaghāna | aśanyā-iva | vṛkṣam |
tasmai | etam | bharata | tat-vaśāya | eṣaḥ | indraḥ | arhati | pītim | asya ||2.14.2||

2.14.3a adhvaryavo yo dṛbhīkaṁ jaghāna yo gā udājadapa hi valaṁ vaḥ |
2.14.3c tasmā etamantarikṣe na vātamindraṁ somairorṇuta jūrna vastraiḥ ||

adhvaryavaḥ | yaḥ | dṛbhīkam | jaghāna | yaḥ | gāḥ | ut-ājat | apa | hi | valam | variti vaḥ |
tasmai | etam | antarikṣe | na | vātam | indram | somaiḥ | ā | ūrṇuta | jūḥ | na | vastraiḥ ||2.14.3||

2.14.4a adhvaryavo ya uraṇaṁ jaghāna nava cakhvāṁsaṁ navatiṁ ca bāhūn |
2.14.4c yo arbudamava nīcā babādhe tamindraṁ somasya bhṛthe hinota ||

adhvaryavaḥ | yaḥ | uraṇam | jaghāna | nava | cakhvāṁsam | navatim | ca | bāhūn |
yaḥ | arbudam | ava | nīcā | babādhe | tam | indram | somasya | bhṛthe | hinota ||2.14.4||

2.14.5a adhvaryavo yaḥ svaśnaṁ jaghāna yaḥ śuṣṇamaśuṣaṁ yo vyaṁsam |
2.14.5c yaḥ pipruṁ namuciṁ yo rudhikrāṁ tasmā indrāyāndhaso juhota ||

adhvaryavaḥ | yaḥ | su | aśnam | jaghāna | yaḥ | śuṣṇam | aśuṣam | yaḥ | vi-aṁsam |
yaḥ | piprum | namucim | yaḥ | rudhi-krām | tasmai | indrāya | andhasaḥ | juhota ||2.14.5||

2.14.6a adhvaryavo yaḥ śataṁ śambarasya puro bibhedāśmaneva pūrvīḥ |
2.14.6c yo varcinaḥ śatamindraḥ sahasramapāvapadbharatā somamasmai ||

adhvaryavaḥ | yaḥ | śatam | śambarasya | puraḥ | bibheda | aśmanā-iva | pūrvīḥ |
yaḥ | varcinaḥ | śatam | indraḥ | sahasram | apa-avapat | bharata | somam | asmai ||2.14.6||

2.14.7a adhvaryavo yaḥ śatamā sahasraṁ bhūmyā upasthe'vapajjaghanvān |
2.14.7c kutsasyāyoratithigvasya vīrānnyāvṛṇagbharatā somamasmai ||

adhvaryavaḥ | yaḥ | śatam | ā | sahasram | bhūmyāḥ | upa-sthe | avapat | jaghanvān |
kutsasya | āyoḥ | atithi-gvasya | vīrān | ni | avṛṇak | bharata | somam | asmai ||2.14.7||

2.14.8a adhvaryavo yannaraḥ kāmayādhve śruṣṭī vahanto naśathā tadindre |
2.14.8c gabhastipūtaṁ bharata śrutāyendrāya somaṁ yajyavo juhota ||

adhvaryavaḥ | yat | naraḥ | kāmayādhve | śruṣṭī | vahantaḥ | naśatha | tat | indre |
gabhasti-pūtam | bharata | śrutāya | indrāya | somam | yajyavaḥ | juhota ||2.14.8||

2.14.9a adhvaryavaḥ kartanā śruṣṭimasmai vane nipūtaṁ vana unnayadhvam |
2.14.9c juṣāṇo hastyamabhi vāvaśe va indrāya somaṁ madiraṁ juhota ||

adhvaryavaḥ | kartana | śruṣṭim | asmai | vane | ni-pūtam | vane | ut | nayadhvam |
juṣāṇaḥ | hastyam | abhi | vāvaśe | vaḥ | indrāya | somam | madiram | juhota ||2.14.9||

2.14.10a adhvaryavaḥ payasodharyathā goḥ somebhirīṁ pṛṇatā bhojamindram |
2.14.10c vedāhamasya nibhṛtaṁ ma etadditsantaṁ bhūyo yajataściketa ||

adhvaryavaḥ | payasā | ūdhaḥ | yathā | goḥ | somebhiḥ | īm | pṛṇata | bhojam | indram |
veda | aham | asya | ni-bhṛtam | me | etat | ditsantam | bhūyaḥ | yajataḥ | ciketa ||2.14.10||

2.14.11a adhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā |
2.14.11c tamūrdaraṁ na pṛṇatā yavenendraṁ somebhistadapo vo astu ||

adhvaryavaḥ | yaḥ | divyasya | vasvaḥ | yaḥ | pārthivasya | kṣamyasya | rājā |
tam | ūrdaram | na | pṛṇata | yavena | indram | somebhiḥ | tat | apaḥ | vaḥ | astu ||2.14.11||

2.14.12a asmabhyaṁ tadvaso dānāya rādhaḥ samarthayasva bahu te vasavyam |
2.14.12c indra yaccitraṁ śravasyā anu dyūnbṛhadvadema vidathe suvīrāḥ ||

asmabhyam | tat | vaso iti | dānāya | rādhaḥ | sam | arthayasva | bahu | te | vasavyam |
indra | yat | citram | śravasyāḥ | anu | dyūn | bṛhat | vadema | vidathe | su-vīrāḥ ||2.14.12||


2.15.1a pra ghā nvasya mahato mahāni satyā satyasya karaṇāni vocam |
2.15.1c trikadrukeṣvapibatsutasyāsya made ahimindro jaghāna ||

pra | gha | nu | asya | mahataḥ | mahāni | satyā | satyasya | karaṇāni | vocam |
tri-kadrukeṣu | apibat | sutasya | asya | made | ahim | indraḥ | jaghāna ||2.15.1||

2.15.2a avaṁśe dyāmastabhāyadbṛhantamā rodasī apṛṇadantarikṣam |
2.15.2c sa dhārayatpṛthivīṁ paprathacca somasya tā mada indraścakāra ||

avaṁśe | dyām | astabhāyat | bṛhantam | ā | rodasī iti | apṛṇat | antarikṣam |
saḥ | dhārayat | pṛthivīm | paprathat | ca | somasya | tā | made | indraḥ | cakāra ||2.15.2||

2.15.3a sadmeva prāco vi mimāya mānairvajreṇa khānyatṛṇannadīnām |
2.15.3c vṛthāsṛjatpathibhirdīrghayāthaiḥ somasya tā mada indraścakāra ||

sadma-iva | prācaḥ | vi | mimāya | mānaiḥ | vajreṇa | khāni | atṛṇat | nadīnām |
vṛthā | asṛjat | pathi-bhiḥ | dīrgha-yāthaiḥ | somasya | tā | made | indraḥ | cakāra ||2.15.3||

2.15.4a sa pravoḻhṝnparigatyā dabhīterviśvamadhāgāyudhamiddhe agnau |
2.15.4c saṁ gobhiraśvairasṛjadrathebhiḥ somasya tā mada indraścakāra ||

saḥ | pra-voḻhṝn | pari-gatya | dabhīteḥ | viśvam | adhāk | āyudham | iddhe | agnau |
sam | gobhiḥ | aśvaiḥ | asṛjat | rathebhiḥ | somasya | tā | made | indraḥ | cakāra ||2.15.4||

2.15.5a sa īṁ mahīṁ dhunimetoraramṇātso asnātṝnapārayatsvasti |
2.15.5c ta utsnāya rayimabhi pra tasthuḥ somasya tā mada indraścakāra ||

saḥ | īm | mahīm | dhunim | etoḥ | aramṇāt | saḥ | asnātṝn | apārayat | svasti |
te | ut-snāya | rayim | abhi | pra | tasthuḥ | somasya | tā | made | indraḥ | cakāra ||2.15.5||

2.15.6a sodañcaṁ sindhumariṇānmahitvā vajreṇāna uṣasaḥ saṁ pipeṣa |
2.15.6c ajavaso javinībhirvivṛścantsomasya tā mada indraścakāra ||

saḥ | udañcam | sindhum | ariṇāt | mahi-tvā | vajreṇa | anaḥ | uṣasaḥ | sam | pipeṣa |
ajavasaḥ | javinībhiḥ | vi-vṛścan | somasya | tā | made | indraḥ | cakāra ||2.15.6||

2.15.7a sa vidvām̐ apagohaṁ kanīnāmāvirbhavannudatiṣṭhatparāvṛk |
2.15.7c prati śroṇaḥ sthādvyanagacaṣṭa somasya tā mada indraścakāra ||

saḥ | vidvān | apa-goham | kanīnām | āviḥ | bhavan | ut | atiṣṭhat | parā-vṛk |
prati | śroṇaḥ | sthāt | vi | anak | acaṣṭa | somasya | tā | made | indraḥ | cakāra ||2.15.7||

2.15.8a bhinadvalamaṅgirobhirgṛṇāno vi parvatasya dṛṁhitānyairat |
2.15.8c riṇagrodhāṁsi kṛtrimāṇyeṣāṁ somasya tā mada indraścakāra ||

bhinat | valam | aṅgiraḥ-bhiḥ | gṛṇānaḥ | vi | parvatasya | dṛṁhitāni | airat |
riṇak | rodhāṁsi | kṛtrimāṇi | eṣām | somasya | tā | made | indraḥ | cakāra ||2.15.8||

2.15.9a svapnenābhyupyā cumuriṁ dhuniṁ ca jaghantha dasyuṁ pra dabhītimāvaḥ |
2.15.9c rambhī cidatra vivide hiraṇyaṁ somasya tā mada indraścakāra ||

svapnena | abhi-upya | cumurim | dhunim | ca | jaghantha | dasyum | pra | dabhītim | āvaḥ |
rambhī | cit | atra | vivide | hiraṇyam | somasya | tā | made | indraḥ | cakāra ||2.15.9||

2.15.10a nūnaṁ sā te prati varaṁ jaritre duhīyadindra dakṣiṇā maghonī |
2.15.10c śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ ||

nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī |
śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.15.10||


2.16.1a pra vaḥ satāṁ jyeṣṭhatamāya suṣṭutimagnāviva samidhāne havirbhare |
2.16.1c indramajuryaṁ jarayantamukṣitaṁ sanādyuvānamavase havāmahe ||

pra | vaḥ | satām | jyeṣṭha-tamāya | su-stutim | agnau-iva | sam-idhāne | haviḥ | bhare |
indram | ajuryam | jarayantam | ukṣitam | sanāt | yuvānam | avase | havāmahe ||2.16.1||

2.16.2a yasmādindrādbṛhataḥ kiṁ canemṛte viśvānyasmintsaṁbhṛtādhi vīryā |
2.16.2c jaṭhare somaṁ tanvī saho maho haste vajraṁ bharati śīrṣaṇi kratum ||

yasmāt | indrāt | bṛhataḥ | kim | cana | īm | ṛte | viśvāni | asmin | sam-bhṛtā | adhi | vīryā |
jaṭhare | somam | tanvi | sahaḥ | mahaḥ | haste | vajram | bharati | śīrṣaṇi | kratum ||2.16.2||

2.16.3a na kṣoṇībhyāṁ paribhve ta indriyaṁ na samudraiḥ parvatairindra te rathaḥ |
2.16.3c na te vajramanvaśnoti kaścana yadāśubhiḥ patasi yojanā puru ||

na | kṣoṇībhyām | pari-bhve | te | indriyam | na | samudraiḥ | parvataiḥ | indra | te | rathaḥ |
na | te | vajram | anu | aśnoti | kaḥ | cana | yat | āśu-bhiḥ | patasi | yojanā | puru ||2.16.3||

2.16.4a viśve hyasmai yajatāya dhṛṣṇave kratuṁ bharanti vṛṣabhāya saścate |
2.16.4c vṛṣā yajasva haviṣā viduṣṭaraḥ pibendra somaṁ vṛṣabheṇa bhānunā ||

viśve | hi | asmai | yajatāya | dhṛṣṇave | kratum | bharanti | vṛṣabhāya | saścate |
vṛṣā | yajasva | haviṣā | viduḥ-taraḥ | piba | indra | somam | vṛṣabheṇa | bhānunā ||2.16.4||

2.16.5a vṛṣṇaḥ kośaḥ pavate madhva ūrmirvṛṣabhānnāya vṛṣabhāya pātave |
2.16.5c vṛṣaṇādhvaryū vṛṣabhāso adrayo vṛṣaṇaṁ somaṁ vṛṣabhāya suṣvati ||

vṛṣṇaḥ | kośaḥ | pavate | madhvaḥ | ūrmiḥ | vṛṣabha-annāya | vṛṣabhāya | pātave |
vṛṣaṇā | adhvaryū iti | vṛṣabhāsaḥ | adrayaḥ | vṛṣaṇam | somam | vṛṣabhāya | susvati ||2.16.5||

2.16.6a vṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇyāyudhā |
2.16.6c vṛṣṇo madasya vṛṣabha tvamīśiṣa indra somasya vṛṣabhasya tṛpṇuhi ||

vṛṣā | te | vajraḥ | uta | te | vṛṣā | rathaḥ | vṛṣaṇā | harī iti | vṛṣabhāṇi | āyudhā |
vṛṣṇaḥ | madasya | vṛṣabha | tvam | īśiṣe | indra | somasya | vṛṣabhasya | tṛpṇuhi ||2.16.6||

2.16.7a pra te nāvaṁ na samane vacasyuvaṁ brahmaṇā yāmi savaneṣu dādhṛṣiḥ |
2.16.7c kuvinno asya vacaso nibodhiṣadindramutsaṁ na vasunaḥ sicāmahe ||

pra | te | nāvam | na | samane | vacasyuvam | brahmaṇā | yāmi | savaneṣu | dadhṛṣiḥ |
kuvit | naḥ | asya | vacasaḥ | ni-bodhiṣat | indram | utsam | na | vasunaḥ | sicāmahe ||2.16.7||

2.16.8a purā saṁbādhādabhyā vavṛtsva no dhenurna vatsaṁ yavasasya pipyuṣī |
2.16.8c sakṛtsu te sumatibhiḥ śatakrato saṁ patnībhirna vṛṣaṇo nasīmahi ||

purā | sam-bādhāt | abhi | ā | vavṛtsva | naḥ | dhenuḥ | na | vatsam | yavasasya | pipyuṣī |
sakṛt | su | te | sumati-bhiḥ | śatakrato iti śata-krato | sam | patnībhiḥ | na | vṛṣaṇaḥ | nasīmahi ||2.16.8||

2.16.9a nūnaṁ sā te prati varaṁ jaritre duhīyadindra dakṣiṇā maghonī |
2.16.9c śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ ||

nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī |
śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.16.9||


2.17.1a tadasmai navyamaṅgirasvadarcata śuṣmā yadasya pratnathodīrate |
2.17.1c viśvā yadgotrā sahasā parīvṛtā made somasya dṛṁhitānyairayat ||

tat | asmai | navyam | aṅgirasvat | arcata | śuṣmāḥ | yat | asya | pratna-thā | ut-īrate |
viśvā | yat | gotrā | sahasā | pari-vṛtā | made | somasya | dṛṁhitāni | airayat ||2.17.1||

2.17.2a sa bhūtu yo ha prathamāya dhāyasa ojo mimāno mahimānamātirat |
2.17.2c śūro yo yutsu tanvaṁ parivyata śīrṣaṇi dyāṁ mahinā pratyamuñcata ||

saḥ | bhūtu | yaḥ | ha | prathamāya | dhāyase | ojaḥ | mimānaḥ | mahimānam | ā | atirat |
śūraḥ | yaḥ | yut-su | tanvam | pari-vyata | śīrṣaṇi | dyām | mahinā | prati | amuñcata ||2.17.2||

2.17.3a adhākṛṇoḥ prathamaṁ vīryaṁ mahadyadasyāgre brahmaṇā śuṣmamairayaḥ |
2.17.3c ratheṣṭhena haryaśvena vicyutāḥ pra jīrayaḥ sisrate sadhryakpṛthak ||

adha | akṛṇoḥ | prathamam | vīryam | mahat | yat | asya | agre | brahmaṇā | śuṣmam | airayaḥ |
rathe-sthena | hari-aśvena | vi-cyutāḥ | pra | jīrayaḥ | sisrate | sadhryak | pṛthak ||2.17.3||

2.17.4a adhā yo viśvā bhuvanābhi majmaneśānakṛtpravayā abhyavardhata |
2.17.4c ādrodasī jyotiṣā vahnirātanotsīvyantamāṁsi dudhitā samavyayat ||

adha | yaḥ | viśvā | bhuvanā | abhi | majmanā | īśāna-kṛt | pra-vayāḥ | abhi | avardhata |
āt | rodasī iti | jyotiṣā | vahniḥ | ā | atanot | sīvyan | tamāṁsi | dudhitā | sam | avyayat ||2.17.4||

2.17.5a sa prācīnānparvatāndṛṁhadojasādharācīnamakṛṇodapāmapaḥ |
2.17.5c adhārayatpṛthivīṁ viśvadhāyasamastabhnānmāyayā dyāmavasrasaḥ ||

saḥ | prācīnān | parvatān | dṛṁhat | ojasā | adharācīnam | akṛṇot | apām | apaḥ |
adhārayat | pṛthivīm | viśva-dhāyasam | astabhnāt | māyayā | dyām | ava-srasaḥ ||2.17.5||

2.17.6a sāsmā araṁ bāhubhyāṁ yaṁ pitākṛṇodviśvasmādā januṣo vedasaspari |
2.17.6c yenā pṛthivyāṁ ni kriviṁ śayadhyai vajreṇa hatvyavṛṇaktuviṣvaṇiḥ ||

saḥ | asmai | aram | bāhu-bhyām | yam | pitā | akṛṇot | viśvasmāt | ā | januṣaḥ | vedasaḥ | pari |
yena | pṛthivyām | ni | krivim | śayadhyai | vajreṇa | hatvī | avṛṇak | tuvi-svaniḥ ||2.17.6||

2.17.7a amājūriva pitroḥ sacā satī samānādā sadasastvāmiye bhagam |
2.17.7c kṛdhi praketamupa māsyā bhara daddhi bhāgaṁ tanvo yena māmahaḥ ||

amājūḥ-iva | pitroḥ | sacā | satī | samānāt | ā | sadasaḥ | tvām | iye | bhagam |
kṛdhi | pra-ketam | upa | māsi | ā | bhara | daddhi | bhāgam | tanvaḥ | yena | mamahaḥ ||2.17.7||

2.17.8a bhojaṁ tvāmindra vayaṁ huvema dadiṣṭvamindrāpāṁsi vājān |
2.17.8c aviḍḍhīndra citrayā na ūtī kṛdhi vṛṣannindra vasyaso naḥ ||

bhojam | tvām | indra | vayam | huvema | dadiḥ | tvam | indra | apāṁsi | vājān |
aviḍḍhi | indra | citrayā | naḥ | ūtī | kṛdhi | vṛṣan | indra | vasyasaḥ | naḥ ||2.17.8||

2.17.9a nūnaṁ sā te prati varaṁ jaritre duhīyadindra dakṣiṇā maghonī |
2.17.9c śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ ||

nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī |
śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.17.9||


2.18.1a prātā ratho navo yoji sasniścaturyugastrikaśaḥ saptaraśmiḥ |
2.18.1c daśāritro manuṣyaḥ svarṣāḥ sa iṣṭibhirmatibhī raṁhyo bhūt ||

prātariti | rathaḥ | navaḥ | yoji | sasniḥ | catuḥ-yugaḥ | tri-kaśaḥ | sapta-raśmiḥ |
daśa-aritraḥ | manuṣyaḥ | svaḥ-sāḥ | saḥ | iṣṭi-bhiḥ | mati-bhiḥ | raṁhyaḥ | bhūt ||2.18.1||

2.18.2a sāsmā araṁ prathamaṁ sa dvitīyamuto tṛtīyaṁ manuṣaḥ sa hotā |
2.18.2c anyasyā garbhamanya ū jananta so anyebhiḥ sacate jenyo vṛṣā ||

saḥ | asmai | aram | prathamam | saḥ | dvitīyam | uto iti | tṛtīyam | manuṣaḥ | saḥ | hotā |
anyasyāḥ | garbham | anye | ūm̐ iti | jananta | saḥ | anyebhiḥ | sacate | jenyaḥ | vṛṣā ||2.18.2||

2.18.3a harī nu kaṁ ratha indrasya yojamāyai sūktena vacasā navena |
2.18.3c mo ṣu tvāmatra bahavo hi viprā ni rīramanyajamānāso anye ||

harī iti | nu | kam | rathe | indrasya | yojam | ā-yai | su-uktena | vacasā | navena |
mo iti | su | tvām | atra | bahavaḥ | hi | viprāḥ | ni | rīraman | yajamānāsaḥ | anye ||2.18.3||

2.18.4a ā dvābhyāṁ haribhyāmindra yāhyā caturbhirā ṣaḍbhirhūyamānaḥ |
2.18.4c āṣṭābhirdaśabhiḥ somapeyamayaṁ sutaḥ sumakha mā mṛdhaskaḥ ||

ā | dvābhyām | hari-bhyām | indra | yāhi | ā | catuḥ-bhiḥ | ā | ṣaṭ-bhiḥ | hūyamānaḥ |
ā | aṣṭābhiḥ | daśa-bhiḥ | soma-peyam | ayam | sutaḥ | su-makha | mā | mṛdhaḥ | kariti kaḥ ||2.18.4||

2.18.5a ā viṁśatyā triṁśatā yāhyarvāṅā catvāriṁśatā haribhiryujānaḥ |
2.18.5c ā pañcāśatā surathebhirindrā ṣaṣṭyā saptatyā somapeyam ||

ā | viṁśatyā | triṁśatā | yāhi | arvāṅ | ā | catvāriṁśatā | hari-bhiḥ | yujānaḥ |
ā | pañcāśatā | su-rathebhiḥ | indra | ā | ṣaṣṭyā | saptatyā | soma-peyam ||2.18.5||

2.18.6a āśītyā navatyā yāhyarvāṅā śatena haribhiruhyamānaḥ |
2.18.6c ayaṁ hi te śunahotreṣu soma indra tvāyā pariṣikto madāya ||

ā | aśītyā | navatyā | yāhi | arvāṅ | ā | śatena | hari-bhiḥ | uhyamānaḥ |
ayam | hi | te | śuna-hotreṣu | somaḥ | indra | tvā-yā | pari-siktaḥ | madāya ||2.18.6||

2.18.7a mama brahmendra yāhyacchā viśvā harī dhuri dhiṣvā rathasya |
2.18.7c purutrā hi vihavyo babhūthāsmiñchūra savane mādayasva ||

mama | brahma | indra | yāhi | accha | viśvā | harī iti | dhuri | dhiṣva | rathasya |
puru-trā | hi | vi-havyaḥ | babhūtha | asmin | śūra | savane | mādayasva ||2.18.7||

2.18.8a na ma indreṇa sakhyaṁ vi yoṣadasmabhyamasya dakṣiṇā duhīta |
2.18.8c upa jyeṣṭhe varūthe gabhastau prāyeprāye jigīvāṁsaḥ syāma ||

na | me | indreṇa | sakhyam | vi | yoṣat | asmabhyam | asya | dakṣiṇā | duhīta |
upa | jyeṣṭhe | varūthe | gabhastau | prāye-prāye | jigīvāṁsaḥ | syāma ||2.18.8||

2.18.9a nūnaṁ sā te prati varaṁ jaritre duhīyadindra dakṣiṇā maghonī |
2.18.9c śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ ||

nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī |
śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.18.9||


2.19.1a apāyyasyāndhaso madāya manīṣiṇaḥ suvānasya prayasaḥ |
2.19.1c yasminnindraḥ pradivi vāvṛdhāna oko dadhe brahmaṇyantaśca naraḥ ||

apāyi | asya | andhasaḥ | madāya | manīṣiṇaḥ | suvānasya | prayasaḥ |
yasmin | indraḥ | pra-divi | vavṛdhānaḥ | okaḥ | dadhe | brahmaṇyantaḥ | ca | naraḥ ||2.19.1||

2.19.2a asya mandāno madhvo vajrahasto'himindro arṇovṛtaṁ vi vṛścat |
2.19.2c pra yadvayo na svasarāṇyacchā prayāṁsi ca nadīnāṁ cakramanta ||

asya | mandānaḥ | madhvaḥ | vajra-hastaḥ | ahim | indraḥ | arṇaḥ-vṛtam | vi | vṛścat |
pra | yat | vayaḥ | na | svasarāṇi | accha | prayāṁsi | ca | nadīnām | cakramanta ||2.19.2||

2.19.3a sa māhina indro arṇo apāṁ prairayadahihācchā samudram |
2.19.3c ajanayatsūryaṁ vidadgā aktunāhnāṁ vayunāni sādhat ||

saḥ | māhinaḥ | indraḥ | arṇaḥ | apām | pra | airayat | ahi-hā | accha | samudram |
ajanayat | sūryam | vidat | gāḥ | aktunā | ahnām | vayunāni | sādhat ||2.19.3||

2.19.4a so apratīni manave purūṇīndro dāśaddāśuṣe hanti vṛtram |
2.19.4c sadyo yo nṛbhyo atasāyyo bhūtpaspṛdhānebhyaḥ sūryasya sātau ||

saḥ | apratīni | manave | purūṇi | indraḥ | dāśat | dāśuṣe | hanti | vṛtram |
sadyaḥ | yaḥ | nṛ-bhyaḥ | atasāyyaḥ | bhūt | paspṛdhānebhyaḥ | sūryasya | sātau ||2.19.4||

2.19.5a sa sunvata indraḥ sūryamā devo riṇaṅmartyāya stavān |
2.19.5c ā yadrayiṁ guhadavadyamasmai bharadaṁśaṁ naitaśo daśasyan ||

saḥ | sunvate | indraḥ | sūryam | ā | devaḥ | riṇak | martyāya | stavān |
ā | yat | rayim | guhat-avadyam | asmai | bharat | aṁśam | na | etaśaḥ | daśasyan ||2.19.5||

2.19.6a sa randhayatsadivaḥ sārathaye śuṣṇamaśuṣaṁ kuyavaṁ kutsāya |
2.19.6c divodāsāya navatiṁ ca navendraḥ puro vyairacchambarasya ||

saḥ | randhayat | sa-divaḥ | sārathaye | śuṣṇam | aśuṣam | kuyavam | kutsāya |
divaḥ-dāsāya | navatim | ca | nava | indraḥ | puraḥ | vi | airat | śambarasya ||2.19.6||

2.19.7a evā ta indrocathamahema śravasyā na tmanā vājayantaḥ |
2.19.7c aśyāma tatsāptamāśuṣāṇā nanamo vadharadevasya pīyoḥ ||

eva | te | indra | ucatham | ahema | śravasyā | na | tmanā | vājayantaḥ |
aśyāma | tat | sāptam | āśuṣāṇāḥ | nanamaḥ | vadhaḥ | adevasya | pīyoḥ ||2.19.7||

2.19.8a evā te gṛtsamadāḥ śūra manmāvasyavo na vayunāni takṣuḥ |
2.19.8c brahmaṇyanta indra te navīya iṣamūrjaṁ sukṣitiṁ sumnamaśyuḥ ||

eva | te | gṛtsa-madāḥ | śūra | manma | avasyavaḥ | na | vayunāni | takṣuḥ |
brahmaṇyantaḥ | indra | te | navīyaḥ | iṣam | ūrjam | su-kṣitim | sumnam | aśyuḥ ||2.19.8||

2.19.9a nūnaṁ sā te prati varaṁ jaritre duhīyadindra dakṣiṇā maghonī |
2.19.9c śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ ||

nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī |
śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.19.9||


2.20.1a vayaṁ te vaya indra viddhi ṣu ṇaḥ pra bharāmahe vājayurna ratham |
2.20.1c vipanyavo dīdhyato manīṣā sumnamiyakṣantastvāvato nṝn ||

vayam | te | vayaḥ | indra | viddhi | su | naḥ | pra | bharāmahe | vāja-yuḥ | na | ratham |
vipanyavaḥ | dīdhyataḥ | manīṣā | sumnam | iyakṣantaḥ | tvā-vataḥ | nṝn ||2.20.1||

2.20.2a tvaṁ na indra tvābhirūtī tvāyato abhiṣṭipāsi janān |
2.20.2c tvamino dāśuṣo varūtetthādhīrabhi yo nakṣati tvā ||

tvam | naḥ | indra | tvābhiḥ | ūtī | tvā-yataḥ | abhiṣṭi-pā | asi | janān |
tvam | inaḥ | dāśuṣaḥ | varūtā | itthā-dhīḥ | abhi | yaḥ | nakṣati | tvā ||2.20.2||

2.20.3a sa no yuvendro johūtraḥ sakhā śivo narāmastu pātā |
2.20.3c yaḥ śaṁsantaṁ yaḥ śaśamānamūtī pacantaṁ ca stuvantaṁ ca praṇeṣat ||

saḥ | naḥ | yuvā | indraḥ | johūtraḥ | sakhā | śivaḥ | narām | astu | pātā |
yaḥ | śaṁsantam | yaḥ | śaśamānam | ūtī | pacantam | ca | stuvantam | ca | pra-neṣat ||2.20.3||

2.20.4a tamu stuṣa indraṁ taṁ gṛṇīṣe yasminpurā vāvṛdhuḥ śāśaduśca |
2.20.4c sa vasvaḥ kāmaṁ pīparadiyāno brahmaṇyato nūtanasyāyoḥ ||

tam | ūm̐ iti | stuṣe | indram | tam | gṛṇīṣe | yasmin | purā | vavṛdhuḥ | śāśaduḥ | ca |
saḥ | vasvaḥ | kāmam | pīparat | iyānaḥ | brahmaṇyataḥ | nūtanasya | āyoḥ ||2.20.4||

2.20.5a so aṅgirasāmucathā jujuṣvānbrahmā tūtodindro gātumiṣṇan |
2.20.5c muṣṇannuṣasaḥ sūryeṇa stavānaśnasya cicchiśnathatpūrvyāṇi ||

saḥ | aṅgirasām | ucathā | jujuṣvān | brahma | tūtot | indraḥ | gātum | iṣṇan |
muṣṇan | uṣasaḥ | sūryeṇa | stavān | aśnasya | cit | śiśnathat | pūrvyāṇi ||2.20.5||

2.20.6a sa ha śruta indro nāma deva ūrdhvo bhuvanmanuṣe dasmatamaḥ |
2.20.6c ava priyamarśasānasya sāhvāñchiro bharaddāsasya svadhāvān ||

saḥ | ha | śrutaḥ | indraḥ | nāma | devaḥ | ūrdhvaḥ | bhuvat | manuṣe | dasma-tamaḥ |
ava | priyam | arśasānasya | sahvān | śiraḥ | bharat | dāsasya | svadhā-vān ||2.20.6||

2.20.7a sa vṛtrahendraḥ kṛṣṇayonīḥ puraṁdaro dāsīrairayadvi |
2.20.7c ajanayanmanave kṣāmapaśca satrā śaṁsaṁ yajamānasya tūtot ||

saḥ | vṛtra-hā | indraḥ | kṛṣṇa-yonīḥ | puram-daraḥ | dāsīḥ | airayat | vi |
ajanayat | manave | kṣām | apaḥ | ca | satrā | śaṁsam | yajamānasya | tūtot ||2.20.7||

2.20.8a tasmai tavasyamanu dāyi satrendrāya devebhirarṇasātau |
2.20.8c prati yadasya vajraṁ bāhvordhurhatvī dasyūnpura āyasīrni tārīt ||

tasmai | tavasyam | anu | dāyi | satrā | indrāya | devebhiḥ | arṇa-sātau |
prati | yat | asya | vajram | bāhvoḥ | dhuḥ | hatvī | dasyūn | puraḥ | āyasīḥ | ni | tārīt ||2.20.8||

2.20.9a nūnaṁ sā te prati varaṁ jaritre duhīyadindra dakṣiṇā maghonī |
2.20.9c śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ ||

nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī |
śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.20.9||


2.21.1a viśvajite dhanajite svarjite satrājite nṛjita urvarājite |
2.21.1c aśvajite gojite abjite bharendrāya somaṁ yajatāya haryatam ||

viśva-jite | dhana-jite | svaḥ-jite | satrā-jite | nṛ-jite | urvarā-jite |
aśva-jite | go-jite | ap-jite | bhara | indrāya | somam | yajatāya | haryatam ||2.21.1||

2.21.2a abhibhuve'bhibhaṅgāya vanvate'ṣāḻhāya sahamānāya vedhase |
2.21.2c tuvigraye vahnaye duṣṭarītave satrāsāhe nama indrāya vocata ||

abhi-bhuve | abhi-bhaṅgāya | vanvate | aṣāḻhāya | sahamānāya | vedhase |
tuvi-graye | vahnaye | dustarītave | satrā-sahe | namaḥ | indrāya | vocata ||2.21.2||

2.21.3a satrāsāho janabhakṣo janaṁsahaścyavano yudhmo anu joṣamukṣitaḥ |
2.21.3c vṛtaṁcayaḥ sahurirvikṣvārita indrasya vocaṁ pra kṛtāni vīryā ||

satrā-sahaḥ | jana-bhakṣaḥ | janam-sahaḥ | cyavanaḥ | yudhmaḥ | anu | joṣam | ukṣitaḥ |
vṛtam-cayaḥ | sahuriḥ | vikṣu | āritaḥ | indrasya | vocam | pra | kṛtāni | vīryā ||2.21.3||

2.21.4a anānudo vṛṣabho dodhato vadho gambhīra ṛṣvo asamaṣṭakāvyaḥ |
2.21.4c radhracodaḥ śnathano vīḻitaspṛthurindraḥ suyajña uṣasaḥ svarjanat ||

ananu-daḥ | vṛṣabhaḥ | dodhataḥ | vadhaḥ | gambhīraḥ | ṛṣvaḥ | asamaṣṭa-kāvyaḥ |
radhra-codaḥ | śnathanaḥ | vīḻitaḥ | pṛthuḥ | indraḥ | su-yajñaḥ | uṣasaḥ | svaḥ | janat ||2.21.4||

2.21.5a yajñena gātumapturo vividrire dhiyo hinvānā uśijo manīṣiṇaḥ |
2.21.5c abhisvarā niṣadā gā avasyava indre hinvānā draviṇānyāśata ||

yajñena | gātum | ap-turaḥ | vividrire | dhiyaḥ | hinvānāḥ | uśijaḥ | manīṣiṇaḥ |
abhi-svarā | ni-sadā | gāḥ | avasyavaḥ | indre | hinvānāḥ | draviṇāni | āśata ||2.21.5||

2.21.6a indra śreṣṭhāni draviṇāni dhehi cittiṁ dakṣasya subhagatvamasme |
2.21.6c poṣaṁ rayīṇāmariṣṭiṁ tanūnāṁ svādmānaṁ vācaḥ sudinatvamahnām ||

indra | śreṣṭhāni | draviṇāni | dhehi | cittim | dakṣasya | subhaga-tvam | asme iti |
poṣam | rayīṇām | ariṣṭim | tanūnām | svādmānam | vācaḥ | sudina-tvam | ahnām ||2.21.6||


2.22.1a trikadrukeṣu mahiṣo yavāśiraṁ tuviśuṣmastṛpatsomamapibadviṣṇunā sutaṁ yathāvaśat |
2.22.1e sa īṁ mamāda mahi karma kartave mahāmuruṁ sainaṁ saścaddevo devaṁ satyamindraṁ satya induḥ ||

tri-kadrukeṣu | mahiṣaḥ | yava-āśiram | tuvi-śuṣmaḥ | tṛpat | somam | apibat | viṣṇunā | sutam | yathā | avaśat |
saḥ | īm | mamāda | mahi | karma | kartave | mahām | urum | saḥ | enam | saścat | devaḥ | devam | satyam | indram | satyaḥ | induḥ ||2.22.1||

2.22.2a adha tviṣīmām̐ abhyojasā kriviṁ yudhābhavadā rodasī apṛṇadasya majmanā pra vāvṛdhe |
2.22.2e adhattānyaṁ jaṭhare premaricyata sainaṁ saścaddevo devaṁ satyamindraṁ satya induḥ ||

adha | tviṣi-mān | abhi | ojasā | krivim | yudhā | abhavat | ā | rodasī iti | apṛṇat | asya | majmanā | pra | vavṛdhe |
adhatta | anyam | jaṭhare | pra | īm | aricyata | saḥ | enam | saścat | devaḥ | devam | satyam | indram | satyaḥ | induḥ ||2.22.2||

2.22.3a sākaṁ jātaḥ kratunā sākamojasā vavakṣitha sākaṁ vṛddho vīryaiḥ sāsahirmṛdho vicarṣaṇiḥ |
2.22.3e dātā rādhaḥ stuvate kāmyaṁ vasu sainaṁ saścaddevo devaṁ satyamindraṁ satya induḥ ||

sākam | jātaḥ | kratunā | sākam | ojasā | vavakṣitha | sākam | vṛddhaḥ | vīryaiḥ | sasahiḥ | mṛdhaḥ | vi-carṣaṇiḥ |
dātā | rādhaḥ | stuvate | kāmyam | vasu | saḥ | enam | saścat | devaḥ | devam | satyam | indram | satyaḥ | induḥ ||2.22.3||

2.22.4a tava tyannaryaṁ nṛto'pa indra prathamaṁ pūrvyaṁ divi pravācyaṁ kṛtam |
2.22.4c yaddevasya śavasā prāriṇā asuṁ riṇannapaḥ |
2.22.4e bhuvadviśvamabhyādevamojasā vidādūrjaṁ śatakraturvidādiṣam ||

tava | tyat | naryam | nṛto iti | apaḥ | indra | prathamam | pūrvyam | divi | pra-vācyam | kṛtam |
yat | devasya | śavasā | pra | ariṇāḥ | asum | riṇan | apaḥ |
bhuvat | viśvam | abhi | adevam | ojasā | vidāt | ūrjam | śata-kratuḥ | vidāt | iṣam ||2.22.4||


2.23.1a gaṇānāṁ tvā gaṇapatiṁ havāmahe kaviṁ kavīnāmupamaśravastamam |
2.23.1c jyeṣṭharājaṁ brahmaṇāṁ brahmaṇaspata ā naḥ śṛṇvannūtibhiḥ sīda sādanam ||

gaṇānām | tvā | gaṇa-patim | havāmahe | kavim | kavīnām | upamaśravaḥ-tamam |
jyeṣṭha-rājam | brahmaṇām | brahmaṇaḥ | pate | ā | naḥ | śṛṇvan | ūti-bhiḥ | sīda | sadanam ||2.23.1||

2.23.2a devāścitte asurya pracetaso bṛhaspate yajñiyaṁ bhāgamānaśuḥ |
2.23.2c usrā iva sūryo jyotiṣā maho viśveṣāmijjanitā brahmaṇāmasi ||

devāḥ | cit | te | asurya | pra-cetasaḥ | bṛhaspate | yajñiyam | bhāgam | ānaśuḥ |
usrāḥ-iva | sūryaḥ | jyotiṣā | mahaḥ | viśveṣām | it | janitā | brahmaṇām | asi ||2.23.2||

2.23.3a ā vibādhyā parirāpastamāṁsi ca jyotiṣmantaṁ rathamṛtasya tiṣṭhasi |
2.23.3c bṛhaspate bhīmamamitradambhanaṁ rakṣohaṇaṁ gotrabhidaṁ svarvidam ||

ā | vi-bādhya | pari-rapaḥ | tamāṁsi | ca | jyotiṣmantam | ratham | ṛtasya | tiṣṭhasi |
bṛhaspate | bhīmam | amitra-dambhanam | rakṣaḥ-hanam | gotra-bhidam | svaḥ-vidam ||2.23.3||

2.23.4a sunītibhirnayasi trāyase janaṁ yastubhyaṁ dāśānna tamaṁho aśnavat |
2.23.4c brahmadviṣastapano manyumīrasi bṛhaspate mahi tatte mahitvanam ||

sunīti-bhiḥ | nayasi | trāyase | janam | yaḥ | tubhyam | dāśāt | na | tam | aṁhaḥ | aśnavat |
brahma-dviṣaḥ | tapanaḥ | manyu-mīḥ | asi | bṛhaspate | mahi | tat | te | mahi-tvanam ||2.23.4||

2.23.5a na tamaṁho na duritaṁ kutaścana nārātayastitirurna dvayāvinaḥ |
2.23.5c viśvā idasmāddhvaraso vi bādhase yaṁ sugopā rakṣasi brahmaṇaspate ||

na | tam | aṁhaḥ | na | duḥ-itam | kutaḥ | cana | na | arātayaḥ | titiruḥ | na | dvayāvinaḥ |
viśvāḥ | it | asmāt | dhvarasaḥ | vi | bādhase | yam | su-gopāḥ | rakṣasi | brahmaṇaḥ | pate ||2.23.5||

2.23.6a tvaṁ no gopāḥ pathikṛdvicakṣaṇastava vratāya matibhirjarāmahe |
2.23.6c bṛhaspate yo no abhi hvaro dadhe svā taṁ marmartu ducchunā harasvatī ||

tvam | naḥ | gopāḥ | pathi-kṛt | vi-cakṣaṇaḥ | tava | vratāya | mati-bhiḥ | jarāmahe |
bṛhaspate | yaḥ | naḥ | abhi | hvaraḥ | dadhe | svā | tam | marmartu | ducchunā | harasvatī ||2.23.6||

2.23.7a uta vā yo no marcayādanāgaso'rātīvā martaḥ sānuko vṛkaḥ |
2.23.7c bṛhaspate apa taṁ vartayā pathaḥ sugaṁ no asyai devavītaye kṛdhi ||

uta | vā | yaḥ | naḥ | marcayāt | anāgasaḥ | arātī-vā | martaḥ | sānukaḥ | vṛkaḥ |
bṛhaspate | apa | tam | vartaya | pathaḥ | su-gam | naḥ | asyai | deva-vītaye | kṛdhi ||2.23.7||

2.23.8a trātāraṁ tvā tanūnāṁ havāmahe'vaspartaradhivaktāramasmayum |
2.23.8c bṛhaspate devanido ni barhaya mā durevā uttaraṁ sumnamunnaśan ||

trātāram | tvā | tanūnām | havāmahe | ava-spartaḥ | adhi-vaktāram | asma-yum |
bṛhaspate | deva-nidaḥ | ni | barhaya | mā | duḥ-evāḥ | ut-taram | sumnam | ut | naśan ||2.23.8||

2.23.9a tvayā vayaṁ suvṛdhā brahmaṇaspate spārhā vasu manuṣyā dadīmahi |
2.23.9c yā no dūre taḻito yā arātayo'bhi santi jambhayā tā anapnasaḥ ||

tvayā | vayam | su-vṛdhā | brahmaṇaḥ | pate | spārhā | vasu | manuṣyā | ā | dadīmahi |
yāḥ | naḥ | dūre | taḻitaḥ | yāḥ | arātayaḥ | abhi | santi | jambhaya | tāḥ | anapnasaḥ ||2.23.9||

2.23.10a tvayā vayamuttamaṁ dhīmahe vayo bṛhaspate papriṇā sasninā yujā |
2.23.10c mā no duḥśaṁso abhidipsurīśata pra suśaṁsā matibhistāriṣīmahi ||

tvayā | vayam | ut-tamam | dhīmahe | vayaḥ | bṛhaspate | papriṇā | sasninā | yujā |
mā | naḥ | duḥ-śaṁsaḥ | abhi-dipsuḥ | īśata | pra | su-śaṁsāḥ | mati-bhiḥ | tāriṣīmahi ||2.23.10||

2.23.11a anānudo vṛṣabho jagmirāhavaṁ niṣṭaptā śatruṁ pṛtanāsu sāsahiḥ |
2.23.11c asi satya ṛṇayā brahmaṇaspata ugrasya ciddamitā vīḻuharṣiṇaḥ ||

ananu-daḥ | vṛṣabhaḥ | jagmiḥ | ā-havam | niḥ-taptā | śatrum | pṛtanāsu | sasahiḥ |
asi | satyaḥ | ṛṇa-yāḥ | brahmaṇaḥ | pate | ugrasya | cit | damitā | vīḻu-harṣiṇaḥ ||2.23.11||

2.23.12a adevena manasā yo riṣaṇyati śāsāmugro manyamāno jighāṁsati |
2.23.12c bṛhaspate mā praṇaktasya no vadho ni karma manyuṁ durevasya śardhataḥ ||

adevena | manasā | yaḥ | riṣaṇyati | śāsām | ugraḥ | mayamānaḥ | jighāṁsati |
bṛhaspate | mā | praṇak | tasya | naḥ | vadhaḥ | ni | karma | manyum | duḥ-evasya | śardhataḥ ||2.23.12||

2.23.13a bhareṣu havyo namasopasadyo gantā vājeṣu sanitā dhanaṁdhanam |
2.23.13c viśvā idaryo abhidipsvo mṛdho bṛhaspatirvi vavarhā rathām̐ iva ||

bhareṣu | havyaḥ | namasā | upa-sadyaḥ | gantā | vājeṣu | sanitā | dhanam-dhanam |
viśvāḥ | it | aryaḥ | abhi-dipsvaḥ | mṛdhaḥ | bṛhaspatiḥ | vi | vavarha | rathān-iva ||2.23.13||

2.23.14a tejiṣṭhayā tapanī rakṣasastapa ye tvā nide dadhire dṛṣṭavīryam |
2.23.14c āvistatkṛṣva yadasatta ukthyaṁ bṛhaspate vi parirāpo ardaya ||

tejiṣṭhayā | tapanī | rakṣasaḥ | tapa | ye | tvā | nide | dadhire | dṛṣṭa-vīryam |
āviḥ | tat | kṛṣva | yat | asat | te | ukthyam | bṛhaspate | vi | pari-rapaḥ | ardaya ||2.23.14||

2.23.15a bṛhaspate ati yadaryo arhāddyumadvibhāti kratumajjaneṣu |
2.23.15c yaddīdayacchavasa ṛtaprajāta tadasmāsu draviṇaṁ dhehi citram ||

bṛhaspate | ati | yat | aryaḥ | arhāt | dyu-mat | vi-bhāti | kratu-mat | janeṣu |
yat | dīdayat | śavasā | ṛta-prajāta | tat | asmāsu | draviṇam | dhehi | citram ||2.23.15||

2.23.16a mā naḥ stenebhyo ye abhi druhaspade nirāmiṇo ripavo'nneṣu jāgṛdhuḥ |
2.23.16c ā devānāmohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ ||

mā | naḥ | stenebhyaḥ | ye | abhi | druhaḥ | pade | nirāmiṇaḥ | ripavaḥ | anneṣu | jagṛdhuḥ |
ā | devānām | ohate | vi | vrayaḥ | hṛdi | bṛhaspate | na | paraḥ | sāmnaḥ | viduḥ ||2.23.16||

2.23.17a viśvebhyo hi tvā bhuvanebhyaspari tvaṣṭājanatsāmnaḥsāmnaḥ kaviḥ |
2.23.17c sa ṛṇacidṛṇayā brahmaṇaspatirdruho hantā maha ṛtasya dhartari ||

viśvebhyaḥ | hi | tvā | bhuvanebhyaḥ | pari | tvaṣṭā | ajanat | sāmnaḥ-sāmnaḥ | kaviḥ |
saḥ | ṛṇa-cit | ṛṇa-yāḥ | brahmaṇaḥ | patiḥ | druhaḥ | hantā | mahaḥ | ṛtasya | dhartari ||2.23.17||

2.23.18a tava śriye vyajihīta parvato gavāṁ gotramudasṛjo yadaṅgiraḥ |
2.23.18c indreṇa yujā tamasā parīvṛtaṁ bṛhaspate nirapāmaubjo arṇavam ||

tava | śriye | vi | ajihīta | parvataḥ | gavām | gotram | ut-asṛjaḥ | yat | aṅgiraḥ |
indreṇa | yujā | tamasā | pari-vṛtam | bṛhaspate | niḥ | apām | aubjaḥ | arṇavam ||2.23.18||

2.23.19a brahmaṇaspate tvamasya yantā sūktasya bodhi tanayaṁ ca jinva |
2.23.19c viśvaṁ tadbhadraṁ yadavanti devā bṛhadvadema vidathe suvīrāḥ ||

brahmaṇaḥ | pate | tvam | asya | yantā | su-uktasya | bodhi | tanayam | ca | jinva |
viśvam | tat | bhadram | yat | avanti | devāḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.23.19||


2.24.1a semāmaviḍḍhi prabhṛtiṁ ya īśiṣe'yā vidhema navayā mahā girā |
2.24.1c yathā no mīḍhvāntstavate sakhā tava bṛhaspate sīṣadhaḥ sota no matim ||

saḥ | imām | aviḍḍhi | pra-bhṛtim | yaḥ | īśiṣe | ayā | vidhema | navayā | mahā | girā |
yathā | naḥ | mīḍhvān | stavate | sakhā | tava | bṛhaspate | sīsadhaḥ | saḥ | uta | naḥ | matim ||2.24.1||

2.24.2a yo nantvānyanamannyojasotādardarmanyunā śambarāṇi vi |
2.24.2c prācyāvayadacyutā brahmaṇaspatirā cāviśadvasumantaṁ vi parvatam ||

yaḥ | nantvāni | anamat | ni | ojasā | uta | adardaḥ | manyunā | śambarāṇi | vi |
pra | acyavayat | acyutā | brahmaṇaḥ | patiḥ | ā | ca | aviśat | vasu-mantam | vi | parvatam ||2.24.2||

2.24.3a taddevānāṁ devatamāya kartvamaśrathnandṛḻhāvradanta vīḻitā |
2.24.3c udgā ājadabhinadbrahmaṇā valamagūhattamo vyacakṣayatsvaḥ ||

tat | devānām | deva-tamāya | kartvam | aśrathnan | dṛḻhā | avradanta | vīḻitā |
ut | gāḥ | ājat | abhinat | brahmaṇā | valam | agūhat | tamaḥ | vi | acakṣayat | svariti svaḥ ||2.24.3||

2.24.4a aśmāsyamavataṁ brahmaṇaspatirmadhudhāramabhi yamojasātṛṇat |
2.24.4c tameva viśve papire svardṛśo bahu sākaṁ sisicurutsamudriṇam ||

aśma-āsyam | avatam | brahmaṇaḥ | patiḥ | madhu-dhāram | abhi | yam | ojasā | atṛṇat |
tam | eva | viśve | papire | svaḥ-dṛśaḥ | bahu | sākam | sisicuḥ | utsam | udriṇam ||2.24.4||

2.24.5a sanā tā kā cidbhuvanā bhavītvā mādbhiḥ śaradbhirduro varanta vaḥ |
2.24.5c ayatantā carato anyadanyadidyā cakāra vayunā brahmaṇaspatiḥ ||

sanā | tā | kā | cit | bhuvanā | bhavītvā | māt-bhiḥ | śarat-bhiḥ | duraḥ | varanta | vaḥ |
ayatantā | carataḥ | anyat-anyat | it | yā | cakāra | vayunā | brahmaṇaḥ | patiḥ ||2.24.5||

2.24.6a abhinakṣanto abhi ye tamānaśurnidhiṁ paṇīnāṁ paramaṁ guhā hitam |
2.24.6c te vidvāṁsaḥ praticakṣyānṛtā punaryata u āyantadudīyurāviśam ||

abhi-nakṣantaḥ | abhi | ye | tam | ānaśuḥ | ni-dhim | paṇīnām | paramam | guhā | hitam |
te | vidvāṁsaḥ | prati-cakṣya | anṛtā | punaḥ | yataḥ | ūm̐ iti | āyan | tat | ut | īyuḥ | ā-viśam ||2.24.6||

2.24.7a ṛtāvānaḥ praticakṣyānṛtā punarāta ā tasthuḥ kavayo mahaspathaḥ |
2.24.7c te bāhubhyāṁ dhamitamagnimaśmani nakiḥ ṣo astyaraṇo jahurhi tam ||

ṛta-vānaḥ | prati-cakṣya | anṛtā | punaḥ | ā | ataḥ | ā | tasthuḥ | kavayaḥ | mahaḥ | pathaḥ |
te | bāhu-bhyām | dhamitam | agnim | aśmani | nakiḥ | saḥ | asti | araṇaḥ | juhuḥ | hi | tam ||2.24.7||

2.24.8a ṛtajyena kṣipreṇa brahmaṇaspatiryatra vaṣṭi pra tadaśnoti dhanvanā |
2.24.8c tasya sādhvīriṣavo yābhirasyati nṛcakṣaso dṛśaye karṇayonayaḥ ||

ṛta-jyena | kṣipreṇa | brahmaṇaḥ | patiḥ | yatra | vaṣṭi | pra | tat | aśnoti | dhanvanā |
tasya | sādhvīḥ | iṣavaḥ | yābhiḥ | asyati | nṛ-cakṣasaḥ | dṛśaye | karṇa-yonayaḥ ||2.24.8||

2.24.9a sa saṁnayaḥ sa vinayaḥ purohitaḥ sa suṣṭutaḥ sa yudhi brahmaṇaspatiḥ |
2.24.9c cākṣmo yadvājaṁ bharate matī dhanāditsūryastapati tapyaturvṛthā ||

saḥ | sam-nayaḥ | saḥ | vi-nayaḥ | puraḥ-hitaḥ | saḥ | su-stutaḥ | saḥ | yudhi | brahmaṇaḥ | patiḥ |
cākṣmaḥ | yat | vājam | bharate | matī | dhanā | āt | it | sūryaḥ | tapati | tapyatuḥ | vṛthā ||2.24.9||

2.24.10a vibhu prabhu prathamaṁ mehanāvato bṛhaspateḥ suvidatrāṇi rādhyā |
2.24.10c imā sātāni venyasya vājino yena janā ubhaye bhuñjate viśaḥ ||

vi-bhu | pra-bhu | prathamam | mehanā-vataḥ | bṛhaspateḥ | su-vidatrāṇi | rādhyā |
imā | sātāni | venyasya | vājinaḥ | yena | janāḥ | ubhaye | bhuñjate | viśaḥ ||2.24.10||

2.24.11a yo'vare vṛjane viśvathā vibhurmahāmu raṇvaḥ śavasā vavakṣitha |
2.24.11c sa devo devānprati paprathe pṛthu viśvedu tā paribhūrbrahmaṇaspatiḥ ||

yaḥ | avare | vṛjane | viśva-thā | vi-bhuḥ | mahām | ūm̐ iti | raṇvaḥ | śavasā | vavakṣitha |
saḥ | devaḥ | devān | prati | paprathe | pṛthu | viśvā | it | ūm̐ iti | tā | pari-bhūḥ | brahmaṇaḥ | patiḥ ||2.24.11||

2.24.12a viśvaṁ satyaṁ maghavānā yuvoridāpaścana pra minanti vrataṁ vām |
2.24.12c acchendrābrahmaṇaspatī havirno'nnaṁ yujeva vājinā jigātam ||

viśvam | satyam | magha-vānā | yuvoḥ | it | āpaḥ | cana | pra | minanti | vratam | vām |
accha | indrābrahmaṇaspatī iti | haviḥ | naḥ | annam | yujā-iva | vājinā | jigātam ||2.24.12||

2.24.13a utāśiṣṭhā anu śṛṇvanti vahnayaḥ sabheyo vipro bharate matī dhanā |
2.24.13c vīḻudveṣā anu vaśa ṛṇamādadiḥ sa ha vājī samithe brahmaṇaspatiḥ ||

uta | āśiṣṭhāḥ | anu | śṛṇvanti | vahnayaḥ | sabheyaḥ | vipraḥ | bharate | matī | dhanā |
vīḻu-dveṣāḥ | anu | vaśā | ṛṇam | ā-dadiḥ | saḥ | ha | vājī | sam-ithe | brahmaṇaḥ | patiḥ ||2.24.13||

2.24.14a brahmaṇaspaterabhavadyathāvaśaṁ satyo manyurmahi karmā kariṣyataḥ |
2.24.14c yo gā udājatsa dive vi cābhajanmahīva rītiḥ śavasāsaratpṛthak ||

brahmaṇaḥ | pateḥ | abhavat | yathā-vaśam | satyaḥ | manyuḥ | mahi | karma | kariṣyataḥ |
yaḥ | gāḥ | ut-ājat | saḥ | dive | vi | ca | abhajat | mahī-iva | rītiḥ | śavasā | asarat | pṛthak ||2.24.14||

2.24.15a brahmaṇaspate suyamasya viśvahā rāyaḥ syāma rathyo vayasvataḥ |
2.24.15c vīreṣu vīrām̐ upa pṛṅdhi nastvaṁ yadīśāno brahmaṇā veṣi me havam ||

brahmaṇaḥ | pate | su-yamasya | viśvahā | rāyaḥ | syāma | rathyaḥ | vayasvataḥ |
vīreṣu | vīrān | upa | pṛṅdhi | naḥ | tvam | yat | īśānaḥ | brahmaṇā | veṣi | me | havam ||2.24.15||

2.24.16a brahmaṇaspate tvamasya yantā sūktasya bodhi tanayaṁ ca jinva |
2.24.16c viśvaṁ tadbhadraṁ yadavanti devā bṛhadvadema vidathe suvīrāḥ ||

brahmaṇaḥ | pate | tvam | asya | yantā | su-uktasya | bodhi | tanayam | ca | jinva |
viśvam | tat | bhadram | yat | avanti | devāḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.24.16||


2.25.1a indhāno agniṁ vanavadvanuṣyataḥ kṛtabrahmā śūśuvadrātahavya it |
2.25.1c jātena jātamati sa pra sarsṛte yaṁyaṁ yujaṁ kṛṇute brahmaṇaspatiḥ ||

indhānaḥ | agnim | vanavat | vanuṣyataḥ | kṛta-brahmā | śūśuvat | rāta-havyaḥ | it |
jātena | jātam | ati | saḥ | pra | sarsṛte | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ ||2.25.1||

2.25.2a vīrebhirvīrānvanavadvanuṣyato gobhī rayiṁ paprathadbodhati tmanā |
2.25.2c tokaṁ ca tasya tanayaṁ ca vardhate yaṁyaṁ yujaṁ kṛṇute brahmaṇaspatiḥ ||

vīrebhiḥ | vīrān | vanavat | vanuṣyataḥ | gobhiḥ | rayim | paprathat | bodhati | tmanā |
tokam | ca | tasya | tanayam | ca | vardhate | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ ||2.25.2||

2.25.3a sindhurna kṣodaḥ śimīvām̐ ṛghāyato vṛṣeva vadhrīm̐rabhi vaṣṭyojasā |
2.25.3c agneriva prasitirnāha vartave yaṁyaṁ yujaṁ kṛṇute brahmaṇaspatiḥ ||

sindhuḥ | na | kṣodaḥ | śimī-vān | ṛghāyataḥ | vṛṣā-iva | vadhrīn | abhi | vaṣṭi | ojasā |
agneḥ-iva | pra-sitiḥ | na | aha | vartave | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ ||2.25.3||

2.25.4a tasmā arṣanti divyā asaścataḥ sa satvabhiḥ prathamo goṣu gacchati |
2.25.4c anibhṛṣṭataviṣirhantyojasā yaṁyaṁ yujaṁ kṛṇute brahmaṇaspatiḥ ||

tasmai | arṣanti | divyāḥ | asaścataḥ | saḥ | satva-bhiḥ | prathamaḥ | goṣu | gacchati |
anibhṛṣṭa-taviṣiḥ | hanti | ojasā | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ ||2.25.4||

2.25.5a tasmā idviśve dhunayanta sindhavo'cchidrā śarma dadhire purūṇi |
2.25.5c devānāṁ sumne subhagaḥ sa edhate yaṁyaṁ yujaṁ kṛṇute brahmaṇaspatiḥ ||

tasmai | it | viśve | dhunayanta | sindhavaḥ | acchidrā | śarma | dadhire | purūṇi |
devānām | sumne | su-bhagaḥ | saḥ | edhate | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ ||2.25.5||


2.26.1a ṛjuricchaṁso vanavadvanuṣyato devayannidadevayantamabhyasat |
2.26.1c suprāvīridvanavatpṛtsu duṣṭaraṁ yajvedayajyorvi bhajāti bhojanam ||

ṛjuḥ | it | śaṁsaḥ | vanavat | vanuṣyataḥ | deva-yan | it | adeva-yantam | abhi | asat |
supra-avīḥ | it | vanavat | pṛt-su | dustaram | yajvā | it | ayajyoḥ | vi | bhajāti | bhojanam ||2.26.1||

2.26.2a yajasva vīra pra vihi manāyato bhadraṁ manaḥ kṛṇuṣva vṛtratūrye |
2.26.2c haviṣkṛṇuṣva subhago yathāsasi brahmaṇaspaterava ā vṛṇīmahe ||

yajasva | vīra | pra | vihi | manāyataḥ | bhadram | manaḥ | kṛṇuṣva | vṛtra-tūrye |
haviḥ | kṛṇuṣva | su-bhagaḥ | yathā | asasi | brahmaṇaḥ | pateḥ | avaḥ | ā | vṛṇīmahe ||2.26.2||

2.26.3a sa ijjanena sa viśā sa janmanā sa putrairvājaṁ bharate dhanā nṛbhiḥ |
2.26.3c devānāṁ yaḥ pitaramāvivāsati śraddhāmanā haviṣā brahmaṇaspatim ||

saḥ | it | janena | saḥ | viśā | saḥ | janmanā | saḥ | putraiḥ | vājam | bharate | dhanā | nṛ-bhiḥ |
devānām | yaḥ | pitaram | ā-vivāsati | śraddhā-manāḥ | haviṣā | brahmaṇaḥ | patim ||2.26.3||

2.26.4a yo asmai havyairghṛtavadbhiravidhatpra taṁ prācā nayati brahmaṇaspatiḥ |
2.26.4c uruṣyatīmaṁhaso rakṣatī riṣoṁ'hościdasmā urucakriradbhutaḥ ||

yaḥ | asmai | havyaiḥ | ghṛtavat-bhiḥ | avidhat | pra | tam | prācā | nayati | brahmaṇaḥ | patiḥ |
uruṣyati | īm | aṁhasaḥ | rakṣati | riṣaḥ | aṁhoḥ | cit | asmai | uru-cakriḥ | adbhutaḥ ||2.26.4||


2.27.1a imā gira ādityebhyo ghṛtasnūḥ sanādrājabhyo juhvā juhomi |
2.27.1c śṛṇotu mitro aryamā bhago nastuvijāto varuṇo dakṣo aṁśaḥ ||

imāḥ | giraḥ | ādityebhyaḥ | ghṛta-snūḥ | sanāt | rāja-bhyaḥ | juhvā | juhomi |
śṛṇotu | mitraḥ | aryamā | bhagaḥ | naḥ | tuvi-jātaḥ | varuṇaḥ | dakṣaḥ | aṁśaḥ ||2.27.1||

2.27.2a imaṁ stomaṁ sakratavo me adya mitro aryamā varuṇo juṣanta |
2.27.2c ādityāsaḥ śucayo dhārapūtā avṛjinā anavadyā ariṣṭāḥ ||

imam | stomam | sa-kratavaḥ | me | adya | mitraḥ | aryamā | varuṇaḥ | juṣanta |
ādityāsaḥ | śucayaḥ | dhāra-pūtāḥ | avṛjināḥ | anavadyāḥ | ariṣṭāḥ ||2.27.2||

2.27.3a ta ādityāsa uravo gabhīrā adabdhāso dipsanto bhūryakṣāḥ |
2.27.3c antaḥ paśyanti vṛjinota sādhu sarvaṁ rājabhyaḥ paramā cidanti ||

te | ādityāsaḥ | uravaḥ | gabhīrāḥ | adabdhāsaḥ | dipsantaḥ | bhūri-akṣāḥ |
antariti | paśyanti | vṛjinā | uta | sādhu | sarvam | rāja-bhyaḥ | paramā | cit | anti ||2.27.3||

2.27.4a dhārayanta ādityāso jagatsthā devā viśvasya bhuvanasya gopāḥ |
2.27.4c dīrghādhiyo rakṣamāṇā asuryamṛtāvānaścayamānā ṛṇāni ||

dhārayantaḥ | ādityāsaḥ | jagat | sthāḥ | devāḥ | viśvasya | bhuvanasya | gopāḥ |
dīrgha-dhiyaḥ | rakṣamāṇāḥ | asuryam | ṛta-vānaḥ | cayamānāḥ | ṛṇāni ||2.27.4||

2.27.5a vidyāmādityā avaso vo asya yadaryamanbhaya ā cinmayobhu |
2.27.5c yuṣmākaṁ mitrāvaruṇā praṇītau pari śvabhreva duritāni vṛjyām ||

vidyām | ādityāḥ | avasaḥ | vaḥ | asya | yat | aryaman | bhaye | ā | cit | mayaḥ-bhu |
yuṣmākam | mitrāvaruṇā | pra-nītau | pari | śvabhrā-iva | duḥ-itāni | vṛjyām ||2.27.5||

2.27.6a sugo hi vo aryamanmitra panthā anṛkṣaro varuṇa sādhurasti |
2.27.6c tenādityā adhi vocatā no yacchatā no duṣparihantu śarma ||

su-gaḥ | hi | vaḥ | aryaman | mitra | panthāḥ | anṛkṣaraḥ | varuṇa | sādhuḥ | asti |
tena | ādityāḥ | adhi | vocata | naḥ | yacchata | naḥ | duḥ-parihantu | śarma ||2.27.6||

2.27.7a pipartu no aditī rājaputrāti dveṣāṁsyaryamā sugebhiḥ |
2.27.7c bṛhanmitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ ||

pipartu | naḥ | aditiḥ | rāja-putrā | ati | dveṣāṁsi | aryamā | su-gebhiḥ |
bṛhat | mitrasya | varuṇasya | śarma | upa | syāma | puru-vīrāḥ | ariṣṭāḥ ||2.27.7||

2.27.8a tisro bhūmīrdhārayantrīm̐ruta dyūntrīṇi vratā vidathe antareṣām |
2.27.8c ṛtenādityā mahi vo mahitvaṁ tadaryamanvaruṇa mitra cāru ||

tisraḥ | bhūmīḥ | dhārayan | trīn | uta | dyūn | trīṇi | vratā | vidathe | antaḥ | eṣām |
ṛtena | ādityāḥ | mahi | vaḥ | mahi-tvam | tat | aryaman | varuṇa | mitra | cāru ||2.27.8||

2.27.9a trī rocanā divyā dhārayanta hiraṇyayāḥ śucayo dhārapūtāḥ |
2.27.9c asvapnajo animiṣā adabdhā uruśaṁsā ṛjave martyāya ||

trī | rocanā | divyā | dhārayanta | hiraṇyayāḥ | śucayaḥ | dhāra-pūtāḥ |
asvapna-jaḥ | ani-miṣāḥ | adabdhāḥ | uru-śaṁsāḥ | ṛjave | martyāya ||2.27.9||

2.27.10a tvaṁ viśveṣāṁ varuṇāsi rājā ye ca devā asura ye ca martāḥ |
2.27.10c śataṁ no rāsva śarado vicakṣe'śyāmāyūṁṣi sudhitāni pūrvā ||

tvam | viśveṣām | varuṇa | asi | rājā | ye | ca | devāḥ | asura | ye | ca | martāḥ |
śatam | naḥ | rāsva | śaradaḥ | vi-cakṣe | aśyāma | āyūṁṣi | su-dhitāni | pūrvā ||2.27.10||

2.27.11a na dakṣiṇā vi cikite na savyā na prācīnamādityā nota paścā |
2.27.11c pākyā cidvasavo dhīryā cidyuṣmānīto abhayaṁ jyotiraśyām ||

na | dakṣiṇā | vi | cikite | na | savyā | na | prācīnam | ādityāḥ | na | uta | paścā |
pākyā | cit | vasavaḥ | dhīryā | cit | yuṣmā-nītaḥ | abhayam | jyotiḥ | aśyām ||2.27.11||

2.27.12a yo rājabhya ṛtanibhyo dadāśa yaṁ vardhayanti puṣṭayaśca nityāḥ |
2.27.12c sa revānyāti prathamo rathena vasudāvā vidatheṣu praśastaḥ ||

yaḥ | rāja-bhyaḥ | ṛtani-bhyaḥ | dadāśa | yam | vardhayanti | puṣṭayaḥ | ca | nityāḥ |
saḥ | revān | yāti | prathamaḥ | rathena | vasu-dāvā | vidatheṣu | pra-śastaḥ ||2.27.12||

2.27.13a śucirapaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ |
2.27.13c nakiṣṭaṁ ghnantyantito na dūrādya ādityānāṁ bhavati praṇītau ||

śuciḥ | apaḥ | su-yavasāḥ | adabdhaḥ | upa | kṣeti | vṛddha-vayāḥ | su-vīraḥ |
nakiḥ | tam | ghnanti | antitaḥ | na | dūrāt | yaḥ | ādityānām | bhavati | pra-nītau ||2.27.13||

2.27.14a adite mitra varuṇota mṛḻa yadvo vayaṁ cakṛmā kaccidāgaḥ |
2.27.14c urvaśyāmabhayaṁ jyotirindra mā no dīrghā abhi naśantamisrāḥ ||

adite | mitra | varuṇa | uta | mṛḻa | yat | vaḥ | vayam | cakṛma | kat | cit | āgaḥ |
uru | aśyām | abhayam | jyotiḥ | indra | mā | naḥ | dīrghāḥ | abhi | naśan | tamisrāḥ ||2.27.14||

2.27.15a ubhe asmai pīpayataḥ samīcī divo vṛṣṭiṁ subhago nāma puṣyan |
2.27.15c ubhā kṣayāvājayanyāti pṛtsūbhāvardhau bhavataḥ sādhū asmai ||

ubhe iti | asmai | pīpayataḥ | samīcī iti sam-īcī | divaḥ | vṛṣṭim | su-bhagaḥ | nāma | puṣyan |
ubhā | kṣayau | ā-jayan | yāti | pṛt-su | ubhau | ardhau | bhavataḥ | sādhū iti | asmai ||2.27.15||

2.27.16a yā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ |
2.27.16c aśvīva tām̐ ati yeṣaṁ rathenāriṣṭā urāvā śarmantsyāma ||

yāḥ | vaḥ | māyāḥ | abhi-druhe | yajatrāḥ | pāśāḥ | ādityāḥ | ripave | vi-cṛttāḥ |
aśvī-iva | tān | ati | yeṣam | rathena | ariṣṭāḥ | urau | ā | śarman | syāma ||2.27.16||

2.27.17a māhaṁ maghono varuṇa priyasya bhūridāvna ā vidaṁ śūnamāpeḥ |
2.27.17c mā rāyo rājantsuyamādava sthāṁ bṛhadvadema vidathe suvīrāḥ ||

mā | aham | maghonaḥ | varuṇa | priyasya | bhūri-dāvnaḥ | ā | vidam | śūnam | āpeḥ |
mā | rāyaḥ | rājan | su-yamāt | ava | sthām | bṛhat | vadema | vidathe | su-vīrāḥ ||2.27.17||


2.28.1a idaṁ kaverādityasya svarājo viśvāni sāntyabhyastu mahnā |
2.28.1c ati yo mandro yajathāya devaḥ sukīrtiṁ bhikṣe varuṇasya bhūreḥ ||

idam | kaveḥ | ādityasya | sva-rājaḥ | viśvāni | santi | abhi | astu | mahnā |
ati | yaḥ | mandraḥ | yajathāya | devaḥ | su-kīrtim | bhikṣe | varuṇasya | bhūreḥ ||2.28.1||

2.28.2a tava vrate subhagāsaḥ syāma svādhyo varuṇa tuṣṭuvāṁsaḥ |
2.28.2c upāyana uṣasāṁ gomatīnāmagnayo na jaramāṇā anu dyūn ||

tava | vrate | su-bhagāsaḥ | syāma | su-ādhyaḥ | varuṇa | tustu-vāṁsaḥ |
upa-ayane | uṣasām | go-matīnām | agnayaḥ | na | jaramāṇāḥ | anu | dyūn ||2.28.2||

2.28.3a tava syāma puruvīrasya śarmannuruśaṁsasya varuṇa praṇetaḥ |
2.28.3c yūyaṁ naḥ putrā aditeradabdhā abhi kṣamadhvaṁ yujyāya devāḥ ||

tava | syāma | puru-vīrasya | śarman | uru-śaṁsasya | varuṇa | pranetariti pra-netaḥ |
yūyam | naḥ | putrāḥ | aditeḥ | adabdhāḥ | abhi | kṣamadhvam | yujyāya | devāḥ ||2.28.3||

2.28.4a pra sīmādityo asṛjadvidhartām̐ ṛtaṁ sindhavo varuṇasya yanti |
2.28.4c na śrāmyanti na vi mucantyete vayo na paptū raghuyā parijman ||

pra | sīm | ādityaḥ | asṛjat | vi-dhartā | ṛtam | sindhavaḥ | varuṇasya | yanti |
na | śrāmyanti | na | vi | mucanti | ete | vayaḥ | na | paptuḥ | raghu-yā | pari-jman ||2.28.4||

2.28.5a vi macchrathāya raśanāmivāga ṛdhyāma te varuṇa khāmṛtasya |
2.28.5c mā tantuśchedi vayato dhiyaṁ me mā mātrā śāryapasaḥ pura ṛtoḥ ||

vi | mat | śrathaya | raśanām-iva | āgaḥ | ṛdhyāma | te | varuṇa | khām | ṛtasya |
mā | tantuḥ | chedi | vayataḥ | dhiyam | me | mā | mātrā | śāri | apasaḥ | purā | ṛtoḥ ||2.28.5||

2.28.6a apo su myakṣa varuṇa bhiyasaṁ matsamrāḻṛtāvo'nu mā gṛbhāya |
2.28.6c dāmeva vatsādvi mumugdhyaṁho nahi tvadāre nimiṣaścaneśe ||

apo iti | su | myakṣa | varuṇa | bhiyasam | mat | sam-rāṭ | ṛta-vaḥ | anu | mā | gṛbhāya |
dāma-iva | vatsāt | vi | mumugdhi | aṁhaḥ | nahi | tvat | āre | ni-miṣaḥ | cana | īśe ||2.28.6||

2.28.7a mā no vadhairvaruṇa ye ta iṣṭāvenaḥ kṛṇvantamasura bhrīṇanti |
2.28.7c mā jyotiṣaḥ pravasathāni ganma vi ṣū mṛdhaḥ śiśratho jīvase naḥ ||

mā | naḥ | vadhaiḥ | varuṇa | ye | te | iṣṭau | enaḥ | kṛṇvantam | asura | bhrīṇanti |
mā | jyotiṣaḥ | pra-vasathāni | ganma | vi | su | mṛdhaḥ | śiśrathaḥ | jīvase | naḥ ||2.28.7||

2.28.8a namaḥ purā te varuṇota nūnamutāparaṁ tuvijāta bravāma |
2.28.8c tve hi kaṁ parvate na śritānyapracyutāni dūḻabha vratāni ||

namaḥ | purā | te | varuṇa | uta | nūnam | uta | aparam | tuvi-jāta | bravāma |
tve iti | hi | kam | parvate | na | śritāni | apra-cyutāni | duḥ-dabha | vratāni ||2.28.8||

2.28.9a para ṛṇā sāvīradha matkṛtāni māhaṁ rājannanyakṛtena bhojam |
2.28.9c avyuṣṭā innu bhūyasīruṣāsa ā no jīvānvaruṇa tāsu śādhi ||

parā | ṛṇā | sāvīḥ | adha | mat-kṛtāni | mā | aham | rājan | anya-kṛtena | bhojam |
avi-uṣṭāḥ | it | nu | bhūyasīḥ | uṣasaḥ | ā | naḥ | jīvān | varuṇa | tāsu | śādhi ||2.28.9||

2.28.10a yo me rājanyujyo vā sakhā vā svapne bhayaṁ bhīrave mahyamāha |
2.28.10c steno vā yo dipsati no vṛko vā tvaṁ tasmādvaruṇa pāhyasmān ||

yaḥ | me | rājan | yujyaḥ | vā | sakhā | vā | svapne | bhayam | bhīrave | mahyam | āha |
stenaḥ | vā | yaḥ | dipsati | naḥ | vṛkaḥ | vā | tvam | tasmāt | varuṇa | pāhi | asmān ||2.28.10||

2.28.11a māhaṁ maghono varuṇa priyasya bhūridāvna ā vidaṁ śūnamāpeḥ |
2.28.11c mā rāyo rājantsuyamādava sthāṁ bṛhadvadema vidathe suvīrāḥ ||

mā | aham | maghonaḥ | varuṇa | priyasya | bhūri-dāvnaḥ | ā | vidam | śūnam | āpeḥ |
mā | rāyaḥ | rājan | su-yamāt | ava | sthām | bṛhat | vadema | vidathe | su-vīrāḥ ||2.28.11||


2.29.1a dhṛtavratā ādityā iṣirā āre matkarta rahasūrivāgaḥ |
2.29.1c śṛṇvato vo varuṇa mitra devā bhadrasya vidvām̐ avase huve vaḥ ||

dhṛta-vratāḥ | ādityāḥ | iṣirāḥ | āre | mat | karta | rahasūḥ-iva | āgaḥ |
śṛṇvataḥ | vaḥ | varuṇa | mitra | devāḥ | bhadrasya | vidvān | avase | huve | vaḥ ||2.29.1||

2.29.2a yūyaṁ devāḥ pramatiryūyamojo yūyaṁ dveṣāṁsi sanutaryuyota |
2.29.2c abhikṣattāro abhi ca kṣamadhvamadyā ca no mṛḻayatāparaṁ ca ||

yūyam | devāḥ | pra-matiḥ | yūyam | ojaḥ | yūyam | dveṣāṁsi | sanutaḥ | yuyota |
abhi-kṣattāraḥ | abhi | ca | kṣamadhvam | adya | ca | naḥ | mṛḻayata | aparam | ca ||2.29.2||

2.29.3a kimū nu vaḥ kṛṇavāmāpareṇa kiṁ sanena vasava āpyena |
2.29.3c yūyaṁ no mitrāvaruṇādite ca svastimindrāmaruto dadhāta ||

kim | ūm̐ iti | nu | vaḥ | kṛṇavāma | apareṇa | kim | sanena | vasavaḥ | āpyena |
yūyam | naḥ | mitrāvaruṇā | adite | ca | svastim | indrāmarutaḥ | dadhāta ||2.29.3||

2.29.4a haye devā yūyamidāpayaḥ stha te mṛḻata nādhamānāya mahyam |
2.29.4c mā vo ratho madhyamavāḻṛte bhūnmā yuṣmāvatsvāpiṣu śramiṣma ||

haye | devāḥ | yūyam | it | āpayaḥ | stha | te | mṛḻata | nādhamānāya | mahyam |
mā | vaḥ | rathaḥ | madhyama-vāṭ | ṛte | bhūt | mā | yuṣmāvat-su | āpiṣu | śramiṣma ||2.29.4||

2.29.5a pra va eko mimaya bhūryāgo yanmā piteva kitavaṁ śaśāsa |
2.29.5c āre pāśā āre aghāni devā mā mādhi putre vimiva grabhīṣṭa ||

pra | vaḥ | ekaḥ | mimaya | bhūri | āgaḥ | yat | mā | pitā-iva | kitavam | śaśāsa |
āre | pāśāḥ | āre | aghāni | devāḥ | mā | mā | adhi | putre | vim-iva | grabhīṣṭa ||2.29.5||

2.29.6a arvāñco adyā bhavatā yajatrā ā vo hārdi bhayamāno vyayeyam |
2.29.6c trādhvaṁ no devā nijuro vṛkasya trādhvaṁ kartādavapado yajatrāḥ ||

arvāñcaḥ | adya | bhavata | yajatrāḥ | ā | vaḥ | hārdi | bhayamānaḥ | vyayeyam |
trādhvam | naḥ | devāḥ | ni-juraḥ | vṛkasya | trādhvam | kartāt | ava-padaḥ | yajatrāḥ ||2.29.6||

2.29.7a māhaṁ maghono varuṇa priyasya bhūridāvna ā vidaṁ śūnamāpeḥ |
2.29.7c mā rāyo rājantsuyamādava sthāṁ bṛhadvadema vidathe suvīrāḥ ||

mā | aham | maghonaḥ | varuṇa | priyasya | bhūri-dāvnaḥ | ā | vidam | śūnam | āpeḥ |
mā | rāyaḥ | rājan | su-yamāt | ava | sthām | bṛhat | vadema | vidathe | su-vīrāḥ ||2.29.7||


2.30.1a ṛtaṁ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ |
2.30.1c aharaharyātyakturapāṁ kiyātyā prathamaḥ sarga āsām ||

ṛtam | devāya | kṛṇvate | savitre | indrāya | ahi-ghne | na | ramante | āpaḥ |
ahaḥ-ahaḥ | yāti | aktuḥ | apām | kiyati | ā | prathamaḥ | sargaḥ | āsām ||2.30.1||

2.30.2a yo vṛtrāya sinamatrābhariṣyatpra taṁ janitrī viduṣa uvāca |
2.30.2c patho radantīranu joṣamasmai divedive dhunayo yantyartham ||

yaḥ | vṛtrāya | sinam | atra | abhariṣyat | pra | tam | janitrī | viduṣe | uvāca |
pathaḥ | radantīḥ | anu | joṣam | asmai | dive-dive | dhunayaḥ | yanti | artham ||2.30.2||

2.30.3a ūrdhvo hyasthādadhyantarikṣe'dhā vṛtrāya pra vadhaṁ jabhāra |
2.30.3c mihaṁ vasāna upa hīmadudrottigmāyudho ajayacchatrumindraḥ ||

ūrdhvaḥ | hi | asthāt | adhi | antarikṣe | adha | vṛtrāya | pra | vadham | jabhāra |
miham | vasānaḥ | upa | hi | īm | adudrot | tigma-āyudhaḥ | ajayat | śatrum | indraḥ ||2.30.3||

2.30.4a bṛhaspate tapuṣāśneva vidhya vṛkadvaraso asurasya vīrān |
2.30.4c yathā jaghantha dhṛṣatā purā cidevā jahi śatrumasmākamindra ||

bṛhaspate | tapuṣā | aśnā-iva | vidhya | vṛka-dvarasaḥ | asurasya | vīrān |
yathā | jaghantha | dhṛṣatā | purā | cit | eva | jahi | śatrum | asmākam | indra ||2.30.4||

2.30.5a ava kṣipa divo aśmānamuccā yena śatruṁ mandasāno nijūrvāḥ |
2.30.5c tokasya sātau tanayasya bhūrerasmām̐ ardhaṁ kṛṇutādindra gonām ||

ava | kṣipa | divaḥ | aśmānam | uccā | yena | śatrum | mandasānaḥ | ni-jūrvāḥ |
tokasya | sātau | tanayasya | bhūreḥ | asmān | ardham | kṛṇutāt | indra | gonām ||2.30.5||

2.30.6a pra hi kratuṁ vṛhatho yaṁ vanutho radhrasya stho yajamānasya codau |
2.30.6c indrāsomā yuvamasmām̐ aviṣṭamasminbhayasthe kṛṇutamu lokam ||

pra | hi | kratum | vṛhathaḥ | yam | vanuthaḥ | radhrasya | sthaḥ | yajamānasya | codau |
indrāsomā | yuvam | asmān | aviṣṭam | asmin | bhaya-sthe | kṛṇutam | ūm̐ iti | lokam ||2.30.6||

2.30.7a na mā tamanna śramannota tandranna vocāma mā sunoteti somam |
2.30.7c yo me pṛṇādyo dadadyo nibodhādyo mā sunvantamupa gobhirāyat ||

na | mā | tamat | na | śramat | na | uta | tandrat | na | vocāma | mā | sunota | iti | somam |
yaḥ | me | pṛṇāt | yaḥ | dadat | yaḥ | ni-bodhāt | yaḥ | mā | sunvantam | upa | gobhiḥ | ā | ayat ||2.30.7||

2.30.8a sarasvati tvamasmām̐ aviḍḍhi marutvatī dhṛṣatī jeṣi śatrūn |
2.30.8c tyaṁ cicchardhantaṁ taviṣīyamāṇamindro hanti vṛṣabhaṁ śaṇḍikānām ||

sarasvati | tvam | asmān | aviḍḍhi | marutvatī | dhṛṣatī | jeṣi | śatrūn |
tyam | cit | śardhantam | taviṣī-yamāṇam | indraḥ | hanti | vṛṣabham | śaṇḍikānām ||2.30.8||

2.30.9a yo naḥ sanutya uta vā jighatnurabhikhyāya taṁ tigitena vidhya |
2.30.9c bṛhaspata āyudhairjeṣi śatrūndruhe rīṣantaṁ pari dhehi rājan ||

yaḥ | naḥ | sanutyaḥ | uta | vā | jighatnuḥ | abhi-khyāya | tam | tigitena | vidhya |
bṛhaspate | āyudhaiḥ | jeṣi | śatrūn | druhe | riṣantam | pari | dhehi | rājan ||2.30.9||

2.30.10a asmākebhiḥ satvabhiḥ śūra śūrairvīryā kṛdhi yāni te kartvāni |
2.30.10c jyogabhūvannanudhūpitāso hatvī teṣāmā bharā no vasūni ||

asmākebhiḥ | satva-bhiḥ | śūra | śūraiḥ | vīryā | kṛdhi | yāni | te | kartvāni |
jyok | abhūvan | anu-dhūpitāsaḥ | hatvī | teṣām | ā | bhara | naḥ | vasūni ||2.30.10||

2.30.11a taṁ vaḥ śardhaṁ mārutaṁ sumnayurgiropa bruve namasā daivyaṁ janam |
2.30.11c yathā rayiṁ sarvavīraṁ naśāmahā apatyasācaṁ śrutyaṁ divedive ||

tam | vaḥ | śardham | mārutam | sumna-yuḥ | girā | upa | bruve | namasā | daivyam | janam |
yathā | rayim | sarva-vīram | naśāmahai | apatya-sācam | śrutyam | dive-dive ||2.30.11||


2.31.1a asmākaṁ mitrāvaruṇāvataṁ rathamādityai rudrairvasubhiḥ sacābhuvā |
2.31.1c pra yadvayo na paptanvasmanaspari śravasyavo hṛṣīvanto vanarṣadaḥ ||

asmākam | mitrāvaruṇā | avatam | ratham | ādityaiḥ | rudraiḥ | vasu-bhiḥ | sacā-bhuvā |
pra | yat | vayaḥ | na | paptan | vasmanaḥ | pari | śravasyavaḥ | hṛṣī-vantaḥ | vana-sadaḥ ||2.31.1||

2.31.2a adha smā na udavatā sajoṣaso rathaṁ devāso abhi vikṣu vājayum |
2.31.2c yadāśavaḥ padyābhistitrato rajaḥ pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ ||

adha | sma | naḥ | ut | avata | sa-joṣasaḥ | ratham | devāsaḥ | abhi | vikṣu | vāja-yum |
yat | āśavaḥ | padyābhiḥ | titrataḥ | rajaḥ | pṛthivyāḥ | sānau | jaṅghananta | pāṇi-bhiḥ ||2.31.2||

2.31.3a uta sya na indro viśvacarṣaṇirdivaḥ śardhena mārutena sukratuḥ |
2.31.3c anu nu sthātyavṛkābhirūtibhī rathaṁ mahe sanaye vājasātaye ||

uta | syaḥ | naḥ | indraḥ | viśva-carṣaṇiḥ | divaḥ | śardhena | mārutena | su-kratuḥ |
anu | nu | sthāti | avṛkābhiḥ | ūti-bhiḥ | ratham | mahe | sanaye | vāja-sātaye ||2.31.3||

2.31.4a uta sya devo bhuvanasya sakṣaṇistvaṣṭā gnābhiḥ sajoṣā jūjuvadratham |
2.31.4c iḻā bhago bṛhaddivota rodasī pūṣā puraṁdhiraśvināvadhā patī ||

uta | syaḥ | devaḥ | bhuvanasya | sakṣaṇiḥ | tvaṣṭā | gnābhiḥ | sa-joṣāḥ | jūjuvat | ratham |
iḻā | bhagaḥ | bṛhat-divā | uta | rodasī iti | pūṣā | puram-dhiḥ | aśvinau | adha | patī iti ||2.31.4||

2.31.5a uta tye devī subhage mithūdṛśoṣāsānaktā jagatāmapījuvā |
2.31.5c stuṣe yadvāṁ pṛthivi navyasā vacaḥ sthātuśca vayastrivayā upastire ||

uta | tye iti | devī iti | subhage iti su-bhage | mithu-dṛśā | uṣasānaktā | jagatām | api-juvā |
stuṣe | yat | vām | pṛthivi | navyasā | vacaḥ | sthātuḥ | ca | vayaḥ | tri-vayāḥ | upa-stire ||2.31.5||

2.31.6a uta vaḥ śaṁsamuśijāmiva śmasyahirbudhnyo'ja ekapāduta |
2.31.6c trita ṛbhukṣāḥ savitā cano dadhe'pāṁ napādāśuhemā dhiyā śami ||

uta | vaḥ | śaṁsam | uśijām-iva | śmasi | ahiḥ | budhnyaḥ | ajaḥ | eka-pāt | uta |
tritaḥ | ṛbhukṣāḥ | savitā | canaḥ | dadhe | apām | napāt | āśu-hemā | dhiyā | śami ||2.31.6||

2.31.7a etā vo vaśmyudyatā yajatrā atakṣannāyavo navyase sam |
2.31.7c śravasyavo vājaṁ cakānāḥ saptirna rathyo aha dhītimaśyāḥ ||

etā | vaḥ | vaśmi | ut-yatā | yajatrāḥ | atakṣan | āyavaḥ | navyase | sam |
śravasyavaḥ | vājam | cakānāḥ | saptiḥ | na | rathyaḥ | aha | dhītim | aśyāḥ ||2.31.7||


2.32.1a asya me dyāvāpṛthivī ṛtāyato bhūtamavitrī vacasaḥ siṣāsataḥ |
2.32.1c yayorāyuḥ prataraṁ te idaṁ pura upastute vasūyurvāṁ maho dadhe ||

asya | me | dyāvāpṛthivī iti | ṛta-yataḥ | bhūtam | avitrī iti | vacasaḥ | sisāsataḥ |
yayoḥ | āyuḥ | pra-taram | te iti | idam | puraḥ | upastute ityupa-stute | vasu-yuḥ | vā | mahaḥ | dadhe ||2.32.1||

2.32.2a mā no guhyā ripa āyorahandabhanmā na ābhyo rīradho ducchunābhyaḥ |
2.32.2c mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tattvemahe ||

mā | naḥ | guhyāḥ | ripaḥ | āyoḥ | ahan | dabhan | mā | naḥ | ābhyaḥ | rīradhaḥ | ducchunābhyaḥ |
mā | naḥ | vi | yauḥ | sakhyā | viddhi | tasya | naḥ | sumna-yatā | manasā | tat | tvā | īmahe ||2.32.2||

2.32.3a aheḻatā manasā śruṣṭimā vaha duhānāṁ dhenuṁ pipyuṣīmasaścatam |
2.32.3c padyābhirāśuṁ vacasā ca vājinaṁ tvāṁ hinomi puruhūta viśvahā ||

aheḻatā | manasā | śruṣṭim | ā | vaha | duhānām | dhenum | pipyuṣīm | asaścatam |
padyābhiḥ | āśum | vacasā | ca | vājinam | tvām | hinomi | puru-hūta | viśvahā ||2.32.3||

2.32.4a rākāmahaṁ suhavāṁ suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā |
2.32.4c sīvyatvapaḥ sūcyācchidyamānayā dadātu vīraṁ śatadāyamukthyam ||

rākām | aham | su-havām | su-stutī | huve | śṛṇotu | naḥ | su-bhagā | bodhatu | tmanā |
sīvyatu | apaḥ | sūcyā | acchidyamānayā | dadātu | vīram | śata-dāyam | ukthyam ||2.32.4||

2.32.5a yāste rāke sumatayaḥ supeśaso yābhirdadāsi dāśuṣe vasūni |
2.32.5c tābhirno adya sumanā upāgahi sahasrapoṣaṁ subhage rarāṇā ||

yāḥ | te | rāke | su-matayaḥ | su-peśasaḥ | yābhiḥ | dadāsi | dāśuṣe | vasūni |
tābhiḥ | naḥ | adya | su-manāḥ | upa-āgahi | sahasra-poṣam | su-bhage | rarāṇā ||2.32.5||

2.32.6a sinīvāli pṛthuṣṭuke yā devānāmasi svasā |
2.32.6c juṣasva havyamāhutaṁ prajāṁ devi didiḍḍhi naḥ ||

sinīvāli | pṛthu-stuke | yā | devānām | asi | svasā |
juṣasva | havyam | ā-hutam | pra-jām | devi | didiḍḍhi | naḥ ||2.32.6||

2.32.7a yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī |
2.32.7c tasyai viśpatnyai haviḥ sinīvālyai juhotana ||

yā | su-bāhuḥ | su-aṅguriḥ | su-sūmā | bahu-sūvarī |
tasyai | viśpatnyai | haviḥ | sinīvālyai | juhotana ||2.32.7||

2.32.8a yā guṅgūryā sinīvālī yā rākā yā sarasvatī |
2.32.8c indrāṇīmahva ūtaye varuṇānīṁ svastaye ||

yā | guṅgūḥ | yā | sinīvālī | yā | rākā | yā | sarasvatī |
indrāṇīm | ahve | ūtaye | varuṇānīm | svastaye ||2.32.8||


2.33.1a ā te pitarmarutāṁ sumnametu mā naḥ sūryasya saṁdṛśo yuyothāḥ |
2.33.1c abhi no vīro arvati kṣameta pra jāyemahi rudra prajābhiḥ ||

ā | te | pitaḥ | marutām | sumnam | etu | mā | naḥ | sūryasya | sam-dṛśaḥ | yuyothāḥ |
abhi | naḥ | vīraḥ | arvati | kṣameta | pra | jāyemahi | rudra | pra-jābhiḥ ||2.33.1||

2.33.2a tvādattebhī rudra śaṁtamebhiḥ śataṁ himā aśīya bheṣajebhiḥ |
2.33.2c vyasmaddveṣo vitaraṁ vyaṁho vyamīvāścātayasvā viṣūcīḥ ||

tvā-dattebhiḥ | rudra | śam-tamebhiḥ | śatam | himāḥ | aśīya | bheṣajebhiḥ |
vi | asmat | dveṣaḥ | vi-taram | vi | aṁhaḥ | vi | amīvāḥ | cātayasva | viṣūcīḥ ||2.33.2||

2.33.3a śreṣṭho jātasya rudra śriyāsi tavastamastavasāṁ vajrabāho |
2.33.3c parṣi ṇaḥ pāramaṁhasaḥ svasti viśvā abhītī rapaso yuyodhi ||

śreṣṭhaḥ | jātasya | rudra | śriyā | asi | tavaḥ-tamaḥ | tavasām | vajrabāho iti vajra-bāho |
parṣi | naḥ | pāram | aṁhasaḥ | svasti | viśvāḥ | abhi-itīḥ | rapasaḥ | yuyodhi ||2.33.3||

2.33.4a mā tvā rudra cukrudhāmā namobhirmā duṣṭutī vṛṣabha mā sahūtī |
2.33.4c unno vīrām̐ arpaya bheṣajebhirbhiṣaktamaṁ tvā bhiṣajāṁ śṛṇomi ||

mā | tvā | rudra | cukrudhāma | namaḥ-bhiḥ | mā | duḥ-stutī | vṛṣabha | mā | sa-hūtī |
ut | naḥ | vīrān | arpaya | bheṣajebhiḥ | bhiṣak-tamam | tvā | bhiṣajām | śṛṇomi ||2.33.4||

2.33.5a havīmabhirhavate yo havirbhirava stomebhī rudraṁ diṣīya |
2.33.5c ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhanmanāyai ||

havīma-bhiḥ | havate | yaḥ | haviḥ-bhiḥ | ava | stomebhiḥ | rudram | diṣīya |
ṛdūdaraḥ | su-havaḥ | mā | naḥ | asyai | babhruḥ | su-śipraḥ | rīradhat | manāyai ||2.33.5||

2.33.6a unmā mamanda vṛṣabho marutvāntvakṣīyasā vayasā nādhamānam |
2.33.6c ghṛṇīva cchāyāmarapā aśīyā vivāseyaṁ rudrasya sumnam ||

ut | mā | mamanda | vṛṣabhaḥ | marutvān | tvakṣīyasā | vayasā | nādhamānam |
ghṛṇi-iva | chāyām | arapāḥ | aśīya | ā | vivāseyam | rudrasya | sumnam ||2.33.6||

2.33.7a kva sya te rudra mṛḻayākurhasto yo asti bheṣajo jalāṣaḥ |
2.33.7c apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ ||

kva | syaḥ | te | rudra | mṛḻayākuḥ | hastaḥ | yaḥ | asti | bheṣajaḥ | jalāṣaḥ |
apa-bhartā | rapasaḥ | daivyasya | abhi | nu | mā | vṛṣabha | cakṣamīthāḥ ||2.33.7||

2.33.8a pra babhrave vṛṣabhāya śvitīce maho mahīṁ suṣṭutimīrayāmi |
2.33.8c namasyā kalmalīkinaṁ namobhirgṛṇīmasi tveṣaṁ rudrasya nāma ||

pra | babhrave | vṛṣabhāya | śvitīce | mahaḥ | mahīm | su-stutim | īrayāmi |
namasya | kalmalīkinam | namaḥ-bhiḥ | gṛṇīmasi | tveṣam | rudrasya | nāma ||2.33.8||

2.33.9a sthirebhiraṅgaiḥ pururūpa ugro babhruḥ śukrebhiḥ pipiśe hiraṇyaiḥ |
2.33.9c īśānādasya bhuvanasya bhūrerna vā u yoṣadrudrādasuryam ||

sthirebhiḥ | aṅgaiḥ | puru-rūpaḥ | ugraḥ | babhruḥ | śukrebhiḥ | pipiśe | hiraṇyaiḥ |
īśānāt | asya | bhuvanasya | bhūreḥ | na | vai | ūm̐ iti | yoṣat | rudrāt | asuryam ||2.33.9||

2.33.10a arhanbibharṣi sāyakāni dhanvārhanniṣkaṁ yajataṁ viśvarūpam |
2.33.10c arhannidaṁ dayase viśvamabhvaṁ na vā ojīyo rudra tvadasti ||

arhan | bibharṣi | sāyakāni | dhanva | arhan | niṣkam | yajatam | viśva-rūpam |
arhan | idam | dayase | viśvam | abhvam | na | vai | ojīyaḥ | rudra | tvat | asti ||2.33.10||

2.33.11a stuhi śrutaṁ gartasadaṁ yuvānaṁ mṛgaṁ na bhīmamupahatnumugram |
2.33.11c mṛḻā jaritre rudra stavāno'nyaṁ te asmanni vapantu senāḥ ||

stuhi | śrutam | garta-sadam | yuvānam | mṛgam | na | bhīmam | upa-hatnum | ugram |
mṛḻa | jaritre | rudra | stavānaḥ | anyam | te | asmat | ni | vapantu | senāḥ ||2.33.11||

2.33.12a kumāraścitpitaraṁ vandamānaṁ prati nānāma rudropayantam |
2.33.12c bhūrerdātāraṁ satpatiṁ gṛṇīṣe stutastvaṁ bheṣajā rāsyasme ||

kumāraḥ | cit | pitaram | vandamānam | prati | nanāma | rudra | upa-yantam |
bhūreḥ | dātāram | sat-patim | gṛṇīṣe | stutaḥ | tvam | bheṣajā | rāsi | asme iti ||2.33.12||

2.33.13a yā vo bheṣajā marutaḥ śucīni yā śaṁtamā vṛṣaṇo yā mayobhu |
2.33.13c yāni manuravṛṇītā pitā nastā śaṁ ca yośca rudrasya vaśmi ||

yā | vaḥ | bheṣajā | marutaḥ | śucīni | yā | śam-tamā | vṛṣaṇaḥ | yā | mayaḥ-bhu |
yāni | manuḥ | avṛṇīta | pitā | naḥ | tā | śam | ca | yoḥ | ca | rudrasya | vaśmi ||2.33.13||

2.33.14a pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatirmahī gāt |
2.33.14c ava sthirā maghavadbhyastanuṣva mīḍhvastokāya tanayāya mṛḻa ||

pari | naḥ | hetiḥ | rudrasya | vṛjyāḥ | pari | tveṣasya | duḥ-matiḥ | mahī | gāt |
ava | sthirā | maghavat-bhyaḥ | tanuṣva | mīḍhvaḥ | tokāya | tanayāya | mṛḻa ||2.33.14||

2.33.15a evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṁsi |
2.33.15c havanaśrunno rudreha bodhi bṛhadvadema vidathe suvīrāḥ ||

eva | babhro iti | vṛṣabha | cekitāna | yathā | deva | na | hṛṇīṣe | na | haṁsi |
havana-śrut | naḥ | rudra | iha | bodhi | bṛhat | vadema | vidathe | su-vīrāḥ ||2.33.15||


2.34.1a dhārāvarā maruto dhṛṣṇvojaso mṛgā na bhīmāstaviṣībhirarcinaḥ |
2.34.1c agnayo na śuśucānā ṛjīṣiṇo bhṛmiṁ dhamanto apa gā avṛṇvata ||

dhārāvarāḥ | marutaḥ | ghṛṣṇu-ojasaḥ | mṛgāḥ | na | bhīmāḥ | taviṣībhiḥ | arcinaḥ |
agnayaḥ | na | śuśucānāḥ | ṛjīṣiṇaḥ | bhṛmim | dhamantaḥ | apa | gāḥ | avṛṇvata ||2.34.1||

2.34.2a dyāvo na stṛbhiścitayanta khādino vyabhriyā na dyutayanta vṛṣṭayaḥ |
2.34.2c rudro yadvo maruto rukmavakṣaso vṛṣājani pṛśnyāḥ śukra ūdhani ||

dyāvaḥ | na | stṛ-bhiḥ | citayanta | khādinaḥ | vi | abhriyāḥ | na | dyutayanta | vṛṣṭayaḥ |
rudraḥ | yat | vaḥ | marutaḥ | rukma-vakṣasaḥ | vṛṣā | ajani | pṛśnyāḥ | śukre | ūdhani ||2.34.2||

2.34.3a ukṣante aśvām̐ atyām̐ ivājiṣu nadasya karṇaisturayanta āśubhiḥ |
2.34.3c hiraṇyaśiprā maruto davidhvataḥ pṛkṣaṁ yātha pṛṣatībhiḥ samanyavaḥ ||

ukṣante | aśvān | atyān-iva | ājiṣu | nadasya | karṇaiḥ | turayante | āśu-bhiḥ |
hiraṇya-śiprāḥ | marutaḥ | davidhvataḥ | pṛkṣam | yātha | pṛṣatībhiḥ | sa-manyavaḥ ||2.34.3||

2.34.4a pṛkṣe tā viśvā bhuvanā vavakṣire mitrāya vā sadamā jīradānavaḥ |
2.34.4c pṛṣadaśvāso anavabhrarādhasa ṛjipyāso na vayuneṣu dhūrṣadaḥ ||

pṛkṣe | tā | viśvā | bhuvanā | vavakṣire | mitrāya | vā | sadam | ā | jīra-dānavaḥ |
pṛṣat-aśvāsaḥ | anavabhra-rādhasaḥ | ṛjipyāsaḥ | na | vayuneṣu | dhūḥ-sadaḥ ||2.34.4||

2.34.5a indhanvabhirdhenubhī rapśadūdhabhiradhvasmabhiḥ pathibhirbhrājadṛṣṭayaḥ |
2.34.5c ā haṁsāso na svasarāṇi gantana madhormadāya marutaḥ samanyavaḥ ||

indhanva-bhiḥ | dhenu-bhiḥ | rapśadūdha-bhiḥ | adhvasma-bhiḥ | pathi-bhiḥ | bhrājat-ṛṣṭayaḥ |
ā | haṁsāsaḥ | na | svasarāṇi | gantana | madhoḥ | madāya | marutaḥ | sa-manyavaḥ ||2.34.5||

2.34.6a ā no brahmāṇi marutaḥ samanyavo narāṁ na śaṁsaḥ savanāni gantana |
2.34.6c aśvāmiva pipyata dhenumūdhani kartā dhiyaṁ jaritre vājapeśasam ||

ā | naḥ | brahmāṇi | marutaḥ | sa-manyavaḥ | narām | na | śaṁsaḥ | savanāni | gantana |
aśvām-iva | pipyata | dhenum | ūdhani | karta | dhiyam | jaritre | vāja-peśasam ||2.34.6||

2.34.7a taṁ no dāta maruto vājinaṁ ratha āpānaṁ brahma citayaddivedive |
2.34.7c iṣaṁ stotṛbhyo vṛjaneṣu kārave saniṁ medhāmariṣṭaṁ duṣṭaraṁ sahaḥ ||

tam | naḥ | dāta | marutaḥ | vājinam | rathe | āpānam | brahma | citayat | dive-dive |
iṣam | stotṛ-bhyaḥ | vṛjaneṣu | kārave | sanim | medhām | ariṣṭam | dustaram | sahaḥ ||2.34.7||

2.34.8a yadyuñjate maruto rukmavakṣaso'śvānratheṣu bhaga ā sudānavaḥ |
2.34.8c dhenurna śiśve svasareṣu pinvate janāya rātahaviṣe mahīmiṣam ||

yat | yuñjate | marutaḥ | rukma-vakṣasaḥ | aśvān | ratheṣu | bhage | ā | su-dānavaḥ |
dhenuḥ | na | śiśve | svasareṣu | pinvate | janāya | rāta-haviṣe | mahīm | iṣam ||2.34.8||

2.34.9a yo no maruto vṛkatāti martyo ripurdadhe vasavo rakṣatā riṣaḥ |
2.34.9c vartayata tapuṣā cakriyābhi tamava rudrā aśaso hantanā vadhaḥ ||

yaḥ | naḥ | marutaḥ | vṛka-tāti | martyaḥ | ripuḥ | dadhe | vasavaḥ | rakṣata | riṣaḥ |
vartayata | vapuṣā | cakriyā | abhi | tam | ava | rudrāḥ | aśasaḥ | hantana | vadhariti ||2.34.9||

2.34.10a citraṁ tadvo maruto yāma cekite pṛśnyā yadūdharapyāpayo duhuḥ |
2.34.10c yadvā nide navamānasya rudriyāstritaṁ jarāya juratāmadābhyāḥ ||

citram | tat | vaḥ | marutaḥ | yāma | cekite | pṛśnyāḥ | yat | ūdhaḥ | api | āpayaḥ | duhuḥ |
yat | vā | nide | navamānasya | rudriyāḥ | tritam | jarāya | juratām | adābhyāḥ ||2.34.10||

2.34.11a tānvo maho maruta evayāvno viṣṇoreṣasya prabhṛthe havāmahe |
2.34.11c hiraṇyavarṇānkakuhānyatasruco brahmaṇyantaḥ śaṁsyaṁ rādha īmahe ||

tān | vaḥ | mahaḥ | marutaḥ | eva-yāvnaḥ | viṣṇoḥ | eṣasya | pra-bhṛthe | havāmahe |
hiraṇya-varṇān | kakuhān | yata-srucaḥ | brahmaṇyantaḥ | śaṁsyam | rādhaḥ | īmahe ||2.34.11||

2.34.12a te daśagvāḥ prathamā yajñamūhire te no hinvantūṣaso vyuṣṭiṣu |
2.34.12c uṣā na rāmīraruṇairaporṇute maho jyotiṣā śucatā goarṇasā ||

te | daśa-gvāḥ | prathamāḥ | yajñam | ūhire | te | naḥ | hinvantu | uṣasaḥ | vi-uṣṭiṣu |
uṣāḥ | na | rāmīḥ | aruṇaiḥ | apa | ūrṇute | mahaḥ | jyotiṣā | śucatā | go-arṇasā ||2.34.12||

2.34.13a te kṣoṇībhiraruṇebhirnāñjibhī rudrā ṛtasya sadaneṣu vāvṛdhuḥ |
2.34.13c nimeghamānā atyena pājasā suścandraṁ varṇaṁ dadhire supeśasam ||

te | kṣoṇībhiḥ | aruṇebhiḥ | na | añji-bhiḥ | rudrāḥ | ṛtasya | sadaneṣu | vavṛdhuḥ |
ni-meghamānāḥ | atyena | pājasā | su-candram | varṇam | dadhire | su-peśasam ||2.34.13||

2.34.14a tām̐ iyāno mahi varūthamūtaya upa ghedenā namasā gṛṇīmasi |
2.34.14c trito na yānpañca hotṝnabhiṣṭaya āvavartadavarāñcakriyāvase ||

tān | iyānaḥ | mahi | varūtham | ūtaye | upa | gha | it | enā | namasā | gṛṇīmasi |
tritaḥ | na | yān | pañca | hotṝn | abhiṣṭaye | ā-vavartat | avarān | cakriyā | avase ||2.34.14||

2.34.15a yayā radhraṁ pārayathātyaṁho yayā nido muñcatha vanditāram |
2.34.15c arvācī sā maruto yā va ūtiro ṣu vāśreva sumatirjigātu ||

yayā | radhram | pārayatha | ati | aṁhaḥ | yayā | nidaḥ | muñcatha | vanditāram |
arvācī | sā | marutaḥ | yā | vaḥ | ūtiḥ | o iti | su | vāśrā-iva | su-matiḥ | jigātu ||2.34.15||


2.35.1a upemasṛkṣi vājayurvacasyāṁ cano dadhīta nādyo giro me |
2.35.1c apāṁ napādāśuhemā kuvitsa supeśasaskarati joṣiṣaddhi ||

upa | īm | asṛkṣi | vāja-yuḥ | vacasyām | canaḥ | dadhīta | nādyaḥ | giraḥ | me |
apām | napāt | āśu-hemā | kuvit | saḥ | su-peśasaḥ | karati | joṣiṣat | hi ||2.35.1||

2.35.2a imaṁ svasmai hṛda ā sutaṣṭaṁ mantraṁ vocema kuvidasya vedat |
2.35.2c apāṁ napādasuryasya mahnā viśvānyaryo bhuvanā jajāna ||

imam | su | asmai | hṛdaḥ | ā | su-taṣṭam | mantram | vocema | kuvit | asya | vedat |
apām | napāt | asuryasya | mahnā | viśvāni | aryaḥ | bhuvanā | jajāna ||2.35.2||

2.35.3a samanyā yantyupa yantyanyāḥ samānamūrvaṁ nadyaḥ pṛṇanti |
2.35.3c tamū śuciṁ śucayo dīdivāṁsamapāṁ napātaṁ pari tasthurāpaḥ ||

sam | anyāḥ | yanti | upa | yanti | anyāḥ | samānam | ūrvam | nadyaḥ | pṛṇanti |
tam | ūm̐ iti | śucim | śucayaḥ | dīdi-vāṁsam | apām | napātam | pari | tasthuḥ | āpaḥ ||2.35.3||

2.35.4a tamasmerā yuvatayo yuvānaṁ marmṛjyamānāḥ pari yantyāpaḥ |
2.35.4c sa śukrebhiḥ śikvabhī revadasme dīdāyānidhmo ghṛtanirṇigapsu ||

tam | asmerāḥ | yuvatayaḥ | yuvānam | marmṛjyamānāḥ | pari | yanti | āpaḥ |
saḥ | śukrebhiḥ | śikva-bhiḥ | revat | asme iti | dīdāya | anidhmaḥ | ghṛta-nirnik | ap-su ||2.35.4||

2.35.5a asmai tisro avyathyāya nārīrdevāya devīrdidhiṣantyannam |
2.35.5c kṛtā ivopa hi prasarsre apsu sa pīyūṣaṁ dhayati pūrvasūnām ||

asmai | tisraḥ | avyathyāya | nārīḥ | devāya | devīḥ | didhiṣanti | annam |
kṛtā-iva | upa | hi | pra-sarsre | ap-su | saḥ | pīyūṣam | dhayati | pūrva-sūnām ||2.35.5||

2.35.6a aśvasyātra janimāsya ca svardruho riṣaḥ saṁpṛcaḥ pāhi sūrīn |
2.35.6c āmāsu pūrṣu paro apramṛṣyaṁ nārātayo vi naśannānṛtāni ||

aśvasya | atra | janima | asya | ca | svaḥ | druhaḥ | riṣaḥ | sam-pṛcaḥ | pāhi | sūrīn |
āmāsu | pūrṣu | paraḥ | apra-mṛṣyam | na | arātayaḥ | vi | naśan | na | anṛtāni ||2.35.6||

2.35.7a sva ā dame sudughā yasya dhenuḥ svadhāṁ pīpāya subhvannamatti |
2.35.7c so apāṁ napādūrjayannapsvantarvasudeyāya vidhate vi bhāti ||

sve | ā | dame | su-dughā | yasya | dhenuḥ | svadhām | pīpāya | su-bhu | annam | atti |
saḥ | apām | napāt | ūrjayan | ap-su | antaḥ | vasu-deyāya | vidhate | vi | bhāti ||2.35.7||

2.35.8a yo apsvā śucinā daivyena ṛtāvājasra urviyā vibhāti |
2.35.8c vayā idanyā bhuvanānyasya pra jāyante vīrudhaśca prajābhiḥ ||

yaḥ | ap-su | ā | śucinā | daivyena | ṛta-vā | ajasraḥ | urviyā | vi-bhāti |
vayāḥ | it | anyā | bhuvanāni | asya | pra | jāyante | vīrudhaḥ | ca | pra-jābhiḥ ||2.35.8||

2.35.9a apāṁ napādā hyasthādupasthaṁ jihmānāmūrdhvo vidyutaṁ vasānaḥ |
2.35.9c tasya jyeṣṭhaṁ mahimānaṁ vahantīrhiraṇyavarṇāḥ pari yanti yahvīḥ ||

apām | napāt | ā | hi | asthāt | upa-stham | jihmānām | ūrdhvaḥ | vi-dyutam | vasānaḥ |
tasya | jyeṣṭham | mahimānam | vahantīḥ | hiraṇya-varṇāḥ | pari | yanti | yahvīḥ ||2.35.9||

2.35.10a hiraṇyarūpaḥ sa hiraṇyasaṁdṛgapāṁ napātsedu hiraṇyavarṇaḥ |
2.35.10c hiraṇyayātpari yonerniṣadyā hiraṇyadā dadatyannamasmai ||

hiraṇya-rūpaḥ | saḥ | hiraṇya-saṁdṛk | apām | napāt | saḥ | it | ūm̐ iti | hiraṇya-varṇaḥ |
hiraṇyayāt | pari | yoneḥ | ni-sadya | hiraṇya-dāḥ | dadati | annam | asmai ||2.35.10||

2.35.11a tadasyānīkamuta cāru nāmāpīcyaṁ vardhate napturapām |
2.35.11c yamindhate yuvatayaḥ samitthā hiraṇyavarṇaṁ ghṛtamannamasya ||

tat | asya | anīkam | uta | cāru | nāma | apīcyam | vardhate | naptuḥ | apām |
yam | indhate | yuvatayaḥ | sam | itthā | hiraṇya-varṇam | ghṛtam | annam | asya ||2.35.11||

2.35.12a asmai bahūnāmavamāya sakhye yajñairvidhema namasā havirbhiḥ |
2.35.12c saṁ sānu mārjmi didhiṣāmi bilmairdadhāmyannaiḥ pari vanda ṛgbhiḥ ||

asmai | bahūnām | avamāya | sakhye | yajñaiḥ | vidhema | namasā | haviḥ-bhiḥ |
sam | sānu | mārjmi | didhiṣāmi | bilmaiḥ | dadhāmi | annaiḥ | pari | vande | ṛk-bhiḥ ||2.35.12||

2.35.13a sa īṁ vṛṣājanayattāsu garbhaṁ sa īṁ śiśurdhayati taṁ rihanti |
2.35.13c so apāṁ napādanabhimlātavarṇo'nyasyeveha tanvā viveṣa ||

saḥ | īm | vṛṣā | ajanayat | tāsu | garbham | saḥ | īm | śiśuḥ | dhayati | tam | rihanti |
saḥ | apām | napāt | anabhimlāta-varṇaḥ | anyasya-iva | iha | tanvā | viveṣa ||2.35.13||

2.35.14a asminpade parame tasthivāṁsamadhvasmabhirviśvahā dīdivāṁsam |
2.35.14c āpo naptre ghṛtamannaṁ vahantīḥ svayamatkaiḥ pari dīyanti yahvīḥ ||

asmin | pade | parame | tasthi-vāṁsam | adhvasma-bhiḥ | viśvahā | dīdi-vāṁsam |
āpaḥ | naptre | ghṛtam | annam | vahantīḥ | svayam | atkaiḥ | pari | dīyanti | yahvīḥ ||2.35.14||

2.35.15a ayāṁsamagne sukṣitiṁ janāyāyāṁsamu maghavadbhyaḥ suvṛktim |
2.35.15c viśvaṁ tadbhadraṁ yadavanti devā bṛhadvadema vidathe suvīrāḥ ||

ayāṁsam | agne | su-kṣitim | janāya | ayāṁsam | ūm̐ iti | maghavat-bhyaḥ | su-vṛktim |
viśvam | tat | bhadram | yat | avanti | devāḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.35.15||


2.36.1a tubhyaṁ hinvāno vasiṣṭa gā apo'dhukṣantsīmavibhiradribhirnaraḥ |
2.36.1c pibendra svāhā prahutaṁ vaṣaṭkṛtaṁ hotrādā somaṁ prathamo ya īśiṣe ||

tubhyam | hinvānaḥ | vasiṣṭa | gāḥ | apaḥ | adhukṣan | sīm | avi-bhiḥ | adri-bhiḥ | naraḥ |
piba | indra | svāhā | pra-hutam | vaṣaṭ-kṛtam | hotrāt | ā | somam | prathamaḥ | yaḥ | īśiṣe ||2.36.1||

2.36.2a yajñaiḥ saṁmiślāḥ pṛṣatībhirṛṣṭibhiryāmañchubhrāso añjiṣu priyā uta |
2.36.2c āsadyā barhirbharatasya sūnavaḥ potrādā somaṁ pibatā divo naraḥ ||

yajñaiḥ | sam-miślāḥ | pṛṣatībhiḥ | ṛṣṭi-bhiḥ | yāman | śubhrāsaḥ | añjiṣu | priyāḥ | uta |
ā-sadya | barhiḥ | bharatasya | sūnavaḥ | potrāt | ā | somam | pibata | divaḥ | naraḥ ||2.36.2||

2.36.3a ameva naḥ suhavā ā hi gantana ni barhiṣi sadatanā raṇiṣṭana |
2.36.3c athā mandasva jujuṣāṇo andhasastvaṣṭardevebhirjanibhiḥ sumadgaṇaḥ ||

amā-iva | naḥ | su-havāḥ | ā | hi | gantana | ni | barhiṣi | sadatana | raṇiṣṭana |
atha | mandasva | jujuṣāṇaḥ | andhasaḥ | tvaṣṭaḥ | devebhiḥ | jani-bhiḥ | sumat-gaṇaḥ ||2.36.3||

2.36.4a ā vakṣi devām̐ iha vipra yakṣi cośanhotarni ṣadā yoniṣu triṣu |
2.36.4c prati vīhi prasthitaṁ somyaṁ madhu pibāgnīdhrāttava bhāgasya tṛpṇuhi ||

ā | vakṣi | devān | iha | vipra | yakṣi | ca | uśan | hotaḥ | ni | sada | yoniṣu | triṣu |
prati | vīhi | pra-sthitam | somyam | madhu | piba | āgnīdhrāt | tava | bhāgasya | tṛpṇuhi ||2.36.4||

2.36.5a eṣa sya te tanvo nṛmṇavardhanaḥ saha ojaḥ pradivi bāhvorhitaḥ |
2.36.5c tubhyaṁ suto maghavantubhyamābhṛtastvamasya brāhmaṇādā tṛpatpiba ||

eṣaḥ | syaḥ | te | tanvaḥ | nṛmṇa-vardhanaḥ | sahaḥ | ojaḥ | pra-divi | bāhvoḥ | hitaḥ |
tubhyam | sutaḥ | magha-van | tubhyam | ā-bhṛtaḥ | tvam | asya | brāhmaṇāt | ā | tṛpat | piba ||2.36.5||

2.36.6a juṣethāṁ yajñaṁ bodhataṁ havasya me satto hotā nividaḥ pūrvyā anu |
2.36.6c acchā rājānā nama etyāvṛtaṁ praśāstrādā pibataṁ somyaṁ madhu ||

juṣethām | yajñam | bodhatam | havasya | me | sattaḥ | hotā | ni-vidaḥ | pūrvyāḥ | anu |
accha | rājānā | namaḥ | eti | ā-vṛtam | pra-śāstrāt | ā | pibatam | somyam | madhu ||2.36.6||


2.37.1a mandasva hotrādanu joṣamandhaso'dhvaryavaḥ sa pūrṇāṁ vaṣṭyāsicam |
2.37.1c tasmā etaṁ bharata tadvaśo dadirhotrātsomaṁ draviṇodaḥ piba ṛtubhiḥ ||

mandasva | hotrāt | anu | joṣam | andhasaḥ | adhvaryavaḥ | saḥ | pūrṇām | vaṣṭi | ā-sicam |
tasmai | etam | bharata | tat-vaśaḥ | dadiḥ | hotrāt | somam | draviṇaḥ-daḥ | piba | ṛtu-bhiḥ ||2.37.1||

2.37.2a yamu pūrvamahuve tamidaṁ huve sedu havyo dadiryo nāma patyate |
2.37.2c adhvaryubhiḥ prasthitaṁ somyaṁ madhu potrātsomaṁ draviṇodaḥ piba ṛtubhiḥ ||

yam | ūm̐ iti | pūrvam | ahuve | tam | idam | huve | saḥ | it | ūm̐ iti | havyaḥ | dadiḥ | yaḥ | nāma | patyate |
adhvaryu-bhiḥ | pra-sthitam | somyam | madhu | potrāt | somam | draviṇaḥ-daḥ | piba | ṛtu-bhiḥ ||2.37.2||

2.37.3a medyantu te vahnayo yebhirīyase'riṣaṇyanvīḻayasvā vanaspate |
2.37.3c āyūyā dhṛṣṇo abhigūryā tvaṁ neṣṭrātsomaṁ draviṇodaḥ piba ṛtubhiḥ ||

medyantu | te | vahnayaḥ | yebhiḥ | īyase | ariṣaṇyan | vīḻayasva | vanaspate |
ā-yūya | dhṛṣṇo iti | abhi-gūrya | tvam | neṣṭrāt | somam | draviṇaḥ-daḥ | piba | ṛtu-bhiḥ ||2.37.3||

2.37.4a apāddhotrāduta potrādamattota neṣṭrādajuṣata prayo hitam |
2.37.4c turīyaṁ pātramamṛktamamartyaṁ draviṇodāḥ pibatu drāviṇodasaḥ ||

apāt | hotrāt | uta | potrāt | amatta | uta | neṣṭrāt | ajuṣata | prayaḥ | hitam |
turīyam | pātram | amṛktam | amartyam | draviṇaḥ-dāḥ | pibatu | drāviṇaḥ-dasaḥ ||2.37.4||

2.37.5a arvāñcamadya yayyaṁ nṛvāhaṇaṁ rathaṁ yuñjāthāmiha vāṁ vimocanam |
2.37.5c pṛṅktaṁ havīṁṣi madhunā hi kaṁ gatamathā somaṁ pibataṁ vājinīvasū ||

arvāñcam | adya | yayyam | nṛ-vāhanam | ratham | yuñjāthām | iha | vām | vi-mocanam |
pṛṅktam | havīṁṣi | madhunā | ā | hi | kam | gatam | atha | somam | pibatam | vājinīvasū iti vājinī-vasū ||2.37.5||

2.37.6a joṣyagne samidhaṁ joṣyāhutiṁ joṣi brahma janyaṁ joṣi suṣṭutim |
2.37.6c viśvebhirviśvām̐ ṛtunā vaso maha uśandevām̐ uśataḥ pāyayā haviḥ ||

joṣi | agne | sam-idham | joṣi | ā-hutim | joṣi | brahma | janyam | joṣi | su-stutim |
viśvebhiḥ | viśvān | ṛtunā | vaso iti | mahaḥ | uśan | devān | uśataḥ | pāyaya | haviḥ ||2.37.6||


2.38.1a udu ṣya devaḥ savitā savāya śaśvattamaṁ tadapā vahnirasthāt |
2.38.1c nūnaṁ devebhyo vi hi dhāti ratnamathābhajadvītihotraṁ svastau ||

ut | ūm̐ iti | syaḥ | devaḥ | savitā | savāya | śaśvat-tamam | tat-apāḥ | vahniḥ | asthāt |
nūnam | devebhyaḥ | vi | hi | dhāti | ratnam | atha | ā | abhajat | vīti-hotram | svastau ||2.38.1||

2.38.2a viśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti |
2.38.2c āpaścidasya vrata ā nimṛgrā ayaṁ cidvāto ramate parijman ||

viśvasya | hi | śruṣṭaye | devaḥ | ūrdhvaḥ | pra | bāhavā | pṛthu-pāṇiḥ | sisarti |
āpaḥ | cit | asya | vrate | ā | ni-mṛgrāḥ | ayam | cit | vātaḥ | ramate | pari-jman ||2.38.2||

2.38.3a āśubhiścidyānvi mucāti nūnamarīramadatamānaṁ cidetoḥ |
2.38.3c ahyarṣūṇāṁ cinnyayām̐ aviṣyāmanu vrataṁ saviturmokyāgāt ||

āśu-bhiḥ | cit | yān | vi | mucāti | nūnam | arīramat | atamānam | cit | etoḥ |
ahyarṣūṇām | cit | ni | ayān | aviṣyām | anu | vratam | savituḥ | mokī | ā | agāt ||2.38.3||

2.38.4a punaḥ samavyadvitataṁ vayantī madhyā kartornyadhācchakma dhīraḥ |
2.38.4c utsaṁhāyāsthādvyṛtūm̐radardhararamatiḥ savitā deva āgāt ||

punariti | sam | avyat | vi-tatam | vayantī | madhyā | kartoḥ | ni | adhāt | śakma | dhīraḥ |
ut | sam-hāya | asthāt | vi | ṛtūn | adardhaḥ | aramatiḥ | savitā | devaḥ | ā | agāt ||2.38.4||

2.38.5a nānaukāṁsi duryo viśvamāyurvi tiṣṭhate prabhavaḥ śoko agneḥ |
2.38.5c jyeṣṭhaṁ mātā sūnave bhāgamādhādanvasya ketamiṣitaṁ savitrā ||

nānā | okāṁsi | duryaḥ | viśvam | āyuḥ | vi | tiṣṭhate | pra-bhavaḥ | śokaḥ | agneḥ |
jyeṣṭham | mātā | sūnave | bhāgam | ā | adhāt | anu | asya | ketam | iṣitam | savitrā ||2.38.5||

2.38.6a samāvavarti viṣṭhito jigīṣurviśveṣāṁ kāmaścaratāmamābhūt |
2.38.6c śaśvām̐ apo vikṛtaṁ hitvyāgādanu vrataṁ saviturdaivyasya ||

sam-āvavarti | vi-sthitaḥ | jigīṣuḥ | viśveṣām | kāmaḥ | caratām | amā | abhūt |
śaśvān | apaḥ | vi-kṛtam | hitvī | ā | agāt | anu | vratam | savituḥ | daivyasya ||2.38.6||

2.38.7a tvayā hitamapyamapsu bhāgaṁ dhanvānvā mṛgayaso vi tasthuḥ |
2.38.7c vanāni vibhyo nakirasya tāni vratā devasya saviturminanti ||

tvayā | hitam | apyam | ap-su | bhāgam | dhanva | anu | ā | mṛgayasaḥ | vi | tasthuḥ |
vanāni | vi-bhyaḥ | nakiḥ | asya | tāni | vratā | devasya | savituḥ | minanti ||2.38.7||

2.38.8a yādrādhyaṁ varuṇo yonimapyamaniśitaṁ nimiṣi jarbhurāṇaḥ |
2.38.8c viśvo mārtāṇḍo vrajamā paśurgātsthaśo janmāni savitā vyākaḥ ||

yāt-rādhyam | varuṇaḥ | yonim | apyam | ani-śitam | ni-miṣi | jarbhurāṇaḥ |
viśvaḥ | mārtāṇḍaḥ | vrajam | ā | paśuḥ | gāt | stha-śaḥ | janmāni | savitā | vi | ā | akarityakaḥ ||2.38.8||

2.38.9a na yasyendro varuṇo na mitro vratamaryamā na minanti rudraḥ |
2.38.9c nārātayastamidaṁ svasti huve devaṁ savitāraṁ namobhiḥ ||

na | yasya | indraḥ | varuṇaḥ | na | mitraḥ | vratam | aryamā | na | minanti | rudraḥ |
na | arātayaḥ | tam | idam | svasti | huve | devam | savitāram | namaḥ-bhiḥ ||2.38.9||

2.38.10a bhagaṁ dhiyaṁ vājayantaḥ puraṁdhiṁ narāśaṁso gnāspatirno avyāḥ |
2.38.10c āye vāmasya saṁgathe rayīṇāṁ priyā devasya savituḥ syāma ||

bhagam | dhiyam | vājayantaḥ | puram-dhim | narāśaṁsaḥ | gnāḥpatiḥ | naḥ | avyāḥ |
ā-aye | vāmasya | sam-gathe | rayīṇām | priyāḥ | devasya | savituḥ | syāma ||2.38.10||

2.38.11a asmabhyaṁ taddivo adbhyaḥ pṛthivyāstvayā dattaṁ kāmyaṁ rādha ā gāt |
2.38.11c śaṁ yatstotṛbhya āpaye bhavātyuruśaṁsāya savitarjaritre ||

asmabhyam | tat | divaḥ | at-bhyaḥ | pṛthivyāḥ | tvayā | dattam | kāmyam | rādhaḥ | ā | gāt |
śam | yat | stotṛ-bhyaḥ | āpaye | bhavāti | uru-śaṁsāya | savitaḥ | jaritre ||2.38.11||


2.39.1a grāvāṇeva tadidarthaṁ jarethe gṛdhreva vṛkṣaṁ nidhimantamaccha |
2.39.1c brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā ||

grāvāṇā-iva | tat | it | artham | jarethe iti | gṛdhrā-iva | vṛkṣam | nidhi-mantam | accha |
brahmāṇā-iva | vidathe | uktha-śasā | dūtā-iva | havyā | janyā | puru-trā ||2.39.1||

2.39.2a prātaryāvāṇā rathyeva vīrājeva yamā varamā sacethe |
2.39.2c mene iva tanvā śumbhamāne daṁpatīva kratuvidā janeṣu ||

prātaḥ-yāvānā | rathyā-iva | vīrā | ajā-iva | yamā | varam | ā | sacethe iti |
mene iveti mene-iva | tanvā | śumbhamāne iti | daṁpatī iveti daṁpatī-iva | kratu-vidā | janeṣu ||2.39.2||

2.39.3a śṛṅgeva naḥ prathamā gantamarvākchaphāviva jarbhurāṇā tarobhiḥ |
2.39.3c cakravākeva prati vastorusrārvāñcā yātaṁ rathyeva śakrā ||

śṛṅgā-iva | naḥ | prathamā | gantam | arvāk | śaphau-iva | jarbhurāṇā | taraḥ-bhiḥ |
cakravākā-iva | prati | vastoḥ | usrā | arvāñcā | yātam | rathyā-iva | śakrā ||2.39.3||

2.39.4a nāveva naḥ pārayataṁ yugeva nabhyeva na upadhīva pradhīva |
2.39.4c śvāneva no ariṣaṇyā tanūnāṁ khṛgaleva visrasaḥ pātamasmān ||

nāvā-iva | naḥ | pārayatam | yugā-iva | nabhyā-iva | naḥ | upadhī ivetyupadhī-iva | pradhī iveti pradhī-iva |
śvānā-iva | naḥ | ariṣaṇyā | tanūnām | khṛgalā-iva | vi-srasaḥ | pātam | asmān ||2.39.4||

2.39.5a vātevājuryā nadyeva rītirakṣī iva cakṣuṣā yātamarvāk |
2.39.5c hastāviva tanve śaṁbhaviṣṭhā pādeva no nayataṁ vasyo accha ||

vātā-iva | ajuryā | nadyā-iva | rītiḥ | akṣī ivetyakṣī-iva | cakṣuṣā | ā | yātam | arvāk |
hastau-iva | tanve | śam-bhaviṣṭhā | pādā-iva | naḥ | nayatam | vasyaḥ | accha ||2.39.5||

2.39.6a oṣṭhāviva madhvāsne vadantā stanāviva pipyataṁ jīvase naḥ |
2.39.6c nāseva nastanvo rakṣitārā karṇāviva suśrutā bhūtamasme ||

oṣṭhau-iva | madhu | āsne | vadantā | stanau-iva | pipyatam | jīvase | naḥ |
nāsā-iva | naḥ | tanvaḥ | rakṣitārā | karṇau-iva | su-śrutā | bhūtam | asme iti ||2.39.6||

2.39.7a hasteva śaktimabhi saṁdadī naḥ kṣāmeva naḥ samajataṁ rajāṁsi |
2.39.7c imā giro aśvinā yuṣmayantīḥ kṣṇotreṇeva svadhitiṁ saṁ śiśītam ||

hastā-iva | śaktim | abhi | saṁdadī iti sam-dadī | naḥ | kṣāma-iva | naḥ | sam | ajatam | rajāṁsi |
imāḥ | giraḥ | aśvinā | yuṣma-yantīḥ | kṣṇotreṇa-iva | sva-dhitim | sam | śiśītam ||2.39.7||

2.39.8a etāni vāmaśvinā vardhanāni brahma stomaṁ gṛtsamadāso akran |
2.39.8c tāni narā jujuṣāṇopa yātaṁ bṛhadvadema vidathe suvīrāḥ ||

etāni | vām | aśvinā | vardhanāni | brahma | stomam | gṛtsa-madāsaḥ | akran |
tāni | narā | jujuṣāṇā | upa | yātam | bṛhat | vadema | vidathe | su-vīrāḥ ||2.39.8||


2.40.1a somāpūṣaṇā jananā rayīṇāṁ jananā divo jananā pṛthivyāḥ |
2.40.1c jātau viśvasya bhuvanasya gopau devā akṛṇvannamṛtasya nābhim ||

somāpūṣaṇā | jananā | rayīṇām | jananā | divaḥ | jananā | pṛthivyāḥ |
jātau | viśvasya | bhuvanasya | gopau | devāḥ | akṛṇvan | amṛtasya | nābhim ||2.40.1||

2.40.2a imau devau jāyamānau juṣantemau tamāṁsi gūhatāmajuṣṭā |
2.40.2c ābhyāmindraḥ pakvamāmāsvantaḥ somāpūṣabhyāṁ janadusriyāsu ||

imau | devau | jāyamānau | juṣanta | imau | tamāṁsi | gūhatām | ajuṣṭā |
ābhyām | indraḥ | pakvam | āmāsu | antariti | somāpūṣa-bhyām | janat | usriyāsu ||2.40.2||

2.40.3a somāpūṣaṇā rajaso vimānaṁ saptacakraṁ rathamaviśvaminvam |
2.40.3c viṣūvṛtaṁ manasā yujyamānaṁ taṁ jinvatho vṛṣaṇā pañcaraśmim ||

somāpūṣaṇā | rajasaḥ | vi-mānam | sapta-cakram | ratham | aviśva-minvam |
viṣu-vṛtam | manasā | yujyamānam | tam | jinvathaḥ | vṛṣaṇā | pañca-raśmim ||2.40.3||

2.40.4a divyanyaḥ sadanaṁ cakra uccā pṛthivyāmanyo adhyantarikṣe |
2.40.4c tāvasmabhyaṁ puruvāraṁ purukṣuṁ rāyaspoṣaṁ vi ṣyatāṁ nābhimasme ||

divi | anyaḥ | sadanam | cakre | uccā | pṛthivyām | anyaḥ | adhi | antarikṣe |
tau | asmabhyam | puru-vāram | puru-kṣum | rāyaḥ | poṣam | vi | syatām | nābhim | asme iti ||2.40.4||

2.40.5a viśvānyanyo bhuvanā jajāna viśvamanyo abhicakṣāṇa eti |
2.40.5c somāpūṣaṇāvavataṁ dhiyaṁ me yuvābhyāṁ viśvāḥ pṛtanā jayema ||

viśvāni | anyaḥ | bhuvanā | jajāna | viśvam | anyaḥ | abhi-cakṣāṇaḥ | eti |
somāpūṣaṇau | avatam | dhiyam | me | yuvābhyām | viśvāḥ | pṛtanāḥ | jayema ||2.40.5||

2.40.6a dhiyaṁ pūṣā jinvatu viśvaminvo rayiṁ somo rayipatirdadhātu |
2.40.6c avatu devyaditiranarvā bṛhadvadema vidathe suvīrāḥ ||

dhiyam | pūṣā | jinvatu | viśvam-invaḥ | rayim | somaḥ | rayi-patiḥ | dadhātu |
avatu | devī | aditiḥ | anarvā | bṛhat | vadema | vidathe | su-vīrāḥ ||2.40.6||


2.41.1a vāyo ye te sahasriṇo rathāsastebhirā gahi |
2.41.1c niyutvāntsomapītaye ||

vāyo iti | ye | te | sahasriṇaḥ | rathāsaḥ | tebhiḥ | ā | gahi |
niyutvān | soma-pītaye ||2.41.1||

2.41.2a niyutvānvāyavā gahyayaṁ śukro ayāmi te |
2.41.2c gantāsi sunvato gṛham ||

niyutvān | vāyo iti | ā | gahi | ayam | śukraḥ | ayāmi | te |
gantā | asi | sunvataḥ | gṛham ||2.41.2||

2.41.3a śukrasyādya gavāśira indravāyū niyutvataḥ |
2.41.3c ā yātaṁ pibataṁ narā ||

śukrasya | adya | go-āśiraḥ | indravāyū iti | niyutvataḥ |
ā | yātam | pibatam | narā ||2.41.3||

2.41.4a ayaṁ vāṁ mitrāvaruṇā sutaḥ soma ṛtāvṛdhā |
2.41.4c mamediha śrutaṁ havam ||

ayam | vām | mitrāvaruṇā | sutaḥ | somaḥ | ṛta-vṛdhā |
mama | it | iha | śrutam | havam ||2.41.4||

2.41.5a rājānāvanabhidruhā dhruve sadasyuttame |
2.41.5c sahasrasthūṇa āsāte ||

rājānau | anabhi-druhā | dhruve | sadasi | ut-tame |
sahasra-sthūṇe | āsāte iti ||2.41.5||

2.41.6a tā samrājā ghṛtāsutī ādityā dānunaspatī |
2.41.6c sacete anavahvaram ||

tā | sam-rājā | ghṛtāsutī iti ghṛta-āsutī | ādityā | dānunaḥ | patī iti |
sacete iti | anava-hvaram ||2.41.6||

2.41.7a gomadū ṣu nāsatyāśvāvadyātamaśvinā |
2.41.7c vartī rudrā nṛpāyyam ||

go-mat | ūm̐ iti | su | nāsatyā | aśva-vat | yātam | aśvinā |
vartiḥ | rudrā | nṛ-pāyyam ||2.41.7||

2.41.8a na yatparo nāntara ādadharṣadvṛṣaṇvasū |
2.41.8c duḥśaṁso martyo ripuḥ ||

na | yat | paraḥ | na | antaraḥ | ā-dadharṣat | vṛṣaṇvasū iti vṛṣaṇ-vasū |
duḥ-śaṁsaḥ | martyaḥ | ripuḥ ||2.41.8||

2.41.9a tā na ā voḻhamaśvinā rayiṁ piśaṅgasaṁdṛśam |
2.41.9c dhiṣṇyā varivovidam ||

tā | naḥ | ā | voḻham | aśvinā | rayim | piśaṅga-saṁdṛśam |
dhiṣṇyā | varivaḥ-vidam ||2.41.9||

2.41.10a indro aṅga mahadbhayamabhī ṣadapa cucyavat |
2.41.10c sa hi sthiro vicarṣaṇiḥ ||

indraḥ | aṅga | mahat | bhayam | abhi | sat | apa | cucyavat |
saḥ | hi | sthiraḥ | vi-carṣaṇiḥ ||2.41.10||

2.41.11a indraśca mṛḻayāti no na naḥ paścādaghaṁ naśat |
2.41.11c bhadraṁ bhavāti naḥ puraḥ ||

indraḥ | ca | mṛḻayāti | naḥ | na | naḥ | paścāt | agham | naśat |
bhadram | bhavāti | naḥ | puraḥ ||2.41.11||

2.41.12a indra āśābhyaspari sarvābhyo abhayaṁ karat |
2.41.12c jetā śatrūnvicarṣaṇiḥ ||

indraḥ | āśābhyaḥ | pari | sarvābhyaḥ | abhayam | karat |
jetā | śatrūn | vi-carṣaṇiḥ ||2.41.12||

2.41.13a viśve devāsa ā gata śṛṇutā ma imaṁ havam |
2.41.13c edaṁ barhirni ṣīdata ||

viśve | devāsaḥ | ā | gata | śṛṇuta | me | imam | havam |
ā | idam | barhiḥ | ni | sīdata ||2.41.13||

2.41.14a tīvro vo madhumām̐ ayaṁ śunahotreṣu matsaraḥ |
2.41.14c etaṁ pibata kāmyam ||

tīvraḥ | vaḥ | madhu-mān | ayam | śuna-hotreṣu | matsaraḥ |
etam | pibata | kāmyam ||2.41.14||

2.41.15a indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ |
2.41.15c viśve mama śrutā havam ||

indra-jyeṣṭhāḥ | marut-gaṇāḥ | devāsaḥ | pūṣa-rātayaḥ |
viśve | mama | śruta | havam ||2.41.15||

2.41.16a ambitame nadītame devitame sarasvati |
2.41.16c apraśastā iva smasi praśastimamba naskṛdhi ||

ambi-tame | nadī-tame | devi-tame | sarasvati |
apraśastāḥ-iva | smasi | pra-śastim | amba | naḥ | kṛdhi ||2.41.16||

2.41.17a tve viśvā sarasvati śritāyūṁṣi devyām |
2.41.17c śunahotreṣu matsva prajāṁ devi didiḍḍhi naḥ ||

tve iti | viśvā | sarasvati | śritā | āyūṁṣi | devyām |
śuna-hotreṣu | matsva | pra-jām | devi | didiḍḍhi | naḥ ||2.41.17||

2.41.18a imā brahma sarasvati juṣasva vājinīvati |
2.41.18c yā te manma gṛtsamadā ṛtāvari priyā deveṣu juhvati ||

imā | brahma | sarasvati | juṣasva | vājinīvati |
yā | te | manma | gṛtsa-madāḥ | ṛta-vari | priyā | deveṣu | juhvati ||2.41.18||

2.41.19a pretāṁ yajñasya śaṁbhuvā yuvāmidā vṛṇīmahe |
2.41.19c agniṁ ca havyavāhanam ||

pra | itām | yajñasya | śam-bhuvā | yuvām | it | ā | vṛṇīmahe |
agnim | ca | havya-vāhanam ||2.41.19||

2.41.20a dyāvā naḥ pṛthivī imaṁ sidhramadya divispṛśam |
2.41.20c yajñaṁ deveṣu yacchatām ||

dyāvā | naḥ | pṛthivī iti | imam | sidhram | adya | divi-spṛśam |
yajñam | deveṣu | yacchatām ||2.41.20||

2.41.21a ā vāmupasthamadruhā devāḥ sīdantu yajñiyāḥ |
2.41.21c ihādya somapītaye ||

ā | vām | upa-stham | adruhā | devāḥ | sīdantu | yajñiyāḥ |
iha | adya | soma-pītaye ||2.41.21||


2.42.1a kanikradajjanuṣaṁ prabruvāṇa iyarti vācamariteva nāvam |
2.42.1c sumaṅgalaśca śakune bhavāsi mā tvā kā cidabhibhā viśvyā vidat ||

kanikradat | januṣam | pra-bruvāṇaḥ | iyarti | vācam | aritā-iva | nāvam |
su-maṅgalaḥ | ca | śakune | bhavāsi | mā | tvā | kā | cit | abhi-bhā | viśvyā | vidat ||2.42.1||

2.42.2a mā tvā śyena udvadhīnmā suparṇo mā tvā vidadiṣumānvīro astā |
2.42.2c pitryāmanu pradiśaṁ kanikradatsumaṅgalo bhadravādī vadeha ||

mā | tvā | śyenaḥ | ut | vadhīt | mā | su-parṇaḥ | mā | tvā | vidat | iṣu-mān | vīraḥ | astā |
pitryām | anu | pra-diśam | kanikradat | su-maṅgalaḥ | bhadra-vādī | vada | iha ||2.42.2||

2.42.3a ava kranda dakṣiṇato gṛhāṇāṁ sumaṅgalo bhadravādī śakunte |
2.42.3c mā naḥ stena īśata māghaśaṁso bṛhadvadema vidathe suvīrāḥ ||

ava | kranda | dakṣiṇataḥ | gṛhāṇām | su-maṅgalaḥ | bhadra-vādī | śakunte |
mā | naḥ | stenaḥ | īśata | mā | agha-śaṁsaḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.42.3||


2.43.1a pradakṣiṇidabhi gṛṇanti kāravo vayo vadanta ṛtuthā śakuntayaḥ |
2.43.1c ubhe vācau vadati sāmagā iva gāyatraṁ ca traiṣṭubhaṁ cānu rājati ||

pra-dakṣiṇit | abhi | gṛṇanti | kāravaḥ | vayaḥ | vadantaḥ | ṛtu-thā | śakuntayaḥ |
ubhe iti | vācau | vadati | sāmagāḥ-iva | gāyatram | ca | traistubham | ca | anu | rājati ||2.43.1||

2.43.2a udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṁsasi |
2.43.2c vṛṣeva vājī śiśumatīrapītyā sarvato naḥ śakune bhadramā vada viśvato naḥ śakune puṇyamā vada ||

udgātā-iva | śakune | sāma | gāyasi | brahmaputraḥ-iva | savaneṣu | śaṁsasi |
vṛṣā-iva | vājī | śiśu-matīḥ | api-itya | sarvataḥ | naḥ | śakune | bhadram | ā | vada | viśvataḥ | naḥ | śakune | puṇyam | ā | vada ||2.43.2||

2.43.3a āvadam̐stvaṁ śakune bhadramā vada tūṣṇīmāsīnaḥ sumatiṁ cikiddhi naḥ |
2.43.3c yadutpatanvadasi karkariryathā bṛhadvadema vidathe suvīrāḥ ||

ā-vadan | tvam | sakune | bhadram | ā | vada | tūṣṇīm | āsīnaḥ | su-matim | cikiddhi | naḥ |
yat | ut-patan | vadasi | karkariḥ | yathā | bṛhat | vadema | vidathe | su-vīrāḥ ||2.43.3||


3.1.1a somasya mā tavasaṁ vakṣyagne vahniṁ cakartha vidathe yajadhyai |
3.1.1c devām̐ acchā dīdyadyuñje adriṁ śamāye agne tanvaṁ juṣasva ||

somasya | mā | tavasam | vakṣi | agne | vahnim | cakartha | vidathe | yajadhyai |
devān | accha | dīdyat | yuñje | adrim | śam-āye | agne | tanvam | juṣasva ||3.1.1||

3.1.2a prāñcaṁ yajñaṁ cakṛma vardhatāṁ gīḥ samidbhiragniṁ namasā duvasyan |
3.1.2c divaḥ śaśāsurvidathā kavīnāṁ gṛtsāya cittavase gātumīṣuḥ ||

prāñcam | yajñam | cakṛma | vardhatām | gīḥ | samit-bhiḥ | agnim | namasā | duvasyan |
divaḥ | śaśāsuḥ | vidathā | kavīnām | gṛtsāya | cit | tavase | gātum | īṣuḥ ||3.1.2||

3.1.3a mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhurjanuṣā pṛthivyāḥ |
3.1.3c avindannu darśatamapsvantardevāso agnimapasi svasṝṇām ||

mayaḥ | dadhe | medhiraḥ | pūta-dakṣaḥ | divaḥ | su-bandhuḥ | januṣā | pṛthivyāḥ |
avindan | ūm̐ iti | darśatam | ap-su | antaḥ | devāsaḥ | agnim | apasi | svasṝṇām ||3.1.3||

3.1.4a avardhayantsubhagaṁ sapta yahvīḥ śvetaṁ jajñānamaruṣaṁ mahitvā |
3.1.4c śiśuṁ na jātamabhyāruraśvā devāso agniṁ janimanvapuṣyan ||

avardhayan | su-bhagam | sapta | yahvīḥ | śvetam | jajñānam | aruṣam | mahi-tvā |
śiśum | na | jātam | abhi | āruḥ | aśvāḥ | devāsaḥ | agnim | janiman | vapuṣyan ||3.1.4||

3.1.5a śukrebhiraṅgai raja ātatanvānkratuṁ punānaḥ kavibhiḥ pavitraiḥ |
3.1.5c śocirvasānaḥ paryāyurapāṁ śriyo mimīte bṛhatīranūnāḥ ||

śukrebhiḥ | aṅgaiḥ | rajaḥ | ā-tatanvān | kratum | punānaḥ | kavi-bhiḥ | pavitraiḥ |
śociḥ | vasānaḥ | pari | āyuḥ | apām | śriyaḥ | mimīte | bṛhatīḥ | anūnāḥ ||3.1.5||

3.1.6a vavrājā sīmanadatīradabdhā divo yahvīravasānā anagnāḥ |
3.1.6c sanā atra yuvatayaḥ sayonīrekaṁ garbhaṁ dadhire sapta vāṇīḥ ||

vavrāja | sīm | anadatīḥ | adabdhāḥ | divaḥ | yahvīḥ | avasānāḥ | anagnāḥ |
sanāḥ | atra | yuvatayaḥ | sa-yonīḥ | ekam | garbham | dadhire | sapta | vāṇīḥ ||3.1.6||

3.1.7a stīrṇā asya saṁhato viśvarūpā ghṛtasya yonau sravathe madhūnām |
3.1.7c asthuratra dhenavaḥ pinvamānā mahī dasmasya mātarā samīcī ||

stīrṇāḥ | asya | sam-hataḥ | viśva-rūpāḥ | ghṛtasya | yonau | sravathe | madhūnām |
asthuḥ | atra | dhenavaḥ | pinvamānāḥ | mahī iti | dasmasya | mātarā | samīcī iti sam-īcī ||3.1.7||

3.1.8a babhrāṇaḥ sūno sahaso vyadyauddadhānaḥ śukrā rabhasā vapūṁṣi |
3.1.8c ścotanti dhārā madhuno ghṛtasya vṛṣā yatra vāvṛdhe kāvyena ||

babhrāṇaḥ | sūno iti | sahasaḥ | vi | adyaut | dadhānaḥ | śukrā | rabhasā | vapūṁṣi |
ścotanti | dhārāḥ | madhunaḥ | ghṛtasya | vṛṣā | yatra | vavṛdhe | kāvyena ||3.1.8||

3.1.9a pituścidūdharjanuṣā viveda vyasya dhārā asṛjadvi dhenāḥ |
3.1.9c guhā carantaṁ sakhibhiḥ śivebhirdivo yahvībhirna guhā babhūva ||

pituḥ | cit | ūdhaḥ | januṣā | viveda | vi | asya | dhārāḥ | asṛjat | vi | dhenāḥ |
guhā | carantam | sakhi-bhiḥ | śivebhiḥ | divaḥ | yahvībhiḥ | na | guhā | babhūva ||3.1.9||

3.1.10a pituśca garbhaṁ janituśca babhre pūrvīreko adhayatpīpyānāḥ |
3.1.10c vṛṣṇe sapatnī śucaye sabandhū ubhe asmai manuṣye ni pāhi ||

pituḥ | ca | garbham | janituḥ | ca | babhre | pūrvīḥ | ekaḥ | adhayat | pīpyānāḥ |
vṛṣṇe | sapatnī iti sa-patnī | śucaye | sabandhū iti sa-bandhū | ubhe iti | asmai | manuṣye iti | ni | pāhi ||3.1.10||

3.1.11a urau mahām̐ anibādhe vavardhāpo agniṁ yaśasaḥ saṁ hi pūrvīḥ |
3.1.11c ṛtasya yonāvaśayaddamūnā jāmīnāmagnirapasi svasṝṇām ||

urau | mahān | ani-bādhe | vavardha | āpaḥ | agnim | yaśasaḥ | sam | hi | pūrvīḥ |
ṛtasya | yonau | aśayat | damūnāḥ | jāmīnām | agniḥ | apasi | svasṝṇām ||3.1.11||

3.1.12a akro na babhriḥ samithe mahīnāṁ didṛkṣeyaḥ sūnave bhāṛjīkaḥ |
3.1.12c udusriyā janitā yo jajānāpāṁ garbho nṛtamo yahvo agniḥ ||

akraḥ | na | babhriḥ | sam-ithe | mahīnām | didṛkṣeyaḥ | sūnave | bhāḥ-ṛjīkaḥ |
ut | usriyāḥ | janitā | yaḥ | jajāna | apām | garbhaḥ | nṛ-tamaḥ | yahvaḥ | agniḥ ||3.1.12||

3.1.13a apāṁ garbhaṁ darśatamoṣadhīnāṁ vanā jajāna subhagā virūpam |
3.1.13c devāsaścinmanasā saṁ hi jagmuḥ paniṣṭhaṁ jātaṁ tavasaṁ duvasyan ||

apām | garbham | darśatam | oṣadhīnām | vanā | jajāna | su-bhagā | vi-rūpam |
devāsaḥ | cit | manasā | sam | hi | jagmuḥ | paniṣṭham | jātam | tavasam | duvasyan ||3.1.13||

3.1.14a bṛhanta idbhānavo bhāṛjīkamagniṁ sacanta vidyuto na śukrāḥ |
3.1.14c guheva vṛddhaṁ sadasi sve antarapāra ūrve amṛtaṁ duhānāḥ ||

bṛhantaḥ | it | bhānavaḥ | bhāḥ-ṛjīkam | agnim | sacanta | vi-dyutaḥ | na | śukrāḥ |
guhā-iva | vṛddham | sadasi | sve | antaḥ | apāre | ūrve | amṛtam | duhānāḥ ||3.1.14||

3.1.15a īḻe ca tvā yajamāno havirbhirīḻe sakhitvaṁ sumatiṁ nikāmaḥ |
3.1.15c devairavo mimīhi saṁ jaritre rakṣā ca no damyebhiranīkaiḥ ||

īḻe | ca | tvā | yajamānaḥ | haviḥ-bhiḥ | īḻe | sakhi-tvam | su-matim | ni-kāmaḥ |
devaiḥ | avaḥ | mimīhi | sam | jaritre | rakṣa | ca | naḥ | damye-bhiḥ | anīkaiḥ ||3.1.15||

3.1.16a upakṣetārastava supraṇīte'gne viśvāni dhanyā dadhānāḥ |
3.1.16c suretasā śravasā tuñjamānā abhi ṣyāma pṛtanāyūm̐radevān ||

upa-kṣetāraḥ | tava | su-pranīte | agne | viśvāni | dhanyā | dadhānāḥ |
su-retasā | śravasā | tuñjamānāḥ | abhi | syāma | pṛtanā-yūn | adevān ||3.1.16||

3.1.17a ā devānāmabhavaḥ keturagne mandro viśvāni kāvyāni vidvān |
3.1.17c prati martām̐ avāsayo damūnā anu devānrathiro yāsi sādhan ||

ā | devānām | abhavaḥ | ketuḥ | agne | mandraḥ | viśvāni | kāvyāni | vidvān |
prati | martān | avāsayaḥ | damūnāḥ | anu | devān | rathiraḥ | yāsi | sādhan ||3.1.17||

3.1.18a ni duroṇe amṛto martyānāṁ rājā sasāda vidathāni sādhan |
3.1.18c ghṛtapratīka urviyā vyadyaudagnirviśvāni kāvyāni vidvān ||

ni | duroṇe | amṛtaḥ | martyānām | rājā | sasāda | vidathāni | sādhan |
ghṛta-pratīkaḥ | urviyā | vi | adyaut | agniḥ | viśvāni | kāvyāni | vidvān ||3.1.18||

3.1.19a ā no gahi sakhyebhiḥ śivebhirmahānmahībhirūtibhiḥ saraṇyan |
3.1.19c asme rayiṁ bahulaṁ saṁtarutraṁ suvācaṁ bhāgaṁ yaśasaṁ kṛdhī naḥ ||

ā | naḥ | gahi | sakhyebhiḥ | śivebhiḥ | mahān | mahībhiḥ | ūti-bhiḥ | saraṇyan |
asme iti | rayim | bahulam | sam-tarutram | su-vācam | bhāgam | yaśasam | kṛdhi | naḥ ||3.1.19||

3.1.20a etā te agne janimā sanāni pra pūrvyāya nūtanāni vocam |
3.1.20c mahānti vṛṣṇe savanā kṛtemā janmañjanmannihito jātavedāḥ ||

etā | te | agne | janima | sanāni | pra | pūrvyāya | nūtanāni | vocam |
mahānti | vṛṣṇe | savanā | kṛtā | imā | janman-janman | ni-hitaḥ | jāta-vedāḥ ||3.1.20||

3.1.21a janmañjanmannihito jātavedā viśvāmitrebhiridhyate ajasraḥ |
3.1.21c tasya vayaṁ sumatau yajñiyasyāpi bhadre saumanase syāma ||

janman-janman | ni-hitaḥ | jāta-vedāḥ | viśvāmitrebhiḥ | idhyate | ajasraḥ |
tasya | vayam | su-matau | yajñiyasya | api | bhadre | saumanase | syāma ||3.1.21||

3.1.22a imaṁ yajñaṁ sahasāvantvaṁ no devatrā dhehi sukrato rarāṇaḥ |
3.1.22c pra yaṁsi hotarbṛhatīriṣo no'gne mahi draviṇamā yajasva ||

imam | yajñam | sahasā-van | tvam | naḥ | deva-trā | dhehi | sukrato iti su-krato | rarāṇaḥ |
pra | yaṁsi | hotaḥ | bṛhatīḥ | iṣaḥ | naḥ | agne | mahi | draviṇam | ā | yajasva ||3.1.22||

3.1.23a iḻāmagne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha |
3.1.23c syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme ||

iḻām | agne | puru-daṁsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha |
syāt | naḥ | sūnuḥ | tanayaḥ | vijā-vā | agne | sā | te | su-matiḥ | bhūtu | asme iti ||3.1.23||


3.2.1a vaiśvānarāya dhiṣaṇāmṛtāvṛdhe ghṛtaṁ na pūtamagnaye janāmasi |
3.2.1c dvitā hotāraṁ manuṣaśca vāghato dhiyā rathaṁ na kuliśaḥ samṛṇvati ||

vaiśvānarāya | dhiṣaṇām | ṛta-vṛdhe | ghṛtam | na | pūtam | agnaye | janāmasi |
dvitā | hotāram | manuṣaḥ | ca | vāghataḥ | dhiyā | ratham | na | kuliśaḥ | sam | ṛṇvati ||3.2.1||

3.2.2a sa rocayajjanuṣā rodasī ubhe sa mātrorabhavatputra īḍyaḥ |
3.2.2c havyavāḻagnirajaraścanohito dūḻabho viśāmatithirvibhāvasuḥ ||

saḥ | rocayat | januṣā | rodasī iti | ubhe iti | saḥ | mātroḥ | abhavat | putraḥ | īḍyaḥ |
havya-vāṭ | agniḥ | ajaraḥ | canaḥ-hitaḥ | duḥ-dabhaḥ | viśām | atithiḥ | vibhā-vasuḥ ||3.2.2||

3.2.3a kratvā dakṣasya taruṣo vidharmaṇi devāso agniṁ janayanta cittibhiḥ |
3.2.3c rurucānaṁ bhānunā jyotiṣā mahāmatyaṁ na vājaṁ saniṣyannupa bruve ||

kratvā | dakṣasya | taruṣaḥ | vi-dharmaṇi | devāsaḥ | agnim | janayanta | citti-bhiḥ |
rurucānam | bhānunā | jyotiṣā | mahām | atyam | na | vājam | saniṣyan | upa | bruve ||3.2.3||

3.2.4a ā mandrasya saniṣyanto vareṇyaṁ vṛṇīmahe ahrayaṁ vājamṛgmiyam |
3.2.4c rātiṁ bhṛgūṇāmuśijaṁ kavikratumagniṁ rājantaṁ divyena śociṣā ||

ā | mandrasya | saniṣyantaḥ | vareṇyam | vṛṇīmahe | ahrayam | vājam | ṛgmiyam |
rātim | bhṛgūṇām | uśijam | kavi-kratum | agnim | rājantam | divyena | śociṣā ||3.2.4||

3.2.5a agniṁ sumnāya dadhire puro janā vājaśravasamiha vṛktabarhiṣaḥ |
3.2.5c yatasrucaḥ surucaṁ viśvadevyaṁ rudraṁ yajñānāṁ sādhadiṣṭimapasām ||

agnim | sumnāya | dadhire | puraḥ | janāḥ | vāja-śravasam | iha | vṛkta-barhiṣaḥ |
yata-srucaḥ | su-rucam | viśva-devyam | rudram | yajñānām | sādhat-iṣṭim | apasām ||3.2.5||

3.2.6a pāvakaśoce tava hi kṣayaṁ pari hotaryajñeṣu vṛktabarhiṣo naraḥ |
3.2.6c agne duva icchamānāsa āpyamupāsate draviṇaṁ dhehi tebhyaḥ ||

pāvaka-śoce | tava | hi | kṣayam | pari | hotaḥ | yajñeṣu | vṛkta-barhiṣaḥ | naraḥ |
agne | duvaḥ | icchamānāsaḥ | āpyam | upa | āsate | draviṇam | dhehi | tebhyaḥ ||3.2.6||

3.2.7a ā rodasī apṛṇadā svarmahajjātaṁ yadenamapaso adhārayan |
3.2.7c so adhvarāya pari ṇīyate kaviratyo na vājasātaye canohitaḥ ||

ā | rodasī iti | apṛṇat | ā | svaḥ | mahat | jātam | yat | enam | apasaḥ | adhārayan |
saḥ | adhvarāya | pari | nīyate | kaviḥ | atyaḥ | na | vāja-sātaye | canaḥ-hitaḥ ||3.2.7||

3.2.8a namasyata havyadātiṁ svadhvaraṁ duvasyata damyaṁ jātavedasam |
3.2.8c rathīrṛtasya bṛhato vicarṣaṇiragnirdevānāmabhavatpurohitaḥ ||

namasyata | havya-dātim | su-adhvaram | duvasyata | damyam | jāta-vedasam |
rathīḥ | ṛtasya | bṛhataḥ | vi-carṣaṇiḥ | agniḥ | devānām | abhavat | puraḥ-hitaḥ ||3.2.8||

3.2.9a tisro yahvasya samidhaḥ parijmano'gnerapunannuśijo amṛtyavaḥ |
3.2.9c tāsāmekāmadadhurmartye bhujamu lokamu dve upa jāmimīyatuḥ ||

tisraḥ | yahvasya | sam-idhaḥ | pari-jmanaḥ | agneḥ | apunan | uśijaḥ | amṛtyavaḥ |
tāsām | ekām | adadhuḥ | martye | bhujam | ūm̐ iti | lokam | ūm̐ iti | dve iti | upa | jāmim | īyatuḥ ||3.2.9||

3.2.10a viśāṁ kaviṁ viśpatiṁ mānuṣīriṣaḥ saṁ sīmakṛṇvantsvadhitiṁ na tejase |
3.2.10c sa udvato nivato yāti veviṣatsa garbhameṣu bhuvaneṣu dīdharat ||

viśām | kavim | viśpatim | mānuṣīḥ | iṣaḥ | sam | sīm | akṛṇvan | sva-dhitim | na | tejase |
saḥ | ut-vataḥ | ni-vataḥ | yāti | veviṣat | saḥ | garbham | eṣu | bhuvaneṣu | dīdharat ||3.2.10||

3.2.11a sa jinvate jaṭhareṣu prajajñivānvṛṣā citreṣu nānadanna siṁhaḥ |
3.2.11c vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe ||

saḥ | jinvate | jaṭhareṣu | prajajñi-vān | vṛṣā | citreṣu | nānadat | na | siṁhaḥ |
vaiśvānaraḥ | pṛthu-pājāḥ | amartyaḥ | vasu | ratnā | dayamānaḥ | vi | dāśuṣe ||3.2.11||

3.2.12a vaiśvānaraḥ pratnathā nākamāruhaddivaspṛṣṭhaṁ bhandamānaḥ sumanmabhiḥ |
3.2.12c sa pūrvavajjanayañjantave dhanaṁ samānamajmaṁ paryeti jāgṛviḥ ||

vaiśvānaraḥ | pratna-thā | nākam | ā | aruhat | divaḥ | pṛṣṭham | bhandamānaḥ | sumanma-bhiḥ |
saḥ | pūrva-vat | janayan | jantave | dhanam | samānam | ajmam | pari | eti | jāgṛviḥ ||3.2.12||

3.2.13a ṛtāvānaṁ yajñiyaṁ vipramukthyamā yaṁ dadhe mātariśvā divi kṣayam |
3.2.13c taṁ citrayāmaṁ harikeśamīmahe sudītimagniṁ suvitāya navyase ||

ṛta-vānam | yajñiyam | vipram | ukthyam | ā | yam | dadhe | mātariśvā | divi | kṣayam |
tam | citra-yāmam | hari-keśam | īmahe | su-dītim | agnim | suvitāya | navyase ||3.2.13||

3.2.14a śuciṁ na yāmanniṣiraṁ svardṛśaṁ ketuṁ divo rocanasthāmuṣarbudham |
3.2.14c agniṁ mūrdhānaṁ divo apratiṣkutaṁ tamīmahe namasā vājinaṁ bṛhat ||

śucim | na | yāman | iṣiram | svaḥ-dṛśam | ketum | divaḥ | rocana-sthām | uṣaḥ-budham |
agnim | mūrdhānam | divaḥ | aprati-skutam | tam | īmahe | namasā | vājinam | bṛhat ||3.2.14||

3.2.15a mandraṁ hotāraṁ śucimadvayāvinaṁ damūnasamukthyaṁ viśvacarṣaṇim |
3.2.15c rathaṁ na citraṁ vapuṣāya darśataṁ manurhitaṁ sadamidrāya īmahe ||

mandram | hotāram | śucim | advayāvinam | damūnasam | ukthyam | viśva-carṣaṇim |
ratham | na | citram | vapuṣāya | darśatam | manuḥ-hitam | sadam | it | rāyaḥ | īmahe ||3.2.15||


3.3.1a vaiśvānarāya pṛthupājase vipo ratnā vidhanta dharuṇeṣu gātave |
3.3.1c agnirhi devām̐ amṛto duvasyatyathā dharmāṇi sanatā na dūduṣat ||

vaiśvānarāya | pṛthu-pājase | vipaḥ | ratnā | vidhanta | dharuṇeṣu | gātave |
agniḥ | hi | devān | amṛtaḥ | duvasyati | atha | dharmāṇi | sanatā | na | dūduṣat ||3.3.1||

3.3.2a antardūto rodasī dasma īyate hotā niṣatto manuṣaḥ purohitaḥ |
3.3.2c kṣayaṁ bṛhantaṁ pari bhūṣati dyubhirdevebhiragniriṣito dhiyāvasuḥ ||

antaḥ | dūtaḥ | rodasī iti | dasmaḥ | īyate | hotā | ni-sattaḥ | manuṣaḥ | puraḥ-hitaḥ |
kṣayam | bṛhantam | pari | bhūṣati | dyu-bhiḥ | devebhiḥ | agniḥ | iṣitaḥ | dhiyā-vasuḥ ||3.3.2||

3.3.3a ketuṁ yajñānāṁ vidathasya sādhanaṁ viprāso agniṁ mahayanta cittibhiḥ |
3.3.3c apāṁsi yasminnadhi saṁdadhurgirastasmintsumnāni yajamāna ā cake ||

ketum | yajñānām | vidathasya | sādhanam | viprāsaḥ | agnim | mahayanta | citti-bhiḥ |
apāṁsi | yasmin | adhi | sam-dadhuḥ | giraḥ | tasmin | sumnāni | yajamānaḥ | ā | cake ||3.3.3||

3.3.4a pitā yajñānāmasuro vipaścitāṁ vimānamagnirvayunaṁ ca vāghatām |
3.3.4c ā viveśa rodasī bhūrivarpasā purupriyo bhandate dhāmabhiḥ kaviḥ ||

pitā | yajñānām | asuraḥ | vipaḥ-citām | vi-mānam | agniḥ | vayunam | ca | vāghatām |
ā | viveśa | rodasī iti | bhūri-varpasā | puru-priyaḥ | bhandate | dhāma-bhiḥ | kaviḥ ||3.3.4||

3.3.5a candramagniṁ candrarathaṁ harivrataṁ vaiśvānaramapsuṣadaṁ svarvidam |
3.3.5c vigāhaṁ tūrṇiṁ taviṣībhirāvṛtaṁ bhūrṇiṁ devāsa iha suśriyaṁ dadhuḥ ||

candram | agnim | candra-ratham | hari-vratam | vaiśvānaram | apsu-sadam | svaḥ-vidam |
vi-gāham | tūrṇim | taviṣībhiḥ | ā-vṛtam | bhūrṇim | devāsaḥ | iha | su-śriyam | dadhuḥ ||3.3.5||

3.3.6a agnirdevebhirmanuṣaśca jantubhistanvāno yajñaṁ purupeśasaṁ dhiyā |
3.3.6c rathīrantarīyate sādhadiṣṭibhirjīro damūnā abhiśasticātanaḥ ||

agniḥ | devebhiḥ | manuṣaḥ | ca | jantu-bhiḥ | tanvānaḥ | yajñam | puru-peśasam | dhiyā |
rathīḥ | antaḥ | īyate | sādhadiṣṭi-bhiḥ | jīraḥ | damūnāḥ | abhiśasti-cātanaḥ ||3.3.6||

3.3.7a agne jarasva svapatya āyunyūrjā pinvasva samiṣo didīhi naḥ |
3.3.7c vayāṁsi jinva bṛhataśca jāgṛva uśigdevānāmasi sukraturvipām ||

agne | jarasva | su-apatye | āyuni | ūrjā | pinvasva | sam | iṣaḥ | didīhi | naḥ |
vayāṁsi | jinva | bṛhataḥ | ca | jāgṛve | uśik | devānām | asi | su-kratuḥ | vipām ||3.3.7||

3.3.8a viśpatiṁ yahvamatithiṁ naraḥ sadā yantāraṁ dhīnāmuśijaṁ ca vāghatām |
3.3.8c adhvarāṇāṁ cetanaṁ jātavedasaṁ pra śaṁsanti namasā jūtibhirvṛdhe ||

viśpatim | yahvam | atithim | naraḥ | sadā | yantāram | dhīnām | uśijam | ca | vāghatām |
adhvarāṇām | cetanam | jāta-vedasam | pra | śaṁsanti | namasā | jūti-bhiḥ | vṛdhe ||3.3.8||

3.3.9a vibhāvā devaḥ suraṇaḥ pari kṣitīragnirbabhūva śavasā sumadrathaḥ |
3.3.9c tasya vratāni bhūripoṣiṇo vayamupa bhūṣema dama ā suvṛktibhiḥ ||

vibhā-vā | devaḥ | su-raṇaḥ | pari | kṣitīḥ | agniḥ | babhūva | śavasā | sumat-rathaḥ |
tasya | vratāni | bhūri-poṣiṇaḥ | vayam | upa | bhūṣema | dame | ā | suvṛkti-bhiḥ ||3.3.9||

3.3.10a vaiśvānara tava dhāmānyā cake yebhiḥ svarvidabhavo vicakṣaṇa |
3.3.10c jāta āpṛṇo bhuvanāni rodasī agne tā viśvā paribhūrasi tmanā ||

vaiśvānara | tava | dhāmāni | ā | cakre | yebhiḥ | svaḥ-vit | abhavaḥ | vi-cakṣaṇa |
jātaḥ | ā | apṛṇaḥ | bhuvanāni | rodasī iti | agne | tā | viśvā | pari-bhūḥ | asi | tmanā ||3.3.10||

3.3.11a vaiśvānarasya daṁsanābhyo bṛhadariṇādekaḥ svapasyayā kaviḥ |
3.3.11c ubhā pitarā mahayannajāyatāgnirdyāvāpṛthivī bhūriretasā ||

vaiśvānarasya | daṁsanābhyaḥ | bṛhat | ariṇāt | ekaḥ | su-apasyayā | kaviḥ |
ubhā | pitarā | mahayan | ajāyata | agniḥ | dyāvāpṛthivī iti | bhūri-retasā ||3.3.11||


3.4.1a samitsamitsumanā bodhyasme śucāśucā sumatiṁ rāsi vasvaḥ |
3.4.1c ā deva devānyajathāya vakṣi sakhā sakhīntsumanā yakṣyagne ||

samit-samit | su-manāḥ | bodhi | asme iti | śucā-śucā | su-matim | rāsi | vasvaḥ |
ā | deva | devān | yajathāya | vakṣi | sakhā | sakhīn | su-manāḥ | yakṣi | agne ||3.4.1||

3.4.2a yaṁ devāsastrirahannāyajante divedive varuṇo mitro agniḥ |
3.4.2c semaṁ yajñaṁ madhumantaṁ kṛdhī nastanūnapādghṛtayoniṁ vidhantam ||

yam | devāsaḥ | triḥ | ahan | ā-yajante | dive-dive | varuṇaḥ | mitraḥ | agniḥ |
saḥ | imam | yajñam | madhu-mantam | kṛdhi | naḥ | tanū-napāt | ghṛta-yonim | vidhantam ||3.4.2||

3.4.3a pra dīdhitirviśvavārā jigāti hotāramiḻaḥ prathamaṁ yajadhyai |
3.4.3c acchā namobhirvṛṣabhaṁ vandadhyai sa devānyakṣadiṣito yajīyān ||

pra | dīdhitiḥ | viśva-vārā | jigāti | hotāram | iḻaḥ | prathamam | yajadhyai |
accha | namaḥ-bhiḥ | vṛṣabham | vandadhyai | saḥ | devān | yakṣat | iṣitaḥ | yajīyān ||3.4.3||

3.4.4a ūrdhvo vāṁ gāturadhvare akāryūrdhvā śocīṁṣi prasthitā rajāṁsi |
3.4.4c divo vā nābhā nyasādi hotā stṛṇīmahi devavyacā vi barhiḥ ||

ūrdhvaḥ | vām | gātuḥ | adhvare | akāri | ūrdhvā | śocīṁṣi | pra-sthitā | rajāṁsi |
divaḥ | vā | nābhā | ni | asādi | hotā | stṛṇīmahi | deva-vyacāḥ | vi | barhiḥ ||3.4.4||

3.4.5a sapta hotrāṇi manasā vṛṇānā invanto viśvaṁ prati yannṛtena |
3.4.5c nṛpeśaso vidatheṣu pra jātā abhīmaṁ yajñaṁ vi caranta pūrvīḥ ||

sapta | hotrāṇi | manasā | vṛṇānāḥ | invantaḥ | viśvam | prati | yan | ṛtena |
nṛ-peśasaḥ | vidatheṣu | pra | jātāḥ | abhi | imam | yajñam | vi | caranta | pūrvīḥ ||3.4.5||

3.4.6a ā bhandamāne uṣasā upāke uta smayete tanvā virūpe |
3.4.6c yathā no mitro varuṇo jujoṣadindro marutvām̐ uta vā mahobhiḥ ||

ā | bhandamāne iti | uṣasau | upāke iti | uta | smayete iti | tanvā | virūpe iti vi-rūpe |
yathā | naḥ | mitraḥ | varuṇaḥ | jujoṣat | indraḥ | marutvān | uta | vā | mahaḥ-bhiḥ ||3.4.6||

3.4.7a daivyā hotārā prathamā nyṛñje sapta pṛkṣāsaḥ svadhayā madanti |
3.4.7c ṛtaṁ śaṁsanta ṛtamitta āhuranu vrataṁ vratapā dīdhyānāḥ ||

daivyā | hotārā | prathamā | ni | ṛñje | sapta | pṛkṣāsaḥ | svadhayā | madanti |
ṛtam | śaṁsantaḥ | ṛtam | it | te | āhuḥ | anu | vratam | vrata-pāḥ | dīdhyānāḥ ||3.4.7||

3.4.8a ā bhāratī bhāratībhiḥ sajoṣā iḻā devairmanuṣyebhiragniḥ |
3.4.8c sarasvatī sārasvatebhirarvāktisro devīrbarhiredaṁ sadantu ||

ā | bhāratī | bhāratībhiḥ | sa-joṣāḥ | iḻā | devaiḥ | manuṣyebhiḥ | agniḥ |
sarasvatī | sārasvatebhiḥ | arvāk | tisraḥ | devīḥ | barhiḥ | ā | idam | sadantu ||3.4.8||

3.4.9a tannasturīpamadha poṣayitnu deva tvaṣṭarvi rarāṇaḥ syasva |
3.4.9c yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ ||

tat | naḥ | turīpam | adha | poṣayitnu | deva | tvaṣṭaḥ | vi | rarāṇaḥ | syasveti syasva |
yataḥ | vīraḥ | karmaṇyaḥ | su-dakṣaḥ | yukta-grāvā | jāyate | deva-kāmaḥ ||3.4.9||

3.4.10a vanaspate'va sṛjopa devānagnirhaviḥ śamitā sūdayāti |
3.4.10c sedu hotā satyataro yajāti yathā devānāṁ janimāni veda ||

vanaspate | ava | sṛja | upa | devān | agniḥ | haviḥ | śamitā | sūdayāti |
saḥ | it | ūm̐ iti | hotā | satya-taraḥ | yajāti | yathā | devānām | janimāni | veda ||3.4.10||

3.4.11a ā yāhyagne samidhāno arvāṅindreṇa devaiḥ sarathaṁ turebhiḥ |
3.4.11c barhirna āstāmaditiḥ suputrā svāhā devā amṛtā mādayantām ||

ā | yāhi | agne | sam-idhānaḥ | arvāṅ | indreṇa | devaiḥ | sa-ratham | turebhiḥ |
barhiḥ | naḥ | āstām | aditiḥ | su-putrā | svāhā | devāḥ | amṛtāḥ | mādayantām ||3.4.11||


3.5.1a pratyagniruṣasaścekitāno'bodhi vipraḥ padavīḥ kavīnām |
3.5.1c pṛthupājā devayadbhiḥ samiddho'pa dvārā tamaso vahnirāvaḥ ||

prati | agniḥ | uṣasaḥ | cekitānaḥ | abodhi | vipraḥ | pada-vīḥ | kavīnām |
pṛthu-pājāḥ | devayat-bhiḥ | sam-iddhaḥ | apa | dvārā | tamasaḥ | vahniḥ | āvarityāvaḥ ||3.5.1||

3.5.2a predvagnirvāvṛdhe stomebhirgīrbhiḥ stotṝṇāṁ namasya ukthaiḥ |
3.5.2c pūrvīrṛtasya saṁdṛśaścakānaḥ saṁ dūto adyauduṣaso viroke ||

pra | it | ūm̐ iti | agniḥ | vavṛdhe | stomebhiḥ | gīḥ-bhiḥ | stotṝṇām | namasyaḥ | ukthaiḥ |
pūrvīḥ | ṛtasya | sam-dṛśaḥ | cakānaḥ | sam | dūtaḥ | adyaut | uṣasaḥ | vi-roke ||3.5.2||

3.5.3a adhāyyagnirmānuṣīṣu vikṣvapāṁ garbho mitra ṛtena sādhan |
3.5.3c ā haryato yajataḥ sānvasthādabhūdu vipro havyo matīnām ||

adhāyi | agniḥ | mānuṣīṣu | vikṣu | apām | garbhaḥ | mitraḥ | ṛtena | sādhan |
ā | hiryataḥ | yajataḥ | sānu | asthāt | abhūt | ūm̐ iti | vipraḥ | havyaḥ | matīnām ||3.5.3||

3.5.4a mitro agnirbhavati yatsamiddho mitro hotā varuṇo jātavedāḥ |
3.5.4c mitro adhvaryuriṣiro damūnā mitraḥ sindhūnāmuta parvatānām ||

mitraḥ | agniḥ | bhavati | yat | sam-iddhaḥ | mitraḥ | hotā | varuṇaḥ | jāta-vedāḥ |
mitraḥ | adhvaryuḥ | iṣiraḥ | damūnāḥ | mitraḥ | sindhūnām | uta | parvatānām ||3.5.4||

3.5.5a pāti priyaṁ ripo agraṁ padaṁ veḥ pāti yahvaścaraṇaṁ sūryasya |
3.5.5c pāti nābhā saptaśīrṣāṇamagniḥ pāti devānāmupamādamṛṣvaḥ ||

pāti | priyam | ripaḥ | agram | padam | veḥ | pāti | yahvaḥ | caraṇam | sūryasya |
pāti | nābhā | sapta-śīrṣāṇām | agniḥ | pāti | devānām | upa-mādam | ṛṣvaḥ ||3.5.5||

3.5.6a ṛbhuścakra īḍyaṁ cāru nāma viśvāni devo vayunāni vidvān |
3.5.6c sasasya carma ghṛtavatpadaṁ vestadidagnī rakṣatyaprayucchan ||

ṛbhuḥ | cakre | īḍyam | cāru | nāma | viśvāni | devaḥ | vayunāni | vidvān |
sasasya | carma | ghṛta-vat | padam | veḥ | tat | it | agniḥ | rakṣati | apra-yucchan ||3.5.6||

3.5.7a ā yonimagnirghṛtavantamasthātpṛthupragāṇamuśantamuśānaḥ |
3.5.7c dīdyānaḥ śucirṛṣvaḥ pāvakaḥ punaḥpunarmātarā navyasī kaḥ ||

ā | yonim | agniḥ | ghṛta-vantam | asthāt | pṛthu-pragānam | uśantam | uśānaḥ |
dīdyānaḥ | śuciḥ | ṛṣvaḥ | pāvakaḥ | punaḥ-punaḥ | mātarā | navyasī iti | kariti kaḥ ||3.5.7||

3.5.8a sadyo jāta oṣadhībhirvavakṣe yadī vardhanti prasvo ghṛtena |
3.5.8c āpa iva pravatā śumbhamānā uruṣyadagniḥ pitrorupasthe ||

sadyaḥ | jātaḥ | oṣadhībhiḥ | vavakṣe | yadi | vardhanti | pra-svaḥ | ghṛtena |
āpaḥ-iva | pra-vatā | śumbhamānāḥ | uruṣyat | agniḥ | pitroḥ | upa-sthe ||3.5.8||

3.5.9a udu ṣṭutaḥ samidhā yahvo adyaudvarṣmandivo adhi nābhā pṛthivyāḥ |
3.5.9c mitro agnirīḍyo mātariśvā dūto vakṣadyajathāya devān ||

ut | ūm̐ iti | stutaḥ | sam-idhā | yahvaḥ | adyaut | varṣman | divaḥ | adhi | nābhā | pṛthivyāḥ |
mitraḥ | agniḥ | īḍyaḥ | mātariśvā | ā | dūtaḥ | vakṣat | yajathāya | devān ||3.5.9||

3.5.10a udastambhītsamidhā nākamṛṣvo'gnirbhavannuttamo rocanānām |
3.5.10c yadī bhṛgubhyaḥ pari mātariśvā guhā santaṁ havyavāhaṁ samīdhe ||

ut | astambhīt | sam-idhā | nākam | ṛṣvaḥ | agniḥ | bhavan | ut-tamaḥ | rocanānām |
yadi | bhṛgu-bhyaḥ | pari | mātariśvā | guhā | santam | havya-vāham | sam-īdhe ||3.5.10||

3.5.11a iḻāmagne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha |
3.5.11c syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme ||

iḻām | agne | puru-daṁsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha |
syāt | naḥ | sūnuḥ | tanayaḥ | vijā-vā | agne | sā | te | su-matiḥ | bhūtu | asme iti ||3.5.11||


3.6.1a pra kāravo mananā vacyamānā devadrīcīṁ nayata devayantaḥ |
3.6.1c dakṣiṇāvāḍvājinī prācyeti havirbharantyagnaye ghṛtācī ||

pra | kāravaḥ | mananā | vacyamānāḥ | devadrīcīm | nayata | deva-yantaḥ |
dakṣiṇā-vāṭ | vājinī | prācī | eti | haviḥ | bharantī | agnaye | ghṛtācī ||3.6.1||

3.6.2a ā rodasī apṛṇā jāyamāna uta pra rikthā adha nu prayajyo |
3.6.2c divaścidagne mahinā pṛthivyā vacyantāṁ te vahnayaḥ saptajihvāḥ ||

ā | rodasī iti | apṛṇāḥ | jāyamānaḥ | uta | pra | rikthāḥ | adha | nu | prayajyo iti pra-yajyo |
divaḥ | cit | agne | mahinā | pṛthivyāḥ | vacyantām | te | vahnayaḥ | sapta-jihvāḥ ||3.6.2||

3.6.3a dyauśca tvā pṛthivī yajñiyāso ni hotāraṁ sādayante damāya |
3.6.3c yadī viśo mānuṣīrdevayantīḥ prayasvatīrīḻate śukramarciḥ ||

dyauḥ | ca | tvā | pṛthivī | yajñiyāsaḥ | ni | hotāram | sādayante | damāya |
yadi | viśaḥ | mānuṣīḥ | deva-yantīḥ | prayasvatīḥ | īḻate | śukram | arciḥ ||3.6.3||

3.6.4a mahāntsadhasthe dhruva ā niṣatto'ntardyāvā māhine haryamāṇaḥ |
3.6.4c āskre sapatnī ajare amṛkte sabardughe urugāyasya dhenū ||

mahān | sadha-sthe | dhruvaḥ | ā | ni-sattaḥ | antaḥ | dyāvā | māhine iti | haryamāṇaḥ |
āskre iti | sapatnī iti sa-patnī | ajare iti | amṛkte iti | sabardughe iti sabaḥ-dughe | uru-gāyasya | dhenū iti ||3.6.4||

3.6.5a vratā te agne mahato mahāni tava kratvā rodasī ā tatantha |
3.6.5c tvaṁ dūto abhavo jāyamānastvaṁ netā vṛṣabha carṣaṇīnām ||

vratā | te | agne | mahataḥ | mahāni | tava | kratvā | rodasī iti | ā | tatantha |
tvam | dūtaḥ | abhavaḥ | jāyamānaḥ | tvam | netā | vṛṣabha | carṣaṇīnām ||3.6.5||

3.6.6a ṛtasya vā keśinā yogyābhirghṛtasnuvā rohitā dhuri dhiṣva |
3.6.6c athā vaha devāndeva viśvāntsvadhvarā kṛṇuhi jātavedaḥ ||

ṛtasya | vā | keśinā | yogyābhiḥ | ghṛta-snuvā | rohitā | dhuri | dhiṣva |
atha | ā | vaha | devān | deva | viśvān | su-adhvarā | kṛṇuhi | jāta-vedaḥ ||3.6.6||

3.6.7a divaścidā te rucayanta rokā uṣo vibhātīranu bhāsi pūrvīḥ |
3.6.7c apo yadagna uśadhagvaneṣu hoturmandrasya panayanta devāḥ ||

divaḥ | cit | ā | te | rucayanta | rokāḥ | uṣaḥ | vi-bhātīḥ | anu | bhāsi | pūrvīḥ |
apaḥ | yat | agne | uśadhak | vaneṣu | hotuḥ | mandrasya | panayanta | devāḥ ||3.6.7||

3.6.8a urau vā ye antarikṣe madanti divo vā ye rocane santi devāḥ |
3.6.8c ūmā vā ye suhavāso yajatrā āyemire rathyo agne aśvāḥ ||

urau | vā | ye | antarikṣe | madanti | divaḥ | vā | ye | rocane | santi | devāḥ |
ūmāḥ | vā | ye | su-havāsaḥ | yajatrāḥ | ā-yemire | rathyaḥ | agne | aśvāḥ ||3.6.8||

3.6.9a aibhiragne sarathaṁ yāhyarvāṅnānārathaṁ vā vibhavo hyaśvāḥ |
3.6.9c patnīvatastriṁśataṁ trīm̐śca devānanuṣvadhamā vaha mādayasva ||

ā | ebhiḥ | agne | sa-ratham | yāhi | arvāṅ | nānā-ratham | vā | vi-bhavaḥ | hi | aśvāḥ |
patnī-vataḥ | triṁśatam | trīn | ca | devān | anu-svadham | ā | vaha | mādayasva ||3.6.9||

3.6.10a sa hotā yasya rodasī cidurvī yajñaṁyajñamabhi vṛdhe gṛṇītaḥ |
3.6.10c prācī adhvareva tasthatuḥ sumeke ṛtāvarī ṛtajātasya satye ||

saḥ | hotā | yasya | rodasī iti | cit | urvī iti | yajñam-yajñam | abhi | vṛdhe | gṛṇītaḥ |
prācī iti | adhvarā-iva | tasthatuḥ | sumeke iti su-meke | ṛtavarī ityṛta-varī | ṛta-jātasya | satye iti ||3.6.10||

3.6.11a iḻāmagne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha |
3.6.11c syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme ||

iḻām | agne | puru-daṁsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha |
syāt | naḥ | sūnuḥ | tanayaḥ | vijā-vā | agne | sā | te | su-matiḥ | bhūtu | asme iti ||3.6.11||


3.7.1a pra ya āruḥ śitipṛṣṭhasya dhāserā mātarā viviśuḥ sapta vāṇīḥ |
3.7.1c parikṣitā pitarā saṁ carete pra sarsrāte dīrghamāyuḥ prayakṣe ||

pra | ye | āruḥ | śiti-pṛṣṭhasya | dhāseḥ | ā | mātarā | viviśuḥ | sapta | vāṇīḥ |
pari-kṣitā | pitarā | sam | carete iti | pra | sarsrāte iti | dīrgham | āyuḥ | pra-yakṣe ||3.7.1||

3.7.2a divakṣaso dhenavo vṛṣṇo aśvā devīrā tasthau madhumadvahantīḥ |
3.7.2c ṛtasya tvā sadasi kṣemayantaṁ paryekā carati vartaniṁ gauḥ ||

divakṣasaḥ | dhenavaḥ | vṛṣṇaḥ | aśvāḥ | devīḥ | ā | tasthau | madhu-mat | vahantīḥ |
ṛtasya | tvā | sadasi | kṣema-yantam | pari | ekā | carati | vartanim | gauḥ ||3.7.2||

3.7.3a ā sīmarohatsuyamā bhavantīḥ patiścikitvānrayividrayīṇām |
3.7.3c pra nīlapṛṣṭho atasasya dhāsestā avāsayatpurudhapratīkaḥ ||

ā | sīm | arohat | su-yamāḥ | bhavantīḥ | patiḥ | cikitvān | rayi-vit | rayīṇām |
pra | nīla-pṛṣṭhaḥ | atasasya | dhāseḥ | tāḥ | avāsayat | purudha-pratīkaḥ ||3.7.3||

3.7.4a mahi tvāṣṭramūrjayantīrajuryaṁ stabhūyamānaṁ vahato vahanti |
3.7.4c vyaṅgebhirdidyutānaḥ sadhastha ekāmiva rodasī ā viveśa ||

mahi | tvāṣṭram | ūrjayantīḥ | ajuryam | stabhu-yamānam | vahataḥ | vahanti |
vi | aṅgebhiḥ | didyutānaḥ | sadha-sthe | ekām-iva | rodasī iti | ā | viveśa ||3.7.4||

3.7.5a jānanti vṛṣṇo aruṣasya śevamuta bradhnasya śāsane raṇanti |
3.7.5c divorucaḥ suruco rocamānā iḻā yeṣāṁ gaṇyā māhinā gīḥ ||

jānanti | vṛṣṇaḥ | aruṣasya | śevam | uta | bradhnasya | śāsane | raṇanti |
divaḥ-rucaḥ | su-rucaḥ | rocamānāḥ | iḻā | yeṣām | gaṇyā | māhinā | gīḥ ||3.7.5||

3.7.6a uto pitṛbhyāṁ pravidānu ghoṣaṁ maho mahadbhyāmanayanta śūṣam |
3.7.6c ukṣā ha yatra pari dhānamaktoranu svaṁ dhāma jariturvavakṣa ||

uto iti | pitṛ-bhyām | pra-vidā | anu | ghoṣam | mahaḥ | mahat-bhyām | anayanta | śūṣam |
ukṣā | ha | yatra | pari | dhānam | aktoḥ | anu | svam | dhāma | jarituḥ | vavakṣa ||3.7.6||

3.7.7a adhvaryubhiḥ pañcabhiḥ sapta viprāḥ priyaṁ rakṣante nihitaṁ padaṁ veḥ |
3.7.7c prāñco madantyukṣaṇo ajuryā devā devānāmanu hi vratā guḥ ||

adhvaryu-bhiḥ | pañca-bhiḥ | sapta | viprāḥ | priyam | rakṣante | ni-hitam | padam | veriti veḥ |
prāñcaḥ | madanti | ukṣaṇaḥ | ajuryāḥ | devāḥ | devānām | anu | hi | vratā | guriti guḥ ||3.7.7||

3.7.8a daivyā hotārā prathamā nyṛñje sapta pṛkṣāsaḥ svadhayā madanti |
3.7.8c ṛtaṁ śaṁsanta ṛtamitta āhuranu vrataṁ vratapā dīdhyānāḥ ||

daivyā | hotārā | prathamā | ni | ṛñje | sapta | pṛkṣāsaḥ | svadhayā | madanti |
ṛtam | śaṁsantaḥ | ṛtam | it | te | āhuḥ | anu | vratam | vrata-pāḥ | dīdhyānāḥ ||3.7.8||

3.7.9a vṛṣāyante mahe atyāya pūrvīrvṛṣṇe citrāya raśmayaḥ suyāmāḥ |
3.7.9c deva hotarmandrataraścikitvānmaho devānrodasī eha vakṣi ||

vṛṣa-yante | mahe | atyāya | pūrvīḥ | vṛṣṇe | citrāya | raśmayaḥ | su-yāmāḥ |
deva | hotaḥ | mandra-taraḥ | cikitvān | mahaḥ | devān | rodasī iti | ā | iha | vakṣi ||3.7.9||

3.7.10a pṛkṣaprayajo draviṇaḥ suvācaḥ suketava uṣaso revadūṣuḥ |
3.7.10c uto cidagne mahinā pṛthivyāḥ kṛtaṁ cidenaḥ saṁ mahe daśasya ||

pṛkṣa-prayajaḥ | draviṇaḥ | su-vācaḥ | su-ketavaḥ | uṣasaḥ | revat | ūṣuḥ |
uto iti | cit | agne | mahinā | pṛthivyāḥ | kṛtam | cit | enaḥ | sam | mahe | daśasya ||3.7.10||

3.7.11a iḻāmagne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha |
3.7.11c syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme ||

iḻām | agne | puru-daṁsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha |
syāt | naḥ | sūnuḥ | tanayaḥ | vijā-vā | agne | sā | te | su-matiḥ | bhūtu | asme iti ||3.7.11||


3.8.1a añjanti tvāmadhvare devayanto vanaspate madhunā daivyena |
3.8.1c yadūrdhvastiṣṭhā draviṇeha dhattādyadvā kṣayo māturasyā upasthe ||

añjanti | tvām | adhvare | deva-yantaḥ | vanaspate | madhunā | daivyena |
yat | ūrdhvaḥ | tiṣṭhāḥ | draviṇā | iha | dhattāt | yat | vā | kṣayaḥ | mātuḥ | asyāḥ | upa-sthe ||3.8.1||

3.8.2a samiddhasya śrayamāṇaḥ purastādbrahma vanvāno ajaraṁ suvīram |
3.8.2c āre asmadamatiṁ bādhamāna ucchrayasva mahate saubhagāya ||

sam-iddhasya | śrayamāṇaḥ | purastāt | brahma | vanvānaḥ | ajaram | su-vīram |
āre | asmat | amatim | bādhamānaḥ | ut | śrayasva | mahate | saubhagāya ||3.8.2||

3.8.3a ucchrayasva vanaspate varṣmanpṛthivyā adhi |
3.8.3c sumitī mīyamāno varco dhā yajñavāhase ||

ut | śrayasva | vanaspate | varṣman | pṛthivyāḥ | adhi |
su-mitī | mīyamānaḥ | varcaḥ | dhāḥ | yajña-vāhase ||3.8.3||

3.8.4a yuvā suvāsāḥ parivīta āgātsa u śreyānbhavati jāyamānaḥ |
3.8.4c taṁ dhīrāsaḥ kavaya unnayanti svādhyo manasā devayantaḥ ||

yuvā | su-vāsāḥ | pari-vītaḥ | ā | agāt | saḥ | ūm̐ iti | śreyān | bhavati | jāyamānaḥ |
tam | dhīrāsaḥ | kavayaḥ | ut | nayanti | su-ādhyaḥ | manasā | deva-yantaḥ ||3.8.4||

3.8.5a jāto jāyate sudinatve ahnāṁ samarya ā vidathe vardhamānaḥ |
3.8.5c punanti dhīrā apaso manīṣā devayā vipra udiyarti vācam ||

jātaḥ | jāyate | sudina-tve | ahnām | sa-marye | ā | vidathe | vardhamānaḥ |
punanti | dhīrāḥ | apasaḥ | manīṣā | deva-yāḥ | vipraḥ | ut | iyarti | vācam ||3.8.5||

3.8.6a yānvo naro devayanto nimimyurvanaspate svadhitirvā tatakṣa |
3.8.6c te devāsaḥ svaravastasthivāṁsaḥ prajāvadasme didhiṣantu ratnam ||

yān | vaḥ | naraḥ | deva-yantaḥ | ni-mimyuḥ | vanaspate | sva-dhitiḥ | vā | tatakṣa |
te | devāsaḥ | svaravaḥ | tasthi-vāṁsaḥ | prajā-vat | asme iti | didhiṣantu | ratnam ||3.8.6||

3.8.7a ye vṛkṇāso adhi kṣami nimitāso yatasrucaḥ |
3.8.7c te no vyantu vāryaṁ devatrā kṣetrasādhasaḥ ||

ye | vṛkṇāsaḥ | adhi | kṣami | ni-mitāsaḥ | yata-srucaḥ |
te | naḥ | vyantu | vāryam | deva-trā | kṣetra-sādhasaḥ ||3.8.7||

3.8.8a ādityā rudrā vasavaḥ sunīthā dyāvākṣāmā pṛthivī antarikṣam |
3.8.8c sajoṣaso yajñamavantu devā ūrdhvaṁ kṛṇvantvadhvarasya ketum ||

ādityāḥ | rudrāḥ | vasavaḥ | su-nīthāḥ | dyāvākṣāmā | pṛthivī | antarikṣam |
sa-joṣasaḥ | yajñam | avantu | devāḥ | ūrdhvam | kṛṇvantu | adhvarasya | ketum ||3.8.8||

3.8.9a haṁsā iva śreṇiśo yatānāḥ śukrā vasānāḥ svaravo na āguḥ |
3.8.9c unnīyamānāḥ kavibhiḥ purastāddevā devānāmapi yanti pāthaḥ ||

haṁsāḥ-iva | śreṇi-śaḥ | yatānāḥ | śukrā | vasānāḥ | svaravaḥ | naḥ | ā | aguḥ |
ut-nīyamānāḥ | kavi-bhiḥ | purastāt | devāḥ | devānām | api | yanti | pāthaḥ ||3.8.9||

3.8.10a śṛṅgāṇīvecchṛṅgiṇāṁ saṁ dadṛśre caṣālavantaḥ svaravaḥ pṛthivyām |
3.8.10c vāghadbhirvā vihave śroṣamāṇā asmām̐ avantu pṛtanājyeṣu ||

śṛṅgāṇi-iva | it | śṛṅgiṇām | sam | dadṛśre | caṣāla-vantaḥ | svaravaḥ | pṛthivyām |
vāghat-bhiḥ | vā | vi-have | śroṣamāṇāḥ | asmān | avantu | pṛtanājyeṣu ||3.8.10||

3.8.11a vanaspate śatavalśo vi roha sahasravalśā vi vayaṁ ruhema |
3.8.11c yaṁ tvāmayaṁ svadhitistejamānaḥ praṇināya mahate saubhagāya ||

vanaspate | śata-valśaḥ | vi | roha | sahasra-valśāḥ | vi | vayam | ruhema |
yam | tvām | ayam | sva-dhitiḥ | tejamānaḥ | pra-nināya | mahate | saubhagāya ||3.8.11||


3.9.1a sakhāyastvā vavṛmahe devaṁ martāsa ūtaye |
3.9.1c apāṁ napātaṁ subhagaṁ sudīditiṁ supratūrtimanehasam ||

sakhāyaḥ | tvā | vavṛmahe | devam | martāsaḥ | ūtaye |
apām | napātam | su-bhagam | su-dīditim | su-pratūrtim | anehasam ||3.9.1||

3.9.2a kāyamāno vanā tvaṁ yanmātṝrajagannapaḥ |
3.9.2c na tatte agne pramṛṣe nivartanaṁ yaddūre sannihābhavaḥ ||

kāyamānaḥ | vanā | tvam | yat | mātṝḥ | ajagan | apaḥ |
na | tat | te | agne | pra-mṛṣe | ni-vartanam | yat | dūre | san | iha | abhavaḥ ||3.9.2||

3.9.3a ati tṛṣṭaṁ vavakṣithāthaiva sumanā asi |
3.9.3c praprānye yanti paryanya āsate yeṣāṁ sakhye asi śritaḥ ||

ati | tṛṣṭam | vavakṣitha | atha | eva | su-manāḥ | asi |
pra-pra | anye | yanti | pari | anye | āsate | yeṣām | sakhye | asi | śritaḥ ||3.9.3||

3.9.4a īyivāṁsamati sridhaḥ śaśvatīrati saścataḥ |
3.9.4c anvīmavindannicirāso adruho'psu siṁhamiva śritam ||

īyi-vāṁsam | ati | sridhaḥ | śaśvatīḥ | ati | saścataḥ |
anu | īm | avindan | ni-cirāsaḥ | adruhaḥ | ap-su | siṁham-iva | śritam ||3.9.4||

3.9.5a sasṛvāṁsamiva tmanāgnimitthā tirohitam |
3.9.5c ainaṁ nayanmātariśvā parāvato devebhyo mathitaṁ pari ||

sasṛvāṁsam-iva | tmanā | agnim | itthā | tiraḥ-hitam |
ā | enam | nayat | mātariśvā | parā-vataḥ | devebhyaḥ | mathitam | pari ||3.9.5||

3.9.6a taṁ tvā martā agṛbhṇata devebhyo havyavāhana |
3.9.6c viśvānyadyajñām̐ abhipāsi mānuṣa tava kratvā yaviṣṭhya ||

tam | tvā | martāḥ | agṛbhṇata | devebhyaḥ | havya-vāhana |
viśvān | yat | yajñān | abhi-pāsi | mānuṣa | tava | kratvā | yaviṣṭhya ||3.9.6||

3.9.7a tadbhadraṁ tava daṁsanā pākāya cicchadayati |
3.9.7c tvāṁ yadagne paśavaḥ samāsate samiddhamapiśarvare ||

tat | bhadram | tava | daṁsanā | pākāya | cit | chadayati |
tvām | yat | agne | paśavaḥ | sam-āsate | sam-iddham | api-śarvare ||3.9.7||

3.9.8a ā juhotā svadhvaraṁ śīraṁ pāvakaśociṣam |
3.9.8c āśuṁ dūtamajiraṁ pratnamīḍyaṁ śruṣṭī devaṁ saparyata ||

ā | juhota | su-adhvaram | śīram | pāvaka-śociṣam |
āśum | dūtam | ajiram | pratnam | īḍyam | śruṣṭī | devam | saparyata ||3.9.8||

3.9.9a trīṇi śatā trī sahasrāṇyagniṁ triṁśacca devā nava cāsaparyan |
3.9.9c aukṣanghṛtairastṛṇanbarhirasmā ādiddhotāraṁ nyasādayanta ||

trīṇi | śatā | trī | sahasrāṇi | agnim | triṁśat | ca | devāḥ | nava | ca | asaparyan |
aukṣan | ghṛtaiḥ | astṛṇan | barhiḥ | asmai | āt | it | hotāram | ni | asādayanta ||3.9.9||


3.10.1a tvāmagne manīṣiṇaḥ samrājaṁ carṣaṇīnām |
3.10.1c devaṁ martāsa indhate samadhvare ||

tvām | agne | manīṣiṇaḥ | sam-rājam | carṣaṇīnām |
devam | martāsaḥ | indhate | sam | adhvare ||3.10.1||

3.10.2a tvāṁ yajñeṣvṛtvijamagne hotāramīḻate |
3.10.2c gopā ṛtasya dīdihi sve dame ||

tvām | yajñeṣu | ṛtvijam | agne | hotāram | īḻate |
gopāḥ | ṛtasya | dīdihi | sve | dame ||3.10.2||

3.10.3a sa ghā yaste dadāśati samidhā jātavedase |
3.10.3c so agne dhatte suvīryaṁ sa puṣyati ||

saḥ | gha | yaḥ | te | dadāśati | sam-idhā | jāta-vedase |
saḥ | agne | dhatte | su-vīryam | saḥ | puṣyati ||3.10.3||

3.10.4a sa keturadhvarāṇāmagnirdevebhirā gamat |
3.10.4c añjānaḥ sapta hotṛbhirhaviṣmate ||

saḥ | ketuḥ | adhvarāṇām | agniḥ | devebhiḥ | ā | gamat |
añjānaḥ | sapta | hotṛ-bhiḥ | haviṣmate ||3.10.4||

3.10.5a pra hotre pūrvyaṁ vaco'gnaye bharatā bṛhat |
3.10.5c vipāṁ jyotīṁṣi bibhrate na vedhase ||

pra | hotre | pūrvyam | vacaḥ | agnaye | bharata | bṛhat |
vipām | jyotīṁṣi | bibhrate | na | vedhase ||3.10.5||

3.10.6a agniṁ vardhantu no giro yato jāyata ukthyaḥ |
3.10.6c mahe vājāya draviṇāya darśataḥ ||

agnim | vardhantu | naḥ | giraḥ | yataḥ | jāyate | ukthyaḥ |
mahe | vājāya | draviṇāya | darśataḥ ||3.10.6||

3.10.7a agne yajiṣṭho adhvare devāndevayate yaja |
3.10.7c hotā mandro vi rājasyati sridhaḥ ||

agne | yajiṣṭhaḥ | adhvare | devān | deva-yate | yaja |
hotā | mandraḥ | vi | rājasi | ati | sridhaḥ ||3.10.7||

3.10.8a sa naḥ pāvaka dīdihi dyumadasme suvīryam |
3.10.8c bhavā stotṛbhyo antamaḥ svastaye ||

saḥ | naḥ | pāvaka | dīdihi | dyu-mat | asme iti | su-vīryam |
bhava | stotṛ-bhyaḥ | antamaḥ | svastaye ||3.10.8||

3.10.9a taṁ tvā viprā vipanyavo jāgṛvāṁsaḥ samindhate |
3.10.9c havyavāhamamartyaṁ sahovṛdham ||

tam | tvā | viprāḥ | vipanyavaḥ | jāgṛ-vāṁsaḥ | sam | indhate |
havya-vāham | amartyam | sahaḥ-vṛdham ||3.10.9||


3.11.1a agnirhotā purohito'dhvarasya vicarṣaṇiḥ |
3.11.1c sa veda yajñamānuṣak ||

agniḥ | hotā | puraḥ-hitaḥ | adhvarasya | vi-carṣaṇiḥ |
saḥ | veda | yajñam | ānuṣak ||3.11.1||

3.11.2a sa havyavāḻamartya uśigdūtaścanohitaḥ |
3.11.2c agnirdhiyā samṛṇvati ||

saḥ | havya-vāṭ | amartyaḥ | uśik | dūtaḥ | canaḥ-hitaḥ |
agniḥ | dhiyā | sam | ṛṇvati ||3.11.2||

3.11.3a agnirdhiyā sa cetati keturyajñasya pūrvyaḥ |
3.11.3c arthaṁ hyasya taraṇi ||

agniḥ | dhiyā | saḥ | cetati | ketuḥ | yajñasya | pūrvyaḥ |
artham | hi | asya | taraṇi ||3.11.3||

3.11.4a agniṁ sūnuṁ sanaśrutaṁ sahaso jātavedasam |
3.11.4c vahniṁ devā akṛṇvata ||

agnim | sūnum | sana-śrutam | sahasaḥ | jāta-vedasam |
vahnim | devāḥ | akṛṇvata ||3.11.4||

3.11.5a adābhyaḥ puraetā viśāmagnirmānuṣīṇām |
3.11.5c tūrṇī rathaḥ sadā navaḥ ||

adābhyaḥ | puraḥ-etā | viśām | agniḥ | mānuṣīṇām |
tūrṇiḥ | rathaḥ | sadā | navaḥ ||3.11.5||

3.11.6a sāhvānviśvā abhiyujaḥ kraturdevānāmamṛktaḥ |
3.11.6c agnistuviśravastamaḥ ||

sahvān | viśvāḥ | abhi-yujaḥ | kratuḥ | devānām | amṛktaḥ |
agniḥ | tuviśravaḥ-tamaḥ ||3.11.6||

3.11.7a abhi prayāṁsi vāhasā dāśvām̐ aśnoti martyaḥ |
3.11.7c kṣayaṁ pāvakaśociṣaḥ ||

abhi | prayāṁsi | vāhasā | dāśvān | aśnoti | martyaḥ |
kṣayam | pāvaka-śociṣaḥ ||3.11.7||

3.11.8a pari viśvāni sudhitāgneraśyāma manmabhiḥ |
3.11.8c viprāso jātavedasaḥ ||

pari | viśvāni | su-dhitā | agneḥ | aśyāma | manma-bhiḥ |
viprāsaḥ | jāta-vedasaḥ ||3.11.8||

3.11.9a agne viśvāni vāryā vājeṣu saniṣāmahe |
3.11.9c tve devāsa erire ||

agne | viśvāni | vāryā | vājeṣu | saniṣāmahe |
tve iti | devāsaḥ | ā | īrire ||3.11.9||


3.12.1a indrāgnī ā gataṁ sutaṁ gīrbhirnabho vareṇyam |
3.12.1c asya pātaṁ dhiyeṣitā ||

indrāgnī iti | ā | gatam | sutam | gīḥ-bhiḥ | nabhaḥ | vareṇyam |
asya | pātam | dhiyā | iṣitā ||3.12.1||

3.12.2a indrāgnī jarituḥ sacā yajño jigāti cetanaḥ |
3.12.2c ayā pātamimaṁ sutam ||

indrāgnī iti | jarituḥ | sacā | yajñaḥ | jigāti | cetanaḥ |
ayā | pātam | imam | sutam ||3.12.2||

3.12.3a indramagniṁ kavicchadā yajñasya jūtyā vṛṇe |
3.12.3c tā somasyeha tṛmpatām ||

indram | agnim | kavi-chadā | yajñasya | jūtyā | vṛṇe |
tā | somasya | iha | tṛmpatām ||3.12.3||

3.12.4a tośā vṛtrahaṇā huve sajitvānāparājitā |
3.12.4c indrāgnī vājasātamā ||

tośā | vṛtra-hanā | huve | sa-jitvānā | aparā-jitā |
indrāgnī iti | vāja-sātamā ||3.12.4||

3.12.5a pra vāmarcantyukthino nīthāvido jaritāraḥ |
3.12.5c indrāgnī iṣa ā vṛṇe ||

pra | vām | arcanti | ukthinaḥ | nītha-vidaḥ | jaritāraḥ |
indrāgnī iti | iṣaḥ | ā | vṛṇe ||3.12.5||

3.12.6a indrāgnī navatiṁ puro dāsapatnīradhūnutam |
3.12.6c sākamekena karmaṇā ||

indrāgnī iti | navatim | puraḥ | dāsa-patnīḥ | adhūnutam |
sākam | ekena | karmaṇā ||3.12.6||

3.12.7a indrāgnī apasasparyupa pra yanti dhītayaḥ |
3.12.7c ṛtasya pathyā anu ||

indrāgnī iti | apasaḥ | pari | upa | pra | yanti | dhītayaḥ |
ṛtasya | pathyāḥ | anu ||3.12.7||

3.12.8a indrāgnī taviṣāṇi vāṁ sadhasthāni prayāṁsi ca |
3.12.8c yuvoraptūryaṁ hitam ||

indrāgnī iti | taviṣāṇi | vām | sadha-sthāni | prayāṁsi | ca |
yuvoḥ | ap-tūryam | hitam ||3.12.8||

3.12.9a indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ |
3.12.9c tadvāṁ ceti pra vīryam ||

indrāgnī iti | rocanā | divaḥ | pari | vājeṣu | bhūṣathaḥ |
tat | vām | ceti | pra | vīryam ||3.12.9||


3.13.1a pra vo devāyāgnaye barhiṣṭhamarcāsmai |
3.13.1c gamaddevebhirā sa no yajiṣṭho barhirā sadat ||

pra | vaḥ | devāya | agnaye | barhiṣṭham | arca | asmai |
gamat | devebhiḥ | ā | saḥ | naḥ | yajiṣṭhaḥ | barhiḥ | ā | sadat ||3.13.1||

3.13.2a ṛtāvā yasya rodasī dakṣaṁ sacanta ūtayaḥ |
3.13.2c haviṣmantastamīḻate taṁ saniṣyanto'vase ||

ṛta-vā | yasya | rodasī iti | dakṣam | sacante | ūtayaḥ |
haviṣmantaḥ | tam | īḻate | tam | saniṣyantaḥ | avase ||3.13.2||

3.13.3a sa yantā vipra eṣāṁ sa yajñānāmathā hi ṣaḥ |
3.13.3c agniṁ taṁ vo duvasyata dātā yo vanitā magham ||

saḥ | yantā | vipraḥ | eṣām | saḥ | yajñānām | atha | hi | saḥ |
agnim | tam | vaḥ | duvasyata | dātā | yaḥ | vanitā | magham ||3.13.3||

3.13.4a sa naḥ śarmāṇi vītaye'gniryacchatu śaṁtamā |
3.13.4c yato naḥ pruṣṇavadvasu divi kṣitibhyo apsvā ||

saḥ | naḥ | śarmāṇi | vītaye | agniḥ | yacchatu | śam-tamā |
yataḥ | naḥ | pruṣṇavat | vasu | divi | kṣiti-bhyaḥ | ap-su | ā ||3.13.4||

3.13.5a dīdivāṁsamapūrvyaṁ vasvībhirasya dhītibhiḥ |
3.13.5c ṛkvāṇo agnimindhate hotāraṁ viśpatiṁ viśām ||

dīdi-vāṁsam | apūrvyam | vasvībhiḥ | asya | dhīti-bhiḥ |
ṛkvāṇaḥ | agnim | indhate | hotāram | viśpatim | viśām ||3.13.5||

3.13.6a uta no brahmannaviṣa uktheṣu devahūtamaḥ |
3.13.6c śaṁ naḥ śocā marudvṛdho'gne sahasrasātamaḥ ||

uta | naḥ | brahman | aviṣaḥ | uktheṣu | deva-hūtamaḥ |
śam | naḥ | śoca | marut-vṛdhaḥ | agne | sahasra-sātamaḥ ||3.13.6||

3.13.7a nū no rāsva sahasravattokavatpuṣṭimadvasu |
3.13.7c dyumadagne suvīryaṁ varṣiṣṭhamanupakṣitam ||

nu | naḥ | rāsva | sahasra-vat | toka-vat | puṣṭi-mat | vasu |
dyu-mat | agne | su-vīryam | varṣiṣṭham | anupa-kṣitam ||3.13.7||


3.14.1a ā hotā mandro vidathānyasthātsatyo yajvā kavitamaḥ sa vedhāḥ |
3.14.1c vidyudrathaḥ sahasasputro agniḥ śociṣkeśaḥ pṛthivyāṁ pājo aśret ||

ā | hotā | mandraḥ | vadathāni | asthāt | satyaḥ | yajvā | kavi-tamaḥ | saḥ | vedhāḥ |
vidyut-rathaḥ | sahasaḥ | putraḥ | agniḥ | śociḥ-keśaḥ | pṛthivyām | pājaḥ | aśret ||3.14.1||

3.14.2a ayāmi te namaüktiṁ juṣasva ṛtāvastubhyaṁ cetate sahasvaḥ |
3.14.2c vidvām̐ ā vakṣi viduṣo ni ṣatsi madhya ā barhirūtaye yajatra ||

ayāmi | te | namaḥ-uktim | juṣasva | ṛta-vaḥ | tubhyam | cetate | sahasvaḥ |
vidvān | ā | vakṣi | viduṣaḥ | ni | satsi | madhye | ā | barhiḥ | ūtaye | yajatra ||3.14.2||

3.14.3a dravatāṁ ta uṣasā vājayantī agne vātasya pathyābhiraccha |
3.14.3c yatsīmañjanti pūrvyaṁ havirbhirā vandhureva tasthaturduroṇe ||

dravatām | te | uṣasā | vājayantī iti | agne | vātasya | pathyābhiḥ | accha |
yat | sīm | añjanti | pūrvyam | haviḥ-bhiḥ | ā | vandhurā-iva | tasthatuḥ | duroṇe ||3.14.3||

3.14.4a mitraśca tubhyaṁ varuṇaḥ sahasvo'gne viśve marutaḥ sumnamarcan |
3.14.4c yacchociṣā sahasasputra tiṣṭhā abhi kṣitīḥ prathayantsūryo nṝn ||

mitraḥ | ca | tubhyam | varuṇaḥ | sahasvaḥ | agne | viśve | marutaḥ | sumnam | arcan |
yat | śociṣā | sahasaḥ | putra | tiṣṭhāḥ | abhi | kṣitīḥ | prathayan | sūryaḥ | nṝn ||3.14.4||

3.14.5a vayaṁ te adya rarimā hi kāmamuttānahastā namasopasadya |
3.14.5c yajiṣṭhena manasā yakṣi devānasredhatā manmanā vipro agne ||

vayam | te | adya | rarima | hi | kāmam | uttāna-hastāḥ | namasā | upa-sadya |
yajiṣṭhena | manasā | yakṣi | devān | asredhatā | manmanā | vipraḥ | agne ||3.14.5||

3.14.6a tvaddhi putra sahaso vi pūrvīrdevasya yantyūtayo vi vājāḥ |
3.14.6c tvaṁ dehi sahasriṇaṁ rayiṁ no'drogheṇa vacasā satyamagne ||

tvat | hi | putra | sahasaḥ | vi | pūrvīḥ | devasya | yanti | ūtayaḥ | vi | vājāḥ |
tvam | dehi | sahasriṇam | rayim | naḥ | adrogheṇa | vacasā | satyam | agne ||3.14.6||

3.14.7a tubhyaṁ dakṣa kavikrato yānīmā deva martāso adhvare akarma |
3.14.7c tvaṁ viśvasya surathasya bodhi sarvaṁ tadagne amṛta svadeha ||

tubhyam | dakṣa | kavikrato iti kavi-krato | yāni | imā | deva | martāsaḥ | adhvare | akarma |
tvam | viśvasya | su-rathasya | bodhi | sarvam | tat | agne | amṛta | svada | iha ||3.14.7||


3.15.1a vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ |
3.15.1c suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṁ suhavasya praṇītau ||

vi | pājasā | pṛthunā | śośucānaḥ | bādhasva | dviṣaḥ | rakṣasaḥ | amīvāḥ |
su-śarmaṇaḥ | bṛhataḥ | śarmaṇi | syām | agneḥ | aham | su-havasya | pra-nītau ||3.15.1||

3.15.2a tvaṁ no asyā uṣaso vyuṣṭau tvaṁ sūra udite bodhi gopāḥ |
3.15.2c janmeva nityaṁ tanayaṁ juṣasva stomaṁ me agne tanvā sujāta ||

tvam | naḥ | asyāḥ | uṣasaḥ | vi-uṣṭau | tvam | sūre | ut-ite | bodhi | gopāḥ |
janma-iva | nityam | tanayam | juṣasva | stomam | me | agne | tanvā | su-jāta ||3.15.2||

3.15.3a tvaṁ nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇāsvagne aruṣo vi bhāhi |
3.15.3c vaso neṣi ca parṣi cātyaṁhaḥ kṛdhī no rāya uśijo yaviṣṭha ||

tvam | nṛ-cakṣāḥ | vṛṣabha | anu | pūrvīḥ | kṛṣṇāsu | agne | aruṣaḥ | vi | bhāhi |
vaso iti | neṣi | ca | parṣi | ca | ati | aṁhaḥ | kṛdhi | naḥ | rāye | uśijaḥ | yaviṣṭha ||3.15.3||

3.15.4a aṣāḻho agne vṛṣabho didīhi puro viśvāḥ saubhagā saṁjigīvān |
3.15.4c yajñasya netā prathamasya pāyorjātavedo bṛhataḥ supraṇīte ||

aṣāḻhaḥ | agne | vṛṣabhaḥ | didīhi | puraḥ | viśvāḥ | saubhagā | sam-jigīvān |
yajñasya | netā | prathamasya | pāyoḥ | jāta-vedaḥ | bṛhataḥ | su-pranīte ||3.15.4||

3.15.5a acchidrā śarma jaritaḥ purūṇi devām̐ acchā dīdyānaḥ sumedhāḥ |
3.15.5c ratho na sasnirabhi vakṣi vājamagne tvaṁ rodasī naḥ sumeke ||

acchidrā | śarma | jaritariti | purūṇi | devān | accha | dīdyānaḥ | su-medhāḥ |
rathaḥ | na | sasniḥ | abhi | vakṣi | vājam | agne | tvam | rodasī iti | naḥ | sumeke iti su-meke ||3.15.5||

3.15.6a pra pīpaya vṛṣabha jinva vājānagne tvaṁ rodasī naḥ sudoghe |
3.15.6c devebhirdeva surucā rucāno mā no martasya durmatiḥ pari ṣṭhāt ||

pra | pīpaya | vṛṣabha | jinva | vājān | agne | tvam | rodasī iti | naḥ | sudoghe iti su-doghe |
devebhiḥ | deva | su-rucā | rucānaḥ | mā | naḥ | martasya | duḥ-matiḥ | pari | sthāt ||3.15.6||

3.15.7a iḻāmagne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha |
3.15.7c syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme ||

iḻām | agne | puru-daṁsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha |
syāt | naḥ | sūnuḥ | tanayaḥ | vijā-vā | agne | sā | te | su-matiḥ | bhūtu | asme iti ||3.15.7||


3.16.1a ayamagniḥ suvīryasyeśe mahaḥ saubhagasya |
3.16.1c rāya īśe svapatyasya gomata īśe vṛtrahathānām ||

ayam | agniḥ | su-vīryasya | īśe | mahaḥ | saubhagasya |
rāyaḥ | īśe | su-apatyasya | go-mataḥ | īśe | vṛtra-hathānām ||3.16.1||

3.16.2a imaṁ naro marutaḥ saścatā vṛdhaṁ yasminrāyaḥ śevṛdhāsaḥ |
3.16.2c abhi ye santi pṛtanāsu dūḍhyo viśvāhā śatrumādabhuḥ ||

imam | naraḥ | marutaḥ | saścata | vṛdham | yasmin | rāyaḥ | śe-vṛdhāsaḥ |
abhi | ye | santi | pṛtanāsu | duḥ-dhyaḥ | viśvāhā | śatrum | ā-dabhuḥ ||3.16.2||

3.16.3a sa tvaṁ no rāyaḥ śiśīhi mīḍhvo agne suvīryasya |
3.16.3c tuvidyumna varṣiṣṭhasya prajāvato'namīvasya śuṣmiṇaḥ ||

saḥ | tvam | naḥ | rāyaḥ | śiśīhi | mīḍhvaḥ | agne | su-vīryasya |
tuvi-dyumna | varṣiṣṭhasya | prajā-vataḥ | anamīvasya | śuṣmiṇaḥ ||3.16.3||

3.16.4a cakriryo viśvā bhuvanābhi sāsahiścakrirdeveṣvā duvaḥ |
3.16.4c ā deveṣu yatata ā suvīrya ā śaṁsa uta nṛṇām ||

cakriḥ | yaḥ | viśvā | bhuvanā | abhi | sasahiḥ | cakriḥ | deveṣu | ā | duvaḥ |
ā | deveṣu | yatate | ā | su-vīrye | ā | śaṁse | uta | nṛṇām ||3.16.4||

3.16.5a mā no agne'mataye māvīratāyai rīradhaḥ |
3.16.5c māgotāyai sahasasputra mā nide'pa dveṣāṁsyā kṛdhi ||

mā | naḥ | agne | amataye | mā | avīratāyai | rīradhaḥ |
mā | agotāyai | sahasaḥ | putra | mā | nide | apa | dveṣāṁsi | ā | kṛdhi ||3.16.5||

3.16.6a śagdhi vājasya subhaga prajāvato'gne bṛhato adhvare |
3.16.6c saṁ rāyā bhūyasā sṛja mayobhunā tuvidyumna yaśasvatā ||

śagdhi | vājasya | su-bhaga | prajā-vataḥ | agne | bṛhataḥ | adhvare |
sam | rāyā | bhūyasā | sṛja | mayaḥ-bhunā | tuvi-dyumna | yaśasvatā ||3.16.6||


3.17.1a samidhyamānaḥ prathamānu dharmā samaktubhirajyate viśvavāraḥ |
3.17.1c śociṣkeśo ghṛtanirṇikpāvakaḥ suyajño agniryajathāya devān ||

sam-idhyamānaḥ | prathamā | anu | dharma | sam | aktu-bhiḥ | ajyate | viśva-vāraḥ |
śociḥ-keśaḥ | ghṛta-nirnik | pāvakaḥ | su-yajñaḥ | agniḥ | yajathāya | devān ||3.17.1||

3.17.2a yathāyajo hotramagne pṛthivyā yathā divo jātavedaścikitvān |
3.17.2c evānena haviṣā yakṣi devānmanuṣvadyajñaṁ pra tiremamadya ||

yathā | ayajaḥ | hotram | agne | pṛthivyāḥ | yathā | divaḥ | jāta-vedaḥ | cikitvān |
eva | anena | haviṣā | yakṣi | devān | manuṣvat | yajñam | pra | tira | imam | adya ||3.17.2||

3.17.3a trīṇyāyūṁṣi tava jātavedastisra ājānīruṣasaste agne |
3.17.3c tābhirdevānāmavo yakṣi vidvānathā bhava yajamānāya śaṁ yoḥ ||

trīṇi | āyūṁṣi | tava | jāta-vedaḥ | tisraḥ | ā-jānīḥ | uṣasaḥ | te | agne |
tābhiḥ | devānām | avaḥ | yakṣi | vidvān | atha | bhava | yajamānāya | śam | yoḥ ||3.17.3||

3.17.4a agniṁ sudītiṁ sudṛśaṁ gṛṇanto namasyāmastveḍyaṁ jātavedaḥ |
3.17.4c tvāṁ dūtamaratiṁ havyavāhaṁ devā akṛṇvannamṛtasya nābhim ||

agnim | su-dītim | su-dṛśam | gṛṇantaḥ | namasyāmaḥ | tvā | īḍyam | jāta-vedaḥ |
tvām | dūtam | aratim | havya-vāham | devāḥ | akṛṇvan | amṛtasya | nābhim ||3.17.4||

3.17.5a yastvaddhotā pūrvo agne yajīyāndvitā ca sattā svadhayā ca śaṁbhuḥ |
3.17.5c tasyānu dharma pra yajā cikitvo'thā no dhā adhvaraṁ devavītau ||

yaḥ | tvat | hotā | pūrvaḥ | agne | yajīyān | dvitā | ca | sattā | svadhayā | ca | śam-bhuḥ |
tasya | anu | dharma | pra | yaja | cikitvaḥ | atha | naḥ | dhāḥ | adhvaram | deva-vītau ||3.17.5||


3.18.1a bhavā no agne sumanā upetau sakheva sakhye pitareva sādhuḥ |
3.18.1c purudruho hi kṣitayo janānāṁ prati pratīcīrdahatādarātīḥ ||

bhava | naḥ | agne | su-manāḥ | upa-itau | sakhā-iva | sakhye | pitarā-iva | sādhuḥ |
puru-druhaḥ | hi | kṣitayaḥ | janānām | prati | pratīcīḥ | dahatāt | arātīḥ ||3.18.1||

3.18.2a tapo ṣvagne antarām̐ amitrāntapā śaṁsamararuṣaḥ parasya |
3.18.2c tapo vaso cikitāno acittānvi te tiṣṭhantāmajarā ayāsaḥ ||

tapo iti | su | agne | antarān | amitrān | tapa | śaṁsam | araruṣaḥ | parasya |
tapo iti | vaso iti | cikitānaḥ | acittān | vi | te | tiṣṭhantām | ajarāḥ | ayāsaḥ ||3.18.2||

3.18.3a idhmenāgna icchamāno ghṛtena juhomi havyaṁ tarase balāya |
3.18.3c yāvadīśe brahmaṇā vandamāna imāṁ dhiyaṁ śataseyāya devīm ||

idhmena | agne | icchamānaḥ | ghṛtena | juhomi | havyam | tarase | balāya |
yāvat | īśe | brahmaṇā | vandamānaḥ | imām | dhiyam | śata-seyāya | devīm ||3.18.3||

3.18.4a ucchociṣā sahasasputra stuto bṛhadvayaḥ śaśamāneṣu dhehi |
3.18.4c revadagne viśvāmitreṣu śaṁ yormarmṛjmā te tanvaṁ bhūri kṛtvaḥ ||

ut | śociṣā | sahasaḥ | putra | stutaḥ | bṛhat | vayaḥ | śaśamāneṣu | dhehi |
revat | agne | viśvāmitreṣu | śam | yoḥ | marmṛjma | te | tanvam | bhūri | kṛtvaḥ ||3.18.4||

3.18.5a kṛdhi ratnaṁ susanitardhanānāṁ sa ghedagne bhavasi yatsamiddhaḥ |
3.18.5c stoturduroṇe subhagasya revatsṛprā karasnā dadhiṣe vapūṁṣi ||

kṛdhi | ratnam | su-sanitaḥ | dhanānām | saḥ | gha | it | agne | bhavasi | yat | sam-iddhaḥ |
stotuḥ | duroṇe | su-bhagasya | revat | sṛprā | karasnā | dadhiṣe | vapūṁṣi ||3.18.5||


3.19.1a agniṁ hotāraṁ pra vṛṇe miyedhe gṛtsaṁ kaviṁ viśvavidamamūram |
3.19.1c sa no yakṣaddevatātā yajīyānrāye vājāya vanate maghāni ||

agnim | hotāram | pra | vṛṇe | miyedhe | gṛtsam | kavim | viśva-vidam | amūram |
saḥ | naḥ | yakṣat | deva-tātā | yajīyān | rāye | vājāya | vanate | maghāni ||3.19.1||

3.19.2a pra te agne haviṣmatīmiyarmyacchā sudyumnāṁ rātinīṁ ghṛtācīm |
3.19.2c pradakṣiṇiddevatātimurāṇaḥ saṁ rātibhirvasubhiryajñamaśret ||

pra | te | agne | haviṣmatīm | iyarmi | accha | su-dyumnām | rātinīm | ghṛtācīm |
pra-dakṣiṇit | deva-tātim | urāṇaḥ | sam | rāti-bhiḥ | vasu-bhiḥ | yajñam | aśret ||3.19.2||

3.19.3a sa tejīyasā manasā tvota uta śikṣa svapatyasya śikṣoḥ |
3.19.3c agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaśca vasvaḥ ||

saḥ | tejīyasā | manasā | tvā-ūtaḥ | uta | śikṣa | su-apatyasya | śikṣoḥ |
agne | rāyaḥ | nṛ-tamasya | pra-bhūtau | bhūyāma | te | su-stutayaḥ | ca | vasvaḥ ||3.19.3||

3.19.4a bhūrīṇi hi tve dadhire anīkāgne devasya yajyavo janāsaḥ |
3.19.4c sa ā vaha devatātiṁ yaviṣṭha śardho yadadya divyaṁ yajāsi ||

bhūrīṇi | hi | tve iti | dadhire | anīkā | agne | devasya | yajyavaḥ | janāsaḥ |
saḥ | ā | vaha | deva-tātim | yaviṣṭha | śardhaḥ | yat | adya | divyam | yajāsi ||3.19.4||

3.19.5a yattvā hotāramanajanmiyedhe niṣādayanto yajathāya devāḥ |
3.19.5c sa tvaṁ no agne'viteha bodhyadhi śravāṁsi dhehi nastanūṣu ||

yat | tvā | hotāram | anajan | miyedhe | ni-sādayantaḥ | yajathāya | devāḥ |
saḥ | tvam | naḥ | agne | avitā | iha | bodhi | adhi | śravāṁsi | dhehi | naḥ | tanūṣu ||3.19.5||


3.20.1a agnimuṣasamaśvinā dadhikrāṁ vyuṣṭiṣu havate vahnirukthaiḥ |
3.20.1c sujyotiṣo naḥ śṛṇvantu devāḥ sajoṣaso adhvaraṁ vāvaśānāḥ ||

agnim | uṣasam | aśvinā | dadhi-krām | vi-uṣṭiṣu | havate | vahniḥ | ukthaiḥ |
su-jyotiṣaḥ | naḥ | śṛṇvantu | devāḥ | sa-joṣasaḥ | adhvaram | vāvaśānāḥ ||3.20.1||

3.20.2a agne trī te vājinā trī ṣadhasthā tisraste jihvā ṛtajāta pūrvīḥ |
3.20.2c tisra u te tanvo devavātāstābhirnaḥ pāhi giro aprayucchan ||

agne | trī | te | vājinā | trī | sadha-sthā | tisraḥ | te | jihvāḥ | ṛta-jāta | pūrvīḥ |
tisraḥ | ūm̐ iti | te | tanvaḥ | deva-vātāḥ | tābhiḥ | naḥ | pāhi | giraḥ | apra-yucchan ||3.20.2||

3.20.3a agne bhūrīṇi tava jātavedo deva svadhāvo'mṛtasya nāma |
3.20.3c yāśca māyā māyināṁ viśvaminva tve pūrvīḥ saṁdadhuḥ pṛṣṭabandho ||

agne | bhūrīṇi | tava | jāta-vedaḥ | deva | svadhā-vaḥ | amṛtasya | nāma |
yāḥ | ca | māyāḥ | māyinām | viśvam-inva | tve iti | pūrvīḥ | sam-dadhuḥ | pṛṣṭabandho iti pṛṣṭa-bandho ||3.20.3||

3.20.4a agnirnetā bhaga iva kṣitīnāṁ daivīnāṁ deva ṛtupā ṛtāvā |
3.20.4c sa vṛtrahā sanayo viśvavedāḥ parṣadviśvāti duritā gṛṇantam ||

agniḥ | netā | bhagaḥ-iva | kṣitīnām | daivīnām | devaḥ | ṛtu-pāḥ | ṛta-vā |
saḥ | vṛtra-hā | sanayaḥ | viśva-vedāḥ | parṣat | viśvā | ati | duḥ-itā | gṛṇantam ||3.20.4||

3.20.5a dadhikrāmagnimuṣasaṁ ca devīṁ bṛhaspatiṁ savitāraṁ ca devam |
3.20.5c aśvinā mitrāvaruṇā bhagaṁ ca vasūnrudrām̐ ādityām̐ iha huve ||

dadhi-krām | agnim | uṣasam | ca | devīm | bṛhaspatim | savitāram | ca | devam |
aśvinā | mitrāvaruṇā | bhagam | ca | vasūn | rudrān | ādityān | iha | huve ||3.20.5||


3.21.1a imaṁ no yajñamamṛteṣu dhehīmā havyā jātavedo juṣasva |
3.21.1c stokānāmagne medaso ghṛtasya hotaḥ prāśāna prathamo niṣadya ||

imam | naḥ | yajñam | amṛteṣu | dhehi | īmā | havyā | jāta-vedaḥ | juṣasva |
stokānām | agne | medasaḥ | ghṛtasya | hotariti | pra | aśāna | prathamaḥ | ni-sadya ||3.21.1||

3.21.2a ghṛtavantaḥ pāvaka te stokāḥ ścotanti medasaḥ |
3.21.2c svadharmandevavītaye śreṣṭhaṁ no dhehi vāryam ||

ghṛta-vantaḥ | pāvaka | te | stokāḥ | ścotanti | medasaḥ |
sva-dharman | deva-vītaye | śreṣṭham | naḥ | dhehi | vāryam ||3.21.2||

3.21.3a tubhyaṁ stokā ghṛtaścuto'gne viprāya santya |
3.21.3c ṛṣiḥ śreṣṭhaḥ samidhyase yajñasya prāvitā bhava ||

tubhyam | stokāḥ | ghṛta-ścutaḥ | agne | viprāya | santya |
ṛṣiḥ | śreṣṭhaḥ | sam | idhyase | yajñasya | pra-avitā | bhava ||3.21.3||

3.21.4a tubhyaṁ ścotantyadhrigo śacīvaḥ stokāso agne medaso ghṛtasya |
3.21.4c kaviśasto bṛhatā bhānunāgā havyā juṣasva medhira ||

tubhyam | ścotanti | adhrigo ityadhri-go | śacī-vaḥ | stokāsaḥ | agne | medasaḥ | ghṛtasya |
kavi-śastaḥ | bṛhatā | bhānunā | ā | agāḥ | havyā | juṣasva | medhira ||3.21.4||

3.21.5a ojiṣṭhaṁ te madhyato meda udbhṛtaṁ pra te vayaṁ dadāmahe |
3.21.5c ścotanti te vaso stokā adhi tvaci prati tāndevaśo vihi ||

ojiṣṭham | te | madhyataḥ | medaḥ | ut-bhṛtam | pra | te | vayam | dadāmahe |
ścotanti | te | vaso iti | stokāḥ | adhi | tvaci | prati | tān | deva-śaḥ | vihi ||3.21.5||


3.22.1a ayaṁ so agniryasmintsomamindraḥ sutaṁ dadhe jaṭhare vāvaśānaḥ |
3.22.1c sahasriṇaṁ vājamatyaṁ na saptiṁ sasavāntsantstūyase jātavedaḥ ||

ayam | saḥ | agniḥ | yasmin | somam | indraḥ | sutam | dadhe | jaṭhare | vāvaśānaḥ |
sahasriṇam | vājam | atyam | na | saptim | sasa-vān | san | stūyase | jāta-vedaḥ ||3.22.1||

3.22.2a agne yatte divi varcaḥ pṛthivyāṁ yadoṣadhīṣvapsvā yajatra |
3.22.2c yenāntarikṣamurvātatantha tveṣaḥ sa bhānurarṇavo nṛcakṣāḥ ||

agne | yat | te | divi | varcaḥ | pṛthivyām | yat | oṣadhīṣu | ap-su | ā | yajatra |
yena | antarikṣam | uru | ā-tatantha | tveṣaḥ | saḥ | bhānuḥ | arṇavaḥ | nṛ-cakṣāḥ ||3.22.2||

3.22.3a agne divo arṇamacchā jigāsyacchā devām̐ ūciṣe dhiṣṇyā ye |
3.22.3c yā rocane parastātsūryasya yāścāvastādupatiṣṭhanta āpaḥ ||

agne | divaḥ | arṇam | accha | jigāsi | accha | devān | ūciṣe | dhiṣṇyāḥ | ye |
yāḥ | rocane | parastāt | sūryasya | yāḥ | ca | avastāt | upa-tiṣṭhante | āpaḥ ||3.22.3||

3.22.4a purīṣyāso agnayaḥ prāvaṇebhiḥ sajoṣasaḥ |
3.22.4c juṣantāṁ yajñamadruho'namīvā iṣo mahīḥ ||

purīṣyāsaḥ | agnayaḥ | pravaṇebhiḥ | sa-joṣasaḥ |
juṣantām | yajñam | adruhaḥ | anamīvāḥ | iṣaḥ | mahīḥ ||3.22.4||

3.22.5a iḻāmagne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha |
3.22.5c syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme ||

iḻām | agne | puru-daṁsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha |
syāt | naḥ | sūnuḥ | tanayaḥ | vijā-vā | agne | sā | te | su-matiḥ | bhūtu | asme iti ||3.22.5||


3.23.1a nirmathitaḥ sudhita ā sadhasthe yuvā kaviradhvarasya praṇetā |
3.23.1c jūryatsvagnirajaro vaneṣvatrā dadhe amṛtaṁ jātavedāḥ ||

niḥ-mathitaḥ | su-dhitaḥ | ā | sadha-sthe | yuvā | kaviḥ | adhvarasya | pra-netā |
jūryat-su | agniḥ | ajaraḥ | vaneṣu | atra | dadhe | amṛtam | jāta-vedāḥ ||3.23.1||

3.23.2a amanthiṣṭāṁ bhāratā revadagniṁ devaśravā devavātaḥ sudakṣam |
3.23.2c agne vi paśya bṛhatābhi rāyeṣāṁ no netā bhavatādanu dyūn ||

amanthiṣṭām | bhāratā | revat | agnim | deva-śravāḥ | deva-vātaḥ | su-dakṣam |
agne | vi | paśya | bṛhatā | abhi | rāyā | iṣām | naḥ | netā | bhavatāt | anu | dyūn ||3.23.2||

3.23.3a daśa kṣipaḥ pūrvyaṁ sīmajījanantsujātaṁ mātṛṣu priyam |
3.23.3c agniṁ stuhi daivavātaṁ devaśravo yo janānāmasadvaśī ||

daśa | kṣipaḥ | pūrvyam | sīm | ajījanan | su-jātam | mātṛṣu | priyam |
agnim | stuhi | daiva-vātam | deva-śravaḥ | yaḥ | janānām | asat | vaśī ||3.23.3||

3.23.4a ni tvā dadhe vara ā pṛthivyā iḻāyāspade sudinatve ahnām |
3.23.4c dṛṣadvatyāṁ mānuṣa āpayāyāṁ sarasvatyāṁ revadagne didīhi ||

ni | tvā | dadhe | vare | ā | pṛthivyāḥ | iḻāyāḥ | pade | sudina-tve | ahnām |
dṛṣat-vatyām | mānuṣe | āpayāyām | sarasvatyām | revat | agne | didīhi ||3.23.4||

3.23.5a iḻāmagne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha |
3.23.5c syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme ||

iḻām | agne | puru-daṁsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha |
syāt | naḥ | sūnuḥ | tanayaḥ | vijā-vā | agne | sā | te | su-matiḥ | bhūtu | asme iti ||3.23.5||


3.24.1a agne sahasva pṛtanā abhimātīrapāsya |
3.24.1c duṣṭarastarannarātīrvarco dhā yajñavāhase ||

agne | sahasva | pṛtanāḥ | abhi-mātīḥ | apa | asya |
dustaraḥ | taran | arātīḥ | varcaḥ | dhāḥ | yajña-vāhase ||3.24.1||

3.24.2a agna iḻā samidhyase vītihotro amartyaḥ |
3.24.2c juṣasva sū no adhvaram ||

agne | iḻā | sam | idhyase | vīti-hotraḥ | amartyaḥ |
juṣasva | su | naḥ | adhvaram ||3.24.2||

3.24.3a agne dyumnena jāgṛve sahasaḥ sūnavāhuta |
3.24.3c edaṁ barhiḥ sado mama ||

agne | dyumnena | jāgṛve | sahasaḥ | sūno iti | ā-huta |
ā | idam | barhiḥ | sadaḥ | mama ||3.24.3||

3.24.4a agne viśvebhiragnibhirdevebhirmahayā giraḥ |
3.24.4c yajñeṣu ya u cāyavaḥ ||

agne | viśvebhiḥ | agni-bhiḥ | devebhiḥ | mahaya | giraḥ |
yajñeṣu | ye | ūm̐ iti | cāyavaḥ ||3.24.4||

3.24.5a agne dā dāśuṣe rayiṁ vīravantaṁ parīṇasam |
3.24.5c śiśīhi naḥ sūnumataḥ ||

agne | dāḥ | dāśuṣe | rayim | vīra-vantam | parīṇasam |
śiśīhi | naḥ | sūnu-mataḥ ||3.24.5||


3.25.1a agne divaḥ sūnurasi pracetāstanā pṛthivyā uta viśvavedāḥ |
3.25.1c ṛdhagdevām̐ iha yajā cikitvaḥ ||

agne | divaḥ | sūnuḥ | asi | pra-cetāḥ | tanā | pṛthivyāḥ | uta | viśva-vedāḥ |
ṛdhak | devān | iha | yaja | cikitvaḥ ||3.25.1||

3.25.2a agniḥ sanoti vīryāṇi vidvāntsanoti vājamamṛtāya bhūṣan |
3.25.2c sa no devām̐ eha vahā purukṣo ||

agniḥ | sanoti | vīryāṇi | vidvān | sanoti | vājam | amṛtāya | bhūṣan |
saḥ | naḥ | devān | ā | iha | vaha | purukṣo iti puru-kṣo ||3.25.2||

3.25.3a agnirdyāvāpṛthivī viśvajanye ā bhāti devī amṛte amūraḥ |
3.25.3c kṣayanvājaiḥ puruścandro namobhiḥ ||

agniḥ | dyāvāpṛthivī iti | viśvajanye iti viśva-janye | ā | bhāti | devī iti | amṛte iti | amūraḥ |
kṣayan | vājaiḥ | puru-candraḥ | namaḥ-bhiḥ ||3.25.3||

3.25.4a agna indraśca dāśuṣo duroṇe sutāvato yajñamihopa yātam |
3.25.4c amardhantā somapeyāya devā ||

agne | indraḥ | ca | dāśuṣaḥ | duroṇe | suta-vataḥ | yajñam | iha | upa | yātam |
amardhantā | soma-peyāya | devā ||3.25.4||

3.25.5a agne apāṁ samidhyase duroṇe nityaḥ sūno sahaso jātavedaḥ |
3.25.5c sadhasthāni mahayamāna ūtī ||

agne | apām | sam | idhyase | duroṇe | nityaḥ | sūno iti | sahasaḥ | jāta-vedaḥ |
sadha-sthāni | mahayamānaḥ | ūtī ||3.25.5||


3.26.1a vaiśvānaraṁ manasāgniṁ nicāyyā haviṣmanto anuṣatyaṁ svarvidam |
3.26.1c sudānuṁ devaṁ rathiraṁ vasūyavo gīrbhī raṇvaṁ kuśikāso havāmahe ||

vaiśvānaram | manasā | agnim | ni-cāyya | haviṣmantaḥ | anu-satyam | svaḥ-vidam |
su-dānum | devam | rathiram | vasu-yavaḥ | gīḥ-bhiḥ | raṇvam | kuśikāsaḥ | havāmahe ||3.26.1||

3.26.2a taṁ śubhramagnimavase havāmahe vaiśvānaraṁ mātariśvānamukthyam |
3.26.2c bṛhaspatiṁ manuṣo devatātaye vipraṁ śrotāramatithiṁ raghuṣyadam ||

tam | śubhram | agnim | avase | havāmahe | vaiśvānaram | mātariśvānam | ukthyam |
bṛhaspatim | manuṣaḥ | deva-tātaye | vipram | śrotāram | atithim | raghu-syadam ||3.26.2||

3.26.3a aśvo na krandañjanibhiḥ samidhyate vaiśvānaraḥ kuśikebhiryugeyuge |
3.26.3c sa no agniḥ suvīryaṁ svaśvyaṁ dadhātu ratnamamṛteṣu jāgṛviḥ ||

aśvaḥ | na | krandan | jani-bhiḥ | sam | idhyate | vaiśvānaraḥ | kuśikebhiḥ | yuge-yuge |
saḥ | naḥ | agniḥ | su-vīryam | su-aśvyam | dadhātu | ratnam | amṛteṣu | jāgṛviḥ ||3.26.3||

3.26.4a pra yantu vājāstaviṣībhiragnayaḥ śubhe saṁmiślāḥ pṛṣatīrayukṣata |
3.26.4c bṛhadukṣo maruto viśvavedasaḥ pra vepayanti parvatām̐ adābhyāḥ ||

pra | yantu | vājāḥ | taviṣībhiḥ | agnayaḥ | śubhe | sam-miślāḥ | pṛṣatīḥ | ayukṣata |
bṛhat-ukṣaḥ | marutaḥ | viśva-vedasaḥ | pra | vepayanti | parvatān | adābhyāḥ ||3.26.4||

3.26.5a agniśriyo maruto viśvakṛṣṭaya ā tveṣamugramava īmahe vayam |
3.26.5c te svānino rudriyā varṣanirṇijaḥ siṁhā na heṣakratavaḥ sudānavaḥ ||

agni-śriyaḥ | marutaḥ | viśva-kṛṣṭayaḥ | ā | tveṣam | ugram | avaḥ | īmahe | vayam |
te | svāninaḥ | rudriyāḥ | varṣa-nirnijaḥ | siṁhāḥ | na | heṣa-kratavaḥ | su-dānavaḥ ||3.26.5||

3.26.6a vrātaṁvrātaṁ gaṇaṁgaṇaṁ suśastibhiragnerbhāmaṁ marutāmoja īmahe |
3.26.6c pṛṣadaśvāso anavabhrarādhaso gantāro yajñaṁ vidatheṣu dhīrāḥ ||

vrātam-vrātam | gaṇam-gaṇam | suśasti-bhiḥ | agneḥ | bhāmam | marutām | ojaḥ | īmahe |
pṛṣat-aśvāsaḥ | anavabhra-rādhasaḥ | gantāraḥ | yajñam | vidatheṣu | dhīrāḥ ||3.26.6||

3.26.7a agnirasmi janmanā jātavedā ghṛtaṁ me cakṣuramṛtaṁ ma āsan |
3.26.7c arkastridhātū rajaso vimāno'jasro gharmo havirasmi nāma ||

agniḥ | asmi | janmanā | jāta-vedāḥ | ghṛtam | me | cakṣuḥ | amṛtam | me | āsan |
arkaḥ | tri-dhātuḥ | rajasaḥ | vi-mānaḥ | ajasraḥ | gharmaḥ | haviḥ | asmi | nāma ||3.26.7||

3.26.8a tribhiḥ pavitrairapupoddhyarkaṁ hṛdā matiṁ jyotiranu prajānan |
3.26.8c varṣiṣṭhaṁ ratnamakṛta svadhābhirādiddyāvāpṛthivī paryapaśyat ||

tri-bhiḥ | pavitraiḥ | apupot | hi | arkam | hṛdā | matim | jyotiḥ | anu | pra-jānan |
varṣiṣṭham | ratnam | akṛta | svadhābhiḥ | āt | it | dyāvāpṛthivī iti | pari | apaśyat ||3.26.8||

3.26.9a śatadhāramutsamakṣīyamāṇaṁ vipaścitaṁ pitaraṁ vaktvānām |
3.26.9c meḻiṁ madantaṁ pitrorupasthe taṁ rodasī pipṛtaṁ satyavācam ||

śata-dhāram | utsam | akṣīyamāṇam | vipaḥ-citam | pitaram | vaktvānām |
meḻim | madantam | pitroḥ | upa-sthe | tam | rodasī iti | pipṛtam | satya-vācam ||3.26.9||


3.27.1a pra vo vājā abhidyavo haviṣmanto ghṛtācyā |
3.27.1c devāñjigāti sumnayuḥ ||

pra | vaḥ | vājāḥ | abhi-dyavaḥ | haviṣmantaḥ | ghṛtācyā |
devān | jigāti | sumnayuḥ ||3.27.1||

3.27.2a īḻe agniṁ vipaścitaṁ girā yajñasya sādhanam |
3.27.2c śruṣṭīvānaṁ dhitāvānam ||

īḻe | agnim | vipaḥ-citam | girā | yajñasya | sādhanam |
śruṣṭī-vānam | dhita-vānam ||3.27.2||

3.27.3a agne śakema te vayaṁ yamaṁ devasya vājinaḥ |
3.27.3c ati dveṣāṁsi tarema ||

agne | śakema | te | vayam | yamam | devasya | vājinaḥ |
ati | dveṣāṁsi | tarema ||3.27.3||

3.27.4a samidhyamāno adhvare'gniḥ pāvaka īḍyaḥ |
3.27.4c śociṣkeśastamīmahe ||

sam-idhyamānaḥ | adhvare | agniḥ | pāvakaḥ | īḍyaḥ |
śociḥ-keśaḥ | tam | īmahe ||3.27.4||

3.27.5a pṛthupājā amartyo ghṛtanirṇiksvāhutaḥ |
3.27.5c agniryajñasya havyavāṭ ||

pṛthu-pājāḥ | amartyaḥ | ghṛta-nirnik | su-āhutaḥ |
agniḥ | yajñasya | havya-vāṭ ||3.27.5||

3.27.6a taṁ sabādho yatasruca itthā dhiyā yajñavantaḥ |
3.27.6c ā cakruragnimūtaye ||

tam | sa-bādhaḥ | yata-srucaḥ | itthā | dhiyā | yajña-vantaḥ |
ā | cakruḥ | agnim | ūtaye ||3.27.6||

3.27.7a hotā devo amartyaḥ purastādeti māyayā |
3.27.7c vidathāni pracodayan ||

hotā | devaḥ | amartyaḥ | purastāt | eti | māyayā |
vidathāni | pra-codayan ||3.27.7||

3.27.8a vājī vājeṣu dhīyate'dhvareṣu pra ṇīyate |
3.27.8c vipro yajñasya sādhanaḥ ||

vājī | vājeṣu | dhīyate | adhvareṣu | pra | nīyate |
vipraḥ | yajñasya | sādhanaḥ ||3.27.8||

3.27.9a dhiyā cakre vareṇyo bhūtānāṁ garbhamā dadhe |
3.27.9c dakṣasya pitaraṁ tanā ||

dhiyā | cakre | vareṇyaḥ | bhūtānām | garbham | ā | dadhe |
dakṣasya | pitaram | tanā ||3.27.9||

3.27.10a ni tvā dadhe vareṇyaṁ dakṣasyeḻā sahaskṛta |
3.27.10c agne sudītimuśijam ||

ni | tvā | dadhe | vareṇyam | dakṣasya | iḻā | sahaḥ-kṛta |
agne | su-dītim | uśijam ||3.27.10||

3.27.11a agniṁ yanturamapturamṛtasya yoge vanuṣaḥ |
3.27.11c viprā vājaiḥ samindhate ||

agnim | yanturam | ap-turam | ṛtasya | yoge | vanuṣaḥ |
viprāḥ | vājaiḥ | sam | indhate ||3.27.11||

3.27.12a ūrjo napātamadhvare dīdivāṁsamupa dyavi |
3.27.12c agnimīḻe kavikratum ||

ūrjaḥ | napātam | adhvare | dīdi-vāṁsam | upa | dyavi |
agnim | īḻe | kavi-kratum ||3.27.12||

3.27.13a īḻenyo namasyastirastamāṁsi darśataḥ |
3.27.13c samagniridhyate vṛṣā ||

īḻenyaḥ | namasyaḥ | tiraḥ | tamāṁsi | darśataḥ |
sam | agniḥ | idhyate | vṛṣā ||3.27.13||

3.27.14a vṛṣo agniḥ samidhyate'śvo na devavāhanaḥ |
3.27.14c taṁ haviṣmanta īḻate ||

vṛṣo iti | agniḥ | sam | idhyate | aśvaḥ | na | deva-vāhanaḥ |
tam | haviṣmantaḥ | īḻate ||3.27.14||

3.27.15a vṛṣaṇaṁ tvā vayaṁ vṛṣanvṛṣaṇaḥ samidhīmahi |
3.27.15c agne dīdyataṁ bṛhat ||

vṛṣaṇam | tvā | vayam | vṛṣan | vṛṣaṇaḥ | sam | idhīmahi |
agne | dīdyatam | bṛhat ||3.27.15||


3.28.1a agne juṣasva no haviḥ puroḻāśaṁ jātavedaḥ |
3.28.1c prātaḥsāve dhiyāvaso ||

agne | juṣasva | naḥ | haviḥ | puroḻāśam | jāta-vedaḥ |
prātaḥ-sāve | dhiyāvaso iti dhiyā-vaso ||3.28.1||

3.28.2a puroḻā agne pacatastubhyaṁ vā ghā pariṣkṛtaḥ |
3.28.2c taṁ juṣasva yaviṣṭhya ||

puroḻāḥ | agne | pacataḥ | tubhyam | vā | gha | pari-kṛtaḥ |
tam | juṣasva | yaviṣṭhya ||3.28.2||

3.28.3a agne vīhi puroḻāśamāhutaṁ tiroahnyam |
3.28.3c sahasaḥ sūnurasyadhvare hitaḥ ||

agne | vīhi | puroḻāśam | ā-hutam | tiraḥ-ahnyam |
sahasaḥ | sūnuḥ | asi | adhvare | hitaḥ ||3.28.3||

3.28.4a mādhyaṁdine savane jātavedaḥ puroḻāśamiha kave juṣasva |
3.28.4c agne yahvasya tava bhāgadheyaṁ na pra minanti vidatheṣu dhīrāḥ ||

mādhyaṁdine | savane | jāta-vedaḥ | puroḻāśam | iha | kave | juṣasva |
agne | yahvasya | tava | bhāga-dheyam | na | pra | minanti | vidatheṣu | dhīrāḥ ||3.28.4||

3.28.5a agne tṛtīye savane hi kāniṣaḥ puroḻāśaṁ sahasaḥ sūnavāhutam |
3.28.5c athā deveṣvadhvaraṁ vipanyayā dhā ratnavantamamṛteṣu jāgṛvim ||

agne | tṛtīye | savane | hi | kāniṣaḥ | puroḻāśam | sahasaḥ | sūno iti | ā-hutam |
atha | deveṣu | adhvaram | vipanyayā | dhāḥ | ratna-vantam | amṛteṣu | jāgṛvim ||3.28.5||

3.28.6a agne vṛdhāna āhutiṁ puroḻāśaṁ jātavedaḥ |
3.28.6c juṣasva tiroahnyam ||

agne | vṛdhānaḥ | ā-hutim | puroḻāśam | jāta-vedaḥ |
juṣasva | tiraḥ-ahnyam ||3.28.6||


3.29.1a astīdamadhimanthanamasti prajananaṁ kṛtam |
3.29.1c etāṁ viśpatnīmā bharāgniṁ manthāma pūrvathā ||

asti | idam | adhi-manthanam | asti | pra-jananam | kṛtam |
etām | viśpatnīm | ā | bhara | agnim | manthāma | pūrva-thā ||3.29.1||

3.29.2a araṇyornihito jātavedā garbha iva sudhito garbhiṇīṣu |
3.29.2c divediva īḍyo jāgṛvadbhirhaviṣmadbhirmanuṣyebhiragniḥ ||

araṇyoḥ | ni-hitaḥ | jāta-vedāḥ | garbhaḥ-iva | su-dhitaḥ | garbhiṇīṣu |
dive-dive | īḍyaḥ | jāgṛvat-bhiḥ | haviṣmat-bhiḥ | manuṣyebhiḥ | agniḥ ||3.29.2||

3.29.3a uttānāyāmava bharā cikitvāntsadyaḥ pravītā vṛṣaṇaṁ jajāna |
3.29.3c aruṣastūpo ruśadasya pāja iḻāyāsputro vayune'janiṣṭa ||

uttānāyām | ava | bhara | cikitvān | sadyaḥ | pra-vītā | vṛṣaṇam | jajāna |
aruṣa-stūpaḥ | ruśat | asya | pājaḥ | iḻāyāḥ | putraḥ | vayune | ajaniṣṭa ||3.29.3||

3.29.4a iḻāyāstvā pade vayaṁ nābhā pṛthivyā adhi |
3.29.4c jātavedo ni dhīmahyagne havyāya voḻhave ||

iḻāyāḥ | tvā | pade | vayam | nābhā | pṛthivyāḥ | adhi |
jāta-vedaḥ | ni | dhīmahi | agne | havyāya | voḻhave ||3.29.4||

3.29.5a manthatā naraḥ kavimadvayantaṁ pracetasamamṛtaṁ supratīkam |
3.29.5c yajñasya ketuṁ prathamaṁ purastādagniṁ naro janayatā suśevam ||

manthata | naraḥ | kavim | advayantam | pra-cetasam | amṛtam | su-pratīkam |
yajñasya | ketum | prathamam | purastāt | agnim | naraḥ | janayata | su-śevam ||3.29.5||

3.29.6a yadī manthanti bāhubhirvi rocate'śvo na vājyaruṣo vaneṣvā |
3.29.6c citro na yāmannaśvinoranivṛtaḥ pari vṛṇaktyaśmanastṛṇā dahan ||

yadi | manthanti | bāhu-bhiḥ | vi | rocate | aśvaḥ | na | vājī | aruṣaḥ | vaneṣu | ā |
citraḥ | na | yāman | aśvinoḥ | ani-vṛtaḥ | pari | vṛṇakti | aśmanaḥ | tṛṇā | dahan ||3.29.6||

3.29.7a jāto agnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ |
3.29.7c yaṁ devāsa īḍyaṁ viśvavidaṁ havyavāhamadadhuradhvareṣu ||

jātaḥ | agniḥ | rocate | cekitānaḥ | vājī | vipraḥ | kavi-śastaḥ | su-dānuḥ |
yam | devāsaḥ | īḍyam | viśva-vidam | havya-vāham | adadhuḥ | adhvareṣu ||3.29.7||

3.29.8a sīda hotaḥ sva u loke cikitvāntsādayā yajñaṁ sukṛtasya yonau |
3.29.8c devāvīrdevānhaviṣā yajāsyagne bṛhadyajamāne vayo dhāḥ ||

sīda | hotariti | sve | ūm̐ iti | loke | cikitvān | sādaya | yajñam | su-kṛtasya | yonau |
deva-avīḥ | devān | haviṣā | yajāsi | agne | bṛhat | yajamāne | vayaḥ | dhāḥ ||3.29.8||

3.29.9a kṛṇota dhūmaṁ vṛṣaṇaṁ sakhāyo'sredhanta itana vājamaccha |
3.29.9c ayamagniḥ pṛtanāṣāṭ suvīro yena devāso asahanta dasyūn ||

kṛṇota | dhūmam | vṛṣaṇam | sakhāyaḥ | asredhantaḥ | itana | vājam | accha |
ayam | agniḥ | pṛtanāṣāṭ | su-vīraḥ | yena | devāsaḥ | asahanta | dasyūn ||3.29.9||

3.29.10a ayaṁ te yonirṛtviyo yato jāto arocathāḥ |
3.29.10c taṁ jānannagna ā sīdāthā no vardhayā giraḥ ||

ayam | te | yoniḥ | ṛtviyaḥ | yataḥ | jātaḥ | arocathāḥ |
tam | jānan | agne | ā | sīda | atha | naḥ | vardhaya | giraḥ ||3.29.10||

3.29.11a tanūnapāducyate garbha āsuro narāśaṁso bhavati yadvijāyate |
3.29.11c mātariśvā yadamimīta mātari vātasya sargo abhavatsarīmaṇi ||

tanū-napāt | ucyate | garbhaḥ | āsuraḥ | narāśaṁsaḥ | bhavati | yat | vi-jāyate |
mātariśvā | yat | amimīta | mātari | vātasya | sargaḥ | abhavat | sarīmaṇi ||3.29.11||

3.29.12a sunirmathā nirmathitaḥ sunidhā nihitaḥ kaviḥ |
3.29.12c agne svadhvarā kṛṇu devāndevayate yaja ||

suniḥ-mathā | niḥ-mathitaḥ | su-nidhā | ni-hitaḥ | kaviḥ |
agne | su-adhvarā | kṛṇu | devān | deva-yate | yaja ||3.29.12||

3.29.13a ajījanannamṛtaṁ martyāso'sremāṇaṁ taraṇiṁ vīḻujambham |
3.29.13c daśa svasāro agruvaḥ samīcīḥ pumāṁsaṁ jātamabhi saṁ rabhante ||

ajījanan | amṛtam | martyāsaḥ | asremāṇam | taraṇim | vīḻu-jambham |
daśa | svasāraḥ | agruvaḥ | sam-īcīḥ | pumāṁsam | jātam | abhi | sam | rabhante ||3.29.13||

3.29.14a pra saptahotā sanakādarocata māturupasthe yadaśocadūdhani |
3.29.14c na ni miṣati suraṇo divedive yadasurasya jaṭharādajāyata ||

pra | sapta-hotā | sanakāt | arocata | mātuḥ | upa-sthe | yat | aśocat | ūdhani |
na | ni | miṣati | su-raṇaḥ | dive-dive | yat | asurasya | jaṭharāt | ajāyata ||3.29.14||

3.29.15a amitrāyudho marutāmiva prayāḥ prathamajā brahmaṇo viśvamidviduḥ |
3.29.15c dyumnavadbrahma kuśikāsa erira ekaeko dame agniṁ samīdhire ||

amitra-yudhaḥ | marutām-iva | pra-yāḥ | prathama-jāḥ | brahmaṇaḥ | viśvam | it | viduḥ |
dyumna-vat | brahma | kuśikāsaḥ | ā | īrire | ekaḥ-ekaḥ | dame | agnim | sam | īdhire ||3.29.15||

3.29.16a yadadya tvā prayati yajñe asminhotaścikitvo'vṛṇīmahīha |
3.29.16c dhruvamayā dhruvamutāśamiṣṭhāḥ prajānanvidvām̐ upa yāhi somam ||

yat | adya | tvā | pra-yati | yajñe | asmin | hotariti | cikitvaḥ | avṛṇīmahi | iha |
dhruvam | ayāḥ | dhruvam | uta | aśamiṣṭhāḥ | pra-jānan | vidvān | upa | yāhi | somam ||3.29.16||


3.30.1a icchanti tvā somyāsaḥ sakhāyaḥ sunvanti somaṁ dadhati prayāṁsi |
3.30.1c titikṣante abhiśastiṁ janānāmindra tvadā kaścana hi praketaḥ ||

icchanti | tvā | somyāsaḥ | sakhāyaḥ | sunvanti | somam | dadhati | prayāṁsi |
tatikṣante | abhi-śastim | janānām | indra | tvat | ā | kaḥ | cana | hi | pra-ketaḥ ||3.30.1||

3.30.2a na te dūre paramā cidrajāṁsyā tu pra yāhi harivo haribhyām |
3.30.2c sthirāya vṛṣṇe savanā kṛtemā yuktā grāvāṇaḥ samidhāne agnau ||

na | te | dūre | paramā | cit | rajāṁsi | ā | tu | pra | yāhi | hari-vaḥ | hari-bhyām |
sthirāya | vṛṣṇe | savanā | kṛtā | imā | yuktāḥ | grāvāṇaḥ | sam-idhāne | agnau ||3.30.2||

3.30.3a indraḥ suśipro maghavā tarutro mahāvrātastuvikūrmirṛghāvān |
3.30.3c yadugro dhā bādhito martyeṣu kva tyā te vṛṣabha vīryāṇi ||

indraḥ | su-śipraḥ | magha-vā | tarutraḥ | mahā-vrātaḥ | tuvi-kūrmiḥ | ṛghāvān |
yat | ugraḥ | dhāḥ | bādhitaḥ | martyeṣu | kva | tyā | te | vṛṣabha | vīryāṇi ||3.30.3||

3.30.4a tvaṁ hi ṣmā cyāvayannacyutānyeko vṛtrā carasi jighnamānaḥ |
3.30.4c tava dyāvāpṛthivī parvatāso'nu vratāya nimiteva tasthuḥ ||

tvam | hi | sma | cyavayan | acyutāni | ekaḥ | vṛtrā | carasi | jighnamānaḥ |
tava | dyāvāpṛthivī iti | parvatāsaḥ | anu | vratāya | nimitā-iva | tasthuḥ ||3.30.4||

3.30.5a utābhaye puruhūta śravobhireko dṛḻhamavado vṛtrahā san |
3.30.5c ime cidindra rodasī apāre yatsaṁgṛbhṇā maghavankāśiritte ||

uta | abhaye | puru-hūta | śravaḥ-bhiḥ | ekaḥ | dṛḻham | avadaḥ | vṛtra-hā | san |
ime iti | cit | indra | rodasī iti | apāre iti | yat | sam-gṛbhṇāḥ | magha-van | kāśiḥ | it | te ||3.30.5||

3.30.6a pra sū ta indra pravatā haribhyāṁ pra te vajraḥ pramṛṇannetu śatrūn |
3.30.6c jahi pratīco anūcaḥ parāco viśvaṁ satyaṁ kṛṇuhi viṣṭamastu ||

pra | su | te | indra | pra-vatā | hari-bhyām | pra | te | vajraḥ | pra-mṛṇan | etu | śatrūn |
jahi | pratīcaḥ | anūcaḥ | parācaḥ | viśvam | satyam | kṛṇuhi | viṣṭam | astu ||3.30.6||

3.30.7a yasmai dhāyuradadhā martyāyābhaktaṁ cidbhajate gehyaṁ saḥ |
3.30.7c bhadrā ta indra sumatirghṛtācī sahasradānā puruhūta rātiḥ ||

yasmai | dhāyuḥ | adadhāḥ | martyāya | abhaktam | cit | bhajate | gehyam | saḥ |
bhadrā | te | indra | su-matiḥ | ghṛtācī | sahasra-dānā | puru-hūta | rātiḥ ||3.30.7||

3.30.8a sahadānuṁ puruhūta kṣiyantamahastamindra saṁ piṇakkuṇārum |
3.30.8c abhi vṛtraṁ vardhamānaṁ piyārumapādamindra tavasā jaghantha ||

saha-dānum | puru-hūta | kṣiyantam | ahastam | indra | sam | piṇak | kuṇārum |
abhi | vṛtram | vardhamānam | piyārum | apādam | indra | tavasā | jaghantha ||3.30.8||

3.30.9a ni sāmanāmiṣirāmindra bhūmiṁ mahīmapārāṁ sadane sasattha |
3.30.9c astabhnāddyāṁ vṛṣabho antarikṣamarṣantvāpastvayeha prasūtāḥ ||

ni | sāmanām | iṣirām | indra | bhūmim | mahīm | apārām | sadane | sasattha |
astabhnāt | dyām | vṛṣabhaḥ | antarikṣam | arṣantu | āpaḥ | tvayā | iha | pra-sūtāḥ ||3.30.9||

3.30.10a alātṛṇo vala indra vrajo goḥ purā hantorbhayamāno vyāra |
3.30.10c sugānpatho akṛṇonniraje gāḥ prāvanvāṇīḥ puruhūtaṁ dhamantīḥ ||

alātṛṇaḥ | valaḥ | indra | vrajaḥ | goḥ | purā | hantoḥ | bhayamānaḥ | vi | āra |
su-gān | pathaḥ | akṛṇot | niḥ-aje | gāḥ | pra | āvan | vāṇīḥ | puru-hūtam | dhamantīḥ ||3.30.10||

3.30.11a eko dve vasumatī samīcī indra ā paprau pṛthivīmuta dyām |
3.30.11c utāntarikṣādabhi naḥ samīka iṣo rathīḥ sayujaḥ śūra vājān ||

ekaḥ | dve iti | vasumatī iti vasu-matī | samīcī iti sam-īcī | indraḥ | ā | paprau | pṛthivīm | uta | dyām |
uta | antarikṣāt | abhi | naḥ | sam-īke | iṣaḥ | rathīḥ | sa-yujaḥ | śūra | vājān ||3.30.11||

3.30.12a diśaḥ sūryo na mināti pradiṣṭā divedive haryaśvaprasūtāḥ |
3.30.12c saṁ yadānaḻadhvana ādidaśvairvimocanaṁ kṛṇute tattvasya ||

diśaḥ | sūryaḥ | na | mināti | pra-diṣṭāḥ | dive-dive | haryaśva-prasūtāḥ |
sam | yat | ānaṭ | adhvanaḥ | āt | it | aśvaiḥ | vi-mocanam | kṛṇute | tat | tu | asya ||3.30.12||

3.30.13a didṛkṣanta uṣaso yāmannaktorvivasvatyā mahi citramanīkam |
3.30.13c viśve jānanti mahinā yadāgādindrasya karma sukṛtā purūṇi ||

didṛkṣante | uṣasaḥ | yāman | aktoḥ | vivasvatyāḥ | mahi | citram | anīkam |
viśve | jānanti | mahinā | yat | ā | agāt | indrasya | karma | su-kṛtā | purūṇi ||3.30.13||

3.30.14a mahi jyotirnihitaṁ vakṣaṇāsvāmā pakvaṁ carati bibhratī gauḥ |
3.30.14c viśvaṁ svādma saṁbhṛtamusriyāyāṁ yatsīmindro adadhādbhojanāya ||

mahi | jyotiḥ | ni-hitam | vakṣaṇāsu | āmā | pakvam | carati | bibhratī | gauḥ |
viśvam | svādma | sam-bhṛtam | usriyāyām | yat | sīm | indraḥ | adadhāt | bhojanāya ||3.30.14||

3.30.15a indra dṛhya yāmakośā abhūvanyajñāya śikṣa gṛṇate sakhibhyaḥ |
3.30.15c durmāyavo durevā martyāso niṣaṅgiṇo ripavo hantvāsaḥ ||

indra | dṛhya | yāma-kośāḥ | abhūvan | yajñāya | śikṣa | gṛṇate | sakhi-bhyaḥ |
duḥ-māyavaḥ | duḥ-evāḥ | martyāsaḥ | niṣaṅgiṇaḥ | ripavaḥ | hantvāsaḥ ||3.30.15||

3.30.16a saṁ ghoṣaḥ śṛṇve'vamairamitrairjahī nyeṣvaśaniṁ tapiṣṭhām |
3.30.16c vṛścemadhastādvi rujā sahasva jahi rakṣo maghavanrandhayasva ||

sam | ghoṣaḥ | śṛṇve | avamaiḥ | amitraiḥ | jahi | ni | eṣu | aśanim | tapiṣṭhām |
vṛśca | īm | adhastāt | vi | ruja | sahasva | jahi | rakṣaḥ | magha-van | randhayasva ||3.30.16||

3.30.17a udvṛha rakṣaḥ sahamūlamindra vṛścā madhyaṁ pratyagraṁ śṛṇīhi |
3.30.17c ā kīvataḥ salalūkaṁ cakartha brahmadviṣe tapuṣiṁ hetimasya ||

ut | vṛha | rakṣaḥ | saha-mūlam | indra | vṛśca | madhyam | prati | agram | śṛṇīhi |
ā | kīvataḥ | salalūkam | cakartha | brahma-dviṣe | tapuṣim | hetim | asya ||3.30.17||

3.30.18a svastaye vājibhiśca praṇetaḥ saṁ yanmahīriṣa āsatsi pūrvīḥ |
3.30.18c rāyo vantāro bṛhataḥ syāmāsme astu bhaga indra prajāvān ||

svastaye | vāji-bhiḥ | ca | pranetariti pra-netaḥ | sam | yat | mahīḥ | iṣaḥ | ā-satsi | pūrvīḥ |
rāyaḥ | vantāraḥ | bṛhataḥ | syāma | asme iti | astu | bhagaḥ | indra | prajā-vān ||3.30.18||

3.30.19a ā no bhara bhagamindra dyumantaṁ ni te deṣṇasya dhīmahi prareke |
3.30.19c ūrva iva paprathe kāmo asme tamā pṛṇa vasupate vasūnām ||

ā | naḥ | bhara | bhagam | indra | dyu-mantam | ni | te | deṣṇasya | dhīmahi | pra-reke |
ūrvaḥ-iva | paprathe | kāmaḥ | asme iti | tam | ā | pṛṇa | vasu-pate | vasūnām ||3.30.19||

3.30.20a imaṁ kāmaṁ mandayā gobhiraśvaiścandravatā rādhasā paprathaśca |
3.30.20c svaryavo matibhistubhyaṁ viprā indrāya vāhaḥ kuśikāso akran ||

imam | kāmam | mandaya | go-bhiḥ | aśvaiḥ | candra-vatā | rādhasā | paprathaḥ | ca |
svaḥ-yavaḥ | mati-bhiḥ | tubhyam | viprāḥ | indrāya | vāhaḥ | kuśikāsaḥ | akran ||3.30.20||

3.30.21a ā no gotrā dardṛhi gopate gāḥ samasmabhyaṁ sanayo yantu vājāḥ |
3.30.21c divakṣā asi vṛṣabha satyaśuṣmo'smabhyaṁ su maghavanbodhi godāḥ ||

ā | naḥ | gotrā | dardṛhi | go-pate | gāḥ | sam | asmabhyam | sanayaḥ | yantu | vājāḥ |
divakṣāḥ | asi | vṛṣabha | satya-śuṣmaḥ | asmabhyam | su | magha-van | bodhi | go-dāḥ ||3.30.21||

3.30.22a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.30.22c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.30.22||


3.31.1a śāsadvahnirduhiturnaptyaṁ gādvidvām̐ ṛtasya dīdhitiṁ saparyan |
3.31.1c pitā yatra duhituḥ sekamṛñjantsaṁ śagmyena manasā dadhanve ||

śāsat | vahniḥ | duhituḥ | naptyam | gāt | vidvān | ṛtasya | dīdhitim | saparyan |
pitā | yatra | duhituḥ | sekam | ṛñjan | sam | śagmyena | manasā | dadhanve ||3.31.1||

3.31.2a na jāmaye tānvo rikthamāraikcakāra garbhaṁ saniturnidhānam |
3.31.2c yadī mātaro janayanta vahnimanyaḥ kartā sukṛtoranya ṛndhan ||

na | jāmaye | tānvaḥ | riktham | araik | cakāra | garbham | sanituḥ | ni-dhānam |
yadi | mātaraḥ | janayanta | vahnim | anyaḥ | kartā | su-kṛtoḥ | anyaḥ | ṛndhan ||3.31.2||

3.31.3a agnirjajñe juhvā rejamāno mahasputrām̐ aruṣasya prayakṣe |
3.31.3c mahāngarbho mahyā jātameṣāṁ mahī pravṛddharyaśvasya yajñaiḥ ||

agniḥ | jajñe | juhvā | rejamānaḥ | mahaḥ | putrān | aruṣasya | pra-yakṣe |
mahān | garbhaḥ | mahi | ā | jātam | eṣām | mahī | pra-vṛt | hari-aśvasya | yajñaiḥ ||3.31.3||

3.31.4a abhi jaitrīrasacanta spṛdhānaṁ mahi jyotistamaso nirajānan |
3.31.4c taṁ jānatīḥ pratyudāyannuṣāsaḥ patirgavāmabhavadeka indraḥ ||

abhi | jaitrīḥ | asacanta | spṛdhānam | mahi | jyotiḥ | tamasaḥ | niḥ | ajānan |
tam | jānatīḥ | prati | ut | āyan | uṣasaḥ | patiḥ | gavām | abhavat | ekaḥ | indraḥ ||3.31.4||

3.31.5a vīḻau satīrabhi dhīrā atṛndanprācāhinvanmanasā sapta viprāḥ |
3.31.5c viśvāmavindanpathyāmṛtasya prajānannittā namasā viveśa ||

vīḻau | satīḥ | abhi | dhīrāḥ | atṛndan | prācā | ahinvan | manasā | sapta | viprāḥ |
viśvām | avindan | pathyām | ṛtasya | pra-jānan | it | tā | namasā | ā | viveśa ||3.31.5||

3.31.6a vidadyadī saramā rugṇamadrermahi pāthaḥ pūrvyaṁ sadhryakkaḥ |
3.31.6c agraṁ nayatsupadyakṣarāṇāmacchā ravaṁ prathamā jānatī gāt ||

vidat | yadi | saramā | rugṇam | adreḥ | mahi | pāthaḥ | pūrvyam | sadhryak | kariti kaḥ |
agram | nayat | su-padī | akṣarāṇām | accha | ravam | prathamā | jānatī | gāt ||3.31.6||

3.31.7a agacchadu vipratamaḥ sakhīyannasūdayatsukṛte garbhamadriḥ |
3.31.7c sasāna maryo yuvabhirmakhasyannathābhavadaṅgirāḥ sadyo arcan ||

agacchat | ūm̐ iti | vipra-tamaḥ | sakhi-yan | asūdayat | su-kṛte | garbham | adriḥ |
sasāna | maryaḥ | yuva-bhiḥ | makhasyan | atha | abhavat | aṅgirāḥ | sadyaḥ | arcan ||3.31.7||

3.31.8a sataḥsataḥ pratimānaṁ purobhūrviśvā veda janimā hanti śuṣṇam |
3.31.8c pra ṇo divaḥ padavīrgavyurarcantsakhā sakhīm̐ramuñcanniravadyāt ||

sataḥ-sataḥ | prati-mānam | puraḥ-bhūḥ | viśvā | veda | janima | hanti | śuṣṇam |
pra | naḥ | divaḥ | pada-vīḥ | gavyuḥ | arcan | sakhā | sakhīn | amuñcat | niḥ | avadyāt ||3.31.8||

3.31.9a ni gavyatā manasā sedurarkaiḥ kṛṇvānāso amṛtatvāya gātum |
3.31.9c idaṁ cinnu sadanaṁ bhūryeṣāṁ yena māsām̐ asiṣāsannṛtena ||

ni | gavyatā | manasā | seduḥ | arkaiḥ | kṛṇvānāsaḥ | amṛta-tvāya | gātum |
idam | cit | nu | sadanam | bhūri | eṣām | yena | māsān | asisāsan | ṛtena ||3.31.9||

3.31.10a saṁpaśyamānā amadannabhi svaṁ payaḥ pratnasya retaso dughānāḥ |
3.31.10c vi rodasī atapadghoṣa eṣāṁ jāte niṣṭhāmadadhurgoṣu vīrān ||

sam-paśyamānāḥ | amadan | abhi | svam | payaḥ | pratnasya | retasaḥ | dughānāḥ |
vi | rodasī iti | atapat | ghoṣaḥ | eṣām | jāte | niḥ-sthām | adadhuḥ | goṣu | vīrān ||3.31.10||

3.31.11a sa jātebhirvṛtrahā sedu havyairudusriyā asṛjadindro arkaiḥ |
3.31.11c urūcyasmai ghṛtavadbharantī madhu svādma duduhe jenyā gauḥ ||

saḥ | jātebhiḥ | vṛtra-hā | saḥ | it | ūm̐ iti | havyaiḥ | ut | usriyāḥ | asṛjat | indraḥ | arkaiḥ |
urūcī | asmai | ghṛta-vat | bharantī | madhu | svādma | duduhe | jenyā | gauḥ ||3.31.11||

3.31.12a pitre ciccakruḥ sadanaṁ samasmai mahi tviṣīmatsukṛto vi hi khyan |
3.31.12c viṣkabhnantaḥ skambhanenā janitrī āsīnā ūrdhvaṁ rabhasaṁ vi minvan ||

pitre | cit | cakruḥ | sadanam | sam | asmai | mahi | tviṣi-mat | su-kṛtaḥ | vi | hi | khyan |
vi-skabhnantaḥ | skambhanena | janitrī iti | āsīnāḥ | ūrdhvam | rabhasam | vi | minvan ||3.31.12||

3.31.13a mahī yadi dhiṣaṇā śiśnathe dhātsadyovṛdhaṁ vibhvaṁ rodasyoḥ |
3.31.13c giro yasminnanavadyāḥ samīcīrviśvā indrāya taviṣīranuttāḥ ||

mahī | yadi | dhiṣaṇā | śiśnathe | dhāt | sadyaḥ-vṛdham | vi-bhvam | rodasyoḥ |
giraḥ | yasmin | anavadyāḥ | sam-īcīḥ | viśvāḥ | indrāya | taviṣīḥ | anuttāḥ ||3.31.13||

3.31.14a mahyā te sakhyaṁ vaśmi śaktīrā vṛtraghne niyuto yanti pūrvīḥ |
3.31.14c mahi stotramava āganma sūrerasmākaṁ su maghavanbodhi gopāḥ ||

mahi | ā | te | sakhyam | vaśmi | śaktīḥ | ā | vṛtra-ghne | ni-yutaḥ | yanti | pūrvīḥ |
mahi | stotram | avaḥ | ā | aganma | sūreḥ | asmākam | su | magha-van | bodhi | gopāḥ ||3.31.14||

3.31.15a mahi kṣetraṁ puru ścandraṁ vividvānāditsakhibhyaścarathaṁ samairat |
3.31.15c indro nṛbhirajanaddīdyānaḥ sākaṁ sūryamuṣasaṁ gātumagnim ||

mahi | kṣetram | puru | candram | vividvān | āt | it | sakhi-bhyaḥ | caratham | sam | airat |
indraḥ | nṛ-bhiḥ | ajanat | dīdyānaḥ | sākam | sūryam | uṣasam | gātum | agnim ||3.31.15||

3.31.16a apaścideṣa vibhvo damūnāḥ pra sadhrīcīrasṛjadviśvaścandrāḥ |
3.31.16c madhvaḥ punānāḥ kavibhiḥ pavitrairdyubhirhinvantyaktubhirdhanutrīḥ ||

apaḥ | cit | eṣaḥ | vi-bhvaḥ | damūnāḥ | pra | sadhrīcīḥ | asṛjat | viśva-candrāḥ |
madhvaḥ | punānāḥ | kavi-bhiḥ | pavitraiḥ | dyu-bhiḥ | hinvanti | aktu-bhiḥ | dhanutrīḥ ||3.31.16||

3.31.17a anu kṛṣṇe vasudhitī jihāte ubhe sūryasya maṁhanā yajatre |
3.31.17c pari yatte mahimānaṁ vṛjadhyai sakhāya indra kāmyā ṛjipyāḥ ||

anu | kṛṣṇe iti | vasudhitī iti vasu-dhitī | jihāte iti | ubhe iti | sūryasya | maṁhanā | yajatre iti |
pari | yat | te | mahimānam | vṛjadhyai | sakhāyaḥ | indra | kāmyāḥ | ṛjipyāḥ ||3.31.17||

3.31.18a patirbhava vṛtrahantsūnṛtānāṁ girāṁ viśvāyurvṛṣabho vayodhāḥ |
3.31.18c ā no gahi sakhyebhiḥ śivebhirmahānmahībhirūtibhiḥ saraṇyan ||

patiḥ | bhava | vṛtra-han | sūnṛtānām | girām | viśva-āyuḥ | vṛṣabhaḥ | vayaḥ-dhāḥ |
ā | naḥ | gahi | sakhyebhiḥ | śivebhiḥ | mahān | mahībhiḥ | ūti-bhiḥ | saraṇyan ||3.31.18||

3.31.19a tamaṅgirasvannamasā saparyannavyaṁ kṛṇomi sanyase purājām |
3.31.19c druho vi yāhi bahulā adevīḥ svaśca no maghavantsātaye dhāḥ ||

tam | aṅgirasvat | namasā | saparyan | navyam | kṛṇomi | sanyase | purā-jām |
druhaḥ | vi | yāhi | bahulāḥ | adevīḥ | svariti svaḥ | ca | naḥ | magha-van | sātaye | dhāḥ ||3.31.19||

3.31.20a mihaḥ pāvakāḥ pratatā abhūvantsvasti naḥ pipṛhi pāramāsām |
3.31.20c indra tvaṁ rathiraḥ pāhi no riṣo makṣūmakṣū kṛṇuhi gojito naḥ ||

mihaḥ | pāvakāḥ | pra-tatāḥ | abhūvan | svasti | naḥ | pipṛhi | pāram | āsām |
indra | tvam | rathiraḥ | pāhi | naḥ | riṣaḥ | makṣu-makṣu | kṛṇuhi | go-jitaḥ | naḥ ||3.31.20||

3.31.21a adediṣṭa vṛtrahā gopatirgā antaḥ kṛṣṇām̐ aruṣairdhāmabhirgāt |
3.31.21c pra sūnṛtā diśamāna ṛtena duraśca viśvā avṛṇodapa svāḥ ||

adediṣṭa | vṛtra-hā | go-patiḥ | gāḥ | antariti | kṛṣṇān | aruṣaiḥ | dhāma-bhiḥ | gāt |
pra | sūnṛtāḥ | diśamānaḥ | ṛtena | duraḥ | ca | viśvāḥ | avṛṇot | apa | svāḥ ||3.31.21||

3.31.22a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.31.22c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.31.22||


3.32.1a indra somaṁ somapate pibemaṁ mādhyaṁdinaṁ savanaṁ cāru yatte |
3.32.1c prapruthyā śipre maghavannṛjīṣinvimucyā harī iha mādayasva ||

indra | somam | soma-pate | piba | imam | mādhyaṁdinam | savanam | cāru | yat | te |
pra-pruthya | śipre iti | magha-van | ṛjīṣin | vi-mucya | harī iti | iha | mādayasva ||3.32.1||

3.32.2a gavāśiraṁ manthinamindra śukraṁ pibā somaṁ rarimā te madāya |
3.32.2c brahmakṛtā mārutenā gaṇena sajoṣā rudraistṛpadā vṛṣasva ||

go-āśiram | manthinam | indra | śukram | piba | somam | rarima | te | madāya |
brahma-kṛtā | mārutena | gaṇena | sa-joṣāḥ | rudraiḥ | tṛpat | ā | vṛṣasva ||3.32.2||

3.32.3a ye te śuṣmaṁ ye taviṣīmavardhannarcanta indra marutasta ojaḥ |
3.32.3c mādhyaṁdine savane vajrahasta pibā rudrebhiḥ sagaṇaḥ suśipra ||

ye | te | śuṣmam | ye | taviṣīm | avardhan | arcantaḥ | indra | marutaḥ | te | ojaḥ |
mādhyaṁdine | savane | vajra-hasta | piba | rudrebhiḥ | sa-gaṇaḥ | su-śipra ||3.32.3||

3.32.4a ta innvasya madhumadvivipra indrasya śardho maruto ya āsan |
3.32.4c yebhirvṛtrasyeṣito vivedāmarmaṇo manyamānasya marma ||

te | it | nu | asya | madhu-mat | vivipre | indrasya | śardhaḥ | marutaḥ | ye | āsan |
yebhiḥ | vṛtrasya | iṣitaḥ | viveda | amarmaṇaḥ | manyamānasya | marma ||3.32.4||

3.32.5a manuṣvadindra savanaṁ juṣāṇaḥ pibā somaṁ śaśvate vīryāya |
3.32.5c sa ā vavṛtsva haryaśva yajñaiḥ saraṇyubhirapo arṇā sisarṣi ||

manuṣvat | indra | savanam | juṣāṇaḥ | piba | somam | śaśvate | vīryāya |
saḥ | ā | vavṛtsva | hari-aśva | yajñaiḥ | saraṇyu-bhiḥ | apaḥ | arṇā | sisarṣi ||3.32.5||

3.32.6a tvamapo yaddha vṛtraṁ jaghanvām̐ atyām̐ iva prāsṛjaḥ sartavājau |
3.32.6c śayānamindra caratā vadhena vavrivāṁsaṁ pari devīradevam ||

tvam | apaḥ | yat | ha | vṛtram | jaghanvān | atyān-iva | pra | asṛjaḥ | sartavai | ājau |
śayānam | indra | caratā | vadhena | vavri-vāṁsam | pari | devīḥ | adevam ||3.32.6||

3.32.7a yajāma innamasā vṛddhamindraṁ bṛhantamṛṣvamajaraṁ yuvānam |
3.32.7c yasya priye mamaturyajñiyasya na rodasī mahimānaṁ mamāte ||

yajāmaḥ | it | namasā | vṛddham | indram | bṛhantam | ṛṣvam | ajaram | yuvānam |
yasya | priye iti | mamatuḥ | yajñiyasya | na | rodasī iti | mahimānam | mamāte iti ||3.32.7||

3.32.8a indrasya karma sukṛtā purūṇi vratāni devā na minanti viśve |
3.32.8c dādhāra yaḥ pṛthivīṁ dyāmutemāṁ jajāna sūryamuṣasaṁ sudaṁsāḥ ||

indrasya | karma | su-kṛtā | purūṇi | vratāni | devāḥ | na | minanti | viśve |
dādhāra | yaḥ | pṛthivīm | dyām | uta | imām | jajāna | sūryam | uṣasam | su-daṁsāḥ ||3.32.8||

3.32.9a adrogha satyaṁ tava tanmahitvaṁ sadyo yajjāto apibo ha somam |
3.32.9c na dyāva indra tavasasta ojo nāhā na māsāḥ śarado varanta ||

adrogha | satyam | tava | tat | mahi-tvam | sadyaḥ | yat | jātaḥ | apibaḥ | ha | somam |
na | dyāvaḥ | indra | tavasaḥ | te | ojaḥ | na | ahā | na | māsāḥ | śaradaḥ | varanta ||3.32.9||

3.32.10a tvaṁ sadyo apibo jāta indra madāya somaṁ parame vyoman |
3.32.10c yaddha dyāvāpṛthivī āviveśīrathābhavaḥ pūrvyaḥ kārudhāyāḥ ||

tvam | sadyaḥ | apibaḥ | jātaḥ | indra | madāya | somam | parame | vi-oman |
yat | ha | dyāvāpṛthivī iti | ā | aviveśīḥ | atha | abhavaḥ | pūrvyaḥ | kāru-dhāyāḥ ||3.32.10||

3.32.11a ahannahiṁ pariśayānamarṇa ojāyamānaṁ tuvijāta tavyān |
3.32.11c na te mahitvamanu bhūdadha dyauryadanyayā sphigyā kṣāmavasthāḥ ||

ahan | ahim | pari-śayānam | arṇaḥ | ojāyamānam | tuvi-jāta | tavyān |
na | te | mahi-tvam | anu | bhūt | adha | dyauḥ | yat | anyayā | sphigyā | kṣām | avasthāḥ ||3.32.11||

3.32.12a yajño hi ta indra vardhano bhūduta priyaḥ sutasomo miyedhaḥ |
3.32.12c yajñena yajñamava yajñiyaḥ sanyajñaste vajramahihatya āvat ||

yajñaḥ | hi | te | indra | vardhanaḥ | bhūt | uta | priyaḥ | suta-somaḥ | miyedhaḥ |
yajñena | yajñam | ava | yajñiyaḥ | san | yajñaḥ | te | vajram | ahi-hatye | āvat ||3.32.12||

3.32.13a yajñenendramavasā cakre arvāgainaṁ sumnāya navyase vavṛtyām |
3.32.13c yaḥ stomebhirvāvṛdhe pūrvyebhiryo madhyamebhiruta nūtanebhiḥ ||

yajñena | indram | avasā | ā | cakre | arvāk | ā | enam | sumnāya | navyase | vavṛtyām |
yaḥ | stomebhiḥ | vavṛdhe | pūrvyebhiḥ | yaḥ | madhyamebhiḥ | uta | nūtanebhiḥ ||3.32.13||

3.32.14a viveṣa yanmā dhiṣaṇā jajāna stavai purā pāryādindramahnaḥ |
3.32.14c aṁhaso yatra pīparadyathā no nāveva yāntamubhaye havante ||

viveṣa | yat | mā | dhiṣaṇā | jajāna | stavai | purā | pāryāt | indram | ahnaḥ |
aṁhasaḥ | yatra | pīparat | yathā | naḥ | nāvā-iva | yāntam | ubhaye | havante ||3.32.14||

3.32.15a āpūrṇo asya kalaśaḥ svāhā sekteva kośaṁ sisice pibadhyai |
3.32.15c samu priyā āvavṛtranmadāya pradakṣiṇidabhi somāsa indram ||

ā-pūrṇaḥ | asya | kalaśaḥ | svāhā | sektā-iva | kośam | sisice | pibadhyai |
sam | ūm̐ iti | priyāḥ | ā | avavṛtran | madāya | pra-dakṣiṇit | abhi | somāsaḥ | indram ||3.32.15||

3.32.16a na tvā gabhīraḥ puruhūta sindhurnādrayaḥ pari ṣanto varanta |
3.32.16c itthā sakhibhya iṣito yadindrā dṛḻhaṁ cidarujo gavyamūrvam ||

na | tvā | gabhīraḥ | puru-hūta | sindhuḥ | na | adrayaḥ | pari | santaḥ | varanta |
itthā | sakhi-bhyaḥ | iṣitaḥ | yat | indra | ā | dṛḻham | cit | arujaḥ | gavyam | ūrvam ||3.32.16||

3.32.17a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.32.17c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.32.17||


3.33.1a pra parvatānāmuśatī upasthādaśve iva viṣite hāsamāne |
3.33.1c gāveva śubhre mātarā rihāṇe vipāṭ chutudrī payasā javete ||

pra | parvatānām | uśatī iti | upa-sthāt | aśve ivetyaśve-iva | visite iti vi-site | hāsamāne iti |
gāvā-iva | śubhre iti | mātarā | rihāṇe iti | vi-pāṭ | śutudrī | payasā | javete iti ||3.33.1||

3.33.2a indreṣite prasavaṁ bhikṣamāṇe acchā samudraṁ rathyeva yāthaḥ |
3.33.2c samārāṇe ūrmibhiḥ pinvamāne anyā vāmanyāmapyeti śubhre ||

indreṣite itīndra-iṣite | pra-savam | bhikṣamāṇe iti | accha | samudram | rathyā-iva | yāthaḥ |
samārāṇe iti sam-ārāṇe | ūrmi-bhiḥ | pinvamāne iti | anyā | vām | anyām | api | eti | śubhre iti ||3.33.2||

3.33.3a acchā sindhuṁ mātṛtamāmayāsaṁ vipāśamurvīṁ subhagāmaganma |
3.33.3c vatsamiva mātarā saṁrihāṇe samānaṁ yonimanu saṁcarantī ||

accha | sindhum | mātṛ-tamām | ayāsam | vi-pāśam | urvīm | su-bhagām | aganma |
vatsam-iva | mātarā | saṁrihāṇe iti sam-rihāṇe | samānam | yonim | anu | saṁcarantī iti sam-carantī ||3.33.3||

3.33.4a enā vayaṁ payasā pinvamānā anu yoniṁ devakṛtaṁ carantīḥ |
3.33.4c na vartave prasavaḥ sargataktaḥ kiṁyurvipro nadyo johavīti ||

enā | vayam | payasā | pinvamānāḥ | anu | yonim | deva-kṛtam | carantīḥ |
na | vartave | pra-savaḥ | sarga-taktaḥ | kim-yuḥ | vipraḥ | nadyaḥ | johavīti ||3.33.4||

3.33.5a ramadhvaṁ me vacase somyāya ṛtāvarīrupa muhūrtamevaiḥ |
3.33.5c pra sindhumacchā bṛhatī manīṣāvasyurahve kuśikasya sūnuḥ ||

ramadhvam | me | vacase | somyāya | ṛta-varīḥ | upa | muhūrtam | evaiḥ |
pra | sindhum | accha | bṛhatī | manīṣā | avasyuḥ | ahve | kuśikasya | sūnuḥ ||3.33.5||

3.33.6a indro asmām̐ aradadvajrabāhurapāhanvṛtraṁ paridhiṁ nadīnām |
3.33.6c devo'nayatsavitā supāṇistasya vayaṁ prasave yāma urvīḥ ||

indraḥ | asmān | aradat | vajra-bāhuḥ | apa | ahan | vṛtram | pari-dhim | nadīnām |
devaḥ | anayat | savitā | su-pāṇiḥ | tasya | vayam | pra-save | yāmaḥ | urvīḥ ||3.33.6||

3.33.7a pravācyaṁ śaśvadhā vīryaṁ tadindrasya karma yadahiṁ vivṛścat |
3.33.7c vi vajreṇa pariṣado jaghānāyannāpo'yanamicchamānāḥ ||

pra-vācyam | śaśvadhā | vīryam | tat | indrasya | karma | yat | ahim | vi-vṛścat |
vi | vajreṇa | pari-sadaḥ | jaghāna | āyan | āpaḥ | ayanam | icchamānāḥ ||3.33.7||

3.33.8a etadvaco jaritarmāpi mṛṣṭhā ā yatte ghoṣānuttarā yugāni |
3.33.8c uktheṣu kāro prati no juṣasva mā no ni kaḥ puruṣatrā namaste ||

etat | vacaḥ | jaritaḥ | mā | api | mṛṣṭhāḥ | ā | yat | te | ghoṣān | ut-tarā | yugāni |
uktheṣu | kāro iti | prati | naḥ | juṣasva | mā | naḥ | ni | kariti kaḥ | puruṣa-trā | namaḥ | te ||3.33.8||

3.33.9a o ṣu svasāraḥ kārave śṛṇota yayau vo dūrādanasā rathena |
3.33.9c ni ṣū namadhvaṁ bhavatā supārā adhoakṣāḥ sindhavaḥ srotyābhiḥ ||

o iti | su | svasāraḥ | kārave | śṛṇota | yayau | vaḥ | dūrāt | anasā | rathena |
ni | su | namadhvam | bhavata | su-pārāḥ | adhaḥ-akṣāḥ | sindhavaḥ | srotyābhiḥ ||3.33.9||

3.33.10a ā te kāro śṛṇavāmā vacāṁsi yayātha dūrādanasā rathena |
3.33.10c ni te naṁsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te ||

ā | te | kāro iti | śṛṇavāma | vacāṁsi | yayātha | dūrāt | anasā | rathena |
ni | te | naṁsai | pīpyānā-iva | yoṣā | maryāya-iva | kanyā | śaśvacai | ta iti te ||3.33.10||

3.33.11a yadaṅga tvā bharatāḥ saṁtareyurgavyangrāma iṣita indrajūtaḥ |
3.33.11c arṣādaha prasavaḥ sargatakta ā vo vṛṇe sumatiṁ yajñiyānām ||

yat | aṅga | tvā | bharatāḥ | sam-tareyuḥ | gavyan | grāmaḥ | iṣitaḥ | indra-jūtaḥ |
arṣāt | aha | pra-savaḥ | sarga-taktaḥ | ā | vaḥ | vṛṇe | su-matim | yajñiyānām ||3.33.11||

3.33.12a atāriṣurbharatā gavyavaḥ samabhakta vipraḥ sumatiṁ nadīnām |
3.33.12c pra pinvadhvamiṣayantīḥ surādhā ā vakṣaṇāḥ pṛṇadhvaṁ yāta śībham ||

atāriṣuḥ | bharatāḥ | gavyavaḥ | sam | abhakta | vipraḥ | su-matim | nadīnām |
pra | pinvadhvam | iṣayantīḥ | su-rādhāḥ | ā | vakṣaṇāḥ | pṛṇadhvam | yāta | śībham ||3.33.12||

3.33.13a udva ūrmiḥ śamyā hantvāpo yoktrāṇi muñcata |
3.33.13c māduṣkṛtau vyenasāghnyau śūnamāratām ||

ut | vaḥ | ūrmiḥ | śamyāḥ | hantu | āpaḥ | yoktrāṇi | muñcata |
mā | aduḥ-kṛtau | vi-enasā | aghnyau | śūnam | ā | aratām ||3.33.13||


3.34.1a indraḥ pūrbhidātiraddāsamarkairvidadvasurdayamāno vi śatrūn |
3.34.1c brahmajūtastanvā vāvṛdhāno bhūridātra āpṛṇadrodasī ubhe ||

indraḥ | pūḥ-bhit | ā | atirat | dāsam | arkaiḥ | vidat-vasuḥ | dayamānaḥ | vi | śatrūn |
brahma-jūtaḥ | tanvā | vavṛdhānaḥ | bhūri-dātraḥ | ā | apṛṇat | rodasī iti | ubhe iti ||3.34.1||

3.34.2a makhasya te taviṣasya pra jūtimiyarmi vācamamṛtāya bhūṣan |
3.34.2c indra kṣitīnāmasi mānuṣīṇāṁ viśāṁ daivīnāmuta pūrvayāvā ||

makhasya | te | taviṣasya | pra | jūtim | iyarmi | vācam | amṛtāya | bhūṣan |
indra | kṣitīnām | asi | mānuṣīṇām | viśām | daivīnām | uta | pūrva-yāvā ||3.34.2||

3.34.3a indro vṛtramavṛṇocchardhanītiḥ pra māyināmaminādvarpaṇītiḥ |
3.34.3c ahanvyaṁsamuśadhagvaneṣvāvirdhenā akṛṇodrāmyāṇām ||

indraḥ | vṛtram | avṛṇot | śardha-nītiḥ | pra | māyinām | amināt | varpa-nītiḥ |
ahan | vi-aṁsam | uśadhak | vaneṣu | āviḥ | dhenāḥ | akṛṇot | rāmyāṇām ||3.34.3||

3.34.4a indraḥ svarṣā janayannahāni jigāyośigbhiḥ pṛtanā abhiṣṭiḥ |
3.34.4c prārocayanmanave ketumahnāmavindajjyotirbṛhate raṇāya ||

indraḥ | svaḥ-sāḥ | janayan | ahāni | jigāya | uśik-bhiḥ | pṛtanāḥ | abhiṣṭiḥ |
pra | arocayat | manave | ketum | ahnām | avindat | jyotiḥ | bṛhate | raṇāya ||3.34.4||

3.34.5a indrastujo barhaṇā ā viveśa nṛvaddadhāno naryā purūṇi |
3.34.5c acetayaddhiya imā jaritre premaṁ varṇamatiracchukramāsām ||

indraḥ | tujaḥ | barhaṇāḥ | ā | viveśa | nṛ-vat | dadhānaḥ | naryā | purūṇi |
acetayat | dhiyaḥ | imāḥ | jaritre | pra | imam | varṇam | atirat | śukram | āsām ||3.34.5||

3.34.6a maho mahāni panayantyasyendrasya karma sukṛtā purūṇi |
3.34.6c vṛjanena vṛjināntsaṁ pipeṣa māyābhirdasyūm̐rabhibhūtyojāḥ ||

mahaḥ | mahāni | panayanti | asya | indrasya | karma | su-kṛtā | purūṇi |
vṛjanena | vṛjinān | sam | pipeṣa | māyābhiḥ | dasyūn | abhibhūti-ojāḥ ||3.34.6||

3.34.7a yudhendro mahnā varivaścakāra devebhyaḥ satpatiścarṣaṇiprāḥ |
3.34.7c vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayo gṛṇanti ||

yudhā | indraḥ | mahnā | varivaḥ | cakāra | devebhyaḥ | sat-patiḥ | carṣaṇi-prāḥ |
vivasvataḥ | sadane | asya | tāni | viprāḥ | ukthebhiḥ | kavayaḥ | gṛṇanti ||3.34.7||

3.34.8a satrāsāhaṁ vareṇyaṁ sahodāṁ sasavāṁsaṁ svarapaśca devīḥ |
3.34.8c sasāna yaḥ pṛthivīṁ dyāmutemāmindraṁ madantyanu dhīraṇāsaḥ ||

satrā-saham | vareṇyam | sahaḥ-dām | sasavāṁsam | svaḥ | apaḥ | ca | devīḥ |
sasāna | yaḥ | pṛthivīm | dyām | uta | imām | indram | madanti | anu | dhī-raṇāsaḥ ||3.34.8||

3.34.9a sasānātyām̐ uta sūryaṁ sasānendraḥ sasāna purubhojasaṁ gām |
3.34.9c hiraṇyayamuta bhogaṁ sasāna hatvī dasyūnprāryaṁ varṇamāvat ||

sasāna | atyān | uta | sūryam | sasāna | indraḥ | sasāna | puru-bhojasam | gām |
hiraṇyayam | uta | bhogam | sasāna | hatvī | dasyūn | pra | āryam | varṇam | āvat ||3.34.9||

3.34.10a indra oṣadhīrasanodahāni vanaspatīm̐rasanodantarikṣam |
3.34.10c bibheda valaṁ nunude vivāco'thābhavaddamitābhikratūnām ||

indraḥ | oṣadhīḥ | asanot | ahāni | vanaspatīn | asanot | antarikṣam |
bibheda | valam | nunude | vi-vācaḥ | atha | abhavat | damitā | abhi-kratūnām ||3.34.10||

3.34.11a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.34.11c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.34.11||


3.35.1a tiṣṭhā harī ratha ā yujyamānā yāhi vāyurna niyuto no accha |
3.35.1c pibāsyandho abhisṛṣṭo asme indra svāhā rarimā te madāya ||

tiṣṭha | harī iti | rathe | ā | yujyamānā | yāhi | vāyuḥ | na | ni-yutaḥ | naḥ | accha |
pibāsi | andhaḥ | abhi-sṛṣṭaḥ | asme iti | indra | svāhā | rarima | te | madāya ||3.35.1||

3.35.2a upājirā puruhūtāya saptī harī rathasya dhūrṣvā yunajmi |
3.35.2c dravadyathā saṁbhṛtaṁ viśvataścidupemaṁ yajñamā vahāta indram ||

upa | ajirā | puru-hūtāya | saptī iti | harī iti | rathasya | dhūḥ-su | ā | yunajmi |
dravat | yathā | sam-bhṛtam | viśvataḥ | cit | upa | imam | yajñam | ā | vahātaḥ | indram ||3.35.2||

3.35.3a upo nayasva vṛṣaṇā tapuṣpotemava tvaṁ vṛṣabha svadhāvaḥ |
3.35.3c grasetāmaśvā vi muceha śoṇā divedive sadṛśīraddhi dhānāḥ ||

upo iti | nayasva | vṛṣaṇā | tapuḥ-pā | uta | īm | ava | tvam | vṛṣabha | svadhā-vaḥ |
grasetām | aśvā | vi | muca | iha | śoṇā | dive-dive | sa-dṛśīḥ | addhi | dhānāḥ ||3.35.3||

3.35.4a brahmaṇā te brahmayujā yunajmi harī sakhāyā sadhamāda āśū |
3.35.4c sthiraṁ rathaṁ sukhamindrādhitiṣṭhanprajānanvidvām̐ upa yāhi somam ||

brahmaṇā | te | brahma-yujā | yunajmi | harī iti | sakhāyā | sadha-māde | āśū iti |
sthiram | ratham | su-kham | indra | adhi-tiṣṭhan | pra-jānan | vidvān | upa | yāhi | somam ||3.35.4||

3.35.5a mā te harī vṛṣaṇā vītapṛṣṭhā ni rīramanyajamānāso anye |
3.35.5c atyāyāhi śaśvato vayaṁ te'raṁ sutebhiḥ kṛṇavāma somaiḥ ||

mā | te | harī iti | vṛṣaṇā | vīta-pṛṣṭhā | ni | rīraman | yajamānāsaḥ | anye |
ati-āyāhi | śaśvataḥ | vayam | te | aram | sutebhiḥ | kṛṇavāma | somaiḥ ||3.35.5||

3.35.6a tavāyaṁ somastvamehyarvāṅchaśvattamaṁ sumanā asya pāhi |
3.35.6c asminyajñe barhiṣyā niṣadyā dadhiṣvemaṁ jaṭhara indumindra ||

tava | ayam | somaḥ | tvam | ā | ihi | arvāṅ | śaśvat-tamam | su-manāḥ | asya | pāhi |
asmin | yajñe | barhiṣi | ā | ni-sadya | dadhiṣva | imam | jaṭhare | indum | indra ||3.35.6||

3.35.7a stīrṇaṁ te barhiḥ suta indra somaḥ kṛtā dhānā attave te haribhyām |
3.35.7c tadokase puruśākāya vṛṣṇe marutvate tubhyaṁ rātā havīṁṣi ||

stīrṇam | te | barhiḥ | sutaḥ | indra | somaḥ | kṛtāḥ | dhānāḥ | attave | te | hari-bhyām |
tat-okase | puru-śākāya | vṛṣṇe | marutvate | tubhyam | rātā | havīṁṣi ||3.35.7||

3.35.8a imaṁ naraḥ parvatāstubhyamāpaḥ samindra gobhirmadhumantamakran |
3.35.8c tasyāgatyā sumanā ṛṣva pāhi prajānanvidvānpathyā anu svāḥ ||

imam | naraḥ | parvatāḥ | tubhyam | āpaḥ | sam | indra | gobhiḥ | madhu-mantam | akran |
tasya | ā-gatya | su-manāḥ | ṛṣva | pāhi | pra-jānan | vidvān | pathyāḥ | anu | svāḥ ||3.35.8||

3.35.9a yām̐ ābhajo maruta indra some ye tvāmavardhannabhavangaṇaste |
3.35.9c tebhiretaṁ sajoṣā vāvaśāno'gneḥ piba jihvayā somamindra ||

yān | ā | abhajaḥ | marutaḥ | indra | some | ye | tvām | avardhan | abhavan | gaṇaḥ | te |
tebhiḥ | etam | sa-joṣāḥ | vāvaśānaḥ | agneḥ | piba | jihvayā | somam | indra ||3.35.9||

3.35.10a indra piba svadhayā citsutasyāgnervā pāhi jihvayā yajatra |
3.35.10c adhvaryorvā prayataṁ śakra hastāddhoturvā yajñaṁ haviṣo juṣasva ||

indra | piba | svadhayā | cit | sutasya | agneḥ | vā | pāhi | jihvayā | yajatra |
adhvaryoḥ | vā | pra-yatam | śakra | hastāt | hotuḥ | vā | yajñam | haviṣaḥ | juṣasva ||3.35.10||

3.35.11a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.35.11c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.35.11||


3.36.1a imāmū ṣu prabhṛtiṁ sātaye dhāḥ śaśvacchaśvadūtibhiryādamānaḥ |
3.36.1c sutesute vāvṛdhe vardhanebhiryaḥ karmabhirmahadbhiḥ suśruto bhūt ||

imām | ūm̐ iti | su | pra-bhṛtim | sātaye | dhāḥ | śaśvat-śaśvat | ūti-bhiḥ | yādamānaḥ |
sute-sute | vavṛdhe | vardhanebhiḥ | yaḥ | karma-bhiḥ | mahat-bhiḥ | su-śrutaḥ | bhūt ||3.36.1||

3.36.2a indrāya somāḥ pradivo vidānā ṛbhuryebhirvṛṣaparvā vihāyāḥ |
3.36.2c prayamyamānānprati ṣū gṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ ||

indrāya | somāḥ | pra-divaḥ | vidānāḥ | ṛbhuḥ | yebhiḥ | vṛṣa-parvā | vi-hāyāḥ |
pra-yamyamānān | prati | su | gṛbhāya | indra | piba | vṛṣa-dhūtasya | vṛṣṇaḥ ||3.36.2||

3.36.3a pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme |
3.36.3c yathāpibaḥ pūrvyām̐ indra somām̐ evā pāhi panyo adyā navīyān ||

piba | vardhasva | tava | gha | sutāsaḥ | indra | somāsaḥ | prathamāḥ | uta | ime |
yathā | apibaḥ | pūrvyān | indra | somān | eva | pāhi | panyaḥ | adya | navīyān ||3.36.3||

3.36.4a mahām̐ amatro vṛjane virapśyugraṁ śavaḥ patyate dhṛṣṇvojaḥ |
3.36.4c nāha vivyāca pṛthivī canainaṁ yatsomāso haryaśvamamandan ||

mahān | amatraḥ | vṛjane | vi-rapśī | ugram | śavaḥ | patyate | dhṛṣṇu | ojaḥ |
na | aha | vivyāca | pṛthivī | cana | enam | yat | somāsaḥ | hari-aśvam | amandan ||3.36.4||

3.36.5a mahām̐ ugro vāvṛdhe vīryāya samācakre vṛṣabhaḥ kāvyena |
3.36.5c indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ ||

mahān | ugraḥ | vavṛdhe | vīryāya | sam-ācakre | vṛṣabhaḥ | kāvyena |
indraḥ | bhagaḥ | vāja-dāḥ | asya | gāvaḥ | pra | jāyante | dakṣiṇāḥ | asya | pūrvīḥ ||3.36.5||

3.36.6a pra yatsindhavaḥ prasavaṁ yathāyannāpaḥ samudraṁ rathyeva jagmuḥ |
3.36.6c ataścidindraḥ sadaso varīyānyadīṁ somaḥ pṛṇati dugdho aṁśuḥ ||

pra | yat | sindhavaḥ | pra-savam | yathā | āyan | āpaḥ | samudram | rathyā-iva | jagmuḥ |
ataḥ | cit | indraḥ | sadasaḥ | varīyān | yat | īm | somaḥ | pṛṇati | dugdhaḥ | aṁśuḥ ||3.36.6||

3.36.7a samudreṇa sindhavo yādamānā indrāya somaṁ suṣutaṁ bharantaḥ |
3.36.7c aṁśuṁ duhanti hastino bharitrairmadhvaḥ punanti dhārayā pavitraiḥ ||

samudreṇa | sindhavaḥ | yādamānāḥ | indrāya | somam | su-sutam | bharantaḥ |
aṁśum | duhanti | hastinaḥ | bharitraiḥ | madhvaḥ | punanti | dhārayā | pavitraiḥ ||3.36.7||

3.36.8a hradā iva kukṣayaḥ somadhānāḥ samī vivyāca savanā purūṇi |
3.36.8c annā yadindraḥ prathamā vyāśa vṛtraṁ jaghanvām̐ avṛṇīta somam ||

hradāḥ-iva | kukṣayaḥ | soma-dhānāḥ | sam | īmiti | vivyāca | savanā | purūṇi |
annā | yat | indraḥ | prathamā | vi | āśa | vṛtram | jaghanvān | avṛṇīta | somam ||3.36.8||

3.36.9a ā tū bhara mākiretatpari ṣṭhādvidmā hi tvā vasupatiṁ vasūnām |
3.36.9c indra yatte māhinaṁ datramastyasmabhyaṁ taddharyaśva pra yandhi ||

ā | tu | bhara | mākiḥ | etat | pari | sthāt | vidma | hi | tvā | vasu-patim | vasūnām |
indra | yat | te | māhinam | datram | asti | asmabhyam | tat | hari-aśva | pra | yandhi ||3.36.9||

3.36.10a asme pra yandhi maghavannṛjīṣinnindra rāyo viśvavārasya bhūreḥ |
3.36.10c asme śataṁ śarado jīvase dhā asme vīrāñchaśvata indra śiprin ||

asme iti | pra | yandhi | magha-van | ṛjīṣin | indra | rāyaḥ | viśva-vārasya | bhūreḥ |
asme iti | śatam | śaradaḥ | jīvase | dhāḥ | asme iti | vīrān | śaśvataḥ | indra | śiprin ||3.36.10||

3.36.11a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.36.11c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.36.11||


3.37.1a vārtrahatyāya śavase pṛtanāṣāhyāya ca |
3.37.1c indra tvā vartayāmasi ||

vārtra-hatyāya | śavase | pṛtanā-sahyāya | ca |
indra | tvā | ā | vartayāmasi ||3.37.1||

3.37.2a arvācīnaṁ su te mana uta cakṣuḥ śatakrato |
3.37.2c indra kṛṇvantu vāghataḥ ||

arvācīnam | su | te | manaḥ | uta | cakṣuḥ | śatakrato iti śata-krato |
indra | kṛṇvantu | vāghataḥ ||3.37.2||

3.37.3a nāmāni te śatakrato viśvābhirgīrbhirīmahe |
3.37.3c indrābhimātiṣāhye ||

nāmāni | te | śatakrato iti śata-krato | viśvābhiḥ | gīḥ-bhiḥ | īmahe |
indra | abhimāti-sahye ||3.37.3||

3.37.4a puruṣṭutasya dhāmabhiḥ śatena mahayāmasi |
3.37.4c indrasya carṣaṇīdhṛtaḥ ||

puru-stutasya | dhāma-bhiḥ | śatena | mahayāmasi |
indrasya | carṣaṇi-dhṛtaḥ ||3.37.4||

3.37.5a indraṁ vṛtrāya hantave puruhūtamupa bruve |
3.37.5c bhareṣu vājasātaye ||

indram | vṛtrāya | hantave | puru-hūtam | upa | bruve |
bhareṣu | vāja-sātaye ||3.37.5||

3.37.6a vājeṣu sāsahirbhava tvāmīmahe śatakrato |
3.37.6c indra vṛtrāya hantave ||

vājeṣu | sasahiḥ | bhava | tvām | īmahe | śatakrato iti śata-krato |
indra | vṛtrāya | hantave ||3.37.6||

3.37.7a dyumneṣu pṛtanājye pṛtsutūrṣu śravaḥsu ca |
3.37.7c indra sākṣvābhimātiṣu ||

dyumneṣu | pṛtanājye | pṛtsutūrṣu | śravaḥ-su | ca |
indra | sākṣva | abhi-mātiṣu ||3.37.7||

3.37.8a śuṣmintamaṁ na ūtaye dyumninaṁ pāhi jāgṛvim |
3.37.8c indra somaṁ śatakrato ||

śuṣmin-tamam | naḥ | ūtaye | dyumninam | pāhi | jāgṛvim |
indra | somam | śatakrato iti śata-krato ||3.37.8||

3.37.9a indriyāṇi śatakrato yā te janeṣu pañcasu |
3.37.9c indra tāni ta ā vṛṇe ||

indriyāṇi | śatakrato iti śata-krato | yā | te | janeṣu | pañca-su |
indra | tāni | te | ā | vṛṇe ||3.37.9||

3.37.10a agannindra śravo bṛhaddyumnaṁ dadhiṣva duṣṭaram |
3.37.10c utte śuṣmaṁ tirāmasi ||

agan | indra | śravaḥ | bṛhat | dyumnam | dadhiṣva | dustaram |
ut | te | śuṣmam | tirāmasi ||3.37.10||

3.37.11a arvāvato na ā gahyatho śakra parāvataḥ |
3.37.11c u loko yaste adriva indreha tata ā gahi ||

arvā-vataḥ | naḥ | ā | gahi | atho iti | śakra | parā-vataḥ |
ūm̐ iti | lokaḥ | yaḥ | te | adri-vaḥ | indra | iha | tataḥ | ā | gahi ||3.37.11||


3.38.1a abhi taṣṭeva dīdhayā manīṣāmatyo na vājī sudhuro jihānaḥ |
3.38.1c abhi priyāṇi marmṛśatparāṇi kavīm̐ricchāmi saṁdṛśe sumedhāḥ ||

abhi | taṣṭā-iva | dīdhaya | manīṣām | atyaḥ | na | vājī | su-dhuraḥ | jihānaḥ |
abhi | priyāṇi | marmṛśat | parāṇi | kavīn | icchāmi | sam-dṛśe | su-medhāḥ ||3.38.1||

3.38.2a inota pṛccha janimā kavīnāṁ manodhṛtaḥ sukṛtastakṣata dyām |
3.38.2c imā u te praṇyo vardhamānā manovātā adha nu dharmaṇi gman ||

inā | uta | pṛccha | janima | kavīnām | manaḥ-dhṛtaḥ | su-kṛtaḥ | takṣata | dyām |
imāḥ | ūm̐ iti | te | pra-nyaḥ | vardhamānāḥ | manaḥ-vātāḥ | adha | nu | dharmaṇi | gman ||3.38.2||

3.38.3a ni ṣīmidatra guhyā dadhānā uta kṣatrāya rodasī samañjan |
3.38.3c saṁ mātrābhirmamire yemururvī antarmahī samṛte dhāyase dhuḥ ||

ni | sīm | it | atra | guhyā | dadhānāḥ | uta | kṣatrāya | rodasī iti | sam | añjan |
sam | mātrābhiḥ | mamire | yemuḥ | urvī iti | antaḥ | mahī iti | samṛte iti sam-ṛte | dhāyase | dhuriti dhuḥ ||3.38.3||

3.38.4a ātiṣṭhantaṁ pari viśve abhūṣañchriyo vasānaścarati svarociḥ |
3.38.4c mahattadvṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau ||

ā-tiṣṭhantam | pari | viśve | abhūṣan | śriyaḥ | vasānaḥ | carati | sva-rociḥ |
mahat | tat | vṛṣṇaḥ | asurasya | nāma | ā | viśva-rūpaḥ | amṛtāni | tasthau ||3.38.4||

3.38.5a asūta pūrvo vṛṣabho jyāyānimā asya śurudhaḥ santi pūrvīḥ |
3.38.5c divo napātā vidathasya dhībhiḥ kṣatraṁ rājānā pradivo dadhāthe ||

asūta | pūrvaḥ | vṛṣabhaḥ | jyāyān | imāḥ | asya | śurudhaḥ | santi | pūrvīḥ |
divaḥ | napātā | vidathasya | dhībhiḥ | kṣatram | rājānā | pra-divaḥ | dadhāthe iti ||3.38.5||

3.38.6a trīṇi rājānā vidathe purūṇi pari viśvāni bhūṣathaḥ sadāṁsi |
3.38.6c apaśyamatra manasā jaganvānvrate gandharvām̐ api vāyukeśān ||

trīṇi | rājānā | vidathe | purūṇi | pari | viśvāni | bhūṣathaḥ | sadāṁsi |
apaśyam | atra | manasā | jaganvān | vrate | gandharvān | api | vāyu-keśān ||3.38.6||

3.38.7a tadinnvasya vṛṣabhasya dhenorā nāmabhirmamire sakmyaṁ goḥ |
3.38.7c anyadanyadasuryaṁ vasānā ni māyino mamire rūpamasmin ||

tat | it | nu | asya | vṛṣabhasya | dhenoḥ | ā | nāma-bhiḥ | mamire | sakmyam | goḥ |
anyat-anyat | asuryam | vasānāḥ | ni | māyinaḥ | mamire | rūpam | asmin ||3.38.7||

3.38.8a tadinnvasya saviturnakirme hiraṇyayīmamatiṁ yāmaśiśret |
3.38.8c ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre ||

tat | it | nu | asya | savituḥ | nakiḥ | me | hiraṇyayīm | amatim | yām | aśiśret |
ā | su-stutī | rodasī iti | viśvaminve iti viśvam-inve | api-iva | yoṣā | janimāni | vavre ||3.38.8||

3.38.9a yuvaṁ pratnasya sādhatho maho yaddaivī svastiḥ pari ṇaḥ syātam |
3.38.9c gopājihvasya tasthuṣo virūpā viśve paśyanti māyinaḥ kṛtāni ||

yuvam | pratnasya | sādhathaḥ | mahaḥ | yat | daivī | svastiḥ | pari | naḥ | syātam |
gopājihvasya | tasthuṣaḥ | vi-rūpā | viśve | paśyanti | māyinaḥ | kṛtāni ||3.38.9||

3.38.10a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.38.10c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.38.10||


3.39.1a indraṁ matirhṛda ā vacyamānācchā patiṁ stomataṣṭā jigāti |
3.39.1c yā jāgṛvirvidathe śasyamānendra yatte jāyate viddhi tasya ||

indram | matiḥ | hṛdaḥ | ā | vacyamānā | accha | patim | stoma-taṣṭā | jigāti |
yā | jāgṛviḥ | vidathe | śasyamānā | indra | yat | te | jāyate | viddhi | tasya ||3.39.1||

3.39.2a divaścidā pūrvyā jāyamānā vi jāgṛvirvidathe śasyamānā |
3.39.2c bhadrā vastrāṇyarjunā vasānā seyamasme sanajā pitryā dhīḥ ||

divaḥ | cit | ā | pūrvyā | jāyamānā | vi | jāgṛviḥ | vidathe | śasyamānā |
bhadrā | vastrāṇi | arjunā | vasānā | sā | iyam | asme iti | sana-jā | pitryā | dhīḥ ||3.39.2||

3.39.3a yamā cidatra yamasūrasūta jihvāyā agraṁ patadā hyasthāt |
3.39.3c vapūṁṣi jātā mithunā sacete tamohanā tapuṣo budhna etā ||

yamā | cit | atra | yama-sūḥ | asūta | jihvāyāḥ | agram | patat | ā | hi | asthāt |
vapūṁṣi | jātā | mithunā | sacete iti | tamaḥ-hanā | tapuṣaḥ | budhne | ā-itā ||3.39.3||

3.39.4a nakireṣāṁ ninditā martyeṣu ye asmākaṁ pitaro goṣu yodhāḥ |
3.39.4c indra eṣāṁ dṛṁhitā māhināvānudgotrāṇi sasṛje daṁsanāvān ||

nakiḥ | eṣām | ninditā | martyeṣu | ye | asmākam | pitaraḥ | goṣu | yodhāḥ |
indraḥ | eṣām | dṛṁhitā | māhina-vān | ut | gotrāṇi | sasṛje | daṁsanā-vān ||3.39.4||

3.39.5a sakhā ha yatra sakhibhirnavagvairabhijñvā satvabhirgā anugman |
3.39.5c satyaṁ tadindro daśabhirdaśagvaiḥ sūryaṁ viveda tamasi kṣiyantam ||

sakhā | ha | yatra | sakhi-bhiḥ | nava-gvaiḥ | abhi-jñu | ā | satva-bhiḥ | gāḥ | anu-gman |
satyam | tat | indraḥ | daśa-bhiḥ | daśa-gvaiḥ | sūryam | viveda | tamasi | kṣiyantam ||3.39.5||

3.39.6a indro madhu saṁbhṛtamusriyāyāṁ padvadviveda śaphavanname goḥ |
3.39.6c guhā hitaṁ guhyaṁ gūḻhamapsu haste dadhe dakṣiṇe dakṣiṇāvān ||

indraḥ | madhu | sam-bhṛtam | usriyāyām | pat-vat | viveda | śapha-vat | name | goḥ |
guhā | hitam | guhyam | gūḻham | ap-su | haste | dadhe | dakṣiṇe | dakṣiṇa-vān ||3.39.6||

3.39.7a jyotirvṛṇīta tamaso vijānannāre syāma duritādabhīke |
3.39.7c imā giraḥ somapāḥ somavṛddha juṣasvendra purutamasya kāroḥ ||

jyotiḥ | vṛṇīta | tamasaḥ | vi-jānan | āre | syāma | duḥ-itāt | abhīke |
imāḥ | giraḥ | soma-pāḥ | soma-vṛddha | juṣasva | indra | puru-tamasya | kāroḥ ||3.39.7||

3.39.8a jyotiryajñāya rodasī anu ṣyādāre syāma duritasya bhūreḥ |
3.39.8c bhūri ciddhi tujato martyasya supārāso vasavo barhaṇāvat ||

jyotiḥ | yajñāya | rodasī iti | anu | syāt | āre | syāma | duḥ-itasya | bhūreḥ |
bhūri | cit | hi | tujataḥ | martyasya | su-pārāsaḥ | vasavaḥ | barhaṇā-vat ||3.39.8||

3.39.9a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.39.9c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.39.9||


3.40.1a indra tvā vṛṣabhaṁ vayaṁ sute some havāmahe |
3.40.1c sa pāhi madhvo andhasaḥ ||

indra | tvā | vṛṣabham | vayam | sute | some | havāmahe |
saḥ | pāhi | madhvaḥ | andhasaḥ ||3.40.1||

3.40.2a indra kratuvidaṁ sutaṁ somaṁ harya puruṣṭuta |
3.40.2c pibā vṛṣasva tātṛpim ||

indra | kratu-vidam | sutam | somam | harya | puru-stuta |
piba | ā | vṛṣasva | tatṛpim ||3.40.2||

3.40.3a indra pra ṇo dhitāvānaṁ yajñaṁ viśvebhirdevebhiḥ |
3.40.3c tira stavāna viśpate ||

indra | pra | naḥ | dhita-vānam | yajñam | viśvebhiḥ | devebhiḥ |
tira | stavāna | viśpate ||3.40.3||

3.40.4a indra somāḥ sutā ime tava pra yanti satpate |
3.40.4c kṣayaṁ candrāsa indavaḥ ||

indra | somāḥ | sutāḥ | ime | tava | pra | yanti | sat-pate |
kṣayam | candrāsaḥ | indavaḥ ||3.40.4||

3.40.5a dadhiṣvā jaṭhare sutaṁ somamindra vareṇyam |
3.40.5c tava dyukṣāsa indavaḥ ||

dadhiṣva | jaṭhare | sutam | somam | indra | vareṇyam |
tava | dyukṣāsaḥ | indavaḥ ||3.40.5||

3.40.6a girvaṇaḥ pāhi naḥ sutaṁ madhordhārābhirajyase |
3.40.6c indra tvādātamidyaśaḥ ||

girvaṇaḥ | pāhi | naḥ | sutam | madhoḥ | dhārābhiḥ | ajyase |
indra | tvā-dātam | it | yaśaḥ ||3.40.6||

3.40.7a abhi dyumnāni vanina indraṁ sacante akṣitā |
3.40.7c pītvī somasya vāvṛdhe ||

abhi | dyumnāni | vaninaḥ | indram | sacante | akṣitā |
pītvī | somasya | vavṛdhe ||3.40.7||

3.40.8a arvāvato na ā gahi parāvataśca vṛtrahan |
3.40.8c imā juṣasva no giraḥ ||

arvā-vataḥ | naḥ | ā | gahi | parā-vataḥ | ca | vṛtra-han |
imāḥ | juṣasva | naḥ | giraḥ ||3.40.8||

3.40.9a yadantarā parāvatamarvāvataṁ ca hūyase |
3.40.9c indreha tata ā gahi ||

yat | antarā | parā-vatam | arvā-vatam | ca | hūyase |
indra | iha | tataḥ | ā | gahi ||3.40.9||


3.41.1a ā tū na indra madryagghuvānaḥ somapītaye |
3.41.1c haribhyāṁ yāhyadrivaḥ ||

ā | tu | naḥ | indra | madryak | huvānaḥ | soma-pītaye |
hari-bhyām | yāhi | adri-vaḥ ||3.41.1||

3.41.2a satto hotā na ṛtviyastistire barhirānuṣak |
3.41.2c ayujranprātaradrayaḥ ||

sattaḥ | hotā | naḥ | ṛtviyaḥ | tistire | barhiḥ | ānuṣak |
ayujran | prātaḥ | adrayaḥ ||3.41.2||

3.41.3a imā brahma brahmavāhaḥ kriyanta ā barhiḥ sīda |
3.41.3c vīhi śūra puroḻāśam ||

imā | brahma | brahma-vāhaḥ | kriyante | ā | barhiḥ | sīda |
vīhi | śūra | puroḻāśam ||3.41.3||

3.41.4a rārandhi savaneṣu ṇa eṣu stomeṣu vṛtrahan |
3.41.4c uktheṣvindra girvaṇaḥ ||

rarandhi | savaneṣu | naḥ | eṣu | stomeṣu | vṛtra-han |
uktheṣu | indra | girvaṇaḥ ||3.41.4||

3.41.5a matayaḥ somapāmuruṁ rihanti śavasaspatim |
3.41.5c indraṁ vatsaṁ na mātaraḥ ||

matayaḥ | soma-pām | urum | rihanti | śavasaḥ | patim |
indram | vatsam | na | mātaraḥ ||3.41.5||

3.41.6a sa mandasvā hyandhaso rādhase tanvā mahe |
3.41.6c na stotāraṁ nide karaḥ ||

saḥ | mandasva | hi | andhasaḥ | rādhase | tanvā | mahe |
na | stotāram | nide | karaḥ ||3.41.6||

3.41.7a vayamindra tvāyavo haviṣmanto jarāmahe |
3.41.7c uta tvamasmayurvaso ||

vayam | indra | tvā-yavaḥ | haviṣmantaḥ | jarāmahe |
uta | tvam | asma-yuḥ | vaso iti ||3.41.7||

3.41.8a māre asmadvi mumuco haripriyārvāṅyāhi |
3.41.8c indra svadhāvo matsveha ||

mā | āre | asmat | vi | mumucaḥ | hari-priya | ārvāṅ | yāhi |
indra | svadhā-vaḥ | matsva | iha ||3.41.8||

3.41.9a arvāñcaṁ tvā sukhe rathe vahatāmindra keśinā |
3.41.9c ghṛtasnū barhirāsade ||

arvāñcam | tvā | su-khe | rathe | vahatām | indra | keśinā |
ghṛtasnū iti ghṛta-snū | barhiḥ | ā-sade ||3.41.9||


3.42.1a upa naḥ sutamā gahi somamindra gavāśiram |
3.42.1c haribhyāṁ yaste asmayuḥ ||

upa | naḥ | sutam | ā | gahi | somam | indra | go-āśiram |
hari-bhyām | yaḥ | te | asma-yuḥ ||3.42.1||

3.42.2a tamindra madamā gahi barhiḥṣṭhāṁ grāvabhiḥ sutam |
3.42.2c kuvinnvasya tṛpṇavaḥ ||

tam | indra | madam | ā | gahi | barhiḥ-sthām | grāva-bhiḥ | sutam |
kuvit | nu | asya | tṛṣṇavaḥ ||3.42.2||

3.42.3a indramitthā giro mamācchāguriṣitā itaḥ |
3.42.3c āvṛte somapītaye ||

indram | itthā | giraḥ | mama | accha | aguḥ | iṣitāḥ | itaḥ |
ā-vṛte | soma-pītaye ||3.42.3||

3.42.4a indraṁ somasya pītaye stomairiha havāmahe |
3.42.4c ukthebhiḥ kuvidāgamat ||

indram | somasya | pītaye | stomaiḥ | iha | havāmahe |
ukthebhiḥ | kuvit | ā-gamat ||3.42.4||

3.42.5a indra somāḥ sutā ime tāndadhiṣva śatakrato |
3.42.5c jaṭhare vājinīvaso ||

indra | somāḥ | sutāḥ | ime | tān | dadhiṣva | śatakrato iti śata-krato |
jaṭhare | vājinīvaso iti vājinī-vaso ||3.42.5||

3.42.6a vidmā hi tvā dhanaṁjayaṁ vājeṣu dadhṛṣaṁ kave |
3.42.6c adhā te sumnamīmahe ||

vidma | hi | tvā | dhanam-jayam | vājeṣu | dadhṛṣam | kave |
adha | te | sumnam | īmahe ||3.42.6||

3.42.7a imamindra gavāśiraṁ yavāśiraṁ ca naḥ piba |
3.42.7c āgatyā vṛṣabhiḥ sutam ||

imam | indra | go-āśiram | yava-āśiram | ca | naḥ | piba |
ā-gatya | vṛṣa-bhiḥ | sutam ||3.42.7||

3.42.8a tubhyedindra sva okye somaṁ codāmi pītaye |
3.42.8c eṣa rārantu te hṛdi ||

tubhya | it | indra | sve | okye | somam | codāmi | pītaye |
eṣaḥ | rarantu | te | hṛdi ||3.42.8||

3.42.9a tvāṁ sutasya pītaye pratnamindra havāmahe |
3.42.9c kuśikāso avasyavaḥ ||

tvām | sutasya | pītaye | pratnam | indra | havāmahe |
kuśikāsaḥ | avasyavaḥ ||3.42.9||


3.43.1a ā yāhyarvāṅupa vandhureṣṭhāstavedanu pradivaḥ somapeyam |
3.43.1c priyā sakhāyā vi mucopa barhistvāmime havyavāho havante ||

ā | yāhi | arvāṅ | upa | vandhure-sthāḥ | tava | it | anu | pra-divaḥ | soma-peyam |
priyā | sakhāyā | vi | muca | upa | barhiḥ | tvām | ime | havya-vāhaḥ | havante ||3.43.1||

3.43.2a ā yāhi pūrvīrati carṣaṇīrām̐ arya āśiṣa upa no haribhyām |
3.43.2c imā hi tvā matayaḥ stomataṣṭā indra havante sakhyaṁ juṣāṇāḥ ||

ā | yāhi | pūrvīḥ | ati | carṣaṇīḥ | ā | aryaḥ | ā-śiṣaḥ | upa | naḥ | hari-bhyām |
imāḥ | hi | tvā | matayaḥ | stoma-taṣṭāḥ | indra | havante | sakhyam | juṣāṇāḥ ||3.43.2||

3.43.3a ā no yajñaṁ namovṛdhaṁ sajoṣā indra deva haribhiryāhi tūyam |
3.43.3c ahaṁ hi tvā matibhirjohavīmi ghṛtaprayāḥ sadhamāde madhūnām ||

ā | naḥ | yajñam | namaḥ-vṛdham | sa-joṣāḥ | indra | deva | hari-bhiḥ | yāhi | tūyam |
aham | hi | tvā | mati-bhiḥ | johavīmi | ghṛta-prayāḥ | sadha-māde | madhūnām ||3.43.3||

3.43.4a ā ca tvāmetā vṛṣaṇā vahāto harī sakhāyā sudhurā svaṅgā |
3.43.4c dhānāvadindraḥ savanaṁ juṣāṇaḥ sakhā sakhyuḥ śṛṇavadvandanāni ||

ā | ca | tvām | etā | vṛṣaṇā | vahātaḥ | harī iti | sakhāyā | su-dhurā | su-aṅgā |
dhānā-vat | indraḥ | savanam | juṣāṇaḥ | sakhā | sakhyuḥ | śṛṇavat | vandanāni ||3.43.4||

3.43.5a kuvinmā gopāṁ karase janasya kuvidrājānaṁ maghavannṛjīṣin |
3.43.5c kuvinma ṛṣiṁ papivāṁsaṁ sutasya kuvinme vasvo amṛtasya śikṣāḥ ||

kuvit | mā | gopām | karase | janasya | kuvit | rājānam | magha-van | ṛjīṣin |
kuvit | mā | ṛṣim | papi-vāṁsam | sutasya | kuvit | me | vasvaḥ | amṛtasya | śikṣāḥ ||3.43.5||

3.43.6a ā tvā bṛhanto harayo yujānā arvāgindra sadhamādo vahantu |
3.43.6c pra ye dvitā diva ṛñjantyātāḥ susaṁmṛṣṭāso vṛṣabhasya mūrāḥ ||

ā | tvā | bṛhantaḥ | harayaḥ | yujānāḥ | arvāk | indra | sadha-mādaḥ | vahantu |
pra | ye | dvitā | divaḥ | ṛñjanti | ātāḥ | su-saṁmṛṣṭāsaḥ | vṛṣabhasya | mūrāḥ ||3.43.6||

3.43.7a indra piba vṛṣadhūtasya vṛṣṇa ā yaṁ te śyena uśate jabhāra |
3.43.7c yasya made cyāvayasi pra kṛṣṭīryasya made apa gotrā vavartha ||

indra | piba | vṛṣa-dhūtasya | vṛṣṇaḥ | ā | yam | te | śyenaḥ | uśate | jabhāra |
yasya | made | cyavayasi | pra | kṛṣṭīḥ | yasya | made | apa | gotrā | vavartha ||3.43.7||

3.43.8a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.43.8c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.43.8||


3.44.1a ayaṁ te astu haryataḥ soma ā haribhiḥ sutaḥ |
3.44.1c juṣāṇa indra haribhirna ā gahyā tiṣṭha haritaṁ ratham ||

ayam | te | astu | haryataḥ | somaḥ | ā | hari-bhiḥ | sutaḥ |
juṣāṇaḥ | indra | hari-bhiḥ | naḥ | ā | gahi | ā | tiṣṭha | haritam | ratham ||3.44.1||

3.44.2a haryannuṣasamarcayaḥ sūryaṁ haryannarocayaḥ |
3.44.2c vidvām̐ścikitvānharyaśva vardhasa indra viśvā abhi śriyaḥ ||

haryan | uṣasam | arcayaḥ | sūryam | haryan | arocayaḥ |
vidvān | cikitvān | hari-aśva | vardhase | indra | viśvāḥ | abhi | śriyaḥ ||3.44.2||

3.44.3a dyāmindro haridhāyasaṁ pṛthivīṁ harivarpasam |
3.44.3c adhārayaddharitorbhūri bhojanaṁ yayorantarhariścarat ||

dyām | indraḥ | hari-dhāyasam | pṛthivīm | hari-varpasam |
adhārayat | haritoḥ | bhūri | bhojanam | yayoḥ | antaḥ | hariḥ | carat ||3.44.3||

3.44.4a jajñāno harito vṛṣā viśvamā bhāti rocanam |
3.44.4c haryaśvo haritaṁ dhatta āyudhamā vajraṁ bāhvorharim ||

jajñānaḥ | haritaḥ | vṛṣā | viśvam | ā | bhāti | rocanam |
hari-aśvaḥ | haritam | dhatte | āyudham | ā | vajram | bāhvoḥ | harim ||3.44.4||

3.44.5a indro haryantamarjunaṁ vajraṁ śukrairabhīvṛtam |
3.44.5c apāvṛṇoddharibhiradribhiḥ sutamudgā haribhirājata ||

indraḥ | haryantam | arjunam | vajram | śukraiḥ | abhi-vṛtam |
apa | avṛṇot | hari-bhiḥ | adri-bhiḥ | sutam | ut | gāḥ | hari-bhiḥ | ājata ||3.44.5||


3.45.1a ā mandrairindra haribhiryāhi mayūraromabhiḥ |
3.45.1c mā tvā ke cinni yamanviṁ na pāśino'ti dhanveva tām̐ ihi ||

ā | mandraiḥ | indra | hari-bhiḥ | yāhi | mayūraroma-bhiḥ |
mā | tvā | ke | cit | ni | yaman | vim | na | pāśinaḥ | ati | dhanva-iva | tān | ihi ||3.45.1||

3.45.2a vṛtrakhādo valaṁrujaḥ purāṁ darmo apāmajaḥ |
3.45.2c sthātā rathasya haryorabhisvara indro dṛḻhā cidārujaḥ ||

vṛtra-khādaḥ | valam-rujaḥ | purām | darmaḥ | apām | ajaḥ |
sthātā | rathasya | haryoḥ | abhi-svare | indraḥ | dṛḻhā | cit | ā-rujaḥ ||3.45.2||

3.45.3a gambhīrām̐ udadhīm̐riva kratuṁ puṣyasi gā iva |
3.45.3c pra sugopā yavasaṁ dhenavo yathā hradaṁ kulyā ivāśata ||

gambhīrān | udadhīn-iva | kratum | puṣyasi | gāḥ-iva |
pra | su-gopāḥ | yavasam | dhenavaḥ | yathā | hradam | kulyāḥ-iva | āśata ||3.45.3||

3.45.4a ā nastujaṁ rayiṁ bharāṁśaṁ na pratijānate |
3.45.4c vṛkṣaṁ pakvaṁ phalamaṅkīva dhūnuhīndra saṁpāraṇaṁ vasu ||

ā | naḥ | tujam | rayim | bhara | aṁśam | na | prati-jānate |
vṛkṣam | pakvam | phalam | aṅkī-iva | dhūnuhi | indra | sam-pāraṇam | vasu ||3.45.4||

3.45.5a svayurindra svarāḻasi smaddiṣṭiḥ svayaśastaraḥ |
3.45.5c sa vāvṛdhāna ojasā puruṣṭuta bhavā naḥ suśravastamaḥ ||

sva-yuḥ | indra | sva-rāṭ | asi | smat-diṣṭiḥ | svayaśaḥ-taraḥ |
saḥ | vavṛdhānaḥ | ojasā | puru-stuta | bhava | naḥ | suśravaḥ-tamaḥ ||3.45.5||


3.46.1a yudhmasya te vṛṣabhasya svarāja ugrasya yūnaḥ sthavirasya ghṛṣveḥ |
3.46.1c ajūryato vajriṇo vīryāṇīndra śrutasya mahato mahāni ||

yudhmasya | te | vṛṣabhasya | sva-rājaḥ | ugrasya | yūnaḥ | sthavirasya | ghṛṣveḥ |
ajūryataḥ | vajriṇaḥ | vīryāṇi | indra | śrutasya | mahataḥ | mahāni ||3.46.1||

3.46.2a mahām̐ asi mahiṣa vṛṣṇyebhirdhanaspṛdugra sahamāno anyān |
3.46.2c eko viśvasya bhuvanasya rājā sa yodhayā ca kṣayayā ca janān ||

mahān | asi | mahiṣa | vṛṣṇyebhiḥ | dhana-spṛt | ugra | sahamānaḥ | anyān |
ekaḥ | viśvasya | bhuvanasya | rājā | saḥ | yodhaya | ca | kṣayaya | ca | janān ||3.46.2||

3.46.3a pra mātrābhī ririce rocamānaḥ pra devebhirviśvato apratītaḥ |
3.46.3c pra majmanā diva indraḥ pṛthivyāḥ prorormaho antarikṣādṛjīṣī ||

pra | mātrābhiḥ | ririce | rocamānaḥ | pra | devebhiḥ | viśvataḥ | aprati-itaḥ |
pra | majmanā | divaḥ | indraḥ | pṛthivyāḥ | pra | uroḥ | mahaḥ | antarikṣāt | ṛjīṣī ||3.46.3||

3.46.4a uruṁ gabhīraṁ januṣābhyugraṁ viśvavyacasamavataṁ matīnām |
3.46.4c indraṁ somāsaḥ pradivi sutāsaḥ samudraṁ na sravata ā viśanti ||

urum | gabhīram | januṣā | abhi | ugram | viśva-vyacasam | avatam | matīnām |
indram | somāsaḥ | pra-divi | sutāsaḥ | samudram | na | sravataḥ | ā | viśanti ||3.46.4||

3.46.5a yaṁ somamindra pṛthivīdyāvā garbhaṁ na mātā bibhṛtastvāyā |
3.46.5c taṁ te hinvanti tamu te mṛjantyadhvaryavo vṛṣabha pātavā u ||

yam | somam | indra | pṛthivīdyāvā | garbham | na | mātā | bibhṛtaḥ | tvā-yā |
tam | te | hinvanti | tam | ūm̐ iti | te | mṛjanti | adhvaryavaḥ | vṛṣabha | pātavai | ūm̐ iti ||3.46.5||


3.47.1a marutvām̐ indra vṛṣabho raṇāya pibā somamanuṣvadhaṁ madāya |
3.47.1c ā siñcasva jaṭhare madhva ūrmiṁ tvaṁ rājāsi pradivaḥ sutānām ||

marutvān | indra | vṛṣabhaḥ | raṇāya | piba | somam | anu-svadham | madāya |
ā | siñcasva | jaṭhare | madhvaḥ | ūrmim | tvam | rājā | asi | pra-divaḥ | sutānām ||3.47.1||

3.47.2a sajoṣā indra sagaṇo marudbhiḥ somaṁ piba vṛtrahā śūra vidvān |
3.47.2c jahi śatrūm̐rapa mṛdho nudasvāthābhayaṁ kṛṇuhi viśvato naḥ ||

sa-joṣāḥ | indra | sa-gaṇaḥ | marut-bhiḥ | somam | piba | vṛtra-hā | śūra | vidvān |
jahi | śatrūn | apa | mṛdhaḥ | nudasva | atha | abhayam | kṛṇuhi | viśvataḥ | naḥ ||3.47.2||

3.47.3a uta ṛtubhirṛtupāḥ pāhi somamindra devebhiḥ sakhibhiḥ sutaṁ naḥ |
3.47.3c yām̐ ābhajo maruto ye tvānvahanvṛtramadadhustubhyamojaḥ ||

uta | ṛtu-bhiḥ | ṛtu-pāḥ | pāhi | somam | indra | devebhiḥ | sakhi-bhiḥ | sutam | naḥ |
yān | ā | abhajaḥ | marutaḥ | ye | tvā | anu | ahan | vṛtram | adadhuḥ | tubhyam | ojaḥ ||3.47.3||

3.47.4a ye tvāhihatye maghavannavardhanye śāmbare harivo ye gaviṣṭau |
3.47.4c ye tvā nūnamanumadanti viprāḥ pibendra somaṁ sagaṇo marudbhiḥ ||

ye | tvā | ahi-hatye | magha-van | avardhan | ye | śāmbare | hari-vaḥ | ye | go-iṣṭau |
ye | tvā | nūnam | anu-madanti | viprāḥ | piba | indra | somam | sa-gaṇaḥ | marut-bhiḥ ||3.47.4||

3.47.5a marutvantaṁ vṛṣabhaṁ vāvṛdhānamakavāriṁ divyaṁ śāsamindram |
3.47.5c viśvāsāhamavase nūtanāyograṁ sahodāmiha taṁ huvema ||

marutvantam | vṛṣabham | vavṛdhānam | akava-arim | divyam | śāsam | indram |
viśva-saham | avase | nūtanāya | ugram | sahaḥ-dām | iha | tam | huvema ||3.47.5||


3.48.1a sadyo ha jāto vṛṣabhaḥ kanīnaḥ prabhartumāvadandhasaḥ sutasya |
3.48.1c sādhoḥ piba pratikāmaṁ yathā te rasāśiraḥ prathamaṁ somyasya ||

sadyaḥ | ha | jātaḥ | vṛṣabhaḥ | kanīnaḥ | pra-bhartum | āvat | andhasaḥ | sutasya |
sādhoḥ | piba | prati-kāmam | yathā | te | rasa-āśiraḥ | prathamam | somyasya ||3.48.1||

3.48.2a yajjāyathāstadaharasya kāmeṁ'śoḥ pīyūṣamapibo giriṣṭhām |
3.48.2c taṁ te mātā pari yoṣā janitrī mahaḥ piturdama āsiñcadagre ||

yat | jāyathāḥ | tat | ahaḥ | asya | kāme | aṁśoḥ | pīyūṣam | apibaḥ | giri-sthām |
tam | te | mātā | pari | yoṣā | janitrī | mahaḥ | pituḥ | dame | ā | asiñcat | agre ||3.48.2||

3.48.3a upasthāya mātaramannamaiṭṭa tigmamapaśyadabhi somamūdhaḥ |
3.48.3c prayāvayannacaradgṛtso anyānmahāni cakre purudhapratīkaḥ ||

upa-sthāya | mātaram | annam | aiṭṭa | tigmam | apaśyat | abhi | somam | ūdhaḥ |
pra-yavayan | acarat | gṛtsaḥ | anyān | mahāni | cakre | purudha-pratīkaḥ ||3.48.3||

3.48.4a ugrasturāṣāḻabhibhūtyojā yathāvaśaṁ tanvaṁ cakra eṣaḥ |
3.48.4c tvaṣṭāramindro januṣābhibhūyāmuṣyā somamapibaccamūṣu ||

ugraḥ | turāṣāṭ | abhibhūti-ojāḥ | yathā-vaśam | tanvam | cakre | eṣaḥ |
tvaṣṭāram | indraḥ | januṣā | abhi-bhūya | ā-muṣya | somam | apibat | camūṣu ||3.48.4||

3.48.5a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.48.5c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.48.5||


3.49.1a śaṁsā mahāmindraṁ yasminviśvā ā kṛṣṭayaḥ somapāḥ kāmamavyan |
3.49.1c yaṁ sukratuṁ dhiṣaṇe vibhvataṣṭaṁ ghanaṁ vṛtrāṇāṁ janayanta devāḥ ||

śaṁsa | mahām | indram | yasmin | viśvāḥ | ā | kṛṣṭayaḥ | soma-pāḥ | kāmam | avyan |
yam | su-kratum | dhiṣaṇe iti | vibhva-taṣṭam | ghanam | vṛtrāṇām | janayanta | devāḥ ||3.49.1||

3.49.2a yaṁ nu nakiḥ pṛtanāsu svarājaṁ dvitā tarati nṛtamaṁ hariṣṭhām |
3.49.2c inatamaḥ satvabhiryo ha śūṣaiḥ pṛthujrayā aminādāyurdasyoḥ ||

yam | nu | nakiḥ | pṛtanāsu | sva-rājam | dvitā | tarati | nṛ-tamam | hari-sthām |
ina-tamaḥ | satva-bhiḥ | yaḥ | ha | śūṣaiḥ | pṛthu-jrayāḥ | amināt | āyuḥ | dasyoḥ ||3.49.2||

3.49.3a sahāvā pṛtsu taraṇirnārvā vyānaśī rodasī mehanāvān |
3.49.3c bhago na kāre havyo matīnāṁ piteva cāruḥ suhavo vayodhāḥ ||

saha-vā | pṛt-su | taraṇiḥ | na | arvā | vi-ānaśiḥ | rodasī iti | mehanā-vān |
bhagaḥ | na | kāre | havyaḥ | matīnām | pitā-iva | cāruḥ | su-havaḥ | vayaḥ-dhāḥ ||3.49.3||

3.49.4a dhartā divo rajasaspṛṣṭa ūrdhvo ratho na vāyurvasubhirniyutvān |
3.49.4c kṣapāṁ vastā janitā sūryasya vibhaktā bhāgaṁ dhiṣaṇeva vājam ||

dhartā | divaḥ | rajasaḥ | pṛṣṭaḥ | ūrdhvaḥ | rathaḥ | na | vāyuḥ | vasu-bhiḥ | niyutvān |
kṣapām | vastā | janitā | sūryasya | vi-bhaktā | bhāgam | dhiṣaṇā-iva | vājam ||3.49.4||

3.49.5a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.49.5c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.49.5||


3.50.1a indraḥ svāhā pibatu yasya soma āgatyā tumro vṛṣabho marutvān |
3.50.1c oruvyacāḥ pṛṇatāmebhirannairāsya havistanvaḥ kāmamṛdhyāḥ ||

indraḥ | svāhā | pibatu | yasya | somaḥ | ā-gatya | tumraḥ | vṛṣabhaḥ | marutvān |
ā | uru-vyacāḥ | pṛṇatām | ebhiḥ | annaiḥ | ā | asya | haviḥ | tanvaḥ | kāmam | ṛdhyāḥ ||3.50.1||

3.50.2a ā te saparyū javase yunajmi yayoranu pradivaḥ śruṣṭimāvaḥ |
3.50.2c iha tvā dheyurharayaḥ suśipra pibā tvasya suṣutasya cāroḥ ||

ā | te | saparyū iti | javase | yunajmi | yayoḥ | anu | pra-divaḥ | śruṣṭim | āvaḥ |
iha | tvā | dheyuḥ | harayaḥ | su-śipra | piba | tu | asya | su-sutasya | cāroḥ ||3.50.2||

3.50.3a gobhirmimikṣuṁ dadhire supāramindraṁ jyaiṣṭhyāya dhāyase gṛṇānāḥ |
3.50.3c mandānaḥ somaṁ papivām̐ ṛjīṣintsamasmabhyaṁ purudhā gā iṣaṇya ||

gobhiḥ | mimikṣum | dadhire | su-pāram | indram | jyaiṣṭhyāya | dhāyase | gṛṇānāḥ |
mandānaḥ | somam | papi-vān | ṛjīṣin | sam | asmabhyam | purudhā | gāḥ | iṣaṇya ||3.50.3||

3.50.4a imaṁ kāmaṁ mandayā gobhiraśvaiścandravatā rādhasā paprathaśca |
3.50.4c svaryavo matibhistubhyaṁ viprā indrāya vāhaḥ kuśikāso akran ||

imam | kāmam | mandaya | go-bhiḥ | aśvaiḥ | candra-vatā | rādhasā | paprathaḥ | ca |
svaḥ-yavaḥ | mati-bhiḥ | tubhyam | viprāḥ | indrāya | vāhaḥ | kuśikāsaḥ | akran ||3.50.4||

3.50.5a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.50.5c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.50.5||


3.51.1a carṣaṇīdhṛtaṁ maghavānamukthyamindraṁ giro bṛhatīrabhyanūṣata |
3.51.1c vāvṛdhānaṁ puruhūtaṁ suvṛktibhiramartyaṁ jaramāṇaṁ divedive ||

carṣaṇi-dhṛtam | magha-vānam | ukthyam | indram | giraḥ | bṛhatīḥ | abhi | anūṣata |
vavṛdhānam | puru-hūtam | suvṛkti-bhiḥ | amartyam | jaramāṇam | dive-dive ||3.51.1||

3.51.2a śatakratumarṇavaṁ śākinaṁ naraṁ giro ma indramupa yanti viśvataḥ |
3.51.2c vājasaniṁ pūrbhidaṁ tūrṇimapturaṁ dhāmasācamabhiṣācaṁ svarvidam ||

śata-kratum | arṇavam | śākinam | naram | giraḥ | me | indram | upa | yanti | viśvataḥ |
vāja-sanim | pūḥ-bhidam | tūrṇim | ap-turam | dhāma-sācam | abhi-sācam | svaḥ-vidam ||3.51.2||

3.51.3a ākare vasorjaritā panasyate'nehasaḥ stubha indro duvasyati |
3.51.3c vivasvataḥ sadana ā hi pipriye satrāsāhamabhimātihanaṁ stuhi ||

ā-kare | vasoḥ | jaritā | panasyate | anehasaḥ | stubhaḥ | indraḥ | duvasyati |
vivasvataḥ | sadane | ā | hi | pipriye | satrā-saham | abhimāti-hanam | stuhi ||3.51.3||

3.51.4a nṛṇāmu tvā nṛtamaṁ gīrbhirukthairabhi pra vīramarcatā sabādhaḥ |
3.51.4c saṁ sahase purumāyo jihīte namo asya pradiva eka īśe ||

nṛṇām | ūm̐ iti | tvā | nṛ-tamam | gīḥ-bhiḥ | ukthaiḥ | abhi | pra | vīram | arcata | sa-bādhaḥ |
sam | sahase | puru-māyaḥ | jihīte | namaḥ | asya | pra-divaḥ | ekaḥ | īśe ||3.51.4||

3.51.5a pūrvīrasya niṣṣidho martyeṣu purū vasūni pṛthivī bibharti |
3.51.5c indrāya dyāva oṣadhīrutāpo rayiṁ rakṣanti jīrayo vanāni ||

pūrvīḥ | asya | niḥ-sidhaḥ | martyeṣu | puru | vasūni | pṛthivī | bibharti |
indrāya | dyāvaḥ | oṣadhīḥ | uta | āpaḥ | rayim | rakṣanti | jīrayaḥ | vanāni ||3.51.5||

3.51.6a tubhyaṁ brahmāṇi gira indra tubhyaṁ satrā dadhire harivo juṣasva |
3.51.6c bodhyāpiravaso nūtanasya sakhe vaso jaritṛbhyo vayo dhāḥ ||

tubhyam | brahmāṇi | giraḥ | indra | tubhyam | satrā | dadhire | hari-vaḥ | juṣasva |
bodhi | āpiḥ | avasaḥ | nūtanasya | sakhe | vaso iti | jaritṛ-bhyaḥ | vayaḥ | dhāḥ ||3.51.6||

3.51.7a indra marutva iha pāhi somaṁ yathā śāryāte apibaḥ sutasya |
3.51.7c tava praṇītī tava śūra śarmannā vivāsanti kavayaḥ suyajñāḥ ||

indra | marutvaḥ | iha | pāhi | somam | yathā | śāryāte | apibaḥ | sutasya |
tava | pra-nītī | tava | śūra | śarman | ā | vivāsanti | kavayaḥ | su-yajñāḥ ||3.51.7||

3.51.8a sa vāvaśāna iha pāhi somaṁ marudbhirindra sakhibhiḥ sutaṁ naḥ |
3.51.8c jātaṁ yattvā pari devā abhūṣanmahe bharāya puruhūta viśve ||

saḥ | vāvaśānaḥ | iha | pāhi | somam | marut-bhiḥ | indra | sakhi-bhiḥ | sutam | naḥ |
jātam | yat | tvā | pari | devāḥ | abhūṣan | mahe | bharāya | puru-hūta | viśve ||3.51.8||

3.51.9a aptūrye maruta āpireṣo'mandannindramanu dātivārāḥ |
3.51.9c tebhiḥ sākaṁ pibatu vṛtrakhādaḥ sutaṁ somaṁ dāśuṣaḥ sve sadhasthe ||

ap-tūrye | marutaḥ | āpiḥ | eṣaḥ | amandan | indram | anu | dāti-vārāḥ |
tebhiḥ | sākam | pibatu | vṛtra-khādaḥ | sutam | somam | dāśuṣaḥ | sve | sadha-sthe ||3.51.9||

3.51.10a idaṁ hyanvojasā sutaṁ rādhānāṁ pate |
3.51.10c pibā tvasya girvaṇaḥ ||

idam | hi | anu | ojasā | sutam | rādhānām | pate |
piba | tu | asya | girvaṇaḥ ||3.51.10||

3.51.11a yaste anu svadhāmasatsute ni yaccha tanvam |
3.51.11c sa tvā mamattu somyam ||

yaḥ | te | anu | svadhām | asat | sute | ni | yaccha | tanvam |
saḥ | tvā | mamattu | somyam ||3.51.11||

3.51.12a pra te aśnotu kukṣyoḥ prendra brahmaṇā śiraḥ |
3.51.12c pra bāhū śūra rādhase ||

pra | te | aśnotu | kukṣyoḥ | pra | indra | brahmaṇā | śiraḥ |
pra | bāhū iti | śūra | rādhase ||3.51.12||


3.52.1a dhānāvantaṁ karambhiṇamapūpavantamukthinam |
3.52.1c indra prātarjuṣasva naḥ ||

dhānā-vantam | karambhiṇam | apūpa-vantam | ukthinam |
indra | prātaḥ | juṣasva | naḥ ||3.52.1||

3.52.2a puroḻāśaṁ pacatyaṁ juṣasvendrā gurasva ca |
3.52.2c tubhyaṁ havyāni sisrate ||

puroḻāśam | pacatyam | juṣasva | indra | ā | gurasva | ca |
tubhyam | havyāni | sisrate ||3.52.2||

3.52.3a puroḻāśaṁ ca no ghaso joṣayāse giraśca naḥ |
3.52.3c vadhūyuriva yoṣaṇām ||

puroḻāśam | ca | naḥ | ghasaḥ | joṣayāse | giraḥ | ca | naḥ |
vadhūyuḥ-iva | yoṣaṇām ||3.52.3||

3.52.4a puroḻāśaṁ sanaśruta prātaḥsāve juṣasva naḥ |
3.52.4c indra kraturhi te bṛhan ||

puroḻāśam | sana-śruta | prātaḥ-sāve | juṣasva | naḥ |
indra | kratuḥ | hi | te | bṛhan ||3.52.4||

3.52.5a mādhyaṁdinasya savanasya dhānāḥ puroḻāśamindra kṛṣveha cārum |
3.52.5c pra yatstotā jaritā tūrṇyartho vṛṣāyamāṇa upa gīrbhirīṭṭe ||

mādhyaṁdinasya | savanasya | dhānāḥ | puroḻāśam | indra | kṛṣva | iha | cārum |
pra | yat | stotā | jaritā | tūrṇi-arthaḥ | vṛṣa-yamāṇaḥ | upa | gīḥ-bhiḥ | īṭṭe ||3.52.5||

3.52.6a tṛtīye dhānāḥ savane puruṣṭuta puroḻāśamāhutaṁ māmahasva naḥ |
3.52.6c ṛbhumantaṁ vājavantaṁ tvā kave prayasvanta upa śikṣema dhītibhiḥ ||

tṛtīye | dhānāḥ | savane | puru-stuta | puroḻāśam | ā-hutam | mamahasva | naḥ |
ṛbhu-mantam | vāja-vantam | tvā | kave | prayasvantaḥ | upa | śikṣema | dhīti-bhiḥ ||3.52.6||

3.52.7a pūṣaṇvate te cakṛmā karambhaṁ harivate haryaśvāya dhānāḥ |
3.52.7c apūpamaddhi sagaṇo marudbhiḥ somaṁ piba vṛtrahā śūra vidvān ||

pūṣaṇ-vate | te | cakṛma | karambham | hari-vate | hari-aśvāya | dhānāḥ |
apūpam | addhi | sa-gaṇaḥ | marut-bhiḥ | somam | piba | vṛtra-hā | śūra | vidvān ||3.52.7||

3.52.8a prati dhānā bharata tūyamasmai puroḻāśaṁ vīratamāya nṛṇām |
3.52.8c divedive sadṛśīrindra tubhyaṁ vardhantu tvā somapeyāya dhṛṣṇo ||

prati | dhānāḥ | bharata | tūyam | asmai | puroḻāśam | vīra-tamāya | nṛṇām |
dive-dive | sa-dṛśīḥ | indra | tubhyam | vardhantu | tvā | soma-peyāya | dhṛṣṇo iti ||3.52.8||


3.53.1a indrāparvatā bṛhatā rathena vāmīriṣa ā vahataṁ suvīrāḥ |
3.53.1c vītaṁ havyānyadhvareṣu devā vardhethāṁ gīrbhiriḻayā madantā ||

indrāparvatā | bṛhatā | rathena | vāmīḥ | iṣaḥ | ā | vahatam | su-vīrāḥ |
vītam | havyāni | adhvareṣu | devā | vardhethām | gīḥ-bhiḥ | iḻayā | madantā ||3.53.1||

3.53.2a tiṣṭhā su kaṁ maghavanmā parā gāḥ somasya nu tvā suṣutasya yakṣi |
3.53.2c piturna putraḥ sicamā rabhe ta indra svādiṣṭhayā girā śacīvaḥ ||

tiṣṭha | su | kam | magha-van | mā | parā | gāḥ | somasya | nu | tvā | su-sutasya | yakṣi |
pituḥ | na | putraḥ | sicam | ā | rabhe | te | indra | svādiṣṭhayā | girā | śacī-vaḥ ||3.53.2||

3.53.3a śaṁsāvādhvaryo prati me gṛṇīhīndrāya vāhaḥ kṛṇavāva juṣṭam |
3.53.3c edaṁ barhiryajamānasya sīdāthā ca bhūdukthamindrāya śastam ||

śaṁsāva | adhvaryo iti | prati | me | gṛṇīhi | indrāya | vāhaḥ | kṛṇavāva | juṣṭam |
ā | idam | barhiḥ | yajamānasya | sīda | atha | ca | bhūt | uktham | indrāya | śastam ||3.53.3||

3.53.4a jāyedastaṁ maghavantsedu yonistadittvā yuktā harayo vahantu |
3.53.4c yadā kadā ca sunavāma somamagniṣṭvā dūto dhanvātyaccha ||

jāyā | it | astam | magha-van | sā | it | ūm̐ iti | yoniḥ | tat | it | tvā | yuktāḥ | harayaḥ | vahantu |
yadā | kadā | ca | sunavāma | somam | agniḥ | tvā | dūtaḥ | dhanvāti | accha ||3.53.4||

3.53.5a parā yāhi maghavannā ca yāhīndra bhrātarubhayatrā te artham |
3.53.5c yatrā rathasya bṛhato nidhānaṁ vimocanaṁ vājino rāsabhasya ||

parā | yāhi | magha-van | ā | ca | yāhi | indra | bhrātaḥ | ubhayatra | te | artham |
yatra | rathasya | bṛhataḥ | ni-dhānam | vi-mocanam | vājinaḥ | rāsabhasya ||3.53.5||

3.53.6a apāḥ somamastamindra pra yāhi kalyāṇīrjāyā suraṇaṁ gṛhe te |
3.53.6c yatrā rathasya bṛhato nidhānaṁ vimocanaṁ vājino dakṣiṇāvat ||

apāḥ | somam | astam | indra | pra | yāhi | kalyāṇīḥ | jāyā | su-raṇam | gṛhe | te |
yatra | rathasya | bṛhataḥ | ni-dhānam | vi-mocanam | vājinaḥ | dakṣiṇā-vat ||3.53.6||

3.53.7a ime bhojā aṅgiraso virūpā divasputrāso asurasya vīrāḥ |
3.53.7c viśvāmitrāya dadato maghāni sahasrasāve pra tiranta āyuḥ ||

ime | bhojāḥ | aṅgirasaḥ | vi-rūpāḥ | divaḥ | putrāsaḥ | asurasya | vīrāḥ |
viśvāmitrāya | dadataḥ | maghāni | sahasra-sāve | pra | tirante | āyuḥ ||3.53.7||

3.53.8a rūpaṁrūpaṁ maghavā bobhavīti māyāḥ kṛṇvānastanvaṁ pari svām |
3.53.8c triryaddivaḥ pari muhūrtamāgātsvairmantrairanṛtupā ṛtāvā ||

rūpam-rūpam | magha-vā | bobhavīti | māyāḥ | kṛṇvānaḥ | tanvam | pari | svām |
triḥ | yat | divaḥ | pari | muhūrtam | ā | agāt | svaiḥ | mantraiḥ | anṛtu-pāḥ | ṛta-vā ||3.53.8||

3.53.9a mahām̐ ṛṣirdevajā devajūto'stabhnātsindhumarṇavaṁ nṛcakṣāḥ |
3.53.9c viśvāmitro yadavahatsudāsamapriyāyata kuśikebhirindraḥ ||

mahān | ṛṣiḥ | deva-jāḥ | deva-jūtaḥ | astabhnāt | sindhum | arṇavam | nṛ-cakṣāḥ |
viśvāmitraḥ | yat | avahat | su-dāsam | apriyāyata | kuśikebhiḥ | indraḥ ||3.53.9||

3.53.10a haṁsā iva kṛṇutha ślokamadribhirmadanto gīrbhiradhvare sute sacā |
3.53.10c devebhirviprā ṛṣayo nṛcakṣaso vi pibadhvaṁ kuśikāḥ somyaṁ madhu ||

haṁsāḥ-iva | kṛṇutha | ślokam | adri-bhiḥ | madantaḥ | gīḥ-bhiḥ | adhvare | sute | sacā |
devebhiḥ | viprāḥ | ṛṣayaḥ | nṛ-cakṣasaḥ | vi | pibadhvam | kuśikāḥ | somyam | madhu ||3.53.10||

3.53.11a upa preta kuśikāścetayadhvamaśvaṁ rāye pra muñcatā sudāsaḥ |
3.53.11c rājā vṛtraṁ jaṅghanatprāgapāgudagathā yajāte vara ā pṛthivyāḥ ||

upa | pra | ita | kuśikāḥ | cetayadhvam | aśvam | rāye | pra | muñcata | su-dāsaḥ |
rājā | vṛtram | jaṅghanat | prāk | apāk | udak | atha | yajāte | vare | ā | pṛthivyāḥ ||3.53.11||

3.53.12a ya ime rodasī ubhe ahamindramatuṣṭavam |
3.53.12c viśvāmitrasya rakṣati brahmedaṁ bhārataṁ janam ||

yaḥ | ime iti | rodasī iti | ubhe iti | aham | indram | atustavam |
viśvāmitrasya | rakṣati | brahma | idam | bhāratam | janam ||3.53.12||

3.53.13a viśvāmitrā arāsata brahmendrāya vajriṇe |
3.53.13c karadinnaḥ surādhasaḥ ||

viśvāmitrāḥ | arāsata | brahma | indrāya | vajriṇe |
karat | it | naḥ | su-rādhasaḥ ||3.53.13||

3.53.14a kiṁ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṁ duhre na tapanti gharmam |
3.53.14c ā no bhara pramagandasya vedo naicāśākhaṁ maghavanrandhayā naḥ ||

kim | te | kṛṇvanti | kīkaṭeṣu | gāvaḥ | na | ā-śiran | duhre | na | tapanti | gharmam |
ā | naḥ | bhara | pra-magandasya | vedaḥ | naicā-śākham | magha-van | randhaya | naḥ ||3.53.14||

3.53.15a sasarparīramatiṁ bādhamānā bṛhanmimāya jamadagnidattā |
3.53.15c ā sūryasya duhitā tatāna śravo deveṣvamṛtamajuryam ||

sasarparīḥ | amatim | bādhamānā | bṛhat | mimāya | jamadagni-dattā |
ā | sūryasya | duhitā | tatāna | śravaḥ | deveṣu | amṛtam | ajuryam ||3.53.15||

3.53.16a sasarparīrabharattūyamebhyo'dhi śravaḥ pāñcajanyāsu kṛṣṭiṣu |
3.53.16c sā pakṣyā navyamāyurdadhānā yāṁ me palastijamadagnayo daduḥ ||

sasarparīḥ | abharat | tūyam | ebhyaḥ | adhi | śravaḥ | pāñca-janyāsu | kṛṣṭiṣu |
sā | pakṣyā | navyam | āyuḥ | dadhānā | yām | me | palasti-jamadagnayaḥ | daduḥ ||3.53.16||

3.53.17a sthirau gāvau bhavatāṁ vīḻurakṣo meṣā vi varhi mā yugaṁ vi śāri |
3.53.17c indraḥ pātalye dadatāṁ śarītorariṣṭaneme abhi naḥ sacasva ||

sthirau | gāvau | bhavatām | vīḻuḥ | akṣaḥ | mā | īṣā | vi | varhi | mā | yugam | vi | śāri |
indraḥ | pātalye iti | dadatām | śarītoḥ | ariṣṭa-neme | abhi | naḥ | sacasva ||3.53.17||

3.53.18a balaṁ dhehi tanūṣu no balamindrānaḻutsu naḥ |
3.53.18c balaṁ tokāya tanayāya jīvase tvaṁ hi baladā asi ||

balam | dhehi | tanūṣu | naḥ | balam | indra | anaḻut-su | naḥ |
balam | tokāya | tanayāya | jīvase | tvam | hi | bala-dāḥ | asi ||3.53.18||

3.53.19a abhi vyayasva khadirasya sāramojo dhehi spandane śiṁśapāyām |
3.53.19c akṣa vīḻo vīḻita vīḻayasva mā yāmādasmādava jīhipo naḥ ||

abhi | vyayasva | khadirasya | sāram | ojaḥ | dhehi | spandane | śiṁśapāyām |
akṣa | vīḻo iti | vīḻita | vīḻayasva | mā | yāmāt | asmāt | ava | jīhipaḥ | naḥ ||3.53.19||

3.53.20a ayamasmānvanaspatirmā ca hā mā ca rīriṣat |
3.53.20c svastyā gṛhebhya āvasā ā vimocanāt ||

ayam | asmān | vanaspatiḥ | mā | ca | hāḥ | mā | ca | ririṣat |
svasti | ā | gṛhebhyaḥ | ā | ava-sai | ā | vi-mocanāt ||3.53.20||

3.53.21a indrotibhirbahulābhirno adya yācchreṣṭhābhirmaghavañchūra jinva |
3.53.21c yo no dveṣṭyadharaḥ saspadīṣṭa yamu dviṣmastamu prāṇo jahātu ||

indra | ūti-bhiḥ | bahulābhiḥ | naḥ | adya | yāt-śreṣṭhābhiḥ | magha-van | śūra | jinva |
yaḥ | naḥ | dveṣṭi | adharaḥ | saḥ | padīṣṭa | yam | ūm̐ iti | dviṣmaḥ | tam | ūm̐ iti | prāṇaḥ | jahātu ||3.53.21||

3.53.22a paraśuṁ cidvi tapati śimbalaṁ cidvi vṛścati |
3.53.22c ukhā cidindra yeṣantī prayastā phenamasyati ||

paraśum | cit | vi | tapati | śimbalam | cit | vi | vṛścati |
ukhā | cit | indra | yeṣantī | pra-yastā | phenam | asyati ||3.53.22||

3.53.23a na sāyakasya cikite janāso lodhaṁ nayanti paśu manyamānāḥ |
3.53.23c nāvājinaṁ vājinā hāsayanti na gardabhaṁ puro aśvānnayanti ||

na | sāyakasya | cikite | janāsaḥ | lodham | nayanti | paśu | manyamānāḥ |
na | avājinam | vājinā | hāsayanti | na | gardabham | puraḥ | aśvāt | nayanti ||3.53.23||

3.53.24a ima indra bharatasya putrā apapitvaṁ cikiturna prapitvam |
3.53.24c hinvantyaśvamaraṇaṁ na nityaṁ jyāvājaṁ pari ṇayantyājau ||

ime | indra | bharatasya | putrāḥ | apa-pitvam | cikituḥ | na | pra-pitvam |
hinvanti | aśvam | araṇam | na | nityam | jyā-vājam | pari | nayanti | ājau ||3.53.24||


3.54.1a imaṁ mahe vidathyāya śūṣaṁ śaśvatkṛtva īḍyāya pra jabhruḥ |
3.54.1c śṛṇotu no damyebhiranīkaiḥ śṛṇotvagnirdivyairajasraḥ ||

imam | mahe | vidathyāya | śūṣam | śaśvat | kṛtvaḥ | īḍyāya | pra | jabhruḥ |
śṛṇotu | naḥ | damyebhiḥ | anīkaiḥ | śṛṇotu | agniḥ | divyaiḥ | ajasraḥ ||3.54.1||

3.54.2a mahi mahe dive arcā pṛthivyai kāmo ma icchañcarati prajānan |
3.54.2c yayorha stome vidatheṣu devāḥ saparyavo mādayante sacāyoḥ ||

mahi | mahe | dive | arca | pṛthivyai | kāmaḥ | me | icchan | carati | pra-jānan |
yayoḥ | ha | stome | vidatheṣu | devāḥ | saparyavaḥ | mādayante | sacā | āyoḥ ||3.54.2||

3.54.3a yuvorṛtaṁ rodasī satyamastu mahe ṣu ṇaḥ suvitāya pra bhūtam |
3.54.3c idaṁ dive namo agne pṛthivyai saparyāmi prayasā yāmi ratnam ||

yuvoḥ | ṛtam | rodasī iti | satyam | astu | mahe | su | naḥ | su-vitāya | pra | bhūtam |
idam | dive | namaḥ | agne | pṛthivyai | saparyāmi | prayasā | yāmi | ratnam ||3.54.3||

3.54.4a uto hi vāṁ pūrvyā āvividra ṛtāvarī rodasī satyavācaḥ |
3.54.4c naraścidvāṁ samithe śūrasātau vavandire pṛthivi vevidānāḥ ||

uto iti | hi | vām | pūrvyāḥ | ā-vividre | ṛtavarī ityṛta-varī | rodasī iti | satya-vācaḥ |
naraḥ | cit | vām | sam-ithe | śūra-sātau | vavandire | pṛthivi | vevidānāḥ ||3.54.4||

3.54.5a ko addhā veda ka iha pra vocaddevām̐ acchā pathyā kā sameti |
3.54.5c dadṛśra eṣāmavamā sadāṁsi pareṣu yā guhyeṣu vrateṣu ||

kaḥ | addhā | veda | kaḥ | iha | pra | vocat | devān | accha | pathyā | kā | sam | eti |
dadṛśre | eṣām | avamā | sadāṁsi | pareṣu | yā | guhyeṣu | vrateṣu ||3.54.5||

3.54.6a kavirnṛcakṣā abhi ṣīmacaṣṭa ṛtasya yonā vighṛte madantī |
3.54.6c nānā cakrāte sadanaṁ yathā veḥ samānena kratunā saṁvidāne ||

kaviḥ | nṛ-cakṣāḥ | abhi | sīm | acaṣṭa | ṛtasya | yonā | vighṛte iti vi-ghṛte | madantī iti |
nānā | cakrāte iti | sadanam | yathā | veḥ | samānena | kratunā | saṁvidāne iti sam-vidāne ||3.54.6||

3.54.7a samānyā viyute dūreante dhruve pade tasthaturjāgarūke |
3.54.7c uta svasārā yuvatī bhavantī ādu bruvāte mithunāni nāma ||

samānyā | viyute iti vi-yute | dūreante iti dūre-ante | dhruve | pade | tasthatuḥ | jāgarūke |
uta | svasārā | yuvatī iti | bhavantī iti | āt | ūm̐ iti | bruvāte iti | mithunāni | nāma ||3.54.7||

3.54.8a viśvedete janimā saṁ vivikto maho devānbibhratī na vyathete |
3.54.8c ejaddhruvaṁ patyate viśvamekaṁ caratpatatri viṣuṇaṁ vi jātam ||

viśvā | it | ete iti | janima | sam | viviktaḥ | mahaḥ | devān | bibhratī iti | na | vyathete iti |
ejat | dhruvam | patyate | viśvam | ekam | carat | patatri | viṣuṇam | vi | jātam ||3.54.8||

3.54.9a sanā purāṇamadhyemyārānmahaḥ piturjaniturjāmi tannaḥ |
3.54.9c devāso yatra panitāra evairurau pathi vyute tasthurantaḥ ||

sanā | purāṇam | adhi | emi | ārāt | mahaḥ | pituḥ | janituḥ | jāmi | tat | naḥ |
devāsaḥ | yatra | panitāraḥ | evaiḥ | urau | pathi | vi-ute | tasthuḥ | antariti ||3.54.9||

3.54.10a imaṁ stomaṁ rodasī pra bravīmyṛdūdarāḥ śṛṇavannagnijihvāḥ |
3.54.10c mitraḥ samrājo varuṇo yuvāna ādityāsaḥ kavayaḥ paprathānāḥ ||

imam | stomam | rodasī iti | pra | bravīmi | ṛdūdarāḥ | śṛṇavan | agni-jihvāḥ |
mitraḥ | sam-rājaḥ | varuṇaḥ | yuvānaḥ | ādityāsaḥ | kavayaḥ | paprathānāḥ ||3.54.10||

3.54.11a hiraṇyapāṇiḥ savitā sujihvastrirā divo vidathe patyamānaḥ |
3.54.11c deveṣu ca savitaḥ ślokamaśrerādasmabhyamā suva sarvatātim ||

hiraṇya-pāṇiḥ | savitā | su-jihvaḥ | triḥ | ā | divaḥ | vidathe | patyamānaḥ |
deveṣu | ca | savitariti | ślokam | aśreḥ | āt | asmabhyam | ā | suva | sarva-tātim ||3.54.11||

3.54.12a sukṛtsupāṇiḥ svavām̐ ṛtāvā devastvaṣṭāvase tāni no dhāt |
3.54.12c pūṣaṇvanta ṛbhavo mādayadhvamūrdhvagrāvāṇo adhvaramataṣṭa ||

su-kṛt | su-pāṇiḥ | sva-vān | ṛta-vā | devaḥ | tvaṣṭā | avase | tāni | naḥ | dhāt |
pūṣaṇ-vantaḥ | ṛbhavaḥ | mādayadhvam | ūrdhva-grāvāṇaḥ | adhvaram | ataṣṭa ||3.54.12||

3.54.13a vidyudrathā maruta ṛṣṭimanto divo maryā ṛtajātā ayāsaḥ |
3.54.13c sarasvatī śṛṇavanyajñiyāso dhātā rayiṁ sahavīraṁ turāsaḥ ||

vidyut-rathāḥ | marutaḥ | ṛṣṭi-mantaḥ | divaḥ | maryāḥ | ṛta-jātāḥ | ayāsaḥ |
sarasvatī | śṛṇavan | yajñiyāsaḥ | dhāta | rayim | saha-vīram | turāsaḥ ||3.54.13||

3.54.14a viṣṇuṁ stomāsaḥ purudasmamarkā bhagasyeva kāriṇo yāmani gman |
3.54.14c urukramaḥ kakuho yasya pūrvīrna mardhanti yuvatayo janitrīḥ ||

viṣṇum | stomāsaḥ | puru-dasmam | arkāḥ | bhagasya-iva | kāriṇaḥ | yāmani | gman |
uru-kramaḥ | kakuhaḥ | yasya | pūrvīḥ | na | mardhanti | yuvatayaḥ | janitrīḥ ||3.54.14||

3.54.15a indro viśvairvīryaiḥ patyamāna ubhe ā paprau rodasī mahitvā |
3.54.15c puraṁdaro vṛtrahā dhṛṣṇuṣeṇaḥ saṁgṛbhyā na ā bharā bhūri paśvaḥ ||

indraḥ | viśvaiḥ | vīryaiḥ | patyamānaḥ | ubhe iti | ā | paprau | rodasī iti | mahi-tvā |
puram-daraḥ | vṛtra-hā | dhṛṣṇu-senaḥ | sam-gṛbhya | naḥ | ā | bhara | bhūri | paśvaḥ ||3.54.15||

3.54.16a nāsatyā me pitarā bandhupṛcchā sajātyamaśvinoścāru nāma |
3.54.16c yuvaṁ hi stho rayidau no rayīṇāṁ dātraṁ rakṣethe akavairadabdhā ||

nāsatyā | me | pitarā | bandhu-pṛcchā | sa-jātyam | aśvinoḥ | cāru | nāma |
yuvam | hi | sthaḥ | rayi-dau | naḥ | rayīṇām | dātram | rakṣethe iti | akavaiḥ | adabdhā ||3.54.16||

3.54.17a mahattadvaḥ kavayaścāru nāma yaddha devā bhavatha viśva indre |
3.54.17c sakha ṛbhubhiḥ puruhūta priyebhirimāṁ dhiyaṁ sātaye takṣatā naḥ ||

mahat | tat | vaḥ | kavayaḥ | cāru | nāma | yat | ha | devāḥ | bhavatha | viśve | indre |
sakhā | ṛbhu-bhiḥ | puru-hūta | priyebhiḥ | imām | dhiyam | sātaye | takṣata | naḥ ||3.54.17||

3.54.18a aryamā ṇo aditiryajñiyāso'dabdhāni varuṇasya vratāni |
3.54.18c yuyota no anapatyāni gantoḥ prajāvānnaḥ paśumām̐ astu gātuḥ ||

aryamā | naḥ | aditiḥ | yajñiyāsaḥ | adabdhāni | varuṇasya | vratāni |
yuyota | naḥ | anapatyāni | gantoḥ | prajā-vān | naḥ | paśu-mān | astu | gātuḥ ||3.54.18||

3.54.19a devānāṁ dūtaḥ purudha prasūto'nāgānno vocatu sarvatātā |
3.54.19c śṛṇotu naḥ pṛthivī dyaurutāpaḥ sūryo nakṣatrairurvantarikṣam ||

devānām | dūtaḥ | purudha | pra-sūtaḥ | anāgān | naḥ | vocatu | sarva-tātā |
śṛṇotu | naḥ | pṛthivī | dyauḥ | uta | āpaḥ | sūryaḥ | nakṣatraiḥ | uru | antarikṣam ||3.54.19||

3.54.20a śṛṇvantu no vṛṣaṇaḥ parvatāso dhruvakṣemāsa iḻayā madantaḥ |
3.54.20c ādityairno aditiḥ śṛṇotu yacchantu no marutaḥ śarma bhadram ||

śṛṇvantu | naḥ | vṛṣaṇaḥ | parvatāsaḥ | dhruva-kṣemāsaḥ | iḻayā | madantaḥ |
ādityaiḥ | naḥ | aditiḥ | śṛṇotu | yacchantu | naḥ | marutaḥ | śarma | bhadram ||3.54.20||

3.54.21a sadā sugaḥ pitumām̐ astu panthā madhvā devā oṣadhīḥ saṁ pipṛkta |
3.54.21c bhago me agne sakhye na mṛdhyā udrāyo aśyāṁ sadanaṁ purukṣoḥ ||

sadā | su-gaḥ | pitu-mān | astu | panthā | madhvā | devāḥ | oṣadhīḥ | sam | pipṛkta |
bhagaḥ | me | agne | sakhye | na | mṛdhyāḥ | ut | rāyaḥ | aśyām | sadanam | puru-kṣoḥ ||3.54.21||

3.54.22a svadasva havyā samiṣo didīhyasmadryaksaṁ mimīhi śravāṁsi |
3.54.22c viśvām̐ agne pṛtsu tāñjeṣi śatrūnahā viśvā sumanā dīdihī naḥ ||

svadasva | havyā | sam | iṣaḥ | didīhi | asmadryak | sam | mimīhi | śravāṁsi |
viśvān | agne | pṛt-su | tān | jeṣi | śatrūn | ahā | viśvā | su-manāḥ | dīdihi | naḥ ||3.54.22||


3.55.1a uṣasaḥ pūrvā adha yadvyūṣurmahadvi jajñe akṣaraṁ pade goḥ |
3.55.1c vratā devānāmupa nu prabhūṣanmahaddevānāmasuratvamekam ||

uṣasaḥ | pūrvāḥ | adha | yat | vi-ūṣuḥ | mahat | vi | jajñe | akṣaram | pade | goḥ |
vratā | devānām | upa | nu | pra-bhūṣan | mahat | devānām | asura-tvam | ekam ||3.55.1||

3.55.2a mo ṣū ṇo atra juhuranta devā mā pūrve agne pitaraḥ padajñāḥ |
3.55.2c purāṇyoḥ sadmanoḥ keturantarmahaddevānāmasuratvamekam ||

mo iti | su | naḥ | atra | juhuranta | devāḥ | mā | pūrve | agne | pitaraḥ | pada-jñāḥ |
purāṇyoḥ | sadmanoḥ | ketuḥ | antaḥ | mahat | devānām | asura-tvam | ekam ||3.55.2||

3.55.3a vi me purutrā patayanti kāmāḥ śamyacchā dīdye pūrvyāṇi |
3.55.3c samiddhe agnāvṛtamidvadema mahaddevānāmasuratvamekam ||

vi | me | puru-trā | patayanti | kāmāḥ | śami | accha | dīdye | pūrvyāṇi |
sam-iddhe | agnau | ṛtam | it | vadema | mahat | devānām | asura-tvam | ekam ||3.55.3||

3.55.4a samāno rājā vibhṛtaḥ purutrā śaye śayāsu prayuto vanānu |
3.55.4c anyā vatsaṁ bharati kṣeti mātā mahaddevānāmasuratvamekam ||

samānaḥ | rājā | vi-bhṛtaḥ | puru-trā | śaye | śayāsu | pra-yutaḥ | vanā | anu |
anyā | vatsam | bharati | kṣeti | mātā | mahat | devānām | asura-tvam | ekam ||3.55.4||

3.55.5a ākṣitpūrvāsvaparā anūrutsadyo jātāsu taruṇīṣvantaḥ |
3.55.5c antarvatīḥ suvate apravītā mahaddevānāmasuratvamekam ||

ā-kṣit | pūrvāsu | aparāḥ | anūrut | sadyaḥ | jātāsu | taruṇīṣu | antariti |
antaḥ-vatīḥ | suvate | apra-vītāḥ | mahat | devānām | asura-tvam | ekam ||3.55.5||

3.55.6a śayuḥ parastādadha nu dvimātābandhanaścarati vatsa ekaḥ |
3.55.6c mitrasya tā varuṇasya vratāni mahaddevānāmasuratvamekam ||

śayuḥ | parastāt | adha | nu | dvi-mātā | abandhanaḥ | carati | vatsaḥ | ekaḥ |
mitrasya | tā | varuṇasya | vratāni | mahat | devānām | asura-tvam | ekam ||3.55.6||

3.55.7a dvimātā hotā vidatheṣu samrāḻanvagraṁ carati kṣeti budhnaḥ |
3.55.7c pra raṇyāni raṇyavāco bharante mahaddevānāmasuratvamekam ||

dvi-mātā | hotā | vidatheṣu | sam-rāṭ | anu | agram | carati | kṣeti | budhnaḥ |
pra | raṇyāni | raṇya-vācaḥ | bharante | mahat | devānām | asura-tvam | ekam ||3.55.7||

3.55.8a śūrasyeva yudhyato antamasya pratīcīnaṁ dadṛśe viśvamāyat |
3.55.8c antarmatiścarati niṣṣidhaṁ gormahaddevānāmasuratvamekam ||

śūrasya-iva | yudhyataḥ | antamasya | pratīcīnam | dadṛśe | viśvam | ā-yat |
antaḥ | matiḥ | carati | niḥ-sidham | goḥ | mahat | devānām | asura-tvam | ekam ||3.55.8||

3.55.9a ni veveti palito dūta āsvantarmahām̐ścarati rocanena |
3.55.9c vapūṁṣi bibhradabhi no vi caṣṭe mahaddevānāmasuratvamekam ||

ni | veveti | palitaḥ | dūtaḥ | āsu | antaḥ | mahān | carati | rocanena |
vapūṁṣi | bibhrat | abhi | naḥ | vi | caṣṭe | mahat | devānām | asura-tvam | ekam ||3.55.9||

3.55.10a viṣṇurgopāḥ paramaṁ pāti pāthaḥ priyā dhāmānyamṛtā dadhānaḥ |
3.55.10c agniṣṭā viśvā bhuvanāni veda mahaddevānāmasuratvamekam ||

viṣṇuḥ | gopāḥ | paramam | pāti | pāthaḥ | priyā | dhāmāni | amṛtā | dadhānaḥ |
agniḥ | tā | viśvā | bhuvanāni | veda | mahat | devānām | asura-tvam | ekam ||3.55.10||

3.55.11a nānā cakrāte yamyā vapūṁṣi tayoranyadrocate kṛṣṇamanyat |
3.55.11c śyāvī ca yadaruṣī ca svasārau mahaddevānāmasuratvamekam ||

nānā | cakrāte iti | yamyā | vapūṁṣi | tayoḥ | anyat | rocate | kṛṣṇam | anyat |
śyāvī | ca | yat | aruṣī | ca | svasārau | mahat | devānām | asura-tvam | ekam ||3.55.11||

3.55.12a mātā ca yatra duhitā ca dhenū sabardughe dhāpayete samīcī |
3.55.12c ṛtasya te sadasīḻe antarmahaddevānāmasuratvamekam ||

mātā | ca | yatra | duhitā | ca | dhenū iti | sabardughe iti sabaḥ-dughe | dhāpayete iti | samīcī iti sam-īcī |
ṛtasya | te iti | sadasi | īḻe | antaḥ | mahat | devānām | asura-tvam | ekam ||3.55.12||

3.55.13a anyasyā vatsaṁ rihatī mimāya kayā bhuvā ni dadhe dhenurūdhaḥ |
3.55.13c ṛtasya sā payasāpinvateḻā mahaddevānāmasuratvamekam ||

anyasyāḥ | vatsam | rihatī | mimāya | kayā | bhuvā | ni | dadhe | dhenuḥ | ūdhaḥ |
ṛtasya | sā | payasā | apinvata | iḻā | mahat | devānām | asura-tvam | ekam ||3.55.13||

3.55.14a padyā vaste pururūpā vapūṁṣyūrdhvā tasthau tryaviṁ rerihāṇā |
3.55.14c ṛtasya sadma vi carāmi vidvānmahaddevānāmasuratvamekam ||

padyā | vaste | puru-rūpā | vapūṁṣi | ūrdhvā | tasthau | tri-avim | rerihāṇā |
ṛtasya | sadma | vi | carāmi | vidvān | mahat | devānām | asura-tvam | ekam ||3.55.14||

3.55.15a pade iva nihite dasme antastayoranyadguhyamāviranyat |
3.55.15c sadhrīcīnā pathyā sā viṣūcī mahaddevānāmasuratvamekam ||

pade iveti pade-iva | nihite iti ni-hite | dasme | antariti | tayoḥ | anyat | guhyam | āviḥ | anyat |
sadhrīcīnā | pathyā | sā | viṣūcī | mahat | devānām | asura-tvam | ekam ||3.55.15||

3.55.16a ā dhenavo dhunayantāmaśiśvīḥ sabardughāḥ śaśayā apradugdhāḥ |
3.55.16c navyānavyā yuvatayo bhavantīrmahaddevānāmasuratvamekam ||

ā | dhenavaḥ | dhunayantām | aśiśvīḥ | sabaḥ-dughāḥ | śaśayāḥ | apra-dugdhāḥ |
navyāḥ-navyāḥ | yuvatayaḥ | bhavantīḥ | mahat | devānām | asura-tvam | ekam ||3.55.16||

3.55.17a yadanyāsu vṛṣabho roravīti so anyasminyūthe ni dadhāti retaḥ |
3.55.17c sa hi kṣapāvāntsa bhagaḥ sa rājā mahaddevānāmasuratvamekam ||

yat | anyāsu | vṛṣabhaḥ | roravīti | saḥ | anyasmin | yūthe | ni | dadhāti | retaḥ |
saḥ | hi | kṣapā-vān | saḥ | bhagaḥ | saḥ | rājā | mahat | devānām | asura-tvam | ekam ||3.55.17||

3.55.18a vīrasya nu svaśvyaṁ janāsaḥ pra nu vocāma vidurasya devāḥ |
3.55.18c ṣoḻhā yuktāḥ pañcapañcā vahanti mahaddevānāmasuratvamekam ||

vīrasya | nu | su-aśvyam | janāsaḥ | pra | nu | vocāma | viduḥ | asya | devāḥ |
ṣoḻhā | yuktāḥ | pañca-pañca | ā | vahanti | mahat | devānām | asura-tvam | ekam ||3.55.18||

3.55.19a devastvaṣṭā savitā viśvarūpaḥ pupoṣa prajāḥ purudhā jajāna |
3.55.19c imā ca viśvā bhuvanānyasya mahaddevānāmasuratvamekam ||

devaḥ | tvaṣṭā | savitā | viśva-rūpaḥ | pupoṣa | pra-jāḥ | purudhā | jajāna |
imā | ca | viśvā | bhuvanāni | asya | mahat | devānām | asura-tvam | ekam ||3.55.19||

3.55.20a mahī samairaccamvā samīcī ubhe te asya vasunā nyṛṣṭe |
3.55.20c śṛṇve vīro vindamāno vasūni mahaddevānāmasuratvamekam ||

mahī iti | sam | airat | camvā | samīcī iti sam-īcī | ubhe iti | te iti | asya | vasunā | nyṛṣṭe iti ni-ṛṣṭe |
śṛṇve | vīraḥ | vindamānaḥ | vasūni | mahat | devānām | asura-tvam | ekam ||3.55.20||

3.55.21a imāṁ ca naḥ pṛthivīṁ viśvadhāyā upa kṣeti hitamitro na rājā |
3.55.21c puraḥsadaḥ śarmasado na vīrā mahaddevānāmasuratvamekam ||

imām | ca | naḥ | pṛthivīm | viśva-dhāyāḥ | upa | kṣeti | hita-mitraḥ | na | rājā |
puraḥ-sadaḥ | śarma-sadaḥ | na | vīrāḥ | mahat | devānām | asura-tvam | ekam ||3.55.21||

3.55.22a niṣṣidhvarīsta oṣadhīrutāpo rayiṁ ta indra pṛthivī bibharti |
3.55.22c sakhāyaste vāmabhājaḥ syāma mahaddevānāmasuratvamekam ||

niḥ-sidhvarīḥ | te | oṣadhīḥ | uta | āpaḥ | rayim | te | indra | pṛthivī | bibharti |
sakhāyaḥ | te | vāma-bhājaḥ | syāma | mahat | devānām | asura-tvam | ekam ||3.55.22||


3.56.1a na tā minanti māyino na dhīrā vratā devānāṁ prathamā dhruvāṇi |
3.56.1c na rodasī adruhā vedyābhirna parvatā niname tasthivāṁsaḥ ||

na | tā | minanti | māyinaḥ | na | dhīrāḥ | vratā | devānām | prathamā | dhruvāṇi |
na | rodasī iti | adruhā | vedyābhiḥ | na | parvatāḥ | ni-name | tasthi-vāṁsaḥ ||3.56.1||

3.56.2a ṣaḍbhārām̐ eko acaranbibhartyṛtaṁ varṣiṣṭhamupa gāva āguḥ |
3.56.2c tisro mahīruparāstasthuratyā guhā dve nihite darśyekā ||

ṣaṭ | bhārān | ekaḥ | acaran | bibharti | ṛtam | varṣiṣṭham | upa | gāvaḥ | ā | aguḥ |
tisraḥ | mahīḥ | uparāḥ | tasthuḥ | atyāḥ | guhā | dve iti | nihite iti ni-hite | darśi | ekā ||3.56.2||

3.56.3a tripājasyo vṛṣabho viśvarūpa uta tryudhā purudha prajāvān |
3.56.3c tryanīkaḥ patyate māhināvāntsa retodhā vṛṣabhaḥ śaśvatīnām ||

tri-pājasyaḥ | vṛṣabhaḥ | viśva-rūpaḥ | uta | tri-udhā | purudha | prajā-vān |
tri-anīkaḥ | patyate | māhina-vān | saḥ | retaḥ-dhāḥ | vṛṣabhaḥ | śaśvatīnām ||3.56.3||

3.56.4a abhīka āsāṁ padavīrabodhyādityānāmahve cāru nāma |
3.56.4c āpaścidasmā aramanta devīḥ pṛthagvrajantīḥ pari ṣīmavṛñjan ||

abhīke | āsām | pada-vīḥ | abodhi | ādityānām | ahve | cāru | nāma |
āpaḥ | cit | asmai | aramanta | devīḥ | pṛthak | vrajantīḥ | pari | sīm | avṛñjan ||3.56.4||

3.56.5a trī ṣadhasthā sindhavastriḥ kavīnāmuta trimātā vidatheṣu samrāṭ |
3.56.5c ṛtāvarīryoṣaṇāstisro apyāstrirā divo vidathe patyamānāḥ ||

trī | sadha-sthā | sindhavaḥ | triḥ | kavīnām | uta | tri-mātā | vidatheṣu | sam-rāṭ |
ṛta-varīḥ | yoṣaṇāḥ | tisraḥ | apyāḥ | triḥ | ā | divaḥ | vidathe | patyamānāḥ ||3.56.5||

3.56.6a trirā divaḥ savitarvāryāṇi divediva ā suva trirno ahnaḥ |
3.56.6c tridhātu rāya ā suvā vasūni bhaga trātardhiṣaṇe sātaye dhāḥ ||

triḥ | ā | divaḥ | savitaḥ | vāryāṇi | dive-dive | ā | suva | triḥ | naḥ | ahnaḥ |
tri-dhātu | rāyaḥ | ā | suva | vasūni | bhaga | trātaḥ | dhiṣaṇe | sātaye | dhāḥ ||3.56.6||

3.56.7a trirā divaḥ savitā soṣavīti rājānā mitrāvaruṇā supāṇī |
3.56.7c āpaścidasya rodasī cidurvī ratnaṁ bhikṣanta savituḥ savāya ||

triḥ | ā | divaḥ | savitā | sosavīti | rājānā | mitrāvaruṇā | supāṇī iti su-pāṇī |
āpaḥ | cit | asya | rodasī iti | cit | urvī iti | ratnam | bhikṣanta | savituḥ | savāya ||3.56.7||

3.56.8a triruttamā dūṇaśā rocanāni trayo rājantyasurasya vīrāḥ |
3.56.8c ṛtāvāna iṣirā dūḻabhāsastrirā divo vidathe santu devāḥ ||

triḥ | ut-tamā | duḥ-naśā | rocanāni | trayaḥ | rājanti | asurasya | vīrāḥ |
ṛta-vānaḥ | iṣirāḥ | duḥ-dabhāsaḥ | triḥ | ā | divaḥ | vidathe | santu | devāḥ ||3.56.8||


3.57.1a pra me vivikvām̐ avidanmanīṣāṁ dhenuṁ carantīṁ prayutāmagopām |
3.57.1c sadyaścidyā duduhe bhūri dhāserindrastadagniḥ panitāro asyāḥ ||

pra | me | vivikvān | avidat | manīṣām | dhenum | carantīm | pra-yutām | agopām |
sadyaḥ | cit | yā | duduhe | bhūri | dhāseḥ | indraḥ | tat | agniḥ | panitāraḥ | asyāḥ ||3.57.1||

3.57.2a indraḥ su pūṣā vṛṣaṇā suhastā divo na prītāḥ śaśayaṁ duduhre |
3.57.2c viśve yadasyāṁ raṇayanta devāḥ pra vo'tra vasavaḥ sumnamaśyām ||

indraḥ | su | pūṣā | vṛṣaṇā | su-hastā | divaḥ | na | prītāḥ | śaśayam | duduhre |
viśve | yat | asyām | raṇayanta | devāḥ | pra | vaḥ | atra | vasavaḥ | sumnam | aśyām ||3.57.2||

3.57.3a yā jāmayo vṛṣṇa icchanti śaktiṁ namasyantīrjānate garbhamasmin |
3.57.3c acchā putraṁ dhenavo vāvaśānā mahaścaranti bibhrataṁ vapūṁṣi ||

yāḥ | jāmayaḥ | vṛṣṇe | icchanti | śaktim | namasyantīḥ | jānate | garbham | asmin |
accha | putram | dhenavaḥ | vāvaśānāḥ | mahaḥ | caranti | bibhratam | vapūṁṣi ||3.57.3||

3.57.4a acchā vivakmi rodasī sumeke grāvṇo yujāno adhvare manīṣā |
3.57.4c imā u te manave bhūrivārā ūrdhvā bhavanti darśatā yajatrāḥ ||

accha | vivakmi | rodasī iti | sumeke iti su-meke | grāvṇaḥ | yujānaḥ | adhvare | manīṣā |
imāḥ | ūm̐ iti | te | manave | bhūri-vārāḥ | ūrdhvāḥ | bhavanti | darśatāḥ | yajatrāḥ ||3.57.4||

3.57.5a yā te jihvā madhumatī sumedhā agne deveṣūcyata urūcī |
3.57.5c tayeha viśvām̐ avase yajatrānā sādaya pāyayā cā madhūni ||

yā | te | jihvā | madhu-matī | su-medhāḥ | agne | deveṣu | ucyate | urūcī |
tayā | iha | viśvān | avase | yajatrān | ā | sādaya | pāyaya | ca | madhūni ||3.57.5||

3.57.6a yā te agne parvatasyeva dhārāsaścantī pīpayaddeva citrā |
3.57.6c tāmasmabhyaṁ pramatiṁ jātavedo vaso rāsva sumatiṁ viśvajanyām ||

yā | te | agne | parvatasya-iva | dhārā | asaścantī | pīpayat | deva | citrā |
tām | asmabhyam | pra-matim | jāta-vedaḥ | vaso iti | rāsva | su-matim | viśva-janyām ||3.57.6||


3.58.1a dhenuḥ pratnasya kāmyaṁ duhānāntaḥ putraścarati dakṣiṇāyāḥ |
3.58.1c ā dyotaniṁ vahati śubhrayāmoṣasaḥ stomo aśvināvajīgaḥ ||

dhenuḥ | pratnasya | kāmyam | duhānā | antariti | putraḥ | carati | dakṣiṇāyāḥ |
ā | dyotanim | vahati | śubhra-yāmā | uṣasaḥ | stomaḥ | aśvinau | ajīgariti ||3.58.1||

3.58.2a suyugvahanti prati vāmṛtenordhvā bhavanti pitareva medhāḥ |
3.58.2c jarethāmasmadvi paṇermanīṣāṁ yuvoravaścakṛmā yātamarvāk ||

su-yuk | vahanti | prati | vām | ṛtena | ūrdhvāḥ | bhavanti | pitarā-iva | medhāḥ |
jarethām | asmat | vi | paṇeḥ | manīṣām | yuvoḥ | avaḥ | cakṛma | ā | yātam | arvāk ||3.58.2||

3.58.3a suyugbhiraśvaiḥ suvṛtā rathena dasrāvimaṁ śṛṇutaṁ ślokamadreḥ |
3.58.3c kimaṅga vāṁ pratyavartiṁ gamiṣṭhāhurviprāso aśvinā purājāḥ ||

suyuk-bhiḥ | aśvaiḥ | su-vṛtā | rathena | dasrau | imam | śṛṇutam | ślokam | adreḥ |
kim | aṅga | vām | prati | avartim | gamiṣṭhā | āhuḥ | viprāsaḥ | aśvinā | purā-jāḥ ||3.58.3||

3.58.4a ā manyethāmā gataṁ kaccidevairviśve janāso aśvinā havante |
3.58.4c imā hi vāṁ goṛjīkā madhūni pra mitrāso na dadurusro agre ||

ā | manyethām | ā | gatam | kat | cit | evaiḥ | viśve | janāsaḥ | aśvinā | havante |
imā | hi | vām | go-ṛjīkā | madhūni | pra | mitrāsaḥ | na | daduḥ | usraḥ | agre ||3.58.4||

3.58.5a tiraḥ purū cidaśvinā rajāṁsyāṅgūṣo vāṁ maghavānā janeṣu |
3.58.5c eha yātaṁ pathibhirdevayānairdasrāvime vāṁ nidhayo madhūnām ||

tiraḥ | puru | cit | aśvinā | rajāṁsi | āṅgūṣaḥ | vām | magha-vānā | janeṣu |
ā | iha | yātam | pathi-bhiḥ | deva-yānaiḥ | dasrau | ime | vām | ni-dhayaḥ | madhūnām ||3.58.5||

3.58.6a purāṇamokaḥ sakhyaṁ śivaṁ vāṁ yuvornarā draviṇaṁ jahnāvyām |
3.58.6c punaḥ kṛṇvānāḥ sakhyā śivāni madhvā madema saha nū samānāḥ ||

purāṇam | okaḥ | sakhyam | śivam | vām | yuvoḥ | narā | draviṇam | jahnāvyām |
punariti | kṛṇvānāḥ | sakhyā | śivāni | madhvā | madema | saha | nu | samānāḥ ||3.58.6||

3.58.7a aśvinā vāyunā yuvaṁ sudakṣā niyudbhiṣca sajoṣasā yuvānā |
3.58.7c nāsatyā tiroahnyaṁ juṣāṇā somaṁ pibatamasridhā sudānū ||

aśvinā | vāyunā | yuvam | su-dakṣā | niyut-bhiḥ | ca | sa-joṣasā | yuvānā |
nāsatyā | tiraḥ-ahnyam | juṣāṇā | somam | pibatam | asridhā | sudānū iti su-dānū ||3.58.7||

3.58.8a aśvinā pari vāmiṣaḥ purūcīrīyurgīrbhiryatamānā amṛdhrāḥ |
3.58.8c ratho ha vāmṛtajā adrijūtaḥ pari dyāvāpṛthivī yāti sadyaḥ ||

aśvinā | pari | vām | iṣaḥ | purūcīḥ | īyuḥ | gīḥ-bhiḥ | yatamānāḥ | amṛdhrāḥ |
rathaḥ | ha | vām | ṛta-jāḥ | adri-jūtaḥ | pari | dyāvāpṛthivī iti | yāti | sadyaḥ ||3.58.8||

3.58.9a aśvinā madhuṣuttamo yuvākuḥ somastaṁ pātamā gataṁ duroṇe |
3.58.9c ratho ha vāṁ bhūri varpaḥ karikratsutāvato niṣkṛtamāgamiṣṭhaḥ ||

aśvinā | madhusut-tamaḥ | yuvākuḥ | somaḥ | tam | pātam | ā | gatam | duroṇe |
rathaḥ | ha | vām | bhūri | varpaḥ | karikrat | suta-vataḥ | niḥ-kṛtam | ā-gamiṣṭhaḥ ||3.58.9||


3.59.1a mitro janānyātayati bruvāṇo mitro dādhāra pṛthivīmuta dyām |
3.59.1c mitraḥ kṛṣṭīranimiṣābhi caṣṭe mitrāya havyaṁ ghṛtavajjuhota ||

mitraḥ | janān | yātayati | bruvāṇaḥ | mitraḥ | dādhāra | pṛthivīm | uta | dyām |
mitraḥ | kṛṣṭīḥ | ani-miṣā | abhi | caṣṭe | mitrāya | havyam | ghṛta-vat | juhota ||3.59.1||

3.59.2a pra sa mitra marto astu prayasvānyasta āditya śikṣati vratena |
3.59.2c na hanyate na jīyate tvoto nainamaṁho aśnotyantito na dūrāt ||

pra | saḥ | mitra | martaḥ | astu | prayasvān | yaḥ | te | āditya | śikṣati | vratena |
na | hanyate | na | jīyate | tvā-ūtaḥ | na | enam | aṁhaḥ | aśnoti | antitaḥ | na | dūrāt ||3.59.2||

3.59.3a anamīvāsa iḻayā madanto mitajñavo varimannā pṛthivyāḥ |
3.59.3c ādityasya vratamupakṣiyanto vayaṁ mitrasya sumatau syāma ||

anamīvāsaḥ | iḻayā | madantaḥ | mita-jñavaḥ | variman | ā | pṛthivyāḥ |
ādityasya | vratam | upa-kṣiyantaḥ | vayam | mitrasya | su-matau | syāma ||3.59.3||

3.59.4a ayaṁ mitro namasyaḥ suśevo rājā sukṣatro ajaniṣṭa vedhāḥ |
3.59.4c tasya vayaṁ sumatau yajñiyasyāpi bhadre saumanase syāma ||

ayam | mitraḥ | namasyaḥ | su-śevaḥ | rājā | su-kṣatraḥ | ajaniṣṭa | vedhāḥ |
tasya | vayam | su-matau | yajñiyasya | api | bhadre | saumanase | syāma ||3.59.4||

3.59.5a mahām̐ ādityo namasopasadyo yātayajjano gṛṇate suśevaḥ |
3.59.5c tasmā etatpanyatamāya juṣṭamagnau mitrāya havirā juhota ||

mahān | ādityaḥ | namasā | upa-sadyaḥ | yātayat-janaḥ | gṛṇate | su-śevaḥ |
tasmai | etat | panya-tamāya | juṣṭam | agnau | mitrāya | haviḥ | ā | juhota ||3.59.5||

3.59.6a mitrasya carṣaṇīdhṛto'vo devasya sānasi |
3.59.6c dyumnaṁ citraśravastamam ||

mitrasya | carṣaṇi-dhṛtaḥ | avaḥ | devasya | sānasi |
dyumnam | citraśravaḥ-tamam ||3.59.6||

3.59.7a abhi yo mahinā divaṁ mitro babhūva saprathāḥ |
3.59.7c abhi śravobhiḥ pṛthivīm ||

abhi | yaḥ | mahinā | divam | mitraḥ | babhūva | sa-prathāḥ |
abhi | śravaḥ-bhiḥ | pṛthivīm ||3.59.7||

3.59.8a mitrāya pañca yemire janā abhiṣṭiśavase |
3.59.8c sa devānviśvānbibharti ||

mitrāya | pañca | yemire | janāḥ | abhiṣṭi-śavase |
saḥ | devān | viśvān | bibharti ||3.59.8||

3.59.9a mitro deveṣvāyuṣu janāya vṛktabarhiṣe |
3.59.9c iṣa iṣṭavratā akaḥ ||

mitraḥ | deveṣu | āyuṣu | janāya | vṛkta-barhiṣe |
iṣaḥ | iṣṭa-vratāḥ | akarityakaḥ ||3.59.9||


3.60.1a iheha vo manasā bandhutā nara uśijo jagmurabhi tāni vedasā |
3.60.1c yābhirmāyābhiḥ pratijūtivarpasaḥ saudhanvanā yajñiyaṁ bhāgamānaśa ||

iha-iha | vaḥ | manasā | bandhutā | naraḥ | uśijaḥ | jagmuḥ | abhi | tāni | vedasā |
yābhiḥ | māyābhiḥ | pratijūti-varpasaḥ | saudhanvanāḥ | yajñiyam | bhāgam | ānaśa ||3.60.1||

3.60.2a yābhiḥ śacībhiścamasām̐ apiṁśata yayā dhiyā gāmariṇīta carmaṇaḥ |
3.60.2c yena harī manasā niratakṣata tena devatvamṛbhavaḥ samānaśa ||

yābhiḥ | śacībhiḥ | camasān | apiṁśata | yayā | dhiyā | gām | ariṇīta | carmaṇaḥ |
yena | harī iti | manasā | niḥ-atakṣata | tena | deva-tvam | ṛbhavaḥ | sam | ānaśa ||3.60.2||

3.60.3a indrasya sakhyamṛbhavaḥ samānaśurmanornapāto apaso dadhanvire |
3.60.3c saudhanvanāso amṛtatvamerire viṣṭvī śamībhiḥ sukṛtaḥ sukṛtyayā ||

indrasya | sakhyam | ṛbhavaḥ | sam | ānaśuḥ | manoḥ | napātaḥ | apasaḥ | dadhanvire |
saudhanvanāsaḥ | amṛta-tvam | ā | īrire | viṣṭvī | śamībhiḥ | su-kṛtaḥ | su-kṛtyayā ||3.60.3||

3.60.4a indreṇa yātha sarathaṁ sute sacām̐ atho vaśānāṁ bhavathā saha śriyā |
3.60.4c na vaḥ pratimai sukṛtāni vāghataḥ saudhanvanā ṛbhavo vīryāṇi ca ||

indreṇa | yātha | sa-ratham | sute | sacā | atho iti | vaśānām | bhavatha | saha | śriyā |
na | vaḥ | prati-mai | su-kṛtāni | vāghataḥ | saudhanvanāḥ | ṛbhavaḥ | vīryāṇi | ca ||3.60.4||

3.60.5a indra ṛbhubhirvājavadbhiḥ samukṣitaṁ sutaṁ somamā vṛṣasvā gabhastyoḥ |
3.60.5c dhiyeṣito maghavandāśuṣo gṛhe saudhanvanebhiḥ saha matsvā nṛbhiḥ ||

indra | ṛbhu-bhiḥ | vājavat-bhiḥ | sam-ukṣitam | sutam | somam | ā | vṛṣasva | gabhastyoḥ |
dhiyā | iṣitaḥ | magha-van | dāśuṣaḥ | gṛhe | saudhanvanebhiḥ | saha | matsva | nṛ-bhiḥ ||3.60.5||

3.60.6a indra ṛbhumānvājavānmatsveha no'smintsavane śacyā puruṣṭuta |
3.60.6c imāni tubhyaṁ svasarāṇi yemire vratā devānāṁ manuṣaśca dharmabhiḥ ||

indra | ṛbhu-mān | vāja-vān | matsva | iha | naḥ | asmin | savane | śacyā | puru-stuta |
imāni | tubhyam | svasarāṇi | yemire | vratā | devānām | manuṣaḥ | ca | dharma-bhiḥ ||3.60.6||

3.60.7a indra ṛbhubhirvājibhirvājayanniha stomaṁ jariturupa yāhi yajñiyam |
3.60.7c śataṁ ketebhiriṣirebhirāyave sahasraṇītho adhvarasya homani ||

indra | ṛbhu-bhiḥ | vāji-bhiḥ | vājayan | iha | stomam | jarituḥ | upa | yāhi | yajñiyam |
śatam | ketebhiḥ | iṣirebhiḥ | āyave | sahasra-nīthaḥ | adhvarasya | homani ||3.60.7||


3.61.1a uṣo vājena vājini pracetāḥ stomaṁ juṣasva gṛṇato maghoni |
3.61.1c purāṇī devi yuvatiḥ puraṁdhiranu vrataṁ carasi viśvavāre ||

uṣaḥ | vājena | vājini | pra-cetāḥ | stomam | juṣasva | gṛṇataḥ | maghoni |
purāṇī | devi | yuvatiḥ | puram-dhiḥ | anu | vratam | carasi | viśva-vāre ||3.61.1||

3.61.2a uṣo devyamartyā vi bhāhi candrarathā sūnṛtā īrayantī |
3.61.2c ā tvā vahantu suyamāso aśvā hiraṇyavarṇāṁ pṛthupājaso ye ||

uṣaḥ | devi | amartyā | vi | bhāhi | candra-rathā | sūnṛtāḥ | īrayantī |
ā | tvā | vahantu | su-yamāsaḥ | aśvāḥ | hiraṇya-varṇām | pṛthu-pājasaḥ | ye ||3.61.2||

3.61.3a uṣaḥ pratīcī bhuvanāni viśvordhvā tiṣṭhasyamṛtasya ketuḥ |
3.61.3c samānamarthaṁ caraṇīyamānā cakramiva navyasyā vavṛtsva ||

uṣaḥ | pratīcī | bhuvanāni | viśvā | ūrdhvā | tiṣṭhasi | amṛtasya | ketuḥ |
samānam | artham | caraṇīyamānā | cakram-iva | navyasi | ā | vavṛtsva ||3.61.3||

3.61.4a ava syūmeva cinvatī maghonyuṣā yāti svasarasya patnī |
3.61.4c svarjanantī subhagā sudaṁsā āntāddivaḥ papratha ā pṛthivyāḥ ||

ava | syūma-iva | cinvatī | maghonī | uṣāḥ | yāti | svasarasya | patnī |
svaḥ | janantī | su-bhagā | su-daṁsāḥ | ā | antāt | divaḥ | paprathe | ā | pṛthivyāḥ ||3.61.4||

3.61.5a acchā vo devīmuṣasaṁ vibhātīṁ pra vo bharadhvaṁ namasā suvṛktim |
3.61.5c ūrdhvaṁ madhudhā divi pājo aśretpra rocanā ruruce raṇvasaṁdṛk ||

accha | vaḥ | devīm | uṣasam | vi-bhātīm | pra | vaḥ | bharadhvam | namasā | su-vṛktim |
ūrdhvam | madhudhā | divi | pājaḥ | aśret | pra | rocanā | ruruce | raṇva-saṁdṛk ||3.61.5||

3.61.6a ṛtāvarī divo arkairabodhyā revatī rodasī citramasthāt |
3.61.6c āyatīmagna uṣasaṁ vibhātīṁ vāmameṣi draviṇaṁ bhikṣamāṇaḥ ||

ṛta-varī | divaḥ | arkaiḥ | abodhi | ā | revatī | rodasī iti | citram | āsthāt |
ā-yatīm | agne | uṣasam | vi-bhātīm | vāmam | eṣi | draviṇam | bhikṣamāṇaḥ ||3.61.6||

3.61.7a ṛtasya budhna uṣasāmiṣaṇyanvṛṣā mahī rodasī ā viveśa |
3.61.7c mahī mitrasya varuṇasya māyā candreva bhānuṁ vi dadhe purutrā ||

ṛtasya | budhne | uṣasām | iṣaṇyan | vṛṣā | mahī iti | rodasī iti | ā | viveśa |
mahī | mitrasya | varuṇasya | māyā | candrā-iva | bhānum | vi | dadhe | puru-trā ||3.61.7||


3.62.1a imā u vāṁ bhṛmayo manyamānā yuvāvate na tujyā abhūvan |
3.62.1c kva tyadindrāvaruṇā yaśo vāṁ yena smā sinaṁ bharathaḥ sakhibhyaḥ ||

imāḥ | ūm̐ iti | vām | bhṛmayaḥ | manyamānāḥ | yuvā-vate | na | tujyāḥ | abhūvan |
kva | tyat | indrāvaruṇā | yaśaḥ | vām | yena | sma | sinam | bharathaḥ | sakhi-bhyaḥ ||3.62.1||

3.62.2a ayamu vāṁ purutamo rayīyañchaśvattamamavase johavīti |
3.62.2c sajoṣāvindrāvaruṇā marudbhirdivā pṛthivyā śṛṇutaṁ havaṁ me ||

ayam | ūm̐ iti | vām | puru-tamaḥ | rayi-yan | śaśvat-tamam | avase | johavīti |
sa-joṣau | indrāvaruṇā | marut-bhiḥ | divā | pṛthivyā | śṛṇutam | havam | me ||3.62.2||

3.62.3a asme tadindrāvaruṇā vasu ṣyādasme rayirmarutaḥ sarvavīraḥ |
3.62.3c asmānvarūtrīḥ śaraṇairavantvasmānhotrā bhāratī dakṣiṇābhiḥ ||

asme iti | tat | indrāvaruṇā | vasu | syāt | asme iti | rayiḥ | marutaḥ | sarva-vīraḥ |
asmān | varūtrīḥ | śaraṇaiḥ | avantu | asmān | hotrā | bhāratī | dakṣiṇābhiḥ ||3.62.3||

3.62.4a bṛhaspate juṣasva no havyāni viśvadevya |
3.62.4c rāsva ratnāni dāśuṣe ||

bṛhaspate | juṣasva | naḥ | havyāni | viśva-devya |
rāsva | ratnāni | dāśuṣe ||3.62.4||

3.62.5a śucimarkairbṛhaspatimadhvareṣu namasyata |
3.62.5c anāmyoja ā cake ||

śucim | arkaiḥ | bṛhaspatim | adhvareṣu | namasyata |
anāmi | ojaḥ | ā | cake ||3.62.5||

3.62.6a vṛṣabhaṁ carṣaṇīnāṁ viśvarūpamadābhyam |
3.62.6c bṛhaspatiṁ vareṇyam ||

vṛṣabham | carṣaṇīnām | viśva-rūpam | adābhyam |
bṛhaspatim | vareṇyam ||3.62.6||

3.62.7a iyaṁ te pūṣannāghṛṇe suṣṭutirdeva navyasī |
3.62.7c asmābhistubhyaṁ śasyate ||

iyam | te | pūṣan | āghṛṇe | su-stutiḥ | deva | navyasī |
asmābhiḥ | tubhyam | śasyate ||3.62.7||

3.62.8a tāṁ juṣasva giraṁ mama vājayantīmavā dhiyam |
3.62.8c vadhūyuriva yoṣaṇām ||

tām | juṣasva | giram | mama | vāja-yantīm | ava | dhiyam |
vadhūyuḥ-iva | yoṣaṇām ||3.62.8||

3.62.9a yo viśvābhi vipaśyati bhuvanā saṁ ca paśyati |
3.62.9c sa naḥ pūṣāvitā bhuvat ||

yaḥ | viśvā | abhi | vi-paśyati | bhuvanā | sam | ca | paśyati |
saḥ | naḥ | pūṣā | avitā | bhuvat ||3.62.9||

3.62.10a tatsaviturvareṇyaṁ bhargo devasya dhīmahi |
3.62.10c dhiyo yo naḥ pracodayāt ||

tat | savituḥ | vareṇyam | bhargaḥ | devasya | dhīmahi |
dhiyaḥ | yaḥ | naḥ | pra-codayāt ||3.62.10||

3.62.11a devasya saviturvayaṁ vājayantaḥ puraṁdhyā |
3.62.11c bhagasya rātimīmahe ||

devasya | savituḥ | vayam | vāja-yantaḥ | puram-dhyā |
bhagasya | rātim | īmahe ||3.62.11||

3.62.12a devaṁ naraḥ savitāraṁ viprā yajñaiḥ suvṛktibhiḥ |
3.62.12c namasyanti dhiyeṣitāḥ ||

devam | naraḥ | savitāram | viprāḥ | yajñaiḥ | suvṛkti-bhiḥ |
namasyanti | dhiyā | iṣitāḥ ||3.62.12||

3.62.13a somo jigāti gātuviddevānāmeti niṣkṛtam |
3.62.13c ṛtasya yonimāsadam ||

somaḥ | jigāti | gātu-vit | devānām | eti | niḥ-kṛtam |
ṛtasya | yonim | ā-sadam ||3.62.13||

3.62.14a somo asmabhyaṁ dvipade catuṣpade ca paśave |
3.62.14c anamīvā iṣaskarat ||

somaḥ | asmabhyam | dvi-pade | catuḥ-pade | ca | paśave |
anamīvāḥ | iṣaḥ | karat ||3.62.14||

3.62.15a asmākamāyurvardhayannabhimātīḥ sahamānaḥ |
3.62.15c somaḥ sadhasthamāsadat ||

asmākam | āyuḥ | vardhayan | abhi-mātīḥ | sahamānaḥ |
somaḥ | sadha-stham | ā | asadat ||3.62.15||

3.62.16a ā no mitrāvaruṇā ghṛtairgavyūtimukṣatam |
3.62.16c madhvā rajāṁsi sukratū ||

ā | naḥ | mitrāvaruṇā | ghṛtaiḥ | gavyūtim | ukṣatam |
madhvā | rajāṁsi | sukratū iti su-kratū ||3.62.16||

3.62.17a uruśaṁsā namovṛdhā mahnā dakṣasya rājathaḥ |
3.62.17c drāghiṣṭhābhiḥ śucivratā ||

uru-śaṁsā | namaḥ-vṛdhā | mahnā | dakṣasya | rājathaḥ |
drāghiṣṭhābhiḥ | śuci-vratā ||3.62.17||

3.62.18a gṛṇānā jamadagninā yonāvṛtasya sīdatam |
3.62.18c pātaṁ somamṛtāvṛdhā ||

gṛṇānā | jamat-agninā | yonau | ṛtasya | sīdatam |
pātam | somam | ṛta-vṛdhā ||3.62.18||


4.1.1a tvāṁ hyagne sadamitsamanyavo devāso devamaratiṁ nyerira iti kratvā nyerire |
4.1.1c amartyaṁ yajata martyeṣvā devamādevaṁ janata pracetasaṁ viśvamādevaṁ janata pracetasam ||

tvām | hi | agne | sadam | it | sa-manyavaḥ | devāsaḥ | devam | aratim | ni-erire | iti | kratvā | ni-erire |
amartyam | yajata | martyeṣu | ā | devam | ā-devam | janata | pra-cetasam | viśvam | ā-devam | janata | pra-cetasam ||4.1.1||

4.1.2a sa bhrātaraṁ varuṇamagna ā vavṛtsva devām̐ acchā sumatī yajñavanasaṁ jyeṣṭhaṁ yajñavanasam |
4.1.2c ṛtāvānamādityaṁ carṣaṇīdhṛtaṁ rājānaṁ carṣaṇīdhṛtam ||

saḥ | bhrātaram | varuṇam | agne | ā | vavṛtsva | devān | accha | su-matī | yajña-vanasam | jyeṣṭham | yajña-vanasam |
ṛta-vānam | ādityam | carṣaṇi-dhṛtam | rājānam | carṣaṇi-dhṛtam ||4.1.2||

4.1.3a sakhe sakhāyamabhyā vavṛtsvāśuṁ na cakraṁ rathyeva raṁhyāsmabhyaṁ dasma raṁhyā |
4.1.3c agne mṛḻīkaṁ varuṇe sacā vido marutsu viśvabhānuṣu |
4.1.3d tokāya tuje śuśucāna śaṁ kṛdhyasmabhyaṁ dasma śaṁ kṛdhi ||

sakhe | sakhāyam | abhi | ā | vavṛtsva | āśum | na | cakram | rathyā-iva | raṁhyā | asmabhyam | dasma | raṁhyā |
agne | mṛḻīkam | varuṇe | sacā | vidaḥ | marut-su | viśva-bhānuṣu |
tokāya | tuje | śuśucāna | śam | kṛdhi | asmabhyam | dasma | śam | kṛdhi ||4.1.3||

4.1.4a tvaṁ no agne varuṇasya vidvāndevasya heḻo'va yāsisīṣṭhāḥ |
4.1.4c yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṁsi pra mumugdhyasmat ||

tvam | naḥ | agne | varuṇasya | vidvān | devasya | heḻaḥ | ava | yāsisīṣṭhāḥ |
yajiṣṭhaḥ | vahni-tamaḥ | śośucānaḥ | viśvā | dveṣāṁsi | pra | mumugdhi | asmat ||4.1.4||

4.1.5a sa tvaṁ no agne'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau |
4.1.5c ava yakṣva no varuṇaṁ rarāṇo vīhi mṛḻīkaṁ suhavo na edhi ||

saḥ | tvam | naḥ | agne | avamaḥ | bhava | ūtī | nediṣṭhaḥ | asyāḥ | uṣasaḥ | vi-uṣṭau |
ava | yakṣva | naḥ | varuṇam | rarāṇaḥ | vīhi | mṛḻīkam | su-havaḥ | naḥ | edhi ||4.1.5||

4.1.6a asya śreṣṭhā subhagasya saṁdṛgdevasya citratamā martyeṣu |
4.1.6c śuci ghṛtaṁ na taptamaghnyāyāḥ spārhā devasya maṁhaneva dhenoḥ ||

asya | śreṣṭhā | su-bhagasya | sam-dṛk | devasya | citra-tamā | martyeṣu |
śuci | ghṛtam | na | taptam | aghnyāyāḥ | spārhā | devasya | maṁhanā-iva | dhenoḥ ||4.1.6||

4.1.7a trirasya tā paramā santi satyā spārhā devasya janimānyagneḥ |
4.1.7c anante antaḥ parivīta āgācchuciḥ śukro aryo rorucānaḥ ||

triḥ | asya | tā | paramā | santi | satyā | spārhā | devasya | janimāni | agneḥ |
anante | antariti | pari-vītaḥ | ā | agāt | śuciḥ | śukraḥ | aryaḥ | rorucānaḥ ||4.1.7||

4.1.8a sa dūto viśvedabhi vaṣṭi sadmā hotā hiraṇyaratho raṁsujihvaḥ |
4.1.8c rohidaśvo vapuṣyo vibhāvā sadā raṇvaḥ pitumatīva saṁsat ||

saḥ | dūtaḥ | viśvā | it | abhi | vaṣṭi | sadma | hotā | hiraṇya-rathaḥ | ram-sujihvaḥ |
rohit-aśvaḥ | vapuṣyaḥ | vibhā-vā | sadā | raṇvaḥ | pitumatī-iva | sam-sat ||4.1.8||

4.1.9a sa cetayanmanuṣo yajñabandhuḥ pra taṁ mahyā raśanayā nayanti |
4.1.9c sa kṣetyasya duryāsu sādhandevo martasya sadhanitvamāpa ||

saḥ | cetayat | manuṣaḥ | yajña-bandhuḥ | pra | tam | mahyā | raśanayā | nayanti |
saḥ | kṣeti | asya | duryāsu | sādhan | devaḥ | martasya | sadhani-tvam | āpa ||4.1.9||

4.1.10a sa tū no agnirnayatu prajānannacchā ratnaṁ devabhaktaṁ yadasya |
4.1.10c dhiyā yadviśve amṛtā akṛṇvandyauṣpitā janitā satyamukṣan ||

saḥ | tu | naḥ | agniḥ | nayatu | pra-jānan | accha | ratnam | deva-bhaktam | yat | asya |
dhiyā | yat | viśve | amṛtāḥ | akṛṇvan | dyauḥ | pitā | janitā | satyam | ukṣan ||4.1.10||

4.1.11a sa jāyata prathamaḥ pastyāsu maho budhne rajaso asya yonau |
4.1.11b apādaśīrṣā guhamāno antāyoyuvāno vṛṣabhasya nīḻe ||

saḥ | jāyata | prathamaḥ | pastyāsu | mahaḥ | budhne | rajasaḥ | asya | yonau |
apāt | aśīrṣā | guhamānaḥ | antā | ā-yoyuvānaḥ | vṛṣabhasya | nīḻe ||4.1.11||

4.1.12a pra śardha ārta prathamaṁ vipanyām̐ ṛtasya yonā vṛṣabhasya nīḻe |
4.1.12c spārho yuvā vapuṣyo vibhāvā sapta priyāso'janayanta vṛṣṇe ||

pra | śardhaḥ | ārta | prathamam | vipanyā | ṛtasya | yonā | vṛṣabhasya | nīḻe |
spārhaḥ | yuvā | vapuṣyaḥ | vibhā-vā | sapta | priyāsaḥ | ajanayanta | vṛṣṇe ||4.1.12||

4.1.13a asmākamatra pitaro manuṣyā abhi pra sedurṛtamāśuṣāṇāḥ |
4.1.13c aśmavrajāḥ sudughā vavre antarudusrā ājannuṣaso huvānāḥ ||

asmākam | atra | pitaraḥ | manuṣyāḥ | abhi | pra | seduḥ | ṛtam | āśuṣāṇāḥ |
aśma-vrajāḥ | su-dughāḥ | vavre | antaḥ | ut | usrāḥ | ājan | uṣasaḥ | huvānāḥ ||4.1.13||

4.1.14a te marmṛjata dadṛvāṁso adriṁ tadeṣāmanye abhito vi vocan |
4.1.14c paśvayantrāso abhi kāramarcanvidanta jyotiścakṛpanta dhībhiḥ ||

te | marmṛjata | dadṛ-vāṁsaḥ | adrim | tat | eṣām | anye | abhitaḥ | vi | vocan |
paśva-yantrāsaḥ | abhi | kāram | arcan | vidanta | jyotiḥ | cakṛpanta | dhībhiḥ ||4.1.14||

4.1.15a te gavyatā manasā dṛdhramubdhaṁ gā yemānaṁ pari ṣantamadrim |
4.1.15c dṛḻhaṁ naro vacasā daivyena vrajaṁ gomantamuśijo vi vavruḥ ||

te | gavyatā | manasā | dṛdhram | ubdham | gāḥ | yemānam | pari | santam | adrim |
dṛḻham | naraḥ | vacasā | daivyena | vrajam | go-mantam | uśijaḥ | vi | vavruriti vavruḥ ||4.1.15||

4.1.16a te manvata prathamaṁ nāma dhenostriḥ sapta mātuḥ paramāṇi vindan |
4.1.16c tajjānatīrabhyanūṣata vrā āvirbhuvadaruṇīryaśasā goḥ ||

te | manvata | prathamam | nāma | dhenoḥ | triḥ | sapta | mātuḥ | paramāṇi | vindan |
tat | jānatīḥ | abhi | anūṣata | vrāḥ | āviḥ | bhuvat | aruṇīḥ | yaśasā | goḥ ||4.1.16||

4.1.17a neśattamo dudhitaṁ rocata dyauruddevyā uṣaso bhānurarta |
4.1.17c ā sūryo bṛhatastiṣṭhadajrām̐ ṛju marteṣu vṛjinā ca paśyan ||

neśat | tamaḥ | dudhitam | rocata | dyauḥ | ut | devyāḥ | uṣasaḥ | bhānuḥ | arta |
ā | sūryaḥ | bṛhataḥ | tiṣṭhat | ajrān | ṛju | marteṣu | vṛjinā | ca | paśyan ||4.1.17||

4.1.18a āditpaścā bubudhānā vyakhyannādidratnaṁ dhārayanta dyubhaktam |
4.1.18c viśve viśvāsu duryāsu devā mitra dhiye varuṇa satyamastu ||

āt | it | paścā | bubudhānāḥ | vi | akhyan | āt | it | ratnam | dhārayanta | dyu-bhaktam |
viśve | viśvāsu | duryāsu | devāḥ | mitra | dhiye | varuṇa | satyam | astu ||4.1.18||

4.1.19a acchā voceya śuśucānamagniṁ hotāraṁ viśvabharasaṁ yajiṣṭham |
4.1.19c śucyūdho atṛṇanna gavāmandho na pūtaṁ pariṣiktamaṁśoḥ ||

accha | voceya | śuśucānam | agnim | hotāram | viśva-bharasam | yajiṣṭham |
śuci | ūdhaḥ | atṛṇat | na | gavām | andhaḥ | na | pūtam | pari-siktam | aṁśoḥ ||4.1.19||

4.1.20a viśveṣāmaditiryajñiyānāṁ viśveṣāmatithirmānuṣāṇām |
4.1.20c agnirdevānāmava āvṛṇānaḥ sumṛḻīko bhavatu jātavedāḥ ||

viśveṣām | aditiḥ | yajñiyānām | viśveṣām | atithiḥ | mānuṣāṇām |
agniḥ | devānām | avaḥ | ā-vṛṇānaḥ | su-mṛḻīkaḥ | bhavatu | jāta-vedāḥ ||4.1.20||


4.2.1a yo martyeṣvamṛta ṛtāvā devo deveṣvaratirnidhāyi |
4.2.1c hotā yajiṣṭho mahnā śucadhyai havyairagnirmanuṣa īrayadhyai ||

yaḥ | martyeṣu | amṛtaḥ | ṛta-vā | devaḥ | deveṣu | aratiḥ | ni-dhāyi |
hotā | yajiṣṭhaḥ | mahnā | śucadhyai | havyaiḥ | agniḥ | manuṣaḥ | īrayadhyai ||4.2.1||

4.2.2a iha tvaṁ sūno sahaso no adya jāto jātām̐ ubhayām̐ antaragne |
4.2.2c dūta īyase yuyujāna ṛṣva ṛjumuṣkānvṛṣaṇaḥ śukrām̐śca ||

iha | tvam | sūno iti | sahasaḥ | naḥ | adya | jātaḥ | jātān | ubhayān | antaḥ | agne |
dūtaḥ | īyase | yuyujānaḥ | ṛṣva | ṛju-muṣkān | vṛṣaṇaḥ | śukrān | ca ||4.2.2||

4.2.3a atyā vṛdhasnū rohitā ghṛtasnū ṛtasya manye manasā javiṣṭhā |
4.2.3c antarīyase aruṣā yujāno yuṣmām̐śca devānviśa ā ca martān ||

atyā | vṛdhasnū iti vṛdha-snū | rohitā | ghṛtasnū iti ghṛta-snū | ṛtasya | manye | manasā | javiṣṭhā |
antaḥ | īyase | aruṣā | yujānaḥ | yuṣmān | ca | devān | viśaḥ | ā | ca | martān ||4.2.3||

4.2.4a aryamaṇaṁ varuṇaṁ mitrameṣāmindrāviṣṇū maruto aśvinota |
4.2.4c svaśvo agne surathaḥ surādhā edu vaha suhaviṣe janāya ||

aryamaṇam | varuṇam | mitram | eṣām | indrāviṣṇū iti | marutaḥ | aśvinā | uta |
su-aśvaḥ | agne | su-rathaḥ | su-rādhāḥ | ā | it | ūm̐ iti | vaha | su-haviṣe | janāya ||4.2.4||

4.2.5a gomām̐ agne'vimām̐ aśvī yajño nṛvatsakhā sadamidapramṛṣyaḥ |
4.2.5c iḻāvām̐ eṣo asura prajāvāndīrgho rayiḥ pṛthubudhnaḥ sabhāvān ||

go-mān | agne | avi-mān | aśvī | yajñaḥ | nṛvat-sakhā | sadam | it | apra-mṛṣyaḥ |
iḻā-vān | eṣaḥ | asura | prajā-vān | dīrghaḥ | rayiḥ | pṛthu-budhnaḥ | sabhā-vān ||4.2.5||

4.2.6a yasta idhmaṁ jabharatsiṣvidāno mūrdhānaṁ vā tatapate tvāyā |
4.2.6c bhuvastasya svatavām̐ḥ pāyuragne viśvasmātsīmaghāyata uruṣya ||

yaḥ | te | idhmam | jabharat | sisvidānaḥ | mūrdhānam | vā | tatapate | tvā-yā |
bhuvaḥ | tasya | sva-tavān | pāyuḥ | agne | viśvasmāt | sīm | agha-yataḥ | uruṣya ||4.2.6||

4.2.7a yaste bharādanniyate cidannaṁ niśiṣanmandramatithimudīrat |
4.2.7c ā devayurinadhate duroṇe tasminrayirdhruvo astu dāsvān ||

yaḥ | te | bharāt | anni-yate | cit | annam | ni-śiṣat | mandram | atithim | ut-īrat |
ā | deva-yuḥ | inadhate | duroṇe | tasmin | rayiḥ | dhruvaḥ | astu | dāsvān ||4.2.7||

4.2.8a yastvā doṣā ya uṣasi praśaṁsātpriyaṁ vā tvā kṛṇavate haviṣmān |
4.2.8c aśvo na sve dama ā hemyāvāntamaṁhasaḥ pīparo dāśvāṁsam ||

yaḥ | tvā | doṣā | yaḥ | uṣasi | pra-śaṁsāt | priyam | vā | tvā | kṛṇavate | haviṣmān |
aśvaḥ | na | sve | dame | ā | hemyā-vān | tam | aṁhasaḥ | pīparaḥ | dāśvāṁsam ||4.2.8||

4.2.9a yastubhyamagne amṛtāya dāśadduvastve kṛṇavate yatasruk |
4.2.9c na sa rāyā śaśamāno vi yoṣannainamaṁhaḥ pari varadaghāyoḥ ||

yaḥ | tubhyam | agne | amṛtāya | dāśat | duvaḥ | tve iti | kṛṇavate | yata-sruk |
na | saḥ | rāyā | śaśamānaḥ | vi | yoṣat | na | enam | aṁhaḥ | pari | varat | agha-yoḥ ||4.2.9||

4.2.10a yasya tvamagne adhvaraṁ jujoṣo devo martasya sudhitaṁ rarāṇaḥ |
4.2.10c prītedasaddhotrā sā yaviṣṭhāsāma yasya vidhato vṛdhāsaḥ ||

yasya | tvam | agne | adhvaram | jujoṣaḥ | devaḥ | martasya | su-dhitam | rarāṇaḥ |
prītā | it | asat | hotrā | sā | yaviṣṭha | asāma | yasya | vidhataḥ | vṛdhāsaḥ ||4.2.10||

4.2.11a cittimacittiṁ cinavadvi vidvānpṛṣṭheva vītā vṛjinā ca martān |
4.2.11c rāye ca naḥ svapatyāya deva ditiṁ ca rāsvāditimuruṣya ||

cittim | acittim | cinavat | vi | vidvān | pṛṣṭā-iva | vītā | vṛjinā | ca | martān |
rāye | ca | naḥ | su-apatyāya | deva | ditim | ca | rāsva | aditim | uruṣya ||4.2.11||

4.2.12a kaviṁ śaśāsuḥ kavayo'dabdhā nidhārayanto duryāsvāyoḥ |
4.2.12c atastvaṁ dṛśyām̐ agna etānpaḍbhiḥ paśyeradbhutām̐ arya evaiḥ ||

kavim | śaśāsuḥ | kavayaḥ | adabdhāḥ | ni-dhārayantaḥ | duryāsu | āyoḥ |
ataḥ | tvam | dṛśyān | agne | etān | paṭ-bhiḥ | paśyeḥ | adbhutān | aryaḥ | evaiḥ ||4.2.12||

4.2.13a tvamagne vāghate supraṇītiḥ sutasomāya vidhate yaviṣṭha |
4.2.13c ratnaṁ bhara śaśamānāya ghṛṣve pṛthu ścandramavase carṣaṇiprāḥ ||

tvam | agne | vāghate | su-pranītiḥ | suta-somāya | vidhate | yaviṣṭha |
ratnam | bhara | śaśamānāya | ghṛṣve | pṛthu | candram | avase | carṣaṇi-prāḥ ||4.2.13||

4.2.14a adhā ha yadvayamagne tvāyā paḍbhirhastebhiścakṛmā tanūbhiḥ |
4.2.14c rathaṁ na kranto apasā bhurijorṛtaṁ yemuḥ sudhya āśuṣāṇāḥ ||

adha | ha | yat | vayam | agne | tvā-yā | paṭ-bhiḥ | hastebhiḥ | cakṛma | tanūbhiḥ |
ratham | na | krantaḥ | apasā | bhurijoḥ | ṛtam | yemuḥ | su-dhyaḥ | āśuṣāṇāḥ ||4.2.14||

4.2.15a adhā māturuṣasaḥ sapta viprā jāyemahi prathamā vedhaso nṝn |
4.2.15c divasputrā aṅgiraso bhavemādriṁ rujema dhaninaṁ śucantaḥ ||

adha | mātuḥ | uṣasaḥ | sapta | viprāḥ | jāyemahi | prathamāḥ | vedhasaḥ | nṝn |
divaḥ | putrāḥ | aṅgirasaḥ | bhavema | adrim | rujema | dhaninam | śucantaḥ ||4.2.15||

4.2.16a adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtamāśuṣāṇāḥ |
4.2.16c śucīdayandīdhitimukthaśāsaḥ kṣāmā bhindanto aruṇīrapa vran ||

adha | yathā | naḥ | pitaraḥ | parāsaḥ | pratnāsaḥ | agne | ṛtam | āśuṣāṇāḥ |
śuci | it | ayan | dīdhitim | uktha-śasaḥ | kṣāma | bhindantaḥ | aruṇīḥ | apa | vran ||4.2.16||

4.2.17a sukarmāṇaḥ suruco devayanto'yo na devā janimā dhamantaḥ |
4.2.17c śucanto agniṁ vavṛdhanta indramūrvaṁ gavyaṁ pariṣadanto agman ||

su-karmāṇaḥ | su-rucaḥ | deva-yantaḥ | ayaḥ | na | devāḥ | janima | dhamantaḥ |
śucantaḥ | agnim | vavṛdhantaḥ | indram | ūrvam | gavyam | pari-sadantaḥ | agman ||4.2.17||

4.2.18a ā yūtheva kṣumati paśvo akhyaddevānāṁ yajjanimāntyugra |
4.2.18c martānāṁ cidurvaśīrakṛpranvṛdhe cidarya uparasyāyoḥ ||

ā | yūthā-iva | kṣu-mati | paśvaḥ | akhyat | devānām | yat | janima | anti | ugra |
martānām | cit | urvaśīḥ | akṛpran | vṛdhe | cit | aryaḥ | uparasya | āyoḥ ||4.2.18||

4.2.19a akarma te svapaso abhūma ṛtamavasrannuṣaso vibhātīḥ |
4.2.19c anūnamagniṁ purudhā suścandraṁ devasya marmṛjataścāru cakṣuḥ ||

akarma | te | su-apasaḥ | abhūma | ṛtam | avasran | uṣasaḥ | vibhātīḥ |
anūnam | agnim | purudhā | su-candram | devasya | marmṛjataḥ | cāru | cakṣuḥ ||4.2.19||

4.2.20a etā te agna ucathāni vedho'vocāma kavaye tā juṣasva |
4.2.20c ucchocasva kṛṇuhi vasyaso no maho rāyaḥ puruvāra pra yandhi ||

etā | te | agne | ucathāni | vedhaḥ | avocāma | kavaye | tā | juṣasva |
ut | śocasva | kṛṇuhi | vasyasaḥ | naḥ | mahaḥ | rāyaḥ | puru-vāra | pra | yandhi ||4.2.20||


4.3.1a ā vo rājānamadhvarasya rudraṁ hotāraṁ satyayajaṁ rodasyoḥ |
4.3.1c agniṁ purā tanayitnoracittāddhiraṇyarūpamavase kṛṇudhvam ||

ā | vaḥ | rājānam | adhvarasya | rudram | hotāram | satya-yajam | rodasyoḥ |
agnim | purā | tanayitnoḥ | acittāt | hiraṇya-rūpam | avase | kṛṇudhvam ||4.3.1||

4.3.2a ayaṁ yoniścakṛmā yaṁ vayaṁ te jāyeva patya uśatī suvāsāḥ |
4.3.2c arvācīnaḥ parivīto ni ṣīdemā u te svapāka pratīcīḥ ||

ayam | yoniḥ | cakṛma | yam | vayam | te | jāyā-iva | patye | uśatī | su-vāsāḥ |
arvācīnaḥ | pari-vītaḥ | ni | sīda | imāḥ | ūm̐ iti | te | su-apāka | pratīcīḥ ||4.3.2||

4.3.3a āśṛṇvate adṛpitāya manma nṛcakṣase sumṛḻīkāya vedhaḥ |
4.3.3c devāya śastimamṛtāya śaṁsa grāveva sotā madhuṣudyamīḻe ||

ā-śṛṇvate | adṛpitāya | manma | nṛ-cakṣase | su-mṛḻīkāya | vedhaḥ |
devāya | śastim | amṛtāya | śaṁsa | grāvā-iva | sotā | madhu-sut | yam | īḻe ||4.3.3||

4.3.4a tvaṁ cinnaḥ śamyā agne asyā ṛtasya bodhyṛtacitsvādhīḥ |
4.3.4c kadā ta ukthā sadhamādyāni kadā bhavanti sakhyā gṛhe te ||

tvam | cit | naḥ | śamyai | agne | asyāḥ | ṛtasya | bodhi | ṛta-cit | su-ādhīḥ |
kadā | te | ukthā | sadha-mādyāni | kadā | bhavanti | sakhyā | gṛhe | te ||4.3.4||

4.3.5a kathā ha tadvaruṇāya tvamagne kathā dive garhase kanna āgaḥ |
4.3.5c kathā mitrāya mīḻhuṣe pṛthivyai bravaḥ kadaryamṇe kadbhagāya ||

kathā | ha | tat | varuṇāya | tvam | agne | kathā | dive | garhase | kat | naḥ | āgaḥ |
kathā | mitrāya | mīḻhuṣe | pṛthivyai | bravaḥ | kat | aryamṇe | kat | bhagāya ||4.3.5||

4.3.6a kaddhiṣṇyāsu vṛdhasāno agne kadvātāya pratavase śubhaṁye |
4.3.6c parijmane nāsatyāya kṣe bravaḥ kadagne rudrāya nṛghne ||

kat | dhiṣṇyāsu | vṛdhasānaḥ | agne | kat | vātāya | pra-tavase | śubham-ye |
pari-jmane | nāsatyāya | kṣe | bravaḥ | kat | agne | rudrāya | nṛ-ghne ||4.3.6||

4.3.7a kathā mahe puṣṭiṁbharāya pūṣṇe kadrudrāya sumakhāya havirde |
4.3.7c kadviṣṇava urugāyāya reto bravaḥ kadagne śarave bṛhatyai ||

kathā | mahe | puṣṭim-bharāya | pūṣṇe | kat | rudrāya | su-makhāya | haviḥ-de |
kat | viṣṇave | uru-gāyāya | retaḥ | bravaḥ | kat | agne | śarave | bṛhatyai ||4.3.7||

4.3.8a kathā śardhāya marutāmṛtāya kathā sūre bṛhate pṛcchyamānaḥ |
4.3.8c prati bravo'ditaye turāya sādhā divo jātavedaścikitvān ||

kathā | śardhāya | marutām | ṛtāya | kathā | sūre | bṛhate | pṛcchyamānaḥ |
prati | bravaḥ | aditaye | turāya | sādha | divaḥ | jāta-vedaḥ | cikitvān ||4.3.8||

4.3.9a ṛtena ṛtaṁ niyatamīḻa ā gorāmā sacā madhumatpakvamagne |
4.3.9c kṛṣṇā satī ruśatā dhāsinaiṣā jāmaryeṇa payasā pīpāya ||

ṛtena | ṛtam | ni-yatam | īḻe | ā | goḥ | āmā | sacā | madhu-mat | pakvam | agne |
kṛṣṇā | satī | ruśatā | dhāsinā | eṣā | jāmaryeṇa | payasā | pīpāya ||4.3.9||

4.3.10a ṛtena hi ṣmā vṛṣabhaścidaktaḥ pumām̐ agniḥ payasā pṛṣṭhyena |
4.3.10c aspandamāno acaradvayodhā vṛṣā śukraṁ duduhe pṛśnirūdhaḥ ||

ṛtenaḥ | hi | sma | vṛṣabhaḥ | cit | aktaḥ | pumān | agniḥ | payasā | pṛṣṭhyena |
aspandamānaḥ | acarat | vayaḥ-dhāḥ | vṛṣā | śukram | duduhe | pṛśniḥ | ūdhaḥ ||4.3.10||

4.3.11a ṛtenādriṁ vyasanbhidantaḥ samaṅgiraso navanta gobhiḥ |
4.3.11c śunaṁ naraḥ pari ṣadannuṣāsamāviḥ svarabhavajjāte agnau ||

ṛtena | adrim | vi | asan | bhidantaḥ | sam | aṅgirasaḥ | navanta | go-bhiḥ |
śunam | naraḥ | pari | sadan | uṣasam | āviḥ | svaḥ | abhavat | jāte | agnau ||4.3.11||

4.3.12a ṛtena devīramṛtā amṛktā arṇobhirāpo madhumadbhiragne |
4.3.12c vājī na sargeṣu prastubhānaḥ pra sadamitsravitave dadhanyuḥ ||

ṛtena | devīḥ | amṛtāḥ | amṛktāḥ | arṇaḥ-bhiḥ | āpaḥ | madhumat-bhiḥ | agne |
vājī | na | sargeṣu | pra-stubhānaḥ | pra | sadam | it | sravitave | dadhanyuḥ ||4.3.12||

4.3.13a mā kasya yakṣaṁ sadamiddhuro gā mā veśasya praminato māpeḥ |
4.3.13c mā bhrāturagne anṛjorṛṇaṁ vermā sakhyurdakṣaṁ riporbhujema ||

mā | kasya | yakṣam | sadam | it | huraḥ | gāḥ | mā | veśasya | pra-minataḥ | mā | āpeḥ |
mā | bhrātuḥ | agne | anṛjoḥ | ṛṇam | veḥ | mā | sakhyuḥ | dakṣam | ripoḥ | bhujema ||4.3.13||

4.3.14a rakṣā ṇo agne tava rakṣaṇebhī rārakṣāṇaḥ sumakha prīṇānaḥ |
4.3.14c prati ṣphura vi ruja vīḍvaṁho jahi rakṣo mahi cidvāvṛdhānam ||

rakṣa | naḥ | agne | tava | rakṣaṇebhiḥ | rarakṣāṇaḥ | su-makha | prīṇānaḥ |
prati | sphura | vi | ruja | vīḻu | aṁhaḥ | jahi | rakṣaḥ | mahi | cit | vavṛdhānam ||4.3.14||

4.3.15a ebhirbhava sumanā agne arkairimāntspṛśa manmabhiḥ śūra vājān |
4.3.15c uta brahmāṇyaṅgiro juṣasva saṁ te śastirdevavātā jareta ||

ebhiḥ | bhava | su-manāḥ | agne | arkaiḥ | imān | spṛśa | manma-bhiḥ | śūra | vājān |
uta | brahmāṇi | aṅgiraḥ | juṣasva | sam | te | śastiḥ | deva-vātā | jareta ||4.3.15||

4.3.16a etā viśvā viduṣe tubhyaṁ vedho nīthānyagne niṇyā vacāṁsi |
4.3.16c nivacanā kavaye kāvyānyaśaṁsiṣaṁ matibhirvipra ukthaiḥ ||

etā | viśvā | viduṣe | tubhyam | vedhaḥ | nīthāni | agne | niṇyā | vacāṁsi |
ni-vacanā | kavaye | kāvyāni | aśaṁsiṣam | mati-bhiḥ | vipraḥ | ukthaiḥ ||4.3.16||


4.4.1a kṛṇuṣva pājaḥ prasitiṁ na pṛthvīṁ yāhi rājevāmavām̐ ibhena |
4.4.1c tṛṣvīmanu prasitiṁ drūṇāno'stāsi vidhya rakṣasastapiṣṭhaiḥ ||

kṛṇuṣva | pājaḥ | pra-sitim | na | pṛthvīm | yāhi | rājā-iva | ama-vān | ibhena |
tṛṣvīm | anu | pra-sitim | drūṇānaḥ | astā | asi | vidhya | rakṣasaḥ | tapiṣṭhaiḥ ||4.4.1||

4.4.2a tava bhramāsa āśuyā patantyanu spṛśa dhṛṣatā śośucānaḥ |
4.4.2c tapūṁṣyagne juhvā pataṁgānasaṁdito vi sṛja viṣvagulkāḥ ||

tava | bhramāsaḥ | āśu-yā | patanti | anu | spṛśa | dhṛṣatā | śośucānaḥ |
tapūṁṣi | agne | juhvā | pataṅgān | asam-ditaḥ | vi | sṛja | viṣvak | ulkāḥ ||4.4.2||

4.4.3a prati spaśo vi sṛja tūrṇitamo bhavā pāyurviśo asyā adabdhaḥ |
4.4.3c yo no dūre aghaśaṁso yo antyagne mākiṣṭe vyathirā dadharṣīt ||

prati | spaśaḥ | vi | sṛja | tūrṇi-tamaḥ | bhava | pāyuḥ | viśaḥ | asyāḥ | adabdhaḥ |
yaḥ | naḥ | dūre | agha-śaṁsaḥ | yaḥ | anti | agne | mākiḥ | te | vyathiḥ | ā | dadharṣīt ||4.4.3||

4.4.4a udagne tiṣṭha pratyā tanuṣva nyamitrām̐ oṣatāttigmahete |
4.4.4c yo no arātiṁ samidhāna cakre nīcā taṁ dhakṣyatasaṁ na śuṣkam ||

ut | agne | tiṣṭha | prati | ā | tanuṣva | ni | amitrān | oṣatāt | tigma-hete |
yaḥ | naḥ | arātim | sam-idhāna | cakre | nīcā | tam | dhakṣi | atasam | na | śuṣkam ||4.4.4||

4.4.5a ūrdhvo bhava prati vidhyādhyasmadāviṣkṛṇuṣva daivyānyagne |
4.4.5c ava sthirā tanuhi yātujūnāṁ jāmimajāmiṁ pra mṛṇīhi śatrūn ||

ūrdhvaḥ | bhava | prati | vidhya | adhi | asmat | āviḥ | kṛṇuṣva | daivyāni | agne |
ava | sthirā | tanuhi | yātu-jūnām | jāmim | ajāmim | pra | mṛṇīhi | śatrūn ||4.4.5||

4.4.6a sa te jānāti sumatiṁ yaviṣṭha ya īvate brahmaṇe gātumairat |
4.4.6c viśvānyasmai sudināni rāyo dyumnānyaryo vi duro abhi dyaut ||

saḥ | te | jānāti | su-matim | yaviṣṭha | yaḥ | īvate | brahmaṇe | gātum | airat |
viśvāni | asmai | su-dināni | rāyaḥ | dyumnāni | aryaḥ | vi | duraḥ | abhi | dyaut ||4.4.6||

4.4.7a sedagne astu subhagaḥ sudānuryastvā nityena haviṣā ya ukthaiḥ |
4.4.7c piprīṣati sva āyuṣi duroṇe viśvedasmai sudinā sāsadiṣṭiḥ ||

saḥ | it | agne | astu | su-bhagaḥ | su-dānuḥ | yaḥ | tvā | nityena | haviṣā | yaḥ | ukthaiḥ |
piprīṣati | sve | āyuṣi | duroṇe | viśvā | it | asmai | su-dinā | sā | asat | iṣṭiḥ ||4.4.7||

4.4.8a arcāmi te sumatiṁ ghoṣyarvāksaṁ te vāvātā jaratāmiyaṁ gīḥ |
4.4.8c svaśvāstvā surathā marjayemāsme kṣatrāṇi dhārayeranu dyūn ||

arcāmi | te | su-matim | ghoṣi | arvāk | sam | te | vavātā | jaratām | iyam | gīḥ |
su-aśvāḥ | tvā | su-rathāḥ | marjayema | asme iti | kṣatrāṇi | dhārayeḥ | anu | dyūn ||4.4.8||

4.4.9a iha tvā bhūryā caredupa tmandoṣāvastardīdivāṁsamanu dyūn |
4.4.9c krīḻantastvā sumanasaḥ sapemābhi dyumnā tasthivāṁso janānām ||

iha | tvā | bhūri | ā | caret | upa | tman | doṣā-vastaḥ | dīdi-vāṁsam | anu | dyūn |
krīḻantaḥ | tvā | su-manasaḥ | sapema | abhi | dyumnā | tasthi-vāṁsaḥ | janānām ||4.4.9||

4.4.10a yastvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena |
4.4.10c tasya trātā bhavasi tasya sakhā yasta ātithyamānuṣagjujoṣat ||

yaḥ | tvā | su-aśvaḥ | su-hiraṇyaḥ | agne | upa-yāti | vasu-matā | rathena |
tasya | trātā | bhavasi | tasya | sakhā | yaḥ | te | ātithyam | ānuṣak | jujoṣat ||4.4.10||

4.4.11a maho rujāmi bandhutā vacobhistanmā piturgotamādanviyāya |
4.4.11c tvaṁ no asya vacasaścikiddhi hotaryaviṣṭha sukrato damūnāḥ ||

mahaḥ | rujāmi | bandhutā | vacaḥ-bhiḥ | tat | mā | pituḥ | gotamāt | anu | iyāya |
tvam | naḥ | asya | vacasaḥ | cikiddhi | hotaḥ | yaviṣṭha | sukrato iti su-krato | damūnāḥ ||4.4.11||

4.4.12a asvapnajastaraṇayaḥ suśevā atandrāso'vṛkā aśramiṣṭhāḥ |
4.4.12c te pāyavaḥ sadhryañco niṣadyāgne tava naḥ pāntvamūra ||

asvapna-jaḥ | taraṇayaḥ | su-śevāḥ | atandrāsaḥ | avṛkāḥ | aśramiṣṭhāḥ |
te | pāyavaḥ | sadhryañcaḥ | ni-sadya | agne | tava | naḥ | pāntu | amūra ||4.4.12||

4.4.13a ye pāyavo māmateyaṁ te agne paśyanto andhaṁ duritādarakṣan |
4.4.13c rarakṣa tāntsukṛto viśvavedā dipsanta idripavo nāha debhuḥ ||

ye | pāyavaḥ | māmateyam | te | agne | paśyantaḥ | andham | duḥ-itāt | arakṣan |
rarakṣa | tān | su-kṛtaḥ | viśva-vedāḥ | dipsantaḥ | it | ripavaḥ | na | aha | debhuḥ ||4.4.13||

4.4.14a tvayā vayaṁ sadhanyastvotāstava praṇītyaśyāma vājān |
4.4.14c ubhā śaṁsā sūdaya satyatāte'nuṣṭhuyā kṛṇuhyahrayāṇa ||

tvayā | vayam | sa-dhanyaḥ | tvā-ūtāḥ | tava | pra-nītī | aśyāma | vājān |
ubhā | śaṁsā | sūdaya | satya-tāte | anuṣṭhuyā | kṛṇuhi | ahrayāṇa ||4.4.14||

4.4.15a ayā te agne samidhā vidhema prati stomaṁ śasyamānaṁ gṛbhāya |
4.4.15c dahāśaso rakṣasaḥ pāhyasmāndruho nido mitramaho avadyāt ||

ayā | te | agne | sam-idhā | vidhema | prati | stomam | śasyamānam | gṛbhāya |
daha | aśasaḥ | rakṣasaḥ | pāhi | asmān | druhaḥ | nidaḥ | mitra-mahaḥ | avadyāt ||4.4.15||


4.5.1a vaiśvānarāya mīḻhuṣe sajoṣāḥ kathā dāśemāgnaye bṛhadbhāḥ |
4.5.1c anūnena bṛhatā vakṣathenopa stabhāyadupaminna rodhaḥ ||

vaiśvānarāya | mīḻhuṣe | sa-joṣāḥ | kathā | dāśema | agnaye | bṛhat | bhāḥ |
anūnena | bṛhatā | vakṣathena | upa | stabhāyat | upa-mit | na | rodhaḥ ||4.5.1||

4.5.2a mā nindata ya imāṁ mahyaṁ rātiṁ devo dadau martyāya svadhāvān |
4.5.2c pākāya gṛtso amṛto vicetā vaiśvānaro nṛtamo yahvo agniḥ ||

mā | nindata | yaḥ | imām | mahyam | rātim | devaḥ | dadau | maryāya | svadhā-vān |
pākāya | gṛtsaḥ | amṛtaḥ | vi-cetāḥ | vaiśvānaraḥ | nṛ-tamaḥ | yahvaḥ | agniḥ ||4.5.2||

4.5.3a sāma dvibarhā mahi tigmabhṛṣṭiḥ sahasraretā vṛṣabhastuviṣmān |
4.5.3c padaṁ na gorapagūḻhaṁ vividvānagnirmahyaṁ predu vocanmanīṣām ||

sāma | dvi-barhāḥ | mahi | tigma-bhṛṣṭiḥ | sahasra-retāḥ | vṛṣabhaḥ | tuviṣmān |
padam | na | goḥ | apa-gūḻham | vividvān | agniḥ | mahyam | pra | it | ūm̐ iti | vocat | manīṣām ||4.5.3||

4.5.4a pra tām̐ agnirbabhasattigmajambhastapiṣṭhena śociṣā yaḥ surādhāḥ |
4.5.4c pra ye minanti varuṇasya dhāma priyā mitrasya cetato dhruvāṇi ||

pra | tān | agniḥ | babhasat | tigma-jambhaḥ | tapiṣṭhena | śociṣā | yaḥ | su-rādhāḥ |
pra | ye | minanti | varuṇasya | dhāma | priyā | mitrasya | cetataḥ | dhruvāṇi ||4.5.4||

4.5.5a abhrātaro na yoṣaṇo vyantaḥ patiripo na janayo durevāḥ |
4.5.5c pāpāsaḥ santo anṛtā asatyā idaṁ padamajanatā gabhīram ||

abhrātaraḥ | na | yoṣaṇaḥ | vyantaḥ | pati-ripaḥ | na | janayaḥ | duḥ-evāḥ |
pāpāsaḥ | santaḥ | anṛtāḥ | asatyāḥ | idam | padam | ajanata | gabhīram ||4.5.5||

4.5.6a idaṁ me agne kiyate pāvakāminate guruṁ bhāraṁ na manma |
4.5.6c bṛhaddadhātha dhṛṣatā gabhīraṁ yahvaṁ pṛṣṭhaṁ prayasā saptadhātu ||

idam | me | agne | kiyate | pāvaka | aminate | gurum | bhāram | na | manma |
bṛhat | dadhātha | dhṛṣatā | gabhīram | yahvam | pṛṣṭham | prayasā | sapta-dhātu ||4.5.6||

4.5.7a taminnveva samanā samānamabhi kratvā punatī dhītiraśyāḥ |
4.5.7c sasasya carmannadhi cāru pṛśneragre rupa ārupitaṁ jabāru ||

tam | it | nu | eva | samanā | samānam | abhi | kratvā | punatī | dhītiḥ | aśyāḥ |
sasasya | carman | adhi | cāru | pṛśneḥ | agne | rupaḥ | arupitam | jabāru ||4.5.7||

4.5.8a pravācyaṁ vacasaḥ kiṁ me asya guhā hitamupa niṇigvadanti |
4.5.8c yadusriyāṇāmapa vāriva vranpāti priyaṁ rupo agraṁ padaṁ veḥ ||

pra-vācyam | vacasaḥ | kim | me | asya | guhā | hitam | upa | niṇik | vadanti |
yat | usriyāṇām | apa | vāḥ-iva | vran | pāti | priyam | rupaḥ | agram | padam | veriti veḥ ||4.5.8||

4.5.9a idamu tyanmahi mahāmanīkaṁ yadusriyā sacata pūrvyaṁ gauḥ |
4.5.9c ṛtasya pade adhi dīdyānaṁ guhā raghuṣyadraghuyadviveda ||

idam | ūm̐ iti | tyat | mahi | mahām | anīkam | yat | usriyā | sacata | pūrvyam | gauḥ |
ṛtasya | pade | adhi | dīdyānam | guhā | raghu-syat | raghu-yat | viveda ||4.5.9||

4.5.10a adha dyutānaḥ pitroḥ sacāsāmanuta guhyaṁ cāru pṛśneḥ |
4.5.10c mātuṣpade parame anti ṣadgorvṛṣṇaḥ śociṣaḥ prayatasya jihvā ||

adha | dyutānaḥ | pitroḥ | sacā | āsā | amanuta | guhyam | cāru | pṛśneḥ |
mātuḥ | pade | parame | anti | sat | goḥ | vṛṣṇaḥ | śociṣaḥ | pra-yatasya | jihvā ||4.5.10||

4.5.11a ṛtaṁ voce namasā pṛcchyamānastavāśasā jātavedo yadīdam |
4.5.11c tvamasya kṣayasi yaddha viśvaṁ divi yadu draviṇaṁ yatpṛthivyām ||

ṛtam | voce | namasā | pṛcchyamānaḥ | tava | ā-śasā | jāta-vedaḥ | yadi | idam |
tvam | asya | kṣayasi | yat | ha | viśvam | divi | yat | ūm̐ iti | draviṇam | yat | pṛthivyām ||4.5.11||

4.5.12a kiṁ no asya draviṇaṁ kaddha ratnaṁ vi no voco jātavedaścikitvān |
4.5.12c guhādhvanaḥ paramaṁ yanno asya reku padaṁ na nidānā aganma ||

kim | naḥ | asya | draviṇam | kat | ha | ratnam | vi | naḥ | vocaḥ | jāta-vedaḥ | cikitvān |
guhā | adhvanaḥ | paramam | yat | naḥ | asya | reku | padam | na | nidānāḥ | aganma ||4.5.12||

4.5.13a kā maryādā vayunā kaddha vāmamacchā gamema raghavo na vājam |
4.5.13c kadā no devīramṛtasya patnīḥ sūro varṇena tatanannuṣāsaḥ ||

kā | maryādā | vayunā | kat | ha | vāmam | accha | gamema | raghavaḥ | na | vājam |
kadā | naḥ | devīḥ | amṛtasya | patnīḥ | sūraḥ | varṇena | tatanan | uṣasaḥ ||4.5.13||

4.5.14a anireṇa vacasā phalgvena pratītyena kṛdhunātṛpāsaḥ |
4.5.14c adhā te agne kimihā vadantyanāyudhāsa āsatā sacantām ||

anireṇa | vacasā | phalgvena | pratītyena | kṛdhunā | atṛpāsaḥ |
adha | te | agne | kim | iha | vadanti | anāyudhāsaḥ | āsatā | sacantām ||4.5.14||

4.5.15a asya śriye samidhānasya vṛṣṇo vasoranīkaṁ dama ā ruroca |
4.5.15c ruśadvasānaḥ sudṛśīkarūpaḥ kṣitirna rāyā puruvāro adyaut ||

asya | śriye | sam-idhānasya | vṛṣṇaḥ | vasoḥ | anīkam | dame | ā | ruroca |
ruśat | vasānaḥ | sudṛśīka-rūpaḥ | kṣitiḥ | na | rāyā | puru-vāraḥ | adyaut ||4.5.15||


4.6.1a ūrdhva ū ṣu ṇo adhvarasya hotaragne tiṣṭha devatātā yajīyān |
4.6.1c tvaṁ hi viśvamabhyasi manma pra vedhasaścittirasi manīṣām ||

ūrdhvaḥ | ūm̐ iti | su | naḥ | adhvarasya | hotaḥ | agne | tiṣṭha | deva-tātā | yajīyān |
tvam | hi | viśvam | abhi | asi | manma | pra | vedhasaḥ | cit | tirasi | manīṣām ||4.6.1||

4.6.2a amūro hotā nyasādi vikṣvagnirmandro vidatheṣu pracetāḥ |
4.6.2c ūrdhvaṁ bhānuṁ savitevāśrenmeteva dhūmaṁ stabhāyadupa dyām ||

amūraḥ | hotā | ni | asādi | vikṣu | agniḥ | mandraḥ | vidatheṣu | pra-cetāḥ |
ūrdhvam | bhānum | savitā-iva | aśret | metā-iva | dhūmam | stabhāyat | upa | dyām ||4.6.2||

4.6.3a yatā sujūrṇī rātinī ghṛtācī pradakṣiṇiddevatātimurāṇaḥ |
4.6.3c udu svarurnavajā nākraḥ paśvo anakti sudhitaḥ sumekaḥ ||

yatā | su-jūrṇiḥ | rātinī | ghṛtācī | pra-dakṣiṇit | deva-tātim | urāṇaḥ |
ut | ūm̐ iti | svaruḥ | nava-jāḥ | na | akraḥ | paśvaḥ | anakti | su-dhitaḥ | su-mekaḥ ||4.6.3||

4.6.4a stīrṇe barhiṣi samidhāne agnā ūrdhvo adhvaryurjujuṣāṇo asthāt |
4.6.4c paryagniḥ paśupā na hotā triviṣṭyeti pradiva urāṇaḥ ||

stīrṇe | barhiṣi | sam-idhāne | agnau | ūrdhvaḥ | adhvaryuḥ | jujuṣāṇaḥ | asthāt |
pari | agniḥ | paśu-pāḥ | na | hotā | tri-viṣṭi | eti | pra-divaḥ | urāṇaḥ ||4.6.4||

4.6.5a pari tmanā mitadrureti hotāgnirmandro madhuvacā ṛtāvā |
4.6.5c dravantyasya vājino na śokā bhayante viśvā bhuvanā yadabhrāṭ ||

pari | tmanā | mita-druḥ | eti | hotā | agniḥ | mandraḥ | madhu-vacāḥ | ṛta-vā |
dravanti | asya | vājinaḥ | na | śokāḥ | bhayante | viśvā | bhuvanā | yat | abhrāṭ ||4.6.5||

4.6.6a bhadrā te agne svanīka saṁdṛgghorasya sato viṣuṇasya cāruḥ |
4.6.6c na yatte śocistamasā varanta na dhvasmānastanvī repa ā dhuḥ ||

bhadrā | te | agne | su-anīka | sam-dṛk | ghorasya | sataḥ | viṣuṇasya | cāruḥ |
na | yat | te | śociḥ | tamasā | varanta | na | dhvasmānaḥ | tanvi | repaḥ | ā | dhuriti dhuḥ ||4.6.6||

4.6.7a na yasya sāturjanitoravāri na mātarāpitarā nū cidiṣṭau |
4.6.7c adhā mitro na sudhitaḥ pāvako'gnirdīdāya mānuṣīṣu vikṣu ||

na | yasya | sātuḥ | janitoḥ | avāri | na | mātarāpitarā | nu | cit | iṣṭau |
adha | mitraḥ | na | su-dhitaḥ | pāvakaḥ | agniḥ | dīdāya | mānuṣīṣu | vikṣu ||4.6.7||

4.6.8a dviryaṁ pañca jījanantsaṁvasānāḥ svasāro agniṁ mānuṣīṣu vikṣu |
4.6.8c uṣarbudhamatharyo na dantaṁ śukraṁ svāsaṁ paraśuṁ na tigmam ||

dviḥ | yam | pañca | jījanan | sam-vasānāḥ | svasāraḥ | agnim | mānuṣīṣu | vikṣu |
uṣaḥ-budham | atharyaḥ | na | dantam | śukram | su-āsam | paraśum | na | tigmam ||4.6.8||

4.6.9a tava tye agne harito ghṛtasnā rohitāsa ṛjvañcaḥ svañcaḥ |
4.6.9c aruṣāso vṛṣaṇa ṛjumuṣkā ā devatātimahvanta dasmāḥ ||

tava | tye | agne | haritaḥ | ghṛta-snāḥ | rohitāsaḥ | ṛju-añcaḥ | su-añcaḥ |
aruṣāsaḥ | vṛṣaṇaḥ | ṛju-muṣkāḥ | ā | deva-tātim | ahvanta | dasmāḥ ||4.6.9||

4.6.10a ye ha tye te sahamānā ayāsastveṣāso agne arcayaścaranti |
4.6.10c śyenāso na duvasanāso arthaṁ tuviṣvaṇaso mārutaṁ na śardhaḥ ||

ye | ha | tye | te | sahamānāḥ | ayāsaḥ | tveṣāsaḥ | agne | arcayaḥ | caranti |
śyenāsaḥ | na | duvasanāsaḥ | artham | tuvi-svanasaḥ | mārutam | na | śardhaḥ ||4.6.10||

4.6.11a akāri brahma samidhāna tubhyaṁ śaṁsātyukthaṁ yajate vyū dhāḥ |
4.6.11c hotāramagniṁ manuṣo ni ṣedurnamasyanta uśijaḥ śaṁsamāyoḥ ||

akāri | brahma | sam-idhāna | tubhyam | śaṁsāti | uktham | yajate | vi | ūm̐ iti | dhāḥ |
hotāram | agnim | manuṣaḥ | ni | seduḥ | namasyantaḥ | uśijaḥ | śaṁsam | āyoḥ ||4.6.11||


4.7.1a ayamiha prathamo dhāyi dhātṛbhirhotā yajiṣṭho adhvareṣvīḍyaḥ |
4.7.1c yamapnavāno bhṛgavo virurucurvaneṣu citraṁ vibhvaṁ viśeviśe ||

ayam | iha | prathamaḥ | dhāyi | dhātṛ-bhiḥ | hotā | yajiṣṭhaḥ | adhvareṣu | īḍyaḥ |
yam | apnavānaḥ | bhṛgavaḥ | vi-rurucuḥ | vaneṣu | citram | vi-bhvam | viśe-viśe ||4.7.1||

4.7.2a agne kadā ta ānuṣagbhuvaddevasya cetanam |
4.7.2c adhā hi tvā jagṛbhrire martāso vikṣvīḍyam ||

agne | kadā | te | ānuṣak | bhuvat | devasya | cetanam |
adha | hi | tvā | jagṛbhrire | martāsaḥ | vikṣu | īḍyam ||4.7.2||

4.7.3a ṛtāvānaṁ vicetasaṁ paśyanto dyāmiva stṛbhiḥ |
4.7.3c viśveṣāmadhvarāṇāṁ haskartāraṁ damedame ||

ṛta-vānam | vi-cetasam | paśyantaḥ | dyām-iva | stṛ-bhiḥ |
viśveṣām | adhvarāṇām | haskartāram | dame-dame ||4.7.3||

4.7.4a āśuṁ dūtaṁ vivasvato viśvā yaścarṣaṇīrabhi |
4.7.4c ā jabhruḥ ketumāyavo bhṛgavāṇaṁ viśeviśe ||

āśum | dūtam | vivasvataḥ | viśvāḥ | yaḥ | carṣaṇīḥ | abhi |
ā | jabhruḥ | ketum | āyavaḥ | bhṛgavāṇam | viśe-viśe ||4.7.4||

4.7.5a tamīṁ hotāramānuṣakcikitvāṁsaṁ ni ṣedire |
4.7.5c raṇvaṁ pāvakaśociṣaṁ yajiṣṭhaṁ sapta dhāmabhiḥ ||

tam | īm | hotāram | ānuṣak | cikitvāṁsam | ni | sedire |
raṇvam | pāvaka-śociṣam | yajiṣṭham | sapta | dhāma-bhiḥ ||4.7.5||

4.7.6a taṁ śaśvatīṣu mātṛṣu vana ā vītamaśritam |
4.7.6c citraṁ santaṁ guhā hitaṁ suvedaṁ kūcidarthinam ||

tam | śaśvatīṣu | mātṛṣu | vane | ā | vītam | aśritam |
citram | santam | guhā | hitam | su-vedam | kūcit-arthinam ||4.7.6||

4.7.7a sasasya yadviyutā sasminnūdhannṛtasya dhāmanraṇayanta devāḥ |
4.7.7c mahām̐ agnirnamasā rātahavyo veradhvarāya sadamidṛtāvā ||

sasasya | yat | vi-yutā | sasmin | ūdhan | ṛtasya | dhāman | raṇayanta | devāḥ |
mahān | agniḥ | namasā | rāta-havyaḥ | veḥ | adhvarāya | sadam | it | ṛta-vā ||4.7.7||

4.7.8a veradhvarasya dūtyāni vidvānubhe antā rodasī saṁcikitvān |
4.7.8c dūta īyase pradiva urāṇo viduṣṭaro diva ārodhanāni ||

veḥ | adhvarasya | dūtyāni | vidvān | ubhe iti | antariti | rodasī iti | sam-cikitvān |
dūtaḥ | īyase | pra-divaḥ | urāṇaḥ | viduḥ-taraḥ | divaḥ | ā-rodhanāni ||4.7.8||

4.7.9a kṛṣṇaṁ ta ema ruśataḥ puro bhāścariṣṇvarcirvapuṣāmidekam |
4.7.9c yadapravītā dadhate ha garbhaṁ sadyaścijjāto bhavasīdu dūtaḥ ||

kṛṣṇam | te | ema | ruśataḥ | puraḥ | bhāḥ | cariṣṇu | arciḥ | vapuṣām | it | ekam |
yat | apra-vītā | dadhate | ha | garbham | sadyaḥ | cit | jātaḥ | bhavasi | it | ūm̐ iti | dūtaḥ ||4.7.9||

4.7.10a sadyo jātasya dadṛśānamojo yadasya vāto anuvāti śociḥ |
4.7.10c vṛṇakti tigmāmataseṣu jihvāṁ sthirā cidannā dayate vi jambhaiḥ ||

sadyaḥ | jātasya | dadṛśānam | ojaḥ | yat | asya | vātaḥ | anu-vāti | śociḥ |
vṛṇakti | tigmām | ataseṣu | jihvām | sthirā | cit | annā | dayate | vi | jambhaiḥ ||4.7.10||

4.7.11a tṛṣu yadannā tṛṣuṇā vavakṣa tṛṣuṁ dūtaṁ kṛṇute yahvo agniḥ |
4.7.11c vātasya meḻiṁ sacate nijūrvannāśuṁ na vājayate hinve arvā ||

tṛṣu | yat | annā | tṛṣuṇā | vavakṣa | tṛṣum | dūtam | kṛṇute | yahvaḥ | agniḥ |
vātasya | meḻim | sacate | ni-jūrvan | āśum | na | vājayate | hinve | arvā ||4.7.11||


4.8.1a dūtaṁ vo viśvavedasaṁ havyavāhamamartyam |
4.8.1c yajiṣṭhamṛñjase girā ||

dūtam | vaḥ | viśva-vedasam | havya-vāham | amartyam |
yajiṣṭham | ṛñjase | girā ||4.8.1||

4.8.2a sa hi vedā vasudhitiṁ mahām̐ ārodhanaṁ divaḥ |
4.8.2c sa devām̐ eha vakṣati ||

saḥ | hi | veda | vasu-dhitim | mahān | ā-rodhanam | divaḥ |
saḥ | devān | ā | iha | vakṣati ||4.8.2||

4.8.3a sa veda deva ānamaṁ devām̐ ṛtāyate dame |
4.8.3c dāti priyāṇi cidvasu ||

saḥ | veda | devaḥ | ā-namam | devān | ṛta-yate | dame |
dāti | priyāṇi | cit | vasu ||4.8.3||

4.8.4a sa hotā sedu dūtyaṁ cikitvām̐ antarīyate |
4.8.4c vidvām̐ ārodhanaṁ divaḥ ||

saḥ | hotā | saḥ | it | ūm̐ iti | dūtyam | cikitvān | antaḥ | īyate |
vidvān | ā-rodhanam | divaḥ ||4.8.4||

4.8.5a te syāma ye agnaye dadāśurhavyadātibhiḥ |
4.8.5c ya īṁ puṣyanta indhate ||

te | syāma | ye | agnaye | dadāśuḥ | havyadāti-bhiḥ |
ye | īm | puṣyantaḥ | indhate ||4.8.5||

4.8.6a te rāyā te suvīryaiḥ sasavāṁso vi śṛṇvire |
4.8.6c ye agnā dadhire duvaḥ ||

te | rāyā | te | su-vīryaiḥ | sasa-vāṁsaḥ | vi | śṛṇvire |
ye | agnā | dadhire | duvaḥ ||4.8.6||

4.8.7a asme rāyo divedive saṁ carantu puruspṛhaḥ |
4.8.7c asme vājāsa īratām ||

asme iti | rāyaḥ | dive-dive | sam | carantu | puru-spṛhaḥ |
asme iti | vājāsaḥ | īratām ||4.8.7||

4.8.8a sa vipraścarṣaṇīnāṁ śavasā mānuṣāṇām |
4.8.8c ati kṣipreva vidhyati ||

saḥ | vipraḥ | carṣaṇīnām | śavasā | mānuṣāṇām |
ati | kṣiprā-iva | vidhyati ||4.8.8||


4.9.1a agne mṛḻa mahām̐ asi ya īmā devayuṁ janam |
4.9.1c iyetha barhirāsadam ||

agne | mṛḻa | mahān | asi | yaḥ | īm | ā | deva-yum | janam |
iyetha | barhiḥ | ā-sadam ||4.9.1||

4.9.2a sa mānuṣīṣu dūḻabho vikṣu prāvīramartyaḥ |
4.9.2c dūto viśveṣāṁ bhuvat ||

saḥ | mānuṣīṣu | duḥ-dabhaḥ | vikṣu | pra-avīḥ | amartyaḥ |
dūtaḥ | viśveṣām | bhuvat ||4.9.2||

4.9.3a sa sadma pari ṇīyate hotā mandro diviṣṭiṣu |
4.9.3c uta potā ni ṣīdati ||

saḥ | sadma | pari | nīyate | hotā | mandraḥ | diviṣṭiṣu |
uta | potā | ni | sīdati ||4.9.3||

4.9.4a uta gnā agniradhvara uto gṛhapatirdame |
4.9.4c uta brahmā ni ṣīdati ||

uta | gnāḥ | agniḥ | adhvare | uto iti | gṛha-patiḥ | dame |
uta | brahmā | ni | sīdati ||4.9.4||

4.9.5a veṣi hyadhvarīyatāmupavaktā janānām |
4.9.5b havyā ca mānuṣāṇām ||

veṣi | hi | adhvari-yatām | upa-vaktā | janānām |
havyā | ca | mānuṣāṇām ||4.9.5||

4.9.6a veṣīdvasya dūtyaṁ yasya jujoṣo adhvaram |
4.9.6b havyaṁ martasya voḻhave ||

veṣi | it | ūm̐ iti | asya | dūtyam | yasya | jujoṣaḥ | adhvaram |
havyam | martasya | voḻhave ||4.9.6||

4.9.7a asmākaṁ joṣyadhvaramasmākaṁ yajñamaṅgiraḥ |
4.9.7c asmākaṁ śṛṇudhī havam ||

asmākam | joṣi | adhvaram | asmākam | yajñam | aṅgiraḥ |
asmākam | śṛṇudhi | havam ||4.9.7||

4.9.8a pari te dūḻabho ratho'smām̐ aśnotu viśvataḥ |
4.9.8c yena rakṣasi dāśuṣaḥ ||

pari | te | duḥ-dabhaḥ | rathaḥ | asmān | aśnotu | viśvataḥ |
yena | rakṣasi | dāśuṣaḥ ||4.9.8||


4.10.1a agne tamadyāśvaṁ na stomaiḥ kratuṁ na bhadraṁ hṛdispṛśam |
4.10.1c ṛdhyāmā ta ohaiḥ ||

agne | tam | adya | aśvam | na | stomaiḥ | kratum | na | bhadram | hṛdi-spṛśam |
ṛdhyāma | te | ohaiḥ ||4.10.1||

4.10.2a adhā hyagne kratorbhadrasya dakṣasya sādhoḥ |
4.10.2c rathīrṛtasya bṛhato babhūtha ||

adha | hi | agne | kratoḥ | bhadrasya | dakṣasya | sādhoḥ |
rathīḥ | ṛtasya | bṛhataḥ | babhūtha ||4.10.2||

4.10.3a ebhirno arkairbhavā no arvāṅsvarṇa jyotiḥ |
4.10.3c agne viśvebhiḥ sumanā anīkaiḥ ||

ebhiḥ | naḥ | arkaiḥ | bhava | naḥ | arvāṅ | svaḥ | na | jyotiḥ |
agne | viśvebhiḥ | su-manāḥ | anīkaiḥ ||4.10.3||

4.10.4a ābhiṣṭe adya gīrbhirgṛṇanto'gne dāśema |
4.10.4c pra te divo na stanayanti śuṣmāḥ ||

ābhiḥ | te | adya | gīḥ-bhiḥ | gṛṇantaḥ | agne | dāśema |
pra | te | divaḥ | na | stanayanti | śuṣmāḥ ||4.10.4||

4.10.5a tava svādiṣṭhāgne saṁdṛṣṭiridā cidahna idā cidaktoḥ |
4.10.5c śriye rukmo na rocata upāke ||

tava | svādiṣṭhā | agne | sam-dṛṣṭiḥ | idā | cit | ahnaḥ | idā | cit | aktoḥ |
śriye | rukmaḥ | na | rocate | upāke ||4.10.5||

4.10.6a ghṛtaṁ na pūtaṁ tanūrarepāḥ śuci hiraṇyam |
4.10.6c tatte rukmo na rocata svadhāvaḥ ||

ghṛtam | na | pūtam | tanūḥ | arepāḥ | śuci | hiraṇyam |
tat | te | rukmaḥ | na | rocata | svadhā-vaḥ ||4.10.6||

4.10.7a kṛtaṁ ciddhi ṣmā sanemi dveṣo'gna inoṣi martāt |
4.10.7c itthā yajamānādṛtāvaḥ ||

kṛtam | cit | hi | sma | sanemi | dveṣaḥ | agne | inoṣi | martāt |
itthā | yajamānāt | ṛta-vaḥ ||4.10.7||

4.10.8a śivā naḥ sakhyā santu bhrātrāgne deveṣu yuṣme |
4.10.8c sā no nābhiḥ sadane sasminnūdhan ||

śivā | naḥ | sakhyā | santu | bhrātrā | agne | deveṣu | yuṣme iti |
sā | naḥ | nābhiḥ | sadane | sasmin | ūdham ||4.10.8||


4.11.1a bhadraṁ te agne sahasinnanīkamupāka ā rocate sūryasya |
4.11.1c ruśaddṛśe dadṛśe naktayā cidarūkṣitaṁ dṛśa ā rūpe annam ||

bhadram | te | agne | sahasin | anīkam | upāke | ā | rocate | sūryasya |
ruśat | dṛśe | dadṛśe | nakta-yā | cit | arūkṣitam | dṛśe | ā | rūpe | annam ||4.11.1||

4.11.2a vi ṣāhyagne gṛṇate manīṣāṁ khaṁ vepasā tuvijāta stavānaḥ |
4.11.2c viśvebhiryadvāvanaḥ śukra devaistanno rāsva sumaho bhūri manma ||

vi | sāhi | agne | gṛṇate | manīṣām | kham | vepasā | tuvi-jāta | stavānaḥ |
viśvebhiḥ | yat | vavanaḥ | śukra | devaiḥ | tat | naḥ | rāsva | su-mahaḥ | bhūri | manma ||4.11.2||

4.11.3a tvadagne kāvyā tvanmanīṣāstvadukthā jāyante rādhyāni |
4.11.3c tvadeti draviṇaṁ vīrapeśā itthādhiye dāśuṣe martyāya ||

tvat | agne | kāvyā | tvat | manīṣāḥ | tvat | ukthā | jāyante | rādhyāni |
tvat | eti | draviṇam | vīra-peśāḥ | itthā-dhiye | dāśuṣe | martyāya ||4.11.3||

4.11.4a tvadvājī vājaṁbharo vihāyā abhiṣṭikṛjjāyate satyaśuṣmaḥ |
4.11.4c tvadrayirdevajūto mayobhustvadāśurjūjuvām̐ agne arvā ||

tvat | vājī | vājam-bharaḥ | vi-hāyāḥ | abhiṣṭi-kṛt | jāyate | satya-śuṣmaḥ |
tvat | rayiḥ | deva-jūtaḥ | mayaḥ-bhuḥ | tvat | āśuḥ | jūju-vān | agne | arvā ||4.11.4||

4.11.5a tvāmagne prathamaṁ devayanto devaṁ martā amṛta mandrajihvam |
4.11.5c dveṣoyutamā vivāsanti dhībhirdamūnasaṁ gṛhapatimamūram ||

tvām | agne | prathamam | deva-yantaḥ | devam | martāḥ | amṛta | mandra-jihvam |
dveṣaḥ-yutam | ā | vivāsanti | dhībhiḥ | damūnasam | gṛha-patim | amūram ||4.11.5||

4.11.6a āre asmadamatimāre aṁha āre viśvāṁ durmatiṁ yannipāsi |
4.11.6c doṣā śivaḥ sahasaḥ sūno agne yaṁ deva ā citsacase svasti ||

āre | asmat | amatim | āre | aṁhaḥ | āre | viśvām | duḥ-matim | yat | ni-pāsi |
doṣā | śivaḥ | sahasaḥ | sūno iti | agne | yam | devaḥ | ā | cit | sacase | svasti ||4.11.6||


4.12.1a yastvāmagna inadhate yatasruktriste annaṁ kṛṇavatsasminnahan |
4.12.1c sa su dyumnairabhyastu prasakṣattava kratvā jātavedaścikitvān ||

yaḥ | tvām | agne | inadhate | yata-sruk | triḥ | te | annam | kṛṇavat | sasmin | ahan |
saḥ | su | dyumnaiḥ | abhi | astu | pra-sakṣat | tava | kratvā | jāta-vedaḥ | cikitvān ||4.12.1||

4.12.2a idhmaṁ yaste jabharacchaśramāṇo maho agne anīkamā saparyan |
4.12.2c sa idhānaḥ prati doṣāmuṣāsaṁ puṣyanrayiṁ sacate ghnannamitrān ||

idhmam | yaḥ | te | jabharat | śaśramāṇaḥ | mahaḥ | agne | anīkam | ā | saparyan |
saḥ | idhānaḥ | prati | doṣām | uṣasam | puṣyan | rayim | sacate | ghnan | amitrān ||4.12.2||

4.12.3a agnirīśe bṛhataḥ kṣatriyasyāgnirvājasya paramasya rāyaḥ |
4.12.3c dadhāti ratnaṁ vidhate yaviṣṭho vyānuṣaṅmartyāya svadhāvān ||

agniḥ | īśe | bṛhataḥ | kṣatriyasya | agniḥ | vājasya | paramasya | rāyaḥ |
dadhāti | ratnam | vidhate | yaviṣṭhaḥ | vi | ānuṣak | martyāya | svadhā-vān ||4.12.3||

4.12.4a yacciddhi te puruṣatrā yaviṣṭhācittibhiścakṛmā kaccidāgaḥ |
4.12.4c kṛdhī ṣvasmām̐ aditeranāgānvyenāṁsi śiśratho viṣvagagne ||

yat | cit | hi | te | puruṣa-trā | yaviṣṭha | acitti-bhiḥ | cakṛma | kat | cit | āgaḥ |
kṛdhi | su | asmān | aditeḥ | anāgān | vi | enāṁsi | śiśrathaḥ | viṣvak | agne ||4.12.4||

4.12.5a mahaścidagna enaso abhīka ūrvāddevānāmuta martyānām |
4.12.5c mā te sakhāyaḥ sadamidriṣāma yacchā tokāya tanayāya śaṁ yoḥ ||

mahaḥ | cit | agne | enasaḥ | abhīke | ūrvāt | devānām | uta | martyānām |
mā | te | sakhāyaḥ | sadam | it | riṣāma | yaccha | tokāya | tanayāya | śam | yoḥ ||4.12.5||

4.12.6a yathā ha tyadvasavo gauryaṁ citpadi ṣitāmamuñcatā yajatrāḥ |
4.12.6c evo ṣvasmanmuñcatā vyaṁhaḥ pra tāryagne prataraṁ na āyuḥ ||

yathā | ha | tyat | vasavaḥ | gauryam | cit | padi | sitām | amuñcata | yajatrāḥ |
evo iti | su | asmat | muñcata | vi | aṁhaḥ | pra | tāri | agne | pra-taram | naḥ | āyuḥ ||4.12.6||


4.13.1a pratyagniruṣasāmagramakhyadvibhātīnāṁ sumanā ratnadheyam |
4.13.1c yātamaśvinā sukṛto duroṇamutsūryo jyotiṣā deva eti ||

prati | agniḥ | uṣasām | agram | akhyat | vi-bhātīnām | su-manāḥ | ratna-dheyam |
yātam | aśvinā | su-kṛtaḥ | duroṇam | ut | sūryaḥ | jyotiṣā | devaḥ | eti ||4.13.1||

4.13.2a ūrdhvaṁ bhānuṁ savitā devo aśreddrapsaṁ davidhvadgaviṣo na satvā |
4.13.2c anu vrataṁ varuṇo yanti mitro yatsūryaṁ divyārohayanti ||

ūrdhvam | bhānum | savitā | devaḥ | aśret | drapsam | davidhvat | go-iṣaḥ | na | satvā |
anu | vratam | varuṇaḥ | yanti | mitraḥ | yat | sūryam | divi | ā-rohayanti ||4.13.2||

4.13.3a yaṁ sīmakṛṇvantamase vipṛce dhruvakṣemā anavasyanto artham |
4.13.3c taṁ sūryaṁ haritaḥ sapta yahvīḥ spaśaṁ viśvasya jagato vahanti ||

yam | sīm | akṛṇvan | tamase | vi-pṛce | dhruva-kṣemāḥ | anava-syantaḥ | artham |
tam | sūryam | haritaḥ | sapta | yahvīḥ | spaśam | viśvasya | jagataḥ | vahanti ||4.13.3||

4.13.4a vahiṣṭhebhirviharanyāsi tantumavavyayannasitaṁ deva vasma |
4.13.4c davidhvato raśmayaḥ sūryasya carmevāvādhustamo apsvantaḥ ||

vahiṣṭhebhiḥ | vi-haran | yāsi | tantum | ava-vyayan | asitam | deva | vasma |
davidhvataḥ | raśmayaḥ | sūryasya | carma-iva | ava | adhuḥ | tamaḥ | ap-su | antariti ||4.13.4||

4.13.5a anāyato anibaddhaḥ kathāyaṁ nyaṅṅuttāno'va padyate na |
4.13.5c kayā yāti svadhayā ko dadarśa divaḥ skambhaḥ samṛtaḥ pāti nākam ||

anāyataḥ | ani-baddhaḥ | kathā | ayam | nyaṅ | uttānaḥ | ava | padyate | na |
kayā | yāti | svadhayā | kaḥ | dadarśa | divaḥ | skambhaḥ | sam-ṛtaḥ | pāti | nākam ||4.13.5||


4.14.1a pratyagniruṣaso jātavedā akhyaddevo rocamānā mahobhiḥ |
4.14.1c ā nāsatyorugāyā rathenemaṁ yajñamupa no yātamaccha ||

prati | agniḥ | uṣasaḥ | jāta-vedāḥ | akhyat | devaḥ | rocamānāḥ | mahaḥ-bhiḥ |
ā | nāsatyā | uru-gāyā | rathena | imam | yajñam | upa | naḥ | yātam | accha ||4.14.1||

4.14.2a ūrdhvaṁ ketuṁ savitā devo aśrejjyotirviśvasmai bhuvanāya kṛṇvan |
4.14.2c āprā dyāvāpṛthivī antarikṣaṁ vi sūryo raśmibhiścekitānaḥ ||

ūrdhvam | ketum | savitā | devaḥ | aśret | jyotiḥ | viśvasmai | bhuvanāya | kṛṇvan |
ā | aprāḥ | dyāvāpṛthivī iti | antarikṣam | vi | sūryaḥ | raśmi-bhiḥ | cekitānaḥ ||4.14.2||

4.14.3a āvahantyaruṇīrjyotiṣāgānmahī citrā raśmibhiścekitānā |
4.14.3c prabodhayantī suvitāya devyuṣā īyate suyujā rathena ||

ā-vahantī | aruṇīḥ | jyotiṣā | ā | agāt | mahī | citrā | raśmi-bhiḥ | cekitānā |
pra-bodhayantī | suvitāya | devī | uṣāḥ | īyate | su-yujā | rathena ||4.14.3||

4.14.4a ā vāṁ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau |
4.14.4c ime hi vāṁ madhupeyāya somā asminyajñe vṛṣaṇā mādayethām ||

ā | vām | vahiṣṭhāḥ | iha | te | vahantu | rathāḥ | aśvāsaḥ | uṣasaḥ | vi-uṣṭau |
ime | hi | vām | madhu-peyāya | somāḥ | asmin | yajñe | vṛṣaṇā | mādayethām ||4.14.4||

4.14.5a anāyato anibaddhaḥ kathāyaṁ nyaṅṅuttāno'va padyate na |
4.14.5c kayā yāti svadhayā ko dadarśa divaḥ skambhaḥ samṛtaḥ pāti nākam ||

anāyataḥ | ani-baddhaḥ | kathā | ayam | nyaṅ | uttānaḥ | ava | padyate | na |
kayā | yāti | svadhayā | kaḥ | dadarśa | divaḥ | skambhaḥ | sam-ṛtaḥ | pāti | nākam ||4.14.5||


4.15.1a agnirhotā no adhvare vājī sanpari ṇīyate |
4.15.1c devo deveṣu yajñiyaḥ ||

agniḥ | hotā | naḥ | adhvare | vājī | san | pari | nīyate |
devaḥ | deveṣu | yajñiyaḥ ||4.15.1||

4.15.2a pari triviṣṭyadhvaraṁ yātyagnī rathīriva |
4.15.2c ā deveṣu prayo dadhat ||

pari | tri-viṣṭi | adhvaram | yāti | agniḥ | rathīḥ-iva |
ā | deveṣu | prayaḥ | dadhat ||4.15.2||

4.15.3a pari vājapatiḥ kaviragnirhavyānyakramīt |
4.15.3c dadhadratnāni dāśuṣe ||

pari | vāja-patiḥ | kaviḥ | agniḥ | havyāni | akramīt |
dadhat | ratnāni | dāśuṣe ||4.15.3||

4.15.4a ayaṁ yaḥ sṛñjaye puro daivavāte samidhyate |
4.15.4c dyumām̐ amitradambhanaḥ ||

ayam | yaḥ | sṛñjaye | puraḥ | daiva-vāte | sam-idhyate |
dyu-mān | amitra-dambhanaḥ ||4.15.4||

4.15.5a asya ghā vīra īvato'gnerīśīta martyaḥ |
4.15.5c tigmajambhasya mīḻhuṣaḥ ||

asya | gha | vīraḥ | īvataḥ | agneḥ | īśīta | martyaḥ |
tigma-jambhasya | mīḻhuṣaḥ ||4.15.5||

4.15.6a tamarvantaṁ na sānasimaruṣaṁ na divaḥ śiśum |
4.15.6c marmṛjyante divedive ||

tam | arvantam | na | sānasim | aruṣam | na | divaḥ | śiśum |
marmṛjyante | dive-dive ||4.15.6||

4.15.7a bodhadyanmā haribhyāṁ kumāraḥ sāhadevyaḥ |
4.15.7c acchā na hūta udaram ||

bodhat | yat | mā | hari-bhyām | kumāraḥ | sāha-devyaḥ |
accha | na | hūtaḥ | ut | aram ||4.15.7||

4.15.8a uta tyā yajatā harī kumārātsāhadevyāt |
4.15.8c prayatā sadya ā dade ||

uta | tyā | yajatā | harī iti | kumārāt | sāha-devyāt |
pra-yatā | sadyaḥ | ā | dade ||4.15.8||

4.15.9a eṣa vāṁ devāvaśvinā kumāraḥ sāhadevyaḥ |
4.15.9c dīrghāyurastu somakaḥ ||

eṣaḥ | vām | devau | aśvinā | kumāraḥ | sāha-devyaḥ |
dīrgha-āyuḥ | astu | somakaḥ ||4.15.9||

4.15.10a taṁ yuvaṁ devāvaśvinā kumāraṁ sāhadevyam |
4.15.10c dīrghāyuṣaṁ kṛṇotana ||

tam | yuvam | devau | aśvinā | kumāram | sāha-devyam |
dīrgha-āyuṣam | kṛṇotana ||4.15.10||


4.16.1a ā satyo yātu maghavām̐ ṛjīṣī dravantvasya haraya upa naḥ |
4.16.1c tasmā idandhaḥ suṣumā sudakṣamihābhipitvaṁ karate gṛṇānaḥ ||

ā | satyaḥ | yātu | magha-vān | ṛjīṣī | dravantu | asya | harayaḥ | upa | naḥ |
tasmai | it | andhaḥ | susuma | su-dakṣam | iha | abhi-pitvam | karate | gṛṇānaḥ ||4.16.1||

4.16.2a ava sya śūrādhvano nānte'sminno adya savane mandadhyai |
4.16.2c śaṁsātyukthamuśaneva vedhāścikituṣe asuryāya manma ||

ava | sya | śūra | adhvanaḥ | na | ante | asmin | naḥ | adya | savane | mandadhyai |
śaṁsāti | uktham | uśanā-iva | vedhāḥ | cikituṣe | asuryāya | manma ||4.16.2||

4.16.3a kavirna niṇyaṁ vidathāni sādhanvṛṣā yatsekaṁ vipipāno arcāt |
4.16.3c diva itthā jījanatsapta kārūnahnā ciccakrurvayunā gṛṇantaḥ ||

kaviḥ | na | niṇyam | vidathāni | sādhan | vṛṣā | yat | sekam | vi-pipānaḥ | arcāt |
divaḥ | itthā | jījanat | sapta | kārūn | ahnā | cit | cakruḥ | vayunā | gṛṇantaḥ ||4.16.3||

4.16.4a svaryadvedi sudṛśīkamarkairmahi jyotī rurucuryaddha vastoḥ |
4.16.4c andhā tamāṁsi dudhitā vicakṣe nṛbhyaścakāra nṛtamo abhiṣṭau ||

svaḥ | yat | vedi | su-dṛśīkam | arkaiḥ | mahi | jyotiḥ | rurucuḥ | yat | ha | vastoḥ |
andhā | tamāṁsi | dudhitā | vi-cakṣe | nṛ-bhyaḥ | cakāra | nṛ-tamaḥ | abhiṣṭau ||4.16.4||

4.16.5a vavakṣa indro amitamṛjīṣyubhe ā paprau rodasī mahitvā |
4.16.5c ataścidasya mahimā vi recyabhi yo viśvā bhuvanā babhūva ||

vavakṣe | indraḥ | amitam | ṛjīṣī | ubhe iti | ā | paprau | rodasī iti | mahi-tvā |
ataḥ | cit | asya | mahimā | vi | reci | abhi | yaḥ | viśvā | bhuvanā | babhūva ||4.16.5||

4.16.6a viśvāni śakro naryāṇi vidvānapo rireca sakhibhirnikāmaiḥ |
4.16.6c aśmānaṁ cidye bibhidurvacobhirvrajaṁ gomantamuśijo vi vavruḥ ||

viśvāni | śakraḥ | naryāṇi | vidvān | apaḥ | rireca | sakhi-bhiḥ | ni-kāmaiḥ |
aśmānam | cit | ye | bibhiduḥ | vacaḥ-bhiḥ | vrajam | go-mantam | uśijaḥ | vi | vavruriti vavruḥ ||4.16.6||

4.16.7a apo vṛtraṁ vavrivāṁsaṁ parāhanprāvatte vajraṁ pṛthivī sacetāḥ |
4.16.7c prārṇāṁsi samudriyāṇyainoḥ patirbhavañchavasā śūra dhṛṣṇo ||

apaḥ | vṛtram | vavri-vāṁsam | parā | ahan | pra | āvat | te | vajram | pṛthivī | sa-cetāḥ |
pra | arṇāṁsi | samudriyāṇi | ainoḥ | patiḥ | bhavan | śavasā | śūra | dhṛṣṇo iti ||4.16.7||

4.16.8a apo yadadriṁ puruhūta dardarāvirbhuvatsaramā pūrvyaṁ te |
4.16.8c sa no netā vājamā darṣi bhūriṁ gotrā rujannaṅgirobhirgṛṇānaḥ ||

apaḥ | yat | adrim | puru-hūta | dardaḥ | āviḥ | bhuvat | saramā | pūrvyam | te |
saḥ | naḥ | netā | vājam | ā | darṣi | bhūrim | gotrā | rujan | aṅgiraḥ-bhiḥ | gṛṇānaḥ ||4.16.8||

4.16.9a acchā kaviṁ nṛmaṇo gā abhiṣṭau svarṣātā maghavannādhamānam |
4.16.9c ūtibhistamiṣaṇo dyumnahūtau ni māyāvānabrahmā dasyurarta ||

accha | kavim | nṛ-manaḥ | gāḥ | abhiṣṭau | svaḥ-sātā | magha-van | nādhamānam |
ūti-bhiḥ | tam | iṣaṇaḥ | dyumna-hūtau | ni | māyā-vān | abrahmā | dasyuḥ | arta ||4.16.9||

4.16.10a ā dasyughnā manasā yāhyastaṁ bhuvatte kutsaḥ sakhye nikāmaḥ |
4.16.10c sve yonau ni ṣadataṁ sarūpā vi vāṁ cikitsadṛtaciddha nārī ||

ā | dasyu-ghnā | manasā | yāhi | astam | bhuvat | te | kutsaḥ | sakhye | ni-kāmaḥ |
sve | yonau | ni | sadatam | sa-rūpā | vi | vām | cikitsat | ṛta-cit | ha | nārī ||4.16.10||

4.16.11a yāsi kutsena sarathamavasyustodo vātasya haryorīśānaḥ |
4.16.11c ṛjrā vājaṁ na gadhyaṁ yuyūṣankaviryadahanpāryāya bhūṣāt ||

yāsi | kutsena | sa-ratham | avasyuḥ | todaḥ | vātasya | haryoḥ | īśānaḥ |
ṛjrā | vājam | na | gadhyam | yuyūṣan | kaviḥ | yat | ahan | pāryāya | bhūṣāt ||4.16.11||

4.16.12a kutsāya śuṣṇamaśuṣaṁ ni barhīḥ prapitve ahnaḥ kuyavaṁ sahasrā |
4.16.12c sadyo dasyūnpra mṛṇa kutsyena pra sūraścakraṁ vṛhatādabhīke ||

kutsāya | śuṣṇam | aśuṣam | ni | barhīḥ | pra-pitve | ahnaḥ | kuyavam | sahasrā |
sadyaḥ | dasyūn | pra | mṛṇa | kutsyena | pra | sūraḥ | cakram | vṛhatāt | abhīke ||4.16.12||

4.16.13a tvaṁ pipruṁ mṛgayaṁ śūśuvāṁsamṛjiśvane vaidathināya randhīḥ |
4.16.13c pañcāśatkṛṣṇā ni vapaḥ sahasrātkaṁ na puro jarimā vi dardaḥ ||

tvam | piprum | mṛgayam | śūśu-vāṁsam | ṛjiśvane | vaidathināya | randhīḥ |
pañcāśat | kṛṣṇā | ni | vapaḥ | sahasrā | atkam | na | puraḥ | jarimā | vi | dardariti dardaḥ ||4.16.13||

4.16.14a sūra upāke tanvaṁ dadhāno vi yatte cetyamṛtasya varpaḥ |
4.16.14c mṛgo na hastī taviṣīmuṣāṇaḥ siṁho na bhīma āyudhāni bibhrat ||

sūraḥ | upāke | tanvam | dadhānaḥ | vi | yat | te | ceti | amṛtasya | varpaḥ |
mṛgaḥ | na | hastī | taviṣīm | uṣāṇaḥ | siṁhaḥ | na | bhīmaḥ | āyudhāni | bibhrat ||4.16.14||

4.16.15a indraṁ kāmā vasūyanto agmantsvarmīḻhe na savane cakānāḥ |
4.16.15c śravasyavaḥ śaśamānāsa ukthairoko na raṇvā sudṛśīva puṣṭiḥ ||

indram | kāmāḥ | vasu-yantaḥ | agman | svaḥ-mīḻhe | na | savane | cakānāḥ |
śravasyavaḥ | śaśamānāsaḥ | ukthaiḥ | okaḥ | na | raṇvā | sudṛśī-iva | puṣṭiḥ ||4.16.15||

4.16.16a tamidva indraṁ suhavaṁ huvema yastā cakāra naryā purūṇi |
4.16.16c yo māvate jaritre gadhyaṁ cinmakṣū vājaṁ bharati spārharādhāḥ ||

tam | it | vaḥ | indram | su-havam | huvema | yaḥ | tā | cakāra | naryā | purūṇi |
yaḥ | mā-vate | jaritre | gadhyam | cit | makṣu | vājam | bharati | spārha-rādhāḥ ||4.16.16||

4.16.17a tigmā yadantaraśaniḥ patāti kasmiñcicchūra muhuke janānām |
4.16.17c ghorā yadarya samṛtirbhavātyadha smā nastanvo bodhi gopāḥ ||

tigmā | yat | antaḥ | aśaniḥ | patāti | kasmin | cit | śūra | muhuke | janānām |
ghorā | yat | arya | sam-ṛtiḥ | bhavāti | adha | sma | naḥ | tanvaḥ | bodhi | gopāḥ ||4.16.17||

4.16.18a bhuvo'vitā vāmadevasya dhīnāṁ bhuvaḥ sakhāvṛko vājasātau |
4.16.18c tvāmanu pramatimā jaganmoruśaṁso jaritre viśvadha syāḥ ||

bhuvaḥ | avitā | vāma-devasya | dhīnām | bhuvaḥ | sakhā | avṛkaḥ | vāja-sātau |
tvām | anu | pra-matim | ā | jaganma | uru-śaṁsaḥ | jaritre | viśvadha | syāḥ ||4.16.18||

4.16.19a ebhirnṛbhirindra tvāyubhiṣṭvā maghavadbhirmaghavanviśva ājau |
4.16.19c dyāvo na dyumnairabhi santo aryaḥ kṣapo madema śaradaśca pūrvīḥ ||

ebhiḥ | nṛ-bhiḥ | indra | tvāyu-bhiḥ | tvā | maghavat-bhiḥ | magha-van | viśve | ājau |
dyāvaḥ | na | dyumnaiḥ | abhi | santaḥ | aryaḥ | kṣapaḥ | madema | śaradaḥ | ca | pūrvīḥ ||4.16.19||

4.16.20a evedindrāya vṛṣabhāya vṛṣṇe brahmākarma bhṛgavo na ratham |
4.16.20c nū cidyathā naḥ sakhyā viyoṣadasanna ugro'vitā tanūpāḥ ||

eva | it | indrāya | vṛṣabhāya | vṛṣṇe | brahma | akarma | bhṛgavaḥ | na | ratham |
nu | cit | yathā | naḥ | sakhyā | vi-yoṣat | asat | naḥ | ugraḥ | avitā | tanū-pāḥ ||4.16.20||

4.16.21a nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo na pīpeḥ |
4.16.21c akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ ||

nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperiti pīpeḥ |
akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadā-sāḥ ||4.16.21||


4.17.1a tvaṁ mahām̐ indra tubhyaṁ ha kṣā anu kṣatraṁ maṁhanā manyata dyauḥ |
4.17.1c tvaṁ vṛtraṁ śavasā jaghanvāntsṛjaḥ sindhūm̐rahinā jagrasānān ||

tvam | mahān | indra | tubhyam | ha | kṣāḥ | anu | kṣatram | maṁhanā | manyata | dyauḥ |
tvam | vṛtram | śavasā | jaghanvān | sṛjaḥ | sindhūn | ahinā | jagrasānān ||4.17.1||

4.17.2a tava tviṣo janimanrejata dyau rejadbhūmirbhiyasā svasya manyoḥ |
4.17.2c ṛghāyanta subhvaḥ parvatāsa ārdandhanvāni sarayanta āpaḥ ||

tava | tviṣaḥ | janiman | rejata | dyauḥ | rejat | bhūmiḥ | bhiyasā | svasya | manyoḥ |
ṛghāyanta | su-bhvaḥ | parvatāsaḥ | ārdan | dhanvāni | sarayante | āpaḥ ||4.17.2||

4.17.3a bhinadgiriṁ śavasā vajramiṣṇannāviṣkṛṇvānaḥ sahasāna ojaḥ |
4.17.3c vadhīdvṛtraṁ vajreṇa mandasānaḥ sarannāpo javasā hatavṛṣṇīḥ ||

bhinat | girim | śavasā | vajram | iṣṇan | āviḥ-kṛṇvānaḥ | sahasānaḥ | ojaḥ |
vadhīt | vṛtram | vajreṇa | mandasānaḥ | saran | āpaḥ | javasā | hata-vṛṣṇīḥ ||4.17.3||

4.17.4a suvīraste janitā manyata dyaurindrasya kartā svapastamo bhūt |
4.17.4c ya īṁ jajāna svaryaṁ suvajramanapacyutaṁ sadaso na bhūma ||

su-vīraḥ | te | janitā | manyata | dyauḥ | indrasya | kartā | svapaḥ-tamaḥ | bhūt |
yaḥ | īm | jajāna | svaryam | su-vajram | anapa-cyutam | sadasaḥ | na | bhūma ||4.17.4||

4.17.5a ya eka iccyāvayati pra bhūmā rājā kṛṣṭīnāṁ puruhūta indraḥ |
4.17.5c satyamenamanu viśve madanti rātiṁ devasya gṛṇato maghonaḥ ||

yaḥ | ekaḥ | it | cyavayati | pra | bhūma | rājā | kṛṣṭīnām | puru-hūtaḥ | indraḥ |
satyam | enam | anu | viśve | madanti | rātim | devasya | gṛṇataḥ | maghonaḥ ||4.17.5||

4.17.6a satrā somā abhavannasya viśve satrā madāso bṛhato madiṣṭhāḥ |
4.17.6c satrābhavo vasupatirvasūnāṁ datre viśvā adhithā indra kṛṣṭīḥ ||

satrā | somāḥ | abhavan | asya | viśve | satrā | madāsaḥ | bṛhataḥ | madiṣṭhāḥ |
satrā | abhavaḥ | vasu-patiḥ | vasūnām | datre | viśvāḥ | adhithāḥ | indra | kṛṣṭīḥ ||4.17.6||

4.17.7a tvamadha prathamaṁ jāyamāno'me viśvā adhithā indra kṛṣṭīḥ |
4.17.7c tvaṁ prati pravata āśayānamahiṁ vajreṇa maghavanvi vṛścaḥ ||

tvam | adha | prathamam | jāyamānaḥ | ame | viśvāḥ | adhithāḥ | indra | kṛṣṭīḥ |
tvam | prati | pra-vataḥ | ā-śayānam | ahim | vajreṇa | magha-van | vi | vṛścaḥ ||4.17.7||

4.17.8a satrāhaṇaṁ dādhṛṣiṁ tumramindraṁ mahāmapāraṁ vṛṣabhaṁ suvajram |
4.17.8c hantā yo vṛtraṁ sanitota vājaṁ dātā maghāni maghavā surādhāḥ ||

satrā-hanan | dadhṛṣim | tumram | indram | mahām | apāram | vṛṣabham | su-vajram |
hantā | yaḥ | vṛtram | sanitā | uta | vājam | dātā | maghāni | magha-vā | su-rādhāḥ ||4.17.8||

4.17.9a ayaṁ vṛtaścātayate samīcīrya ājiṣu maghavā śṛṇva ekaḥ |
4.17.9c ayaṁ vājaṁ bharati yaṁ sanotyasya priyāsaḥ sakhye syāma ||

ayam | vṛtaḥ | cātayate | sam-īcīḥ | yaḥ | ājiṣu | magha-vā | śṛṇve | ekaḥ |
ayam | vājam | bharati | yam | sanoti | asya | priyāsaḥ | sakhye | syāma ||4.17.9||

4.17.10a ayaṁ śṛṇve adha jayannuta ghnannayamuta pra kṛṇute yudhā gāḥ |
4.17.10c yadā satyaṁ kṛṇute manyumindro viśvaṁ dṛḻhaṁ bhayata ejadasmāt ||

ayam | śṛṇve | adha | jayan | uta | ghnan | ayam | uta | pra | kṛṇute | yudhā | gāḥ |
yadā | satyam | kṛṇute | manyum | indraḥ | viśvam | dṛḻham | bhayate | ejat | asmāt ||4.17.10||

4.17.11a samindro gā ajayatsaṁ hiraṇyā samaśviyā maghavā yo ha pūrvīḥ |
4.17.11c ebhirnṛbhirnṛtamo asya śākai rāyo vibhaktā saṁbharaśca vasvaḥ ||

sam | indraḥ | gāḥ | ajayat | sam | hiraṇyā | sam | aśviyā | magha-vā | yaḥ | ha | pūrvīḥ |
ebhiḥ | nṛ-bhiḥ | nṛ-tamaḥ | asya | śākaiḥ | rāyaḥ | vi-bhaktā | sam-bharaḥ | ca | vasvaḥ ||4.17.11||

4.17.12a kiyatsvidindro adhyeti mātuḥ kiyatpiturjanituryo jajāna |
4.17.12c yo asya śuṣmaṁ muhukairiyarti vāto na jūtaḥ stanayadbhirabhraiḥ ||

kiyat | svit | indraḥ | adhi | eti | mātuḥ | kiyat | pituḥ | janituḥ | yaḥ | jajāna |
yaḥ | asya | śuṣmam | muhukaiḥ | iyarti | vātaḥ | na | jūtaḥ | stanayat-bhiḥ | abhraiḥ ||4.17.12||

4.17.13a kṣiyantaṁ tvamakṣiyantaṁ kṛṇotīyarti reṇuṁ maghavā samoham |
4.17.13c vibhañjanuraśanimām̐ iva dyauruta stotāraṁ maghavā vasau dhāt ||

kṣiyantam | tvam | akṣiyantam | kṛṇoti | iyarti | reṇum | magha-vā | sam-oham |
vi-bhañjanuḥ | aśanimān-iva | dyauḥ | uta | stotāram | magha-vā | vasau | dhāt ||4.17.13||

4.17.14a ayaṁ cakramiṣaṇatsūryasya nyetaśaṁ rīramatsasṛmāṇam |
4.17.14b ā kṛṣṇa īṁ juhurāṇo jigharti tvaco budhne rajaso asya yonau ||

ayam | cakram | iṣaṇat | sūryasya | ni | etaśam | rīramat | sasṛmāṇam |
ā | kṛṣṇaḥ | īm | juhurāṇaḥ | jigharti | tvacaḥ | budhne | rajasaḥ | asya | yonau ||4.17.14||

4.17.15a asiknyāṁ yajamāno na hotā ||

asiknyām | yajamānaḥ | na | hotā ||4.17.15||

4.17.16a gavyanta indraṁ sakhyāya viprā aśvāyanto vṛṣaṇaṁ vājayantaḥ |
4.17.16c janīyanto janidāmakṣitotimā cyāvayāmo'vate na kośam ||

gavyantaḥ | indram | sakhyāya | viprāḥ | aśva-yantaḥ | vṛṣaṇam | vājayantaḥ |
jani-yantaḥ | jani-dām | akṣita-ūtim | ā | cyavayāmaḥ | avate | na | kośam ||4.17.16||

4.17.17a trātā no bodhi dadṛśāna āpirabhikhyātā marḍitā somyānām |
4.17.17c sakhā pitā pitṛtamaḥ pitṝṇāṁ kartemu lokamuśate vayodhāḥ ||

trātā | naḥ | bodhi | dadṛśānaḥ | āpiḥ | abhi-khyātā | marḍitā | somyānām |
sakhā | pitā | pitṛ-tamaḥ | pitṝṇām | kartā | īm | ūm̐ iti | lokam | uśate | vayaḥ-dhāḥ ||4.17.17||

4.17.18a sakhīyatāmavitā bodhi sakhā gṛṇāna indra stuvate vayo dhāḥ |
4.17.18c vayaṁ hyā te cakṛmā sabādha ābhiḥ śamībhirmahayanta indra ||

sakhi-yatām | avitā | bodhi | sakhā | gṛṇānaḥ | indra | stuvate | vayaḥ | dhāḥ |
vayam | hi | ā | te | cakṛma | sa-bādhaḥ | ābhiḥ | śamībhiḥ | mahayantaḥ | indra ||4.17.18||

4.17.19a stuta indro maghavā yaddha vṛtrā bhūrīṇyeko apratīni hanti |
4.17.19c asya priyo jaritā yasya śarmannakirdevā vārayante na martāḥ ||

stutaḥ | indraḥ | magha-vā | yat | ha | vṛtrā | bhūrīṇi | ekaḥ | apratīni | hanti |
asya | priyaḥ | jaritā | yasya | śarman | nakiḥ | devāḥ | vārayante | na | martāḥ ||4.17.19||

4.17.20a evā na indro maghavā virapśī karatsatyā carṣaṇīdhṛdanarvā |
4.17.20c tvaṁ rājā januṣāṁ dhehyasme adhi śravo māhinaṁ yajjaritre ||

eva | naḥ | indraḥ | magha-vā | vi-rapśī | karat | satyā | carṣaṇi-dhṛt | anarvā |
tvam | rājā | januṣām | dhehi | asme iti | adhi | śravaḥ | māhinam | yat | jaritre ||4.17.20||

4.17.21a nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo na pīpeḥ |
4.17.21c akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ ||

nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperiti pīpeḥ |
akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadā-sāḥ ||4.17.21||


4.18.1a ayaṁ panthā anuvittaḥ purāṇo yato devā udajāyanta viśve |
4.18.1c ataścidā janiṣīṣṭa pravṛddho mā mātaramamuyā pattave kaḥ ||

ayam | panthāḥ | anu-vittaḥ | purāṇaḥ | yataḥ | devāḥ | ut-ajāyanta | viśve |
ataḥ | cit | ā | janiṣīṣṭa | pra-vṛddhaḥ | mā | mātaram | amuyā | pattave | kariti kaḥ ||4.18.1||

4.18.2a nāhamato nirayā durgahaitattiraścatā pārśvānnirgamāṇi |
4.18.2c bahūni me akṛtā kartvāni yudhyai tvena saṁ tvena pṛcchai ||

na | aham | ataḥ | niḥ | aya | duḥ-gahā | etat | tiraścatā | pārśvāt | niḥ | gamāni |
bahūni | me | akṛtā | kartvāni | yudhyai | tvena | sam | tvena | pṛcchai ||4.18.2||

4.18.3a parāyatīṁ mātaramanvacaṣṭa na nānu gānyanu nū gamāni |
4.18.3c tvaṣṭurgṛhe apibatsomamindraḥ śatadhanyaṁ camvoḥ sutasya ||

parā-yatīm | mātaram | anu | acaṣṭa | na | na | anu | gāni | anu | nu | gamāni |
tvaṣṭuḥ | gṛhe | apibat | somam | indraḥ | śata-dhanyam | camvoḥ | sutasya ||4.18.3||

4.18.4a kiṁ sa ṛdhakkṛṇavadyaṁ sahasraṁ māso jabhāra śaradaśca pūrvīḥ |
4.18.4c nahī nvasya pratimānamastyantarjāteṣūta ye janitvāḥ ||

kim | saḥ | ṛdhak | kṛṇavat | yam | sahasram | māsaḥ | jabhāra | śaradaḥ | ca | pūrvīḥ |
nahi | nu | āsya | prati-mānam | asti | antaḥ | jateṣu | uta | ye | jani-tvāḥ ||4.18.4||

4.18.5a avadyamiva manyamānā guhākarindraṁ mātā vīryeṇā nyṛṣṭam |
4.18.5c athodasthātsvayamatkaṁ vasāna ā rodasī apṛṇājjāyamānaḥ ||

avadyam-iva | manyamānā | guhā | akaḥ | indram | mātā | vīryeṇa | ni-ṛṣṭam |
atha | ut | asthāt | svayam | atkam | vasānaḥ | ā | rodasī iti | apṛṇāt | jāyamānaḥ ||4.18.5||

4.18.6a etā arṣantyalalābhavantīrṛtāvarīriva saṁkrośamānāḥ |
4.18.6c etā vi pṛccha kimidaṁ bhananti kamāpo adriṁ paridhiṁ rujanti ||

etāḥ | arṣanti | alalā-bhavantīḥ | ṛtavarīḥ-iva | sam-krośamānāḥ |
etāḥ | vi | pṛccha | kim | idam | bhananti | kam | āpaḥ | adrim | pari-dhim | rujanti ||4.18.6||

4.18.7a kimu ṣvidasmai nivido bhanantendrasyāvadyaṁ didhiṣanta āpaḥ |
4.18.7c mamaitānputro mahatā vadhena vṛtraṁ jaghanvām̐ asṛjadvi sindhūn ||

kim | ūm̐ iti | svit | asmai | ni-vidaḥ | bhananta | indrasya | avadyam | didhiṣante | āpaḥ |
mama | etān | putraḥ | mahatā | vadhena | vṛtram | jaghanvān | asṛjat | vi | sindhūn ||4.18.7||

4.18.8a mamaccana tvā yuvatiḥ parāsa mamaccana tvā kuṣavā jagāra |
4.18.8c mamaccidāpaḥ śiśave mamṛḍyurmamaccidindraḥ sahasodatiṣṭhat ||

mamat | cana | tvā | yuvatiḥ | parā-āsa | mamat | cana | tvā | kuṣavā | jagāra |
mamat | cit | āpaḥ | śiśave | mamṛḍyuḥ | mamat | cit | indraḥ | sahasā | ut | atiṣṭhat ||4.18.8||

4.18.9a mamaccana te maghavanvyaṁso nivividhvām̐ apa hanū jaghāna |
4.18.9c adhā nividdha uttaro babhūvāñchiro dāsasya saṁ piṇagvadhena ||

mamat | cana | te | magha-van | vi-aṁsaḥ | ni-vividhvān | apa | hanū iti | jaghāna |
adha | ni-viddhaḥ | ut-taraḥ | babhūvān | śiraḥ | dāsasya | sam | piṇak | vadhena ||4.18.9||

4.18.10a gṛṣṭiḥ sasūva sthaviraṁ tavāgāmanādhṛṣyaṁ vṛṣabhaṁ tumramindram |
4.18.10c arīḻhaṁ vatsaṁ carathāya mātā svayaṁ gātuṁ tanva icchamānam ||

gṛṣṭiḥ | sasūva | sthaviram | tavāgām | anādhṛṣyam | vṛṣabham | tumram | indram |
arīḻham | vatsam | carathāya | mātā | svayam | gātum | tanve | icchamānam ||4.18.10||

4.18.11a uta mātā mahiṣamanvavenadamī tvā jahati putra devāḥ |
4.18.11c athābravīdvṛtramindro haniṣyantsakhe viṣṇo vitaraṁ vi kramasva ||

uta | mātā | mahiṣam | anu | avenat | amī iti | tvā | jahati | putra | devāḥ |
atha | abravīt | vṛtram | indraḥ | haniṣyan | sakhe | viṣṇo iti | vi-taram | vi | kramasva ||4.18.11||

4.18.12a kaste mātaraṁ vidhavāmacakracchayuṁ kastvāmajighāṁsaccarantam |
4.18.12c kaste devo adhi mārḍīka āsīdyatprākṣiṇāḥ pitaraṁ pādagṛhya ||

kaḥ | te | mātaram | vidhavām | acakrat | śayum | kaḥ | tvām | ajighāṁsat | carantam |
kaḥ | te | devaḥ | adhi | mārḍīke | āsīt | yat | pra | akṣiṇāḥ | pitaram | pāda-gṛhya ||4.18.12||

4.18.13a avartyā śuna āntrāṇi pece na deveṣu vivide marḍitāram |
4.18.13c apaśyaṁ jāyāmamahīyamānāmadhā me śyeno madhvā jabhāra ||

avartyā | śunaḥ | āntrāṇi | pece | na | deveṣu | vivide | marḍitāram |
apaśyam | jāyām | amahīyamānām | adha | me | śyenaḥ | madhu | ā | jabhāra ||4.18.13||


4.19.1a evā tvāmindra vajrinnatra viśve devāsaḥ suhavāsa ūmāḥ |
4.19.1c mahāmubhe rodasī vṛddhamṛṣvaṁ nirekamidvṛṇate vṛtrahatye ||

eva | tvām | indra | vajrin | atra | viśve | devāsaḥ | su-havāsaḥ | ūmāḥ |
mahām | ubhe iti | rodasī iti | vṛddham | ṛṣvam | niḥ | ekam | it | vṛṇate | vṛtra-hatye ||4.19.1||

4.19.2a avāsṛjanta jivrayo na devā bhuvaḥ samrāḻindra satyayoniḥ |
4.19.2c ahannahiṁ pariśayānamarṇaḥ pra vartanīrarado viśvadhenāḥ ||

ava | asṛjanta | jivrayaḥ | na | devāḥ | bhuvaḥ | sam-rāṭ | indra | satya-yoniḥ |
ahan | ahim | pari-śayānam | arṇaḥ | pra | vartanīḥ | aradaḥ | viśva-dhenāḥ ||4.19.2||

4.19.3a atṛpṇuvantaṁ viyatamabudhyamabudhyamānaṁ suṣupāṇamindra |
4.19.3c sapta prati pravata āśayānamahiṁ vajreṇa vi riṇā aparvan ||

atṛpṇuvantam | vi-yatam | abudhyam | abudhyamānam | susupānam | indra |
sapta | prati | pra-vataḥ | ā-śayānam | ahim | vajreṇa | vi | riṇāḥ | aparvan ||4.19.3||

4.19.4a akṣodayacchavasā kṣāma budhnaṁ vārṇa vātastaviṣībhirindraḥ |
4.19.4c dṛḻhānyaubhnāduśamāna ojo'vābhinatkakubhaḥ parvatānām ||

akṣodayat | śavasā | kṣāma | budhnam | vāḥ | na | vātaḥ | taviṣībhiḥ | indraḥ |
dṛḻhāni | aubhnāt | uśamānaḥ | ojaḥ | ava | abhinat | kakubhaḥ | parvatānām ||4.19.4||

4.19.5a abhi pra dadrurjanayo na garbhaṁ rathā iva pra yayuḥ sākamadrayaḥ |
4.19.5c atarpayo visṛta ubja ūrmīntvaṁ vṛtām̐ ariṇā indra sindhūn ||

abhi | pra | dadruḥ | janayaḥ | na | garbham | rathāḥ-iva | pra | yayuḥ | sākam | adrayaḥ |
atarpayaḥ | vi-sṛtaḥ | ubjaḥ | ūrmīn | tvam | vṛtān | ariṇāḥ | indra | sindhūn ||4.19.5||

4.19.6a tvaṁ mahīmavaniṁ viśvadhenāṁ turvītaye vayyāya kṣarantīm |
4.19.6c aramayo namasaijadarṇaḥ sutaraṇām̐ akṛṇorindra sindhūn ||

tvam | mahīm | avanim | viśva-dhenām | turvītaye | vayyāya | kṣarantīm |
aramayaḥ | namasā | ejat | arṇaḥ | su-taraṇān | akṛṇoḥ | indra | sindhūn ||4.19.6||

4.19.7a prāgruvo nabhanvo na vakvā dhvasrā apinvadyuvatīrṛtajñāḥ |
4.19.7c dhanvānyajrām̐ apṛṇaktṛṣāṇām̐ adhogindraḥ staryo daṁsupatnīḥ ||

pra | agruvaḥ | nabhanvaḥ | na | vakvāḥ | dhvasrāḥ | apinvat | yuvatīḥ | ṛta-jñāḥ |
dhanvāni | ajrān | apṛṇak | tṛṣāṇān | adhok | indraḥ | staryaḥ | dam-supatnīḥ ||4.19.7||

4.19.8a pūrvīruṣasaḥ śaradaśca gūrtā vṛtraṁ jaghanvām̐ asṛjadvi sindhūn |
4.19.8c pariṣṭhitā atṛṇadbadbadhānāḥ sīrā indraḥ sravitave pṛthivyā ||

pūrvīḥ | uṣasaḥ | śaradaḥ | ca | gūrtāḥ | vṛtram | jaghanvān | asṛjat | vi | sindhūn |
pari-sthitāḥ | atṛṇat | badbadhānāḥ | sīrāḥ | indraḥ | sravitave | pṛthivyā ||4.19.8||

4.19.9a vamrībhiḥ putramagruvo adānaṁ niveśanāddhariva ā jabhartha |
4.19.9c vyandho akhyadahimādadāno nirbhūdukhacchitsamaranta parva ||

vamrībhiḥ | putram | agruvaḥ | adānam | ni-veśanāt | hari-vaḥ | ā | jabhartha |
vi | andhaḥ | akhyat | ahim | ā-dadānaḥ | niḥ | bhūt | ukha-chit | sam | aranta | parva ||4.19.9||

4.19.10a pra te pūrvāṇi karaṇāni viprāvidvām̐ āha viduṣe karāṁsi |
4.19.10c yathāyathā vṛṣṇyāni svagūrtāpāṁsi rājannaryāviveṣīḥ ||

pra | te | pūrvāṇi | karaṇāni | vipra | ā-vidvān | āha | viduṣe | karāṁsi |
yathā-yathā | vṛṣṇyāni | sva-gūrtā | apāṁsi | rājan | naryā | aviveṣīḥ ||4.19.10||

4.19.11a nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo na pīpeḥ |
4.19.11c akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ ||

nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperiti pīpeḥ |
akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadā-sāḥ ||4.19.11||


4.20.1a ā na indro dūrādā na āsādabhiṣṭikṛdavase yāsadugraḥ |
4.20.1c ojiṣṭhebhirnṛpatirvajrabāhuḥ saṁge samatsu turvaṇiḥ pṛtanyūn ||

ā | naḥ | indraḥ | dūrāt | ā | naḥ | āsāt | abhiṣṭi-kṛt | avase | yāsat | ugraḥ |
ojiṣṭhebhiḥ | nṛ-patiḥ | vajra-bāhuḥ | sam-ge | samat-su | turvaṇiḥ | pṛtanyūn ||4.20.1||

4.20.2a ā na indro haribhiryātvacchārvācīno'vase rādhase ca |
4.20.2c tiṣṭhāti vajrī maghavā virapśīmaṁ yajñamanu no vājasātau ||

ā | naḥ | indraḥ | hari-bhiḥ | yātu | accha | arvācīnaḥ | avase | rādhase | ca |
tiṣṭhāti | vajrī | magha-vā | vi-rapśī | imam | yajñam | anu | naḥ | vāja-sātau ||4.20.2||

4.20.3a imaṁ yajñaṁ tvamasmākamindra puro dadhatsaniṣyasi kratuṁ naḥ |
4.20.3c śvaghnīva vajrintsanaye dhanānāṁ tvayā vayamarya ājiṁ jayema ||

imam | yajñam | tvam | asmākam | indra | puraḥ | dadhat | saniṣyasi | kratum | naḥ |
śvaghnī-iva | vajrin | sanaye | dhanānām | tvayā | vayam | aryaḥ | ājim | jayema ||4.20.3||

4.20.4a uśannu ṣu ṇaḥ sumanā upāke somasya nu suṣutasya svadhāvaḥ |
4.20.4c pā indra pratibhṛtasya madhvaḥ samandhasā mamadaḥ pṛṣṭhyena ||

uśan | ūm̐ iti | su | naḥ | su-manāḥ | upāke | somasya | nu | su-sutasya | svadhā-vaḥ |
pāḥ | indra | prati-bhṛtasya | madhvaḥ | sam | andhasā | mamadaḥ | pṛṣṭhyena ||4.20.4||

4.20.5a vi yo rarapśa ṛṣibhirnavebhirvṛkṣo na pakvaḥ sṛṇyo na jetā |
4.20.5c maryo na yoṣāmabhi manyamāno'cchā vivakmi puruhūtamindram ||

vi | yaḥ | rarapśe | ṛṣi-bhiḥ | navebhiḥ | vṛkṣaḥ | na | pakvaḥ | sṛṇyaḥ | na | jetā |
maryaḥ | na | yoṣām | abhi | manyamānaḥ | accha | vivakmi | puru-hūtam | indram ||4.20.5||

4.20.6a girirna yaḥ svatavām̐ ṛṣva indraḥ sanādeva sahase jāta ugraḥ |
4.20.6c ādartā vajraṁ sthaviraṁ na bhīma udneva kośaṁ vasunā nyṛṣṭam ||

giriḥ | na | yaḥ | sva-tavān | ṛṣvaḥ | indraḥ | sanāt | eva | sahase | jātaḥ | ugraḥ |
ā-dartā | vajram | sthaviram | na | bhīmaḥ | udnā-iva | kośam | vasunā | ni-ṛṣṭam ||4.20.6||

4.20.7a na yasya vartā januṣā nvasti na rādhasa āmarītā maghasya |
4.20.7c udvāvṛṣāṇastaviṣīva ugrāsmabhyaṁ daddhi puruhūta rāyaḥ ||

na | yasya | vartā | januṣā | nu | asti | na | rādhasaḥ | ā-marītā | maghasya |
ut-vavṛṣāṇaḥ | taviṣī-vaḥ | ugra | asmabhyam | daddhi | puru-hūta | rāyaḥ ||4.20.7||

4.20.8a īkṣe rāyaḥ kṣayasya carṣaṇīnāmuta vrajamapavartāsi gonām |
4.20.8c śikṣānaraḥ samitheṣu prahāvānvasvo rāśimabhinetāsi bhūrim ||

īkṣe | rāyaḥ | kṣayasya | carṣaṇīnām | uta | vrajam | apa-vartā | asi | gonām |
śikṣā-naraḥ | sam-itheṣu | prahā-vān | vasvaḥ | rāśim | abhi-netā | asi | bhūrim ||4.20.8||

4.20.9a kayā tacchṛṇve śacyā śaciṣṭho yayā kṛṇoti muhu kā cidṛṣvaḥ |
4.20.9c puru dāśuṣe vicayiṣṭho aṁho'thā dadhāti draviṇaṁ jaritre ||

kayā | tat | śṛṇve | śacyā | śaciṣṭhaḥ | yayā | kṛṇoti | muhu | kā | cit | ṛṣvaḥ |
puru | dāśuṣe | vi-cayiṣṭhaḥ | aṁhaḥ | atha | dadhāti | draviṇam | jaritre ||4.20.9||

4.20.10a mā no mardhīrā bharā daddhi tannaḥ pra dāśuṣe dātave bhūri yatte |
4.20.10c navye deṣṇe śaste asminta ukthe pra bravāma vayamindra stuvantaḥ ||

mā | naḥ | mardhīḥ | ā | bhara | daddhi | tat | naḥ | pra | dāśuṣe | dātave | bhūri | yat | te |
navye | deṣṇe | śaste | asmin | te | ukthe | pra | bravāma | vayam | indra | stuvantaḥ ||4.20.10||

4.20.11a nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo na pīpeḥ |
4.20.11c akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ ||

nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperiti pīpeḥ |
akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadā-sāḥ ||4.20.11||


4.21.1a ā yātvindro'vasa upa na iha stutaḥ sadhamādastu śūraḥ |
4.21.1c vāvṛdhānastaviṣīryasya pūrvīrdyaurna kṣatramabhibhūti puṣyāt ||

ā | yātu | indraḥ | avase | upa | naḥ | iha | stutaḥ | sadha-māt | astu | śūraḥ |
vavṛdhānaḥ | taviṣīḥ | yasya | pūrvīḥ | dyauḥ | na | kṣatram | abhi-bhūti | puṣyāt ||4.21.1||

4.21.2a tasyediha stavatha vṛṣṇyāni tuvidyumnasya tuvirādhaso nṝn |
4.21.2c yasya kraturvidathyo na samrāṭ sāhvāntarutro abhyasti kṛṣṭīḥ ||

tasya | it | iha | stavatha | vṛṣṇyāni | tuvi-dyumnasya | tuvi-rādhasaḥ | nṝn |
yasya | kratuḥ | vidathyaḥ | na | sam-rāṭ | sahvān | tarutraḥ | abhi | asti | kṛṣṭīḥ ||4.21.2||

4.21.3a ā yātvindro diva ā pṛthivyā makṣū samudrāduta vā purīṣāt |
4.21.3c svarṇarādavase no marutvānparāvato vā sadanādṛtasya ||

ā | yātu | indraḥ | divaḥ | ā | pṛthivyāḥ | makṣu | samudrāt | uta | vā | purīṣāt |
svaḥ-narāt | avase | naḥ | marutvān | parā-vataḥ | vā | sadanāt | ṛtasya ||4.21.3||

4.21.4a sthūrasya rāyo bṛhato ya īśe tamu ṣṭavāma vidatheṣvindram |
4.21.4c yo vāyunā jayati gomatīṣu pra dhṛṣṇuyā nayati vasyo accha ||

sthūrasya | rāyaḥ | bṛhataḥ | yaḥ | īśe | tam | ūm̐ iti | stavāma | vidatheṣu | indram |
yaḥ | vāyunā | jayati | go-matīṣu | pra | dhṛṣṇu-yā | nayati | vasyaḥ | accha ||4.21.4||

4.21.5a upa yo namo namasi stabhāyanniyarti vācaṁ janayanyajadhyai |
4.21.5c ṛñjasānaḥ puruvāra ukthairendraṁ kṛṇvīta sadaneṣu hotā ||

upa | yaḥ | namaḥ | namasi | stabhāyan | iyarti | vācam | janayan | yajadhyai |
ṛñjasānaḥ | puru-vāraḥ | ukthaiḥ | ā | indram | kṛṇvīta | sadaneṣu | hotā ||4.21.5||

4.21.6a dhiṣā yadi dhiṣaṇyantaḥ saraṇyāntsadanto adrimauśijasya gohe |
4.21.6c ā duroṣāḥ pāstyasya hotā yo no mahāntsaṁvaraṇeṣu vahniḥ ||

dhiṣā | yadi | dhiṣaṇyantaḥ | saraṇyān | sadantaḥ | adrim | auśijasya | gohe |
ā | duroṣāḥ | pāstyasya | hotā | yaḥ | naḥ | mahān | sam-varaṇeṣu | vahniḥ ||4.21.6||

4.21.7a satrā yadīṁ bhārvarasya vṛṣṇaḥ siṣakti śuṣmaḥ stuvate bharāya |
4.21.7c guhā yadīmauśijasya gohe pra yaddhiye prāyase madāya ||

satrā | yat | im | bhārvarasya | vṛṣṇaḥ | sisakti | śuṣmaḥ | stuvate | bharāya |
guhā | yat | īm | auśijasya | gohe | pra | yat | dhiye | pra | ayase | madāya ||4.21.7||

4.21.8a vi yadvarāṁsi parvatasya vṛṇve payobhirjinve apāṁ javāṁsi |
4.21.8c vidadgaurasya gavayasya gohe yadī vājāya sudhyo vahanti ||

vi | yat | varāṁsi | parvatasya | vṛṇve | payaḥ-bhiḥ | jinve | apām | javāṁsi |
vidat | gaurasya | gavayasya | gohe | yadi | vājāya | su-dhyaḥ | vahanti ||4.21.8||

4.21.9a bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra |
4.21.9c kā te niṣattiḥ kimu no mamatsi kiṁ nodudu harṣase dātavā u ||

bhadrā | te | hastā | su-kṛtā | uta | pāṇī iti | pra-yantārā | stuvate | rādhaḥ | indra |
kā | te | ni-sattiḥ | kim | ūm̐ iti | no iti | mamatsi | kim | na | ut-ut | ūm̐ iti | harṣase | dātavai | ūm̐ iti ||4.21.9||

4.21.10a evā vasva indraḥ satyaḥ samrāḍḍhantā vṛtraṁ varivaḥ pūrave kaḥ |
4.21.10c puruṣṭuta kratvā naḥ śagdhi rāyo bhakṣīya te'vaso daivyasya ||

eva | vasvaḥ | indraḥ | satyaḥ | sam-rāṭ | hantā | vṛtram | varivaḥ | pūrave | kariti kaḥ |
puru-stuta | kratvā | naḥ | śagdhi | rāyaḥ | bhakṣīya | te | avasaḥ | daivyasya ||4.21.10||

4.21.11a nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo na pīpeḥ |
4.21.11c akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ ||

nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperiti pīpeḥ |
akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadā-sāḥ ||4.21.11||


4.22.1a yanna indro jujuṣe yacca vaṣṭi tanno mahānkarati śuṣmyā cit |
4.22.1c brahma stomaṁ maghavā somamukthā yo aśmānaṁ śavasā bibhradeti ||

yat | naḥ | indraḥ | jujuṣe | yat | ca | vaṣṭi | tat | naḥ | mahān | karati | śuṣmī | ā | cit |
brahma | stomam | magha-vā | somam | ukthā | yaḥ | aśmānam | śavasā | bibhrat | eti ||4.22.1||

4.22.2a vṛṣā vṛṣandhiṁ caturaśrimasyannugro bāhubhyāṁ nṛtamaḥ śacīvān |
4.22.2c śriye paruṣṇīmuṣamāṇa ūrṇāṁ yasyāḥ parvāṇi sakhyāya vivye ||

vṛṣā | vṛṣandhim | catuḥ-aśrim | asyan | ugraḥ | bāhu-bhyām | nṛ-tamaḥ | śacī-vān |
śriye | paruṣṇīm | uṣamāṇaḥ | ūrṇām | yasyāḥ | parvāṇi | sakhyāya | vivye ||4.22.2||

4.22.3a yo devo devatamo jāyamāno maho vājebhirmahadbhiśca śuṣmaiḥ |
4.22.3c dadhāno vajraṁ bāhvoruśantaṁ dyāmamena rejayatpra bhūma ||

yaḥ | devaḥ | deva-tamaḥ | jāyamānaḥ | mahaḥ | vājebhiḥ | mahat-bhiḥ | ca | śuṣmaiḥ |
dadhānaḥ | vajram | bāhvoḥ | uśantam | dyām | amena | rejayat | pra | bhūma ||4.22.3||

4.22.4a viśvā rodhāṁsi pravataśca pūrvīrdyaurṛṣvājjanimanrejata kṣāḥ |
4.22.4c ā mātarā bharati śuṣmyā gornṛvatparijmannonuvanta vātāḥ ||

viśvā | rodhāṁsi | pra-vataḥ | ca | pūrvīḥ | dyauḥ | ṛṣvāt | janiman | rejata | kṣāḥ |
ā | mātarā | bharati | śuṣmī | ā | goḥ | nṛ-vat | pari-jman | nonuvanta | vātāḥ ||4.22.4||

4.22.5a tā tū ta indra mahato mahāni viśveṣvitsavaneṣu pravācyā |
4.22.5c yacchūra dhṛṣṇo dhṛṣatā dadhṛṣvānahiṁ vajreṇa śavasāviveṣīḥ ||

tā | tu | te | indra | mahataḥ | mahāni | viśveṣu | it | savaneṣu | pra-vācyā |
yat | śūra | dhṛṣṇo iti | dhṛṣatā | dadhṛṣvān | ahim | vajreṇa | śavasā | aviveṣīḥ ||4.22.5||

4.22.6a tā tū te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ |
4.22.6c adhā ha tvadvṛṣamaṇo bhiyānāḥ pra sindhavo javasā cakramanta ||

tā | tu | te | satyā | tuvi-nṛmṇa | viśvā | pra | dhenavaḥ | sisrate | vṛṣṇaḥ | ūdhnaḥ |
adha | ha | tvat | vṛṣa-manaḥ | bhiyānāḥ | pra | sindhavaḥ | javasā | cakramanta ||4.22.6||

4.22.7a atrāha te harivastā u devīravobhirindra stavanta svasāraḥ |
4.22.7c yatsīmanu pra muco badbadhānā dīrghāmanu prasitiṁ syandayadhyai ||

atra | aha | te | hari-vaḥ | tāḥ | ūm̐ iti | devīḥ | avaḥ-bhiḥ | indra | stavanta | svasāraḥ |
yat | sīm | anu | pra | mucaḥ | badbadhānāḥ | dīrghām | anu | pra-sitim | syandayadhyai ||4.22.7||

4.22.8a pipīḻe aṁśurmadyo na sindhurā tvā śamī śaśamānasya śaktiḥ |
4.22.8c asmadryakchuśucānasya yamyā āśurna raśmiṁ tuvyojasaṁ goḥ ||

pipīḻe | aṁśuḥ | madyaḥ | na | sindhuḥ | ā | tvā | śamī | śaśamānasya | śaktiḥ |
asmadryak | śuśucānasya | yamyāḥ | āśuḥ | na | raśmim | tuvi-ojasam | goḥ ||4.22.8||

4.22.9a asme varṣiṣṭhā kṛṇuhi jyeṣṭhā nṛmṇāni satrā sahure sahāṁsi |
4.22.9c asmabhyaṁ vṛtrā suhanāni randhi jahi vadharvanuṣo martyasya ||

asme iti | varṣiṣṭhā | kṛṇuhi | jyeṣṭhā | nṛmṇāni | satrā | sahure | sahāṁsi |
asmabhyam | vṛtrā | su-hanāni | randhi | jahi | vadhaḥ | vanuṣaḥ | martyasya ||4.22.9||

4.22.10a asmākamitsu śṛṇuhi tvamindrāsmabhyaṁ citrām̐ upa māhi vājān |
4.22.10c asmabhyaṁ viśvā iṣaṇaḥ puraṁdhīrasmākaṁ su maghavanbodhi godāḥ ||

asmākam | it | su | śṛṇuhi | tvam | indra | asmabhyam | citrān | upa | māhi | vājān |
asmabhyam | viśvāḥ | iṣaṇaḥ | puram-dhīḥ | asmākam | su | magha-van | bodhi | go-dāḥ ||4.22.10||

4.22.11a nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo na pīpeḥ |
4.22.11c akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ ||

nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperiti pīpeḥ |
akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadā-sāḥ ||4.22.11||


4.23.1a kathā mahāmavṛdhatkasya hoturyajñaṁ juṣāṇo abhi somamūdhaḥ |
4.23.1c pibannuśāno juṣamāṇo andho vavakṣa ṛṣvaḥ śucate dhanāya ||

kathā | mahām | avṛdhat | kasya | hotuḥ | yajñam | juṣāṇaḥ | abhi | somam | ūdhaḥ |
piban | uśānaḥ | juṣamāṇaḥ | andhaḥ | vavakṣe | ṛṣvaḥ | śucate | dhanāya ||4.23.1||

4.23.2a ko asya vīraḥ sadhamādamāpa samānaṁśa sumatibhiḥ ko asya |
4.23.2c kadasya citraṁ cikite kadūtī vṛdhe bhuvacchaśamānasya yajyoḥ ||

kaḥ | asya | vīraḥ | sadha-mādam | āpa | sam | ānaṁśa | sumati-bhiḥ | kaḥ | asya |
kat | asya | citram | cikite | kat | ūtī | vṛdhe | bhuvat | śaśamānasya | yajyoḥ ||4.23.2||

4.23.3a kathā śṛṇoti hūyamānamindraḥ kathā śṛṇvannavasāmasya veda |
4.23.3c kā asya pūrvīrupamātayo ha kathainamāhuḥ papuriṁ jaritre ||

kathā | śṛṇoti | hūyamānam | indraḥ | kathā | śṛṇvan | avasām | asya | veda |
kāḥ | asya | pūrvīḥ | upa-mātayaḥ | ha | kathā | enam | āhuḥ | papurim | jaritre ||4.23.3||

4.23.4a kathā sabādhaḥ śaśamāno asya naśadabhi draviṇaṁ dīdhyānaḥ |
4.23.4c devo bhuvannavedā ma ṛtānāṁ namo jagṛbhvām̐ abhi yajjujoṣat ||

kathā | sa-bādhaḥ | śaśamānaḥ | asya | naśat | abhi | draviṇam | dīdhyānaḥ |
devaḥ | bhuvat | navedāḥ | me | ṛtānām | namaḥ | jagṛbhvān | abhi | yat | jujoṣat ||4.23.4||

4.23.5a kathā kadasyā uṣaso vyuṣṭau devo martasya sakhyaṁ jujoṣa |
4.23.5c kathā kadasya sakhyaṁ sakhibhyo ye asminkāmaṁ suyujaṁ tatasre ||

kathā | kat | asyāḥ | uṣasaḥ | vi-uṣṭau | devaḥ | martasya | sakhyam | jujoṣa |
kathā | kat | asya | sakhyam | sakhi-bhyaḥ | ye | asmin | kāmam | su-yujam | tatasre ||4.23.5||

4.23.6a kimādamatraṁ sakhyaṁ sakhibhyaḥ kadā nu te bhrātraṁ pra bravāma |
4.23.6c śriye sudṛśo vapurasya sargāḥ svarṇa citratamamiṣa ā goḥ ||

kim | āt | amatram | sakhyam | sakhi-bhyaḥ | kadā | nu | te | bhrātram | pra | bravāma |
śriye | su-dṛśaḥ | vapuḥ | asya | sargāḥ | svaḥ | na | citra-tamam | iṣe | ā | goḥ ||4.23.6||

4.23.7a druhaṁ jighāṁsandhvarasamanindrāṁ tetikte tigmā tujase anīkā |
4.23.7c ṛṇā cidyatra ṛṇayā na ugro dūre ajñātā uṣaso babādhe ||

druham | jighāṁsan | dhvarasam | anindrām | tetikte | tigmā | tujase | anīkā |
ṛṇā | cit | yatra | ṛṇa-yāḥ | naḥ | ugraḥ | dūre | ajñātāḥ | uṣasaḥ | babādhe ||4.23.7||

4.23.8a ṛtasya hi śurudhaḥ santi pūrvīrṛtasya dhītirvṛjināni hanti |
4.23.8c ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyoḥ ||

ṛtasya | hi | śurudhaḥ | santi | pūrvīḥ | ṛtasya | dhītiḥ | vṛjināni | hanti |
ṛtasya | ślokaḥ | badhirā | tatarda | karṇā | budhānaḥ | śucamānaḥ | āyoḥ ||4.23.8||

4.23.9a ṛtasya dṛḻhā dharuṇāni santi purūṇi candrā vapuṣe vapūṁṣi |
4.23.9c ṛtena dīrghamiṣaṇanta pṛkṣa ṛtena gāva ṛtamā viveśuḥ ||

ṛtasya | dṛḻhā | dharuṇāni | santi | purūṇi | candrā | vapuṣe | vapūṁṣi |
ṛtena | dīrgham | iṣaṇanta | pṛkṣaḥ | ṛtena | gāvaḥ | ṛtam | ā | viveśuḥ ||4.23.9||

4.23.10a ṛtaṁ yemāna ṛtamidvanotyṛtasya śuṣmasturayā u gavyuḥ |
4.23.10c ṛtāya pṛthvī bahule gabhīre ṛtāya dhenū parame duhāte ||

ṛtam | yemānaḥ | ṛtam | it | vanoti | ṛtasya | śuṣmaḥ | tura-yāḥ | ūm̐ iti | gavyuḥ |
ṛtāya | pṛthvī iti | bahule iti | gabhīre iti | ṛtāya | dhenū iti | parame iti | duhāte iti ||4.23.10||

4.23.11a nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo na pīpeḥ |
4.23.11c akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ ||

nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperiti pīpeḥ |
akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadā-sāḥ ||4.23.11||


4.24.1a kā suṣṭutiḥ śavasaḥ sūnumindramarvācīnaṁ rādhasa ā vavartat |
4.24.1c dadirhi vīro gṛṇate vasūni sa gopatirniṣṣidhāṁ no janāsaḥ ||

kā | su-stutiḥ | śavasaḥ | sūnum | indram | arvācīnam | rādhase | ā | vavartat |
dadiḥ | hi | vīraḥ | gṛṇate | vasūni | saḥ | go-patiḥ | niḥ-sidhām | naḥ | janāsaḥ ||4.24.1||

4.24.2a sa vṛtrahatye havyaḥ sa īḍyaḥ sa suṣṭuta indraḥ satyarādhāḥ |
4.24.2c sa yāmannā maghavā martyāya brahmaṇyate suṣvaye varivo dhāt ||

saḥ | vṛtra-hatye | havyaḥ | saḥ | īḍyaḥ | saḥ | su-stutaḥ | indraḥ | satya-rādhāḥ |
saḥ | yāman | ā | magha-vā | martyāya | brahmaṇyate | susvaye | varivaḥ | dhāt ||4.24.2||

4.24.3a taminnaro vi hvayante samīke ririkvāṁsastanvaḥ kṛṇvata trām |
4.24.3c mitho yattyāgamubhayāso agmannarastokasya tanayasya sātau ||

tam | it | naraḥ | vi | hvayante | sam-īke | ririkvāṁsaḥ | tanvaḥ | kṛṇvata | trām |
mithaḥ | yat | tyāgam | ubhayāsaḥ | agman | naraḥ | tokasya | tanayasya | sātau ||4.24.3||

4.24.4a kratūyanti kṣitayo yoga ugrāśuṣāṇāso mitho arṇasātau |
4.24.4c saṁ yadviśo'vavṛtranta yudhmā ādinnema indrayante abhīke ||

kratu-yanti | kṣitayaḥ | yoge | ugra | āśuṣāṇāsaḥ | mithaḥ | arṇa-sātau |
sam | yat | viśaḥ | avavṛtranta | yudhmāḥ | āt | it | neme | indrayante | abhīke ||4.24.4||

4.24.5a ādiddha nema indriyaṁ yajanta āditpaktiḥ puroḻāśaṁ riricyāt |
4.24.5c āditsomo vi papṛcyādasuṣvīnādijjujoṣa vṛṣabhaṁ yajadhyai ||

āt | it | ha | neme | indriyam | yajante | āt | it | paktiḥ | puroḻāśam | riricyāt |
āt | it | somaḥ | vi | papṛcyāt | asusvīn | āt | it | jujoṣa | vṛṣabham | yajadhyai ||4.24.5||

4.24.6a kṛṇotyasmai varivo ya itthendrāya somamuśate sunoti |
4.24.6c sadhrīcīnena manasāvivenantamitsakhāyaṁ kṛṇute samatsu ||

kṛṇoti | asmai | varivaḥ | yaḥ | itthā | indrāya | somam | uśate | sunoti |
sadhrīcīnena | manasā | avi-venan | tam | it | sakhāyam | kṛṇute | samat-su ||4.24.6||

4.24.7a ya indrāya sunavatsomamadya pacātpaktīruta bhṛjjāti dhānāḥ |
4.24.7c prati manāyorucathāni haryantasmindadhadvṛṣaṇaṁ śuṣmamindraḥ ||

yaḥ | indrāya | sunavat | somam | adya | pacāt | paktīḥ | uta | bhṛjjāti | dhānāḥ |
prati | manāyoḥ | ucathāni | haryan | tasmin | dadhat | vṛṣaṇam | śuṣmam | indraḥ ||4.24.7||

4.24.8a yadā samaryaṁ vyacedṛghāvā dīrghaṁ yadājimabhyakhyadaryaḥ |
4.24.8c acikradadvṛṣaṇaṁ patnyacchā duroṇa ā niśitaṁ somasudbhiḥ ||

yadā | sa-maryam | vi | acet | ṛghāvā | dīrgham | yat | ājim | abhi | akhyat | aryaḥ |
acikradat | vṛṣaṇam | patnī | accha | duroṇe | ā | ni-śitam | somasut-bhiḥ ||4.24.8||

4.24.9a bhūyasā vasnamacaratkanīyo'vikrīto akāniṣaṁ punaryan |
4.24.9c sa bhūyasā kanīyo nārirecīddīnā dakṣā vi duhanti pra vāṇam ||

bhūyasā | vasnam | acarat | kanīyaḥ | avi-krītaḥ | akāniṣam | punaḥ | yan |
saḥ | bhūyasā | kanīyaḥ | na | arirecīt | dīnāḥ | dakṣāḥ | vi | duhanti | pra | vāṇam ||4.24.9||

4.24.10a ka imaṁ daśabhirmamendraṁ krīṇāti dhenubhiḥ |
4.24.10c yadā vṛtrāṇi jaṅghanadathainaṁ me punardadat ||

kaḥ | imam | daśa-bhiḥ | mama | indram | krīṇāti | dhenu-bhiḥ |
yadā | vṛtrāṇi | jaṅghanat | atha | enam | me | punaḥ | dadat ||4.24.10||

4.24.11a nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo na pīpeḥ |
4.24.11c akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ ||

nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperiti pīpeḥ |
akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadā-sāḥ ||4.24.11||


4.25.1a ko adya naryo devakāma uśannindrasya sakhyaṁ jujoṣa |
4.25.1c ko vā mahe'vase pāryāya samiddhe agnau sutasoma īṭṭe ||

kaḥ | adya | naryaḥ | deva-kāmaḥ | uśan | indrasya | sakhyam | jujoṣa |
kaḥ | vā | mahe | avase | pāryāya | sam-iddhe | agnau | suta-somaḥ | īṭṭe ||4.25.1||

4.25.2a ko nānāma vacasā somyāya manāyurvā bhavati vasta usrāḥ |
4.25.2c ka indrasya yujyaṁ kaḥ sakhitvaṁ ko bhrātraṁ vaṣṭi kavaye ka ūtī ||

kaḥ | nanāma | vacasā | somyāya | manāyuḥ | vā | bhavati | vaste | usrāḥ |
kaḥ | indrasya | yujyam | kaḥ | sakhi-tvam | kaḥ | bhrātram | vaṣṭi | kavaye | kaḥ | ūtī ||4.25.2||

4.25.3a ko devānāmavo adyā vṛṇīte ka ādityām̐ aditiṁ jyotirīṭṭe |
4.25.3c kasyāśvināvindro agniḥ sutasyāṁśoḥ pibanti manasāvivenam ||

kaḥ | devānām | avaḥ | adya | vṛṇīte | kaḥ | ādityān | aditim | jyotiḥ | īṭṭe |
kasya | aśvinau | indraḥ | agniḥ | sutasya | aṁśoḥ | pibanti | manasā | avi-venam ||4.25.3||

4.25.4a tasmā agnirbhārataḥ śarma yaṁsajjyokpaśyātsūryamuccarantam |
4.25.4c ya indrāya sunavāmetyāha nare naryāya nṛtamāya nṛṇām ||

tasmai | agniḥ | bhārataḥ | śarma | yaṁsat | jyok | paśyāt | sūryam | ut-carantam |
yaḥ | indrāya | sunavāma | iti | āha | nare | naryāya | nṛ-tamāya | nṛṇām ||4.25.4||

4.25.5a na taṁ jinanti bahavo na dabhrā urvasmā aditiḥ śarma yaṁsat |
4.25.5c priyaḥ sukṛtpriya indre manāyuḥ priyaḥ suprāvīḥ priyo asya somī ||

na | tam | jinanti | bahavaḥ | na | dabhrāḥ | uru | asmai | aditiḥ | śarma | yaṁsat |
priyaḥ | su-kṛt | priyaḥ | indre | manāyuḥ | priyaḥ | supra-avīḥ | priyaḥ | asya | somī ||4.25.5||

4.25.6a suprāvyaḥ prāśuṣāḻeṣa vīraḥ suṣveḥ paktiṁ kṛṇute kevalendraḥ |
4.25.6c nāsuṣverāpirna sakhā na jāmirduṣprāvyo'vahantedavācaḥ ||

supra-avyaḥ | prāśuṣāṭ | eṣaḥ | vīraḥ | susveḥ | paktim | kṛṇute | kevalā | indraḥ |
na | asusveḥ | āpiḥ | na | sakhā | na | jāmiḥ | duḥpra-avyaḥ | ava-hantā | it | avācaḥ ||4.25.6||

4.25.7a na revatā paṇinā sakhyamindro'sunvatā sutapāḥ saṁ gṛṇīte |
4.25.7c āsya vedaḥ khidati hanti nagnaṁ vi suṣvaye paktaye kevalo bhūt ||

na | revatā | paṇinā | sakhyam | indraḥ | asunvatā | suta-pāḥ | sam | gṛṇīte |
ā | asya | vedaḥ | khidati | hanti | nagnam | vi | susvaye | paktaye | kevalaḥ | bhūt ||4.25.7||

4.25.8a indraṁ pare'vare madhyamāsa indraṁ yānto'vasitāsa indram |
4.25.8c indraṁ kṣiyanta uta yudhyamānā indraṁ naro vājayanto havante ||

indram | pare | avare | madhyamāsaḥ | indram | yāntaḥ | ava-sitāsaḥ | indram |
indram | kṣiyantaḥ | uta | yudhyamānāḥ | indram | naraḥ | vājayantaḥ | havante ||4.25.8||


4.26.1a ahaṁ manurabhavaṁ sūryaścāhaṁ kakṣīvām̐ ṛṣirasmi vipraḥ |
4.26.1c ahaṁ kutsamārjuneyaṁ nyṛñje'haṁ kaviruśanā paśyatā mā ||

aham | manuḥ | abhavam | sūryaḥ | ca | aham | kakṣīvān | ṛṣiḥ | asmi | vipraḥ |
aham | kutsam | ārjuneyam | ni | ṛñje | aham | kaviḥ | uśanā | paśyata | mā ||4.26.1||

4.26.2a ahaṁ bhūmimadadāmāryāyāhaṁ vṛṣṭiṁ dāśuṣe martyāya |
4.26.2c ahamapo anayaṁ vāvaśānā mama devāso anu ketamāyan ||

aham | bhūmim | adadām | āryāya | aham | vṛṣṭim | dāśuṣe | martyāya |
aham | apaḥ | anayam | vāvaśānāḥ | mama | devāsaḥ | anu | ketam | āyan ||4.26.2||

4.26.3a ahaṁ puro mandasāno vyairaṁ nava sākaṁ navatīḥ śambarasya |
4.26.3c śatatamaṁ veśyaṁ sarvatātā divodāsamatithigvaṁ yadāvam ||

aham | puraḥ | mandasānaḥ | vi | airam | nava | sākam | navatīḥ | śambarasya |
śata-tamam | veśyam | sarva-tātā | divaḥ-dāsam | atithi-gvam | yat | āvam ||4.26.3||

4.26.4a pra su ṣa vibhyo maruto virastu pra śyenaḥ śyenebhya āśupatvā |
4.26.4c acakrayā yatsvadhayā suparṇo havyaṁ bharanmanave devajuṣṭam ||

pra | su | saḥ | vi-bhyaḥ | marutaḥ | viḥ | astu | pra | śyenaḥ | śyenebhyaḥ | āśu-patvā |
acakrayā | yat | svadhayā | su-parṇaḥ | havyam | bharat | manave | deva-juṣṭam ||4.26.4||

4.26.5a bharadyadi virato vevijānaḥ pathoruṇā manojavā asarji |
4.26.5c tūyaṁ yayau madhunā somyenota śravo vivide śyeno atra ||

bharat | yadi | viḥ | ataḥ | vevijānaḥ | pathā | uruṇā | manaḥ-javāḥ | asarji |
tūyam | yayau | madhunā | somyena | uta | śravaḥ | vivide | śyenaḥ | atra ||4.26.5||

4.26.6a ṛjīpī śyeno dadamāno aṁśuṁ parāvataḥ śakuno mandraṁ madam |
4.26.6c somaṁ bharaddādṛhāṇo devāvāndivo amuṣmāduttarādādāya ||

ṛjīpī | śyenaḥ | dadamānaḥ | aṁśum | parā-vataḥ | śakunaḥ | mandram | madam |
somam | bharat | dadṛhāṇaḥ | deva-vān | divaḥ | amuṣmāt | ut-tarāt | ā-dāya ||4.26.6||

4.26.7a ādāya śyeno abharatsomaṁ sahasraṁ savām̐ ayutaṁ ca sākam |
4.26.7c atrā puraṁdhirajahādarātīrmade somasya mūrā amūraḥ ||

ā-dāya | śyenaḥ | abharat | somam | sahasram | savān | ayutam | ca | sākam |
atra | puram-dhiḥ | ajahāt | arātīḥ | made | somasya | mūrāḥ | amūraḥ ||4.26.7||


4.27.1a garbhe nu sannanveṣāmavedamahaṁ devānāṁ janimāni viśvā |
4.27.1c śataṁ mā pura āyasīrarakṣannadha śyeno javasā niradīyam ||

garbhe | nu | san | anu | eṣām | avedam | aham | devānām | janimāni | viśvā |
śatam | mā | puraḥ | āyasīḥ | arakṣan | adha | śyenaḥ | javasā | niḥ | adīyam ||4.27.1||

4.27.2a na ghā sa māmapa joṣaṁ jabhārābhīmāsa tvakṣasā vīryeṇa |
4.27.2c īrmā puraṁdhirajahādarātīruta vātām̐ ataracchūśuvānaḥ ||

na | gha | saḥ | mām | apa | joṣam | jabhāra | abhi | īm | āsa | tvakṣasā | vīryeṇa |
īrmā | puram-dhiḥ | ajahāt | arātīḥ | uta | vātān | atarat | śūśuvānaḥ ||4.27.2||

4.27.3a ava yacchyeno asvanīdadha dyorvi yadyadi vāta ūhuḥ puraṁdhim |
4.27.3c sṛjadyadasmā ava ha kṣipajjyāṁ kṛśānurastā manasā bhuraṇyan ||

ava | yat | śyenaḥ | asvanīt | adha | dyoḥ | vi | yat | yadi | vā | ataḥ | ūhuḥ | puram-dhim |
sṛjat | yat | asmai | ava | ha | kṣipat | jyām | kṛśānuḥ | astā | manasā | bhuraṇyan ||4.27.3||

4.27.4a ṛjipya īmindrāvato na bhujyuṁ śyeno jabhāra bṛhato adhi ṣṇoḥ |
4.27.4c antaḥ patatpatatryasya parṇamadha yāmani prasitasya tadveḥ ||

ṛjipyaḥ | īm | indra-vataḥ | na | bhujyum | śyenaḥ | jabhāra | bṛhataḥ | adhi | snoḥ |
antariti | patat | patatri | asya | parṇam | adha | yāmani | pra-sitasya | tat | veriti veḥ ||4.27.4||

4.27.5a adha śvetaṁ kalaśaṁ gobhiraktamāpipyānaṁ maghavā śukramandhaḥ |
4.27.5c adhvaryubhiḥ prayataṁ madhvo agramindro madāya prati dhatpibadhyai śūro madāya prati dhatpibadhyai ||

adha | śvetam | kalaśam | gobhiḥ | aktam | ā-pipyānam | magha-vā | śukram | andhaḥ |
adhvaryu-bhiḥ | pra-yatam | madhvaḥ | agram | indraḥ | madāya | prati | dhat | pibadhyai | śūraḥ | madāya | prati | dhat | pibadhyai ||4.27.5||


4.28.1a tvā yujā tava tatsoma sakhya indro apo manave sasrutaskaḥ |
4.28.1c ahannahimariṇātsapta sindhūnapāvṛṇodapihiteva khāni ||

tvā | yujā | tava | tat | soma | sakhye | indraḥ | apaḥ | manave | sa-srutaḥ | kariti kaḥ |
ahan | ahim | ariṇāt | sapta | sindhūn | apa | avṛṇot | apihitā-iva | khāni ||4.28.1||

4.28.2a tvā yujā ni khidatsūryasyendraścakraṁ sahasā sadya indo |
4.28.2c adhi ṣṇunā bṛhatā vartamānaṁ maho druho apa viśvāyu dhāyi ||

tvā | yujā | ni | khidat | sūryasya | indraḥ | cakram | sahasā | sadyaḥ | indo iti |
adhi | snunā | bṛhatā | vartamānam | mahaḥ | druhaḥ | apa | viśva-āyu | dhāyi ||4.28.2||

4.28.3a ahannindro adahadagnirindo purā dasyūnmadhyaṁdinādabhīke |
4.28.3c durge duroṇe kratvā na yātāṁ purū sahasrā śarvā ni barhīt ||

ahan | indraḥ | adahat | agniḥ | indo iti | purā | dasyūn | madhyaṁdināt | abhīke |
duḥ-ge | duroṇe | kratvā | na | yātām | puru | sahasrā | śarvā | ni | barhīt ||4.28.3||

4.28.4a viśvasmātsīmadhamām̐ indra dasyūnviśo dāsīrakṛṇorapraśastāḥ |
4.28.4c abādhethāmamṛṇataṁ ni śatrūnavindethāmapacitiṁ vadhatraiḥ ||

viśvasmāt | sīm | adhamān | indra | dasyūn | viśaḥ | dāsīḥ | akṛṇoḥ | apra-śastāḥ |
abādhethām | amṛṇatam | ni | śatrūn | avindethām | apa-citim | vadhatraiḥ ||4.28.4||

4.28.5a evā satyaṁ maghavānā yuvaṁ tadindraśca somorvamaśvyaṁ goḥ |
4.28.5c ādardṛtamapihitānyaśnā riricathuḥ kṣāścittatṛdānā ||

eva | satyam | magha-vānā | yuvam | tat | indraḥ | ca | soma | ūrvam | aśvyam | goḥ |
ā | adardṛtam | api-hitāni | aśnā | riricathuḥ | kṣāḥ | cit | tatṛdānā ||4.28.5||


4.29.1a ā naḥ stuta upa vājebhirūtī indra yāhi haribhirmandasānaḥ |
4.29.1c tiraścidaryaḥ savanā purūṇyāṅgūṣebhirgṛṇānaḥ satyarādhāḥ ||

ā | naḥ | stutaḥ | upa | vājebhiḥ | ūtī | indra | yāhi | hari-bhiḥ | mandasānaḥ |
tiraḥ | cit | aryaḥ | savanā | purūṇi | āṅgūṣebhiḥ | gṛṇānaḥ | satya-rādhāḥ ||4.29.1||

4.29.2a ā hi ṣmā yāti naryaścikitvānhūyamānaḥ sotṛbhirupa yajñam |
4.29.2c svaśvo yo abhīrurmanyamānaḥ suṣvāṇebhirmadati saṁ ha vīraiḥ ||

ā | hi | sma | yāti | naryaḥ | cikitvān | hūyamānaḥ | sotṛ-bhiḥ | upa | yajñam |
su-aśvaḥ | yaḥ | abhīruḥ | manyamānaḥ | susvāṇebhiḥ | madati | sam | ha | vīraiḥ ||4.29.2||

4.29.3a śrāvayedasya karṇā vājayadhyai juṣṭāmanu pra diśaṁ mandayadhyai |
4.29.3c udvāvṛṣāṇo rādhase tuviṣmānkaranna indraḥ sutīrthābhayaṁ ca ||

śravaya | it | asya | karṇā | vājayadhyai | juṣṭām | anu | pra | diśam | mandayadhyai |
ut-vavṛṣāṇaḥ | rādhase | tuviṣmān | karat | naḥ | indraḥ | su-tīrthā | abhayam | ca ||4.29.3||

4.29.4a acchā yo gantā nādhamānamūtī itthā vipraṁ havamānaṁ gṛṇantam |
4.29.4c upa tmani dadhāno dhuryāśūntsahasrāṇi śatāni vajrabāhuḥ ||

accha | yaḥ | gantā | nādhamānam | ūtī | itthā | vipram | havamānam | gṛṇantam |
upa | tmani | dadhānaḥ | dhuri | āśūn | sahasrāṇi | śatāni | vajra-bāhuḥ ||4.29.4||

4.29.5a tvotāso maghavannindra viprā vayaṁ te syāma sūrayo gṛṇantaḥ |
4.29.5c bhejānāso bṛhaddivasya rāya ākāyyasya dāvane purukṣoḥ ||

tvā-ūtāsaḥ | magha-van | indra | viprāḥ | vayam | te | syāma | sūrayaḥ | gṛṇantaḥ |
bhejānāsaḥ | bṛhat-divasya | rāyaḥ | ā-kāyyasya | dāvane | puru-kṣoḥ ||4.29.5||


4.30.1a nakirindra tvaduttaro na jyāyām̐ asti vṛtrahan |
4.30.1c nakirevā yathā tvam ||

nakiḥ | indra | tvat | ut-taraḥ | na | jyāyān | asti | vṛtra-han |
nakiḥ | eva | yathā | tvam ||4.30.1||

4.30.2a satrā te anu kṛṣṭayo viśvā cakreva vāvṛtuḥ |
4.30.2c satrā mahām̐ asi śrutaḥ ||

satrā | te | anu | kṛṣṭayaḥ | viśvā | cakrā-iva | vavṛtuḥ |
satrā | mahān | asi | śrutaḥ ||4.30.2||

4.30.3a viśve canedanā tvā devāsa indra yuyudhuḥ |
4.30.3c yadahā naktamātiraḥ ||

viśve | cana | it | anā | tvā | devāsaḥ | indra | yuyudhuḥ |
yat | ahā | naktam | ā | atiraḥ ||4.30.3||

4.30.4a yatrota bādhitebhyaścakraṁ kutsāya yudhyate |
4.30.4c muṣāya indra sūryam ||

yatra | uta | bādhitebhyaḥ | cakram | kutsāya | yudhyate |
muṣāyaḥ | indra | sūryam ||4.30.4||

4.30.5a yatra devām̐ ṛghāyato viśvām̐ ayudhya eka it |
4.30.5c tvamindra vanūm̐rahan ||

yatra | devān | ṛghāyataḥ | viśvān | ayudhyaḥ | ekaḥ | it |
tvam | indra | vanūn | ahan ||4.30.5||

4.30.6a yatrota martyāya kamariṇā indra sūryam |
4.30.6c prāvaḥ śacībhiretaśam ||

yatra | uta | martyāya | kam | ariṇāḥ | indra | sūryam |
pra | āvaḥ | śacībhiḥ | etaśam ||4.30.6||

4.30.7a kimādutāsi vṛtrahanmaghavanmanyumattamaḥ |
4.30.7c atrāha dānumātiraḥ ||

kim | āt | uta | asi | vṛtra-han | magha-van | manyumat-tamaḥ |
atra | aha | dānum | ā | atiraḥ ||4.30.7||

4.30.8a etadgheduta vīryamindra cakartha pauṁsyam |
4.30.8c striyaṁ yaddurhaṇāyuvaṁ vadhīrduhitaraṁ divaḥ ||

etat | gha | it | uta | vīryam | indra | cakartha | pauṁsyam |
striyam | yat | duḥ-hanāyuvam | vadhīḥ | duhitaram | divaḥ ||4.30.8||

4.30.9a divaścidghā duhitaraṁ mahānmahīyamānām |
4.30.9c uṣāsamindra saṁ piṇak ||

divaḥ | cit | gha | duhitaram | mahān | mahīyamānām |
uṣasam | indra | sam | piṇak ||4.30.9||

4.30.10a apoṣā anasaḥ saratsaṁpiṣṭādaha bibhyuṣī |
4.30.10c ni yatsīṁ śiśnathadvṛṣā ||

apa | uṣāḥ | anasaḥ | sarat | sam-piṣṭāt | aha | bibhyuṣī |
ni | yat | sīm | śiśnathat | vṛṣā ||4.30.10||

4.30.11a etadasyā anaḥ śaye susaṁpiṣṭaṁ vipāśyā |
4.30.11c sasāra sīṁ parāvataḥ ||

etat | asyāḥ | anaḥ | śaye | su-saṁpiṣṭam | vi-pāśi | ā |
sasāra | sīm | parā-vataḥ ||4.30.11||

4.30.12a uta sindhuṁ vibālyaṁ vitasthānāmadhi kṣami |
4.30.12c pari ṣṭhā indra māyayā ||

uta | sindhum | vi-bālyam | vi-tasthānām | adhi | kṣami |
pari | sthāḥ | indra | māyayā ||4.30.12||

4.30.13a uta śuṣṇasya dhṛṣṇuyā pra mṛkṣo abhi vedanam |
4.30.13c puro yadasya saṁpiṇak ||

uta | śuṣṇasya | dhṛṣṇu-yā | pra | mṛkṣaḥ | abhi | vedanam |
puraḥ | yat | asya | sam-piṇak ||4.30.13||

4.30.14a uta dāsaṁ kaulitaraṁ bṛhataḥ parvatādadhi |
4.30.14c avāhannindra śambaram ||

uta | dāsam | kauli-taram | bṛhataḥ | parvatāt | adhi |
ava | ahan | indra | śambaram ||4.30.14||

4.30.15a uta dāsasya varcinaḥ sahasrāṇi śatāvadhīḥ |
4.30.15c adhi pañca pradhīm̐riva ||

uta | dāsasya | varcinaḥ | sahasrāṇi | śatā | avadhīḥ |
adhi | pañca | pradhīn-iva ||4.30.15||

4.30.16a uta tyaṁ putramagruvaḥ parāvṛktaṁ śatakratuḥ |
4.30.16c uktheṣvindra ābhajat ||

uta | tyam | putram | agruvaḥ | parā-vṛktam | śata-kratuḥ |
uktheṣu | indraḥ | ā | abhajat ||4.30.16||

4.30.17a uta tyā turvaśāyadū asnātārā śacīpatiḥ |
4.30.17c indro vidvām̐ apārayat ||

uta | tyā | turvaśāyadū iti | asnātārā | śacī-patiḥ |
indraḥ | vidvān | apārayat ||4.30.17||

4.30.18a uta tyā sadya āryā sarayorindra pārataḥ |
4.30.18c arṇācitrarathāvadhīḥ ||

uta | tyā | sadyaḥ | āryā | sarayoḥ | indra | pārataḥ |
arṇācitrarathā | avadhīḥ ||4.30.18||

4.30.19a anu dvā jahitā nayo'ndhaṁ śroṇaṁ ca vṛtrahan |
4.30.19c na tatte sumnamaṣṭave ||

anu | dvā | jahitā | nayaḥ | andham | śroṇam | ca | vṛtra-han |
na | tat | te | sumnam | aṣṭave ||4.30.19||

4.30.20a śatamaśmanmayīnāṁ purāmindro vyāsyat |
4.30.20c divodāsāya dāśuṣe ||

śatam | aśman-mayīnām | purām | indraḥ | vi | āsyat |
divaḥ-dāsāya | dāśuṣe ||4.30.20||

4.30.21a asvāpayaddabhītaye sahasrā triṁśataṁ hathaiḥ |
4.30.21c dāsānāmindro māyayā ||

asvāpayat | dabhītaye | sahasrā | triṁśatam | hathaiḥ |
dāsānām | indraḥ | māyayā ||4.30.21||

4.30.22a sa ghedutāsi vṛtrahantsamāna indra gopatiḥ |
4.30.22c yastā viśvāni cicyuṣe ||

saḥ | gha | it | uta | asi | vṛtra-han | samānaḥ | indra | go-patiḥ |
yaḥ | tā | viśvāni | cicyuṣe ||4.30.22||

4.30.23a uta nūnaṁ yadindriyaṁ kariṣyā indra pauṁsyam |
4.30.23c adyā nakiṣṭadā minat ||

uta | nūnam | yat | indriyam | kariṣyāḥ | indra | pauṁsyam |
adya | nakiḥ | tat | ā | minat ||4.30.23||

4.30.24a vāmaṁvāmaṁ ta ādure devo dadātvaryamā |
4.30.24c vāmaṁ pūṣā vāmaṁ bhago vāmaṁ devaḥ karūḻatī ||

vāmam-vāmam | te | ā-dure | devaḥ | dadātu | aryamā |
vāmam | pūṣā | vāmam | bhagaḥ | vāmam | devaḥ | karūḻatī ||4.30.24||


4.31.1a kayā naścitra ā bhuvadūtī sadāvṛdhaḥ sakhā |
4.31.1c kayā śaciṣṭhayā vṛtā ||

kayā | naḥ | citraḥ | ā | bhuvat | ūtī | sadā-vṛdhaḥ | sakhā |
kayā | śaciṣṭhayā | vṛtā ||4.31.1||

4.31.2a kastvā satyo madānāṁ maṁhiṣṭho matsadandhasaḥ |
4.31.2c dṛḻhā cidāruje vasu ||

kaḥ | tvā | satyaḥ | madānām | maṁhiṣṭhaḥ | matsat | andhasaḥ |
dṛḻhā | cit | ā-ruje | vasu ||4.31.2||

4.31.3a abhī ṣu ṇaḥ sakhīnāmavitā jaritṝṇām |
4.31.3c śataṁ bhavāsyūtibhiḥ ||

abhi | su | naḥ | sakhīnām | avitā | jaritṝṇām |
śatam | bhavāsi | ūti-bhiḥ ||4.31.3||

4.31.4a abhī na ā vavṛtsva cakraṁ na vṛttamarvataḥ |
4.31.4c niyudbhiścarṣaṇīnām ||

abhi | naḥ | ā | vavṛtsva | cakram | na | vṛttam | arvataḥ |
niyut-bhiḥ | carṣaṇīnām ||4.31.4||

4.31.5a pravatā hi kratūnāmā hā padeva gacchasi |
4.31.5c abhakṣi sūrye sacā ||

pra-vatā | hi | kratūnām | ā | ha | padā-iva | gacchasi |
abhakṣi | sūrye | sacā ||4.31.5||

4.31.6a saṁ yatta indra manyavaḥ saṁ cakrāṇi dadhanvire |
4.31.6c adha tve adha sūrye ||

sam | yat | te | indra | manyavaḥ | sam | cakrāṇi | dadhanvire |
adha | tve iti | adha | sūrye ||4.31.6||

4.31.7a uta smā hi tvāmāhurinmaghavānaṁ śacīpate |
4.31.7c dātāramavidīdhayum ||

uta | sma | hi | tvām | āhuḥ | it | magha-vānam | śacī-pate |
dātāram | avi-dīdhayum ||4.31.7||

4.31.8a uta smā sadya itpari śaśamānāya sunvate |
4.31.8c purū cinmaṁhase vasu ||

uta | sma | sadyaḥ | it | pari | śaśamānāya | sunvate |
puru | cit | maṁhase | vasu ||4.31.8||

4.31.9a nahi ṣmā te śataṁ cana rādho varanta āmuraḥ |
4.31.9c na cyautnāni kariṣyataḥ ||

nahi | sma | te | śatam | cana | rādhaḥ | varante | ā-muraḥ |
na | cyautnāni | kariṣyataḥ ||4.31.9||

4.31.10a asmām̐ avantu te śatamasmāntsahasramūtayaḥ |
4.31.10c asmānviśvā abhiṣṭayaḥ ||

asmān | avantu | te | śatam | asmān | sahasram | ūtayaḥ |
asmān | viśvāḥ | abhiṣṭayaḥ ||4.31.10||

4.31.11a asmām̐ ihā vṛṇīṣva sakhyāya svastaye |
4.31.11c maho rāye divitmate ||

asmān | iha | vṛṇīṣva | sakhyāya | svastaye |
mahaḥ | rāye | divitmate ||4.31.11||

4.31.12a asmām̐ aviḍḍhi viśvahendra rāyā parīṇasā |
4.31.12c asmānviśvābhirūtibhiḥ ||

asmān | aviḍḍhi | viśvahā | indra | rāyā | parīṇasā |
asmān | viśvābhiḥ | ūti-bhiḥ ||4.31.12||

4.31.13a asmabhyaṁ tām̐ apā vṛdhi vrajām̐ asteva gomataḥ |
4.31.13c navābhirindrotibhiḥ ||

asmabhyam | tān | apa | vṛdhi | vrajān | astā-iva | go-mataḥ |
navābhiḥ | indra | ūti-bhiḥ ||4.31.13||

4.31.14a asmākaṁ dhṛṣṇuyā ratho dyumām̐ indrānapacyutaḥ |
4.31.14c gavyuraśvayurīyate ||

asmākam | dhṛṣṇu-yā | rathaḥ | dyu-mān | indra | anapa-cyutaḥ |
gavyuḥ | aśva-yuḥ | īyate ||4.31.14||

4.31.15a asmākamuttamaṁ kṛdhi śravo deveṣu sūrya |
4.31.15c varṣiṣṭhaṁ dyāmivopari ||

asmākam | ut-tamam | kṛdhi | śravaḥ | deveṣu | sūrya |
varṣiṣṭham | dyām-iva | upari ||4.31.15||


4.32.1a ā tū na indra vṛtrahannasmākamardhamā gahi |
4.32.1c mahānmahībhirūtibhiḥ ||

ā | tu | naḥ | indra | vṛtra-han | asmākam | ardham | ā | gahi |
mahān | mahībhiḥ | ūti-bhiḥ ||4.32.1||

4.32.2a bhṛmiścidghāsi tūtujirā citra citriṇīṣvā |
4.32.2c citraṁ kṛṇoṣyūtaye ||

bhṛmiḥ | cit | gha | asi | tūtujiḥ | ā | citra | citriṇīṣu | ā |
citram | kṛṇoṣi | ūtaye ||4.32.2||

4.32.3a dabhrebhiścicchaśīyāṁsaṁ haṁsi vrādhantamojasā |
4.32.3c sakhibhirye tve sacā ||

dabhrebhiḥ | cit | śaśīyāṁsam | haṁsi | vrādhantam | ojasā |
sakhi-bhiḥ | ye | tve iti | sacā ||4.32.3||

4.32.4a vayamindra tve sacā vayaṁ tvābhi nonumaḥ |
4.32.4c asmām̐asmām̐ idudava ||

vayam | indra | tve iti | sacā | vayam | tvā | abhi | nonumaḥ |
asmān-asmān | it | ut | ava ||4.32.4||

4.32.5a sa naścitrābhiradrivo'navadyābhirūtibhiḥ |
4.32.5c anādhṛṣṭābhirā gahi ||

saḥ | naḥ | citrābhiḥ | adri-vaḥ | anavadyābhiḥ | ūti-bhiḥ |
anādhṛṣṭābhiḥ | ā | gahi ||4.32.5||

4.32.6a bhūyāmo ṣu tvāvataḥ sakhāya indra gomataḥ |
4.32.6c yujo vājāya ghṛṣvaye ||

bhūyāmo iti | su | tvā-vataḥ | sakhāyaḥ | indra | go-mataḥ |
yujaḥ | vājāya | ghṛṣvaye ||4.32.6||

4.32.7a tvaṁ hyeka īśiṣa indra vājasya gomataḥ |
4.32.7c sa no yandhi mahīmiṣam ||

tvam | hi | ekaḥ | īśiṣe | indra | vājasya | go-mataḥ |
saḥ | naḥ | yandhi | mahīm | iṣam ||4.32.7||

4.32.8a na tvā varante anyathā yadditsasi stuto magham |
4.32.8c stotṛbhya indra girvaṇaḥ ||

na | tvā | varante | anyathā | yat | ditsasi | stutaḥ | magham |
stotṛ-bhyaḥ | indra | girvaṇaḥ ||4.32.8||

4.32.9a abhi tvā gotamā girānūṣata pra dāvane |
4.32.9c indra vājāya ghṛṣvaye ||

abhi | tvā | gotamāḥ | girā | anūṣata | pra | dāvane |
indra | vājāya | ghṛṣvaye ||4.32.9||

4.32.10a pra te vocāma vīryā yā mandasāna ārujaḥ |
4.32.10c puro dāsīrabhītya ||

pra | te | vocāma | vīryā | yāḥ | mandasānaḥ | ā | arujaḥ |
puraḥ | dāsīḥ | abhi-itya ||4.32.10||

4.32.11a tā te gṛṇanti vedhaso yāni cakartha pauṁsyā |
4.32.11c suteṣvindra girvaṇaḥ ||

tā | te | gṛṇanti | vedhasaḥ | yāni | cakartha | pauṁsyā |
suteṣu | indra | girvaṇaḥ ||4.32.11||

4.32.12a avīvṛdhanta gotamā indra tve stomavāhasaḥ |
4.32.12c aiṣu dhā vīravadyaśaḥ ||

avīvṛdhanta | gotamāḥ | indra | tve iti | stoma-vāhasaḥ |
ā | eṣu | dhāḥ | vīra-vat | yaśaḥ ||4.32.12||

4.32.13a yacciddhi śaśvatāmasīndra sādhāraṇastvam |
4.32.13c taṁ tvā vayaṁ havāmahe ||

yat | cit | hi | śaśvatām | asi | indra | sādhāraṇaḥ | tvam |
tam | tvā | vayam | havāmahe ||4.32.13||

4.32.14a arvācīno vaso bhavāsme su matsvāndhasaḥ |
4.32.14c somānāmindra somapāḥ ||

arvācīnaḥ | vaso iti | bhava | asme iti | su | matsva | andhasaḥ |
somānām | indra | soma-pāḥ ||4.32.14||

4.32.15a asmākaṁ tvā matīnāmā stoma indra yacchatu |
4.32.15c arvāgā vartayā harī ||

asmākam | tvā | matīnām | ā | stomaḥ | indra | yacchatu |
arvāk | ā | vartaya | harī iti ||4.32.15||

4.32.16a puroḻāśaṁ ca no ghaso joṣayāse giraśca naḥ |
4.32.16c vadhūyuriva yoṣaṇām ||

puroḻāśam | ca | naḥ | ghasaḥ | joṣayāse | giraḥ | ca | naḥ |
vadhūyuḥ-iva | yoṣaṇām ||4.32.16||

4.32.17a sahasraṁ vyatīnāṁ yuktānāmindramīmahe |
4.32.17c śataṁ somasya khāryaḥ ||

sahasram | vyatīnām | yuktānām | indram | īmahe |
śatam | somasya | khāryaḥ ||4.32.17||

4.32.18a sahasrā te śatā vayaṁ gavāmā cyāvayāmasi |
4.32.18c asmatrā rādha etu te ||

sahasrā | te | śatā | vayam | gavām | ā | cyavayāmasi |
asma-trā | rādhaḥ | etu | te ||4.32.18||

4.32.19a daśa te kalaśānāṁ hiraṇyānāmadhīmahi |
4.32.19c bhūridā asi vṛtrahan ||

daśa | te | kalaśānām | hiraṇyānām | adhīmahi |
bhūri-dāḥ | asi | vṛtra-han ||4.32.19||

4.32.20a bhūridā bhūri dehi no mā dabhraṁ bhūryā bhara |
4.32.20c bhūri ghedindra ditsasi ||

bhūri-dāḥ | bhūri | dehi | naḥ | mā | dabhram | bhūri | ā | bhara |
bhūri | gha | it | indra | ditsasi ||4.32.20||

4.32.21a bhūridā hyasi śrutaḥ purutrā śūra vṛtrahan |
4.32.21c ā no bhajasva rādhasi ||

bhūri-dāḥ | hi | asi | śrutaḥ | puru-trā | śūra | vṛtra-han |
ā | naḥ | bhajasva | rādhasi ||4.32.21||

4.32.22a pra te babhrū vicakṣaṇa śaṁsāmi goṣaṇo napāt |
4.32.22c mābhyāṁ gā anu śiśrathaḥ ||

pra | te | babhrū iti | vi-cakṣaṇa | śaṁsāmi | go-sanaḥ | napāt |
mā | ābhyām | gāḥ | anu | śiśrathaḥ ||4.32.22||

4.32.23a kanīnakeva vidradhe nave drupade arbhake |
4.32.23c babhrū yāmeṣu śobhete ||

kanīnakā-iva | vidradhe | nave | dru-pade | arbhake |
babhrū iti | yāmeṣu | śobhete iti ||4.32.23||

4.32.24a araṁ ma usrayāmṇe'ramanusrayāmṇe |
4.32.24c babhrū yāmeṣvasridhā ||

aram | me | usra-yāmne | aram | anusra-yāmne |
babhrū iti | yāmeṣu | asridhā ||4.32.24||


4.33.1a pra ṛbhubhyo dūtamiva vācamiṣya upastire śvaitarīṁ dhenumīḻe |
4.33.1c ye vātajūtāstaraṇibhirevaiḥ pari dyāṁ sadyo apaso babhūvuḥ ||

pra | ṛbhu-bhyaḥ | dūtam-iva | vācam | iṣye | upa-stire | śvaitarīm | dhenum | īḻe |
ye | vāta-jūtāḥ | taraṇi-bhiḥ | evaiḥ | pari | dyām | sadyaḥ | apasaḥ | babhūvuḥ ||4.33.1||

4.33.2a yadāramakrannṛbhavaḥ pitṛbhyāṁ pariviṣṭī veṣaṇā daṁsanābhiḥ |
4.33.2c ādiddevānāmupa sakhyamāyandhīrāsaḥ puṣṭimavahanmanāyai ||

yadā | aram | akran | ṛbhavaḥ | pitṛ-bhyām | pari-viṣṭī | veṣaṇā | daṁsanābhiḥ |
āt | it | devānām | upa | sakhyam | āyan | dhīrāsaḥ | puṣṭim | avahan | manāyai ||4.33.2||

4.33.3a punarye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā |
4.33.3c te vājo vibhvām̐ ṛbhurindravanto madhupsaraso no'vantu yajñam ||

punaḥ | ye | cakruḥ | pitarā | yuvānā | sanā | yūpā-iva | jaraṇā | śayānā |
te | vājaḥ | vi-bhvā | ṛbhuḥ | indra-vantaḥ | madhu-psarasaḥ | naḥ | avantu | yajñam ||4.33.3||

4.33.4a yatsaṁvatsamṛbhavo gāmarakṣanyatsaṁvatsamṛbhavo mā apiṁśan |
4.33.4c yatsaṁvatsamabharanbhāso asyāstābhiḥ śamībhiramṛtatvamāśuḥ ||

yat | sam-vatsam | ṛbhavaḥ | gām | arakṣan | yat | sam-vatsam | ṛbhavaḥ | māḥ | apiṁśan |
yat | sam-vatsam | abharan | bhāsaḥ | asyāḥ | tābhiḥ | śamībhiḥ | amṛta-tvam | āśuḥ ||4.33.4||

4.33.5a jyeṣṭha āha camasā dvā kareti kanīyāntrīnkṛṇavāmetyāha |
4.33.5c kaniṣṭha āha caturaskareti tvaṣṭa ṛbhavastatpanayadvaco vaḥ ||

jyeṣṭhaḥ | āha | camasā | dvā | kara | iti | kanīyān | trīn | kṛṇavāma | iti | āha |
kaniṣṭhaḥ | āha | caturaḥ | kara | iti | tvaṣṭā | ṛbhavaḥ | tat | panayat | vacaḥ | vaḥ ||4.33.5||

4.33.6a satyamūcurnara evā hi cakruranu svadhāmṛbhavo jagmuretām |
4.33.6c vibhrājamānām̐ścamasām̐ ahevāvenattvaṣṭā caturo dadṛśvān ||

satyam | ūcuḥ | naraḥ | eva | hi | cakruḥ | anu | svadhām | ṛbhavaḥ | jagmuḥ | etām |
vi-bhrājamānān | camasān | ahā-iva | avenat | tvaṣṭā | caturaḥ | dadṛśvān ||4.33.6||

4.33.7a dvādaśa dyūnyadagohyasyātithye raṇannṛbhavaḥ sasantaḥ |
4.33.7c sukṣetrākṛṇvannanayanta sindhūndhanvātiṣṭhannoṣadhīrnimnamāpaḥ ||

dvādaśa | dyūn | yat | agohyasya | ātithye | raṇan | ṛbhavaḥ | sasantaḥ |
su-kṣetrā | akṛṇvan | anayanta | sindhūn | dhanva | ā | atiṣṭhan | oṣadhīḥ | nimnam | āpaḥ ||4.33.7||

4.33.8a rathaṁ ye cakruḥ suvṛtaṁ nareṣṭhāṁ ye dhenuṁ viśvajuvaṁ viśvarūpām |
4.33.8c ta ā takṣantvṛbhavo rayiṁ naḥ svavasaḥ svapasaḥ suhastāḥ ||

ratham | ye | cakruḥ | su-vṛtam | nare-sthām | ye | dhenum | viśva-juvam | viśva-rūpām |
te | ā | takṣantu | ṛbhavaḥ | rayim | naḥ | su-avasaḥ | su-apasaḥ | su-hastāḥ ||4.33.8||

4.33.9a apo hyeṣāmajuṣanta devā abhi kratvā manasā dīdhyānāḥ |
4.33.9c vājo devānāmabhavatsukarmendrasya ṛbhukṣā varuṇasya vibhvā ||

apaḥ | hi | eṣām | ajuṣanta | devāḥ | abhi | kratvā | manasā | dīdhyānāḥ |
vājaḥ | devānām | abhavat | su-karmā | indrasya | ṛbhukṣāḥ | varuṇasya | vi-bhvā ||4.33.9||

4.33.10a ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā |
4.33.10c te rāyaspoṣaṁ draviṇānyasme dhatta ṛbhavaḥ kṣemayanto na mitram ||

ye | harī iti | medhayā | ukthā | madantaḥ | indrāya | cakruḥ | su-yujā | ye | aśvā |
te | rāyaḥ | poṣam | draviṇāni | asme iti | dhatta | ṛbhavaḥ | kṣema-yantaḥ | na | mitram ||4.33.10||

4.33.11a idāhnaḥ pītimuta vo madaṁ dhurna ṛte śrāntasya sakhyāya devāḥ |
4.33.11c te nūnamasme ṛbhavo vasūni tṛtīye asmintsavane dadhāta ||

idā | ahnaḥ | pītim | uta | vaḥ | madam | dhuḥ | na | ṛte | śrāntasya | sakhyāya | devāḥ |
te | nūnam | asme iti | ṛbhavaḥ | vasūni | tṛtīye | asmin | savane | dadhāta ||4.33.11||


4.34.1a ṛbhurvibhvā vāja indro no acchemaṁ yajñaṁ ratnadheyopa yāta |
4.34.1c idā hi vo dhiṣaṇā devyahnāmadhātpītiṁ saṁ madā agmatā vaḥ ||

ṛbhuḥ | vi-bhvā | vājaḥ | indraḥ | naḥ | accha | imam | yajñam | ratna-dheyā | upa | yāta |
idā | hi | vaḥ | dhiṣaṇā | devī | ahnām | adhāt | pītim | sam | madāḥ | agmata | vaḥ ||4.34.1||

4.34.2a vidānāso janmano vājaratnā uta ṛtubhirṛbhavo mādayadhvam |
4.34.2c saṁ vo madā agmata saṁ puraṁdhiḥ suvīrāmasme rayimerayadhvam ||

vidānāsaḥ | janmanaḥ | vāja-ratnāḥ | uta | ṛtu-bhiḥ | ṛbhavaḥ | mādayadhvam |
sam | vaḥ | madāḥ | agmata | sam | puram-dhiḥ | su-vīrām | asme iti | rayim | ā | īrayadhvam ||4.34.2||

4.34.3a ayaṁ vo yajña ṛbhavo'kāri yamā manuṣvatpradivo dadhidhve |
4.34.3c pra vo'cchā jujuṣāṇāso asthurabhūta viśve agriyota vājāḥ ||

ayam | vaḥ | yajñaḥ | ṛbhavaḥ | akāri | yam | ā | manuṣvat | pra-divaḥ | dadhidhve |
pra | vaḥ | accha | jujuṣāṇāsaḥ | asthuḥ | abhūta | viśve | agriyā | uta | vājāḥ ||4.34.3||

4.34.4a abhūdu vo vidhate ratnadheyamidā naro dāśuṣe martyāya |
4.34.4c pibata vājā ṛbhavo dade vo mahi tṛtīyaṁ savanaṁ madāya ||

abhūt | ūm̐ iti | vaḥ | vidhate | ratna-dheyam | idā | naraḥ | dāśuṣe | martyāya |
pibata | vājāḥ | ṛbhavaḥ | dade | vaḥ | mahi | tṛtīyam | savanam | madāya ||4.34.4||

4.34.5a ā vājā yātopa na ṛbhukṣā maho naro draviṇaso gṛṇānāḥ |
4.34.5c ā vaḥ pītayo'bhipitve ahnāmimā astaṁ navasva iva gman ||

ā | vājāḥ | yāta | upa | naḥ | ṛbhukṣāḥ | mahaḥ | naraḥ | draviṇasaḥ | gṛṇānāḥ |
ā | vaḥ | pītayaḥ | abhi-pitve | ahnām | imāḥ | astam | navasvaḥ-iva | gman ||4.34.5||

4.34.6a ā napātaḥ śavaso yātanopemaṁ yajñaṁ namasā hūyamānāḥ |
4.34.6c sajoṣasaḥ sūrayo yasya ca stha madhvaḥ pāta ratnadhā indravantaḥ ||

ā | napātaḥ | śavasaḥ | yātana | upa | imam | yajñam | namasā | hūyamānāḥ |
sa-joṣasaḥ | sūrayaḥ | yasya | ca | stha | madhvaḥ | pāta | ratna-dhāḥ | indra-vantaḥ ||4.34.6||

4.34.7a sajoṣā indra varuṇena somaṁ sajoṣāḥ pāhi girvaṇo marudbhiḥ |
4.34.7c agrepābhirṛtupābhiḥ sajoṣā gnāspatnībhī ratnadhābhiḥ sajoṣāḥ ||

sa-joṣāḥ | indra | varuṇena | somam | sa-joṣāḥ | pāhi | girvaṇaḥ | marut-bhiḥ |
agre-pābhiḥ | ṛtu-pābhiḥ | sa-joṣāḥ | gnāḥpatnībhiḥ | ratna-dhābhiḥ | sa-joṣāḥ ||4.34.7||

4.34.8a sajoṣasa ādityairmādayadhvaṁ sajoṣasa ṛbhavaḥ parvatebhiḥ |
4.34.8c sajoṣaso daivyenā savitrā sajoṣasaḥ sindhubhī ratnadhebhiḥ ||

sa-joṣasaḥ | ādityaiḥ | mādayadhvam | sa-joṣasaḥ | ṛbhavaḥ | parvatebhiḥ |
sa-joṣasaḥ | daivyena | savitrā | sa-joṣasaḥ | sindhu-bhiḥ | ratna-dhebhiḥ ||4.34.8||

4.34.9a ye aśvinā ye pitarā ya ūtī dhenuṁ tatakṣurṛbhavo ye aśvā |
4.34.9c ye aṁsatrā ya ṛdhagrodasī ye vibhvo naraḥ svapatyāni cakruḥ ||

ye | aśvinā | ye | pitarā | ye | ūtī | dhenum | tatakṣuḥ | ṛbhavaḥ | ye | aśvā |
ye | aṁsatrā | ye | ṛdhak | rodasī iti | ye | vi-bhvaḥ | naraḥ | su-apatyāni | cakruḥ ||4.34.9||

4.34.10a ye gomantaṁ vājavantaṁ suvīraṁ rayiṁ dhattha vasumantaṁ purukṣum |
4.34.10c te agrepā ṛbhavo mandasānā asme dhatta ye ca rātiṁ gṛṇanti ||

ye | go-mantam | vāja-vantam | su-vīram | rayim | dhattha | vasu-mantam | puru-kṣum |
te | agre-pāḥ | ṛbhavaḥ | mandasānāḥ | asme iti | dhatta | ye | ca | rātim | gṛṇanti ||4.34.10||

4.34.11a nāpābhūta na vo'tītṛṣāmāniḥśastā ṛbhavo yajñe asmin |
4.34.11c samindreṇa madatha saṁ marudbhiḥ saṁ rājabhī ratnadheyāya devāḥ ||

na | apa | abhūta | na | vaḥ | atītṛṣāma | aniḥ-śastāḥ | ṛbhavaḥ | yajñe | asmin |
sam | indreṇa | madatha | sam | marut-bhiḥ | sam | rāja-bhiḥ | ratna-dheyāya | devāḥ ||4.34.11||


4.35.1a ihopa yāta śavaso napātaḥ saudhanvanā ṛbhavo māpa bhūta |
4.35.1c asminhi vaḥ savane ratnadheyaṁ gamantvindramanu vo madāsaḥ ||

iha | upa | yāta | śavasaḥ | napātaḥ | saudhanvanāḥ | ṛbhavaḥ | mā | apa | bhūta |
asmin | hi | vaḥ | savane | ratna-dheyam | gamantu | indram | anu | vaḥ | madāsaḥ ||4.35.1||

4.35.2a āgannṛbhūṇāmiha ratnadheyamabhūtsomasya suṣutasya pītiḥ |
4.35.2c sukṛtyayā yatsvapasyayā cam̐ ekaṁ vicakra camasaṁ caturdhā ||

ā | agan | ṛbhūṇām | iha | ratna-dheyam | abhūt | somasya | su-sutasya | pītiḥ |
su-kṛtyayā | yat | su-apasyayā | ca | ekam | vi-cakra | camasam | catuḥ-dhā ||4.35.2||

4.35.3a vyakṛṇota camasaṁ caturdhā sakhe vi śikṣetyabravīta |
4.35.3c athaita vājā amṛtasya panthāṁ gaṇaṁ devānāmṛbhavaḥ suhastāḥ ||

vi | akṛṇota | camasam | catuḥ-dhā | sakhe | vi | śikṣa | iti | abravīta |
atha | aita | vājāḥ | amṛtasya | panthām | gaṇam | devānām | ṛbhavaḥ | su-hastāḥ ||4.35.3||

4.35.4a kiṁmayaḥ sviccamasa eṣa āsa yaṁ kāvyena caturo vicakra |
4.35.4c athā sunudhvaṁ savanaṁ madāya pāta ṛbhavo madhunaḥ somyasya ||

kim-mayaḥ | svit | camasaḥ | eṣaḥ | āsa | yam | kāvyena | caturaḥ | vi-cakra |
atha | sunudhvam | savanam | madāya | pāta | ṛbhavaḥ | madhunaḥ | somyasya ||4.35.4||

4.35.5a śacyākarta pitarā yuvānā śacyākarta camasaṁ devapānam |
4.35.5c śacyā harī dhanutarāvataṣṭendravāhāvṛbhavo vājaratnāḥ ||

śacyā | akarta | pitarā | yuvānā | śacyā | akarta | camasam | deva-pānam |
śacyā | harī iti | dhanu-tarau | ataṣṭa | indra-vāhau | ṛbhavaḥ | vāja-ratnāḥ ||4.35.5||

4.35.6a yo vaḥ sunotyabhipitve ahnāṁ tīvraṁ vājāsaḥ savanaṁ madāya |
4.35.6c tasmai rayimṛbhavaḥ sarvavīramā takṣata vṛṣaṇo mandasānāḥ ||

yaḥ | vaḥ | sunoti | abhi-pitve | ahnām | tīvram | vājāsaḥ | savanam | madāya |
tasmai | rayim | ṛbhavaḥ | sarva-vīram | ā | takṣata | vṛṣaṇaḥ | mandasānāḥ ||4.35.6||

4.35.7a prātaḥ sutamapibo haryaśva mādhyaṁdinaṁ savanaṁ kevalaṁ te |
4.35.7c samṛbhubhiḥ pibasva ratnadhebhiḥ sakhīm̐ryām̐ indra cakṛṣe sukṛtyā ||

prātariti | sutam | apibaḥ | hari-aśva | mādhyaṁdinam | savanam | kevalam | te |
sam | ṛbhu-bhiḥ | pibasva | ratna-dhebhiḥ | sakhīn | yān | indra | cakṛṣe | su-kṛtyā ||4.35.7||

4.35.8a ye devāso abhavatā sukṛtyā śyenā ivedadhi divi niṣeda |
4.35.8c te ratnaṁ dhāta śavaso napātaḥ saudhanvanā abhavatāmṛtāsaḥ ||

ye | devāsaḥ | abhavata | su-kṛtyā | śyenāḥ-iva | it | adhi | divi | ni-seda |
te | ratnam | dhāta | śavasaḥ | napātaḥ | saudhanvanāḥ | abhavata | amṛtāsaḥ ||4.35.8||

4.35.9a yattṛtīyaṁ savanaṁ ratnadheyamakṛṇudhvaṁ svapasyā suhastāḥ |
4.35.9c tadṛbhavaḥ pariṣiktaṁ va etatsaṁ madebhirindriyebhiḥ pibadhvam ||

yat | tṛtīyam | savanam | ratna-dheyam | akṛṇudhvam | su-apasyā | su-hastāḥ |
tat | ṛbhavaḥ | pari-siktam | vaḥ | etat | sam | madebhiḥ | indriyebhiḥ | pibadhvam ||4.35.9||


4.36.1a anaśvo jāto anabhīśurukthyo rathastricakraḥ pari vartate rajaḥ |
4.36.1c mahattadvo devyasya pravācanaṁ dyāmṛbhavaḥ pṛthivīṁ yacca puṣyatha ||

anaśvaḥ | jātaḥ | anabhīśuḥ | ukthyaḥ | rathaḥ | tri-cakraḥ | pari | vartate | rajaḥ |
mahat | tat | vaḥ | devyasya | pra-vācanam | dyām | ṛbhavaḥ | pṛthivīm | yat | ca | puṣyatha ||4.36.1||

4.36.2a rathaṁ ye cakruḥ suvṛtaṁ sucetaso'vihvarantaṁ manasaspari dhyayā |
4.36.2c tām̐ ū nvasya savanasya pītaya ā vo vājā ṛbhavo vedayāmasi ||

ratham | ye | cakruḥ | su-vṛtam | su-cetasaḥ | avi-hvarantam | manasaḥ | pari | dhyayā |
tān | ūm̐ iti | nu | asya | savanasya | pītaye | ā | vaḥ | vājāḥ | ṛbhavaḥ | vedayāmasi ||4.36.2||

4.36.3a tadvo vājā ṛbhavaḥ supravācanaṁ deveṣu vibhvo abhavanmahitvanam |
4.36.3c jivrī yatsantā pitarā sanājurā punaryuvānā carathāya takṣatha ||

tat | vaḥ | vājāḥ | ṛbhavaḥ | su-pravācanam | deveṣu | vi-bhvaḥ | abhavat | mahi-tvanam |
jivrī iti | yat | santā | pitarā | sanā-jurā | punaḥ | yuvānā | carathāya | takṣatha ||4.36.3||

4.36.4a ekaṁ vi cakra camasaṁ caturvayaṁ niścarmaṇo gāmariṇīta dhītibhiḥ |
4.36.4c athā deveṣvamṛtatvamānaśa śruṣṭī vājā ṛbhavastadva ukthyam ||

ekam | vi | cakra | camasam | catuḥ-vayam | niḥ | carmaṇaḥ | gām | ariṇīta | dhīti-bhiḥ |
atha | deveṣu | amṛta-tvam | ānaśa | śruṣṭī | vājāḥ | ṛbhavaḥ | tat | vaḥ | ukthyam ||4.36.4||

4.36.5a ṛbhuto rayiḥ prathamaśravastamo vājaśrutāso yamajījanannaraḥ |
4.36.5c vibhvataṣṭo vidatheṣu pravācyo yaṁ devāso'vathā sa vicarṣaṇiḥ ||

ṛbhutaḥ | rayiḥ | prathamaśravaḥ-tamaḥ | vāja-śrutāsaḥ | yam | ajījanan | naraḥ |
vibhva-taṣṭaḥ | vidatheṣu | pra-vācyaḥ | yam | devāsaḥ | avatha | saḥ | vi-carṣaṇiḥ ||4.36.5||

4.36.6a sa vājyarvā sa ṛṣirvacasyayā sa śūro astā pṛtanāsu duṣṭaraḥ |
4.36.6c sa rāyaspoṣaṁ sa suvīryaṁ dadhe yaṁ vājo vibhvām̐ ṛbhavo yamāviṣuḥ ||

saḥ | vājī | arvā | saḥ | ṛṣiḥ | vacasyayā | saḥ | śūraḥ | astā | pṛtanāsu | dustaraḥ |
saḥ | rāyaḥ | poṣam | saḥ | su-vīryam | dadhe | yam | vājaḥ | vi-bhvā | ṛbhavaḥ | yam | āviṣuḥ ||4.36.6||

4.36.7a śreṣṭhaṁ vaḥ peśo adhi dhāyi darśataṁ stomo vājā ṛbhavastaṁ jujuṣṭana |
4.36.7c dhīrāso hi ṣṭhā kavayo vipaścitastānva enā brahmaṇā vedayāmasi ||

śreṣṭham | vaḥ | peśaḥ | adhi | dhāyi | darśatam | stomaḥ | vājāḥ | ṛbhavaḥ | tam | jujuṣṭana |
dhīrāsaḥ | hi | stha | kavayaḥ | vipaḥ-citaḥ | tān | vaḥ | enā | brahmaṇā | ā | vedayāmasi ||4.36.7||

4.36.8a yūyamasmabhyaṁ dhiṣaṇābhyaspari vidvāṁso viśvā naryāṇi bhojanā |
4.36.8c dyumantaṁ vājaṁ vṛṣaśuṣmamuttamamā no rayimṛbhavastakṣatā vayaḥ ||

yūyam | asmabhyam | dhiṣaṇābhyaḥ | pari | vidvāṁsaḥ | viśvā | naryāṇi | bhojanā |
dyu-mantam | vājam | vṛṣa-śuṣmam | ut-tamam | ā | naḥ | rayim | ṛbhavaḥ | takṣata | ā | vayaḥ ||4.36.8||

4.36.9a iha prajāmiha rayiṁ rarāṇā iha śravo vīravattakṣatā naḥ |
4.36.9c yena vayaṁ citayemātyanyāntaṁ vājaṁ citramṛbhavo dadā naḥ ||

iha | pra-jām | iha | rayim | rarāṇāḥ | iha | śravaḥ | vīra-vat | takṣata | naḥ |
yena | vayam | citayema | ati | anyān | tam | vājam | citram | ṛbhavaḥ | dada | naḥ ||4.36.9||


4.37.1a upa no vājā adhvaramṛbhukṣā devā yāta pathibhirdevayānaiḥ |
4.37.1c yathā yajñaṁ manuṣo vikṣvāsu dadhidhve raṇvāḥ sudineṣvahnām ||

upa | naḥ | vājāḥ | adhvaram | ṛbhukṣāḥ | devāḥ | yāta | pathi-bhiḥ | deva-yānaiḥ |
yathā | yajñam | manuṣaḥ | vikṣu | āsu | dadhidhve | raṇvāḥ | su-dineṣu | ahnām ||4.37.1||

4.37.2a te vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo guḥ |
4.37.2c pra vaḥ sutāso harayanta pūrṇāḥ kratve dakṣāya harṣayanta pītāḥ ||

te | vaḥ | hṛde | manase | santu | yajñāḥ | juṣṭāsaḥ | adya | ghṛta-nirnijaḥ | guḥ |
pra | vaḥ | sutāsaḥ | harayanta | pūrṇāḥ | kratve | dakṣāya | harṣayanta | pītāḥ ||4.37.2||

4.37.3a tryudāyaṁ devahitaṁ yathā vaḥ stomo vājā ṛbhukṣaṇo dade vaḥ |
4.37.3c juhve manuṣvaduparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam ||

tri-udāyam | deva-hitam | yathā | vaḥ | stomaḥ | vājāḥ | ṛbhukṣaṇaḥ | dade | vaḥ |
juhve | manuṣvat | uparāsu | vikṣu | yuṣme iti | sacā | bṛhat-diveṣu | somam ||4.37.3||

4.37.4a pīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ |
4.37.4c indrasya sūno śavaso napāto'nu vaścetyagriyaṁ madāya ||

pīvaḥ-aśvāḥ | śucat-rathāḥ | hi | bhūta | āyaḥ-śiprāḥ | vājinaḥ | su-niṣkāḥ |
indrasya | sūno iti | śavasaḥ | napātaḥ | anu | vaḥ | ceti | agriyam | madāya ||4.37.4||

4.37.5a ṛbhumṛbhukṣaṇo rayiṁ vāje vājintamaṁ yujam |
4.37.5c indrasvantaṁ havāmahe sadāsātamamaśvinam ||

ṛbhum | ṛbhukṣaṇaḥ | rayim | vāje | vājin-tamam | yujam |
indrasvantam | havāmahe | sadā-sātamam | aśvinam ||4.37.5||

4.37.6a sedṛbhavo yamavatha yūyamindraśca martyam |
4.37.6c sa dhībhirastu sanitā medhasātā so arvatā ||

saḥ | it | ṛbhavaḥ | yam | avatha | yūyam | indraḥ | ca | martyam |
saḥ | dhībhiḥ | astu | sanitā | medha-sātā | saḥ | arvatā ||4.37.6||

4.37.7a vi no vājā ṛbhukṣaṇaḥ pathaścitana yaṣṭave |
4.37.7c asmabhyaṁ sūrayaḥ stutā viśvā āśāstarīṣaṇi ||

vi | naḥ | vājāḥ | ṛbhukṣaṇaḥ | pathaḥ | citana | yaṣṭave |
asmabhyam | sūrayaḥ | stutāḥ | viśvāḥ | āśāḥ | tarīṣaṇi ||4.37.7||

4.37.8a taṁ no vājā ṛbhukṣaṇa indra nāsatyā rayim |
4.37.8c samaśvaṁ carṣaṇibhya ā puru śasta maghattaye ||

tam | naḥ | vājāḥ | ṛbhukṣaṇaḥ | indra | nāsatyā | rayim |
sam | aśvam | carṣaṇi-bhyaḥ | ā | puru | śasta | maghattaye ||4.37.8||


4.38.1a uto hi vāṁ dātrā santi pūrvā yā pūrubhyastrasadasyurnitośe |
4.38.1c kṣetrāsāṁ dadathururvarāsāṁ ghanaṁ dasyubhyo abhibhūtimugram ||

uto iti | hi | vām | dātrā | santi | pūrvā | yā | pūru-bhyaḥ | trasadasyuḥ | ni-tośe |
kṣetra-sām | dadathuḥ | urvarā-sām | ghanam | dasyu-bhyaḥ | abhi-bhūtim | ugram ||4.38.1||

4.38.2a uta vājinaṁ puruniṣṣidhvānaṁ dadhikrāmu dadathurviśvakṛṣṭim |
4.38.2c ṛjipyaṁ śyenaṁ pruṣitapsumāśuṁ carkṛtyamaryo nṛpatiṁ na śūram ||

uta | vājinam | puruniḥ-sidhvānam | dadhi-krām | ūm̐ iti | dadathuḥ | viśva-kṛṣṭim |
ṛjipyam | śyenam | pruṣita-psum | āśum | carkṛtyam | aryaḥ | nṛ-patim | na | śūram ||4.38.2||

4.38.3a yaṁ sīmanu pravateva dravantaṁ viśvaḥ pūrurmadati harṣamāṇaḥ |
4.38.3c paḍbhirgṛdhyantaṁ medhayuṁ na śūraṁ rathaturaṁ vātamiva dhrajantam ||

yam | sīm | anu | pravatā-iva | dravantam | viśvaḥ | pūruḥ | madati | harṣamāṇaḥ |
paṭ-bhiḥ | gṛdhyantam | medha-yum | na | śūram | ratha-turam | vātam-iva | dhrajantam ||4.38.3||

4.38.4a yaḥ smārundhāno gadhyā samatsu sanutaraścarati goṣu gacchan |
4.38.4c āvirṛjīko vidathā nicikyattiro aratiṁ paryāpa āyoḥ ||

yaḥ | sma | ā-rundhānaḥ | gadhyā | samat-su | sanu-taraḥ | carati | goṣu | gacchan |
āviḥ-ṛjīkaḥ | vidathā | ni-cikyat | tiraḥ | aratim | pari | āpaḥ | āyoḥ ||4.38.4||

4.38.5a uta smainaṁ vastramathiṁ na tāyumanu krośanti kṣitayo bhareṣu |
4.38.5c nīcāyamānaṁ jasuriṁ na śyenaṁ śravaścācchā paśumacca yūtham ||

uta | sma | enam | vastra-mathim | na | tāyum | anu | krośanti | kṣitayaḥ | bhareṣu |
nīcā | ayamānam | jasurim | na | śyenam | śravaḥ | ca | accha | paśu-mat | ca | yūtham ||4.38.5||

4.38.6a uta smāsu prathamaḥ sariṣyanni veveti śreṇibhī rathānām |
4.38.6c srajaṁ kṛṇvāno janyo na śubhvā reṇuṁ rerihatkiraṇaṁ dadaśvān ||

uta | sma | āsu | prathamaḥ | sariṣyan | ni | veveti | śreṇi-bhiḥ | rathānām |
srajam | kṛṇvānaḥ | janyaḥ | na | śubhvā | reṇum | rerihat | kiraṇam | dadaśvān ||4.38.6||

4.38.7a uta sya vājī sahurirṛtāvā śuśrūṣamāṇastanvā samarye |
4.38.7c turaṁ yatīṣu turayannṛjipyo'dhi bhruvoḥ kirate reṇumṛñjan ||

uta | syaḥ | vājī | sahuriḥ | ṛta-vā | śuśrūṣamāṇaḥ | tanvā | sa-marye |
turam | yatīṣu | turayan | ṛjipyaḥ | adhi | bhruvoḥ | kirate | reṇum | ṛñjan ||4.38.7||

4.38.8a uta smāsya tanyatoriva dyorṛghāyato abhiyujo bhayante |
4.38.8c yadā sahasramabhi ṣīmayodhīddurvartuḥ smā bhavati bhīma ṛñjan ||

uta | sma | asya | tanyatoḥ-iva | dyoḥ | ṛghāyataḥ | abhi-yujaḥ | bhayante |
yadā | sahasram | abhi | sīm | ayodhīt | duḥ-vartuḥ | sma | bhavati | bhīmaḥ | ṛñjan ||4.38.8||

4.38.9a uta smāsya panayanti janā jūtiṁ kṛṣṭipro abhibhūtimāśoḥ |
4.38.9c utainamāhuḥ samithe viyantaḥ parā dadhikrā asaratsahasraiḥ ||

uta | sma | asya | panayanti | janāḥ | jūtim | kṛṣṭi-praḥ | abhi-bhūtim | āśoḥ |
uta | enam | āhuḥ | sam-ithe | vi-yantaḥ | parā | dadhi-krāḥ | asarat | sahasraiḥ ||4.38.9||

4.38.10a ā dadhikrāḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpastatāna |
4.38.10c sahasrasāḥ śatasā vājyarvā pṛṇaktu madhvā samimā vacāṁsi ||

ā | dadhi-krāḥ | śavasā | pañca | kṛṣṭīḥ | sūryaḥ-iva | jyotiṣā | apaḥ | tatāna |
sahasra-sāḥ | śata-sāḥ | vājī | arvā | pṛṇaktu | madhvā | sam | imā | vacāṁsi ||4.38.10||


4.39.1a āśuṁ dadhikrāṁ tamu nu ṣṭavāma divaspṛthivyā uta carkirāma |
4.39.1c ucchantīrmāmuṣasaḥ sūdayantvati viśvāni duritāni parṣan ||

āśum | dadhi-krām | tam | ūm̐ iti | nu | stavāma | divaḥ | pṛthivyāḥ | uta | carkirāma |
ucchantīḥ | mām | uṣasaḥ | sūdayantu | ati | viśvāni | duḥ-itāni | parṣan ||4.39.1||

4.39.2a mahaścarkarmyarvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ |
4.39.2c yaṁ pūrubhyo dīdivāṁsaṁ nāgniṁ dadathurmitrāvaruṇā taturim ||

mahaḥ | carkarmi | arvataḥ | kratu-prāḥ | dadhi-krāvṇaḥ | puru-vārasya | vṛṣṇaḥ |
yam | pūru-bhyaḥ | dīdi-vāṁsam | na | agnim | dadathuḥ | mitrāvaruṇā | taturim ||4.39.2||

4.39.3a yo aśvasya dadhikrāvṇo akārītsamiddhe agnā uṣaso vyuṣṭau |
4.39.3c anāgasaṁ tamaditiḥ kṛṇotu sa mitreṇa varuṇenā sajoṣāḥ ||

yaḥ | aśvasya | dadhi-krāvṇaḥ | akārīt | sam-iddhe | agnau | uṣasaḥ | vi-uṣṭau |
anāgasam | tam | aditiḥ | kṛṇotu | saḥ | mitreṇa | varuṇena | sa-joṣāḥ ||4.39.3||

4.39.4a dadhikrāvṇa iṣa ūrjo maho yadamanmahi marutāṁ nāma bhadram |
4.39.4c svastaye varuṇaṁ mitramagniṁ havāmaha indraṁ vajrabāhum ||

dadhi-krāvṇaḥ | iṣaḥ | ūrjaḥ | mahaḥ | yat | amanmahi | marutām | nāma | bhadram |
svastaye | varuṇam | mitram | agnim | havāmahe | indram | vajra-bāhum ||4.39.4||

4.39.5a indramivedubhaye vi hvayanta udīrāṇā yajñamupaprayantaḥ |
4.39.5c dadhikrāmu sūdanaṁ martyāya dadathurmitrāvaruṇā no aśvam ||

indram-iva | it | ubhaye | vi | hvayante | ut-īrāṇāḥ | yajñam | upa-prayantaḥ |
dadhi-krām | ūm̐ iti | sūdanam | martyāya | dadathuḥ | mitrāvaruṇā | naḥ | aśvam ||4.39.5||

4.39.6a dadhikrāvṇo akāriṣaṁ jiṣṇoraśvasya vājinaḥ |
4.39.6c surabhi no mukhā karatpra ṇa āyūṁṣi tāriṣat ||

dadhi-krāvṇaḥ | akāriṣam | jiṣṇoḥ | aśvasya | vājinaḥ |
surabhi | naḥ | mukhā | karat | pra | naḥ | āyūṁṣi | tāriṣat ||4.39.6||


4.40.1a dadhikrāvṇa idu nu carkirāma viśvā inmāmuṣasaḥ sūdayantu |
4.40.1c apāmagneruṣasaḥ sūryasya bṛhaspaterāṅgirasasya jiṣṇoḥ ||

dadhi-krāvṇaḥ | it | ūm̐ iti | nu | cārkirāma | viśvāḥ | it | mām | uṣasaḥ | sūdayantu |
apām | agneḥ | uṣasaḥ | sūryasya | bṛhaspateḥ | āṅgirasasya | jiṣṇoḥ ||4.40.1||

4.40.2a satvā bhariṣo gaviṣo duvanyasacchravasyādiṣa uṣasasturaṇyasat |
4.40.2c satyo dravo dravaraḥ pataṁgaro dadhikrāveṣamūrjaṁ svarjanat ||

satvā | bhariṣaḥ | go-iṣaḥ | duvanya-sat | śravasyāt | iṣaḥ | uṣasaḥ | turaṇya-sat |
satyaḥ | dravaḥ | dravaraḥ | pataṅgaraḥ | dadhi-krāvā | iṣam | ūrjam | svaḥ | janat ||4.40.2||

4.40.3a uta smāsya dravatasturaṇyataḥ parṇaṁ na veranu vāti pragardhinaḥ |
4.40.3c śyenasyeva dhrajato aṅkasaṁ pari dadhikrāvṇaḥ sahorjā taritrataḥ ||

uta | sma | asya | dravataḥ | turaṇyataḥ | parṇam | na | veḥ | anu | vāti | pra-gardhinaḥ |
śyenasya-iva | dhrajataḥ | aṅkasam | pari | dadhi-krāvṇaḥ | saha | ūrjā | taritrataḥ ||4.40.3||

4.40.4a uta sya vājī kṣipaṇiṁ turaṇyati grīvāyāṁ baddho apikakṣa āsani |
4.40.4c kratuṁ dadhikrā anu saṁtavītvatpathāmaṅkāṁsyanvāpanīphaṇat ||

uta | syaḥ | vājī | kṣipaṇim | turaṇyati | grīvāyām | baddhaḥ | api-kakṣe | āsani |
kratum | dadhi-krāḥ | anu | sam-tavītvat | pathām | aṅkāṁsi | anu | ā-panīphaṇat ||4.40.4||

4.40.5a haṁsaḥ śuciṣadvasurantarikṣasaddhotā vediṣadatithirduroṇasat |
4.40.5c nṛṣadvarasadṛtasadvyomasadabjā gojā ṛtajā adrijā ṛtam ||

haṁsaḥ | śuci-sat | vasuḥ | antarikṣa-sat | hotā | vedi-sat | atithiḥ | duroṇa-sat |
nṛ-sat | vara-sat | ṛta-sat | vyoma-sat | ap-jāḥ | go-jāḥ | ṛta-jāḥ | adri-jāḥ | ṛtam ||4.40.5||


4.41.1a indrā ko vāṁ varuṇā sumnamāpa stomo haviṣmām̐ amṛto na hotā |
4.41.1c yo vāṁ hṛdi kratumām̐ asmaduktaḥ pasparśadindrāvaruṇā namasvān ||

indrā | kaḥ | vām | varuṇā | sumnam | āpa | stomaḥ | haviṣmān | amṛtaḥ | na | hotā |
yaḥ | vām | hṛdi | kratu-mān | asmat | uktaḥ | pasparśat | indrāvaruṇā | namasvān ||4.41.1||

4.41.2a indrā ha yo varuṇā cakra āpī devau martaḥ sakhyāya prayasvān |
4.41.2c sa hanti vṛtrā samitheṣu śatrūnavobhirvā mahadbhiḥ sa pra śṛṇve ||

indrā | ha | yaḥ | varuṇā | cakre | āpī iti | devau | martaḥ | sakhyāya | prayasvān |
saḥ | hanti | vṛtrā | sam-itheṣu | śatrūn | avaḥ-bhiḥ | vā | mahat-bhiḥ | saḥ | pra | śṛṇve ||4.41.2||

4.41.3a indrā ha ratnaṁ varuṇā dheṣṭhetthā nṛbhyaḥ śaśamānebhyastā |
4.41.3c yadī sakhāyā sakhyāya somaiḥ sutebhiḥ suprayasā mādayaite ||

indrā | ha | ratnam | varuṇā | dheṣṭhā | itthā | nṛ-bhyaḥ | śaśamānebhyaḥ | tā |
yadi | sakhāyā | sakhyāya | somaiḥ | sutebhiḥ | su-prayasā | mādayaite iti ||4.41.3||

4.41.4a indrā yuvaṁ varuṇā didyumasminnojiṣṭhamugrā ni vadhiṣṭaṁ vajram |
4.41.4c yo no durevo vṛkatirdabhītistasminmimāthāmabhibhūtyojaḥ ||

indrā | yuvam | varuṇā | didyum | asmin | ojiṣṭham | ugrā | ni | vadhiṣṭam | vajram |
yaḥ | naḥ | duḥ-evaḥ | vṛkatiḥ | dabhītiḥ | tasmin | mimāthām | abhi-bhūti | ojaḥ ||4.41.4||

4.41.5a indrā yuvaṁ varuṇā bhūtamasyā dhiyaḥ pretārā vṛṣabheva dhenoḥ |
4.41.5c sā no duhīyadyavaseva gatvī sahasradhārā payasā mahī gauḥ ||

indrā | yuvam | varuṇā | bhūtam | asyāḥ | dhiyaḥ | pretārā | vṛṣabhā-iva | dhenoḥ |
sā | naḥ | duhīyat | yavasā-iva | gatvī | sahasra-dhārā | payasā | mahī | gauḥ ||4.41.5||

4.41.6a toke hite tanaya urvarāsu sūro dṛśīke vṛṣaṇaśca pauṁsye |
4.41.6c indrā no atra varuṇā syātāmavobhirdasmā paritakmyāyām ||

toke | hite | tanaye | urvarāsu | sūraḥ | dṛśīke | vṛṣaṇaḥ | ca | pauṁsye |
indrā | naḥ | atra | varuṇā | syātām | avaḥ-bhiḥ | dasmā | pari-takmyāyām ||4.41.6||

4.41.7a yuvāmiddhyavase pūrvyāya pari prabhūtī gaviṣaḥ svāpī |
4.41.7c vṛṇīmahe sakhyāya priyāya śūrā maṁhiṣṭhā pitareva śaṁbhū ||

yuvām | it | hi | avase | pūrvyāya | pari | prabhūtī iti pra-bhūtī | go-iṣaḥ | svāpī iti su-āpī |
vṛṇīmahe | sakhyāya | priyāya | śūrā | maṁhiṣṭhā | pitarā-iva | śaṁbhū iti śam-bhū ||4.41.7||

4.41.8a tā vāṁ dhiyo'vase vājayantīrājiṁ na jagmuryuvayūḥ sudānū |
4.41.8c śriye na gāva upa somamasthurindraṁ giro varuṇaṁ me manīṣāḥ ||

tāḥ | vām | dhiyaḥ | avase | vāja-yantīḥ | ājim | na | jagmuḥ | yuva-yūḥ | sudānū iti su-dānū |
śriye | na | gāvaḥ | upa | somam | asthuḥ | indram | giraḥ | varuṇam | me | manīṣāḥ ||4.41.8||

4.41.9a imā indraṁ varuṇaṁ me manīṣā agmannupa draviṇamicchamānāḥ |
4.41.9c upemasthurjoṣṭāra iva vasvo raghvīriva śravaso bhikṣamāṇāḥ ||

imāḥ | indram | varuṇam | me | manīṣāḥ | agman | upa | draviṇam | icchamānāḥ |
upa | īm | asthuḥ | joṣṭāraḥ-iva | vasvaḥ | raghvīḥ-iva | śravasaḥ | bhikṣamāṇāḥ ||4.41.9||

4.41.10a aśvyasya tmanā rathyasya puṣṭernityasya rāyaḥ patayaḥ syāma |
4.41.10c tā cakrāṇā ūtibhirnavyasībhirasmatrā rāyo niyutaḥ sacantām ||

aśvyasya | tmanā | rathyasya | puṣṭeḥ | nityasya | rāyaḥ | patayaḥ | syāma |
tā | cakrāṇau | ūti-bhiḥ | navyasībhiḥ | asma-trā | rāyaḥ | ni-yutaḥ | sacantām ||4.41.10||

4.41.11a ā no bṛhantā bṛhatībhirūtī indra yātaṁ varuṇa vājasātau |
4.41.11c yaddidyavaḥ pṛtanāsu prakrīḻāntasya vāṁ syāma sanitāra ājeḥ ||

ā | naḥ | bṛhantā | bṛhatībhiḥ | ūtī | indra | yātam | varuṇa | vāja-sātau |
yat | didyavaḥ | pṛtanāsu | pra-krīḻān | tasya | vām | syāma | sanitāraḥ | ājeḥ ||4.41.11||


4.42.1a mama dvitā rāṣṭraṁ kṣatriyasya viśvāyorviśve amṛtā yathā naḥ |
4.42.1c kratuṁ sacante varuṇasya devā rājāmi kṛṣṭerupamasya vavreḥ ||

mama | dvitā | rāṣṭram | kṣatriyasya | viśva-āyoḥ | viśve | amṛtāḥ | yathā | naḥ |
kratum | sacante | varuṇasya | devāḥ | rājāmi | kṛṣṭeḥ | upamasya | vavreḥ ||4.42.1||

4.42.2a ahaṁ rājā varuṇo mahyaṁ tānyasuryāṇi prathamā dhārayanta |
4.42.2c kratuṁ sacante varuṇasya devā rājāmi kṛṣṭerupamasya vavreḥ ||

aham | rājā | varuṇaḥ | mahyam | tāni | asuryāṇi | prathamā | dhārayanta |
kratum | sacante | varuṇasya | devāḥ | rājāmi | kṛṣṭeḥ | upamasya | vavreḥ ||4.42.2||

4.42.3a ahamindro varuṇaste mahitvorvī gabhīre rajasī sumeke |
4.42.3c tvaṣṭeva viśvā bhuvanāni vidvāntsamairayaṁ rodasī dhārayaṁ ca ||

aham | indraḥ | varuṇaḥ | te iti | mahi-tvā | urvī iti | gabhīre iti | rajasī iti | sumeke iti su-meke |
tvaṣṭā-iva | viśvā | bhuvanāni | vidvān | sam | airayam | rodasī iti | dhārayam | ca ||4.42.3||

4.42.4a ahamapo apinvamukṣamāṇā dhārayaṁ divaṁ sadana ṛtasya |
4.42.4c ṛtena putro aditerṛtāvota tridhātu prathayadvi bhūma ||

aham | apaḥ | apinvam | ukṣamāṇāḥ | dharayam | divam | sadane | ṛtasya |
ṛtena | putraḥ | aditeḥ | ṛta-vā | uta | tri-dhātu | prathayat | vi | bhūma ||4.42.4||

4.42.5a māṁ naraḥ svaśvā vājayanto māṁ vṛtāḥ samaraṇe havante |
4.42.5c kṛṇomyājiṁ maghavāhamindra iyarmi reṇumabhibhūtyojāḥ ||

mām | naraḥ | su-aśvāḥ | vājayantaḥ | mām | vṛtāḥ | sam-araṇe | havante |
kṛṇomi | ājim | magha-vā | aham | indraḥ | iyarmi | reṇum | abhibhūti-ojāḥ ||4.42.5||

4.42.6a ahaṁ tā viśvā cakaraṁ nakirmā daivyaṁ saho varate apratītam |
4.42.6c yanmā somāso mamadanyadukthobhe bhayete rajasī apāre ||

aham | tā | viśvā | cakaram | nakiḥ | mā | daivyam | sahaḥ | varate | aprati-itam |
yat | mā | somāsaḥ | mamadan | yat | ukthā | ubhe iti | bhayete iti | rajasī iti | apāre iti ||4.42.6||

4.42.7a viduṣṭe viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ |
4.42.7c tvaṁ vṛtrāṇi śṛṇviṣe jaghanvāntvaṁ vṛtām̐ ariṇā indra sindhūn ||

viduḥ | te | viśvā | bhuvanāni | tasya | tā | pra | bravīṣi | varuṇāya | vedhaḥ |
tvam | vṛtrāṇi | śṛṇviṣe | jaghanvān | tvam | vṛtān | ariṇāḥ | indra | sindhūn ||4.42.7||

4.42.8a asmākamatra pitarasta āsantsapta ṛṣayo daurgahe badhyamāne |
4.42.8c ta āyajanta trasadasyumasyā indraṁ na vṛtraturamardhadevam ||

asmākam | atra | pitaraḥ | te | āsan | sapta | ṛṣayaḥ | dauḥ-gahe | badhyamāne |
te | ā | ayajanta | trasadasyum | asyāḥ | indram | na | vṛtra-turam | ardha-devam ||4.42.8||

4.42.9a purukutsānī hi vāmadāśaddhavyebhirindrāvaruṇā namobhiḥ |
4.42.9c athā rājānaṁ trasadasyumasyā vṛtrahaṇaṁ dadathurardhadevam ||

puru-kutsānī | hi | vām | adāśat | havyebhiḥ | indrāvaruṇā | namaḥ-bhiḥ |
atha | rājānam | trasadasyum | asyāḥ | vṛtra-hanam | dadathuḥ | ardha-devam ||4.42.9||

4.42.10a rāyā vayaṁ sasavāṁso madema havyena devā yavasena gāvaḥ |
4.42.10c tāṁ dhenumindrāvaruṇā yuvaṁ no viśvāhā dhattamanapasphurantīm ||

rāyā | vayam | sasa-vāṁsaḥ | madema | havyena | devāḥ | yavasena | gāvaḥ |
tām | dhenum | indrāvaruṇā | yuvam | naḥ | viśvāhā | dhattam | anapa-sphurantīm ||4.42.10||


4.43.1a ka u śravatkatamo yajñiyānāṁ vandāru devaḥ katamo juṣāte |
4.43.1c kasyemāṁ devīmamṛteṣu preṣṭhāṁ hṛdi śreṣāma suṣṭutiṁ suhavyām ||

kaḥ | ūm̐ iti | śravat | katamaḥ | yajñiyānām | vandāru | devaḥ | katamaḥ | juṣāte |
kasya | imām | devīm | amṛteṣu | preṣṭhām | hṛdi | śreṣāma | su-stutim | su-havyām ||4.43.1||

4.43.2a ko mṛḻāti katama āgamiṣṭho devānāmu katamaḥ śaṁbhaviṣṭhaḥ |
4.43.2c rathaṁ kamāhurdravadaśvamāśuṁ yaṁ sūryasya duhitāvṛṇīta ||

kaḥ | mṛḻāti | katamaḥ | ā-gamiṣṭhaḥ | devānām | ūm̐ iti | katamaḥ | śam-bhaviṣṭhaḥ |
ratham | kam | āhuḥ | dravat-aśvam | āśum | yam | sūryasya | duhitā | avṛṇīta ||4.43.2||

4.43.3a makṣū hi ṣmā gacchatha īvato dyūnindro na śaktiṁ paritakmyāyām |
4.43.3c diva ājātā divyā suparṇā kayā śacīnāṁ bhavathaḥ śaciṣṭhā ||

makṣu | hi | sma | gacchathaḥ | īvataḥ | dyūn | indraḥ | na | śaktim | pari-takmyāyām |
divaḥ | ā-jātā | divyā | su-parṇā | kayā | śacīnām | bhavathaḥ | śaciṣṭhā ||4.43.3||

4.43.4a kā vāṁ bhūdupamātiḥ kayā na āśvinā gamatho hūyamānā |
4.43.4c ko vāṁ mahaścittyajaso abhīka uruṣyataṁ mādhvī dasrā na ūtī ||

kā | vām | bhūt | upa-mātiḥ | kayā | naḥ | ā | aśvinā | gamathaḥ | hūyamānā |
kaḥ | vām | mahaḥ | cit | tyajasaḥ | abhīke | uruṣyatam | mādhvī iti | dasrā | naḥ | ūtī ||4.43.4||

4.43.5a uru vāṁ rathaḥ pari nakṣati dyāmā yatsamudrādabhi vartate vām |
4.43.5c madhvā mādhvī madhu vāṁ pruṣāyanyatsīṁ vāṁ pṛkṣo bhurajanta pakvāḥ ||

uru | vām | rathaḥ | pari | nakṣati | dyām | ā | yat | samudrāt | abhi | vartate | vām |
madhvā | mādhvī iti | madhu | vām | pruṣāyan | yat | sīm | vām | pṛkṣaḥ | bhurajanta | pakvāḥ ||4.43.5||

4.43.6a sindhurha vāṁ rasayā siñcadaśvānghṛṇā vayo'ruṣāsaḥ pari gman |
4.43.6c tadū ṣu vāmajiraṁ ceti yānaṁ yena patī bhavathaḥ sūryāyāḥ ||

sindhuḥ | ha | vām | rasayā | siñcat | aśvān | ghṛṇā | vayaḥ | aruṣāsaḥ | pari | gman |
tat | ūm̐ iti | su | vām | ajiram | ceti | yānam | yena | patī iti | bhavathaḥ | sūryāyāḥ ||4.43.6||

4.43.7a iheha yadvāṁ samanā papṛkṣe seyamasme sumatirvājaratnā |
4.43.7c uruṣyataṁ jaritāraṁ yuvaṁ ha śritaḥ kāmo nāsatyā yuvadrik ||

iha-iha | yat | vām | samanā | papṛkṣe | sā | iyam | asme iti | su-matiḥ | vāja-ratnā |
uruṣyatam | jaritāram | yuvam | ha | śritaḥ | kāmaḥ | nāsatyā | yuvadrik ||4.43.7||


4.44.1a taṁ vāṁ rathaṁ vayamadyā huvema pṛthujrayamaśvinā saṁgatiṁ goḥ |
4.44.1c yaḥ sūryāṁ vahati vandhurāyurgirvāhasaṁ purutamaṁ vasūyum ||

tam | vām | ratham | vayam | adya | huvema | pṛthu-jrayam | aśvinā | sam-gatim | goḥ |
yaḥ | sūryām | vahati | vandhura-yuḥ | girvāhasam | puru-tamam | vasu-yum ||4.44.1||

4.44.2a yuvaṁ śriyamaśvinā devatā tāṁ divo napātā vanathaḥ śacībhiḥ |
4.44.2c yuvorvapurabhi pṛkṣaḥ sacante vahanti yatkakuhāso rathe vām ||

yuvam | śriyam | aśvinā | devatā | tām | divaḥ | napātā | vanathaḥ | śacībhiḥ |
yuvoḥ | vapuḥ | abhi | pṛkṣaḥ | sacante | vahanti | yat | kakuhāsaḥ | rathe | vām ||4.44.2||

4.44.3a ko vāmadyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ |
4.44.3c ṛtasya vā vanuṣe pūrvyāya namo yemāno aśvinā vavartat ||

kaḥ | vām | adya | karate | rāta-havyaḥ | ūtaye | vā | suta-peyāya | vā | arkaiḥ |
ṛtasya | vā | vanuṣe | pūrvyāya | namaḥ | yemānaḥ | aśvinā | ā | vavartat ||4.44.3||

4.44.4a hiraṇyayena purubhū rathenemaṁ yajñaṁ nāsatyopa yātam |
4.44.4c pibātha inmadhunaḥ somyasya dadhatho ratnaṁ vidhate janāya ||

hiraṇyayena | purubhū iti puru-bhū | rathena | imam | yajñam | nāsatyā | upa | yātam |
pibāthaḥ | it | madhunaḥ | somyasya | dadhathaḥ | ratnam | vidhate | janāya ||4.44.4||

4.44.5a ā no yātaṁ divo acchā pṛthivyā hiraṇyayena suvṛtā rathena |
4.44.5c mā vāmanye ni yamandevayantaḥ saṁ yaddade nābhiḥ pūrvyā vām ||

ā | naḥ | yātam | divaḥ | accha | pṛthivyāḥ | hiraṇyayena | su-vṛtā | rathena |
mā | vām | anye | ni | yaman | deva-yantaḥ | sam | yat | dade | nābhiḥ | pūrvyā | vām ||4.44.5||

4.44.6a nū no rayiṁ puruvīraṁ bṛhantaṁ dasrā mimāthāmubhayeṣvasme |
4.44.6c naro yadvāmaśvinā stomamāvantsadhastutimājamīḻhāso agman ||

nu | naḥ | rayim | puru-vīram | bṛhantam | dasrā | mimāthām | ubhayeṣu | asme iti |
naraḥ | yat | vām | aśvinā | stomam | āvan | sadha-stutim | āja-mīḻhāsaḥ | agman ||4.44.6||

4.44.7a iheha yadvāṁ samanā papṛkṣe seyamasme sumatirvājaratnā |
4.44.7c uruṣyataṁ jaritāraṁ yuvaṁ ha śritaḥ kāmo nāsatyā yuvadrik ||

iha-iha | yat | vām | samanā | papṛkṣe | sā | iyam | asme iti | su-matiḥ | vāja-ratnā |
uruṣyatam | jaritāram | yuvam | ha | śritaḥ | kāmaḥ | nāsatyā | yuvadrik ||4.44.7||


4.45.1a eṣa sya bhānurudiyarti yujyate rathaḥ parijmā divo asya sānavi |
4.45.1c pṛkṣāso asminmithunā adhi trayo dṛtisturīyo madhuno vi rapśate ||

eṣaḥ | syaḥ | bhānuḥ | ut | iyarti | yujyate | rathaḥ | pari-jmā | divaḥ | asya | sānavi |
pṛkṣāsaḥ | asmin | mithunāḥ | adhi | trayaḥ | dṛtiḥ | turīyaḥ | madhunaḥ | vi | rapśate ||4.45.1||

4.45.2a udvāṁ pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu |
4.45.2c aporṇuvantastama ā parīvṛtaṁ svarṇa śukraṁ tanvanta ā rajaḥ ||

ut | vām | pṛkṣāsaḥ | madhu-mantaḥ | īrate | rathāḥ | aśvāsaḥ | uṣasaḥ | vi-uṣṭiṣu |
apa-ūrṇuvantaḥ | tamaḥ | ā | pari-vṛtam | svaḥ | na | śukram | tanvantaḥ | ā | rajaḥ ||4.45.2||

4.45.3a madhvaḥ pibataṁ madhupebhirāsabhiruta priyaṁ madhune yuñjāthāṁ ratham |
4.45.3c ā vartaniṁ madhunā jinvathaspatho dṛtiṁ vahethe madhumantamaśvinā ||

madhvaḥ | pibatam | madhu-pebhiḥ | āsa-bhiḥ | uta | priyam | madhune | yuñjāthām | ratham |
ā | vartanim | madhunā | jinvathaḥ | pathaḥ | dṛtim | vahethe iti | madhu-mantam | aśvinā ||4.45.3||

4.45.4a haṁsāso ye vāṁ madhumanto asridho hiraṇyaparṇā uhuva uṣarbudhaḥ |
4.45.4c udapruto mandino mandinispṛśo madhvo na makṣaḥ savanāni gacchathaḥ ||

haṁsāsaḥ | ye | vām | madhu-mantaḥ | asridhaḥ | hiraṇya-parṇāḥ | uhuvaḥ | uṣaḥ-budhaḥ |
uda-prutaḥ | mandinaḥ | mandi-nispṛśaḥ | madhvaḥ | na | makṣaḥ | savanāni | gacchathaḥ ||4.45.4||

4.45.5a svadhvarāso madhumanto agnaya usrā jarante prati vastoraśvinā |
4.45.5c yanniktahastastaraṇirvicakṣaṇaḥ somaṁ suṣāva madhumantamadribhiḥ ||

su-adhcarāsaḥ | madhu-mantaḥ | agnayaḥ | usrā | jarante | prati | vastoḥ | aśvinā |
yat | nikta-hastaḥ | taraṇiḥ | vi-cakṣaṇaḥ | somam | susāva | madhu-mantam | adri-bhiḥ ||4.45.5||

4.45.6a ākenipāso ahabhirdavidhvataḥ svarṇa śukraṁ tanvanta ā rajaḥ |
4.45.6c sūraścidaśvānyuyujāna īyate viśvām̐ anu svadhayā cetathaspathaḥ ||

āke-nipāsaḥ | aha-bhiḥ | davidhvataḥ | svaḥ | na | śukram | tanvantaḥ | ā | rajaḥ |
sūraḥ | cit | aśvān | yuyujānaḥ | īyate | viśvān | anu | svadhayā | cetathaḥ | pathaḥ ||4.45.6||

4.45.7a pra vāmavocamaśvinā dhiyaṁdhā rathaḥ svaśvo ajaro yo asti |
4.45.7c yena sadyaḥ pari rajāṁsi yātho haviṣmantaṁ taraṇiṁ bhojamaccha ||

pra | vām | avocam | aśvinā | dhiyam-dhāḥ | rathaḥ | su-aśvaḥ | ajaraḥ | yaḥ | asti |
yena | sadyaḥ | pari | rajāṁsi | yāthaḥ | haviṣmantam | taraṇim | bhojam | accha ||4.45.7||


4.46.1a agraṁ pibā madhūnāṁ sutaṁ vāyo diviṣṭiṣu |
4.46.1c tvaṁ hi pūrvapā asi ||

agram | piba | madhūnām | sutam | vayo iti | diviṣṭiṣu |
tvam | hi | pūrva-pāḥ | asi ||4.46.1||

4.46.2a śatenā no abhiṣṭibhirniyutvām̐ indrasārathiḥ |
4.46.2c vāyo sutasya tṛmpatam ||

śatena | naḥ | abhiṣṭi-bhiḥ | niyutvān | indra-sārathiḥ |
vāyo iti | sutasya | tṛmpatam ||4.46.2||

4.46.3a ā vāṁ sahasraṁ haraya indravāyū abhi prayaḥ |
4.46.3c vahantu somapītaye ||

ā | vām | sahasram | harayaḥ | indravāyū iti | abhi | prayaḥ |
vahantu | soma-pītaye ||4.46.3||

4.46.4a rathaṁ hiraṇyavandhuramindravāyū svadhvaram |
4.46.4c ā hi sthātho divispṛśam ||

ratham | hiraṇya-vandhuram | indravāyū iti | su-adhvaram |
ā | hi | sthāthaḥ | divi-spṛśam ||4.46.4||

4.46.5a rathena pṛthupājasā dāśvāṁsamupa gacchatam |
4.46.5c indravāyū ihā gatam ||

rathena | pṛthu-pājasā | dāśvāṁsam | upa | gacchatam |
indravāyū iti | iha | ā | gatam ||4.46.5||

4.46.6a indravāyū ayaṁ sutastaṁ devebhiḥ sajoṣasā |
4.46.6c pibataṁ dāśuṣo gṛhe ||

indravāyū iti | ayam | sutaḥ | tam | devebhiḥ | sa-joṣasā |
pibatam | dāśuṣaḥ | gṛhe ||4.46.6||

4.46.7a iha prayāṇamastu vāmindravāyū vimocanam |
4.46.7c iha vāṁ somapītaye ||

iha | pra-yānam | astu | vām | indravāyū iti | vi-mocanam |
iha | vām | soma-pītaye ||4.46.7||


4.47.1a vāyo śukro ayāmi te madhvo agraṁ diviṣṭiṣu |
4.47.1c ā yāhi somapītaye spārho deva niyutvatā ||

vāyo iti | śukraḥ | ayāmi | te | madhvaḥ | agram | diviṣṭiṣu |
ā | yāhi | soma-pītaye | spārhaḥ | deva | niyutvatā ||4.47.1||

4.47.2a indraśca vāyaveṣāṁ somānāṁ pītimarhathaḥ |
4.47.2c yuvāṁ hi yantīndavo nimnamāpo na sadhryak ||

indraḥ | ca | vāyo iti | eṣām | somānām | pītim | arhathaḥ |
yuvām | hi | yanti | indavaḥ | nimnam | āpaḥ | na | sadhryak ||4.47.2||

4.47.3a vāyavindraśca śuṣmiṇā sarathaṁ śavasaspatī |
4.47.3c niyutvantā na ūtaya ā yātaṁ somapītaye ||

vāyo iti | indraḥ | ca | śuṣmiṇā | sa-ratham | śavasaḥ | patī iti |
niyutvantā | naḥ | ūtaye | ā | yātam | soma-pītaye ||4.47.3||

4.47.4a yā vāṁ santi puruspṛho niyuto dāśuṣe narā |
4.47.4c asme tā yajñavāhasendravāyū ni yacchatam ||

yāḥ | vām | santi | puru-spṛhaḥ | ni-yutaḥ | dāśuṣe | narā |
asme iti | tāḥ | yajña-vāhasā | indravāyū iti | ni | yacchatam ||4.47.4||


4.48.1a vihi hotrā avītā vipo na rāyo aryaḥ |
4.48.1c vāyavā candreṇa rathena yāhi sutasya pītaye ||

vihi | hotrā | avītāḥ | vipaḥ | na | rāyaḥ | aryaḥ |
vāyo iti | ā | candreṇa | rathena | yāhi | sutasya | pītaye ||4.48.1||

4.48.2a niryuvāṇo aśastīrniyutvām̐ indrasārathiḥ |
4.48.2c vāyavā candreṇa rathena yāhi sutasya pītaye ||

niḥ-yuvānaḥ | aśastīḥ | niyutvān | indra-sārathiḥ |
vāyo iti | ā | candreṇa | rathena | yāhi | sutasya | pītaye ||4.48.2||

4.48.3a anu kṛṣṇe vasudhitī yemāte viśvapeśasā |
4.48.3c vāyavā candreṇa rathena yāhi sutasya pītaye ||

anu | kṛṣṇe iti | vasudhitī iti vasu-dhitī | yemāte iti | viśva-peśasā |
vāyo iti | ā | candreṇa | rathena | yāhi | sutasya | pītaye ||4.48.3||

4.48.4a vahantu tvā manoyujo yuktāso navatirnava |
4.48.4c vāyavā candreṇa rathena yāhi sutasya pītaye ||

vahantu | tvā | manaḥ-yujaḥ | yuktāsaḥ | navatiḥ | nava |
vāyo iti | ā | candreṇa | rathena | yāhi | sutasya | pītaye ||4.48.4||

4.48.5a vāyo śataṁ harīṇāṁ yuvasva poṣyāṇām |
4.48.5c uta vā te sahasriṇo ratha ā yātu pājasā ||

vāyo iti | śatam | harīṇām | yuvasva | poṣyāṇām |
uta | vā | te | sahasriṇaḥ | rathaḥ | ā | yātu | pājasā ||4.48.5||


4.49.1a idaṁ vāmāsye haviḥ priyamindrābṛhaspatī |
4.49.1c ukthaṁ madaśca śasyate ||

idam | vām | āsye | haviḥ | priyam | indrābṛhaspatī iti |
uktham | madaḥ | ca | śasyate ||4.49.1||

4.49.2a ayaṁ vāṁ pari ṣicyate soma indrābṛhaspatī |
4.49.2c cārurmadāya pītaye ||

ayam | vām | pari | sicyate | somaḥ | indrābṛhaspatī iti |
cāruḥ | madāya | pītaye ||4.49.2||

4.49.3a ā na indrābṛhaspatī gṛhamindraśca gacchatam |
4.49.3c somapā somapītaye ||

ā | naḥ | indrābṛhaspatī iti | gṛham | indraḥ | ca | gacchatam |
soma-pā | soma-pītaye ||4.49.3||

4.49.4a asme indrābṛhaspatī rayiṁ dhattaṁ śatagvinam |
4.49.4c aśvāvantaṁ sahasriṇam ||

asme iti | indrābṛhaspatī iti | rayim | dhattam | śata-gvinam |
aśva-vantam | sahasriṇam ||4.49.4||

4.49.5a indrābṛhaspatī vayaṁ sute gīrbhirhavāmahe |
4.49.5c asya somasya pītaye ||

indrābṛhaspatī iti | vayam | sute | gīḥ-bhiḥ | havāmahe |
asya | somasya | pītaye ||4.49.5||

4.49.6a somamindrābṛhaspatī pibataṁ dāśuṣo gṛhe |
4.49.6c mādayethāṁ tadokasā ||

somam | indrābṛhaspatī iti | pibatam | dāśuṣaḥ | gṛhe |
mādayethām | tat-okasā ||4.49.6||


4.50.1a yastastambha sahasā vi jmo antānbṛhaspatistriṣadhastho raveṇa |
4.50.1c taṁ pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam ||

yaḥ | tastambha | sahasā | vi | jmaḥ | antān | bṛhaspatiḥ | tri-sadhasthaḥ | raveṇa |
tam | pratnāsaḥ | ṛṣayaḥ | dīdhyānāḥ | puraḥ | viprāḥ | dadhire | mandra-jihvam ||4.50.1||

4.50.2a dhunetayaḥ supraketaṁ madanto bṛhaspate abhi ye nastatasre |
4.50.2c pṛṣantaṁ sṛpramadabdhamūrvaṁ bṛhaspate rakṣatādasya yonim ||

dhuna-itayaḥ | su-praketam | madantaḥ | bṛhaspate | abhi | ye | naḥ | tatasre |
pṛṣantam | sṛpram | adabdham | ūrvam | bṛhaspate | rakṣatāt | asya | yonim ||4.50.2||

4.50.3a bṛhaspate yā paramā parāvadata ā ta ṛtaspṛśo ni ṣeduḥ |
4.50.3c tubhyaṁ khātā avatā adridugdhā madhvaḥ ścotantyabhito virapśam ||

bṛhaspate | yā | paramā | parā-vat | ataḥ | ā | te | ṛta-spṛśaḥ | ni | seduḥ |
tubhyam | khātāḥ | avatāḥ | adri-dugdhāḥ | madhvaḥ | ścotanti | abhitaḥ | vi-rapśam ||4.50.3||

4.50.4a bṛhaspatiḥ prathamaṁ jāyamāno maho jyotiṣaḥ parame vyoman |
4.50.4c saptāsyastuvijāto raveṇa vi saptaraśmiradhamattamāṁsi ||

bṛhaspatiḥ | prathamam | jāyamānaḥ | mahaḥ | jyotiṣaḥ | parame | vi-oman |
sapta-āsyaḥ | tuvi-jātaḥ | raveṇa | vi | sapta-raśmiḥ | adhamat | tamāṁsi ||4.50.4||

4.50.5a sa suṣṭubhā sa ṛkvatā gaṇena valaṁ ruroja phaligaṁ raveṇa |
4.50.5c bṛhaspatirusriyā havyasūdaḥ kanikradadvāvaśatīrudājat ||

saḥ | su-stubhā | saḥ | ṛkvatā | gaṇena | valam | ruroja | phali-gam | raveṇa |
bṛhaspatiḥ | usriyāḥ | havya-sūdaḥ | kanikradat | vāvaśatīḥ | ut | ājat ||4.50.5||

4.50.6a evā pitre viśvadevāya vṛṣṇe yajñairvidhema namasā havirbhiḥ |
4.50.6c bṛhaspate suprajā vīravanto vayaṁ syāma patayo rayīṇām ||

eva | pitre | viśva-devāya | vṛṣṇe | yajñaiḥ | vidhema | namasā | haviḥ-bhiḥ |
bṛhaspate | su-prajāḥ | vīra-vantaḥ | vayam | syāma | patayaḥ | rayīṇām ||4.50.6||

4.50.7a sa idrājā pratijanyāni viśvā śuṣmeṇa tasthāvabhi vīryeṇa |
4.50.7c bṛhaspatiṁ yaḥ subhṛtaṁ bibharti valgūyati vandate pūrvabhājam ||

saḥ | it | rājā | prati-janyāni | viśvā | śuṣmeṇa | tasthau | abhi | vīryeṇa |
bṛhaspatim | yaḥ | su-bhṛtam | bibharti | valgu-yati | vandate | pūrva-bhājam ||4.50.7||

4.50.8a sa itkṣeti sudhita okasi sve tasmā iḻā pinvate viśvadānīm |
4.50.8c tasmai viśaḥ svayamevā namante yasminbrahmā rājani pūrva eti ||

saḥ | it | kṣeti | su-dhitaḥ | okasi | sve | tasmai | iḻā | pinvate | viśva-dānīm |
tasmai | viśaḥ | svayam | eva | namante | yasmin | brahmā | rājani | pūrvaḥ | eti ||4.50.8||

4.50.9a apratīto jayati saṁ dhanāni pratijanyānyuta yā sajanyā |
4.50.9c avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tamavanti devāḥ ||

aprati-itaḥ | jayati | sam | dhanāni | prati-janyāni | uta | yā | sa-janyā |
avasyave | yaḥ | varivaḥ | kṛṇoti | brahmaṇe | rājā | tam | avanti | devāḥ ||4.50.9||

4.50.10a indraśca somaṁ pibataṁ bṛhaspate'sminyajñe mandasānā vṛṣaṇvasū |
4.50.10c ā vāṁ viśantvindavaḥ svābhuvo'sme rayiṁ sarvavīraṁ ni yacchatam ||

indraḥ | ca | somam | pibatam | bṛhaspate | asmin | yajñe | mandasānā | vṛṣaṇvasū iti vṛṣaṇ-vasū |
ā | vām | viśantu | indavaḥ | su-ābhuvaḥ | asme iti | rayim | sarva-vīram | ni | yacchatam ||4.50.10||

4.50.11a bṛhaspata indra vardhataṁ naḥ sacā sā vāṁ sumatirbhūtvasme |
4.50.11c aviṣṭaṁ dhiyo jigṛtaṁ puraṁdhīrjajastamaryo vanuṣāmarātīḥ ||

bṛhaspate | indra | vardhatam | naḥ | sacā | sā | vām | su-matiḥ | bhūtu | asme iti |
aviṣṭam | dhiyaḥ | jigṛtam | puram-dhīḥ | jajastam | aryaḥ | vanuṣām | arātīḥ ||4.50.11||


4.51.1a idamu tyatpurutamaṁ purastājjyotistamaso vayunāvadasthāt |
4.51.1c nūnaṁ divo duhitaro vibhātīrgātuṁ kṛṇavannuṣaso janāya ||

idam | ūm̐ iti | tyat | puru-tamam | purastāt | jyotiḥ | tamasaḥ | vayuna-vat | asthāt |
nūnam | divaḥ | duhitaraḥ | vi-bhātīḥ | gātum | kṛṇavan | uṣasaḥ | janāya ||4.51.1||

4.51.2a asthuru citrā uṣasaḥ purastānmitā iva svaravo'dhvareṣu |
4.51.2c vyū vrajasya tamaso dvārocchantīravrañchucayaḥ pāvakāḥ ||

asthuḥ | ūm̐ iti | citrāḥ | uṣasaḥ | purastāt | mitāḥ-iva | svaravaḥ | adhvareṣu |
vi | ūm̐ iti | vrajasya | tamasaḥ | dvārā | ucchantīḥ | avran | śucayaḥ | pāvakāḥ ||4.51.2||

4.51.3a ucchantīradya citayanta bhojānrādhodeyāyoṣaso maghonīḥ |
4.51.3c acitre antaḥ paṇayaḥ sasantvabudhyamānāstamaso vimadhye ||

ucchantīḥ | adya | citayanta | bhojān | rādhaḥ-deyāya | uṣasaḥ | maghonīḥ |
acitre | antariti | paṇayaḥ | sasantu | abudhyamānāḥ | tamasaḥ | vi-madhye ||4.51.3||

4.51.4a kuvitsa devīḥ sanayo navo vā yāmo babhūyāduṣaso vo adya |
4.51.4c yenā navagve aṅgire daśagve saptāsye revatī revadūṣa ||

kuvit | saḥ | devīḥ | sanayaḥ | navaḥ | vā | yāmaḥ | babhūyāt | uṣasaḥ | vaḥ | adya |
yena | nava-gve | aṅgire | daśa-gve | sapta-āsye | revatīḥ | revat | ūṣa ||4.51.4||

4.51.5a yūyaṁ hi devīrṛtayugbhiraśvaiḥ pariprayātha bhuvanāni sadyaḥ |
4.51.5c prabodhayantīruṣasaḥ sasantaṁ dvipāccatuṣpāccarathāya jīvam ||

yūyam | hi | devīḥ | ṛtayuk-bhiḥ | aśvaiḥ | pari-prayātha | bhuvanāni | sadyaḥ |
pra-bodhayantīḥ | uṣasaḥ | sasantam | dvi-pāt | catuḥ-pāt | carathāya | jīvam ||4.51.5||

4.51.6a kva svidāsāṁ katamā purāṇī yayā vidhānā vidadhurṛbhūṇām |
4.51.6c śubhaṁ yacchubhrā uṣasaścaranti na vi jñāyante sadṛśīrajuryāḥ ||

kva | svit | āsām | katamā | purāṇī | yayā | vi-dhānā | vi-dadhuḥ | ṛbhūṇām |
śubham | yat | śubhrāḥ | uṣasaḥ | caranti | na | vi | jñāyante | sa-dṛśīḥ | ajuryāḥ ||4.51.6||

4.51.7a tā ghā tā bhadrā uṣasaḥ purāsurabhiṣṭidyumnā ṛtajātasatyāḥ |
4.51.7c yāsvījānaḥ śaśamāna ukthaiḥ stuvañchaṁsandraviṇaṁ sadya āpa ||

tāḥ | gha | tāḥ | bhadrāḥ | uṣasaḥ | purā | āsuḥ | abhiṣṭi-dyumnāḥ | ṛtajāta-satyāḥ |
yāsu | ījānaḥ | śaśamānaḥ | ukthaiḥ | stuvan | śaṁsan | draviṇam | sadyaḥ | āpa ||4.51.7||

4.51.8a tā ā caranti samanā purastātsamānataḥ samanā paprathānāḥ |
4.51.8c ṛtasya devīḥ sadaso budhānā gavāṁ na sargā uṣaso jarante ||

tāḥ | ā | caranti | samanā | purastāt | samānataḥ | samanā | paprathānāḥ |
ṛtasya | devīḥ | sadasaḥ | budhānāḥ | gavām | na | sargāḥ | uṣasaḥ | jarante ||4.51.8||

4.51.9a tā innveva samanā samānīramītavarṇā uṣasaścaranti |
4.51.9c gūhantīrabhvamasitaṁ ruśadbhiḥ śukrāstanūbhiḥ śucayo rucānāḥ ||

tāḥ | it | nu | eva | samanā | samānīḥ | amīta-varṇāḥ | uṣasaḥ | caranti |
gūhantīḥ | abhvam | asitam | ruśat-bhiḥ | śukrāḥ | tanūbhiḥ | śucayaḥ | rucānāḥ ||4.51.9||

4.51.10a rayiṁ divo duhitaro vibhātīḥ prajāvantaṁ yacchatāsmāsu devīḥ |
4.51.10c syonādā vaḥ pratibudhyamānāḥ suvīryasya patayaḥ syāma ||

rayim | divaḥ | duhitaraḥ | vi-bhātīḥ | prajā-vantam | yacchata | asmāsu | devīḥ |
syonāt | ā | vaḥ | prati-budhyamānāḥ | su-vīryasya | patayaḥ | syāma ||4.51.10||

4.51.11a tadvo divo duhitaro vibhātīrupa bruva uṣaso yajñaketuḥ |
4.51.11c vayaṁ syāma yaśaso janeṣu taddyauśca dhattāṁ pṛthivī ca devī ||

tat | vaḥ | divaḥ | duhitaraḥ | vi-bhātīḥ | upa | bruve | uṣasaḥ | yajña-ketuḥ |
vayam | syāma | yaśasaḥ | janeṣu | tat | dyauḥ | ca | dhattām | pṛthivī | ca | devī ||4.51.11||


4.52.1a prati ṣyā sūnarī janī vyucchantī pari svasuḥ |
4.52.1c divo adarśi duhitā ||

prati | syā | sūnarī | janī | vi-ucchantī | pari | svasuḥ |
divaḥ | adarśi | duhitā ||4.52.1||

4.52.2a aśveva citrāruṣī mātā gavāmṛtāvarī |
4.52.2c sakhābhūdaśvinoruṣāḥ ||

aśvā-iva | citrā | aruṣī | mātā | gavām | ṛta-varī |
sakhā | abhūt | aśvinoḥ | uṣāḥ ||4.52.2||

4.52.3a uta sakhāsyaśvinoruta mātā gavāmasi |
4.52.3c utoṣo vasva īśiṣe ||

uta | sakhā | asi | aśvinoḥ | uta | mātā | gavām | asi |
uta | uṣaḥ | vasvaḥ | īśiṣe ||4.52.3||

4.52.4a yāvayaddveṣasaṁ tvā cikitvitsūnṛtāvari |
4.52.4c prati stomairabhutsmahi ||

yavayat-dveṣasam | tvā | cikitvit | sūnṛtā-vari |
prati | stomaiḥ | abhutsmahi ||4.52.4||

4.52.5a prati bhadrā adṛkṣata gavāṁ sargā na raśmayaḥ |
4.52.5c oṣā aprā uru jrayaḥ ||

prati | bhadrāḥ | adṛkṣata | gavām | sargāḥ | na | raśmayaḥ |
ā | uṣāḥ | aprāḥ | uru | jrayaḥ ||4.52.5||

4.52.6a āpapruṣī vibhāvari vyāvarjyotiṣā tamaḥ |
4.52.6c uṣo anu svadhāmava ||

ā-papruṣī | vibhā-vari | vi | āvaḥ | jyotiṣā | tamaḥ |
uṣaḥ | anu | svadhām | ava ||4.52.6||

4.52.7a ā dyāṁ tanoṣi raśmibhirāntarikṣamuru priyam |
4.52.7c uṣaḥ śukreṇa śociṣā ||

ā | dyām | tanoṣi | raśmi-bhiḥ | ā | antarikṣam | uru | priyam |
uṣaḥ | śukreṇa | śociṣā ||4.52.7||


4.53.1a taddevasya saviturvāryaṁ mahadvṛṇīmahe asurasya pracetasaḥ |
4.53.1c chardiryena dāśuṣe yacchati tmanā tanno mahām̐ udayāndevo aktubhiḥ ||

tat | devasya | savituḥ | vāryam | mahat | vṛṇīmahe | asurasya | pra-cetasaḥ |
chardiḥ | yena | dāśuṣe | yacchati | tmanā | tat | naḥ | mahān | ut | ayān | devaḥ | aktu-bhiḥ ||4.53.1||

4.53.2a divo dhartā bhuvanasya prajāpatiḥ piśaṅgaṁ drāpiṁ prati muñcate kaviḥ |
4.53.2c vicakṣaṇaḥ prathayannāpṛṇannurvajījanatsavitā sumnamukthyam ||

divaḥ | dhartā | bhuvanasya | prajā-patiḥ | piśaṅgam | drāpim | prati | muñcate | kaviḥ |
vi-cakṣaṇaḥ | prathayan | ā-pṛṇan | uru | ajījanat | savitā | sumnam | ukthyam ||4.53.2||

4.53.3a āprā rajāṁsi divyāni pārthivā ślokaṁ devaḥ kṛṇute svāya dharmaṇe |
4.53.3c pra bāhū asrāksavitā savīmani niveśayanprasuvannaktubhirjagat ||

ā | aprāḥ | rajāṁsi | divyāni | pārthivā | ślokam | devaḥ | kṛṇute | svāya | dharmaṇe |
pra | bāhū iti | asrāk | savitā | savīmani | ni-veśayan | pra-suvan | aktu-bhiḥ | jagat ||4.53.3||

4.53.4a adābhyo bhuvanāni pracākaśadvratāni devaḥ savitābhi rakṣate |
4.53.4c prāsrāgbāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati ||

adābhyaḥ | bhuvanāni | pra-cākaśat | vratāni | devaḥ | savitā | abhi | rakṣate |
pra | asrāk | bāhū iti | bhuvanasya | pra-jābhyaḥ | dhṛta-vrataḥ | mahaḥ | ajmasya | rājati ||4.53.4||

4.53.5a trirantarikṣaṁ savitā mahitvanā trī rajāṁsi paribhustrīṇi rocanā |
4.53.5c tisro divaḥ pṛthivīstisra invati tribhirvratairabhi no rakṣati tmanā ||

triḥ | antarikṣam | savitā | mahi-tvanā | trī | rajāṁsi | pari-bhūḥ | trīṇi | rocanā |
tisraḥ | divaḥ | pṛthivīḥ | tisraḥ | invati | tri-bhiḥ | vrataiḥ | abhi | naḥ | rakṣati | tmanā ||4.53.5||

4.53.6a bṛhatsumnaḥ prasavītā niveśano jagataḥ sthāturubhayasya yo vaśī |
4.53.6c sa no devaḥ savitā śarma yacchatvasme kṣayāya trivarūthamaṁhasaḥ ||

bṛhat-sumnaḥ | pra-savitā | ni-veśanaḥ | jagataḥ | sthātuḥ | ubhayasya | yaḥ | vaśī |
saḥ | naḥ | devaḥ | savitā | śarma | yacchatu | asme iti | kṣayāya | tri-varūtham | aṁhasaḥ ||4.53.6||

4.53.7a āgandeva ṛtubhirvardhatu kṣayaṁ dadhātu naḥ savitā suprajāmiṣam |
4.53.7c sa naḥ kṣapābhirahabhiśca jinvatu prajāvantaṁ rayimasme saminvatu ||

ā | agan | devaḥ | ṛtu-bhiḥ | vardhatu | kṣayam | dadhātu | naḥ | savitā | su-prajām | iṣam |
saḥ | naḥ | kṣapābhiḥ | aha-bhiḥ | ca | jinvatu | prajā-vantam | rayim | asme iti | sam | invatu ||4.53.7||


4.54.1a abhūddevaḥ savitā vandyo nu na idānīmahna upavācyo nṛbhiḥ |
4.54.1c vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṁ no atra draviṇaṁ yathā dadhat ||

abhūt | devaḥ | savitā | vandyaḥ | nu | naḥ | idānīm | ahnaḥ | upa-vācyaḥ | nṛ-bhiḥ |
vi | yaḥ | ratnā | bhajati | mānavebhyaḥ | śreṣṭham | naḥ | atra | draviṇam | yathā | dadhat ||4.54.1||

4.54.2a devebhyo hi prathamaṁ yajñiyebhyo'mṛtatvaṁ suvasi bhāgamuttamam |
4.54.2c ādiddāmānaṁ savitarvyūrṇuṣe'nūcīnā jīvitā mānuṣebhyaḥ ||

devebhyaḥ | hi | prathamam | yajñiyebhyaḥ | amṛta-tvam | suvasi | bhāgam | ut-tamam |
āt | it | dāmānam | savitaḥ | vi | ūrṇuṣe | anūcīnā | jīvitā | mānuṣebhyaḥ ||4.54.2||

4.54.3a acittī yaccakṛmā daivye jane dīnairdakṣaiḥ prabhūtī pūruṣatvatā |
4.54.3c deveṣu ca savitarmānuṣeṣu ca tvaṁ no atra suvatādanāgasaḥ ||

acittī | yat | cakṛma | daivye | jane | dīnaiḥ | dakṣaḥ | pra-bhūtī | puruṣatvatā |
deveṣu | ca | savitaḥ | mānuṣeṣu | ca | tvam | naḥ | atra | suvatāt | anāgasaḥ ||4.54.3||

4.54.4a na pramiye saviturdaivyasya tadyathā viśvaṁ bhuvanaṁ dhārayiṣyati |
4.54.4c yatpṛthivyā varimannā svaṅgurirvarṣmandivaḥ suvati satyamasya tat ||

na | pra-miye | savituḥ | daivyasya | tat | yathā | viśvam | bhuvanam | dhārayiṣyati |
yat | pṛthivyāḥ | variman | ā | su-aṅguriḥ | varṣman | divaḥ | suvati | satyam | asya | tat ||4.54.4||

4.54.5a indrajyeṣṭhānbṛhadbhyaḥ parvatebhyaḥ kṣayām̐ ebhyaḥ suvasi pastyāvataḥ |
4.54.5c yathāyathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te ||

indra-jyeṣṭhān | bṛhat-bhyaḥ | parvatebhyaḥ | kṣayān | ebhyaḥ | suvasi | pastya-vataḥ |
yathā-yathā | patayantaḥ | vi-yemire | eva | eva | tasthuḥ | savitariti | savāya | te ||4.54.5||

4.54.6a ye te trirahantsavitaḥ savāso divedive saubhagamāsuvanti |
4.54.6c indro dyāvāpṛthivī sindhuradbhirādityairno aditiḥ śarma yaṁsat ||

ye | te | triḥ | ahan | savitariti | savāsaḥ | dive-dive | saubhagam | ā-suvanti |
indraḥ | dyāvāpṛthivī iti | sindhuḥ | at-bhiḥ | ādityaiḥ | naḥ | aditiḥ | śarma | yaṁsat ||4.54.6||


4.55.1a ko vastrātā vasavaḥ ko varūtā dyāvābhūmī adite trāsīthāṁ naḥ |
4.55.1c sahīyaso varuṇa mitra martātko vo'dhvare varivo dhāti devāḥ ||

kaḥ | vaḥ | trātā | vasavaḥ | kaḥ | varūtā | dyāvābhūmī iti | adite | trāsīthām | naḥ |
sahīyasaḥ | varuṇa | mitra | martāt | kaḥ | vaḥ | adhvare | varivaḥ | dhāti | devāḥ ||4.55.1||

4.55.2a pra ye dhāmāni pūrvyāṇyarcānvi yaducchānviyotāro amūrāḥ |
4.55.2c vidhātāro vi te dadhurajasrā ṛtadhītayo rurucanta dasmāḥ ||

pra | ye | dhāmāni | pūrvyāṇi | arcān | vi | yat | ucchān | vi-yotāraḥ | amūrāḥ |
vi-dhātāraḥ | vi | te | dadhuḥ | ajasrāḥ | ṛta-dhītayaḥ | rurucanta | dasmāḥ ||4.55.2||

4.55.3a pra pastyāmaditiṁ sindhumarkaiḥ svastimīḻe sakhyāya devīm |
4.55.3c ubhe yathā no ahanī nipāta uṣāsānaktā karatāmadabdhe ||

pra | pastyām | aditim | sindhum | arkaiḥ | svastim | īḻe | sakhyāya | devīm |
ubhe iti | yathā | naḥ | ahanī iti | ni-pātaḥ | uṣasānaktā | karatām | adabdhe iti ||4.55.3||

4.55.4a vyaryamā varuṇaśceti panthāmiṣaspatiḥ suvitaṁ gātumagniḥ |
4.55.4c indrāviṣṇū nṛvadu ṣu stavānā śarma no yantamamavadvarūtham ||

vi | aryamā | varuṇaḥ | ceti | panthām | iṣaḥ | patiḥ | suvitam | gātum | agniḥ |
indrāviṣṇū iti | nṛ-vat | ūm̐ iti | su | stavānā | śarma | naḥ | yantam | ama-vat | varūtham ||4.55.4||

4.55.5a ā parvatasya marutāmavāṁsi devasya trāturavri bhagasya |
4.55.5c pātpatirjanyādaṁhaso no mitro mitriyāduta na uruṣyet ||

ā | parvatasya | marutām | avāṁsi | devasya | trātuḥ | avri | bhagasya |
pāt | patiḥ | janyāt | aṁhasaḥ | naḥ | mitraḥ | mitriyāt | uta | naḥ | uruṣyet ||4.55.5||

4.55.6a nū rodasī ahinā budhnyena stuvīta devī apyebhiriṣṭaiḥ |
4.55.6c samudraṁ na saṁcaraṇe saniṣyavo gharmasvaraso nadyo apa vran ||

nu | rodasī iti | ahinā | budhnyena | stuvīta | devī iti | apyebhiḥ | iṣṭaiḥ |
samudram | na | sam-caraṇe | saniṣyavaḥ | gharma-svarasaḥ | nadyaḥ | apa | vran ||4.55.6||

4.55.7a devairno devyaditirni pātu devastrātā trāyatāmaprayucchan |
4.55.7c nahi mitrasya varuṇasya dhāsimarhāmasi pramiyaṁ sānvagneḥ ||

devaiḥ | naḥ | devī | aditiḥ | ni | pātu | devaḥ | trātā | trāyatām | apra-yucchan |
nahi | mitrasya | varuṇasya | dhāsim | arhāmasi | pra-miyam | sānu | agneḥ ||4.55.7||

4.55.8a agnirīśe vasavyasyāgnirmahaḥ saubhagasya |
4.55.8c tānyasmabhyaṁ rāsate ||

agniḥ | īśe | vasavyasya | agniḥ | mahaḥ | saubhagasya |
tāni | asmabhyam | rāsate ||4.55.8||

4.55.9a uṣo maghonyā vaha sūnṛte vāryā puru |
4.55.9c asmabhyaṁ vājinīvati ||

uṣaḥ | maghoni | ā | vaha | sūnṛte | vāryā | puru |
asmabhyam | vājinī-vati ||4.55.9||

4.55.10a tatsu naḥ savitā bhago varuṇo mitro aryamā |
4.55.10c indro no rādhasā gamat ||

tat | su | naḥ | savitā | bhagaḥ | varuṇaḥ | mitraḥ | aryamā |
indraḥ | naḥ | rādhasā | ā | gamat ||4.55.10||


4.56.1a mahī dyāvāpṛthivī iha jyeṣṭhe rucā bhavatāṁ śucayadbhirarkaiḥ |
4.56.1c yatsīṁ variṣṭhe bṛhatī viminvanruvaddhokṣā paprathānebhirevaiḥ ||

mahī iti | dyāvāpṛthivī iti | iha | jyeṣṭhe iti | rucā | bhavatām | śucayat-bhiḥ | arkaiḥ |
yat | sīm | variṣṭhe iti | bṛhatī iti | vi-minvan | ruvat | ha | ukṣā | paprathānebhiḥ | evaiḥ ||4.56.1||

4.56.2a devī devebhiryajate yajatrairaminatī tasthaturukṣamāṇe |
4.56.2c ṛtāvarī adruhā devaputre yajñasya netrī śucayadbhirarkaiḥ ||

devī iti | devebhiḥ | yajate iti | yajatraiḥ | aminatī iti | tasthatuḥ | ukṣamāṇe iti |
ṛtavarī ityṛta-varī | adruhā | devaputre iti deva-putre | yajñasya | netrī iti | śucayat-bhiḥ | arkaiḥ ||4.56.2||

4.56.3a sa itsvapā bhuvaneṣvāsa ya ime dyāvāpṛthivī jajāna |
4.56.3c urvī gabhīre rajasī sumeke avaṁśe dhīraḥ śacyā samairat ||

saḥ | it | su-apāḥ | bhuvaneṣu | āsa | yaḥ | ime iti | dyāvāpṛthivī iti | jajāna |
urvī iti | gabhīre iti | rajasī iti | sumeke iti su-meke | avaṁśe | dhīraḥ | śacyā | sam | airat ||4.56.3||

4.56.4a nū rodasī bṛhadbhirno varūthaiḥ patnīvadbhiriṣayantī sajoṣāḥ |
4.56.4c urūcī viśve yajate ni pātaṁ dhiyā syāma rathyaḥ sadāsāḥ ||

nu | rodasī iti | bṛhat-bhiḥ | naḥ | varūthaiḥ | patnīvat-bhiḥ | iṣayantī iti | sa-joṣāḥ |
urūcī iti | viśve iti | yājate iti | ni | pātam | dhiyā | syāma | rathyaḥ | sadā-sāḥ ||4.56.4||

4.56.5a pra vāṁ mahi dyavī abhyupastutiṁ bharāmahe |
4.56.5c śucī upa praśastaye ||

pra | vām | mahi | dyavī iti | abhi | upa-stutim | bharāmahe |
śucī iti | upa | pra-śastaye ||4.56.5||

4.56.6a punāne tanvā mithaḥ svena dakṣeṇa rājathaḥ |
4.56.6c ūhyāthe sanādṛtam ||

punāne iti | tanvā | mithaḥ | svena | dakṣeṇa | rājathaḥ |
ūhyāthe iti | sanāt | ṛtam ||4.56.6||

4.56.7a mahī mitrasya sādhathastarantī pipratī ṛtam |
4.56.7c pari yajñaṁ ni ṣedathuḥ ||

mahī iti | mitrasya | sādhathaḥ | tarantī iti | pipratī iti | ṛtam |
pari | yajñam | ni | sedathuḥ ||4.56.7||


4.57.1a kṣetrasya patinā vayaṁ hiteneva jayāmasi |
4.57.1c gāmaśvaṁ poṣayitnvā sa no mṛḻātīdṛśe ||

kṣetrasya | patinā | vayam | hitena-iva | jayāmasi |
gām | aśvam | poṣayitnu | ā | saḥ | naḥ | mṛḻāti | īdṛśe ||4.57.1||

4.57.2a kṣetrasya pate madhumantamūrmiṁ dhenuriva payo asmāsu dhukṣva |
4.57.2c madhuścutaṁ ghṛtamiva supūtamṛtasya naḥ patayo mṛḻayantu ||

kṣetrasya | pate | madhu-mantam | ūrmim | dhenuḥ-iva | payaḥ | asmāsu | dhukṣva |
madhu-ścutam | ghṛtam-iva | su-pūtam | ṛtasya | naḥ | patayaḥ | mṛḻayantu ||4.57.2||

4.57.3a madhumatīroṣadhīrdyāva āpo madhumanno bhavatvantarikṣam |
4.57.3c kṣetrasya patirmadhumānno astvariṣyanto anvenaṁ carema ||

madhu-matīḥ | oṣadhīḥ | dyāvaḥ | āpaḥ | madhu-mat | naḥ | bhavatu | antarikṣam |
kṣetrasya | patiḥ | madhu-mān | naḥ | astu | ariṣyantaḥ | anu | enam | carema ||4.57.3||

4.57.4a śunaṁ vāhāḥ śunaṁ naraḥ śunaṁ kṛṣatu lāṅgalam |
4.57.4c śunaṁ varatrā badhyantāṁ śunamaṣṭrāmudiṅgaya ||

śunam | vāhāḥ | śunam | naraḥ | śunam | kṛṣatu | lāṅgalam |
śunam | varatrāḥ | badhyantām | śunam | aṣṭrām | ut | iṅgaya ||4.57.4||

4.57.5a śunāsīrāvimāṁ vācaṁ juṣethāṁ yaddivi cakrathuḥ payaḥ |
4.57.5c tenemāmupa siñcatam ||

śunāsīrau | imām | vācam | juṣethām | yat | divi | cakrathuḥ | payaḥ |
tena | imām | upa | siñcatam ||4.57.5||

4.57.6a arvācī subhage bhava sīte vandāmahe tvā |
4.57.6c yathā naḥ subhagāsasi yathā naḥ suphalāsasi ||

arvācī | su-bhage | bhava | sīte | vandāmahe | tvā |
yathā | naḥ | su-bhagā | asasi | yathā | naḥ | su-phalā | asasi ||4.57.6||

4.57.7a indraḥ sītāṁ ni gṛhṇātu tāṁ pūṣānu yacchatu |
4.57.7c sā naḥ payasvatī duhāmuttarāmuttarāṁ samām ||

indraḥ | sītām | ni | gṛhṇātu | tām | pūṣā | anu | yacchatu |
sā | naḥ | payasvatī | duhām | uttarām-uttarām | samām ||4.57.7||

4.57.8a śunaṁ naḥ phālā vi kṛṣantu bhūmiṁ śunaṁ kīnāśā abhi yantu vāhaiḥ |
4.57.8c śunaṁ parjanyo madhunā payobhiḥ śunāsīrā śunamasmāsu dhattam ||

śunam | naḥ | phālāḥ | vi | kṛṣantu | bhūmim | śunam | kīnāśāḥ | abhi | yantu | vāhaiḥ |
śunam | parjanyaḥ | madhunā | payaḥ-bhiḥ | śunāsīrā | śunam | asmāsu | dhattam ||4.57.8||


4.58.1a samudrādūrmirmadhumām̐ udāradupāṁśunā samamṛtatvamānaṭ |
4.58.1c ghṛtasya nāma guhyaṁ yadasti jihvā devānāmamṛtasya nābhiḥ ||

samudrāt | ūrmiḥ | madhu-mān | ut | ārat | upa | aṁśunā | sam | amṛta-tvam | ānaṭ |
ghṛtasya | nāma | guhyam | yat | asti | jihvā | devānām | amṛtasya | nābhiḥ ||4.58.1||

4.58.2a vayaṁ nāma pra bravāmā ghṛtasyāsminyajñe dhārayāmā namobhiḥ |
4.58.2c upa brahmā śṛṇavacchasyamānaṁ catuḥśṛṅgo'vamīdgaura etat ||

vayam | nāma | pra | bravāma | ghṛtasya | asmin | yajñe | dhārayāma | namaḥ-bhiḥ |
upa | brahmā | śṛṇavat | śasyamānam | catuḥ-śṛṅgaḥ | avamīt | gauraḥ | etat ||4.58.2||

4.58.3a catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya |
4.58.3c tridhā baddho vṛṣabho roravīti maho devo martyām̐ ā viveśa ||

catvāri | śṛṅgā | trayaḥ | asya | pādāḥ | dve iti | śīrṣe iti | sapta | hastāsaḥ | asya |
tridhā | baddhaḥ | vṛṣabhaḥ | roravīti | mahaḥ | devaḥ | martyān | ā | viveśa ||4.58.3||

4.58.4a tridhā hitaṁ paṇibhirguhyamānaṁ gavi devāso ghṛtamanvavindan |
4.58.4c indra ekaṁ sūrya ekaṁ jajāna venādekaṁ svadhayā niṣṭatakṣuḥ ||

tridhā | hitam | paṇi-bhiḥ | guhyamānam | gavi | devāsaḥ | ghṛtam | anu | avindan |
indraḥ | ekam | sūryaḥ | ekam | jajāna | venāt | ekam | svadhayā | niḥ | tatakṣuḥ ||4.58.4||

4.58.5a etā arṣanti hṛdyātsamudrācchatavrajā ripuṇā nāvacakṣe |
4.58.5c ghṛtasya dhārā abhi cākaśīmi hiraṇyayo vetaso madhya āsām ||

etāḥ | arṣanti | hṛdyāt | samudrāt | śata-vrajāḥ | ripuṇā | na | ava-cakṣe |
ghṛtasya | dhārāḥ | abhi | cākaśīmi | hiraṇyayaḥ | vetasaḥ | madhye | āsām ||4.58.5||

4.58.6a samyaksravanti sarito na dhenā antarhṛdā manasā pūyamānāḥ |
4.58.6c ete arṣantyūrmayo ghṛtasya mṛgā iva kṣipaṇorīṣamāṇāḥ ||

samyak | sravanti | saritaḥ | na | dhenāḥ | antaḥ | hṛdā | manasā | pūyamānāḥ |
ete | arṣanti | ūrmayaḥ | ghṛtasya | mṛgāḥ-iva | kṣipaṇoḥ | īṣamāṇāḥ ||4.58.6||

4.58.7a sindhoriva prādhvane śūghanāso vātapramiyaḥ patayanti yahvāḥ |
4.58.7c ghṛtasya dhārā aruṣo na vājī kāṣṭhā bhindannūrmibhiḥ pinvamānaḥ ||

sindhoḥ-iva | pra-adhvane | śūghanāsaḥ | vāta-pramiyaḥ | patayanti | yahvāḥ |
ghṛtasya | dhārāḥ | aruṣaḥ | na | vājī | kāṣṭhāḥ | bhindan | ūrmi-bhiḥ | pinvamānaḥ ||4.58.7||

4.58.8a abhi pravanta samaneva yoṣāḥ kalyāṇyaḥ smayamānāso agnim |
4.58.8c ghṛtasya dhārāḥ samidho nasanta tā juṣāṇo haryati jātavedāḥ ||

abhi | pravanta | samanā-iva | yoṣāḥ | kalyāṇyaḥ | smayamānāsaḥ | agnim |
ghṛtasya | dhārāḥ | sam-idhaḥ | nasanta | tāḥ | juṣāṇaḥ | haryati | jāta-vedāḥ ||4.58.8||

4.58.9a kanyā iva vahatumetavā u añjyañjānā abhi cākaśīmi |
4.58.9c yatra somaḥ sūyate yatra yajño ghṛtasya dhārā abhi tatpavante ||

kanyāḥ-iva | vahatum | etavai | ūm̐ iti | añji | añjānāḥ | abhi | cākaśīmi |
yatra | somaḥ | sūyate | yatra | yajñaḥ | ghṛtasya | dhārāḥ | abhi | tat | pavante ||4.58.9||

4.58.10a abhyarṣata suṣṭutiṁ gavyamājimasmāsu bhadrā draviṇāni dhatta |
4.58.10c imaṁ yajñaṁ nayata devatā no ghṛtasya dhārā madhumatpavante ||

abhi | arṣata | su-stutim | gavyam | ājim | asmāsu | bhadrā | draviṇāni | dhatta |
imam | yajñam | nayata | devatā | naḥ | ghṛtasya | dhārāḥ | madhu-mat | pavante ||4.58.10||

4.58.11a dhāmante viśvaṁ bhuvanamadhi śritamantaḥ samudre hṛdyantarāyuṣi |
4.58.11c apāmanīke samithe ya ābhṛtastamaśyāma madhumantaṁ ta ūrmim ||

dhāman | te | viśvam | bhuvanam | adhi | śritam | antariti | samudre | hṛdi | antaḥ | āyuṣi |
apām | anīke | sam-ithe | yaḥ | ā-bhṛtaḥ | tam | aśyāma | madhu-mantam | te | ūrmim ||4.58.11||


5.1.1a abodhyagniḥ samidhā janānāṁ prati dhenumivāyatīmuṣāsam |
5.1.1c yahvā iva pra vayāmujjihānāḥ pra bhānavaḥ sisrate nākamaccha ||

abodhi | agniḥ | sam-idhā | janānām | prati | dhenum-iva | ā-yatīm | uṣasam |
yahvāḥ-iva | pra | vayām | ut-jihānāḥ | pra | bhānavaḥ | sisrate | nākam | accha ||5.1.1||

5.1.2a abodhi hotā yajathāya devānūrdhvo agniḥ sumanāḥ prātarasthāt |
5.1.2c samiddhasya ruśadadarśi pājo mahāndevastamaso niramoci ||

abodhi | hotā | yajathāya | devān | ūrdhvaḥ | agniḥ | su-manāḥ | prātaḥ | asthāt |
sam-iddhasya | ruśat | adarśi | pājaḥ | mahān | devaḥ | tamasaḥ | niḥ | amoci ||5.1.2||

5.1.3a yadīṁ gaṇasya raśanāmajīgaḥ śuciraṅkte śucibhirgobhiragniḥ |
5.1.3c āddakṣiṇā yujyate vājayantyuttānāmūrdhvo adhayajjuhūbhiḥ ||

yat | īm | gaṇasya | raśanām | ajīgariti | śuciḥ | aṅkte | śuci-bhiḥ | gobhiḥ | agniḥ |
āt | dakṣiṇā | yujyate | vāja-yantī | uttānām | ūrdhvaḥ | adhayat | juhūbhiḥ ||5.1.3||

5.1.4a agnimacchā devayatāṁ manāṁsi cakṣūṁṣīva sūrye saṁ caranti |
5.1.4c yadīṁ suvāte uṣasā virūpe śveto vājī jāyate agre ahnām ||

agnim | accha | deva-yatām | manāṁsi | cakṣūṁṣi-iva | sūrye | sam | caranti |
yat | īm | suvāte iti | uṣasā | virūpe iti vi-rūpe | śvetaḥ | vājī | jāyate | agre | ahnām ||5.1.4||

5.1.5a janiṣṭa hi jenyo agre ahnāṁ hito hiteṣvaruṣo vaneṣu |
5.1.5c damedame sapta ratnā dadhāno'gnirhotā ni ṣasādā yajīyān ||

janiṣṭa | hi | jenyaḥ | agre | ahnām | hitaḥ | hiteṣu | aruṣaḥ | vaneṣu |
dame-dame | sapta | ratnā | dadhānaḥ | agniḥ | hotā | ni | sasāda | yajīyān ||5.1.5||

5.1.6a agnirhotā nyasīdadyajīyānupasthe mātuḥ surabhā u loke |
5.1.6c yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnāmuta madhya iddhaḥ ||

agniḥ | hotā | ni | asīdat | yajīyān | upa-sthe | mātuḥ | surabhau | ūm̐ iti | loke |
yuvā | kaviḥ | puruniḥ-sthaḥ | ṛta-vā | dhartā | kṛṣṭīnām | uta | madhye | iddhaḥ ||5.1.6||

5.1.7a pra ṇu tyaṁ vipramadhvareṣu sādhumagniṁ hotāramīḻate namobhiḥ |
5.1.7c ā yastatāna rodasī ṛtena nityaṁ mṛjanti vājinaṁ ghṛtena ||

pra | nu | tyam | vipram | adhvareṣu | sādhum | agnim | hotāram | īḻate | namaḥ-bhiḥ |
ā | yaḥ | tatāna | rodasī iti | ṛtena | nityam | mṛjanti | vājinam | ghṛtena ||5.1.7||

5.1.8a mārjālyo mṛjyate sve damūnāḥ kavipraśasto atithiḥ śivo naḥ |
5.1.8c sahasraśṛṅgo vṛṣabhastadojā viśvām̐ agne sahasā prāsyanyān ||

mārjālyaḥ | mṛjyate | sve | damūnāḥ | kavi-praśastaḥ | atithiḥ | śivaḥ | naḥ |
sahasra-śṛṅgaḥ | vṛṣabhaḥ | tat-ojāḥ | viśvān | agne | sahasā | pra | asi | anyān ||5.1.8||

5.1.9a pra sadyo agne atyeṣyanyānāviryasmai cārutamo babhūtha |
5.1.9c īḻenyo vapuṣyo vibhāvā priyo viśāmatithirmānuṣīṇām ||

pra | sadyaḥ | agne | ati | eṣi | anyān | āviḥ | yasmai | cāru-tamaḥ | babhūtha |
īḻenyaḥ | vapuṣyaḥ | vibhā-vā | priyaḥ | viśām | atithiḥ | mānuṣīṇām ||5.1.9||

5.1.10a tubhyaṁ bharanti kṣitayo yaviṣṭha balimagne antita ota dūrāt |
5.1.10c ā bhandiṣṭhasya sumatiṁ cikiddhi bṛhatte agne mahi śarma bhadram ||

tubhyam | bharanti | kṣitayaḥ | yaviṣṭha | balim | agne | antitaḥ | ā | uta | dūrāt |
ā | bhandiṣṭhasya | su-matim | cikiddhi | bṛhat | te | agne | mahi | śarma | bhadram ||5.1.10||

5.1.11a ādya rathaṁ bhānumo bhānumantamagne tiṣṭha yajatebhiḥ samantam |
5.1.11c vidvānpathīnāmurvantarikṣameha devānhaviradyāya vakṣi ||

ā | adya | ratham | bhānu-maḥ | bhānu-mantam | agne | tiṣṭha | yajatebhiḥ | sam-antam |
vidvān | pathīnām | uru | antarikṣam | ā | iha | devān | haviḥ-adyāya | vakṣi ||5.1.11||

5.1.12a avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe |
5.1.12c gaviṣṭhiro namasā stomamagnau divīva rukmamuruvyañcamaśret ||

avocāma | kavaye | medhyāya | vacaḥ | vandāru | vṛṣabhāya | vṛṣṇe |
gaviṣṭhiraḥ | namasā | stomam | agnau | divi-iva | rukmam | uru-vyañcam | aśret ||5.1.12||


5.2.1a kumāraṁ mātā yuvatiḥ samubdhaṁ guhā bibharti na dadāti pitre |
5.2.1c anīkamasya na minajjanāsaḥ puraḥ paśyanti nihitamaratau ||

kumāram | mātā | yuvatiḥ | sam-ubdham | guhā | bibharti | na | dadāti | pitre |
anīkam | asya | na | minat | janāsaḥ | puraḥ | paśyanti | ni-hitam | aratau ||5.2.1||

5.2.2a kametaṁ tvaṁ yuvate kumāraṁ peṣī bibharṣi mahiṣī jajāna |
5.2.2c pūrvīrhi garbhaḥ śarado vavardhāpaśyaṁ jātaṁ yadasūta mātā ||

kam | etam | tvam | yuvate | kumāram | peṣī | bibharṣi | mahiṣī | jajāna |
pūrvīḥ | hi | garbhaḥ | śaradaḥ | vavardha | apaśyam | jātam | yat | asūta | mātā ||5.2.2||

5.2.3a hiraṇyadantaṁ śucivarṇamārātkṣetrādapaśyamāyudhā mimānam |
5.2.3c dadāno asmā amṛtaṁ vipṛkvatkiṁ māmanindrāḥ kṛṇavannanukthāḥ ||

hiraṇya-dantam | śuci-varṇam | ārāt | kṣetrāt | apaśyam | āyudhā | mimānam |
dadānaḥ | asmai | amṛtam | vipṛkvat | kim | mām | anindrāḥ | kṛṇavan | anukthāḥ ||5.2.3||

5.2.4a kṣetrādapaśyaṁ sanutaścarantaṁ sumadyūthaṁ na puru śobhamānam |
5.2.4c na tā agṛbhrannajaniṣṭa hi ṣaḥ paliknīridyuvatayo bhavanti ||

kṣetrāt | apaśyam | sanutariti | carantam | su-mat | yūtham | na | puru | śobhamānam |
na | tāḥ | agṛbhran | ajaniṣṭa | hi | saḥ | paliknīḥ | it | yuvatayaḥ | bhavanti ||5.2.4||

5.2.5a ke me maryakaṁ vi yavanta gobhirna yeṣāṁ gopā araṇaścidāsa |
5.2.5c ya īṁ jagṛbhurava te sṛjantvājāti paśva upa naścikitvān ||

ke | me | maryakam | vi | yavanta | gobhiḥ | na | yeṣām | gopāḥ | araṇaḥ | cit | āsa |
ye | īm | jagṛbhuḥ | ava | te | sṛjantu | ā | ajāti | paśvaḥ | upa | naḥ | cikitvān ||5.2.5||

5.2.6a vasāṁ rājānaṁ vasatiṁ janānāmarātayo ni dadhurmartyeṣu |
5.2.6c brahmāṇyatrerava taṁ sṛjantu ninditāro nindyāso bhavantu ||

vasām | rājānam | vasatim | janānām | arātayaḥ | ni | dadhuḥ | martyeṣu |
brahmāṇi | atreḥ | ava | tam | sṛjantu | ninditāraḥ | nindyāsaḥ | bhavantu ||5.2.6||

5.2.7a śunaścicchepaṁ niditaṁ sahasrādyūpādamuñco aśamiṣṭa hi ṣaḥ |
5.2.7c evāsmadagne vi mumugdhi pāśānhotaścikitva iha tū niṣadya ||

śunaḥ-śepam | cit | ni-ditam | sahasrāt | yūpāt | amuñcaḥ | aśamiṣṭa | hi | saḥ |
eva | asmat | agne | vi | mumugdhi | pāsān | hotariti | cikitvaḥ | iha | tu | ni-sadya ||5.2.7||

5.2.8a hṛṇīyamāno apa hi madaiyeḥ pra me devānāṁ vratapā uvāca |
5.2.8c indro vidvām̐ anu hi tvā cacakṣa tenāhamagne anuśiṣṭa āgām ||

hṛṇīyamānaḥ | apa | hi | mat | aiyeḥ | pra | me | devānām | vrata-pāḥ | uvāca |
indraḥ | vidvān | anu | hi | tvā | cacakṣa | tena | aham | agne | anu-śiṣṭaḥ | ā | agām ||5.2.8||

5.2.9a vi jyotiṣā bṛhatā bhātyagnirāvirviśvāni kṛṇute mahitvā |
5.2.9c prādevīrmāyāḥ sahate durevāḥ śiśīte śṛṅge rakṣase vinikṣe ||

vi | jyotiṣā | bṛhatā | bhāti | agniḥ | āviḥ | viśvāni | kṛṇute | mahi-tvā |
pra | adevīḥ | māyāḥ | sahate | duḥ-evāḥ | śiśīte | śṛṅge iti | rakṣase | vi-nikṣe ||5.2.9||

5.2.10a uta svānāso divi ṣantvagnestigmāyudhā rakṣase hantavā u |
5.2.10c made cidasya pra rujanti bhāmā na varante paribādho adevīḥ ||

uta | svānāsaḥ | divi | santu | agneḥ | tigma-āyudhāḥ | rakṣase | hantavai | ūm̐ iti |
made | cit | asya | pra | rujanti | bhāmāḥ | na | varante | pari-bādhaḥ | adevīḥ ||5.2.10||

5.2.11a etaṁ te stomaṁ tuvijāta vipro rathaṁ na dhīraḥ svapā atakṣam |
5.2.11c yadīdagne prati tvaṁ deva haryāḥ svarvatīrapa enā jayema ||

etam | te | stomam | tuvi-jāta | vipraḥ | ratham | na | dhīraḥ | su-apāḥ | atakṣam |
yadi | it | agne | prati | tvam | deva | haryāḥ | svaḥ-vatīḥ | apaḥ | ena | jayema ||5.2.11||

5.2.12a tuvigrīvo vṛṣabho vāvṛdhāno'śatrvaryaḥ samajāti vedaḥ |
5.2.12c itīmamagnimamṛtā avocanbarhiṣmate manave śarma yaṁsaddhaviṣmate manave śarma yaṁsat ||

tuvi-grīvaḥ | vṛṣabhaḥ | vavṛdhānaḥ | aśatru | aryaḥ | sam | ajāti | vedaḥ |
iti | imam | agnim | amṛtāḥ | avocan | barhiṣmate | manave | śarma | yaṁsat | haviṣmate | manave | śarma | yaṁsat ||5.2.12||


5.3.1a tvamagne varuṇo jāyase yattvaṁ mitro bhavasi yatsamiddhaḥ |
5.3.1c tve viśve sahasasputra devāstvamindro dāśuṣe martyāya ||

tvam | agne | varuṇaḥ | jāyase | yat | tvam | mitraḥ | bhavasi | yat | sam-iddhaḥ |
tve iti | viśve | sahasaḥ | putra | devāḥ | tvam | indraḥ | dāśuṣe | martyāya ||5.3.1||

5.3.2a tvamaryamā bhavasi yatkanīnāṁ nāma svadhāvanguhyaṁ bibharṣi |
5.3.2c añjanti mitraṁ sudhitaṁ na gobhiryaddaṁpatī samanasā kṛṇoṣi ||

tvam | aryamā | bhavasi | yat | kanīnām | nāma | svadhā-van | guhyam | bibharṣi |
añjanti | mitram | su-dhitam | na | gobhiḥ | yat | daṁpatī iti dam-patī | sa-manasā | kṛṇoṣi ||5.3.2||

5.3.3a tava śriye maruto marjayanta rudra yatte janima cāru citram |
5.3.3c padaṁ yadviṣṇorupamaṁ nidhāyi tena pāsi guhyaṁ nāma gonām ||

tava | śriye | marutaḥ | marjayanta | rudra | yat | te | janima | cāru | citram |
padam | yat | viṣṇoḥ | upa-mam | ni-dhāyi | tena | pāsi | guhyam | nāma | gonām ||5.3.3||

5.3.4a tava śriyā sudṛśo deva devāḥ purū dadhānā amṛtaṁ sapanta |
5.3.4c hotāramagniṁ manuṣo ni ṣedurdaśasyanta uśijaḥ śaṁsamāyoḥ ||

tava | śriyā | su-dṛśaḥ | deva | devāḥ | puru | dadhānāḥ | amṛtam | sapanta |
hotāram | agnim | manuṣaḥ | ni | seduḥ | daśasyantaḥ | uśijaḥ | śaṁsam | āyoḥ ||5.3.4||

5.3.5a na tvaddhotā pūrvo agne yajīyānna kāvyaiḥ paro asti svadhāvaḥ |
5.3.5c viśaśca yasyā atithirbhavāsi sa yajñena vanavaddeva martān ||

na | tvat | hotā | pūrvaḥ | agne | yajīyān | na | kāvyaiḥ | paraḥ | asti | svadhā-vaḥ |
viśaḥ | ca | yasyāḥ | atithiḥ | bhavāsi | saḥ | yajñena | vanavat | deva | martān ||5.3.5||

5.3.6a vayamagne vanuyāma tvotā vasūyavo haviṣā budhyamānāḥ |
5.3.6c vayaṁ samarye vidatheṣvahnāṁ vayaṁ rāyā sahasasputra martān ||

vayam | agne | vanuyāma | tvā-ūtāḥ | vasu-yavaḥ | haviṣā | budhyamānāḥ |
vayam | sa-marye | vidatheṣu | ahnām | vayam | rāyā | sahasaḥ | putra | martān ||5.3.6||

5.3.7a yo na āgo abhyeno bharātyadhīdaghamaghaśaṁse dadhāta |
5.3.7c jahī cikitvo abhiśastimetāmagne yo no marcayati dvayena ||

yaḥ | naḥ | āgaḥ | abhi | enaḥ | bharāti | adhi | it | agham | agha-śaṁse | dadhāta |
jahi | cikitvaḥ | abhi-śastim | etām | agne | yaḥ | naḥ | marcayati | dvayena ||5.3.7||

5.3.8a tvāmasyā vyuṣi deva pūrve dūtaṁ kṛṇvānā ayajanta havyaiḥ |
5.3.8c saṁsthe yadagna īyase rayīṇāṁ devo martairvasubhiridhyamānaḥ ||

tvām | asyāḥ | vi-uṣi | deva | pūrve | dūtam | kṛṇvānāḥ | ayajanta | havyaiḥ |
sam-sthe | yat | agne | īyase | rayīṇām | devaḥ | martaiḥ | vasu-bhiḥ | idhyamānaḥ ||5.3.8||

5.3.9a ava spṛdhi pitaraṁ yodhi vidvānputro yaste sahasaḥ sūna ūhe |
5.3.9c kadā cikitvo abhi cakṣase no'gne kadām̐ ṛtacidyātayāse ||

ava | spṛdhi | pitaram | yodhi | vidvān | putraḥ | yaḥ | te | sahasaḥ | sūno iti | ūhe |
kadā | cikitvaḥ | abhi | cakṣase | naḥ | agne | kadā | ṛta-cit | yātayāse ||5.3.9||

5.3.10a bhūri nāma vandamāno dadhāti pitā vaso yadi tajjoṣayāse |
5.3.10c kuviddevasya sahasā cakānaḥ sumnamagnirvanate vāvṛdhānaḥ ||

bhūri | nāma | vandamānaḥ | dadhāti | pitā | vaso iti | yadi | tat | joṣayāse |
kuvit | devasya | sahasā | cakānaḥ | sumnam | agniḥ | vanate | vavṛdhānaḥ ||5.3.10||

5.3.11a tvamaṅga jaritāraṁ yaviṣṭha viśvānyagne duritāti parṣi |
5.3.11c stenā adṛśranripavo janāso'jñātaketā vṛjinā abhūvan ||

tvam | aṅga | jaritāram | yaviṣṭha | viśvāni | agne | duḥ-itā | ati | parṣi |
stenāḥ | adṛśran | ripavaḥ | janāsaḥ | ajñāta-ketāḥ | vṛjināḥ | abhūvan ||5.3.11||

5.3.12a ime yāmāsastvadrigabhūvanvasave vā tadidāgo avāci |
5.3.12c nāhāyamagnirabhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt ||

ime | yāmāsaḥ | tvadrik | abhūvan | vasave | vā | tat | it | āgaḥ | avāci |
na | aha | ayam | agniḥ | abhi-śastaye | naḥ | na | riṣate | vavṛdhānaḥ | parā | dāt ||5.3.12||


5.4.1a tvāmagne vasupatiṁ vasūnāmabhi pra mande adhvareṣu rājan |
5.4.1c tvayā vājaṁ vājayanto jayemābhi ṣyāma pṛtsutīrmartyānām ||

tvām | agne | vasu-patim | vasūnām | abhi | pra | mande | adhvareṣu | rājan |
tvayā | vājam | vāja-yantaḥ | jayema | abhi | syāma | pṛtsutīḥ | martyānām ||5.4.1||

5.4.2a havyavāḻagnirajaraḥ pitā no vibhurvibhāvā sudṛśīko asme |
5.4.2c sugārhapatyāḥ samiṣo didīhyasmadryaksaṁ mimīhi śravāṁsi ||

havya-vāṭ | agniḥ | ajaraḥ | pitā | naḥ | vi-bhuḥ | vibhā-vā | su-dṛśīkaḥ | asme iti |
su-gārhapatyāḥ | sam | iṣaḥ | didīhi | asmadryak | sam | mimīhi | śravāṁsi ||5.4.2||

5.4.3a viśāṁ kaviṁ viśpatiṁ mānuṣīṇāṁ śuciṁ pāvakaṁ ghṛtapṛṣṭhamagnim |
5.4.3c ni hotāraṁ viśvavidaṁ dadhidhve sa deveṣu vanate vāryāṇi ||

viśām | kavim | viśpatim | mānuṣīṇām | śucim | pāvakam | ghṛta-pṛṣṭham | agnim |
ni | hotāram | viśva-vidam | dadhidhve | saḥ | deveṣu | vanate | vāryāṇi ||5.4.3||

5.4.4a juṣasvāgna iḻayā sajoṣā yatamāno raśmibhiḥ sūryasya |
5.4.4c juṣasva naḥ samidhaṁ jātaveda ā ca devānhaviradyāya vakṣi ||

juṣasva | agne | iḻayā | sa-joṣāḥ | yatamānaḥ | raśmi-bhiḥ | sūryasya |
juṣasva | naḥ | sam-idham | jāta-vedaḥ | ā | ca | devān | haviḥ-adyāya | vakṣi ||5.4.4||

5.4.5a juṣṭo damūnā atithirduroṇa imaṁ no yajñamupa yāhi vidvān |
5.4.5c viśvā agne abhiyujo vihatyā śatrūyatāmā bharā bhojanāni ||

juṣṭaḥ | damūnāḥ | atithiḥ | duroṇe | imam | naḥ | yajñam | upa | yāhi | vidvān |
viśvāḥ | agne | abhi-yujaḥ | vi-hatya | śatru-yatām | ā | bhara | bhojanāni ||5.4.5||

5.4.6a vadhena dasyuṁ pra hi cātayasva vayaḥ kṛṇvānastanve svāyai |
5.4.6c piparṣi yatsahasasputra devāntso agne pāhi nṛtama vāje asmān ||

vedhena | dasyum | pra | hi | cātayasva | vayaḥ | kṛṇvānaḥ | tanve | svāyai |
piparṣi | yat | sahasaḥ | putra | devān | saḥ | agne | pāhi | nṛ-tama | vāje | asmān ||5.4.6||

5.4.7a vayaṁ te agna ukthairvidhema vayaṁ havyaiḥ pāvaka bhadraśoce |
5.4.7c asme rayiṁ viśvavāraṁ saminvāsme viśvāni draviṇāni dhehi ||

vayam | te | agne | ukthaiḥ | vidhema | vayam | havyaiḥ | pāvaka | bhadra-śoce |
asme iti | rayim | viśva-vāram | sam | inva | asme iti | viśvāni | draviṇāni | dhehi ||5.4.7||

5.4.8a asmākamagne adhvaraṁ juṣasva sahasaḥ sūno triṣadhastha havyam |
5.4.8c vayaṁ deveṣu sukṛtaḥ syāma śarmaṇā nastrivarūthena pāhi ||

asmākam | agne | adhvaram | juṣasva | sahasaḥ | sūno iti | tri-sadhastha | havyam |
vayam | deveṣu | su-kṛtaḥ | syāma | śarmaṇā | naḥ | tri-varūthena | pāhi ||5.4.8||

5.4.9a viśvāni no durgahā jātavedaḥ sindhuṁ na nāvā duritāti parṣi |
5.4.9c agne atrivannamasā gṛṇāno'smākaṁ bodhyavitā tanūnām ||

viśvāni | naḥ | duḥ-gahā | jāta-vedaḥ | sindhum | na | nāvā | duḥ-itā | ati | parṣi |
agne | atri-vat | namasā | gṛṇānaḥ | asmākam | bodhi | avitā | tanūnām ||5.4.9||

5.4.10a yastvā hṛdā kīriṇā manyamāno'martyaṁ martyo johavīmi |
5.4.10c jātavedo yaśo asmāsu dhehi prajābhiragne amṛtatvamaśyām ||

yaḥ | tvā | hṛdā | kīriṇā | manyamānaḥ | amartyam | martyaḥ | johavīmi |
jāta-vedaḥ | yaśaḥ | asmāsu | dhehi | pra-jābhiḥ | agne | amṛta-tvam | aśyām ||5.4.10||

5.4.11a yasmai tvaṁ sukṛte jātaveda u lokamagne kṛṇavaḥ syonam |
5.4.11c aśvinaṁ sa putriṇaṁ vīravantaṁ gomantaṁ rayiṁ naśate svasti ||

yasmai | tvam | su-kṛte | jāta-vedaḥ | ūm̐ iti | lokam | agne | kṛṇavaḥ | syonam |
aśvinam | saḥ | putriṇam | vīra-vantam | go-mantam | rayim | naśate | svasti ||5.4.11||


5.5.1a susamiddhāya śociṣe ghṛtaṁ tīvraṁ juhotana |
5.5.1c agnaye jātavedase ||

su-samiddhāya | śociṣe | ghṛtam | tīvram | juhotana |
agnaye | jāta-vedase ||5.5.1||

5.5.2a narāśaṁsaḥ suṣūdatīmaṁ yajñamadābhyaḥ |
5.5.2c kavirhi madhuhastyaḥ ||

narāśaṁsaḥ | susūdati | imam | yajñam | adābhyaḥ |
kaviḥ | hi | madhu-hastyaḥ ||5.5.2||

5.5.3a īḻito agna ā vahendraṁ citramiha priyam |
5.5.3c sukhai rathebhirūtaye ||

īḻitaḥ | agne | ā | vaha | indram | citram | iha | priyam |
su-khaiḥ | rathebhiḥ | ūtaye ||5.5.3||

5.5.4a ūrṇamradā vi prathasvābhyarkā anūṣata |
5.5.4c bhavā naḥ śubhra sātaye ||

ūrṇa-mradāḥ | vi | prathasva | abhi | arkāḥ | anūṣata |
bhava | naḥ | śubhra | sātaye ||5.5.4||

5.5.5a devīrdvāro vi śrayadhvaṁ suprāyaṇā na ūtaye |
5.5.5c prapra yajñaṁ pṛṇītana ||

devīḥ | dvāraḥ | vi | śrayadhvam | supra-ayanāḥ | naḥ | ūtaye |
pra-pra | yajñam | pṛṇītana ||5.5.5||

5.5.6a supratīke vayovṛdhā yahvī ṛtasya mātarā |
5.5.6c doṣāmuṣāsamīmahe ||

supratīke iti su-pratīke | vayaḥ-vṛdhā | yahvī iti | ṛtasya | mātarā |
doṣām | uṣasam | īmahe ||5.5.6||

5.5.7a vātasya patmannīḻitā daivyā hotārā manuṣaḥ |
5.5.7c imaṁ no yajñamā gatam ||

vātasya | patman | īḻitā | daivyā | hotārā | manuṣaḥ |
imam | naḥ | yajñam | ā | gatam ||5.5.7||

5.5.8a iḻā sarasvatī mahī tisro devīrmayobhuvaḥ |
5.5.8b barhiḥ sīdantvasridhaḥ ||

iḻā | sarasvatī | mahī | tisraḥ | devīḥ | mayaḥ-bhuvaḥ |
barhiḥ | sīdantu | asridhaḥ ||5.5.8||

5.5.9a śivastvaṣṭarihā gahi vibhuḥ poṣa uta tmanā |
5.5.9c yajñeyajñe na udava ||

śivaḥ | tvaṣṭaḥ | iha | ā | gahi | vi-bhuḥ | poṣe | uta | tmanā |
yajñe-yajñe | naḥ | ut | ava ||5.5.9||

5.5.10a yatra vettha vanaspate devānāṁ guhyā nāmāni |
5.5.10c tatra havyāni gāmaya ||

yatra | vettha | vanaspate | devānām | guhyā | nāmāni |
tatra | havyāni | gamaya ||5.5.10||

5.5.11a svāhāgnaye varuṇāya svāhendrāya marudbhyaḥ |
5.5.11c svāhā devebhyo haviḥ ||

svāhā | agnaye | varuṇāya | svāhā | indrāya | marut-bhyaḥ |
svāhā | devebhyaḥ | haviḥ ||5.5.11||


5.6.1a agniṁ taṁ manye yo vasurastaṁ yaṁ yanti dhenavaḥ |
5.6.1c astamarvanta āśavo'staṁ nityāso vājina iṣaṁ stotṛbhya ā bhara ||

agnim | tam | manye | yaḥ | vasuḥ | astam | yam | yanti | dhenavaḥ |
astam | arvantaḥ | āśavaḥ | astam | nityāsaḥ | vājinaḥ | iṣam | stotṛ-bhyaḥ | ā | bhara ||5.6.1||

5.6.2a so agniryo vasurgṛṇe saṁ yamāyanti dhenavaḥ |
5.6.2c samarvanto raghudruvaḥ saṁ sujātāsaḥ sūraya iṣaṁ stotṛbhya ā bhara ||

saḥ | agniḥ | yaḥ | vasuḥ | gṛṇe | sam | yam | ā-yanti | dhenavaḥ |
sam | arvantaḥ | raghu-druvaḥ | sam | su-jātāsaḥ | sūraya | iṣam | stotṛ-bhyaḥ | ā | bhara ||5.6.2||

5.6.3a agnirhi vājinaṁ viśe dadāti viśvacarṣaṇiḥ |
5.6.3c agnī rāye svābhuvaṁ sa prīto yāti vāryamiṣaṁ stotṛbhya ā bhara ||

agniḥ | hi | vājinam | viśe | dadāti | viśva-carṣaṇiḥ |
agniḥ | rāye | su-ābhuvam | saḥ | prītaḥ | yāti | vāryam | iṣam | stotṛ-bhyaḥ | ā | bhara ||5.6.3||

5.6.4a ā te agna idhīmahi dyumantaṁ devājaram |
5.6.4c yaddha syā te panīyasī samiddīdayati dyavīṣaṁ stotṛbhya ā bhara ||

ā | te | agne | idhīmahi | dyu-mantam | deva | ajaram |
yat | ha | syā | te | panīyasī | sam-it | dīdayati | dyavi | iṣam | stotṛ-bhyaḥ | ā | bhara ||5.6.4||

5.6.5a ā te agna ṛcā haviḥ śukrasya śociṣaspate |
5.6.5c suścandra dasma viśpate havyavāṭ tubhyaṁ hūyata iṣaṁ stotṛbhya ā bhara ||

ā | te | agne | ṛcā | haviḥ | śukrasya | śociṣaḥ | pate |
su-candra | dasma | viśpate | havya-vāṭ | tubhyam | hūyate | iṣam | stotṛ-bhyaḥ | ā | bhara ||5.6.5||

5.6.6a pro tye agnayo'gniṣu viśvaṁ puṣyanti vāryam |
5.6.6c te hinvire ta invire ta iṣaṇyantyānuṣagiṣaṁ stotṛbhya ā bhara ||

pro iti | tye | agnayaḥ | agniṣu | viśvam | puṣyanti | vāryam |
te | hinvire | te | invire | te | iṣaṇyanti | ānuṣak | iṣam | stotṛ-bhyaḥ | ā | bhara ||5.6.6||

5.6.7a tava tye agne arcayo mahi vrādhanta vājinaḥ |
5.6.7c ye patvabhiḥ śaphānāṁ vrajā bhuranta gonāmiṣaṁ stotṛbhya ā bhara ||

tava | tye | agne | arcayaḥ | mahi | vrādhanta | vājinaḥ |
ye | patva-bhiḥ | śaphānām | vrajā | bhuranta | gonām | iṣam | stotṛ-bhyaḥ | ā | bhara ||5.6.7||

5.6.8a navā no agna ā bhara stotṛbhyaḥ sukṣitīriṣaḥ |
5.6.8c te syāma ya ānṛcustvādūtāso damedama iṣaṁ stotṛbhya ā bhara ||

navāḥ | naḥ | agne | ā | bhara | stotṛ-bhyaḥ | su-kṣitīḥ | iṣaḥ |
te | syāma | ye | ānṛcuḥ | tvā-dūtāsaḥ | dame-dame | iṣam | stotṛ-bhyaḥ | ā | bhara ||5.6.8||

5.6.9a ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani |
5.6.9c uto na utpupūryā uktheṣu śavasaspata iṣaṁ stotṛbhya ā bhara ||

ubhe iti | su-candra | sarpiṣaḥ | darvī iti | śrīṇīṣe | āsani |
uto iti | naḥ | ut | pupūryāḥ | uktheṣu | śavasaḥ | pate | iṣam | stotṛ-bhyaḥ | ā | bhara ||5.6.9||

5.6.10a evām̐ agnimajuryamurgīrbhiryajñebhirānuṣak |
5.6.10c dadhadasme suvīryamuta tyadāśvaśvyamiṣaṁ stotṛbhya ā bhara ||

eva | agnim | ajuryamuḥ | gīḥ-bhiḥ | yajñebhiḥ | ānuṣak |
dadhat | asme iti | su-vīryam | uta | tyat | āśu-aśvyam | iṣam | stotṛ-bhyaḥ | ā | bhara ||5.6.10||


5.7.1a sakhāyaḥ saṁ vaḥ samyañcamiṣaṁ stomaṁ cāgnaye |
5.7.1c varṣiṣṭhāya kṣitīnāmūrjo naptre sahasvate ||

sakhāyaḥ | sam | vaḥ | samyañcam | iṣam | stomam | ca | agnaye |
varṣiṣṭhāya | kṣitīnām | ūrjaḥ | naptre | sahasvate ||5.7.1||

5.7.2a kutrā cidyasya samṛtau raṇvā naro nṛṣadane |
5.7.2c arhantaścidyamindhate saṁjanayanti jantavaḥ ||

kutra | cit | yasya | sam-ṛtau | raṇvāḥ | naraḥ | nṛ-sadane |
arhantaḥ | cit | yam | indhate | sam-janayanti | jantavaḥ ||5.7.2||

5.7.3a saṁ yadiṣo vanāmahe saṁ havyā mānuṣāṇām |
5.7.3c uta dyumnasya śavasa ṛtasya raśmimā dade ||

sam | yat | iṣaḥ | vanāmahe | sam | havyā | mānuṣāṇām |
uta | dyumnasya | śavasā | ṛtasya | raśmim | ā | dade ||5.7.3||

5.7.4a sa smā kṛṇoti ketumā naktaṁ ciddūra ā sate |
5.7.4c pāvako yadvanaspatīnpra smā minātyajaraḥ ||

saḥ | sma | kṛṇoti | ketum | ā | naktam | cit | dūre | ā | sate |
pāvakaḥ | yat | vanaspatīn | pra | sma | mināti | ajaraḥ ||5.7.4||

5.7.5a ava sma yasya veṣaṇe svedaṁ pathiṣu juhvati |
5.7.5c abhīmaha svajenyaṁ bhūmā pṛṣṭheva ruruhuḥ ||

ava | sma | yasya | veṣaṇe | svedam | pathiṣu | juhvati |
abhi | īm | aha | sva-jenyam | bhūma | pṛṣṭhā-iva | ruruhuḥ ||5.7.5||

5.7.6a yaṁ martyaḥ puruspṛhaṁ vidadviśvasya dhāyase |
5.7.6c pra svādanaṁ pitūnāmastatātiṁ cidāyave ||

yam | martyaḥ | puru-spṛham | vidat | viśvasya | dhāyase |
pra | svādanam | pitūnām | asta-tātim | cit | āyave ||5.7.6||

5.7.7a sa hi ṣmā dhanvākṣitaṁ dātā na dātyā paśuḥ |
5.7.7c hiriśmaśruḥ śucidannṛbhuranibhṛṣṭataviṣiḥ ||

saḥ | hi | sma | dhanva | ā-kṣitam | dātā | na | dāti | ā | paśuḥ |
hiri-śmaśruḥ | śuci-dan | ṛbhuḥ | anibhṛṣṭa-taviṣiḥ ||5.7.7||

5.7.8a śuciḥ ṣma yasmā atrivatpra svadhitīva rīyate |
5.7.8c suṣūrasūta mātā krāṇā yadānaśe bhagam ||

śuciḥ | sma | yasmai | atri-vat | pra | svadhitiḥ-iva | rīyate |
su-sūḥ | asūta | mātā | krāṇā | yat | ānaśe | bhagam ||5.7.8||

5.7.9a ā yaste sarpirāsute'gne śamasti dhāyase |
5.7.9c aiṣu dyumnamuta śrava ā cittaṁ martyeṣu dhāḥ ||

ā | yaḥ | te | sarpiḥ-āsute | agne | śam | asti | dhāyase |
ā | eṣu | dyumnam | uta | śravaḥ | ā | cittam | martyeṣu | dhāḥ ||5.7.9||

5.7.10a iti cinmanyumadhrijastvādātamā paśuṁ dade |
5.7.10c ādagne apṛṇato'triḥ sāsahyāddasyūniṣaḥ sāsahyānnṝn ||

iti | cit | manyum | adhrijaḥ | tvā-dātam | ā | paśum | dade |
āt | agne | apṛṇataḥ | atriḥ | sasahyāt | dasyūn | iṣaḥ | sasahyāt | nṝn ||5.7.10||


5.8.1a tvāmagna ṛtāyavaḥ samīdhire pratnaṁ pratnāsa ūtaye sahaskṛta |
5.8.1c puruścandraṁ yajataṁ viśvadhāyasaṁ damūnasaṁ gṛhapatiṁ vareṇyam ||

tvām | agne | ṛta-yavaḥ | sam | īdhire | pratnam | pratnāsaḥ | ūtaye | sahaḥ-kṛta |
puru-candram | yajatam | viśva-dhāyasam | damūnasam | gṛha-patim | vareṇyam ||5.8.1||

5.8.2a tvāmagne atithiṁ pūrvyaṁ viśaḥ śociṣkeśaṁ gṛhapatiṁ ni ṣedire |
5.8.2c bṛhatketuṁ pururūpaṁ dhanaspṛtaṁ suśarmāṇaṁ svavasaṁ jaradviṣam ||

tvām | agne | atithim | pūrvyam | viśaḥ | śociḥ-keśam | gṛha-patim | ni | sedire |
bṛhat-ketum | puru-rūpam | dhana-spṛtam | su-śarmāṇam | su-avasam | jarat-viṣam ||5.8.2||

5.8.3a tvāmagne mānuṣīrīḻate viśo hotrāvidaṁ viviciṁ ratnadhātamam |
5.8.3c guhā santaṁ subhaga viśvadarśataṁ tuviṣvaṇasaṁ suyajaṁ ghṛtaśriyam ||

tvām | agne | mānuṣīḥ | īḻate | viśaḥ | hotrā-vidam | vivicim | ratna-dhātamam |
guhā | santam | su-bhaga | viśva-darśatam | tuvi-svaṇasam | su-yajam | ghṛta-śriyam ||5.8.3||

5.8.4a tvāmagne dharṇasiṁ viśvadhā vayaṁ gīrbhirgṛṇanto namasopa sedima |
5.8.4c sa no juṣasva samidhāno aṅgiro devo martasya yaśasā sudītibhiḥ ||

tvām | agne | dharṇasim | viśvadhā | vayam | gīḥ-bhiḥ | gṛṇantaḥ | namasā | upa | sedima |
saḥ | naḥ | juṣasva | sam-idhānaḥ | aṅgiraḥ | devaḥ | martasya | yaśasā | sudīti-bhiḥ ||5.8.4||

5.8.5a tvamagne pururūpo viśeviśe vayo dadhāsi pratnathā puruṣṭuta |
5.8.5c purūṇyannā sahasā vi rājasi tviṣiḥ sā te titviṣāṇasya nādhṛṣe ||

tvam | agne | puru-rūpaḥ | viśe-viśe | vayaḥ | dadhāsi | pratna-thā | puru-stuta |
purūṇi | annā | sahasā | vi | rājasi | tviṣiḥ | sā | te | titviṣāṇasya | na | ā-dhṛṣe ||5.8.5||

5.8.6a tvāmagne samidhānaṁ yaviṣṭhya devā dūtaṁ cakrire havyavāhanam |
5.8.6c urujrayasaṁ ghṛtayonimāhutaṁ tveṣaṁ cakṣurdadhire codayanmati ||

tvām | agne | sam-idhānam | yaviṣṭhya | devāḥ | dūtam | cakrire | havya-vāhanam |
uru-jrayasam | ghṛta-yonim | ā-hutam | tveṣam | cakṣuḥ | dadhire | codayat-mati ||5.8.6||

5.8.7a tvāmagne pradiva āhutaṁ ghṛtaiḥ sumnāyavaḥ suṣamidhā samīdhire |
5.8.7c sa vāvṛdhāna oṣadhībhirukṣito'bhi jrayāṁsi pārthivā vi tiṣṭhase ||

tvām | agne | pra-divaḥ | ā-hutam | ghṛtaiḥ | sumna-yavaḥ | su-samidhā | sam | īdhire |
saḥ | vavṛdhānaḥ | oṣadhībhiḥ | ukṣitaḥ | abhi | jrayāṁsi | pārthivā | vi | tiṣṭhase ||5.8.7||


5.9.1a tvāmagne haviṣmanto devaṁ martāsa īḻate |
5.9.1c manye tvā jātavedasaṁ sa havyā vakṣyānuṣak ||

tvām | agne | haviṣmantaḥ | devam | martāsaḥ | īḻate |
manye | tvā | jāta-vedasam | saḥ | havyā | vakṣi | ānuṣak ||5.9.1||

5.9.2a agnirhotā dāsvataḥ kṣayasya vṛktabarhiṣaḥ |
5.9.2c saṁ yajñāsaścaranti yaṁ saṁ vājāsaḥ śravasyavaḥ ||

agniḥ | hotā | dāsvataḥ | kṣayasya | vṛkta-barhiṣaḥ |
sam | yajñāsaḥ | caranti | yam | sam | vājāsaḥ | śravasyavaḥ ||5.9.2||

5.9.3a uta sma yaṁ śiśuṁ yathā navaṁ janiṣṭāraṇī |
5.9.3c dhartāraṁ mānuṣīṇāṁ viśāmagniṁ svadhvaram ||

uta | sma | yam | śiśum | yathā | navam | janiṣṭa | araṇī iti |
dhartāram | mānuṣīṇām | viśām | agnim | su-adhvaram ||5.9.3||

5.9.4a uta sma durgṛbhīyase putro na hvāryāṇām |
5.9.4c purū yo dagdhāsi vanāgne paśurna yavase ||

uta | sma | duḥ-gṛbhīyase | putraḥ | na | hvāryāṇām |
puru | yaḥ | dagdhā | asi | vanā | agne | paśuḥ | na | yavase ||5.9.4||

5.9.5a adha sma yasyārcayaḥ samyaksaṁyanti dhūminaḥ |
5.9.5c yadīmaha trito divyupa dhmāteva dhamati śiśīte dhmātarī yathā ||

adha | sma | yasya | arcayaḥ | samyak | sam-yanti | dhūminaḥ |
yat | īm | aha | tritaḥ | divi | upa | dhmātā-iva | dhamati | śiśīte | dhmātari | yathā ||5.9.5||

5.9.6a tavāhamagna ūtibhirmitrasya ca praśastibhiḥ |
5.9.6c dveṣoyuto na duritā turyāma martyānām ||

tava | aham | agne | ūti-bhiḥ | mitrasya | ca | praśasti-bhiḥ |
dveṣaḥ-yutaḥ | na | duḥ-itā | turyāma | martyānām ||5.9.6||

5.9.7a taṁ no agne abhī naro rayiṁ sahasva ā bhara |
5.9.7c sa kṣepayatsa poṣayadbhuvadvājasya sātaya utaidhi pṛt-su no vṛdhe ||

tam | naḥ | agne | abhi | naraḥ | rayim | sahasvaḥ | ā | bhara |
saḥ | kṣepayat | saḥ | poṣayat | bhuvat | vājasya | sātaye | uta | edhi | pṛt-su | naḥ | vṛdhe ||5.9.7||


5.10.1a agna ojiṣṭhamā bhara dyumnamasmabhyamadhrigo |
5.10.1c pra no rāyā parīṇasā ratsi vājāya panthām ||

agne | ojiṣṭham | ā | bhara | dyumnam | asmabhyam | adhrigo ityadhri-go |
pra | naḥ | rāyā | parīṇasā | ratsi | vājāya | panthām ||5.10.1||

5.10.2a tvaṁ no agne adbhuta kratvā dakṣasya maṁhanā |
5.10.2c tve asuryamāruhatkrāṇā mitro na yajñiyaḥ ||

tvam | naḥ | agne | adbhuta | kratvā | dakṣasya | maṁhanā |
tve iti | asuryam | ā | aruhat | krāṇā | mitraḥ | na | yajñiyaḥ ||5.10.2||

5.10.3a tvaṁ no agna eṣāṁ gayaṁ puṣṭiṁ ca vardhaya |
5.10.3c ye stomebhiḥ pra sūrayo naro maghānyānaśuḥ ||

tvam | naḥ | agne | eṣām | gayam | puṣṭim | ca | vardhaya |
ye | stomebhiḥ | pra | sūrayaḥ | naraḥ | maghāni | ānaśuḥ ||5.10.3||

5.10.4a ye agne candra te giraḥ śumbhantyaśvarādhasaḥ |
5.10.4c śuṣmebhiḥ śuṣmiṇo naro divaścidyeṣāṁ bṛhatsukīrtirbodhati tmanā ||

ye | agne | candra | te | giraḥ | śumbhanti | aśva-rādhasaḥ |
śuṣmebhiḥ | śuṣmiṇaḥ | naraḥ | divaḥ | cit | yeṣām | bṛhat | su-kīrtiḥ | bodhati | tmanā ||5.10.4||

5.10.5a tava tye agne arcayo bhrājanto yanti dhṛṣṇuyā |
5.10.5c parijmāno na vidyutaḥ svāno ratho na vājayuḥ ||

tava | tye | agne | arcayaḥ | bhrājantaḥ | yanti | dhṛṣṇu-yā |
pari-jmānaḥ | na | vi-dyutaḥ | svānaḥ | rathaḥ | na | vāja-yuḥ ||5.10.5||

5.10.6a nū no agna ūtaye sabādhasaśca rātaye |
5.10.6c asmākāsaśca sūrayo viśvā āśāstarīṣaṇi ||

nu | naḥ | agne | ūtaye | sa-bādhasaḥ | ca | rātaye |
asmākāsaḥ | ca | sūrayaḥ | viśvāḥ | āśāḥ | tarīṣaṇi ||5.10.6||

5.10.7a tvaṁ no agne aṅgiraḥ stutaḥ stavāna ā bhara |
5.10.7c hotarvibhvāsahaṁ rayiṁ stotṛbhyaḥ stavase ca na utaidhi pṛtsu no vṛdhe ||

tvam | naḥ | agne | aṅgiraḥ | stutaḥ | stavānaḥ | ā | bhara |
hotaḥ | vibhva-saham | rayim | stotṛ-bhyaḥ | stavase | ca | naḥ | uta | edhi | pṛt-su | naḥ | vṛdhe ||5.10.7||


5.11.1a janasya gopā ajaniṣṭa jāgṛviragniḥ sudakṣaḥ suvitāya navyase |
5.11.1c ghṛtapratīko bṛhatā divispṛśā dyumadvi bhāti bharatebhyaḥ śuciḥ ||

janasya | gopāḥ | ajaniṣṭa | jāgṛviḥ | agniḥ | su-dakṣaḥ | suvitāya | navyase |
ghṛta-pratīkaḥ | bṛhatā | divi-spṛśā | dyu-mat | vi | bhāti | bharatebhyaḥ | śuciḥ ||5.11.1||

5.11.2a yajñasya ketuṁ prathamaṁ purohitamagniṁ narastriṣadhasthe samīdhire |
5.11.2c indreṇa devaiḥ sarathaṁ sa barhiṣi sīdanni hotā yajathāya sukratuḥ ||

yajñasya | ketum | prathamam | puraḥ-hitam | agnim | naraḥ | tri-sadhasthe | sam | īdhire |
indreṇa | devaiḥ | sa-ratham | saḥ | barhiṣi | sīdat | ni | hotā | yajathāya | su-kratuḥ ||5.11.2||

5.11.3a asaṁmṛṣṭo jāyase mātroḥ śucirmandraḥ kavirudatiṣṭho vivasvataḥ |
5.11.3c ghṛtena tvāvardhayannagna āhuta dhūmaste keturabhavaddivi śritaḥ ||

asam-mṛṣṭaḥ | jāyase | mātroḥ | śuciḥ | mandraḥ | kaviḥ | ut | atiṣṭhaḥ | vivasvataḥ |
ghṛtena | tvā | avardhayan | agne | ā-huta | dhūmaḥ | te | ketuḥ | abhavat | divi | śritaḥ ||5.11.3||

5.11.4a agnirno yajñamupa vetu sādhuyāgniṁ naro vi bharante gṛhegṛhe |
5.11.4c agnirdūto abhavaddhavyavāhano'gniṁ vṛṇānā vṛṇate kavikratum ||

agniḥ | naḥ | yajñam | upa | vetu | sādhu-yā | agnim | naraḥ | vi | bharante | gṛhe-gṛhe |
agniḥ | dūtaḥ | abhavat | havya-vāhanaḥ | agnim | vṛṇānāḥ | vṛṇate | kavi-kratum ||5.11.4||

5.11.5a tubhyedamagne madhumattamaṁ vacastubhyaṁ manīṣā iyamastu śaṁ hṛde |
5.11.5c tvāṁ giraḥ sindhumivāvanīrmahīrā pṛṇanti śavasā vardhayanti ca ||

tubhya | idam | agne | madhumat-tamam | vacaḥ | tubhyam | manīṣā | iyam | astu | śam | hṛde |
tvām | giraḥ | sindhum-iva | avanīḥ | mahīḥ | ā | pṛṇanti | śavasā | vardhayanti | ca ||5.11.5||

5.11.6a tvāmagne aṅgiraso guhā hitamanvavindañchiśriyāṇaṁ vanevane |
5.11.6c sa jāyase mathyamānaḥ saho mahattvāmāhuḥ sahasasputramaṅgiraḥ ||

tvām | agne | aṅgirasaḥ | guhā | hitam | anu | avindan | śiśriyāṇam | vane-vane |
saḥ | jāyase | mathyamānaḥ | sahaḥ | mahat | tvām | āhuḥ | sahasaḥ | putram | aṅgiraḥ ||5.11.6||


5.12.1a prāgnaye bṛhate yajñiyāya ṛtasya vṛṣṇe asurāya manma |
5.12.1c ghṛtaṁ na yajña āsye supūtaṁ giraṁ bhare vṛṣabhāya pratīcīm ||

pra | agnaye | bṛhate | yajñiyāya | ṛtasya | vṛṣṇe | asurāya | manma |
ghṛtam | na | yajñe | āsye | su-pūtam | giram | bhare | vṛṣabhāya | pratīcīm ||5.12.1||

5.12.2a ṛtaṁ cikitva ṛtamiccikiddhyṛtasya dhārā anu tṛndhi pūrvīḥ |
5.12.2c nāhaṁ yātuṁ sahasā na dvayena ṛtaṁ sapāmyaruṣasya vṛṣṇaḥ ||

ṛtam | cikitvaḥ | ṛtam | it | cikiddhi | ṛtasya | dhārāḥ | anu | tṛndhi | pūrvīḥ |
na | aham | yātum | sahasā | na | dvayena | ṛtam | sapāmi | aruṣasya | vṛṣṇaḥ ||5.12.2||

5.12.3a kayā no agna ṛtayannṛtena bhuvo navedā ucathasya navyaḥ |
5.12.3c vedā me deva ṛtupā ṛtūnāṁ nāhaṁ patiṁ saniturasya rāyaḥ ||

kayā | naḥ | agne | ṛtayan | ṛtena | bhuvaḥ | navedāḥ | ucathasya | navyaḥ |
veda | me | devaḥ | ṛtu-pāḥ | ṛtūnām | na | aham | patim | sanituḥ | asya | rāyaḥ ||5.12.3||

5.12.4a ke te agne ripave bandhanāsaḥ ke pāyavaḥ saniṣanta dyumantaḥ |
5.12.4c ke dhāsimagne anṛtasya pānti ka āsato vacasaḥ santi gopāḥ ||

ke | te | agne | ripave | bandhanāsaḥ | ke | pāyavaḥ | saniṣanta | dyu-mantaḥ |
ke | dhāsim | agne | anṛtasya | pānti | ke | asataḥ | vacasaḥ | santi | gopāḥ ||5.12.4||

5.12.5a sakhāyaste viṣuṇā agna ete śivāsaḥ santo aśivā abhūvan |
5.12.5c adhūrṣata svayamete vacobhirṛjūyate vṛjināni bruvantaḥ ||

sakhāyaḥ | te | viṣuṇāḥ | agne | ete | śivāsaḥ | santaḥ | aśivāḥ | abhūvan |
adhūrṣata | svayam | ete | vacaḥ-bhiḥ | ṛju-yate | vṛjināni | bruvantaḥ ||5.12.5||

5.12.6a yaste agne namasā yajñamīṭṭa ṛtaṁ sa pātyaruṣasya vṛṣṇaḥ |
5.12.6c tasya kṣayaḥ pṛthurā sādhuretu prasarsrāṇasya nahuṣasya śeṣaḥ ||

yaḥ | te | agne | namasā | yajñam | īṭṭe | ṛtam | saḥ | pāti | aruṣasya | vṛṣṇaḥ |
tasya | kṣayaḥ | pṛthuḥ | ā | sādhuḥ | etu | pra-sarsrāṇasya | nahuṣasya | śeṣaḥ ||5.12.6||


5.13.1a arcantastvā havāmahe'rcantaḥ samidhīmahi |
5.13.1c agne arcanta ūtaye ||

arcantaḥ | tvā | havāmahe | arcantaḥ | sam | idhīmahi |
agne | arcantaḥ | ūtaye ||5.13.1||

5.13.2a agneḥ stomaṁ manāmahe sidhramadya divispṛśaḥ |
5.13.2c devasya draviṇasyavaḥ ||

agneḥ | stomam | manāmahe | sidhram | adya | divi-spṛśaḥ |
devasya | draviṇasyavaḥ ||5.13.2||

5.13.3a agnirjuṣata no giro hotā yo mānuṣeṣvā |
5.13.3c sa yakṣaddaivyaṁ janam ||

agniḥ | juṣata | naḥ | giraḥ | hotā | yaḥ | mānuṣeṣu | ā |
saḥ | yakṣat | daivyam | janam ||5.13.3||

5.13.4a tvamagne saprathā asi juṣṭo hotā vareṇyaḥ |
5.13.4c tvayā yajñaṁ vi tanvate ||

tvam | agne | sa-prathāḥ | asi | juṣṭaḥ | hotā | vareṇyaḥ |
tvayā | yajñam | vi | tanvate ||5.13.4||

5.13.5a tvāmagne vājasātamaṁ viprā vardhanti suṣṭutam |
5.13.5c sa no rāsva suvīryam ||

tvām | agne | vāja-sātamam | viprāḥ | vardhanti | su-stutam |
saḥ | naḥ | rāsva | su-vīryam ||5.13.5||

5.13.6a agne nemirarām̐ iva devām̐stvaṁ paribhūrasi |
5.13.6c ā rādhaścitramṛñjase ||

agne | nemiḥ | arān-iva | devān | tvam | pari-bhūḥ | asi |
ā | rādhaḥ | citram | ṛñjase ||5.13.6||


5.14.1a agniṁ stomena bodhaya samidhāno amartyam |
5.14.1c havyā deveṣu no dadhat ||

agnim | stomena | bodhaya | sam-idhānaḥ | amartyam |
havyā | deveṣu | naḥ | dadhat ||5.14.1||

5.14.2a tamadhvareṣvīḻate devaṁ martā amartyam |
5.14.2c yajiṣṭhaṁ mānuṣe jane ||

tam | adhvareṣu | īḻate | devam | martāḥ | amartyam |
yajiṣṭham | mānuṣe | jane ||5.14.2||

5.14.3a taṁ hi śaśvanta īḻate srucā devaṁ ghṛtaścutā |
5.14.3c agniṁ havyāya voḻhave ||

tam | hi | śaśvantaḥ | īḻate | srucā | devam | ghṛta-ścutā |
agnim | havyāya | voḻhave ||5.14.3||

5.14.4a agnirjāto arocata ghnandasyūñjyotiṣā tamaḥ |
5.14.4c avindadgā apaḥ svaḥ ||

agniḥ | jātaḥ | arocata | ghnan | dasyūn | jyotiṣā | tamaḥ |
avindat | gāḥ | apaḥ | svariti svaḥ ||5.14.4||

5.14.5a agnimīḻenyaṁ kaviṁ ghṛtapṛṣṭhaṁ saparyata |
5.14.5c vetu me śṛṇavaddhavam ||

agnim | īḻenyam | kavim | ghṛta-pṛṣṭham | saparyata |
vetu | me | śṛṇavat | havam ||5.14.5||

5.14.6a agniṁ ghṛtena vāvṛdhuḥ stomebhirviśvacarṣaṇim |
5.14.6c svādhībhirvacasyubhiḥ ||

agnim | ghṛtena | vavṛdhuḥ | stomebhiḥ | viśva-carṣaṇim |
su-ādhībhiḥ | vacasyu-bhiḥ ||5.14.6||


5.15.1a pra vedhase kavaye vedyāya giraṁ bhare yaśase pūrvyāya |
5.15.1c ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo agniḥ ||

pra | vedhase | kavaye | vedyāya | giram | bhare | yaśase | pūrvyāya |
ghṛta-prasattaḥ | asuraḥ | su-śevaḥ | rāyaḥ | dhartā | dharuṇaḥ | vasvaḥ | agniḥ ||5.15.1||

5.15.2a ṛtena ṛtaṁ dharuṇaṁ dhārayanta yajñasya śāke parame vyoman |
5.15.2c divo dharmandharuṇe seduṣo nṝñjātairajātām̐ abhi ye nanakṣuḥ ||

ṛtena | ṛtam | dharuṇam | dhārayanta | yajñasya | śoke | parame | vi-oman |
divaḥ | dharman | dharuṇe | seduṣaḥ | nṝn | jātaiḥ | ajātān | abhi | ye | nanakṣuḥ ||5.15.2||

5.15.3a aṅhoyuvastanvastanvate vi vayo mahadduṣṭaraṁ pūrvyāya |
5.15.3c sa saṁvato navajātastuturyātsiṅhaṁ na kruddhamabhitaḥ pari ṣṭhuḥ ||

aṁhaḥ-yuvaḥ | tanvaḥ | tanvate | vi | vayaḥ | mahat | dustaram | pūrvyāya |
saḥ | sam-vataḥ | nava-jātaḥ | tuturyāt | siṁham | na | kruddham | abhitaḥ | pari | sthuḥ ||5.15.3||

5.15.4a māteva yadbharase paprathāno janaṁjanaṁ dhāyase cakṣase ca |
5.15.4c vayovayo jarase yaddadhānaḥ pari tmanā viṣurūpo jigāsi ||

mātā-iva | yat | bharase | paprathānaḥ | janam-janam | dhāyase | cakṣase | ca |
vayaḥ-vayaḥ | jarase | yat | dadhānaḥ | pari | tmanā | viṣu-rūpaḥ | jigāsi ||5.15.4||

5.15.5a vājo nu te śavasaspātvantamuruṁ doghaṁ dharuṇaṁ deva rāyaḥ |
5.15.5c padaṁ na tāyurguhā dadhāno maho rāye citayannatrimaspaḥ ||

vājaḥ | nu | te | śavasaḥ | pātu | antam | urum | dogham | dharuṇam | deva | rāyaḥ |
padam | na | tāyuḥ | guhā | dadhānaḥ | mahaḥ | rāye | citayan | atrim | asparityaspaḥ ||5.15.5||


5.16.1a bṛhadvayo hi bhānave'rcā devāyāgnaye |
5.16.1c yaṁ mitraṁ na praśastibhirmartāso dadhire puraḥ ||

bṛhat | vayaḥ | hi | bhānave | arca | devāya | agnaye |
yam | mitram | na | praśasti-bhiḥ | martāsaḥ | dadhire | puraḥ ||5.16.1||

5.16.2a sa hi dyubhirjanānāṁ hotā dakṣasya bāhvoḥ |
5.16.2c vi havyamagnirānuṣagbhago na vāramṛṇvati ||

saḥ | hi | dyu-bhiḥ | janānām | hotā | dakṣasya | bāhvoḥ |
vi | havyam | agniḥ | ānuṣak | bhagaḥ | na | vāram | ṛṇvati ||5.16.2||

5.16.3a asya stome maghonaḥ sakhye vṛddhaśociṣaḥ |
5.16.3c viśvā yasmintuviṣvaṇi samarye śuṣmamādadhuḥ ||

asya | stome | maghonaḥ | sakhye | vṛddha-śociṣaḥ |
viśvā | yasmin | tuvi-svaṇi | sam | arye | śuṣmam | ā-dadhuḥ ||5.16.3||

5.16.4a adhā hyagna eṣāṁ suvīryasya maṁhanā |
5.16.4c tamidyahvaṁ na rodasī pari śravo babhūvatuḥ ||

adha | hi | agne | eṣām | su-vīryasya | maṁhanā |
tam | it | yahvam | na | rodasī iti | pari | śravaḥ | babhūvatuḥ ||5.16.4||

5.16.5a nū na ehi vāryamagne gṛṇāna ā bhara |
5.16.5c ye vayaṁ ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe ||

nu | naḥ | ā | ihi | vāryam | agne | gṛṇānaḥ | ā | bhara |
ye | vayam | ye | ca | sūrayaḥ | svasti | dhāmahe | sacā | uta | edhi | pṛt-su | naḥ | vṛdhe ||5.16.5||


5.17.1a ā yajñairdeva martya itthā tavyāṁsamūtaye |
5.17.1c agniṁ kṛte svadhvare pūrurīḻītāvase ||

ā | yajñaiḥ | deva | martyaḥ | itthā | tavyāṁsam | ūtaye |
agnim | kṛte | su-adhvare | pūruḥ | īḻīta | avase ||5.17.1||

5.17.2a asya hi svayaśastara āsā vidharmanmanyase |
5.17.2c taṁ nākaṁ citraśociṣaṁ mandraṁ paro manīṣayā ||

asya | hi | svayaśaḥ-taraḥ | āsā | vi-dharman | manyase |
tam | nākam | citra-śociṣam | mandram | paraḥ | manīṣayā ||5.17.2||

5.17.3a asya vāsā u arciṣā ya āyukta tujā girā |
5.17.3c divo na yasya retasā bṛhacchocantyarcayaḥ ||

asya | vai | asau | ūm̐ iti | arciṣā | yaḥ | ayukta | tujā | girā |
divaḥ | na | yasya | retasā | bṛhat | śocanti | arcayaḥ ||5.17.3||

5.17.4a asya kratvā vicetaso dasmasya vasu ratha ā |
5.17.4c adhā viśvāsu havyo'gnirvikṣu pra śasyate ||

asya | kratvā | vi-cetasaḥ | dasmasya | vasu | rathe | ā |
adha | viśvāsu | havyaḥ | agniḥ | vikṣu | pra | śasyate ||5.17.4||

5.17.5a nū na iddhi vāryamāsā sacanta sūrayaḥ |
5.17.5c ūrjo napādabhiṣṭaye pāhi śagdhi svastaya utaidhi pṛtsu no vṛdhe ||

nu | naḥ | it | hi | vāryam | āsā | sacanta | sūrayaḥ |
ūrjaḥ | napāt | abhiṣṭaye | pāhi | śagdhi | svastaye | uta | edhi | pṛt-su | naḥ | vṛdhe ||5.17.5||


5.18.1a prātaragniḥ purupriyo viśaḥ stavetātithiḥ |
5.18.1c viśvāni yo amartyo havyā marteṣu raṇyati ||

prātaḥ | agniḥ | puru-priyaḥ | viśaḥ | staveta | atithiḥ |
viśvāni | yaḥ | amartyaḥ | havyā | marteṣu | raṇyati ||5.18.1||

5.18.2a dvitāya mṛktavāhase svasya dakṣasya maṁhanā |
5.18.2c induṁ sa dhatta ānuṣakstotā citte amartya ||

dvitāya | mṛkta-vāhase | svasya | dakṣasya | maṁhanā |
indum | saḥ | dhatte | ānuṣak | stotā | cit | te | amartya ||5.18.2||

5.18.3a taṁ vo dīrghāyuśociṣaṁ girā huve maghonām |
5.18.3c ariṣṭo yeṣāṁ ratho vyaśvadāvannīyate ||

tam | vaḥ | dīrghāyu-śociṣam | girā | huve | maghonām |
ariṣṭaḥ | yeṣām | rathaḥ | vi | aśva-dāvan | īyate ||5.18.3||

5.18.4a citrā vā yeṣu dīdhitirāsannukthā pānti ye |
5.18.4b stīrṇaṁ barhiḥ svarṇare śravāṁsi dadhire pari ||

citrā | vā | yeṣu | dīdhitiḥ | āsan | ukthā | pānti | ye |
stīrṇam | barhiḥ | svaḥ-nare | śravāṁsi | dadhire | pari ||5.18.4||

5.18.5a ye me pañcāśataṁ daduraśvānāṁ sadhastuti |
5.18.5b dyumadagne mahi śravo bṛhatkṛdhi maghonāṁ nṛvadamṛta nṛṇām ||

ye | me | pañcāśatam | daduḥ | aśvānām | sadha-stuti |
dyu-mat | agne | mahi | śravaḥ | bṛhat | kṛdhi | maghonām | nṛ-vat | amṛta | nṛṇām ||5.18.5||


5.19.1a abhyavasthāḥ pra jāyante pra vavrervavriściketa |
5.19.1c upasthe māturvi caṣṭe ||

abhi | ava-sthāḥ | pra | jāyante | pra | vavreḥ | vavriḥ | ciketa |
upa-sthe | mātuḥ | vi | caṣṭe ||5.19.1||

5.19.2a juhure vi citayanto'nimiṣaṁ nṛmṇaṁ pānti |
5.19.2c ā dṛḻhāṁ puraṁ viviśuḥ ||

juhure | vi | citayantaḥ | ani-miṣam | nṛmṇam | pānti |
ā | dṛḻhām | puram | viviśuḥ ||5.19.2||

5.19.3a ā śvaitreyasya jantavo dyumadvardhanta kṛṣṭayaḥ |
5.19.3b niṣkagrīvo bṛhaduktha enā madhvā na vājayuḥ ||

ā | śvaitreyasya | jantavaḥ | dyu-mat | vardhanta | kṛṣṭayaḥ |
niṣka-grīvaḥ | bṛhat-ukthaḥ | enā | madhvā | na | vāja-yuḥ ||5.19.3||

5.19.4a priyaṁ dugdhaṁ na kāmyamajāmi jāmyoḥ sacā |
5.19.4c gharmo na vājajaṭharo'dabdhaḥ śaśvato dabhaḥ ||

priyam | dugdham | na | kāmyam | ajāmi | jāmyoḥ | sacā |
gharmaḥ | na | vāja-jaṭharaḥ | adabdhaḥ | śaśvataḥ | dabhaḥ ||5.19.4||

5.19.5a krīḻanno raśma ā bhuvaḥ saṁ bhasmanā vāyunā vevidānaḥ |
5.19.5b tā asya sandhṛṣajo na tigmāḥ susaṁśitā vakṣyo vakṣaṇesthāḥ ||

krīḻan | naḥ | raśme | ā | bhuvaḥ | sam | bhasmanā | vāyunā | vevidānaḥ |
tāḥ | asya | san | dhṛṣajaḥ | na | tigmāḥ | su-saṁśitāḥ | vakṣyaḥ | vakṣaṇe-sthāḥ ||5.19.5||


5.20.1a yamagne vājasātama tvaṁ cinmanyase rayim |
5.20.1c taṁ no gīrbhiḥ śravāyyaṁ devatrā panayā yujam ||

yam | agne | vāja-sātama | tvam | cit | manyase | rayim |
tam | naḥ | gīḥ-bhiḥ | śravāyyam | deva-trā | panaya | yujam ||5.20.1||

5.20.2a ye agne nerayanti te vṛddhā ugrasya śavasaḥ |
5.20.2b apa dveṣo apa hvaro'nyavratasya saścire ||

ye | agne | na | īrayanti | te | vṛddhāḥ | ugrasya | śavasaḥ |
apa | dveṣaḥ | apa | hvaraḥ | anya-vratasya | saścire ||5.20.2||

5.20.3a hotāraṁ tvā vṛṇīmahe'gne dakṣasya sādhanam |
5.20.3b yajñeṣu pūrvyaṁ girā prayasvanto havāmahe ||

hotāram | tvā | vṛṇīmahe | agne | dakṣasya | sādhanam |
yajñeṣu | pūrvyam | girā | prayasvantaḥ | havāmahe ||5.20.3||

5.20.4a itthā yathā ta ūtaye sahasāvandivedive |
5.20.4b rāya ṛtāya sukrato gobhiḥ ṣyāma sadhamādo vīraiḥ syāma sadhamādaḥ ||

itthā | yathā | te | ūtaye | sahasā-van | dive-dive |
rāye | ṛtāya | sukrato iti su-krato | gobhiḥ | syāma | sadha-mādaḥ | vīraiḥ | syāma | sadha-mādaḥ ||5.20.4||


5.21.1a manuṣvattvā ni dhīmahi manuṣvatsamidhīmahi |
5.21.1c agne manuṣvadaṅgiro devāndevayate yaja ||

manuṣvat | tvā | ni | dhīmahi | manuṣvat | sam | idhīmahi |
agne | manuṣvat | aṅgiraḥ | devān | deva-yate | yaja ||5.21.1||

5.21.2a tvaṁ hi mānuṣe jane'gne suprīta idhyase |
5.21.2c srucastvā yantyānuṣaksujāta sarpirāsute ||

tvam | hi | mānuṣe | jane | agne | su-prītaḥ | idhyase |
srucaḥ | tvā | yanti | ānuṣak | su-jāta | sarpiḥ-āsute ||5.21.2||

5.21.3a tvāṁ viśve sajoṣaso devāso dūtamakrata |
5.21.3b saparyantastvā kave yajñeṣu devamīḻate ||

tvām | viśve | sa-joṣasaḥ | devāsaḥ | dūtam | akrata |
saparyantaḥ | tvā | kave | yajñeṣu | devam | īḻate ||5.21.3||

5.21.4a devaṁ vo devayajyayāgnimīḻīta martyaḥ |
5.21.4b samiddhaḥ śukra dīdihyṛtasya yonimāsadaḥ sasasya yonimāsadaḥ ||

devam | vaḥ | deva-yajyayā | agnim | īḻīta | martyaḥ |
sam-iddhaḥ | śukra | dīdihi | ṛtasya | yonim | ā | asadaḥ | sasasya | yonim | ā | asadaḥ ||5.21.4||


5.22.1a pra viśvasāmannatrivadarcā pāvakaśociṣe |
5.22.1c yo adhvareṣvīḍyo hotā mandratamo viśi ||

pra | viśva-sāman | atri-vat | arca | pāvaka-śociṣe |
yaḥ | adhvareṣu | īḍyaḥ | hotā | mandra-tamaḥ | viśi ||5.22.1||

5.22.2a nyagniṁ jātavedasaṁ dadhātā devamṛtvijam |
5.22.2c pra yajña etvānuṣagadyā devavyacastamaḥ ||

ni | agnim | jāta-vedasam | dadhāta | devam | ṛtvijam |
pra | yajñaḥ | etu | ānuṣak | adya | devavyacaḥ-tamaḥ ||5.22.2||

5.22.3a cikitvinmanasaṁ tvā devaṁ martāsa ūtaye |
5.22.3c vareṇyasya te'vasa iyānāso amanmahi ||

cikitvit-manasam | tvā | devam | martāsaḥ | ūtaye |
vareṇyasya | te | avasaḥ | iyānāsaḥ | amanmahi ||5.22.3||

5.22.4a agne cikiddhyasya na idaṁ vacaḥ sahasya |
5.22.4c taṁ tvā suśipra daṁpate stomairvardhantyatrayo gīrbhiḥ śumbhantyatrayaḥ ||

agne | cikiddhi | asya | naḥ | idam | vacaḥ | sahasya |
tam | tvā | su-śipra | dam-pate | stomaiḥ | vardhanti | atrayaḥ | gīḥ-bhiḥ | śumbhanti | atrayaḥ ||5.22.4||


5.23.1a agne sahantamā bhara dyumnasya prāsahā rayim |
5.23.1c viśvā yaścarṣaṇīrabhyāsā vājeṣu sāsahat ||

agne | sahantam | ā | bhara | dyumnasya | pra-sahā | rayim |
viśvāḥ | yaḥ | carṣaṇīḥ | abhi | āsā | vājeṣu | sasahat ||5.23.1||

5.23.2a tamagne pṛtanāṣahaṁ rayiṁ sahasva ā bhara |
5.23.2b tvaṁ hi satyo adbhuto dātā vājasya gomataḥ ||

tam | agne | pṛtanā-saham | rayim | sahasvaḥ | ā | bhara |
tvam | hi | satyaḥ | adbhutaḥ | dātā | vājasya | go-mataḥ ||5.23.2||

5.23.3a viśve hi tvā sajoṣaso janāso vṛktabarhiṣaḥ |
5.23.3c hotāraṁ sadmasu priyaṁ vyanti vāryā puru ||

viśve | hi | tvā | sa-joṣasaḥ | janāsaḥ | vṛkta-barhiṣaḥ |
hotāram | sadma-su | priyam | vyanti | vāryā | puru ||5.23.3||

5.23.4a sa hi ṣmā viśvacarṣaṇirabhimāti saho dadhe |
5.23.4b agna eṣu kṣayeṣvā revannaḥ śukra dīdihi dyumatpāvaka dīdihi ||

saḥ | hi | sma | viśva-carṣaṇiḥ | abhi-māti | sahaḥ | dadhe |
agne | eṣu | kṣayeṣu | ā | revat | naḥ | śukra | dīdihi | dyu-mat | pāvaka | dīdihi ||5.23.4||


5.24.1a agne tvaṁ no antama uta trātā śivo bhavā varūthyaḥ ||

agne | tvam | naḥ | antamaḥ | uta | trātā | śivaḥ | bhava | varūthyaḥ ||5.24.1||

5.24.2a vasuragnirvasuśravā acchā nakṣi dyumattamaṁ rayiṁ dāḥ ||

vasuḥ | agniḥ | vasu-śravāḥ | accha | nakṣi | dyumat-tamam | rayim | dāḥ ||5.24.2||

5.24.3a sa no bodhi śrudhī havamuruṣyā ṇo aghāyataḥ samasmāt ||

saḥ | naḥ | bodhi | śrudhi | havam | uruṣya | naḥ | agha-yataḥ | samasmāt ||5.24.3||

5.24.4a taṁ tvā śociṣṭha dīdivaḥ sumnāya nūnamīmahe sakhibhyaḥ ||

tam | tvā | śociṣṭha | dīdi-vaḥ | sumnāya | nūnam | īmahe | sakhi-bhyaḥ ||5.24.4||


5.25.1a acchā vo agnimavase devaṁ gāsi sa no vasuḥ |
5.25.1c rāsatputra ṛṣūṇāmṛtāvā parṣati dviṣaḥ ||

accha | vaḥ | agnim | avase | devam | gāsi | saḥ | naḥ | vasuḥ |
rāsat | putraḥ | ṛṣūṇām | ṛta-vā | parṣati | dviṣaḥ ||5.25.1||

5.25.2a sa hi satyo yaṁ pūrve ciddevāsaścidyamīdhire |
5.25.2c hotāraṁ mandrajihvamitsudītibhirvibhāvasum ||

saḥ | hi | satyaḥ | yam | pūrve | cit | devāsaḥ | cit | yam | īdhire |
hotāram | mandra-jihvam | it | sudīti-bhiḥ | vibhā-vasum ||5.25.2||

5.25.3a sa no dhītī variṣṭhayā śreṣṭhayā ca sumatyā |
5.25.3c agne rāyo didīhi naḥ suvṛktibhirvareṇya ||

saḥ | naḥ | dhītī | variṣṭhayā | śreṣṭhayā | ca | su-matyā |
agne | rāyaḥ | didīhi | naḥ | suvṛkti-bhiḥ | vareṇya ||5.25.3||

5.25.4a agnirdeveṣu rājatyagnirmarteṣvāviśan |
5.25.4c agnirno havyavāhano'gniṁ dhībhiḥ saparyata ||

agniḥ | deveṣu | rājati | agniḥ | marteṣu | ā-viśan |
agniḥ | naḥ | havya-vāhanaḥ | agnim | dhībhiḥ | saparyata ||5.25.4||

5.25.5a agnistuviśravastamaṁ tuvibrahmāṇamuttamam |
5.25.5c atūrtaṁ śrāvayatpatiṁ putraṁ dadāti dāśuṣe ||

agniḥ | tuviśravaḥ-tamam | tuvi-brahmāṇam | ut-tamam |
atūrtam | śravayat-patim | putram | dadāti | dāśuṣe ||5.25.5||

5.25.6a agnirdadāti satpatiṁ sāsāha yo yudhā nṛbhiḥ |
5.25.6c agniratyaṁ raghuṣyadaṁ jetāramaparājitam ||

agniḥ | dadāti | sat-patim | sasāha | yaḥ | yudhā | nṛ-bhiḥ |
agniḥ | atyam | raghu-syadam | jetāram | aparā-jitam ||5.25.6||

5.25.7a yadvāhiṣṭhaṁ tadagnaye bṛhadarca vibhāvaso |
5.25.7c mahiṣīva tvadrayistvadvājā udīrate ||

yat | vāhiṣṭham | tat | agnaye | bṛhat | arca | vibhāvaso iti vibhā-vaso |
mahiṣī-iva | tvat | rayiḥ | tvat | vājāḥ | ut | īrate ||5.25.7||

5.25.8a tava dyumanto arcayo grāvevocyate bṛhat |
5.25.8c uto te tanyaturyathā svāno arta tmanā divaḥ ||

tava | dyu-mantaḥ | arcayaḥ | grāvā-iva | ucyate | bṛhat |
uto iti | te | tanyatuḥ | yathā | svānaḥ | arta | tmanā | divaḥ ||5.25.8||

5.25.9a evām̐ agniṁ vasūyavaḥ sahasānaṁ vavandima |
5.25.9c sa no viśvā ati dviṣaḥ parṣannāveva sukratuḥ ||

eva | agnim | vasu-yavaḥ | sahasānam | vavandima |
saḥ | naḥ | viśvāḥ | ati | dviṣaḥ | parṣat | nāvā-iva | su-kratuḥ ||5.25.9||


5.26.1a agne pāvaka rociṣā mandrayā deva jihvayā |
5.26.1c ā devānvakṣi yakṣi ca ||

agne | pāvaka | rociṣā | mandrayā | deva | jihvayā |
ā | devān | vakṣi | yakṣi | ca ||5.26.1||

5.26.2a taṁ tvā ghṛtasnavīmahe citrabhāno svardṛśam |
5.26.2c devām̐ ā vītaye vaha ||

tam | tvā | ghṛtasno iti ghṛta-sno | īmahe | citrabhāno iti citra-bhāno | svaḥ-dṛśam |
devān | ā | vītaye | vaha ||5.26.2||

5.26.3a vītihotraṁ tvā kave dyumantaṁ samidhīmahi |
5.26.3c agne bṛhantamadhvare ||

vīti-hotram | tvā | kave | dyu-mantam | sam | idhīmahi |
agne | bṛhantam | adhvare ||5.26.3||

5.26.4a agne viśvebhirā gahi devebhirhavyadātaye |
5.26.4b hotāraṁ tvā vṛṇīmahe ||

agne | viśve-bhiḥ | ā | gahi | devebhiḥ | havya-dātaye |
hotāram | tvā | vṛṇīmahe ||5.26.4||

5.26.5a yajamānāya sunvata āgne suvīryaṁ vaha |
5.26.5c devairā satsi barhiṣi ||

yajamānāya | sunvate | ā | agne | su-vīryam | vaha |
devaiḥ | ā | satsi | barhiṣi ||5.26.5||

5.26.6a samidhānaḥ sahasrajidagne dharmāṇi puṣyasi |
5.26.6c devānāṁ dūta ukthyaḥ ||

sam-idhānaḥ | sahasra-jit | agne | dharmāṇi | puṣyasi |
devānām | dūtaḥ | ukthyaḥ ||5.26.6||

5.26.7a nyagniṁ jātavedasaṁ hotravāhaṁ yaviṣṭhyam |
5.26.7c dadhātā devamṛtvijam ||

ni | agnim | jāta-vedasam | hotra-vāham | yaviṣṭhyam |
dadhāta | devam | ṛtvijam ||5.26.7||

5.26.8a pra yajña etvānuṣagadyā devavyacastamaḥ |
5.26.8c stṛṇīta barhirāsade ||

pra | yajñaḥ | etu | ānuṣak | adya | devavyacaḥ-tamaḥ |
stṛṇīta | barhiḥ | ā-sade ||5.26.8||

5.26.9a edaṁ maruto aśvinā mitraḥ sīdantu varuṇaḥ |
5.26.9c devāsaḥ sarvayā viśā ||

ā | idam | marutaḥ | aśvinā | mitraḥ | sīdantu | varuṇaḥ |
devāsaḥ | sarvayā | viśā ||5.26.9||


5.27.1a anasvantā satpatirmāmahe me gāvā cetiṣṭho asuro maghonaḥ |
5.27.1c traivṛṣṇo agne daśabhiḥ sahasrairvaiśvānara tryaruṇaściketa ||

anasvantā | sat-patiḥ | mamahe | me | gāvā | cetiṣṭhaḥ | asuraḥ | maghonaḥ |
traivṛṣṇaḥ | agne | daśa-bhiḥ | sahasraiḥ | vaiśvānara | tri-aruṇaḥ | ciketa ||5.27.1||

5.27.2a yo me śatā ca viṁśatiṁ ca gonāṁ harī ca yuktā sudhurā dadāti |
5.27.2c vaiśvānara suṣṭuto vāvṛdhāno'gne yaccha tryaruṇāya śarma ||

yaḥ | me | śatā | ca | viṁśatim | ca | gonām | harī iti | ca | yuktā | su-dhurā | dadāti |
vaiśvānara | su-stutaḥ | vavṛdhānaḥ | agne | yaccha | tri-aruṇāya | śarma ||5.27.2||

5.27.3a evā te agne sumatiṁ cakāno naviṣṭhāya navamaṁ trasadasyuḥ |
5.27.3c yo me girastuvijātasya pūrvīryuktenābhi tryaruṇo gṛṇāti ||

eva | te | agne | su-matim | cakānaḥ | naviṣṭhāya | navamam | trasadasyuḥ |
yaḥ | me | giraḥ | tuvi-jātasya | pūrvīḥ | yuktena | abhi | tri-aruṇaḥ | gṛṇāti ||5.27.3||

5.27.4a yo ma iti pravocatyaśvamedhāya sūraye |
5.27.4b dadadṛcā saniṁ yate dadanmedhāmṛtāyate ||

yaḥ | me | iti | pra-vocati | aśva-medhāya | sūraye |
dadat | ṛcā | sanim | yate | dadat | medhām | ṛta-yate ||5.27.4||

5.27.5a yasya mā paruṣāḥ śatamuddharṣayantyukṣaṇaḥ |
5.27.5c aśvamedhasya dānāḥ somā iva tryāśiraḥ ||

yasya | mā | paruṣāḥ | śatam | ut-harṣayanti | ukṣaṇaḥ |
aśva-medhasya | dānāḥ | somāḥ-iva | tri-āśiraḥ ||5.27.5||

5.27.6a indrāgnī śatadāvnyaśvamedhe suvīryam |
5.27.6c kṣatraṁ dhārayataṁ bṛhaddivi sūryamivājaram ||

indrāgnī iti | śata-dāvni | aśva-medhe | su-vīryam |
kṣatram | dhārayatam | bṛhat | divi | sūryam-iva | ajaram ||5.27.6||


5.28.1a samiddho agnirdivi śociraśretpratyaṅṅuṣasamurviyā vi bhāti |
5.28.1c eti prācī viśvavārā namobhirdevām̐ īḻānā haviṣā ghṛtācī ||

sam-iddhaḥ | agniḥ | divi | śociḥ | aśret | pratyaṅ | uṣasam | urviyā | vi | bhāti |
eti | prācī | viśva-vārā | namaḥ-bhiḥ | devān | īḻānā | haviṣā | ghṛtācī ||5.28.1||

5.28.2a samidhyamāno amṛtasya rājasi haviṣkṛṇvantaṁ sacase svastaye |
5.28.2c viśvaṁ sa dhatte draviṇaṁ yaminvasyātithyamagne ni ca dhatta itpuraḥ ||

sam-idhyamānaḥ | amṛtasya | rājasi | haviḥ | kṛṇvantam | sacase | svastaye |
viśvam | saḥ | dhatte | draviṇam | yam | invasi | ātithyam | agne | ni | ca | dhatte | it | puraḥ ||5.28.2||

5.28.3a agne śardha mahate saubhagāya tava dyumnānyuttamāni santu |
5.28.3c saṁ jāspatyaṁ suyamamā kṛṇuṣva śatrūyatāmabhi tiṣṭhā mahāṁsi ||

agne | śardha | mahate | saubhagāya | tava | dyumnāni | ut-tamāni | santu |
sam | jāḥ-patyam | su-yamam | ā | kṛṇuṣva | śatru-yatām | abhi | tiṣṭha | mahāṁsi ||5.28.3||

5.28.4a samiddhasya pramahaso'gne vande tava śriyam |
5.28.4c vṛṣabho dyumnavām̐ asi samadhvareṣvidhyase ||

sam-iddhasya | pra-mahasaḥ | agne | vande | tava | śriyam |
vṛṣabhaḥ | dyumna-vān | asi | sam | adhvareṣu | idhyase ||5.28.4||

5.28.5a samiddho agna āhuta devānyakṣi svadhvara |
5.28.5c tvaṁ hi havyavāḻasi ||

sam-iddhaḥ | agne | ā-huta | devān | yakṣi | su-adhvara |
tvam | hi | havya-vāṭ | asi ||5.28.5||

5.28.6a ā juhotā duvasyatāgniṁ prayatyadhvare |
5.28.6c vṛṇīdhvaṁ havyavāhanam ||

ā | juhota | duvasyata | agnim | pra-yati | adhvare |
vṛṇīdhvam | havya-vāhanam ||5.28.6||


5.29.1a tryaryamā manuṣo devatātā trī rocanā divyā dhārayanta |
5.29.1c arcanti tvā marutaḥ pūtadakṣāstvameṣāmṛṣirindrāsi dhīraḥ ||

trī | aryamā | manuṣaḥ | deva-tātā | trī | rocanā | divyā | dhārayanta |
arcanti | tvā | marutaḥ | pūta-dakṣāḥ | tvam | eṣām | ṛṣiḥ | indra | asi | dhīraḥ ||5.29.1||

5.29.2a anu yadīṁ maruto mandasānamārcannindraṁ papivāṁsaṁ sutasya |
5.29.2c ādatta vajramabhi yadahiṁ hannapo yahvīrasṛjatsartavā u ||

anu | yat | īm | marutaḥ | mandasānam | ārcan | indram | papi-vāṁsam | sutasya |
ā | adatta | vajram | abhi | yat | ahim | han | apaḥ | yahvīḥ | asṛjat | sartavai | ūm̐ iti ||5.29.2||

5.29.3a uta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ |
5.29.3c taddhi havyaṁ manuṣe gā avindadahannahiṁ papivām̐ indro asya ||

uta | brahmāṇaḥ | marutaḥ | me | asya | indraḥ | somasya | su-sutasya | peyāḥ |
tat | hi | havyam | manuṣe | gāḥ | avindat | ahan | ahim | papi-vān | indraḥ | asya ||5.29.3||

5.29.4a ādrodasī vitaraṁ vi ṣkabhāyatsaṁvivyānaścidbhiyase mṛgaṁ kaḥ |
5.29.4c jigartimindro apajargurāṇaḥ prati śvasantamava dānavaṁ han ||

āt | rodasī iti | vi-taram | vi | skabhāyat | sam-vivyānaḥ | cit | bhiyase | mṛgam | kariti kaḥ |
jigartim | indraḥ | apa-jargurāṇaḥ | prati | śvasantam | ava | dānavam | hanniti han ||5.29.4||

5.29.5a adha kratvā maghavantubhyaṁ devā anu viśve adaduḥ somapeyam |
5.29.5c yatsūryasya haritaḥ patantīḥ puraḥ satīruparā etaśe kaḥ ||

adha | kratvā | magha-van | tubhyam | devāḥ | anu | viśve | adaduḥ | soma-peyam |
yat | sūryasya | haritaḥ | patantīḥ | puraḥ | satīḥ | uparāḥ | etaśe | kariti kaḥ ||5.29.5||

5.29.6a nava yadasya navatiṁ ca bhogāntsākaṁ vajreṇa maghavā vi-vṛścat |
5.29.6c arcantīndraṁ marutaḥ sadhasthe traiṣṭubhena vacasā bādhata dyām ||

nava | yat | asya | navatim | ca | bhogān | sākam | vajreṇa | magha-vā | vivṛścat |
arcanti | indram | marutaḥ | sadha-sthe | traistubhena | vacasā | bādhata | dyām ||5.29.6||

5.29.7a sakhā sakhye apacattūyamagnirasya kratvā mahiṣā trī śatāni |
5.29.7c trī sākamindro manuṣaḥ sarāṁsi sutaṁ pibadvṛtrahatyāya somam ||

sakhā | sakhye | apacat | tūyam | agniḥ | asya | kratvā | mahiṣā | trī | śatāni |
trī | sākam | indraḥ | manuṣaḥ | sarāṁsi | sutam | pibat | vṛtra-hatyāya | somam ||5.29.7||

5.29.8a trī yacchatā mahiṣāṇāmagho māstrī sarāṁsi maghavā somyāpāḥ |
5.29.8c kāraṁ na viśve ahvanta devā bharamindrāya yadahiṁ jaghāna ||

trī | yat | śatā | mahiṣāṇām | aghaḥ | māḥ | trī | sarāṁsi | magha-vā | somyā | apāḥ |
kāram | na | viśve | ahvanta | devāḥ | bharam | indrāya | yat | ahim | jaghāna ||5.29.8||

5.29.9a uśanā yatsahasyairayātaṁ gṛhamindra jūjuvānebhiraśvaiḥ |
5.29.9c vanvāno atra sarathaṁ yayātha kutsena devairavanorha śuṣṇam ||

uśanā | yat | sahasyaiḥ | ayātam | gṛham | indra | jūjuvānebhiḥ | aśvaiḥ |
vanvānaḥ | atra | sa-ratham | yayātha | kutsena | devaiḥ | avanoḥ | ha | śuṣṇam ||5.29.9||

5.29.10a prānyaccakramavṛhaḥ sūryasya kutsāyānyadvarivo yātave'kaḥ |
5.29.10c anāso dasyūm̐ramṛṇo vadhena ni duryoṇa āvṛṇaṅmṛdhravācaḥ ||

pra | anyat | cakram | avṛhaḥ | sūryasya | kutsāya | anyat | varivaḥ | yātave | akarityakaḥ |
anāsaḥ | dasyūn | amṛṇaḥ | vadhena | ni | duryoṇe | avṛṇak | mṛdhra-vācaḥ ||5.29.10||

5.29.11a stomāsastvā gaurivīteravardhannarandhayo vaidathināya piprum |
5.29.11c ā tvāmṛjiśvā sakhyāya cakre pacanpaktīrapibaḥ somamasya ||

stomāsaḥ | tvā | gauri-vīteḥ | avardhan | arandhayaḥ | vaidathināya | piprum |
ā | tvām | ṛjiśvā | sakhyāya | cakre | pacan | paktīḥ | apibaḥ | somam | asya ||5.29.11||

5.29.12a navagvāsaḥ sutasomāsa indraṁ daśagvāso abhyarcantyarkaiḥ |
5.29.12c gavyaṁ cidūrvamapidhānavantaṁ taṁ cinnaraḥ śaśamānā apa vran ||

nava-gvāsaḥ | suta-somāsaḥ | indram | daśa-gvāsaḥ | abhi | arcanti | arkaiḥ |
gavyam | cit | ūrvam | apidhāna-vantam | tam | cit | naraḥ | śaśamānāḥ | apa | vran ||5.29.12||

5.29.13a katho nu te pari carāṇi vidvānvīryā maghavanyā cakartha |
5.29.13c yā co nu navyā kṛṇavaḥ śaviṣṭha predu tā te vidatheṣu bravāma ||

katho iti | nu | te | pari | carāṇi | vidvān | vīryā | magha-van | yā | cakartha |
yā | co iti | nu | navyā | kṛṇavaḥ | śaviṣṭha | pra | it | ūm̐ iti | tā | te | vidatheṣu | bravāma ||5.29.13||

5.29.14a etā viśvā cakṛvām̐ indra bhūryaparīto januṣā vīryeṇa |
5.29.14c yā cinnu vajrinkṛṇavo dadhṛṣvānna te vartā taviṣyā asti tasyāḥ ||

etā | viśvā | cakṛ-vān | indra | bhūri | apari-itaḥ | januṣā | vīryeṇa |
yā | cit | nu | vajrin | kṛṇavaḥ | dadhṛṣvān | na | te | vartā | taviṣyāḥ | asti | tasyāḥ ||5.29.14||

5.29.15a indra brahma kriyamāṇā juṣasva yā te śaviṣṭha navyā akarma |
5.29.15c vastreva bhadrā sukṛtā vasūyū rathaṁ na dhīraḥ svapā atakṣam ||

indra | brahma | kriyamāṇā | juṣasva | yā | te | śaviṣṭha | navyāḥ | akarma |
vastrā-iva | bhadrā | su-kṛtā | vasu-yuḥ | ratham | na | dhīraḥ | su-apāḥ | atakṣam ||5.29.15||


5.30.1a kva sya vīraḥ ko apaśyadindraṁ sukharathamīyamānaṁ haribhyām |
5.30.1c yo rāyā vajrī sutasomamicchantadoko gantā puruhūta ūtī ||

kva | syaḥ | vīraḥ | kaḥ | apaśyat | indram | sukha-ratham | īyamānam | hari-bhyām |
yaḥ | rāyā | vajrī | suta-somam | icchan | tat | okaḥ | gantā | puru-hūtaḥ | ūtī ||5.30.1||

5.30.2a avācacakṣaṁ padamasya sasvarugraṁ nidhāturanvāyamicchan |
5.30.2c apṛcchamanyām̐ uta te ma āhurindraṁ naro bubudhānā aśema ||

ava | acacakṣam | padam | asya | sasvaḥ | ugram | ni-dhātuḥ | anu | āyam | icchan |
apṛccham | anyān | uta | te | me | āhuḥ | indram | naraḥ | bubudhānāḥ | aśema ||5.30.2||

5.30.3a pra nu vayaṁ sute yā te kṛtānīndra bravāma yāni no jujoṣaḥ |
5.30.3b vedadavidvāñchṛṇavacca vidvānvahate'yaṁ maghavā sarvasenaḥ ||

pra | nu | vayam | sute | yā | te | kṛtāni | indra | bravāma | yāni | naḥ | jujoṣaḥ |
vedat | avidvān | śṛṇavat | ca | vidvān | vahate | ayam | magha-vā | sarva-senaḥ ||5.30.3||

5.30.4a sthiraṁ manaścakṛṣe jāta indra veṣīdeko yudhaye bhūyasaścit |
5.30.4b aśmānaṁ cicchavasā didyuto vi vido gavāmūrvamusriyāṇām ||

sthiram | manaḥ | cakṛṣe | jātaḥ | indra | veṣi | it | ekaḥ | yudhaye | bhūyasaḥ | cit |
aśmānam | cit | śavasā | didyutaḥ | vi | vidaḥ | gavām | ūrvam | usriyāṇām ||5.30.4||

5.30.5a paro yattvaṁ parama ājaniṣṭhāḥ parāvati śrutyaṁ nāma bibhrat |
5.30.5c ataścidindrādabhayanta devā viśvā apo ajayaddāsapatnīḥ ||

paraḥ | yat | tvam | paramaḥ | ā-janiṣṭhāḥ | parā-vati | śrutyam | nāma | bibhrat |
ataḥ | cit | indrāt | abhayanta | devāḥ | viśvāḥ | apaḥ | ajayat | dāsa-patnīḥ ||5.30.5||

5.30.6a tubhyedete marutaḥ suśevā arcantyarkaṁ sunvantyandhaḥ |
5.30.6c ahimohānamapa āśayānaṁ pra māyābhirmāyinaṁ sakṣadindraḥ ||

tubhya | it | ete | marutaḥ | su-śevāḥ | arcanti | arkam | sunvanti | andhaḥ |
ahim | ohānam | apaḥ | ā-śayānam | pra | māyābhiḥ | māyinam | sakṣat | indraḥ ||5.30.6||

5.30.7a vi ṣū mṛdho januṣā dānaminvannahangavā maghavantsaṁcakānaḥ |
5.30.7c atrā dāsasya namuceḥ śiro yadavartayo manave gātumicchan ||

vi | su | mṛdhaḥ | januṣā | dānam | invan | ahan | gavā | magha-van | sam-cakānaḥ |
atra | dāsasya | namuceḥ | śiraḥ | yat | avartayaḥ | manave | gātum | icchan ||5.30.7||

5.30.8a yujaṁ hi māmakṛthā ādidindra śiro dāsasya namucermathāyan |
5.30.8c aśmānaṁ citsvaryaṁ vartamānaṁ pra cakriyeva rodasī marudbhyaḥ ||

yujam | hi | mām | akṛthāḥ | āt | it | indra | śiraḥ | dāsasya | namuceḥ | mathāyan |
aśmānam | cit | svaryam | vartamānam | pra | cakriyā-iva | rodasī iti | marut-bhyaḥ ||5.30.8||

5.30.9a striyo hi dāsa āyudhāni cakre kiṁ mā karannabalā asya senāḥ |
5.30.9c antarhyakhyadubhe asya dhene athopa praidyudhaye dasyumindraḥ ||

striyaḥ | hi | dāsaḥ | āyudhāni | cakre | kim | mā | karan | abalāḥ | asya | senāḥ |
antaḥ | hi | akhyat | ubhe iti | asya | dhene iti | atha | upa | pra | ait | yudhaye | dasyum | indraḥ ||5.30.9||

5.30.10a samatra gāvo'bhito'navanteheha vatsairviyutā yadāsan |
5.30.10c saṁ tā indro asṛjadasya śākairyadīṁ somāsaḥ suṣutā amandan ||

sam | atra | gāvaḥ | abhitaḥ | anavanta | iha-iha | vatsaiḥ | vi-yutāḥ | yat | āsan |
sam | tāḥ | indraḥ | asṛjat | asya | śākaiḥ | yat | īm | somāsaḥ | su-sutāḥ | amandan ||5.30.10||

5.30.11a yadīṁ somā babhrudhūtā amandannaroravīdvṛṣabhaḥ sādaneṣu |
5.30.11c puraṁdaraḥ papivām̐ indro asya punargavāmadadādusriyāṇām ||

yat | īm | somāḥ | babhru-dhūtāḥ | amandan | aroravīt | vṛṣabhaḥ | sādaneṣu |
puram-daraḥ | papi-vān | indraḥ | asya | punaḥ | gavām | adadāt | usriyāṇām ||5.30.11||

5.30.12a bhadramidaṁ ruśamā agne akrangavāṁ catvāri dadataḥ sahasrā |
5.30.12c ṛṇaṁcayasya prayatā maghāni pratyagrabhīṣma nṛtamasya nṛṇām ||

bhadram | idam | ruśamāḥ | agne | akran | gavām | catvāri | dadataḥ | sahasrā |
ṛṇam-cayasya | pra-yatā | maghāni | prati | agrabhīṣma | nṛ-tamasya | nṛṇām ||5.30.12||

5.30.13a supeśasaṁ māva sṛjantyastaṁ gavāṁ sahasrai ruśamāso agne |
5.30.13c tīvrā indramamamanduḥ sutāso'ktorvyuṣṭau paritakmyāyāḥ ||

su-peśasam | mā | ava | sṛjanti | astam | gavām | sahasraiḥ | ruśamāsaḥ | agne |
tīvrāḥ | indram | amamanduḥ | sutāsaḥ | aktoḥ | vi-uṣṭau | pari-takmyāyāḥ ||5.30.13||

5.30.14a aucchatsā rātrī paritakmyā yām̐ ṛṇaṁcaye rājani ruśamānām |
5.30.14c atyo na vājī raghurajyamāno babhruścatvāryasanatsahasrā ||

aucchat | sā | rātrī | pari-takmyā | yā | ṛṇam-caye | rājani | ruśamānām |
atyaḥ | na | vājī | raghuḥ | ajyamānaḥ | babhruḥ | catvāri | asanat | sahasrā ||5.30.14||

5.30.15a catuḥsahasraṁ gavyasya paśvaḥ pratyagrabhīṣma ruśameṣvagne |
5.30.15c gharmaścittaptaḥ pravṛje ya āsīdayasmayastamvādāma viprāḥ ||

catuḥ-sahasram | gavyasya | paśvaḥ | prati | agrabhīṣma | ruśameṣu | agne |
gharmaḥ | cit | taptaḥ | pra-vṛje | yaḥ | āsīt | ayasmayaḥ | tam | ūm̐ iti | ādāma | viprāḥ ||5.30.15||


5.31.1a indro rathāya pravataṁ kṛṇoti yamadhyasthānmaghavā vājayantam |
5.31.1c yūtheva paśvo vyunoti gopā ariṣṭo yāti prathamaḥ siṣāsan ||

indraḥ | rathāya | pra-vatam | kṛṇoti | yam | adhi-asthāt | magha-vā | vāja-yantam |
yūthā-iva | paśvaḥ | vi | unoti | gopāḥ | ariṣṭaḥ | yāti | prathamaḥ | sisāsan ||5.31.1||

5.31.2a ā pra drava harivo mā vi venaḥ piśaṅgarāte abhi naḥ sacasva |
5.31.2c nahi tvadindra vasyo anyadastyamenām̐ścijjanivataścakartha ||

ā | pra | drava | hari-vaḥ | mā | vi | venaḥ | piśaṅga-rāte | abhi | naḥ | sacasva |
nahi | tvat | indra | vasyaḥ | anyat | asti | amenān | cit | jani-vataḥ | cakartha ||5.31.2||

5.31.3a udyatsahaḥ sahasa ājaniṣṭa dediṣṭa indra indriyāṇi viśvā |
5.31.3c prācodayatsudughā vavre antarvi jyotiṣā saṁvavṛtvattamo'vaḥ ||

ut | yat | sahaḥ | sahasaḥ | ā | ajaniṣṭa | dediṣṭe | indraḥ | indriyāṇi | viśvā |
pra | acodayat | su-dughāḥ | vavre | antaḥ | vi | jyotiṣā | sam-vavṛtvat | tamaḥ | avarityavaḥ ||5.31.3||

5.31.4a anavaste rathamaśvāya takṣantvaṣṭā vajraṁ puruhūta dyumantam |
5.31.4c brahmāṇa indraṁ mahayanto arkairavardhayannahaye hantavā u ||

anavaḥ | te | ratham | aśvāya | takṣan | tvaṣṭā | vajram | puru-hūta | dyu-mantam |
brahmāṇaḥ | indram | mahayantaḥ | arkaiḥ | avardhayan | ahaye | hantavai | ūm̐ iti ||5.31.4||

5.31.5a vṛṣṇe yatte vṛṣaṇo arkamarcānindra grāvāṇo aditiḥ sajoṣāḥ |
5.31.5c anaśvāso ye pavayo'rathā indreṣitā abhyavartanta dasyūn ||

vṛṣṇe | yat | te | vṛṣaṇaḥ | arkam | arcān | indra | grāvāṇaḥ | aditiḥ | sa-joṣāḥ |
anaśvāsaḥ | ye | pavayaḥ | arathāḥ | indra-iṣitāḥ | abhi | avartanta | dasyūn ||5.31.5||

5.31.6a pra te pūrvāṇi karaṇāni vocaṁ pra nūtanā maghavanyā cakartha |
5.31.6c śaktīvo yadvibharā rodasī ubhe jayannapo manave dānucitrāḥ ||

pra | te | pūrvāṇi | karaṇāni | vocam | pra | nūtanā | magha-van | yā | cakartha |
śakti-vaḥ | yat | vi-bharāḥ | rodasī iti | ubhe iti | jayan | apaḥ | manave | dānu-citrāḥ ||5.31.6||

5.31.7a tadinnu te karaṇaṁ dasma viprāhiṁ yadghnannojo atrāmimīthāḥ |
5.31.7c śuṣṇasya citpari māyā agṛbhṇāḥ prapitvaṁ yannapa dasyūm̐rasedhaḥ ||

tat | it | nu | te | karaṇam | dasma | vipra | ahim | yat | ghnan | ojaḥ | atra | amimīthāḥ |
śuṣṇasya | cit | pari | māyāḥ | agṛbhṇāḥ | pra-pitvam | yan | apa | dasyūn | asedhaḥ ||5.31.7||

5.31.8a tvamapo yadave turvaśāyāramayaḥ sudughāḥ pāra indra |
5.31.8c ugramayātamavaho ha kutsaṁ saṁ ha yadvāmuśanāranta devāḥ ||

tvam | apaḥ | yadave | turvaśāya | aramayaḥ | su-dughāḥ | pāraḥ | indra |
ugram | ayātam | avahaḥ | ha | kutsam | sam | ha | yat | vām | uśanā | aranta | devāḥ ||5.31.8||

5.31.9a indrākutsā vahamānā rathenā vāmatyā api karṇe vahantu |
5.31.9c niḥ ṣīmadbhyo dhamatho niḥ ṣadhasthānmaghono hṛdo varathastamāṁsi ||

indrākutsā | vahamānā | rathena | ā | vām | atyāḥ | api | karṇe | vahantu |
niḥ | sīm | at-bhyaḥ | dhamathaḥ | niḥ | sadha-sthāt | maghonaḥ | hṛdaḥ | varathaḥ | tamāṁsi ||5.31.9||

5.31.10a vātasya yuktāntsuyujaścidaśvānkaviścideṣo ajagannavasyuḥ |
5.31.10c viśve te atra marutaḥ sakhāya indra brahmāṇi taviṣīmavardhan ||

vātasya | yuktān | su-yujaḥ | cit | aśvān | kaviḥ | cit | eṣaḥ | ajagan | avasyuḥ |
viśve | te | atra | marutaḥ | sakhāyaḥ | indra | brahmāṇi | taviṣīm | avardhan ||5.31.10||

5.31.11a sūraścidrathaṁ paritakmyāyāṁ pūrvaṁ karaduparaṁ jūjuvāṁsam |
5.31.11c bharaccakrametaśaḥ saṁ riṇāti puro dadhatsaniṣyati kratuṁ naḥ ||

sūraḥ | cit | ratham | pari-takmyāyām | pūrvam | karat | uparam | jūju-vāṁsam |
bharat | cakram | etaśaḥ | sam | riṇāti | puraḥ | dadhat | saniṣyati | kratum | naḥ ||5.31.11||

5.31.12a āyaṁ janā abhicakṣe jagāmendraḥ sakhāyaṁ sutasomamicchan |
5.31.12c vadangrāvāva vediṁ bhriyāte yasya jīramadhvaryavaścaranti ||

ā | ayam | janāḥ | abhi-cakṣe | jagāma | indraḥ | sakhāyam | suta-somam | icchan |
vadan | grāvā | ava | vedim | bhriyāte | yasya | jīram | adhvaryavaḥ | caranti ||5.31.12||

5.31.13a ye cākananta cākananta nū te martā amṛta mo te aṁha āran |
5.31.13c vāvandhi yajyūm̐ruta teṣu dhehyojo janeṣu yeṣu te syāma ||

ye | cākananta | cākananta | nu | te | martāḥ | amṛta | mo iti | te | aṁhaḥ | ā | aran |
vavandhi | yajyūn | uta | teṣu | dhehi | ojaḥ | janeṣu | yeṣu | te | syāma ||5.31.13||


5.32.1a adardarutsamasṛjo vi khāni tvamarṇavānbadbadhānām̐ aramṇāḥ |
5.32.1c mahāntamindra parvataṁ vi yadvaḥ sṛjo vi dhārā ava dānavaṁ han ||

adardaḥ | utsam | asṛjaḥ | vi | khāni | tvam | arṇavān | badbadhānān | aramṇāḥ |
mahāntam | indra | parvatam | vi | yat | variti vaḥ | sṛjaḥ | vi | dhārāḥ | ava | dānavam | hanniti han ||5.32.1||

5.32.2a tvamutsām̐ ṛtubhirbadbadhānām̐ araṁha ūdhaḥ parvatasya vajrin |
5.32.2c ahiṁ cidugra prayutaṁ śayānaṁ jaghanvām̐ indra taviṣīmadhatthāḥ ||

tvam | utsān | ṛtu-bhiḥ | badbadhānān | araṁhaḥ | ūdhaḥ | parvatasya | vajrin |
ahim | cit | ugra | pra-yutam | śayānam | jaghanvān | indra | taviṣīm | adhatthāḥ ||5.32.2||

5.32.3a tyasya cinmahato nirmṛgasya vadharjaghāna taviṣībhirindraḥ |
5.32.3c ya eka idapratirmanyamāna ādasmādanyo ajaniṣṭa tavyān ||

tyasya | cit | mahataḥ | niḥ | mṛgasya | vadhaḥ | jaghāna | taviṣībhiḥ | indraḥ |
yaḥ | ekaḥ | it | apratiḥ | manyamānaḥ | āt | asmāt | anyaḥ | ajaniṣṭa | tavyān ||5.32.3||

5.32.4a tyaṁ cideṣāṁ svadhayā madantaṁ miho napātaṁ suvṛdhaṁ tamogām |
5.32.4c vṛṣaprabharmā dānavasya bhāmaṁ vajreṇa vajrī ni jaghāna śuṣṇam ||

tyam | cit | eṣām | svadhayā | madantam | mihaḥ | napātam | su-vṛdham | tamaḥ-gām |
vṛṣa-prabharmā | dānavasya | bhāmam | vajreṇa | vajrī | ni | jaghāna | śuṣṇam ||5.32.4||

5.32.5a tyaṁ cidasya kratubhirniṣattamamarmaṇo vidadidasya marma |
5.32.5c yadīṁ sukṣatra prabhṛtā madasya yuyutsantaṁ tamasi harmye dhāḥ ||

tyam | cit | asya | kratu-bhiḥ | ni-sattam | amarmaṇaḥ | vidat | it | asya | marma |
yat | īm | su-kṣatra | pra-bhṛtā | madasya | yuyutsantam | tamasi | harmye | dhāḥ ||5.32.5||

5.32.6a tyaṁ ciditthā katpayaṁ śayānamasūrye tamasi vāvṛdhānam |
5.32.6c taṁ cinmandāno vṛṣabhaḥ sutasyoccairindro apagūryā jaghāna ||

tyam | cit | itthā | katpayam | śayānam | asūrye | tamasi | vavṛdhānam |
tam | cit | mandānaḥ | vṛṣabhaḥ | sutasya | uccaiḥ | indraḥ | apa-gūrya | jaghāna ||5.32.6||

5.32.7a udyadindro mahate dānavāya vadharyamiṣṭa saho apratītam |
5.32.7c yadīṁ vajrasya prabhṛtau dadābha viśvasya jantoradhamaṁ cakāra ||

ut | yat | indraḥ | mahate | dānavāya | vadhaḥ | yamiṣṭa | sahaḥ | aprati-itam |
yat | īm | vajrasya | pra-bhṛtau | dadābha | viśvasya | jantoḥ | adhamam | cakāra ||5.32.7||

5.32.8a tyaṁ cidarṇaṁ madhupaṁ śayānamasinvaṁ vavraṁ mahyādadugraḥ |
5.32.8c apādamatraṁ mahatā vadhena ni duryoṇa āvṛṇaṅmṛdhravācam ||

tyam | cit | arṇam | madhu-pam | śayānam | asinvam | vavram | mahi | ādat | ugraḥ |
apādam | atram | mahatā | vadhena | ni | duryoṇe | avṛṇak | mṛdhra-vācam ||5.32.8||

5.32.9a ko asya śuṣmaṁ taviṣīṁ varāta eko dhanā bharate apratītaḥ |
5.32.9c ime cidasya jrayaso nu devī indrasyaujaso bhiyasā jihāte ||

kaḥ | asya | śuṣmam | taviṣīm | varāte | ekaḥ | dhanā | bharate | aprati-itaḥ |
ime iti | cit | asya | jrayasaḥ | nu | devī iti | indrasya | ojasaḥ | bhiyasā | jihāte iti ||5.32.9||

5.32.10a nyasmai devī svadhitirjihīta indrāya gāturuśatīva yeme |
5.32.10c saṁ yadojo yuvate viśvamābhiranu svadhāvne kṣitayo namanta ||

ni | asmai | devī | sva-dhitiḥ | jihīte | indrāya | gātuḥ | uśatī-iva | yeme |
sam | yat | ojaḥ | yuvate | viśvam | ābhiḥ | anu | svadhā-vne | kṣitayaḥ | namanta ||5.32.10||

5.32.11a ekaṁ nu tvā satpatiṁ pāñcajanyaṁ jātaṁ śṛṇomi yaśasaṁ janeṣu |
5.32.11c taṁ me jagṛbhra āśaso naviṣṭhaṁ doṣā vastorhavamānāsa indram ||

ekam | nu | tvā | sat-patim | pāñca-janyam | jātam | śṛṇomi | yaśasam | janeṣu |
tam | me | jagṛbhre | ā-śasaḥ | naviṣṭham | doṣā | vastoḥ | havamānāsaḥ | indram ||5.32.11||

5.32.12a evā hi tvāmṛtuthā yātayantaṁ maghā viprebhyo dadataṁ śṛṇomi |
5.32.12c kiṁ te brahmāṇo gṛhate sakhāyo ye tvāyā nidadhuḥ kāmamindra ||

eva | hi | tvām | ṛtu-thā | yātayantam | maghā | viprebhyaḥ | dadatam | śṛṇomi |
kim | te | brahmāṇaḥ | gṛhate | sakhāyaḥ | ye | tvā-yā | ni-dadhuḥ | kāmam | indra ||5.32.12||


5.33.1a mahi mahe tavase dīdhye nṝnindrāyetthā tavase atavyān |
5.33.1c yo asmai sumatiṁ vājasātau stuto jane samaryaściketa ||

mahi | mahe | tavase | dīdhye | nṝn | indrāya | itthā | tavase | atavyān |
yaḥ | asmai | su-matim | vāja-sātau | stutaḥ | jane | sa-maryaḥ | ciketa ||5.33.1||

5.33.2a sa tvaṁ na indra dhiyasāno arkairharīṇāṁ vṛṣanyoktramaśreḥ |
5.33.2c yā itthā maghavannanu joṣaṁ vakṣo abhi prāryaḥ sakṣi janān ||

saḥ | tvam | naḥ | indra | dhiyasānaḥ | arkaiḥ | harīṇām | vṛṣan | yoktram | aśreḥ |
yāḥ | itthā | magha-van | anu | joṣam | vakṣaḥ | abhi | pra | aryaḥ | sakṣi | janān ||5.33.2||

5.33.3a na te ta indrābhyasmadṛṣvāyuktāso abrahmatā yadasan |
5.33.3c tiṣṭhā rathamadhi taṁ vajrahastā raśmiṁ deva yamase svaśvaḥ ||

na | te | te | indra | abhi | asmat | ṛṣva | ayuktāsaḥ | abrahmatā | yat | asan |
tiṣṭha | ratham | adhi | tam | vajra-hasta | ā | raśmim | deva | yamase | su-aśvaḥ ||5.33.3||

5.33.4a purū yatta indra santyukthā gave cakarthorvarāsu yudhyan |
5.33.4c tatakṣe sūryāya cidokasi sve vṛṣā samatsu dāsasya nāma cit ||

puru | yat | te | indra | santi | ukthā | gave | cakartha | urvarāsu | yudhyan |
tatakṣe | sūryāya | cit | okasi | sve | vṛṣā | samat-su | dāsasya | nāma | cit ||5.33.4||

5.33.5a vayaṁ te ta indra ye ca naraḥ śardho jajñānā yātāśca rathāḥ |
5.33.5c āsmāñjagamyādahiśuṣma satvā bhago na havyaḥ prabhṛtheṣu cāruḥ ||

vayam | te | te | indra | ye | ca | naraḥ | śardhaḥ | jajñānāḥ | yātāḥ | ca | rathāḥ |
ā | asmān | jagamyāt | ahi-śuṣma | satvā | bhagaḥ | na | havyaḥ | pra-bhṛtheṣu | cāruḥ ||5.33.5||

5.33.6a papṛkṣeṇyamindra tve hyojo nṛmṇāni ca nṛtamāno amartaḥ |
5.33.6c sa na enīṁ vasavāno rayiṁ dāḥ prāryaḥ stuṣe tuvimaghasya dānam ||

papṛkṣeṇyam | indra | tve iti | hi | ojaḥ | nṛmṇāni | ca | nṛtamānaḥ | amartaḥ |
saḥ | naḥ | enīm | vasavānaḥ | rayim | dāḥ | pra | aryaḥ | stuṣe | tuvi-maghasya | dānam ||5.33.6||

5.33.7a evā na indrotibhirava pāhi gṛṇataḥ śūra kārūn |
5.33.7c uta tvacaṁ dadato vājasātau piprīhi madhvaḥ suṣutasya cāroḥ ||

eva | naḥ | indra | ūti-bhiḥ | ava | pāhi | gṛṇataḥ | śūra | kārūn |
uta | tvacam | dadataḥ | vāja-sātau | piprīhi | madhvaḥ | su-sutasya | cāroḥ ||5.33.7||

5.33.8a uta tye mā paurukutsyasya sūrestrasadasyorhiraṇino rarāṇāḥ |
5.33.8c vahantu mā daśa śyetāso asya gairikṣitasya kratubhirnu saśce ||

uta | tye | mā | pauru-kutsyasya | sūreḥ | trasadasyoḥ | hiraṇinaḥ | rarāṇāḥ |
vahantu | mā | daśa | śyetāsaḥ | asya | gairi-kṣitasya | kratu-bhiḥ | nu | saśce ||5.33.8||

5.33.9a uta tye mā mārutāśvasya śoṇāḥ kratvāmaghāso vidathasya rātau |
5.33.9c sahasrā me cyavatāno dadāna ānūkamaryo vapuṣe nārcat ||

uta | tye | mā | māruta-aśvasya | śoṇāḥ | kratvā-maghāsaḥ | vidathasya | rātau |
sahasrā | me | cyavatānaḥ | dadānaḥ | ānūkam | aryaḥ | vapuṣe | na | ārcat ||5.33.9||

5.33.10a uta tye mā dhvanyasya juṣṭā lakṣmaṇyasya suruco yatānāḥ |
5.33.10c mahnā rāyaḥ saṁvaraṇasya ṛṣervrajaṁ na gāvaḥ prayatā api gman ||

uta | tye | mā | dhvanyasya | juṣṭāḥ | lakṣmaṇyasya | su-rucaḥ | yatānāḥ |
mahnā | rāyaḥ | sam-varaṇasya | ṛṣeḥ | vrajam | na | gāvaḥ | pra-yatāḥ | api | gman ||5.33.10||


5.34.1a ajātaśatrumajarā svarvatyanu svadhāmitā dasmamīyate |
5.34.1c sunotana pacata brahmavāhase puruṣṭutāya prataraṁ dadhātana ||

ajāta-śatrum | ajarā | svaḥ-vatī | anu | svadhā | amitā | dasmam | īyate |
sunotana | pacata | brahma-vāhase | puru-stutāya | pra-taram | dadhātana ||5.34.1||

5.34.2a ā yaḥ somena jaṭharamapipratāmandata maghavā madhvo andhasaḥ |
5.34.2c yadīṁ mṛgāya hantave mahāvadhaḥ sahasrabhṛṣṭimuśanā vadhaṁ yamat ||

ā | yaḥ | somena | jaṭharam | apiprata | amandata | magha-vā | madhvaḥ | andhasaḥ |
yat | īm | mṛgāya | hantave | mahā-vadhaḥ | sahasra-bhṛṣṭim | uśanā | vadham | yamat ||5.34.2||

5.34.3a yo asmai ghraṁsa uta vā ya ūdhani somaṁ sunoti bhavati dyumām̐ aha |
5.34.3c apāpa śakrastatanuṣṭimūhati tanūśubhraṁ maghavā yaḥ kavāsakhaḥ ||

yaḥ | asmai | ghraṁse | uta | vā | yaḥ | ūdhani | somam | sunoti | bhavati | dyu-mān | aha |
apa-apa | śakraḥ | tatanuṣṭim | ūhati | tanū-śubhram | magha-vā | yaḥ | kava-sakhaḥ ||5.34.3||

5.34.4a yasyāvadhītpitaraṁ yasya mātaraṁ yasya śakro bhrātaraṁ nāta īṣate |
5.34.4c vetīdvasya prayatā yataṁkaro na kilbiṣādīṣate vasva ākaraḥ ||

yasya | avadhīt | pitaram | yasya | mātaram | yasya | śakraḥ | bhrātaram | na | ataḥ | īṣate |
veti | it | ūm̐ iti | asya | pra-yatā | yatam-karaḥ | na | kilbiṣāt | īṣate | vasvaḥ | ā-karaḥ ||5.34.4||

5.34.5a na pañcabhirdaśabhirvaṣṭyārabhaṁ nāsunvatā sacate puṣyatā cana |
5.34.5c jināti vedamuyā hanti vā dhunirā devayuṁ bhajati gomati vraje ||

na | pañca-bhiḥ | daśa-bhiḥ | vaṣṭi | ā-rabham | na | asunvatā | sacate | puṣyatā | cana |
jināti | vā | it | amuyā | hanti | vā | dhuniḥ | ā | deva-yum | bhajati | go-mati | vraje ||5.34.5||

5.34.6a vitvakṣaṇaḥ samṛtau cakramāsajo'sunvato viṣuṇaḥ sunvato vṛdhaḥ |
5.34.6c indro viśvasya damitā vibhīṣaṇo yathāvaśaṁ nayati dāsamāryaḥ ||

vi-tvakṣaṇaḥ | sam-ṛtau | cakram-āsajaḥ | asunvataḥ | viṣuṇaḥ | sunvataḥ | vṛdhaḥ |
indraḥ | viśvasya | damitā | vi-bhīṣaṇaḥ | yathā-vaśam | nayati | dāsam | āryaḥ ||5.34.6||

5.34.7a samīṁ paṇerajati bhojanaṁ muṣe vi dāśuṣe bhajati sūnaraṁ vasu |
5.34.7c durge cana dhriyate viśva ā puru jano yo asya taviṣīmacukrudhat ||

sam | īm | paṇeḥ | ajati | bhojanam | muṣe | vi | dāśuṣe | bhajati | sūnaram | vasu |
duḥ-ge | cana | dhriyate | viśvaḥ | ā | puru | janaḥ | yaḥ | asya | taviṣīm | acukrudhat ||5.34.7||

5.34.8a saṁ yajjanau sudhanau viśvaśardhasāvavedindro maghavā goṣu śubhriṣu |
5.34.8c yujaṁ hyanyamakṛta pravepanyudīṁ gavyaṁ sṛjate satvabhirdhuniḥ ||

sam | yat | janau | su-dhanau | viśva-śardhasau | avet | indraḥ | magha-vā | goṣu | śubhriṣu |
yujam | hi | anyam | akṛta | pra-vepanī | ut | īm | gavyam | sṛjate | satva-bhiḥ | dhuniḥ ||5.34.8||

5.34.9a sahasrasāmāgniveśiṁ gṛṇīṣe śatrimagna upamāṁ ketumaryaḥ |
5.34.9c tasmā āpaḥ saṁyataḥ pīpayanta tasminkṣatramamavattveṣamastu ||

sahasra-sām | āgni-veśim | gṛṇīṣe | śatrim | agne | upa-mām | ketum | aryaḥ |
tasmai | āpaḥ | sam-yataḥ | pīpayanta | tasmin | kṣatram | ama-vat | tveṣam | astu ||5.34.9||


5.35.1a yaste sādhiṣṭho'vasa indra kratuṣṭamā bhara |
5.35.1c asmabhyaṁ carṣaṇīsahaṁ sasniṁ vājeṣu duṣṭaram ||

yaḥ | te | sādhiṣṭhaḥ | avase | indra | kratuḥ | tam | ā | bhara |
asmabhyam | carṣaṇi-saham | sasnim | vājeṣu | dustaram ||5.35.1||

5.35.2a yadindra te catasro yacchūra santi tisraḥ |
5.35.2c yadvā pañca kṣitīnāmavastatsu na ā bhara ||

yat | indra | te | catasraḥ | yat | śūra | santi | tisraḥ |
yat | vā | pañca | kṣitīnām | avaḥ | tat | su | naḥ | ā | bhara ||5.35.2||

5.35.3a ā te'vo vareṇyaṁ vṛṣantamasya hūmahe |
5.35.3c vṛṣajūtirhi jajñiṣa ābhūbhirindra turvaṇiḥ ||

ā | te | avaḥ | vareṇyam | vṛṣan-tamasya | hūmahe |
vṛṣa-jūtiḥ | hi | jajñiṣe | ā-bhūbhiḥ | indra | turvaṇiḥ ||5.35.3||

5.35.4a vṛṣā hyasi rādhase jajñiṣe vṛṣṇi te śavaḥ |
5.35.4c svakṣatraṁ te dhṛṣanmanaḥ satrāhamindra pauṁsyam ||

vṛṣā | hi | asi | rādhase | jajñiṣe | vṛṣṇi | te | śavaḥ |
sva-kṣatram | te | dhṛṣat | manaḥ | satrā-ham | indra | pauṁsyam ||5.35.4||

5.35.5a tvaṁ tamindra martyamamitrayantamadrivaḥ |
5.35.5c sarvarathā śatakrato ni yāhi śavasaspate ||

tvam | tam | indra | martyam | amitra-yantam | adri-vaḥ |
sarva-rathā | śatakrato iti śata-krato | ni | yāhi | śavasaḥ | pate ||5.35.5||

5.35.6a tvāmidvṛtrahantama janāso vṛktabarhiṣaḥ |
5.35.6c ugraṁ pūrvīṣu pūrvyaṁ havante vājasātaye ||

tvām | it | vṛtrahan-tama | janāsaḥ | vṛkta-barhiṣaḥ |
ugram | pūrvīṣu | pūrvyam | havante | vāja-sātaye ||5.35.6||

5.35.7a asmākamindra duṣṭaraṁ puroyāvānamājiṣu |
5.35.7c sayāvānaṁ dhanedhane vājayantamavā ratham ||

asmākam | indra | dustaram | puraḥ-yāvānam | ājiṣu |
sa-yāvānam | dhane-dhane | vāja-yantam | ava | ratham ||5.35.7||

5.35.8a asmākamindrehi no rathamavā puraṁdhyā |
5.35.8c vayaṁ śaviṣṭha vāryaṁ divi śravo dadhīmahi divi stomaṁ manāmahe ||

asmākam | indra | ā | ihi | naḥ | ratham | ava | puram-dhyā |
vayam | śaviṣṭha | vāryam | divi | śravaḥ | dadhīmahi | divi | stomam | manāmahe ||5.35.8||


5.36.1a sa ā gamadindro yo vasūnāṁ ciketaddātuṁ dāmano rayīṇām |
5.36.1c dhanvacaro na vaṁsagastṛṣāṇaścakamānaḥ pibatu dugdhamaṁśum ||

saḥ | ā | gamat | indraḥ | yaḥ | vasūnām | ciketat | dātum | dāmanaḥ | rayīṇām |
dhanva-caraḥ | na | vaṁsagaḥ | tṛṣāṇaḥ | cakamānaḥ | pibatu | dugdham | aṁśum ||5.36.1||

5.36.2a ā te hanū harivaḥ śūra śipre ruhatsomo na parvatasya pṛṣṭhe |
5.36.2c anu tvā rājannarvato na hinvangīrbhirmadema puruhūta viśve ||

ā | te | hanū iti | hari-vaḥ | śūra | śipre iti | ruhat | somaḥ | na | parvatasya | pṛṣṭhe |
anu | tvā | rājan | arvataḥ | na | hinvan | gīḥ-bhiḥ | madema | puru-hūta | viśve ||5.36.2||

5.36.3a cakraṁ na vṛttaṁ puruhūta vepate mano bhiyā me amateridadrivaḥ |
5.36.3c rathādadhi tvā jaritā sadāvṛdha kuvinnu stoṣanmaghavanpurūvasuḥ ||

cakram | na | vṛttam | puru-hūta | vepate | manaḥ | bhiyā | me | amateḥ | it | adri-vaḥ |
rathāt | adhi | tvā | jaritā | sadā-vṛdha | kuvit | nu | stoṣat | magha-van | puru-vasuḥ ||5.36.3||

5.36.4a eṣa grāveva jaritā ta indreyarti vācaṁ bṛhadāśuṣāṇaḥ |
5.36.4c pra savyena maghavanyaṁsi rāyaḥ pra dakṣiṇiddharivo mā vi venaḥ ||

eṣaḥ | grāvā-iva | jaritā | te | indra | iyarti | vācam | bṛhat | āśuṣāṇaḥ |
pra | savyena | magha-van | yaṁsi | rāyaḥ | pra | dakṣiṇit | hari-vaḥ | mā | vi | venaḥ ||5.36.4||

5.36.5a vṛṣā tvā vṛṣaṇaṁ vardhatu dyaurvṛṣā vṛṣabhyāṁ vahase haribhyām |
5.36.5c sa no vṛṣā vṛṣarathaḥ suśipra vṛṣakrato vṛṣā vajrinbhare dhāḥ ||

vṛṣā | tvā | vṛṣaṇam | vardhatu | dyauḥ | vṛṣā | vṛṣa-bhyām | vahase | hari-bhyām |
saḥ | naḥ | vṛṣā | vṛṣa-rathaḥ | su-śipra | vṛṣakrato iti vṛṣa-krato | vṛṣā | vajrin | bhare | dhāḥ ||5.36.5||

5.36.6a yo rohitau vājinau vājinīvāntribhiḥ śataiḥ sacamānāvadiṣṭa |
5.36.6c yūne samasmai kṣitayo namantāṁ śrutarathāya maruto duvoyā ||

yaḥ | rohitau | vājinau | vājinī-vān | tri-bhiḥ | śataiḥ | sacamānau | adiṣṭa |
yūne | sam | asmai | kṣitayaḥ | namantām | śruta-rathāya | marutaḥ | duvaḥ-yā ||5.36.6||


5.37.1a saṁ bhānunā yatate sūryasyājuhvāno ghṛtapṛṣṭhaḥ svañcāḥ |
5.37.1c tasmā amṛdhrā uṣaso vyucchānya indrāya sunavāmetyāha ||

sam | bhānunā | yatate | sūryasya | ā-juhvānaḥ | ghṛta-pṛṣṭhaḥ | su-añcāḥ |
tasmai | amṛdhrāḥ | uṣasaḥ | vi | ucchān | yaḥ | indrāya | sunavāma | iti | āha ||5.37.1||

5.37.2a samiddhāgnirvanavatstīrṇabarhiryuktagrāvā sutasomo jarāte |
5.37.2c grāvāṇo yasyeṣiraṁ vadantyayadadhvaryurhaviṣāva sindhum ||

samiddha-agniḥ | vanavat | stīrṇa-barhiḥ | yukta-grāvā | suta-somaḥ | jarāte |
grāvāṇaḥ | yasya | iṣiram | vadanti | ayat | adhvaryuḥ | haviṣā | ava | sindhum ||5.37.2||

5.37.3a vadhūriyaṁ patimicchantyeti ya īṁ vahāte mahiṣīmiṣirām |
5.37.3c āsya śravasyādratha ā ca ghoṣātpurū sahasrā pari vartayāte ||

vadhūḥ | iyam | patim | icchantī | eti | yaḥ | īm | vahāte | mahiṣīm | iṣirām |
ā | asya | śravasyāt | rathaḥ | ā | ca | ghoṣāt | puru | sahasrā | pari | vartayāte ||5.37.3||

5.37.4a na sa rājā vyathate yasminnindrastīvraṁ somaṁ pibati gosakhāyam |
5.37.4c ā satvanairajati hanti vṛtraṁ kṣeti kṣitīḥ subhago nāma puṣyan ||

na | saḥ | rājā | vyathate | yasmin | indraḥ | tīvram | somam | pibati | go-sakhāyam |
ā | satvanaiḥ | ajati | hanti | vṛtram | kṣeti | kṣitīḥ | su-bhagaḥ | nāma | puṣyan ||5.37.4||

5.37.5a puṣyātkṣeme abhi yoge bhavātyubhe vṛtau saṁyatī saṁ jayāti |
5.37.5c priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat ||

puṣyāt | kṣeme | abhi | yoge | bhavāti | ubhe iti | vṛtau | saṁyatī iti sam-yatī | sam | jayāti |
priyaḥ | sūrye | priyaḥ | agnā | bhavāti | yaḥ | indrāya | suta-somaḥ | dadāśat ||5.37.5||


5.38.1a uroṣṭa indra rādhaso vibhvī rātiḥ śatakrato |
5.38.1c adhā no viśvacarṣaṇe dyumnā sukṣatra maṁhaya ||

uroḥ | te | indra | rādhasaḥ | vi-bhvī | rātiḥ | śatakrato iti śata-krato |
adha | naḥ | viśva-carṣaṇe | dyumnā | su-kṣatra | maṁhaya ||5.38.1||

5.38.2a yadīmindra śravāyyamiṣaṁ śaviṣṭha dadhiṣe |
5.38.2c paprathe dīrghaśruttamaṁ hiraṇyavarṇa duṣṭaram ||

yat | īm | indra | śravāyyam | iṣam | śaviṣṭha | dadhiṣe |
paprathe | dīrghaśrut-tamam | hiraṇya-varṇa | dustaram ||5.38.2||

5.38.3a śuṣmāso ye te adrivo mehanā ketasāpaḥ |
5.38.3c ubhā devāvabhiṣṭaye divaśca gmaśca rājathaḥ ||

śuṣmāsaḥ | ye | te | adri-vaḥ | mehanā | keta-sāpaḥ |
ubhā | devau | abhiṣṭaye | divaḥ | ca | gmaḥ | ca | rājathaḥ ||5.38.3||

5.38.4a uto no asya kasya ciddakṣasya tava vṛtrahan |
5.38.4c asmabhyaṁ nṛmṇamā bharāsmabhyaṁ nṛmaṇasyase ||

uto iti | naḥ | asya | kasya | cit | dakṣasya | tava | vṛtra-han |
asmabhyam | nṛmṇam | ā | bhara | asmabhyam | nṛ-manasyase ||5.38.4||

5.38.5a nū ta ābhirabhiṣṭibhistava śarmañchatakrato |
5.38.5c indra syāma sugopāḥ śūra syāma sugopāḥ ||

nu | te | ābhiḥ | abhiṣṭi-bhiḥ | tava | śarman | śatakrato iti śata-krato |
indra | syāma | su-gopāḥ | śūra | syāma | su-gopāḥ ||5.38.5||


5.39.1a yadindra citra mehanāsti tvādātamadrivaḥ |
5.39.1c rādhastanno vidadvasa ubhayāhastyā bhara ||

yat | indra | citra | mehanā | asti | tvā-dātam | adri-vaḥ |
rādhaḥ | tat | naḥ | vidadvaso iti vidat-vaso | ubhayāhasti | ā | bhara ||5.39.1||

5.39.2a yanmanyase vareṇyamindra dyukṣaṁ tadā bhara |
5.39.2c vidyāma tasya te vayamakūpārasya dāvane ||

yat | manyase | vareṇyam | indra | dyukṣam | tat | ā | bhara |
vidyāma | tasya | te | vayam | akūpārasya | dāvane ||5.39.2||

5.39.3a yatte ditsu prarādhyaṁ mano asti śrutaṁ bṛhat |
5.39.3c tena dṛḻhā cidadriva ā vājaṁ darṣi sātaye ||

yat | te | ditsu | pra-rādhyam | manaḥ | asti | śrutam | bṛhat |
tena | dṛḻhā | cit | adri-vaḥ | ā | vājam | darṣi | sātaye ||5.39.3||

5.39.4a maṁhiṣṭhaṁ vo maghonāṁ rājānaṁ carṣaṇīnām |
5.39.4c indramupa praśastaye pūrvībhirjujuṣe giraḥ ||

maṁhiṣṭham | vaḥ | maghonām | rājānam | carṣaṇīnām |
indram | upa | pra-śastaye | pūrvībhiḥ | jujuṣe | giraḥ ||5.39.4||

5.39.5a asmā itkāvyaṁ vaca ukthamindrāya śaṁsyam |
5.39.5c tasmā u brahmavāhase giro vardhantyatrayo giraḥ śumbhantyatrayaḥ ||

asmai | it | kāvyam | vacaḥ | uktham | indrāya | śaṁsyam |
tasmai | ūm̐ iti | brahma-vāhase | giraḥ | vardhanti | atrayaḥ | giraḥ | śumbhanti | atrayaḥ ||5.39.5||


5.40.1a ā yāhyadribhiḥ sutaṁ somaṁ somapate piba |
5.40.1c vṛṣannindra vṛṣabhirvṛtrahantama ||

ā | yāhi | adri-bhiḥ | sutam | somam | soma-pate | piba |
vṛṣan | indra | vṛṣa-bhiḥ | vṛtrahan-tama ||5.40.1||

5.40.2a vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṁ sutaḥ |
5.40.2c vṛṣannindra vṛṣabhirvṛtrahantama ||

vṛṣā | grāvā | vṛṣā | madaḥ | vṛṣā | somaḥ | ayam | sutaḥ |
vṛṣan | indra | vṛṣa-bhiḥ | vṛtrahan-tama ||5.40.2||

5.40.3a vṛṣā tvā vṛṣaṇaṁ huve vajriñcitrābhirūtibhiḥ |
5.40.3c vṛṣannindra vṛṣabhirvṛtrahantama ||

vṛṣā | tvā | vṛṣaṇam | huve | vajrin | citrābhiḥ | ūti-bhiḥ |
vṛṣan | indra | vṛṣa-bhiḥ | vṛtrahan-tama ||5.40.3||

5.40.4a ṛjīṣī vajrī vṛṣabhasturāṣāṭ chuṣmī rājā vṛtrahā somapāvā |
5.40.4c yuktvā haribhyāmupa yāsadarvāṅmādhyaṁdine savane matsadindraḥ ||

ṛjīṣī | vajrī | vṛṣabhaḥ | turāṣāṭ | śuṣmī | rājā | vṛtra-hā | soma-pāvā |
yuktvā | hari-bhyām | upa | yāsat | arvāṅ | mādhyandine | savane | matsat | indraḥ ||5.40.4||

5.40.5a yattvā sūrya svarbhānustamasāvidhyadāsuraḥ |
5.40.5c akṣetravidyathā mugdho bhuvanānyadīdhayuḥ ||

yat | tvā | sūrya | svaḥ-bhānuḥ | tamasā | avidhyat | āsuraḥ |
akṣetra-vit | yathā | mugdhaḥ | bhuvanāni | adīdhayuḥ ||5.40.5||

5.40.6a svarbhānoradha yadindra māyā avo divo vartamānā avāhan |
5.40.6c gūḻhaṁ sūryaṁ tamasāpavratena turīyeṇa brahmaṇāvindadatriḥ ||

svaḥ-bhānoḥ | adha | yat | indra | māyāḥ | avaḥ | divaḥ | vartamānāḥ | ava-ahan |
gūḻham | sūryam | tamasā | apa-vratena | turīyeṇa | brahmaṇā | avindat | atriḥ ||5.40.6||

5.40.7a mā māmimaṁ tava santamatra irasyā drugdho bhiyasā ni gārīt |
5.40.7c tvaṁ mitro asi satyarādhāstau mehāvataṁ varuṇaśca rājā ||

mā | mām | imam | tava | santam | atre | irasyā | drugdhaḥ | bhiyasā | ni | gārīt |
tvam | mitraḥ | asi | satya-rādhāḥ | tau | mā | iha | avatam | varuṇaḥ | ca | rājā ||5.40.7||

5.40.8a grāvṇo brahmā yuyujānaḥ saparyankīriṇā devānnamasopaśikṣan |
5.40.8c atriḥ sūryasya divi cakṣurādhātsvarbhānorapa māyā aghukṣat ||

grāvṇaḥ | brahmā | yuyujānaḥ | saparyan | kīriṇā | devān | namasā | upa-śikṣan |
atriḥ | sūryasya | divi | cakṣuḥ | ā | adhāt | svaḥ-bhānoḥ | apa | māyāḥ | aghukṣat ||5.40.8||

5.40.9a yaṁ vai sūryaṁ svarbhānustamasāvidhyadāsuraḥ |
5.40.9c atrayastamanvavindannahyanye aśaknuvan ||

yam | vai | sūryam | svaḥ-bhānuḥ | tamasā | avidhyat | āsuraḥ |
atrayaḥ | tam | anu | avindan | nahi | anye | aśaknuvan ||5.40.9||


5.41.1a ko nu vāṁ mitrāvaruṇāvṛtāyandivo vā mahaḥ pārthivasya vā de |
5.41.1c ṛtasya vā sadasi trāsīthāṁ no yajñāyate vā paśuṣo na vājān ||

kaḥ | nu | vām | mitrāvaruṇau | ṛta-yan | divaḥ | vā | mahaḥ | pārthivasya | vā | de |
ṛtasya | vā | sadasi | trāsīthām | naḥ | yajña-yate | vā | paśu-saḥ | na | vājān ||5.41.1||

5.41.2a te no mitro varuṇo aryamāyurindra ṛbhukṣā maruto juṣanta |
5.41.2c namobhirvā ye dadhate suvṛktiṁ stomaṁ rudrāya mīḻhuṣe sajoṣāḥ ||

te | naḥ | mitraḥ | varuṇaḥ | aryamā | āyuḥ | indraḥ | ṛbhukṣāḥ | marutaḥ | juṣanta |
namaḥ-bhiḥ | vā | ye | dadhate | su-vṛktim | stomam | rudrāya | mīḻhuṣe | sa-joṣāḥ ||5.41.2||

5.41.3a ā vāṁ yeṣṭhāśvinā huvadhyai vātasya patmanrathyasya puṣṭau |
5.41.3c uta vā divo asurāya manma prāndhāṁsīva yajyave bharadhvam ||

ā | vām | yeṣṭhā | aśvinā | huvadhyai | vātasya | patman | rathyasya | puṣṭau |
uta | vā | divaḥ | asurāya | manma | pra | andhāṁsi-iva | yajyave | bharadhvam ||5.41.3||

5.41.4a pra sakṣaṇo divyaḥ kaṇvahotā trito divaḥ sajoṣā vāto agniḥ |
5.41.4c pūṣā bhagaḥ prabhṛthe viśvabhojā ājiṁ na jagmurāśvaśvatamāḥ ||

pra | sakṣaṇaḥ | divyaḥ | kaṇva-hotā | tritaḥ | divaḥ | sa-joṣāḥ | vātaḥ | agniḥ |
pūṣā | bhagaḥ | pra-bhṛthe | viśva-bhojāḥ | ājim | na | jagmuḥ | āśvaśva-tamāḥ ||5.41.4||

5.41.5a pra vo rayiṁ yuktāśvaṁ bharadhvaṁ rāya eṣe'vase dadhīta dhīḥ |
5.41.5c suśeva evairauśijasya hotā ye va evā marutasturāṇām ||

pra | vaḥ | rayim | yukta-aśvam | bharadhvam | rāyaḥ | eṣe | avase | dadhīta | dhīḥ |
su-śevaḥ | evaiḥ | auśijasya | hotā | ye | vaḥ | evāḥ | marutaḥ | turāṇām ||5.41.5||

5.41.6a pra vo vāyuṁ rathayujaṁ kṛṇudhvaṁ pra devaṁ vipraṁ panitāramarkaiḥ |
5.41.6c iṣudhyava ṛtasāpaḥ puraṁdhīrvasvīrno atra patnīrā dhiye dhuḥ ||

pra | vaḥ | vāyum | ratha-yujam | kṛṇudhvam | pra | devam | vipram | panitāram | arkaiḥ |
iṣudhyavaḥ | ṛta-sāpaḥ | puram-dhīḥ | vasvīḥ | naḥ | atra | patnīḥ | ā | dhiye | dhuriti dhuḥ ||5.41.6||

5.41.7a upa va eṣe vandyebhiḥ śūṣaiḥ pra yahvī divaścitayadbhirarkaiḥ |
5.41.7c uṣāsānaktā viduṣīva viśvamā hā vahato martyāya yajñam ||

upa | vaḥ | eṣe | vandyebhiḥ | śūṣaiḥ | pra | yahvī iti | divaḥ | citayat-bhiḥ | arkaiḥ |
uṣasānaktā | viduṣī iveti viduṣī-iva | viśvam | ā | ha | vahataḥ | martyāya | yajñam ||5.41.7||

5.41.8a abhi vo arce poṣyāvato nṝnvāstoṣpatiṁ tvaṣṭāraṁ rarāṇaḥ |
5.41.8c dhanyā sajoṣā dhiṣaṇā namobhirvanaspatīm̐roṣadhī rāya eṣe ||

abhi | vaḥ | arce | poṣyā-vataḥ | nṝn | vāstoḥ | patim | tvaṣṭāram | rarāṇaḥ |
dhanyā | sa-joṣāḥ | dhiṣaṇā | namaḥ-bhiḥ | vanaspatīn | oṣadhīḥ | rāyaḥ | eṣe ||5.41.8||

5.41.9a tuje nastane parvatāḥ santu svaitavo ye vasavo na vīrāḥ |
5.41.9c panita āptyo yajataḥ sadā no vardhānnaḥ śaṁsaṁ naryo abhiṣṭau ||

tuje | naḥ | tane | parvatāḥ | santu | sva-etavaḥ | ye | vasavaḥ | na | vīrāḥ |
panitaḥ | āptyaḥ | yajataḥ | sadā | naḥ | vardhāt | naḥ | śaṁsam | naryaḥ | abhiṣṭau ||5.41.9||

5.41.10a vṛṣṇo astoṣi bhūmyasya garbhaṁ trito napātamapāṁ suvṛkti |
5.41.10c gṛṇīte agniretarī na śūṣaiḥ śociṣkeśo ni riṇāti vanā ||

vṛṣṇaḥ | astoṣi | bhūmyasya | garbham | tritaḥ | napātam | apām | su-vṛkti |
gṛṇīte | agniḥ | etari | na | śūṣaiḥ | śociḥ-keśaḥ | ni | riṇāti | vanā ||5.41.10||

5.41.11a kathā mahe rudriyāya bravāma kadrāye cikituṣe bhagāya |
5.41.11c āpa oṣadhīruta no'vantu dyaurvanā girayo vṛkṣakeśāḥ ||

kathā | mahe | rudriyāya | bravāma | kat | rāye | cikituṣe | bhagāya |
āpaḥ | oṣadhīḥ | uta | naḥ | avantu | dyauḥ | vanā | girayaḥ | vṛkṣa-keśāḥ ||5.41.11||

5.41.12a śṛṇotu na ūrjāṁ patirgiraḥ sa nabhastarīyām̐ iṣiraḥ parijmā |
5.41.12c śṛṇvantvāpaḥ puro na śubhrāḥ pari sruco babṛhāṇasyādreḥ ||

śṛṇotu | naḥ | ūrjām | patiḥ | giraḥ | saḥ | nabhaḥ | tarīyān | iṣiraḥ | pari-jmā |
śṛṇvantu | āpaḥ | puraḥ | na | śubhrāḥ | pari | srucaḥ | babṛhāṇasya | adreḥ ||5.41.12||

5.41.13a vidā cinnu mahānto ye va evā bravāma dasmā vāryaṁ dadhānāḥ |
5.41.13c vayaścana subhva āva yanti kṣubhā martamanuyataṁ vadhasnaiḥ ||

vida | cit | nu | mahāntaḥ | ye | vaḥ | evāḥ | bravāma | dasmāḥ | vāryam | dadhānāḥ |
vayaḥ | cana | su-bhvaḥ | ā | ava | yanti | kṣubhā | martam | anu-yatam | vadha-snaiḥ ||5.41.13||

5.41.14a ā daivyāni pārthivāni janmāpaścācchā sumakhāya vocam |
5.41.14c vardhantāṁ dyāvo giraścandrāgrā udā vardhantāmabhiṣātā arṇāḥ ||

ā | daivyāni | pārthivāni | janma | apaḥ | ca | accha | su-makhāya | vocam |
vardhantām | dyāvaḥ | giraḥ | candra-agrāḥ | udā | vardhantām | abhi-sātāḥ | arṇāḥ ||5.41.14||

5.41.15a padepade me jarimā ni dhāyi varūtrī vā śakrā yā pāyubhiśca |
5.41.15c siṣaktu mātā mahī rasā naḥ smatsūribhirṛjuhasta ṛjuvaniḥ ||

pade-pade | me | jarimā | ni | dhāyi | varūtrī | vā | śakrā | yā | pāyu-bhiḥ | ca |
sisaktu | mātā | mahī | rasā | naḥ | smat | sūri-bhiḥ | ṛju-hastā | ṛju-vaniḥ ||5.41.15||

5.41.16a kathā dāśema namasā sudānūnevayā maruto acchoktau praśravaso maruto acchoktau |
5.41.16c mā no'hirbudhnyo riṣe dhādasmākaṁ bhūdupamātivaniḥ ||

kathā | dāśema | namasā | su-dānūn | eva-yā | marutaḥ | accha-uktau | pra-śravasaḥ | marutaḥ | accha-uktau |
mā | naḥ | ahiḥ | budhnyaḥ | riṣe | dhāt | asmākam | bhūt | upamāti-vaniḥ ||5.41.16||

5.41.17a iti cinnu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ |
5.41.17c atrā śivāṁ tanvo dhāsimasyā jarāṁ cinme nirṛtirjagrasīta ||

iti | cit | nu | pra-jāyai | paśu-matyai | devāsaḥ | vanate | martyaḥ | vaḥ | ā | devāsaḥ | vanate | martyaḥ | vaḥ |
atra | śivām | tanvaḥ | dhāsim | asyāḥ | jarām | cit | me | niḥ-ṛtiḥ | jagrasīta ||5.41.17||

5.41.18a tāṁ vo devāḥ sumatimūrjayantīmiṣamaśyāma vasavaḥ śasā goḥ |
5.41.18c sā naḥ sudānurmṛḻayantī devī prati dravantī suvitāya gamyāḥ ||

tām | vaḥ | devāḥ | su-matim | ūrjayantīm | iṣam | aśyāma | vasavaḥ | śasā | goḥ |
sā | naḥ | su-dānuḥ | mṛḻayantī | devī | prati | dravantī | suvitāya | gamyāḥ ||5.41.18||

5.41.19a abhi na iḻā yūthasya mātā smannadībhirurvaśī vā gṛṇātu |
5.41.19c urvaśī vā bṛhaddivā gṛṇānābhyūrṇvānā prabhṛthasyāyoḥ ||

abhi | naḥ | iḻā | yūthasya | mātā | smat | nadībhiḥ | urvaśī | vā | gṛṇātu |
urvaśī | vā | bṛhat-divā | gṛṇānā | abhi-ūrṇvānā | pra-bhṛthasya | āyoḥ ||5.41.19||

5.41.20a siṣaktu na ūrjavyasya puṣṭeḥ ||

sisaktu | naḥ | ūrjavyasya | puṣṭeḥ ||5.41.20||


5.42.1a pra śaṁtamā varuṇaṁ dīdhitī gīrmitraṁ bhagamaditiṁ nūnamaśyāḥ |
5.42.1c pṛṣadyoniḥ pañcahotā śṛṇotvatūrtapanthā asuro mayobhuḥ ||

pra | śam-tamā | varuṇam | dīdhitī | gīḥ | mitram | bhagam | aditim | nūnam | aśyāḥ |
pṛṣat-yoniḥ | pañca-hotā | śṛṇotu | atūrta-panthāḥ | asuraḥ | mayaḥ-bhuḥ ||5.42.1||

5.42.2a prati me stomamaditirjagṛbhyātsūnuṁ na mātā hṛdyaṁ suśevam |
5.42.2c brahma priyaṁ devahitaṁ yadastyahaṁ mitre varuṇe yanmayobhu ||

prati | me | stomam | aditiḥ | jagṛbhyāt | sūnum | na | mātā | hṛdyam | su-śevam |
brahma | priyam | deva-hitam | yat | asti | aham | mitre | varuṇe | yat | mayaḥ-bhuḥ ||5.42.2||

5.42.3a udīraya kavitamaṁ kavīnāmunattainamabhi madhvā ghṛtena |
5.42.3c sa no vasūni prayatā hitāni candrāṇi devaḥ savitā suvāti ||

ut | īraya | kavi-tamam | kavīnām | unatta | enam | abhi | madhvā | ghṛtena |
saḥ | naḥ | vasūni | pra-yatā | hitāni | candrāṇi | devaḥ | savitā | suvāti ||5.42.3||

5.42.4a samindra ṇo manasā neṣi gobhiḥ saṁ sūribhirharivaḥ saṁ svasti |
5.42.4c saṁ brahmaṇā devahitaṁ yadasti saṁ devānāṁ sumatyā yajñiyānām ||

sam | indra | naḥ | manasā | neṣi | gobhiḥ | sam | sūri-bhiḥ | hari-vaḥ | sam | svasti |
sam | brahmaṇā | deva-hitam | yat | asti | sam | devānām | su-matyā | yajñiyānām ||5.42.4||

5.42.5a devo bhagaḥ savitā rāyo aṁśa indro vṛtrasya saṁjito dhanānām |
5.42.5c ṛbhukṣā vāja uta vā puraṁdhiravantu no amṛtāsasturāsaḥ ||

devaḥ | bhagaḥ | savitā | rāyaḥ | aṁśaḥ | indraḥ | vṛtrasya | sam-jitaḥ | dhanānām |
ṛbhukṣāḥ | vājaḥ | uta | vā | puram-dhiḥ | avantu | naḥ | amṛtāsaḥ | turāsaḥ ||5.42.5||

5.42.6a marutvato apratītasya jiṣṇorajūryataḥ pra bravāmā kṛtāni |
5.42.6c na te pūrve maghavannāparāso na vīryaṁ nūtanaḥ kaścanāpa ||

marutvataḥ | aprati-itasya | jiṣṇoḥ | ajūryataḥ | pra | bravāma | kṛtāni |
na | te | pūrve | magha-van | na | aparāsaḥ | na | vīryam | nūtanaḥ | kaḥ | cana | āpa ||5.42.6||

5.42.7a upa stuhi prathamaṁ ratnadheyaṁ bṛhaspatiṁ sanitāraṁ dhanānām |
5.42.7c yaḥ śaṁsate stuvate śaṁbhaviṣṭhaḥ purūvasurāgamajjohuvānam ||

upa | stuhi | prathamam | ratna-dheyam | bṛhaspatim | sanitāram | dhanānām |
yaḥ | śaṁsate | stuvate | śam-bhaviṣṭhaḥ | puru-vasuḥ | ā-gamat | johuvānam ||5.42.7||

5.42.8a tavotibhiḥ sacamānā ariṣṭā bṛhaspate maghavānaḥ suvīrāḥ |
5.42.8c ye aśvadā uta vā santi godā ye vastradāḥ subhagāsteṣu rāyaḥ ||

tava | ūti-bhiḥ | sacamānāḥ | ariṣṭāḥ | bṛhaspate | magha-vānaḥ | su-vīrāḥ |
ye | aśva-dāḥ | uta | vā | santi | go-dāḥ | ye | vastra-dāḥ | su-bhagāḥ | teṣu | rāyaḥ ||5.42.8||

5.42.9a visarmāṇaṁ kṛṇuhi vittameṣāṁ ye bhuñjate apṛṇanto na ukthaiḥ |
5.42.9c apavratānprasave vāvṛdhānānbrahmadviṣaḥ sūryādyāvayasva ||

vi-sarmāṇam | kṛṇuhi | vittam | eṣām | ye | bhuñjate | apṛṇantaḥ | naḥ | ukthaiḥ |
apa-vratān | pra-save | vavṛdhānān | brahma-dviṣaḥ | sūryāt | yavayasva ||5.42.9||

5.42.10a ya ohate rakṣaso devavītāvacakrebhistaṁ maruto ni yāta |
5.42.10c yo vaḥ śamīṁ śaśamānasya nindāttucchyānkāmānkarate siṣvidānaḥ ||

yaḥ | ohate | rakṣasaḥ | deva-vītau | acakrebhiḥ | tam | marutaḥ | ni | yāta |
yaḥ | vaḥ | śamīm | śaśamānasya | nindāt | tucchyān | kāmān | karate | sisvidānaḥ ||5.42.10||

5.42.11a tamu ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya |
5.42.11c yakṣvā mahe saumanasāya rudraṁ namobhirdevamasuraṁ duvasya ||

tam | ūm̐ iti | stuhi | yaḥ | su-iṣuḥ | su-dhanvā | yaḥ | viśvasya | kṣayati | bheṣajasya |
yakṣva | mahe | saumanasāya | rudram | namaḥ-bhiḥ | devam | asuram | duvasya ||5.42.11||

5.42.12a damūnaso apaso ye suhastā vṛṣṇaḥ patnīrnadyo vibhvataṣṭāḥ |
5.42.12c sarasvatī bṛhaddivota rākā daśasyantīrvarivasyantu śubhrāḥ ||

damūnasaḥ | apasaḥ | ye | su-hastāḥ | vṛṣṇaḥ | patnīḥ | nadyaḥ | vibhva-taṣṭāḥ |
sarasvatī | bṛhat-divā | uta | rākā | daśasyantīḥ | varivasyantu | śubhrāḥ ||5.42.12||

5.42.13a pra sū mahe suśaraṇāya medhāṁ giraṁ bhare navyasīṁ jāyamānām |
5.42.13c ya āhanā duhiturvakṣaṇāsu rūpā mināno akṛṇodidaṁ naḥ ||

pra | su | mahe | su-śaraṇāya | medhām | giram | bhare | navyasīm | jāyamānām |
yaḥ | āhanāḥ | duhituḥ | vakṣaṇāsu | rūpā | minānaḥ | akṛṇot | idam | naḥ ||5.42.13||

5.42.14a pra suṣṭutiḥ stanayantaṁ ruvantamiḻaspatiṁ jaritarnūnamaśyāḥ |
5.42.14c yo abdimām̐ udanimām̐ iyarti pra vidyutā rodasī ukṣamāṇaḥ ||

pra | su-stutiḥ | stanayantam | ruvantam | iḻaḥ | patim | jaritaḥ | nūnam | aśyāḥ |
yaḥ | abdi-mān | udani-mān | iyarti | pra | vi-dyutā | rodasī iti | ukṣamāṇaḥ ||5.42.14||

5.42.15a eṣa stomo mārutaṁ śardho acchā rudrasya sūnūm̐ryuvanyūm̐rudaśyāḥ |
5.42.15c kāmo rāye havate mā svastyupa stuhi pṛṣadaśvām̐ ayāsaḥ ||

eṣaḥ | stomaḥ | mārutam | śardhaḥ | accha | rudrasya | sūnūn | yuvanyūn | ut | aśyāḥ |
kāmaḥ | rāye | havate | mā | svasti | upa | stuhi | pṛṣat-aśvān | ayāsaḥ ||5.42.15||

5.42.16a praiṣa stomaḥ pṛthivīmantarikṣaṁ vanaspatīm̐roṣadhī rāye aśyāḥ |
5.42.16c devodevaḥ suhavo bhūtu mahyaṁ mā no mātā pṛthivī durmatau dhāt ||

pra | eṣaḥ | stomaḥ | pṛthivīm | antarikṣam | vanaspatīn | oṣadhīḥ | rāye | aśyāḥ |
devaḥ-devaḥ | su-havaḥ | bhūtu | mahyam | mā | naḥ | mātā | pṛthivī | duḥ-matau | dhāt ||5.42.16||

5.42.17a urau devā anibādhe syāma ||

urau | devāḥ | ani-bādhe | syāma ||5.42.17||

5.42.18a samaśvinoravasā nūtanena mayobhuvā supraṇītī gamema |
5.42.18c ā no rayiṁ vahatamota vīrānā viśvānyamṛtā saubhagāni ||

sam | aśvinoḥ | avasā | nūtanena | mayaḥ-bhuvā | su-pranītī | gamema |
ā | naḥ | rayim | vahatam | ā | uta | vīrān | ā | viśvāni | amṛtā | saubhagāni ||5.42.18||


5.43.1a ā dhenavaḥ payasā tūrṇyarthā amardhantīrupa no yantu madhvā |
5.43.1c maho rāye bṛhatīḥ sapta vipro mayobhuvo jaritā johavīti ||

ā | dhenavaḥ | payasā | tūrṇi-arthāḥ | amardhantīḥ | upa | naḥ | yantu | madhvā |
mahaḥ | rāye | bṛhatīḥ | sapta | vipraḥ | mayaḥ-bhuvaḥ | jaritā | johavīti ||5.43.1||

5.43.2a ā suṣṭutī namasā vartayadhyai dyāvā vājāya pṛthivī amṛdhre |
5.43.2c pitā mātā madhuvacāḥ suhastā bharebhare no yaśasāvaviṣṭām ||

ā | su-stutī | namasā | vartayadhyai | dyāvā | vājāya | pṛthivī iti | amṛdhre iti |
pitā | mātā | madhu-vacāḥ | su-hastā | bhare-bhare | naḥ | yaśasau | aviṣṭām ||5.43.2||

5.43.3a adhvaryavaścakṛvāṁso madhūni pra vāyave bharata cāru śukram |
5.43.3c hoteva naḥ prathamaḥ pāhyasya deva madhvo rarimā te madāya ||

adhvaryavaḥ | cakṛ-vāṁsaḥ | madhūni | pra | vāyave | bharata | cāru | śukram |
hotā-iva | naḥ | prathamaḥ | pāhi | asya | deva | madhvaḥ | rarima | te | madāya ||5.43.3||

5.43.4a daśa kṣipo yuñjate bāhū adriṁ somasya yā śamitārā suhastā |
5.43.4c madhvo rasaṁ sugabhastirgiriṣṭhāṁ caniścadadduduhe śukramaṁśuḥ ||

daśa | kṣipaḥ | yuñjate | bāhū iti | adrim | somasya | yā | śamitārā | su-hastā |
madhvaḥ | rasam | su-gabhastiḥ | giri-sthām | caniścadat | duduhe | śukram | aṁśuḥ ||5.43.4||

5.43.5a asāvi te jujuṣāṇāya somaḥ kratve dakṣāya bṛhate madāya |
5.43.5c harī rathe sudhurā yoge arvāgindra priyā kṛṇuhi hūyamānaḥ ||

asāvi | te | jujuṣāṇāya | somaḥ | kratve | dakṣāya | bṛhate | madāya |
harī iti | rathe | su-dhurā | yoge | arvāk | indra | priyā | kṛṇuhi | hūyamānaḥ ||5.43.5||

5.43.6a ā no mahīmaramatiṁ sajoṣā gnāṁ devīṁ namasā rātahavyām |
5.43.6c madhormadāya bṛhatīmṛtajñāmāgne vaha pathibhirdevayānaiḥ ||

ā | naḥ | mahīm | aramatim | sa-joṣāḥ | gnām | devīm | namasā | rāta-havyām |
madhoḥ | madāya | bṛhatīm | ṛta-jñām | ā | agne | vaha | pathi-bhiḥ | deva-yānaiḥ ||5.43.6||

5.43.7a añjanti yaṁ prathayanto na viprā vapāvantaṁ nāgninā tapantaḥ |
5.43.7c piturna putra upasi preṣṭha ā gharmo agnimṛtayannasādi ||

añjanti | yam | prathayantaḥ | na | viprāḥ | vapā-vantam | na | agninā | tapantaḥ |
pituḥ | na | putraḥ | upasi | preṣṭhaḥ | ā | gharmaḥ | agnim | ṛtayan | asādi ||5.43.7||

5.43.8a acchā mahī bṛhatī śaṁtamā gīrdūto na gantvaśvinā huvadhyai |
5.43.8c mayobhuvā sarathā yātamarvāggantaṁ nidhiṁ dhuramāṇirna nābhim ||

accha | mahī | bṛhatī | śam-tamā | gīḥ | dūtaḥ | na | gantu | aśvinā | huvadhyai |
mayaḥ-bhuvā | sa-rathā | ā | yātam | arvāk | gantam | ni-dhim | dhuram | āṇiḥ | na | nābhim ||5.43.8||

5.43.9a pra tavyaso namaüktiṁ turasyāhaṁ pūṣṇa uta vāyoradikṣi |
5.43.9c yā rādhasā coditārā matīnāṁ yā vājasya draviṇodā uta tman ||

pra | tavyasaḥ | namaḥ-uktim | turasya | aham | pūṣṇaḥ | uta | vāyoḥ | adikṣi |
yā | rādhasā | coditārā | matīnām | yā | vājasya | draviṇaḥ-dau | uta | tman ||5.43.9||

5.43.10a ā nāmabhirmaruto vakṣi viśvānā rūpebhirjātavedo huvānaḥ |
5.43.10c yajñaṁ giro jarituḥ suṣṭutiṁ ca viśve ganta maruto viśva ūtī ||

ā | nāma-bhiḥ | marutaḥ | vakṣi | viśvān | ā | rūpebhiḥ | jāta-vedaḥ | huvānaḥ |
yajñam | giraḥ | jarituḥ | su-stutim | ca | viśve | ganta | marutaḥ | viśve | ūtī ||5.43.10||

5.43.11a ā no divo bṛhataḥ parvatādā sarasvatī yajatā gantu yajñam |
5.43.11c havaṁ devī jujuṣāṇā ghṛtācī śagmāṁ no vācamuśatī śṛṇotu ||

ā | naḥ | divaḥ | bṛhataḥ | parvatāt | ā | sarasvatī | yajatā | gantu | yajñam |
havam | devī | jujuṣāṇā | ghṛtācī | śagmām | naḥ | vācam | uśatī | śṛṇotu ||5.43.11||

5.43.12a ā vedhasaṁ nīlapṛṣṭhaṁ bṛhantaṁ bṛhaspatiṁ sadane sādayadhvam |
5.43.12c sādadyoniṁ dama ā dīdivāṁsaṁ hiraṇyavarṇamaruṣaṁ sapema ||

ā | vedhasam | nīla-pṛṣṭham | bṛhantam | bṛhaspatim | sadane | sādayadhvam |
sādat-yonim | dame | ā | dīdi-vāṁsam | hiraṇya-varṇam | aruṣam | sapema ||5.43.12||

5.43.13a ā dharṇasirbṛhaddivo rarāṇo viśvebhirgantvomabhirhuvānaḥ |
5.43.13c gnā vasāna oṣadhīramṛdhrastridhātuśṛṅgo vṛṣabho vayodhāḥ ||

ā | dharṇasiḥ | bṛhat-divaḥ | rarāṇaḥ | viśvebhiḥ | gantu | oma-bhiḥ | huvānaḥ |
gnāḥ | vasānaḥ | oṣadhīḥ | amṛdhraḥ | tridhātu-śṛṅgaḥ | vṛṣabhaḥ | vayaḥ-dhāḥ ||5.43.13||

5.43.14a mātuṣpade parame śukra āyorvipanyavo rāspirāso agman |
5.43.14c suśevyaṁ namasā rātahavyāḥ śiśuṁ mṛjantyāyavo na vāse ||

mātuḥ | pade | parame | śukre | āyoḥ | vipanyavaḥ | rāspirāsaḥ | agman |
su-śevyam | namasā | rāta-havyāḥ | śiśum | mṛjanti | āyavaḥ | na | vāse ||5.43.14||

5.43.15a bṛhadvayo bṛhate tubhyamagne dhiyājuro mithunāsaḥ sacanta |
5.43.15c devodevaḥ suhavo bhūtu mahyaṁ mā no mātā pṛthivī durmatau dhāt ||

bṛhat | vayaḥ | bṛhate | tubhyam | agne | dhiyā-juraḥ | mithunāsaḥ | sacanta |
devaḥ-devaḥ | su-havaḥ | bhūtu | mahyam | mā | naḥ | mātā | pṛthivī | duḥ-matau | dhāt ||5.43.15||

5.43.16a urau devā anibādhe syāma ||

urau | devāḥ | ani-bādhe | syāma ||5.43.16||

5.43.17a samaśvinoravasā nūtanena mayobhuvā supraṇītī gamema |
5.43.17c ā no rayiṁ vahatamota vīrānā viśvānyamṛtā saubhagāni ||

sam | aśvinoḥ | avasā | nūtanena | mayaḥ-bhuvā | su-pranītī | gamema |
ā | naḥ | rayim | vahatam | ā | uta | vīrān | ā | viśvāni | amṛtā | saubhagāni ||5.43.17||


5.44.1a taṁ pratnathā pūrvathā viśvathemathā jyeṣṭhatātiṁ barhiṣadaṁ svarvidam |
5.44.1c pratīcīnaṁ vṛjanaṁ dohase girāśuṁ jayantamanu yāsu vardhase ||

tam | pratna-thā | pūrva-thā | viśva-thā | im-athā | jyeṣṭha-tātim | barhi-sadam | svaḥ-vidam |
pratīcīnam | vṛjanam | dohase | girā | āśum | jayantam | anu | yāsu | vardhase ||5.44.1||

5.44.2a śriye sudṛśīruparasya yāḥ svarvirocamānaḥ kakubhāmacodate |
5.44.2c sugopā asi na dabhāya sukrato paro māyābhirṛta āsa nāma te ||

śriye | su-dṛśīḥ | uparasya | yāḥ | svaḥ | vi-rocamānaḥ | kakubhām | acodate |
su-gopāḥ | asi | na | dabhāya | sukrato iti su-krato | paraḥ | māyābhiḥ | ṛte | āsa | nāma | te ||5.44.2||

5.44.3a atyaṁ haviḥ sacate sacca dhātu cāriṣṭagātuḥ sa hotā sahobhariḥ |
5.44.3c prasarsrāṇo anu barhirvṛṣā śiśurmadhye yuvājaro visruhā hitaḥ ||

atyam | haviḥ | sacate | sat | ca | dhātu | ca | ariṣṭa-gātuḥ | saḥ | hotā | sahaḥ-bhariḥ |
pra-sarsrāṇaḥ | anu | barhiḥ | vṛṣā | śiśuḥ | madhye | yuvā | ajaraḥ | vi-sruhā | hitaḥ ||5.44.3||

5.44.4a pra va ete suyujo yāmanniṣṭaye nīcīramuṣmai yamya ṛtāvṛdhaḥ |
5.44.4c suyantubhiḥ sarvaśāsairabhīśubhiḥ krivirnāmāni pravaṇe muṣāyati ||

pra | vaḥ | ete | su-yujaḥ | yāman | iṣṭaye | nīcīḥ | amuṣmai | yamyaḥ | ṛta-vṛdhaḥ |
suyantu-bhiḥ | sarva-śāsaiḥ | abhīśu-bhiḥ | kriviḥ | nāmāni | pravaṇe | muṣāyati ||5.44.4||

5.44.5a saṁjarbhurāṇastarubhiḥ sutegṛbhaṁ vayākinaṁ cittagarbhāsu susvaruḥ |
5.44.5c dhāravākeṣvṛjugātha śobhase vardhasva patnīrabhi jīvo adhvare ||

sam-jarbhurāṇaḥ | taru-bhiḥ | sute-gṛbham | vayākinam | citta-garbhāsu | su-svaruḥ |
dhāra-vākeṣu | ṛju-gātha | śobhase | vardhasva | patnīḥ | abhi | jīvaḥ | adhvare ||5.44.5||

5.44.6a yādṛgeva dadṛśe tādṛgucyate saṁ chāyayā dadhire sidhrayāpsvā |
5.44.6c mahīmasmabhyamuruṣāmuru jrayo bṛhatsuvīramanapacyutaṁ sahaḥ ||

yādṛk | eva | dadṛśe | tādṛk | ucyate | sam | chāyayā | dadhire | sidhrayā | ap-su | ā |
mahīm | asmabhyam | uru-sām | uru | jrayaḥ | bṛhat | su-vīram | anapa-cyutam | sahaḥ ||5.44.6||

5.44.7a vetyagrurjanivānvā ati spṛdhaḥ samaryatā manasā sūryaḥ kaviḥ |
5.44.7c ghraṁsaṁ rakṣantaṁ pari viśvato gayamasmākaṁ śarma vanavatsvāvasuḥ ||

veti | agruḥ | jani-vān | vai | ati | spṛdhaḥ | sa-maryatā | manasā | sūryaḥ | kaviḥ |
ghraṁsam | rakṣantam | pari | viśvataḥ | gayam | asmākam | śarma | vanavat | sva-vasuḥ ||5.44.7||

5.44.8a jyāyāṁsamasya yatunasya ketuna ṛṣisvaraṁ carati yāsu nāma te |
5.44.8c yādṛśmindhāyi tamapasyayā vidadya u svayaṁ vahate so araṁ karat ||

jyāyāṁsam | asya | yatunasya | ketunā | ṛṣi-svaram | carati | yāsu | nāma | te |
yādṛśmin | dhāyi | tam | apasyayā | vidat | yaḥ | ūm̐ iti | svayam | vahate | saḥ | aram | karat ||5.44.8||

5.44.9a samudramāsāmava tasthe agrimā na riṣyati savanaṁ yasminnāyatā |
5.44.9c atrā na hārdi kravaṇasya rejate yatrā matirvidyate pūtabandhanī ||

samudram | āsām | ava | tasthe | agrimā | na | riṣyati | savanam | yasmin | ā-yatā |
atra | na | hārdi | kravaṇasya | rejate | yatra | matiḥ | vidyate | pūta-bandhanī ||5.44.9||

5.44.10a sa hi kṣatrasya manasasya cittibhirevāvadasya yajatasya sadhreḥ |
5.44.10c avatsārasya spṛṇavāma raṇvabhiḥ śaviṣṭhaṁ vājaṁ viduṣā cidardhyam ||

saḥ | hi | kṣatrasya | manasasya | citti-bhiḥ | eva-vadasya | yajatasya | sadhreḥ |
ava-tsārasya | spṛṇavāma | raṇva-bhiḥ | śaviṣṭham | vājam | viduṣā | cit | ardhyam ||5.44.10||

5.44.11a śyena āsāmaditiḥ kakṣyo mado viśvavārasya yajatasya māyinaḥ |
5.44.11c samanyamanyamarthayantyetave vidurviṣāṇaṁ paripānamanti te ||

śyenaḥ | āsām | aditiḥ | kakṣyaḥ | madaḥ | viśva-vārasya | yajatasya | māyinaḥ |
sam | anyam-anyam | arthayanti | etave | viduḥ | vi-sāṇam | pari-pānam | anti | te ||5.44.11||

5.44.12a sadāpṛṇo yajato vi dviṣo vadhīdbāhuvṛktaḥ śrutavittaryo vaḥ sacā |
5.44.12c ubhā sa varā pratyeti bhāti ca yadīṁ gaṇaṁ bhajate suprayāvabhiḥ ||

sadā-pṛṇaḥ | yajataḥ | vi | dviṣaḥ | vadhīt | bāhu-vṛktaḥ | śruta-vit | taryaḥ | vaḥ | sacā |
ubhā | saḥ | varā | prati | eti | bhāti | ca | yat | īm | gaṇam | bhajate | suprayāva-bhiḥ ||5.44.12||

5.44.13a sutaṁbharo yajamānasya satpatirviśvāsāmūdhaḥ sa dhiyāmudañcanaḥ |
5.44.13c bharaddhenū rasavacchiśriye payo'nubruvāṇo adhyeti na svapan ||

sutam-bharaḥ | yajamānasya | sat-patiḥ | viśvāsām | ūdhaḥ | saḥ | dhiyām | ut-añcanaḥ |
bharat | dhenuḥ | rasa-vat | śiśriye | payaḥ | anu-bruvāṇaḥ | adhi | eti | na | svapan ||5.44.13||

5.44.14a yo jāgāra tamṛcaḥ kāmayante yo jāgāra tamu sāmāni yanti |
5.44.14c yo jāgāra tamayaṁ soma āha tavāhamasmi sakhye nyokāḥ ||

yaḥ | jāgāra | tam | ṛcaḥ | kāmayante | yaḥ | jāgāra | tam | ūm̐ iti | sāmāni | yanti |
yaḥ | jāgāra | tam | ayam | somaḥ | āha | tava | aham | asmi | sakhye | ni-okāḥ ||5.44.14||

5.44.15a agnirjāgāra tamṛcaḥ kāmayante'gnirjāgāra tamu sāmāni yanti |
5.44.15c agnirjāgāra tamayaṁ soma āha tavāhamasmi sakhye nyokāḥ ||

agniḥ | jāgāra | tam | ṛcaḥ | kāmayante | agniḥ | jāgāra | tam | ūm̐ iti | sāmāni | yanti |
agniḥ | jāgāra | tam | ayam | somaḥ | āha | tava | aham | asmi | sakhye | ni-okāḥ ||5.44.15||


5.45.1a vidā divo viṣyannadrimukthairāyatyā uṣaso arcino guḥ |
5.45.1c apāvṛta vrajinīrutsvargādvi duro mānuṣīrdeva āvaḥ ||

vidāḥ | divaḥ | vi-syan | adrim | ukthaiḥ | ā-yatyāḥ | uṣasaḥ | arcinaḥ | guḥ |
apa | avṛta | vrajinīḥ | ut | svaḥ | gāt | vi | duraḥ | mānuṣīḥ | devaḥ | āvarityāvaḥ ||5.45.1||

5.45.2a vi sūryo amatiṁ na śriyaṁ sādorvādgavāṁ mātā jānatī gāt |
5.45.2c dhanvarṇaso nadyaḥ khādoarṇāḥ sthūṇeva sumitā dṛṁhata dyauḥ ||

vi | sūryaḥ | amatim | na | śriyam | sāt | ā | ūrvāt | gavām | mātā | jānatī | gāt |
dhanva-arṇasaḥ | nadyaḥ | khādaḥ-arṇāḥ | sthūṇā-iva | su-mitā | dṛṁhata | dyauḥ ||5.45.2||

5.45.3a asmā ukthāya parvatasya garbho mahīnāṁ januṣe pūrvyāya |
5.45.3c vi parvato jihīta sādhata dyaurāvivāsanto dasayanta bhūma ||

asmai | ukthāya | parvatasya | garbhaḥ | mahīnām | januṣe | pūrvyāya |
vi | parvataḥ | jihīta | sādhata | dyauḥ | ā-vivāsantaḥ | dasayanta | bhūma ||5.45.3||

5.45.4a sūktebhirvo vacobhirdevajuṣṭairindrā nvagnī avase huvadhyai |
5.45.4c ukthebhirhi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti ||

su-uktebhiḥ | vaḥ | vacaḥ-bhiḥ | deva-juṣṭaiḥ | indrā | nu | agnī iti | avase | huvadhyai |
ukthebhiḥ | hi | sma | kavayaḥ | su-yajñāḥ | ā-vivāsantaḥ | marutaḥ | yajanti ||5.45.4||

5.45.5a eto nvadya sudhyo bhavāma pra ducchunā minavāmā varīyaḥ |
5.45.5c āre dveṣāṁsi sanutardadhāmāyāma prāñco yajamānamaccha ||

eto iti | nu | adya | su-dhyaḥ | bhavāma | pra | ducchunāḥ | minavāma | varīyaḥ |
āre | dveṣāṁsi | sanutaḥ | dadhāma | ayāma | prāñcaḥ | yajamānam | accha ||5.45.5||

5.45.6a etā dhiyaṁ kṛṇavāmā sakhāyo'pa yā mātām̐ ṛṇuta vrajaṁ goḥ |
5.45.6c yayā manurviśiśipraṁ jigāya yayā vaṇigvaṅkurāpā purīṣam ||

ā | ita | dhiyam | kṛṇavāma | sakhāyaḥ | apa | yā | mātā | ṛṇuta | vrajam | goḥ |
yayā | manuḥ | viśi-śipram | jigāya | yayā | vaṇik | vaṅkuḥ | āpa | purīṣam ||5.45.6||

5.45.7a anūnodatra hastayato adrirārcanyena daśa māso navagvāḥ |
5.45.7c ṛtaṁ yatī saramā gā avindadviśvāni satyāṅgirāścakāra ||

anūnot | atra | hasta-yataḥ | adriḥ | ārcan | yena | daśa | māsaḥ | nava-gvāḥ |
ṛtam | yatī | saramā | gāḥ | avindat | viśvāni | satyā | aṅgirāḥ | cakāra ||5.45.7||

5.45.8a viśve asyā vyuṣi māhināyāḥ saṁ yadgobhiraṅgiraso navanta |
5.45.8c utsa āsāṁ parame sadhastha ṛtasya pathā saramā vidadgāḥ ||

viśve | asyāḥ | vi-uṣi | māhināyāḥ | sam | yat | gobhiḥ | aṅgirasaḥ | navanta |
utsaḥ | āsām | parame | sadha-sthe | ṛtasya | pathā | saramā | vidat | gāḥ ||5.45.8||

5.45.9a ā sūryo yātu saptāśvaḥ kṣetraṁ yadasyorviyā dīrghayāthe |
5.45.9c raghuḥ śyenaḥ patayadandho acchā yuvā kavirdīdayadgoṣu gacchan ||

ā | sūryaḥ | yātu | sapta-aśvaḥ | kṣetram | yat | asya | urviyā | dīrgha-yāthe |
raghuḥ | śyenaḥ | patayat | andhaḥ | accha | yuvā | kaviḥ | dīdayat | goṣu | gacchan ||5.45.9||

5.45.10a ā sūryo aruhacchukramarṇo'yukta yaddharito vītapṛṣṭhāḥ |
5.45.10c udnā na nāvamanayanta dhīrā āśṛṇvatīrāpo arvāgatiṣṭhan ||

ā | sūryaḥ | aruhat | śukram | arṇaḥ | ayukta | yat | haritaḥ | vīta-pṛṣṭhāḥ |
udnā | na | nāvam | anayanta | dhīrāḥ | ā-śṛṇvatīḥ | āpaḥ | arvāk | atiṣṭhan ||5.45.10||

5.45.11a dhiyaṁ vo apsu dadhiṣe svarṣāṁ yayātarandaśa māso navagvāḥ |
5.45.11c ayā dhiyā syāma devagopā ayā dhiyā tuturyāmātyaṁhaḥ ||

dhiyam | vaḥ | ap-su | dadhiṣe | svaḥ-sām | yayā | ataran | daśa | māsaḥ | nava-gvāḥ |
ayā | dhiyā | syāma | deva-gopāḥ | ayā | dhiyā | tuturyāma | ati | aṁhaḥ ||5.45.11||


5.46.1a hayo na vidvām̐ ayuji svayaṁ dhuri tāṁ vahāmi prataraṇīmavasyuvam |
5.46.1c nāsyā vaśmi vimucaṁ nāvṛtaṁ punarvidvānpathaḥ puraeta ṛju neṣati ||

hayaḥ | na | vidvān | ayuji | svayam | dhuri | tām | vahāmi | pra-taraṇīm | avasyuvam |
na | asyāḥ | vaśmi | vi-mucam | na | ā-vṛtam | punaḥ | vidvān | pathaḥ | puraḥ-etā | ṛju | neṣati ||5.46.1||

5.46.2a agna indra varuṇa mitra devāḥ śardhaḥ pra yanta mārutota viṣṇo |
5.46.2c ubhā nāsatyā rudro adha gnāḥ pūṣā bhagaḥ sarasvatī juṣanta ||

agne | indra | varuṇa | mitra | devāḥ | śardhaḥ | pra | yanta | māruta | uta | viṣṇo iti |
ubhā | nāsatyā | rudraḥ | adha | gnāḥ | pūṣā | bhagaḥ | sarasvatī | juṣanta ||5.46.2||

5.46.3a indrāgnī mitrāvaruṇāditiṁ svaḥ pṛthivīṁ dyāṁ marutaḥ parvatām̐ apaḥ |
5.46.3c huve viṣṇuṁ pūṣaṇaṁ brahmaṇaspatiṁ bhagaṁ nu śaṁsaṁ savitāramūtaye ||

indrāgnī iti | mitrāvaruṇā | aditim | svariti svaḥ | pṛthivīm | dyām | marutaḥ | parvatān | apaḥ |
huve | viṣṇum | pūṣaṇam | brahmaṇaḥ | patim | bhagam | nu | śaṁsam | savitāram | ūtaye ||5.46.3||

5.46.4a uta no viṣṇuruta vāto asridho draviṇodā uta somo mayaskarat |
5.46.4c uta ṛbhava uta rāye no aśvinota tvaṣṭota vibhvānu maṁsate ||

uta | naḥ | viṣṇuḥ | uta | vātaḥ | asridhaḥ | draviṇaḥ-dāḥ | uta | somaḥ | mayaḥ | karat |
uta | ṛbhavaḥ | uta | rāye | naḥ | aśvinā | uta | tvaṣṭā | uta | vi-bhvā | anu | maṁsate ||5.46.4||

5.46.5a uta tyanno mārutaṁ śardha ā gamaddivikṣayaṁ yajataṁ barhirāsade |
5.46.5c bṛhaspatiḥ śarma pūṣota no yamadvarūthyaṁ varuṇo mitro aryamā ||

uta | tyat | naḥ | mārutam | śardhaḥ | ā | gamat | divi-kṣayam | yajatam | barhiḥ | ā-sade |
bṛhaspatiḥ | śarma | pūṣā | uta | naḥ | yamat | varūthyam | varuṇaḥ | mitraḥ | aryamā ||5.46.5||

5.46.6a uta tye naḥ parvatāsaḥ suśastayaḥ sudītayo nadyastrāmaṇe bhuvan |
5.46.6c bhago vibhaktā śavasāvasā gamaduruvyacā aditiḥ śrotu me havam ||

uta | tye | naḥ | parvatāsaḥ | su-śastayaḥ | su-dītayaḥ | nadyaḥ | trāmaṇe | bhuvan |
bhagaḥ | vi-bhaktā | śavasā | avasā | ā | gamat | uru-vyacāḥ | aditiḥ | śrotu | me | havam ||5.46.6||

5.46.7a devānāṁ patnīruśatīravantu naḥ prāvantu nastujaye vājasātaye |
5.46.7c yāḥ pārthivāso yā apāmapi vrate tā no devīḥ suhavāḥ śarma yacchata ||

devānām | patnīḥ | uśatīḥ | avantu | naḥ | pra | avantu | naḥ | tujaye | vāja-sātaye |
yāḥ | pārthivāsaḥ | yāḥ | apām | api | vrate | tāḥ | naḥ | devīḥ | su-havāḥ | śarma | yacchata ||5.46.7||

5.46.8a uta gnā vyantu devapatnīrindrāṇyagnāyyaśvinī rāṭ |
5.46.8c ā rodasī varuṇānī śṛṇotu vyantu devīrya ṛturjanīnām ||

uta | gnāḥ | vyantu | deva-patnīḥ | indrāṇī | agnāyī | aśvinī | rāṭ |
ā | rodasī iti | varuṇānī | śṛṇotu | vyantu | devīḥ | yaḥ | ṛtuḥ | janīnām ||5.46.8||


5.47.1a prayuñjatī diva eti bruvāṇā mahī mātā duhiturbodhayantī |
5.47.1c āvivāsantī yuvatirmanīṣā pitṛbhya ā sadane johuvānā ||

pra-yuñjatī | divaḥ | eti | bruvāṇā | mahī | mātā | duhituḥ | bodhayantī |
ā-vivāsantī | yuvatiḥ | manīṣā | pitṛ-bhyaḥ | ā | sadane | johuvānā ||5.47.1||

5.47.2a ajirāsastadapa īyamānā ātasthivāṁso amṛtasya nābhim |
5.47.2c anantāsa uravo viśvataḥ sīṁ pari dyāvāpṛthivī yanti panthāḥ ||

ajirāsaḥ | tat-apaḥ | īyamānāḥ | ātasthi-vāṁsaḥ | amṛtasya | nābhim |
anantāsaḥ | uravaḥ | viśvataḥ | sīm | pari | dyāvāpṛthivī iti | yanti | panthāḥ ||5.47.2||

5.47.3a ukṣā samudro aruṣaḥ suparṇaḥ pūrvasya yoniṁ piturā viveśa |
5.47.3c madhye divo nihitaḥ pṛśniraśmā vi cakrame rajasaspātyantau ||

ukṣā | samudraḥ | aruṣaḥ | su-parṇaḥ | pūrvasya | yonim | pituḥ | ā | viveśa |
madhye | divaḥ | ni-hitaḥ | pṛśniḥ | aśmā | vi | cakrame | rajasaḥ | pāti | antau ||5.47.3||

5.47.4a catvāra īṁ bibhrati kṣemayanto daśa garbhaṁ carase dhāpayante |
5.47.4c tridhātavaḥ paramā asya gāvo divaścaranti pari sadyo antān ||

catvāraḥ | īm | bibhrati | kṣema-yantaḥ | daśa | garbham | carase | dhāpayante |
tri-dhātavaḥ | paramāḥ | asya | gāvaḥ | divaḥ | caranti | pari | sadyaḥ | antān ||5.47.4||

5.47.5a idaṁ vapurnivacanaṁ janāsaścaranti yannadyastasthurāpaḥ |
5.47.5c dve yadīṁ bibhṛto māturanye iheha jāte yamyā sabandhū ||

idam | vapuḥ | ni-vacanam | janāsaḥ | caranti | yat | nadyaḥ | tasthuḥ | āpaḥ |
dve iti | yat | īm | bibhṛtaḥ | mātuḥ | anye iti | iha-iha | jāte iti | yamyā | sabandhū iti sa-bandhū ||5.47.5||

5.47.6a vi tanvate dhiyo asmā apāṁsi vastrā putrāya mātaro vayanti |
5.47.6c upaprakṣe vṛṣaṇo modamānā divaspathā vadhvo yantyaccha ||

vi | tanvate | dhiyaḥ | asmai | apāṁsi | vastrā | putrāya | mātaraḥ | vayanti |
upa-prakṣe | vṛṣaṇaḥ | modamānāḥ | divaḥ | pathā | vadhvaḥ | yanti | accha ||5.47.6||

5.47.7a tadastu mitrāvaruṇā tadagne śaṁ yorasmabhyamidamastu śastam |
5.47.7c aśīmahi gādhamuta pratiṣṭhāṁ namo dive bṛhate sādanāya ||

tat | astu | mitrāvaruṇā | tat | agne | śam | yoḥ | asmabhyam | idam | astu | śastam |
aśīmahi | gādham | uta | prati-sthām | namaḥ | dive | bṛhate | sādanāya ||5.47.7||


5.48.1a kadu priyāya dhāmne manāmahe svakṣatrāya svayaśase mahe vayam |
5.48.1c āmenyasya rajaso yadabhra ām̐ apo vṛṇānā vitanoti māyinī ||

kat | ūm̐ iti | priyāya | dhāmne | manāmahe | sva-kṣatrāya | sva-yaśase | mahe | vayam |
ā-menyasya | rajasaḥ | yat | abhre | ā | apaḥ | vṛṇānā | vi-tanoti | māyinī ||5.48.1||

5.48.2a tā atnata vayunaṁ vīravakṣaṇaṁ samānyā vṛtayā viśvamā rajaḥ |
5.48.2c apo apācīraparā apejate pra pūrvābhistirate devayurjanaḥ ||

tāḥ | atnata | vayunam | vīra-vakṣaṇam | samānyā | vṛtayā | viśvam | ā | rajaḥ |
apo iti | apācīḥ | aparāḥ | apa | ījate | pra | pūrvābhiḥ | tirate | deva-yuḥ | janaḥ ||5.48.2||

5.48.3a ā grāvabhirahanyebhiraktubhirvariṣṭhaṁ vajramā jigharti māyini |
5.48.3c śataṁ vā yasya pracarantsve dame saṁvartayanto vi ca vartayannahā ||

ā | grāva-bhiḥ | ahanyebhiḥ | aktu-bhiḥ | variṣṭham | vajram | ā | jigharti | māyini |
śatam | vā | yasya | pra-caran | sve | dame | sam-vartayantaḥ | vi | ca | vartayan | ahā ||5.48.3||

5.48.4a tāmasya rītiṁ paraśoriva pratyanīkamakhyaṁ bhuje asya varpasaḥ |
5.48.4c sacā yadi pitumantamiva kṣayaṁ ratnaṁ dadhāti bharahūtaye viśe ||

tām | asya | rītim | paraśoḥ-iva | prati | anīkam | akhyam | bhuje | asya | varpasaḥ |
sacā | yadi | pitumantam-iva | kṣayam | ratnam | dadhāti | bhara-hūtaye | viśe ||5.48.4||

5.48.5a sa jihvayā caturanīka ṛñjate cāru vasāno varuṇo yatannarim |
5.48.5c na tasya vidma puruṣatvatā vayaṁ yato bhagaḥ savitā dāti vāryam ||

saḥ | jihvayā | catuḥ-anīkaḥ | ṛñjate | cāru | vasānaḥ | varuṇaḥ | yatan | arim |
na | tasya | vidma | puruṣatvatā | vayam | yataḥ | bhagaḥ | savitā | dāti | vāryam ||5.48.5||


5.49.1a devaṁ vo adya savitārameṣe bhagaṁ ca ratnaṁ vibhajantamāyoḥ |
5.49.1c ā vāṁ narā purubhujā vavṛtyāṁ divedive cidaśvinā sakhīyan ||

devam | vaḥ | adya | savitāram | ā | īṣe | bhagam | ca | ratnam | vi-bhajantam | āyoḥ |
ā | vām | narā | puru-bhujā | vavṛtyām | dive-dive | cit | aśvinā | sakhi-yan ||5.49.1||

5.49.2a prati prayāṇamasurasya vidvāntsūktairdevaṁ savitāraṁ duvasya |
5.49.2c upa bruvīta namasā vijānañjyeṣṭhaṁ ca ratnaṁ vibhajantamāyoḥ ||

prati | pra-yānam | asurasya | vidvān | su-uktaiḥ | devam | savitāram | duvasya |
upa | bruvīta | namasā | vi-jānan | jyeṣṭham | ca | ratnam | vi-bhajantam | āyoḥ ||5.49.2||

5.49.3a adatrayā dayate vāryāṇi pūṣā bhago aditirvasta usraḥ |
5.49.3c indro viṣṇurvaruṇo mitro agnirahāni bhadrā janayanta dasmāḥ ||

adatra-yā | dayate | vāryāṇi | pūṣā | bhagaḥ | aditiḥ | vaste | usraḥ |
indraḥ | viṣṇuḥ | varuṇaḥ | mitraḥ | agniḥ | ahāni | bhadrā | janayanta | dasmāḥ ||5.49.3||

5.49.4a tanno anarvā savitā varūthaṁ tatsindhava iṣayanto anu gman |
5.49.4c upa yadvoce adhvarasya hotā rāyaḥ syāma patayo vājaratnāḥ ||

tat | naḥ | anarvā | savitā | varūtham | tat | sindhavaḥ | iṣayantaḥ | anu | gman |
upa | yat | voce | adhvarasya | hotā | rāyaḥ | syāma | patayaḥ | vāja-ratnāḥ ||5.49.4||

5.49.5a pra ye vasubhya īvadā namo durye mitre varuṇe sūktavācaḥ |
5.49.5c avaitvabhvaṁ kṛṇutā varīyo divaspṛthivyoravasā madema ||

pra | ye | vasu-bhyaḥ | īvat | ā | namaḥ | duḥ | ye | mitre | varuṇe | sūkta-vācaḥ |
ava | etu | abhvam | kṛṇuta | varīyaḥ | divaḥpṛthivyoḥ | avasā | madema ||5.49.5||


5.50.1a viśvo devasya neturmarto vurīta sakhyam |
5.50.1c viśvo rāya iṣudhyati dyumnaṁ vṛṇīta puṣyase ||

viśvaḥ | devasya | netuḥ | martaḥ | vurīta | sakhyam |
viśvaḥ | rāye | iṣudhyati | dyumnam | vṛṇīta | puṣyase ||5.50.1||

5.50.2a te te deva netarye cemām̐ anuśase |
5.50.2c te rāyā te hyāpṛce sacemahi sacathyaiḥ ||

te | te | deva | netaḥ | ye | ca | imān | anu-śase |
te | rāyā | te | hi | ā-pṛce | sacemahi | sacathyaiḥ ||5.50.2||

5.50.3a ato na ā nṝnatithīnataḥ patnīrdaśasyata |
5.50.3c āre viśvaṁ patheṣṭhāṁ dviṣo yuyotu yūyuviḥ ||

ataḥ | naḥ | ā | nṝn | atithīn | ataḥ | patnīḥ | daśasyata |
āre | viśvam | pathe-sthām | dviṣaḥ | yuyotu | yuyuviḥ ||5.50.3||

5.50.4a yatra vahnirabhihito dudravaddroṇyaḥ paśuḥ |
5.50.4c nṛmaṇā vīrapastyo'rṇā dhīreva sanitā ||

yatra | vahniḥ | abhi-hitaḥ | dudravat | droṇyaḥ | paśuḥ |
nṛ-manāḥ | vīra-pastyaḥ | arṇā | dhīrā-iva | sanitā ||5.50.4||

5.50.5a eṣa te deva netā rathaspatiḥ śaṁ rayiḥ |
5.50.5c śaṁ rāye śaṁ svastaya iṣaḥstuto manāmahe devastuto manāmahe ||

eṣaḥ | te | deva | netariti | rathaḥpatiḥ | śam | rayiḥ |
śam | rāye | śam | svastaye | iṣaḥ-stutaḥ | manāmahe | deva-stutaḥ | manāmahe ||5.50.5||


5.51.1a agne sutasya pītaye viśvairūmebhirā gahi |
5.51.1c devebhirhavyadātaye ||

agne | sutasya | pītaye | viśvaiḥ | ūmebhiḥ | ā | gahi |
devebhiḥ | havya-dātaye ||5.51.1||

5.51.2a ṛtadhītaya ā gata satyadharmāṇo adhvaram |
5.51.2c agneḥ pibata jihvayā ||

ṛta-dhītayaḥ | ā | gata | satya-dharmāṇaḥ | adhvaram |
agneḥ | pibata | jihvayā ||5.51.2||

5.51.3a viprebhirvipra santya prātaryāvabhirā gahi |
5.51.3c devebhiḥ somapītaye ||

viprebhiḥ | vipra | santya | prātaryāva-bhiḥ | ā | gahi |
devebhiḥ | soma-pītaye ||5.51.3||

5.51.4a ayaṁ somaścamū suto'matre pari ṣicyate |
5.51.4c priya indrāya vāyave ||

ayam | somaḥ | camū iti | sutaḥ | amatre | pari | sicyate |
priyaḥ | indrāya | vāyave ||5.51.4||

5.51.5a vāyavā yāhi vītaye juṣāṇo havyadātaye |
5.51.5c pibā sutasyāndhaso abhi prayaḥ ||

vāyo iti | ā | yāhi | vītaye | juṣāṇaḥ | havya-dātaye |
piba | sutasya | andhasaḥ | abhi | prayaḥ ||5.51.5||

5.51.6a indraśca vāyaveṣāṁ sutānāṁ pītimarhathaḥ |
5.51.6c tāñjuṣethāmarepasāvabhi prayaḥ ||

indraḥ | ca | vāyo iti | eṣām | sutānām | pītim | arhathaḥ |
tān | juṣethām | arepasau | abhi | prayaḥ ||5.51.6||

5.51.7a sutā indrāya vāyave somāso dadhyāśiraḥ |
5.51.7c nimnaṁ na yanti sindhavo'bhi prayaḥ ||

sutāḥ | indrāya | vāyave | somāsaḥ | dadhi-āśiraḥ |
nimnam | na | yanti | sindhavaḥ | abhi | prayaḥ ||5.51.7||

5.51.8a sajūrviśvebhirdevebhiraśvibhyāmuṣasā sajūḥ |
5.51.8c ā yāhyagne atrivatsute raṇa ||

sa-jūḥ | viśvebhiḥ | devebhiḥ | aśvi-bhyām | uṣasā | sa-jūḥ |
ā | yāhi | agne | atri-vat | sute | raṇa ||5.51.8||

5.51.9a sajūrmitrāvaruṇābhyāṁ sajūḥ somena viṣṇunā |
5.51.9c ā yāhyagne atrivatsute raṇa ||

sa-jūḥ | mitrāvaruṇābhyām | sa-jūḥ | somena | viṣṇunā |
ā | yāhi | agne | atri-vat | sute | raṇa ||5.51.9||

5.51.10a sajūrādityairvasubhiḥ sajūrindreṇa vāyunā |
5.51.10c ā yāhyagne atrivatsute raṇa ||

sa-jūḥ | ādityaiḥ | vasu-bhiḥ | sa-jūḥ | indreṇa | vāyunā |
ā | yāhi | agne | atri-vat | sute | raṇa ||5.51.10||

5.51.11a svasti no mimītāmaśvinā bhagaḥ svasti devyaditiranarvaṇaḥ |
5.51.11c svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā ||

svasti | naḥ | mimītām | aśvinā | bhagaḥ | svasti | devī | aditiḥ | anarvaṇaḥ |
svasti | pūṣā | asuraḥ | dadhātu | naḥ | svasti | dyāvāpṛthivī iti | su-cetunā ||5.51.11||

5.51.12a svastaye vāyumupa bravāmahai somaṁ svasti bhuvanasya yaspatiḥ |
5.51.12c bṛhaspatiṁ sarvagaṇaṁ svastaye svastaya ādityāso bhavantu naḥ ||

svastaye | vāyum | upa | bravāmahai | somam | svasti | bhuvanasya | yaḥ | patiḥ |
bṛhaspatim | sarva-gaṇam | svastaye | svastaye | ādityāsaḥ | bhavantu | naḥ ||5.51.12||

5.51.13a viśve devā no adyā svastaye vaiśvānaro vasuragniḥ svastaye |
5.51.13c devā avantvṛbhavaḥ svastaye svasti no rudraḥ pātvaṁhasaḥ ||

viśve | devāḥ | naḥ | adya | svastaye | vaiśvānaraḥ | vasuḥ | agniḥ | svastaye |
devāḥ | avantu | ṛbhavaḥ | svastaye | svasti | naḥ | rudraḥ | pātu | aṁhasaḥ ||5.51.13||

5.51.14a svasti mitrāvaruṇā svasti pathye revati |
5.51.14c svasti na indraścāgniśca svasti no adite kṛdhi ||

svasti | mitrāvaruṇā | svasti | pathye | revati |
svasti | naḥ | indraḥ | ca | agniḥ | ca | svasti | naḥ | adite | kṛdhi ||5.51.14||

5.51.15a svasti panthāmanu carema sūryācandramasāviva |
5.51.15c punardadatāghnatā jānatā saṁ gamemahi ||

svasti | panthām | anu | carema | sūryācandramasau-iva |
punaḥ | dadatā | aghnatā | jānatā | sam | gamemahi ||5.51.15||


5.52.1a pra śyāvāśva dhṛṣṇuyārcā marudbhirṛkvabhiḥ |
5.52.1c ye adroghamanuṣvadhaṁ śravo madanti yajñiyāḥ ||

pra | śyāva-aśva | dhṛṣṇu-yā | arca | marut-bhiḥ | ṛkva-bhiḥ |
ye | adrogham | anu-svadham | śravaḥ | madanti | yajñiyāḥ ||5.52.1||

5.52.2a te hi sthirasya śavasaḥ sakhāyaḥ santi dhṛṣṇuyā |
5.52.2c te yāmannā dhṛṣadvinastmanā pānti śaśvataḥ ||

te | hi | sthirasya | śavasaḥ | sakhāyaḥ | santi | dhṛṣṇu-yā |
te | yāman | ā | dhṛṣat-vinaḥ | tmanā | pānti | śaśvataḥ ||5.52.2||

5.52.3a te spandrāso nokṣaṇo'ti ṣkandanti śarvarīḥ |
5.52.3c marutāmadhā maho divi kṣamā ca manmahe ||

te | spandrāsaḥ | na | ukṣaṇaḥ | ati | skandanti | śarvarīḥ |
marutām | adha | mahaḥ | divi | kṣamā | ca | manmahe ||5.52.3||

5.52.4a marutsu vo dadhīmahi stomaṁ yajñaṁ ca dhṛṣṇuyā |
5.52.4c viśve ye mānuṣā yugā pānti martyaṁ riṣaḥ ||

marut-su | vaḥ | dadhīmahi | stomam | yajñam | ca | dhṛṣṇu-yā |
viśve | ye | mānuṣā | yugā | pānti | martyam | riṣaḥ ||5.52.4||

5.52.5a arhanto ye sudānavo naro asāmiśavasaḥ |
5.52.5c pra yajñaṁ yajñiyebhyo divo arcā marudbhyaḥ ||

arhantaḥ | ye | su-dānavaḥ | naraḥ | asāmi-śavasaḥ |
pra | yajñam | yajñiyebhyaḥ | divaḥ | arca | marut-bhyaḥ ||5.52.5||

5.52.6a ā rukmairā yudhā nara ṛṣvā ṛṣṭīrasṛkṣata |
5.52.6c anvenām̐ aha vidyuto maruto jajjhatīriva bhānurarta tmanā divaḥ ||

ā | rukmaiḥ | ā | yudhā | naraḥ | ṛṣvāḥ | ṛṣṭīḥ | asṛkṣata |
anu | enān | aha | vi-dyutaḥ | marutaḥ | jajjhatīḥ-iva | bhānuḥ | arta | tmanā | divaḥ ||5.52.6||

5.52.7a ye vāvṛdhanta pārthivā ya urāvantarikṣa ā |
5.52.7c vṛjane vā nadīnāṁ sadhasthe vā maho divaḥ ||

ye | vavṛdhanta | pārthivāḥ | ye | urau | antarikṣe | ā |
vṛjane | vā | nadīnām | sadha-sthe | vā | mahaḥ | divaḥ ||5.52.7||

5.52.8a śardho mārutamucchaṁsa satyaśavasamṛbhvasam |
5.52.8c uta sma te śubhe naraḥ pra spandrā yujata tmanā ||

śardhaḥ | mārutam | ut | śaṁsa | satya-śavasam | ṛbhvasam |
uta | sma | te | śubhe | naraḥ | pra | spandrāḥ | yujata | tmanā ||5.52.8||

5.52.9a uta sma te paruṣṇyāmūrṇā vasata śundhyavaḥ |
5.52.9c uta pavyā rathānāmadriṁ bhindantyojasā ||

uta | sma | te | paruṣṇyām | ūrṇāḥ | vasata | śundhyavaḥ |
uta | pavyā | rathānām | adrim | bhindanti | ojasā ||5.52.9||

5.52.10a āpathayo vipathayo'ntaspathā anupathāḥ |
5.52.10c etebhirmahyaṁ nāmabhiryajñaṁ viṣṭāra ohate ||

āpathayaḥ | vi-pathayaḥ | antaḥ-pathāḥ | anu-pathāḥ |
etebhiḥ | mahyam | nāma-bhiḥ | yajñam | vi-stāraḥ | ohate ||5.52.10||

5.52.11a adhā naro nyohate'dhā niyuta ohate |
5.52.11c adhā pārāvatā iti citrā rūpāṇi darśyā ||

adha | naraḥ | ni | ohate | adha | ni-yutaḥ | ohate |
adha | pārāvatāḥ | iti | citrā | rūpāṇi | darśyā ||5.52.11||

5.52.12a chandaḥstubhaḥ kubhanyava utsamā kīriṇo nṛtuḥ |
5.52.12c te me ke cinna tāyava ūmā āsandṛśi tviṣe ||

chandaḥ-stubhaḥ | kubhanyavaḥ | utsam | ā | kīriṇaḥ | nṛtuḥ |
te | me | ke | cit | na | tāyavaḥ | ūmāḥ | āsan | dṛśi | tviṣe ||5.52.12||

5.52.13a ya ṛṣvā ṛṣṭividyutaḥ kavayaḥ santi vedhasaḥ |
5.52.13c tamṛṣe mārutaṁ gaṇaṁ namasyā ramayā girā ||

ye | ṛṣvāḥ | ṛṣṭi-vidyutaḥ | kavayaḥ | santi | vedhasaḥ |
tam | ṛṣe | mārutam | gaṇam | namasya | ramaya | girā ||5.52.13||

5.52.14a accha ṛṣe mārutaṁ gaṇaṁ dānā mitraṁ na yoṣaṇā |
5.52.14c divo vā dhṛṣṇava ojasā stutā dhībhiriṣaṇyata ||

accha | ṛṣe | mārutam | gaṇam | dānā | mitram | na | yoṣaṇā |
divaḥ | vā | dhṛṣṇavaḥ | ojasā | stutāḥ | dhībhiḥ | iṣaṇyata ||5.52.14||

5.52.15a nū manvāna eṣāṁ devām̐ acchā na vakṣaṇā |
5.52.15c dānā saceta sūribhiryāmaśrutebhirañjibhiḥ ||

nu | manvānaḥ | eṣām | devān | accha | na | vakṣaṇā |
dānā | saceta | sūri-bhiḥ | yāma-śrutebhiḥ | añji-bhiḥ ||5.52.15||

5.52.16a pra ye me bandhveṣe gāṁ vocanta sūrayaḥ pṛśniṁ vocanta mātaram |
5.52.16c adhā pitaramiṣmiṇaṁ rudraṁ vocanta śikvasaḥ ||

pra | ye | me | bandhu-eṣe | gām | vocanta | sūrayaḥ | pṛśnim | vocanta | mātaram |
adha | pitaram | iṣmiṇam | rudram | vocanta | śikvasaḥ ||5.52.16||

5.52.17a sapta me sapta śākina ekamekā śatā daduḥ |
5.52.17c yamunāyāmadhi śrutamudrādho gavyaṁ mṛje ni rādho aśvyaṁ mṛje ||

sapta | me | sapta | śākinaḥ | ekam-ekā | śatā | daduḥ |
yamunāyām | adhi | śrutam | ut | rādhaḥ | gavyam | mṛje | ni | rādhaḥ | aśvyam | mṛje ||5.52.17||


5.53.1a ko veda jānameṣāṁ ko vā purā sumneṣvāsa marutām |
5.53.1c yadyuyujre kilāsyaḥ ||

kaḥ | veda | jānam | eṣām | kaḥ | vā | purā | sumneṣu | āsa | marutām |
yat | yuyujre | kilāsyaḥ ||5.53.1||

5.53.2a aitānratheṣu tasthuṣaḥ kaḥ śuśrāva kathā yayuḥ |
5.53.2c kasmai sasruḥ sudāse anvāpaya iḻābhirvṛṣṭayaḥ saha ||

ā | etān | ratheṣu | tasthuṣaḥ | kaḥ | śuśrāva | kathā | yayuḥ |
kasmai | sasruḥ | su-dāse | anu | āpayaḥ | iḻābhiḥ | vṛṣṭayaḥ | saha ||5.53.2||

5.53.3a te ma āhurya āyayurupa dyubhirvibhirmade |
5.53.3c naro maryā arepasa imānpaśyanniti ṣṭuhi ||

te | me | āhuḥ | ye | ā-yayuḥ | upa | dyu-bhiḥ | vi-bhiḥ | made |
naraḥ | maryāḥ | arepasaḥ | imān | paśyan | iti | stuhi ||5.53.3||

5.53.4a ye añjiṣu ye vāśīṣu svabhānavaḥ srakṣu rukmeṣu khādiṣu |
5.53.4c śrāyā ratheṣu dhanvasu ||

ye | añjiṣu | ye | vāśīṣu | sva-bhānavaḥ | srakṣu | rukmeṣu | khādiṣu |
śrāyāḥ | ratheṣu | dhanva-su ||5.53.4||

5.53.5a yuṣmākaṁ smā rathām̐ anu mude dadhe maruto jīradānavaḥ |
5.53.5c vṛṣṭī dyāvo yatīriva ||

yuṣmākam | sma | rathān | anu | mude | dadhe | marutaḥ | jīra-dānavaḥ |
vṛṣṭī | dyāvaḥ | yatīḥ-iva ||5.53.5||

5.53.6a ā yaṁ naraḥ sudānavo dadāśuṣe divaḥ kośamacucyavuḥ |
5.53.6c vi parjanyaṁ sṛjanti rodasī anu dhanvanā yanti vṛṣṭayaḥ ||

ā | yam | naraḥ | su-dānavaḥ | dadāśuṣe | divaḥ | kośam | acucyavuḥ |
vi | parjanyam | sṛjanti | rodasī iti | anu | dhanvanā | yanti | vṛṣṭayaḥ ||5.53.6||

5.53.7a tatṛdānāḥ sindhavaḥ kṣodasā rajaḥ pra sasrurdhenavo yathā |
5.53.7c syannā aśvā ivādhvano vimocane vi yadvartanta enyaḥ ||

tatṛdānāḥ | sindhavaḥ | kṣodasā | rajaḥ | pra | sasruḥ | dhenavaḥ | yathā |
syannāḥ | aśvāḥ-iva | adhvanaḥ | vi-mocane | vi | yat | vartante | enyaḥ ||5.53.7||

5.53.8a ā yāta maruto diva āntarikṣādamāduta |
5.53.8c māva sthāta parāvataḥ ||

ā | yāta | marutaḥ | divaḥ | ā | antarikṣāt | amāt | uta |
mā | ava | sthāta | parā-vataḥ ||5.53.8||

5.53.9a mā vo rasānitabhā kubhā krumurmā vaḥ sindhurni rīramat |
5.53.9c mā vaḥ pari ṣṭhātsarayuḥ purīṣiṇyasme itsumnamastu vaḥ ||

mā | vaḥ | rasā | anitabhā | kubhā | krumuḥ | mā | vaḥ | sindhuḥ | ni | rīramat |
mā | vaḥ | pari | sthāt | sarayuḥ | purīṣiṇī | asme iti | it | sumnam | astu | vaḥ ||5.53.9||

5.53.10a taṁ vaḥ śardhaṁ rathānāṁ tveṣaṁ gaṇaṁ mārutaṁ navyasīnām |
5.53.10c anu pra yanti vṛṣṭayaḥ ||

tam | vaḥ | śardham | rathānām | tveṣam | gaṇam | mārutam | navyasīnām |
anu | pra | yanti | vṛṣṭayaḥ ||5.53.10||

5.53.11a śardhaṁśardhaṁ va eṣāṁ vrātaṁvrātaṁ gaṇaṁgaṇaṁ suśastibhiḥ |
5.53.11c anu krāmema dhītibhiḥ ||

śardham-śardham | vaḥ | eṣām | vrātam-vrātam | gaṇam-gaṇam | suśasti-bhiḥ |
anu | krāmema | dhīti-bhiḥ ||5.53.11||

5.53.12a kasmā adya sujātāya rātahavyāya pra yayuḥ |
5.53.12c enā yāmena marutaḥ ||

kasmai | adya | su-jātāya | rāta-havyāya | pra | yayuḥ |
enā | yāmena | marutaḥ ||5.53.12||

5.53.13a yena tokāya tanayāya dhānyaṁ bījaṁ vahadhve akṣitam |
5.53.13c asmabhyaṁ taddhattana yadva īmahe rādho viśvāyu saubhagam ||

yena | tokāya | tanayāya | dhānyam | bījam | vahadhve | akṣitam |
asmabhyam | tat | dhattana | yat | vaḥ | īmahe | rādhaḥ | viśva-āyu | saubhagam ||5.53.13||

5.53.14a atīyāma nidastiraḥ svastibhirhitvāvadyamarātīḥ |
5.53.14c vṛṣṭvī śaṁ yorāpa usri bheṣajaṁ syāma marutaḥ saha ||

ati | iyāma | nidaḥ | tiraḥ | svasti-bhiḥ | hitvā | avadyam | arātīḥ |
vṛṣṭvī | sam | yoḥ | āpaḥ | usri | bheṣajam | syāma | marutaḥ | saha ||5.53.14||

5.53.15a sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ |
5.53.15c yaṁ trāyadhve syāma te ||

su-devaḥ | samaha | asati | su-vīraḥ | naraḥ | marutaḥ | saḥ | martyaḥ |
yam | trāyadhve | syāma | te ||5.53.15||

5.53.16a stuhi bhojāntstuvato asya yāmani raṇangāvo na yavase |
5.53.16c yataḥ pūrvām̐ iva sakhīm̐ranu hvaya girā gṛṇīhi kāminaḥ ||

stuhi | bhojān | stuvataḥ | asya | yāmani | raṇan | gāvaḥ | na | yavase |
yataḥ | pūrvān-iva | sakhīn | anu | hvaya | girā | gṛṇīhi | kāminaḥ ||5.53.16||


5.54.1a pra śardhāya mārutāya svabhānava imāṁ vācamanajā parvatacyute |
5.54.1c gharmastubhe diva ā pṛṣṭhayajvane dyumnaśravase mahi nṛmṇamarcata ||

pra | śardhāya | mārutāya | sva-bhānave | imām | vācam | anaja | parvata-cyute |
gharma-stubhe | divaḥ | ā | pṛṣṭha-yajvane | dyumna-śravase | mahi | nṛmṇam | arcata ||5.54.1||

5.54.2a pra vo marutastaviṣā udanyavo vayovṛdho aśvayujaḥ parijrayaḥ |
5.54.2c saṁ vidyutā dadhati vāśati tritaḥ svarantyāpo'vanā parijrayaḥ ||

pra | vaḥ | marutaḥ | taviṣāḥ | udanyavaḥ | vayaḥ-vṛdhaḥ | aśva-yujaḥ | pari-jrayaḥ |
sam | vi-dyutā | dadhati | vāśati | tritaḥ | svaranti | āpaḥ | avanā | pari-jrayaḥ ||5.54.2||

5.54.3a vidyunmahaso naro aśmadidyavo vātatviṣo marutaḥ parvatacyutaḥ |
5.54.3c abdayā cinmuhurā hrādunīvṛtaḥ stanayadamā rabhasā udojasaḥ ||

vidyut-mahasaḥ | naraḥ | aśma-didyavaḥ | vāta-tviṣaḥ | marutaḥ | parvata-cyutaḥ |
abda-yā | cit | muhuḥ | ā | hrāduni-vṛtaḥ | stanayat-amāḥ | rabhasāḥ | ut-ojasaḥ ||5.54.3||

5.54.4a vyaktūnrudrā vyahāni śikvaso vyantarikṣaṁ vi rajāṁsi dhūtayaḥ |
5.54.4c vi yadajrām̐ ajatha nāva īṁ yathā vi durgāṇi maruto nāha riṣyatha ||

vi | aktūn | rudrāḥ | vi | ahāni | śikvasaḥ | vi | antarikṣam | vi | rajāṁsi | dhūtayaḥ |
vi | yat | ajrān | ajatha | nāvaḥ | īm | yathā | vi | duḥ-gāni | marutaḥ | na | aha | riṣyatha ||5.54.4||

5.54.5a tadvīryaṁ vo maruto mahitvanaṁ dīrghaṁ tatāna sūryo na yojanam |
5.54.5c etā na yāme agṛbhītaśociṣo'naśvadāṁ yannyayātanā girim ||

tat | vīryam | vaḥ | marutaḥ | mahi-tvanam | dīrgham | tatāna | sūryaḥ | na | yojanam |
etāḥ | na | yāme | agṛbhīta-śociṣaḥ | anaśva-dām | yat | ni | ayātana | girim ||5.54.5||

5.54.6a abhrāji śardho maruto yadarṇasaṁ moṣathā vṛkṣaṁ kapaneva vedhasaḥ |
5.54.6c adha smā no aramatiṁ sajoṣasaścakṣuriva yantamanu neṣathā sugam ||

abhrāji | śardhaḥ | marutaḥ | yat | arṇasam | moṣatha | vṛkṣam | kapanā-iva | vedhasaḥ |
adha | sma | naḥ | aramatim | sa-joṣasaḥ | cakṣuḥ-iva | yantam | anu | neṣatha | su-gam ||5.54.6||

5.54.7a na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati |
5.54.7c nāsya rāya upa dasyanti notaya ṛṣiṁ vā yaṁ rājānaṁ vā suṣūdatha ||

na | saḥ | jīyate | marutaḥ | na | hanyate | na | sredhati | na | vyathate | na | riṣyati |
na | asya | rāyaḥ | upa | dasyanti | na | ūtayaḥ | ṛṣim | vā | yam | rājānam | vā | susūdatha ||5.54.7||

5.54.8a niyutvanto grāmajito yathā naro'ryamaṇo na marutaḥ kavandhinaḥ |
5.54.8c pinvantyutsaṁ yadināso asvaranvyundanti pṛthivīṁ madhvo andhasā ||

niyutvantaḥ | grāma-jitaḥ | yathā | naraḥ | aryamaṇaḥ | na | marutaḥ | kavandhinaḥ |
pinvanti | utsam | yat | ināsaḥ | asvaran | vi | undanti | pṛthivīm | madhvaḥ | andhasā ||5.54.8||

5.54.9a pravatvatīyaṁ pṛthivī marudbhyaḥ pravatvatī dyaurbhavati prayadbhyaḥ |
5.54.9c pravatvatīḥ pathyā antarikṣyāḥ pravatvantaḥ parvatā jīradānavaḥ ||

pravatvatī | iyam | pṛthivī | marut-bhyaḥ | pravatvatī | dyauḥ | bhavati | prayat-bhyaḥ |
pravatvatīḥ | pathyāḥ | antarikṣyāḥ | pravatvantaḥ | parvatāḥ | jīra-dānavaḥ ||5.54.9||

5.54.10a yanmarutaḥ sabharasaḥ svarṇaraḥ sūrya udite madathā divo naraḥ |
5.54.10c na vo'śvāḥ śrathayantāha sisrataḥ sadyo asyādhvanaḥ pāramaśnutha ||

yat | marutaḥ | sa-bharasaḥ | svaḥ-naraḥ | sūrye | ut-ite | madatha | divaḥ | naraḥ |
na | vaḥ | aśvāḥ | śrathayanta | aha | sisrataḥ | sadyaḥ | asya | adhvanaḥ | pāram | aśnutha ||5.54.10||

5.54.11a aṁseṣu va ṛṣṭayaḥ patsu khādayo vakṣaḥsu rukmā maruto rathe śubhaḥ |
5.54.11c agnibhrājaso vidyuto gabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ ||

aṁseṣu | vaḥ | ṛṣṭayaḥ | pat-su | khādayaḥ | vakṣaḥ-su | rukmāḥ | marutaḥ | rathe | śubhaḥ |
agni-bhrājasaḥ | vi-dyutaḥ | gabhastyoḥ | śiprāḥ | śīrṣa-su | vi-tatāḥ | hiraṇyayīḥ ||5.54.11||

5.54.12a taṁ nākamaryo agṛbhītaśociṣaṁ ruśatpippalaṁ maruto vi dhūnutha |
5.54.12c samacyanta vṛjanātitviṣanta yatsvaranti ghoṣaṁ vitatamṛtāyavaḥ ||

tam | nākam | aryaḥ | agṛbhīta-śociṣam | ruśat | pippalam | marutaḥ | vi | dhūnutha |
sam | acyanta | vṛjanā | atitviṣanta | yat | svaranti | ghoṣam | vi-tatam | ṛta-yavaḥ ||5.54.12||

5.54.13a yuṣmādattasya maruto vicetaso rāyaḥ syāma rathyo vayasvataḥ |
5.54.13c na yo yucchati tiṣyo yathā divo'sme rāranta marutaḥ sahasriṇam ||

yuṣmā-dattasya | marutaḥ | vi-cetasaḥ | rāyaḥ | syāma | rathyaḥ | vayasvataḥ |
na | yaḥ | yucchati | tiṣyaḥ | yathā | divaḥ | asme iti | raranta | marutaḥ | sahasriṇam ||5.54.13||

5.54.14a yūyaṁ rayiṁ marutaḥ spārhavīraṁ yūyamṛṣimavatha sāmavipram |
5.54.14c yūyamarvantaṁ bharatāya vājaṁ yūyaṁ dhattha rājānaṁ śruṣṭimantam ||

yūyam | rayim | marutaḥ | spārha-vīram | yūyam | ṛṣim | avatha | sāma-vipram |
yūyam | arvantam | bharatāya | vājam | yūyam | dhattha | rājānam | śruṣṭi-mantam ||5.54.14||

5.54.15a tadvo yāmi draviṇaṁ sadyaūtayo yenā svarṇa tatanāma nṝm̐rabhi |
5.54.15c idaṁ su me maruto haryatā vaco yasya tarema tarasā śataṁ himāḥ ||

tat | vaḥ | yāmi | draviṇam | sadyaḥ-ūtayaḥ | yena | svaḥ | na | tatanāma | nṝn | abhi |
idam | su | me | marutaḥ | haryata | vacaḥ | yasya | tarema | tarasā | śatam | himāḥ ||5.54.15||


5.55.1a prayajyavo maruto bhrājadṛṣṭayo bṛhadvayo dadhire rukmavakṣasaḥ |
5.55.1c īyante aśvaiḥ suyamebhirāśubhiḥ śubhaṁ yātāmanu rathā avṛtsata ||

pra-yajyavaḥ | marutaḥ | bhrājat-ṛṣṭayaḥ | bṛhat | vayaḥ | dadhire | rukma-vakṣasaḥ |
īyante | aśvaiḥ | su-yamebhiḥ | āśu-bhiḥ | śubham | yātām | anu | rathāḥ | avṛtsata ||5.55.1||

5.55.2a svayaṁ dadhidhve taviṣīṁ yathā vida bṛhanmahānta urviyā vi rājatha |
5.55.2c utāntarikṣaṁ mamire vyojasā śubhaṁ yātāmanu rathā avṛtsata ||

svayam | dadhidhve | taviṣīm | yathā | vida | bṛhat | mahāntaḥ | urviyā | vi | rājatha |
uta | antarikṣam | mamire | vi | ojasā | śubham | yātām | anu | rathāḥ | avṛtsata ||5.55.2||

5.55.3a sākaṁ jātāḥ subhvaḥ sākamukṣitāḥ śriye cidā prataraṁ vāvṛdhurnaraḥ |
5.55.3c virokiṇaḥ sūryasyeva raśmayaḥ śubhaṁ yātāmanu rathā avṛtsata ||

sākam | jātāḥ | su-bhvaḥ | sākam | ukṣitāḥ | śriye | cit | ā | pra-taram | vavṛdhuḥ | naraḥ |
vi-rokiṇaḥ | sūryasya-iva | raśmayaḥ | śubham | yātām | anu | rathāḥ | avṛtsata ||5.55.3||

5.55.4a ābhūṣeṇyaṁ vo maruto mahitvanaṁ didṛkṣeṇyaṁ sūryasyeva cakṣaṇam |
5.55.4c uto asmām̐ amṛtatve dadhātana śubhaṁ yātāmanu rathā avṛtsata ||

ā-bhūṣeṇyam | vaḥ | marutaḥ | mahi-tvanam | didṛkṣeṇyam | sūryasya-iva | cakṣaṇam |
uto iti | asmān | amṛta-tve | dadhātana | śubham | yātām | anu | rathāḥ | avṛtsata ||5.55.4||

5.55.5a udīrayathā marutaḥ samudrato yūyaṁ vṛṣṭiṁ varṣayathā purīṣiṇaḥ |
5.55.5c na vo dasrā upa dasyanti dhenavaḥ śubhaṁ yātāmanu rathā avṛtsata ||

ut | īrayatha | marutaḥ | samudrataḥ | yūyam | vṛṣṭim | varṣayatha | purīṣiṇaḥ |
na | vaḥ | dasrā | upa | dasyanti | dhenavaḥ | śubham | yātām | anu | rathāḥ | avṛtsata ||5.55.5||

5.55.6a yadaśvāndhūrṣu pṛṣatīrayugdhvaṁ hiraṇyayānpratyatkām̐ amugdhvam |
5.55.6c viśvā itspṛdho maruto vyasyatha śubhaṁ yātāmanu rathā avṛtsata ||

yat | aśvān | dhūḥ-su | pṛṣatīḥ | ayugdhvam | hiraṇyayān | prati | atkān | amugdhvam |
viśvāḥ | it | spṛdhaḥ | marutaḥ | vi | asyatha | śubham | yātām | anu | rathāḥ | avṛtsata ||5.55.6||

5.55.7a na parvatā na nadyo varanta vo yatrācidhvaṁ maruto gacchathedu tat |
5.55.7c uta dyāvāpṛthivī yāthanā pari śubhaṁ yātāmanu rathā avṛtsata ||

na | parvatāḥ | na | nadyaḥ | varanta | vaḥ | yatra | acidhvam | marutaḥ | gacchatha | it | ūm̐ iti | tat |
uta | dyāvāpṛthivī iti | yāthana | pari | śubham | yātām | anu | rathāḥ | avṛtsata ||5.55.7||

5.55.8a yatpūrvyaṁ maruto yacca nūtanaṁ yadudyate vasavo yacca śasyate |
5.55.8c viśvasya tasya bhavathā navedasaḥ śubhaṁ yātāmanu rathā avṛtsata ||

yat | pūrvyam | marutaḥ | yat | ca | nūtanam | yat | udyate | vasavaḥ | yat | ca | śasyate |
viśvasya | tasya | bhavatha | navedasaḥ | śubham | yātām | anu | rathāḥ | avṛtsata ||5.55.8||

5.55.9a mṛḻata no maruto mā vadhiṣṭanāsmabhyaṁ śarma bahulaṁ vi yantana |
5.55.9c adhi stotrasya sakhyasya gātana śubhaṁ yātāmanu rathā avṛtsata ||

mṛḻata | naḥ | marutaḥ | mā | vadhiṣṭana | asmabhyam | śarma | bahulam | vi | yantana |
adhi | stotrasya | sakhyasya | gātana | śubham | yātām | anu | rathāḥ | avṛtsata ||5.55.9||

5.55.10a yūyamasmānnayata vasyo acchā niraṁhatibhyo maruto gṛṇānāḥ |
5.55.10c juṣadhvaṁ no havyadātiṁ yajatrā vayaṁ syāma patayo rayīṇām ||

yūyam | asmān | nayata | vasyaḥ | accha | niḥ | aṁhati-bhyaḥ | marutaḥ | gṛṇānāḥ |
juṣadhvam | naḥ | havya-dātim | yajatrāḥ | vayam | syāma | patayaḥ | rayīṇām ||5.55.10||


5.56.1a agne śardhantamā gaṇaṁ piṣṭaṁ rukmebhirañjibhiḥ |
5.56.1c viśo adya marutāmava hvaye divaścidrocanādadhi ||

agne | śardhantam | ā | gaṇam | piṣṭam | rukmebhiḥ | añji-bhiḥ |
viśaḥ | adya | marutām | ava | hvaye | divaḥ | cit | rocanāt | adhi ||5.56.1||

5.56.2a yathā cinmanyase hṛdā tadinme jagmurāśasaḥ |
5.56.2c ye te nediṣṭhaṁ havanānyāgamantānvardha bhīmasaṁdṛśaḥ ||

yathā | cit | manyase | hṛdā | tat | it | me | jagmuḥ | ā-śasaḥ |
ye | te | nediṣṭham | havanāni | ā-gaman | tān | vardha | bhīma-saṁdṛśaḥ ||5.56.2||

5.56.3a mīḻhuṣmatīva pṛthivī parāhatā madantyetyasmadā |
5.56.3c ṛkṣo na vo marutaḥ śimīvām̐ amo dudhro gauriva bhīmayuḥ ||

mīḻhuṣmatī-iva | pṛthivī | parā-hatā | madantī | eti | asmat | ā |
ṛkṣaḥ | na | vaḥ | marutaḥ | śimī-vān | amaḥ | dudhraḥ | gauḥ-iva | bhīma-yuḥ ||5.56.3||

5.56.4a ni ye riṇantyojasā vṛthā gāvo na durdhuraḥ |
5.56.4c aśmānaṁ citsvaryaṁ parvataṁ giriṁ pra cyāvayanti yāmabhiḥ ||

ni | ye | riṇanti | ojasā | vṛthā | gāvaḥ | na | duḥ-dhuraḥ |
aśmānam | cit | svaryam | parvatam | girim | pra | cyavayanti | yāma-bhiḥ ||5.56.4||

5.56.5a uttiṣṭha nūnameṣāṁ stomaiḥ samukṣitānām |
5.56.5c marutāṁ purutamamapūrvyaṁ gavāṁ sargamiva hvaye ||

ut | tiṣṭha | nūnam | eṣām | stomaiḥ | sam-ukṣitānām |
marutām | puru-tamam | apūrvyam | gavām | sargam-iva | hvaye ||5.56.5||

5.56.6a yuṅgdhvaṁ hyaruṣī rathe yuṅgdhvaṁ ratheṣu rohitaḥ |
5.56.6c yuṅgdhvaṁ harī ajirā dhuri voḻhave vahiṣṭhā dhuri voḻhave ||

yuṅgdhvam | hi | aruṣīḥ | rathe | yuṅgdhvam | ratheṣu | rohitaḥ |
yuṅgdhvam | harī iti | ajirā | dhuri | voḻhave | vahiṣṭhā | dhuri | voḻhave ||5.56.6||

5.56.7a uta sya vājyaruṣastuviṣvaṇiriha sma dhāyi darśataḥ |
5.56.7c mā vo yāmeṣu marutaściraṁ karatpra taṁ ratheṣu codata ||

uta | syaḥ | vājī | aruṣaḥ | tuvi-svaṇiḥ | iha | sma | dhāyi | darśataḥ |
mā | vaḥ | yāmeṣu | marutaḥ | ciram | karat | pra | tam | ratheṣu | codata ||5.56.7||

5.56.8a rathaṁ nu mārutaṁ vayaṁ śravasyumā huvāmahe |
5.56.8c ā yasmintasthau suraṇāni bibhratī sacā marutsu rodasī ||

ratham | nu | mārutam | vayam | śravasyum | ā | huvāmahe |
ā | yasmin | tasthau | su-raṇāni | bibhratī | sacā | marut-su | rodasī ||5.56.8||

5.56.9a taṁ vaḥ śardhaṁ ratheśubhaṁ tveṣaṁ panasyumā huve |
5.56.9c yasmintsujātā subhagā mahīyate sacā marutsu mīḻhuṣī ||

tam | vaḥ | śardham | rathe-śubham | tveṣam | panasyum | ā | huve |
yasmin | su-jātā | su-bhagā | mahīyate | sacā | marut-su | mīḻhuṣī ||5.56.9||


5.57.1a ā rudrāsa indravantaḥ sajoṣaso hiraṇyarathāḥ suvitāya gantana |
5.57.1c iyaṁ vo asmatprati haryate matistṛṣṇaje na diva utsā udanyave ||

ā | rudrāsaḥ | indra-vantaḥ | sa-joṣasaḥ | hiraṇya-rathāḥ | suvitāya | gantana |
iyam | vaḥ | asmat | prati | haryate | matiḥ | tṛṣṇa-je | na | divaḥ | utsāḥ | udanyave ||5.57.1||

5.57.2a vāśīmanta ṛṣṭimanto manīṣiṇaḥ sudhanvāna iṣumanto niṣaṅgiṇaḥ |
5.57.2c svaśvāḥ stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham ||

vāśī-mantaḥ | ṛṣṭi-mantaḥ | manīṣiṇaḥ | su-dhanvānaḥ | iṣu-mantaḥ | niṣaṅgiṇaḥ |
su-aśvāḥ | stha | su-rathāḥ | pṛśni-mātaraḥ | su-āyudhāḥ | marutaḥ | yāthana | śubham ||5.57.2||

5.57.3a dhūnutha dyāṁ parvatāndāśuṣe vasu ni vo vanā jihate yāmano bhiyā |
5.57.3c kopayatha pṛthivīṁ pṛśnimātaraḥ śubhe yadugrāḥ pṛṣatīrayugdhvam ||

dhūnutha | dyām | parvatān | dāśuṣe | vasu | ni | vaḥ | vanā | jihate | yāmanaḥ | bhiyā |
kopayatha | pṛthivīm | pṛśni-mātaraḥ | śubhe | yat | ugrāḥ | pṛṣatīḥ | ayugdhvam ||5.57.3||

5.57.4a vātatviṣo maruto varṣanirṇijo yamā iva susadṛśaḥ supeśasaḥ |
5.57.4c piśaṅgāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaurivoravaḥ ||

vāta-tviṣaḥ | marutaḥ | varṣa-nirnijaḥ | yamāḥ-iva | su-sadṛśaḥ | su-peśasaḥ |
piśaṅga-aśvāḥ | aruṇa-aśvāḥ | arepasaḥ | pra-tvakṣasaḥ | mahinā | dyauḥ-iva | uravaḥ ||5.57.4||

5.57.5a purudrapsā añjimantaḥ sudānavastveṣasaṁdṛśo anavabhrarādhasaḥ |
5.57.5c sujātāso januṣā rukmavakṣaso divo arkā amṛtaṁ nāma bhejire ||

puru-drapsāḥ | añji-mantaḥ | su-dānavaḥ | tveṣa-saṁdṛśaḥ | anavabhra-rādhasaḥ |
su-jātāsaḥ | januṣā | rukma-vakṣasaḥ | divaḥ | arkāḥ | amṛtam | nāma | bhejire ||5.57.5||

5.57.6a ṛṣṭayo vo maruto aṁsayoradhi saha ojo bāhvorvo balaṁ hitam |
5.57.6c nṛmṇā śīrṣasvāyudhā ratheṣu vo viśvā vaḥ śrīradhi tanūṣu pipiśe ||

ṛṣṭayaḥ | vaḥ | marutaḥ | aṁsayoḥ | adhi | sahaḥ | ojaḥ | bāhvoḥ | vaḥ | balam | hitam |
nṛmṇā | śīrṣa-su | āyudhā | ratheṣu | vaḥ | viśvā | vaḥ | śrīḥ | adhi | tanūṣu | pipiśe ||5.57.6||

5.57.7a gomadaśvāvadrathavatsuvīraṁ candravadrādho maruto dadā naḥ |
5.57.7c praśastiṁ naḥ kṛṇuta rudriyāso bhakṣīya vo'vaso daivyasya ||

go-mat | aśva-vat | ratha-vat | su-vīram | candra-vat | rādhaḥ | marutaḥ | dada | naḥ |
pra-śastim | naḥ | kṛṇuta | rudriyāsaḥ | bhakṣīya | vaḥ | avasaḥ | daivyasya ||5.57.7||

5.57.8a haye naro maruto mṛḻatā nastuvīmaghāso amṛtā ṛtajñāḥ |
5.57.8c satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhadukṣamāṇāḥ ||

haye | naraḥ | marutaḥ | mṛḻata | naḥ | tuvi-maghāsaḥ | amṛtāḥ | ṛta-jñāḥ |
satya-śrutaḥ | kavayaḥ | yuvānaḥ | bṛhat-girayaḥ | bṛhat | ukṣamāṇāḥ ||5.57.8||


5.58.1a tamu nūnaṁ taviṣīmantameṣāṁ stuṣe gaṇaṁ mārutaṁ navyasīnām |
5.58.1c ya āśvaśvā amavadvahanta uteśire amṛtasya svarājaḥ ||

tam | ūm̐ iti | nūnam | taviṣī-mantam | eṣām | stuṣe | gaṇam | mārutam | navyasīnām |
ye | āśu-aśvāḥ | ama-vat | vahante | uta | īśire | amṛtasya | sva-rājaḥ ||5.58.1||

5.58.2a tveṣaṁ gaṇaṁ tavasaṁ khādihastaṁ dhunivrataṁ māyinaṁ dātivāram |
5.58.2c mayobhuvo ye amitā mahitvā vandasva vipra tuvirādhaso nṝn ||

tveṣam | gaṇam | tavasam | khādi-hastam | dhuni-vratam | māyinam | dāti-vāram |
mayaḥ-bhuvaḥ | ye | amitāḥ | mahi-tvā | vandasva | vipra | tuvi-rādhasaḥ | nṝn ||5.58.2||

5.58.3a ā vo yantūdavāhāso adya vṛṣṭiṁ ye viśve maruto junanti |
5.58.3c ayaṁ yo agnirmarutaḥ samiddha etaṁ juṣadhvaṁ kavayo yuvānaḥ ||

ā | vaḥ | yantu | uda-vāhāsaḥ | adya | vṛṣṭim | ye | viśve | marutaḥ | junanti |
ayam | yaḥ | agniḥ | marutaḥ | sam-iddhaḥ | etam | juṣadhvam | kavayaḥ | yuvānaḥ ||5.58.3||

5.58.4a yūyaṁ rājānamiryaṁ janāya vibhvataṣṭaṁ janayathā yajatrāḥ |
5.58.4c yuṣmadeti muṣṭihā bāhujūto yuṣmatsadaśvo marutaḥ suvīraḥ ||

yūyam | rājānam | iryam | janāya | vibhva-taṣṭam | janayatha | yajatrāḥ |
yuṣmat | eti | muṣṭi-hā | bāhu-jūtaḥ | yuṣmat | sat-aśvaḥ | marutaḥ | su-vīraḥ ||5.58.4||

5.58.5a arā ivedacaramā aheva prapra jāyante akavā mahobhiḥ |
5.58.5c pṛśneḥ putrā upamāso rabhiṣṭhāḥ svayā matyā marutaḥ saṁ mimikṣuḥ ||

arāḥ-iva | it | acaramāḥ | ahā-iva | pra-pra | jāyante | akavāḥ | mahaḥ-bhiḥ |
pṛśneḥ | putrāḥ | upa-māsaḥ | rabhiṣṭhāḥ | svayā | matyā | marutaḥ | sam | mimikṣuḥ ||5.58.5||

5.58.6a yatprāyāsiṣṭa pṛṣatībhiraśvairvīḻupavibhirmaruto rathebhiḥ |
5.58.6c kṣodanta āpo riṇate vanānyavosriyo vṛṣabhaḥ krandatu dyauḥ ||

yat | pra | ayāsiṣṭa | pṛṣatībhiḥ | aśvaiḥ | vīḻupavi-bhiḥ | marutaḥ | rathebhiḥ |
kṣodante | āpaḥ | riṇate | vanāni | ava | usriyaḥ | vṛṣabhaḥ | krandatu | dyauḥ ||5.58.6||

5.58.7a prathiṣṭa yāmanpṛthivī cideṣāṁ bharteva garbhaṁ svamicchavo dhuḥ |
5.58.7c vātānhyaśvāndhuryāyuyujre varṣaṁ svedaṁ cakrire rudriyāsaḥ ||

prathiṣṭa | yāman | pṛthivī | cit | eṣām | bhartā-iva | garbham | svam | it | śavaḥ | dhuḥ |
vātān | hi | aśvān | dhuri | ā-yuyujre | varṣam | svedam | cakrire | rudriyāsaḥ ||5.58.7||

5.58.8a haye naro maruto mṛḻatā nastuvīmaghāso amṛtā ṛtajñāḥ |
5.58.8c satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhadukṣamāṇāḥ ||

haye | naraḥ | marutaḥ | mṛḻata | naḥ | tuvi-maghāsaḥ | amṛtāḥ | ṛta-jñāḥ |
satya-śrutaḥ | kavayaḥ | yuvānaḥ | bṛhat-girayaḥ | bṛhat | ukṣamāṇāḥ ||5.58.8||


5.59.1a pra vaḥ spaḻakrantsuvitāya dāvane'rcā dive pra pṛthivyā ṛtaṁ bhare |
5.59.1c ukṣante aśvāntaruṣanta ā rajo'nu svaṁ bhānuṁ śrathayante arṇavaiḥ ||

pra | vaḥ | spaṭ | akran | suvitāya | dāvane | arca | dive | pra | pṛthivyai | ṛtam | bhare |
ukṣante | aśvān | taruṣante | ā | rajaḥ | anu | svam | bhānum | śrathayante | arṇavaiḥ ||5.59.1||

5.59.2a amādeṣāṁ bhiyasā bhūmirejati naurna pūrṇā kṣarati vyathiryatī |
5.59.2c dūredṛśo ye citayanta emabhirantarmahe vidathe yetire naraḥ ||

amāt | eṣām | bhiyasā | bhūmiḥ | ejati | nauḥ | na | pūrṇā | kṣarati | vyathiḥ | yatī |
dūre-dṛśaḥ | ye | citayante | ema-bhiḥ | antaḥ | mahe | vidathe | yetire | naraḥ ||5.59.2||

5.59.3a gavāmiva śriyase śṛṅgamuttamaṁ sūryo na cakṣū rajaso visarjane |
5.59.3c atyā iva subhvaścāravaḥ sthana maryā iva śriyase cetathā naraḥ ||

gavām-iva | śriyase | śṛṅgam | ut-tamam | sūryaḥ | na | cakṣuḥ | rajasaḥ | vi-sarjane |
atyāḥ-iva | su-bhvaḥ | cāravaḥ | sthana | maryāḥ-iva | śriyase | cetatha | naraḥ ||5.59.3||

5.59.4a ko vo mahānti mahatāmudaśnavatkaskāvyā marutaḥ ko ha pauṁsyā |
5.59.4c yūyaṁ ha bhūmiṁ kiraṇaṁ na rejatha pra yadbharadhve suvitāya dāvane ||

kaḥ | vaḥ | mahānti | mahatām | ut | aśnavat | kaḥ | kāvyā | marutaḥ | kaḥ | ha | pauṁsyā |
yūyam | ha | bhūmim | kiraṇam | na | rejatha | pra | yat | bharadhve | suvitāya | dāvane ||5.59.4||

5.59.5a aśvā ivedaruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ |
5.59.5c maryā iva suvṛdho vāvṛdhurnaraḥ sūryasya cakṣuḥ pra minanti vṛṣṭibhiḥ ||

aśvāḥ-iva | it | aruṣāsaḥ | sa-bandhavaḥ | śūrāḥ-iva | pra-yudhaḥ | pra | uta | yuyudhuḥ |
maryāḥ-iva | su-vṛdhaḥ | vavṛdhuḥ | naraḥ | sūryasya | cakṣuḥ | pra | minanti | vṛṣṭi-bhiḥ ||5.59.5||

5.59.6a te ajyeṣṭhā akaniṣṭhāsa udbhido'madhyamāso mahasā vi vāvṛdhuḥ |
5.59.6c sujātāso januṣā pṛśnimātaro divo maryā ā no acchā jigātana ||

te | ajyeṣṭhāḥ | akaniṣṭhāsaḥ | ut-bhidaḥ | amadhyamāsaḥ | mahasā | vi | vavṛdhuḥ |
su-jātāsaḥ | januṣā | pṛśni-mātaraḥ | divaḥ | maryāḥ | ā | naḥ | accha | jigātana ||5.59.6||

5.59.7a vayo na ye śreṇīḥ papturojasāntāndivo bṛhataḥ sānunaspari |
5.59.7c aśvāsa eṣāmubhaye yathā viduḥ pra parvatasya nabhanūm̐racucyavuḥ ||

vayaḥ | na | ye | śreṇīḥ | paptuḥ | ojasā | antān | divaḥ | bṛhataḥ | sānunaḥ | pari |
aśvāsaḥ | eṣām | ubhaye | yathā | viduḥ | pra | parvatasya | nabhanūn | acucyavuḥ ||5.59.7||

5.59.8a mimātu dyauraditirvītaye naḥ saṁ dānucitrā uṣaso yatantām |
5.59.8c ācucyavurdivyaṁ kośameta ṛṣe rudrasya maruto gṛṇānāḥ ||

mimātu | dyauḥ | aditiḥ | vītaye | naḥ | sam | dānu-citrāḥ | uṣasaḥ | yatantām |
ā | acucyavuḥ | divyam | kośam | ete | ṛṣe | rudrasya | marutaḥ | gṛṇānāḥ ||5.59.8||


5.60.1a īḻe agniṁ svavasaṁ namobhiriha prasatto vi cayatkṛtaṁ naḥ |
5.60.1c rathairiva pra bhare vājayadbhiḥ pradakṣiṇinmarutāṁ stomamṛdhyām ||

iḻe | agnim | su-avasam | namaḥ-bhiḥ | iha | pra-sattaḥ | vi | cayat | kṛtam | naḥ |
rathaiḥ-iva | pra | bhare | vājayat-bhiḥ | pra-dakṣiṇit | marutām | stomam | ṛdhyām ||5.60.1||

5.60.2a ā ye tasthuḥ pṛṣatīṣu śrutāsu sukheṣu rudrā maruto ratheṣu |
5.60.2c vanā cidugrā jihate ni vo bhiyā pṛthivī cidrejate parvataścit ||

ā | ye | tasthuḥ | pṛṣatīṣu | śrutāsu | su-kheṣu | rudrāḥ | marutaḥ | ratheṣu |
vanā | cit | ugrāḥ | jihate | ni | vaḥ | bhiyā | pṛthivī | cit | rejate | parvataḥ | cit ||5.60.2||

5.60.3a parvataścinmahi vṛddho bibhāya divaścitsānu rejata svane vaḥ |
5.60.3c yatkrīḻatha maruta ṛṣṭimanta āpa iva sadhryañco dhavadhve ||

parvataḥ | cit | mahi | vṛddhaḥ | bibhāya | divaḥ | cit | sānu | rejata | svane | vaḥ |
yat | krīḻatha | marutaḥ | ṛṣṭi-mantaḥ | āpaḥ-iva | sadhryañcaḥ | dhavadhve ||5.60.3||

5.60.4a varā ivedraivatāso hiraṇyairabhi svadhābhistanvaḥ pipiśre |
5.60.4c śriye śreyāṁsastavaso ratheṣu satrā mahāṁsi cakrire tanūṣu ||

varāḥ-iva | it | raivatāsaḥ | hiraṇyaiḥ | abhi | svadhābhiḥ | tanvaḥ | pipiśre |
śriye | śreyāṁsaḥ | tavasaḥ | ratheṣu | satrā | mahāṁsi | cakrire | tanūṣu ||5.60.4||

5.60.5a ajyeṣṭhāso akaniṣṭhāsa ete saṁ bhrātaro vāvṛdhuḥ saubhagāya |
5.60.5c yuvā pitā svapā rudra eṣāṁ sudughā pṛśniḥ sudinā marudbhyaḥ ||

ajyeṣṭhāsaḥ | akaniṣṭhāsaḥ | ete | sam | bhrātaraḥ | vavṛdhuḥ | saubhagāya |
yuvā | pitā | su-apā | rudraḥ | eṣām | su-dughā | pṛśniḥ | su-dinā | marut-bhyaḥ ||5.60.5||

5.60.6a yaduttame maruto madhyame vā yadvāvame subhagāso divi ṣṭha |
5.60.6c ato no rudrā uta vā nvasyāgne vittāddhaviṣo yadyajāma ||

yat | ut-tame | marutaḥ | madhyame | vā | yat | vā | avame | su-bhagāsaḥ | divi | stha |
ataḥ | naḥ | rudrāḥ | uta | vā | nu | asya | agne | vittāt | haviṣaḥ | yat | yajāma ||5.60.6||

5.60.7a agniśca yanmaruto viśvavedaso divo vahadhva uttarādadhi ṣṇubhiḥ |
5.60.7c te mandasānā dhunayo riśādaso vāmaṁ dhatta yajamānāya sunvate ||

agniḥ | ca | yat | marutaḥ | viśva-vedasaḥ | divaḥ | vahadhve | ut-tarāt | adhi | snu-bhiḥ |
te | mandasānāḥ | dhunayaḥ | riśādasaḥ | vāmam | dhatta | yajamānāya | sunvate ||5.60.7||

5.60.8a agne marudbhiḥ śubhayadbhirṛkvabhiḥ somaṁ piba mandasāno gaṇaśribhiḥ |
5.60.8c pāvakebhirviśvaminvebhirāyubhirvaiśvānara pradivā ketunā sajūḥ ||

agne | marut-bhiḥ | śubhayat-bhiḥ | ṛkva-bhiḥ | somam | piba | mandasānaḥ | gaṇaśri-bhiḥ |
pāvakebhiḥ | viśvam-invebhiḥ | āyu-bhiḥ | vaiśvānara | pra-divā | ketunā | sa-jūḥ ||5.60.8||


5.61.1a ke ṣṭhā naraḥ śreṣṭhatamā ya ekaeka āyaya |
5.61.1c paramasyāḥ parāvataḥ ||

ke | stha | naraḥ | śreṣṭha-tamāḥ | ye | ekaḥ-ekaḥ | ā-yaya |
paramasyāḥ | parā-vataḥ ||5.61.1||

5.61.2a kva vo'śvāḥ kvābhīśavaḥ kathaṁ śeka kathā yaya |
5.61.2c pṛṣṭhe sado nasoryamaḥ ||

kva | vaḥ | aśvāḥ | kva | abhīśavaḥ | katham | śeka | kathā | yaya |
pṛṣṭhe | sadaḥ | nasoḥ | yamaḥ ||5.61.2||

5.61.3a jaghane coda eṣāṁ vi sakthāni naro yamuḥ |
5.61.3c putrakṛthe na janayaḥ ||

jaghane | codaḥ | eṣām | vi | sakthāni | naraḥ | yamuḥ |
putra-kṛthe | na | janayaḥ ||5.61.3||

5.61.4a parā vīrāsa etana maryāso bhadrajānayaḥ |
5.61.4c agnitapo yathāsatha ||

parā | vīrāsaḥ | itana | maryāsaḥ | bhadra-jānayaḥ |
agni-tapaḥ | yathā | asatha ||5.61.4||

5.61.5a sanatsāśvyaṁ paśumuta gavyaṁ śatāvayam |
5.61.5c śyāvāśvastutāya yā dorvīrāyopabarbṛhat ||

sanat | sā | aśvyam | paśum | uta | gavyam | śata-avayam |
śyāvāśva-stutāya | yā | doḥ | vīrāya | upa-barbṛhat ||5.61.5||

5.61.6a uta tvā strī śaśīyasī puṁso bhavati vasyasī |
5.61.6c adevatrādarādhasaḥ ||

uta | tvā | strī | śaśīyasī | puṁsaḥ | bhavati | vasyasī |
adeva-trāt | arādhasaḥ ||5.61.6||

5.61.7a vi yā jānāti jasuriṁ vi tṛṣyantaṁ vi kāminam |
5.61.7c devatrā kṛṇute manaḥ ||

vi | yā | jānāti | jasurim | vi | tṛṣyantam | vi | kāminam |
deva-trā | kṛṇute | manaḥ ||5.61.7||

5.61.8a uta ghā nemo astutaḥ pumām̐ iti bruve paṇiḥ |
5.61.8c sa vairadeya itsamaḥ ||

uta | gha | nemaḥ | astutaḥ | pumān | iti | bruve | paṇiḥ |
saḥ | vaira-deye | it | samaḥ ||5.61.8||

5.61.9a uta me'rapadyuvatirmamanduṣī prati śyāvāya vartanim |
5.61.9c vi rohitā purumīḻhāya yematurviprāya dīrghayaśase ||

uta | me | arapat | yuvatiḥ | mamanduṣī | prati | śyāvāya | vartanim |
vi | rohitā | puru-mīḻhāya | yematuḥ | viprāya | dīrgha-yaśase ||5.61.9||

5.61.10a yo me dhenūnāṁ śataṁ vaidadaśviryathā dadat |
5.61.10c taranta iva maṁhanā ||

yaḥ | me | dhenūnām | śatam | vaidat-aśviḥ | yathā | dadat |
tarantaḥ-iva | maṁhanā ||5.61.10||

5.61.11a ya īṁ vahanta āśubhiḥ pibanto madiraṁ madhu |
5.61.11c atra śravāṁsi dadhire ||

ye | īm | vahante | āśu-bhiḥ | pibantaḥ | madiram | madhu |
atra | śravāṁsi | dadhire ||5.61.11||

5.61.12a yeṣāṁ śriyādhi rodasī vibhrājante ratheṣvā |
5.61.12c divi rukma ivopari ||

yeṣām | śriyā | adhi | rodasī iti | vi-bhrājante | ratheṣu | ā |
divi | rukmaḥ-iva | upari ||5.61.12||

5.61.13a yuvā sa māruto gaṇastveṣaratho anedyaḥ |
5.61.13c śubhaṁyāvāpratiṣkutaḥ ||

yuvā | saḥ | mārutaḥ | gaṇaḥ | tveṣa-rathaḥ | anedyaḥ |
śubham-yāvā | aprati-skutaḥ ||5.61.13||

5.61.14a ko veda nūnameṣāṁ yatrā madanti dhūtayaḥ |
5.61.14c ṛtajātā arepasaḥ ||

kaḥ | veda | nūnam | eṣām | yatra | madanti | dhūtayaḥ |
ṛta-jātāḥ | arepasaḥ ||5.61.14||

5.61.15a yūyaṁ martaṁ vipanyavaḥ praṇetāra itthā dhiyā |
5.61.15c śrotāro yāmahūtiṣu ||

yūyam | martam | vipanyavaḥ | pra-netāraḥ | itthā | dhiyā |
śrotāraḥ | yāma-hūtiṣu ||5.61.15||

5.61.16a te no vasūni kāmyā puruścandrā riśādasaḥ |
5.61.16c ā yajñiyāso vavṛttana ||

te | naḥ | vasūni | kāmyā | puru-candrāḥ | riśādasaḥ |
ā | yajñiyāsaḥ | vavṛttana ||5.61.16||

5.61.17a etaṁ me stomamūrmye dārbhyāya parā vaha |
5.61.17c giro devi rathīriva ||

etam | me | stomam | ūrmye | dārbhyāya | parā | vaha |
giraḥ | devi | rathīḥ-iva ||5.61.17||

5.61.18a uta me vocatāditi sutasome rathavītau |
5.61.18c na kāmo apa veti me ||

uta | me | vocatāt | iti | suta-some | ratha-vītau |
na | kāmaḥ | apa | veti | me ||5.61.18||

5.61.19a eṣa kṣeti rathavītirmaghavā gomatīranu |
5.61.19c parvateṣvapaśritaḥ ||

eṣaḥ | kṣeti | ratha-vītiḥ | magha-vā | go-matīḥ | anu |
parvateṣu | apa-śritaḥ ||5.61.19||


5.62.1a ṛtena ṛtamapihitaṁ dhruvaṁ vāṁ sūryasya yatra vimucantyaśvān |
5.62.1c daśa śatā saha tasthustadekaṁ devānāṁ śreṣṭhaṁ vapuṣāmapaśyam ||

ṛtena | ṛtam | api-hitam | dhruvam | vām | sūryasya | yatra | vi-mucanti | aśvān |
daśa | śatā | saha | tasthuḥ | tat | ekam | devānām | śreṣṭham | vapuṣām | apaśyam ||5.62.1||

5.62.2a tatsu vāṁ mitrāvaruṇā mahitvamīrmā tasthuṣīrahabhirduduhre |
5.62.2c viśvāḥ pinvathaḥ svasarasya dhenā anu vāmekaḥ pavirā vavarta ||

tat | su | vām | mitrāvaruṇā | mahi-tvam | īrmā | tasthuṣīḥ | aha-bhiḥ | duduhre |
viśvāḥ | pinvathaḥ | svasarasya | dhenāḥ | anu | vām | ekaḥ | paviḥ | ā | vavarta ||5.62.2||

5.62.3a adhārayataṁ pṛthivīmuta dyāṁ mitrarājānā varuṇā mahobhiḥ |
5.62.3c vardhayatamoṣadhīḥ pinvataṁ gā ava vṛṣṭiṁ sṛjataṁ jīradānū ||

adhārayatam | pṛthivīm | uta | dyām | mitra-rājānā | varuṇā | mahaḥ-bhiḥ |
vardhayatam | oṣadhīḥ | pinvatam | gāḥ | ava | vṛṣṭim | sṛjatam | jīradānū iti jīra-dānū ||5.62.3||

5.62.4a ā vāmaśvāsaḥ suyujo vahantu yataraśmaya upa yantvarvāk |
5.62.4c ghṛtasya nirṇiganu vartate vāmupa sindhavaḥ pradivi kṣaranti ||

ā | vām | aśvāsaḥ | su-yujaḥ | vahantu | yata-raśmayaḥ | upa | yantu | arvāk |
ghṛtasya | niḥ-nik | anu | vartate | vām | upa | sindhavaḥ | pra-divi | kṣaranti ||5.62.4||

5.62.5a anu śrutāmamatiṁ vardhadurvīṁ barhiriva yajuṣā rakṣamāṇā |
5.62.5c namasvantā dhṛtadakṣādhi garte mitrāsāthe varuṇeḻāsvantaḥ ||

anu | śrutām | amatim | vardhat | urvīm | barhiḥ-iva | yajuṣā | rakṣamāṇā |
namasvantā | dhṛta-dakṣā | adhi | garte | mitra | āsāthe iti | varuṇa | iḻāsu | antariti ||5.62.5||

5.62.6a akravihastā sukṛte paraspā yaṁ trāsāthe varuṇeḻāsvantaḥ |
5.62.6c rājānā kṣatramahṛṇīyamānā sahasrasthūṇaṁ bibhṛthaḥ saha dvau ||

akravi-hastā | su-kṛte | paraḥ-pā | yam | trāsāthe iti | varuṇā | iḻāsu | antariti |
rājānā | kṣatram | ahṛṇīyamānā | sahasra-sthūṇam | bibhṛthaḥ | saha | dvau ||5.62.6||

5.62.7a hiraṇyanirṇigayo asya sthūṇā vi bhrājate divyaśvājanīva |
5.62.7c bhadre kṣetre nimitā tilvile vā sanema madhvo adhigartyasya ||

hiraṇya-nirnik | ayaḥ | asya | sthūṇā | vi | bhrājate | divi | aśvājanī-iva |
bhadre | kṣetre | ni-mitā | talvile | vā | sanema | madhvaḥ | adhi-gartyasya ||5.62.7||

5.62.8a hiraṇyarūpamuṣaso vyuṣṭāvayaḥsthūṇamuditā sūryasya |
5.62.8c ā rohatho varuṇa mitra gartamataścakṣāthe aditiṁ ditiṁ ca ||

hiraṇya-rūpam | uṣasaḥ | vi-uṣṭau | ayaḥ-sthūṇam | ut-itā | sūryasya |
ā | rohathaḥ | varuṇa | mitra | gartam | ataḥ | cakṣāthe iti | aditim | ditim | ca ||5.62.8||

5.62.9a yadbaṁhiṣṭhaṁ nātividhe sudānū acchidraṁ śarma bhuvanasya gopā |
5.62.9c tena no mitrāvaruṇāvaviṣṭaṁ siṣāsanto jigīvāṁsaḥ syāma ||

yat | baṁhiṣṭham | na | ati-vidhe | sudānū iti su-dānū | acchidram | śarma | bhuvanasya | gopā |
tena | naḥ | mitrāvaruṇau | aviṣṭam | sisāsantaḥ | jigīvāṁsaḥ | syāma ||5.62.9||


5.63.1a ṛtasya gopāvadhi tiṣṭhatho rathaṁ satyadharmāṇā parame vyomani |
5.63.1c yamatra mitrāvaruṇāvatho yuvaṁ tasmai vṛṣṭirmadhumatpinvate divaḥ ||

ṛtasya | gopau | adhi | tiṣṭhathaḥ | ratham | satya-dharmāṇā | parame | vi-omani |
yam | atra | mitrāvaruṇā | avathaḥ | yuvam | tasmai | vṛṣṭiḥ | madhu-mat | pinvate | divaḥ ||5.63.1||

5.63.2a samrājāvasya bhuvanasya rājatho mitrāvaruṇā vidathe svardṛśā |
5.63.2c vṛṣṭiṁ vāṁ rādho amṛtatvamīmahe dyāvāpṛthivī vi caranti tanyavaḥ ||

sam-rājau | asya | bhuvanasya | rājathaḥ | mitrāvaruṇā | vidathe | svaḥ-dṛśā |
vṛṣṭim | vām | rādhaḥ | amṛta-tvam | īmahe | dyāvāpṛthivī iti | vi | caranti | tanyavaḥ ||5.63.2||

5.63.3a samrājā ugrā vṛṣabhā divaspatī pṛthivyā mitrāvaruṇā vicarṣaṇī |
5.63.3c citrebhirabhrairupa tiṣṭhatho ravaṁ dyāṁ varṣayatho asurasya māyayā ||

sam-rājau | ugrā | vṛṣabhā | divaḥ | patī iti | pṛthivyāḥ | mitrāvaruṇā | vicarṣaṇī iti vi-carṣaṇī |
citrebhiḥ | abhraiḥ | upa | tiṣṭhathaḥ | ravam | dyām | varṣayathaḥ | asurasya | māyayā ||5.63.3||

5.63.4a māyā vāṁ mitrāvaruṇā divi śritā sūryo jyotiścarati citramāyudham |
5.63.4c tamabhreṇa vṛṣṭyā gūhatho divi parjanya drapsā madhumanta īrate ||

māyā | vām | mitrāvaruṇā | divi | śritā | sūryaḥ | jyotiḥ | carati | citram | āyudham |
tam | abhreṇa | vṛṣṭyā | gūhathaḥ | divi | parjanya | drapsāḥ | madhu-mantaḥ | īrate ||5.63.4||

5.63.5a rathaṁ yuñjate marutaḥ śubhe sukhaṁ śūro na mitrāvaruṇā gaviṣṭiṣu |
5.63.5c rajāṁsi citrā vi caranti tanyavo divaḥ samrājā payasā na ukṣatam ||

ratham | yuñjate | marutaḥ | śubhe | su-kham | śūraḥ | na | mitrāvaruṇā | go-iṣṭiṣu |
rajāṁsi | citrā | vi | caranti | tanyavaḥ | divaḥ | sam-rājā | payasā | naḥ | ukṣatam ||5.63.5||

5.63.6a vācaṁ su mitrāvaruṇāvirāvatīṁ parjanyaścitrāṁ vadati tviṣīmatīm |
5.63.6c abhrā vasata marutaḥ su māyayā dyāṁ varṣayatamaruṇāmarepasam ||

vācam | su | mitrāvaruṇau | irā-vatīm | parjanyaḥ | citrām | vadati | tviṣi-matīm |
abhrā | vasata | marutaḥ | su | māyayā | dyām | varṣayatam | aruṇām | arepasam ||5.63.6||

5.63.7a dharmaṇā mitrāvaruṇā vipaścitā vratā rakṣethe asurasya māyayā |
5.63.7c ṛtena viśvaṁ bhuvanaṁ vi rājathaḥ sūryamā dhattho divi citryaṁ ratham ||

dharmaṇā | mitrāvaruṇā | vipaḥ-citā | vratā | rakṣethe iti | asurasya | māyayā |
ṛtena | viśvam | bhuvanam | vi | rājathaḥ | sūryam | ā | dhatthaḥ | divi | citryam | ratham ||5.63.7||


5.64.1a varuṇaṁ vo riśādasamṛcā mitraṁ havāmahe |
5.64.1c pari vrajeva bāhvorjaganvāṁsā svarṇaram ||

varuṇam | vaḥ | riśādasam | ṛcā | mitram | havāmahe |
pari | vrajā-iva | bāhvoḥ | jaganvāṁsā | svaḥ-naram ||5.64.1||

5.64.2a tā bāhavā sucetunā pra yantamasmā arcate |
5.64.2c śevaṁ hi jāryaṁ vāṁ viśvāsu kṣāsu joguve ||

tā | bāhavā | su-cetunā | pra | yantam | asmai | arcate |
śevam | hi | jāryam | vām | viśvāsu | kṣāsu | joguve ||5.64.2||

5.64.3a yannūnamaśyāṁ gatiṁ mitrasya yāyāṁ pathā |
5.64.3c asya priyasya śarmaṇyahiṁsānasya saścire ||

yat | nūnam | aśyām | gatim | mitrasya | yāyām | pathā |
asya | priyasya | śarmaṇi | ahiṁsānasya | saścire ||5.64.3||

5.64.4a yuvābhyāṁ mitrāvaruṇopamaṁ dheyāmṛcā |
5.64.4c yaddha kṣaye maghonāṁ stotṝṇāṁ ca spūrdhase ||

yuvābhyām | mitrāvaruṇā | upa-mam | dheyām | ṛcā |
yat | ha | kṣaye | maghonām | stotṝṇām | ca | spūrdhase ||5.64.4||

5.64.5a ā no mitra sudītibhirvaruṇaśca sadhastha ā |
5.64.5c sve kṣaye maghonāṁ sakhīnāṁ ca vṛdhase ||

ā | naḥ | mitra | sudīti-bhiḥ | varuṇaḥ | ca | sadha-sthe | ā |
sve | kṣaye | maghonām | sakhīnām | ca | vṛdhase ||5.64.5||

5.64.6a yuvaṁ no yeṣu varuṇa kṣatraṁ bṛhacca bibhṛthaḥ |
5.64.6c uru ṇo vājasātaye kṛtaṁ rāye svastaye ||

yuvam | naḥ | yeṣu | varuṇā | kṣatram | bṛhat | ca | bibhṛthaḥ |
uru | naḥ | vāja-sātaye | kṛtam | rāye | svastaye ||5.64.6||

5.64.7a ucchantyāṁ me yajatā devakṣatre ruśadgavi |
5.64.7c sutaṁ somaṁ na hastibhirā paḍbhirdhāvataṁ narā bibhratāvarcanānasam ||

ucchantyām | me | yajatā | deva-kṣatre | ruśat-gavi |
sutam | somam | na | hasti-bhiḥ | ā | paṭ-bhiḥ | dhāvatam | narā | bibhratau | arcanānasam ||5.64.7||


5.65.1a yaściketa sa sukraturdevatrā sa bravītu naḥ |
5.65.1c varuṇo yasya darśato mitro vā vanate giraḥ ||

yaḥ | ciketa | saḥ | su-kratuḥ | deva-trā | saḥ | bravītu | naḥ |
varuṇaḥ | yasya | darśataḥ | mitraḥ | vā | vanate | giraḥ ||5.65.1||

5.65.2a tā hi śreṣṭhavarcasā rājānā dīrghaśruttamā |
5.65.2c tā satpatī ṛtāvṛdha ṛtāvānā janejane ||

tā | hi | śreṣṭha-varcasā | rājānā | dīrghaśrut-tamā |
tā | satpatī iti sat-patī | ṛta-vṛdhā | ṛta-vānā | jane-jane ||5.65.2||

5.65.3a tā vāmiyāno'vase pūrvā upa bruve sacā |
5.65.3c svaśvāsaḥ su cetunā vājām̐ abhi pra dāvane ||

tā | vām | iyānaḥ | avase | pūrvau | upa | bruve | sacā |
su-aśvāsaḥ | su | cetunā | vājān | abhi | pra | dāvane ||5.65.3||

5.65.4a mitro aṁhościdāduru kṣayāya gātuṁ vanate |
5.65.4c mitrasya hi pratūrvataḥ sumatirasti vidhataḥ ||

mitraḥ | aṁhoḥ | cit | āt | uru | kṣayāya | gātum | vanate |
mitrasya | hi | pra-tūrvataḥ | su-matiḥ | asti | vidhataḥ ||5.65.4||

5.65.5a vayaṁ mitrasyāvasi syāma saprathastame |
5.65.5c anehasastvotayaḥ satrā varuṇaśeṣasaḥ ||

vayam | mitrasya | avasi | syāma | saprathaḥ-tame |
anehasaḥ | tvā-ūtayaḥ | satrā | varuṇa-śeṣasaḥ ||5.65.5||

5.65.6a yuvaṁ mitremaṁ janaṁ yatathaḥ saṁ ca nayathaḥ |
5.65.6c mā maghonaḥ pari khyataṁ mo asmākamṛṣīṇāṁ gopīthe na uruṣyatam ||

yuvam | mitrā | imam | janam | yatathaḥ | sam | ca | nayathaḥ |
mā | maghonaḥ | pari | khyatam | mo iti | asmākam | ṛṣīṇām | go-pīthe | naḥ | uruṣyatam ||5.65.6||


5.66.1a ā cikitāna sukratū devau marta riśādasā |
5.66.1c varuṇāya ṛtapeśase dadhīta prayase mahe ||

ā | cikitāna | sukratū iti su-kratū | devau | marta | riśādasā |
varuṇāya | ṛta-peśase | dadhīta | prayase | mahe ||5.66.1||

5.66.2a tā hi kṣatramavihrutaṁ samyagasuryamāśāte |
5.66.2c adha vrateva mānuṣaṁ svarṇa dhāyi darśatam ||

tā | hi | kṣatram | avi-hrutam | samyak | asuryam | āśāte iti |
adha | vratā-iva | mānuṣam | svaḥ | na | dhāyi | darśatam ||5.66.2||

5.66.3a tā vāmeṣe rathānāmurvīṁ gavyūtimeṣām |
5.66.3c rātahavyasya suṣṭutiṁ dadhṛkstomairmanāmahe ||

tā | vām | eṣe | rathānām | urvīm | gavyūtim | eṣām |
rāta-havyasya | su-stutim | dadhṛk | stomaiḥ | manāmahe ||5.66.3||

5.66.4a adhā hi kāvyā yuvaṁ dakṣasya pūrbhiradbhutā |
5.66.4c ni ketunā janānāṁ cikethe pūtadakṣasā ||

adha | hi | kāvyā | yuvam | dakṣasya | pūḥ-bhiḥ | adbhutā |
ni | ketunā | janānām | cikethe iti | pūta-dakṣasā ||5.66.4||

5.66.5a tadṛtaṁ pṛthivi bṛhacchravaeṣa ṛṣīṇām |
5.66.5c jrayasānāvaraṁ pṛthvati kṣaranti yāmabhiḥ ||

tat | ṛtam | pṛthivi | bṛhat | śravaḥ-eṣe | ṛṣīṇām |
jrayasānau | aram | pṛthu | ati | kṣaranti | yāma-bhiḥ ||5.66.5||

5.66.6a ā yadvāmīyacakṣasā mitra vayaṁ ca sūrayaḥ |
5.66.6c vyaciṣṭhe bahupāyye yatemahi svarājye ||

ā | yat | vām | īya-cakṣasā | mitrā | vayam | ca | sūrayaḥ |
vyaciṣṭhe | bahu-pāyye | yatemahi | sva-rājye ||5.66.6||


5.67.1a baḻitthā deva niṣkṛtamādityā yajataṁ bṛhat |
5.67.1c varuṇa mitrāryamanvarṣiṣṭhaṁ kṣatramāśāthe ||

baṭ | itthā | devā | niḥ-kṛtam | ādityā | yajatam | bṛhat |
varuṇa | mitra | aryaman | varṣiṣṭham | kṣatram | āśāthe iti ||5.67.1||

5.67.2a ā yadyoniṁ hiraṇyayaṁ varuṇa mitra sadathaḥ |
5.67.2c dhartārā carṣaṇīnāṁ yantaṁ sumnaṁ riśādasā ||

ā | yat | yonim | hiraṇyayam | varuṇa | mitra | sadathaḥ |
dhartārā | carṣaṇīnām | yantam | sumnam | riśādasā ||5.67.2||

5.67.3a viśve hi viśvavedaso varuṇo mitro aryamā |
5.67.3c vratā padeva saścire pānti martyaṁ riṣaḥ ||

viśve | hi | viśva-vedasaḥ | varuṇaḥ | mitraḥ | aryamā |
vratā | padā-iva | saścire | pānti | martyam | riṣaḥ ||5.67.3||

5.67.4a te hi satyā ṛtaspṛśa ṛtāvāno janejane |
5.67.4c sunīthāsaḥ sudānavoṁ'hościdurucakrayaḥ ||

te | hi | satyāḥ | ṛta-spṛśaḥ | ṛta-vānaḥ | jane-jane |
su-nīthāsaḥ | su-dānavaḥ | aṁhoḥ | cit | uru-cakrayaḥ ||5.67.4||

5.67.5a ko nu vāṁ mitrāstuto varuṇo vā tanūnām |
5.67.5c tatsu vāmeṣate matiratribhya eṣate matiḥ ||

kaḥ | nu | vām | mitra | astutaḥ | varuṇaḥ | vā | tanūnām |
tat | su | vām | ā | īṣate | matiḥ | atri-bhyaḥ | ā | īṣate | matiḥ ||5.67.5||


5.68.1a pra vo mitrāya gāyata varuṇāya vipā girā |
5.68.1c mahikṣatrāvṛtaṁ bṛhat ||

pra | vaḥ | mitrāya | gāyata | varuṇāya | vipā | girā |
mahi-kṣatrau | ṛtam | bṛhat ||5.68.1||

5.68.2a samrājā yā ghṛtayonī mitraścobhā varuṇaśca |
5.68.2c devā deveṣu praśastā ||

sam-rājā | yā | ghṛtayonī iti ghṛta-yonī | mitraḥ | ca | ubhā | varuṇaḥ | ca |
devā | deveṣu | pra-śastā ||5.68.2||

5.68.3a tā naḥ śaktaṁ pārthivasya maho rāyo divyasya |
5.68.3c mahi vāṁ kṣatraṁ deveṣu ||

tā | naḥ | śaktam | pārthivasya | mahaḥ | rāyaḥ | divyasya |
mahi | vām | kṣatram | deveṣu ||5.68.3||

5.68.4a ṛtamṛtena sapanteṣiraṁ dakṣamāśāte |
5.68.4c adruhā devau vardhete ||

ṛtam | ṛtena | sapantā | iṣiram | dakṣam | āśāte iti |
adruhā | devau | vardhete iti ||5.68.4||

5.68.5a vṛṣṭidyāvā rītyāpeṣaspatī dānumatyāḥ |
5.68.5c bṛhantaṁ gartamāśāte ||

vṛṣṭi-dyāvā | rīti-āpā | iṣaḥ | patī iti | dānu-matyāḥ |
bṛhantam | gartam | āśāte iti ||5.68.5||


5.69.1a trī rocanā varuṇa trīm̐ruta dyūntrīṇi mitra dhārayatho rajāṁsi |
5.69.1c vāvṛdhānāvamatiṁ kṣatriyasyānu vrataṁ rakṣamāṇāvajuryam ||

trī | rocanā | varuṇa | trīn | uta | dyūn | trīṇi | mitra | dhārayathaḥ | rajāṁsi |
vavṛdhānau | amatim | kṣatriyasya | anu | vratam | rakṣamāṇau | ajuryam ||5.69.1||

5.69.2a irāvatīrvaruṇa dhenavo vāṁ madhumadvāṁ sindhavo mitra duhre |
5.69.2c trayastasthurvṛṣabhāsastisṛṇāṁ dhiṣaṇānāṁ retodhā vi dyumantaḥ ||

irā-vatīḥ | varuṇa | dhenavaḥ | vām | madhu-mat | vām | sindhavaḥ | mitra | duhre |
trayaḥ | tasthuḥ | vṛṣabhāsaḥ | tisṝṇām | dhiṣaṇānām | retaḥ-dhāḥ | vi | dyu-mantaḥ ||5.69.2||

5.69.3a prātardevīmaditiṁ johavīmi madhyaṁdina uditā sūryasya |
5.69.3c rāye mitrāvaruṇā sarvatāteḻe tokāya tanayāya śaṁ yoḥ ||

prātaḥ | devīm | aditim | johavīmi | madhyaṁdine | ut-itā | sūryasya |
rāye | mitrāvaruṇā | sarva-tātā | īḻe | tokāya | tanayāya | śam | yoḥ ||5.69.3||

5.69.4a yā dhartārā rajaso rocanasyotādityā divyā pārthivasya |
5.69.4c na vāṁ devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi ||

yā | dhartārā | rajasaḥ | rocanasya | uta | ādityā | divyā | pārthivasya |
na | vām | devāḥ | amṛtāḥ | ā | minanti | vratāni | mitrāvaruṇā | dhruvāṇi ||5.69.4||


5.70.1a purūruṇā ciddhyastyavo nūnaṁ vāṁ varuṇa |
5.70.1c mitra vaṁsi vāṁ sumatim ||

puru-uruṇā | cit | hi | asti | avaḥ | nūnam | vām | varuṇa |
mitra | vaṁsi | vām | su-matim ||5.70.1||

5.70.2a tā vāṁ samyagadruhvāṇeṣamaśyāma dhāyase |
5.70.2c vayaṁ te rudrā syāma ||

tā | vām | samyak | adruhvāṇā | iṣam | aśyāma | dhāyase |
vayam | te | rudrā | syāma ||5.70.2||

5.70.3a pātaṁ no rudrā pāyubhiruta trāyethāṁ sutrātrā |
5.70.3c turyāma dasyūntanūbhiḥ ||

pātam | naḥ | rudrā | pāyu-bhiḥ | uta | trāyethām | su-trātrā |
turyāma | dasyūn | tanūbhiḥ ||5.70.3||

5.70.4a mā kasyādbhutakratū yakṣaṁ bhujemā tanūbhiḥ |
5.70.4c mā śeṣasā mā tanasā ||

mā | kasya | adbhutakratū ityadbhuta-kratū | yakṣam | bhujema | tanūbhiḥ |
mā | śeṣasā | mā | tanasā ||5.70.4||


5.71.1a ā no gantaṁ riśādasā varuṇa mitra barhaṇā |
5.71.1c upemaṁ cārumadhvaram ||

ā | naḥ | gantam | riśādasā | varuṇa | mitra | barhaṇā |
upa | imam | cārum | adhvaram ||5.71.1||

5.71.2a viśvasya hi pracetasā varuṇa mitra rājathaḥ |
5.71.2c īśānā pipyataṁ dhiyaḥ ||

viśvasya | hi | pra-cetasā | varuṇa | mitra | rājathaḥ |
īśānā | pipyatam | dhiyaḥ ||5.71.2||

5.71.3a upa naḥ sutamā gataṁ varuṇa mitra dāśuṣaḥ |
5.71.3c asya somasya pītaye ||

upa | naḥ | sutam | ā | gatam | varuṇa | mitra | dāśuṣaḥ |
asya | somasya | pītaye ||5.71.3||


5.72.1a ā mitre varuṇe vayaṁ gīrbhirjuhumo atrivat |
5.72.1c ni barhiṣi sadataṁ somapītaye ||

ā | mitre | varuṇe | vayam | gīḥ-bhiḥ | juhumaḥ | atri-vat |
ni | barhiṣi | sadatam | soma-pītaye ||5.72.1||

5.72.2a vratena stho dhruvakṣemā dharmaṇā yātayajjanā |
5.72.2c ni barhiṣi sadataṁ somapītaye ||

vratena | sthaḥ | dhruva-kṣemā | dharmaṇā | yātayat-janā |
ni | barhiṣi | sadatam | soma-pītaye ||5.72.2||

5.72.3a mitraśca no varuṇaśca juṣetāṁ yajñamiṣṭaye |
5.72.3c ni barhiṣi sadatāṁ somapītaye ||

mitraḥ | ca | naḥ | varuṇaḥ | ca | juṣetām | yajñam | iṣṭaye |
ni | barhiṣi | sadatam | soma-pītaye ||5.72.3||


5.73.1a yadadya sthaḥ parāvati yadarvāvatyaśvinā |
5.73.1c yadvā purū purubhujā yadantarikṣa ā gatam ||

yat | adya | sthaḥ | pārā-vati | yat | ārvā-vati | aśvinā |
yat | vā | puru | puru-bhujā | yat | antarikṣe | ā | gatam ||5.73.1||

5.73.2a iha tyā purubhūtamā purū daṁsāṁsi bibhratā |
5.73.2c varasyā yāmyadhrigū huve tuviṣṭamā bhuje ||

iha | tyā | puru-bhūtamā | puru | daṁsāṁsi | bibhratā |
varasyā | yāmi | adhrigū ityadhri-gū | huve | tuviḥ-tamā | bhuje ||5.73.2||

5.73.3a īrmānyadvapuṣe vapuścakraṁ rathasya yemathuḥ |
5.73.3c paryanyā nāhuṣā yugā mahnā rajāṁsi dīyathaḥ ||

īrmā | anyat | vapuṣe | vapuḥ | cakram | rathasya | yemathuḥ |
pari | anyā | nāhuṣā | yugā | mahnā | rajāṁsi | dīyathaḥ ||5.73.3||

5.73.4a tadū ṣu vāmenā kṛtaṁ viśvā yadvāmanu ṣṭave |
5.73.4c nānā jātāvarepasā samasme bandhumeyathuḥ ||

tat | ūm̐ iti | su | vām | enā | kṛtam | viśvā | yat | vām | anu | stave |
nānā | jātau | arepasā | sam | asme iti | bandhum | ā | īyathuḥ ||5.73.4||

5.73.5a ā yadvāṁ sūryā rathaṁ tiṣṭhadraghuṣyadaṁ sadā |
5.73.5c pari vāmaruṣā vayo ghṛṇā varanta ātapaḥ ||

ā | yat | vām | sūryā | ratham | tiṣṭhat | raghu-syadam | sadā |
pari | vām | aruṣāḥ | vayaḥ | ghṛṇā | varante | ā-tapaḥ ||5.73.5||

5.73.6a yuvoratriściketati narā sumnena cetasā |
5.73.6c gharmaṁ yadvāmarepasaṁ nāsatyāsnā bhuraṇyati ||

yuvoḥ | atriḥ | ciketati | narā | sumnena | cetasā |
gharmam | yat | vām | arepasam | nāsatyā | āsnā | bhuraṇyati ||5.73.6||

5.73.7a ugro vāṁ kakuho yayiḥ śṛṇve yāmeṣu saṁtaniḥ |
5.73.7c yadvāṁ daṁsobhiraśvinātrirnarāvavartati ||

ugraḥ | vām | kakuhaḥ | yayiḥ | śṛṇve | yāmeṣu | sam-taniḥ |
yat | vām | daṁsaḥ-bhiḥ | aśvinā | atriḥ | narā | ā-vavartati ||5.73.7||

5.73.8a madhva ū ṣu madhūyuvā rudrā siṣakti pipyuṣī |
5.73.8c yatsamudrāti parṣathaḥ pakvāḥ pṛkṣo bharanta vām ||

madhvaḥ | ūm̐ iti | su | madhu-yuvā | rudrā | sisakti | pipyuṣī |
yat | samudrā | ati | parṣathaḥ | pakvāḥ | pṛkṣaḥ | bharanta | vām ||5.73.8||

5.73.9a satyamidvā u aśvinā yuvāmāhurmayobhuvā |
5.73.9c tā yāmanyāmahūtamā yāmannā mṛḻayattamā ||

satyam | it | vai | ūm̐ iti | aśvinā | yuvām | āhuḥ | mayaḥ-bhuvā |
tā | yāman | yāma-hūtamā | yāman | ā | mṛḻayat-tamā ||5.73.9||

5.73.10a imā brahmāṇi vardhanāśvibhyāṁ santu śaṁtamā |
5.73.10c yā takṣāma rathām̐ ivāvocāma bṛhannamaḥ ||

imā | brahmāṇi | vardhanā | aśvi-bhyām | santu | śam-tamā |
yā | takṣāma | rathān-iva | avocāma | bṛhat | namaḥ ||5.73.10||


5.74.1a kūṣṭho devāvaśvinādyā divo manāvasū |
5.74.1c tacchravatho vṛṣaṇvasū atrirvāmā vivāsati ||

kū-sthaḥ | devau | aśvinā | adya | divaḥ | manāvasū iti |
tat | śravathaḥ | vṛṣaṇvasū iti vṛṣaṇ-vasū | atriḥ | vām | ā | vivāsati ||5.74.1||

5.74.2a kuha tyā kuha nu śrutā divi devā nāsatyā |
5.74.2c kasminnā yatatho jane ko vāṁ nadīnāṁ sacā ||

kuha | tyā | kuha | nu | śrutā | divi | devā | nāsatyā |
kasmin | ā | yatathaḥ | jane | kaḥ | vām | nadīnām | sacā ||5.74.2||

5.74.3a kaṁ yāthaḥ kaṁ ha gacchathaḥ kamacchā yuñjāthe ratham |
5.74.3c kasya brahmāṇi raṇyatho vayaṁ vāmuśmasīṣṭaye ||

kam | yāthaḥ | kam | ha | gacchathaḥ | kam | accha | yuñjāthe iti | ratham |
kasya | brahmāṇi | raṇyathaḥ | vayam | vām | uśmasi | iṣṭaye ||5.74.3||

5.74.4a pauraṁ ciddhyudaprutaṁ paura paurāya jinvathaḥ |
5.74.4c yadīṁ gṛbhītatātaye siṁhamiva druhaspade ||

pauram | cit | hi | uda-prutam | paura | paurāya | jinvathaḥ |
yat | īm | gṛbhīta-tātaye | siṁham-iva | druhaḥ | pade ||5.74.4||

5.74.5a pra cyavānājjujuruṣo vavrimatkaṁ na muñcathaḥ |
5.74.5c yuvā yadī kṛthaḥ punarā kāmamṛṇve vadhvaḥ ||

pra | cyavānāt | jujuruṣaḥ | vavrim | atkam | na | muñcathaḥ |
yuvā | yadi | kṛthaḥ | punaḥ | ā | kāmam | ṛṇve | vadhvaḥ ||5.74.5||

5.74.6a asti hi vāmiha stotā smasi vāṁ saṁdṛśi śriye |
5.74.6c nū śrutaṁ ma ā gatamavobhirvājinīvasū ||

asti | hi | vām | iha | stotā | smasi | vām | sam-dṛśi | śriye |
nu | śrutam | me | ā | gatam | avaḥ-bhiḥ | vājinīvasū iti vājinī-vasū ||5.74.6||

5.74.7a ko vāmadya purūṇāmā vavne martyānām |
5.74.7c ko vipro vipravāhasā ko yajñairvājinīvasū ||

kaḥ | vām | adya | purūṇām | ā | vavne | martyānām |
kaḥ | vipraḥ | vipra-vāhasā | kaḥ | yajñaiḥ | vājinīvasū iti vājinī-vasū ||5.74.7||

5.74.8a ā vāṁ ratho rathānāṁ yeṣṭho yātvaśvinā |
5.74.8c purū cidasmayustira āṅgūṣo martyeṣvā ||

ā | vām | rathaḥ | rathānām | yeṣṭhaḥ | yātu | aśvinā |
puru | cit | asma-yuḥ | tiraḥ | āṅgūṣaḥ | martyeṣu | ā ||5.74.8||

5.74.9a śamū ṣu vāṁ madhūyuvāsmākamastu carkṛtiḥ |
5.74.9c arvācīnā vicetasā vibhiḥ śyeneva dīyatam ||

śam | ūm̐ iti | su | vām | madhu-yuvā | asmākam | astu | carkṛtiḥ |
arvācīnā | vi-cetasā | vi-bhiḥ | śyenā-iva | dīyatam ||5.74.9||

5.74.10a aśvinā yaddha karhi cicchuśrūyātamimaṁ havam |
5.74.10c vasvīrū ṣu vāṁ bhujaḥ pṛñcanti su vāṁ pṛcaḥ ||

aśvinā | yat | ha | karhi | cit | śuśruyātam | imam | havam |
vasvīḥ | ūm̐ iti | su | vām | bhujaḥ | pṛñcanti | su | vām | pṛcaḥ ||5.74.10||


5.75.1a prati priyatamaṁ rathaṁ vṛṣaṇaṁ vasuvāhanam |
5.75.1c stotā vāmaśvināvṛṣiḥ stomena prati bhūṣati mādhvī mama śrutaṁ havam ||

prati | priya-tamam | ratham | vṛṣaṇam | vasu-vāhanam |
stotā | vām | aśvinau | ṛṣiḥ | stomena | prati | bhūṣati | mādhvī iti | mama | śrutam | havam ||5.75.1||

5.75.2a atyāyātamaśvinā tiro viśvā ahaṁ sanā |
5.75.2c dasrā hiraṇyavartanī suṣumnā sindhuvāhasā mādhvī mama śrutaṁ havam ||

ati-āyātam | aśvinā | tiraḥ | viśvāḥ | aham | sanā |
dasrā | hiraṇyavartanī iti hiraṇya-vartanī | su-sumnā | sindhu-vāhasā | mādhvī iti | mama | śrutam | havam ||5.75.2||

5.75.3a ā no ratnāni bibhratāvaśvinā gacchataṁ yuvam |
5.75.3c rudrā hiraṇyavartanī juṣāṇā vājinīvasū mādhvī mama śrutaṁ havam ||

ā | naḥ | ratnāni | bibhratau | aśvinā | gacchatam | yuvam |
rudrā | hiraṇyavartanī iti hiraṇya-vartanī | juṣāṇā | vājinīvasū iti vājinī-vasū | mādhvī iti | mama | śrutam | havam ||5.75.3||

5.75.4a suṣṭubho vāṁ vṛṣaṇvasū rathe vāṇīcyāhitā |
5.75.4c uta vāṁ kakuho mṛgaḥ pṛkṣaḥ kṛṇoti vāpuṣo mādhvī mama śrutaṁ havam ||

su-stubhaḥ | vām | vṛṣaṇvasū iti vṛṣaṇ-vasū | rathe | vāṇīcī | ā-hitā |
uta | vām | kakuhaḥ | mṛgaḥ | pṛkṣaḥ | kṛṇoti | vāpuṣaḥ | mādhvī iti | mama | śrutam | havam ||5.75.4||

5.75.5a bodhinmanasā rathyeṣirā havanaśrutā |
5.75.5c vibhiścyavānamaśvinā ni yātho advayāvinaṁ mādhvī mama śrutaṁ havam ||

bodhit-manasā | rathyā | iṣirā | havana-śrutā |
vi-bhiḥ | cyavānam | aśvinā | ni | yāthaḥ | advayāvinam | mādhvī iti | mama | śrutam | havam ||5.75.5||

5.75.6a ā vāṁ narā manoyujo'śvāsaḥ pruṣitapsavaḥ |
5.75.6c vayo vahantu pītaye saha sumnebhiraśvinā mādhvī mama śrutaṁ havam ||

ā | vām | narā | manaḥ-yujaḥ | aśvāsaḥ | pruṣita-psavaḥ |
vayaḥ | vahantu | pītaye | saha | sumnebhiḥ | aśvinā | mādhvī iti | mama | śrutam | havam ||5.75.6||

5.75.7a aśvināveha gacchataṁ nāsatyā mā vi venatam |
5.75.7c tiraścidaryayā pari vartiryātamadābhyā mādhvī mama śrutaṁ havam ||

aśvinau | ā | iha | gacchatam | nāsatyā | mā | vi | venatam |
tiraḥ | cit | arya-yā | pari | vartiḥ | yātam | adābhyā | mādhvī iti | mama | śrutam | havam ||5.75.7||

5.75.8a asminyajñe adābhyā jaritāraṁ śubhaspatī |
5.75.8c avasyumaśvinā yuvaṁ gṛṇantamupa bhūṣatho mādhvī mama śrutaṁ havam ||

asmin | yajñe | adābhyā | jaritāram | śubhaḥ | patī iti |
avasyum | aśvinā | yuvam | gṛṇantam | upa | bhūṣathaḥ | mādhvī iti | mama | śrutam | havam ||5.75.8||

5.75.9a abhūduṣā ruśatpaśurāgniradhāyyṛtviyaḥ |
5.75.9c ayoji vāṁ vṛṣaṇvasū ratho dasrāvamartyo mādhvī mama śrutaṁ havam ||

abhūt | uṣāḥ | ruśat-paśuḥ | ā | agniḥ | adhāyi | ṛtviyaḥ |
ayoji | vām | vṛṣaṇvasū iti vṛṣaṇ-vasū | rathaḥ | dasrau | amartyaḥ | mādhvī iti | mama | śrutam | havam ||5.75.9||


5.76.1a ā bhātyagniruṣasāmanīkamudviprāṇāṁ devayā vāco asthuḥ |
5.76.1c arvāñcā nūnaṁ rathyeha yātaṁ pīpivāṁsamaśvinā gharmamaccha ||

ā | bhāti | agniḥ | uṣasām | anīkam | ut | viprāṇām | deva-yāḥ | vācaḥ | asthuḥ |
arvāñcā | nūnam | rathyā | iha | yātam | pīpi-vāṁsam | aśvinā | gharmam | accha ||5.76.1||

5.76.2a na saṁskṛtaṁ pra mimīto gamiṣṭhānti nūnamaśvinopastuteha |
5.76.2c divābhipitve'vasāgamiṣṭhā pratyavartiṁ dāśuṣe śaṁbhaviṣṭhā ||

na | saṁskṛtam | pra | mimītaḥ | gamiṣṭhā | anti | nūnam | aśvinā | upa-stutā | iha |
divā | abhi-pitve | avasā | ā-gamiṣṭhā | prati | avartim | dāśuṣe | śam-bhaviṣṭhā ||5.76.2||

5.76.3a utā yātaṁ saṁgave prātarahno madhyaṁdina uditā sūryasya |
5.76.3c divā naktamavasā śaṁtamena nedānīṁ pītiraśvinā tatāna ||

uta | ā | yātam | sam-gave | prātaḥ | ahnaḥ | madhyaṁdine | ut-itā | sūryasya |
divā | naktam | avasā | śam-tamena | na | idānīm | pītiḥ | aśvinā | ā | tatāna ||5.76.3||

5.76.4a idaṁ hi vāṁ pradivi sthānamoka ime gṛhā aśvinedaṁ duroṇam |
5.76.4c ā no divo bṛhataḥ parvatādādbhyo yātamiṣamūrjaṁ vahantā ||

idam | hi | vām | pra-divi | sthānam | okaḥ | ime | gṛhāḥ | aśvinā | idam | duroṇam |
ā | naḥ | divaḥ | bṛhataḥ | parvatāt | ā | at-bhyaḥ | yātam | iṣam | ūrjam | vahantā ||5.76.4||

5.76.5a samaśvinoravasā nūtanena mayobhuvā supraṇītī gamema |
5.76.5c ā no rayiṁ vahatamota vīrānā viśvānyamṛtā saubhagāni ||

sam | aśvinoḥ | avasā | nūtanena | mayaḥ-bhuvā | su-pranītī | gamema |
ā | naḥ | rayim | vahatam | ā | uta | vīrān | ā | viśvāni | amṛtā | saubhagāni ||5.76.5||


5.77.1a prātaryāvāṇā prathamā yajadhvaṁ purā gṛdhrādararuṣaḥ pibātaḥ |
5.77.1c prātarhi yajñamaśvinā dadhāte pra śaṁsanti kavayaḥ pūrvabhājaḥ ||

prātaḥ-yāvānā | prathamā | yajadhvam | purā | gṛdhrāt | araruṣaḥ | pibātaḥ |
prātaḥ | hi | yajñam | aśvinā | dadhāte iti | pra | śaṁsanti | kavayaḥ | pūrva-bhājaḥ ||5.77.1||

5.77.2a prātaryajadhvamaśvinā hinota na sāyamasti devayā ajuṣṭam |
5.77.2c utānyo asmadyajate vi cāvaḥ pūrvaḥpūrvo yajamāno vanīyān ||

prātaḥ | yajadhvam | aśvinā | hinota | na | sāyam | asti | deva-yāḥ | ajuṣṭam |
uta | anyaḥ | asmat | yajate | vi | ca | āvaḥ | pūrvaḥ-pūrvaḥ | yajamānaḥ | vanīyān ||5.77.2||

5.77.3a hiraṇyatvaṅmadhuvarṇo ghṛtasnuḥ pṛkṣo vahannā ratho vartate vām |
5.77.3c manojavā aśvinā vātaraṁhā yenātiyātho duritāni viśvā ||

hiraṇya-tvak | madhu-varṇaḥ | ghṛta-snuḥ | pṛkṣaḥ | vahan | ā | rathaḥ | vartate | vām |
manaḥ-javāḥ | aśvinā | vāta-raṁhāḥ | yena | ati-yāthaḥ | duḥ-itāni | viśvā ||5.77.3||

5.77.4a yo bhūyiṣṭhaṁ nāsatyābhyāṁ viveṣa caniṣṭhaṁ pitvo rarate vibhāge |
5.77.4c sa tokamasya pīparacchamībhiranūrdhvabhāsaḥ sadamittuturyāt ||

yaḥ | bhūyiṣṭham | nāsatyābhyām | viveṣa | caniṣṭham | pitvaḥ | rarate | vi-bhāge |
saḥ | tokam | asya | pīparat | śamībhiḥ | anūrdhva-bhāsaḥ | sadam | it | tuturyāt ||5.77.4||

5.77.5a samaśvinoravasā nūtanena mayobhuvā supraṇītī gamema |
5.77.5c ā no rayiṁ vahatamota vīrānā viśvānyamṛtā saubhagāni ||

sam | aśvinoḥ | avasā | nūtanena | mayaḥ-bhuvā | su-pranītī | gamema |
ā | naḥ | rayim | vahatam | ā | uta | vīrān | ā | viśvāni | amṛtā | saubhagāni ||5.77.5||


5.78.1a aśvināveha gacchataṁ nāsatyā mā vi venatam |
5.78.1c haṁsāviva patatamā sutām̐ upa ||

aśvinau | ā | iha | gacchatam | nāsatyā | mā | vi | venatam |
haṁsau-iva | patatam | ā | sutān | upa ||5.78.1||

5.78.2a aśvinā hariṇāviva gaurāvivānu yavasam |
5.78.2c haṁsāviva patatamā sutām̐ upa ||

aśvinā | hariṇau-iva | gaurau-iva | anu | yavasam |
haṁsau-iva | patatam | ā | sutān | upa ||5.78.2||

5.78.3a aśvinā vājinīvasū juṣethāṁ yajñamiṣṭaye |
5.78.3c haṁsāviva patatamā sutām̐ upa ||

aśvinā | vājinīvasū iti vājinī-vasū | juṣethām | yajñam | iṣṭaye |
haṁsau-iva | patatam | ā | sutān | upa ||5.78.3||

5.78.4a atriryadvāmavarohannṛbīsamajohavīnnādhamāneva yoṣā |
5.78.4c śyenasya cijjavasā nūtanenāgacchatamaśvinā śaṁtamena ||

atriḥ | yat | vām | ava-rohan | ṛbīsam | ajohavīt | nādhamānā-iva | yoṣā |
śyenasya | cit | javasā | nūtanena | ā | agacchatam | aśvinā | śam-tamena ||5.78.4||

5.78.5a vi jihīṣva vanaspate yoniḥ sūṣyantyā iva |
5.78.5c śrutaṁ me aśvinā havaṁ saptavadhriṁ ca muñcatam ||

vi | jihīṣva | vanaspate | yoniḥ | sūṣyantyāḥ-iva |
śrutam | me | aśvinā | havam | sapta-vadhrim | ca | muñcatam ||5.78.5||

5.78.6a bhītāya nādhamānāya ṛṣaye saptavadhraye |
5.78.6c māyābhiraśvinā yuvaṁ vṛkṣaṁ saṁ ca vi cācathaḥ ||

bhītāya | nādhamānāya | ṛṣaye | sapta-vadhraye |
māyābhiḥ | aśvinā | yuvam | vṛkṣam | sam | ca | vi | ca | acathaḥ ||5.78.6||

5.78.7a yathā vātaḥ puṣkariṇīṁ samiṅgayati sarvataḥ |
5.78.7c evā te garbha ejatu niraitu daśamāsyaḥ ||

yathā | vātaḥ | puṣkariṇīm | sam-iṅgayati | sarvataḥ |
eva | te | garbhaḥ | ejatu | niḥ-aitu | daśa-māsyaḥ ||5.78.7||

5.78.8a yathā vāto yathā vanaṁ yathā samudra ejati |
5.78.8c evā tvaṁ daśamāsya sahāvehi jarāyuṇā ||

yathā | vātaḥ | yathā | vanam | yathā | samudraḥ | ejati |
eva | tvam | daśa-māsya | saha | ava | ihi | jarāyuṇā ||5.78.8||

5.78.9a daśa māsāñchaśayānaḥ kumāro adhi mātari |
5.78.9c niraitu jīvo akṣato jīvo jīvantyā adhi ||

daśa | māsān | śaśayānaḥ | kumāraḥ | adhi | mātari |
niḥ-aitu | jīvaḥ | akṣataḥ | jīvaḥ | jīvantyāḥ | adhi ||5.78.9||


5.79.1a mahe no adya bodhayoṣo rāye divitmatī |
5.79.1c yathā cinno abodhayaḥ satyaśravasi vāyye sujāte aśvasūnṛte ||

mahe | naḥ | adya | bodhaya | uṣaḥ | rāye | divitmatī |
yathā | cit | naḥ | abodhayaḥ | satya-śravasi | vāyye | su-jāte | aśva-sūnṛte ||5.79.1||

5.79.2a yā sunīthe śaucadrathe vyauccho duhitardivaḥ |
5.79.2c sā vyuccha sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte ||

yā | su-nīthe | śaucat-rathe | vi | aucchaḥ | duhitaḥ | divaḥ |
sā | vi | uccha | sahīyasi | satya-śravasi | vāyye | su-jāte | aśva-sūnṛte ||5.79.2||

5.79.3a sā no adyābharadvasurvyucchā duhitardivaḥ |
5.79.3c yo vyaucchaḥ sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte ||

sā | naḥ | adya | ābharat-vasuḥ | vi | uccha | duhitaḥ | divaḥ |
yo iti | vi | aucchaḥ | sahīyasi | satya-śravasi | vāyye | su-jāte | aśva-sūnṛte ||5.79.3||

5.79.4a abhi ye tvā vibhāvari stomairgṛṇanti vahnayaḥ |
5.79.4c maghairmaghoni suśriyo dāmanvantaḥ surātayaḥ sujāte aśvasūnṛte ||

abhi | ye | tvā | vibhā-vari | stomaiḥ | gṛṇanti | vahnayaḥ |
maghaiḥ | maghoni | su-śriyaḥ | dāman-vantaḥ | su-rātayaḥ | su-jāte | aśva-sūnṛte ||5.79.4||

5.79.5a yacciddhi te gaṇā ime chadayanti maghattaye |
5.79.5c pari cidvaṣṭayo dadhurdadato rādho ahrayaṁ sujāte aśvasūnṛte ||

yat | cit | hi | te | gaṇāḥ | ime | chadayanti | maghattaye |
pari | cit | vaṣṭayaḥ | dadhuḥ | dadataḥ | rādhaḥ | ahrayam | su-jāte | aśva-sūnṛte ||5.79.5||

5.79.6a aiṣu dhā vīravadyaśa uṣo maghoni sūriṣu |
5.79.6c ye no rādhāṁsyahrayā maghavāno arāsata sujāte aśvasūnṛte ||

ā | eṣu | dhāḥ | vīra-vat | yaśaḥ | uṣaḥ | maghoni | sūriṣu |
ye | naḥ | rādhāṁsi | ahrayā | magha-vānaḥ | arāsata | su-jāte | aśva-sūnṛte ||5.79.6||

5.79.7a tebhyo dyumnaṁ bṛhadyaśa uṣo maghonyā vaha |
5.79.7c ye no rādhāṁsyaśvyā gavyā bhajanta sūrayaḥ sujāte aśvasūnṛte ||

tebhyaḥ | dyumnam | bṛhat | yaśaḥ | uṣaḥ | maghoni | ā | vaha |
ye | naḥ | rādhāṁsi | aśvyā | gavyā | bhajanta | sūrayaḥ | su-jāte | aśva-sūnṛte ||5.79.7||

5.79.8a uta no gomatīriṣa ā vahā duhitardivaḥ |
5.79.8c sākaṁ sūryasya raśmibhiḥ śukraiḥ śocadbhirarcibhiḥ sujāte aśvasūnṛte ||

uta | naḥ | go-matīḥ | iṣaḥ | ā | vaha | duhitaḥ | divaḥ |
sākam | sūryasya | raśmi-bhiḥ | śukraiḥ | śocat-bhiḥ | arci-bhiḥ | su-jāte | aśva-sūnṛte ||5.79.8||

5.79.9a vyucchā duhitardivo mā ciraṁ tanuthā apaḥ |
5.79.9c nettvā stenaṁ yathā ripuṁ tapāti sūro arciṣā sujāte aśvasūnṛte ||

vi | uccha | duhitaḥ | divaḥ | mā | ciram | tanuthāḥ | apaḥ |
na | it | tvā | stenam | yathā | ripum | tapāti | sūraḥ | arciṣā | su-jāte | aśva-sūnṛte ||5.79.9||

5.79.10a etāvadveduṣastvaṁ bhūyo vā dātumarhasi |
5.79.10c yā stotṛbhyo vibhāvaryucchantī na pramīyase sujāte aśvasūnṛte ||

etāvat | vā | it | uṣaḥ | tvam | bhūyaḥ | vā | dātum | arhasi |
yā | stotṛ-bhyaḥ | vibhā-vari | ucchantī | na | pra-mīyase | su-jāte | aśva-sūnṛte ||5.79.10||


5.80.1a dyutadyāmānaṁ bṛhatīmṛtena ṛtāvarīmaruṇapsuṁ vibhātīm |
5.80.1c devīmuṣasaṁ svarāvahantīṁ prati viprāso matibhirjarante ||

dyutat-yāmānam | bṛhatīm | ṛtena | ṛta-varīm | aruṇa-psum | vi-bhātīm |
devīm | uṣasam | svaḥ | ā-vahantīm | prati | viprāsaḥ | mati-bhiḥ | jarante ||5.80.1||

5.80.2a eṣā janaṁ darśatā bodhayantī sugānpathaḥ kṛṇvatī yātyagre |
5.80.2c bṛhadrathā bṛhatī viśvaminvoṣā jyotiryacchatyagre ahnām ||

eṣā | janam | darśatā | bodhayantī | su-mān | pathaḥ | kṛṇvatī | yāti | agre |
bṛhat-rathā | bṛhatī | viśvam-invā | uṣāḥ | jyotiḥ | yacchati | agre | ahnām ||5.80.2||

5.80.3a eṣā gobhiraruṇebhiryujānāsredhantī rayimaprāyu cakre |
5.80.3c patho radantī suvitāya devī puruṣṭutā viśvavārā vi bhāti ||

eṣā | gobhiḥ | aruṇebhiḥ | yujānā | asredhantī | rayim | apra-āyu | cakre |
pathaḥ | radantī | suvitāya | devī | puru-stutā | viśva-vārā | vi | bhāti ||5.80.3||

5.80.4a eṣā vyenī bhavati dvibarhā āviṣkṛṇvānā tanvaṁ purastāt |
5.80.4c ṛtasya panthāmanveti sādhu prajānatīva na diśo mināti ||

eṣā | vi-enī | bhavati | dvi-barhāḥ | āviḥ-kṛṇvānā | tanvam | purastāt |
ṛtasya | panthām | anu | eti | sādhu | prajānatī-iva | na | diśaḥ | mināti ||5.80.4||

5.80.5a eṣā śubhrā na tanvo vidānordhveva snātī dṛśaye no asthāt |
5.80.5c apa dveṣo bādhamānā tamāṁsyuṣā divo duhitā jyotiṣāgāt ||

eṣā | śubhrā | na | tanvaḥ | vidānā | ūrdhvā-iva | snātī | dṛśaye | naḥ | asthāt |
apa | dveṣaḥ | bādhamānā | tamāṁsi | uṣāḥ | divaḥ | duhitā | jyotiṣā | ā | agāt ||5.80.5||

5.80.6a eṣā pratīcī duhitā divo nṝnyoṣeva bhadrā ni riṇīte apsaḥ |
5.80.6c vyūrṇvatī dāśuṣe vāryāṇi punarjyotiryuvatiḥ pūrvathākaḥ ||

eṣā | pratīcī | duhitā | divaḥ | nṝn | yoṣā-iva | bhadrā | ni | riṇīte | apsaḥ |
vi-ūrṇvatī | dāśuṣe | vāryāṇi | punaḥ | jyotiḥ | yuvatiḥ | pūrva-thā | akarityakaḥ ||5.80.6||


5.81.1a yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ |
5.81.1c vi hotrā dadhe vayunāvideka inmahī devasya savituḥ pariṣṭutiḥ ||

yuñjate | manaḥ | uta | yuñjate | dhiyaḥ | viprāḥ | viprasya | bṛhataḥ | vipaḥ-citaḥ |
vi | hotrāḥ | dadhe | vayuna-vit | ekaḥ | it | mahī | devasya | savituḥ | pari-stutiḥ ||5.81.1||

5.81.2a viśvā rūpāṇi prati muñcate kaviḥ prāsāvīdbhadraṁ dvipade catuṣpade |
5.81.2c vi nākamakhyatsavitā vareṇyo'nu prayāṇamuṣaso vi rājati ||

viśvā | rūpāṇi | prati | muñcate | kaviḥ | pra | asāvīt | bhadram | dvi-pade | catuḥ-pade |
vi | nākam | akhyat | savitā | vareṇyaḥ | anu | pra-yānam | uṣasaḥ | vi | rājati ||5.81.2||

5.81.3a yasya prayāṇamanvanya idyayurdevā devasya mahimānamojasā |
5.81.3c yaḥ pārthivāni vimame sa etaśo rajāṁsi devaḥ savitā mahitvanā ||

yasya | pra-yānam | anu | anye | it | yayuḥ | devāḥ | devasya | mahimānam | ojasā |
yaḥ | pārthivāni | vi-mame | saḥ | etaśaḥ | rajāṁsi | devaḥ | savitā | mahi-tvanā ||5.81.3||

5.81.4a uta yāsi savitastrīṇi rocanota sūryasya raśmibhiḥ samucyasi |
5.81.4c uta rātrīmubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ ||

uta | yāsi | savitariti | trīṇi | rocanā | uta | sūryasya | raśmi-bhiḥ | sam | ucyasi |
uta | rātrīm | ubhayataḥ | pari | īyase | uta | mitraḥ | bhavasi | deva | dharma-bhiḥ ||5.81.4||

5.81.5a uteśiṣe prasavasya tvameka iduta pūṣā bhavasi deva yāmabhiḥ |
5.81.5c utedaṁ viśvaṁ bhuvanaṁ vi rājasi śyāvāśvaste savitaḥ stomamānaśe ||

uta | īśiṣe | pra-savasya | tvam | ekaḥ | it | uta | pūṣā | bhavasi | deva | yāma-bhiḥ |
uta | idam | viśvam | bhuvanam | vi | rājasi | śyāva-aśvaḥ | te | savitariti | stomam | ānaśe ||5.81.5||


5.82.1a tatsaviturvṛṇīmahe vayaṁ devasya bhojanam |
5.82.1c śreṣṭhaṁ sarvadhātamaṁ turaṁ bhagasya dhīmahi ||

tat | savituḥ | vṛṇīmahe | vayam | devasya | bhojanam |
śreṣṭham | sarva-dhātamam | turam | bhagasya | dhīmahi ||5.82.1||

5.82.2a asya hi svayaśastaraṁ savituḥ kaccana priyam |
5.82.2c na minanti svarājyam ||

asya | hi | svayaśaḥ-taram | savituḥ | kat | cana | priyam |
na | minanti | sva-rājyam ||5.82.2||

5.82.3a sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ |
5.82.3c taṁ bhāgaṁ citramīmahe ||

saḥ | hi | ratnāni | dāśuṣe | suvāti | savitā | bhagaḥ |
tam | bhāgam | citram | īmahe ||5.82.3||

5.82.4a adyā no deva savitaḥ prajāvatsāvīḥ saubhagam |
5.82.4c parā duṣṣvapnyaṁ suva ||

adya | naḥ | deva | savitariti | prajā-vat | sāvīḥ | saubhagam |
parā | duḥ-svapnyam | suva ||5.82.4||

5.82.5a viśvāni deva savitarduritāni parā suva |
5.82.5c yadbhadraṁ tanna ā suva ||

viśvāni | deva | savitaḥ | duḥ-itāni | parā | suva |
yat | bhadram | tat | naḥ | ā | suva ||5.82.5||

5.82.6a anāgaso aditaye devasya savituḥ save |
5.82.6c viśvā vāmāni dhīmahi ||

anāgasaḥ | aditaye | devasya | savituḥ | save |
viśvā | vāmāni | dhīmahi ||5.82.6||

5.82.7a ā viśvadevaṁ satpatiṁ sūktairadyā vṛṇīmahe |
5.82.7c satyasavaṁ savitāram ||

ā | viśva-devam | sat-patim | su-uktaiḥ | adya | vṛṇīmahe |
satya-savam | savitāram ||5.82.7||

5.82.8a ya ime ubhe ahanī pura etyaprayucchan |
5.82.8c svādhīrdevaḥ savitā ||

yaḥ | ime iti | ubhe iti | ahanī iti | puraḥ | eti | apra-yucchan |
su-ādhīḥ | devaḥ | savitā ||5.82.8||

5.82.9a ya imā viśvā jātānyāśrāvayati ślokena |
5.82.9c pra ca suvāti savitā ||

yaḥ | imā | viśvā | jātāni | ā-śravayati | ślokena |
pra | ca | suvāti | savitā ||5.82.9||


5.83.1a acchā vada tavasaṁ gīrbhirābhiḥ stuhi parjanyaṁ namasā vivāsa |
5.83.1c kanikradadvṛṣabho jīradānū reto dadhātyoṣadhīṣu garbham ||

accha | vada | tavasam | gīḥ-bhiḥ | ābhiḥ | stuhi | parjanyam | namasā | ā |vivāsa |
kanikradat | vṛṣabhaḥ | jīra-dānuḥ | retaḥ | dadhāti | oṣadhīṣu | garbham ||5.83.1||

5.83.2a vi vṛkṣānhantyuta hanti rakṣaso viśvaṁ bibhāya bhuvanaṁ mahāvadhāt |
5.83.2c utānāgā īṣate vṛṣṇyāvato yatparjanyaḥ stanayanhanti duṣkṛtaḥ ||

vi | vṛkṣān | hanti | uta | hanti | rakṣasaḥ | viśvam | bibhāya | bhuvanam | mahā-vadhāt |
uta | anāgāḥ | īṣate | vṛṣṇya-vataḥ | yat | parjanyaḥ | stanayan | hanti | duḥ-kṛtaḥ ||5.83.2||

5.83.3a rathīva kaśayāśvām̐ abhikṣipannāvirdūtānkṛṇute varṣyām̐ aha |
5.83.3c dūrātsiṁhasya stanathā udīrate yatparjanyaḥ kṛṇute varṣyaṁ nabhaḥ ||

rathī-iva | kaśayā | aśvān | abhi-kṣipan | āviḥ | dūtān | kṛṇute | varṣyān | aha |
dūrāt | siṁhasya | stanathāḥ | ut | īrate | yat | parjanyaḥ | kṛṇute | varṣyam | nabhaḥ ||5.83.3||

5.83.4a pra vātā vānti patayanti vidyuta udoṣadhīrjihate pinvate svaḥ |
5.83.4c irā viśvasmai bhuvanāya jāyate yatparjanyaḥ pṛthivīṁ retasāvati ||

pra | vātāḥ | vānti | patayanti | vi-dyutaḥ | ut | oṣadhīḥ | jihate | pinvate | svariti svaḥ |
irā | viśvasmai | bhuvanāya | jāyate | yat | parjanyaḥ | pṛthivīm | retasā | avati ||5.83.4||

5.83.5a yasya vrate pṛthivī nannamīti yasya vrate śaphavajjarbhurīti |
5.83.5c yasya vrata oṣadhīrviśvarūpāḥ sa naḥ parjanya mahi śarma yaccha ||

yasya | vrate | pṛthivī | nannamīti | yasya | vrate | śapha-vat | jarbhurīti |
yasya | vrate | oṣadhīḥ | viśva-rūpāḥ | saḥ | naḥ | parjanya | mahi | śarma | yaccha ||5.83.5||

5.83.6a divo no vṛṣṭiṁ maruto rarīdhvaṁ pra pinvata vṛṣṇo aśvasya dhārāḥ |
5.83.6c arvāṅetena stanayitnunehyapo niṣiñcannasuraḥ pitā naḥ ||

divaḥ | naḥ | vṛṣṭim | marutaḥ | rarīdhvam | pra | pinvata | vṛṣṇaḥ | aśvasya | dhārāḥ |
arvāṅ | etena | stanayitnunā | ā | ihi | apaḥ | ni-siñcan | asuraḥ | pitā | nāḥ ||5.83.6||

5.83.7a abhi kranda stanaya garbhamā dhā udanvatā pari dīyā rathena |
5.83.7c dṛtiṁ su karṣa viṣitaṁ nyañcaṁ samā bhavantūdvato nipādāḥ ||

abhi | kranda | stanaya | garbham | ā | dhāḥ | udan-vatā | pari | dīya | rathena |
dṛtim | su | karṣa | vi-sitam | nyañcam | samāḥ | bhavantu | ut-vataḥ | ni-pādāḥ ||5.83.7||

5.83.8a mahāntaṁ kośamudacā ni ṣiñca syandantāṁ kulyā viṣitāḥ purastāt |
5.83.8c ghṛtena dyāvāpṛthivī vyundhi suprapāṇaṁ bhavatvaghnyābhyaḥ ||

mahāntam | kośam | ut | aca | ni | siñca | syandantām | kulyāḥ | vi-sitāḥ | purastāt |
ghṛtena | dyāvāpṛthivī iti | vi | undhi | su-prapānam | bhavatu | aghnyābhyaḥ ||5.83.8||

5.83.9a yatparjanya kanikradatstanayanhaṁsi duṣkṛtaḥ |
5.83.9c pratīdaṁ viśvaṁ modate yatkiṁ ca pṛthivyāmadhi ||

yat | parjanya | kanikradat | stanayan | haṁsi | duḥ-kṛtaḥ |
prati | idam | viśvam | modate | yat | kim | ca | pṛthivyām | adhi ||5.83.9||

5.83.10a avarṣīrvarṣamudu ṣū gṛbhāyākardhanvānyatyetavā u |
5.83.10c ajījana oṣadhīrbhojanāya kamuta prajābhyo'vido manīṣām ||

avarṣīḥ | varṣam | ut | ūm̐ iti | su | gṛbhāya | akaḥ | dhanvāni | ati-etavai | ūm̐ iti |
ajījanaḥ | oṣadhīḥ | bhojanāya | kam | uta | pra-jābhyaḥ | avidaḥ | manīṣām ||5.83.10||


5.84.1a baḻitthā parvatānāṁ khidraṁ bibharṣi pṛthivi |
5.84.1c pra yā bhūmiṁ pravatvati mahnā jinoṣi mahini ||

baṭ | itthā | parvatānām | khidram | bibharṣi | pṛthivi |
pra | yā | bhūmim | pravatvati | mahnā | jinoṣi | mahini ||5.84.1||

5.84.2a stomāsastvā vicāriṇi prati ṣṭobhantyaktubhiḥ |
5.84.2c pra yā vājaṁ na heṣantaṁ perumasyasyarjuni ||

stomāsaḥ | tvā | vi-cāriṇi | prati | stobhanti | aktu-bhiḥ |
pra | yā | vājam | na | heṣantam | perum | asyasi | arjuni ||5.84.2||

5.84.3a dṛḻhā cidyā vanaspatīnkṣmayā dardharṣyojasā |
5.84.3c yatte abhrasya vidyuto divo varṣanti vṛṣṭayaḥ ||

dṛḻhā | cit | yā | vanaspatīn | kṣmayā | dardharṣi | ojasā |
yat | te | abhrasya | vi-dyutaḥ | divaḥ | varṣanti | vṛṣṭayaḥ ||5.84.3||


5.85.1a pra samrāje bṛhadarcā gabhīraṁ brahma priyaṁ varuṇāya śrutāya |
5.85.1c vi yo jaghāna śamiteva carmopastire pṛthivīṁ sūryāya ||

pra | sam-rāje | bṛhat | arca | gabhīram | brahma | priyam | varuṇāya | śrutāya |
vi | yaḥ | jaghāna | śamitā-iva | carma | upa-stire | pṛthivīm | sūryāya ||5.85.1||

5.85.2a vaneṣu vyantarikṣaṁ tatāna vājamarvatsu paya usriyāsu |
5.85.2c hṛtsu kratuṁ varuṇo apsvagniṁ divi sūryamadadhātsomamadrau ||

vaneṣu | vi | antarikṣam | tatāna | vājam | arvat-su | payaḥ | usriyāsu |
hṛt-su | kratum | varuṇaḥ | ap-su | agnim | divi | sūryam | adadhāt | somam | adrau ||5.85.2||

5.85.3a nīcīnabāraṁ varuṇaḥ kavandhaṁ pra sasarja rodasī antarikṣam |
5.85.3c tena viśvasya bhuvanasya rājā yavaṁ na vṛṣṭirvyunatti bhūma ||

nīcīna-bāram | varuṇaḥ | kavandham | pra | sasarja | rodasī iti | antarikṣam |
tena | viśvasya | bhuvanasya | rājā | yavam | na | vṛṣṭiḥ | vi | unatti | bhūma ||5.85.3||

5.85.4a unatti bhūmiṁ pṛthivīmuta dyāṁ yadā dugdhaṁ varuṇo vaṣṭyādit |
5.85.4c samabhreṇa vasata parvatāsastaviṣīyantaḥ śrathayanta vīrāḥ ||

unatti | bhūmim | pṛthivīm | uta | dyām | yadā | dugdham | varuṇaḥ | vaṣṭi | āt | it |
sam | abhreṇa | vasata | parvatāsaḥ | taviṣī-yantaḥ | śrathayanta | vīrāḥ ||5.85.4||

5.85.5a imāmū ṣvāsurasya śrutasya mahīṁ māyāṁ varuṇasya pra vocam |
5.85.5c māneneva tasthivām̐ antarikṣe vi yo mame pṛthivīṁ sūryeṇa ||

imām | ūm̐ iti | su | āsurasya | śrutasya | mahīm | māyām | varuṇasya | pra | vocam |
mānena-iva | tasthi-vān | antarikṣe | vi | yaḥ | mame | pṛthivīm | sūryeṇa ||5.85.5||

5.85.6a imāmū nu kavitamasya māyāṁ mahīṁ devasya nakirā dadharṣa |
5.85.6c ekaṁ yadudnā na pṛṇantyenīrāsiñcantīravanayaḥ samudram ||

imām | ūm̐ iti | nu | kavi-tamasya | māyām | mahīm | devasya | nakiḥ | ā | dadharṣa |
ekam | yat | udnā | na | pṛṇanti | enīḥ | ā-siñcantīḥ | avanayaḥ | samudram ||5.85.6||

5.85.7a aryamyaṁ varuṇa mitryaṁ vā sakhāyaṁ vā sadamidbhrātaraṁ vā |
5.85.7c veśaṁ vā nityaṁ varuṇāraṇaṁ vā yatsīmāgaścakṛmā śiśrathastat ||

aryamyam | varuṇa | mitryam | vā | sakhāyam | vā | sadam | it | bhrātaram | vā |
veśam | vā | nityam | varuṇa | araṇam | vā | yat | sīm | āgaḥ | cakṛma | śiśrathaḥ | tat ||5.85.7||

5.85.8a kitavāso yadriripurna dīvi yadvā ghā satyamuta yanna vidma |
5.85.8c sarvā tā vi ṣya śithireva devādhā te syāma varuṇa priyāsaḥ ||

kitavāsaḥ | yat | riripuḥ | na | dīvi | yat | vā | gha | satyam | uta | yat | na | vidma |
sarvā | tā | vi | sya | śithirā-iva | deva | adha | te | syāma | varuṇa | priyāsaḥ ||5.85.8||


5.86.1a indrāgnī yamavatha ubhā vājeṣu martyam |
5.86.1c dṛḻhā citsa pra bhedati dyumnā vāṇīriva tritaḥ ||

indrāgnī iti | yam | avathaḥ | ubhā | vājeṣu | martyam |
dṛḻhā | cit | saḥ | pra | bhedati | dyumnā | vāṇīḥ-iva | tritaḥ ||5.86.1||

5.86.2a yā pṛtanāsu duṣṭarā yā vājeṣu śravāyyā |
5.86.2c yā pañca carṣaṇīrabhīndrāgnī tā havāmahe ||

yā | pṛtanāsu | dustarā | yā | vājeṣu | śravāyyā |
yā | pañca | carṣaṇīḥ | abhi | indrāgnī iti | tā | havāmahe ||5.86.2||

5.86.3a tayoridamavacchavastigmā didyunmaghonoḥ |
5.86.3c prati druṇā gabhastyorgavāṁ vṛtraghna eṣate ||

tayoḥ | it | ama-vat | śavaḥ | tigmā | didyut | maghonoḥ |
prati | druṇā | gabhastyoḥ | gavām | vṛtra-ghne | ā | īṣate ||5.86.3||

5.86.4a tā vāmeṣe rathānāmindrāgnī havāmahe |
5.86.4c patī turasya rādhaso vidvāṁsā girvaṇastamā ||

tā | vām | eṣe | rathānām | indrāgnī iti | havāmahe |
patī iti | turasya | rādhasaḥ | vidvāṁsā | girvaṇaḥ-tamā ||5.86.4||

5.86.5a tā vṛdhantāvanu dyūnmartāya devāvadabhā |
5.86.5c arhantā citpuro dadheṁ'śeva devāvarvate ||

tā | vṛdhantau | anu | dyūn | martāya | devau | adabhā |
arhantā | cit | puraḥ | dadhe | aṁśā-iva | devau | arvate ||5.86.5||

5.86.6a evendrāgnibhyāmahāvi havyaṁ śūṣyaṁ ghṛtaṁ na pūtamadribhiḥ |
5.86.6c tā sūriṣu śravo bṛhadrayiṁ gṛṇatsu didhṛtamiṣaṁ gṛṇatsu didhṛtam ||

eva | indrāgni-bhyām | ahāvi | havyam | śūṣyam | ghṛtam | na | pūtam | adri-bhiḥ |
tā | sūriṣu | śravaḥ | bṛhat | rayim | gṛṇat-su | didhṛtam | iṣam | gṛṇat-su | didhṛtam ||5.86.6||


5.87.1a pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut |
5.87.1c pra śardhāya prayajyave sukhādaye tavase bhandadiṣṭaye dhunivratāya śavase ||

pra | vaḥ | mahe | matayaḥ | yantu | viṣṇave | marutvate | giri-jāḥ | evayāmarut |
pra | śardhāya | pra-yajyave | su-khādaye | tavase | bhandat-iṣṭaye | dhuni-vratāya | śavase ||5.87.1||

5.87.2a pra ye jātā mahinā ye ca nu svayaṁ pra vidmanā bruvata evayāmarut |
5.87.2c kratvā tadvo maruto nādhṛṣe śavo dānā mahnā tadeṣāmadhṛṣṭāso nādrayaḥ ||

pra | ye | jātāḥ | mahinā | ye | ca | nu | svayam | pra | vidmanā | bruvate | evayāmarut |
kratvā | tat | vaḥ | marutaḥ | na | ā-dhṛṣe | śavaḥ | dānā | mahnā | tat | eṣām | adhṛṣṭāsaḥ | na | adrayaḥ ||5.87.2||

5.87.3a pra ye divo bṛhataḥ śṛṇvire girā suśukvānaḥ subhva evayāmarut |
5.87.3c na yeṣāmirī sadhastha īṣṭa ām̐ agnayo na svavidyutaḥ pra spandrāso dhunīnām ||

pra | ye | divaḥ | bṛhataḥ | śṛṇvire | girā | su-śukvānaḥ | su-bhvaḥ | evayāmarut |
na | yeṣām | irī | sadha-sthe | īṣṭe | ā | agnayaḥ | na | sva-vidyutaḥ | pra | spandrāsaḥ | dhunīnām ||5.87.3||

5.87.4a sa cakrame mahato nirurukramaḥ samānasmātsadasa evayāmarut |
5.87.4c yadāyukta tmanā svādadhi ṣṇubhirviṣpardhaso vimahaso jigāti śevṛdho nṛbhiḥ ||

saḥ | cakrame | mahataḥ | niḥ | uru-kramaḥ | samānasmāt | sadasaḥ | evayāmarut |
yadā | ayukta | tmanā | svāt | adhi | snu-bhiḥ | vi-spardhasaḥ | vi-mahasaḥ | jigāti | śe-vṛdhaḥ | nṛ-bhiḥ ||5.87.4||

5.87.5a svano na vo'mavānrejayadvṛṣā tveṣo yayistaviṣa evayāmarut |
5.87.5c yenā sahanta ṛñjata svarociṣaḥ sthāraśmāno hiraṇyayāḥ svāyudhāsa iṣmiṇaḥ ||

svanaḥ | na | vaḥ | ama-vān | rejayat | vṛṣā | tveṣaḥ | yayiḥ | taviṣaḥ | evayāmarut |
yena | sahantaḥ | ṛñjata | sva-rociṣaḥ | sthāḥ-raśmānaḥ | hiraṇyayāḥ | su-āyudhāsaḥ | iṣmiṇaḥ ||5.87.5||

5.87.6a apāro vo mahimā vṛddhaśavasastveṣaṁ śavo'vatvevayāmarut |
5.87.6c sthātāro hi prasitau saṁdṛśi sthana te na uruṣyatā nidaḥ śuśukvāṁso nāgnayaḥ ||

apāraḥ | vaḥ | mahimā | vṛddha-śavasaḥ | tveṣam | śavaḥ | avatu | evayāmarut |
sthātāraḥ | hi | pra-sitau | sam-dṛśi | sthana | te | naḥ | uruṣyata | nidaḥ | śuśukvāṁsaḥ | na | agnayaḥ ||5.87.6||

5.87.7a te rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantvevayāmarut |
5.87.7c dīrghaṁ pṛthu paprathe sadma pārthivaṁ yeṣāmajmeṣvā mahaḥ śardhāṁsyadbhutainasām ||

te | rudrāsaḥ | su-makhāḥ | agnayaḥ | yathā | tuvi-dyumnāḥ | avantu | evayāmarut |
dīrgham | pṛthu | paprathe | sadma | pārthivam | yeṣām | ajmeṣu | ā | mahaḥ | śardhāṁsi | adbhuta-enasām ||5.87.7||

5.87.8a adveṣo no maruto gātumetana śrotā havaṁ jariturevayāmarut |
5.87.8c viṣṇormahaḥ samanyavo yuyotana smadrathyo na daṁsanāpa dveṣāṁsi sanutaḥ ||

adveṣaḥ | naḥ | marutaḥ | gātum | ā | itana | śrota | havam | jarituḥ | evayāmarut |
viṣṇoḥ | mahaḥ | sa-manyavaḥ | yuyotana | smat | rathyaḥ | na | daṁsanā | apa | dveṣāṁsi | sanutariti ||5.87.8||

5.87.9a gantā no yajñaṁ yajñiyāḥ suśami śrotā havamarakṣa evayāmarut |
5.87.9c jyeṣṭhāso na parvatāso vyomani yūyaṁ tasya pracetasaḥ syāta durdhartavo nidaḥ ||

ganta | naḥ | yajñam | yajñiyāḥ | su-śami | śrota | havam | arakṣaḥ | evayāmarut |
jyeṣṭhāsaḥ | na | parvatāsaḥ | vi-omani | yūyam | tasya | pra-cetasaḥ | syāta | duḥ-dhartavaḥ | nidaḥ ||5.87.9||


6.1.1a tvaṁ hyagne prathamo manotāsyā dhiyo abhavo dasma hotā |
6.1.1c tvaṁ sīṁ vṛṣannakṛṇorduṣṭarītu saho viśvasmai sahase sahadhyai ||

tvam | hi | agne | prathamaḥ | manotā | asyāḥ | dhiyaḥ | abhavaḥ | dasma | hotā |
tvam | sīm | vṛṣan | akṛtaṇoḥ | dustarītu | sahaḥ | viśvasmai | sahase | sahadhyai ||6.1.1||

6.1.2a adhā hotā nyasīdo yajīyāniḻaspada iṣayannīḍyaḥ san |
6.1.2c taṁ tvā naraḥ prathamaṁ devayanto maho rāye citayanto anu gman ||

adha | hotā | ni | asīdaḥ | yajīyān | iḻaḥ | pade | iṣayan | īḍyaḥ | san |
tam | tvā | naraḥ | prathamam | deva-yantaḥ | mahaḥ | rāye | citayantaḥ | anu | gman ||6.1.2||

6.1.3a vṛteva yantaṁ bahubhirvasavyaistve rayiṁ jāgṛvāṁso anu gman |
6.1.3c ruśantamagniṁ darśataṁ bṛhantaṁ vapāvantaṁ viśvahā dīdivāṁsam ||

vṛtā-iva | yantam | bahu-bhiḥ | vasavyaiḥ | tve iti | rayim | jāgṛ-vāṁsaḥ | anu | gman |
ruśantam | agnim | darśatam | bṛhantam | vapā-vantam | viśvahā | dīdi-vāṁsam ||6.1.3||

6.1.4a padaṁ devasya namasā vyantaḥ śravasyavaḥ śrava āpannamṛktam |
6.1.4c nāmāni ciddadhire yajñiyāni bhadrāyāṁ te raṇayanta saṁdṛṣṭau ||

padam | devasya | namasā | vyantaḥ | śravasyavaḥ | śravaḥ | āpan | amṛktam |
nāmāni | cit | dadhire | yajñiyāni | bhadrāyām | te | raṇayanta | sam-dṛṣṭau ||6.1.4||

6.1.5a tvāṁ vardhanti kṣitayaḥ pṛthivyāṁ tvāṁ rāya ubhayāso janānām |
6.1.5c tvaṁ trātā taraṇe cetyo bhūḥ pitā mātā sadaminmānuṣāṇām ||

tvām | vardhanti | kṣitayaḥ | pṛthivyām | tvām | rāyaḥ | ubhayāsaḥ | janānām |
tvam | trātā | taraṇe | cetyaḥ | bhūḥ | pitā | mātā | sadam | it | mānuṣāṇām ||6.1.5||

6.1.6a saparyeṇyaḥ sa priyo vikṣvagnirhotā mandro ni ṣasādā yajīyān |
6.1.6c taṁ tvā vayaṁ dama ā dīdivāṁsamupa jñubādho namasā sadema ||

saparyeṇyaḥ | saḥ | priyaḥ | vikṣu | agniḥ | hotā | mandraḥ | ni | sisāda | yajīyān |
tam | tvā | vayam | dame | ā | dīdi-vāṁsam | upa | jñu-bādhaḥ | namasā | sadema ||6.1.6||

6.1.7a taṁ tvā vayaṁ sudhyo navyamagne sumnāyava īmahe devayantaḥ |
6.1.7c tvaṁ viśo anayo dīdyāno divo agne bṛhatā rocanena ||

tvam | tvā | vayam | su-dhyaḥ | navyam | agne | sumna-yavaḥ | īmahe | deva-yantaḥ |
tvam | viśaḥ | anayaḥ | dīdyānaḥ | divaḥ | agne | bṛhatā | rocanena ||6.1.7||

6.1.8a viśāṁ kaviṁ viśpatiṁ śaśvatīnāṁ nitośanaṁ vṛṣabhaṁ carṣaṇīnām |
6.1.8c pretīṣaṇimiṣayantaṁ pāvakaṁ rājantamagniṁ yajataṁ rayīṇām ||

viśām | kavim | viśpatim | śaśvatīnām | ni-tośanam | vṛṣabham | carṣaṇīnām |
preti-iṣaṇim | iṣayantam | pāvakam | rājantam | agnim | yajatam | rayīṇām ||6.1.8||

6.1.9a so agna īje śaśame ca marto yasta ānaṭ samidhā havyadātim |
6.1.9c ya āhutiṁ pari vedā namobhirviśvetsa vāmā dadhate tvotaḥ ||

saḥ | agne | īje | śaśame | ca | martaḥ | yaḥ | te | ānaṭ | sam-idhā | havya-dātim |
yaḥ | ā-hutim | pari | veda | namaḥ-bhiḥ | viśvā | it | saḥ | vāmā | dadhate | tvā-ūtaḥ ||6.1.9||

6.1.10a asmā u te mahi mahe vidhema namobhiragne samidhota havyaiḥ |
6.1.10c vedī sūno sahaso gīrbhirukthairā te bhadrāyāṁ sumatau yatema ||

asmai | ūm̐ iti | te | mahi | mahe | vidhema | namaḥ-bhiḥ | agne | sam-idhā | uta | havyaiḥ |
vedī | sūno iti | sahasaḥ | gīḥ-bhiḥ | ukthaiḥ | ā | te | bhadrāyām | su-matau | yatema ||6.1.10||

6.1.11a ā yastatantha rodasī vi bhāsā śravobhiśca śravasyastarutraḥ |
6.1.11c bṛhadbhirvājaiḥ sthavirebhirasme revadbhiragne vitaraṁ vi bhāhi ||

ā | yaḥ | tatantha | rodasī iti | vi | bhāsā | śravaḥ-bhiḥ | ca | śravasyaḥ | tarutraḥ |
bṛhat-bhiḥ | vājaiḥ | sthavirebhiḥ | asme iti | revat-bhiḥ | agne | vi-taram | vi | bhāhi ||6.1.11||

6.1.12a nṛvadvaso sadamiddhehyasme bhūri tokāya tanayāya paśvaḥ |
6.1.12c pūrvīriṣo bṛhatīrāreaghā asme bhadrā sauśravasāni santu ||

nṛ-vat | vaso iti | sadam | it | dhehi | asme iti | bhūri | tokāya | tanayāya | paśvaḥ |
pūrvīḥ | iṣaḥ | bṛhatīḥ | āre-aghāḥ | asme iti | bhadrā | sauśravasāni | santu ||6.1.12||

6.1.13a purūṇyagne purudhā tvāyā vasūni rājanvasutā te aśyām |
6.1.13c purūṇi hi tve puruvāra santyagne vasu vidhate rājani tve ||

purūṇi | agne | purudhā | tvā-yā | vasūni | rājan | vasutā | te | aśyām |
purūṇi | hi | tve iti | puru-vāra | santi | agne | vasu | vidhate | rājani | tve iti ||6.1.13||


6.2.1a tvaṁ hi kṣaitavadyaśo'gne mitro na patyase |
6.2.1c tvaṁ vicarṣaṇe śravo vaso puṣṭiṁ na puṣyasi ||

tvam | hi | kṣaita-vat | yaśaḥ | agne | mitraḥ | na | patyase |
tvam | vi-carṣaṇe | śravaḥ | vaso iti | puṣṭim | na | puṣyasi ||6.2.1||

6.2.2a tvāṁ hi ṣmā carṣaṇayo yajñebhirgīrbhirīḻate |
6.2.2c tvāṁ vājī yātyavṛko rajastūrviśvacarṣaṇiḥ ||

tvām | hi | sma | carṣaṇayaḥ | yajñebhiḥ | gīḥ-bhiḥ | īḻate |
tvām | vājī | yāti | avṛkaḥ | rajaḥ-tūḥ | viśva-carṣaṇiḥ ||6.2.2||

6.2.3a sajoṣastvā divo naro yajñasya ketumindhate |
6.2.3c yaddha sya mānuṣo janaḥ sumnāyurjuhve adhvare ||

sa-joṣaḥ | tvā | divaḥ | naraḥ | yajñasya | ketum | indhate |
yat | ha | syaḥ | mānuṣaḥ | janaḥ | sumna-yuḥ | juhve | adhvare ||6.2.3||

6.2.4a ṛdhadyaste sudānave dhiyā martaḥ śaśamate |
6.2.4c ūtī ṣa bṛhato divo dviṣo aṁho na tarati ||

ṛdhat | yaḥ | te | su-dānave | dhiyā | martaḥ | śaśamate |
ūtī | saḥ | bṛhataḥ | divaḥ | dviṣaḥ | aṁhaḥ | na | tarati ||6.2.4||

6.2.5a samidhā yasta āhutiṁ niśitiṁ martyo naśat |
6.2.5c vayāvantaṁ sa puṣyati kṣayamagne śatāyuṣam ||

sam-idhā | yaḥ | te | ā-hutim | ni-śitim | martyaḥ | naśat |
vayā-vantam | saḥ | puṣyati | kṣayam | agne | śata-āyuṣam ||6.2.5||

6.2.6a tveṣaste dhūma ṛṇvati divi ṣañchukra ātataḥ |
6.2.6c sūro na hi dyutā tvaṁ kṛpā pāvaka rocase ||

tveṣaḥ | te | dhūmaḥ | ṛṇvati | divi | san | śukraḥ | ā-tataḥ |
sūraḥ | na | hi | dyutā | tvam | kṛpā | pāvaka | rocase ||6.2.6||

6.2.7a adhā hi vikṣvīḍyo'si priyo no atithiḥ |
6.2.7c raṇvaḥ purīva jūryaḥ sūnurna trayayāyyaḥ ||

adha | hi | vikṣu | īḍyaḥ | asi | priyaḥ | naḥ | atithiḥ |
raṇvaḥ | puri-iva | jūryaḥ | sūnuḥ | na | trayayāyyaḥ ||6.2.7||

6.2.8a kratvā hi droṇe ajyase'gne vājī na kṛtvyaḥ |
6.2.8c parijmeva svadhā gayo'tyo na hvāryaḥ śiśuḥ ||

kratvā | hi | droṇe | ajyase | agne | vājī | na | kṛtvyaḥ |
parijmā-iva | svadhā | gayaḥ | atyaḥ | na | hvāryaḥ | śiśuḥ ||6.2.8||

6.2.9a tvaṁ tyā cidacyutāgne paśurna yavase |
6.2.9c dhāmā ha yatte ajara vanā vṛścanti śikvasaḥ ||

tvam | tyā | cit | acyutā | agne | paśuḥ | na | yavase |
dhāma | ha | yat | te | ajara | vanā | vṛścanti | śikvasaḥ ||6.2.9||

6.2.10a veṣi hyadhvarīyatāmagne hotā dame viśām |
6.2.10c samṛdho viśpate kṛṇu juṣasva havyamaṅgiraḥ ||

veṣi | hi | adhvari-yatām | agne | hotā | dame | viśām |
sam-ṛdhaḥ | viśpate | kṛṇu | juṣasva | havyam | aṅgiraḥ ||6.2.10||

6.2.11a acchā no mitramaho deva devānagne vocaḥ sumatiṁ rodasyoḥ |
6.2.11c vīhi svastiṁ sukṣitiṁ divo nṝndviṣo aṁhāṁsi duritā tarema tā tarema tavāvasā tarema ||

accha | naḥ | mitra-mahaḥ | deva | devān | agne | vocaḥ | su-matim | rodasyoḥ |
vīhi | svastim | su-kṣitim | divaḥ | nṝn | dviṣaḥ | aṁhāṁsi | duḥ-itā | tarema | tā | tarema | tava | avasā | tarema ||6.2.11||


6.3.1a agne sa kṣeṣadṛtapā ṛtejā uru jyotirnaśate devayuṣṭe |
6.3.1c yaṁ tvaṁ mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martamaṁhaḥ ||

agne | saḥ | kṣeṣat | ṛta-pāḥ | ṛte-jāḥ | uru | jyotiḥ | naśate | deva-yuḥ | te |
yam | tvam | mitreṇa | varuṇaḥ | sa-joṣāḥ | deva | pāsi | tyajasā | martam | aṁhaḥ ||6.3.1||

6.3.2a īje yajñebhiḥ śaśame śamībhirṛdhadvārāyāgnaye dadāśa |
6.3.2c evā cana taṁ yaśasāmajuṣṭirnāṁho martaṁ naśate na pradṛptiḥ ||

īje | yajñebhiḥ | śaśame | śamībhiḥ | ṛdhat-vārāya | agnaye | dadāśa |
eva | cana | tam | yaśasām | ajuṣṭiḥ | na | aṁhaḥ | martam | naśate | na | pra-dṛptiḥ ||6.3.2||

6.3.3a sūro na yasya dṛśatirarepā bhīmā yadeti śucatasta ā dhīḥ |
6.3.3c heṣasvataḥ śurudho nāyamaktoḥ kutrā cidraṇvo vasatirvanejāḥ ||

sūraḥ | na | yasya | dṛśatiḥ | arepāḥ | bhīmā | yat | eti | śucataḥ | te | ā | dhīḥ |
heṣasvataḥ | śurudhaḥ | na | ayam | aktoḥ | kutra | cit | raṇvaḥ | vasatiḥ | vane-jāḥ ||6.3.3||

6.3.4a tigmaṁ cidema mahi varpo asya bhasadaśvo na yamasāna āsā |
6.3.4c vijehamānaḥ paraśurna jihvāṁ dravirna drāvayati dāru dhakṣat ||

tigmam | cit | ema | mahi | varpaḥ | asya | bhasat | aśvaḥ | na | yamasāna | āsā |
vi-jehamānaḥ | paraśuḥ | na | jihvām | draviḥ | na | dravayati | dāru | dhakṣat ||6.3.4||

6.3.5a sa idasteva prati dhādasiṣyañchiśīta tejo'yaso na dhārām |
6.3.5c citradhrajatiraratiryo aktorverna druṣadvā raghupatmajaṁhāḥ ||

saḥ | it | astā-iva | prati | dhāt | asiṣyan | śiśīta | tejaḥ | ayasaḥ | na | dhārām |
citra-dhrajatiḥ | aratiḥ | yaḥ | aktoḥ | veḥ | na | dru-sadvā | raghupatma-jaṁhāḥ ||6.3.5||

6.3.6a sa īṁ rebho na prati vasta usrāḥ śociṣā rārapīti mitramahāḥ |
6.3.6c naktaṁ ya īmaruṣo yo divā nṝnamartyo aruṣo yo divā nṝn ||

saḥ | īm | rebhaḥ | na | prati | vaste | usrāḥ | śociṣā | rarapīti | mitra-mahāḥ |
naktam | yaḥ | īm | aruṣaḥ | yaḥ | divā | nṝn | amartyaḥ | aruṣaḥ | yaḥ | divā | nṝn ||6.3.6||

6.3.7a divo na yasya vidhato navīnodvṛṣā rukṣa oṣadhīṣu nūnot |
6.3.7c ghṛṇā na yo dhrajasā patmanā yannā rodasī vasunā daṁ supatnī ||

divaḥ | na | yasya | vidhataḥ | navīnot | vṛṣā | rukṣaḥ | oṣadhīṣu | nūnot |
ghṛṇā | na | yaḥ | dhrajasā | patmanā | yan | ā | rodasī iti | vasunā | dam | supatnī iti su-patnī ||6.3.7||

6.3.8a dhāyobhirvā yo yujyebhirarkairvidyunna davidyotsvebhiḥ śuṣmaiḥ |
6.3.8c śardho vā yo marutāṁ tatakṣa ṛbhurna tveṣo rabhasāno adyaut ||

dhāyaḥ-bhiḥ | vā | yaḥ | yujyebhiḥ | arkaiḥ | vi-dyut | na | davidyot | svebhiḥ | śuṣmaiḥ |
śardhaḥ | vā | yaḥ | marutām | tatakṣa | ṛbhuḥ | na | tveṣaḥ | rabhasānaḥ | adyaut ||6.3.8||


6.4.1a yathā hotarmanuṣo devatātā yajñebhiḥ sūno sahaso yajāsi |
6.4.1c evā no adya samanā samānānuśannagna uśato yakṣi devān ||

yathā | hotaḥ | manuṣaḥ | deva-tātā | yajñebhiḥ | sūno iti | sahasaḥ | yajāsi |
eva | naḥ | adya | samanā | samānān | uśan | agne | uśataḥ | yakṣi | devān ||6.4.1||

6.4.2a sa no vibhāvā cakṣaṇirna vastoragnirvandāru vedyaścano dhāt |
6.4.2c viśvāyuryo amṛto martyeṣūṣarbhudbhūdatithirjātavedāḥ ||

saḥ | naḥ | vibhā-vā | cakṣaṇiḥ | na | vastoḥ | agniḥ | vandāru | vedyaḥ | canaḥ | dhāt |
viśva-āyuḥ | yaḥ | amṛtaḥ | martyeṣu | uṣaḥ-bhut | bhūt | atithiḥ | jāta-vedāḥ ||6.4.2||

6.4.3a dyāvo na yasya panayantyabhvaṁ bhāsāṁsi vaste sūryo na śukraḥ |
6.4.3c vi ya inotyajaraḥ pāvako'śnasya cicchiśnathatpūrvyāṇi ||

dyāvaḥ | na | yasya | panayanti | abhvam | bhāsāṁsi | vaste | sūryaḥ | na | śukraḥ |
vi | yaḥ | inoti | ajaraḥ | pāvakaḥ | aśnasya | cit | śiśnathat | pūrvyāṇi ||6.4.3||

6.4.4a vadmā hi sūno asyadmasadvā cakre agnirjanuṣājmānnam |
6.4.4c sa tvaṁ na ūrjasana ūrjaṁ dhā rājeva jeravṛke kṣeṣyantaḥ ||

vadmā | hi | sūno iti | asi | adma-sadvā | cakre | agniḥ | januṣā | ajma | annam |
saḥ | tvam | naḥ | ūrja-sane | ūrjam | dhāḥ | rājā-iva | jeḥ | avṛke | kṣeṣi | antariti ||6.4.4||

6.4.5a nitikti yo vāraṇamannamatti vāyurna rāṣṭryatyetyaktūn |
6.4.5c turyāma yasta ādiśāmarātīratyo na hrutaḥ patataḥ parihrut ||

ni-tikti | yaḥ | vāraṇam | annam | atti | vāyuḥ | na | rāṣṭrī | ati | eti | aktūn |
turyāmaḥ | yaḥ | te | ā-diśām | arātīḥ | atyaḥ | na | hrutaḥ | patataḥ | pari-hrut ||6.4.5||

6.4.6a ā sūryo na bhānumadbhirarkairagne tatantha rodasī vi bhāsā |
6.4.6c citro nayatpari tamāṁsyaktaḥ śociṣā patmannauśijo na dīyan ||

ā | sūryaḥ | na | bhānumat-bhiḥ | arkaiḥ | agne | tatantha | rodasī iti | vi | bhāsā |
citraḥ | nayat | pari | tamāṁsi | aktaḥ | śociṣā | patman | auśijaḥ | na | dīyan ||6.4.6||

6.4.7a tvāṁ hi mandratamamarkaśokairvavṛmahe mahi naḥ śroṣyagne |
6.4.7c indraṁ na tvā śavasā devatā vāyuṁ pṛṇanti rādhasā nṛtamāḥ ||

tvām | hi | mandra-tamam | arka-śokaiḥ | vavṛmahe | mahi | naḥ | śroṣi | agne |
indram | na | tvā | śavasā | devatā | vāyum | pṛṇanti | rādhasā | nṛ-tamāḥ ||6.4.7||

6.4.8a nū no agne'vṛkebhiḥ svasti veṣi rāyaḥ pathibhiḥ parṣyaṁhaḥ |
6.4.8c tā sūribhyo gṛṇate rāsi sumnaṁ madema śatahimāḥ suvīrāḥ ||

nu | naḥ | agne | avṛkebhiḥ | svasti | veṣi | rāyaḥ | pathi-bhiḥ | parṣi | aṁhaḥ |
tā | sūri-bhyaḥ | gṛṇate | rāsi | sumnam | madema | śata-himāḥ | su-vīrāḥ ||6.4.8||


6.5.1a huve vaḥ sūnuṁ sahaso yuvānamadroghavācaṁ matibhiryaviṣṭham |
6.5.1c ya invati draviṇāni pracetā viśvavārāṇi puruvāro adhruk ||

huve | vaḥ | sūnum | sahasaḥ | yuvānam | adrogha-vācam | mati-bhiḥ | yaviṣṭham |
yaḥ | invati | draviṇāni | pra-cetāḥ | viśva-vārāṇi | puru-vāraḥ | adhruk ||6.5.1||

6.5.2a tve vasūni purvaṇīka hotardoṣā vastorerire yajñiyāsaḥ |
6.5.2c kṣāmeva viśvā bhuvanāni yasmintsaṁ saubhagāni dadhire pāvake ||

tve iti | vasūni | puru-aṇīka | hotaḥ | doṣā | vastoḥ | ā | īrire | yajñiyāsaḥ |
kṣāma-iva | viśvā | bhuvanāni | yasmin | sam | saubhagāni | dadhire | pāvake ||6.5.2||

6.5.3a tvaṁ vikṣu pradivaḥ sīda āsu kratvā rathīrabhavo vāryāṇām |
6.5.3c ata inoṣi vidhate cikitvo vyānuṣagjātavedo vasūni ||

tvam | vikṣu | pra-divaḥ | sīdaḥ | āsu | kratvā | rathīḥ | abhavaḥ | vāryāṇām |
ataḥ | inoṣi | vidhate | cikitvaḥ | vi | ānuṣak | jāta-vedaḥ | vasūni ||6.5.3||

6.5.4a yo naḥ sanutyo abhidāsadagne yo antaro mitramaho vanuṣyāt |
6.5.4c tamajarebhirvṛṣabhistava svaistapā tapiṣṭha tapasā tapasvān ||

yaḥ | naḥ | sanutyaḥ | abhi-dāsat | agne | yaḥ | antaraḥ | mitra-mahaḥ | vanuṣyāt |
tam | ajarebhiḥ | vṛṣa-bhiḥ | tava | svaiḥ | tapa | tapiṣṭha | tapasā | tapasvān ||6.5.4||

6.5.5a yaste yajñena samidhā ya ukthairarkebhiḥ sūno sahaso dadāśat |
6.5.5c sa martyeṣvamṛta pracetā rāyā dyumnena śravasā vi bhāti ||

yaḥ | te | yajñena | sam-idhā | yaḥ | ukthaiḥ | arkebhiḥ | sūno iti | sahasaḥ | dadāśat |
saḥ | martyeṣu | amṛta | pra-cetāḥ | rāyā | dyumnena | śravasā | vi | bhāti ||6.5.5||

6.5.6a sa tatkṛdhīṣitastūyamagne spṛdho bādhasva sahasā sahasvān |
6.5.6c yacchasyase dyubhirakto vacobhistajjuṣasva jariturghoṣi manma ||

saḥ | tat | kṛdhi | iṣitaḥ | tūyam | agne | spṛdhaḥ | bādhasva | sahasā | sahasvān |
yat | śasyase | dyu-bhiḥ | aktaḥ | vacaḥ-bhiḥ | tat | juṣasva | jarituḥ | ghoṣi | manma ||6.5.6||

6.5.7a aśyāma taṁ kāmamagne tavotī aśyāma rayiṁ rayivaḥ suvīram |
6.5.7c aśyāma vājamabhi vājayanto'śyāma dyumnamajarājaraṁ te ||

aśyāma | tam | kāmam | agne | tava | ūtī | aśyāma | rayim | rayi-vaḥ | su-vīram |
aśyāma | vājam | abhi | vājayantaḥ | aśyāma | dyumnam | ajara | ajaram | te ||6.5.7||


6.6.1a pra navyasā sahasaḥ sūnumacchā yajñena gātumava icchamānaḥ |
6.6.1c vṛścadvanaṁ kṛṣṇayāmaṁ ruśantaṁ vītī hotāraṁ divyaṁ jigāti ||

pra | navyasā | sahasaḥ | sūnum | accha | yajñena | gātum | avaḥ | icchamānaḥ |
vṛścat-vanam | kṛṣṇa-yāmam | ruśantam | vītī | hotāram | divyam | jigāti ||6.6.1||

6.6.2a sa śvitānastanyatū rocanasthā ajarebhirnānadadbhiryaviṣṭhaḥ |
6.6.2c yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūnyagniranuyāti bharvan ||

saḥ | śvitānaḥ | tānyatuḥ | rocana-sthāḥ | ajarebhiḥ | nānadat-bhiḥ | yaviṣṭhaḥ |
yaḥ | pāvakaḥ | puru-tamaḥ | purūṇi | pṛthūni | agniḥ | anu-yāti | bharvan ||6.6.2||

6.6.3a vi te viṣvagvātajūtāso agne bhāmāsaḥ śuce śucayaścaranti |
6.6.3c tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujantaḥ ||

vi | te | viṣvak | vāta-jūtāsaḥ | agne | bhāmāsaḥ | śuce | śucayaḥ | caranti |
tuvi-mrakṣāsaḥ | divyāḥ | nava-gvāḥ | vanā | vananti | dhṛṣatā | rujantaḥ ||6.6.3||

6.6.4a ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣāṁ vapanti viṣitāso aśvāḥ |
6.6.4c adha bhramasta urviyā vi bhāti yātayamāno adhi sānu pṛśneḥ ||

ye | te | śukrāsaḥ | śucayaḥ | śuciṣmaḥ | kṣām | vapanti | vi-sitāsaḥ | aśvāḥ |
adha | bhramaḥ | te | urviyā | vi | bhāti | yātayamānaḥ | adhi | sānu | pṛśneḥ ||6.6.4||

6.6.5a adha jihvā pāpatīti pra vṛṣṇo goṣuyudho nāśaniḥ sṛjānā |
6.6.5c śūrasyeva prasitiḥ kṣātiragnerdurvarturbhīmo dayate vanāni ||

adha | jihvā | pāpatīti | pra | vṛṣṇaḥ | goṣu-yudhaḥ | na | aśaniḥ | sṛjānā |
śūrasya-iva | pra-sitiḥ | kṣātiḥ | agneḥ | duḥ-vartuḥ | bhīmaḥ | dayate | vanāni ||6.6.5||

6.6.6a ā bhānunā pārthivāni jrayāṁsi mahastodasya dhṛṣatā tatantha |
6.6.6c sa bādhasvāpa bhayā sahobhiḥ spṛdho vanuṣyanvanuṣo ni jūrva ||

ā | bhānunā | pārthivāni | jrayāṁsi | mahaḥ | todasya | dhṛṣatā | tatantha |
saḥ | bādhasva | apa | bhayā | sahaḥ-bhiḥ | spṛdhaḥ | vanuṣyan | vanuṣaḥ | ni | jūrva ||6.6.6||

6.6.7a sa citra citraṁ citayantamasme citrakṣatra citratamaṁ vayodhām |
6.6.7c candraṁ rayiṁ puruvīraṁ bṛhantaṁ candra candrābhirgṛṇate yuvasva ||

saḥ | citra | citram | citayantam | asme iti | citra-kṣatra | citra-tamam | vayaḥ-dhām |
candram | rayim | puru-vīram | bṛhantam | candra | candrābhiḥ | gṛṇate | yuvasva ||6.6.7||


6.7.1a mūrdhānaṁ divo aratiṁ pṛthivyā vaiśvānaramṛta ā jātamagnim |
6.7.1c kaviṁ samrājamatithiṁ janānāmāsannā pātraṁ janayanta devāḥ ||

mūrdhānam | divaḥ | aratim | pṛthivyāḥ | vaiśvānaram | ṛte | ā | jātam | agnim |
kavim | sam-rājam | atithim | janānām | āsan | ā | pātram | janayanta | devāḥ ||6.7.1||

6.7.2a nābhiṁ yajñānāṁ sadanaṁ rayīṇāṁ mahāmāhāvamabhi saṁ navanta |
6.7.2c vaiśvānaraṁ rathyamadhvarāṇāṁ yajñasya ketuṁ janayanta devāḥ ||

nābhim | yajñānām | sadanam | rayīṇām | mahām | ā-hāvam | abhi | sam | navanta |
vaiśvānaram | rathyam | adhvarāṇām | yajñasya | ketum | janayanta | devāḥ ||6.7.2||

6.7.3a tvadvipro jāyate vājyagne tvadvīrāso abhimātiṣāhaḥ |
6.7.3c vaiśvānara tvamasmāsu dhehi vasūni rājantspṛhayāyyāṇi ||

tvat | vipraḥ | jāyate | vājī | agne | tvat | vīrāsaḥ | abhimāti-sahaḥ |
vaiśvānara | tvam | asmāsu | dhehi | vasūni | rājan | spṛhayāyyāṇi ||6.7.3||

6.7.4a tvāṁ viśve amṛta jāyamānaṁ śiśuṁ na devā abhi saṁ navante |
6.7.4c tava kratubhiramṛtatvamāyanvaiśvānara yatpitroradīdeḥ ||

tvām | viśve | amṛta | jāyamānam | śiśum | na | devāḥ | abhi | sam | navante |
tava | kratu-bhiḥ | amṛta-tvam | āyan | vaiśvānara | yat | pitroḥ | adīdeḥ ||6.7.4||

6.7.5a vaiśvānara tava tāni vratāni mahānyagne nakirā dadharṣa |
6.7.5c yajjāyamānaḥ pitrorupasthe'vindaḥ ketuṁ vayuneṣvahnām ||

vaiśvānara | tava | tāni | vratāni | mahāni | agne | nakiḥ | ā | dadharṣa |
yat | jāyamānaḥ | pitroḥ | upa-sthe | avindaḥ | ketum | vayuneṣu | ahnām ||6.7.5||

6.7.6a vaiśvānarasya vimitāni cakṣasā sānūni divo amṛtasya ketunā |
6.7.6c tasyedu viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥ sapta visruhaḥ ||

vaiśvānarasya | vi-mitāni | cakṣasā | sānūni | divaḥ | amṛtasya | ketunā |
tasya | it | ūm̐ iti | viśvā | bhuvanā | adhi | mūrdhani | vayāḥ-iva | ruruhuḥ | sapta | vi-sruhaḥ ||6.7.6||

6.7.7a vi yo rajāṁsyamimīta sukraturvaiśvānaro vi divo rocanā kaviḥ |
6.7.7c pari yo viśvā bhuvanāni paprathe'dabdho gopā amṛtasya rakṣitā ||

vi | yaḥ | rajāṁsi | amimīta | su-kratuḥ | vaiśvānaraḥ | vi | divaḥ | rocanā | kaviḥ |
pari | yaḥ | viśvā | bhuvanāni | paprathe | adabdhaḥ | gopāḥ | amṛtasya | rakṣitā ||6.7.7||


6.8.1a pṛkṣasya vṛṣṇo aruṣasya nū sahaḥ pra nu vocaṁ vidathā jātavedasaḥ |
6.8.1c vaiśvānarāya matirnavyasī śuciḥ soma iva pavate cāruragnaye ||

pṛkṣasya | vṛṣṇaḥ | aruṣasya | nu | sahaḥ | pra | nu | vocam | vidathā | jāta-vedasaḥ |
vaiśvānarāya | matiḥ | navyasī | śuciḥ | somaḥ-iva | pavate | cāruḥ | agnaye ||6.8.1||

6.8.2a sa jāyamānaḥ parame vyomani vratānyagnirvratapā arakṣata |
6.8.2c vyantarikṣamamimīta sukraturvaiśvānaro mahinā nākamaspṛśat ||

saḥ | jāyamānaḥ | parame | vi-omani | vratāni | agniḥ | vrata-pāḥ | arakṣata |
vi | antarikṣam | amimīta | su-kratuḥ | vaiśvānaraḥ | mahinā | nākam | aspṛśat ||6.8.2||

6.8.3a vyastabhnādrodasī mitro adbhuto'ntarvāvadakṛṇojjyotiṣā tamaḥ |
6.8.3c vi carmaṇīva dhiṣaṇe avartayadvaiśvānaro viśvamadhatta vṛṣṇyam ||

vi | astabhnāt | rodasī iti | mitraḥ | adbhutaḥ | antaḥ-vāvat | akṛṇot | jyotiṣā | tamaḥ |
vi | carmaṇī iveti carmaṇī-iva | dhiṣaṇe iti | avartayat | vaiśvānaraḥ | viśvam | adhatta | vṛṣṇyam ||6.8.3||

6.8.4a apāmupasthe mahiṣā agṛbhṇata viśo rājānamupa tasthurṛgmiyam |
6.8.4c ā dūto agnimabharadvivasvato vaiśvānaraṁ mātariśvā parāvataḥ ||

apām | upa-sthe | mahiṣāḥ | agṛbhṇata | viśaḥ | rājānam | upa | tasthuḥ | ṛgmiyam |
ā | dūtaḥ | agnim | abharat | vivasvataḥ | vaiśvānaram | mātariśvā | parā-vataḥ ||6.8.4||

6.8.5a yugeyuge vidathyaṁ gṛṇadbhyo'gne rayiṁ yaśasaṁ dhehi navyasīm |
6.8.5c pavyeva rājannaghaśaṁsamajara nīcā ni vṛśca vaninaṁ na tejasā ||

yuge-yuge | vidathyam | gṛṇat-bhyaḥ | agne | rayim | yaśasam | dhehi | navyasīm |
pavyā-iva | rājan | agha-śaṁsam | ajara | nīcā | ni | vṛśca | vaninam | na | tejasā ||6.8.5||

6.8.6a asmākamagne maghavatsu dhārayānāmi kṣatramajaraṁ suvīryam |
6.8.6c vayaṁ jayema śatinaṁ sahasriṇaṁ vaiśvānara vājamagne tavotibhiḥ ||

asmākam | agne | maghavat-su | dhāraya | anāmi | kṣatram | ajaram | su-vīryam |
vayam | jayema | śatinam | sahasriṇam | vaiśvānara | vājam | agne | tava | ūti-bhiḥ ||6.8.6||

6.8.7a adabdhebhistava gopābhiriṣṭe'smākaṁ pāhi triṣadhastha sūrīn |
6.8.7c rakṣā ca no daduṣāṁ śardho agne vaiśvānara pra ca tārīḥ stavānaḥ ||

adabdhebhiḥ | tava | gopābhiḥ | iṣṭe | asmākam | pāhi | tri-sadhastha | sūrīn |
rakṣa | ca | naḥ | daduṣām | śardhaḥ | agne | vaiśvānara | pra | ca | tārīḥ | stavānaḥ ||6.8.7||


6.9.1a ahaśca kṛṣṇamahararjunaṁ ca vi vartete rajasī vedyābhiḥ |
6.9.1c vaiśvānaro jāyamāno na rājāvātirajjyotiṣāgnistamāṁsi ||

ahaḥ | ca | kṛṣṇam | ahaḥ | arjunam | ca | vi | vartete iti | rajasī iti | vedyābhiḥ |
vaiśvānaraḥ | jāyamānaḥ | na | rājā | ava | atirat | jyotiṣā | agniḥ | tamāṁsi ||6.9.1||

6.9.2a nāhaṁ tantuṁ na vi jānāmyotuṁ na yaṁ vayanti samare'tamānāḥ |
6.9.2c kasya svitputra iha vaktvāni paro vadātyavareṇa pitrā ||

na | aham | tantum | na | vi | jānāmi | otum | na | yam | vayanti | sam-are | atamānāḥ |
kasya | svit | putraḥ | iha | vaktvāni | paraḥ | vadāti | avareṇa | pitrā ||6.9.2||

6.9.3a sa ittantuṁ sa vi jānātyotuṁ sa vaktvānyṛtuthā vadāti |
6.9.3c ya īṁ ciketadamṛtasya gopā avaścaranparo anyena paśyan ||

saḥ | it | tantum | saḥ | vi | jānāti | otum | saḥ | vaktvāni | ṛtu-thā | vadāti |
yaḥ | īm | ciketat | amṛtasya | gopāḥ | avaḥ | caran | paraḥ | anyena | paśyan ||6.9.3||

6.9.4a ayaṁ hotā prathamaḥ paśyatemamidaṁ jyotiramṛtaṁ martyeṣu |
6.9.4c ayaṁ sa jajñe dhruva ā niṣatto'martyastanvā vardhamānaḥ ||

ayam | hotā | prathamaḥ | paśyata | imam | idam | jyotiḥ | amṛtam | martyeṣu |
ayam | saḥ | jajñe | dhruvaḥ | ā | ni-sattaḥ | amartyaḥ | tanvā | vardhamānaḥ ||6.9.4||

6.9.5a dhruvaṁ jyotirnihitaṁ dṛśaye kaṁ mano javiṣṭhaṁ patayatsvantaḥ |
6.9.5c viśve devāḥ samanasaḥ saketā ekaṁ kratumabhi vi yanti sādhu ||

dhruvam | jyotiḥ | ni-hitam | dṛśaye | kam | manaḥ | javiṣṭham | patayat-su | antariti |
viśve | devāḥ | sa-manasaḥ | sa-ketāḥ | ekam | kratum | abhi | vi | yanti | sādhu ||6.9.5||

6.9.6a vi me karṇā patayato vi cakṣurvīdaṁ jyotirhṛdaya āhitaṁ yat |
6.9.6c vi me manaścarati dūraādhīḥ kiṁ svidvakṣyāmi kimu nū maniṣye ||

vi | me | karṇā | patayataḥ | vi | cakṣuḥ | vi | idam | jyotiḥ | hṛdaye | ā-hitam | yat |
vi | me | manaḥ | carati | dūre-ādhīḥ | kim | svit | vakṣyāmi | kim | ūm̐ iti | nu | maniṣye ||6.9.6||

6.9.7a viśve devā anamasyanbhiyānāstvāmagne tamasi tasthivāṁsam |
6.9.7c vaiśvānaro'vatūtaye no'martyo'vatūtaye naḥ ||

viśve | devāḥ | anamasyan | bhiyānāḥ | tvām | agne | tamasi | tasthi-vāṁsam |
vaiśvānaraḥ | avatu | ūtaye | naḥ | amartyaḥ | avatu | ūtaye | naḥ ||6.9.7||


6.10.1a puro vo mandraṁ divyaṁ suvṛktiṁ prayati yajñe agnimadhvare dadhidhvam |
6.10.1c pura ukthebhiḥ sa hi no vibhāvā svadhvarā karati jātavedāḥ ||

puraḥ | vaḥ | mandram | divyam | su-vṛktim | pra-yati | yajñe | agnim | adhvare | dadhidhvam |
puraḥ | ukthebhiḥ | saḥ | hi | naḥ | vibhā-vā | su-adhvarā | karati | jāta-vedāḥ ||6.10.1||

6.10.2a tamu dyumaḥ purvaṇīka hotaragne agnibhirmanuṣa idhānaḥ |
6.10.2c stomaṁ yamasmai mamateva śūṣaṁ ghṛtaṁ na śuci matayaḥ pavante ||

tam | ūm̐ iti | dyu-maḥ | puru-anīka | hotaḥ | agne | agni-bhiḥ | manuṣaḥ | idhānaḥ |
stomam | yam | asmai | mamatā-iva | śūṣam | ghṛtam | na | śuci | matayaḥ | pavante ||6.10.2||

6.10.3a pīpāya sa śravasā martyeṣu yo agnaye dadāśa vipra ukthaiḥ |
6.10.3c citrābhistamūtibhiścitraśocirvrajasya sātā gomato dadhāti ||

pīpāya | saḥ | śravasā | martyeṣu | yaḥ | agnaye | dadāśa | vipraḥ | ukthaiḥ |
citrābhiḥ | tam | ūti-bhiḥ | citra-śociḥ | vrajasya | sātā | go-mataḥ | dadhāti ||6.10.3||

6.10.4a ā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā |
6.10.4c adha bahu cittama ūrmyāyāstiraḥ śociṣā dadṛśe pāvakaḥ ||

ā | yaḥ | paprau | jāyamānaḥ | urvī iti | dūre-dṛśā | bhāsā | kṛṣṇa-adhvā |
adha | bahu | cit | tamaḥ | ūrmyāyāḥ | tiraḥ | śociṣā | dadṛśe | pāvakaḥ ||6.10.4||

6.10.5a nū naścitraṁ puruvājābhirūtī agne rayiṁ maghavadbhyaśca dhehi |
6.10.5c ye rādhasā śravasā cātyanyāntsuvīryebhiścābhi santi janān ||

nu | naḥ | citram | puru-vājābhiḥ | ūtī | agne | rayim | maghavat-bhyaḥ | ca | dhehi |
ye | rādhasā | śravasā | ca | ati | anyān | su-vīryebhiḥ | ca | abhi | santi | janān ||6.10.5||

6.10.6a imaṁ yajñaṁ cano dhā agna uśanyaṁ ta āsāno juhute haviṣmān |
6.10.6c bharadvājeṣu dadhiṣe suvṛktimavīrvājasya gadhyasya sātau ||

imam | yajñam | canaḥ | dhāḥ | agne | uśan | yam | te | āsānaḥ | juhute | haviṣmān |
bharat-vājeṣu | dadhiṣe | su-vṛktim | avīḥ | vājasya | gadhyasya | sātau ||6.10.6||

6.10.7a vi dveṣāṁsīnuhi vardhayeḻāṁ madema śatahimāḥ suvīrāḥ ||

vi | dveṣāṁsi | inuhi | vardhaya | iḻām | madema | śata-himāḥ | su-vīrāḥ ||6.10.7||


6.11.1a yajasva hotariṣito yajīyānagne bādho marutāṁ na prayukti |
6.11.1c ā no mitrāvaruṇā nāsatyā dyāvā hotrāya pṛthivī vavṛtyāḥ ||

yajasva | hotaḥ | iṣitaḥ | yajīyān | agne | bādhaḥ | marutām | na | pra-yukti |
ā | naḥ | mitrāvaruṇā | nāsatyā | dyāvā | hotrāya | pṛthivī iti | vavṛtyāḥ ||6.11.1||

6.11.2a tvaṁ hotā mandratamo no adhrugantardevo vidathā martyeṣu |
6.11.2c pāvakayā juhvā vahnirāsāgne yajasva tanvaṁ tava svām ||

tvam | hotā | mandra-tamaḥ | naḥ | adhruk | antaḥ | devaḥ | vidathā | martyeṣu |
pāvakayā | juhvā | vahniḥ | āsā | agne | yajasva | tanvam | tava | svām ||6.11.2||

6.11.3a dhanyā ciddhi tve dhiṣaṇā vaṣṭi pra devāñjanma gṛṇate yajadhyai |
6.11.3c vepiṣṭho aṅgirasāṁ yaddha vipro madhu cchando bhanati rebha iṣṭau ||

dhanyā | cit | hi | tve iti | dhiṣaṇā | vaṣṭi | pra | devān | janma | gṛṇate | yajadhyai |
vepiṣṭhaḥ | aṅgirasām | yat | ha | vipraḥ | madhu | chandaḥ | bhanati | rebhaḥ | iṣṭau ||6.11.3||

6.11.4a adidyutatsvapāko vibhāvāgne yajasva rodasī urūcī |
6.11.4c āyuṁ na yaṁ namasā rātahavyā añjanti suprayasaṁ pañca janāḥ ||

adidyutat | su | apākaḥ | vi-bhāvā | agne | yajasva | rodasī iti | urūcī iti |
āyum | na | yam | namasā | rāta-havyāḥ | añjanti | su-prayasam | pañca | janāḥ ||6.11.4||

6.11.5a vṛñje ha yannamasā barhiragnāvayāmi srugghṛtavatī suvṛktiḥ |
6.11.5c amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ ||

vṛñje | ha | yat | namasā | barhiḥ | agnau | ayāmi | sruk | ghṛta-vatī | su-vṛktiḥ |
amyakṣi | sadma | sadane | pṛthivyāḥ | aśrāyi | yajñaḥ | sūrye | na | cakṣuḥ ||6.11.5||

6.11.6a daśasyā naḥ purvaṇīka hotardevebhiragne agnibhiridhānaḥ |
6.11.6c rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanaṁ nāṁhaḥ ||

daśasya | naḥ | puru-aṇīka | hotaḥ | devebhiḥ | agne | agni-bhiḥ | idhānaḥ |
rāyaḥ | sūno iti | sahasaḥ | vavasānāḥ | ati | srasema | vṛjanam | na | aṁhaḥ ||6.11.6||


6.12.1a madhye hotā duroṇe barhiṣo rāḻagnistodasya rodasī yajadhyai |
6.12.1c ayaṁ sa sūnuḥ sahasa ṛtāvā dūrātsūryo na śociṣā tatāna ||

madhye | hotā | duroṇe | barhiṣaḥ | rāṭ | agniḥ | todasya | rodasī iti | yajadhyai |
ayam | saḥ | sūnuḥ | sahasaḥ | ṛta-vā | dūrāt | sūryaḥ | na | śociṣā | tatāna ||6.12.1||

6.12.2a ā yasmintve svapāke yajatra yakṣadrājantsarvatāteva nu dyauḥ |
6.12.2c triṣadhasthastataruṣo na jaṁho havyā maghāni mānuṣā yajadhyai ||

ā | yasmin | tve iti | su | apāke | yajatra | yakṣat | rājan | sarvatātā-iva | nu | dyauḥ |
tri-sadhasthaḥ | tataruṣaḥ | na | jaṁhaḥ | havyā | maghāni | mānuṣā | yajadhyai ||6.12.2||

6.12.3a tejiṣṭhā yasyāratirvanerāṭ todo adhvanna vṛdhasāno adyaut |
6.12.3c adrogho na dravitā cetati tmannamartyo'vartra oṣadhīṣu ||

tejiṣṭhā | yasya | aratiḥ | vane-rāṭ | todaḥ | adhvan | na | vṛdhasānaḥ | adyaut |
adroghaḥ | na | dravitā | cetati | tman | amartyaḥ | avartraḥ | oṣadhīṣu ||6.12.3||

6.12.4a sāsmākebhiretarī na śūṣairagniḥ ṣṭave dama ā jātavedāḥ |
6.12.4c drvanno vanvankratvā nārvosraḥ piteva jārayāyi yajñaiḥ ||

saḥ | asmākebhiḥ | etari | na | śūṣaiḥ | agniḥ | stave | dame | ā | jāta-vedāḥ |
dru-annaḥ | vanvan | kratvā | na | arvā | usraḥ | pitā-iva | jārayāyi | yajñaiḥ ||6.12.4||

6.12.5a adha smāsya panayanti bhāso vṛthā yattakṣadanuyāti pṛthvīm |
6.12.5c sadyo yaḥ spandro viṣito dhavīyānṛṇo na tāyurati dhanvā rāṭ ||

adha | sma | asya | panayanti | bhāsaḥ | vṛthā | yat | takṣat | anu-yāti | pṛthvīm |
sadyaḥ | yaḥ | spandraḥ | vi-sitaḥ | dhavīyān | ṛṇaḥ | na | tāyuḥ | ati | dhanva | rāṭ ||6.12.5||

6.12.6a sa tvaṁ no arvannidāyā viśvebhiragne agnibhiridhānaḥ |
6.12.6c veṣi rāyo vi yāsi ducchunā madema śatahimāḥ suvīrāḥ ||

saḥ | tvam | naḥ | arvan | nidāyāḥ | viśvebhiḥ | agne | agni-bhiḥ | idhānaḥ |
veṣi | rāyaḥ | vi | yāsi | ducchunāḥ | madema | śata-himāḥ | su-vīrāḥ ||6.12.6||


6.13.1a tvadviśvā subhaga saubhagānyagne vi yanti vanino na vayāḥ |
6.13.1c śruṣṭī rayirvājo vṛtratūrye divo vṛṣṭirīḍyo rītirapām ||

tvat | viśvā | su-bhaga | saubhagāni | agne | vi | yanti | vaninaḥ | na | vayāḥ |
śruṣṭī | rayiḥ | vājaḥ | vṛtra-tūrye | divaḥ | vṛṣṭiḥ | īḍyaḥ | rītiḥ | apām ||6.13.1||

6.13.2a tvaṁ bhago na ā hi ratnamiṣe parijmeva kṣayasi dasmavarcāḥ |
6.13.2c agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ ||

tvam | bhagaḥ | naḥ | ā | hi | ratnam | iṣe | parijmā-iva | kṣayasi | dasma-varcāḥ |
agne | mitraḥ | na | bṛhataḥ | ṛtasya | asi | kṣattā | vāmasya | deva | bhūreḥ ||6.13.2||

6.13.3a sa satpatiḥ śavasā hanti vṛtramagne vipro vi paṇerbharti vājam |
6.13.3c yaṁ tvaṁ praceta ṛtajāta rāyā sajoṣā naptrāpāṁ hinoṣi ||

saḥ | sat-patiḥ | śavasā | hanti | vṛtram | agne | vipraḥ | vi | paṇeḥ | bharti | vājam |
yam | tvam | pra-cetaḥ | ṛta-jāta | rāyā | sa-joṣāḥ | naptrā | apām | hinoṣi ||6.13.3||

6.13.4a yaste sūno sahaso gīrbhirukthairyajñairmarto niśitiṁ vedyānaṭ |
6.13.4c viśvaṁ sa deva prati vāramagne dhatte dhānyaṁ patyate vasavyaiḥ ||

yaḥ | te | sūno iti | sahasaḥ | gīḥ-bhiḥ | ukthaiḥ | yajñaiḥ | martaḥ | ni-śitim | vedyā | ānaṭ |
viśvam | saḥ | deva | prati | vā | aram | agne | dhatte | dhānyam | patyate | vasavyaiḥ ||6.13.4||

6.13.5a tā nṛbhya ā sauśravasā suvīrāgne sūno sahasaḥ puṣyase dhāḥ |
6.13.5c kṛṇoṣi yacchavasā bhūri paśvo vayo vṛkāyāraye jasuraye ||

tā | nṛ-bhyaḥ | ā | sauśravasā | su-vīrā | agne | sūno iti | sahasaḥ | puṣyase | dhāḥ |
kṛṇoṣi | yat | śavasā | bhūri | paśvaḥ | vayaḥ | vṛkāya | araye | jasuraye ||6.13.5||

6.13.6a vadmā sūno sahaso no vihāyā agne tokaṁ tanayaṁ vāji no dāḥ |
6.13.6c viśvābhirgīrbhirabhi pūrtimaśyāṁ madema śatahimāḥ suvīrāḥ ||

vadmā | sūno iti | sahasaḥ | naḥ | vi-hāyāḥ | agne | tokam | tanayam | vāji | naḥ | dāḥ |
viśvābhiḥ | gīḥ-bhiḥ | abhi | pūrtim | aśyām | madema | śata-himāḥ | su-vīrāḥ ||6.13.6||


6.14.1a agnā yo martyo duvo dhiyaṁ jujoṣa dhītibhiḥ |
6.14.1c bhasannu ṣa pra pūrvya iṣaṁ vurītāvase ||

agnā | yaḥ | martyaḥ | duvaḥ | dhiyam | jujoṣa | dhīti-bhiḥ |
bhasat | nu | saḥ | pra | pūrvyaḥ | iṣam | vurīta | avase ||6.14.1||

6.14.2a agniriddhi pracetā agnirvedhastama ṛṣiḥ |
6.14.2c agniṁ hotāramīḻate yajñeṣu manuṣo viśaḥ ||

agniḥ | it | hi | pra-cetāḥ | agniḥ | vedhaḥ-tamaḥ | ṛṣiḥ |
agnim | hotāram | īḻate | yajñeṣu | manuṣaḥ | viśaḥ ||6.14.2||

6.14.3a nānā hyagne'vase spardhante rāyo aryaḥ |
6.14.3c tūrvanto dasyumāyavo vrataiḥ sīkṣanto avratam ||

nānā | hi | agne | avase | spardhante | rāyaḥ | aryaḥ |
tūrvantaḥ | dasyum | āyavaḥ | vrataiḥ | sīkṣantaḥ | avratam ||6.14.3||

6.14.4a agnirapsāmṛtīṣahaṁ vīraṁ dadāti satpatim |
6.14.4c yasya trasanti śavasaḥ saṁcakṣi śatravo bhiyā ||

agniḥ | apsām | ṛti-saham | vīram | dadāti | sat-patim |
yasya | trasanti | śavasaḥ | sam-cakṣi | śatravaḥ | bhiyā ||6.14.4||

6.14.5a agnirhi vidmanā nido devo martamuruṣyati |
6.14.5c sahāvā yasyāvṛto rayirvājeṣvavṛtaḥ ||

agniḥ | hi | vidmanā | nidaḥ | devaḥ | martam | uruṣyati |
saha-vā | yasya | avṛtaḥ | rayiḥ | vājeṣu | avṛtaḥ ||6.14.5||

6.14.6a acchā no mitramaho deva devānagne vocaḥ sumatiṁ rodasyoḥ |
6.14.6c vīhi svastiṁ sukṣitiṁ divo nṝndviṣo aṁhāṁsi duritā tarema tā tarema tavāvasā tarema ||

accha | naḥ | mitra-mahaḥ | deva | devān | agne | vocaḥ | su-matim | rodasyoḥ |
vīhi | svastim | su-kṣitim | divaḥ | nṝn | dviṣaḥ | aṁhāṁsi | duḥ-itā | tarema | tā | tarema | tava | avasā | tarema ||6.14.6||


6.15.1a imamū ṣu vo atithimuṣarbudhaṁ viśvāsāṁ viśāṁ patimṛñjase girā |
6.15.1c vetīddivo januṣā kaccidā śucirjyokcidatti garbho yadacyutam ||

imam | ūm̐ iti | su | vaḥ | atithim | uṣaḥ-budham | viśvāsām | viśām | patim | ṛñjase | girā |
veti | it | divaḥ | januṣā | kat | cit | ā | śuciḥ | jyok | cit | atti | garbhaḥ | yat | acyutam ||6.15.1||

6.15.2a mitraṁ na yaṁ sudhitaṁ bhṛgavo dadhurvanaspatāvīḍyamūrdhvaśociṣam |
6.15.2c sa tvaṁ suprīto vītahavye adbhuta praśastibhirmahayase divedive ||

mitram | na | yam | su-dhitam | bhṛgavaḥ | dadhuḥ | vanaspatau | īḍyam | ūrdhva-śociṣam |
saḥ | tvam | su-prītaḥ | vīta-havye | adbhuta | praśasti-bhiḥ | mahayase | dive-dive ||6.15.2||

6.15.3a sa tvaṁ dakṣasyāvṛko vṛdho bhūraryaḥ parasyāntarasya taruṣaḥ |
6.15.3c rāyaḥ sūno sahaso martyeṣvā chardiryaccha vītahavyāya sapratho bharadvājāya saprathaḥ ||

saḥ | tvam | dakṣasya | avṛkaḥ | vṛdhaḥ | bhūḥ | aryaḥ | parasya | antarasya | taruṣaḥ |
rāyaḥ | sūno iti | sahasaḥ | martyeṣu | ā | chardiḥ | yaccha | vīta-havyāya | sa-prathaḥ | bharat-vājāya | sa-prathaḥ ||6.15.3||

6.15.4a dyutānaṁ vo atithiṁ svarṇaramagniṁ hotāraṁ manuṣaḥ svadhvaram |
6.15.4c vipraṁ na dyukṣavacasaṁ suvṛktibhirhavyavāhamaratiṁ devamṛñjase ||

dyutānam | vaḥ | atithim | svaḥ-naram | agnim | hotāram | manuṣaḥ | su-adhvaram |
vipram | na | dyukṣa-vacasam | suvṛkti-bhiḥ | havya-vāham | aratim | devam | ṛñjase ||6.15.4||

6.15.5a pāvakayā yaścitayantyā kṛpā kṣāmanruruca uṣaso na bhānunā |
6.15.5c tūrvanna yāmannetaśasya nū raṇa ā yo ghṛṇe na tatṛṣāṇo ajaraḥ ||

pāvakayā | yaḥ | citayantyā | kṛpā | kṣāman | ruruce | uṣasaḥ | na | bhānunā |
tūrvan | na | yāman | etaśasya | nu | raṇe | ā | yaḥ | ghṛṇe | na | tatṛṣāṇaḥ | ajaraḥ ||6.15.5||

6.15.6a agnimagniṁ vaḥ samidhā duvasyata priyaṁpriyaṁ vo atithiṁ gṛṇīṣaṇi |
6.15.6c upa vo gīrbhiramṛtaṁ vivāsata devo deveṣu vanate hi vāryaṁ devo deveṣu vanate hi no duvaḥ ||

agnim-agnim | vaḥ | sam-idhā | duvasyata | priyam-priyam | vaḥ | atithim | gṛṇīṣaṇi |
upa | vaḥ | gīḥ-bhiḥ | amṛtam | vivāsata | devaḥ | deveṣu | vanate | hi | vāryam | devaḥ | deveṣu | vanate | hi | naḥ | duvaḥ ||6.15.6||

6.15.7a samiddhamagniṁ samidhā girā gṛṇe śuciṁ pāvakaṁ puro adhvare dhruvam |
6.15.7c vipraṁ hotāraṁ puruvāramadruhaṁ kaviṁ sumnairīmahe jātavedasam ||

sam-iddham | agnim | sam-idhā | girā | gṛṇe | śucim | pāvakam | puraḥ | adhvare | dhruvam |
vipram | hotāram | puru-vāram | adruham | kavim | sumnaiḥ | īmahe | jāta-vedasam ||6.15.7||

6.15.8a tvāṁ dūtamagne amṛtaṁ yugeyuge havyavāhaṁ dadhire pāyumīḍyam |
6.15.8c devāsaśca martāsaśca jāgṛviṁ vibhuṁ viśpatiṁ namasā ni ṣedire ||

tvām | dūtam | agne | amṛtam | yuge-yuge | havya-vāham | dadhire | pāyum | īḍyam |
devāsaḥ | ca | martāsaḥ | ca | jāgṛvim | vi-bhum | viśpatim | namasā | ni | sedire ||6.15.8||

6.15.9a vibhūṣannagna ubhayām̐ anu vratā dūto devānāṁ rajasī samīyase |
6.15.9c yatte dhītiṁ sumatimāvṛṇīmahe'dha smā nastrivarūthaḥ śivo bhava ||

vi-bhūṣan | agne | ubhayān | anu | vratā | dūtaḥ | devānām | rajasī iti | sam | īyase |
yat | te | dhītim | su-matim | ā-vṛṇīmahe | adha | sma | naḥ | tri-varūthaḥ | śivaḥ | bhava ||6.15.9||

6.15.10a taṁ supratīkaṁ sudṛśaṁ svañcamavidvāṁso viduṣṭaraṁ sapema |
6.15.10c sa yakṣadviśvā vayunāni vidvānpra havyamagniramṛteṣu vocat ||

tam | su-pratīkam | su-dṛśam | su-añcam | avidvāṁsaḥ | viduḥ-taram | sapema |
saḥ | yakṣat | viśvā | vayunāni | vidvān | pra | havyam | agniḥ | amṛteṣu | vocat ||6.15.10||

6.15.11a tamagne pāsyuta taṁ piparṣi yasta ānaṭ kavaye śūra dhītim |
6.15.11c yajñasya vā niśitiṁ voditiṁ vā tamitpṛṇakṣi śavasota rāyā ||

tam | agne | pāsi | uta | tam | piparṣi | yaḥ | te | ānaṭ | kavaye | śūra | dhītim |
yajñasya | vā | ni-śitim | vā | ut-itim | vā | tam | it | pṛṇakṣi | śavasā | uta | rāyā ||6.15.11||

6.15.12a tvamagne vanuṣyato ni pāhi tvamu naḥ sahasāvannavadyāt |
6.15.12c saṁ tvā dhvasmanvadabhyetu pāthaḥ saṁ rayiḥ spṛhayāyyaḥ sahasrī ||

tvam | agne | vanuṣyataḥ | ni | pāhi | tvam | ūm̐ iti | naḥ | sahasā-van | avadyāt |
sam | tvā | dhvasman-vat | abhi | etu | pāthaḥ | sam | rayiḥ | spṛhayāyyaḥ | sahasrī ||6.15.12||

6.15.13a agnirhotā gṛhapatiḥ sa rājā viśvā veda janimā jātavedāḥ |
6.15.13c devānāmuta yo martyānāṁ yajiṣṭhaḥ sa pra yajatāmṛtāvā ||

agniḥ | hotā | gṛha-patiḥ | saḥ | rājā | viśvā | veda | janima | jāta-vedāḥ |
devānām | uta | yaḥ | martyānām | yajiṣṭhaḥ | saḥ | pra | yajatām | ṛta-vā ||6.15.13||

6.15.14a agne yadadya viśo adhvarasya hotaḥ pāvakaśoce veṣṭvaṁ hi yajvā |
6.15.14c ṛtā yajāsi mahinā vi yadbhūrhavyā vaha yaviṣṭha yā te adya ||

agne | yat | adya | viśaḥ | adhvarasya | hotariti | pāvaka-śoce | veḥ | tvam | hi | yajvā |
ṛtā | yajāsi | mahinā | vi | yat | bhūḥ | havyā | vaha | yaviṣṭha | yā | te | adya ||6.15.14||

6.15.15a abhi prayāṁsi sudhitāni hi khyo ni tvā dadhīta rodasī yajadhyai |
6.15.15c avā no maghavanvājasātāvagne viśvāni duritā tarema tā tarema tavāvasā tarema ||

abhi | prayāṁsi | su-dhitāni | hi | khyaḥ | ni | tvā | dadhīta | rodasī iti | yajadhyai |
ava | naḥ | magha-van | vāja-sātau | agne | viśvāni | duḥ-itā | tarema | tā | tarema | tava | avasā | tarema ||6.15.15||

6.15.16a agne viśvebhiḥ svanīka devairūrṇāvantaṁ prathamaḥ sīda yonim |
6.15.16c kulāyinaṁ ghṛtavantaṁ savitre yajñaṁ naya yajamānāya sādhu ||

agne | viśvebhiḥ | su-anīka | devaiḥ | ūrṇā-vantam | prathamaḥ | sīda | yonim |
kulāyinam | ghṛta-vantam | savitre | yajñam | naya | yajamānāya | sādhu ||6.15.16||

6.15.17a imamu tyamatharvavadagniṁ manthanti vedhasaḥ |
6.15.17c yamaṅkūyantamānayannamūraṁ śyāvyābhyaḥ ||

imam | ūm̐ iti | tyam | atharva-vat | agnim | manthanti | vedhasaḥ |
yam | aṅku-yantam | ā | anayan | amūram | śyāvyābhyaḥ ||6.15.17||

6.15.18a janiṣvā devavītaye sarvatātā svastaye |
6.15.18c ā devānvakṣyamṛtām̐ ṛtāvṛdho yajñaṁ deveṣu pispṛśaḥ ||

janiṣva | deva-vītaye | sarva-tātā | svastaye |
ā | devān | vakṣi | amṛtān | ṛta-vṛdhaḥ | yajñam | deveṣu | pispṛśaḥ ||6.15.18||

6.15.19a vayamu tvā gṛhapate janānāmagne akarma samidhā bṛhantam |
6.15.19c asthūri no gārhapatyāni santu tigmena nastejasā saṁ śiśādhi ||

vayam | ūm̐ iti | tvā | gṛha-pate | janānām | agne | akarma | sam-idhā | bṛhantam |
asthūri | naḥ | gārha-patyāni | santu | tigmena | naḥ | tejasā | sam | śiśādhi ||6.15.19||


6.16.1a tvamagne yajñānāṁ hotā viśveṣāṁ hitaḥ |
6.16.1c devebhirmānuṣe jane ||

tvam | agne | yajñānām | hotā | viśveṣām | hitaḥ |
devebhiḥ | mānuṣe | jane ||6.16.1||

6.16.2a sa no mandrābhiradhvare jihvābhiryajā mahaḥ |
6.16.2c ā devānvakṣi yakṣi ca ||

saḥ | naḥ | mandrābhiḥ | adhvare | jihvābhiḥ | yaja | mahaḥ |
ā | devān | vakṣi | yakṣi | ca ||6.16.2||

6.16.3a vetthā hi vedho adhvanaḥ pathaśca devāñjasā |
6.16.3c agne yajñeṣu sukrato ||

vettha | hi | vedhaḥ | adhvanaḥ | pathaḥ | ce | deva | añjasā |
agne | yajñeṣu | sukrato iti su-krato ||6.16.3||

6.16.4a tvāmīḻe adha dvitā bharato vājibhiḥ śunam |
6.16.4c īje yajñeṣu yajñiyam ||

tvām | īḻe | adha | dvitā | bharataḥ | vāji-bhiḥ | śunam |
īje | yajñeṣu | yajñiyam ||6.16.4||

6.16.5a tvamimā vāryā puru divodāsāya sunvate |
6.16.5c bharadvājāya dāśuṣe ||

tvam | imā | vāryā | puru | divaḥ-dāsāya | sunvate |
bharat-vājāya | dāśuṣe ||6.16.5||

6.16.6a tvaṁ dūto amartya ā vahā daivyaṁ janam |
6.16.6c śṛṇvanviprasya suṣṭutim ||

tvam | dūtaḥ | amartyaḥ | ā | vaha | daivyam | janam |
śṛṇvan | viprasya | su-stutim ||6.16.6||

6.16.7a tvāmagne svādhyo martāso devavītaye |
6.16.7c yajñeṣu devamīḻate ||

tvām | agne | su-ādhyaḥ | martāsaḥ | deva-vītaye |
yajñeṣu | devam | īḻate ||6.16.7||

6.16.8a tava pra yakṣi saṁdṛśamuta kratuṁ sudānavaḥ |
6.16.8c viśve juṣanta kāminaḥ ||

tava | pra | yakṣi | sam-dṛśam | uta | kratum | su-dānavaḥ |
viśve | juṣanta | kāminaḥ ||6.16.8||

6.16.9a tvaṁ hotā manurhito vahnirāsā viduṣṭaraḥ |
6.16.9c agne yakṣi divo viśaḥ ||

tvam | hotā | manuḥ-hitaḥ | vahniḥ | āsā | viduḥ-taraḥ |
agne | yakṣi | divaḥ | viśaḥ ||6.16.9||

6.16.10a agna ā yāhi vītaye gṛṇāno havyadātaye |
6.16.10c ni hotā satsi barhiṣi ||

agne | ā | yāhi | vītaye | gṛṇānaḥ | havya-dātaye |
ni | hotā | satsi | barhiṣi ||6.16.10||

6.16.11a taṁ tvā samidbhiraṅgiro ghṛtena vardhayāmasi |
6.16.11c bṛhacchocā yaviṣṭhya ||

tam | tvā | samit-bhiḥ | aṅgiraḥ | ghṛtena | vardhayāmasi |
bṛhat | śoca | yaviṣṭhya ||6.16.11||

6.16.12a sa naḥ pṛthu śravāyyamacchā deva vivāsasi |
6.16.12c bṛhadagne suvīryam ||

saḥ | naḥ | pṛthu | śravāyyam | accha | deva | vivāsasi |
bṛhat | agne | su-vīryam ||6.16.12||

6.16.13a tvāmagne puṣkarādadhyatharvā niramanthata |
6.16.13c mūrdhno viśvasya vāghataḥ ||

tvām | agne | puṣkarāt | adhi | atharvā | niḥ | amanthata |
mūrdhnaḥ | viśvasya | vāghataḥ ||6.16.13||

6.16.14a tamu tvā dadhyaṅṅṛṣiḥ putra īdhe atharvaṇaḥ |
6.16.14c vṛtrahaṇaṁ puraṁdaram ||

tam | ūm̐ iti | tvā | dadhyaṅ | ṛṣiḥ | putraḥ | īdhe | atharvaṇaḥ |
vṛtra-hanam | puram-daram ||6.16.14||

6.16.15a tamu tvā pāthyo vṛṣā samīdhe dasyuhantamam |
6.16.15c dhanaṁjayaṁ raṇeraṇe ||

tam | ūm̐ iti | tvā | pāthyaḥ | vṛṣā | sam | īdhe | dasyuhan-tamam |
dhanam-jayam | raṇe-raṇe ||6.16.15||

6.16.16a ehyū ṣu bravāṇi te'gna itthetarā giraḥ |
6.16.16c ebhirvardhāsa indubhiḥ ||

ā | ihi | ūm̐ iti | su | bravāṇi | te | agne | itthā | itarāḥ | giraḥ |
ebhiḥ | vardhāse | indu-bhiḥ ||6.16.16||

6.16.17a yatra kva ca te mano dakṣaṁ dadhasa uttaram |
6.16.17c tatrā sadaḥ kṛṇavase ||

yatra | kva | ca | te | manaḥ | dakṣam | dadhase | ut-taram |
tatra | sadaḥ | kṛṇavase ||6.16.17||

6.16.18a nahi te pūrtamakṣipadbhuvannemānāṁ vaso |
6.16.18c athā duvo vanavase ||

nahi | te | pūram | akṣi-pat | bhuvat | nemānām | vaso iti |
atha | duvaḥ | vanavase ||6.16.18||

6.16.19a āgniragāmi bhārato vṛtrahā purucetanaḥ |
6.16.19c divodāsasya satpatiḥ ||

ā | agniḥ | agāmi | bhārataḥ | vṛtra-hā | puru-cetanaḥ |
divaḥ-dāsasya | sat-patiḥ ||6.16.19||

6.16.20a sa hi viśvāti pārthivā rayiṁ dāśanmahitvanā |
6.16.20c vanvannavāto astṛtaḥ ||

saḥ | hi | viśvā | ati | pārthivā | rayim | dāśat | mahi-tvanā |
vanvan | avātaḥ | astṛtaḥ ||6.16.20||

6.16.21a sa pratnavannavīyasāgne dyumnena saṁyatā |
6.16.21c bṛhattatantha bhānunā ||

saḥ | pratna-vat | navīyasā | agne | dyumnena | sam-yatā |
bṛhat | tatantha | bhānunā ||6.16.21||

6.16.22a pra vaḥ sakhāyo agnaye stomaṁ yajñaṁ ca dhṛṣṇuyā |
6.16.22c arca gāya ca vedhase ||

pra | vaḥ | sakhāyaḥ | agnaye | stomam | yajñam | ca | dhṛṣṇu-yā |
arca | gāya | ca | vedhase ||6.16.22||

6.16.23a sa hi yo mānuṣā yugā sīdaddhotā kavikratuḥ |
6.16.23c dūtaśca havyavāhanaḥ ||

saḥ | hi | yaḥ | mānuṣā | yugā | sīdat | hotā | kavi-kratuḥ |
dūtaḥ | ca | havya-vāhanaḥ ||6.16.23||

6.16.24a tā rājānā śucivratādityānmārutaṁ gaṇam |
6.16.24c vaso yakṣīha rodasī ||

tā | rājānā | śuci-vratā | ādityān | mārutam | gaṇam |
vaso iti | yakṣi | iha | rodasī iti ||6.16.24||

6.16.25a vasvī te agne saṁdṛṣṭiriṣayate martyāya |
6.16.25c ūrjo napādamṛtasya ||

vasvī | te | agne | sam-dṛṣṭiḥ | iṣa-yate | martyāya |
ūrjaḥ | napāt | amṛtasya ||6.16.25||

6.16.26a kratvā dā astu śreṣṭho'dya tvā vanvantsurekṇāḥ |
6.16.26c marta ānāśa suvṛktim ||

kratvā | dāḥ | astu | śreṣṭhaḥ | adya | tvā | vanvan | su-rekṇāḥ |
martaḥ | ānāśa | su-vṛktim ||6.16.26||

6.16.27a te te agne tvotā iṣayanto viśvamāyuḥ |
6.16.27c taranto aryo arātīrvanvanto aryo arātīḥ ||

te | te | agne | tvā-ūtāḥ | iṣayantaḥ | viśvam | āyuḥ |
tarantaḥ | aryaḥ | arātīḥ | vanvantaḥ | aryaḥ | arātīḥ ||6.16.27||

6.16.28a agnistigmena śociṣā yāsadviśvaṁ nyatriṇam |
6.16.28c agnirno vanate rayim ||

agniḥ | tigmena | śociṣā | yāsat | viśvam | ni | atriṇam |
agniḥ | naḥ | vanate | rayim ||6.16.28||

6.16.29a suvīraṁ rayimā bhara jātavedo vicarṣaṇe |
6.16.29c jahi rakṣāṁsi sukrato ||

su-vīram | rayim | ā | bhara | jāta-vedaḥ | vi-carṣaṇe |
jahi | rakṣāṁsi | sukrato iti su-krato ||6.16.29||

6.16.30a tvaṁ naḥ pāhyaṁhaso jātavedo aghāyataḥ |
6.16.30c rakṣā ṇo brahmaṇaskave ||

tvam | naḥ | pāhi | aṁhasaḥ | jāta-vedaḥ | agha-yataḥ |
rakṣa | naḥ | brahmaṇaḥ | kave ||6.16.30||

6.16.31a yo no agne dureva ā marto vadhāya dāśati |
6.16.31c tasmānnaḥ pāhyaṁhasaḥ ||

yaḥ | naḥ | agne | duḥ-evaḥ | ā | martaḥ | vadhāya | dāśati |
tasmāt | naḥ | pāhi | aṁhasaḥ ||6.16.31||

6.16.32a tvaṁ taṁ deva jihvayā pari bādhasva duṣkṛtam |
6.16.32c marto yo no jighāṁsati ||

tvam | tam | deva | jihvayā | pari | bādhasva | duḥ-kṛtam |
martaḥ | yaḥ | naḥ | jighāṁsati ||6.16.32||

6.16.33a bharadvājāya saprathaḥ śarma yaccha sahantya |
6.16.33c agne vareṇyaṁ vasu ||

bharat-vājāya | sa-prathaḥ | śarma | yaccha | sahantya |
agne | vareṇyam | vasu ||6.16.33||

6.16.34a agnirvṛtrāṇi jaṅghanaddraviṇasyurvipanyayā |
6.16.34c samiddhaḥ śukra āhutaḥ ||

agniḥ | vṛtrāṇi | jaṅghanat | draviṇasyuḥ | vipanyayā |
sam-iddhaḥ | śukraḥ | ā-hutaḥ ||6.16.34||

6.16.35a garbhe mātuḥ pituṣpitā vididyutāno akṣare |
6.16.35c sīdannṛtasya yonimā ||

garbhe | mātuḥ | pituḥ | pitā | vi-didyutānaḥ | akṣare |
sīdan | ṛtasya | yonim | ā ||6.16.35||

6.16.36a brahma prajāvadā bhara jātavedo vicarṣaṇe |
6.16.36c agne yaddīdayaddivi ||

brahma | prajā-vat | ā | bhara | jāta-vedaḥ | vi-carṣaṇe |
agne | yat | dīdayat | divi ||6.16.36||

6.16.37a upa tvā raṇvasaṁdṛśaṁ prayasvantaḥ sahaskṛta |
6.16.37c agne sasṛjmahe giraḥ ||

upa | tvā | raṇva-saṁdṛśam | prayasvantaḥ | sahaḥ-kṛta |
agne | sasṛjmahe | giraḥ ||6.16.37||

6.16.38a upa cchāyāmiva ghṛṇeraganma śarma te vayam |
6.16.38c agne hiraṇyasaṁdṛśaḥ ||

upa | chāyām-iva | ghṛṇeḥ | aganma | śarma | te | vayam |
agne | hiraṇya-saṁdṛśaḥ ||6.16.38||

6.16.39a ya ugra iva śaryahā tigmaśṛṅgo na vaṁsagaḥ |
6.16.39c agne puro rurojitha ||

yaḥ | ugraḥ-iva | śarya-hā | tigma-śṛṅgaḥ | na | vaṁsagaḥ |
agne | puraḥ | rurojitha ||6.16.39||

6.16.40a ā yaṁ haste na khādinaṁ śiśuṁ jātaṁ na bibhrati |
6.16.40c viśāmagniṁ svadhvaram ||

ā | yam | haste | na | khādinam | śiśum | jātam | na | bibhrati |
viśām | agnim | su-adhvaram ||6.16.40||

6.16.41a pra devaṁ devavītaye bharatā vasuvittamam |
6.16.41c ā sve yonau ni ṣīdatu ||

pra | devam | deva-vītaye | bharata | vasuvit-tamam |
ā | sve | yonau | ni | sīdatu ||6.16.41||

6.16.42a ā jātaṁ jātavedasi priyaṁ śiśītātithim |
6.16.42c syona ā gṛhapatim ||

ā | jātam | jāta-vedasi | priyam | śiśīta | atithim |
syone | ā | gṛha-patim ||6.16.42||

6.16.43a agne yukṣvā hi ye tavāśvāso deva sādhavaḥ |
6.16.43c araṁ vahanti manyave ||

agne | yukṣva | hi | ye | tava | aśvāsaḥ | deva | sādhavaḥ |
aram | vahanti | manyave ||6.16.43||

6.16.44a acchā no yāhyā vahābhi prayāṁsi vītaye |
6.16.44c ā devāntsomapītaye ||

accha | naḥ | yāhi | ā | vaha | abhi | prayāṁsi | vītaye |
ā | devān | soma-pītaye ||6.16.44||

6.16.45a udagne bhārata dyumadajasreṇa davidyutat |
6.16.45c śocā vi bhāhyajara ||

ut | agne | bhārata | dyu-mat | ajasreṇa | davidyutat |
śoca | vi | bhāhi | ajara ||6.16.45||

6.16.46a vītī yo devaṁ marto duvasyedagnimīḻītādhvare haviṣmān |
6.16.46c hotāraṁ satyayajaṁ rodasyoruttānahasto namasā vivāset ||

vītī | yaḥ | devam | martaḥ | duvasyet | agnim | īḻīta | adhvare | haviṣmān |
hotāram | satya-yajam | rodasyoḥ | uttāna-hastaḥ | namasā | ā | vivāset ||6.16.46||

6.16.47a ā te agna ṛcā havirhṛdā taṣṭaṁ bharāmasi |
6.16.47c te te bhavantūkṣaṇa ṛṣabhāso vaśā uta ||

ā | te | agne | ṛcā | haviḥ | hṛdā | taṣṭam | bharāmasi |
te | te | bhavantu | ukṣaṇaḥ | ṛṣabhāsaḥ | vaśāḥ | uta ||6.16.47||

6.16.48a agniṁ devāso agriyamindhate vṛtrahantamam |
6.16.48c yenā vasūnyābhṛtā tṛḻhā rakṣāṁsi vājinā ||

agnim | devāsaḥ | agriyam | indhate | vṛtrahan-tamam |
yena | vasūni | ā-bhṛtā | tṛḻhā | rakṣāṁsi | vājinā ||6.16.48||


6.17.1a pibā somamabhi yamugra tarda ūrvaṁ gavyaṁ mahi gṛṇāna indra |
6.17.1c vi yo dhṛṣṇo vadhiṣo vajrahasta viśvā vṛtramamitriyā śavobhiḥ ||

piba | somam | abhi | yam | ugra | tardaḥ | ūrvam | gavyam | mahi | gṛṇānaḥ | indra |
vi | yaḥ | dhṛṣṇo iti | vadhiṣaḥ | vajra-hasta | viśvā | vṛtram | amitriyā | śavaḥ-bhiḥ ||6.17.1||

6.17.2a sa īṁ pāhi ya ṛjīṣī tarutro yaḥ śipravānvṛṣabho yo matīnām |
6.17.2c yo gotrabhidvajrabhṛdyo hariṣṭhāḥ sa indra citrām̐ abhi tṛndhi vājān ||

saḥ | īm | pāhi | yaḥ | ṛjīṣī | tarutraḥ | yaḥ | śipra-vān | vṛṣabhaḥ | yaḥ | matīnām |
yaḥ | gotra-bhit | vajra-bhṛt | yaḥ | hari-sthāḥ | saḥ | indra | citrān | abhi | tṛndhi | vājān ||6.17.2||

6.17.3a evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvota gīrbhiḥ |
6.17.3c āviḥ sūryaṁ kṛṇuhi pīpihīṣo jahi śatrūm̐rabhi gā indra tṛndhi ||

eva | pāhi | pratna-thā | mandatu | tvā | śrudhi | brahma | vavṛdhasva | uta | gīḥ-bhiḥ |
āviḥ | sūryam | kṛṇuhi | pīpihi | iṣaḥ | jahi | śatrūn | abhi | gāḥ | indra | tṛndhi ||6.17.3||

6.17.4a te tvā madā bṛhadindra svadhāva ime pītā ukṣayanta dyumantam |
6.17.4c mahāmanūnaṁ tavasaṁ vibhūtiṁ matsarāso jarhṛṣanta prasāham ||

te | tvā | madāḥ | bṛhat | indra | svadhā-vaḥ | ime | pītāḥ | ukṣayanta | dyu-mantam |
mahām | anūnam | tavasam | vi-bhūtim | matsarāsaḥ | jarhṛṣanta | pra-saham ||6.17.4||

6.17.5a yebhiḥ sūryamuṣasaṁ mandasāno'vāsayo'pa dṛḻhāni dardrat |
6.17.5c mahāmadriṁ pari gā indra santaṁ nutthā acyutaṁ sadasaspari svāt ||

yebhiḥ | sūryam | uṣasam | mandasānaḥ | avāsayaḥ | apa | dṛḻhāni | dardrat |
mahām | adrim | pari | gāḥ | indra | santam | nutthāḥ | acyutam | sadasaḥ | pari | svāt ||6.17.5||

6.17.6a tava kratvā tava taddaṁsanābhirāmāsu pakvaṁ śacyā ni dīdhaḥ |
6.17.6c aurṇordura usriyābhyo vi dṛḻhodūrvādgā asṛjo aṅgirasvān ||

tava | kratvā | tava | tat | daṁsanābhiḥ | āmāsu | pakvam | śacyā | ni | dīdhariti dīdhaḥ |
aurṇoḥ | duraḥ | usriyābhyaḥ | vi | dṛḻhā | ut | ūrvāt | gāḥ | asṛjaḥ | aṅgirasvān ||6.17.6||

6.17.7a paprātha kṣāṁ mahi daṁso vyurvīmupa dyāmṛṣvo bṛhadindra stabhāyaḥ |
6.17.7c adhārayo rodasī devaputre pratne mātarā yahvī ṛtasya ||

paprātha | kṣām | mahi | daṁsaḥ | vi | urvīm | upa | dyām | ṛṣvaḥ | bṛhat | indra | stabhāyaḥ |
adhārayaḥ | rodasī iti | devaputre iti deva-putre | pratne iti | mātarā | yahvī iti | ṛtasya ||6.17.7||

6.17.8a adha tvā viśve pura indra devā ekaṁ tavasaṁ dadhire bharāya |
6.17.8c adevo yadabhyauhiṣṭa devāntsvarṣātā vṛṇata indramatra ||

adha | tvā | viśve | puraḥ | indra | devāḥ | ekam | tavasam | dadhire | bharāya |
adevaḥ | yat | abhi | auhiṣṭa | devān | svaḥ-sātā | vṛṇate | indram | atra ||6.17.8||

6.17.9a adha dyauścitte apa sā nu vajrāddvitānamadbhiyasā svasya manyoḥ |
6.17.9c ahiṁ yadindro abhyohasānaṁ ni cidviśvāyuḥ śayathe jaghāna ||

adha | dyauḥ | cit | te | apa | sā | nu | vajrāt | dvitā | anamat | bhiyasā | svasya | manyoḥ |
ahim | yat | indraḥ | abhi | ohasānam | ni | cit | viśva-āyuḥ | śayathe | jaghāna ||6.17.9||

6.17.10a adha tvaṣṭā te maha ugra vajraṁ sahasrabhṛṣṭiṁ vavṛtacchatāśrim |
6.17.10c nikāmamaramaṇasaṁ yena navantamahiṁ saṁ piṇagṛjīṣin ||

adha | tvaṣṭā | te | mahaḥ | ugra | vajram | sahasra-bhṛṣṭim | vavṛtat | śata-aśrim |
ni-kāmam | ara-manasam | yena | navantam | ahim | sam | piṇak | ṛjīṣin ||6.17.10||

6.17.11a vardhānyaṁ viśve marutaḥ sajoṣāḥ pacacchataṁ mahiṣām̐ indra tubhyam |
6.17.11c pūṣā viṣṇustrīṇi sarāṁsi dhāvanvṛtrahaṇaṁ madiramaṁśumasmai ||

vardhān | yam | viśve | marutaḥ | sa-joṣāḥ | pacat | śatam | mahiṣān | indra | tubhyam |
pūṣā | viṣṇuḥ | trīṇi | sarāṁsi | dhāvan | vṛtra-hanam | madiram | aṁśum | asmai ||6.17.11||

6.17.12a ā kṣodo mahi vṛtaṁ nadīnāṁ pariṣṭhitamasṛja ūrmimapām |
6.17.12c tāsāmanu pravata indra panthāṁ prārdayo nīcīrapasaḥ samudram ||

ā | kṣodaḥ | mahi | vṛtam | nadīnām | pari-sthitam | asṛjaḥ | ūrmim | apām |
tāsām | anu | pra-vataḥ | indra | panthām | pra | ārdayaḥ | nīcīḥ | apasaḥ | samudram ||6.17.12||

6.17.13a evā tā viśvā cakṛvāṁsamindraṁ mahāmugramajuryaṁ sahodām |
6.17.13c suvīraṁ tvā svāyudhaṁ suvajramā brahma navyamavase vavṛtyāt ||

eva | tā | viśvā | cakṛ-vāṁsam | indram | mahām | ugram | ajuryam | sahaḥ-dām |
su-vīram | tvā | su-āyudham | su-vajram | ā | brahma | navyam | avase | vavṛtyāt ||6.17.13||

6.17.14a sa no vājāya śravasa iṣe ca rāye dhehi dyumata indra viprān |
6.17.14c bharadvāje nṛvata indra sūrīndivi ca smaidhi pārye na indra ||

saḥ | naḥ | vājāya | śravase | iṣe | ca | rāye | dhehi | dyu-mataḥ | indra | viprān |
bharat-vāje | nṛ-vataḥ | indra | sūrīn | divi | ca | sma | edhi | pārye | naḥ | indra ||6.17.14||

6.17.15a ayā vājaṁ devahitaṁ sanema madema śatahimāḥ suvīrāḥ ||

ayā | vājam | deva-hitam | sanema | madema | śata-himāḥ | su-vīrāḥ ||6.17.15||


6.18.1a tamu ṣṭuhi yo abhibhūtyojā vanvannavātaḥ puruhūta indraḥ |
6.18.1c aṣāḻhamugraṁ sahamānamābhirgīrbhirvardha vṛṣabhaṁ carṣaṇīnām ||

tam | ūm̐ iti | stuhi | yaḥ | abhibhūti-ojāḥ | vanvan | avātaḥ | puru-hūtaḥ | indraḥ |
aṣāḻham | ugram | sahamānam | ābhiḥ | gīḥ-bhiḥ | vardha | vṛṣabham | carṣaṇīnām ||6.18.1||

6.18.2a sa yudhmaḥ satvā khajakṛtsamadvā tuvimrakṣo nadanumām̐ ṛjīṣī |
6.18.2c bṛhadreṇuścyavano mānuṣīṇāmekaḥ kṛṣṭīnāmabhavatsahāvā ||

saḥ | yudhmaḥ | satvā | khaja-kṛt | samat-vā | tuvi-mrakṣaḥ | nadanu-mān | ṛjīṣī |
bṛhat-reṇuḥ | cyavanaḥ | mānuṣīṇām | ekaḥ | kṛṣṭīnām | abhavat | saha-vā ||6.18.2||

6.18.3a tvaṁ ha nu tyadadamāyo dasyūm̐rekaḥ kṛṣṭīravanorāryāya |
6.18.3c asti svinnu vīryaṁ tatta indra na svidasti tadṛtuthā vi vocaḥ ||

tvam | ha | nu | tyat | adamayaḥ | dasyūn | ekaḥ | kṛṣṭīḥ | avanoḥ | āryāya |
asti | svit | nu | vīryam | tat | te | indra | na | svit | asti | tat | ṛtu-thā | vi | vocaḥ ||6.18.3||

6.18.4a sadiddhi te tuvijātasya manye sahaḥ sahiṣṭha turatasturasya |
6.18.4c ugramugrasya tavasastavīyo'radhrasya radhraturo babhūva ||

sat | it | hi | te | tuvi-jātasya | manye | sahaḥ | sahiṣṭha | turataḥ | turasya |
ugram | ugrasya | tavasaḥ | tavīyaḥ | aradhrasya | radhra-turaḥ | babhūva ||6.18.4||

6.18.5a tannaḥ pratnaṁ sakhyamastu yuṣme itthā vadadbhirvalamaṅgirobhiḥ |
6.18.5c hannacyutacyuddasmeṣayantamṛṇoḥ puro vi duro asya viśvāḥ ||

tat | naḥ | pratnam | sakhyam | astu | yuṣme iti | itthā | vadat-bhiḥ | valam | aṅgiraḥ-bhiḥ |
han | acyuta-cyut | dasma | iṣayantam | ṛṇoḥ | puraḥ | vi | duraḥ | asya | viśvāḥ ||6.18.5||

6.18.6a sa hi dhībhirhavyo astyugra īśānakṛnmahati vṛtratūrye |
6.18.6c sa tokasātā tanaye sa vajrī vitantasāyyo abhavatsamatsu ||

saḥ | hi | dhībhiḥ | havyaḥ | asti | ugraḥ | īśāna-kṛt | mahati | vṛtra-tūrye |
saḥ | toka-sātā | tanaye | saḥ | vajrī | vitantasāyyaḥ | abhavat | samat-su ||6.18.6||

6.18.7a sa majmanā janima mānuṣāṇāmamartyena nāmnāti pra sarsre |
6.18.7c sa dyumnena sa śavasota rāyā sa vīryeṇa nṛtamaḥ samokāḥ ||

saḥ | majmanā | janima | mānuṣāṇām | amartyena | nāmnā | ati | pra | sarsre |
saḥ | dyumnena | saḥ | śavasā | uta | rāyā | saḥ | vīryeṇa | nṛ-tamaḥ | sam-okāḥ ||6.18.7||

6.18.8a sa yo na muhe na mithū jano bhūtsumantunāmā cumuriṁ dhuniṁ ca |
6.18.8c vṛṇakpipruṁ śambaraṁ śuṣṇamindraḥ purāṁ cyautnāya śayathāya nū cit ||

saḥ | yaḥ | na | muhe | na | mithu | janaḥ | bhūt | sumantu-nāmā | cumurim | dhunim | ca |
vṛṇak | piprum | śambaram | śuṣṇam | indraḥ | purām | cyautnāya | śayathāya | nu | cit ||6.18.8||

6.18.9a udāvatā tvakṣasā panyasā ca vṛtrahatyāya rathamindra tiṣṭha |
6.18.9c dhiṣva vajraṁ hasta ā dakṣiṇatrābhi pra manda purudatra māyāḥ ||

ut-avatā | tvakṣasā | panyasā | ca | vṛtra-hatyāya | ratham | indra | tiṣṭha |
dhiṣva | vajram | haste | ā | dakṣiṇa-trā | abhi | pra | manda | puru-datra | māyāḥ ||6.18.9||

6.18.10a agnirna śuṣkaṁ vanamindra hetī rakṣo ni dhakṣyaśanirna bhīmā |
6.18.10c gambhīraya ṛṣvayā yo rurojādhvānayadduritā dambhayacca ||

agniḥ | na | śuṣkam | vanam | indra | hetī | rakṣaḥ | ni | dhakṣi | aśaniḥ | na | bhīmā |
gambhīrayā | ṛṣvayā | yaḥ | ruroja | adhvanayat | duḥ-itā | dambhayat | ca ||6.18.10||

6.18.11a ā sahasraṁ pathibhirindra rāyā tuvidyumna tuvivājebhirarvāk |
6.18.11c yāhi sūno sahaso yasya nū cidadeva īśe puruhūta yotoḥ ||

ā | sahasram | pathi-bhiḥ | indra | rāyā | tuvi-dyumna | tuvi-vājebhiḥ | arvāk |
yāhi | sūno iti | sahasaḥ | yasya | nu | cit | adevaḥ | īśe | puru-hūta | yotoḥ ||6.18.11||

6.18.12a pra tuvidyumnasya sthavirasya ghṛṣverdivo rarapśe mahimā pṛthivyāḥ |
6.18.12c nāsya śatrurna pratimānamasti na pratiṣṭhiḥ purumāyasya sahyoḥ ||

pra | tuvi-dyumnasya | sthavirasya | ghṛṣveḥ | divaḥ | rarapśe | mahimā | pṛthivyāḥ |
na | asya | śatruḥ | na | prati-mānam | asti | na | prati-sthiḥ | puru-māyasya | sahyoḥ ||6.18.12||

6.18.13a pra tatte adyā karaṇaṁ kṛtaṁ bhūtkutsaṁ yadāyumatithigvamasmai |
6.18.13c purū sahasrā ni śiśā abhi kṣāmuttūrvayāṇaṁ dhṛṣatā ninetha ||

pra | tat | te | adya | karaṇam | kṛtam | bhūt | kutsam | yat | āyum | atithi-gvam | asmai |
puru | sahasrā | ni | śiśāḥ | abhi | kṣām | ut | tūrvayāṇam | dhṛṣatā | ninetha ||6.18.13||

6.18.14a anu tvāhighne adha deva devā madanviśve kavitamaṁ kavīnām |
6.18.14c karo yatra varivo bādhitāya dive janāya tanve gṛṇānaḥ ||

anu | tvā | ahi-ghne | adha | deva | devāḥ | madan | viśve | kavi-tamam | kavīnām |
karaḥ | yatra | varivaḥ | bādhitāya | dive | janāya | tanve | gṛṇānaḥ ||6.18.14||

6.18.15a anu dyāvāpṛthivī tatta ojo'martyā jihata indra devāḥ |
6.18.15c kṛṣvā kṛtno akṛtaṁ yatte astyukthaṁ navīyo janayasva yajñaiḥ ||

anu | dyāvāpṛthivī iti | tat | te | ojaḥ | amartyāḥ | jihate | indra | devāḥ |
kṛṣva | kṛtno iti | akṛtam | yat | te | asti | uktham | navīyaḥ | janayasva | yajñaiḥ ||6.18.15||


6.19.1a mahām̐ indro nṛvadā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ |
6.19.1c asmadryagvāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhirbhūt ||

mahān | indraḥ | nṛ-vat | ā | carṣaṇi-prāḥ | uta | dvi-barhāḥ | aminaḥ | sahaḥ-bhiḥ |
asmadryak | vavṛdhe | vīryāya | uruḥ | pṛthuḥ | su-kṛtaḥ | kartṛ-bhiḥ | bhūt ||6.19.1||

6.19.2a indrameva dhiṣaṇā sātaye dhādbṛhantamṛṣvamajaraṁ yuvānam |
6.19.2c aṣāḻhena śavasā śūśuvāṁsaṁ sadyaścidyo vāvṛdhe asāmi ||

indram | eva | dhiṣaṇā | sātaye | dhāt | bṛhantam | ṛṣvam | ajaram | yuvānam |
aṣāḻhena | śavasā | śūśu-vāṁsam | sadyaḥ | cit | yaḥ | vavṛdhe | asāmi ||6.19.2||

6.19.3a pṛthū karasnā bahulā gabhastī asmadryaksaṁ mimīhi śravāṁsi |
6.19.3c yūtheva paśvaḥ paśupā damūnā asmām̐ indrābhyā vavṛtsvājau ||

pṛthū iti | karasnā | bahulā | gabhastī iti | asmadryak | sam | mimīhi | śravāṁsi |
yūthā-iva | paśvaḥ | paśu-pāḥ | damūnāḥ | asmān | indra | abhi | ā | vavṛtsva | ājau ||6.19.3||

6.19.4a taṁ va indraṁ catinamasya śākairiha nūnaṁ vājayanto huvema |
6.19.4c yathā citpūrve jaritāra āsuranedyā anavadyā ariṣṭāḥ ||

tam | vaḥ | indram | catinam | asya | śākaiḥ | iha | nūnam | vāja-yantaḥ | huvema |
yathā | cit | pūrve | jaritāraḥ | āsuḥ | anedyāḥ | anavadyāḥ | ariṣṭāḥ ||6.19.4||

6.19.5a dhṛtavrato dhanadāḥ somavṛddhaḥ sa hi vāmasya vasunaḥ purukṣuḥ |
6.19.5c saṁ jagmire pathyā rāyo asmintsamudre na sindhavo yādamānāḥ ||

dhṛta-vrataḥ | dhana-dāḥ | soma-vṛddhaḥ | saḥ | hi | vāmasya | vasunaḥ | puru-kṣuḥ |
sam | jagmire | pathyāḥ | rāyaḥ | asmin | samudre | na | sindhavaḥ | yādamānāḥ ||6.19.5||

6.19.6a śaviṣṭhaṁ na ā bhara śūra śava ojiṣṭhamojo abhibhūta ugram |
6.19.6c viśvā dyumnā vṛṣṇyā mānuṣāṇāmasmabhyaṁ dā harivo mādayadhyai ||

śaviṣṭham | naḥ | ā | bhara | śūra | śavaḥ | ojiṣṭham | ojaḥ | abhi-bhūte | ugram |
viśvā | dyumnā | vṛṣṇyā | mānuṣāṇām | asmabhyam | dāḥ | hari-vaḥ | mādayadhyai ||6.19.6||

6.19.7a yaste madaḥ pṛtanāṣāḻamṛdhra indra taṁ na ā bhara śūśuvāṁsam |
6.19.7c yena tokasya tanayasya sātau maṁsīmahi jigīvāṁsastvotāḥ ||

yaḥ | te | madaḥ | pṛtanāṣāṭ | amṛdhraḥ | indra | tam | naḥ | ā | bhara | śūśu-vāṁsam |
yena | tokasya | tanayasya | sātau | maṁsīmahi | jigīvāṁsaḥ | tvā-ūtāḥ ||6.19.7||

6.19.8a ā no bhara vṛṣaṇaṁ śuṣmamindra dhanaspṛtaṁ śūśuvāṁsaṁ sudakṣam |
6.19.8c yena vaṁsāma pṛtanāsu śatrūntavotibhiruta jāmīm̐rajāmīn ||

ā | naḥ | bhara | vṛṣaṇam | śuṣmam | indra | dhana-spṛtam | śūśu-vāṁsam | su-dakṣam |
yena | vaṁsāma | pṛtanāsu | śatrūn | tava | ūti-bhiḥ | uta | jāmīn | ajāmīn ||6.19.8||

6.19.9a ā te śuṣmo vṛṣabha etu paścādottarādadharādā purastāt |
6.19.9c ā viśvato abhi sametvarvāṅindra dyumnaṁ svarvaddhehyasme ||

ā | te | śuṣmaḥ | vṛṣabhaḥ | etu | paścāt | ā | uttarāt | adharāt | ā | purastāt |
ā | viśvataḥ | abhi | sam | etu | arvāṅ | indra | dyumnam | svaḥ-vat | dhehi | asme iti ||6.19.9||

6.19.10a nṛvatta indra nṛtamābhirūtī vaṁsīmahi vāmaṁ śromatebhiḥ |
6.19.10c īkṣe hi vasva ubhayasya rājandhā ratnaṁ mahi sthūraṁ bṛhantam ||

nṛ-vat | te | indra | nṛ-tamābhiḥ | ūtī | vaṁsīmahi | vāmam | śromatebhiḥ |
īkṣe | hi | vasvaḥ | ubhayasya | rājan | dhāḥ | ratnam | mahi | sthūram | bṛhantam ||6.19.10||

6.19.11a marutvantaṁ vṛṣabhaṁ vāvṛdhānamakavāriṁ divyaṁ śāsamindram |
6.19.11c viśvāsāhamavase nūtanāyograṁ sahodāmiha taṁ huvema ||

marutvantam | vṛṣabham | vavṛdhānam | akava-arim | divyam | śāsam | indram |
viśva-saham | avase | nūtanāya | ugram | sahaḥ-dām | iha | tam | huvema ||6.19.11||

6.19.12a janaṁ vajrinmahi cinmanyamānamebhyo nṛbhyo randhayā yeṣvasmi |
6.19.12c adhā hi tvā pṛthivyāṁ śūrasātau havāmahe tanaye goṣvapsu ||

janam | vajrin | mahi | cit | manyamānam | ebhyaḥ | nṛ-bhyaḥ | randhaya | yeṣu | asmi |
adha | hi | tvā | pṛthivyām | śūra-sātau | havāmahe | tanaye | goṣu | ap-su ||6.19.12||

6.19.13a vayaṁ ta ebhiḥ puruhūta sakhyaiḥ śatroḥśatroruttara itsyāma |
6.19.13c ghnanto vṛtrāṇyubhayāni śūra rāyā madema bṛhatā tvotāḥ ||

vayam | te | ebhiḥ | puru-hūta | sakhyaiḥ | śatroḥ-śatroḥ | ut-tare | it | syāma |
ghnantaḥ | vṛtrāṇi | ubhayāni | śūra | rāyā | madema | bṛhatā | tvā-ūtāḥ ||6.19.13||


6.20.1a dyaurna ya indrābhi bhūmāryastasthau rayiḥ śavasā pṛtsu janān |
6.20.1c taṁ naḥ sahasrabharamurvarāsāṁ daddhi sūno sahaso vṛtraturam ||

dyauḥ | na | yaḥ | indra | abhi | bhūma | aryaḥ | tasthau | rayiḥ | śavasā | pṛt-su | janān |
tam | naḥ | sahasra-bharam | urvarā-sām | daddhi | sūno iti | sahasaḥ | vṛtra-turam ||6.20.1||

6.20.2a divo na tubhyamanvindra satrāsuryaṁ devebhirdhāyi viśvam |
6.20.2c ahiṁ yadvṛtramapo vavrivāṁsaṁ hannṛjīṣinviṣṇunā sacānaḥ ||

divaḥ | na | tubhyam | anu | indra | satrā | asuryam | devebhiḥ | dhāyi | viśvam |
ahim | yat | vṛtram | apaḥ | vavri-vāṁsam | han | ṛjīṣin | viṣṇunā | sacānaḥ ||6.20.2||

6.20.3a tūrvannojīyāntavasastavīyānkṛtabrahmendro vṛddhamahāḥ |
6.20.3c rājābhavanmadhunaḥ somyasya viśvāsāṁ yatpurāṁ dartnumāvat ||

tūrvan | ojīyān | tavasaḥ | tavīyān | kṛta-brahmā | indraḥ | vṛddha-mahāḥ |
rājā | abhavat | madhunaḥ | somyasya | viśvāsām | yat | purām | dartnum | āvat ||6.20.3||

6.20.4a śatairapadranpaṇaya indrātra daśoṇaye kavaye'rkasātau |
6.20.4c vadhaiḥ śuṣṇasyāśuṣasya māyāḥ pitvo nārirecītkiṁ cana pra ||

śataiḥ | apadran | paṇayaḥ | indra | atra | daśa-oṇaye | kavaye | arka-sātau |
vadhaiḥ | śuṣṇasya | aśuṣasya | māyāḥ | pitvaḥ | na | arirecīt | kim | cana | pra ||6.20.4||

6.20.5a maho druho apa viśvāyu dhāyi vajrasya yatpatane pādi śuṣṇaḥ |
6.20.5c uru ṣa sarathaṁ sārathaye karindraḥ kutsāya sūryasya sātau ||

mahaḥ | druhaḥ | apa | viśva-āyu | dhāyi | vajrasya | yat | patane | pādi | śuṣṇaḥ |
uru | saḥ | sa-ratham | sārathaye | kaḥ | indraḥ | kutsāya | sūryasya | sātau ||6.20.5||

6.20.6a pra śyeno na madiramaṁśumasmai śiro dāsasya namucermathāyan |
6.20.6c prāvannamīṁ sāpyaṁ sasantaṁ pṛṇagrāyā samiṣā saṁ svasti ||

pra | śyenaḥ | na | madiram | aṁśum | asmai | śiraḥ | dāsasya | namuceḥ | mathāyan |
pra | āvat | namīm | sāpyam | sasantam | pṛṇak | rāyā | sam | iṣā | sam | svasti ||6.20.6||

6.20.7a vi piprorahimāyasya dṛḻhāḥ puro vajriñchavasā na dardaḥ |
6.20.7c sudāmantadrekṇo apramṛṣyamṛjiśvane dātraṁ dāśuṣe dāḥ ||

vi | piproḥ | ahi-māyasya | dṛḻhāḥ | puraḥ | vajrin | śavasā | na | dardariti dardaḥ |
su-dāman | tat | rekṇaḥ | apra-mṛṣyam | ṛjiśvane | dātram | dāśuṣe | dāḥ ||6.20.7||

6.20.8a sa vetasuṁ daśamāyaṁ daśoṇiṁ tūtujimindraḥ svabhiṣṭisumnaḥ |
6.20.8c ā tugraṁ śaśvadibhaṁ dyotanāya māturna sīmupa sṛjā iyadhyai ||

saḥ | vetasum | daśa-māyam | daśa-oṇim | tūtujim | indraḥ | svabhiṣṭi-sumnaḥ |
ā | tugram | śaśvat | ibham | dyotanāya | mātuḥ | na | sīm | upa | sṛja | iyadhyai ||6.20.8||

6.20.9a sa īṁ spṛdho vanate apratīto bibhradvajraṁ vṛtrahaṇaṁ gabhastau |
6.20.9c tiṣṭhaddharī adhyasteva garte vacoyujā vahata indramṛṣvam ||

saḥ | īm | spṛdhaḥ | vanate | aprati-itaḥ | bibhrat | vajram | vṛtra-hanam | gabhastau |
tiṣṭhat | harī iti | adhi | astā-iva | garte | vacaḥ-yujā | vahataḥ | indram | ṛṣvam ||6.20.9||

6.20.10a sanema te'vasā navya indra pra pūravaḥ stavanta enā yajñaiḥ |
6.20.10c sapta yatpuraḥ śarma śāradīrdarddhandāsīḥ purukutsāya śikṣan ||

sanema | te | avasā | navyaḥ | indra | pra | pūravaḥ | stavante | enā | yajñaiḥ |
sapta | yat | puraḥ | śarma | śāradīḥ | dart | han | dāsīḥ | puru-kutsāya | śikṣan ||6.20.10||

6.20.11a tvaṁ vṛdha indra pūrvyo bhūrvarivasyannuśane kāvyāya |
6.20.11c parā navavāstvamanudeyaṁ mahe pitre dadātha svaṁ napātam ||

tvam | vṛdhaḥ | indra | pūrvyaḥ | bhūḥ | varivasyan | uśane | kāvyāya |
parā | nava-vāstvam | anu-deyam | mahe | pitre | dadātha | svam | napātam ||6.20.11||

6.20.12a tvaṁ dhunirindra dhunimatīrṛṇorapaḥ sīrā na sravantīḥ |
6.20.12c pra yatsamudramati śūra parṣi pārayā turvaśaṁ yaduṁ svasti ||

tvam | dhuniḥ | indra | dhuni-matīḥ | ṛṇoḥ | apaḥ | sīrāḥ | na | sravantīḥ |
pra | yat | samudram | ati | śūra | parṣi | pāraya | turvaśam | yadum | svasti ||6.20.12||

6.20.13a tava ha tyadindra viśvamājau sasto dhunīcumurī yā ha siṣvap |
6.20.13c dīdayadittubhyaṁ somebhiḥ sunvandabhītiridhmabhṛtiḥ pakthyarkaiḥ ||

tava | ha | tyat | indra | viśvam | ājau | sastaḥ | dhunīcumurī iti | yā | ha | sisvap |
dīdayat | it | tubhyam | somebhiḥ | sunvan | dabhītiḥ | idhma-bhṛtiḥ | pakthī | arkaiḥ ||6.20.13||


6.21.1a imā u tvā purutamasya kārorhavyaṁ vīra havyā havante |
6.21.1c dhiyo ratheṣṭhāmajaraṁ navīyo rayirvibhūtirīyate vacasyā ||

imāḥ | ūm̐ iti | tvā | puru-tamasya | kāroḥ | havyam | vīra | havyāḥ | havante |
dhiyaḥ | rathe-sthām | ajaram | navīyaḥ | rayiḥ | vi-bhūtiḥ | īyate | vacasyā ||6.21.1||

6.21.2a tamu stuṣa indraṁ yo vidāno girvāhasaṁ gīrbhiryajñavṛddham |
6.21.2c yasya divamati mahnā pṛthivyāḥ purumāyasya ririce mahitvam ||

tam | ūm̐ iti | stuṣe | indram | yaḥ | vidānaḥ | girvāhasam | gīḥ-bhiḥ | yajña-vṛddham |
yasya | divam | ati | mahnā | pṛthivyāḥ | puru-māyasya | ririce | mahi-tvam ||6.21.2||

6.21.3a sa ittamo'vayunaṁ tatanvatsūryeṇa vayunavaccakāra |
6.21.3c kadā te martā amṛtasya dhāmeyakṣanto na minanti svadhāvaḥ ||

saḥ | it | tamaḥ | avayunam | tatanvat | sūryeṇa | vayuna-vat | cakāra |
kadā | te | martāḥ | amṛtasya | dhāma | iyakṣantaḥ | na | minanti | svadhā-vaḥ ||6.21.3||

6.21.4a yastā cakāra sa kuha svidindraḥ kamā janaṁ carati kāsu vikṣu |
6.21.4c kaste yajño manase śaṁ varāya ko arka indra katamaḥ sa hotā ||

yaḥ | tā | cakāra | saḥ | kuha | svit | indraḥ | kam | ā | janam | carati | kāsu | vikṣu |
kaḥ | te | yajñaḥ | manase | śam | varāya | kaḥ | arkaḥ | indra | katamaḥ | saḥ | hotā ||6.21.4||

6.21.5a idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛtsakhāyaḥ |
6.21.5c ye madhyamāsa uta nūtanāsa utāvamasya puruhūta bodhi ||

idā | hi | te | veviṣataḥ | purā-jāḥ | pratnāsaḥ | āsuḥ | puru-kṛt | sakhāyaḥ |
ye | madyamāsaḥ | uta | nūtanāsaḥ | uta | avamasya | puru-hūta | bodhi ||6.21.5||

6.21.6a taṁ pṛcchanto'varāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ |
6.21.6c arcāmasi vīra brahmavāho yādeva vidma tāttvā mahāntam ||

tam | pṛcchantaḥ | avarāsaḥ | parāṇi | pratnā | te | indra | śrutyā | anu | yemuḥ |
arcāmasi | vīra | brahma-vāhaḥ | yāt | eva | vidma | tāt | tvā | mahāntam ||6.21.6||

6.21.7a abhi tvā pājo rakṣaso vi tasthe mahi jajñānamabhi tatsu tiṣṭha |
6.21.7c tava pratnena yujyena sakhyā vajreṇa dhṛṣṇo apa tā nudasva ||

abhi | tvā | pājaḥ | rakṣasaḥ | vi | tasthe | mahi | jajñānam | abhi | tat | su | tiṣṭha |
tava | pratnena | yujyena | sakhyā | vajreṇa | dhṛṣṇo iti | apa | tā | nudasva ||6.21.7||

6.21.8a sa tu śrudhīndra nūtanasya brahmaṇyato vīra kārudhāyaḥ |
6.21.8c tvaṁ hyāpiḥ pradivi pitṝṇāṁ śaśvadbabhūtha suhava eṣṭau ||

saḥ | tu | śrudhi | indra | nūtanasya | brahmaṇyataḥ | vīra | kāru-dhāyaḥ |
tvam | hi | āpiḥ | pra-divi | pitṝṇām | śaśvat | babhūtha | su-havaḥ | ā-iṣṭau ||6.21.8||

6.21.9a protaye varuṇaṁ mitramindraṁ marutaḥ kṛṣvāvase no adya |
6.21.9c pra pūṣaṇaṁ viṣṇumagniṁ puraṁdhiṁ savitāramoṣadhīḥ parvatām̐śca ||

pra | ūtaye | varuṇam | mitram | indram | marutaḥ | kṛṣva | avase | naḥ | adya |
pra | pūṣaṇam | viṣṇum | agnim | puram-dhim | savitāram | oṣadhīḥ | parvatān | ca ||6.21.9||

6.21.10a ima u tvā puruśāka prayajyo jaritāro abhyarcantyarkaiḥ |
6.21.10c śrudhī havamā huvato huvāno na tvāvām̐ anyo amṛta tvadasti ||

ime | ūm̐ iti | tvā | puru-śāka | prayajyo iti pra-yajyo | jaritāraḥ | abhi | arcanti | arkaiḥ |
śrudhi | havam | ā | huvataḥ | huvānaḥ | na | tvā-vān | anyaḥ | amṛta | tvat | asti ||6.21.10||

6.21.11a nū ma ā vācamupa yāhi vidvānviśvebhiḥ sūno sahaso yajatraiḥ |
6.21.11c ye agnijihvā ṛtasāpa āsurye manuṁ cakruruparaṁ dasāya ||

nu | me | ā | vācam | upa | yāhi | vidvān | viśvebhiḥ | sūno iti | sahasaḥ | yajatraiḥ |
ye | agni-jihvāḥ | ṛta-sāpaḥ | āsuḥ | ye | manum | cakruḥ | uparam | dasāya ||6.21.11||

6.21.12a sa no bodhi puraetā sugeṣūta durgeṣu pathikṛdvidānaḥ |
6.21.12c ye aśramāsa uravo vahiṣṭhāstebhirna indrābhi vakṣi vājam ||

saḥ | naḥ | bodhi | puraḥ-etā | su-geṣu | uta | duḥ-geṣu | pathi-kṛt | vidānaḥ |
ye | aśramāsaḥ | uravaḥ | vahiṣṭhāḥ | tebhiḥ | naḥ | indra | abhi | vakṣi | vājam ||6.21.12||


6.22.1a ya eka iddhavyaścarṣaṇīnāmindraṁ taṁ gīrbhirabhyarca ābhiḥ |
6.22.1c yaḥ patyate vṛṣabho vṛṣṇyāvāntsatyaḥ satvā purumāyaḥ sahasvān ||

yaḥ | ekaḥ | it | havyaḥ | carṣaṇīnām | indram | tam | gīḥ-bhiḥ | abhi | arce | ābhiḥ |
yaḥ | patyate | vṛṣabhaḥ | vṛṣṇya-vān | satyaḥ | satvā | puru-māyaḥ | sahasvān ||6.22.1||

6.22.2a tamu naḥ pūrve pitaro navagvāḥ sapta viprāso abhi vājayantaḥ |
6.22.2c nakṣaddābhaṁ taturiṁ parvateṣṭhāmadroghavācaṁ matibhiḥ śaviṣṭham ||

tam | ūm̐ iti | naḥ | pūrve | pitaraḥ | nava-gvāḥ | sapta | viprāsaḥ | abhi | vājayantaḥ |
nakṣat-dābham | taturim | parvate-sthām | adrogha-vācam | mati-bhiḥ | śaviṣṭham ||6.22.2||

6.22.3a tamīmaha indramasya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ |
6.22.3c yo askṛdhoyurajaraḥ svarvāntamā bhara harivo mādayadhyai ||

tam | īmahe | indram | asya | rāyaḥ | puru-vīrasya | nṛ-vataḥ | puru-kṣoḥ |
yaḥ | askṛdhoyuḥ | ajaraḥ | svaḥ-vān | tam | ā | bhara | hari-vaḥ | mādayadhyai ||6.22.3||

6.22.4a tanno vi voco yadi te purā cijjaritāra ānaśuḥ sumnamindra |
6.22.4c kaste bhāgaḥ kiṁ vayo dudhra khidvaḥ puruhūta purūvaso'suraghnaḥ ||

tat | naḥ | vi | vocaḥ | yadi | te | purā | cit | jaritāraḥ | ānaśuḥ | sumnam | indra |
kaḥ | te | bhāgaḥ | kim | vayaḥ | dudhra | khidvaḥ | puru-hūta | puruvaso iti puru-vaso | asura-ghnaḥ ||6.22.4||

6.22.5a taṁ pṛcchantī vajrahastaṁ ratheṣṭhāmindraṁ vepī vakvarī yasya nū gīḥ |
6.22.5c tuvigrābhaṁ tuvikūrmiṁ rabhodāṁ gātumiṣe nakṣate tumramaccha ||

tam | pṛcchantī | vajra-hastam | rathe-sthām | indram | vepī | vakvarī | yasya | nu | gīḥ |
tuvi-grābham | tuvi-kūrmim | rabhaḥ-dām | gātum | iṣe | nakṣate | tumram | accha ||6.22.5||

6.22.6a ayā ha tyaṁ māyayā vāvṛdhānaṁ manojuvā svatavaḥ parvatena |
6.22.6c acyutā cidvīḻitā svojo rujo vi dṛḻhā dhṛṣatā virapśin ||

ayā | ha | tyam | māyayā | vavṛdhānam | manaḥ-juvā | sva-tavaḥ | parvatena |
acyutā | cit | vīḻitā | su-ojaḥ | rujaḥ | vi | dṛḻhā | dhṛṣatā | vi-rapśin ||6.22.6||

6.22.7a taṁ vo dhiyā navyasyā śaviṣṭhaṁ pratnaṁ pratnavatparitaṁsayadhyai |
6.22.7c sa no vakṣadanimānaḥ suvahmendro viśvānyati durgahāṇi ||

tam | vaḥ | dhiyā | navyasyā | śaviṣṭham | pratnam | pratna-vat | pari-taṁsayadhyai |
saḥ | naḥ | vakṣat | ani-mānaḥ | su-vahmā | indraḥ | viśvāni | ati | duḥ-gahāni ||6.22.7||

6.22.8a ā janāya druhvaṇe pārthivāni divyāni dīpayo'ntarikṣā |
6.22.8c tapā vṛṣanviśvataḥ śociṣā tānbrahmadviṣe śocaya kṣāmapaśca ||

ā | janāya | druhvaṇe | pārthivāni | divyāni | dīpayaḥ | antarikṣā |
tapa | vṛṣan | viśvataḥ | śociṣā | tān | brahma-dviṣe | śocaya | kṣām | apaḥ | ca ||6.22.8||

6.22.9a bhuvo janasya divyasya rājā pārthivasya jagatastveṣasaṁdṛk |
6.22.9c dhiṣva vajraṁ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ ||

bhuvaḥ | janasya | divyasya | rājā | pārthivasya | jagataḥ | tveṣa-saṁdṛk |
dhiṣva | vajram | dakṣiṇe | indra | haste | viśvāḥ | ajurya | dayase | vi | māyāḥ ||6.22.9||

6.22.10a ā saṁyatamindra ṇaḥ svastiṁ śatrutūryāya bṛhatīmamṛdhrām |
6.22.10c yayā dāsānyāryāṇi vṛtrā karo vajrintsutukā nāhuṣāṇi ||

ā | sam-yatam | indra | naḥ | svastim | śatru-tūryāya | bṛhatīm | amṛdhrām |
yayā | dāsāni | āryāṇi | vṛtrā | karaḥ | vajrin | su-tukā | nāhuṣāṇi ||6.22.10||

6.22.11a sa no niyudbhiḥ puruhūta vedho viśvavārābhirā gahi prayajyo |
6.22.11c na yā adevo varate na deva ābhiryāhi tūyamā madryadrik ||

saḥ | naḥ | niyut-bhiḥ | puru-hūta | vedhaḥ | viśva-vārābhiḥ | ā | gahi | prayajyo iti pra-yajyo |
na | yāḥ | adevaḥ | varate | na | devaḥ | ā | ābhiḥ | yāhi | tūyam | ā | madryadrik ||6.22.11||


6.23.1a suta ittvaṁ nimiśla indra some stome brahmaṇi śasyamāna ukthe |
6.23.1c yadvā yuktābhyāṁ maghavanharibhyāṁ bibhradvajraṁ bāhvorindra yāsi ||

sute | it | tvam | ni-miślaḥ | indra | some | stome | brahmaṇi | śasyamāne | ukthe |
yat | vā | yuktābhyām | magha-van | hari-bhyām | bibhrat | vajram | bāhvoḥ | indra | yāsi ||6.23.1||

6.23.2a yadvā divi pārye suṣvimindra vṛtrahatye'vasi śūrasātau |
6.23.2c yadvā dakṣasya bibhyuṣo abibhyadarandhayaḥ śardhata indra dasyūn ||

yat | vā | divi | pārye | susvim | indra | vṛtra-hatye | avasi | śūra-sātau |
yat | vā | dakṣasya | bibhyuṣaḥ | abibhyat | arandhayaḥ | śardhataḥ | indra | dasyūn ||6.23.2||

6.23.3a pātā sutamindro astu somaṁ praṇenīrugro jaritāramūtī |
6.23.3c kartā vīrāya suṣvaya u lokaṁ dātā vasu stuvate kīraye cit ||

pātā | sutam | indraḥ | astu | somam | pra-nenīḥ | ugraḥ | jaritāram | ūtī |
kartā | vīrāya | susvaye | ūm̐ iti | lokam | dātā | vasu | stuvate | kīraye | cit ||6.23.3||

6.23.4a ganteyānti savanā haribhyāṁ babhrirvajraṁ papiḥ somaṁ dadirgāḥ |
6.23.4c kartā vīraṁ naryaṁ sarvavīraṁ śrotā havaṁ gṛṇataḥ stomavāhāḥ ||

gantā | iyanti | savanā | hari-bhyām | babhriḥ | vajram | papiḥ | somam | dadiḥ | gāḥ |
kartā | vīram | naryam | sarva-vīram | śrotā | havam | gṛṇataḥ | stoma-vāhāḥ ||6.23.4||

6.23.5a asmai vayaṁ yadvāvāna tadviviṣma indrāya yo naḥ pradivo apaskaḥ |
6.23.5c sute some stumasi śaṁsadukthendrāya brahma vardhanaṁ yathāsat ||

asmai | vayam | yat | vavāna | tat | viviṣmaḥ | indrāya | yaḥ | naḥ | pra-divaḥ | apaḥ | kariti kaḥ |
sute | some | stumasi | śaṁsat | ukthā | indrāya | brahma | vardhanam | yathā | asat ||6.23.5||

6.23.6a brahmāṇi hi cakṛṣe vardhanāni tāvatta indra matibhirviviṣmaḥ |
6.23.6c sute some sutapāḥ śaṁtamāni rāṇḍyā kriyāsma vakṣaṇāni yajñaiḥ ||

brahmāṇi | hi | cakṛṣe | vardhanāni | tāvat | te | indra | mati-bhiḥ | viviṣmaḥ |
sute | some | suta-pāḥ | śam-tamāni | rāndryā | kriyāsma | vakṣaṇāni | yajñaiḥ ||6.23.6||

6.23.7a sa no bodhi puroḻāśaṁ rarāṇaḥ pibā tu somaṁ goṛjīkamindra |
6.23.7c edaṁ barhiryajamānasya sīdoruṁ kṛdhi tvāyata u lokam ||

saḥ | naḥ | bodhi | puroḻāśam | rarāṇaḥ | piba | tu | somam | go-ṛjīkam | indra |
ā | idam | barhiḥ | yajamānasya | sīda | urum | kṛdhi | tvā-yataḥ | ūm̐ iti | lokam ||6.23.7||

6.23.8a sa mandasvā hyanu joṣamugra pra tvā yajñāsa ime aśnuvantu |
6.23.8c preme havāsaḥ puruhūtamasme ā tveyaṁ dhīravasa indra yamyāḥ ||

saḥ | mandasva | hi | anu | joṣam | ugra | pra | tvā | yajñāsaḥ | ime | aśnuvantu |
pra | ime | havāsaḥ | puru-hūtam | asme iti | ā | tvā | iyam | dhīḥ | avase | indra | yamyāḥ ||6.23.8||

6.23.9a taṁ vaḥ sakhāyaḥ saṁ yathā suteṣu somebhirīṁ pṛṇatā bhojamindram |
6.23.9c kuvittasmā asati no bharāya na suṣvimindro'vase mṛdhāti ||

tam | vaḥ | sakhāyaḥ | sam | yathā | suteṣu | somebhiḥ | īm | pṛṇata | bhojam | indram |
kuvit | tasmai | asati | naḥ | bharāya | na | susvim | indraḥ | avase | mṛdhāti ||6.23.9||

6.23.10a evedindraḥ sute astāvi some bharadvājeṣu kṣayadinmaghonaḥ |
6.23.10c asadyathā jaritra uta sūririndro rāyo viśvavārasya dātā ||

eva | it | indraḥ | sute | astāvi | some | bharat-vājeṣu | kṣayat | it | maghonaḥ |
asat | yathā | jaritre | uta | sūriḥ | indraḥ | rāyaḥ | viśva-vārasya | dātā ||6.23.10||


6.24.1a vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī |
6.24.1c arcatryo maghavā nṛbhya ukthairdyukṣo rājā girāmakṣitotiḥ ||

vṛṣā | madaḥ | indre | ślokaḥ | ukthā | sacā | someṣu | suta-pāḥ | ṛjīṣī |
arcatryaḥ | magha-vā | nṛ-bhyaḥ | ukthaiḥ | dyukṣaḥ | rājā | girām | akṣita-ūtiḥ ||6.24.1||

6.24.2a taturirvīro naryo vicetāḥ śrotā havaṁ gṛṇata urvyūtiḥ |
6.24.2c vasuḥ śaṁso narāṁ kārudhāyā vājī stuto vidathe dāti vājam ||

taturiḥ | vīraḥ | naryaḥ | vi-cetāḥ | śrotā | havam | gṛṇataḥ | urvi-ūtiḥ |
vasuḥ | śaṁsaḥ | narām | kāru-dhāyāḥ | vājī | stutaḥ | vidathe | dāti | vājam ||6.24.2||

6.24.3a akṣo na cakryoḥ śūra bṛhanpra te mahnā ririce rodasyoḥ |
6.24.3c vṛkṣasya nu te puruhūta vayā vyūtayo ruruhurindra pūrvīḥ ||

akṣaḥ | na | cakryoḥ | śūra | bṛhan | pra | te | mahnā | ririce | rodasyoḥ |
vṛkṣasya | nu | te | puru-hūta | vayāḥ | vi | ūtayaḥ | ruruhuḥ | indra | pūrvīḥ ||6.24.3||

6.24.4a śacīvataste puruśāka śākā gavāmiva srutayaḥ saṁcaraṇīḥ |
6.24.4c vatsānāṁ na tantayasta indra dāmanvanto adāmānaḥ sudāman ||

śacī-vataḥ | te | puru-śāka | śākāḥ | gavām-iva | srutayaḥ | sam-caraṇīḥ |
vatsānām | na | tantayaḥ | te | indra | dāman-vantaḥ | adāmānaḥ | su-dāman ||6.24.4||

6.24.5a anyadadya karvaramanyadu śvo'sacca sanmuhurācakririndraḥ |
6.24.5c mitro no atra varuṇaśca pūṣāryo vaśasya paryetāsti ||

anyat | adya | karvaram | anyat | ūm̐ iti | śvaḥ | asat | ca | sat | muhuḥ | ā-cakriḥ | indraḥ |
mitraḥ | naḥ | atra | varuṇaḥ | ca | pūṣā | aryaḥ | vaśasya | pari-etā | asti ||6.24.5||

6.24.6a vi tvadāpo na parvatasya pṛṣṭhādukthebhirindrānayanta yajñaiḥ |
6.24.6c taṁ tvābhiḥ suṣṭutibhirvājayanta ājiṁ na jagmurgirvāho aśvāḥ ||

vi | tvat | āpaḥ | na | parvatasya | pṛṣṭhāt | ukthebhiḥ | indra | anayanta | yajñaiḥ |
tam | tvā | ābhiḥ | sustuti-bhiḥ | vājayantaḥ | ājim | na | jagmuḥ | girvāhaḥ | aśvāḥ ||6.24.6||

6.24.7a na yaṁ jaranti śarado na māsā na dyāva indramavakarśayanti |
6.24.7c vṛddhasya cidvardhatāmasya tanūḥ stomebhirukthaiśca śasyamānā ||

na | yam | jaranti | śaradaḥ | na | māsāḥ | na | dyāvaḥ | indram | ava-karśayanti |
vṛddhasya | cit | vardhatām | asya | tanūḥ | stomebhiḥ | ukthaiḥ | ca | śasyamānā ||6.24.7||

6.24.8a na vīḻave namate na sthirāya na śardhate dasyujūtāya stavān |
6.24.8c ajrā indrasya girayaścidṛṣvā gambhīre cidbhavati gādhamasmai ||

na | vīḻave | namate | na | sthirāya | na | śardhate | dasyu-jūtāya | stavān |
ajrāḥ | indrasya | girayaḥ | cit | ṛṣvāḥ | gambhīre | cit | bhavati | gādham | asmai ||6.24.8||

6.24.9a gambhīreṇa na uruṇāmatrinpreṣo yandhi sutapāvanvājān |
6.24.9c sthā ū ṣu ūrdhva ūtī ariṣaṇyannaktorvyuṣṭau paritakmyāyām ||

gambhīreṇa | naḥ | uruṇā | amatrin | pra | iṣaḥ | yandhi | suta-pāvan | vājān |
sthāḥ | ūm̐ iti | su | ūrdhvaḥ | ūtī | ariṣaṇyan | aktoḥ | vi-uṣṭau | pari-takmyāyām ||6.24.9||

6.24.10a sacasva nāyamavase abhīka ito vā tamindra pāhi riṣaḥ |
6.24.10c amā cainamaraṇye pāhi riṣo madema śatahimāḥ suvīrāḥ ||

sacasva | nāyam | avase | abhīke | itaḥ | vā | tam | indra | pāhi | riṣaḥ |
amā | ca | enam | araṇye | pāhi | riṣaḥ | madema | śata-himāḥ | su-vīrāḥ ||6.24.10||


6.25.1a yā ta ūtiravamā yā paramā yā madhyamendra śuṣminnasti |
6.25.1c tābhirū ṣu vṛtrahatye'vīrna ebhiśca vājairmahānna ugra ||

yā | te | ūtiḥ | avamā | yā | paramā | yā | madhyamā | indra | śuṣmin | asti |
tābhiḥ | ūm̐ iti | su | vṛtra-hatye | avīḥ | naḥ | ebhiḥ | ca | vājaiḥ | mahān | naḥ | ugra ||6.25.1||

6.25.2a ābhiḥ spṛdho mithatīrariṣaṇyannamitrasya vyathayā manyumindra |
6.25.2c ābhirviśvā abhiyujo viṣūcīrāryāya viśo'va tārīrdāsīḥ ||

ābhiḥ | spṛdhaḥ | mithatīḥ | ariṣaṇyan | amitrasya | vyathaya | manyum | indra |
ābhiḥ | viśvāḥ | abhi-yujaḥ | viṣūcīḥ | āryāya | viśaḥ | ava | tārīḥ | dāsīḥ ||6.25.2||

6.25.3a indra jāmaya uta ye'jāmayo'rvācīnāso vanuṣo yuyujre |
6.25.3c tvameṣāṁ vithurā śavāṁsi jahi vṛṣṇyāni kṛṇuhī parācaḥ ||

indra | jāmayaḥ | uta | ye | ajāmayaḥ | arvācīnāsaḥ | vanuṣaḥ | yuyujre |
tvam | eṣām | vithurā | śavāṁsi | jahi | vṛṣṇyāni | kṛṇuhi | parācaḥ ||6.25.3||

6.25.4a śūro vā śūraṁ vanate śarīraistanūrucā taruṣi yatkṛṇvaite |
6.25.4c toke vā goṣu tanaye yadapsu vi krandasī urvarāsu bravaite ||

śūraḥ | vā | śūram | vanate | śarīraiḥ | tanū-rucā | taruṣi | yat | kṛṇvaite iti |
toke | vā | goṣu | tanaye | yat | ap-su | vi | krandasī iti | urvarāsu | bravaite iti ||6.25.4||

6.25.5a nahi tvā śūro na turo na dhṛṣṇurna tvā yodho manyamāno yuyodha |
6.25.5c indra nakiṣṭvā pratyastyeṣāṁ viśvā jātānyabhyasi tāni ||

nahi | tvā | śūraḥ | na | turaḥ | na | dhṛṣṇuḥ | na | tvā | yodhaḥ | manyamānaḥ | yuyodha |
indra | nakiḥ | tvā | prati | asti | eṣām | viśvā | jātāni | abhi | asi | tāni ||6.25.5||

6.25.6a sa patyata ubhayornṛmṇamayoryadī vedhasaḥ samithe havante |
6.25.6c vṛtre vā maho nṛvati kṣaye vā vyacasvantā yadi vitantasaite ||

saḥ | patyate | ubhayoḥ | nṛmṇam | ayoḥ | yadi | vedhasaḥ | sam-ithe | havante |
vṛtre | vā | mahaḥ | nṛ-vati | kṣaye | vā | vyacasvantā | yadi | vitantasaite iti ||6.25.6||

6.25.7a adha smā te carṣaṇayo yadejānindra trātota bhavā varūtā |
6.25.7c asmākāso ye nṛtamāso arya indra sūrayo dadhire puro naḥ ||

adha | sma | te | carṣaṇayaḥ | yat | ejān | indra | trātā | uta | bhava | varūtā |
asmākāsaḥ | ye | nṛ-tamāsaḥ | aryaḥ | indra | sūrayaḥ | dadhire | puraḥ | naḥ ||6.25.7||

6.25.8a anu te dāyi maha indriyāya satrā te viśvamanu vṛtrahatye |
6.25.8c anu kṣatramanu saho yajatrendra devebhiranu te nṛṣahye ||

anu | te | dāyi | mahe | indriyāya | satrā | te | viśvam | anu | vṛtra-hatye |
anu | kṣatram | anu | sahaḥ | yajatra | indra | devebhiḥ | anu | te | nṛ-sahye ||6.25.8||

6.25.9a evā naḥ spṛdhaḥ samajā samatsvindra rārandhi mithatīradevīḥ |
6.25.9c vidyāma vastoravasā gṛṇanto bharadvājā uta ta indra nūnam ||

eva | naḥ | spṛdhaḥ | sam | aja | samat-su | indra | rarandhi | mithatīḥ | adevīḥ |
vidyāma | vastoḥ | avasā | gṛṇantaḥ | bharat-vājāḥ | uta | te | indra | nūnam ||6.25.9||


6.26.1a śrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ |
6.26.1c saṁ yadviśo'yanta śūrasātā ugraṁ no'vaḥ pārye ahandāḥ ||

śrudhi | naḥ | indra | hvayāmasi | tvā | mahaḥ | vājasya | sātau | vavṛṣāṇāḥ |
sam | yat | viśaḥ | ayanta | śūra-sātau | ugram | naḥ | avaḥ | pārye | ahan | dāḥ ||6.26.1||

6.26.2a tvāṁ vājī havate vājineyo maho vājasya gadhyasya sātau |
6.26.2c tvāṁ vṛtreṣvindra satpatiṁ tarutraṁ tvāṁ caṣṭe muṣṭihā goṣu yudhyan ||

tvām | vājī | havate | vājineyaḥ | mahaḥ | vājasya | gadhyasya | sātau |
tvām | vṛtreṣu | indra | sat-patim | tarutram | tvām | caṣṭe | muṣṭi-hā | goṣu | yudhyan ||6.26.2||

6.26.3a tvaṁ kaviṁ codayo'rkasātau tvaṁ kutsāya śuṣṇaṁ dāśuṣe vark |
6.26.3c tvaṁ śiro amarmaṇaḥ parāhannatithigvāya śaṁsyaṁ kariṣyan ||

tvam | kavim | codayaḥ | arka-sātau | tvam | kutsāya | śuṣṇam | dāśuṣe | vark |
tvam | śiraḥ | amarmaṇaḥ | parā | ahan | atithi-gvāya | śaṁsyam | kariṣyan ||6.26.3||

6.26.4a tvaṁ rathaṁ pra bharo yodhamṛṣvamāvo yudhyantaṁ vṛṣabhaṁ daśadyum |
6.26.4c tvaṁ tugraṁ vetasave sacāhantvaṁ tujiṁ gṛṇantamindra tūtoḥ ||

tvam | ratham | pra | bharaḥ | yodham | ṛṣvam | āvaḥ | yudhyantam | vṛṣabham | daśa-dyum |
tvam | tugram | vetasave | sacā | ahan | tvam | tujim | gṛṇantam | indra | tūtoriti tūtoḥ ||6.26.4||

6.26.5a tvaṁ tadukthamindra barhaṇā kaḥ pra yacchatā sahasrā śūra darṣi |
6.26.5c ava girerdāsaṁ śambaraṁ hanprāvo divodāsaṁ citrābhirūtī ||

tvam | tat | uktham | indra | barhaṇā | kariti kaḥ | pra | yat | śatā | sahasrā | śūra | darṣi |
ava | gireḥ | dāsam | śambaram | han | pra | āvaḥ | divaḥ-dāsam | citrābhiḥ | ūtī ||6.26.5||

6.26.6a tvaṁ śraddhābhirmandasānaḥ somairdabhītaye cumurimindra siṣvap |
6.26.6c tvaṁ rajiṁ piṭhīnase daśasyantśaṣṭiṁ sahasrā śacyā sacāhan ||

tvam | śraddhābhiḥ | mandasānaḥ | somaiḥ | dabhītaye | cumurim | indra | sisvap |
tvam | rajim | piṭhīnase | daśasyan | ṣaṣṭim | sahasrā | śacyā | sacā | ahan ||6.26.6||

6.26.7a ahaṁ cana tatsūribhirānaśyāṁ tava jyāya indra sumnamojaḥ |
6.26.7c tvayā yatstavante sadhavīra vīrāstrivarūthena nahuṣā śaviṣṭha ||

aham | cana | tat | sūri-bhiḥ | ānaśyām | tava | jyāyaḥ | indra | sumnam | ojaḥ |
tvayā | yat | stavante | sadha-vīra | vīrāḥ | tri-varūthena | nahuṣā | śaviṣṭha ||6.26.7||

6.26.8a vayaṁ te asyāmindra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ |
6.26.8c prātardaniḥ kṣatraśrīrastu śreṣṭho ghane vṛtrāṇāṁ sanaye dhanānām ||

vayam | te | asyām | indra | dyumna-hūtau | sakhāyaḥ | syāma | mahina | preṣṭhāḥ |
prātardaniḥ | kṣatra-śrīḥ | astu | śreṣṭhaḥ | ghane | vṛtrāṇām | sanaye | dhanānām ||6.26.8||


6.27.1a kimasya made kimvasya pītāvindraḥ kimasya sakhye cakāra |
6.27.1c raṇā vā ye niṣadi kiṁ te asya purā vividre kimu nūtanāsaḥ ||

kim | asya | made | kim | ūm̐ iti | asya | pītau | indraḥ | kim | asya | sakhye | cakāra |
raṇāḥ | vā | ye | ni-sadi | kim | te | asya | purā | vividre | kim | ūm̐ iti | nūtanāsaḥ ||6.27.1||

6.27.2a sadasya made sadvasya pītāvindraḥ sadasya sakhye cakāra |
6.27.2c raṇā vā ye niṣadi satte asya purā vividre sadu nūtanāsaḥ ||

sat | asya | made | sat | ūm̐ iti | asya | pītau | indraḥ | sat | asya | sakhye | cakāra |
raṇāḥ | vā | ye | ni-sadi | sat | te | asya | purā | vividre | sat | ūm̐ iti | nūtanāsaḥ ||6.27.2||

6.27.3a nahi nu te mahimanaḥ samasya na maghavanmaghavattvasya vidma |
6.27.3c na rādhasorādhaso nūtanasyendra nakirdadṛśa indriyaṁ te ||

nahi | nu | te | mahimanaḥ | samasya | na | magha-van | maghavat-tvasya | vidma |
na | rādhasaḥ-rādhasaḥ | nūtanasya | indra | nakiḥ | dadṛśe | indriyam | te ||6.27.3||

6.27.4a etattyatta indriyamaceti yenāvadhīrvaraśikhasya śeṣaḥ |
6.27.4c vajrasya yatte nihatasya śuṣmātsvanāccidindra paramo dadāra ||

etat | tyat | te | indriyam | aceti | yena | avadhīḥ | vara-śikhasya | śeṣaḥ |
vajrasya | yat | te | ni-hatasya | śuṣmāt | svanāt | cit | indra | paramaḥ | dadāra ||6.27.4||

6.27.5a vadhīdindro varaśikhasya śeṣo'bhyāvartine cāyamānāya śikṣan |
6.27.5c vṛcīvato yaddhariyūpīyāyāṁ hanpūrve ardhe bhiyasāparo dart ||

vadhīt | indraḥ | vara-śikhasya | śeṣaḥ | abhi-āvartine | cāyamānāya | śikṣan |
vṛcīvataḥ | yat | hari-yūpīyāyām | han | pūrve | ardhe | bhiyasā | aparaḥ | dart ||6.27.5||

6.27.6a triṁśacchataṁ varmiṇa indra sākaṁ yavyāvatyāṁ puruhūta śravasyā |
6.27.6c vṛcīvantaḥ śarave patyamānāḥ pātrā bhindānā nyarthānyāyan ||

triṁśat-śatam | varmiṇaḥ | indra | sākam | yavyā-vatyām | puru-hūta | śravasyā |
vṛcīvantaḥ | śarave | patyamānāḥ | pātrā | bhindānāḥ | ni-arthāni | āyan ||6.27.6||

6.27.7a yasya gāvāvaruṣā sūyavasyū antarū ṣu carato rerihāṇā |
6.27.7c sa sṛñjayāya turvaśaṁ parādādvṛcīvato daivavātāya śikṣan ||

yasya | gāvau | aruṣā | suyavasyū iti su-yavasyū | antaḥ | ūm̐ iti | su | carataḥ | rerihāṇā |
saḥ | sṛñjayāya | turvaśam | parā | adāt | vṛcīvataḥ | daiva-vātāya | śikṣan ||6.27.7||

6.27.8a dvayām̐ agne rathino viṁśatiṁ gā vadhūmato maghavā mahyaṁ samrāṭ |
6.27.8c abhyāvartī cāyamāno dadāti dūṇāśeyaṁ dakṣiṇā pārthavānām ||

dvayān | agne | rathinaḥ | viṁśatim | gāḥ | vadhū-mataḥ | magha-vā | mahyam | sam-rāṭ |
abhi-āvartī | cāyamānaḥ | dadāti | duḥ-nāśā | iyam | dakṣiṇā | pārthavānām ||6.27.8||


6.28.1a ā gāvo agmannuta bhadramakrantsīdantu goṣṭhe raṇayantvasme |
6.28.1c prajāvatīḥ pururūpā iha syurindrāya pūrvīruṣaso duhānāḥ ||

ā | gāvaḥ | agman | uta | bhadram | akran | sīdantu | go-sthe | raṇayantu | asme iti |
prajā-vatīḥ | puru-rūpāḥ | iha | syuḥ | indrāya | pūrvīḥ | uṣasaḥ | duhānāḥ ||6.28.1||

6.28.2a indro yajvane pṛṇate ca śikṣatyupeddadāti na svaṁ muṣāyati |
6.28.2c bhūyobhūyo rayimidasya vardhayannabhinne khilye ni dadhāti devayum ||

indraḥ | yajvane | pṛṇate | ca | śikṣati | upa | it | dadāti | na | svam | muṣāyati |
bhūyaḥ-bhūyaḥ | rayim | it | asya | vardhayan | abhinne | khilye | ni | dadhāti | deva-yum ||6.28.2||

6.28.3a na tā naśanti na dabhāti taskaro nāsāmāmitro vyathirā dadharṣati |
6.28.3c devām̐śca yābhiryajate dadāti ca jyogittābhiḥ sacate gopatiḥ saha ||

na | tāḥ | naśanti | na | dabhāti | taskaraḥ | na | āsām | āmitraḥ | vyathiḥ | ā | dadharṣati |
devān | ca | yābhiḥ | yajate | dadāti | ca | jyok | it | tābhiḥ | sacate | go-patiḥ | saha ||6.28.3||

6.28.4a na tā arvā reṇukakāṭo aśnute na saṁskṛtatramupa yanti tā abhi |
6.28.4c urugāyamabhayaṁ tasya tā anu gāvo martasya vi caranti yajvanaḥ ||

na | tāḥ | arvā | reṇu-kakāṭaḥ | aśnute | na | saṁskṛta-tram | upa | yanti | tāḥ | abhi |
uru-gāyam | abhayam | tasya | tāḥ | anu | gāvaḥ | martasya | vi | caranti | yajvanaḥ ||6.28.4||

6.28.5a gāvo bhago gāva indro me acchāngāvaḥ somasya prathamasya bhakṣaḥ |
6.28.5c imā yā gāvaḥ sa janāsa indra icchāmīddhṛdā manasā cidindram ||

gāvaḥ | bhagaḥ | gāvaḥ | indraḥ | me | acchān | gāvaḥ | somasya | prathamasya | bhakṣaḥ |
imāḥ | yāḥ | gāvaḥ | saḥ | janāsaḥ | indraḥ | icchāmi | it | hṛdā | manasā | cit | indram ||6.28.5||

6.28.6a yūyaṁ gāvo medayathā kṛśaṁ cidaśrīraṁ citkṛṇuthā supratīkam |
6.28.6c bhadraṁ gṛhaṁ kṛṇutha bhadravāco bṛhadvo vaya ucyate sabhāsu ||

yūyam | gāvaḥ | medayatha | kṛśam | cit | aśrīram | cit | kṛṇutha | su-pratīkam |
bhadram | gṛham | kṛṇutha | bhadra-vācaḥ | bṛhat | vaḥ | vayaḥ | ucyate | sabhāsu ||6.28.6||

6.28.7a prajāvatīḥ sūyavasaṁ riśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ |
6.28.7c mā vaḥ stena īśata māghaśaṁsaḥ pari vo hetī rudrasya vṛjyāḥ ||

prajā-vatīḥ | su-yavasam | riśantīḥ | śuddhāḥ | apaḥ | su-prapāne | pibantīḥ |
mā | vaḥ | stenaḥ | īśata | mā | agha-śaṁsaḥ | pari | vaḥ | hetiḥ | rudrasya | vṛjyāḥ ||6.28.7||

6.28.8a upedamupaparcanamāsu goṣūpa pṛcyatām |
6.28.8c upa ṛṣabhasya retasyupendra tava vīrye ||

upa | idam | upa-parcanam | āsu | goṣu | upa | pṛcyatām |
upa | ṛṣabhasya | retasi | upa | indra | tava | vīrye ||6.28.8||


6.29.1a indraṁ vo naraḥ sakhyāya sepurmaho yantaḥ sumataye cakānāḥ |
6.29.1c maho hi dātā vajrahasto asti mahāmu raṇvamavase yajadhvam ||

indram | vaḥ | naraḥ | sakhyāya | sepuḥ | mahaḥ | yantaḥ | su-mataye | cakānāḥ |
mahaḥ | hi | dātā | vajra-hastaḥ | asti | mahām | ūm̐ iti | raṇvam | avase | yajadhvam ||6.29.1||

6.29.2a ā yasminhaste naryā mimikṣurā rathe hiraṇyaye ratheṣṭhāḥ |
6.29.2c ā raśmayo gabhastyoḥ sthūrayorādhvannaśvāso vṛṣaṇo yujānāḥ ||

ā | yasmin | haste | naryāḥ | mimikṣuḥ | ā | rathe | hiraṇyaye | rathe-sthāḥ |
ā | raśmayaḥ | gabhastyoḥ | sthūrayoḥ | ā | adhvan | aśvāsaḥ | vṛṣaṇaḥ | yujānāḥ ||6.29.2||

6.29.3a śriye te pādā duva ā mimikṣurdhṛṣṇurvajrī śavasā dakṣiṇāvān |
6.29.3c vasāno atkaṁ surabhiṁ dṛśe kaṁ svarṇa nṛtaviṣiro babhūtha ||

śriye | te | pādā | duvaḥ | ā | mimikṣuḥ | dhṛṣṇuḥ | vajrī | śavasā | dakṣiṇa-vān |
vasānaḥ | atkam | surabhim | dṛśe | kam | svaḥ | na | nṛto iti | iṣiraḥ | babhūtha ||6.29.3||

6.29.4a sa soma āmiślatamaḥ suto bhūdyasminpaktiḥ pacyate santi dhānāḥ |
6.29.4c indraṁ naraḥ stuvanto brahmakārā ukthā śaṁsanto devavātatamāḥ ||

saḥ | somaḥ | āmiśla-tamaḥ | sutaḥ | bhūt | yasmin | paktiḥ | pacyate | santi | dhānāḥ |
indram | naraḥ | stuvantaḥ | brahma-kārāḥ | ukthā | śaṁsantaḥ | devavāta-tamāḥ ||6.29.4||

6.29.5a na te antaḥ śavaso dhāyyasya vi tu bābadhe rodasī mahitvā |
6.29.5c ā tā sūriḥ pṛṇati tūtujāno yūthevāpsu samījamāna ūtī ||

na | te | antaḥ | śavasaḥ | dhāyi | asya | vi | tu | bābadhe | rodasī iti | mahi-tvā |
ā | tā | sūriḥ | pṛṇati | tūtujānaḥ | yūthā-iva | ap-su | sam-ījamānaḥ | ūtī ||6.29.5||

6.29.6a evedindraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā |
6.29.6c evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn ||

eva | it | indraḥ | su-havaḥ | ṛṣvaḥ | astu | ūtī | anūtī | hiri-śipraḥ | satvā |
eva | hi | jātaḥ | asamāti-ojāḥ | puru | ca | vṛtrā | hanati | ni | dasyūn ||6.29.6||


6.30.1a bhūya idvāvṛdhe vīryāyam̐ eko ajuryo dayate vasūni |
6.30.1c pra ririce diva indraḥ pṛthivyā ardhamidasya prati rodasī ubhe ||

bhūyaḥ | it | vavṛdhe | vīryāya | ekaḥ | ajuryaḥ | dayate | vasūni |
pra | ririce | divaḥ | indraḥ | pṛthivyāḥ | ardham | it | asya | prati | rodasī iti | ubhe iti ||6.30.1||

6.30.2a adhā manye bṛhadasuryamasya yāni dādhāra nakirā mināti |
6.30.2c divedive sūryo darśato bhūdvi sadmānyurviyā sukraturdhāt ||

adha | manye | bṛhat | asuryam | asya | yāni | dādhāra | nakiḥ | ā | mināti |
dive-dive | sūryaḥ | darśataḥ | bhūt | vi | sadmāni | urviyā | su-kratuḥ | dhāt ||6.30.2||

6.30.3a adyā cinnū cittadapo nadīnāṁ yadābhyo arado gātumindra |
6.30.3c ni parvatā admasado na sedustvayā dṛḻhāni sukrato rajāṁsi ||

adya | cit | nu | cit | tat | apaḥ | nadīnām | yat | ābhyaḥ | aradaḥ | gātum | indra |
ni | parvatāḥ | adma-sadaḥ | na | seduḥ | tvayā | dṛḻhāni | sukrato iti su-krato | rajāṁsi ||6.30.3||

6.30.4a satyamittanna tvāvām̐ anyo astīndra devo na martyo jyāyān |
6.30.4c ahannahiṁ pariśayānamarṇo'vāsṛjo apo acchā samudram ||

satyam | it | tat | na | tvā-vān | anyaḥ | asti | indra | devaḥ | na | martyaḥ | jyāyān |
ahan | ahim | pari-śayānam | arṇaḥ | ava | asṛjaḥ | apaḥ | accha | samudram ||6.30.4||

6.30.5a tvamapo vi duro viṣūcīrindra dṛḻhamarujaḥ parvatasya |
6.30.5c rājābhavo jagataścarṣaṇīnāṁ sākaṁ sūryaṁ janayandyāmuṣāsam ||

tvam | apaḥ | vi | duraḥ | viṣūcīḥ | indra | dṛḻham | arujaḥ | parvatasya |
rājā | abhavaḥ | jagataḥ | carṣaṇīnām | sākam | sūryam | janayan | dyām | uṣasam ||6.30.5||


6.31.1a abhūreko rayipate rayīṇāmā hastayoradhithā indra kṛṣṭīḥ |
6.31.1c vi toke apsu tanaye ca sūre'vocanta carṣaṇayo vivācaḥ ||

abhūḥ | ekaḥ | rayi-pate | rayīṇām | ā | hastayoḥ | adhithāḥ | indra | kṛṣṭīḥ |
vi | toke | ap-su | tanaye | ca | sūre | avocanta | carṣaṇayaḥ | vi-vācaḥ ||6.31.1||

6.31.2a tvadbhiyendra pārthivāni viśvācyutā ciccyāvayante rajāṁsi |
6.31.2c dyāvākṣāmā parvatāso vanāni viśvaṁ dṛḻhaṁ bhayate ajmannā te ||

tvat | bhiyā | indra | pārthivāni | viśvā | acyutā | cit | cyavayante | rajāṁsi |
dyāvākṣāmā | parvatāsaḥ | vanāni | viśvam | dṛḻham | bhayate | ajman | ā | te ||6.31.2||

6.31.3a tvaṁ kutsenābhi śuṣṇamindrāśuṣaṁ yudhya kuyavaṁ gaviṣṭau |
6.31.3c daśa prapitve adha sūryasya muṣāyaścakramavive rapāṁsi ||

tvam | kutsena | abhi | śuṣṇam | indra | aśuṣam | yudhya | kuyavam | go-iṣṭau |
daśa | pra-pitve | adha | sūryasya | muṣāyaḥ | cakram | aviveḥ | rapāṁsi ||6.31.3||

6.31.4a tvaṁ śatānyava śambarasya puro jaghanthāpratīni dasyoḥ |
6.31.4c aśikṣo yatra śacyā śacīvo divodāsāya sunvate sutakre bharadvājāya gṛṇate vasūni ||

tvam | śatāni | ava | śambarasya | puraḥ | jaghantha | apratīni | dasyoḥ |
aśikṣaḥ | yatra | śacyā | śacī-vaḥ | divaḥ-dāsāya | sunvate | suta-kre | bharat-vājāya | gṛṇate | vasūni ||6.31.4||

6.31.5a sa satyasatvanmahate raṇāya rathamā tiṣṭha tuvinṛmṇa bhīmam |
6.31.5c yāhi prapathinnavasopa madrikpra ca śruta śrāvaya carṣaṇibhyaḥ ||

saḥ | satya-satvan | mahate | raṇāya | ratham | ā | tiṣṭha | tuvi-nṛmṇa | bhīmam |
yāhi | pra-pathin | avasā | upa | madrik | pra | ca | śruta | śravaya | carṣaṇi-bhyaḥ ||6.31.5||


6.32.1a apūrvyā purutamānyasmai mahe vīrāya tavase turāya |
6.32.1c virapśine vajriṇe śaṁtamāni vacāṁsyāsā sthavirāya takṣam ||

apūrvyā | puru-tamāni | asmai | mahe | vīrāya | tavase | turāya |
vi-rapśine | vajriṇe | śam-tamāni | vacāṁsi | āsā | sthavirāya | takṣam ||6.32.1||

6.32.2a sa mātarā sūryeṇā kavīnāmavāsayadrujadadriṁ gṛṇānaḥ |
6.32.2c svādhībhirṛkvabhirvāvaśāna udusriyāṇāmasṛjannidānam ||

saḥ | mātarā | sūryeṇa | kavīnām | avāsayat | rujat | adrim | gṛṇānaḥ |
su-ādhībhiḥ | ṛkva-bhiḥ | vāvaśānaḥ | ut | usriyāṇām | asṛjat | ni-dānam ||6.32.2||

6.32.3a sa vahnibhirṛkvabhirgoṣu śaśvanmitajñubhiḥ purukṛtvā jigāya |
6.32.3c puraḥ purohā sakhibhiḥ sakhīyandṛḻhā ruroja kavibhiḥ kaviḥ san ||

saḥ | vahni-bhiḥ | ṛkva-bhiḥ | goṣu | śaśvat | mitajñu-bhiḥ | puru-kṛtvā | jigāya |
puraḥ | puraḥ-hā | sakhi-bhiḥ | sakhi-yan | dṛḻhāḥ | ruroja | kavi-bhiḥ | kaviḥ | san ||6.32.3||

6.32.4a sa nīvyābhirjaritāramacchā maho vājebhirmahadbhiśca śuṣmaiḥ |
6.32.4c puruvīrābhirvṛṣabha kṣitīnāmā girvaṇaḥ suvitāya pra yāhi ||

saḥ | nīvyābhiḥ | jaritāram | accha | mahaḥ | vājebhiḥ | mahat-bhiḥ | ca | śuṣmaiḥ |
puru-vīrābhiḥ | vṛṣabha | kṣitīnām | ā | girvaṇaḥ | suvitāya | pra | yāhi ||6.32.4||

6.32.5a sa sargeṇa śavasā takto atyairapa indro dakṣiṇatasturāṣāṭ |
6.32.5c itthā sṛjānā anapāvṛdarthaṁ divedive viviṣurapramṛṣyam ||

saḥ | sargeṇa | śavasā | taktaḥ | atyaiḥ | apaḥ | indraḥ | dakṣiṇataḥ | turāṣāṭ |
itthā | sṛjānāḥ | anapa-vṛt | artham | dive-dive | viviṣuḥ | apra-mṛṣyam ||6.32.5||


6.33.1a ya ojiṣṭha indra taṁ su no dā mado vṛṣantsvabhiṣṭirdāsvān |
6.33.1c sauvaśvyaṁ yo vanavatsvaśvo vṛtrā samatsu sāsahadamitrān ||

yaḥ | ojiṣṭhaḥ | indra | tam | su | naḥ | dāḥ | madaḥ | vṛṣan | su-abhiṣṭiḥ | dāsvān |
sauvaśvyam | yaḥ | vanavat | su-aśvaḥ | vṛtrā | samat-su | sasahat | amitrān ||6.33.1||

6.33.2a tvāṁ hīndrāvase vivāco havante carṣaṇayaḥ śūrasātau |
6.33.2c tvaṁ viprebhirvi paṇīm̐raśāyastvota itsanitā vājamarvā ||

tvām | hi | indra | avase | vi-vācaḥ | havante | carṣaṇayaḥ | śūra-sātau |
tvam | viprebhiḥ | vi | paṇīn | aśāyaḥ | tvā-ūtaḥ | it | sanitā | vājam | arvā ||6.33.2||

6.33.3a tvaṁ tām̐ indrobhayām̐ amitrāndāsā vṛtrāṇyāryā ca śūra |
6.33.3c vadhīrvaneva sudhitebhiratkairā pṛtsu darṣi nṛṇāṁ nṛtama ||

tvam | tān | indra | ubhayān | amitrān | dāsā | vṛtrāṇi | āryā | ca | śūra |
vadhīḥ | vanā-iva | su-dhitebhiḥ | atkaiḥ | ā | pṛt-su | darṣi | nṛṇām | nṛ-tama ||6.33.3||

6.33.4a sa tvaṁ na indrākavābhirūtī sakhā viśvāyuravitā vṛdhe bhūḥ |
6.33.4c svarṣātā yaddhvayāmasi tvā yudhyanto nemadhitā pṛtsu śūra ||

saḥ | tvam | naḥ | indra | akavābhiḥ | ūtī | sakhā | viśva-āyuḥ | avitā | vṛdhe | bhūḥ |
svaḥ-sātā | yat | hvayāmasi | tvā | yudhyantaḥ | nema-dhitā | pṛt-su | śūra ||6.33.4||

6.33.5a nūnaṁ na indrāparāya ca syā bhavā mṛḻīka uta no abhiṣṭau |
6.33.5c itthā gṛṇanto mahinasya śarmandivi ṣyāma pārye goṣatamāḥ ||

nūnam | naḥ | indra | aparāya | ca | syāḥ | bhava | mṛḻīkaḥ | uta | naḥ | abhiṣṭau |
itthā | gṛṇantaḥ | mahinasya | śarman | divi | syāma | pārye | gosa-tamāḥ ||6.33.5||


6.34.1a saṁ ca tve jagmurgira indra pūrvīrvi ca tvadyanti vibhvo manīṣāḥ |
6.34.1c purā nūnaṁ ca stutaya ṛṣīṇāṁ paspṛdhra indre adhyukthārkā ||

sam | ca | tve iti | jagmuḥ | giraḥ | indra | pūrvīḥ | vi | ca | tvat | yanti | vi-bhvaḥ | manīṣāḥ |
purā | nūnam | ca | stutayaḥ | ṛṣīṇām | paspṛdhre | indre | adhi | uktha-arkā ||6.34.1||

6.34.2a puruhūto yaḥ purugūrta ṛbhvām̐ ekaḥ purupraśasto asti yajñaiḥ |
6.34.2c ratho na mahe śavase yujāno'smābhirindro anumādyo bhūt ||

puru-hūtaḥ | yaḥ | puru-gūrtaḥ | ṛbhvā | ekaḥ | puru-praśastaḥ | asti | yajñaiḥ |
rathaḥ | na | mahe | śavase | yujānaḥ | asmābhiḥ | indraḥ | anu-mādyaḥ | bhūt ||6.34.2||

6.34.3a na yaṁ hiṁsanti dhītayo na vāṇīrindraṁ nakṣantīdabhi vardhayantīḥ |
6.34.3c yadi stotāraḥ śataṁ yatsahasraṁ gṛṇanti girvaṇasaṁ śaṁ tadasmai ||

na | yam | hiṁsanti | dhītayaḥ | na | vāṇīḥ | indram | nakṣanti | it | abhi | vardhayantīḥ |
yadi | stotāraḥ | śatam | yat | sahasram | gṛṇanti | girvaṇasam | śam | tat | asmai ||6.34.3||

6.34.4a asmā etaddivyarceva māsā mimikṣa indre nyayāmi somaḥ |
6.34.4c janaṁ na dhanvannabhi saṁ yadāpaḥ satrā vāvṛdhurhavanāni yajñaiḥ ||

asmai | etat | divi | arcā-iva | māsā | mimikṣaḥ | indre | ni | ayāmi | somaḥ |
janam | na | dhanvan | abhi | sam | yat | āpaḥ | satrā | vavṛdhuḥ | havanāni | yajñaiḥ ||6.34.4||

6.34.5a asmā etanmahyāṅgūṣamasmā indrāya stotraṁ matibhiravāci |
6.34.5c asadyathā mahati vṛtratūrya indro viśvāyuravitā vṛdhaśca ||

asmai | etat | mahi | āṅgūṣam | asmai | indrāya | stotram | mati-bhiḥ | avāci |
asat | yathā | mahati | vṛtra-tūrye | indraḥ | viśva-āyuḥ | avitā | vṛdhaḥ | ca ||6.34.5||


6.35.1a kadā bhuvanrathakṣayāṇi brahma kadā stotre sahasrapoṣyaṁ dāḥ |
6.35.1c kadā stomaṁ vāsayo'sya rāyā kadā dhiyaḥ karasi vājaratnāḥ ||

kadā | bhuvan | ratha-kṣayāṇi | brahma | kadā | stotre | sahasra-poṣyam | dāḥ |
kadā | stomam | vāsayaḥ | asya | rāyā | kadā | dhiyaḥ | karasi | vāja-ratnāḥ ||6.35.1||

6.35.2a karhi svittadindra yannṛbhirnṝnvīrairvīrānnīḻayāse jayājīn |
6.35.2c tridhātu gā adhi jayāsi goṣvindra dyumnaṁ svarvaddhehyasme ||

karhi | svit | tat | indra | yat | nṛ-bhiḥ | nṝn | vīraiḥ | vīrān | nīḻayāse | jaya | ājīn |
tri-dhātu | gāḥ | adhi | jayāsi | goṣu | indra | dyumnam | svaḥ-vat | dhehi | asme iti ||6.35.2||

6.35.3a karhi svittadindra yajjaritre viśvapsu brahma kṛṇavaḥ śaviṣṭha |
6.35.3c kadā dhiyo na niyuto yuvāse kadā gomaghā havanāni gacchāḥ ||

karhi | svit | tat | indra | yat | jaritre | viśva-psu | brahma | kṛṇavaḥ | śaviṣṭha |
kadā | dhiyaḥ | na | ni-yutaḥ | yuvāse | kadā | go-maghā | havanāni | gacchāḥ ||6.35.3||

6.35.4a sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ |
6.35.4c pīpihīṣaḥ sudughāmindra dhenuṁ bharadvājeṣu suruco rurucyāḥ ||

saḥ | go-maghāḥ | jaritre | aśva-candrāḥ | vāja-śravasaḥ | adhi | dhehi | pṛkṣaḥ |
pīpihi | iṣaḥ | su-dughām | indra | dhenum | bharat-vājeṣu | su-rucaḥ | rurucyāḥ ||6.35.4||

6.35.5a tamā nūnaṁ vṛjanamanyathā cicchūro yacchakra vi duro gṛṇīṣe |
6.35.5c mā niraraṁ śukradughasya dhenorāṅgirasānbrahmaṇā vipra jinva ||

tam | ā | nūnam | vṛjanam | anyathā | cit | śūraḥ | yat | śakra | vi | duraḥ | gṛṇīṣe |
mā | niḥ | aram | śukra-dughasya | dhenoḥ | āṅgirasān | brahmaṇā | vipra | jinva ||6.35.5||


6.36.1a satrā madāsastava viśvajanyāḥ satrā rāyo'dha ye pārthivāsaḥ |
6.36.1c satrā vājānāmabhavo vibhaktā yaddeveṣu dhārayathā asuryam ||

satrā | madāsaḥ | tava | viśva-janyāḥ | satrā | rāyaḥ | adha | ye | pārthivāsaḥ |
satrā | vājānām | abhavaḥ | vi-bhaktā | yat | deveṣu | dhārayathāḥ | asuryam ||6.36.1||

6.36.2a anu pra yeje jana ojo asya satrā dadhire anu vīryāya |
6.36.2c syūmagṛbhe dudhaye'rvate ca kratuṁ vṛñjantyapi vṛtrahatye ||

anu | pra | yeje | janaḥ | ojaḥ | asya | satrā | dadhire | anu | vīryāya |
syūma-gṛbhe | dudhaye | arvate | ca | kratum | vṛñjanti | api | vṛtra-hatye ||6.36.2||

6.36.3a taṁ sadhrīcīrūtayo vṛṣṇyāni pauṁsyāni niyutaḥ saścurindram |
6.36.3c samudraṁ na sindhava ukthaśuṣmā uruvyacasaṁ gira ā viśanti ||

tam | sadhrīcīḥ | ūtayaḥ | vṛṣṇyāni | pauṁsyāni | ni-yutaḥ | saścuḥ | indram |
samudram | na | sindhavaḥ | uktha-śuṣmāḥ | uru-vyacasam | giraḥ | ā | viśanti ||6.36.3||

6.36.4a sa rāyaskhāmupa sṛjā gṛṇānaḥ puruścandrasya tvamindra vasvaḥ |
6.36.4c patirbabhūthāsamo janānāmeko viśvasya bhuvanasya rājā ||

saḥ | rāyaḥ | khām | upa | sṛja | gṛṇānaḥ | puru-candrasya | tvam | indra | vasvaḥ |
patiḥ | babhūtha | asamaḥ | janānām | ekaḥ | viśvasya | bhuvanasya | rājā ||6.36.4||

6.36.5a sa tu śrudhi śrutyā yo duvoyurdyaurna bhūmābhi rāyo aryaḥ |
6.36.5c aso yathā naḥ śavasā cakāno yugeyuge vayasā cekitānaḥ ||

saḥ | tu | śrudhi | śrutyā | yaḥ | duvaḥ-yuḥ | dyauḥ | na | bhūma | abhi | rāyaḥ | aryaḥ |
asaḥ | yathā | naḥ | śavasā | cakānaḥ | yuge-yuge | vayasā | cekitānaḥ ||6.36.5||


6.37.1a arvāgrathaṁ viśvavāraṁ ta ugrendra yuktāso harayo vahantu |
6.37.1c kīriściddhi tvā havate svarvānṛdhīmahi sadhamādaste adya ||

arvāk | ratham | viśva-vāram | te | ugra | indra | yuktāsaḥ | harayaḥ | vahantu |
kīriḥ | cit | hi | tvā | havate | svaḥ-vān | ṛdhīmahi | sadha-mādaḥ | te | adya ||6.37.1||

6.37.2a pro droṇe harayaḥ karmāgmanpunānāsa ṛjyanto abhūvan |
6.37.2c indro no asya pūrvyaḥ papīyāddyukṣo madasya somyasya rājā ||

pro iti | droṇe | harayaḥ | karma | agman | punānāsaḥ | ṛjyantaḥ | abhūvan |
indraḥ | naḥ | asya | pūrvyaḥ | pāpīyāt | dyukṣaḥ | madasya | somyasya | rājā ||6.37.2||

6.37.3a āsasrāṇāsaḥ śavasānamacchendraṁ sucakre rathyāso aśvāḥ |
6.37.3c abhi śrava ṛjyanto vaheyurnū cinnu vāyoramṛtaṁ vi dasyet ||

ā-sasrāṇāsaḥ | śavasānam | accha | indram | su-cakre | rathyāsaḥ | aśvāḥ |
abhi | śravaḥ | ṛjyantaḥ | vaheyuḥ | nu | cit | nu | vāyoḥ | amṛtam | vi | dasyet ||6.37.3||

6.37.4a variṣṭho asya dakṣiṇāmiyartīndro maghonāṁ tuvikūrmitamaḥ |
6.37.4c yayā vajrivaḥ pariyāsyaṁho maghā ca dhṛṣṇo dayase vi sūrīn ||

variṣṭhaḥ | asya | dakṣiṇām | iyarti | indraḥ | maghonām | tuvikūrmi-tamaḥ |
yayā | vajri-vaḥ | pari-yāsi | aṁhaḥ | maghā | ca | dhṛṣṇo iti | dayase | vi | sūrīn ||6.37.4||

6.37.5a indro vājasya sthavirasya dātendro gīrbhirvardhatāṁ vṛddhamahāḥ |
6.37.5c indro vṛtraṁ haniṣṭho astu satvā tā sūriḥ pṛṇati tūtujānaḥ ||

indraḥ | vājasya | sthavirasya | dātā | indraḥ | gīḥ-bhiḥ | vardhatām | vṛddha-mahāḥ |
indraḥ | vṛtram | haniṣṭhaḥ | astu | satvā | ā | tā | sūriḥ | pṛṇati | tūtujānaḥ ||6.37.5||


6.38.1a apādita udu naścitratamo mahīṁ bharṣaddyumatīmindrahūtim |
6.38.1c panyasīṁ dhītiṁ daivyasya yāmañjanasya rātiṁ vanate sudānuḥ ||

apāt | itaḥ | ut | ūm̐ iti | naḥ | citra-tamaḥ | mahīm | bharṣat | dyu-matīm | indra-hūtim |
panyasīm | dhītim | daivyasya | yāman | janasya | rātim | vanate | su-dānuḥ ||6.38.1||

6.38.2a dūrāccidā vasato asya karṇā ghoṣādindrasya tanyati bruvāṇaḥ |
6.38.2c eyamenaṁ devahūtirvavṛtyānmadryagindramiyamṛcyamānā ||

dūrāt | cit | ā | vasataḥ | asya | karṇā | ghoṣāt | indrasya | tanyati | bruvāṇaḥ |
ā | iyam | enam | deva-hūtiḥ | vavṛtyāt | madryak | indram | iyam | ṛcyamānā ||6.38.2||

6.38.3a taṁ vo dhiyā paramayā purājāmajaramindramabhyanūṣyarkaiḥ |
6.38.3c brahmā ca giro dadhire samasminmahām̐śca stomo adhi vardhadindre ||

tam | vaḥ | dhiyā | paramayā | purā-jām | ajaram | indram | abhi | anūṣi | arkaiḥ |
brahma | ca | giraḥ | dadhire | sam | asmin | mahān | ca | stomaḥ | adhi | vardhat | indre ||6.38.3||

6.38.4a vardhādyaṁ yajña uta soma indraṁ vardhādbrahma gira ukthā ca manma |
6.38.4c vardhāhainamuṣaso yāmannaktorvardhānmāsāḥ śarado dyāva indram ||

vardhāt | yam | yajñaḥ | uta | somaḥ | indram | vardhāt | brahma | giraḥ | ukthā | ca | manma |
vardha | aha | enam | uṣasaḥ | yāman | aktoḥ | vardhān | māsāḥ | śaradaḥ | dyāvaḥ | indram ||6.38.4||

6.38.5a evā jajñānaṁ sahase asāmi vāvṛdhānaṁ rādhase ca śrutāya |
6.38.5c mahāmugramavase vipra nūnamā vivāsema vṛtratūryeṣu ||

eva | jajñānam | sahase | asāmi | vavṛdhānam | rādhase | ca | śrutāya |
mahām | ugram | avase | vipra | nūnam | ā | vivāsema | vṛtra-tūryeṣu ||6.38.5||


6.39.1a mandrasya kaverdivyasya vahnervipramanmano vacanasya madhvaḥ |
6.39.1c apā nastasya sacanasya deveṣo yuvasva gṛṇate goagrāḥ ||

mandrasya | kaveḥ | divyasya | vahneḥ | vipra-manmanaḥ | vacanasya | madhvaḥ |
apāḥ | naḥ | tasya | sacanasya | deva | iṣaḥ | yuvasva | gṛṇate | go-agrāḥ ||6.39.1||

6.39.2a ayamuśānaḥ paryadrimusrā ṛtadhītibhirṛtayugyujānaḥ |
6.39.2c rujadarugṇaṁ vi valasya sānuṁ paṇīm̐rvacobhirabhi yodhadindraḥ ||

ayam | uśānaḥ | pari | adrim | usrāḥ | ṛtadhīti-bhiḥ | ṛta-yuk | yujānaḥ |
rujat | arugṇam | vi | valasya | sānum | paṇīn | vacaḥ-bhiḥ | abhi | yodhat | indraḥ ||6.39.2||

6.39.3a ayaṁ dyotayadadyuto vyaktūndoṣā vastoḥ śarada indurindra |
6.39.3c imaṁ ketumadadhurnū cidahnāṁ śucijanmana uṣasaścakāra ||

ayam | dyotayat | adyutaḥ | vi | aktūn | doṣā | vastoḥ | śaradaḥ | induḥ | indra |
imam | ketum | adadhuḥ | nu | cit | ahnām | śuci-janmanaḥ | uṣasaḥ | cakāra ||6.39.3||

6.39.4a ayaṁ rocayadaruco rucāno'yaṁ vāsayadvyṛtena pūrvīḥ |
6.39.4c ayamīyata ṛtayugbhiraśvaiḥ svarvidā nābhinā carṣaṇiprāḥ ||

ayam | rocayat | arucaḥ | rucānaḥ | ayam | vāsayat | vi | ṛtena | pūrvīḥ |
ayam | īyate | ṛtayuk-bhiḥ | aśvaiḥ | svaḥ-vidā | nābhinā | carṣaṇi-prāḥ ||6.39.4||

6.39.5a nū gṛṇāno gṛṇate pratna rājanniṣaḥ pinva vasudeyāya pūrvīḥ |
6.39.5c apa oṣadhīraviṣā vanāni gā arvato nṝnṛcase rirīhi ||

nu | gṛṇānaḥ | gṛṇate | pratna | rājan | iṣaḥ | pinva | vasu-deyāya | pūrvīḥ |
apaḥ | oṣadhīḥ | aviṣā | vanāni | gāḥ | arvataḥ | nṝn | ṛcase | rirīhi ||6.39.5||


6.40.1a indra piba tubhyaṁ suto madāyāva sya harī vi mucā sakhāyā |
6.40.1c uta pra gāya gaṇa ā niṣadyāthā yajñāya gṛṇate vayo dhāḥ ||

indra | piba | tubhyam | sutaḥ | madāya | ava | sya | harī iti | vi | muca | sakhāyā |
uta | pra | gāya | gaṇe | ā | ni-sadya | atha | yajñāya | gṛṇate | vayaḥ | dhāḥ ||6.40.1||

6.40.2a asya piba yasya jajñāna indra madāya kratve apibo virapśin |
6.40.2c tamu te gāvo nara āpo adririnduṁ samahyanpītaye samasmai ||

asya | piba | yasya | jajñānaḥ | indra | madāya | kratve | apibaḥ | vi-rapśin |
tam | ūm̐ iti | te | gāvaḥ | naraḥ | āpaḥ | adriḥ | indum | sam | ahyan | pītaye | sam | asmai ||6.40.2||

6.40.3a samiddhe agnau suta indra soma ā tvā vahantu harayo vahiṣṭhāḥ |
6.40.3c tvāyatā manasā johavīmīndrā yāhi suvitāya mahe naḥ ||

sam-iddhe | agnau | sute | indra | some | ā | tvā | vahantu | harayaḥ | vahiṣṭhāḥ |
tvā-yatā | manasā | johavīmi | indra | ā | yāhi | suvitāya | mahe | naḥ ||6.40.3||

6.40.4a ā yāhi śaśvaduśatā yayāthendra mahā manasā somapeyam |
6.40.4c upa brahmāṇi śṛṇava imā no'thā te yajñastanve vayo dhāt ||

ā | yāhi | śaśvat | uśatā | yayātha | indra | mahā | manasā | soma-peyam |
upa | brahmāṇi | śṛṇavaḥ | imā | naḥ | atha | te | yajñaḥ | tanve | vayaḥ | dhāt ||6.40.4||

6.40.5a yadindra divi pārye yadṛdhagyadvā sve sadane yatra vāsi |
6.40.5c ato no yajñamavase niyutvāntsajoṣāḥ pāhi girvaṇo marudbhiḥ ||

yat | indra | divi | pārye | yat | ṛdhak | yat | vā | sve | sadane | yatra | vā | asi |
ataḥ | naḥ | yajñam | avase | niyutvān | sa-joṣāḥ | pāhi | girvaṇaḥ | marut-bhiḥ ||6.40.5||


6.41.1a aheḻamāna upa yāhi yajñaṁ tubhyaṁ pavanta indavaḥ sutāsaḥ |
6.41.1c gāvo na vajrintsvamoko acchendrā gahi prathamo yajñiyānām ||

aheḻamānaḥ | upa | yāhi | yajñam | tubhyam | pavante | indavaḥ | sutāsaḥ |
gāvaḥ | na | vājrin | svam | okaḥ | accha | indra | ā | gahi | prathamaḥ | yajñiyānām ||6.41.1||

6.41.2a yā te kākutsukṛtā yā variṣṭhā yayā śaśvatpibasi madhva ūrmim |
6.41.2c tayā pāhi pra te adhvaryurasthātsaṁ te vajro vartatāmindra gavyuḥ ||

yā | te | kākut | su-kṛtā | yā | variṣṭhā | yayā | śaśvat | pibasi | madhvaḥ | ūrmim |
tayā | pāhi | pra | te | adhvaryuḥ | asthāt | sam | te | vajraḥ | vartatām | indra | gavyuḥ ||6.41.2||

6.41.3a eṣa drapso vṛṣabho viśvarūpa indrāya vṛṣṇe samakāri somaḥ |
6.41.3c etaṁ piba harivaḥ sthātarugra yasyeśiṣe pradivi yaste annam ||

eṣaḥ | drapsaḥ | vṛṣabhaḥ | viśva-rūpaḥ | indrāya | vṛṣṇe | sam | akāri | somaḥ |
etam | piba | hari-vaḥ | sthātaḥ | ugra | yasya | īśiṣe | pra-divi | yaḥ | te | annam ||6.41.3||

6.41.4a sutaḥ somo asutādindra vasyānayaṁ śreyāñcikituṣe raṇāya |
6.41.4c etaṁ titirva upa yāhi yajñaṁ tena viśvāstaviṣīrā pṛṇasva ||

sutaḥ | somaḥ | asutāt | indra | vasyān | ayam | śreyān | cikituṣe | raṇāya |
etam | titirvaḥ | upa | yāhi | yajñam | tena | viśvāḥ | taviṣīḥ | ā | pṛṇasva ||6.41.4||

6.41.5a hvayāmasi tvendra yāhyarvāṅaraṁ te somastanve bhavāti |
6.41.5c śatakrato mādayasvā suteṣu prāsmām̐ ava pṛtanāsu pra vikṣu ||

hvayāmasi | tvā | ā | indra | yāhi | arvāṅ | aram | te | somaḥ | tanve | bhavāti |
śatakrato iti śata-krato | mādayasva | suteṣu | pra | asmān | ava | pṛtanāsu | pra | vikṣu ||6.41.5||


6.42.1a pratyasmai pipīṣate viśvāni viduṣe bhara |
6.42.1c araṁgamāya jagmaye'paścāddaghvane nare ||

prati | asmai | pipīṣate | viśvāni | viduṣe | bhara |
aram-gamāya | jagmaye | apaścāt-daghvane | nare ||6.42.1||

6.42.2a emenaṁ pratyetana somebhiḥ somapātamam |
6.42.2c amatrebhirṛjīṣiṇamindraṁ sutebhirindubhiḥ ||

ā | īm | enam | prati-etana | somebhiḥ | soma-pātamam |
amatrebhiḥ | ṛjīṣiṇam | indram | sutebhiḥ | indu-bhiḥ ||6.42.2||

6.42.3a yadī sutebhirindubhiḥ somebhiḥ pratibhūṣatha |
6.42.3c vedā viśvasya medhiro dhṛṣattaṁtamideṣate ||

yadi | sutebhiḥ | indu-bhiḥ | somebhiḥ | prati-bhūṣatha |
veda | viśvasya | medhiraḥ | dhṛṣat | tam-tam | it | ā | īṣate ||6.42.3||

6.42.4a asmāasmā idandhaso'dhvaryo pra bharā sutam |
6.42.4c kuvitsamasya jenyasya śardhato'bhiśasteravasparat ||

asmai-asmai | it | andhasaḥ | adhvaryo iti | pra | bhara | sutam |
kuvit | samasya | jenyasya | śardhataḥ | abhi-śasteḥ | ava-sparat ||6.42.4||


6.43.1a yasya tyacchambaraṁ made divodāsāya randhayaḥ |
6.43.1c ayaṁ sa soma indra te sutaḥ piba ||

yasya | tyat | śambaram | made | divaḥ-dāsāya | randhayaḥ |
ayam | saḥ | somaḥ | indra | te | sutaḥ | piba ||6.43.1||

6.43.2a yasya tīvrasutaṁ madaṁ madhyamantaṁ ca rakṣase |
6.43.2c ayaṁ sa soma indra te sutaḥ piba ||

yasya | tīvra-sutam | madam | madhyam | antam | ca | rakṣase |
ayam | saḥ | somaḥ | indra | te | sutaḥ | piba ||6.43.2||

6.43.3a yasya gā antaraśmano made dṛḻhā avāsṛjaḥ |
6.43.3c ayaṁ sa soma indra te sutaḥ piba ||

yasya | gāḥ | antaḥ | aśmanaḥ | made | dṛḻhāḥ | ava-asṛjaḥ |
ayam | saḥ | somaḥ | indra | te | sutaḥ | piba ||6.43.3||

6.43.4a yasya mandāno andhaso māghonaṁ dadhiṣe śavaḥ |
6.43.4c ayaṁ sa soma indra te sutaḥ piba ||

yasya | mandānaḥ | andhasaḥ | māghonam | dadhiṣe | śavaḥ |
ayam | saḥ | somaḥ | indra | te | sutaḥ | piba ||6.43.4||


6.44.1a yo rayivo rayiṁtamo yo dyumnairdyumnavattamaḥ |
6.44.1c somaḥ sutaḥ sa indra te'sti svadhāpate madaḥ ||

yaḥ | rayi-vaḥ | rayim-tamaḥ | yaḥ | dyumnaiḥ | dyumnavat-tamaḥ |
somaḥ | sutaḥ | saḥ | indra | te | asti | svadhā-pate | madaḥ ||6.44.1||

6.44.2a yaḥ śagmastuviśagma te rāyo dāmā matīnām |
6.44.2c somaḥ sutaḥ sa indra te'sti svadhāpate madaḥ ||

yaḥ | śagmaḥ | tuvi-śagma | te | rāyaḥ | dāmā | matīnām |
somaḥ | sutaḥ | saḥ | indra | te | asti | svadhā-pate | madaḥ ||6.44.2||

6.44.3a yena vṛddho na śavasā turo na svābhirūtibhiḥ |
6.44.3c somaḥ sutaḥ sa indra te'sti svadhāpate madaḥ ||

yena | vṛddhaḥ | na | śavasā | turaḥ | na | svābhiḥ | ūti-bhiḥ |
somaḥ | sutaḥ | saḥ | indra | te | asti | svadhā-pate | madaḥ ||6.44.3||

6.44.4a tyamu vo aprahaṇaṁ gṛṇīṣe śavasaspatim |
6.44.4c indraṁ viśvāsāhaṁ naraṁ maṁhiṣṭhaṁ viśvacarṣaṇim ||

tyam | ūm̐ iti | vaḥ | apra-hanam | gṛṇīṣe | śavasaḥ | patim |
indram | viśva-saham | naram | maṁhiṣṭham | viśva-carṣaṇim ||6.44.4||

6.44.5a yaṁ vardhayantīdgiraḥ patiṁ turasya rādhasaḥ |
6.44.5c taminnvasya rodasī devī śuṣmaṁ saparyataḥ ||

yam | vardhayanti | it | giraḥ | patim | turasya | rādhasaḥ |
tam | it | nu | asya | rodasī iti | devī iti | śuṣmam | saparyataḥ ||6.44.5||

6.44.6a tadva ukthasya barhaṇendrāyopastṛṇīṣaṇi |
6.44.6c vipo na yasyotayo vi yadrohanti sakṣitaḥ ||

tat | vaḥ | ukthasya | barhaṇā | indrāya | upa-stṛṇīṣaṇi |
vipaḥ | na | yasya | ūtayaḥ | vi | yat | rohanti | sa-kṣitaḥ ||6.44.6||

6.44.7a avidaddakṣaṁ mitro navīyānpapāno devebhyo vasyo acait |
6.44.7c sasavāntstaulābhirdhautarībhiruruṣyā pāyurabhavatsakhibhyaḥ ||

avidat | dakṣam | mitraḥ | navīyān | papānaḥ | devebhyaḥ | vasyaḥ | acait |
sasa-vān | staulābhiḥ | dhautarībhiḥ | uruṣyā | pāyuḥ | abhavat | sakhi-bhyaḥ ||6.44.7||

6.44.8a ṛtasya pathi vedhā apāyi śriye manāṁsi devāso akran |
6.44.8c dadhāno nāma maho vacobhirvapurdṛśaye venyo vyāvaḥ ||

ṛtasya | pathi | vedhāḥ | apāyi | śriye | manāṁsi | devāsaḥ | akran |
dadhānaḥ | nāma | mahaḥ | vacaḥ-bhiḥ | vapuḥ | dṛśaye | venyaḥ | vi | āvarityāvaḥ ||6.44.8||

6.44.9a dyumattamaṁ dakṣaṁ dhehyasme sedhā janānāṁ pūrvīrarātīḥ |
6.44.9c varṣīyo vayaḥ kṛṇuhi śacībhirdhanasya sātāvasmām̐ aviḍḍhi ||

dyumat-tamam | dakṣam | dhehi | asme iti | sedha | janānām | pūrvīḥ | arātīḥ |
varṣīyaḥ | vayaḥ | kṛṇuhi | śacībhiḥ | dhanasya | sātau | asmān | aviḍḍhi ||6.44.9||

6.44.10a indra tubhyaminmaghavannabhūma vayaṁ dātre harivo mā vi venaḥ |
6.44.10c nakirāpirdadṛśe martyatrā kimaṅga radhracodanaṁ tvāhuḥ ||

indra | tubhyam | it | magha-van | abhūma | vayam | dātre | hari-vaḥ | mā | vi | venaḥ |
nakiḥ | āpiḥ | dadṛśe | martya-trā | kim | aṅga | radhra-codanam | tvā | āhuḥ ||6.44.10||

6.44.11a mā jasvane vṛṣabha no rarīthā mā te revataḥ sakhye riṣāma |
6.44.11c pūrvīṣṭa indra niṣṣidho janeṣu jahyasuṣvīnpra vṛhāpṛṇataḥ ||

mā | jasvane | vṛṣabha | naḥ | rarīthāḥ | mā | te | revataḥ | sakhye | riṣāma |
pūrvīḥ | te | indra | niḥ-sidhaḥ | janeṣu | jahi | asusvīn | pra | vṛha | apṛṇataḥ ||6.44.11||

6.44.12a udabhrāṇīva stanayanniyartīndro rādhāṁsyaśvyāni gavyā |
6.44.12c tvamasi pradivaḥ kārudhāyā mā tvādāmāna ā dabhanmaghonaḥ ||

ut | abhrāṇi-iva | stanayan | iyarti | indraḥ | rādhāṁsi | aśvyāni | gavyā |
tvam | asi | pra-divaḥ | kāru-dhāyāḥ | mā | tvā | adāmānaḥ | ā | dabhan | maghonaḥ ||6.44.12||

6.44.13a adhvaryo vīra pra mahe sutānāmindrāya bhara sa hyasya rājā |
6.44.13c yaḥ pūrvyābhiruta nūtanābhirgīrbhirvāvṛdhe gṛṇatāmṛṣīṇām ||

adhvaryo iti | vīra | pra | mahe | sutānām | indrāya | bhara | saḥ | hi | asya | rājā |
yaḥ | pūrvyābhiḥ | uta | nūtanābhiḥ | gīḥ-bhiḥ | vavṛdhe | gṛṇatām | ṛṣīṇām ||6.44.13||

6.44.14a asya made puru varpāṁsi vidvānindro vṛtrāṇyapratī jaghāna |
6.44.14c tamu pra hoṣi madhumantamasmai somaṁ vīrāya śipriṇe pibadhyai ||

asya | made | puru | varpāṁsi | vidvān | indraḥ | vṛtrāṇi | aprati | jaghāna |
tam | ūm̐ iti | pra | hoṣi | madhu-mantam | asmai | somam | vīrāya | śipriṇe | pibadhyai ||6.44.14||

6.44.15a pātā sutamindro astu somaṁ hantā vṛtraṁ vajreṇa mandasānaḥ |
6.44.15c gantā yajñaṁ parāvataścidacchā vasurdhīnāmavitā kārudhāyāḥ ||

pātā | sutam | indraḥ | astu | somam | hantā | vṛtram | vajreṇa | mandasānaḥ |
gantā | yajñam | parā-vataḥ | cit | accha | vasuḥ | dhīnām | avitā | kāru-dhāyāḥ ||6.44.15||

6.44.16a idaṁ tyatpātramindrapānamindrasya priyamamṛtamapāyi |
6.44.16c matsadyathā saumanasāya devaṁ vyasmaddveṣo yuyavadvyaṁhaḥ ||

idam | tyat | pātram | indra-pānam | indrasya | priyam | amṛtam | apāyi |
matsat | yathā | saumanasāya | devam | vi | asmat | dveṣaḥ | yuyavat | vi | aṁhaḥ ||6.44.16||

6.44.17a enā mandāno jahi śūra śatrūñjāmimajāmiṁ maghavannamitrān |
6.44.17c abhiṣeṇām̐ abhyādediśānānparāca indra pra mṛṇā jahī ca ||

enā | mandānaḥ | jahi | śūra | śatrūn | jāmim | ajāmim | magha-van | amitrān |
abhi-senān | abhi | ā-dediśānān | parācaḥ | indra | pra | mṛṇa | jahi | ca ||6.44.17||

6.44.18a āsu ṣmā ṇo maghavannindra pṛtsvasmabhyaṁ mahi varivaḥ sugaṁ kaḥ |
6.44.18c apāṁ tokasya tanayasya jeṣa indra sūrīnkṛṇuhi smā no ardham ||

āsu | sma | naḥ | magha-van | indra | pṛt-su | asmabhyam | mahi | varivaḥ | su-gam | kariti kaḥ |
apām | tokasya | tanayasya | jeṣe | indra | sūrīn | kṛṇuhi | sma | naḥ | ardham ||6.44.18||

6.44.19a ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo'tyāḥ |
6.44.19c asmatrāñco vṛṣaṇo vajravāho vṛṣṇe madāya suyujo vahantu ||

ā | tvā | harayaḥ | vṛṣaṇaḥ | yujānāḥ | vṛṣa-rathāsaḥ | vṛṣa-raśmayaḥ | atyāḥ |
asmatrāñcaḥ | vṛṣaṇaḥ | vajra-vāhaḥ | vṛṣṇe | madāya | su-yujaḥ | vahantu ||6.44.19||

6.44.20a ā te vṛṣanvṛṣaṇo droṇamasthurghṛtapruṣo normayo madantaḥ |
6.44.20c indra pra tubhyaṁ vṛṣabhiḥ sutānāṁ vṛṣṇe bharanti vṛṣabhāya somam ||

ā | te | vṛṣan | vṛṣaṇaḥ | droṇam | asthuḥ | ghṛta-pruṣaḥ | na | ūrmayaḥ | madantaḥ |
indra | pra | tubhyam | vṛṣa-bhiḥ | sutānām | vṛṣṇe | bharanti | vṛṣabhāya | somam ||6.44.20||

6.44.21a vṛṣāsi divo vṛṣabhaḥ pṛthivyā vṛṣā sindhūnāṁ vṛṣabhaḥ stiyānām |
6.44.21c vṛṣṇe ta indurvṛṣabha pīpāya svādū raso madhupeyo varāya ||

vṛṣā | asi | divaḥ | vṛṣabhaḥ | pṛthivyāḥ | vṛṣā | sindhūnām | vṛṣabhaḥ | stiyānām |
vṛṣṇe | te | induḥ | vṛṣabha | pīpāya | svāduḥ | rasaḥ | madhu-peyaḥ | varāya ||6.44.21||

6.44.22a ayaṁ devaḥ sahasā jāyamāna indreṇa yujā paṇimastabhāyat |
6.44.22c ayaṁ svasya piturāyudhānīnduramuṣṇādaśivasya māyāḥ ||

ayam | devaḥ | sahasā | jāyamānaḥ | indreṇa | yujā | paṇim | astabhāyat |
ayam | svasya | pituḥ | āyudhāni | induḥ | amuṣṇāt | aśivasya | māyāḥ ||6.44.22||

6.44.23a ayamakṛṇoduṣasaḥ supatnīrayaṁ sūrye adadhājjyotirantaḥ |
6.44.23c ayaṁ tridhātu divi rocaneṣu triteṣu vindadamṛtaṁ nigūḻham ||

ayam | akṛṇot | uṣasaḥ | su-patnīḥ | ayam | sūrye | adadhāt | jyotiḥ | antariti |
ayam | tri-dhātu | divi | rocaneṣu | triteṣu | vindat | amṛtam | ni-gūḻham ||6.44.23||

6.44.24a ayaṁ dyāvāpṛthivī vi ṣkabhāyadayaṁ rathamayunaksaptaraśmim |
6.44.24c ayaṁ goṣu śacyā pakvamantaḥ somo dādhāra daśayantramutsam ||

ayam | dyāvāpṛthivī iti | vi | skabhāyat | ayam | ratham | ayunak | sapta-raśmim |
ayam | goṣu | śacyā | pakvam | antariti | somaḥ | dādhāra | daśa-yantram | utsam ||6.44.24||


6.45.1a ya ānayatparāvataḥ sunītī turvaśaṁ yadum |
6.45.1c indraḥ sa no yuvā sakhā ||

yaḥ | ā | anayat | parā-vataḥ | su-nītī | turvaśam | yadum |
indraḥ | saḥ | naḥ | yuvā | sakhā ||6.45.1||

6.45.2a avipre cidvayo dadhadanāśunā cidarvatā |
6.45.2c indro jetā hitaṁ dhanam ||

avipre | cit | vayaḥ | dadhat | anāśunā | cit | arvatā |
indraḥ | jetā | hitam | dhanam ||6.45.2||

6.45.3a mahīrasya praṇītayaḥ pūrvīruta praśastayaḥ |
6.45.3c nāsya kṣīyanta ūtayaḥ ||

mahīḥ | asya | pra-nītayaḥ | pūrvīḥ | uta | pra-śastayaḥ |
na | asya | kṣīyante | ūtayaḥ ||6.45.3||

6.45.4a sakhāyo brahmavāhase'rcata pra ca gāyata |
6.45.4c sa hi naḥ pramatirmahī ||

sakhāyaḥ | brahma-vāhase | arcata | pra | ca | gāyata |
saḥ | hi | naḥ | pra-matiḥ | mahī ||6.45.4||

6.45.5a tvamekasya vṛtrahannavitā dvayorasi |
6.45.5c utedṛśe yathā vayam ||

tvam | ekasya | vṛtra-han | avitā | dvayoḥ | asi |
uta | īdṛśe | yathā | vayam ||6.45.5||

6.45.6a nayasīdvati dviṣaḥ kṛṇoṣyukthaśaṁsinaḥ |
6.45.6c nṛbhiḥ suvīra ucyase ||

nayasi | it | ūm̐ iti | ati | dviṣaḥ | kṛṇoṣi | uktha-śaṁsinaḥ |
nṛ-bhiḥ | su-vīraḥ | ucyase ||6.45.6||

6.45.7a brahmāṇaṁ brahmavāhasaṁ gīrbhiḥ sakhāyamṛgmiyam |
6.45.7c gāṁ na dohase huve ||

brahmāṇam | brahma-vāhasam | gīḥ-bhiḥ | sakhāyam | ṛgmiyam |
gām | na | dohase | huve ||6.45.7||

6.45.8a yasya viśvāni hastayorūcurvasūni ni dvitā |
6.45.8c vīrasya pṛtanāṣahaḥ ||

yasya | viśvāni | hastayoḥ | ūcuḥ | vasūni | ni | dvitā |
vīrasya | pṛtanā-sahaḥ ||6.45.8||

6.45.9a vi dṛḻhāni cidadrivo janānāṁ śacīpate |
6.45.9c vṛha māyā anānata ||

vi | dṛḻhāni | cit | adri-vaḥ | janānām | śacī-pate |
vṛha | māyāḥ | anānata ||6.45.9||

6.45.10a tamu tvā satya somapā indra vājānāṁ pate |
6.45.10c ahūmahi śravasyavaḥ ||

tam | ūm̐ iti | tvā | satya | soma-pāḥ | indra | vājānām | pate |
ahūmahi | śravasyavaḥ ||6.45.10||

6.45.11a tamu tvā yaḥ purāsitha yo vā nūnaṁ hite dhane |
6.45.11c havyaḥ sa śrudhī havam ||

tam | ūm̐ iti | tvā | yaḥ | purā | āsitha | yaḥ | vā | nūnam | hite | dhane |
havyaḥ | saḥ | śrudhi | havam ||6.45.11||

6.45.12a dhībhirarvadbhirarvato vājām̐ indra śravāyyān |
6.45.12c tvayā jeṣma hitaṁ dhanam ||

dhībhiḥ | arvat-bhiḥ | arvataḥ | vājān | indra | śravāyyān |
tvayā | jeṣma | hitam | dhanam ||6.45.12||

6.45.13a abhūru vīra girvaṇo mahām̐ indra dhane hite |
6.45.13c bhare vitantasāyyaḥ ||

abhūḥ | ūm̐ iti | vīra | girvaṇaḥ | mahān | indra | dhane | hite |
bhare | vitantasāyyaḥ ||6.45.13||

6.45.14a yā ta ūtiramitrahanmakṣūjavastamāsati |
6.45.14c tayā no hinuhī ratham ||

yā | te | ūtiḥ | amitra-han | makṣujavaḥ-tamā | asati |
tayā | naḥ | hinuhi | ratham ||6.45.14||

6.45.15a sa rathena rathītamo'smākenābhiyugvanā |
6.45.15c jeṣi jiṣṇo hitaṁ dhanam ||

saḥ | rathena | rathi-tamaḥ | asmākena | abhi-yugvanā |
jeṣi | jiṣṇo iti | hitam | dhanam ||6.45.15||

6.45.16a ya eka ittamu ṣṭuhi kṛṣṭīnāṁ vicarṣaṇiḥ |
6.45.16c patirjajñe vṛṣakratuḥ ||

yaḥ | ekaḥ | it | tam | ūm̐ iti | stuhi | kṛṣṭīnām | vi-carṣaṇiḥ |
patiḥ | jajñe | vṛṣa-kratuḥ ||6.45.16||

6.45.17a yo gṛṇatāmidāsithāpirūtī śivaḥ sakhā |
6.45.17c sa tvaṁ na indra mṛḻaya ||

yaḥ | gṛṇatām | it | āsitha | āpiḥ | ūtī | śivaḥ | sakhā |
saḥ | tvam | naḥ | indra | mṛḻaya ||6.45.17||

6.45.18a dhiṣva vajraṁ gabhastyo rakṣohatyāya vajrivaḥ |
6.45.18c sāsahīṣṭhā abhi spṛdhaḥ ||

dhiṣva | vajram | gabhastyoḥ | rakṣaḥ-hatyāya | vajri-vaḥ |
sasahīṣṭhāḥ | abhi | spṛdhaḥ ||6.45.18||

6.45.19a pratnaṁ rayīṇāṁ yujaṁ sakhāyaṁ kīricodanam |
6.45.19c brahmavāhastamaṁ huve ||

pratnam | rayīṇām | yujam | sakhāyam | kīri-codanam |
brahmavāhaḥ-tamam | huve ||6.45.19||

6.45.20a sa hi viśvāni pārthivām̐ eko vasūni patyate |
6.45.20c girvaṇastamo adhriguḥ ||

saḥ | hi | viśvāni | pārthivā | ekaḥ | vasūni | patyate |
girvaṇaḥ-tamaḥ | adhri-guḥ ||6.45.20||

6.45.21a sa no niyudbhirā pṛṇa kāmaṁ vājebhiraśvibhiḥ |
6.45.21c gomadbhirgopate dhṛṣat ||

saḥ | naḥ | niyut-bhiḥ | ā | pṛṇa | kāmam | vājebhiḥ | aśvi-bhiḥ |
gomat-bhiḥ | go-pate | dhṛṣat ||6.45.21||

6.45.22a tadvo gāya sute sacā puruhūtāya satvane |
6.45.22c śaṁ yadgave na śākine ||

tat | vaḥ | gāya | sute | sacā | puru-hūtāya | satvane |
śam | yat | gave | na | śākine ||6.45.22||

6.45.23a na ghā vasurni yamate dānaṁ vājasya gomataḥ |
6.45.23c yatsīmupa śravadgiraḥ ||

na | gha | vasuḥ | ni | yamate | dānam | vājasya | go-mataḥ |
yat | sīm | upa | śravat | giraḥ ||6.45.23||

6.45.24a kuvitsasya pra hi vrajaṁ gomantaṁ dasyuhā gamat |
6.45.24c śacībhirapa no varat ||

kuvit-sasya | pra | hi | vrajam | go-mantam | dasyu-hā | gamat |
śacībhiḥ | apa | naḥ | varat ||6.45.24||

6.45.25a imā u tvā śatakrato'bhi pra ṇonuvurgiraḥ |
6.45.25c indra vatsaṁ na mātaraḥ ||

imāḥ | ūm̐ iti | tvā | śatakrato iti śata-krato | abhi | pra | nonuvuḥ | giraḥ |
indra | vatsam | na | mātaraḥ ||6.45.25||

6.45.26a dūṇāśaṁ sakhyaṁ tava gaurasi vīra gavyate |
6.45.26c aśvo aśvāyate bhava ||

duḥ-naśam | sakhyam | tava | gauḥ | asi | vīra | gavyate |
aśvaḥ | aśva-yate | bhava ||6.45.26||

6.45.27a sa mandasvā hyandhaso rādhase tanvā mahe |
6.45.27c na stotāraṁ nide karaḥ ||

saḥ | mandasva | hi | andhasaḥ | rādhase | tanvā | mahe |
na | stotāram | nide | karaḥ ||6.45.27||

6.45.28a imā u tvā sutesute nakṣante girvaṇo giraḥ |
6.45.28c vatsaṁ gāvo na dhenavaḥ ||

imāḥ | ūm̐ iti | tvā | sute-sute | nakṣante | girvaṇaḥ | giraḥ |
vatsam | gāvaḥ | na | dhenavaḥ ||6.45.28||

6.45.29a purūtamaṁ purūṇāṁ stotṝṇāṁ vivāci |
6.45.29c vājebhirvājayatām ||

puru-tamam | purūṇām | stotṝṇām | vi-vāci |
vājebhiḥ | vāja-yatām ||6.45.29||

6.45.30a asmākamindra bhūtu te stomo vāhiṣṭho antamaḥ |
6.45.30c asmānrāye mahe hinu ||

asmākam | indra | bhūtu | te | stomaḥ | vāhiṣṭhaḥ | antamaḥ |
asmān | rāye | mahe | hinu ||6.45.30||

6.45.31a adhi bṛbuḥ paṇīnāṁ varṣiṣṭhe mūrdhannasthāt |
6.45.31c uruḥ kakṣo na gāṅgyaḥ ||

adhi | bṛbuḥ | paṇīnām | varṣiṣṭhe | mūrdhan | asthāt |
uruḥ | kakṣaḥ | na | gāṅgyaḥ ||6.45.31||

6.45.32a yasya vāyoriva dravadbhadrā rātiḥ sahasriṇī |
6.45.32c sadyo dānāya maṁhate ||

yasya | vāyoḥ-iva | dravat | bhadrā | rātiḥ | sahasriṇī |
sadyaḥ | dānāya | maṁhate ||6.45.32||

6.45.33a tatsu no viśve arya ā sadā gṛṇanti kāravaḥ |
6.45.33c bṛbuṁ sahasradātamaṁ sūriṁ sahasrasātamam ||

tat | su | naḥ | viśve | aryaḥ | ā | sadā | gṛṇanti | kāravaḥ |
bṛbum | sahasra-dātamam | sūrim | sahasra-sātamam ||6.45.33||


6.46.1a tvāmiddhi havāmahe sātā vājasya kāravaḥ |
6.46.1c tvāṁ vṛtreṣvindra satpatiṁ narastvāṁ kāṣṭhāsvarvataḥ ||

tvām | it | hi | havāmahe | sātā | vājasya | kāravaḥ |
tvām | vṛtreṣu | indra | sat-patim | naraḥ | tvām | kāṣṭhāsu | arvataḥ ||6.46.1||

6.46.2a sa tvaṁ naścitra vajrahasta dhṛṣṇuyā mahaḥ stavāno adrivaḥ |
6.46.2c gāmaśvaṁ rathyamindra saṁ kira satrā vājaṁ na jigyuṣe ||

saḥ | tvam | naḥ | citra | vajra-hasta | dhṛṣṇu-yā | mahaḥ | stavānaḥ | adri-vaḥ |
gām | aśvam | rathyam | indra | sam | kira | satrā | vājam | na | jigyuṣe ||6.46.2||

6.46.3a yaḥ satrāhā vicarṣaṇirindraṁ taṁ hūmahe vayam |
6.46.3c sahasramuṣka tuvinṛmṇa satpate bhavā samatsu no vṛdhe ||

yaḥ | satrā-hā | vi-carṣaṇiḥ | indram | tam | hūmahe | vayam |
sahasra-muṣka | tuvi-nṛmṇa | sat-pate | bhava | samat-su | naḥ | vṛdhe ||6.46.3||

6.46.4a bādhase janānvṛṣabheva manyunā ghṛṣau mīḻha ṛcīṣama |
6.46.4c asmākaṁ bodhyavitā mahādhane tanūṣvapsu sūrye ||

bādhase | janān | vṛṣabhā-iva | manyunā | ghṛṣau | mīḻhe | ṛcīṣama |
asmākam | bodhi | avitā | mahā-dhane | tanūṣu | ap-su | sūrye ||6.46.4||

6.46.5a indra jyeṣṭhaṁ na ā bharam̐ ojiṣṭhaṁ papuri śravaḥ |
6.46.5c yeneme citra vajrahasta rodasī obhe suśipra prāḥ ||

indra | jyeṣṭham | naḥ | ā | bhara | ojiṣṭham | papuri | śravaḥ |
yena | ime iti | citra | vajra-hasta | rodasī iti | ā | ubhe iti | su-śipra | prāḥ ||6.46.5||

6.46.6a tvāmugramavase carṣaṇīsahaṁ rājandeveṣu hūmahe |
6.46.6c viśvā su no vithurā pibdanā vaso'mitrāntsuṣahānkṛdhi ||

tvām | ugram | avase | carṣaṇi-saham | rājan | deveṣu | hūmahe |
viśvā | su | naḥ | vithurā | pibdanā | vaso iti | amitrān | su-sahān | kṛdhi ||6.46.6||

6.46.7a yadindra nāhuṣīṣvām̐ ojo nṛmṇaṁ ca kṛṣṭiṣu |
6.46.7c yadvā pañca kṣitīnāṁ dyumnamā bhara satrā viśvāni pauṁsyā ||

yat | indra | nāhuṣīṣu | ā | ojaḥ | nṛmṇam | ca | kṛṣṭiṣu |
yat | vā | pañca | kṣitīnām | dyumnam | ā | bhara | satrā | viśvāni | pauṁsyā ||6.46.7||

6.46.8a yadvā tṛkṣau maghavandruhyāvā jane yatpūrau kacca vṛṣṇyam |
6.46.8c asmabhyaṁ tadrirīhi saṁ nṛṣāhye'mitrānpṛtsu turvaṇe ||

yat | vā | tṛkṣau | magha-van | druhyau | ā | jane | yat | pūrau | kat | ca | vṛṣṇyam |
asmabhyam | tat | rirīhi | sam | nṛ-sahye | amitrān | pṛt-su | turvaṇe ||6.46.8||

6.46.9a indra tridhātu śaraṇaṁ trivarūthaṁ svastimat |
6.46.9c chardiryaccha maghavadbhyaśca mahyaṁ ca yāvayā didyumebhyaḥ ||

indra | tri-dhātu | śaraṇam | tri-varūtham | svasti-mat |
chardiḥ | yaccha | maghavat-bhyaḥ | ca | mahyam | ca | yavaya | didyum | ebhyaḥ ||6.46.9||

6.46.10a ye gavyatā manasā śatrumādabhurabhipraghnanti dhṛṣṇuyā |
6.46.10c adha smā no maghavannindra girvaṇastanūpā antamo bhava ||

ye | gavyatā | manasā | śatrum | ā-dabhuḥ | abhi-praghnanti | dhṛṣṇu-yā |
adha | sma | naḥ | magha-van | indra | girvaṇaḥ | tanū-pāḥ | antamaḥ | bhava ||6.46.10||

6.46.11a adha smā no vṛdhe bhavendra nāyamavā yudhi |
6.46.11c yadantarikṣe patayanti parṇino didyavastigmamūrdhānaḥ ||

adha | sma | naḥ | vṛdhe | bhava | indra | nāyam | ava | yudhi |
yat | antarikṣe | patayanti | parṇinaḥ | didyavaḥ | tigma-mūrdhānaḥ ||6.46.11||

6.46.12a yatra śūrāsastanvo vitanvate priyā śarma pitṝṇām |
6.46.12c adha smā yaccha tanve tane ca chardiracittaṁ yāvaya dveṣaḥ ||

yatra | śūrāsaḥ | tanvaḥ | vi-tanvate | priyā | śarma | pitṝṇām |
adha | sma | yaccha | tanve | tane | ca | chardhiḥ | acittam | yavaya | dveṣaḥ ||6.46.12||

6.46.13a yadindra sarge arvataścodayāse mahādhane |
6.46.13c asamane adhvani vṛjine pathi śyenām̐ iva śravasyataḥ ||

yat | indra | sarge | arvataḥ | codayāse | mahā-dhane |
asamane | adhvani | vṛjine | pathi | śyenān-iva | śravasyataḥ ||6.46.13||

6.46.14a sindhūm̐riva pravaṇa āśuyā yato yadi klośamanu ṣvaṇi |
6.46.14c ā ye vayo na varvṛtatyāmiṣi gṛbhītā bāhvorgavi ||

sindhūn-iva | pravaṇe | āśu-yā | yataḥ | yadi | klośam | anu | svani |
ā | ye | vayaḥ | na | varvṛtati | āmiṣi | gṛbhītāḥ | bāhvoḥ | gavi ||6.46.14||


6.47.1a svāduṣkilāyaṁ madhumām̐ utāyaṁ tīvraḥ kilāyaṁ rasavām̐ utāyam |
6.47.1c uto nvasya papivāṁsamindraṁ na kaścana sahata āhaveṣu ||

svāduḥ | kila | ayam | madhu-mān | uta | ayam | tīvraḥ | kila | ayam | rasa-vān | uta | ayam |
uto iti | nu | asya | papi-vāṁsam | indram | na | kaḥ | cana | sahate | ā-haveṣu ||6.47.1||

6.47.2a ayaṁ svāduriha madiṣṭha āsa yasyendro vṛtrahatye mamāda |
6.47.2c purūṇi yaścyautnā śambarasya vi navatiṁ nava ca dehyo han ||

ayam | svāduḥ | iha | madiṣṭhaḥ | āsa | yasya | indraḥ | vṛtra-hatye | mamāda |
purūṇi | yaḥ | cyautnā | śambarasya | vi | navatim | nava | ca | dehyaḥ | han ||6.47.2||

6.47.3a ayaṁ me pīta udiyarti vācamayaṁ manīṣāmuśatīmajīgaḥ |
6.47.3c ayaṁ ṣaḻurvīramimīta dhīro na yābhyo bhuvanaṁ kaccanāre ||

ayam | me | pītaḥ | ut | iyarti | vācam | ayam | manīṣām | uśatīm | ajīgariti |
ayam | ṣaṭ | urvīḥ | amimīta | dhīraḥ | na | yābhyaḥ | bhuvanam | kat | cana | āre ||6.47.3||

6.47.4a ayaṁ sa yo varimāṇaṁ pṛthivyā varṣmāṇaṁ divo akṛṇodayaṁ saḥ |
6.47.4c ayaṁ pīyūṣaṁ tisṛṣu pravatsu somo dādhārorvantarikṣam ||

ayam | saḥ | yaḥ | varimāṇam | pṛthivyāḥ | varṣmāṇam | divaḥ | akṛṇot | ayam | saḥ |
ayam | pīyūṣam | tisṛṣu | pravat-su | somaḥ | dādhāra | uru | antarikṣam ||6.47.4||

6.47.5a ayaṁ vidaccitradṛśīkamarṇaḥ śukrasadmanāmuṣasāmanīke |
6.47.5c ayaṁ mahānmahatā skambhanenoddyāmastabhnādvṛṣabho marutvān ||

ayam | vidat | citra-dṛśīkam | arṇaḥ | śukra-sadmanām | uṣasām | anīke |
ayam | mahān | mahatā | skambhanena | ut | dyām | astabhnāt | vṛṣabhaḥ | marutvān ||6.47.5||

6.47.6a dhṛṣatpiba kalaśe somamindra vṛtrahā śūra samare vasūnām |
6.47.6c mādhyaṁdine savana ā vṛṣasva rayisthāno rayimasmāsu dhehi ||

dhṛṣat | piba | kalaśe | somam | indra | vṛtra-hā | śūra | sam-are | vasūnām |
mādhyaṁdine | savane | ā | vṛṣasva | rayi-sthānaḥ | rayim | asmāsu | dhehi ||6.47.6||

6.47.7a indra pra ṇaḥ puraeteva paśya pra no naya prataraṁ vasyo accha |
6.47.7c bhavā supāro atipārayo no bhavā sunītiruta vāmanītiḥ ||

indra | pra | naḥ | puraetā-iva | paśya | pra | naḥ | naya | pra-taram | vasyaḥ | accha |
bhava | su-pāraḥ | ati-pārayaḥ | naḥ | bhava | su-nītiḥ | uta | vāma-nītiḥ ||6.47.7||

6.47.8a uruṁ no lokamanu neṣi vidvāntsvarvajjyotirabhayaṁ svasti |
6.47.8c ṛṣvā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā ||

urum | naḥ | lokam | anu | neṣi | vidvān | svaḥ-vat | jyotiḥ | abhayam | svasti |
ṛṣvā | te | indra | sthavirasya | bāhū iti | upa | stheyāma | śaraṇā | bṛhantā ||6.47.8||

6.47.9a variṣṭhe na indra vandhure dhā vahiṣṭhayoḥ śatāvannaśvayorā |
6.47.9c iṣamā vakṣīṣāṁ varṣiṣṭhāṁ mā nastārīnmaghavanrāyo aryaḥ ||

variṣṭhe | naḥ | indra | vandhure | dhāḥ | vahiṣṭhayoḥ | śata-van | aśvayoḥ | ā |
iṣam | ā | vakṣi | iṣām | varṣiṣṭhām | mā | naḥ | tārīt | magha-van | rāyaḥ | aryaḥ ||6.47.9||

6.47.10a indra mṛḻa mahyaṁ jīvātumiccha codaya dhiyamayaso na dhārām |
6.47.10c yatkiṁ cāhaṁ tvāyuridaṁ vadāmi tajjuṣasva kṛdhi mā devavantam ||

indra | mṛḻa | mahyam | jīvātum | iccha | codaya | dhiyam | ayasaḥ | na | dhārām |
yat | kim | ca | aham | tvā-yuḥ | idam | vadāmi | tat | juṣasva | kṛdhi | mā | deva-vantam ||6.47.10||

6.47.11a trātāramindramavitāramindraṁ havehave suhavaṁ śūramindram |
6.47.11c hvayāmi śakraṁ puruhūtamindraṁ svasti no maghavā dhātvindraḥ ||

trātāram | indram | avitāram | indram | have-have | su-havam | śūram | indram |
hvayāmi | śakram | puru-hūtam | indram | svasti | naḥ | magha-vā | dhātu | indraḥ ||6.47.11||

6.47.12a indraḥ sutrāmā svavām̐ avobhiḥ sumṛḻīko bhavatu viśvavedāḥ |
6.47.12c bādhatāṁ dveṣo abhayaṁ kṛṇotu suvīryasya patayaḥ syāma ||

indraḥ | su-trāmā | sva-vān | avaḥ-bhiḥ | su-mṛḻīkaḥ | bhavatu | viśva-vedāḥ |
bādhatām | dveṣaḥ | abhayam | kṛṇotu | su-vīryasya | patayaḥ | syāma ||6.47.12||

6.47.13a tasya vayaṁ sumatau yajñiyasyāpi bhadre saumanase syāma |
6.47.13c sa sutrāmā svavām̐ indro asme ārācciddveṣaḥ sanutaryuyotu ||

tasya | vayam | su-matau | yajñiyasya | api | bhadre | saumanase | syāma |
saḥ | su-trāmā | sva-vān | indraḥ | asme iti | ārāt | cit | dveṣaḥ | sanutaḥ | yuyotu ||6.47.13||

6.47.14a ava tve indra pravato normirgiro brahmāṇi niyuto dhavante |
6.47.14c urū na rādhaḥ savanā purūṇyapo gā vajrinyuvase samindūn ||

ava | tve iti | indra | pra-vataḥ | na | ūrmiḥ | giraḥ | brahmāṇi | ni-yutaḥ | dhavante |
uru | na | rādhaḥ | savanā | purūṇi | apaḥ | gāḥ | vajrin | yuvase | sam | indūn ||6.47.14||

6.47.15a ka īṁ stavatkaḥ pṛṇātko yajāte yadugraminmaghavā viśvahāvet |
6.47.15c pādāviva praharannanyamanyaṁ kṛṇoti pūrvamaparaṁ śacībhiḥ ||

kaḥ | īm | stavat | kaḥ | pṛṇāt | kaḥ | yajāte | yat | ugram | it | magha-vā | viśvahā | avet |
pādau-iva | pra-haran | anyam-anyam | kṛṇoti | pūrvam | aparam | śacībhiḥ ||6.47.15||

6.47.16a śṛṇve vīra ugramugraṁ damāyannanyamanyamatinenīyamānaḥ |
6.47.16c edhamānadviḻubhayasya rājā coṣkūyate viśa indro manuṣyān ||

śṛṇve | vīraḥ | ugram-ugram | dama-yan | anyam-anyam | ati-nenīyamānaḥ |
edhamāna-dviṭ | ubhayasya | rājā | coṣkūyate | viśaḥ | indraḥ | manuṣyān ||6.47.16||

6.47.17a parā pūrveṣāṁ sakhyā vṛṇakti vitarturāṇo aparebhireti |
6.47.17c anānubhūtīravadhūnvānaḥ pūrvīrindraḥ śaradastartarīti ||

parā | pūrveṣām | sakhyā | vṛṇakti | vi-tarturāṇaḥ | aparebhiḥ | eti |
ananu-bhūtīḥ | ava-dhūnvānaḥ | pūrvīḥ | indraḥ | śaradaḥ | tartarīti ||6.47.17||

6.47.18a rūpaṁrūpaṁ pratirūpo babhūva tadasya rūpaṁ praticakṣaṇāya |
6.47.18c indro māyābhiḥ pururūpa īyate yuktā hyasya harayaḥ śatā daśa ||

rūpam-rūpam | prati-rūpaḥ | babhūva | tat | asya | rūpam | prati-cakṣaṇāya |
indraḥ | māyābhiḥ | puru-rūpaḥ | īyate | yuktāḥ | hi | asya | harayaḥ | śatā | daśa ||6.47.18||

6.47.19a yujāno haritā rathe bhūri tvaṣṭeha rājati |
6.47.19c ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu ||

yujānaḥ | haritā | rathe | bhūri | tvaṣṭā | iha | rājati |
kaḥ | viśvāhā | dviṣataḥ | pakṣaḥ | āsate | uta | āsīneṣu | sūriṣu ||6.47.19||

6.47.20a agavyūti kṣetramāganma devā urvī satī bhūmiraṁhūraṇābhūt |
6.47.20c bṛhaspate pra cikitsā gaviṣṭāvitthā sate jaritra indra panthām ||

agavyūti | kṣetram | ā | aganma | devāḥ | urvī | satī | bhūmiḥ | aṁhūraṇā | abhūt |
bṛhaspate | pra | cikitsa | go-iṣṭau | itthā | sate | jaritre | indra | panthām ||6.47.20||

6.47.21a divedive sadṛśīranyamardhaṁ kṛṣṇā asedhadapa sadmano jāḥ |
6.47.21c ahandāsā vṛṣabho vasnayantodavraje varcinaṁ śambaraṁ ca ||

dive-dive | sa-dṛśīḥ | anyam | ardham | kṛṣṇāḥ | asedhat | apa | sadmanaḥ | jāḥ |
ahan | dāsā | vṛṣabhaḥ | vasna-yantā | uda-vraje | varcinam | śambaram | ca ||6.47.21||

6.47.22a prastoka innu rādhasasta indra daśa kośayīrdaśa vājino'dāt |
6.47.22c divodāsādatithigvasya rādhaḥ śāmbaraṁ vasu pratyagrabhīṣma ||

pra-stokaḥ | it | nu | rādhasaḥ | te | indra | daśa | kośayīḥ | daśa | vājinaḥ | adāt |
divaḥ-dāsāt | atithi-gvasya | rādhaḥ | śāmbaram | vasu | prati | agrabhīṣma ||6.47.22||

6.47.23a daśāśvāndaśa kośāndaśa vastrādhibhojanā |
6.47.23c daśo hiraṇyapiṇḍāndivodāsādasāniṣam ||

daśa | aśvān | daśa | kośān | daśa | vastrā | adhi-bhojanā |
daśo iti | hiraṇya-piṇḍān | divaḥ-dāsāt | asāniṣam ||6.47.23||

6.47.24a daśa rathānpraṣṭimataḥ śataṁ gā atharvabhyaḥ |
6.47.24c aśvathaḥ pāyave'dāt ||

daśa | rathān | praṣṭi-mataḥ | śatam | gāḥ | atharva-bhyaḥ |
aśvathaḥ | pāyave | adāt ||6.47.24||

6.47.25a mahi rādho viśvajanyaṁ dadhānānbharadvājāntsārñjayo abhyayaṣṭa ||

mahi | rādhaḥ | viśva-janyam | dadhānān | bharat-vājān | sarñjayaḥ | abhi | ayaṣṭa ||6.47.25||

6.47.26a vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ |
6.47.26c gobhiḥ saṁnaddho asi vīḻayasvāsthātā te jayatu jetvāni ||

vanaspate | vīḻu-aṅgaḥ | hi | bhūyāḥ | asmat-sakhā | pra-taraṇaḥ | su-vīraḥ |
gobhiḥ | sam-naddhaḥ | asi | vīḻayasva | ā-sthātā | te | jayatu | jetvāni ||6.47.26||

6.47.27a divaspṛthivyāḥ paryoja udbhṛtaṁ vanaspatibhyaḥ paryābhṛtaṁ sahaḥ |
6.47.27c apāmojmānaṁ pari gobhirāvṛtamindrasya vajraṁ haviṣā rathaṁ yaja ||

divaḥ | pṛthivyāḥ | pari | ojaḥ | ut-bhṛtam | vanaspati-bhyaḥ | pari | ā-bhṛtam | sahaḥ |
apām | ojmānam | pari | gobhiḥ | ā-vṛtam | indrasya | vajram | haviṣā | ratham | yaja ||6.47.27||

6.47.28a indrasya vajro marutāmanīkaṁ mitrasya garbho varuṇasya nābhiḥ |
6.47.28c semāṁ no havyadātiṁ juṣāṇo deva ratha prati havyā gṛbhāya ||

indrasya | vajraḥ | marutām | anīkam | mitrasya | garbhaḥ | varuṇasya | nābhiḥ |
saḥ | imām | naḥ | havya-dātim | juṣāṇaḥ | deva | ratha | prati | havyā | gṛbhāya ||6.47.28||

6.47.29a upa śvāsaya pṛthivīmuta dyāṁ purutrā te manutāṁ viṣṭhitaṁ jagat |
6.47.29c sa dundubhe sajūrindreṇa devairdūrāddavīyo apa sedha śatrūn ||

upa | śvāsaya | pṛthivīm | uta | dyām | puru-trā | te | manutām | vi-sthitam | jagat |
saḥ | dundubhe | sa-jūḥ | indreṇa | devaiḥ | dūrāt | davīyaḥ | apa | sedha | śatrūn ||6.47.29||

6.47.30a ā krandaya balamojo na ā dhā niḥ ṣṭanihi duritā bādhamānaḥ |
6.47.30c apa protha dundubhe ducchunā ita indrasya muṣṭirasi vīḻayasva ||

ā | krandaya | balam | ojaḥ | naḥ | ā | dhāḥ | niḥ | stanihi | duḥ-itā | bādhamānaḥ |
apa | protha | dundubhe | ducchunāḥ | itaḥ | indrasya | muṣṭiḥ | asi | vīḻayasva ||6.47.30||

6.47.31a āmūraja pratyāvartayemāḥ ketumaddundubhirvāvadīti |
6.47.31c samaśvaparṇāścaranti no naro'smākamindra rathino jayantu ||

ā | amūḥ | aja | prati-āvartaya | imāḥ | ketu-mat | dundubhiḥ | vāvadīti |
sam | aśva-parṇāḥ | caranti | naḥ | naraḥ | asmākam | indra | rathinaḥ | jayantu ||6.47.31||


6.48.1a yajñāyajñā vo agnaye girāgirā ca dakṣase |
6.48.1c prapra vayamamṛtaṁ jātavedasaṁ priyaṁ mitraṁ na śaṁsiṣam ||

yajñā-yajñā | vaḥ | agnaye | girā-girā | ca | dakṣase |
pra-pra | vayam | amṛtam | jāta-vedasam | priyam | mitram | na | śaṁsiṣam ||6.48.1||

6.48.2a ūrjo napātaṁ sa hināyamasmayurdāśema havyadātaye |
6.48.2c bhuvadvājeṣvavitā bhuvadvṛdha uta trātā tanūnām ||

ūrjaḥ | napātam | saḥ | hina | ayam | asma-yuḥ | dāśema | havya-dātaye |
bhuvat | vājeṣu | avitā | bhuvat | vṛdhaḥ | uta | trātā | tanūnām ||6.48.2||

6.48.3a vṛṣā hyagne ajaro mahānvibhāsyarciṣā |
6.48.3c ajasreṇa śociṣā śośucacchuce sudītibhiḥ su dīdihi ||

vṛṣā | hi | agne | ajaraḥ | mahān | vi-bhāsi | arciṣā |
ajasreṇa | śociṣā | śośucat | śuce | sudīti-bhiḥ | su | dīdihi ||6.48.3||

6.48.4a maho devānyajasi yakṣyānuṣaktava kratvota daṁsanā |
6.48.4c arvācaḥ sīṁ kṛṇuhyagne'vase rāsva vājota vaṁsva ||

mahaḥ | devān | yajasi | yakṣi | ānuṣak | tava | kratvā | uta | daṁsanā |
arvācaḥ | sīm | kṛṇuhi | agne | avase | rāsva | vājā | uta | vaṁsva ||6.48.4||

6.48.5a yamāpo adrayo vanā garbhamṛtasya piprati |
6.48.5c sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi ||

yam | āpaḥ | adrayaḥ | vanā | garbham | ṛtasya | piprati |
sahasā | yaḥ | mathitaḥ | jāyate | nṛ-bhiḥ | pṛthivyāḥ | adhi | sānavi ||6.48.5||

6.48.6a ā yaḥ paprau bhānunā rodasī ubhe dhūmena dhāvate divi |
6.48.6c tirastamo dadṛśa ūrmyāsvā śyāvāsvaruṣo vṛṣā śyāvā aruṣo vṛṣā ||

ā | yaḥ | paprau | bhānunā | rodasī iti | ubhe iti | dhūmena | dhāvate | divi |
tiraḥ | tamaḥ | dadṛśe | ūrmyāsu | ā | śyāvāsu | aruṣaḥ | vṛṣā | ā | śyāvāḥ | aruṣaḥ | vṛṣā ||6.48.6||

6.48.7a bṛhadbhiragne arcibhiḥ śukreṇa deva śociṣā |
6.48.7c bharadvāje samidhāno yaviṣṭhya revannaḥ śukra dīdihi dyumatpāvaka dīdihi ||

bṛhat-bhiḥ | agne | arci-bhiḥ | śukreṇa | deva | śociṣā |
bharat-vāje | sam-idhānaḥ | yaviṣṭhya | revat | naḥ | śukra | dīdihi | dyu-mat | pāvaka | dīdihi ||6.48.7||

6.48.8a viśvāsāṁ gṛhapatirviśāmasi tvamagne mānuṣīṇām |
6.48.8c śataṁ pūrbhiryaviṣṭha pāhyaṁhasaḥ sameddhāraṁ śataṁ himāḥ stotṛbhyo ye ca dadati ||

viśvāsām | gṛha-patiḥ | viśām | asi | tvam | agne | mānuṣīṇām |
śatam | pūḥ-bhiḥ | yaviṣṭha | pāhi | aṁhasaḥ | sam-eddhāram | śatam | himāḥ | stotṛ-bhyaḥ | ye | ca | dadati ||6.48.8||

6.48.9a tvaṁ naścitra ūtyā vaso rādhāṁsi codaya |
6.48.9c asya rāyastvamagne rathīrasi vidā gādhaṁ tuce tu naḥ ||

tvam | naḥ | citraḥ | ūtyā | vaso iti | rādhāṁsi | codaya |
asya | rāyaḥ | tvam | agne | rathīḥ | asi | vidāḥ | gādham | tuce | tu | naḥ ||6.48.9||

6.48.10a parṣi tokaṁ tanayaṁ partṛbhiṣṭvamadabdhairaprayutvabhiḥ |
6.48.10c agne heḻāṁsi daivyā yuyodhi no'devāni hvarāṁsi ca ||

parṣi | tokam | tanayam | partṛ-bhiḥ | tvam | adabdhaiḥ | aprayutva-bhiḥ |
agne | heḻāṁsi | daivyā | yuyodhi | naḥ | adevāni | hvarāṁsi | ca ||6.48.10||

6.48.11a ā sakhāyaḥ sabardughāṁ dhenumajadhvamupa navyasā vacaḥ |
6.48.11c sṛjadhvamanapasphurām ||

ā | sakhāyaḥ | sabaḥ-dughām | dhenum | ajadhvam | upa | navyasā | vacaḥ |
sṛjadhvam | anapa-sphurām ||6.48.11||

6.48.12a yā śardhāya mārutāya svabhānave śravo'mṛtyu dhukṣata |
6.48.12c yā mṛḻīke marutāṁ turāṇāṁ yā sumnairevayāvarī ||

yā | śardhāya | mārutāya | sva-bhānave | śravaḥ | amṛtyu | dhukṣata |
yā | mṛḻīke | marutām | turāṇām | yā | sumnaiḥ | eva-yāvarī ||6.48.12||

6.48.13a bharadvājāyāva dhukṣata dvitā |
6.48.13b dhenuṁ ca viśvadohasamiṣaṁ ca viśvabhojasam ||

bharat-vājāya | ava | dhukṣata | dvitā |
dhenum | ca | viśva-dohasam | iṣam | ca | viśva-bhojasam ||6.48.13||

6.48.14a taṁ va indraṁ na sukratuṁ varuṇamiva māyinam |
6.48.14c aryamaṇaṁ na mandraṁ sṛprabhojasaṁ viṣṇuṁ na stuṣa ādiśe ||

tam | vaḥ | indram | na | su-kratum | varuṇam-iva | māyinam |
aryamaṇam | na | mandram | sṛpra-bhojasam | viṣṇum | na | stuṣe | ā-diśe ||6.48.14||

6.48.15a tveṣaṁ śardho na mārutaṁ tuviṣvaṇyanarvāṇaṁ pūṣaṇaṁ saṁ yathā śatā |
6.48.15c saṁ sahasrā kāriṣaccarṣaṇibhya ām̐ āvirgūḻhā vasū karatsuvedā no vasū karat ||

tveṣam | śardhaḥ | na | mārutam | tuvi-svaṇi | anarvāṇam | pūṣaṇam | sam | yathā | śatā |
sam | sahasrā | kāriṣat | carṣaṇi-bhyaḥ | ā | āviḥ | gūḻhā | vasu | karat | su-vedā | naḥ | vasu | karat ||6.48.15||

6.48.16a ā mā pūṣannupa drava śaṁsiṣaṁ nu te apikarṇa āghṛṇe |
6.48.16c aghā aryo arātayaḥ ||

ā | mā | pūṣan | upa | drava | śaṁsiṣam | nu | te | api-karṇe | āghṛṇe |
aghāḥ | aryaḥ | arātayaḥ ||6.48.16||

6.48.17a mā kākambīramudvṛho vanaspatimaśastīrvi hi nīnaśaḥ |
6.48.17c mota sūro aha evā cana grīvā ādadhate veḥ ||

mā | kākambīram | ut | vṛhaḥ | vanaspatim | aśastīḥ | vi | hi | nīnaśaḥ |
mā | uta | sūraḥ | ahariti | eva | cana | grīvāḥ | ā-dadhate | veriti veḥ ||6.48.17||

6.48.18a dṛteriva te'vṛkamastu sakhyam |
6.48.18b acchidrasya dadhanvataḥ supūrṇasya dadhanvataḥ ||

dṛteḥ-iva | te | avṛkam | astu | sakhyam |
acchidrasya | dadhan-vataḥ | su-pūrṇasya | dadhan-vataḥ ||6.48.18||

6.48.19a paro hi martyairasi samo devairuta śriyā |
6.48.19c abhi khyaḥ pūṣanpṛtanāsu nastvamavā nūnaṁ yathā purā ||

paraḥ | hi | martyaiḥ | asi | samaḥ | devaiḥ | uta | śriyā |
abhi | khyaḥ | pūṣan | pṛtanāsu | naḥ | tvam | ava | nūnam | yathā | purā ||6.48.19||

6.48.20a vāmī vāmasya dhūtayaḥ praṇītirastu sūnṛtā |
6.48.20c devasya vā maruto martyasya vejānasya prayajyavaḥ ||

vāmī | vāmasya | dhūtayaḥ | pra-nītiḥ | astu | sūnṛtā |
devasya | vā | marutaḥ | martyasya | vā | ījānasya | pra-yajyavaḥ ||6.48.20||

6.48.21a sadyaścidyasya carkṛtiḥ pari dyāṁ devo naiti sūryaḥ |
6.48.21c tveṣaṁ śavo dadhire nāma yajñiyaṁ maruto vṛtrahaṁ śavo jyeṣṭhaṁ vṛtrahaṁ śavaḥ ||

sadyaḥ | cit | yasya | carkṛtiḥ | pari | dyām | devaḥ | na | eti | sūryaḥ |
tveṣam | śavaḥ | dadhire | nāma | yajñiyam | marutaḥ | vṛtra-ham | śavaḥ | jyeṣṭham | vṛtra-ham | śavaḥ ||6.48.21||

6.48.22a sakṛddha dyaurajāyata sakṛdbhūmirajāyata |
6.48.22c pṛśnyā dugdhaṁ sakṛtpayastadanyo nānu jāyate ||

sakṛt | ha | dyauḥ | ajāyata | sakṛt | bhūmiḥ | ajāyata |
pṛśnyāḥ | dugdham | sakṛt | payaḥ | tat | anyaḥ | na | anu | jāyate ||6.48.22||


6.49.1a stuṣe janaṁ suvrataṁ navyasībhirgīrbhirmitrāvaruṇā sumnayantā |
6.49.1c ta ā gamantu ta iha śruvantu sukṣatrāso varuṇo mitro agniḥ ||

stuṣe | janam | su-vratam | navyasībhiḥ | gīḥ-bhiḥ | mitrāvaruṇā | sumna-yantā |
te | ā | gamantu | te | iha | śruvantu | su-kṣatrāsaḥ | varuṇaḥ | mitraḥ | agniḥ ||6.49.1||

6.49.2a viśoviśa īḍyamadhvareṣvadṛptakratumaratiṁ yuvatyoḥ |
6.49.2c divaḥ śiśuṁ sahasaḥ sūnumagniṁ yajñasya ketumaruṣaṁ yajadhyai ||

viśaḥ-viśaḥ | īḍyam | adhvareṣu | adṛpta-kratum | aratim | yuvatyoḥ |
divaḥ | śiśum | sahasaḥ | sūnum | agnim | yajñasya | ketum | aruṣam | yajadhyai ||6.49.2||

6.49.3a aruṣasya duhitarā virūpe stṛbhiranyā pipiśe sūro anyā |
6.49.3c mithasturā vicarantī pāvake manma śrutaṁ nakṣata ṛcyamāne ||

aruṣasya | duhitarā | virūpe iti vi-rūpe | stṛ-bhiḥ | anyā | pipiśe | sūraḥ | anyā |
mithaḥ-turā | vicarantī iti vi-carantī | pāvake iti | manma | śrutam | nakṣataḥ | ṛcyamāne iti ||6.49.3||

6.49.4a pra vāyumacchā bṛhatī manīṣā bṛhadrayiṁ viśvavāraṁ rathaprām |
6.49.4c dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavimiyakṣasi prayajyo ||

pra | vāyum | accha | bṛhatī | manīṣā | bṛhat-rayim | viśva-vāram | ratha-prām |
dyutat-yāmā | ni-yutaḥ | patyamānaḥ | kaviḥ | kavim | iyakṣasi | prayajyo iti pra-yajyo ||6.49.4||

6.49.5a sa me vapuśchadayadaśvinoryo ratho virukmānmanasā yujānaḥ |
6.49.5c yena narā nāsatyeṣayadhyai vartiryāthastanayāya tmane ca ||

saḥ | me | vapuḥ | chadayat | aśvinoḥ | yaḥ | rathaḥ | virukmān | manasā | yujānaḥ |
yena | narā | nāsatyā | iṣayadhyai | vartiḥ | yāthaḥ | tanayāya | tmane | ca ||6.49.5||

6.49.6a parjanyavātā vṛṣabhā pṛthivyāḥ purīṣāṇi jinvatamapyāni |
6.49.6c satyaśrutaḥ kavayo yasya gīrbhirjagataḥ sthātarjagadā kṛṇudhvam ||

parjanyavātā | vṛṣabhā | pṛthivyāḥ | purīṣāṇi | jinvatam | apyāni |
satya-śrutaḥ | kavayaḥ | yasya | gīḥ-bhiḥ | jagataḥ | sthātaḥ | jagat | ā | kṛṇudhvam ||6.49.6||

6.49.7a pāvīravī kanyā citrāyuḥ sarasvatī vīrapatnī dhiyaṁ dhāt |
6.49.7c gnābhiracchidraṁ śaraṇaṁ sajoṣā durādharṣaṁ gṛṇate śarma yaṁsat ||

pāvīravī | kanyā | citra-āyuḥ | sarasvatī | vīra-patnī | dhiyam | dhāt |
gnābhiḥ | acchidram | śaraṇam | sa-joṣāḥ | duḥ-ādharṣam | gṛṇate | śarma | yaṁsat ||6.49.7||

6.49.8a pathaspathaḥ paripatiṁ vacasyā kāmena kṛto abhyānaḻarkam |
6.49.8c sa no rāsacchurudhaścandrāgrā dhiyaṁdhiyaṁ sīṣadhāti pra pūṣā ||

pathaḥ-pathaḥ | pari-patim | vacasyā | kāmena | kṛtaḥ | abhi | ānaṭ | arkam |
saḥ | naḥ | rāsat | śurudhaḥ | candra-agrāḥ | dhiyam-dhiyam | sīsadhāti | pra | pūṣā ||6.49.8||

6.49.9a prathamabhājaṁ yaśasaṁ vayodhāṁ supāṇiṁ devaṁ sugabhastimṛbhvam |
6.49.9c hotā yakṣadyajataṁ pastyānāmagnistvaṣṭāraṁ suhavaṁ vibhāvā ||

prathama-bhājam | yaśasam | vayaḥ-dhām | su-pāṇim | devam | su-gabhastim | ṛbhvam |
hotā | yakṣat | yajatam | pastyānām | agniḥ | tvaṣṭāram | su-havam | vibhā-vā ||6.49.9||

6.49.10a bhuvanasya pitaraṁ gīrbhirābhī rudraṁ divā vardhayā rudramaktau |
6.49.10c bṛhantamṛṣvamajaraṁ suṣumnamṛdhagghuvema kavineṣitāsaḥ ||

bhuvanasya | pitaram | gīḥ-bhiḥ | ābhiḥ | rudram | divā | vardhaya | rudram | aktau |
bṛhantam | ṛṣvam | ajaram | su-sumnam | ṛdhak | huvema | kavinā | iṣitāsaḥ ||6.49.10||

6.49.11a ā yuvānaḥ kavayo yajñiyāso maruto ganta gṛṇato varasyām |
6.49.11c acitraṁ ciddhi jinvathā vṛdhanta itthā nakṣanto naro aṅgirasvat ||

ā | yuvānaḥ | kavayaḥ | yajñiyāsaḥ | marutaḥ | ganta | gṛṇataḥ | varasyām |
acitram | cit | hi | jinvatha | vṛdhantaḥ | itthā | nakṣantaḥ | naraḥ | aṅgirasvat ||6.49.11||

6.49.12a pra vīrāya pra tavase turāyājā yūtheva paśurakṣirastam |
6.49.12c sa pispṛśati tanvi śrutasya stṛbhirna nākaṁ vacanasya vipaḥ ||

pra | vīrāya | pra | tavase | turāya | aja | yūthā-iva | paśu-rakṣiḥ | astam |
saḥ | pispṛśati | tanvi | śrutasya | stṛ-bhiḥ | na | nākam | vacanasya | vipaḥ ||6.49.12||

6.49.13a yo rajāṁsi vimame pārthivāni triścidviṣṇurmanave bādhitāya |
6.49.13c tasya te śarmannupadadyamāne rāyā madema tanvā tanā ca ||

yaḥ | rajāṁsi | vi-mame | pārthivāni | triḥ | cit | viṣṇuḥ | manave | bādhitāya |
tasya | te | śarman | upa-dadyamāne | rāyā | madema | tanvā | tanā | ca ||6.49.13||

6.49.14a tanno'hirbudhnyo adbhirarkaistatparvatastatsavitā cano dhāt |
6.49.14c tadoṣadhībhirabhi rātiṣāco bhagaḥ puraṁdhirjinvatu pra rāye ||

tat | naḥ | ahiḥ | budhnyaḥ | at-bhiḥ | arkaiḥ | tat | parvataḥ | tat | savitā | canaḥ | dhāt |
tat | oṣadhībhiḥ | abhi | rāti-sācaḥ | bhagaḥ | puram-dhiḥ | jinvatu | pra | rāye ||6.49.14||

6.49.15a nu no rayiṁ rathyaṁ carṣaṇiprāṁ puruvīraṁ maha ṛtasya gopām |
6.49.15c kṣayaṁ dātājaraṁ yena janāntspṛdho adevīrabhi ca kramāma viśa ādevīrabhyaśnavāma ||

nu | naḥ | rayim | rathyam | carṣaṇi-prām | puru-vīram | mahaḥ | ṛtasya | gopām |
kṣayam | dāta | ajaram | yena | janān | spṛdhaḥ | adevīḥ | abhi | ca | kramāma | viśaḥ | ā-devīḥ | abhi | aśnavāma ||6.49.15||


6.50.1a huve vo devīmaditiṁ namobhirmṛḻīkāya varuṇaṁ mitramagnim |
6.50.1c abhikṣadāmaryamaṇaṁ suśevaṁ trātṝndevāntsavitāraṁ bhagaṁ ca ||

huve | vaḥ | devīm | aditim | namaḥ-bhiḥ | mṛḻīkāya | varuṇam | mitram | agnim |
abhi-kṣadām | aryamaṇam | su-śevam | trātṝn | devān | savitāram | bhagam | ca ||6.50.1||

6.50.2a sujyotiṣaḥ sūrya dakṣapitṝnanāgāstve sumaho vīhi devān |
6.50.2c dvijanmāno ya ṛtasāpaḥ satyāḥ svarvanto yajatā agnijihvāḥ ||

su-jyotiṣaḥ | sūrya | dakṣa-pitṝn | anāgāḥ-tve | su-mahaḥ | vīhi | devān |
dvi-janmānaḥ | ye | ṛta-sāpaḥ | satyāḥ | svaḥ-vantaḥ | yajatāḥ | agni-jihvāḥ ||6.50.2||

6.50.3a uta dyāvāpṛthivī kṣatramuru bṛhadrodasī śaraṇaṁ suṣumne |
6.50.3c mahaskaratho varivo yathā no'sme kṣayāya dhiṣaṇe anehaḥ ||

uta | dyāvāpṛthivī iti | kṣatram | uru | bṛhat | rodasī iti | śaraṇam | susumne iti su-sumne |
mahaḥ | karathaḥ | varivaḥ | yathā | naḥ | asme iti | kṣayāya | dhiṣaṇe iti | anehaḥ ||6.50.3||

6.50.4a ā no rudrasya sūnavo namantāmadyā hūtāso vasavo'dhṛṣṭāḥ |
6.50.4c yadīmarbhe mahati vā hitāso bādhe maruto ahvāma devān ||

ā | naḥ | rudrasya | sūnavaḥ | namantām | adya | hūtāsaḥ | vasavaḥ | adhṛṣṭāḥ |
yat | īm | arbhe | mahati | vā | hitāsaḥ | bādhe | marutaḥ | ahvāma | devān ||6.50.4||

6.50.5a mimyakṣa yeṣu rodasī nu devī siṣakti pūṣā abhyardhayajvā |
6.50.5c śrutvā havaṁ maruto yaddha yātha bhūmā rejante adhvani pravikte ||

mimyakṣa | yeṣu | rodasī | nu | devī | sisakti | pūṣā | abhyardha-yajvā |
śrutvā | havam | marutaḥ | yat | ha | yātha | bhūma | rejante | adhvani | pra-vikte ||6.50.5||

6.50.6a abhi tyaṁ vīraṁ girvaṇasamarcendraṁ brahmaṇā jaritarnavena |
6.50.6c śravadiddhavamupa ca stavāno rāsadvājām̐ upa maho gṛṇānaḥ ||

abhi | tyam | vīram | girvaṇasam | arca | indram | brahmaṇā | jaritaḥ | navena |
śravat | it | havam | upa | ca | stavānaḥ | rāsat | vājān | upa | mahaḥ | gṛṇānaḥ ||6.50.6||

6.50.7a omānamāpo mānuṣīramṛktaṁ dhāta tokāya tanayāya śaṁ yoḥ |
6.50.7c yūyaṁ hi ṣṭhā bhiṣajo mātṛtamā viśvasya sthāturjagato janitrīḥ ||

omānam | āpaḥ | mānuṣīḥ | amṛktam | dhāta | tokāya | tanayāya | śam | yoḥ |
yūyam | hi | stha | bhiṣajaḥ | mātṛ-tamāḥ | viśvasya | sthātuḥ | jagataḥ | janitrīḥ ||6.50.7||

6.50.8a ā no devaḥ savitā trāyamāṇo hiraṇyapāṇiryajato jagamyāt |
6.50.8c yo datravām̐ uṣaso na pratīkaṁ vyūrṇute dāśuṣe vāryāṇi ||

ā | naḥ | devaḥ | savitā | trāyamāṇaḥ | hiraṇya-pāṇiḥ | yajataḥ | jagamyāt |
yaḥ | datra-vān | uṣasaḥ | na | pratīkam | vi-ūrṇute | dāśuṣe | vāryāṇi ||6.50.8||

6.50.9a uta tvaṁ sūno sahaso no adyā devām̐ asminnadhvare vavṛtyāḥ |
6.50.9c syāmahaṁ te sadamidrātau tava syāmagne'vasā suvīraḥ ||

uta | tvam | sūno iti | sahasaḥ | naḥ | adya | ā | devān | asmin | adhvare | vavṛtyāḥ |
syām | aham | te | sadam | it | rātau | tava | syām | agne | avasā | su-vīraḥ ||6.50.9||

6.50.10a uta tyā me havamā jagmyātaṁ nāsatyā dhībhiryuvamaṅga viprā |
6.50.10c atriṁ na mahastamaso'mumuktaṁ tūrvataṁ narā duritādabhīke ||

uta | tyā | me | havam | ā | jagmyātam | nāsatyā | dhībhiḥ | yuvam | aṅga | viprā |
atrim | na | mahaḥ | tamasaḥ | amumuktam | tūrvatam | narā | duḥ-itāt | abhīke ||6.50.10||

6.50.11a te no rāyo dyumato vājavato dātāro bhūta nṛvataḥ purukṣoḥ |
6.50.11c daśasyanto divyāḥ pārthivāso gojātā apyā mṛḻatā ca devāḥ ||

te | naḥ | rāyaḥ | dyu-mataḥ | vāja-vataḥ | dātāraḥ | bhūta | nṛ-vataḥ | puru-kṣoḥ |
daśasyantaḥ | divyāḥ | pārthivāsaḥ | go-jātāḥ | apyāḥ | mṛḻata | ca | devāḥ ||6.50.11||

6.50.12a te no rudraḥ sarasvatī sajoṣā mīḻhuṣmanto viṣṇurmṛḻantu vāyuḥ |
6.50.12c ṛbhukṣā vājo daivyo vidhātā parjanyāvātā pipyatāmiṣaṁ naḥ ||

te | naḥ | rudraḥ | sarasvatī | sa-joṣāḥ | mīḻhuṣmantaḥ | viṣṇuḥ | mṛḻantu | vāyuḥ |
ṛbhukṣāḥ | vājaḥ | daivyaḥ | vi-dhātā | parjanyāvātā | pipyatām | iṣam | naḥ ||6.50.12||

6.50.13a uta sya devaḥ savitā bhago no'pāṁ napādavatu dānu papriḥ |
6.50.13c tvaṣṭā devebhirjanibhiḥ sajoṣā dyaurdevebhiḥ pṛthivī samudraiḥ ||

uta | syaḥ | devaḥ | savitā | bhagaḥ | naḥ | apām | napāt | avatu | dānu | papriḥ |
tvaṣṭā | devebhiḥ | jani-bhiḥ | sa-joṣāḥ | dyauḥ | devebhiḥ | pṛthivī | samudraiḥ ||6.50.13||

6.50.14a uta no'hirbudhnyaḥ śṛṇotvaja ekapātpṛthivī samudraḥ |
6.50.14c viśve devā ṛtāvṛdho huvānāḥ stutā mantrāḥ kaviśastā avantu ||

uta | naḥ | ahiḥ | budhnyaḥ | śṛṇotu | ajaḥ | eka-pāt | pṛthivī | samudraḥ |
viśve | devāḥ | ṛta-vṛdhaḥ | huvānāḥ | stutāḥ | mantrāḥ | kavi-śastāḥ | avantu ||6.50.14||

6.50.15a evā napāto mama tasya dhībhirbharadvājā abhyarcantyarkaiḥ |
6.50.15c gnā hutāso vasavo'dhṛṣṭā viśve stutāso bhūtā yajatrāḥ ||

eva | napātaḥ | mama | tasya | dhībhiḥ | bharat-vājāḥ | abhi | arcanti | arkaiḥ |
gnāḥ | hutāsaḥ | vasavaḥ | adhṛṣṭāḥ | viśve | stutāsaḥ | bhūta | yajatrāḥ ||6.50.15||


6.51.1a udu tyaccakṣurmahi mitrayorām̐ eti priyaṁ varuṇayoradabdham |
6.51.1c ṛtasya śuci darśatamanīkaṁ rukmo na diva uditā vyadyaut ||

ut | ūm̐ iti | tyat | cakṣuḥ | mahi | mitrayoḥ | ā | eti | priyam | varuṇayoḥ | adabdham |
ṛtasya | śuci | darśatam | anīkam | rukmaḥ | na | divaḥ | ut-itā | vi | adyaut ||6.51.1||

6.51.2a veda yastrīṇi vidathānyeṣāṁ devānāṁ janma sanutarā ca vipraḥ |
6.51.2c ṛju marteṣu vṛjinā ca paśyannabhi caṣṭe sūro arya evān ||

veda | yaḥ | trīṇi | vidathāni | eṣām | devānām | janma | sanutaḥ | ā | ca | vipraḥ |
ṛju | marteṣu | vṛjinā | ca | paśyan | abhi | caṣṭe | sūraḥ | aryaḥ | evān ||6.51.2||

6.51.3a stuṣa u vo maha ṛtasya gopānaditiṁ mitraṁ varuṇaṁ sujātān |
6.51.3c aryamaṇaṁ bhagamadabdhadhītīnacchā voce sadhanyaḥ pāvakān ||

stuṣe | ūm̐ iti | vaḥ | mahaḥ | ṛtasya | gopān | aditim | mitram | varuṇam | su-jātān |
aryamaṇam | bhagam | adabdha-dhītīn | accha | voce | sa-dhanyaḥ | pāvakān ||6.51.3||

6.51.4a riśādasaḥ satpatīm̐radabdhānmaho rājñaḥ suvasanasya dātṝn |
6.51.4c yūnaḥ sukṣatrānkṣayato divo nṝnādityānyāmyaditiṁ duvoyu ||

riśādasaḥ | sat-patīn | adabdhān | mahaḥ | rājñaḥ | su-vasanasya | dātṝn |
yūnaḥ | su-kṣatrān | kṣayataḥ | divaḥ | nṝn | ādityān | yāmi | aditim | duvaḥ-yu ||6.51.4||

6.51.5a dyauṣpitaḥ pṛthivi mātaradhrugagne bhrātarvasavo mṛḻatā naḥ |
6.51.5c viśva ādityā adite sajoṣā asmabhyaṁ śarma bahulaṁ vi yanta ||

dyauḥ | pitariti | pṛthivi | mātaḥ | adhruk | agne | bhrātaḥ | vasavaḥ | mṛḻata | naḥ |
viśve | ādityāḥ | adite | sa-joṣāḥ | asmabhyam | śarma | bahulam | vi | yanta ||6.51.5||

6.51.6a mā no vṛkāya vṛkye samasmā aghāyate rīradhatā yajatrāḥ |
6.51.6c yūyaṁ hi ṣṭhā rathyo nastanūnāṁ yūyaṁ dakṣasya vacaso babhūva ||

mā | naḥ | vṛkāya | vṛkye | samasmai | agha-yate | rīradhata | yajatrāḥ |
yūyam | hi | stha | rathyaḥ | naḥ | tanūnām | yūyam | dakṣasya | vacasaḥ | babhūva ||6.51.6||

6.51.7a mā va eno anyakṛtaṁ bhujema mā tatkarma vasavo yaccayadhve |
6.51.7c viśvasya hi kṣayatha viśvadevāḥ svayaṁ ripustanvaṁ rīriṣīṣṭa ||

mā | vaḥ | enaḥ | anya-kṛtam | bhujema | mā | tat | karma | vasavaḥ | yat | cayadhve |
viśvasya | hi | kṣayatha | viśva-devāḥ | svayam | ripuḥ | tanvam | ririṣīṣṭa ||6.51.7||

6.51.8a nama idugraṁ nama ā vivāse namo dādhāra pṛthivīmuta dyām |
6.51.8c namo devebhyo nama īśa eṣāṁ kṛtaṁ cideno namasā vivāse ||

namaḥ | it | ugram | namaḥ | ā | vivāse | namaḥ | dādhāra | pṛthivīm | uta | dyām |
namaḥ | devebhyaḥ | namaḥ | īśe | eṣām | kṛtam | cit | enaḥ | namasā | ā | vivāse ||6.51.8||

6.51.9a ṛtasya vo rathyaḥ pūtadakṣānṛtasya pastyasado adabdhān |
6.51.9c tām̐ ā namobhirurucakṣaso nṝnviśvānva ā name maho yajatrāḥ ||

ṛtasya | vaḥ | rathyaḥ | pūta-dakṣān | ṛtasya | pastya-sadaḥ | adabdhān |
tān | ā | namaḥ-bhiḥ | uru-cakṣasaḥ | nṝn | viśvān | vaḥ | ā | name | mahaḥ | yajatrāḥ ||6.51.9||

6.51.10a te hi śreṣṭhavarcasasta u nastiro viśvāni duritā nayanti |
6.51.10c sukṣatrāso varuṇo mitro agnirṛtadhītayo vakmarājasatyāḥ ||

te | hi | śreṣṭha-varcasaḥ | te | ūm̐ iti | naḥ | tiraḥ | viśvāni | duḥ-itā | nayanti |
su-kṣatrāsaḥ | varuṇaḥ | mitraḥ | agniḥ | ṛta-dhītayaḥ | vakmarāja-satyāḥ ||6.51.10||

6.51.11a te na indraḥ pṛthivī kṣāma vardhanpūṣā bhago aditiḥ pañca janāḥ |
6.51.11c suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥ sutrātrāsaḥ sugopāḥ ||

te | naḥ | indraḥ | pṛthivī | kṣāma | vardhan | pūṣā | bhagaḥ | aditiḥ | pañca | janāḥ |
su-śarmāṇaḥ | su-avasaḥ | su-nīthāḥ | bhavantu | naḥ | su-trātrāsaḥ | su-gopāḥ ||6.51.11||

6.51.12a nū sadmānaṁ divyaṁ naṁśi devā bhāradvājaḥ sumatiṁ yāti hotā |
6.51.12c āsānebhiryajamāno miyedhairdevānāṁ janma vasūyurvavanda ||

nu | sadmānam | divyam | naṁśi | devāḥ | bhārat-vājaḥ | su-matim | yāti | hotā |
āsānebhiḥ | yajamānaḥ | miyedhaiḥ | devānām | janma | vasu-yuḥ | vavanda ||6.51.12||

6.51.13a apa tyaṁ vṛjinaṁ ripuṁ stenamagne durādhyam |
6.51.13c daviṣṭhamasya satpate kṛdhī sugam ||

apa | tyam | vṛjinam | ripum | stenam | agne | duḥ-ādhyam |
daviṣṭham | asya | sat-pate | kṛdhi | su-gam ||6.51.13||

6.51.14a grāvāṇaḥ soma no hi kaṁ sakhitvanāya vāvaśuḥ |
6.51.14c jahī nyatriṇaṁ paṇiṁ vṛko hi ṣaḥ ||

grāvāṇaḥ | soma | naḥ | hi | kam | sakhi-tvanāya | vāvaśuḥ |
jahi | ni | atriṇam | paṇim | vṛkaḥ | hi | saḥ ||6.51.14||

6.51.15a yūyaṁ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ |
6.51.15c kartā no adhvannā sugaṁ gopā amā ||

yūyam | hi | stha | su-dānavaḥ | indra-jyeṣṭhāḥ | abhi-dyavaḥ |
karta | naḥ | adhvan | ā | su-gam | gopāḥ | amā ||6.51.15||

6.51.16a api panthāmaganmahi svastigāmanehasam |
6.51.16c yena viśvāḥ pari dviṣo vṛṇakti vindate vasu ||

api | panthām | aganmahi | svasti-gām | anehasam |
yena | viśvāḥ | pari | dviṣaḥ | vṛṇakti | vindate | vasu ||6.51.16||


6.52.1a na taddivā na pṛthivyānu manye na yajñena nota śamībhirābhiḥ |
6.52.1c ubjantu taṁ subhvaḥ parvatāso ni hīyatāmatiyājasya yaṣṭā ||

na | tat | divā | na | pṛthivyā | anu | manye | na | yajñena | na | uta | śamībhiḥ | ābhiḥ |
ubjantu | tam | su-bhvaḥ | parvatāsaḥ | ni | hīyatām | ati-yājasya | yaṣṭā ||6.52.1||

6.52.2a ati vā yo maruto manyate no brahma vā yaḥ kriyamāṇaṁ ninitsāt |
6.52.2c tapūṁṣi tasmai vṛjināni santu brahmadviṣamabhi taṁ śocatu dyauḥ ||

ati | vā | yaḥ | marutaḥ | manyate | naḥ | brahma | vā | yaḥ | kriyamāṇam | ninitsāt |
tapūṁṣi | tasmai | vṛjināni | santu | brahma-dviṣam | abhi | tam | śocatu | dyauḥ ||6.52.2||

6.52.3a kimaṅga tvā brahmaṇaḥ soma gopāṁ kimaṅga tvāhurabhiśastipāṁ naḥ |
6.52.3c kimaṅga naḥ paśyasi nidyamānānbrahmadviṣe tapuṣiṁ hetimasya ||

kim | aṅga | tvā | brahmaṇaḥ | soma | gopām | kim | aṅga | tvā | āhuḥ | abhiśasti-pām | naḥ |
kim | aṅga | naḥ | paśyasi | nidyamānān | brahma-dviṣe | tapuṣim | hetim | asya ||6.52.3||

6.52.4a avantu māmuṣaso jāyamānā avantu mā sindhavaḥ pinvamānāḥ |
6.52.4c avantu mā parvatāso dhruvāso'vantu mā pitaro devahūtau ||

avantu | mām | uṣasaḥ | jāyamānāḥ | avantu | mā | sindhavaḥ | pinvamānāḥ |
avantu | mā | parvatāsaḥ | dhruvāsaḥ | avantu | mā | pitaraḥ | deva-hūtau ||6.52.4||

6.52.5a viśvadānīṁ sumanasaḥ syāma paśyema nu sūryamuccarantam |
6.52.5c tathā karadvasupatirvasūnāṁ devām̐ ohāno'vasāgamiṣṭhaḥ ||

viśva-dānīm | su-manasaḥ | syāma | paśyema | nu | sūryam | ut-carantam |
tathā | karat | vasu-patiḥ | vasūnām | devān | ohānaḥ | avasā | ā-gamiṣṭhaḥ ||6.52.5||

6.52.6a indro nediṣṭhamavasāgamiṣṭhaḥ sarasvatī sindhubhiḥ pinvamānā |
6.52.6c parjanyo na oṣadhībhirmayobhuragniḥ suśaṁsaḥ suhavaḥ piteva ||

indraḥ | nediṣṭham | avasā | ā-gamiṣṭhaḥ | sarasvatī | sindhu-bhiḥ | pinvamānā |
parjanyaḥ | naḥ | oṣadhībhiḥ | mayaḥ-bhuḥ | agniḥ | su-śaṁsaḥ | su-havaḥ | pitā-iva ||6.52.6||

6.52.7a viśve devāsa ā gata śṛṇutā ma imaṁ havam |
6.52.7c edaṁ barhirni ṣīdata ||

viśve | devāsaḥ | ā | gata | śṛṇuta | me | imam | havam |
ā | idam | barhiḥ | ni | sīdata ||6.52.7||

6.52.8a yo vo devā ghṛtasnunā havyena pratibhūṣati |
6.52.8c taṁ viśva upa gacchatha ||

yaḥ | vaḥ | devāḥ | ghṛta-snunā | havyena | prati-bhūṣati |
tam | viśve | upa | gacchatha ||6.52.8||

6.52.9a upa naḥ sūnavo giraḥ śṛṇvantvamṛtasya ye |
6.52.9c sumṛḻīkā bhavantu naḥ ||

upa | naḥ | sūnavaḥ | giraḥ | śṛṇvantu | amṛtasya | ye |
su-mṛḻīkāḥ | bhavantu | naḥ ||6.52.9||

6.52.10a viśve devā ṛtāvṛdha ṛtubhirhavanaśrutaḥ |
6.52.10c juṣantāṁ yujyaṁ payaḥ ||

viśve | devāḥ | ṛta-vṛdhaḥ | ṛtu-bhiḥ | havana-śrutaḥ |
juṣantām | yujyam | payaḥ ||6.52.10||

6.52.11a stotramindro marudgaṇastvaṣṭṛmānmitro aryamā |
6.52.11c imā havyā juṣanta naḥ ||

stotram | indraḥ | marut-gaṇaḥ | tvaṣṭṛ-mān | mitraḥ | aryamā |
imā | havyā | juṣanta | naḥ ||6.52.11||

6.52.12a imaṁ no agne adhvaraṁ hotarvayunaśo yaja |
6.52.12c cikitvāndaivyaṁ janam ||

imam | naḥ | agne | adhvaram | hotaḥ | vayuna-śaḥ | yaja |
cikitvān | daivyam | janam ||6.52.12||

6.52.13a viśve devāḥ śṛṇutemaṁ havaṁ me ye antarikṣe ya upa dyavi ṣṭha |
6.52.13c ye agnijihvā uta vā yajatrā āsadyāsminbarhiṣi mādayadhvam ||

viśve | devāḥ | śṛṇuta | imam | havam | me | ye | antarikṣe | ye | upa | dyavi | stha |
ye | agni-jihvāḥ | uta | vā | yajatrāḥ | ā-sadya | asmin | barhiṣi | mādayadhvam ||6.52.13||

6.52.14a viśve devā mama śṛṇvantu yajñiyā ubhe rodasī apāṁ napācca manma |
6.52.14c mā vo vacāṁsi paricakṣyāṇi vocaṁ sumneṣvidvo antamā madema ||

viśve | devāḥ | mama | śṛṇvantu | yajñiyāḥ | ubhe iti | rodasī iti | apām | napāt | ca | manma |
mā | vaḥ | vacāṁsi | pari-cakṣyāṇi | vocam | sumneṣu | it | vaḥ | antamāḥ | madema ||6.52.14||

6.52.15a ye ke ca jmā mahino ahimāyā divo jajñire apāṁ sadhasthe |
6.52.15c te asmabhyamiṣaye viśvamāyuḥ kṣapa usrā varivasyantu devāḥ ||

ye | ke | ca | jmā | mahinaḥ | ahi-māyāḥ | divaḥ | jajñire | apām | sadha-sthe |
te | asmabhyam | iṣaye | viśvam | āyuḥ | kṣapaḥ | usrāḥ | varivasyantu | devāḥ ||6.52.15||

6.52.16a agnīparjanyāvavataṁ dhiyaṁ me'sminhave suhavā suṣṭutiṁ naḥ |
6.52.16c iḻāmanyo janayadgarbhamanyaḥ prajāvatīriṣa ā dhattamasme ||

agnīparjanyau | avatam | dhiyam | me | asmin | have | su-havā | su-stutim | naḥ |
iḻām | anyaḥ | janayat | garbham | anyaḥ | prajā-vatīḥ | iṣaḥ | ā | dhattam | asme iti ||6.52.16||

6.52.17a stīrṇe barhiṣi samidhāne agnau sūktena mahā namasā vivāse |
6.52.17c asminno adya vidathe yajatrā viśve devā haviṣi mādayadhvam ||

stīrṇe | barhiṣi | sam-idhāne | agnau | su-uktena | mahā | namasā | ā | vivāse |
asmin | naḥ | adya | vidathe | yajatrāḥ | viśve | devāḥ | haviṣi | mādayadhvam ||6.52.17||


6.53.1a vayamu tvā pathaspate rathaṁ na vājasātaye |
6.53.1c dhiye pūṣannayujmahi ||

vayam | ūm̐ iti | tvā | pathaḥ | pate | ratham | na | vāja-sātaye |
dhiye | pūṣan | ayujmahi ||6.53.1||

6.53.2a abhi no naryaṁ vasu vīraṁ prayatadakṣiṇam |
6.53.2c vāmaṁ gṛhapatiṁ naya ||

abhi | naḥ | naryam | vasu | vīram | prayata-dakṣiṇam |
vāmam | gṛha-patim | naya ||6.53.2||

6.53.3a aditsantaṁ cidāghṛṇe pūṣandānāya codaya |
6.53.3c paṇeścidvi mradā manaḥ ||

aditsantam | cit | āghṛṇe | pūṣan | dānāya | codaya |
paṇeḥ | cit | vi | mrada | manaḥ ||6.53.3||

6.53.4a vi patho vājasātaye cinuhi vi mṛdho jahi |
6.53.4c sādhantāmugra no dhiyaḥ ||

vi | pathaḥ | vāja-sātaye | cinuhi | vi | mṛdhaḥ | jahi |
sādhantām | ugra | naḥ | dhiyaḥ ||6.53.4||

6.53.5a pari tṛndhi paṇīnāmārayā hṛdayā kave |
6.53.5c athemasmabhyaṁ randhaya ||

pari | tṛndhi | paṇīnām | ārayā | hṛdayā | kave |
atha | īm | asmabhyam | randhaya ||6.53.5||

6.53.6a vi pūṣannārayā tuda paṇericcha hṛdi priyam |
6.53.6c athemasmabhyaṁ randhaya ||

vi | pūṣan | ārayā | tuda | paṇeḥ | iccha | hṛdi | priyam |
atha | īm | asmabhyam | randhaya ||6.53.6||

6.53.7a ā rikha kikirā kṛṇu paṇīnāṁ hṛdayā kave |
6.53.7c athemasmabhyaṁ randhaya ||

ā | rikha | kikirā | kṛṇu | paṇīnām | hṛdayā | kave |
atha | īm | asmabhyam | randhaya ||6.53.7||

6.53.8a yāṁ pūṣanbrahmacodanīmārāṁ bibharṣyāghṛṇe |
6.53.8c tayā samasya hṛdayamā rikha kikirā kṛṇu ||

yām | pūṣan | brahma-codanīm | ārām | bibharṣi | āghṛṇe |
tayā | samasya | hṛdayam | ā | rikha | kikirā | kṛṇu ||6.53.8||

6.53.9a yā te aṣṭrā goopaśāghṛṇe paśusādhanī |
6.53.9c tasyāste sumnamīmahe ||

yā | te | aṣṭrā | go-opaśā | āghṛṇe | paśu-sādhanī |
tasyāḥ | te | sumnam | īmahe ||6.53.9||

6.53.10a uta no goṣaṇiṁ dhiyamaśvasāṁ vājasāmuta |
6.53.10c nṛvatkṛṇuhi vītaye ||

uta | naḥ | go-sanim | dhiyam | aśvasām | vāja-sām | uta |
nṛ-vat | kṛṇuhi | vītaye ||6.53.10||


6.54.1a saṁ pūṣanviduṣā naya yo añjasānuśāsati |
6.54.1c ya evedamiti bravat ||

sam | pūṣan | viduṣā | naya | yaḥ | añjasā | anu-śāsati |
yaḥ | eva | idam | iti | bravat ||6.54.1||

6.54.2a samu pūṣṇā gamemahi yo gṛhām̐ abhiśāsati |
6.54.2c ima eveti ca bravat ||

sam | ūm̐ iti | pūṣṇā | gamemahi | yaḥ | gṛhān | abhi-śāsati |
ime | eva | iti | ca | bravat ||6.54.2||

6.54.3a pūṣṇaścakraṁ na riṣyati na kośo'va padyate |
6.54.3c no asya vyathate paviḥ ||

pūṣṇaḥ | cakram | na | riṣyati | na | kośaḥ | ava | padyate |
no iti | asya | vyathate | paviḥ ||6.54.3||

6.54.4a yo asmai haviṣāvidhanna taṁ pūṣāpi mṛṣyate |
6.54.4c prathamo vindate vasu ||

yaḥ | asmai | haviṣā | avidhat | na | tam | pūṣā | api | mṛṣyate |
prathamaḥ | vindate | vasu ||6.54.4||

6.54.5a pūṣā gā anvetu naḥ pūṣā rakṣatvarvataḥ |
6.54.5c pūṣā vājaṁ sanotu naḥ ||

pūṣā | gāḥ | anu | etu | naḥ | pūṣā | rakṣatu | arvataḥ |
pūṣā | vājam | sanotu | naḥ ||6.54.5||

6.54.6a pūṣannanu pra gā ihi yajamānasya sunvataḥ |
6.54.6c asmākaṁ stuvatāmuta ||

pūṣan | anu | pra | gāḥ | ihi | yajamānasya | sunvataḥ |
asmākam | stuvatām | uta ||6.54.6||

6.54.7a mākirneśanmākīṁ riṣanmākīṁ saṁ śāri kevaṭe |
6.54.7c athāriṣṭābhirā gahi ||

mākiḥ | neśat | mākīm | riṣat | mākīm | sam | śāri | kevaṭe |
atha | ariṣṭābhiḥ | ā | gāhi ||6.54.7||

6.54.8a śṛṇvantaṁ pūṣaṇaṁ vayamiryamanaṣṭavedasam |
6.54.8c īśānaṁ rāya īmahe ||

śṛṇvantam | pūṣaṇam | vayam | iryam | anaṣṭa-vedasam |
īśānam | rāyaḥ | īmahe ||6.54.8||

6.54.9a pūṣantava vrate vayaṁ na riṣyema kadā cana |
6.54.9c stotārasta iha smasi ||

pūṣan | tava | vrate | vayam | na | riṣyema | kadā | cana |
stotāraḥ | te | iha | smasi ||6.54.9||

6.54.10a pari pūṣā parastāddhastaṁ dadhātu dakṣiṇam |
6.54.10c punarno naṣṭamājatu ||

pari | pūṣā | parastāt | hastam | dadhātu | dakṣiṇam |
punaḥ | naḥ | naṣṭam | ā | ajatu ||6.54.10||


6.55.1a ehi vāṁ vimuco napādāghṛṇe saṁ sacāvahai |
6.55.1c rathīrṛtasya no bhava ||

ā | ihi | vām | vi-mucaḥ | napāt | āghṛṇe | sam | sacāvahai |
rathīḥ | ṛtasya | naḥ | bhava ||6.55.1||

6.55.2a rathītamaṁ kapardinamīśānaṁ rādhaso mahaḥ |
6.55.2c rāyaḥ sakhāyamīmahe ||

rathi-tamam | kapardinam | īśānam | rādhasaḥ | mahaḥ |
rāyaḥ | sakhāyam | īmahe ||6.55.2||

6.55.3a rāyo dhārāsyāghṛṇe vaso rāśirajāśva |
6.55.3c dhīvatodhīvataḥ sakhā ||

rāyaḥ | dhārā | asi | āghṛṇe | vasoḥ | rāśiḥ | aja-aśva |
dhīvataḥ-dhīvataḥ | sakhā ||6.55.3||

6.55.4a pūṣaṇaṁ nvajāśvamupa stoṣāma vājinam |
6.55.4c svasuryo jāra ucyate ||

pūṣaṇam | nu | aja-aśvam | upa | stoṣāma | vājinam |
svasuḥ | yaḥ | jāraḥ | ucyate ||6.55.4||

6.55.5a māturdidhiṣumabravaṁ svasurjāraḥ śṛṇotu naḥ |
6.55.5c bhrātendrasya sakhā mama ||

mātuḥ | didhiṣum | abravam | svasuḥ | jāraḥ | śṛṇotu | naḥ |
bhrātā | indrasya | sakhā | mama ||6.55.5||

6.55.6a ājāsaḥ pūṣaṇaṁ rathe niśṛmbhāste janaśriyam |
6.55.6c devaṁ vahantu bibhrataḥ ||

ā | ajāsaḥ | pūṣaṇam | rathe | ni-śṛmbhāḥ | te | jana-śriyam |
devam | vahantu | bibhrataḥ ||6.55.6||


6.56.1a ya enamādideśati karambhāditi pūṣaṇam |
6.56.1c na tena deva ādiśe ||

yaḥ | enam | ā-dideśati | karambha-at | iti | pūṣaṇam |
na | tena | devaḥ | ā-diśe ||6.56.1||

6.56.2a uta ghā sa rathītamaḥ sakhyā satpatiryujā |
6.56.2c indro vṛtrāṇi jighnate ||

uta | gha | saḥ | rathi-tamaḥ | sakhyā | sat-patiḥ | yujā |
indraḥ | vṛtrāṇi | jighnate ||6.56.2||

6.56.3a utādaḥ paruṣe gavi sūraścakraṁ hiraṇyayam |
6.56.3c nyairayadrathītamaḥ ||

uta | adaḥ | paruṣe | gavi | sūraḥ | cakram | hiraṇyayam |
ni | airayat | rathi-tamaḥ ||6.56.3||

6.56.4a yadadya tvā puruṣṭuta bravāma dasra mantumaḥ |
6.56.4c tatsu no manma sādhaya ||

yat | adya | tvā | puru-stuta | bravāma | dasra | mantu-maḥ |
tat | su | naḥ | manma | sādhaya ||6.56.4||

6.56.5a imaṁ ca no gaveṣaṇaṁ sātaye sīṣadho gaṇam |
6.56.5c ārātpūṣannasi śrutaḥ ||

imam | ca | naḥ | go-eṣaṇam | sātaye | sīsadhaḥ | gaṇam |
ārāt | pūṣan | asi | śrutaḥ ||6.56.5||

6.56.6a ā te svastimīmaha āreaghāmupāvasum |
6.56.6c adyā ca sarvatātaye śvaśca sarvatātaye ||

ā | te | svastim | īmahe | āre-aghām | upa-vasum |
adya | ca | sarva-tātaye | śvaḥ | ca | sarva-tātaye ||6.56.6||


6.57.1a indrā nu pūṣaṇā vayaṁ sakhyāya svastaye |
6.57.1c huvema vājasātaye ||

indrā | nu | pūṣaṇā | vayam | sakhyāya | svastaye |
huvema | vāja-sātaye ||6.57.1||

6.57.2a somamanya upāsadatpātave camvoḥ sutam |
6.57.2c karambhamanya icchati ||

somam | anyaḥ | upa | asadat | pātave | camvoḥ | sutam |
karambham | anyaḥ | icchati ||6.57.2||

6.57.3a ajā anyasya vahnayo harī anyasya saṁbhṛtā |
6.57.3c tābhyāṁ vṛtrāṇi jighnate ||

ajāḥ | anyasya | vahnayaḥ | harī iti | anyasya | sam-bhṛtā |
tābhyām | vṛtrāṇi | jighnate ||6.57.3||

6.57.4a yadindro anayadrito mahīrapo vṛṣantamaḥ |
6.57.4c tatra pūṣābhavatsacā ||

yat | indraḥ | anayat | ritaḥ | mahīḥ | apaḥ | vṛṣan-tamaḥ |
tatra | pūṣā | abhavat | sacā ||6.57.4||

6.57.5a tāṁ pūṣṇaḥ sumatiṁ vayaṁ vṛkṣasya pra vayāmiva |
6.57.5c indrasya cā rabhāmahe ||

tām | pūṣṇaḥ | su-matim | vayam | vṛkṣasya | pra | vayām-iva |
indrasya | ca | ā | rabhāmahe ||6.57.5||

6.57.6a utpūṣaṇaṁ yuvāmahe'bhīśūm̐riva sārathiḥ |
6.57.6c mahyā indraṁ svastaye ||

ut | pūṣaṇam | yuvāmahe | abhīśūn-iva | sārathiḥ |
mahyai | indram | svastaye ||6.57.6||


6.58.1a śukraṁ te anyadyajataṁ te anyadviṣurūpe ahanī dyaurivāsi |
6.58.1c viśvā hi māyā avasi svadhāvo bhadrā te pūṣanniha rātirastu ||

śukram | te | anyat | yajatam | te | anyat | viṣurūpe iti viṣu-rūpe | ahanī iti | dyauḥ-iva | asi |
viśvāḥ | hi | māyāḥ | avasi | svadhā-vaḥ | bhadrā | te | pūṣan | iha | rātiḥ | astu ||6.58.1||

6.58.2a ajāśvaḥ paśupā vājapastyo dhiyaṁjinvo bhuvane viśve arpitaḥ |
6.58.2c aṣṭrāṁ pūṣā śithirāmudvarīvṛjatsaṁcakṣāṇo bhuvanā deva īyate ||

aja-aśvaḥ | paśu-pāḥ | vāja-pastyaḥ | dhiyam-jinvaḥ | bhuvane | viśve | arpitaḥ |
aṣṭrām | pūṣā | śithirām | ut-varīvṛjat | sam-cakṣāṇaḥ | bhuvanā | devaḥ | īyate ||6.58.2||

6.58.3a yāste pūṣannāvo antaḥ samudre hiraṇyayīrantarikṣe caranti |
6.58.3c tābhiryāsi dūtyāṁ sūryasya kāmena kṛta śrava icchamānaḥ ||

yāḥ | te | pūṣan | nāvaḥ | antariti | samudre | hiraṇyayīḥ | antarikṣe | caranti |
tābhiḥ | yāsi | dūtyām | sūryasya | kāmena | kṛta | śravaḥ | icchamānaḥ ||6.58.3||

6.58.4a pūṣā subandhurdiva ā pṛthivyā iḻaspatirmaghavā dasmavarcāḥ |
6.58.4c yaṁ devāso adaduḥ sūryāyai kāmena kṛtaṁ tavasaṁ svañcam ||

pūṣā | su-bandhuḥ | divaḥ | ā | pṛthivyāḥ | iḻaḥ | patiḥ | magha-vā | dasma-varcāḥ |
yam | devāsaḥ | adaduḥ | sūryāyai | kāmena | kṛtam | tavasam | su-añcam ||6.58.4||


6.59.1a pra nu vocā suteṣu vāṁ vīryā yāni cakrathuḥ |
6.59.1c hatāso vāṁ pitaro devaśatrava indrāgnī jīvatho yuvam ||

pra | nu | voca | suteṣu | vām | vīryā | yāni | cakrathuḥ |
hatāsaḥ | vām | pitaraḥ | deva-śatravaḥ | indrāgnī iti | jīvathaḥ | yuvam ||6.59.1||

6.59.2a baḻitthā mahimā vāmindrāgnī paniṣṭha ā |
6.59.2c samāno vāṁ janitā bhrātarā yuvaṁ yamāvihehamātarā ||

baṭ | itthā | mahimā | vām | indrāgnī iti | paniṣṭhaḥ | ā |
samānaḥ | vām | janitā | bhrātarā | yuvam | yamau | iheha-mātarā ||6.59.2||

6.59.3a okivāṁsā sute sacām̐ aśvā saptī ivādane |
6.59.3c indrā nvagnī avaseha vajriṇā vayaṁ devā havāmahe ||

oki-vāṁsā | sute | sacā | aśvā | saptī iveti saptī-iva | ādane |
indrā | nu | agnī iti | avasā | iha | vajriṇā | vayam | devā | havāmahe ||6.59.3||

6.59.4a ya indrāgnī suteṣu vāṁ stavatteṣvṛtāvṛdhā |
6.59.4c joṣavākaṁ vadataḥ pajrahoṣiṇā na devā bhasathaścana ||

yaḥ | indrāgnī iti | suteṣu | vām | stavat | teṣu | ṛta-vṛdhā |
joṣa-vākam | vadataḥ | pajra-hoṣiṇā | na | devā | bhasathaḥ | cana ||6.59.4||

6.59.5a indrāgnī ko asya vāṁ devau martaściketati |
6.59.5c viṣūco aśvānyuyujāna īyata ekaḥ samāna ā rathe ||

indrāgnī iti | kaḥ | asya | vām | devau | martaḥ | ciketati |
viṣūcaḥ | aśvān | yuyujānaḥ | īyate | ekaḥ | samāne | ā | rathe ||6.59.5||

6.59.6a indrāgnī apādiyaṁ pūrvāgātpadvatībhyaḥ |
6.59.6c hitvī śiro jihvayā vāvadaccarattriṁśatpadā nyakramīt ||

indrāgnī iti | apāt | iyam | pūrvā | ā | agāt | pat-vatībhyaḥ |
hitvī | śiraḥ | jihvayā | vāvadat | carat | triṁśat | padā | ni | akramīt ||6.59.6||

6.59.7a indrāgnī ā hi tanvate naro dhanvāni bāhvoḥ |
6.59.7c mā no asminmahādhane parā varktaṁ gaviṣṭiṣu ||

indrāgnī iti | ā | hi | tanvate | naraḥ | dhanvāni | bāhvoḥ |
mā | naḥ | asmin | mahā-dhane | parā | varktam | go-iṣṭiṣu ||6.59.7||

6.59.8a indrāgnī tapanti māghā aryo arātayaḥ |
6.59.8c apa dveṣāṁsyā kṛtaṁ yuyutaṁ sūryādadhi ||

indrāgnī iti | tapanti | mā | aghāḥ | aryaḥ | arātayaḥ |
apa | dveṣāṁsi | ā | kṛtam | yuyutam | sūryāt | adhi ||6.59.8||

6.59.9a indrāgnī yuvorapi vasu divyāni pārthivā |
6.59.9c ā na iha pra yacchataṁ rayiṁ viśvāyupoṣasam ||

indrāgnī iti | yuvoḥ | api | vasu | divyāni | pārthivā |
ā | naḥ | iha | pra | yacchatam | rayim | viśvāyu-poṣasam ||6.59.9||

6.59.10a indrāgnī ukthavāhasā stomebhirhavanaśrutā |
6.59.10c viśvābhirgīrbhirā gatamasya somasya pītaye ||

indrāgnī iti | uktha-vāhasā | stomebhiḥ | havana-śrutā |
viśvābhiḥ | gīḥ-bhiḥ | ā | gatam | asya | somasya | pītaye ||6.59.10||


6.60.1a śnathadvṛtramuta sanoti vājamindrā yo agnī sahurī saparyāt |
6.60.1c irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā ||

śnathat | vṛtram | uta | sanoti | vājam | indrā | yaḥ | agnī iti | sahurī iti | saparyāt |
irajyantā | vasavyasya | bhūreḥ | sahaḥ-tamā | sahasā | vāja-yantā ||6.60.1||

6.60.2a tā yodhiṣṭamabhi gā indra nūnamapaḥ svaruṣaso agna ūḻhāḥ |
6.60.2c diśaḥ svaruṣasa indra citrā apo gā agne yuvase niyutvān ||

tā | yodhiṣṭam | abhi | gāḥ | indra | nūnam | apaḥ | svaḥ | uṣasaḥ | agne | ūḻhāḥ |
diśaḥ | svaḥ | uṣasaḥ | indra | citrāḥ | apaḥ | gāḥ | agne | yuvase | niyutvān ||6.60.2||

6.60.3a ā vṛtrahaṇā vṛtrahabhiḥ śuṣmairindra yātaṁ namobhiragne arvāk |
6.60.3c yuvaṁ rādhobhirakavebhirindrāgne asme bhavatamuttamebhiḥ ||

ā | vṛtra-hanā | vṛtraha-bhiḥ | śuṣmaiḥ | indra | yātam | namaḥ-bhiḥ | agne | arvāk |
yuvam | rādhaḥ-bhiḥ | akavebhiḥ | indra | agne | asme iti | bhavatam | ut-tamebhiḥ ||6.60.3||

6.60.4a tā huve yayoridaṁ papne viśvaṁ purā kṛtam |
6.60.4c indrāgnī na mardhataḥ ||

tā | huve | yayoḥ | idam | papne | viśvam | purā | kṛtam |
indrāgnī iti | na | mardhataḥ ||6.60.4||

6.60.5a ugrā vighaninā mṛdha indrāgnī havāmahe |
6.60.5c tā no mṛḻāta īdṛśe ||

ugrā | vi-ghaninā | mṛdhaḥ | indrāgnī iti | havāmahe |
tā | naḥ | mṛḻātaḥ | īdṛśe ||6.60.5||

6.60.6a hato vṛtrāṇyāryā hato dāsāni satpatī |
6.60.6c hato viśvā apa dviṣaḥ ||

hataḥ | vṛtrāṇi | āryā | hataḥ | dāsāni | satpatī iti sat-patī |
hataḥ | viśvāḥ | apa | dviṣaḥ ||6.60.6||

6.60.7a indrāgnī yuvāmime'bhi stomā anūṣata |
6.60.7c pibataṁ śaṁbhuvā sutam ||

indrāgnī iti | yuvām | ime | abhi | stomāḥ | anūṣata |
pibatam | śam-bhuvā | sutam ||6.60.7||

6.60.8a yā vāṁ santi puruspṛho niyuto dāśuṣe narā |
6.60.8c indrāgnī tābhirā gatam ||

yāḥ | vām | santi | puru-spṛhaḥ | ni-yutaḥ | dāśuṣe | narā |
indrāgnī iti | tābhiḥ | ā | gatam ||6.60.8||

6.60.9a tābhirā gacchataṁ naropedaṁ savanaṁ sutam |
6.60.9c indrāgnī somapītaye ||

tābhiḥ | ā | gacchatam | narā | upa | idam | savanam | sutam |
indrāgnī iti | soma-pītaye ||6.60.9||

6.60.10a tamīḻiṣva yo arciṣā vanā viśvā pariṣvajat |
6.60.10c kṛṣṇā kṛṇoti jihvayā ||

tam | īḻiṣva | yaḥ | arciṣā | vanā | viśvā | pari-svajat |
kṛṣṇā | kṛṇoti | jihvayā ||6.60.10||

6.60.11a ya iddha āvivāsati sumnamindrasya martyaḥ |
6.60.11c dyumnāya sutarā apaḥ ||

yaḥ | iddhe | ā-vivāsati | sumnam | indrasya | martyaḥ |
dyumnāya | su-tarāḥ | apaḥ ||6.60.11||

6.60.12a tā no vājavatīriṣa āśūnpipṛtamarvataḥ |
6.60.12c indramagniṁ ca voḻhave ||

tā | naḥ | vāja-vatīḥ | iṣaḥ | āśūn | pipṛtam | arvataḥ |
indram | agnim | ca | voḻhave ||6.60.12||

6.60.13a ubhā vāmindrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai |
6.60.13c ubhā dātārāviṣāṁ rayīṇāmubhā vājasya sātaye huve vām ||

ubhā | vām | indrāgnī iti | ā-huvadhyai | ubhā | rādhasaḥ | saha | mādayadhyai |
ubhā | dātārau | iṣām | rayīṇām | ubhā | vājasya | sātaye | huve | vām ||6.60.13||

6.60.14a ā no gavyebhiraśvyairvasavyairupa gacchatam |
6.60.14c sakhāyau devau sakhyāya śaṁbhuvendrāgnī tā havāmahe ||

ā | naḥ | gavyebhiḥ | aśvyaiḥ | vasavyaiḥ | upa | gacchatam |
sakhāyau | devau | sakhyāya | śam-bhuvā | indrāgnī iti | tā | havāmahe ||6.60.14||

6.60.15a indrāgnī śṛṇutaṁ havaṁ yajamānasya sunvataḥ |
6.60.15c vītaṁ havyānyā gataṁ pibataṁ somyaṁ madhu ||

indrāgnī iti | śṛṇutam | havam | yajamānasya | sunvataḥ |
vītam | havyāni | ā | gatam | pibatam | somyam | madhu ||6.60.15||


6.61.1a iyamadadādrabhasamṛṇacyutaṁ divodāsaṁ vadhryaśvāya dāśuṣe |
6.61.1c yā śaśvantamācakhādāvasaṁ paṇiṁ tā te dātrāṇi taviṣā sarasvati ||

iyam | adadāt | rabhasam | ṛṇa-cyutam | divaḥ-dāsam | vadhri-aśvāya | dāśuṣe |
yā | śaśvantam | ā-cakhāda | avasam | paṇim | tā | te | dātrāṇi | taviṣā | sarasvati ||6.61.1||

6.61.2a iyaṁ śuṣmebhirbisakhā ivārujatsānu girīṇāṁ taviṣebhirūrmibhiḥ |
6.61.2c pārāvataghnīmavase suvṛktibhiḥ sarasvatīmā vivāsema dhītibhiḥ ||

iyam | śuṣmebhiḥ | bisakhāḥ-iva | arujat | sānu | girīṇām | taviṣebhiḥ | ūrmi-bhiḥ |
pārāvata-ghnīm | avase | suvṛkti-bhiḥ | sarasvatīm | ā | vivāsema | dhīti-bhiḥ ||6.61.2||

6.61.3a sarasvati devanido ni barhaya prajāṁ viśvasya bṛsayasya māyinaḥ |
6.61.3c uta kṣitibhyo'vanīravindo viṣamebhyo asravo vājinīvati ||

sarasvati | deva-nidaḥ | ni | barhaya | pra-jām | viśvasya | bṛsayasya | māyinaḥ |
uta | kṣiti-bhyaḥ | avanīḥ | avindaḥ | viṣam | ebhyaḥ | asravaḥ | vājinī-vati ||6.61.3||

6.61.4a pra ṇo devī sarasvatī vājebhirvājinīvatī |
6.61.4c dhīnāmavitryavatu ||

pra | naḥ | devī | sarasvatī | vājebhiḥ | vājinī-vatī |
dhīnām | avitrī | avatu ||6.61.4||

6.61.5a yastvā devi sarasvatyupabrūte dhane hite |
6.61.5c indraṁ na vṛtratūrye ||

yaḥ | tvā | devi | sarasvati | upa-brūte | dhane | hite |
indram | na | vṛtra-tūrye ||6.61.5||

6.61.6a tvaṁ devi sarasvatyavā vājeṣu vājini |
6.61.6c radā pūṣeva naḥ sanim ||

tvam | devi | sarasvati | ava | vājeṣu | vājini |
rada | pūṣā-iva | naḥ | sanim ||6.61.6||

6.61.7a uta syā naḥ sarasvatī ghorā hiraṇyavartaniḥ |
6.61.7c vṛtraghnī vaṣṭi suṣṭutim ||

uta | syā | naḥ | sarasvatī | ghorā | hiraṇya-vartaniḥ |
vṛtra-ghnī | vaṣṭi | su-stutim ||6.61.7||

6.61.8a yasyā ananto ahrutastveṣaścariṣṇurarṇavaḥ |
6.61.8c amaścarati roruvat ||

yasyāḥ | anantaḥ | ahrutaḥ | tveṣaḥ | cariṣṇuḥ | arṇavaḥ |
amaḥ | carati | roruvat ||6.61.8||

6.61.9a sā no viśvā ati dviṣaḥ svasṝranyā ṛtāvarī |
6.61.9c atannaheva sūryaḥ ||

sā | naḥ | viśvāḥ | ati | dviṣaḥ | svasṝḥ | anyāḥ | ṛta-varī |
atan | ahā-iva | sūryaḥ ||6.61.9||

6.61.10a uta naḥ priyā priyāsu saptasvasā sujuṣṭā |
6.61.10c sarasvatī stomyā bhūt ||

uta | naḥ | priyā | priyāsu | sapta-svasā | su-juṣṭā |
sarasvatī | stomyā | bhūt ||6.61.10||

6.61.11a āpapruṣī pārthivānyuru rajo antarikṣam |
6.61.11c sarasvatī nidaspātu ||

ā-papruṣī | pārthivāni | uru | rajaḥ | antarikṣam |
sarasvatī | nidaḥ | pātu ||6.61.11||

6.61.12a triṣadhasthā saptadhātuḥ pañca jātā vardhayantī |
6.61.12c vājevāje havyā bhūt ||

tri-sadhasthā | sapta-dhātuḥ | pañca | jātā | vardhayantī |
vāje-vāje | havyā | bhūt ||6.61.12||

6.61.13a pra yā mahimnā mahināsu cekite dyumnebhiranyā apasāmapastamā |
6.61.13c ratha iva bṛhatī vibhvane kṛtopastutyā cikituṣā sarasvatī ||

pra | yā | mahimnā | mahinā | āsu | cekite | dyumnebhiḥ | anyāḥ | apasām | apaḥ-tamā |
rathaḥ-iva | bṛhatī | vi-bhvane | kṛtā | upa-stutyā | cikituṣā | sarasvatī ||6.61.13||

6.61.14a sarasvatyabhi no neṣi vasyo māpa spharīḥ payasā mā na ā dhak |
6.61.14c juṣasva naḥ sakhyā veśyā ca mā tvatkṣetrāṇyaraṇāni ganma ||

sarasvati | abhi | naḥ | neṣi | vasyaḥ | mā | apa | spharīḥ | payasā | mā | naḥ | ā | dhak |
juṣasva | naḥ | sakhyā | veśyā | ca | mā | tvat | kṣetrāṇi | araṇāni | ganma ||6.61.14||


6.62.1a stuṣe narā divo asya prasantāśvinā huve jaramāṇo arkaiḥ |
6.62.1c yā sadya usrā vyuṣi jmo antānyuyūṣataḥ paryurū varāṁsi ||

stuṣe | narā | divaḥ | asya | pra-santā | aśvinā | huve | jaramāṇaḥ | arkaiḥ |
yā | sadyaḥ | usrā | vi-uṣi | jmaḥ | antān | yuyūṣataḥ | pari | uru | varāṁsi ||6.62.1||

6.62.2a tā yajñamā śucibhiścakramāṇā rathasya bhānuṁ rurucū rajobhiḥ |
6.62.2c purū varāṁsyamitā mimānāpo dhanvānyati yātho ajrān ||

tā | yajñam | ā | śuci-bhiḥ | cakramāṇā | rathasya | bhānum | rurucuḥ | rajaḥ-bhiḥ |
puru | varāṁsi | amitā | mimānā | apaḥ | dhanvāni | ati | yāthaḥ | ajrān ||6.62.2||

6.62.3a tā ha tyadvartiryadaradhramugretthā dhiya ūhathuḥ śaśvadaśvaiḥ |
6.62.3c manojavebhiriṣiraiḥ śayadhyai pari vyathirdāśuṣo martyasya ||

tā | ha | tyat | vartiḥ | yat | aradhram | ugrā | itthā | dhiyaḥ | ūhathuḥ | śaśvat | aśvaiḥ |
manaḥ-javebhiḥ | iṣiraiḥ | śayadhyai | pari | vyathiḥ | dāśuṣaḥ | martyasya ||6.62.3||

6.62.4a tā navyaso jaramāṇasya manmopa bhūṣato yuyujānasaptī |
6.62.4c śubhaṁ pṛkṣamiṣamūrjaṁ vahantā hotā yakṣatpratno adhrugyuvānā ||

tā | navyasaḥ | jaramāṇasya | manma | upa | bhūṣataḥ | yuyujānasaptī iti yuyujāna-saptī |
śubham | pṛkṣam | iṣam | ūrjam | vahantā | hotā | yakṣat | pratnaḥ | adhruk | yuvānā ||6.62.4||

6.62.5a tā valgū dasrā puruśākatamā pratnā navyasā vacasā vivāse |
6.62.5c yā śaṁsate stuvate śaṁbhaviṣṭhā babhūvaturgṛṇate citrarātī ||

tā | valgū iti | dasrā | puruśāka-tamā | pratnā | navyasā | vacasā | ā | vivāse |
yā | śaṁsate | stuvate | śam-bhaviṣṭhā | babhūvatuḥ | gṛṇate | citrarātī iti citra-rātī ||6.62.5||

6.62.6a tā bhujyuṁ vibhiradbhyaḥ samudrāttugrasya sūnumūhathū rajobhiḥ |
6.62.6c areṇubhiryojanebhirbhujantā patatribhirarṇaso nirupasthāt ||

tā | bhujyum | vi-bhiḥ | at-bhyaḥ | samudrāt | tugrasya | sūnum | ūhathuḥ | rajaḥ-bhiḥ |
areṇu-bhiḥ | yojanebhiḥ | bhujantā | patatri-bhiḥ | arṇasaḥ | niḥ | upa-sthāt ||6.62.6||

6.62.7a vi jayuṣā rathyā yātamadriṁ śrutaṁ havaṁ vṛṣaṇā vadhrimatyāḥ |
6.62.7c daśasyantā śayave pipyathurgāmiti cyavānā sumatiṁ bhuraṇyū ||

vi | jayuṣā | rathyā | yātam | adrim | śrutam | havam | vṛṣaṇā | vadhri-matyāḥ |
daśasyantā | śayave | pipyathuḥ | gām | iti | cyavānā | su-matim | bhuraṇyū iti ||6.62.7||

6.62.8a yadrodasī pradivo asti bhūmā heḻo devānāmuta martyatrā |
6.62.8c tadādityā vasavo rudriyāso rakṣoyuje tapuraghaṁ dadhāta ||

yat | rodasī iti | pra-divaḥ | asti | bhūma | heḻaḥ | devānām | uta | martya-trā |
tat | ādityāḥ | vasavaḥ | rudriyāsaḥ | rakṣaḥ-yuje | tapuḥ | agham | dadhāta ||6.62.8||

6.62.9a ya īṁ rājānāvṛtuthā vidadhadrajaso mitro varuṇaściketat |
6.62.9c gambhīrāya rakṣase hetimasya droghāya cidvacasa ānavāya ||

yaḥ | īm | rājānau | ṛtu-thā | vi-dadhat | rajasaḥ | mitraḥ | varuṇaḥ | ciketat |
gambhīrāya | rakṣase | hetim | asya | droghāya | cit | vacase | ānavāya ||6.62.9||

6.62.10a antaraiścakraistanayāya vartirdyumatā yātaṁ nṛvatā rathena |
6.62.10c sanutyena tyajasā martyasya vanuṣyatāmapi śīrṣā vavṛktam ||

antaraiḥ | cakraiḥ | tanayāya | vartiḥ | dyu-matā | ā | yātam | nṛ-vatā | rathena |
sanutyena | tyajasā | martyasya | vanuṣyatām | api | śīrṣā | vavṛktam ||6.62.10||

6.62.11a ā paramābhiruta madhyamābhirniyudbhiryātamavamābhirarvāk |
6.62.11c dṛḻhasya cidgomato vi vrajasya duro vartaṁ gṛṇate citrarātī ||

ā | paramābhiḥ | uta | madhyamābhiḥ | niyut-bhiḥ | yātam | avamābhiḥ | arvāk |
dṛḻhasya | cit | go-mataḥ | vi | vrajasya | duraḥ | vartam | gṛṇate | citrarātī iti citra-rātī ||6.62.11||


6.63.1a kva tyā valgū puruhūtādya dūto na stomo'vidannamasvān |
6.63.1c ā yo arvāṅnāsatyā vavarta preṣṭhā hyasatho asya manman ||

kva | tyā | valgū iti | puru-hūtā | adya | dūtaḥ | na | stomaḥ | avidat | namasvān |
ā | yaḥ | arvāk | nāsatyā | vavarta | preṣṭhā | hi | asathaḥ | asya | manman ||6.63.1||

6.63.2a araṁ me gantaṁ havanāyāsmai gṛṇānā yathā pibātho andhaḥ |
6.63.2c pari ha tyadvartiryātho riṣo na yatparo nāntarastuturyāt ||

aram | me | gantam | havanāya | asmai | gṛṇānā | yathā | pibāthaḥ | andhaḥ |
pari | ha | tyat | vartiḥ | yāthaḥ | riṣaḥ | na | yat | paraḥ | na | antaraḥ | tuturyāt ||6.63.2||

6.63.3a akāri vāmandhaso varīmannastāri barhiḥ suprāyaṇatamam |
6.63.3c uttānahasto yuvayurvavandā vāṁ nakṣanto adraya āñjan ||

akāri | vām | andhasaḥ | varīman | astāri | barhiḥ | supra-ayanatamam |
uttāna-hastaḥ | yuvayuḥ | vavanda | ā | vām | nakṣantaḥ | adrayaḥ | āñjan ||6.63.3||

6.63.4a ūrdhvo vāmagniradhvareṣvasthātpra rātireti jūrṇinī ghṛtācī |
6.63.4c pra hotā gūrtamanā urāṇo'yukta yo nāsatyā havīman ||

ūrdhvaḥ | vām | agniḥ | adhvareṣu | asthāt | pra | rātiḥ | eti | jūrṇinī | ghṛtācī |
pra | hotā | gūrta-manāḥ | urāṇaḥ | ayukta | yaḥ | nāsatyā | havīman ||6.63.4||

6.63.5a adhi śriye duhitā sūryasya rathaṁ tasthau purubhujā śatotim |
6.63.5c pra māyābhirmāyinā bhūtamatra narā nṛtū janimanyajñiyānām ||

adhi | śriye | duhitā | sūryasya | ratham | tasthau | puru-bhujā | śata-ūtim |
pra | māyābhiḥ | māyinā | bhūtam | atra | narā | nṛtū iti | janiman | yajñiyānām ||6.63.5||

6.63.6a yuvaṁ śrībhirdarśatābhirābhiḥ śubhe puṣṭimūhathuḥ sūryāyāḥ |
6.63.6c pra vāṁ vayo vapuṣe'nu paptannakṣadvāṇī suṣṭutā dhiṣṇyā vām ||

yuvam | śrībhiḥ | darśatābhiḥ | ābhiḥ | śubhe | puṣṭim | ūhathuḥ | sūryāyāḥ |
pra | vām | vayaḥ | vapuṣe | anu | paptan | nakṣat | vāṇī | su-stutā | dhiṣṇyā | vām ||6.63.6||

6.63.7a ā vāṁ vayo'śvāso vahiṣṭhā abhi prayo nāsatyā vahantu |
6.63.7c pra vāṁ ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ ||

ā | vām | vayaḥ | aśvāsaḥ | vahiṣṭhāḥ | abhi | prayaḥ | nāsatyā | vahantu |
pra | vām | rathaḥ | manaḥ-javāḥ | asarji | iṣaḥ | pṛkṣaḥ | iṣidhaḥ | anu | pūrvīḥ ||6.63.7||

6.63.8a puru hi vāṁ purubhujā deṣṇaṁ dhenuṁ na iṣaṁ pinvatamasakrām |
6.63.8c stutaśca vāṁ mādhvī suṣṭutiśca rasāśca ye vāmanu rātimagman ||

puru | hi | vām | puru-bhujā | deṣṇam | dhenum | naḥ | iṣam | pinvatam | asakrām |
stutaḥ | ca | vām | mādhvī iti | su-stutiḥ | ca | rasāḥ | ca | ye | vām | anu | rātim | agman ||6.63.8||

6.63.9a uta ma ṛjre purayasya raghvī sumīḻhe śataṁ peruke ca pakvā |
6.63.9c śāṇḍo dāddhiraṇinaḥ smaddiṣṭīndaśa vaśāso abhiṣāca ṛṣvān ||

uta | me | ṛjre iti | purayasya | raghvī iti | su-mīḻhe | śatam | peruke | ca | pakvā |
śāṇḍaḥ | dāt | hiraṇinaḥ | smat-diṣṭīn | daśa | vaśāsaḥ | abhi-sācaḥ | ṛṣvān ||6.63.9||

6.63.10a saṁ vāṁ śatā nāsatyā sahasrāśvānāṁ purupanthā gire dāt |
6.63.10c bharadvājāya vīra nū gire dāddhatā rakṣāṁsi purudaṁsasā syuḥ ||

sam | vām | śatā | nāsatyā | sahasrā | aśvānām | puru-panthāḥ | gire | dāt |
bharat-vājāya | vīra | nu | gire | dāt | hatā | rakṣāṁsi | puru-daṁsasā | syuriti syuḥ ||6.63.10||

6.63.11a ā vāṁ sumne varimantsūribhiḥ ṣyām ||

ā | vām | sumne | variman | sūri-bhiḥ | syām ||6.63.11||


6.64.1a udu śriya uṣaso rocamānā asthurapāṁ normayo ruśantaḥ |
6.64.1c kṛṇoti viśvā supathā sugānyabhūdu vasvī dakṣiṇā maghonī ||

ut | ūm̐ iti | śriye | uṣasaḥ | rocamānāḥ | asthuḥ | apām | na | ūrmayaḥ | ruśantaḥ |
kṛṇoti | viśvā | su-pathā | su-gāni | abhūt | ūm̐ iti | vasvī | dakṣiṇā | maghonī ||6.64.1||

6.64.2a bhadrā dadṛkṣa urviyā vi bhāsyutte śocirbhānavo dyāmapaptan |
6.64.2c āvirvakṣaḥ kṛṇuṣe śumbhamānoṣo devi rocamānā mahobhiḥ ||

bhadrā | dadṛkṣe | urviyā | vi | bhāsi | ut | te | śociḥ | bhānavaḥ | dyām | apaptan |
āviḥ | vakṣaḥ | kṛṇuṣe | śumbhamānā | uṣaḥ | devi | rocamānā | mahaḥ-bhiḥ ||6.64.2||

6.64.3a vahanti sīmaruṇāso ruśanto gāvaḥ subhagāmurviyā prathānām |
6.64.3c apejate śūro asteva śatrūnbādhate tamo ajiro na voḻhā ||

vahanti | sīm | aruṇāsaḥ | ruśantaḥ | gāvaḥ | su-bhagām | urviyā | prathānām |
apa | ījate | śūraḥ | astā-iva | śatrūn | bādhate | tamaḥ | ajiraḥ | na | voḻhā ||6.64.3||

6.64.4a sugota te supathā parvateṣvavāte apastarasi svabhāno |
6.64.4c sā na ā vaha pṛthuyāmannṛṣve rayiṁ divo duhitariṣayadhyai ||

su-gā | uta | te | su-pathā | parvateṣu | avāte | apaḥ | tarasi | svabhāno iti sva-bhāno |
sā | naḥ | ā | vaha | pṛthu-yāman | ṛṣve | rayim | divaḥ | duhitaḥ | iṣayadhyai ||6.64.4||

6.64.5a sā vaha yokṣabhiravātoṣo varaṁ vahasi joṣamanu |
6.64.5c tvaṁ divo duhitaryā ha devī pūrvahūtau maṁhanā darśatā bhūḥ ||

sā | ā | vaha | yā | ukṣa-bhiḥ | avātā | uṣaḥ | varam | vahasi | joṣam | anu |
tvam | divaḥ | duhitaḥ | yā | ha | devī | pūrva-hūtau | maṁhanā | darśatā | bhūḥ ||6.64.5||

6.64.6a utte vayaścidvasaterapaptannaraśca ye pitubhājo vyuṣṭau |
6.64.6c amā sate vahasi bhūri vāmamuṣo devi dāśuṣe martyāya ||

ut | te | vayaḥ | cit | vasateḥ | apaptan | naraḥ | ca | ye | pitu-bhājaḥ | vi-uṣṭau |
amā | sate | vahasi | bhūri | vāmam | uṣaḥ | devi | dāśuṣe | martyāya ||6.64.6||


6.65.1a eṣā syā no duhitā divojāḥ kṣitīrucchantī mānuṣīrajīgaḥ |
6.65.1c yā bhānunā ruśatā rāmyāsvajñāyi tirastamasaścidaktūn ||

eṣā | syā | naḥ | duhitā | divaḥ-jāḥ | kṣitīḥ | ucchantī | mānuṣīḥ | ajīgariti |
yā | bhānunā | ruśatā | rāmyāsu | ajñāyi | tiraḥ | tamasaḥ | cit | aktūn ||6.65.1||

6.65.2a vi tadyayuraruṇayugbhiraśvaiścitraṁ bhāntyuṣasaścandrarathāḥ |
6.65.2c agraṁ yajñasya bṛhato nayantīrvi tā bādhante tama ūrmyāyāḥ ||

vi | tat | yayuḥ | aruṇayuk-bhiḥ | aśvaiḥ | citram | bhānti | uṣasaḥ | candra-rathāḥ |
agram | yajñasya | bṛhataḥ | nayantīḥ | vi | tāḥ | bādhante | tamaḥ | ūrmyāyāḥ ||6.65.2||

6.65.3a śravo vājamiṣamūrjaṁ vahantīrni dāśuṣa uṣaso martyāya |
6.65.3c maghonīrvīravatpatyamānā avo dhāta vidhate ratnamadya ||

śravaḥ | vājam | iṣam | ūrjam | vahantīḥ | ni | dāśuṣe | uṣasaḥ | martyāya |
maghonīḥ | vīra-vat | patyamānāḥ | avaḥ | dhāta | vidhate | ratnam | adya ||6.65.3||

6.65.4a idā hi vo vidhate ratnamastīdā vīrāya dāśuṣa uṣāsaḥ |
6.65.4c idā viprāya jarate yadukthā ni ṣma māvate vahathā purā cit ||

idā | hi | vaḥ | vidhate | ratnam | asti | idā | vīrāya | dāśuṣe | uṣasaḥ |
idā | viprāya | jarate | yat | ukthā | ni | sma | mā-vate | vahatha | purā | cit ||6.65.4||

6.65.5a idā hi ta uṣo adrisāno gotrā gavāmaṅgiraso gṛṇanti |
6.65.5c vyarkeṇa bibhidurbrahmaṇā ca satyā nṛṇāmabhavaddevahūtiḥ ||

idā | hi | te | uṣaḥ | adrisāno ityadri-sāno | gotrā | gavām | aṅgirasaḥ | gṛṇanti |
vi | arkeṇa | bibhiduḥ | brahmaṇā | ca | satyā | nṛṇām | abhavat | deva-hūtiḥ ||6.65.5||

6.65.6a ucchā divo duhitaḥ pratnavanno bharadvājavadvidhate maghoni |
6.65.6c suvīraṁ rayiṁ gṛṇate rirīhyurugāyamadhi dhehi śravo naḥ ||

uccha | divaḥ | duhitariti | pratna-vat | naḥ | bharadvāja-vat | vidhate | maghoni |
su-vīram | rayim | gṛṇate | rirīhi | uru-gāyam | adhi | dhehi | śravaḥ | naḥ ||6.65.6||


6.66.1a vapurnu taccikituṣe cidastu samānaṁ nāma dhenu patyamānam |
6.66.1c marteṣvanyaddohase pīpāya sakṛcchukraṁ duduhe pṛśnirūdhaḥ ||

vapuḥ | nu | tat | cikituṣe | cit | astu | samānam | nāma | dhenu | patyamānam |
marteṣu | anyat | dohase | pīpāya | sakṛt | śukram | duduhe | pṛśniḥ | ūdhaḥ ||6.66.1||

6.66.2a ye agnayo na śośucannidhānā dviryattrirmaruto vāvṛdhanta |
6.66.2c areṇavo hiraṇyayāsa eṣāṁ sākaṁ nṛmṇaiḥ pauṁsyebhiśca bhūvan ||

ye | agnayaḥ | na | śośucan | idhānāḥ | dviḥ | yat | triḥ | marutaḥ | vavṛdhanta |
areṇavaḥ | hiraṇyayāsaḥ | eṣām | sākam | nṛmṇaiḥ | pauṁsyebhiḥ | ca | bhūvan ||6.66.2||

6.66.3a rudrasya ye mīḻhuṣaḥ santi putrā yām̐śco nu dādhṛvirbharadhyai |
6.66.3c vide hi mātā maho mahī ṣā setpṛśniḥ subhve garbhamādhāt ||

rudrasya | ye | mīḻhuṣaḥ | santi | putrāḥ | yān | co iti | nu | dādhṛviḥ | bharadhyai |
vide | hi | mātā | mahaḥ | mahī | sā | sā | it | pṛśniḥ | su-bhve | garbham | ā | adhāt ||6.66.3||

6.66.4a na ya īṣante januṣo'yā nvantaḥ santo'vadyāni punānāḥ |
6.66.4c niryadduhre śucayo'nu joṣamanu śriyā tanvamukṣamāṇāḥ ||

na | ye | īṣante | januṣaḥ | ayā | nu | antariti | santaḥ | avadyāni | punānāḥ |
niḥ | yat | duhre | śucayaḥ | anu | joṣam | anu | śriyā | tanvam | ukṣamāṇāḥ ||6.66.4||

6.66.5a makṣū na yeṣu dohase cidayā ā nāma dhṛṣṇu mārutaṁ dadhānāḥ |
6.66.5c na ye staunā ayāso mahnā nū citsudānurava yāsadugrān ||

makṣu | na | yeṣu | dohase | cit | ayāḥ | ā | nāma | dhṛṣṇu | mārutam | dadhānāḥ |
na | ye | staunāḥ | ayāsaḥ | mahnā | nu | cit | su-dānuḥ | ava | yāsat | ugrān ||6.66.5||

6.66.6a ta idugrāḥ śavasā dhṛṣṇuṣeṇā ubhe yujanta rodasī sumeke |
6.66.6c adha smaiṣu rodasī svaśocirāmavatsu tasthau na rokaḥ ||

te | it | ugrāḥ | śavasā | dhṛṣṇu-senāḥ | ubhe iti | yujanta | rodasī iti | sumeke iti su-meke |
adha | sma | eṣu | rodasī | sva-śociḥ | ā | amavat-su | tasthau | na | rokaḥ ||6.66.6||

6.66.7a aneno vo maruto yāmo astvanaśvaścidyamajatyarathīḥ |
6.66.7c anavaso anabhīśū rajastūrvi rodasī pathyā yāti sādhan ||

anenaḥ | vaḥ | marutaḥ | yāmaḥ | astu | anaśvaḥ | cit | yam | ajati | arathīḥ |
anavasaḥ | anabhīśuḥ | rajaḥ-tūḥ | vi | rodasī iti | pathyāḥ | yāti | sādhan ||6.66.7||

6.66.8a nāsya vartā na tarutā nvasti maruto yamavatha vājasātau |
6.66.8c toke vā goṣu tanaye yamapsu sa vrajaṁ dartā pārye adha dyoḥ ||

na | asya | vartā | na | tarutā | nu | asti | marutaḥ | yam | avatha | vāja-sātau |
toke | vā | goṣu | tanaye | yam | ap-su | saḥ | vrajam | dartā | pārye | adha | dyoḥ ||6.66.8||

6.66.9a pra citramarkaṁ gṛṇate turāya mārutāya svatavase bharadhvam |
6.66.9c ye sahāṁsi sahasā sahante rejate agne pṛthivī makhebhyaḥ ||

pra | citram | arkam | gṛṇate | turāya | mārutāya | sva-tavase | bharadhvam |
ye | sahāṁsi | sahasā | sahante | rejate | agne | pṛthivī | makhebhyaḥ ||6.66.9||

6.66.10a tviṣīmanto adhvarasyeva didyuttṛṣucyavaso juhvo nāgneḥ |
6.66.10c arcatrayo dhunayo na vīrā bhrājajjanmāno maruto adhṛṣṭāḥ ||

tviṣi-mantaḥ | adhvarasya-iva | didyut | tṛṣu-cyavasaḥ | juhvaḥ | na | agneḥ |
arcatrayaḥ | dhunayaḥ | na | vīrāḥ | bhrājat-janmānaḥ | marutaḥ | adhṛṣṭāḥ ||6.66.10||

6.66.11a taṁ vṛdhantaṁ mārutaṁ bhrājadṛṣṭiṁ rudrasya sūnuṁ havasā vivāse |
6.66.11c divaḥ śardhāya śucayo manīṣā girayo nāpa ugrā aspṛdhran ||

tam | vṛdhantam | mārutam | bhrājat-ṛṣṭim | rudrasya | sūnum | havasā | ā | vivāse |
divaḥ | śardhāya | śucayaḥ | manīṣāḥ | girayaḥ | na | āpaḥ | ugrāḥ | aspṛdhran ||6.66.11||


6.67.1a viśveṣāṁ vaḥ satāṁ jyeṣṭhatamā gīrbhirmitrāvaruṇā vāvṛdhadhyai |
6.67.1c saṁ yā raśmeva yamaturyamiṣṭhā dvā janām̐ asamā bāhubhiḥ svaiḥ ||

viśveṣām | vaḥ | satām | jyeṣṭha-tamā | gīḥ-bhiḥ | mitrāvaruṇā | vavṛdhadhyai |
sam | yā | raśmā-iva | yamatuḥ | yamiṣṭhā | dvā | janān | asamā | bāhu-bhiḥ | svaiḥ ||6.67.1||

6.67.2a iyaṁ madvāṁ pra stṛṇīte manīṣopa priyā namasā barhiraccha |
6.67.2c yantaṁ no mitrāvaruṇāvadhṛṣṭaṁ chardiryadvāṁ varūthyaṁ sudānū ||

iyam | mat | vām | pra | stṛṇīte | manīṣā | upa | priyā | namasā | barhiḥ | accha |
yantam | naḥ | mitrāvaruṇau | adhṛṣṭam | chardiḥ | yat | vām | varūthyam | sudānū iti su-dānū ||6.67.2||

6.67.3a ā yātaṁ mitrāvaruṇā suśastyupa priyā namasā hūyamānā |
6.67.3c saṁ yāvapnaḥstho apaseva janāñchrudhīyataścidyatatho mahitvā ||

ā | yātam | mitrāvaruṇā | su-śasti | upa | priyā | namasā | hūyamānā |
sam | yau | apnaḥ-sthaḥ | apasā-iva | janān | śrudhi-yataḥ | cit | yatathaḥ | mahi-tvā ||6.67.3||

6.67.4a aśvā na yā vājinā pūtabandhū ṛtā yadgarbhamaditirbharadhyai |
6.67.4c pra yā mahi mahāntā jāyamānā ghorā martāya ripave ni dīdhaḥ ||

aśvā | na | yā | vājinā | pūtabandhū iti pūta-bandhū | ṛtā | yat | garbham | aditiḥ | bharadhyai |
pra | yā | mahi | mahāntā | jāyamānā | ghorā | martāya | ripave | ni | dīdhariti dīdhaḥ ||6.67.4||

6.67.5a viśve yadvāṁ maṁhanā mandamānāḥ kṣatraṁ devāso adadhuḥ sajoṣāḥ |
6.67.5c pari yadbhūtho rodasī cidurvī santi spaśo adabdhāso amūrāḥ ||

viśve | yat | vām | maṁhanā | mandamānāḥ | kṣatram | devāsaḥ | adadhuḥ | sa-joṣāḥ |
pari | yat | bhūthaḥ | rodasī iti | cit | urvī iti | santi | spaśaḥ | adabdhāsaḥ | amūrāḥ ||6.67.5||

6.67.6a tā hi kṣatraṁ dhārayethe anu dyūndṛṁhethe sānumupamādiva dyoḥ |
6.67.6c dṛḻho nakṣatra uta viśvadevo bhūmimātāndyāṁ dhāsināyoḥ ||

tā | hi | kṣatram | dhārayethe iti | anu | dyūn | dṛṁhethe iti | sānum | upamāt-iva | dyoḥ |
dṛḻhaḥ | nakṣatraḥ | uta | viśva-devaḥ | bhūmim | ā | atān | dyām | dhāsinā | āyoḥ ||6.67.6||

6.67.7a tā vigraṁ dhaithe jaṭharaṁ pṛṇadhyā ā yatsadma sabhṛtayaḥ pṛṇanti |
6.67.7c na mṛṣyante yuvatayo'vātā vi yatpayo viśvajinvā bharante ||

tā | vigram | dhaithe iti | jaṭharam | pṛṇadhyai | ā | yat | sadma | sa-bhṛtayaḥ | pṛṇanti |
na | mṛṣyante | yuvatayaḥ | avātāḥ | vi | yat | payaḥ | viśva-jinvā | bharante ||6.67.7||

6.67.8a tā jihvayā sadamedaṁ sumedhā ā yadvāṁ satyo aratirṛte bhūt |
6.67.8c tadvāṁ mahitvaṁ ghṛtānnāvastu yuvaṁ dāśuṣe vi cayiṣṭamaṁhaḥ ||

tā | jihvayā | sadam | ā | idam | su-medhāḥ | ā | yat | vām | satyaḥ | aratiḥ | ṛte | bhūt |
tat | vām | mahi-tvam | ghṛta-annau | astu | yuvam | dāśuṣe | vi | cayiṣṭam | aṁhaḥ ||6.67.8||

6.67.9a pra yadvāṁ mitrāvaruṇā spūrdhanpriyā dhāma yuvadhitā minanti |
6.67.9c na ye devāsa ohasā na martā ayajñasāco apyo na putrāḥ ||

pra | yat | vām | mitrāvaruṇā | spūrdhan | priyā | dhāma | yuva-dhitā | minanti |
na | ye | devāsaḥ | ohasā | na | martāḥ | ayajña-sācaḥ | apyaḥ | na | putrāḥ ||6.67.9||

6.67.10a vi yadvācaṁ kīstāso bharante śaṁsanti ke cinnivido manānāḥ |
6.67.10c ādvāṁ bravāma satyānyukthā nakirdevebhiryatatho mahitvā ||

vi | yat | vācam | kīstāsaḥ | bharante | śaṁsanti | ke | cit | ni-vidaḥ | manānāḥ |
āt | vām | bravāma | satyāni | ukthā | nakiḥ | devebhiḥ | yatathaḥ | mahi-tvā ||6.67.10||

6.67.11a avoritthā vāṁ chardiṣo abhiṣṭau yuvormitrāvaruṇāvaskṛdhoyu |
6.67.11c anu yadgāvaḥ sphurānṛjipyaṁ dhṛṣṇuṁ yadraṇe vṛṣaṇaṁ yunajan ||

avoḥ | itthā | vām | chardiṣaḥ | abhiṣṭau | yuvoḥ | mitrāvaruṇau | askṛdhoyu |
anu | yat | gāvaḥ | sphurān | ṛjipyam | dhṛṣṇum | yat | raṇe | vṛṣaṇam | yunajan ||6.67.11||


6.68.1a śruṣṭī vāṁ yajña udyataḥ sajoṣā manuṣvadvṛktabarhiṣo yajadhyai |
6.68.1c ā ya indrāvaruṇāviṣe adya mahe sumnāya maha āvavartat ||

śruṣṭī | vām | yajñaḥ | ut-yataḥ | sa-joṣāḥ | manuṣvat | vṛkta-barhiṣaḥ | yajadhyai |
ā | yaḥ | indrāvaruṇau | iṣe | adya | mahe | sumnāya | mahe | ā-vavartat ||6.68.1||

6.68.2a tā hi śreṣṭhā devatātā tujā śūrāṇāṁ śaviṣṭhā tā hi bhūtam |
6.68.2c maghonāṁ maṁhiṣṭhā tuviśuṣma ṛtena vṛtraturā sarvasenā ||

tā | hi | śreṣṭhā | deva-tātā | tujā | śūrāṇām | śaviṣṭhā | tā | hi | bhūtam |
maghonām | maṁhiṣṭhā | tuvi-śuṣmā | ṛtena | vṛtra-turā | sarva-senā ||6.68.2||

6.68.3a tā gṛṇīhi namasyebhiḥ śūṣaiḥ sumnebhirindrāvaruṇā cakānā |
6.68.3c vajreṇānyaḥ śavasā hanti vṛtraṁ siṣaktyanyo vṛjaneṣu vipraḥ ||

tā | gṛṇīhi | namasyebhiḥ | śūṣaiḥ | sumnebhiḥ | indrāvaruṇā | cakānā |
vajreṇa | anyaḥ | śavasā | hanti | vṛtram | sisakti | anyaḥ | vṛjaneṣu | vipraḥ ||6.68.3||

6.68.4a gnāśca yannaraśca vāvṛdhanta viśve devāso narāṁ svagūrtāḥ |
6.68.4c praibhya indrāvaruṇā mahitvā dyauśca pṛthivi bhūtamurvī ||

gnāḥ | ca | yat | naraḥ | ca | vavṛdhanta | viśve | devāsaḥ | narām | sva-gūrtāḥ |
pra | ebhyaḥ | indrāvaruṇā | mahi-tvā | dyauḥ | ca | pṛthivi | bhūtam | urvī iti ||6.68.4||

6.68.5a sa itsudānuḥ svavām̐ ṛtāvendrā yo vāṁ varuṇa dāśati tman |
6.68.5c iṣā sa dviṣastareddāsvānvaṁsadrayiṁ rayivataśca janān ||

saḥ | it | su-dānuḥ | sva-vān | ṛta-vā | indrā | yaḥ | vām | varuṇā | dāśati | tman |
iṣā | saḥ | dviṣaḥ | taret | dāsvān | vaṁsat | rayim | rayi-vataḥ | ca | janān ||6.68.5||

6.68.6a yaṁ yuvaṁ dāśvadhvarāya devā rayiṁ dhattho vasumantaṁ purukṣum |
6.68.6c asme sa indrāvaruṇāvapi ṣyātpra yo bhanakti vanuṣāmaśastīḥ ||

yam | yuvam | dāśu-adhvarāya | devā | rayim | dhatthaḥ | vasu-mantam | puru-kṣum |
asme iti | saḥ | indrāvaruṇau | api | syāt | pra | yaḥ | bhanakti | vanuṣām | aśastīḥ ||6.68.6||

6.68.7a uta naḥ sutrātro devagopāḥ sūribhya indrāvaruṇā rayiḥ ṣyāt |
6.68.7c yeṣāṁ śuṣmaḥ pṛtanāsu sāhvānpra sadyo dyumnā tirate taturiḥ ||

uta | naḥ | su-trātraḥ | deva-gopāḥ | sūri-bhyaḥ | indrāvaruṇā | rayiḥ | syāt |
yeṣām | śuṣmaḥ | pṛtanāsu | sahvān | pra | sadyaḥ | dyumnā | tirate | taturiḥ ||6.68.7||

6.68.8a nū na indrāvaruṇā gṛṇānā pṛṅktaṁ rayiṁ sauśravasāya devā |
6.68.8c itthā gṛṇanto mahinasya śardho'po na nāvā duritā tarema ||

nu | naḥ | indrāvaruṇā | gṛṇānā | pṛṅktam | rayim | sauśravasāya | devā |
itthā | gṛṇantaḥ | mahinasya | śardhaḥ | apaḥ | na | nāvā | duḥ-itā | tarema ||6.68.8||

6.68.9a pra samrāje bṛhate manma nu priyamarca devāya varuṇāya saprathaḥ |
6.68.9c ayaṁ ya urvī mahinā mahivrataḥ kratvā vibhātyajaro na śociṣā ||

pra | sam-rāje | bṛhate | manma | nu | priyam | arca | devāya | varuṇāya | sa-prathaḥ |
ayam | yaḥ | urvī iti | mahinā | mahi-vrataḥ | kratvā | vi-bhāti | ajaraḥ | na | śociṣā ||6.68.9||

6.68.10a indrāvaruṇā sutapāvimaṁ sutaṁ somaṁ pibataṁ madyaṁ dhṛtavratā |
6.68.10c yuvo ratho adhvaraṁ devavītaye prati svasaramupa yāti pītaye ||

indrāvaruṇā | suta-pau | imam | sutam | somam | pibatam | madyam | dhṛta-vratā |
yuvoḥ | rathaḥ | adhvaram | deva-vītaye | prati | svasaram | upa | yāti | pītaye ||6.68.10||

6.68.11a indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām |
6.68.11c idaṁ vāmandhaḥ pariṣiktamasme āsadyāsminbarhiṣi mādayethām ||

indrāvaruṇā | madhumat-tamasya | vṛṣṇaḥ | somasya | vṛṣaṇā | ā | vṛṣethām |
idam | vām | andhaḥ | pari-siktam | asme iti | ā-sadya | asmin | barhiṣi | mādayethām ||6.68.11||


6.69.1a saṁ vāṁ karmaṇā samiṣā hinomīndrāviṣṇū apasaspāre asya |
6.69.1c juṣethāṁ yajñaṁ draviṇaṁ ca dhattamariṣṭairnaḥ pathibhiḥ pārayantā ||

sam | vām | karmaṇā | sam | iṣā | hinomi | indrāviṣṇū iti | apasaḥ | pāre | asya |
juṣethām | yajñam | draviṇam | ca | dhattam | ariṣṭaiḥ | naḥ | pathi-bhiḥ | pārayantā ||6.69.1||

6.69.2a yā viśvāsāṁ janitārā matīnāmindrāviṣṇū kalaśā somadhānā |
6.69.2c pra vāṁ giraḥ śasyamānā avantu pra stomāso gīyamānāso arkaiḥ ||

yā | viśvāsām | janitārā | matīnām | indrāviṣṇū iti | kalaśā | soma-dhānā |
pra | vām | giraḥ | śasyamānāḥ | avantu | pra | stomāsaḥ | gīyamānāsaḥ | arkaiḥ ||6.69.2||

6.69.3a indrāviṣṇū madapatī madānāmā somaṁ yātaṁ draviṇo dadhānā |
6.69.3c saṁ vāmañjantvaktubhirmatīnāṁ saṁ stomāsaḥ śasyamānāsa ukthaiḥ ||

indrāviṣṇū iti | madapatī iti mada-patī | madānām | ā | somam | yātam | draviṇo iti | dadhānā |
sam | vām | añjantu | aktu-bhiḥ | matīnām | sam | stomāsaḥ | śasyamānāsaḥ | ukthaiḥ ||6.69.3||

6.69.4a ā vāmaśvāso abhimātiṣāha indrāviṣṇū sadhamādo vahantu |
6.69.4c juṣethāṁ viśvā havanā matīnāmupa brahmāṇi śṛṇutaṁ giro me ||

ā | vām | aśvāsaḥ | abhimāti-sahaḥ | indrāviṣṇū iti | sadha-mādaḥ | vahantu |
juṣethām | viśvā | havanā | matīnām | upa | brahmāṇi | śṛṇutam | giraḥ | me ||6.69.4||

6.69.5a indrāviṣṇū tatpanayāyyaṁ vāṁ somasya mada uru cakramāthe |
6.69.5c akṛṇutamantarikṣaṁ varīyo'prathataṁ jīvase no rajāṁsi ||

indrāviṣṇū iti | tat | panayāyyam | vām | somasya | made | uru | cakramāthe iti |
akṛṇutam | antarikṣam | varīyaḥ | aprathatam | jīvase | naḥ | rajāṁsi ||6.69.5||

6.69.6a indrāviṣṇū haviṣā vāvṛdhānāgrādvānā namasā rātahavyā |
6.69.6c ghṛtāsutī draviṇaṁ dhattamasme samudraḥ sthaḥ kalaśaḥ somadhānaḥ ||

indrāviṣṇū iti | haviṣā | vavṛdhānā | agra-advānā | namasā | rāta-havyā |
ghṛtāsutī iti ghṛta-āsutī | draviṇam | dhattam | asme iti | samudraḥ | sthaḥ | kalaśaḥ | soma-dhānaḥ ||6.69.6||

6.69.7a indrāviṣṇū pibataṁ madhvo asya somasya dasrā jaṭharaṁ pṛṇethām |
6.69.7c ā vāmandhāṁsi madirāṇyagmannupa brahmāṇi śṛṇutaṁ havaṁ me ||

indrāviṣṇū iti | pibatam | madhvaḥ | asya | somasya | dasrā | jaṭharam | pṛṇethām |
ā | vām | andhāṁsi | madirāṇi | agman | upa | brahmāṇi | śṛṇutam | havam | me ||6.69.7||

6.69.8a ubhā jigyathurna parā jayethe na parā jigye kataraścanainoḥ |
6.69.8c indraśca viṣṇo yadapaspṛdhethāṁ tredhā sahasraṁ vi tadairayethām ||

ubhā | jigyathuḥ | na | parā | jayethe iti | na | parā | jigye | kataraḥ | cana | enoḥ |
indraḥ | ca | viṣṇo iti | yat | apaspṛdhethām | tredhā | sahasram | vi | tat | airayethām ||6.69.8||


6.70.1a ghṛtavatī bhuvanānāmabhiśriyorvī pṛthvī madhudughe supeśasā |
6.70.1c dyāvāpṛthivī varuṇasya dharmaṇā viṣkabhite ajare bhūriretasā ||

ghṛtavatī iti ghṛta-vatī | bhuvanānām | abhi-śriyā | urvī iti | pṛthvī iti | madhudughe iti madhu-dughe | su-peśasā |
dyāvāpṛthivī iti | varuṇasya | dharmaṇā | viskabhite iti vi-skabhite | ajare iti | bhūri-retasā ||6.70.1||

6.70.2a asaścantī bhūridhāre payasvatī ghṛtaṁ duhāte sukṛte śucivrate |
6.70.2c rājantī asya bhuvanasya rodasī asme retaḥ siñcataṁ yanmanurhitam ||

asaścantī iti | bhūridhāre iti bhūri-dhāre | payasvatī iti | ghṛtam | duhāte iti | su-kṛte | śucivrate iti śuci-vrate |
rājantī iti | asya | bhuvanasya | rodasī iti | asme iti | retaḥ | siñcatam | yat | manuḥ-hitam ||6.70.2||

6.70.3a yo vāmṛjave kramaṇāya rodasī marto dadāśa dhiṣaṇe sa sādhati |
6.70.3c pra prajābhirjāyate dharmaṇaspari yuvoḥ siktā viṣurūpāṇi savratā ||

yaḥ | vām | ṛjave | kramaṇāya | rodasī iti | martaḥ | dadāśa | dhiṣaṇe iti | saḥ | sādhati |
pra | pra-jābhiḥ | jāyate | dharmaṇaḥ | pari | yuvoḥ | siktā | viṣu-rūpāṇi | sa-vratā ||6.70.3||

6.70.4a ghṛtena dyāvāpṛthivī abhīvṛte ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdhā |
6.70.4c urvī pṛthvī hotṛvūrye purohite te idviprā īḻate sumnamiṣṭaye ||

ghṛtena | dyāvāpṛthivī iti | abhivṛte ityabhi-vṛte | ghṛta-śriyā | ghṛta-pṛcā | ghṛta-vṛdhā |
urvī iti | pṛthvī iti | hotṛ-vūrye | purohite iti puraḥ-hite | te iti | it | viprāḥ | īḻate | sumnam | iṣṭaye ||6.70.4||

6.70.5a madhu no dyāvāpṛthivī mimikṣatāṁ madhuścutā madhudughe madhuvrate |
6.70.5c dadhāne yajñaṁ draviṇaṁ ca devatā mahi śravo vājamasme suvīryam ||

madhu | naḥ | dyāvāpṛthivī iti | mimikṣatām | madhu-ścutā | madhudughe iti madhu-dughe | madhuvrate iti madhu-vrate |
dadhāne iti | yajñam | draviṇam | ca | devatā | mahi | śravaḥ | vājam | asme iti | su-vīryam ||6.70.5||

6.70.6a ūrjaṁ no dyauśca pṛthivī ca pinvatāṁ pitā mātā viśvavidā sudaṁsasā |
6.70.6c saṁrarāṇe rodasī viśvaśambhuvā saniṁ vājaṁ rayimasme saminvatām ||

ūrjam | naḥ | dyauḥ | ca | pṛthivī | ca | pinvatām | pitā | mātā | viśva-vidā | su-daṁsasā |
saṁrarāṇe iti sam-rarāṇe | rodasī iti | viśva-śambhuvā | sanim | vājam | rayim | asme iti | sam | invatām ||6.70.6||


6.71.1a udu ṣya devaḥ savitā hiraṇyayā bāhū ayaṁsta savanāya sukratuḥ |
6.71.1c ghṛtena pāṇī abhi pruṣṇute makho yuvā sudakṣo rajaso vidharmaṇi ||

ut | ūm̐ iti | syaḥ | devaḥ | savitā | hiraṇyayā | bāhū iti | ayaṁsta | savanāya | su-kratuḥ |
ghṛtena | pāṇī iti | abhi | pruṣṇute | makhaḥ | yuvā | su-dakṣaḥ | rajasaḥ | vi-dharmaṇi ||6.71.1||

6.71.2a devasya vayaṁ savituḥ savīmani śreṣṭhe syāma vasunaśca dāvane |
6.71.2c yo viśvasya dvipado yaścatuṣpado niveśane prasave cāsi bhūmanaḥ ||

devasya | vayam | savituḥ | savīmani | śreṣṭhe | syāma | vasunaḥ | ca | dāvane |
yaḥ | viśvasya | dvi-padaḥ | yaḥ | catuḥ-padaḥ | ni-veśane | pra-save | ca | asi | bhūmanaḥ ||6.71.2||

6.71.3a adabdhebhiḥ savitaḥ pāyubhiṣṭvaṁ śivebhiradya pari pāhi no gayam |
6.71.3c hiraṇyajihvaḥ suvitāya navyase rakṣā mākirno aghaśaṁsa īśata ||

adabdhebhiḥ | savitariti | pāyu-bhiḥ | tvam | śivebhiḥ | adya | pari | pāhi | naḥ | gayam |
hiraṇya-jihvaḥ | suvitāya | navyase | rakṣa | mākiḥ | naḥ | agha-śaṁsaḥ | īśata ||6.71.3||

6.71.4a udu ṣya devaḥ savitā damūnā hiraṇyapāṇiḥ pratidoṣamasthāt |
6.71.4c ayohanuryajato mandrajihva ā dāśuṣe suvati bhūri vāmam ||

ut | ūm̐ iti | syaḥ | devaḥ | savitā | damūnāḥ | hiraṇya-pāṇiḥ | prati-doṣam | asthāt |
ayaḥ-hanuḥ | yajataḥ | mandra-jihvaḥ | ā | dāśuṣe | suvati | bhūri | vāmam ||6.71.4||

6.71.5a udū ayām̐ upavakteva bāhū hiraṇyayā savitā supratīkā |
6.71.5c divo rohāṁsyaruhatpṛthivyā arīramatpatayatkaccidabhvam ||

ut | ūm̐ iti | ayān | upavaktā-iva | bāhū iti | hiranyayā | savitā | su-pratīkā |
divaḥ | rohāṁsi | aruhat | pṛthivyāḥ | arīramat | patayat | kat | cit | abhvam ||6.71.5||

6.71.6a vāmamadya savitarvāmamu śvo divedive vāmamasmabhyaṁ sāvīḥ |
6.71.6c vāmasya hi kṣayasya deva bhūrerayā dhiyā vāmabhājaḥ syāma ||

vāmam | adya | savitaḥ | vāmam | ūm̐ iti | śvaḥ | dive-dive | vāmam | asmabhyam | sāvīḥ |
vāmasya | hi | kṣayasya | deva | bhūreḥ | ayā | dhiyā | vāma-bhājaḥ | syāma ||6.71.6||


6.72.1a indrāsomā mahi tadvāṁ mahitvaṁ yuvaṁ mahāni prathamāni cakrathuḥ |
6.72.1c yuvaṁ sūryaṁ vividathuryuvaṁ svarviśvā tamāṁsyahataṁ nidaśca ||

indrāsomā | mahi | tat | vām | mahi-tvam | yuvam | mahāni | prathamāni | cakrathuḥ |
yuvam | sūryam | vividathuḥ | yuvam | svaḥ | viśvā | tamāṁsi | ahatam | nidaḥ | ca ||6.72.1||

6.72.2a indrāsomā vāsayatha uṣāsamutsūryaṁ nayatho jyotiṣā saha |
6.72.2c upa dyāṁ skambhathuḥ skambhanenāprathataṁ pṛthivīṁ mātaraṁ vi ||

indrāsomā | vāsayathaḥ | uṣasam | ut | sūryam | nayathaḥ | jyotiṣā | saha |
upa | dyām | skambhathuḥ | skambhanena | aprathatam | pṛthivīm | mātaram | vi ||6.72.2||

6.72.3a indrāsomāvahimapaḥ pariṣṭhāṁ hatho vṛtramanu vāṁ dyauramanyata |
6.72.3c prārṇāṁsyairayataṁ nadīnāmā samudrāṇi paprathuḥ purūṇi ||

indrāsomau | ahim | apaḥ | pari-sthām | hathaḥ | vṛtram | anu | vām | dyauḥ | amanyata |
pra | arṇāṁsi | airayatam | nadīnām | ā | samudrāṇi | paprathuḥ | purūṇi ||6.72.3||

6.72.4a indrāsomā pakvamāmāsvantarni gavāmiddadhathurvakṣaṇāsu |
6.72.4c jagṛbhathuranapinaddhamāsu ruśaccitrāsu jagatīṣvantaḥ ||

indrāsomā | pakvam | āmāsu | antaḥ | ni | gavām | it | dadhathuḥ | vakṣaṇāsu |
jagṛbhathuḥ | anapi-naddham | āsu | ruśat | citrāsu | jagatīṣu | antariti ||6.72.4||

6.72.5a indrāsomā yuvamaṅga tarutramapatyasācaṁ śrutyaṁ rarāthe |
6.72.5c yuvaṁ śuṣmaṁ naryaṁ carṣaṇibhyaḥ saṁ vivyathuḥ pṛtanāṣāhamugrā ||

indrāsomā | yuvam | aṅga | tarutram | apatya-sācam | śrutyam | rarāthe iti |
yuvam | śuṣmam | naryam | carṣaṇi-bhyaḥ | sam | vivyathuḥ | pṛtanā-saham | ugrā ||6.72.5||


6.73.1a yo adribhitprathamajā ṛtāvā bṛhaspatirāṅgiraso haviṣmān |
6.73.1c dvibarhajmā prāgharmasatpitā na ā rodasī vṛṣabho roravīti ||

yaḥ | adri-bhit | prathama-jāḥ | ṛta-vā | bṛhaspatiḥ | āṅgirasaḥ | haviṣmān |
dvibarha-jmā | prāgharma-sat | pitā | naḥ | ā | rodasī iti | vṛṣabhaḥ | roravīti ||6.73.1||

6.73.2a janāya cidya īvata u lokaṁ bṛhaspatirdevahūtau cakāra |
6.73.2c ghnanvṛtrāṇi vi puro dardarīti jayañchatrūm̐ramitrānpṛtsu sāhan ||

janāya | cit | yaḥ | īvate | ūm̐ iti | lokam | bṛhaspatiḥ | deva-hūtau | cakāra |
ghnan | vṛtrāṇi | vi | puraḥ | dardarīti | jayan | śatrūn | amitrān | pṛt-su | sahan ||6.73.2||

6.73.3a bṛhaspatiḥ samajayadvasūni maho vrajāngomato deva eṣaḥ |
6.73.3c apaḥ siṣāsantsvarapratīto bṛhaspatirhantyamitramarkaiḥ ||

bṛhaspatiḥ | sam | ajayat | vasūni | mahaḥ | vrajān | go-mataḥ | devaḥ | eṣaḥ |
apaḥ | sisāsan | svaḥ | aprati-itaḥ | bṛhaspatiḥ | hanti | amitram | arkaiḥ ||6.73.3||


6.74.1a somārudrā dhārayethāmasuryaṁ pra vāmiṣṭayo'ramaśnuvantu |
6.74.1c damedame sapta ratnā dadhānā śaṁ no bhūtaṁ dvipade śaṁ catuṣpade ||

somārudrā | dhārayethām | asuryam | pra | vām | iṣṭayaḥ | aram | aśnuvantu |
dame-dame | sapta | ratnā | dadhānā | śam | naḥ | bhūtam | dvi-pade | śam | catuḥ-pade ||6.74.1||

6.74.2a somārudrā vi vṛhataṁ viṣūcīmamīvā yā no gayamāviveśa |
6.74.2c āre bādhethāṁ nirṛtiṁ parācairasme bhadrā sauśravasāni santu ||

somārudrā | vi | vṛhatam | viṣūcīm | amīvā | yā | naḥ | gayam | ā-viveśa |
āre | bādhethām | niḥ-ṛtim | parācaiḥ | asme iti | bhadrā | sauśravasāni | santu ||6.74.2||

6.74.3a somārudrā yuvametānyasme viśvā tanūṣu bheṣajāni dhattam |
6.74.3c ava syataṁ muñcataṁ yanno asti tanūṣu baddhaṁ kṛtameno asmat ||

somārudrā | yuvam | etāni | asme iti | viśvā | tanūṣu | bheṣajāni | dhattam |
ava | syatam | muñcatam | yat | naḥ | asti | tanūṣu | baddham | kṛtam | enaḥ | asmat ||6.74.3||

6.74.4a tigmāyudhau tigmahetī suśevau somārudrāviha su mṛḻataṁ naḥ |
6.74.4c pra no muñcataṁ varuṇasya pāśādgopāyataṁ naḥ sumanasyamānā ||

tigma-āyudhau | tigmahetī iti tigma-hetī | su-śevau | somārudrā | iha | su | mṛḻatam | naḥ |
pra | naḥ | muñcatam | varuṇasya | pāśāt | gopāyatam | naḥ | su-manasyamānā ||6.74.4||


6.75.1a jīmūtasyeva bhavati pratīkaṁ yadvarmī yāti samadāmupasthe |
6.75.1c anāviddhayā tanvā jaya tvaṁ sa tvā varmaṇo mahimā pipartu ||

jīmūtasya-iva | bhavati | pratīkam | yat | varmī | yāti | sa-madām | upa-sthe |
anāviddhayā | tanvā | jaya | tvam | saḥ | tvā | varmaṇaḥ | mahimā | pipartu ||6.75.1||

6.75.2a dhanvanā gā dhanvanājiṁ jayema dhanvanā tīvrāḥ samado jayema |
6.75.2c dhanuḥ śatrorapakāmaṁ kṛṇoti dhanvanā sarvāḥ pradiśo jayema ||

dhanvanā | gāḥ | dhanvanā | ājim | jayema | dhanvanā | tīvrāḥ | sa-madaḥ | jayema |
dhanuḥ | śatroḥ | apa-kāmam | kṛṇoti | dhanvanā | sarvāḥ | pra-diśaḥ | jayema ||6.75.2||

6.75.3a vakṣyantīvedā ganīganti karṇaṁ priyaṁ sakhāyaṁ pariṣasvajānā |
6.75.3c yoṣeva śiṅkte vitatādhi dhanvañjyā iyaṁ samane pārayantī ||

vakṣyantī-iva | it | ā | ganīganti | karṇam | priyam | sakhāyam | pari-sasvajānā |
yoṣā-iva | śiṅkte | vi-tatā | adhi | dhanvan | jyā | iyam | samane | pārayantī ||6.75.3||

6.75.4a te ācarantī samaneva yoṣā māteva putraṁ bibhṛtāmupasthe |
6.75.4c apa śatrūnvidhyatāṁ saṁvidāne ārtnī ime viṣphurantī amitrān ||

te iti | ācarantī ityā-carantī | samanā-iva | yoṣā | mātā-iva | putram | bibhṛtām | upa-sthe |
apa | śatrūn | vidhyatām | saṁvidāne iti sam-vidāne | ārtnī iti | ime iti | visphurantī iti vi-sphurantī | amitrān ||6.75.4||

6.75.5a bahvīnāṁ pitā bahurasya putraściścā kṛṇoti samanāvagatya |
6.75.5c iṣudhiḥ saṅkāḥ pṛtanāśca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ ||

bahvīnām | pitā | bahuḥ | asya | putraḥ | ciścā | kṛṇoti | samanā | ava-gatya |
iṣu-dhiḥ | saṅkāḥ | pṛtanāḥ | ca | sarvāḥ | pṛṣṭhe | ni-naddhaḥ | jayati | pra-sūtaḥ ||6.75.5||

6.75.6a rathe tiṣṭhannayati vājinaḥ puro yatrayatra kāmayate suṣārathiḥ |
6.75.6c abhīśūnāṁ mahimānaṁ panāyata manaḥ paścādanu yacchanti raśmayaḥ ||

rathe | tiṣṭhan | nayati | vājinaḥ | puraḥ | yatra-yatra | kāmayate | su-sārathiḥ |
abhīśūnām | mahimānam | panāyata | manaḥ | paścāt | anu | yacchanti | raśmayaḥ ||6.75.6||

6.75.7a tīvrānghoṣānkṛṇvate vṛṣapāṇayo'śvā rathebhiḥ saha vājayantaḥ |
6.75.7c avakrāmantaḥ prapadairamitrānkṣiṇanti śatrūm̐ranapavyayantaḥ ||

tīvrān | ghoṣān | kṛṇvate | vṛṣa-pāṇayaḥ | aśvāḥ | rathebhiḥ | saha | vājayantaḥ |
ava-krāmantaḥ | pra-padaiḥ | amitrān | kṣiṇanti | śatrūn | anapa-vyayantaḥ ||6.75.7||

6.75.8a rathavāhanaṁ havirasya nāma yatrāyudhaṁ nihitamasya varma |
6.75.8c tatrā rathamupa śagmaṁ sadema viśvāhā vayaṁ sumanasyamānāḥ ||

ratha-vāhanam | haviḥ | asya | nāma | yatra | āyudham | ni-hitam | asya | varma |
tatra | ratham | upa | śagmam | sadema | viśvāhā | vayam | su-manasyamānāḥ ||6.75.8||

6.75.9a svāduṣaṁsadaḥ pitaro vayodhāḥ kṛcchreśritaḥ śaktīvanto gabhīrāḥ |
6.75.9c citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ ||

svādu-saṁsadaḥ | pitaraḥ | vayaḥ-dhāḥ | kṛcchra-śritaḥ | śakti-vantaḥ | gabhīrāḥ |
citra-senāḥ | iṣu-balāḥ | amṛdhrāḥ | sataḥ-vīrāḥ | uravaḥ | vrāta-sahāḥ ||6.75.9||

6.75.10a brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī anehasā |
6.75.10c pūṣā naḥ pātu duritādṛtāvṛdho rakṣā mākirno aghaśaṁsa īśata ||

brāhmaṇāsaḥ | pitaraḥ | somyāsaḥ | śive iti | naḥ | dyāvāpṛthivī iti | anehasā |
pūṣā | naḥ | pātu | duḥ-itāt | ṛta-vṛdhaḥ | rakṣa | mākiḥ | naḥ | agha-śaṁsaḥ | īśata ||6.75.10||

6.75.11a suparṇaṁ vaste mṛgo asyā danto gobhiḥ saṁnaddhā patati prasūtā |
6.75.11c yatrā naraḥ saṁ ca vi ca dravanti tatrāsmabhyamiṣavaḥ śarma yaṁsan ||

su-parṇam | vaste | mṛgaḥ | asyāḥ | dantaḥ | gobhiḥ | sam-naddhā | patati | pra-sūtā |
yatra | naraḥ | sam | ca | vi | ca | dravanti | tatra | asmabhyam | iṣavaḥ | śarma | yaṁsan ||6.75.11||

6.75.12a ṛjīte pari vṛṅdhi no'śmā bhavatu nastanūḥ |
6.75.12c somo adhi bravītu no'ditiḥ śarma yacchatu ||

ṛjīte | pari | vṛṅdhi | naḥ | aśmā | bhavatu | naḥ | tanūḥ |
somaḥ | adhi | bravītu | naḥ | aditiḥ | śarma | yacchatu ||6.75.12||

6.75.13a ā jaṅghanti sānveṣāṁ jaghanām̐ upa jighnate |
6.75.13c aśvājani pracetaso'śvāntsamatsu codaya ||

ā | jaṅghanti | sānu | eṣām | jaghanān | upa | jighnate |
aśva-ajani | pra-cetasaḥ | aśvān | samat-su | codaya ||6.75.13||

6.75.14a ahiriva bhogaiḥ paryeti bāhuṁ jyāyā hetiṁ paribādhamānaḥ |
6.75.14c hastaghno viśvā vayunāni vidvānpumānpumāṁsaṁ pari pātu viśvataḥ ||

ahiḥ-iva | bhogaiḥ | pari | eti | bāhum | jyāyāḥ | hetim | pari-bādhamānaḥ |
hasta-ghnaḥ | viśvā | vayunāni | vidvān | pumān | pumāṁsam | pari | pātu | viśvataḥ ||6.75.14||

6.75.15a ālāktā yā ruruśīrṣṇyatho yasyā ayo mukham |
6.75.15c idaṁ parjanyaretasa iṣvai devyai bṛhannamaḥ ||

āla-aktā | yā | ruru-śīrṣṇī | atho iti | yasyāḥ | ayaḥ | mukham |
idam | parjanya-retase | iṣvai | devyai | bṛhat | namaḥ ||6.75.15||

6.75.16a avasṛṣṭā parā pata śaravye brahmasaṁśite |
6.75.16c gacchāmitrānpra padyasva māmīṣāṁ kaṁ canocchiṣaḥ ||

ava-sṛṣṭā | parā | pata | śaravye | brahma-saṁśite |
gaccha | amitrān | pra | padyasva | mā | amīṣām | kam | cana | ut | śiṣaḥ ||6.75.16||

6.75.17a yatra bāṇāḥ saṁpatanti kumārā viśikhā iva |
6.75.17c tatrā no brahmaṇaspatiraditiḥ śarma yacchatu viśvāhā śarma yacchatu ||

yatra | bāṇāḥ | sam-patanti | kumārāḥ | viśikhāḥ-iva |
tatra | naḥ | brahmaṇaḥ | patiḥ | aditiḥ | śarma | yacchatu | viśvāhā | śarma | yacchatu ||6.75.17||

6.75.18a marmāṇi te varmaṇā chādayāmi somastvā rājāmṛtenānu vastām |
6.75.18c urorvarīyo varuṇaste kṛṇotu jayantaṁ tvānu devā madantu ||

marmāṇi | te | varmaṇā | chādayāmi | somaḥ | tvā | rājā | amṛtena | anu | vastām |
uroḥ | varīyaḥ | varuṇaḥ | te | kṛṇotu | jayantam | tvā | anu | devāḥ | madantu ||6.75.18||

6.75.19a yo naḥ svo araṇo yaśca niṣṭyo jighāṁsati |
6.75.19c devāstaṁ sarve dhūrvantu brahma varma mamāntaram ||

yaḥ | naḥ | svaḥ | araṇaḥ | yaḥ | ca | niṣṭyaḥ | jighāṁsati |
devāḥ | tam | sarve | dhūrvantu | brahma | varma | mama | antaram ||6.75.19||


7.1.1a agniṁ naro dīdhitibhiraraṇyorhastacyutī janayanta praśastam |
7.1.1c dūredṛśaṁ gṛhapatimatharyum ||

agnim | naraḥ | dīdhiti-bhiḥ | araṇyoḥ | hasta-cyutī | janayanta | pra-śastam |
dūre-dṛśam | gṛha-patim | atharyum ||7.1.1||

7.1.2a tamagnimaste vasavo nyṛṇvantsupraticakṣamavase kutaścit |
7.1.2c dakṣāyyo yo dama āsa nityaḥ ||

tam | agnim | aste | vasavaḥ | ni | ṛṇvan | su-praticakṣam | avase | kutaḥ | cit |
dakṣāyyaḥ | yaḥ | dame | āsa | nityaḥ ||7.1.2||

7.1.3a preddho agne dīdihi puro no'jasrayā sūrmyā yaviṣṭha |
7.1.3c tvāṁ śaśvanta upa yanti vājāḥ ||

pra-iddhaḥ | agne | dīdihi | puraḥ | naḥ | ajasrayā | sūrmyā | yaviṣṭha |
tvām | śaśvantaḥ | upa | yanti | vājāḥ ||7.1.3||

7.1.4a pra te agnayo'gnibhyo varaṁ niḥ suvīrāsaḥ śośucanta dyumantaḥ |
7.1.4c yatrā naraḥ samāsate sujātāḥ ||

pra | te | agnayaḥ | agni-bhyaḥ | varam | niḥ | su-vīrāsaḥ | śośucanta | dyu-mantaḥ |
yatra | naraḥ | sam-āsate | su-jātāḥ ||7.1.4||

7.1.5a dā no agne dhiyā rayiṁ suvīraṁ svapatyaṁ sahasya praśastam |
7.1.5c na yaṁ yāvā tarati yātumāvān ||

dāḥ | naḥ | agne | dhiyā | rayim | su-vīram | su-apatyam | sahasya | pra-śastam |
na | yam | yāvā | tarati | yātu-māvān ||7.1.5||

7.1.6a upa yameti yuvatiḥ sudakṣaṁ doṣā vastorhaviṣmatī ghṛtācī |
7.1.6c upa svainamaramatirvasūyuḥ ||

upa | yam | eti | yuvatiḥ | su-dakṣam | doṣā | vastoḥ | haviṣmatī | ghṛtācī |
upa | svā | enam | aramatiḥ | vasu-yuḥ ||7.1.6||

7.1.7a viśvā agne'pa dahārātīryebhistapobhiradaho jarūtham |
7.1.7c pra nisvaraṁ cātayasvāmīvām ||

viśvāḥ | agne | apa | daha | arātīḥ | yebhiḥ | tapaḥ-bhiḥ | adahaḥ | jarūtham |
pra | ni-svaram | cātayasva | amīvām ||7.1.7||

7.1.8a ā yaste agna idhate anīkaṁ vasiṣṭha śukra dīdivaḥ pāvaka |
7.1.8c uto na ebhiḥ stavathairiha syāḥ ||

ā | yaḥ | te | agne | idhate | anīkam | vasiṣṭha | śukra | dīdi-vaḥ | pāvaka |
uto iti | naḥ | ebhiḥ | stavathaiḥ | iha | syāḥ ||7.1.8||

7.1.9a vi ye te agne bhejire anīkaṁ martā naraḥ pitryāsaḥ purutrā |
7.1.9c uto na ebhiḥ sumanā iha syāḥ ||

vi | ye | te | agne | bhejire | anīkam | martāḥ | naraḥ | pitryāsaḥ | puru-trā |
uto iti | naḥ | ebhiḥ | su-manāḥ | iha | syāḥ ||7.1.9||

7.1.10a ime naro vṛtrahatyeṣu śūrā viśvā adevīrabhi santu māyāḥ |
7.1.10c ye me dhiyaṁ panayanta praśastām ||

ime | naraḥ | vṛtra-hatyeṣu | śūrāḥ | viśvāḥ | adevīḥ | abhi | santu | māyāḥ |
ye | me | dhiyam | panayanta | pra-śastām ||7.1.10||

7.1.11a mā śūne agne ni ṣadāma nṛṇāṁ māśeṣaso'vīratā pari tvā |
7.1.11c prajāvatīṣu duryāsu durya ||

mā | śūne | agne | ni | sadāma | nṛṇām | mā | aśeṣasaḥ | avīratā | pari | tvā |
prajā-vatīṣu | duryāsu | durya ||7.1.11||

7.1.12a yamaśvī nityamupayāti yajñaṁ prajāvantaṁ svapatyaṁ kṣayaṁ naḥ |
7.1.12c svajanmanā śeṣasā vāvṛdhānam ||

yam | aśvī | nityam | upa-yāti | yajñam | prajā-vantam | su-apatyam | kṣayam | naḥ |
sva-janmanā | śeṣasā | vavṛdhānam ||7.1.12||

7.1.13a pāhi no agne rakṣaso ajuṣṭātpāhi dhūrterararuṣo aghāyoḥ |
7.1.13c tvā yujā pṛtanāyūm̐rabhi ṣyām ||

pāhi | naḥ | agne | rakṣasaḥ | ajuṣṭāt | pāhi | dhūrteḥ | araruṣaḥ | agha-yoḥ |
tvā | yujā | pṛtanā-yūn | abhi | syām ||7.1.13||

7.1.14a sedagniragnīm̐ratyastvanyānyatra vājī tanayo vīḻupāṇiḥ |
7.1.14c sahasrapāthā akṣarā sameti ||

saḥ | it | agniḥ | agnīn | ati | astu | anyān | yatra | vājī | tanayaḥ | vīḻu-pāṇiḥ |
sahasra-pāthāḥ | akṣarā | sam-eti ||7.1.14||

7.1.15a sedagniryo vanuṣyato nipāti sameddhāramaṁhasa uruṣyāt |
7.1.15c sujātāsaḥ pari caranti vīrāḥ ||

saḥ | it | agniḥ | yaḥ | vanuṣyataḥ | ni-pāti | sam-eddhāram | aṁhasaḥ | uruṣyāt |
su-jātāsaḥ | pari | caranti | vīrāḥ ||7.1.15||

7.1.16a ayaṁ so agnirāhutaḥ purutrā yamīśānaḥ samidindhe haviṣmān |
7.1.16c pari yametyadhvareṣu hotā ||

ayam | saḥ | agniḥ | ā-hutaḥ | puru-trā | yam | īśānaḥ | sam | it | indhe | haviṣmān |
pari | yam | eti | adhvareṣu | hotā ||7.1.16||

7.1.17a tve agna āhavanāni bhūrīśānāsa ā juhuyāma nityā |
7.1.17c ubhā kṛṇvanto vahatū miyedhe ||

tve iti | agne | ā-havanāni | bhūri | īśānāsaḥ | ā | juhuyāma | nityā |
ubhā | kṛṇvantaḥ | vahatū iti | miyedhe ||7.1.17||

7.1.18a imo agne vītatamāni havyājasro vakṣi devatātimaccha |
7.1.18c prati na īṁ surabhīṇi vyantu ||

imo iti | agne | vīta-tamāni | havyā | ajasraḥ | vakṣi | deva-tātim | iccha |
prati | naḥ | īm | surabhīṇi | vyantu ||7.1.18||

7.1.19a mā no agne'vīrate parā dā durvāsase'mataye mā no asyai |
7.1.19c mā naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ ||

mā | naḥ | agne | avīrate | parā | dāḥ | duḥ-vāsase | amataye | mā | naḥ | asyai |
mā | naḥ | kṣudhe | mā | rakṣase | ṛta-vaḥ | mā | naḥ | dame | mā | vane | ā | juhūrthāḥ ||7.1.19||

7.1.20a nū me brahmāṇyagna ucchaśādhi tvaṁ deva maghavadbhyaḥ suṣūdaḥ |
7.1.20c rātau syāmobhayāsa ā te yūyaṁ pāta svastibhiḥ sadā naḥ ||

nu | me | brahmāṇi | agne | ut | śaśādhi | tvam | deva | maghavat-bhyaḥ | susūdaḥ |
rātau | syāma | ubhayāsaḥ | ā | te | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.1.20||

7.1.21a tvamagne suhavo raṇvasaṁdṛksudītī sūno sahaso didīhi |
7.1.21c mā tve sacā tanaye nitya ā dhaṅmā vīro asmannaryo vi dāsīt ||

tvam | agne | su-havaḥ | raṇva-saṁdṛk | su-dītī | sūno iti | sahasaḥ | didīhi |
mā | tve iti | sacā | tanaye | nitye | ā | dhak | mā | vīraḥ | asmat | naryaḥ | vi | dāsīt ||7.1.21||

7.1.22a mā no agne durbhṛtaye sacaiṣu deveddheṣvagniṣu pra vocaḥ |
7.1.22c mā te asmāndurmatayo bhṛmācciddevasya sūno sahaso naśanta ||

mā | naḥ | agne | duḥ-bhṛtaye | sacā | eṣu | deva-iddheṣu | agniṣu | pra | vocaḥ |
mā | te | asmān | duḥ-matayaḥ | bhṛmāt | cit | devasya | sūno iti | sahasaḥ | naśanta ||7.1.22||

7.1.23a sa marto agne svanīka revānamartye ya ājuhoti havyam |
7.1.23c sa devatā vasuvaniṁ dadhāti yaṁ sūrirarthī pṛcchamāna eti ||

saḥ | martaḥ | agne | su-anīka | revān | amartye | yaḥ | ā-juhoti | havyam |
saḥ | devatā | vasu-vanim | dadhāti | yam | sūriḥ | arthī | pṛcchamānaḥ | eti ||7.1.23||

7.1.24a maho no agne suvitasya vidvānrayiṁ sūribhya ā vahā bṛhantam |
7.1.24c yena vayaṁ sahasāvanmademāvikṣitāsa āyuṣā suvīrāḥ ||

mahaḥ | naḥ | agne | suvitasya | vidvān | rayim | sūri-bhyaḥ | ā | vaha | bṛhantam |
yena | vayam | sahasā-van | madema | avi-kṣitāsaḥ | āyuṣā | su-vīrāḥ ||7.1.24||

7.1.25a nū me brahmāṇyagna ucchaśādhi tvaṁ deva maghavadbhyaḥ suṣūdaḥ |
7.1.25c rātau syāmobhayāsa ā te yūyaṁ pāta svastibhiḥ sadā naḥ ||

nu | me | brahmāṇi | agne | ut | śaśādhi | tvam | deva | maghavat-bhyaḥ | susūdaḥ |
rātau | syāma | ubhayāsaḥ | ā | te | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.1.25||


7.2.1a juṣasva naḥ samidhamagne adya śocā bṛhadyajataṁ dhūmamṛṇvan |
7.2.1c upa spṛśa divyaṁ sānu stūpaiḥ saṁ raśmibhistatanaḥ sūryasya ||

juṣasva | naḥ | sam-idham | agne | adya | śoca | bṛhat | yajatam | dhūmam | ṛṇvan |
upa | spṛśa | divyam | sānu | stūpaiḥ | sam | raśmi-bhiḥ | tatanaḥ | sūryasya ||7.2.1||

7.2.2a narāśaṁsasya mahimānameṣāmupa stoṣāma yajatasya yajñaiḥ |
7.2.2c ye sukratavaḥ śucayo dhiyaṁdhāḥ svadanti devā ubhayāni havyā ||

narāśaṁsasya | mahimānam | eṣām | upa | stoṣāma | yajatasya | yajñaiḥ |
ye | su-kratavaḥ | śucayaḥ | dhiyam-dhāḥ | svadanti | devāḥ | ubhayāni | havyā ||7.2.2||

7.2.3a īḻenyaṁ vo asuraṁ sudakṣamantardūtaṁ rodasī satyavācam |
7.2.3c manuṣvadagniṁ manunā samiddhaṁ samadhvarāya sadaminmahema ||

īḻenyam | vaḥ | asuram | su-dakṣam | antaḥ | dūtam | rodasī iti | satya-vācam |
manuṣvat | agnim | manunā | sam-iddham | sam | adhvarāya | sadam | it | mahema ||7.2.3||

7.2.4a saparyavo bharamāṇā abhijñu pra vṛñjate namasā barhiragnau |
7.2.4c ājuhvānā ghṛtapṛṣṭhaṁ pṛṣadvadadhvaryavo haviṣā marjayadhvam ||

saparyavaḥ | bharamāṇāḥ | abhi-jñu | pra | vṛñjate | namasā | barhiḥ | agnau |
ā-juhvānāḥ | ghṛta-pṛṣṭham | pṛṣat-vat | adhvaryavaḥ | haviṣā | marjayadhvam ||7.2.4||

7.2.5a svādhyo vi duro devayanto'śiśrayū rathayurdevatātā |
7.2.5c pūrvī śiśuṁ na mātarā rihāṇe samagruvo na samaneṣvañjan ||

su-ādhyaḥ | vi | duraḥ | deva-yantaḥ | aśiśrayuḥ | ratha-yuḥ | deva-tātā |
pūrvī iti | śiśum | na | mātarā | rihāṇe iti | sam | agruvaḥ | na | samaneṣu | añjan ||7.2.5||

7.2.6a uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ |
7.2.6c barhiṣadā puruhūte maghonī ā yajñiye suvitāya śrayetām ||

uta | yoṣaṇe iti | divye iti | mahī iti | naḥ | uṣasānaktā | sudughā-iva | dhenuḥ |
barhi-sadā | puruhūte iti puru-hūte | maghonī iti | ā | yajñiye iti | suvitāya | śrayetām ||7.2.6||

7.2.7a viprā yajñeṣu mānuṣeṣu kārū manye vāṁ jātavedasā yajadhyai |
7.2.7c ūrdhvaṁ no adhvaraṁ kṛtaṁ haveṣu tā deveṣu vanatho vāryāṇi ||

viprā | yajñeṣu | mānuṣeṣu | kārū iti | manye | vām | jāta-vedasā | yajadhyai |
ūrdhvam | naḥ | adhvaram | kṛtam | haveṣu | tā | deveṣu | vanathaḥ | vāryāṇi ||7.2.7||

7.2.8a ā bhāratī bhāratībhiḥ sajoṣā iḻā devairmanuṣyebhiragniḥ |
7.2.8c sarasvatī sārasvatebhirarvāktisro devīrbarhiredaṁ sadantu ||

ā | bhāratī | bhāratībhiḥ | sa-joṣāḥ | iḻā | devaiḥ | manuṣyebhiḥ | agniḥ |
sarasvatī | sārasvatebhiḥ | arvāk | tisraḥ | devīḥ | barhiḥ | ā | idam | sadantu ||7.2.8||

7.2.9a tannasturīpamadha poṣayitnu deva tvaṣṭarvi rarāṇaḥ syasva |
7.2.9c yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ ||

tat | naḥ | turīpam | adha | poṣayitnu | deva | tvaṣṭaḥ | vi | rarāṇaḥ | syasveti syasva |
yataḥ | vīraḥ | karmaṇyaḥ | su-dakṣaḥ | yukta-grāvā | jāyate | deva-kāmaḥ ||7.2.9||

7.2.10a vanaspate'va sṛjopa devānagnirhaviḥ śamitā sūdayāti |
7.2.10c sedu hotā satyataro yajāti yathā devānāṁ janimāni veda ||

vanaspate | ava | sṛja | upa | devān | agniḥ | haviḥ | śamitā | sūdayāti |
saḥ | it | ūm̐ iti | hotā | satya-taraḥ | yajāti | yathā | devānām | janimāni | veda ||7.2.10||

7.2.11a ā yāhyagne samidhāno arvāṅindreṇa devaiḥ sarathaṁ turebhiḥ |
7.2.11c barhirna āstāmaditiḥ suputrā svāhā devā amṛtā mādayantām ||

ā | yāhi | agne | sam-idhānaḥ | arvāṅ | indreṇa | devaiḥ | sa-ratham | turebhiḥ |
barhiḥ | naḥ | āstām | aditiḥ | su-putrā | svāhā | devāḥ | amṛtāḥ | mādayantām ||7.2.11||


7.3.1a agniṁ vo devamagnibhiḥ sajoṣā yajiṣṭhaṁ dūtamadhvare kṛṇudhvam |
7.3.1c yo martyeṣu nidhruvirṛtāvā tapurmūrdhā ghṛtānnaḥ pāvakaḥ ||

agnim | vaḥ | devam | agni-bhiḥ | sa-joṣāḥ | yajiṣṭham | dūtam | adhvare | kṛṇudhvam |
yaḥ | martyeṣu | ni-dhruviḥ | ṛta-vā | tapuḥ-mūrdhā | ghṛta-annaḥ | pāvakaḥ ||7.3.1||

7.3.2a prothadaśvo na yavase'viṣyanyadā mahaḥ saṁvaraṇādvyasthāt |
7.3.2c ādasya vāto anu vāti śociradha sma te vrajanaṁ kṛṣṇamasti ||

prothat | aśvaḥ | na | yavase | aviṣyan | yadā | mahaḥ | sam-varaṇāt | vi | asthāt |
āt | asya | vātaḥ | anu | vāti | śociḥ | adha | sma | te | vrajanam | kṛṣṇam | asti ||7.3.2||

7.3.3a udyasya te navajātasya vṛṣṇo'gne carantyajarā idhānāḥ |
7.3.3c acchā dyāmaruṣo dhūma eti saṁ dūto agna īyase hi devān ||

ut | yasya | te | nava-jātasya | vṛṣṇaḥ | agne | caranti | ajarāḥ | idhānāḥ |
accha | dyām | aruṣaḥ | dhūmaḥ | eti | sam | dūtaḥ | agne | īyase | hi | devān ||7.3.3||

7.3.4a vi yasya te pṛthivyāṁ pājo aśrettṛṣu yadannā samavṛkta jambhaiḥ |
7.3.4c seneva sṛṣṭā prasitiṣṭa eti yavaṁ na dasma juhvā vivekṣi ||

vi | yasya | te | pṛthivyām | pājaḥ | aśret | tṛṣu | yat | annā | sam-avṛkta | jambhaiḥ |
senā-iva | sṛṣṭā | pra-sitiḥ | te | eti | yavam | na | dasma | juhvā | vivekṣi ||7.3.4||

7.3.5a tamiddoṣā tamuṣasi yaviṣṭhamagnimatyaṁ na marjayanta naraḥ |
7.3.5c niśiśānā atithimasya yonau dīdāya śocirāhutasya vṛṣṇaḥ ||

tam | it | doṣā | tam | uṣasi | yaviṣṭham | agnim | atyam | na | marjayanta | naraḥ |
ni-śiśānāḥ | atithim | asya | yonau | dīdāya | śociḥ | ā-hutasya | vṛṣṇaḥ ||7.3.5||

7.3.6a susaṁdṛkte svanīka pratīkaṁ vi yadrukmo na rocasa upāke |
7.3.6c divo na te tanyatureti śuṣmaścitro na sūraḥ prati cakṣi bhānum ||

su-saṁdṛk | te | su-anīka | pratīkam | vi | yat | rukmaḥ | na | rocase | upāke |
divaḥ | na | te | tanyatuḥ | eti | śuṣmaḥ | citraḥ | na | sūraḥ | prati | cakṣi | bhānum ||7.3.6||

7.3.7a yathā vaḥ svāhāgnaye dāśema parīḻābhirghṛtavadbhiśca havyaiḥ |
7.3.7c tebhirno agne amitairmahobhiḥ śataṁ pūrbhirāyasībhirni pāhi ||

yathā | vaḥ | svāhā | agnaye | dāśema | pari | iḻābhiḥ | ghṛtavat-bhiḥ | ca | havyaiḥ |
tebhiḥ | naḥ | agne | amitaiḥ | mahaḥ-bhiḥ | śatam | pūḥ-bhiḥ | āyasībhiḥ | ni | pāhi ||7.3.7||

7.3.8a yā vā te santi dāśuṣe adhṛṣṭā giro vā yābhirnṛvatīruruṣyāḥ |
7.3.8c tābhirnaḥ sūno sahaso ni pāhi smatsūrīñjaritṝñjātavedaḥ ||

yāḥ | vā | te | santi | dāśuṣe | adhṛṣṭāḥ | giraḥ | vā | yābhiḥ | nṛ-vatīḥ | uruṣyāḥ |
tābhiḥ | naḥ | sūno iti | sahasaḥ | ni | pāhi | smat | sūrīn | jaritṝn | jāta-vedaḥ ||7.3.8||

7.3.9a niryatpūteva svadhitiḥ śucirgātsvayā kṛpā tanvā rocamānaḥ |
7.3.9c ā yo mātroruśenyo janiṣṭa devayajyāya sukratuḥ pāvakaḥ ||

niḥ | yat | pūtā-iva | sva-dhitiḥ | śuciḥ | gāt | svayā | kṛpā | tanvā | rocamānaḥ |
ā | yaḥ | mātroḥ | uśenyaḥ | janiṣṭa | deva-yajyāya | su-kratuḥ | pāvakaḥ ||7.3.9||

7.3.10a etā no agne saubhagā didīhyapi kratuṁ sucetasaṁ vatema |
7.3.10c viśvā stotṛbhyo gṛṇate ca santu yūyaṁ pāta svastibhiḥ sadā naḥ ||

etā | naḥ | agne | saubhagā | didīhi | api | kratum | su-cetasam | vatema |
viśvā | stotṛ-bhyaḥ | gṛṇate | ca | santu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.3.10||


7.4.1a pra vaḥ śukrāya bhānave bharadhvaṁ havyaṁ matiṁ cāgnaye supūtam |
7.4.1c yo daivyāni mānuṣā janūṁṣyantarviśvāni vidmanā jigāti ||

pra | vaḥ | śukrāya | bhānave | bharadhvam | havyam | matim | ca | agnaye | su-pūtam |
yaḥ | daivyāni | mānuṣā | janūṁṣi | antaḥ | viśvāni | vidmanā | jigāti ||7.4.1||

7.4.2a sa gṛtso agnistaruṇaścidastu yato yaviṣṭho ajaniṣṭa mātuḥ |
7.4.2c saṁ yo vanā yuvate śucidanbhūri cidannā samidatti sadyaḥ ||

saḥ | gṛtsaḥ | agniḥ | taruṇaḥ | cit | astu | yataḥ | yaviṣṭhaḥ | ajaniṣṭa | mātuḥ |
sam | yaḥ | vanā | yuvate | śuci-dan | bhūri | cit | annā | sam | it | atti | sadyaḥ ||7.4.2||

7.4.3a asya devasya saṁsadyanīke yaṁ martāsaḥ śyetaṁ jagṛbhre |
7.4.3c ni yo gṛbhaṁ pauruṣeyīmuvoca durokamagnirāyave śuśoca ||

asya | devasya | sam-sadi | anīke | yam | martāsaḥ | śyetam | jagṛbhre |
ni | yaḥ | gṛbham | pauruṣeyīm | uvoca | duḥ-okam | agniḥ | āyave | śuśoca ||7.4.3||

7.4.4a ayaṁ kavirakaviṣu pracetā marteṣvagniramṛto ni dhāyi |
7.4.4c sa mā no atra juhuraḥ sahasvaḥ sadā tve sumanasaḥ syāma ||

ayam | kaviḥ | akaviṣu | pra-cetāḥ | marteṣu | agniḥ | amṛtaḥ | ni | dhāyi |
saḥ | mā | naḥ | atra | juhuraḥ | sahasvaḥ | sadā | tve iti | su-manasaḥ | syāma ||7.4.4||

7.4.5a ā yo yoniṁ devakṛtaṁ sasāda kratvā hyagniramṛtām̐ atārīt |
7.4.5c tamoṣadhīśca vaninaśca garbhaṁ bhūmiśca viśvadhāyasaṁ bibharti ||

ā | yaḥ | yonim | deva-kṛtam | sasāda | kratvā | hi | agniḥ | amṛtān | atārīt |
tam | oṣadhīḥ | ca | vaninaḥ | ca | garbham | bhūmiḥ | ca | viśva-dhāyasam | bibharti ||7.4.5||

7.4.6a īśe hyagniramṛtasya bhūrerīśe rāyaḥ suvīryasya dātoḥ |
7.4.6c mā tvā vayaṁ sahasāvannavīrā māpsavaḥ pari ṣadāma māduvaḥ ||

īśe | hi | agniḥ | amṛtasya | bhūreḥ | īśe | rāyaḥ | su-vīryasya | dātoḥ |
mā | tvā | vayam | sahasā-van | avīrāḥ | mā | apsavaḥ | pari | sadāma | mā | aduvaḥ ||7.4.6||

7.4.7a pariṣadyaṁ hyaraṇasya rekṇo nityasya rāyaḥ patayaḥ syāma |
7.4.7c na śeṣo agne anyajātamastyacetānasya mā patho vi dukṣaḥ ||

pari-sadyam | hi | araṇasya | rekṇaḥ | nityasya | rāyaḥ | patayaḥ | syāma |
na | śeṣaḥ | agne | anya-jātam | asti | acetānasya | mā | pathaḥ | vi | dukṣaḥ ||7.4.7||

7.4.8a nahi grabhāyāraṇaḥ suśevo'nyodaryo manasā mantavā u |
7.4.8c adhā cidokaḥ punaritsa etyā no vājyabhīṣāḻetu navyaḥ ||

nahi | grabhāya | araṇaḥ | su-śevaḥ | anya-udaryaḥ | manasā | mantavai | ūm̐ iti |
adha | cit | okaḥ | punaḥ | it | saḥ | eti | ā | naḥ | vājī | abhīṣāṭ | etu | navyaḥ ||7.4.8||

7.4.9a tvamagne vanuṣyato ni pāhi tvamu naḥ sahasāvannavadyāt |
7.4.9c saṁ tvā dhvasmanvadabhyetu pāthaḥ saṁ rayiḥ spṛhayāyyaḥ sahasrī ||

tvam | agne | vanuṣyataḥ | ni | pāhi | tvam | ūm̐ iti | naḥ | sahasā-van | avadyāt |
sam | tvā | dhvasman-vat | abhi | etu | pāthaḥ | sam | rayiḥ | spṛhayāyyaḥ | sahasrī ||7.4.9||

7.4.10a etā no agne saubhagā didīhyapi kratuṁ sucetasaṁ vatema |
7.4.10c viśvā stotṛbhyo gṛṇate ca santu yūyaṁ pāta svastibhiḥ sadā naḥ ||

etā | naḥ | agne | saubhagā | didīhi | api | kratum | su-cetasam | vatema |
viśvā | stotṛ-bhyaḥ | gṛṇate | ca | santu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.4.10||


7.5.1a prāgnaye tavase bharadhvaṁ giraṁ divo arataye pṛthivyāḥ |
7.5.1c yo viśveṣāmamṛtānāmupasthe vaiśvānaro vāvṛdhe jāgṛvadbhiḥ ||

pra | agnaye | tavase | bharadhvam | giram | divaḥ | arataye | pṛthivyāḥ |
yaḥ | viśveṣām | amṛtānām | upa-sthe | vaiśvānaraḥ | vavṛdhe | jāgṛvat-bhiḥ ||7.5.1||

7.5.2a pṛṣṭo divi dhāyyagniḥ pṛthivyāṁ netā sindhūnāṁ vṛṣabhaḥ stiyānām |
7.5.2c sa mānuṣīrabhi viśo vi bhāti vaiśvānaro vāvṛdhāno vareṇa ||

pṛṣṭaḥ | divi | dhāyi | agniḥ | pṛthivyām | netā | sindhūnām | vṛṣabhaḥ | stiyānām |
saḥ | mānuṣīḥ | abhi | viśaḥ | vi | bhāti | vaiśvānaraḥ | vavṛdhānaḥ | vareṇa ||7.5.2||

7.5.3a tvadbhiyā viśa āyannasiknīrasamanā jahatīrbhojanāni |
7.5.3c vaiśvānara pūrave śośucānaḥ puro yadagne darayannadīdeḥ ||

tvat | bhiyā | viśaḥ | āyan | asiknīḥ | asamanāḥ | jahatīḥ | bhojanāni |
vaiśvānara | pūrave | śośucānaḥ | puraḥ | yat | agne | darayan | adīdeḥ ||7.5.3||

7.5.4a tava tridhātu pṛthivī uta dyaurvaiśvānara vratamagne sacanta |
7.5.4c tvaṁ bhāsā rodasī ā tatanthājasreṇa śociṣā śośucānaḥ ||

tava | tri-dhātu | pṛthivī | uta | dyauḥ | vaiśvānara | vratam | agne | sacanta |
tvam | bhāsā | rodasī iti | ā | tatantha | ajasreṇa | śociṣā | śośucānaḥ ||7.5.4||

7.5.5a tvāmagne harito vāvaśānā giraḥ sacante dhunayo ghṛtācīḥ |
7.5.5c patiṁ kṛṣṭīnāṁ rathyaṁ rayīṇāṁ vaiśvānaramuṣasāṁ ketumahnām ||

tvām | agne | haritaḥ | vāvaśānāḥ | giraḥ | sacante | dhunayaḥ | ghṛtācīḥ |
patim | kṛṣṭīnām | rathyam | rayīṇām | vaiśvānaram | uṣasām | ketum | ahnām ||7.5.5||

7.5.6a tve asuryaṁ vasavo nyṛṇvankratuṁ hi te mitramaho juṣanta |
7.5.6c tvaṁ dasyūm̐rokaso agna āja uru jyotirjanayannāryāya ||

tve iti | asuryam | vasavaḥ | ni | ṛṇvan | kratum | hi | te | mitra-mahaḥ | juṣanta |
tvam | dasyūn | okasaḥ | agne | ājaḥ | uru | jyotiḥ | janayan | āryāya ||7.5.6||

7.5.7a sa jāyamānaḥ parame vyomanvāyurna pāthaḥ pari pāsi sadyaḥ |
7.5.7c tvaṁ bhuvanā janayannabhi krannapatyāya jātavedo daśasyan ||

saḥ | jāyamānaḥ | parame | vi-oman | vāyuḥ | na | pāthaḥ | pari | pāsi | sadyaḥ |
tvam | bhuvanā | janayan | abhi | kran | apatyāya | jāta-vedaḥ | daśasyan ||7.5.7||

7.5.8a tāmagne asme iṣamerayasva vaiśvānara dyumatīṁ jātavedaḥ |
7.5.8c yayā rādhaḥ pinvasi viśvavāra pṛthu śravo dāśuṣe martyāya ||

tām | agne | asme iti | iṣam | ā | īrayasva | vaiśvānara | dyu-matīm | jāta-vedaḥ |
yayā | rādhaḥ | pinvasi | viśva-vāra | pṛthu | śravaḥ | dāśuṣe | martyāya ||7.5.8||

7.5.9a taṁ no agne maghavadbhyaḥ purukṣuṁ rayiṁ ni vājaṁ śrutyaṁ yuvasva |
7.5.9c vaiśvānara mahi naḥ śarma yaccha rudrebhiragne vasubhiḥ sajoṣāḥ ||

tam | naḥ | agne | maghavat-bhyaḥ | puru-kṣum | rayim | ni | vājam | śrutyam | yuvasva |
vaiśvānara | mahi | naḥ | śarma | yaccha | rudrebhiḥ | agne | vasu-bhiḥ | sa-joṣāḥ ||7.5.9||


7.6.1a pra samrājo asurasya praśastiṁ puṁsaḥ kṛṣṭīnāmanumādyasya |
7.6.1c indrasyeva pra tavasaskṛtāni vande dāruṁ vandamāno vivakmi ||

pra | sam-rājaḥ | asurasya | pra-śastim | puṁsaḥ | kṛṣṭīnām | anu-mādyasya |
indrasya-iva | pra | tavasaḥ | kṛtāni | vande | dārum | vandamānaḥ | vivakmi ||7.6.1||

7.6.2a kaviṁ ketuṁ dhāsiṁ bhānumadrerhinvanti śaṁ rājyaṁ rodasyoḥ |
7.6.2c puraṁdarasya gīrbhirā vivāse'gnervratāni pūrvyā mahāni ||

kavim | ketum | dhāsim | bhānum | adreḥ | hinvanti | śam | rājyam | rodasyoḥ |
puram-darasya | gīḥ-bhiḥ | ā | vivāse | agneḥ | vratāni | pūrvyā | mahāni ||7.6.2||

7.6.3a nyakratūngrathino mṛdhravācaḥ paṇīm̐raśraddhām̐ avṛdhām̐ ayajñān |
7.6.3c prapra tāndasyūm̐ragnirvivāya pūrvaścakārāparām̐ ayajyūn ||

ni | akratūn | grathinaḥ | mṛdhra-vācaḥ | paṇīn | aśraddhān | avṛdhān | ayajñān |
pra-pra | tān | dasyūn | agniḥ | vivāya | pūrvaḥ | cakāra | aparān | ayajyūn ||7.6.3||

7.6.4a yo apācīne tamasi madantīḥ prācīścakāra nṛtamaḥ śacībhiḥ |
7.6.4c tamīśānaṁ vasvo agniṁ gṛṇīṣe'nānataṁ damayantaṁ pṛtanyūn ||

yaḥ | apācīne | tamasi | madantīḥ | prācīḥ | cakāra | nṛ-tamaḥ | śacībhiḥ |
tam | īśānam | vasvaḥ | agnim | gṛṇīṣe | anānatam | damayantam | pṛtanyūn ||7.6.4||

7.6.5a yo dehyo anamayadvadhasnairyo aryapatnīruṣasaścakāra |
7.6.5c sa nirudhyā nahuṣo yahvo agnirviśaścakre balihṛtaḥ sahobhiḥ ||

yaḥ | dehyaḥ | anamayat | vadha-snaiḥ | yaḥ | arya-patnīḥ | uṣasaḥ | cakāra |
saḥ | ni-rudhya | nahuṣaḥ | yahvaḥ | agniḥ | viśaḥ | cakre | bali-hṛtaḥ | sahaḥ-bhiḥ ||7.6.5||

7.6.6a yasya śarmannupa viśve janāsa evaistasthuḥ sumatiṁ bhikṣamāṇāḥ |
7.6.6c vaiśvānaro varamā rodasyorāgniḥ sasāda pitrorupastham ||

yasya | śarman | upa | viśve | janāsaḥ | evaiḥ | tasthuḥ | su-matim | bhikṣamāṇāḥ |
vaiśvānaraḥ | varam | ā | rodasyoḥ | ā | agniḥ | sasāda | pitroḥ | upa-stham ||7.6.6||

7.6.7a ā devo dade budhnyā vasūni vaiśvānara uditā sūryasya |
7.6.7c ā samudrādavarādā parasmādāgnirdade diva ā pṛthivyāḥ ||

ā | devaḥ | dade | budhnyā | vasūni | vaiśvānaraḥ | ut-itā | sūryasya |
ā | samudrāt | avarāt | ā | parasmāt | ā | agniḥ | dade | divaḥ | ā | pṛthivyāḥ ||7.6.7||


7.7.1a pra vo devaṁ citsahasānamagnimaśvaṁ na vājinaṁ hiṣe namobhiḥ |
7.7.1c bhavā no dūto adhvarasya vidvāntmanā deveṣu vivide mitadruḥ ||

pra | vaḥ | devam | cit | sahasānam | agnim | aśvam | na | vājinam | hiṣe | namaḥ-bhiḥ |
bhava | naḥ | dūtaḥ | adhvarasya | vidvān | tmanā | deveṣu | vivide | mita-druḥ ||7.7.1||

7.7.2a ā yāhyagne pathyā anu svā mandro devānāṁ sakhyaṁ juṣāṇaḥ |
7.7.2c ā sānu śuṣmairnadayanpṛthivyā jambhebhirviśvamuśadhagvanāni ||

ā | yāhi | agne | pathyāḥ | anu | svāḥ | mandraḥ | devānām | sakhyam | juṣāṇaḥ |
ā | sānu | śuṣmaiḥ | nadayan | pṛthivyāḥ | jambhebhiḥ | viśvam | uśadhak | vanāni ||7.7.2||

7.7.3a prācīno yajñaḥ sudhitaṁ hi barhiḥ prīṇīte agnirīḻito na hotā |
7.7.3c ā mātarā viśvavāre huvāno yato yaviṣṭha jajñiṣe suśevaḥ ||

prācīnaḥ | yajñaḥ | su-dhitam | hi | barhiḥ | prīṇīte | agniḥ | īḻitaḥ | na | hotā |
ā | mātarā | viśvavāre iti viśva-vāre | huvānaḥ | yataḥ | yaviṣṭha | jajñiṣe | su-śevaḥ ||7.7.3||

7.7.4a sadyo adhvare rathiraṁ jananta mānuṣāso vicetaso ya eṣām |
7.7.4c viśāmadhāyi viśpatirduroṇe'gnirmandro madhuvacā ṛtāvā ||

sadyaḥ | adhvare | rathiram | jananta | mānuṣāsaḥ | vi-cetasaḥ | yaḥ | eṣām |
viśām | adhāyi | viśpatiḥ | duroṇe | agniḥ | mandraḥ | madhu-vacāḥ | ṛta-vā ||7.7.4||

7.7.5a asādi vṛto vahnirājaganvānagnirbrahmā nṛṣadane vidhartā |
7.7.5c dyauśca yaṁ pṛthivī vāvṛdhāte ā yaṁ hotā yajati viśvavāram ||

asādi | vṛtaḥ | vahniḥ | ā-jaganvān | agniḥ | brahmā | nṛ-sadane | vi-dhartā |
dyauḥ | ca | yam | pṛthivī | vavṛdhāte iti | ā | yam | hotā | yajati | viśva-vāram ||7.7.5||

7.7.6a ete dyumnebhirviśvamātiranta mantraṁ ye vāraṁ naryā atakṣan |
7.7.6c pra ye viśastiranta śroṣamāṇā ā ye me asya dīdhayannṛtasya ||

ete | dyumnebhiḥ | viśvam | ā | atiranta | mantram | ye | vā | aram | naryāḥ | atakṣan |
pra | ye | viśaḥ | tiranta | śroṣamāṇāḥ | ā | ye | me | asya | dīdhayan | ṛtasya ||7.7.6||

7.7.7a nū tvāmagna īmahe vasiṣṭhā īśānaṁ sūno sahaso vasūnām |
7.7.7c iṣaṁ stotṛbhyo maghavadbhya ānaḍyūyaṁ pāta svastibhiḥ sadā naḥ ||

nu | tvām | agne | īmahe | vasiṣṭhāḥ | īśānam | sūno iti | sahasaḥ | vasūnām |
iṣam | stotṛ-bhyaḥ | maghavat-bhyaḥ | ānaṭ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.7.7||


7.8.1a indhe rājā samaryo namobhiryasya pratīkamāhutaṁ ghṛtena |
7.8.1c naro havyebhirīḻate sabādha āgniragra uṣasāmaśoci ||

indhe | rājā | sam | aryaḥ | namaḥ-bhiḥ | yasya | pratīkam | ā-hutam | ghṛtena |
naraḥ | havyebhiḥ | īḻate | sa-bādhaḥ | ā | agniḥ | agre | uṣasām | aśoci ||7.8.1||

7.8.2a ayamu ṣya sumahām̐ avedi hotā mandro manuṣo yahvo agniḥ |
7.8.2c vi bhā akaḥ sasṛjānaḥ pṛthivyāṁ kṛṣṇapaviroṣadhībhirvavakṣe ||

ayam | ūm̐ iti | syaḥ | su-mahān | avedi | hotā | mandraḥ | manuṣaḥ | yahvaḥ | agniḥ |
vi | bhāḥ | akarityakaḥ | sasṛjānaḥ | pṛthivyām | kṛṣṇa-paviḥ | oṣadhībhiḥ | vavakṣe ||7.8.2||

7.8.3a kayā no agne vi vasaḥ suvṛktiṁ kāmu svadhāmṛṇavaḥ śasyamānaḥ |
7.8.3c kadā bhavema patayaḥ sudatra rāyo vantāro duṣṭarasya sādhoḥ ||

kayā | naḥ | agne | vi | vasaḥ | su-vṛktim | kām | ūm̐ iti | svadhām | ṛṇavaḥ | śasyamānaḥ |
kadā | bhavema | patayaḥ | su-datra | rāyaḥ | vantāraḥ | dustarasya | sādhoḥ ||7.8.3||

7.8.4a praprāyamagnirbharatasya śṛṇve vi yatsūryo na rocate bṛhadbhāḥ |
7.8.4c abhi yaḥ pūruṁ pṛtanāsu tasthau dyutāno daivyo atithiḥ śuśoca ||

pra-pra | ayam | agniḥ | bharatasya | śṛṇve | vi | yat | sūryaḥ | na | rocate | bṛhat | bhāḥ |
abhi | yaḥ | pūrum | pṛtanāsu | tasthau | dyutānaḥ | daivyaḥ | atithiḥ | śuśoca ||7.8.4||

7.8.5a asannittve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ |
7.8.5c stutaścidagne śṛṇviṣe gṛṇānaḥ svayaṁ vardhasva tanvaṁ sujāta ||

asan | it | tve iti | ā-havanāni | bhūri | bhuvaḥ | viśvebhiḥ | su-manāḥ | anīkaiḥ |
stutaḥ | cit | agne | śṛṇviṣe | gṛṇānaḥ | svayam | vardhasva | tanvam | su-jāta ||7.8.5||

7.8.6a idaṁ vacaḥ śatasāḥ saṁsahasramudagnaye janiṣīṣṭa dvibarhāḥ |
7.8.6c śaṁ yatstotṛbhya āpaye bhavāti dyumadamīvacātanaṁ rakṣohā ||

idam | vacaḥ | śata-sāḥ | sam-sahasram | ut | agnaye | janiṣīṣṭa | dvi-barhāḥ |
śam | yat | stotṛ-bhyaḥ | āpaye | bhavāti | dyu-mat | amīva-cātanam | rakṣaḥ-hā ||7.8.6||

7.8.7a nū tvāmagna īmahe vasiṣṭhā īśānaṁ sūno sahaso vasūnām |
7.8.7c iṣaṁ stotṛbhyo maghavadbhya ānaḍyūyaṁ pāta svastibhiḥ sadā naḥ ||

nu | tvām | agne | īmahe | vasiṣṭhāḥ | īśānam | sūno iti | sahasaḥ | vasūnām |
iṣam | stotṛ-bhyaḥ | maghavat-bhyaḥ | ānaṭ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.8.7||


7.9.1a abodhi jāra uṣasāmupasthāddhotā mandraḥ kavitamaḥ pāvakaḥ |
7.9.1c dadhāti ketumubhayasya jantorhavyā deveṣu draviṇaṁ sukṛtsu ||

abodhi | jāraḥ | uṣasām | upa-sthāt | hotā | mandraḥ | kavi-tamaḥ | pāvakaḥ |
dadhāti | ketum | ubhayasya | jantoḥ | havyā | deveṣu | draviṇam | sukṛt-su ||7.9.1||

7.9.2a sa sukraturyo vi duraḥ paṇīnāṁ punāno arkaṁ purubhojasaṁ naḥ |
7.9.2c hotā mandro viśāṁ damūnāstirastamo dadṛśe rāmyāṇām ||

saḥ | su-kratuḥ | yaḥ | vi | duraḥ | paṇīnām | punānaḥ | arkam | puru-bhojasam | naḥ |
hotā | mandraḥ | viśām | damūnāḥ | tiraḥ | tamaḥ | dadṛśe | rāmyāṇām ||7.9.2||

7.9.3a amūraḥ kaviraditirvivasvāntsusaṁsanmitro atithiḥ śivo naḥ |
7.9.3c citrabhānuruṣasāṁ bhātyagre'pāṁ garbhaḥ prasva ā viveśa ||

amūraḥ | kaviḥ | aditiḥ | vivasvān | su-saṁsat | mitraḥ | atithiḥ | śivaḥ | naḥ |
citra-bhānuḥ | uṣasām | bhāti | agre | apām | garbhaḥ | pra-svaḥ | ā | viveśa ||7.9.3||

7.9.4a īḻenyo vo manuṣo yugeṣu samanagā aśucajjātavedāḥ |
7.9.4c susaṁdṛśā bhānunā yo vibhāti prati gāvaḥ samidhānaṁ budhanta ||

īḻenyaḥ | vaḥ | manuṣaḥ | yugeṣu | samana-gāḥ | aśucat | jāta-vedāḥ |
su-saṁdṛśā | bhānunā | yaḥ | vi-bhāti | prati | gāvaḥ | sam-idhānam | budhanta ||7.9.4||

7.9.5a agne yāhi dūtyaṁ mā riṣaṇyo devām̐ acchā brahmakṛtā gaṇena |
7.9.5c sarasvatīṁ maruto aśvināpo yakṣi devānratnadheyāya viśvān ||

agne | yāhi | dūtyam | mā | riṣaṇyaḥ | devān | accha | brahma-kṛtā | gaṇena |
sarasvatīm | marutaḥ | aśvinā | apaḥ | yakṣi | devān | ratna-dheyāya | viśvān ||7.9.5||

7.9.6a tvāmagne samidhāno vasiṣṭho jarūthaṁ hanyakṣi rāye puraṁdhim |
7.9.6c puruṇīthā jātavedo jarasva yūyaṁ pāta svastibhiḥ sadā naḥ ||

tvām | agne | sam-idhānaḥ | vasiṣṭhaḥ | jarūtham | han | yakṣi | rāye | puram-dhim |
puru-nīthā | jāta-vedaḥ | jarasva | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.9.6||


7.10.1a uṣo na jāraḥ pṛthu pājo aśreddavidyutaddīdyacchośucānaḥ |
7.10.1c vṛṣā hariḥ śucirā bhāti bhāsā dhiyo hinvāna uśatīrajīgaḥ ||

uṣaḥ | na | jāraḥ | pṛthu | pājaḥ | aśret | davidyutat | dīdyat | śośucānaḥ |
vṛṣā | hariḥ | śuciḥ | ā | bhāti | bhāsā | dhiyaḥ | hinvānaḥ | uśatīḥ | ajīgariti ||7.10.1||

7.10.2a svarṇa vastoruṣasāmaroci yajñaṁ tanvānā uśijo na manma |
7.10.2c agnirjanmāni deva ā vi vidvāndravaddūto devayāvā vaniṣṭhaḥ ||

svaḥ | na | vastoḥ | uṣasām | aroci | yajñam | tanvānāḥ | uśijaḥ | na | manma |
agniḥ | janmāni | devaḥ | ā | vi | vidvān | dravat | dūtaḥ | deva-yāvā | vaniṣṭhaḥ ||7.10.2||

7.10.3a acchā giro matayo devayantīragniṁ yanti draviṇaṁ bhikṣamāṇāḥ |
7.10.3c susaṁdṛśaṁ supratīkaṁ svañcaṁ havyavāhamaratiṁ mānuṣāṇām ||

accha | giraḥ | matayaḥ | deva-yantīḥ | agnim | yanti | draviṇam | bhikṣamāṇāḥ |
su-saṁdṛśam | su-pratīkam | su-añcam | havya-vāham | aratim | mānuṣāṇām ||7.10.3||

7.10.4a indraṁ no agne vasubhiḥ sajoṣā rudraṁ rudrebhirā vahā bṛhantam |
7.10.4c ādityebhiraditiṁ viśvajanyāṁ bṛhaspatimṛkvabhirviśvavāram ||

indram | naḥ | agne | vasu-bhiḥ | sa-joṣāḥ | rudram | rudrebhiḥ | ā | vaha | bṛhantam |
ādityebhiḥ | aditim | viśva-janyām | bṛhaspatim | ṛkva-bhiḥ | viśva-vāram ||7.10.4||

7.10.5a mandraṁ hotāramuśijo yaviṣṭhamagniṁ viśa īḻate adhvareṣu |
7.10.5c sa hi kṣapāvām̐ abhavadrayīṇāmatandro dūto yajathāya devān ||

mandram | hotāram | uśijaḥ | yaviṣṭham | agnim | viśaḥ | īḻate | adhvareṣu |
saḥ | hi | kṣapā-vān | abhavat | rayīṇām | atandraḥ | dūtaḥ | yajathāya | devān ||7.10.5||


7.11.1a mahām̐ asyadhvarasya praketo na ṛte tvadamṛtā mādayante |
7.11.1c ā viśvebhiḥ sarathaṁ yāhi devairnyagne hotā prathamaḥ sadeha ||

mahān | asi | adhvarasya | pra-ketaḥ | na | ṛte | tvat | amṛtāḥ | mādayante |
ā | viśvebhiḥ | sa-ratham | yāhi | devaiḥ | ni | agne | hotā | prathamaḥ | sada | iha ||7.11.1||

7.11.2a tvāmīḻate ajiraṁ dūtyāya haviṣmantaḥ sadaminmānuṣāsaḥ |
7.11.2c yasya devairāsado barhiragne'hānyasmai sudinā bhavanti ||

tvām | īḻate | ajiram | dūtyāya | haviṣmantaḥ | sadam | it | mānuṣāsaḥ |
yasya | devaiḥ | ā | asadaḥ | barhiḥ | agne | ahāni | asmai | su-dinā | bhavanti ||7.11.2||

7.11.3a triścidaktoḥ pra cikiturvasūni tve antardāśuṣe martyāya |
7.11.3c manuṣvadagna iha yakṣi devānbhavā no dūto abhiśastipāvā ||

triḥ | cit | aktoḥ | pra | cikituḥ | vasūni | tve iti | antaḥ | dāśuṣe | martyāya |
manuṣvat | agne | iha | yakṣi | devān | bhava | naḥ | dūtaḥ | abhiśasti-pāvā ||7.11.3||

7.11.4a agnirīśe bṛhato adhvarasyāgnirviśvasya haviṣaḥ kṛtasya |
7.11.4c kratuṁ hyasya vasavo juṣantāthā devā dadhire havyavāham ||

agniḥ | īśe | bṛhataḥ | adhvarasya | agniḥ | viśvasya | haviṣaḥ | kṛtasya |
kratum | hi | asya | vasavaḥ | juṣanta | atha | devāḥ | dadhire | havya-vāham ||7.11.4||

7.11.5a āgne vaha haviradyāya devānindrajyeṣṭhāsa iha mādayantām |
7.11.5c imaṁ yajñaṁ divi deveṣu dhehi yūyaṁ pāta svastibhiḥ sadā naḥ ||

ā | agne | vaha | haviḥ-adyāya | devān | indra-jyeṣṭhāsaḥ | iha | mādayantām |
imam | yajñam | divi | deveṣu | dhehi | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.11.5||


7.12.1a aganma mahā namasā yaviṣṭhaṁ yo dīdāya samiddhaḥ sve duroṇe |
7.12.1c citrabhānuṁ rodasī antarurvī svāhutaṁ viśvataḥ pratyañcam ||

aganma | mahā | namasā | yaviṣṭham | yaḥ | dīdāya | sam-iddhaḥ | sve | duroṇe |
citra-bhānum | rodasī iti | antaḥ | urvī iti | su-āhutam | viśvataḥ | pratyañcam ||7.12.1||

7.12.2a sa mahnā viśvā duritāni sāhvānagniḥ ṣṭave dama ā jātavedāḥ |
7.12.2c sa no rakṣiṣadduritādavadyādasmāngṛṇata uta no maghonaḥ ||

saḥ | mahnā | viśvā | duḥ-itāni | sāhvān | agniḥ | stave | dame | ā | jāta-vedāḥ |
saḥ | naḥ | rakṣiṣat | duḥ-itāt | avadyāt | asmān | gṛṇataḥ | uta | naḥ | maghonaḥ ||7.12.2||

7.12.3a tvaṁ varuṇa uta mitro agne tvāṁ vardhanti matibhirvasiṣṭhāḥ |
7.12.3c tve vasu suṣaṇanāni santu yūyaṁ pāta svastibhiḥ sadā naḥ ||

tvam | varuṇaḥ | uta | mitraḥ | agne | tvām | vardhanti | mati-bhiḥ | vasiṣṭhāḥ |
tve iti | vasu | su-sananāni | santu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.12.3||


7.13.1a prāgnaye viśvaśuce dhiyaṁdhe'suraghne manma dhītiṁ bharadhvam |
7.13.1c bhare havirna barhiṣi prīṇāno vaiśvānarāya yataye matīnām ||

pra | agnaye | viśva-śuce | dhiyam-dhe | asura-ghne | manma | dhītim | bharadhvam |
bhare | haviḥ | na | barhiṣi | prīṇānaḥ | vaiśvānarāya | yataye | matīnām ||7.13.1||

7.13.2a tvamagne śociṣā śośucāna ā rodasī apṛṇā jāyamānaḥ |
7.13.2c tvaṁ devām̐ abhiśasteramuñco vaiśvānara jātavedo mahitvā ||

tvam | agne | śociṣā | śośucānaḥ | ā | rodasī iti | apṛṇāḥ | jāyamānaḥ |
tvam | devān | abhi-śasteḥ | amuñcaḥ | vaiśvānara | jāta-vedaḥ | mahi-tvā ||7.13.2||

7.13.3a jāto yadagne bhuvanā vyakhyaḥ paśūnna gopā iryaḥ parijmā |
7.13.3c vaiśvānara brahmaṇe vinda gātuṁ yūyaṁ pāta svastibhiḥ sadā naḥ ||

jātaḥ | yat | agne | bhuvanā | vi | akhyaḥ | paśūn | na | gopāḥ | iryaḥ | pari-jmā |
vaiśvānara | brahmaṇe | vinda | gātum | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.13.3||


7.14.1a samidhā jātavedase devāya devahūtibhiḥ |
7.14.1c havirbhiḥ śukraśociṣe namasvino vayaṁ dāśemāgnaye ||

sam-idhā | jāta-vedase | devāya | devahūti-bhiḥ |
haviḥ-bhiḥ | śukra-śociṣe | namasvinaḥ | vayam | dāśema | agnaye ||7.14.1||

7.14.2a vayaṁ te agne samidhā vidhema vayaṁ dāśema suṣṭutī yajatra |
7.14.2c vayaṁ ghṛtenādhvarasya hotarvayaṁ deva haviṣā bhadraśoce ||

vayam | te | agne | sam-idhā | vidhema | vayam | dāśema | su-stutī | yajatra |
vayam | ghṛtena | adhvarasya | hotaḥ | vayam | deva | haviṣā | bhadra-śoce ||7.14.2||

7.14.3a ā no devebhirupa devahūtimagne yāhi vaṣaṭkṛtiṁ juṣāṇaḥ |
7.14.3c tubhyaṁ devāya dāśataḥ syāma yūyaṁ pāta svastibhiḥ sadā naḥ ||

ā | naḥ | devebhiḥ | upa | deva-hūtim | agne | yāhi | vaṣaṭ-kṛtim | juṣāṇaḥ |
tubhyam | devāya | dāśataḥ | syāma | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.14.3||


7.15.1a upasadyāya mīḻhuṣa āsye juhutā haviḥ |
7.15.1c yo no nediṣṭhamāpyam ||

upa-sadyāya | mīḻhuṣe | āsye | juhuta | haviḥ |
yaḥ | naḥ | nediṣṭham | āpyam ||7.15.1||

7.15.2a yaḥ pañca carṣaṇīrabhi niṣasāda damedame |
7.15.2c kavirgṛhapatiryuvā ||

yaḥ | pañca | carṣaṇīḥ | abhi | ni-sasāda | dame-dame |
kaviḥ | gṛha-patiḥ | yuvā ||7.15.2||

7.15.3a sa no vedo amātyamagnī rakṣatu viśvataḥ |
7.15.3c utāsmānpātvaṁhasaḥ ||

saḥ | naḥ | vedaḥ | amātyam | agniḥ | rakṣatu | viśvataḥ |
uta | asmān | pātu | aṁhasaḥ ||7.15.3||

7.15.4a navaṁ nu stomamagnaye divaḥ śyenāya jījanam |
7.15.4c vasvaḥ kuvidvanāti naḥ ||

navam | nu | stomam | agnaye | divaḥ | śyenāya | jījanam |
vasvaḥ | kuvit | vanāti | naḥ ||7.15.4||

7.15.5a spārhā yasya śriyo dṛśe rayirvīravato yathā |
7.15.5c agre yajñasya śocataḥ ||

spārhāḥ | yasya | śriyaḥ | dṛśe | rayiḥ | vīra-vataḥ | yathā |
agre | yajñasya | śocataḥ ||7.15.5||

7.15.6a semāṁ vetu vaṣaṭkṛtimagnirjuṣata no giraḥ |
7.15.6c yajiṣṭho havyavāhanaḥ ||

saḥ | imām | vetu | vaṣaṭ-kṛtim | agniḥ | juṣata | naḥ | giraḥ |
yajiṣṭhaḥ | havya-vāhanaḥ ||7.15.6||

7.15.7a ni tvā nakṣya viśpate dyumantaṁ deva dhīmahi |
7.15.7c suvīramagna āhuta ||

ni | tvā | nakṣya | viśpate | dyu-mantam | deva | dhīmahi |
su-vīram | agne | ā-huta ||7.15.7||

7.15.8a kṣapa usraśca dīdihi svagnayastvayā vayam |
7.15.8c suvīrastvamasmayuḥ ||

kṣapaḥ | usraḥ | ca | dīdihi | su-agnayaḥ | tvayā | vayam |
su-vīraḥ | tvam | asma-yuḥ ||7.15.8||

7.15.9a upa tvā sātaye naro viprāso yanti dhītibhiḥ |
7.15.9c upākṣarā sahasriṇī ||

upa | tvā | sātaye | naraḥ | viprāsaḥ | yanti | dhīti-bhiḥ |
upa | akṣarā | sahasriṇī ||7.15.9||

7.15.10a agnī rakṣāṁsi sedhati śukraśociramartyaḥ |
7.15.10c śuciḥ pāvaka īḍyaḥ ||

agniḥ | rakṣāṁsi | sedhati | śukra-śociḥ | amartyaḥ |
śuciḥ | pāvakaḥ | īḍyaḥ ||7.15.10||

7.15.11a sa no rādhāṁsyā bhareśānaḥ sahaso yaho |
7.15.11c bhagaśca dātu vāryam ||

saḥ | naḥ | rādhāṁsi | ā | bhara | īśānaḥ | sahasaḥ | yaho iti |
bhagaḥ | ca | dātu | vāryam ||7.15.11||

7.15.12a tvamagne vīravadyaśo devaśca savitā bhagaḥ |
7.15.12c ditiśca dāti vāryam ||

tvam | agne | vīra-vat | yaśaḥ | devaḥ | ca | savitā | bhagaḥ |
ditiḥ | ca | dāti | vāryam ||7.15.12||

7.15.13a agne rakṣā ṇo aṁhasaḥ prati ṣma deva rīṣataḥ |
7.15.13c tapiṣṭhairajaro daha ||

agne | rakṣa | naḥ | aṁhasaḥ | prati | sma | deva | riṣataḥ |
tapiṣṭhaiḥ | ajaraḥ | daha ||7.15.13||

7.15.14a adhā mahī na āyasyanādhṛṣṭo nṛpītaye |
7.15.14c pūrbhavā śatabhujiḥ ||

adha | mahī | naḥ | āyasī | anādhṛṣṭaḥ | nṛ-pītaye |
pūḥ | bhava | śata-bhujiḥ ||7.15.14||

7.15.15a tvaṁ naḥ pāhyaṁhaso doṣāvastaraghāyataḥ |
7.15.15c divā naktamadābhya ||

tvam | naḥ | pāhi | aṁhasaḥ | doṣā-vastaḥ | agha-yataḥ |
divā | naktam | adābhya ||7.15.15||


7.16.1a enā vo agniṁ namasorjo napātamā huve |
7.16.1c priyaṁ cetiṣṭhamaratiṁ svadhvaraṁ viśvasya dūtamamṛtam ||

enā | vaḥ | agnim | namasā | ūrjaḥ | napātam | ā | huve |
priyam | cetiṣṭham | aratim | su-adhvaram | viśvasya | dūtam | amṛtam ||7.16.1||

7.16.2a sa yojate aruṣā viśvabhojasā sa dudravatsvāhutaḥ |
7.16.2c subrahmā yajñaḥ suśamī vasūnāṁ devaṁ rādho janānām ||

saḥ | yojate | aruṣā | viśva-bhojasā | saḥ | dudravat | su-āhutaḥ |
su-brahmā | yajñaḥ | su-śamī | vasūnām | devam | rādhaḥ | janānām ||7.16.2||

7.16.3a udasya śocirasthādājuhvānasya mīḻhuṣaḥ |
7.16.3c uddhūmāso aruṣāso divispṛśaḥ samagnimindhate naraḥ ||

ut | asya | śociḥ | asthāt | ā-juhvānasya | mīḻhuṣaḥ |
ut | dhūmāsaḥ | aruṣāsaḥ | divi-spṛśaḥ | sam | agnim | indhate | naraḥ ||7.16.3||

7.16.4a taṁ tvā dūtaṁ kṛṇmahe yaśastamaṁ devām̐ ā vītaye vaha |
7.16.4c viśvā sūno sahaso martabhojanā rāsva tadyattvemahe ||

tam | tvā | dūtam | kṛṇmahe | yaśaḥ-tamam | devān | ā | vītaye | vaha |
viśvā | sūno iti | sahasaḥ | marta-bhojanā | rāsva | tat | yat | tvā | īmahe ||7.16.4||

7.16.5a tvamagne gṛhapatistvaṁ hotā no adhvare |
7.16.5c tvaṁ potā viśvavāra pracetā yakṣi veṣi ca vāryam ||

tvam | agne | gṛha-patiḥ | tvam | hotā | naḥ | adhvare |
tvam | potā | viśva-vāra | pra-cetāḥ | yakṣi | veṣi | ca | vāryam ||7.16.5||

7.16.6a kṛdhi ratnaṁ yajamānāya sukrato tvaṁ hi ratnadhā asi |
7.16.6c ā na ṛte śiśīhi viśvamṛtvijaṁ suśaṁso yaśca dakṣate ||

kṛdhi | ratnam | yajamānāya | sukrato iti su-krato | tvam | hi | ratna-dhāḥ | asi |
ā | naḥ | ṛte | śiśīhi | viśvam | ṛtvijam | su-śaṁsaḥ | yaḥ | ca | dakṣate ||7.16.6||

7.16.7a tve agne svāhuta priyāsaḥ santu sūrayaḥ |
7.16.7c yantāro ye maghavāno janānāmūrvāndayanta gonām ||

tve iti | agne | su-āhuta | priyāsaḥ | santu | sūrayaḥ |
yantāraḥ | ye | magha-vānaḥ | janānām | ūrvān | dayanta | gonām ||7.16.7||

7.16.8a yeṣāmiḻā ghṛtahastā duroṇa ām̐ api prātā niṣīdati |
7.16.8c tām̐strāyasva sahasya druho nido yacchā naḥ śarma dīrghaśrut ||

yeṣām | iḻā | ghṛta-hastā | duroṇe | ā | api | prātā | ni-sīdati |
tān | trāyasva | sahasya | druhaḥ | nidaḥ | yaccha | naḥ | śarma | dīrgha-śrut ||7.16.8||

7.16.9a sa mandrayā ca jihvayā vahnirāsā viduṣṭaraḥ |
7.16.9c agne rayiṁ maghavadbhyo na ā vaha havyadātiṁ ca sūdaya ||

saḥ | mandrayā | ca | jihvayā | vahniḥ | āsā | viduḥ-taraḥ |
agne | rayim | maghavat-bhyaḥ | naḥ | ā | vaha | havya-dātim | ca | sūdaya ||7.16.9||

7.16.10a ye rādhāṁsi dadatyaśvyā maghā kāmena śravaso mahaḥ |
7.16.10c tām̐ aṁhasaḥ pipṛhi partṛbhiṣṭvaṁ śataṁ pūrbhiryaviṣṭhya ||

ye | rādhāṁsi | dadati | aśvyā | maghā | kāmena | śravasaḥ | mahaḥ |
tān | aṁhasaḥ | pipṛhi | partṛ-bhiḥ | tvam | śatam | pūḥ-bhiḥ | yaviṣṭhya ||7.16.10||

7.16.11a devo vo draviṇodāḥ pūrṇāṁ vivaṣṭyāsicam |
7.16.11c udvā siñcadhvamupa vā pṛṇadhvamādidvo deva ohate ||

devaḥ | vaḥ | draviṇaḥ-dāḥ | pūrṇām | vivaṣṭi | ā-sicam |
ut | vā | siñcadhvam | upa | vā | pṛṇadhvam | āt | it | vaḥ | devaḥ | ohate ||7.16.11||

7.16.12a taṁ hotāramadhvarasya pracetasaṁ vahniṁ devā akṛṇvata |
7.16.12c dadhāti ratnaṁ vidhate suvīryamagnirjanāya dāśuṣe ||

tam | hotāram | adhvarasya | pra-cetasam | vahnim | devāḥ | akṛṇvata |
dadhāti | ratnam | vidhate | su-vīryam | agniḥ | janāya | dāśuṣe ||7.16.12||


7.17.1 agne bhava suṣamidhā samiddha uta barhirurviyā vi stṛṇītām ||

agne | bhava | su-samidhā | sam-iddhaḥ | uta | barhiḥ | urviyā | vi | stṛṇītām ||7.17.1||

7.17.2 uta dvāra uśatīrvi śrayantāmuta devām̐ uśata ā vaheha ||

uta | dvāraḥ | uśatīḥ | vi | śrayantām | uta | devān | uśataḥ | ā | vaha | iha ||7.17.2||

7.17.3 agne vīhi haviṣā yakṣi devāntsvadhvarā kṛṇuhi jātavedaḥ ||

agne | vīhi | haviṣā | yakṣi | devān | su-adhvarā | kṛṇuhi | jāta-vedaḥ ||7.17.3||

7.17.4 svadhvarā karati jātavedā yakṣaddevām̐ amṛtānpiprayacca ||

su-adhvarā | karati | jāta-vedāḥ | yakṣat | devān | amṛtān | piprayat | ca ||7.17.4||

7.17.5 vaṁsva viśvā vāryāṇi pracetaḥ satyā bhavantvāśiṣo no adya ||

vaṁsva | viśvā | vāryāṇi | praceta iti pra-cetaḥ | satyāḥ | bhavantu | ā-śiṣaḥ | naḥ | adya ||7.17.5||

7.17.6 tvāmu te dadhire havyavāhaṁ devāso agna ūrja ā napātam ||

tvām | ūm̐ iti | te | dadhire | havya-vāham | devāsaḥ | agne | ūrjaḥ | ā | napātam ||7.17.6||

7.17.7 te te devāya dāśataḥ syāma maho no ratnā vi dadha iyānaḥ ||

te | te | devāya | dāśataḥ | syāma | mahaḥ | naḥ | ratnā | vi | dadhaḥ | iyānaḥ ||7.17.7||


7.18.1a tve ha yatpitaraścinna indra viśvā vāmā jaritāro asanvan |
7.18.1c tve gāvaḥ sudughāstve hyaśvāstvaṁ vasu devayate vaniṣṭhaḥ ||

tve iti | ha | yat | pitaraḥ | cit | naḥ | indra | viśvā | vāmā | jaritāraḥ | asanvan |
tve iti | gāvaḥ | su-dughāḥ | tve iti | hi | aśvāḥ | tvam | vasu | deva-yate | vaniṣṭhaḥ ||7.18.1||

7.18.2a rājeva hi janibhiḥ kṣeṣyevāva dyubhirabhi viduṣkaviḥ san |
7.18.2c piśā giro maghavangobhiraśvaistvāyataḥ śiśīhi rāye asmān ||

rājā-iva | hi | jani-bhiḥ | kṣeṣi | eva | ava | dyu-bhiḥ | abhi | viduḥ | kaviḥ | san |
piśā | giraḥ | magha-van | gobhiḥ | aśvaiḥ | tvā-yataḥ | śiśīhi | rāye | asmān ||7.18.2||

7.18.3a imā u tvā paspṛdhānāso atra mandrā giro devayantīrupa sthuḥ |
7.18.3c arvācī te pathyā rāya etu syāma te sumatāvindra śarman ||

imāḥ | ūm̐ iti | tvā | paspṛdhānāsaḥ | atra | mandrāḥ | giraḥ | deva-yantīḥ | upa | sthuḥ |
arvācī | te | pathyā | rāyaḥ | etu | syāma | te | su-matau | indra | śarman ||7.18.3||

7.18.4a dhenuṁ na tvā sūyavase dudukṣannupa brahmāṇi sasṛje vasiṣṭhaḥ |
7.18.4c tvāminme gopatiṁ viśva āhā na indraḥ sumatiṁ gantvaccha ||

dhenum | na | tvā | su-yavase | dudhukṣan | upa | brahmāṇi | sasṛje | vasiṣṭhaḥ |
tvām | it | me | go-patim | viśvaḥ | āha | ā | naḥ | indraḥ | su-matim | gantu | accha ||7.18.4||

7.18.5a arṇāṁsi citpaprathānā sudāsa indro gādhānyakṛṇotsupārā |
7.18.5c śardhantaṁ śimyumucathasya navyaḥ śāpaṁ sindhūnāmakṛṇodaśastīḥ ||

arṇāṁsi | cit | paprathānā | su-dāse | indraḥ | gādhāni | akṛṇot | su-pārā |
śardhantam | śimyum | ucathasya | navyaḥ | śāpam | sindhūnām | akṛṇot | aśastīḥ ||7.18.5||

7.18.6a puroḻā itturvaśo yakṣurāsīdrāye matsyāso niśitā apīva |
7.18.6c śruṣṭiṁ cakrurbhṛgavo druhyavaśca sakhā sakhāyamataradviṣūcoḥ ||

puroḻāḥ | it | turvaśaḥ | yakṣuḥ | āsīt | rāye | matsyāsaḥ | ni-śitāḥ | api-iva |
śruṣṭim | cakruḥ | bhṛgavaḥ | druhyavaḥ | ca | sakhā | sakhāyam | atarat | viṣūcoḥ ||7.18.6||

7.18.7a ā pakthāso bhalānaso bhanantālināso viṣāṇinaḥ śivāsaḥ |
7.18.7c ā yo'nayatsadhamā āryasya gavyā tṛtsubhyo ajaganyudhā nṝn ||

ā | pakthāsaḥ | bhalānasaḥ | bhananta | ā | alināsaḥ | viṣāṇinaḥ | śivāsaḥ |
ā | yaḥ | anayat | sadha-māḥ | āryasya | gavyā | tṛtsu-bhyaḥ | ajagan | yudhā | nṝn ||7.18.7||

7.18.8a durādhyo aditiṁ srevayanto'cetaso vi jagṛbhre paruṣṇīm |
7.18.8c mahnāvivyakpṛthivīṁ patyamānaḥ paśuṣkaviraśayaccāyamānaḥ ||

duḥ-ādhyaḥ | aditim | srevayantaḥ | acetasaḥ | vi | jagṛbhre | parūṣṇīm |
mahnā | avivyak | pṛthivīm | patyamānaḥ | paśuḥ | kaviḥ | aśayat | cāyamānaḥ ||7.18.8||

7.18.9a īyurarthaṁ na nyarthaṁ paruṣṇīmāśuścanedabhipitvaṁ jagāma |
7.18.9c sudāsa indraḥ sutukām̐ amitrānarandhayanmānuṣe vadhrivācaḥ ||

īyuḥ | artham | na | ni-artham | paruṣṇīm | āśuḥ | cana | it | ābhi-pitvam | jagāma |
su-dāse | indraḥ | su-tukān | amitrān | arandhayat | mānuṣe | vadhri-vācaḥ ||7.18.9||

7.18.10a īyurgāvo na yavasādagopā yathākṛtamabhi mitraṁ citāsaḥ |
7.18.10c pṛśnigāvaḥ pṛśninipreṣitāsaḥ śruṣṭiṁ cakrurniyuto rantayaśca ||

īyuḥ | gāvaḥ | na | yavasāt | agopāḥ | yathā-kṛtam | abhi | mitram | citāsaḥ |
pṛśni-gāvaḥ | pṛśni-nipreṣitāsaḥ | śruṣṭim | cakruḥ | ni-yutaḥ | rantayaḥ | ca ||7.18.10||

7.18.11a ekaṁ ca yo viṁśatiṁ ca śravasyā vaikarṇayorjanānrājā nyastaḥ |
7.18.11c dasmo na sadmanni śiśāti barhiḥ śūraḥ sargamakṛṇodindra eṣām ||

ekam | ca | yaḥ | viṁśatim | ca | śravasyā | vaikarṇayoḥ | janān | rājā | ni | astarityastaḥ |
dasmaḥ | na | sadman | ni | śiśāti | barhiḥ | śūraḥ | sargam | akṛṇot | indraḥ | eṣām ||7.18.11||

7.18.12a adha śrutaṁ kavaṣaṁ vṛddhamapsvanu druhyuṁ ni vṛṇagvajrabāhuḥ |
7.18.12c vṛṇānā atra sakhyāya sakhyaṁ tvāyanto ye amadannanu tvā ||

adha | śrutam | kavaṣam | vṛddham | ap-su | anu | druhyum | ni | vṛṇak | vajra-bāhuḥ |
vṛṇānāḥ | atra | sakhyāya | sakhyam | tvā-yantaḥ | ye | amadan | anu | tvā ||7.18.12||

7.18.13a vi sadyo viśvā dṛṁhitānyeṣāmindraḥ puraḥ sahasā sapta dardaḥ |
7.18.13c vyānavasya tṛtsave gayaṁ bhāgjeṣma pūruṁ vidathe mṛdhravācam ||

vi | sadyaḥ | viśvā | dṛṁhitāni | eṣām | indraḥ | puraḥ | sahasā | sapta | dardariti dardaḥ |
vi | ānavasya | tṛtsave | gayam | bhāk | jeṣma | pūrum | vidathe | mṛdhra-vācam ||7.18.13||

7.18.14a ni gavyavo'navo druhyavaśca ṣaṣṭiḥ śatā suṣupuḥ ṣaṭ sahasrā |
7.18.14c ṣaṣṭirvīrāso adhi ṣaḍduvoyu viśvedindrasya vīryā kṛtāni ||

ni | gavyavaḥ | anavaḥ | duhyavaḥ | ca | ṣaṣṭiḥ | śatā | susupuḥ | ṣaṭ | sahasrā |
ṣaṣṭiḥ | vīrāsaḥ | adhi | ṣaṭ | duvaḥ-yu | viśvā | it | indrasya | vīryā | kṛtāni ||7.18.14||

7.18.15a indreṇaite tṛtsavo veviṣāṇā āpo na sṛṣṭā adhavanta nīcīḥ |
7.18.15c durmitrāsaḥ prakalavinmimānā jahurviśvāni bhojanā sudāse ||

indreṇa | ete | tṛtsavaḥ | veviṣāṇāḥ | āpaḥ | na | sṛṣṭāḥ | adhavanta | nīcīḥ |
duḥ-mitrāsaḥ | prakala-vit | mimānāḥ | jahuḥ | viśvāni | bhojanā | su-dāse ||7.18.15||

7.18.16a ardhaṁ vīrasya śṛtapāmanindraṁ parā śardhantaṁ nunude abhi kṣām |
7.18.16c indro manyuṁ manyumyo mimāya bheje patho vartaniṁ patyamānaḥ ||

ardham | vīrasya | śṛta-pām | anindram | parā | śardhantam | nunude | abhi | kṣām |
indraḥ | manyum | manyu-myaḥ | mimāya | bheje | pathaḥ | vartanim | patyamānaḥ ||7.18.16||

7.18.17a ādhreṇa cittadvekaṁ cakāra siṁhyaṁ citpetvenā jaghāna |
7.18.17c ava sraktīrveśyāvṛścadindraḥ prāyacchadviśvā bhojanā sudāse ||

ādhreṇa | cit | tat | ūm̐ iti | ekam | cakāra | siṁhyam | cit | petvena | jaghāna |
ava | sraktīḥ | veśyā | avṛścat | indraḥ | pra | ayacchat | viśvā | bhojanā | su-dāse ||7.18.17||

7.18.18a śaśvanto hi śatravo rāradhuṣṭe bhedasya cicchardhato vinda randhim |
7.18.18c martām̐ enaḥ stuvato yaḥ kṛṇoti tigmaṁ tasminni jahi vajramindra ||

śaśvantaḥ | hi | śatravaḥ | raradhuḥ | te | bhedasya | cit | śardhataḥ | vinda | randhim |
martān | enaḥ | stuvataḥ | yaḥ | kṛṇoti | tigmam | tasmin | ni | jahi | vajram | indra ||7.18.18||

7.18.19a āvadindraṁ yamunā tṛtsavaśca prātra bhedaṁ sarvatātā muṣāyat |
7.18.19c ajāsaśca śigravo yakṣavaśca baliṁ śīrṣāṇi jabhruraśvyāni ||

āvat | indram | yamunā | tṛtsavaḥ | ca | pra | atra | bhedam | sarva-tātā | muṣāyat |
ajāsaḥ | ca | śigravaḥ | yakṣavaḥ | ca | balim | śīrṣāṇi | jabhruḥ | aśvyāni ||7.18.19||

7.18.20a na ta indra sumatayo na rāyaḥ saṁcakṣe pūrvā uṣaso na nūtnāḥ |
7.18.20c devakaṁ cinmānyamānaṁ jaghanthāva tmanā bṛhataḥ śambaraṁ bhet ||

na | te | indra | su-matayaḥ | na | rāyaḥ | sam-cakṣe | pūrvāḥ | uṣasaḥ | na | nūtnāḥ |
devakam | cit | mānyamānam | jaghantha | ava | tmanā | bṛhataḥ | śambaram | bhet ||7.18.20||

7.18.21a pra ye gṛhādamamadustvāyā parāśaraḥ śatayāturvasiṣṭhaḥ |
7.18.21c na te bhojasya sakhyaṁ mṛṣantādhā sūribhyaḥ sudinā vyucchān ||

pra | ye | gṛhāt | amamaduḥ | tvā-yā | parā-śaraḥ | śata-yātuḥ | vasiṣṭhaḥ |
na | te | bhojasya | sakhyam | mṛṣanta | adha | sūri-bhyaḥ | su-dinā | vi | ucchān ||7.18.21||

7.18.22a dve napturdevavataḥ śate gordvā rathā vadhūmantā sudāsaḥ |
7.18.22c arhannagne paijavanasya dānaṁ hoteva sadma paryemi rebhan ||

dve iti | naptuḥ | deva-vataḥ | śate iti | goḥ | dvā | rathā | vadhū-mantā | su-dāsaḥ |
arhan | agne | paija-vanasya | dānam | hotā-iva | sadma | pari | emi | rebhan ||7.18.22||

7.18.23a catvāro mā paijavanasya dānāḥ smaddiṣṭayaḥ kṛśanino nireke |
7.18.23c ṛjrāso mā pṛthiviṣṭhāḥ sudāsastokaṁ tokāya śravase vahanti ||

catvāraḥ | mā | paija-vanasya | dānāḥ | smat-diṣṭayaḥ | kṛśaninaḥ | nireke |
ṛjrāsaḥ | mā | pṛthivi-sthāḥ | su-dāsaḥ | tokam | tokāya | śravase | vahanti ||7.18.23||

7.18.24a yasya śravo rodasī antarurvī śīrṣṇeśīrṣṇe vibabhājā vibhaktā |
7.18.24c saptedindraṁ na sravato gṛṇanti ni yudhyāmadhimaśiśādabhīke ||

yasya | śravaḥ | rodasī iti | antaḥ | urvī iti | śīrṣṇe-śīrṣṇe | vi-babhāja | vi-bhaktā |
sapta | it | indram | na | sravataḥ | gṛṇanti | ni | yudhyāmadhim | āśiśāt | abhīke ||7.18.24||

7.18.25a imaṁ naro marutaḥ saścatānu divodāsaṁ na pitaraṁ sudāsaḥ |
7.18.25c aviṣṭanā paijavanasya ketaṁ dūṇāśaṁ kṣatramajaraṁ duvoyu ||

imam | naraḥ | marutaḥ | saścata | anu | divaḥ-dāsam | na | pitaram | su-dāsaḥ |
aviṣṭana | paija-vanasya | ketam | duḥ-naśam | kṣatram | ajaram | duvaḥ-yu ||7.18.25||


7.19.1a yastigmaśṛṅgo vṛṣabho na bhīma ekaḥ kṛṣṭīścyāvayati pra viśvāḥ |
7.19.1c yaḥ śaśvato adāśuṣo gayasya prayantāsi suṣvitarāya vedaḥ ||

yaḥ | tigma-śṛṅgaḥ | vṛṣabhaḥ | na | bhīmaḥ | ekaḥ | kṛṣṭīḥ | cyavayati | pra | viśvāḥ |
yaḥ | śaśvataḥ | adāśuṣaḥ | gayasya | pra-yantā | asi | susvi-tarāya | vedaḥ ||7.19.1||

7.19.2a tvaṁ ha tyadindra kutsamāvaḥ śuśrūṣamāṇastanvā samarye |
7.19.2c dāsaṁ yacchuṣṇaṁ kuyavaṁ nyasmā arandhaya ārjuneyāya śikṣan ||

tvam | ha | tyat | indra | kutsam | āvaḥ | śuśrūṣamāṇaḥ | tanvā | sa-marye |
dāsam | yat | śuṣṇam | kuyavam | ni | asmai | arandhayaḥ | ārjuneyāya | śikṣan ||7.19.2||

7.19.3a tvaṁ dhṛṣṇo dhṛṣatā vītahavyaṁ prāvo viśvābhirūtibhiḥ sudāsam |
7.19.3c pra paurukutsiṁ trasadasyumāvaḥ kṣetrasātā vṛtrahatyeṣu pūrum ||

tvam | dhṛṣṇo iti | dhṛṣatā | vīta-havyam | pra | āvaḥ | viśvābhiḥ | ūti-bhiḥ | su-dāsam |
pra | pauru-kutsim | trasadasyum | āvaḥ | kṣetra-sātā | vṛtra-hatyeṣu | pūrum ||7.19.3||

7.19.4a tvaṁ nṛbhirnṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṁsi |
7.19.4c tvaṁ ni dasyuṁ cumuriṁ dhuniṁ cāsvāpayo dabhītaye suhantu ||

tvam | nṛ-bhiḥ | nṛ-manaḥ | deva-vītau | bhūrīṇi | vṛtrā | hari-aśva | haṁsi |
tvam | ni | dasyum | cumurim | dhunim | ca | asvāpayaḥ | dabhītaye | su-hantu ||7.19.4||

7.19.5a tava cyautnāni vajrahasta tāni nava yatpuro navatiṁ ca sadyaḥ |
7.19.5c niveśane śatatamāviveṣīrahañca vṛtraṁ namucimutāhan ||

tava | cyautnāni | vajra-hasta | tāni | nava | yat | puraḥ | navatim | ca | sadyaḥ |
ni-veśane | śata-tamā | aviveṣīḥ | ahan | ca | vṛtram | namucim | uta | ahan ||7.19.5||

7.19.6a sanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse |
7.19.6c vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam ||

sanā | tā | te | indra | bhojanāni | rāta-havyāya | dāśuṣe | su-dāse |
vṛṣṇe | te | harī iti | vṛṣaṇā | yunajmi | vyantu | brahmāṇi | puru-śāka | vājam ||7.19.6||

7.19.7a mā te asyāṁ sahasāvanpariṣṭāvaghāya bhūma harivaḥ parādai |
7.19.7c trāyasva no'vṛkebhirvarūthaistava priyāsaḥ sūriṣu syāma ||

mā | te | asyām | sahasā-van | pariṣṭau | aghāya | bhūma | hari-vaḥ | parā-dai |
trāyasva | naḥ | avṛkebhiḥ | varūthaiḥ | tava | priyāsaḥ | sūriṣu | syāma ||7.19.7||

7.19.8a priyāsa itte maghavannabhiṣṭau naro madema śaraṇe sakhāyaḥ |
7.19.8c ni turvaśaṁ ni yādvaṁ śiśīhyatithigvāya śaṁsyaṁ kariṣyan ||

priyāsaḥ | it | te | magha-van | abhiṣṭau | naraḥ | madema | śaraṇe | sakhāyaḥ |
ni | turvaśam | ni | yādvam | śiśīhi | atithi-gvāya | śaṁsyam | kariṣyan ||7.19.8||

7.19.9a sadyaścinnu te maghavannabhiṣṭau naraḥ śaṁsantyukthaśāsa ukthā |
7.19.9c ye te havebhirvi paṇīm̐radāśannasmānvṛṇīṣva yujyāya tasmai ||

sadyaḥ | cit | nu | te | magha-van | abhiṣṭau | naraḥ | śaṁsanti | uktha-śasaḥ | ukthā |
ye | te | havebhiḥ | vi | paṇīn | adāśan | asmān | vṛṇīṣva | yujyāya | tasmai ||7.19.9||

7.19.10a ete stomā narāṁ nṛtama tubhyamasmadryañco dadato maghāni |
7.19.10c teṣāmindra vṛtrahatye śivo bhūḥ sakhā ca śūro'vitā ca nṛṇām ||

ete | stomāḥ | narām | nṛ-tama | tubhyam | asmadryañcaḥ | dadataḥ | maghāni |
teṣām | indra | vṛtra-hatye | śivaḥ | bhūḥ | sakhā | ca | śūraḥ | avitā | ca | nṛṇām ||7.19.10||

7.19.11a nū indra śūra stavamāna ūtī brahmajūtastanvā vāvṛdhasva |
7.19.11c upa no vājānmimīhyupa stīnyūyaṁ pāta svastibhiḥ sadā naḥ ||

nu | indra | śūra | stavamānaḥ | ūtī | brahma-jūtaḥ | tanvā | vavṛdhasva |
upa | naḥ | vājān | mimīhi | upa | stīn | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.19.11||


7.20.1a ugro jajñe vīryāya svadhāvāñcakrirapo naryo yatkariṣyan |
7.20.1c jagmiryuvā nṛṣadanamavobhistrātā na indra enaso mahaścit ||

ugraḥ | jajñe | vīryāya | svadhā-vān | cakriḥ | apaḥ | naryaḥ | yat | kariṣyan |
jagmiḥ | yuvā | nṛ-sadanam | avaḥ-bhiḥ | trātā | naḥ | indraḥ | enasaḥ | mahaḥ | cit ||7.20.1||

7.20.2a hantā vṛtramindraḥ śūśuvānaḥ prāvīnnu vīro jaritāramūtī |
7.20.2c kartā sudāse aha vā u lokaṁ dātā vasu muhurā dāśuṣe bhūt ||

hantā | vṛtram | indraḥ | śūśuvānaḥ | pra | āvīt | nu | vīraḥ | jaritāram | ūtī |
kartā | su-dāse | aha | vai | ūm̐ iti | lokam | dātā | vasu | muhuḥ | ā | dāśuṣe | bhūt ||7.20.2||

7.20.3a yudhmo anarvā khajakṛtsamadvā śūraḥ satrāṣāḍjanuṣemaṣāḻhaḥ |
7.20.3c vyāsa indraḥ pṛtanāḥ svojā adhā viśvaṁ śatrūyantaṁ jaghāna ||

yudhmaḥ | anarvā | khaja-kṛt | samat-vā | śūraḥ | satrāṣāṭ | januṣā | īm | aṣāḻhaḥ |
vi | āse | indraḥ | pṛtanāḥ | su-ojāḥ | adha | viśvam | śatru-yantam | jaghāna ||7.20.3||

7.20.4a ubhe cidindra rodasī mahitvā paprātha taviṣībhistuviṣmaḥ |
7.20.4c ni vajramindro harivānmimikṣantsamandhasā madeṣu vā uvoca ||

ubhe iti | cit | indra | rodasī iti | mahi-tvā | ā | paprātha | taviṣībhiḥ | tuviṣmaḥ |
ni | vajram | indraḥ | hari-vān | mimikṣan | sam | andhasā | madeṣu | vai | uvoca ||7.20.4||

7.20.5a vṛṣā jajāna vṛṣaṇaṁ raṇāya tamu cinnārī naryaṁ sasūva |
7.20.5c pra yaḥ senānīradha nṛbhyo astīnaḥ satvā gaveṣaṇaḥ sa dhṛṣṇuḥ ||

vṛṣā | jajāna | vṛṣaṇam | raṇāya | tam | ūm̐ iti | cit | nārī | naryam | sasūva |
pra | yaḥ | senā-nīḥ | adha | nṛ-bhyaḥ | asti | inaḥ | satvā | go-eṣaṇaḥ | saḥ | dhṛṣṇuḥ ||7.20.5||

7.20.6a nū citsa bhreṣate jano na reṣanmano yo asya ghoramāvivāsāt |
7.20.6c yajñairya indre dadhate duvāṁsi kṣayatsa rāya ṛtapā ṛtejāḥ ||

nu | cit | saḥ | bhreṣate | janaḥ | na | reṣat | manaḥ | yaḥ | asya | ghoram | ā-vivāsāt |
yajñaiḥ | yaḥ | indre | dadhate | duvāṁsi | kṣayat | saḥ | rāye | ṛta-pāḥ | ṛte-jāḥ ||7.20.6||

7.20.7a yadindra pūrvo aparāya śikṣannayajjyāyānkanīyaso deṣṇam |
7.20.7c amṛta itparyāsīta dūramā citra citryaṁ bharā rayiṁ naḥ ||

yat | indra | pūrvaḥ | aparāya | śikṣan | ayat | jyāyān | kanīyasaḥ | deṣṇam |
amṛtaḥ | it | pari | āsīta | dūram | ā | citra | citryam | bhara | rayim | naḥ ||7.20.7||

7.20.8a yasta indra priyo jano dadāśadasannireke adrivaḥ sakhā te |
7.20.8c vayaṁ te asyāṁ sumatau caniṣṭhāḥ syāma varūthe aghnato nṛpītau ||

yaḥ | te | indra | priyaḥ | janaḥ | dadāśat | asat | nireke | adri-vaḥ | sakhā | te |
vayam | te | asyām | su-matau | caniṣṭhāḥ | syāma | varūthe | aghnataḥ | nṛ-pītau ||7.20.8||

7.20.9a eṣa stomo acikradadvṛṣā ta uta stāmurmaghavannakrapiṣṭa |
7.20.9c rāyaskāmo jaritāraṁ ta āgantvamaṅga śakra vasva ā śako naḥ ||

eṣaḥ | stomaḥ | acikradat | vṛṣā | te | uta | stāmuḥ | magha-van | akrapiṣṭa |
rāyaḥ | kāmaḥ | jaritāram | te | ā | agan | tvam | aṅga | śakra | vasvaḥ | ā | śakaḥ | naḥ ||7.20.9||

7.20.10a sa na indra tvayatāyā iṣe dhāstmanā ca ye maghavāno junanti |
7.20.10c vasvī ṣu te jaritre astu śaktiryūyaṁ pāta svastibhiḥ sadā naḥ ||

saḥ | naḥ | indra | tva-yatāyai | iṣe | dhāḥ | tmanā | ca | ye | magha-vānaḥ | junanti |
vasvī | su | te | jaritre | astu | śaktiḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.20.10||


7.21.1a asāvi devaṁ goṛjīkamandho nyasminnindro januṣemuvoca |
7.21.1c bodhāmasi tvā haryaśva yajñairbodhā naḥ stomamandhaso madeṣu ||

asāvi | devam | go-ṛjīkam | andhaḥ | ni | asmin | indraḥ | januṣā | īm | uvoca |
bodhāmasi | tvā | hari-aśva | yajñaiḥ | bodha | naḥ | stomam | andhasaḥ | madeṣu ||7.21.1||

7.21.2a pra yanti yajñaṁ vipayanti barhiḥ somamādo vidathe dudhravācaḥ |
7.21.2c nyu bhriyante yaśaso gṛbhādā dūraüpabdo vṛṣaṇo nṛṣācaḥ ||

pra | yanti | yajñam | vipayanti | barhiḥ | soma-mādaḥ | vidathe | dudhra-vācaḥ |
ni | ūm̐ iti | bhriyante | yaśasaḥ | gṛbhāt | ā | dūre-upabdaḥ | vṛṣaṇaḥ | nṛ-sācaḥ ||7.21.2||

7.21.3a tvamindra sravitavā apaskaḥ pariṣṭhitā ahinā śūra pūrvīḥ |
7.21.3c tvadvāvakre rathyo na dhenā rejante viśvā kṛtrimāṇi bhīṣā ||

tvam | indra | sravitavai | apaḥ | kariti kaḥ | pari-sthitāḥ | ahinā | śūra | pūrvīḥ |
tvat | vāvakre | rathyaḥ | na | dhenāḥ | rejante | viśvā | kṛtrimāṇi | bhīṣā ||7.21.3||

7.21.4a bhīmo viveṣāyudhebhireṣāmapāṁsi viśvā naryāṇi vidvān |
7.21.4c indraḥ puro jarhṛṣāṇo vi dūdhodvi vajrahasto mahinā jaghāna ||

bhīmaḥ | viveṣa | āyudhebhiḥ | eṣām | apāṁsi | viśvā | naryāṇi | vidvān |
indraḥ | puraḥ | jarhṛṣāṇaḥ | vi | dūdhot | vi | vajra-hastaḥ | mahinā | jaghāna ||7.21.4||

7.21.5a na yātava indra jūjuvurno na vandanā śaviṣṭha vedyābhiḥ |
7.21.5c sa śardhadaryo viṣuṇasya jantormā śiśnadevā api gurṛtaṁ naḥ ||

na | yātavaḥ | indra | jūjuvuḥ | naḥ | na | vandanā | śaviṣṭha | vedyābhiḥ |
saḥ | śardhat | aryaḥ | viṣuṇasya | jantoḥ | mā | śiśna-devāḥ | api | guḥ | ṛtam | naḥ ||7.21.5||

7.21.6a abhi kratvendra bhūradha jmanna te vivyaṅmahimānaṁ rajāṁsi |
7.21.6c svenā hi vṛtraṁ śavasā jaghantha na śatrurantaṁ vividadyudhā te ||

abhi | kratvā | indra | bhūḥ | adha | jman | na | te | vivyak | mahimānam | rajāṁsi |
svena | hi | vṛtram | śavasā | jaghantha | na | śatruḥ | antam | vividat | yudhā | te ||7.21.6||

7.21.7a devāścitte asuryāya pūrve'nu kṣatrāya mamire sahāṁsi |
7.21.7c indro maghāni dayate viṣahyendraṁ vājasya johuvanta sātau ||

devāḥ | cit | te | asuryāya | pūrve | anu | kṣatrāya | mamire | sahāṁsi |
indraḥ | maghāni | dayate | vi-sahya | indram | vājasya | johuvanta | sātau ||7.21.7||

7.21.8a kīriściddhi tvāmavase juhāveśānamindra saubhagasya bhūreḥ |
7.21.8c avo babhūtha śatamūte asme abhikṣattustvāvato varūtā ||

kīriḥ | cit | hi | tvām | avase | juhāva | īśānam | indra | saubhagasya | bhūreḥ |
avaḥ | babhūtha | śatam-ūte | asme iti | abhi-kṣattuḥ | tvā-vataḥ | varūtā ||7.21.8||

7.21.9a sakhāyasta indra viśvaha syāma namovṛdhāso mahinā tarutra |
7.21.9c vanvantu smā te'vasā samīke'bhītimaryo vanuṣāṁ śavāṁsi ||

sakhāyaḥ | te | indra | viśvaha | syāma | namaḥ-vṛdhāsaḥ | mahinā | tarutra |
vanvantu | sma | te | avasā | sam-īke | abhi-itim | aryaḥ | vanuṣām | śavāṁsi ||7.21.9||

7.21.10a sa na indra tvayatāyā iṣe dhāstmanā ca ye maghavāno junanti |
7.21.10c vasvī ṣu te jaritre astu śaktiryūyaṁ pāta svastibhiḥ sadā naḥ ||

saḥ | naḥ | indra | tva-yatāyai | iṣe | dhāḥ | tmanā | ca | ye | magha-vānaḥ | junanti |
vasvī | su | te | jaritre | astu | śaktiḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.21.10||


7.22.1a pibā somamindra mandatu tvā yaṁ te suṣāva haryaśvādriḥ |
7.22.1c soturbāhubhyāṁ suyato nārvā ||

piba | somam | indra | mandatu | tvā | yam | te | susāva | hari-aśva | adriḥ |
sotuḥ | bāhu-bhyām | su-yataḥ | na | arvā ||7.22.1||

7.22.2a yaste mado yujyaścārurasti yena vṛtrāṇi haryaśva haṁsi |
7.22.2c sa tvāmindra prabhūvaso mamattu ||

yaḥ | te | madaḥ | yujyaḥ | cāruḥ | asti | yena | vṛtrāṇi | hari-aśva | haṁsi |
saḥ | tvām | indra | prabhuvaso iti prabhu-vaso | mamattu ||7.22.2||

7.22.3a bodhā su me maghavanvācamemāṁ yāṁ te vasiṣṭho arcati praśastim |
7.22.3c imā brahma sadhamāde juṣasva ||

bodha | su | me | magha-van | vācam | ā | imām | yām | te | vasiṣṭhaḥ | arcati | pra-śastim |
imā | brahma | sadha-māde | juṣasva ||7.22.3||

7.22.4a śrudhī havaṁ vipipānasyādrerbodhā viprasyārcato manīṣām |
7.22.4c kṛṣvā duvāṁsyantamā sacemā ||

śrudhi | havam | vi-pipānasya | adreḥ | bodha | viprasya | arcataḥ | manīṣām |
kṛṣva | duvāṁsi | antamā | sacā | imā ||7.22.4||

7.22.5a na te giro api mṛṣye turasya na suṣṭutimasuryasya vidvān |
7.22.5c sadā te nāma svayaśo vivakmi ||

na | te | giraḥ | api | mṛṣye | turasya | na | su-stutim | asuryasya | vidvān |
sadā | te | nāma | sva-yaśaḥ | vivakmi ||7.22.5||

7.22.6a bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvāmit |
7.22.6c māre asmanmaghavañjyokkaḥ ||

bhūri | hi | te | savanā | mānuṣeṣu | bhūri | manīṣī | havate | tvām | it |
mā | āre | asmat | magha-van | jyok | kariti kaḥ ||7.22.6||

7.22.7a tubhyedimā savanā śūra viśvā tubhyaṁ brahmāṇi vardhanā kṛṇomi |
7.22.7c tvaṁ nṛbhirhavyo viśvadhāsi ||

tubhya | it | imā | savanā | śūra | viśvā | tubhyam | brahmāṇi | vardhanā | kṛṇomi |
tvam | nṛ-bhiḥ | havyaḥ | viśvadhā | asi ||7.22.7||

7.22.8a nū cinnu te manyamānasya dasmodaśnuvanti mahimānamugra |
7.22.8c na vīryamindra te na rādhaḥ ||

nu | cit | nu | te | manyamānasya | dasma | ut | aśnuvanti | mahimānam | ugra |
na | vīryam | indra | te | na | rādhaḥ ||7.22.8||

7.22.9a ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ |
7.22.9c asme te santu sakhyā śivāni yūyaṁ pāta svastibhiḥ sadā naḥ ||

ye | ca | pūrve | ṛṣayaḥ | ye | ca | nūtnāḥ | indra | brahmāṇi | janayanta | viprāḥ |
asme iti | te | santu | sakhyā | śivāni | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.22.9||


7.23.1a udu brahmāṇyairata śravasyendraṁ samarye mahayā vasiṣṭha |
7.23.1c ā yo viśvāni śavasā tatānopaśrotā ma īvato vacāṁsi ||

ut | ūm̐ iti | brahmāṇi | airata | śravasyā | indram | sa-marye | mahaya | vasiṣṭha |
ā | yaḥ | viśvāni | śavasā | tatāna | upa-śrotā | me | īvataḥ | vacāṁsi ||7.23.1||

7.23.2a ayāmi ghoṣa indra devajāmirirajyanta yacchurudho vivāci |
7.23.2c nahi svamāyuścikite janeṣu tānīdaṁhāṁsyati parṣyasmān ||

ayāmi | ghoṣaḥ | indra | deva-jāmiḥ | irajyanta | yat | śurudhaḥ | vi-vāci |
nahi | svam | āyuḥ | cikite | janeṣu | tāni | it | aṁhāṁsi | ati | parṣi | asmān ||7.23.2||

7.23.3a yuje rathaṁ gaveṣaṇaṁ haribhyāmupa brahmāṇi jujuṣāṇamasthuḥ |
7.23.3c vi bādhiṣṭa sya rodasī mahitvendro vṛtrāṇyapratī jaghanvān ||

yuje | ratham | go-eṣaṇam | hari-bhyām | upa | brahmāṇi | jujuṣāṇam | asthuḥ |
vi | bādhiṣṭa | syaḥ | rodasī iti | mahi-tvā | indraḥ | vṛtrāṇi | aprati | jaghanvān ||7.23.3||

7.23.4a āpaścitpipyuḥ staryo na gāvo nakṣannṛtaṁ jaritārasta indra |
7.23.4c yāhi vāyurna niyuto no acchā tvaṁ hi dhībhirdayase vi vājān ||

āpaḥ | cit | pipyuḥ | staryaḥ | na | gāvaḥ | nakṣan | ṛtam | jaritāraḥ | te | indra |
yāhi | vāyuḥ | na | ni-yutaḥ | naḥ | accha | tvam | hi | dhībhiḥ | dayase | vi | vājān ||7.23.4||

7.23.5a te tvā madā indra mādayantu śuṣmiṇaṁ tuvirādhasaṁ jaritre |
7.23.5c eko devatrā dayase hi martānasmiñchūra savane mādayasva ||

te | tvā | madāḥ | indra | mādayantu | śuṣmiṇam | tuvi-rādhasam | jaritre |
ekaḥ | deva-trā | dayase | hi | martān | asmin | śūra | savane | mādayasva ||7.23.5||

7.23.6a evedindraṁ vṛṣaṇaṁ vajrabāhuṁ vasiṣṭhāso abhyarcantyarkaiḥ |
7.23.6c sa naḥ stuto vīravaddhātu gomadyūyaṁ pāta svastibhiḥ sadā naḥ ||

eva | it | indram | vṛṣaṇam | vajra-bāhum | vasiṣṭhāsaḥ | abhi | arcanti | arkaiḥ |
saḥ | naḥ | stutaḥ | vīra-vat | dhātu | go-mat | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.23.6||


7.24.1a yoniṣṭa indra sadane akāri tamā nṛbhiḥ puruhūta pra yāhi |
7.24.1c aso yathā no'vitā vṛdhe ca dado vasūni mamadaśca somaiḥ ||

yoniḥ | te | indra | sadane | akāri | tam | ā | nṛ-bhiḥ | puru-hūta | pra | yāhi |
asaḥ | yathā | naḥ | avitā | vṛdhe | ca | dadaḥ | vasūni | mamadaḥ | ca | somaiḥ ||7.24.1||

7.24.2a gṛbhītaṁ te mana indra dvibarhāḥ sutaḥ somaḥ pariṣiktā madhūni |
7.24.2c visṛṣṭadhenā bharate suvṛktiriyamindraṁ johuvatī manīṣā ||

gṛbhītam | te | manaḥ | indra | dvi-barhāḥ | sutaḥ | somaḥ | pari-siktā | madhūni |
visṛṣṭa-dhenā | bharate | su-vṛktiḥ | iyam | indram | johuvatī | manīṣā ||7.24.2||

7.24.3a ā no diva ā pṛthivyā ṛjīṣinnidaṁ barhiḥ somapeyāya yāhi |
7.24.3c vahantu tvā harayo madryañcamāṅgūṣamacchā tavasaṁ madāya ||

ā | naḥ | divaḥ | ā | pṛthivyāḥ | ṛjīṣin | idam | barhiḥ | soma-peyāya | yāhi |
vahantu | tvā | harayaḥ | madryañcam | āṅgūṣam | accha | tavasam | madāya ||7.24.3||

7.24.4a ā no viśvābhirūtibhiḥ sajoṣā brahma juṣāṇo haryaśva yāhi |
7.24.4c varīvṛjatsthavirebhiḥ suśiprāsme dadhadvṛṣaṇaṁ śuṣmamindra ||

ā | naḥ | viśvābhiḥ | ūti-bhiḥ | sa-joṣāḥ | brahma | juṣāṇaḥ | hari-aśva | yāhi |
varīvṛjat | sthavirebhiḥ | su-śipra | asme iti | dadhat | vṛṣaṇam | śuṣmam | indra ||7.24.4||

7.24.5a eṣa stomo maha ugrāya vāhe dhurīvātyo na vājayannadhāyi |
7.24.5c indra tvāyamarka īṭṭe vasūnāṁ divīva dyāmadhi naḥ śromataṁ dhāḥ ||

eṣaḥ | stomaḥ | mahe | ugrāya | vāhe | dhuri-iva | atyaḥ | na | vājayan | adhāyi |
indra | tvā | ayam | arkaḥ | īṭṭe | vasūnām | divi-iva | dyām | adhi | naḥ | śromatam | dhāḥ ||7.24.5||

7.24.6a evā na indra vāryasya pūrdhi pra te mahīṁ sumatiṁ vevidāma |
7.24.6c iṣaṁ pinva maghavadbhyaḥ suvīrāṁ yūyaṁ pāta svastibhiḥ sadā naḥ ||

eva | naḥ | indra | vāryasya | pūrdhi | pra | te | mahīm | su-matim | vevidāma |
iṣam | pinva | maghavat-bhyaḥ | su-vīrām | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.24.6||


7.25.1a ā te maha indrotyugra samanyavo yatsamaranta senāḥ |
7.25.1c patāti didyunnaryasya bāhvormā te mano viṣvadryagvi cārīt ||

ā | te | mahaḥ | indra | ūtī | ugra | sa-manyavaḥ | yat | sam-aranta | senāḥ |
patāti | didyut | naryasya | bāhvoḥ | mā | te | manaḥ | viṣvadryak | vi | cārīt ||7.25.1||

7.25.2a ni durga indra śnathihyamitrānabhi ye no martāso amanti |
7.25.2c āre taṁ śaṁsaṁ kṛṇuhi ninitsorā no bhara saṁbharaṇaṁ vasūnām ||

ni | duḥ-ge | indra | śnathihi | amitrān | abhi | ye | naḥ | martāsaḥ | amanti |
āre | tam | śaṁsam | kṛṇuhi | ninitsoḥ | ā | naḥ | bhara | sam-bharaṇam | vasūnām ||7.25.2||

7.25.3a śataṁ te śiprinnūtayaḥ sudāse sahasraṁ śaṁsā uta rātirastu |
7.25.3c jahi vadharvanuṣo martyasyāsme dyumnamadhi ratnaṁ ca dhehi ||

śatam | te | śiprin | ūtayaḥ | su-dāse | sahasram | śaṁsāḥ | uta | rātiḥ | astu |
jahi | vadhaḥ | vanuṣaḥ | martyasya | asme iti | dyumnam | adhi | ratnam | ca | dhehi ||7.25.3||

7.25.4a tvāvato hīndra kratve asmi tvāvato'vituḥ śūra rātau |
7.25.4c viśvedahāni taviṣīva ugram̐ okaḥ kṛṇuṣva harivo na mardhīḥ ||

tvā-vataḥ | hi | indra | kratve | asmi | tvā-vataḥ | avituḥ | śūra | rātau |
viśvā | it | ahāni | taviṣī-vaḥ | ugra | okaḥ | kṛṇuṣva | hari-vaḥ | na | mardhīḥ ||7.25.4||

7.25.5a kutsā ete haryaśvāya śūṣamindre saho devajūtamiyānāḥ |
7.25.5c satrā kṛdhi suhanā śūra vṛtrā vayaṁ tarutrāḥ sanuyāma vājam ||

kutsāḥ | ete | haryi-aśvāya | śūṣam | indre | sahaḥ | deva-jūtam | iyānāḥ |
satrā | kṛdhi | su-hanā | śūra | vṛtrā | vayam | tarutrāḥ | sanuyāma | vājam ||7.25.5||

7.25.6a evā na indra vāryasya pūrdhi pra te mahīṁ sumatiṁ vevidāma |
7.25.6c iṣaṁ pinva maghavadbhyaḥ suvīrāṁ yūyaṁ pāta svastibhiḥ sadā naḥ ||

eva | naḥ | indra | vāryasya | pūrdhi | pra | te | mahīm | su-matim | vevidāma |
iṣam | pinva | maghavat-bhyaḥ | su-vīrām | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.25.6||


7.26.1a na soma indramasuto mamāda nābrahmāṇo maghavānaṁ sutāsaḥ |
7.26.1c tasmā ukthaṁ janaye yajjujoṣannṛvannavīyaḥ śṛṇavadyathā naḥ ||

na | somaḥ | indram | asutaḥ | mamāda | na | abrahmāṇaḥ | magha-vānam | sutāsaḥ |
tasmai | uktham | janaye | yat | jujoṣat | nṛ-vat | navīyaḥ | śṛṇavat | yathā | naḥ ||7.26.1||

7.26.2a ukthaükthe soma indraṁ mamāda nīthenīthe maghavānaṁ sutāsaḥ |
7.26.2c yadīṁ sabādhaḥ pitaraṁ na putrāḥ samānadakṣā avase havante ||

ukthe-ukthe | somaḥ | indram | mamāda | nīthe-nīthe | magha-vānam | sutāsaḥ |
yat | īm | sa-bādhaḥ | pitaram | na | putrāḥ | samāna-dakṣāḥ | avase | havante ||7.26.2||

7.26.3a cakāra tā kṛṇavannūnamanyā yāni bruvanti vedhasaḥ suteṣu |
7.26.3c janīriva patirekaḥ samāno ni māmṛje pura indraḥ su sarvāḥ ||

cakāra | tā | kṛṇavat | nūnam | anyā | yāni | bruvanti | vedhasaḥ | suteṣu |
janīḥ-iva | patiḥ | ekaḥ | samānaḥ | ni | mamṛje | puraḥ | indraḥ | su | sarvāḥ ||7.26.3||

7.26.4a evā tamāhuruta śṛṇva indra eko vibhaktā taraṇirmaghānām |
7.26.4c mithastura ūtayo yasya pūrvīrasme bhadrāṇi saścata priyāṇi ||

eva | tam | āhuḥ | uta | śṛṇve | indraḥ | ekaḥ | vi-bhaktā | taraṇiḥ | maghānām |
mithaḥ-turaḥ | ūtayaḥ | yasya | pūrvīḥ | asme iti | bhadrāṇi | saścata | priyāṇi ||7.26.4||

7.26.5a evā vasiṣṭha indramūtaye nṝnkṛṣṭīnāṁ vṛṣabhaṁ sute gṛṇāti |
7.26.5c sahasriṇa upa no māhi vājānyūyaṁ pāta svastibhiḥ sadā naḥ ||

eva | vasiṣṭhaḥ | indram | ūtaye | nṝn | kṛṣṭīnām | vṛṣabham | sute | gṛṇāti |
sahasriṇaḥ | upa | naḥ | māhi | vājān | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.26.5||


7.27.1a indraṁ naro nemadhitā havante yatpāryā yunajate dhiyastāḥ |
7.27.1c śūro nṛṣātā śavasaścakāna ā gomati vraje bhajā tvaṁ naḥ ||

indram | naraḥ | nema-dhitā | havante | yat | pāryāḥ | yunajate | dhiyaḥ | tāḥ |
śūraḥ | nṛ-sātā | śavasaḥ | cakānaḥ | ā | go-mati | vraje | bhaja | tvam | naḥ ||7.27.1||

7.27.2a ya indra śuṣmo maghavante asti śikṣā sakhibhyaḥ puruhūta nṛbhyaḥ |
7.27.2c tvaṁ hi dṛḻhā maghavanvicetā apā vṛdhi parivṛtaṁ na rādhaḥ ||

yaḥ | indra | śuṣmaḥ | magha-van | te | asti | śikṣa | sakhi-bhyaḥ | puru-hūta | nṛ-bhyaḥ |
tvam | hi | dṛḻhā | magha-van | vi-cetāḥ | apa | vṛdhi | pari-vṛtam | na | rādhaḥ ||7.27.2||

7.27.3a indro rājā jagataścarṣaṇīnāmadhi kṣami viṣurūpaṁ yadasti |
7.27.3c tato dadāti dāśuṣe vasūni codadrādha upastutaścidarvāk ||

indraḥ | rājā | jagataḥ | carṣaṇīnām | adhi | kṣami | viṣu-rūpam | yat | asti |
tataḥ | dadāti | dāśuṣe | vasūni | codat | rādhaḥ | upa-stutaḥ | cit | arvāk ||7.27.3||

7.27.4a nū cinna indro maghavā sahūtī dāno vājaṁ ni yamate na ūtī |
7.27.4c anūnā yasya dakṣiṇā pīpāya vāmaṁ nṛbhyo abhivītā sakhibhyaḥ ||

nu | cit | naḥ | indraḥ | magha-vā | sa-hūtī | dānaḥ | vājam | ni | yamate | naḥ | ūtī |
anūnā | yasya | dakṣiṇā | pīpāya | vāmam | nṛ-bhyaḥ | abhi-vītā | sakhi-bhyaḥ ||7.27.4||

7.27.5a nū indra rāye varivaskṛdhī na ā te mano vavṛtyāma maghāya |
7.27.5c gomadaśvāvadrathavadvyanto yūyaṁ pāta svastibhiḥ sadā naḥ ||

nu | indra | rāye | varivaḥ | kṛdhi | naḥ | ā | te | manaḥ | vavṛtyāma | maghāya |
go-mat | aśva-vat | ratha-vat | vyantaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.27.5||


7.28.1a brahmā ṇa indropa yāhi vidvānarvāñcaste harayaḥ santu yuktāḥ |
7.28.1c viśve ciddhi tvā vihavanta martā asmākamicchṛṇuhi viśvaminva ||

brahma | naḥ | indra | upa | yāhi | vidvān | arvāñcaḥ | te | harayaḥ | santu | yuktāḥ |
viśve | cit | hi | tvā | vi-havanta | martāḥ | asmākam | it | śṛṇuhi | viśvam-inva ||7.28.1||

7.28.2a havaṁ ta indra mahimā vyānaḍbrahma yatpāsi śavasinnṛṣīṇām |
7.28.2c ā yadvajraṁ dadhiṣe hasta ugra ghoraḥ sankratvā janiṣṭhā aṣāḻhaḥ ||

havam | te | indra | mahimā | vi | ānaṭ | brahma | yat | pāsi | śavasin | ṛṣīṇām |
ā | yat | vajram | dadhiṣe | haste | ugra | ghoraḥ | san | kratvā | janiṣṭhāḥ | aṣāḻhaḥ ||7.28.2||

7.28.3a tava praṇītīndra johuvānāntsaṁ yannṝnna rodasī ninetha |
7.28.3c mahe kṣatrāya śavase hi jajñe'tūtujiṁ cittūtujiraśiśnat ||

tava | pra-nītī | indra | johuvānān | sam | yat | nṝn | na | rodasī iti | ninetha |
mahe | kṣatrāya | śavase | hi | jajñe | atūtujim | cit | tūtujiḥ | aśiśnat ||7.28.3||

7.28.4a ebhirna indrāhabhirdaśasya durmitrāso hi kṣitayaḥ pavante |
7.28.4c prati yaccaṣṭe anṛtamanenā ava dvitā varuṇo māyī naḥ sāt ||

ebhiḥ | naḥ | indra | aha-bhiḥ | daśasya | duḥ-mitrāsaḥ | hi | kṣitayaḥ | pavante |
prati | yat | caṣṭe | anṛtam | anenāḥ | ava | dvitā | varuṇaḥ | māyī | naḥ | sāt ||7.28.4||

7.28.5a vocemedindraṁ maghavānamenaṁ maho rāyo rādhaso yaddadannaḥ |
7.28.5c yo arcato brahmakṛtimaviṣṭho yūyaṁ pāta svastibhiḥ sadā naḥ ||

vocema | it | indram | magha-vānam | enam | mahaḥ | rāyaḥ | rādhasaḥ | yat | dadat | naḥ |
yaḥ | arcataḥ | brahma-kṛtim | aviṣṭhaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.28.5||


7.29.1a ayaṁ soma indra tubhyaṁ sunva ā tu pra yāhi harivastadokāḥ |
7.29.1c pibā tvasya suṣutasya cārordado maghāni maghavanniyānaḥ ||

ayam | somaḥ | indra | tubhyam | sunve | ā | tu | pra | yāhi | hari-vaḥ | tat-okāḥ |
piba | tu | asya | su-sutasya | cāroḥ | dadaḥ | maghāni | magha-van | iyānaḥ ||7.29.1||

7.29.2a brahmanvīra brahmakṛtiṁ juṣāṇo'rvācīno haribhiryāhi tūyam |
7.29.2c asminnū ṣu savane mādayasvopa brahmāṇi śṛṇava imā naḥ ||

brahman | vīra | brahma-kṛtim | juṣāṇaḥ | arvācīnaḥ | hari-bhiḥ | yāhi | tūyam |
asmin | ūm̐ iti | su | savane | mādayasva | upa | brahmāṇi | śṛṇavaḥ | imā | naḥ ||7.29.2||

7.29.3a kā te astyaraṁkṛtiḥ sūktaiḥ kadā nūnaṁ te maghavandāśema |
7.29.3c viśvā matīrā tatane tvāyādhā ma indra śṛṇavo havemā ||

kā | te | asti | aram-kṛtiḥ | su-uktaiḥ | kadā | nūnam | te | magha-van | dāśema |
viśvāḥ | matīḥ | ā | tatane | tvā-yā | adha | me | indra | śṛṇavaḥ | havā | imā ||7.29.3||

7.29.4a uto ghā te puruṣyā idāsanyeṣāṁ pūrveṣāmaśṛṇorṛṣīṇām |
7.29.4c adhāhaṁ tvā maghavañjohavīmi tvaṁ na indrāsi pramatiḥ piteva ||

uto iti | gha | te | puruṣyāḥ | it | āsan | yeṣām | pūrveṣām | aśṛṇoḥ | ṛṣīṇām |
adha | aham | tvā | magha-van | johavīmi | tvam | naḥ | indra | asi | pra-matiḥ | pitā-iva ||7.29.4||

7.29.5a vocemedindraṁ maghavānamenaṁ maho rāyo rādhaso yaddadannaḥ |
7.29.5c yo arcato brahmakṛtimaviṣṭho yūyaṁ pāta svastibhiḥ sadā naḥ ||

vocema | it | indram | magha-vānam | enam | mahaḥ | rayaḥ | rādhasaḥ | yat | dadat | naḥ |
yaḥ | arcataḥ | brahma-kṛtim | aviṣṭhaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.29.5||


7.30.1a ā no deva śavasā yāhi śuṣminbhavā vṛdha indra rāyo asya |
7.30.1c mahe nṛmṇāya nṛpate suvajra mahi kṣatrāya pauṁsyāya śūra ||

ā | naḥ | deva | śavasā | yāhi | śuṣmin | bhava | vṛdhaḥ | indra | rāyaḥ | asya |
mahe | nṛmṇāya | nṛ-pate | su-vajra | mahi | kṣatrāya | pauṁsyāya | śūra ||7.30.1||

7.30.2a havanta u tvā havyaṁ vivāci tanūṣu śūrāḥ sūryasya sātau |
7.30.2c tvaṁ viśveṣu senyo janeṣu tvaṁ vṛtrāṇi randhayā suhantu ||

havante | ūm̐ iti | tvā | havyam | vi-vāci | tanūṣu | śūrāḥ | sūryasya | sātau |
tvam | viśveṣu | senyaḥ | janeṣu | tvam | vṛtrāṇi | randhaya | su-hantu ||7.30.2||

7.30.3a ahā yadindra sudinā vyucchāndadho yatketumupamaṁ samatsu |
7.30.3c nyagniḥ sīdadasuro na hotā huvāno atra subhagāya devān ||

ahā | yat | indra | su-dinā | vi-ucchān | dadhaḥ | yat | ketum | upa-mam | samat-su |
ni | agniḥ | sīdat | asuraḥ | na | hotā | huvānaḥ | atra | su-bhagāya | devān ||7.30.3||

7.30.4a vayaṁ te ta indra ye ca deva stavanta śūra dadato maghāni |
7.30.4c yacchā sūribhya upamaṁ varūthaṁ svābhuvo jaraṇāmaśnavanta ||

vayam | te | te | indra | ye | ca | deva | stavanta | śūra | dadataḥ | maghāni |
yaccha | sūri-bhyaḥ | upa-mam | varūtham | su-ābhuvaḥ | jaraṇām | aśnavanta ||7.30.4||

7.30.5a vocemedindraṁ maghavānamenaṁ maho rāyo rādhaso yaddadannaḥ |
7.30.5c yo arcato brahmakṛtimaviṣṭho yūyaṁ pāta svastibhiḥ sadā naḥ ||

vocema | it | indram | magha-vānam | enam | mahaḥ | rāyaḥ | rādhasaḥ | yat | dadat | naḥ |
yaḥ | arcataḥ | brahma-kṛtim | aviṣṭhaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.30.5||


7.31.1a pra va indrāya mādanaṁ haryaśvāya gāyata |
7.31.1c sakhāyaḥ somapāvne ||

pra | vaḥ | indrāya | mādanam | hari-aśvāya | gāyata |
sakhāyaḥ | soma-pāvne ||7.31.1||

7.31.2a śaṁsedukthaṁ sudānava uta dyukṣaṁ yathā naraḥ |
7.31.2c cakṛmā satyarādhase ||

śaṁsa | it | uktham | su-dānave | uta | dyukṣam | yathā | naraḥ |
cakṛma | satya-rādhase ||7.31.2||

7.31.3a tvaṁ na indra vājayustvaṁ gavyuḥ śatakrato |
7.31.3c tvaṁ hiraṇyayurvaso ||

tvam | naḥ | indra | vāja-yuḥ | tvam | gavyuḥ | śatakrato iti śata-krato |
tvam | hiraṇya-yuḥ | vaso iti ||7.31.3||

7.31.4a vayamindra tvāyavo'bhi pra ṇonumo vṛṣan |
7.31.4c viddhī tvasya no vaso ||

vayam | indra | tvā-yavaḥ | abhi | pra | nonumaḥ | vṛṣan |
viddhi | tu | asya | naḥ | vaso iti ||7.31.4||

7.31.5a mā no nide ca vaktave'ryo randhīrarāvṇe |
7.31.5c tve api kraturmama ||

mā | naḥ | nide | ca | vaktave | aryaḥ | randhīḥ | arāvṇe |
tve iti | api | kratuḥ | mama ||7.31.5||

7.31.6a tvaṁ varmāsi saprathaḥ puroyodhaśca vṛtrahan |
7.31.6c tvayā prati bruve yujā ||

tvam | varma | asi | sa-prathaḥ | puraḥ-yodhaḥ | ca | vṛtra-han |
tvayā | prati | bruve | yujā ||7.31.6||

7.31.7a mahām̐ utāsi yasya te'nu svadhāvarī sahaḥ |
7.31.7c mamnāte indra rodasī ||

mahān | uta | asi | yasya | te | anu | svadhāvarī iti svadhā-varī | sahaḥ |
mamnāte iti | indra | rodasī iti ||7.31.7||

7.31.8a taṁ tvā marutvatī pari bhuvadvāṇī sayāvarī |
7.31.8c nakṣamāṇā saha dyubhiḥ ||

tam | tvā | marutvatī | pari | bhuvat | vāṇī | sa-yāvarī |
nakṣamāṇā | saha | dyu-bhiḥ ||7.31.8||

7.31.9a ūrdhvāsastvānvindavo bhuvandasmamupa dyavi |
7.31.9c saṁ te namanta kṛṣṭayaḥ ||

ūrdhvāsaḥ | tvā | anu | indavaḥ | bhuvan | dasmam | upa | dyavi |
sam | te | namanta | kṛṣṭayaḥ ||7.31.9||

7.31.10a pra vo mahe mahivṛdhe bharadhvaṁ pracetase pra sumatiṁ kṛṇudhvam |
7.31.10c viśaḥ pūrvīḥ pra carā carṣaṇiprāḥ ||

pra | vaḥ | mahe | mahi-vṛdhe | bharadhvam | pra-cetase | pra | su-matim | kṛṇudhvam |
viśaḥ | pūrvīḥ | pra | cara | carṣaṇi-prāḥ ||7.31.10||

7.31.11a uruvyacase mahine suvṛktimindrāya brahma janayanta viprāḥ |
7.31.11c tasya vratāni na minanti dhīrāḥ ||

uru-vyacase | mahine | su-vṛktim | indrāya | brahma | janayanta | viprāḥ |
tasya | vratāni | na | minanti | dhīrāḥ ||7.31.11||

7.31.12a indraṁ vāṇīranuttamanyumeva satrā rājānaṁ dadhire sahadhyai |
7.31.12c haryaśvāya barhayā samāpīn ||

indram | vāṇīḥ | anutta-manyum | eva | satrā | rājānam | dadhire | sahadhyai |
hari-aśvāya | barhaya | sam | āpīn ||7.31.12||


7.32.1a mo ṣu tvā vāghataścanāre asmanni rīraman |
7.32.1c ārāttāccitsadhamādaṁ na ā gahīha vā sannupa śrudhi ||

mo iti | su | tvā | vāghataḥ | cana | āre | asmat | ni | rīraman |
ārāttāt | cit | sadha-mādam | naḥ | ā | gahi | iha | vā | san | upa | śrudhi ||7.32.1||

7.32.2a ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate |
7.32.2c indre kāmaṁ jaritāro vasūyavo rathe na pādamā dadhuḥ ||

ime | hi | te | brahma-kṛtaḥ | sute | sacā | madhau | na | makṣaḥ | āsate |
indre | kāmam | jaritāraḥ | vasu-yavaḥ | rathe | na | pādam | ā | dadhuḥ ||7.32.2||

7.32.3 rāyaskāmo vajrahastaṁ sudakṣiṇaṁ putro na pitaraṁ huve ||

rāyaḥ-kāmaḥ | vajra-hastam | su-dakṣiṇam | putraḥ | na | pitaram | huve ||7.32.3||

7.32.4a ima indrāya sunvire somāso dadhyāśiraḥ |
7.32.4c tām̐ ā madāya vajrahasta pītaye haribhyāṁ yāhyoka ā ||

ime | indrāya | sunvire | somāsaḥ | dadhi-āśiraḥ |
tān | ā | madāya | vajra-hasta | pītaye | hari-bhyām | yāhi | okaḥ | ā ||7.32.4||

7.32.5a śravacchrutkarṇa īyate vasūnāṁ nū cinno mardhiṣadgiraḥ |
7.32.5c sadyaścidyaḥ sahasrāṇi śatā dadannakirditsantamā minat ||

śravat | śrut-karṇaḥ | īyate | vasūnām | nu | cit | naḥ | mardhiṣat | giraḥ |
sadyaḥ | cit | yaḥ | sahasrāṇi | śatā | dadat | nakiḥ | ditsantam | ā | minat ||7.32.5||

7.32.6a sa vīro apratiṣkuta indreṇa śūśuve nṛbhiḥ |
7.32.6c yaste gabhīrā savanāni vṛtrahantsunotyā ca dhāvati ||

saḥ | vīraḥ | aprati-skutaḥ | indreṇa | śūśuve | nṛ-bhiḥ |
yaḥ | te | gabhīrā | savanāni | vṛtra-han | sunoti | ā | ca | dhāvati ||7.32.6||

7.32.7a bhavā varūthaṁ maghavanmaghonāṁ yatsamajāsi śardhataḥ |
7.32.7c vi tvāhatasya vedanaṁ bhajemahyā dūṇāśo bharā gayam ||

bhava | varūtham | magha-van | maghonām | yat | sam-ajāsi | śardhataḥ |
vi | tvā-hatasya | vedanam | bhajemahi | ā | duḥ-naśaḥ | bhara | gayam ||7.32.7||

7.32.8a sunotā somapāvne somamindrāya vajriṇe |
7.32.8c pacatā paktīravase kṛṇudhvamitpṛṇannitpṛṇate mayaḥ ||

sunota | soma-pāvne | somam | indrāya | vajriṇe |
pacata | paktīḥ | avase | kṛṇudhvam | it | pṛṇan | it | pṛṇate | mayaḥ ||7.32.8||

7.32.9a mā sredhata somino dakṣatā mahe kṛṇudhvaṁ rāya ātuje |
7.32.9c taraṇirijjayati kṣeti puṣyati na devāsaḥ kavatnave ||

mā | sredhata | sominaḥ | dakṣata | mahe | kṛṇudhvam | rāye | ā-tuje |
taraṇiḥ | it | jayati | kṣeti | puṣyati | na | devāsaḥ | kavatnave ||7.32.9||

7.32.10a nakiḥ sudāso rathaṁ paryāsa na rīramat |
7.32.10c indro yasyāvitā yasya maruto gamatsa gomati vraje ||

nakiḥ | su-dāsaḥ | ratham | pari | āsa | na | rīramat |
indraḥ | yasya | avitā | yasya | marutaḥ | gamat | saḥ | go-mati | vraje ||7.32.10||

7.32.11a gamadvājaṁ vājayannindra martyo yasya tvamavitā bhuvaḥ |
7.32.11c asmākaṁ bodhyavitā rathānāmasmākaṁ śūra nṛṇām ||

gamat | vājam | vājayan | indra | martyaḥ | yasya | tvam | avitā | bhuvaḥ |
asmākam | bodhi | avitā | rathānām | asmākam | śūra | nṛṇām ||7.32.11||

7.32.12a udinnvasya ricyateṁ'śo dhanaṁ na jigyuṣaḥ |
7.32.12c ya indro harivānna dabhanti taṁ ripo dakṣaṁ dadhāti somini ||

ut | it | nu | asya | ricyate | aṁśaḥ | dhanam | na | jigyuṣaḥ |
yaḥ | indraḥ | hari-vān | na | dabhanti | tam | ripaḥ | dakṣam | dadhāti | somini ||7.32.12||

7.32.13a mantramakharvaṁ sudhitaṁ supeśasaṁ dadhāta yajñiyeṣvā |
7.32.13c pūrvīścana prasitayastaranti taṁ ya indre karmaṇā bhuvat ||

mantram | akharvam | su-dhitam | su-peśasam | dadhāta | yajñiyeṣu | ā |
pūrvīḥ | cana | pra-sitayaḥ | taranti | tam | yaḥ | indre | karmaṇā | bhuvat ||7.32.13||

7.32.14a kastamindra tvāvasumā martyo dadharṣati |
7.32.14c śraddhā itte maghavanpārye divi vājī vājaṁ siṣāsati ||

kaḥ | tam | indra | tvā-vasum | ā | martyaḥ | dadharṣati |
śraddhā | it | te | magha-van | pārye | divi | vājī | vājam | sisāsati ||7.32.14||

7.32.15a maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu |
7.32.15c tava praṇītī haryaśva sūribhirviśvā tarema duritā ||

maghonaḥ | sma | vṛtra-hatyeṣu | codaya | ye | dadati | priyā | vasu |
tava | pra-nītī | hari-aśva | sūri-bhiḥ | viśvā | tarema | duḥ-itā ||7.32.15||

7.32.16a tavedindrāvamaṁ vasu tvaṁ puṣyasi madhyamam |
7.32.16c satrā viśvasya paramasya rājasi nakiṣṭvā goṣu vṛṇvate ||

tava | it | indra | avamam | vasu | tvam | puṣyasi | madhyamam |
satrā | viśvasya | paramasya | rājasi | nakiḥ | tvā | goṣu | vṛṇvate ||7.32.16||

7.32.17a tvaṁ viśvasya dhanadā asi śruto ya īṁ bhavantyājayaḥ |
7.32.17c tavāyaṁ viśvaḥ puruhūta pārthivo'vasyurnāma bhikṣate ||

tvam | viśvasya | dhana-dāḥ | asi | śrutaḥ | ye | īm | bhavanti | ājayaḥ |
tava | ayam | viśvaḥ | puru-hūta | pārthivaḥ | avasyuḥ | nāma | bhikṣate ||7.32.17||

7.32.18a yadindra yāvatastvametāvadahamīśīya |
7.32.18c stotāramiddidhiṣeya radāvaso na pāpatvāya rāsīya ||

yat | indra | yāvataḥ | tvam | etāvat | aham | īśīya |
stotāram | it | didhiṣeya | radavaso iti rada-vaso | na | pāpa-tvāya | rāsīya ||7.32.18||

7.32.19a śikṣeyaminmahayate divedive rāya ā kuhacidvide |
7.32.19c nahi tvadanyanmaghavanna āpyaṁ vasyo asti pitā cana ||

śikṣeyam | it | maha-yate | dive-dive | rāyaḥ | ā | kuhacit-vide |
nahi | tvat | anyat | magha-van | naḥ | āpyam | vasyaḥ | asti | pitā | cana ||7.32.19||

7.32.20a taraṇiritsiṣāsati vājaṁ puraṁdhyā yujā |
7.32.20c ā va indraṁ puruhūtaṁ name girā nemiṁ taṣṭeva sudrvam ||

taraṇiḥ | it | sisāsati | vājam | puram-dhyā | yujā |
ā | vaḥ | indram | puru-hūtam | name | girā | nemim | taṣṭā-iva | su-drvam ||7.32.20||

7.32.21a na duṣṭutī martyo vindate vasu na sredhantaṁ rayirnaśat |
7.32.21c suśaktirinmaghavantubhyaṁ māvate deṣṇaṁ yatpārye divi ||

na | duḥ-stutī | martyaḥ | vindate | vasu | na | sredhantam | rayiḥ | naśat |
su-śaktiḥ | it | magha-van | tubhyam | mā-vate | deṣṇam | yat | pārye | divi ||7.32.21||

7.32.22a abhi tvā śūra nonumo'dugdhā iva dhenavaḥ |
7.32.22c īśānamasya jagataḥ svardṛśamīśānamindra tasthuṣaḥ ||

abhi | tvā | śūra | nonumaḥ | adugdhāḥ-iva | dhenavaḥ |
īśānam | asya | jagataḥ | svaḥ-dṛśam | īśānam | indra | tasthuṣaḥ ||7.32.22||

7.32.23a na tvāvām̐ anyo divyo na pārthivo na jāto na janiṣyate |
7.32.23c aśvāyanto maghavannindra vājino gavyantastvā havāmahe ||

na | tvā-vān | anyaḥ | divyaḥ | na | pārthivaḥ | na | jātaḥ | na | janiṣyate |
aśva-yantaḥ | magha-van | indra | vājinaḥ | gavyantaḥ | tvā | havāmahe ||7.32.23||

7.32.24a abhī ṣatastadā bharendra jyāyaḥ kanīyasaḥ |
7.32.24c purūvasurhi maghavantsanādasi bharebhare ca havyaḥ ||

abhi | sataḥ | tat | ā | bhara | indra | jyāyaḥ | kanīyasaḥ |
puru-vasuḥ | hi | magha-van | sanāt | asi | bhare-bhare | ca | havyaḥ ||7.32.24||

7.32.25a parā ṇudasva maghavannamitrāntsuvedā no vasū kṛdhi |
7.32.25c asmākaṁ bodhyavitā mahādhane bhavā vṛdhaḥ sakhīnām ||

parā | nudasva | magha-van | amitrān | su-vedā | naḥ | vasu | kṛdhi |
asmākam | bodhi | avitā | mahā-dhane | bhava | vṛdhaḥ | sakhīnām ||7.32.25||

7.32.26a indra kratuṁ na ā bhara pitā putrebhyo yathā |
7.32.26c śikṣā ṇo asminpuruhūta yāmani jīvā jyotiraśīmahi ||

indra | kratum | naḥ | ā | bhara | pitā | putrebhyaḥ | yathā |
śikṣa | naḥ | asmin | puru-hūta | yāmani | jīvāḥ | jyotiḥ | aśīmahi ||7.32.26||

7.32.27a mā no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ |
7.32.27c tvayā vayaṁ pravataḥ śaśvatīrapo'ti śūra tarāmasi ||

mā | naḥ | ajñātāḥ | vṛjanāḥ | duḥ-ādhyaḥ | mā | aśivāsaḥ | ava | kramuḥ |
tvayā | vayam | pra-vataḥ | śaśvatīḥ | apaḥ | ati | śūra | tarāmasi ||7.32.27||


7.33.1a śvityañco mā dakṣiṇataskapardā dhiyaṁjinvāso abhi hi pramanduḥ |
7.33.1c uttiṣṭhanvoce pari barhiṣo nṝnna me dūrādavitave vasiṣṭhāḥ ||

śvityañcaḥ | mā | dakṣiṇataḥ-kapardāḥ | dhiyam-jinvāsaḥ | abhi | hi | pra-manduḥ |
ut-tiṣṭhan | voce | pari | barhiṣaḥ | nṝn | na | me | dūrāt | avitave | vasiṣṭhāḥ ||7.33.1||

7.33.2a dūrādindramanayannā sutena tiro vaiśantamati pāntamugram |
7.33.2c pāśadyumnasya vāyatasya somātsutādindro'vṛṇītā vasiṣṭhān ||

dūrāt | indram | anayan | ā | sutena | tiraḥ | vaiśantam | ati | pāntam | ugram |
pāśa-dyumnasya | vāyatasya | somāt | sutāt | indraḥ | avṛṇīta | vasiṣṭhān ||7.33.2||

7.33.3a evennu kaṁ sindhumebhistatārevennu kaṁ bhedamebhirjaghāna |
7.33.3c evennu kaṁ dāśarājñe sudāsaṁ prāvadindro brahmaṇā vo vasiṣṭhāḥ ||

eva | it | nu | kam | sindhum | ebhiḥ | tatāra | eva | it | nu | kam | bhedam | ebhiḥ | jaghāna |
eva | it | nu | kam | dāśa-rājñe | su-dāsam | pra | āvat | indraḥ | brahmaṇā | vaḥ | vasiṣṭhāḥ ||7.33.3||

7.33.4a juṣṭī naro brahmaṇā vaḥ pitṝṇāmakṣamavyayaṁ na kilā riṣātha |
7.33.4c yacchakvarīṣu bṛhatā raveṇendre śuṣmamadadhātā vasiṣṭhāḥ ||

juṣṭī | naraḥ | brahmaṇā | vaḥ | pitṝṇām | akṣam | avyayam | na | kila | riṣātha |
yat | śakvarīṣu | bṛhatā | raveṇa | indre | śuṣmam | adadhāta | vasiṣṭhāḥ ||7.33.4||

7.33.5a uddyāmivettṛṣṇajo nāthitāso'dīdhayurdāśarājñe vṛtāsaḥ |
7.33.5c vasiṣṭhasya stuvata indro aśroduruṁ tṛtsubhyo akṛṇodu lokam ||

ut | dyām-iva | it | tṛṣṇa-jaḥ | nāthitāsaḥ | adīdhayuḥ | dāśa-rājñe | vṛtāsaḥ |
vasiṣṭhasya | stuvataḥ | indraḥ | aśrot | urum | tṛtsu-bhyaḥ | akṛṇot | ūm̐ iti | lokam ||7.33.5||

7.33.6a daṇḍā ivedgoajanāsa āsanparicchinnā bharatā arbhakāsaḥ |
7.33.6c abhavacca puraetā vasiṣṭha ādittṛtsūnāṁ viśo aprathanta ||

daṇḍāḥ-iva | it | go-ajanāsaḥ | āsan | pari-chinnāḥ | bharatāḥ | arbhakāsaḥ |
abhavat | ca | puraḥ-etā | vasiṣṭhaḥ | āt | it | tṛtsūnām | viśaḥ | aprathanta ||7.33.6||

7.33.7a trayaḥ kṛṇvanti bhuvaneṣu retastisraḥ prajā āryā jyotiragrāḥ |
7.33.7c trayo gharmāsa uṣasaṁ sacante sarvām̐ ittām̐ anu vidurvasiṣṭhāḥ ||

trayaḥ | kṛṇvanti | bhuvaneṣu | retaḥ | tisraḥ | pra-jāḥ | āryāḥ | jyotiḥ-agrāḥ |
trayaḥ | gharmāsaḥ | uṣasam | sacante | sarvān | it | tān | anu | viduḥ | vasiṣṭhāḥ ||7.33.7||

7.33.8a sūryasyeva vakṣatho jyotireṣāṁ samudrasyeva mahimā gabhīraḥ |
7.33.8c vātasyeva prajavo nānyena stomo vasiṣṭhā anvetave vaḥ ||

sūryasya-iva | vakṣathaḥ | jyotiḥ | eṣām | samudrasya-iva | mahimā | gabhīraḥ |
vātasya-iva | pra-javaḥ | na | anyena | stomaḥ | vasiṣṭhāḥ | anu-etave | vaḥ ||7.33.8||

7.33.9a ta inniṇyaṁ hṛdayasya praketaiḥ sahasravalśamabhi saṁ caranti |
7.33.9c yamena tataṁ paridhiṁ vayanto'psarasa upa sedurvasiṣṭhāḥ ||

te | it | niṇyam | hṛdayasya | pra-ketaiḥ | sahasra-valśam | abhi | sam | caranti |
yamena | tatam | pari-dhim | vayantaḥ | apsarasaḥ | upa | seduḥ | vasiṣṭhāḥ ||7.33.9||

7.33.10a vidyuto jyotiḥ pari saṁjihānaṁ mitrāvaruṇā yadapaśyatāṁ tvā |
7.33.10c tatte janmotaikaṁ vasiṣṭhāgastyo yattvā viśa ājabhāra ||

vi-dyutaḥ | jyotiḥ | pari | sam-jihānam | mitrāvaruṇā | yat | apaśyatām | tvā |
tat | te | janma | uta | ekam | vasiṣṭha | agastyaḥ | yat | tvā | viśaḥ | ā-jabhāra ||7.33.10||

7.33.11a utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahmanmanaso'dhi jātaḥ |
7.33.11c drapsaṁ skannaṁ brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta ||

uta | asi | maitrāvaruṇaḥ | vasiṣṭha | urvaśyāḥ | brahman | manasaḥ | adhi | jātaḥ |
drapsam | skannam | brahmaṇā | daivyena | viśve | devāḥ | puṣkare | tvā | adadanta ||7.33.11||

7.33.12a sa praketa ubhayasya pravidvāntsahasradāna uta vā sadānaḥ |
7.33.12c yamena tataṁ paridhiṁ vayiṣyannapsarasaḥ pari jajñe vasiṣṭhaḥ ||

saḥ | pra-ketaḥ | ubhayasya | pra-vidvān | sahasra-dānaḥ | uta | vā | sa-dānaḥ |
yamena | tatam | pari-dhim | vayiṣyan | apsarasaḥ | pari | jajñe | vasiṣṭhaḥ ||7.33.12||

7.33.13a satre ha jātāviṣitā namobhiḥ kumbhe retaḥ siṣicatuḥ samānam |
7.33.13c tato ha māna udiyāya madhyāttato jātamṛṣimāhurvasiṣṭham ||

satre | ha | jātau | iṣitā | namaḥ-bhiḥ | kumbhe | retaḥ | sisicatuḥ | samānam |
tataḥ | ha | mānaḥ | ut | iyāya | madhyāt | tataḥ | jātam | ṛṣim | āhuḥ | vasiṣṭham ||7.33.13||

7.33.14a ukthabhṛtaṁ sāmabhṛtaṁ bibharti grāvāṇaṁ bibhratpra vadātyagre |
7.33.14c upainamādhvaṁ sumanasyamānā ā vo gacchāti pratṛdo vasiṣṭhaḥ ||

uktha-bhṛtam | sāma-bhṛtam | bibharti | grāvāṇam | bibhrat | pra | vadāti | agre |
upa | enam | ādhvam | su-manasyamānāḥ | ā | vaḥ | gacchāti | pra-tṛdaḥ | vasiṣṭhaḥ ||7.33.14||


7.34.1 pra śukraitu devī manīṣā asmatsutaṣṭo ratho na vājī ||

pra | śukrā | etu | devī | manīṣā | asmat | su-taṣṭaḥ | rathaḥ | na | vājī ||7.34.1||

7.34.2 viduḥ pṛthivyā divo janitraṁ śṛṇvantyāpo adha kṣarantīḥ ||

viduḥ | pṛthivyāḥ | divaḥ | janitram | śṛṇvanti | āpaḥ | adha | kṣarantīḥ ||7.34.2||

7.34.3 āpaścidasmai pinvanta pṛthvīrvṛtreṣu śūrā maṁsanta ugrāḥ ||

āpaḥ | cit | asmai | pinvanta | pṛthvīḥ | vṛtreṣu | śūrāḥ | maṁsante | ugrāḥ ||7.34.3||

7.34.4 ā dhūrṣvasmai dadhātāśvānindro na vajrī hiraṇyabāhuḥ ||

ā | dhūḥ-su | asmai | dadhāta | aśvān | indraḥ | na | vajrī | hiraṇya-bāhuḥ ||7.34.4||

7.34.5 abhi pra sthātāheva yajñaṁ yāteva patmantmanā hinota ||

abhi | pra | sthāta | aha-iva | yajñam | yātā-iva | patman | tmanā | hinota ||7.34.5||

7.34.6 tmanā samatsu hinota yajñaṁ dadhāta ketuṁ janāya vīram ||

tmanā | samat-su | hinota | yajñam | dadhāta | ketum | janāya | vīram ||7.34.6||

7.34.7 udasya śuṣmādbhānurnārta bibharti bhāraṁ pṛthivī na bhūma ||

ut | asya | śuṣmāt | bhānuḥ | na | ārta | bibharti | bhāram | pṛthivī | na | bhūma ||7.34.7||

7.34.8 hvayāmi devām̐ ayāturagne sādhannṛtena dhiyaṁ dadhāmi ||

hvayāmi | devān | ayātuḥ | agne | sādhan | ṛtena | dhiyam | dadhāmi ||7.34.8||

7.34.9 abhi vo devīṁ dhiyaṁ dadhidhvaṁ pra vo devatrā vācaṁ kṛṇudhvam ||

abhi | vaḥ | devīm | dhiyam | dadhidhvam | pra | vaḥ | deva-trā | vācam | kṛṇudhvam ||7.34.9||

7.34.10 ā caṣṭa āsāṁ pātho nadīnāṁ varuṇa ugraḥ sahasracakṣāḥ ||

ā | caṣṭe | āsām | pāthaḥ | nadīnām | varuṇaḥ | ugraḥ | sahasra-cakṣāḥ ||7.34.10||

7.34.11 rājā rāṣṭrānāṁ peśo nadīnāmanuttamasmai kṣatraṁ viśvāyu ||

rājā | rāṣṭrānām | peśaḥ | nadīnām | anuttam | asmai | kṣatram | viśva-āyu ||7.34.11||

7.34.12 aviṣṭo asmānviśvāsu vikṣvadyuṁ kṛṇota śaṁsaṁ ninitsoḥ ||

aviṣṭo iti | asmān | viśvāsu | vikṣu | adyum | kṛṇota | śaṁsam | ninitsoḥ ||7.34.12||

7.34.13 vyetu didyuddviṣāmaśevā yuyota viṣvagrapastanūnām ||

vi | etu | didyut | dviṣām | aśevā | yuyota | viṣvak | rapaḥ | tanūnām ||7.34.13||

7.34.14 avīnno agnirhavyānnamobhiḥ preṣṭho asmā adhāyi stomaḥ ||

avīt | naḥ | agniḥ | havya-at | namaḥ-bhiḥ | preṣṭhaḥ | asmai | adhāyi | stomaḥ ||7.34.14||

7.34.15 sajūrdevebhirapāṁ napātaṁ sakhāyaṁ kṛdhvaṁ śivo no astu ||

sa-jūḥ | devebhiḥ | apām | napātam | sakhāyam | kṛdhvam | śivaḥ | naḥ | astu ||7.34.15||

7.34.16 abjāmukthairahiṁ gṛṇīṣe budhne nadīnāṁ rajaḥsu ṣīdan ||

ap-jām | ukthaiḥ | ahim | gṛṇīṣe | budhne | nadīnām | rajaḥ-su | sīdan ||7.34.16||

7.34.17 mā no'hirbudhnyo riṣe dhānmā yajño asya sridhadṛtāyoḥ ||

mā | naḥ | ahiḥ | budhnyaḥ | riṣe | dhāt | mā | yajñaḥ | asya | sridhat | ṛta-yoḥ ||7.34.17||

7.34.18 uta na eṣu nṛṣu śravo dhuḥ pra rāye yantu śardhanto aryaḥ ||

uta | naḥ | eṣu | nṛṣu | śravaḥ | dhuḥ | pra | rāye | yantu | śardhantaḥ | aryaḥ ||7.34.18||

7.34.19 tapanti śatruṁ svarṇa bhūmā mahāsenāso amebhireṣām ||

tapanti | śatrum | svaḥ | na | bhūma | mahā-senāsaḥ | amebhiḥ | eṣām ||7.34.19||

7.34.20 ā yannaḥ patnīrgamantyacchā tvaṣṭā supāṇirdadhātu vīrān ||

ā | yat | naḥ | patnīḥ | gamanti | accha | tvaṣṭā | su-pāṇiḥ | dadhātu | vīrān ||7.34.20||

7.34.21 prati naḥ stomaṁ tvaṣṭā juṣeta syādasme aramatirvasūyuḥ ||

prati | naḥ | stomam | tvaṣṭā | juṣeta | syāt | asme iti | aramatiḥ | vasu-yuḥ ||7.34.21||

7.34.22a tā no rāsanrātiṣāco vasūnyā rodasī varuṇānī śṛṇotu |
7.34.22c varūtrībhiḥ suśaraṇo no astu tvaṣṭā sudatro vi dadhātu rāyaḥ ||

tā | naḥ | rāsan | rāti-sācaḥ | vasūni | ā | rodasī iti | varuṇānī | śṛṇotu |
varūtrībhiḥ | su-śaraṇaḥ | naḥ | astu | tvaṣṭā | su-datraḥ | vi | dadhātu | rāyaḥ ||7.34.22||

7.34.23a tanno rāyaḥ parvatāstanna āpastadrātiṣāca oṣadhīruta dyauḥ |
7.34.23c vanaspatibhiḥ pṛthivī sajoṣā ubhe rodasī pari pāsato naḥ ||

tat | naḥ | rāyaḥ | parvatāḥ | tat | naḥ | āpaḥ | tat | rāti-sācaḥ | oṣadhīḥ | uta | dyauḥ |
vanaspati-bhiḥ | pṛthivī | sa-joṣāḥ | ubhe iti | rodasī iti | pari | pāsataḥ | naḥ ||7.34.23||

7.34.24a anu tadurvī rodasī jihātāmanu dyukṣo varuṇa indrasakhā |
7.34.24c anu viśve maruto ye sahāso rāyaḥ syāma dharuṇaṁ dhiyadhyai ||

anu | tat | urvī iti | rodasī iti | jihātām | anu | dyukṣaḥ | varuṇaḥ | indra-sakhā |
anu | viśve | marutaḥ | ye | sahāsaḥ | rāyaḥ | syāma | dharuṇam | dhiyadhyai ||7.34.24||

7.34.25a tanna indro varuṇo mitro agnirāpa oṣadhīrvanino juṣanta |
7.34.25c śarmantsyāma marutāmupasthe yūyaṁ pāta svastibhiḥ sadā naḥ ||

tat | naḥ | indraḥ | varuṇaḥ | mitraḥ | agniḥ | āpaḥ | oṣadhīḥ | vaninaḥ | juṣanta |
śarman | syāma | marutām | upa-sthe | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.34.25||


7.35.1a śaṁ na indrāgnī bhavatāmavobhiḥ śaṁ na indrāvaruṇā rātahavyā |
7.35.1c śamindrāsomā suvitāya śaṁ yoḥ śaṁ na indrāpūṣaṇā vājasātau ||

śam | naḥ | indrāgnī iti | bhavatām | avaḥ-bhiḥ | śam | naḥ | indrāvaruṇā | rāta-havyā |
śam | indrāsomā | suvitāya | śam | yoḥ | śam | naḥ | indrāpūṣaṇā | vāja-sātau ||7.35.1||

7.35.2a śaṁ no bhagaḥ śamu naḥ śaṁso astu śaṁ naḥ puraṁdhiḥ śamu santu rāyaḥ |
7.35.2c śaṁ naḥ satyasya suyamasya śaṁsaḥ śaṁ no aryamā purujāto astu ||

śam | naḥ | bhagaḥ | śam | ūm̐ iti | naḥ | śaṁsaḥ | astu | śam | naḥ | puram-dhiḥ | śam | ūm̐ iti | santu | rāyaḥ |
śam | naḥ | satyasya | su-yamasya | śaṁsaḥ | śam | naḥ | aryamā | puru-jātaḥ | astu ||7.35.2||

7.35.3a śaṁ no dhātā śamu dhartā no astu śaṁ na urūcī bhavatu svadhābhiḥ |
7.35.3c śaṁ rodasī bṛhatī śaṁ no adriḥ śaṁ no devānāṁ suhavāni santu ||

śam | naḥ | dhātā | śam | ūm̐ iti | dhartā | naḥ | astu | śam | naḥ | urūcī | bhavatu | svadhābhiḥ |
śam | rodasī iti | bṛhatī iti | śam | naḥ | adriḥ | śam | naḥ | devānām | su-havāni | santu ||7.35.3||

7.35.4a śaṁ no agnirjyotiranīko astu śaṁ no mitrāvaruṇāvaśvinā śam |
7.35.4c śaṁ naḥ sukṛtāṁ sukṛtāni santu śaṁ na iṣiro abhi vātu vātaḥ ||

śam | naḥ | agniḥ | jyotiḥ-anīkaḥ | astu | śam | naḥ | mitrāvaruṇau | aśvinā | śam |
śam | naḥ | su-kṛtām | su-kṛtāni | santu | śam | naḥ | iṣiraḥ | abhi | vātu | vātaḥ ||7.35.4||

7.35.5a śaṁ no dyāvāpṛthivī pūrvahūtau śamantarikṣaṁ dṛśaye no astu |
7.35.5c śaṁ na oṣadhīrvanino bhavantu śaṁ no rajasaspatirastu jiṣṇuḥ ||

śam | naḥ | dyāvāpṛthivī iti | pūrva-hūtau | śam | antarikṣam | dṛśaye | naḥ | astu |
śam | naḥ | oṣadhīḥ | vaninaḥ | bhavantu | śam | naḥ | rajasaḥ | patiḥ | astu | jiṣṇuḥ ||7.35.5||

7.35.6a śaṁ na indro vasubhirdevo astu śamādityebhirvaruṇaḥ suśaṁsaḥ |
7.35.6c śaṁ no rudro rudrebhirjalāṣaḥ śaṁ nastvaṣṭā gnābhiriha śṛṇotu ||

śam | naḥ | indraḥ | vasu-bhiḥ | devaḥ | astu | śam | ādityebhiḥ | varuṇaḥ | su-śaṁsaḥ |
śam | naḥ | rudraḥ | rudrebhiḥ | jalāṣaḥ | śam | naḥ | tvaṣṭā | gnābhiḥ | iha | śṛṇotu ||7.35.6||

7.35.7a śaṁ naḥ somo bhavatu brahma śaṁ naḥ śaṁ no grāvāṇaḥ śamu santu yajñāḥ |
7.35.7c śaṁ naḥ svarūṇāṁ mitayo bhavantu śaṁ naḥ prasvaḥ śamvastu vediḥ ||

śam | naḥ | somaḥ | bhavatu | brahma | śam | naḥ | śam | naḥ | grāvāṇaḥ | śam | ūm̐ iti | santu | yajñāḥ |
śam | naḥ | svarūṇām | mitayaḥ | bhavantu | śam | naḥ | pra-svaḥ | śam | ūm̐ iti | astu | vediḥ ||7.35.7||

7.35.8a śaṁ naḥ sūrya urucakṣā udetu śaṁ naścatasraḥ pradiśo bhavantu |
7.35.8c śaṁ naḥ parvatā dhruvayo bhavantu śaṁ naḥ sindhavaḥ śamu santvāpaḥ ||

śam | naḥ | sūryaḥ | uru-cakṣāḥ | ut | etu | śam | naḥ | catasraḥ | pra-diśaḥ | bhavantu |
śam | naḥ | parvatāḥ | dhruvayaḥ | bhavantu | śam | naḥ | sindhavaḥ | śam | ūm̐ iti | santu | āpaḥ ||7.35.8||

7.35.9a śaṁ no aditirbhavatu vratebhiḥ śaṁ no bhavantu marutaḥ svarkāḥ |
7.35.9c śaṁ no viṣṇuḥ śamu pūṣā no astu śaṁ no bhavitraṁ śamvastu vāyuḥ ||

śam | naḥ | aditiḥ | bhavatu | vratebhiḥ | śam | naḥ | bhavantu | marutaḥ | su-arkāḥ |
śam | naḥ | viṣṇuḥ | śam | ūm̐ iti | pūṣā | naḥ | astu | śam | naḥ | bhavitram | śam | ūm̐ iti | astu | vāyuḥ ||7.35.9||

7.35.10a śaṁ no devaḥ savitā trāyamāṇaḥ śaṁ no bhavantūṣaso vibhātīḥ |
7.35.10c śaṁ naḥ parjanyo bhavatu prajābhyaḥ śaṁ naḥ kṣetrasya patirastu śaṁbhuḥ ||

śam | naḥ | devaḥ | savitā | trāyamāṇaḥ | śam | naḥ | bhavantu | uṣasaḥ | vi-bhātīḥ |
śam | naḥ | parjanyaḥ | bhavatu | pra-jābhyaḥ | śam | naḥ | kṣetrasya | patiḥ | astu | śam-bhuḥ ||7.35.10||

7.35.11a śaṁ no devā viśvadevā bhavantu śaṁ sarasvatī saha dhībhirastu |
7.35.11c śamabhiṣācaḥ śamu rātiṣācaḥ śaṁ no divyāḥ pārthivāḥ śaṁ no apyāḥ ||

śam | naḥ | devāḥ | viśva-devāḥ | bhavantu | śam | sarasvatī | saha | dhībhiḥ | astu |
śam | abhi-sācaḥ | śam | ūm̐ iti | rāti-sācaḥ | śam | naḥ | divyāḥ | pārthivāḥ | śam | naḥ | apyāḥ ||7.35.11||

7.35.12a śaṁ naḥ satyasya patayo bhavantu śaṁ no arvantaḥ śamu santu gāvaḥ |
7.35.12c śaṁ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṁ no bhavantu pitaro haveṣu ||

śam | naḥ | satyasya | patayaḥ | bhavantu | śam | naḥ | arvantaḥ | śam | ūm̐ iti | santu | gāvaḥ |
śam | naḥ | ṛbhavaḥ | su-kṛtaḥ | su-hastāḥ | śam | naḥ | bhavantu | pitaraḥ | haveṣu ||7.35.12||

7.35.13a śaṁ no aja ekapāddevo astu śaṁ no'hirbudhnyaḥ śaṁ samudraḥ |
7.35.13c śaṁ no apāṁ napātperurastu śaṁ naḥ pṛśnirbhavatu devagopā ||

śam | naḥ | ajaḥ | eka-pāt | devaḥ | astu | śam | naḥ | ahiḥ | budhnyaḥ | śam | samudraḥ |
śam | naḥ | apām | napāt | peruḥ | astu | śam | naḥ | pṛśniḥ | bhavatu | deva-gopā ||7.35.13||

7.35.14a ādityā rudrā vasavo juṣantedaṁ brahma kriyamāṇaṁ navīyaḥ |
7.35.14c śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ ||

ādityāḥ | rudrāḥ | vasavaḥ | juṣanta | idam | brahma | kriyamāṇam | navīyaḥ |
śṛṇvantu | naḥ | divyāḥ | pārthivāsaḥ | go-jātāḥ | uta | ye | yajñiyāsaḥ ||7.35.14||

7.35.15a ye devānāṁ yajñiyā yajñiyānāṁ manoryajatrā amṛtā ṛtajñāḥ |
7.35.15c te no rāsantāmurugāyamadya yūyaṁ pāta svastibhiḥ sadā naḥ ||

ye | devānām | yajñiyāḥ | yajñiyānām | manoḥ | yajatrāḥ | amṛtāḥ | ṛta-jñāḥ |
te | naḥ | rāsantām | uru-gāyam | adya | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.35.15||


7.36.1a pra brahmaitu sadanādṛtasya vi raśmibhiḥ sasṛje sūryo gāḥ |
7.36.1c vi sānunā pṛthivī sasra urvī pṛthu pratīkamadhyedhe agniḥ ||

pra | brahma | etu | sadanāt | ṛtasya | vi | raśmi-bhiḥ | sasṛje | sūryaḥ | gāḥ |
vi | sānunā | pṛthivī | sasre | urvī | pṛthu | pratīkam | adhi | ā | īdhe | agniḥ ||7.36.1||

7.36.2a imāṁ vāṁ mitrāvaruṇā suvṛktimiṣaṁ na kṛṇve asurā navīyaḥ |
7.36.2c ino vāmanyaḥ padavīradabdho janaṁ ca mitro yatati bruvāṇaḥ ||

imām | vām | mitrāvaruṇā | su-vṛktim | iṣam | na | kṛṇve | asurā | navīyaḥ |
inaḥ | vām | anyaḥ | pada-vīḥ | adabdhaḥ | janam | ca | mitraḥ | yatati | bruvāṇaḥ ||7.36.2||

7.36.3a ā vātasya dhrajato ranta ityā apīpayanta dhenavo na sūdāḥ |
7.36.3c maho divaḥ sadane jāyamāno'cikradadvṛṣabhaḥ sasminnūdhan ||

ā | vātasya | dhrajataḥ | rante | ityāḥ | apīpayanta | dhenavaḥ | na | sūdāḥ |
mahaḥ | divaḥ | sadane | jāyamānaḥ | acikradat | vṛṣabhaḥ | sasmin | ūdhan ||7.36.3||

7.36.4a girā ya etā yunajaddharī ta indra priyā surathā śūra dhāyū |
7.36.4c pra yo manyuṁ ririkṣato minātyā sukratumaryamaṇaṁ vavṛtyām ||

girā | yaḥ | etā | yunajat | harī iti | te | indra | priyā | su-rathā | śūra | dhāyū iti |
pra | yaḥ | manyum | ririkṣataḥ | mināti | ā | su-kratum | aryamaṇam | vavṛtyām ||7.36.4||

7.36.5a yajante asya sakhyaṁ vayaśca namasvinaḥ sva ṛtasya dhāman |
7.36.5c vi pṛkṣo bābadhe nṛbhiḥ stavāna idaṁ namo rudrāya preṣṭham ||

yajante | asya | sakhyam | vayaḥ | ca | namasvinaḥ | sve | ṛtasya | dhāman |
vi | pṛkṣaḥ | bābadhe | nṛ-bhiḥ | stavānaḥ | idam | namaḥ | rudrāya | preṣṭham ||7.36.5||

7.36.6a ā yatsākaṁ yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā |
7.36.6c yāḥ suṣvayanta sudughāḥ sudhārā abhi svena payasā pīpyānāḥ ||

ā | yat | sākam | yaśasaḥ | vāvaśānāḥ | sarasvatī | saptathī | sindhu-mātā |
yāḥ | susvayanta | su-dughāḥ | su-dhārāḥ | abhi | svena | payasā | pīpyānāḥ ||7.36.6||

7.36.7a uta tye no maruto mandasānā dhiyaṁ tokaṁ ca vājino'vantu |
7.36.7c mā naḥ pari khyadakṣarā carantyavīvṛdhanyujyaṁ te rayiṁ naḥ ||

uta | tye | naḥ | marutaḥ | mandasānāḥ | dhiyam | tokam | ca | vājinaḥ | avantu |
mā | naḥ | pari | khyat | akṣarā | carantī | avīvṛdhan | yujyam | te | rayim | naḥ ||7.36.7||

7.36.8a pra vo mahīmaramatiṁ kṛṇudhvaṁ pra pūṣaṇaṁ vidathyaṁ na vīram |
7.36.8c bhagaṁ dhiyo'vitāraṁ no asyāḥ sātau vājaṁ rātiṣācaṁ puraṁdhim ||

pra | vaḥ | mahīm | aramatim | kṛṇudhvam | pra | pūṣaṇam | vidathyam | na | vīram |
bhagam | dhiyaḥ | avitāram | naḥ | asyāḥ | śātau | vājam | rāti-sācam | puram-dhim ||7.36.8||

7.36.9a acchāyaṁ vo marutaḥ śloka etvacchā viṣṇuṁ niṣiktapāmavobhiḥ |
7.36.9c uta prajāyai gṛṇate vayo dhuryūyaṁ pāta svastibhiḥ sadā naḥ ||

accha | ayam | vaḥ | marutaḥ | ślokaḥ | etu | accha | viṣṇum | nisikta-pām | avaḥ-bhiḥ |
uta | pra-jāyai | gṛṇate | vayaḥ | dhuḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.36.9||


7.37.1a ā vo vāhiṣṭho vahatu stavadhyai ratho vājā ṛbhukṣaṇo amṛktaḥ |
7.37.1c abhi tripṛṣṭhaiḥ savaneṣu somairmade suśiprā mahabhiḥ pṛṇadhvam ||

ā | vaḥ | vāhiṣṭhaḥ | vahatu | stavadhyai | rathaḥ | vājāḥ | ṛbhukṣaṇaḥ | amṛktaḥ |
abhi | tri-pṛṣṭhaiḥ | savaneṣu | somaiḥ | made | su-śiprāḥ | maha-bhiḥ | pṛṇadhvam ||7.37.1||

7.37.2a yūyaṁ ha ratnaṁ maghavatsu dhattha svardṛśa ṛbhukṣaṇo amṛktam |
7.37.2c saṁ yajñeṣu svadhāvantaḥ pibadhvaṁ vi no rādhāṁsi matibhirdayadhvam ||

yūyam | ha | ratnam | maghavat-su | dhattha | svaḥ-dṛśaḥ | ṛbhukṣaṇaḥ | amṛktam |
sam | yajñeṣu | svadhā-vantaḥ | pibadhvam | vi | naḥ | rādhāṁsi | mati-bhiḥ | dayadhvam ||7.37.2||

7.37.3a uvocitha hi maghavandeṣṇaṁ maho arbhasya vasuno vibhāge |
7.37.3c ubhā te pūrṇā vasunā gabhastī na sūnṛtā ni yamate vasavyā ||

uvocitha | hi | magha-van | deṣṇam | mahaḥ | arbhasya | vasunaḥ | vi-bhāge |
ubhā | te | pūrṇā | vasunā | gabhastī iti | na | sūnṛtā | ni | yamate | vasavyā ||7.37.3||

7.37.4a tvamindra svayaśā ṛbhukṣā vājo na sādhurastameṣyṛkvā |
7.37.4c vayaṁ nu te dāśvāṁsaḥ syāma brahma kṛṇvanto harivo vasiṣṭhāḥ ||

tvam | indra | sva-yaśāḥ | ṛbhukṣāḥ | vājaḥ | na | sādhuḥ | astam | eṣi | ṛkvā |
vayam | nu | te | dāśvāṁsaḥ | syāma | brahma | kṛṇvantaḥ | hari-vaḥ | vasiṣṭhāḥ ||7.37.4||

7.37.5a sanitāsi pravato dāśuṣe cidyābhirviveṣo haryaśva dhībhiḥ |
7.37.5c vavanmā nu te yujyābhirūtī kadā na indra rāya ā daśasyeḥ ||

sanitā | asi | pra-vataḥ | dāśuṣe | cit | yābhiḥ | viveṣaḥ | hari-aśva | dhībhiḥ |
vavanma | nu | te | yujyābhiḥ | ūtī | kadā | naḥ | indra | rāyaḥ | ā | daśasyeḥ ||7.37.5||

7.37.6a vāsayasīva vedhasastvaṁ naḥ kadā na indra vacaso bubodhaḥ |
7.37.6c astaṁ tātyā dhiyā rayiṁ suvīraṁ pṛkṣo no arvā nyuhīta vājī ||

vāsayasi-iva | vedhasaḥ | tvam | naḥ | kadā | naḥ | indra | vacasaḥ | bubodhaḥ |
astam | tātyā | dhiyā | rayim | su-vīram | pṛkṣaḥ | naḥ | arvā | ni | uhīta | vājī ||7.37.6||

7.37.7a abhi yaṁ devī nirṛtiścidīśe nakṣanta indraṁ śaradaḥ supṛkṣaḥ |
7.37.7c upa tribandhurjaradaṣṭimetyasvaveśaṁ yaṁ kṛṇavanta martāḥ ||

abhi | yam | devī | niḥ-ṛtiḥ | cit | īśe | nakṣante | indram | śaradaḥ | su-pṛkṣaḥ |
upa | tri-bandhuḥ | jarat-aṣṭim | eti | asva-veśam | yam | kṛṇavanta | martāḥ ||7.37.7||

7.37.8a ā no rādhāṁsi savitaḥ stavadhyā ā rāyo yantu parvatasya rātau |
7.37.8c sadā no divyaḥ pāyuḥ siṣaktu yūyaṁ pāta svastibhiḥ sadā naḥ ||

ā | naḥ | rādhāṁsi | savitariti | stavadhyai | ā | rāyaḥ | yantu | parvatasya | rātau |
sadā | naḥ | divyaḥ | pāyuḥ | sisaktu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.37.8||


7.38.1a udu ṣya devaḥ savitā yayāma hiraṇyayīmamatiṁ yāmaśiśret |
7.38.1c nūnaṁ bhago havyo mānuṣebhirvi yo ratnā purūvasurdadhāti ||

ut | ūm̐ iti | syaḥ | devaḥ | savitā | yayāma | hiraṇyayīm | amatim | yām | aśiśret |
nūnam | bhagaḥ | havyaḥ | mānuṣebhiḥ | vi | yaḥ | ratnā | puru-vasuḥ | dadhāti ||7.38.1||

7.38.2a udu tiṣṭha savitaḥ śrudhyasya hiraṇyapāṇe prabhṛtāvṛtasya |
7.38.2c vyurvīṁ pṛthvīmamatiṁ sṛjāna ā nṛbhyo martabhojanaṁ suvānaḥ ||

ut | ūm̐ iti | tiṣṭha | savitariti | śrudhi | asya | hiraṇya-pāṇe | pra-bhṛtau | ṛtasya |
vi | urvīm | pṛthvīm | amatim | sṛjānaḥ | ā | nṛ-bhyaḥ | marta-bhojanam | suvānaḥ ||7.38.2||

7.38.3a api ṣṭutaḥ savitā devo astu yamā cidviśve vasavo gṛṇanti |
7.38.3c sa naḥ stomānnamasyaścano dhādviśvebhiḥ pātu pāyubhirni sūrīn ||

api | stutaḥ | savitā | devaḥ | astu | yam | ā | cit | viśve | vasavaḥ | gṛṇanti |
saḥ | naḥ | stomān | namasyaḥ | canaḥ | dhāt | viśvebhiḥ | pātu | pāyu-bhiḥ | ni | sūrīn ||7.38.3||

7.38.4a abhi yaṁ devyaditirgṛṇāti savaṁ devasya saviturjuṣāṇā |
7.38.4c abhi samrājo varuṇo gṛṇantyabhi mitrāso aryamā sajoṣāḥ ||

abhi | yam | devī | aditiḥ | gṛṇāti | savam | devasya | savituḥ | juṣāṇā |
abhi | sam-rājaḥ | varuṇaḥ | gṛṇanti | abhi | mitrāsaḥ | aryamā | sa-joṣāḥ ||7.38.4||

7.38.5a abhi ye mitho vanuṣaḥ sapante rātiṁ divo rātiṣācaḥ pṛthivyāḥ |
7.38.5c ahirbudhnya uta naḥ śṛṇotu varūtryekadhenubhirni pātu ||

abhi | ye | mithaḥ | vanuṣaḥ | sapante | rātim | divaḥ | rāti-sācaḥ | pṛthivyāḥ |
ahiḥ | budhnyaḥ | uta | naḥ | śṛṇotu | varūtrī | ekadhenu-bhiḥ | ni | pātu ||7.38.5||

7.38.6a anu tanno jāspatirmaṁsīṣṭa ratnaṁ devasya savituriyānaḥ |
7.38.6c bhagamugro'vase johavīti bhagamanugro adha yāti ratnam ||

anu | tat | naḥ | jāḥpatiḥ | maṁsīṣṭa | ratnam | devasya | savituḥ | iyānaḥ |
bhagam | ugraḥ | avase | johavīti | bhagam | anugraḥ | adha | yāti | ratnam ||7.38.6||

7.38.7a śaṁ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ |
7.38.7c jambhayanto'hiṁ vṛkaṁ rakṣāṁsi sanemyasmadyuyavannamīvāḥ ||

śam | naḥ | bhavantu | vājinaḥ | haveṣu | deva-tātā | mita-dravaḥ | su-arkāḥ |
jambhayantaḥ | ahim | vṛkam | rakṣāṁsi | sanemi | asmat | yuyavan | amīvāḥ ||7.38.7||

7.38.8a vājevāje'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ |
7.38.8c asya madhvaḥ pibata mādayadhvaṁ tṛptā yāta pathibhirdevayānaiḥ ||

vāje-vāje | avata | vājinaḥ | naḥ | dhaneṣu | viprāḥ | amṛtāḥ | ṛta-jñāḥ |
asya | madhvaḥ | pibata | mādayadhvam | tṛptāḥ | yāta | pathi-bhiḥ | deva-yānaiḥ ||7.38.8||


7.39.1a ūrdhvo agniḥ sumatiṁ vasvo aśretpratīcī jūrṇirdevatātimeti |
7.39.1c bhejāte adrī rathyeva panthāmṛtaṁ hotā na iṣito yajāti ||

ūrdhvaḥ | agniḥ | su-matim | vasvaḥ | aśret | pratīcī | jūrṇiḥ | deva-tātim | eti |
bhejāte iti | adrī iti | rathyā-iva | panthām | ṛtam | hotā | naḥ | iṣitaḥ | yajāti ||7.39.1||

7.39.2a pra vāvṛje suprayā barhireṣāmā viśpatīva bīriṭa iyāte |
7.39.2c viśāmaktoruṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān ||

pra | vavṛje | su-prayāḥ | barhiḥ | eṣām | ā | viśpatī iveti viśpatī-iva | bīriṭe | iyāte iti |
viśām | aktoḥ | uṣasaḥ | pūrva-hūtau | vāyuḥ | pūṣā | svastaye | niyutvān ||7.39.2||

7.39.3a jmayā atra vasavo ranta devā urāvantarikṣe marjayanta śubhrāḥ |
7.39.3c arvākpatha urujrayaḥ kṛṇudhvaṁ śrotā dūtasya jagmuṣo no asya ||

jmayāḥ | atra | vasavaḥ | ranta | devāḥ | urau | antarikṣe | marjayanta | śubhrāḥ |
arvāk | pathaḥ | uru-jrayaḥ | kṛṇudhvam | śrota | dūtasya | jagmuṣaḥ | naḥ | asya ||7.39.3||

7.39.4a te hi yajñeṣu yajñiyāsa ūmāḥ sadhasthaṁ viśve abhi santi devāḥ |
7.39.4c tām̐ adhvara uśato yakṣyagne śruṣṭī bhagaṁ nāsatyā puraṁdhim ||

te | hi | yajñeṣu | yajñiyāsaḥ | ūmāḥ | sadha-stham | viśve | abhi | santi | devāḥ |
tān | adhvare | uśataḥ | yakṣi | agne | śruṣṭī | bhagam | nāsatyā | puram-dhim ||7.39.4||

7.39.5a āgne giro diva ā pṛthivyā mitraṁ vaha varuṇamindramagnim |
7.39.5c āryamaṇamaditiṁ viṣṇumeṣāṁ sarasvatī maruto mādayantām ||

ā | agne | giraḥ | divaḥ | ā | pṛthivyāḥ | mitram | vaha | varuṇam | indram | agnim |
ā | aryamaṇam | aditim | viṣṇum | eṣām | sarasvatī | marutaḥ | mādayantām ||7.39.5||

7.39.6a rare havyaṁ matibhiryajñiyānāṁ nakṣatkāmaṁ martyānāmasinvan |
7.39.6c dhātā rayimavidasyaṁ sadāsāṁ sakṣīmahi yujyebhirnu devaiḥ ||

rare | havyam | mati-bhiḥ | yajñiyānām | nakṣat | kāmam | martyānām | asinvan |
dhāta | rayim | avi-dasyam | sadā-sām | sakṣīmahi | yujyebhiḥ | nu | devaiḥ ||7.39.6||

7.39.7a nū rodasī abhiṣṭute vasiṣṭhairṛtāvāno varuṇo mitro agniḥ |
7.39.7c yacchantu candrā upamaṁ no arkaṁ yūyaṁ pāta svastibhiḥ sadā naḥ ||

nu | rodasī iti | abhistute ityabhi-stute | vasiṣṭhaiḥ | ṛta-vānaḥ | varuṇaḥ | mitraḥ | agniḥ |
yacchantu | candrāḥ | upa-mam | naḥ | arkam | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.39.7||


7.40.1a o śruṣṭirvidathyā sametu prati stomaṁ dadhīmahi turāṇām |
7.40.1c yadadya devaḥ savitā suvāti syāmāsya ratnino vibhāge ||

o iti | śruṣṭiḥ | vidathyā | sam | etu | prati | stomam | dadhīmahi | turāṇām |
yat | adya | devaḥ | savitā | suvāti | syāma | asya | ratninaḥ | vi-bhāge ||7.40.1||

7.40.2a mitrastanno varuṇo rodasī ca dyubhaktamindro aryamā dadātu |
7.40.2c dideṣṭu devyaditī rekṇo vāyuśca yanniyuvaite bhagaśca ||

mitraḥ | tat | naḥ | varuṇaḥ | rodasī iti | ca | dyu-bhaktam | indraḥ | aryamā | dadātu |
dideṣṭu | devī | aditiḥ | rekṇaḥ | vāyuḥ | ca | yat | niyuvaite iti ni-yuvaite | bhagaḥ | ca ||7.40.2||

7.40.3a sedugro astu marutaḥ sa śuṣmī yaṁ martyaṁ pṛṣadaśvā avātha |
7.40.3c utemagniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti ||

saḥ | it | ugraḥ | astu | marutaḥ | saḥ | śuṣmī | yam | martyam | pṛṣat-aśvāḥ | avātha |
uta | īm | agniḥ | sarasvatī | junanti | na | tasya | rāyaḥ | pari-etā | asti ||7.40.3||

7.40.4a ayaṁ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ |
7.40.4c suhavā devyaditiranarvā te no aṁho ati parṣannariṣṭān ||

ayam | hi | netā | varuṇaḥ | ṛtasya | mitraḥ | rājānaḥ | aryamā | apaḥ | dhuriti dhuḥ |
su-havā | devī | aditiḥ | anarvā | te | naḥ | aṁhaḥ | ati | parṣan | ariṣṭān ||7.40.4||

7.40.5a asya devasya mīḻhuṣo vayā viṣṇoreṣasya prabhṛthe havirbhiḥ |
7.40.5c vide hi rudro rudriyaṁ mahitvaṁ yāsiṣṭaṁ vartiraśvināvirāvat ||

asya | devasya | mīḻhuṣaḥ | vayāḥ | viṣṇoḥ | eṣasya | pra-bhṛthe | haviḥ-bhiḥ |
vide | hi | rudraḥ | rudriyam | mahi-tvam | yāsiṣṭam | vartiḥ | aśvinau | irā-vat ||7.40.5||

7.40.6a mātra pūṣannāghṛṇa irasyo varūtrī yadrātiṣācaśca rāsan |
7.40.6c mayobhuvo no arvanto ni pāntu vṛṣṭiṁ parijmā vāto dadātu ||

mā | atra | pūṣan | āghṛṇe | irasyaḥ | varūtrī | yat | rāti-sācaḥ | ca | rāsan |
mayaḥ-bhuvaḥ | naḥ | arvantaḥ | ni | pāntu | vṛṣṭim | pari-jmā | vātaḥ | dadātu ||7.40.6||

7.40.7a nū rodasī abhiṣṭute vasiṣṭhairṛtāvāno varuṇo mitro agniḥ |
7.40.7c yacchantu candrā upamaṁ no arkaṁ yūyaṁ pāta svastibhiḥ sadā naḥ ||

nu | rodasī iti | abhistute ityabhi-stute | vasiṣṭhaiḥ | ṛta-vānaḥ | varuṇaḥ | mitraḥ | agniḥ |
yacchantu | candrāḥ | upa-mam | naḥ | arkam | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.40.7||


7.41.1a prātaragniṁ prātarindraṁ havāmahe prātarmitrāvaruṇā prātaraśvinā |
7.41.1c prātarbhagaṁ pūṣaṇaṁ brahmaṇaspatiṁ prātaḥ somamuta rudraṁ huvema ||

prātaḥ | agnim | prātaḥ | indram | havāmahe | prātaḥ | mitrāvaruṇā | prātaḥ | aśvinā |
prātaḥ | bhagam | pūṣaṇam | brahmaṇaḥ | patim | prātariti | somam | uta | rudram | huvema ||7.41.1||

7.41.2a prātarjitaṁ bhagamugraṁ huvema vayaṁ putramaditeryo vidhartā |
7.41.2c ādhraścidyaṁ manyamānasturaścidrājā cidyaṁ bhagaṁ bhakṣītyāha ||

prātaḥ-jitam | bhagam | ugram | huvema | vayam | putram | aditeḥ | yaḥ | vi-dhartā |
ādhraḥ | cit | yam | manyamānaḥ | turaḥ | cit | rājā | cit | yam | bhagam | bhakṣi | iti | āha ||7.41.2||

7.41.3a bhaga praṇetarbhaga satyarādho bhagemāṁ dhiyamudavā dadannaḥ |
7.41.3c bhaga pra ṇo janaya gobhiraśvairbhaga pra nṛbhirnṛvantaḥ syāma ||

bhaga | pranetariti pra-netaḥ | bhaga | satya-rādhaḥ | bhaga | imām | dhiyam | ut | ava | dadat | naḥ |
bhaga | pra | naḥ | janaya | gobhiḥ | aśvaiḥ | bhaga | pra | nṛ-bhiḥ | nṛ-vantaḥ | syāma ||7.41.3||

7.41.4a utedānīṁ bhagavantaḥ syāmota prapitva uta madhye ahnām |
7.41.4c utoditā maghavantsūryasya vayaṁ devānāṁ sumatau syāma ||

uta | idānīm | bhaga-vantaḥ | syāma | uta | pra-pitve | uta | madhye | ahnām |
uta | ut-itā | magha-van | sūryasya | vayam | devānām | su-matau | syāma ||7.41.4||

7.41.5a bhaga eva bhagavām̐ astu devāstena vayaṁ bhagavantaḥ syāma |
7.41.5c taṁ tvā bhaga sarva ijjohavīti sa no bhaga puraetā bhaveha ||

bhagaḥ | eva | bhaga-vān | astu | devāḥ | tena | vayam | bhaga-vantaḥ | syāma |
tam | tvā | bhaga | sarvaḥ | it | johavīti | saḥ | naḥ | bhaga | puraḥ-etā | bhava | iha ||7.41.5||

7.41.6a samadhvarāyoṣaso namanta dadhikrāveva śucaye padāya |
7.41.6c arvācīnaṁ vasuvidaṁ bhagaṁ no rathamivāśvā vājina ā vahantu ||

sam | adhvarāya | uṣasaḥ | namanta | dadhikrāvā-iva | śucaye | padāya |
arvācīnam | vasu-vidam | bhagam | naḥ | ratham-iva | aśvāḥ | vājinaḥ | ā | vahantu ||7.41.6||

7.41.7a aśvāvatīrgomatīrna uṣāso vīravatīḥ sadamucchantu bhadrāḥ |
7.41.7c ghṛtaṁ duhānā viśvataḥ prapītā yūyaṁ pāta svastibhiḥ sadā naḥ ||

aśva-vatīḥ | go-matīḥ | naḥ | uṣasaḥ | vīra-vatīḥ | sadam | ucchantu | bhadrāḥ |
ghṛtam | duhānāḥ | viśvataḥ | pra-pītāḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.41.7||


7.42.1a pra brahmāṇo aṅgiraso nakṣanta pra krandanurnabhanyasya vetu |
7.42.1c pra dhenava udapruto navanta yujyātāmadrī adhvarasya peśaḥ ||

pra | brahmāṇaḥ | aṅgirasaḥ | nakṣanta | pra | krandanuḥ | nabhanyasya | vetu |
pra | dhenavaḥ | uda-prutaḥ | navanta | yujyātām | adrī iti | adhvarasya | peśaḥ ||7.42.1||

7.42.2a sugaste agne sanavitto adhvā yukṣvā sute harito rohitaśca |
7.42.2c ye vā sadmannaruṣā vīravāho huve devānāṁ janimāni sattaḥ ||

su-gaḥ | te | agne | sana-vittaḥ | adhvā | yukṣva | sute | haritaḥ | rohitaḥ | ca |
ye | vā | sadman | aruṣāḥ | vīra-vāhaḥ | huve | devānām | janimāni | sattaḥ ||7.42.2||

7.42.3a samu vo yajñaṁ mahayannamobhiḥ pra hotā mandro ririca upāke |
7.42.3c yajasva su purvaṇīka devānā yajñiyāmaramatiṁ vavṛtyāḥ ||

sam | ūm̐ iti | vaḥ | yajñam | mahayan | namaḥ-bhiḥ | pra | hotā | mandraḥ | ririce | upāke |
yajasva | su | puru-anīka | devān | ā | yajñiyām | aramatim | vavṛtyāḥ ||7.42.3||

7.42.4a yadā vīrasya revato duroṇe syonaśīratithirāciketat |
7.42.4c suprīto agniḥ sudhito dama ā sa viśe dāti vāryamiyatyai ||

yadā | vīrasya | revataḥ | duroṇe | syona-śīḥ | atithiḥ | ā-ciketat |
su-prītaḥ | agniḥ | su-dhitaḥ | dame | ā | saḥ | viśe | dāti | vāryam | iyatyai ||7.42.4||

7.42.5a imaṁ no agne adhvaraṁ juṣasva marutsvindre yaśasaṁ kṛdhī naḥ |
7.42.5c ā naktā barhiḥ sadatāmuṣāsośantā mitrāvaruṇā yajeha ||

imam | naḥ | agne | adhvaram | juṣasva | marut-su | indre | yaśasam | kṛdhi | naḥ |
ā | naktā | barhiḥ | sadatām | uṣasā | uśantā | mitrāvaruṇā | yaja | iha ||7.42.5||

7.42.6a evāgniṁ sahasyaṁ vasiṣṭho rāyaskāmo viśvapsnyasya staut |
7.42.6c iṣaṁ rayiṁ paprathadvājamasme yūyaṁ pāta svastibhiḥ sadā naḥ ||

eva | agnim | sahasyam | vasiṣṭhaḥ | rāyaḥ-kāmaḥ | viśva-psnyasya | staut |
iṣam | rayim | paprathat | vājam | asme iti | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.42.6||


7.43.1a pra vo yajñeṣu devayanto arcandyāvā namobhiḥ pṛthivī iṣadhyai |
7.43.1c yeṣāṁ brahmāṇyasamāni viprā viṣvagviyanti vanino na śākhāḥ ||

pra | vaḥ | yajñeṣu | deva-yantaḥ | arcan | dyāvā | namaḥ-bhiḥ | pṛthivī iti | iṣadhyai |
yeṣām | brahmāṇi | asamāni | viprāḥ | viṣvak | vi-yanti | vaninaḥ | na | śākhāḥ ||7.43.1||

7.43.2a pra yajña etu hetvo na saptirudyacchadhvaṁ samanaso ghṛtācīḥ |
7.43.2c stṛṇīta barhiradhvarāya sādhūrdhvā śocīṁṣi devayūnyasthuḥ ||

pra | yajñaḥ | etu | hetvaḥ | na | saptiḥ | ut | yacchadhvam | sa-manasaḥ | ghṛtācīḥ |
stṛṇīta | barhiḥ | adhvarāya | sādhu | ūrdhvā | śocīṁṣi | deva-yūni | asthuḥ ||7.43.2||

7.43.3a ā putrāso na mātaraṁ vibhṛtrāḥ sānau devāso barhiṣaḥ sadantu |
7.43.3c ā viśvācī vidathyāmanaktvagne mā no devatātā mṛdhaskaḥ ||

ā | putrāsaḥ | na | mātaram | vi-bhṛtrāḥ | sānau | devāsaḥ | barhiṣaḥ | sadantu |
ā | viśvācī | vidathyām | anaktu | agne | mā | naḥ | deva-tātā | mṛdhaḥ | kariti kaḥ ||7.43.3||

7.43.4a te sīṣapanta joṣamā yajatrā ṛtasya dhārāḥ sudughā duhānāḥ |
7.43.4c jyeṣṭhaṁ vo adya maha ā vasūnāmā gantana samanaso yati ṣṭha ||

te | sīṣapanta | joṣam | ā | yajatrāḥ | ṛtasya | dhārāḥ | su-dughāḥ | duhānāḥ |
jyeṣṭham | vaḥ | adya | mahaḥ | ā | vasūnām | ā | gantana | sa-manasaḥ | yati | stha ||7.43.4||

7.43.5a evā no agne vikṣvā daśasya tvayā vayaṁ sahasāvannāskrāḥ |
7.43.5c rāyā yujā sadhamādo ariṣṭā yūyaṁ pāta svastibhiḥ sadā naḥ ||

eva | naḥ | agne | vikṣu | ā | daśasya | tvayā | vayam | sahasā-van | āskrāḥ |
rāyā | yujā | sadha-mādaḥ | ariṣṭāḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.43.5||


7.44.1a dadhikrāṁ vaḥ prathamamaśvinoṣasamagniṁ samiddhaṁ bhagamūtaye huve |
7.44.1c indraṁ viṣṇuṁ pūṣaṇaṁ brahmaṇaspatimādityāndyāvāpṛthivī apaḥ svaḥ ||

dadhi-krām | vaḥ | prathamam | aśvinā | uṣasam | agnim | sam-iddham | bhagam | ūtaye | huve |
indram | viṣṇum | pūṣaṇam | brahmaṇaḥ | patim | ādityān | dyāvāpṛthivī iti | apaḥ | svariti svaḥ ||7.44.1||

7.44.2a dadhikrāmu namasā bodhayanta udīrāṇā yajñamupaprayantaḥ |
7.44.2c iḻāṁ devīṁ barhiṣi sādayanto'śvinā viprā suhavā huvema ||

dadhi-krām | ūm̐ iti | namasā | bodhayantaḥ | ut-īrāṇāḥ | yajñam | upa-prayantaḥ |
iḻām | devīm | barhiṣi | sādayantaḥ | aśvinā | viprā | su-havā | huvema ||7.44.2||

7.44.3a dadhikrāvāṇaṁ bubudhāno agnimupa bruva uṣasaṁ sūryaṁ gām |
7.44.3c bradhnaṁ mam̐ścatorvaruṇasya babhruṁ te viśvāsmadduritā yāvayantu ||

dadhi-krāvāṇam | bubudhānaḥ | agnim | upa | bruve | uṣasam | sūryam | gām |
bradhnam | mam̐ścatoḥ | varuṇasya | babhrum | te | viśvā | asmat | duḥ-itā | yavayantu ||7.44.3||

7.44.4a dadhikrāvā prathamo vājyarvāgre rathānāṁ bhavati prajānan |
7.44.4c saṁvidāna uṣasā sūryeṇādityebhirvasubhiraṅgirobhiḥ ||

dadhi-krāvā | prathamaḥ | vājī | arvā | agre | rathānām | bhavati | pra-jānan |
sam-vidānaḥ | uṣasā | sūryeṇa | ādityebhiḥ | vasu-bhiḥ | aṅgiraḥ-bhiḥ ||7.44.4||

7.44.5a ā no dadhikrāḥ pathyāmanaktvṛtasya panthāmanvetavā u |
7.44.5c śṛṇotu no daivyaṁ śardho agniḥ śṛṇvantu viśve mahiṣā amūrāḥ ||

ā | naḥ | dadhi-krāḥ | pathyām | anaktu | ṛtasya | panthām | anu-etavai | ūm̐ iti |
śṛṇotu | naḥ | daivyam | śardhaḥ | agniḥ | śṛṇvantu | viśve | mahiṣāḥ | amūrāḥ ||7.44.5||


7.45.1a ā devo yātu savitā suratno'ntarikṣaprā vahamāno aśvaiḥ |
7.45.1c haste dadhāno naryā purūṇi niveśayañca prasuvañca bhūma ||

ā | devaḥ | yātu | savitā | su-ratnaḥ | antarikṣa-prāḥ | vahamānaḥ | aśvaiḥ |
haste | dadhānaḥ | naryā | purūṇi | ni-veśayan | ca | pra-suvan | ca | bhūma ||7.45.1||

7.45.2a udasya bāhū śithirā bṛhantā hiraṇyayā divo antām̐ anaṣṭām |
7.45.2c nūnaṁ so asya mahimā paniṣṭa sūraścidasmā anu dādapasyām ||

ut | asya | bāhū iti | śithirā | bṛhantā | hiraṇyayā | divaḥ | antān | anaṣṭām |
nūnam | saḥ | asya | mahimā | paniṣṭa | sūraḥ | cit | asmai | anu | dāt | apasyām ||7.45.2||

7.45.3a sa ghā no devaḥ savitā sahāvā sāviṣadvasupatirvasūni |
7.45.3c viśrayamāṇo amatimurūcīṁ martabhojanamadha rāsate naḥ ||

saḥ | gha | naḥ | devaḥ | savitā | saha-vā | ā | sāviṣat | vasu-patiḥ | vasūni |
vi-śrayamāṇaḥ | amatim | urūcīm | marta-bhojanam | adha | rāsate | naḥ ||7.45.3||

7.45.4a imā giraḥ savitāraṁ sujihvaṁ pūrṇagabhastimīḻate supāṇim |
7.45.4c citraṁ vayo bṛhadasme dadhātu yūyaṁ pāta svastibhiḥ sadā naḥ ||

imāḥ | giraḥ | savitāram | su-jihvam | pūrṇa-gabhastim | īḻate | su-pāṇim |
citram | vayaḥ | bṛhat | asme iti | dadhātu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.45.4||


7.46.1a imā rudrāya sthiradhanvane giraḥ kṣipreṣave devāya svadhāvne |
7.46.1c aṣāḻhāya sahamānāya vedhase tigmāyudhāya bharatā śṛṇotu naḥ ||

imāḥ | rudrāya | sthira-dhanvane | giraḥ | kṣipra-iṣave | devāya | svadhā-vne |
aṣāḻhāya | sahamānāya | vedhase | tigma-āyudhāya | bharata | śṛṇotu | naḥ ||7.46.1||

7.46.2a sa hi kṣayeṇa kṣamyasya janmanaḥ sāmrājyena divyasya cetati |
7.46.2c avannavantīrupa no duraścarānamīvo rudra jāsu no bhava ||

saḥ | hi | kṣayeṇa | kṣamyasya | janmanaḥ | sām-rājyena | divyasya | cetati |
avan | avantīḥ | upa | naḥ | duraḥ | cara | anamīvaḥ | rudra | jāsu | naḥ | bhava ||7.46.2||

7.46.3a yā te didyudavasṛṣṭā divaspari kṣmayā carati pari sā vṛṇaktu naḥ |
7.46.3c sahasraṁ te svapivāta bheṣajā mā nastokeṣu tanayeṣu rīriṣaḥ ||

yā | te | didyut | ava-sṛṣṭā | divaḥ | pari | kṣmayā | carati | pari | sā | vṛṇaktu | naḥ |
sahasram | te | su-apivāta | bheṣajā | mā | naḥ | tokeṣu | tanayeṣu | ririṣaḥ ||7.46.3||

7.46.4a mā no vadhī rudra mā parā dā mā te bhūma prasitau hīḻitasya |
7.46.4c ā no bhaja barhiṣi jīvaśaṁse yūyaṁ pāta svastibhiḥ sadā naḥ ||

mā | naḥ | vadhīḥ | rudra | mā | parā | dāḥ | mā | te | bhūma | pra-sitau | hīḻitasya |
ā | naḥ | bhaja | barhiṣi | jīva-śaṁse | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.46.4||


7.47.1a āpo yaṁ vaḥ prathamaṁ devayanta indrapānamūrmimakṛṇvateḻaḥ |
7.47.1c taṁ vo vayaṁ śucimaripramadya ghṛtapruṣaṁ madhumantaṁ vanema ||

āpaḥ | yam | vaḥ | prathamam | dava-yantaḥ | indra-pānam | ūrmim | akṛṇvata | iḻaḥ |
tam | vaḥ | vayam | śucim | aripram | adya | ghṛta-pruṣam | madhu-mantam | vanema ||7.47.1||

7.47.2a tamūrmimāpo madhumattamaṁ vo'pāṁ napādavatvāśuhemā |
7.47.2c yasminnindro vasubhirmādayāte tamaśyāma devayanto vo adya ||

tam | ūrmim | āpaḥ | madhumat-tamam | vaḥ | apām | napāt | avatu | āśu-hemā |
yasmin | indraḥ | vasu-bhiḥ | mādayāte | tam | aśyāma | deva-yantaḥ | vaḥ | adya ||7.47.2||

7.47.3a śatapavitrāḥ svadhayā madantīrdevīrdevānāmapi yanti pāthaḥ |
7.47.3c tā indrasya na minanti vratāni sindhubhyo havyaṁ ghṛtavajjuhota ||

śata-pavitrāḥ | svadhayā | madantīḥ | devīḥ | devānām | api | yanti | pāthaḥ |
tāḥ | indrasya | na | minanti | vratāni | sindhu-bhyaḥ | havyam | ghṛta-vat | juhota ||7.47.3||

7.47.4a yāḥ sūryo raśmibhirātatāna yābhya indro aradadgātumūrmim |
7.47.4c te sindhavo varivo dhātanā no yūyaṁ pāta svastibhiḥ sadā naḥ ||

yāḥ | sūryaḥ | raśmi-bhiḥ | ā-tatāna | yābhyaḥ | indraḥ | aradat | gātum | ūrmim |
te | sindhavaḥ | varivaḥ | dhātana | naḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.47.4||


7.48.1a ṛbhukṣaṇo vājā mādayadhvamasme naro maghavānaḥ sutasya |
7.48.1c ā vo'rvācaḥ kratavo na yātāṁ vibhvo rathaṁ naryaṁ vartayantu ||

ṛbhukṣaṇaḥ | vājāḥ | mādayadhvam | asme iti | naraḥ | magha-vānaḥ | sutasya |
ā | vaḥ | arvācaḥ | kratavaḥ | na | yātām | vi-bhvaḥ | ratham | naryam | vartayantu ||7.48.1||

7.48.2a ṛbhurṛbhubhirabhi vaḥ syāma vibhvo vibhubhiḥ śavasā śavāṁsi |
7.48.2c vājo asmām̐ avatu vājasātāvindreṇa yujā taruṣema vṛtram ||

ṛbhuḥ | ṛbhu-bhiḥ | abhi | vaḥ | syāma | vi-bhvaḥ | vibhu-bhiḥ | śavasā | śavāṁsi |
vājaḥ | asmān | avatu | vāja-sātau | indreṇa | yujā | taruṣema | vṛtram ||7.48.2||

7.48.3a te ciddhi pūrvīrabhi santi śāsā viśvām̐ arya uparatāti vanvan |
7.48.3c indro vibhvām̐ ṛbhukṣā vājo aryaḥ śatrormithatyā kṛṇavanvi nṛmṇam ||

te | cit | hi | pūrvīḥ | abhi | santi | śāsā | viśvān | aryaḥ | upara-tāti | vanvan |
indraḥ | vi-bhvā | ṛbhukṣāḥ | vājaḥ | aryaḥ | śatroḥ | mithatyā | kṛṇavan | vi | nṛmṇam ||7.48.3||

7.48.4a nū devāso varivaḥ kartanā no bhūta no viśve'vase sajoṣāḥ |
7.48.4c samasme iṣaṁ vasavo dadīranyūyaṁ pāta svastibhiḥ sadā naḥ ||

nu | devāsaḥ | varivaḥ | kartana | naḥ | bhūta | naḥ | viśve | avase | sa-joṣāḥ |
sam | asme iti | iṣam | vasavaḥ | dadīran | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.48.4||


7.49.1a samudrajyeṣṭhāḥ salilasya madhyātpunānā yantyaniviśamānāḥ |
7.49.1c indro yā vajrī vṛṣabho rarāda tā āpo devīriha māmavantu ||

samudra-jyeṣṭhāḥ | salilasya | madhyāt | punānāḥ | yanti | ani-viśamānāḥ |
indraḥ | yāḥ | vajrī | vṛṣabhaḥ | rarāda | tāḥ | āpaḥ | devīḥ | iha | mām | avantu ||7.49.1||

7.49.2a yā āpo divyā uta vā sravanti khanitrimā uta vā yāḥ svayaṁjāḥ |
7.49.2c samudrārthā yāḥ śucayaḥ pāvakāstā āpo devīriha māmavantu ||

yāḥ | āpaḥ | divyāḥ | uta | vā | sravanti | khanitrimāḥ | uta | vā | yāḥ | svayam-jāḥ |
samudra-arthāḥ | yāḥ | śucayaḥ | pāvakāḥ | tāḥ | āpaḥ | devīḥ | iha | mām | avantu ||7.49.2||

7.49.3a yāsāṁ rājā varuṇo yāti madhye satyānṛte avapaśyañjanānām |
7.49.3c madhuścutaḥ śucayo yāḥ pāvakāstā āpo devīriha māmavantu ||

yāsām | rājā | varuṇaḥ | yāti | madhye | satyānṛte iti | ava-paśyan | janānām |
madhu-ścutaḥ | śucayaḥ | yāḥ | pāvakāḥ | tāḥ | āpaḥ | devīḥ | iha | mām | avantu ||7.49.3||

7.49.4a yāsu rājā varuṇo yāsu somo viśve devā yāsūrjaṁ madanti |
7.49.4c vaiśvānaro yāsvagniḥ praviṣṭastā āpo devīriha māmavantu ||

yāsu | rājā | varuṇaḥ | yāsu | somaḥ | viśve | devāḥ | yāsu | ūrjam | madanti |
vaiśvānaraḥ | yāsu | agniḥ | pra-viṣṭaḥ | tāḥ | āpaḥ | devīḥ | iha | mām | avantu ||7.49.4||


7.50.1a ā māṁ mitrāvaruṇeha rakṣataṁ kulāyayadviśvayanmā na ā gan |
7.50.1c ajakāvaṁ durdṛśīkaṁ tiro dadhe mā māṁ padyena rapasā vidattsaruḥ ||

ā | mām | mitrāvaruṇā | iha | rakṣatam | kulāyayat | vi-śvayat | mā | naḥ | ā | gan |
ajakā-vam | duḥ-dṛśīkam | tiraḥ | dadhe | mā | mām | padyena | rapasā | vidat | tsaruḥ ||7.50.1||

7.50.2a yadvijāmanparuṣi vandanaṁ bhuvadaṣṭhīvantau pari kulphau ca dehat |
7.50.2c agniṣṭacchocannapa bādhatāmito mā māṁ padyena rapasā vidattsaruḥ ||

yat | vi-jāman | paruṣi | vandanam | bhuvat | aṣṭhīvantau | pari | kulphau | ca | dehat |
agniḥ | tat | śocan | apa | bādhatām | itaḥ | mā | mām | padyena | rapasā | vidat | tsaruḥ ||7.50.2||

7.50.3a yacchalmalau bhavati yannadīṣu yadoṣadhībhyaḥ pari jāyate viṣam |
7.50.3c viśve devā niritastatsuvantu mā māṁ padyena rapasā vidattsaruḥ ||

yat | śalmalau | bhavati | yat | nadīṣu | yat | oṣadhībhyaḥ | pari | jāyate | viṣam |
viśve | devāḥ | niḥ | itaḥ | tat | suvantu | mā | mām | padyena | rapasā | vidat | tsaruḥ ||7.50.3||

7.50.4a yāḥ pravato nivata udvata udanvatīranudakāśca yāḥ |
7.50.4c tā asmabhyaṁ payasā pinvamānāḥ śivā devīraśipadā bhavantu sarvā nadyo aśimidā bhavantu ||

yāḥ | pra-vataḥ | ni-vataḥ | ut-vataḥ | udan-vatīḥ | anudakāḥ | ca | yāḥ |
tāḥ | asmabhyam | payasā | pinvamānāḥ | śivāḥ | devīḥ | aśipadāḥ | bhavantu | sarvāḥ | nadyaḥ | aśimidāḥ | bhavantu ||7.50.4||


7.51.1a ādityānāmavasā nūtanena sakṣīmahi śarmaṇā śaṁtamena |
7.51.1c anāgāstve adititve turāsa imaṁ yajñaṁ dadhatu śroṣamāṇāḥ ||

ādityānām | avasā | nūtanena | sakṣīmahi | śarmaṇā | śam-tamena |
anāgāḥ-tve | aditi-tve | turāsaḥ | imam | yajñam | dadhatu | śroṣamāṇāḥ ||7.51.1||

7.51.2a ādityāso aditirmādayantāṁ mitro aryamā varuṇo rajiṣṭhāḥ |
7.51.2c asmākaṁ santu bhuvanasya gopāḥ pibantu somamavase no adya ||

ādityāsaḥ | aditiḥ | mādayantām | mitraḥ | aryamā | varuṇaḥ | rajiṣṭhāḥ |
asmākam | santu | bhuvanasya | gopāḥ | pibantu | somam | avase | naḥ | adya ||7.51.2||

7.51.3a ādityā viśve marutaśca viśve devāśca viśva ṛbhavaśca viśve |
7.51.3c indro agniraśvinā tuṣṭuvānā yūyaṁ pāta svastibhiḥ sadā naḥ ||

ādityāḥ | viśve | marutaḥ | ca | viśve | devāḥ | ca | viśve | ṛbhavaḥ | ca | viśve |
indraḥ | agniḥ | aśvinā | tustuvānāḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.51.3||


7.52.1a ādityāso aditayaḥ syāma pūrdevatrā vasavo martyatrā |
7.52.1c sanema mitrāvaruṇā sananto bhavema dyāvāpṛthivī bhavantaḥ ||

ādityāsaḥ | aditayaḥ | syāma | pūḥ | deva-trā | vasavaḥ | martya-trā |
sanema | mitrāvaruṇā | sanantaḥ | bhavema | dyāvāpṛthivī iti | bhavantaḥ ||7.52.1||

7.52.2a mitrastanno varuṇo māmahanta śarma tokāya tanayāya gopāḥ |
7.52.2c mā vo bhujemānyajātameno mā tatkarma vasavo yaccayadhve ||

mitraḥ | tat | naḥ | varuṇaḥ | mamahanta | śarma | tokāya | tanayāya | gopāḥ |
mā | vaḥ | bhujema | anya-jātam | enaḥ | mā | tat | karma | vasavaḥ | yat | cayadhve ||7.52.2||

7.52.3a turaṇyavo'ṅgiraso nakṣanta ratnaṁ devasya savituriyānāḥ |
7.52.3c pitā ca tanno mahānyajatro viśve devāḥ samanaso juṣanta ||

turaṇyavaḥ | aṅgirasaḥ | nakṣanta | ratnam | devasya | savituḥ | iyānāḥ |
pitā | ca | tat | naḥ | mahān | yajatraḥ | viśve | devāḥ | sa-manasaḥ | juṣanta ||7.52.3||


7.53.1a pra dyāvā yajñaiḥ pṛthivī namobhiḥ sabādha īḻe bṛhatī yajatre |
7.53.1c te ciddhi pūrve kavayo gṛṇantaḥ puro mahī dadhire devaputre ||

pra | dyāvā | yajñaiḥ | pṛthivī iti | namaḥ-bhiḥ | sa-bādhaḥ | īḻe | bṛhatī iti | yajatre iti |
te iti | cit | hi | pūrve | kavayaḥ | gṛṇantaḥ | puraḥ | mahī iti | dadhire | devaputre iti deva-putre ||7.53.1||

7.53.2a pra pūrvaje pitarā navyasībhirgīrbhiḥ kṛṇudhvaṁ sadane ṛtasya |
7.53.2c ā no dyāvāpṛthivī daivyena janena yātaṁ mahi vāṁ varūtham ||

pra | pūrvaje iti pūrva-je | pitarā | navyasībhiḥ | gīḥ-bhiḥ | kṛṇudhvam | sadane iti | ṛtasya |
ā | naḥ | dyāvāpṛthivī iti | daivyena | janena | yātam | mahi | vām | varūtham ||7.53.2||

7.53.3a uto hi vāṁ ratnadheyāni santi purūṇi dyāvāpṛthivī sudāse |
7.53.3c asme dhattaṁ yadasadaskṛdhoyu yūyaṁ pāta svastibhiḥ sadā naḥ ||

uto iti | hi | vām | ratna-dheyāni | santi | purūṇi | dyāvāpṛthivī iti | su-dāse |
asme iti | dhattam | yat | asat | askṛdhoyu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.53.3||


7.54.1a vāstoṣpate prati jānīhyasmāntsvāveśo anamīvo bhavā naḥ |
7.54.1c yattvemahe prati tanno juṣasva śaṁ no bhava dvipade śaṁ catuṣpade ||

vāstoḥ | pate | prati | jānīhi | asmān | su-āveśaḥ | anamīvaḥ | bhava | naḥ |
yat | tvā | īmahe | prati | tat | naḥ | juṣasva | śam | naḥ | bhava | dvi-pade | śam | catuḥ-pade ||7.54.1||

7.54.2a vāstoṣpate prataraṇo na edhi gayasphāno gobhiraśvebhirindo |
7.54.2c ajarāsaste sakhye syāma piteva putrānprati no juṣasva ||

vāstoḥ | pate | pra-taraṇaḥ | naḥ | edhi | gaya-sphānaḥ | gobhiḥ | aśvebhiḥ | indo iti |
ajarāsaḥ | te | sakhye | syāma | pitā-iva | putrān | prati | naḥ | juṣasva ||7.54.2||

7.54.3a vāstoṣpate śagmayā saṁsadā te sakṣīmahi raṇvayā gātumatyā |
7.54.3c pāhi kṣema uta yoge varaṁ no yūyaṁ pāta svastibhiḥ sadā naḥ ||

vāstoḥ | pate | śagmayā | sam-sadā | te | sakṣīmahi | raṇvayā | gātu-matyā |
pāhi | kṣeme | uta | yoge | varam | naḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.54.3||


7.55.1a amīvahā vāstoṣpate viśvā rūpāṇyāviśan |
7.55.1c sakhā suśeva edhi naḥ ||

amīva-hā | vāstoḥ | pate | viśvā | rūpāṇi | ā-viśan |
sakhā | su-śevaḥ | edhi | naḥ ||7.55.1||

7.55.2a yadarjuna sārameya dataḥ piśaṅga yacchase |
7.55.2c vīva bhrājanta ṛṣṭaya upa srakveṣu bapsato ni ṣu svapa ||

yat | arjuna | sārameya | dataḥ | piśaṅga | yacchase |
vi-iva | bhrājante | ṛṣṭayaḥ | upa | srakveṣu | bapsataḥ | ni | su | svapa ||7.55.2||

7.55.3a stenaṁ rāya sārameya taskaraṁ vā punaḥsara |
7.55.3c stotṝnindrasya rāyasi kimasmānducchunāyase ni ṣu svapa ||

stenam | rāya | sārameya | taskaram | vā | punaḥ-sara |
stotṝn | indrasya | rāyasi | kim | asmān | ducchuna-yase | ni | su | svapa ||7.55.3||

7.55.4a tvaṁ sūkarasya dardṛhi tava dardartu sūkaraḥ |
7.55.4c stotṝnindrasya rāyasi kimasmānducchunāyase ni ṣu svapa ||

tvam | sūkarasya | dardṛhi | tava | dardartu | sūkaraḥ |
stotṝn | indrasya | rāyasi | kim | asmān | ducchuna-yase | ni | su | svapa ||7.55.4||

7.55.5a sastu mātā sastu pitā sastu śvā sastu viśpatiḥ |
7.55.5c sasantu sarve jñātayaḥ sastvayamabhito janaḥ ||

sastu | mātā | sastu | pitā | sastu | śvā | sastu | viśpatiḥ |
sasantu | sarve | jñātayaḥ | sastu | ayam | abhitaḥ | janaḥ ||7.55.5||

7.55.6a ya āste yaśca carati yaśca paśyati no janaḥ |
7.55.6c teṣāṁ saṁ hanmo akṣāṇi yathedaṁ harmyaṁ tathā ||

yaḥ | āste | yaḥ | ca | carati | yaḥ | ca | paśyati | naḥ | janaḥ |
teṣām | sam | hanmaḥ | akṣāṇi | yathā | idam | harmyam | tathā ||7.55.6||

7.55.7a sahasraśṛṅgo vṛṣabho yaḥ samudrādudācarat |
7.55.7c tenā sahasyenā vayaṁ ni janāntsvāpayāmasi ||

sahasra-śṛṅgaḥ | vṛṣabhaḥ | yaḥ | samudrāt | ut-ācarat |
tena | sahasyena | vayam | ni | janān | svāpayāmasi ||7.55.7||

7.55.8a proṣṭheśayā vahyeśayā nārīryāstalpaśīvarīḥ |
7.55.8c striyo yāḥ puṇyagandhāstāḥ sarvāḥ svāpayāmasi ||

proṣṭhe-śayāḥ | vahye-śayāḥ | nārīḥ | yāḥ | talpa-śīvarīḥ |
striyaḥ | yāḥ | puṇya-gandhāḥ | tāḥ | sarvāḥ | svāpayāmasi ||7.55.8||


7.56.1a ka īṁ vyaktā naraḥ sanīḻā rudrasya maryā adha svaśvāḥ ||

ke | īm | vi-aktāḥ | naraḥ | sa-nīḻāḥ | rudrasya | maryāḥ | adha | su-aśvāḥ ||7.56.1||

7.56.2a nakirhyeṣāṁ janūṁṣi veda te aṅga vidre mitho janitram ||

nakiḥ | hi | eṣām | janūṁṣi | vede | te | aṅga | vidre | mithaḥ | janitram ||7.56.2||

7.56.3a abhi svapūbhirmitho vapanta vātasvanasaḥ śyenā aspṛdhran ||

abhi | sva-pūbhiḥ | mithaḥ | vapanta | vāta-svanasaḥ | śyenāḥ | aspṛdhran ||7.56.3||

7.56.4a etāni dhīro niṇyā ciketa pṛśniryadūdho mahī jabhāra ||

etāni | dhīraḥ | niṇyā | ciketa | pṛśniḥ | yat | ūdhaḥ | mahī | jabhāra ||7.56.4||

7.56.5a sā viṭ suvīrā marudbhirastu sanātsahantī puṣyantī nṛmṇam ||

sā | viṭ | su-vīrā | marut-bhiḥ | astu | sanāt | sahantī | puṣyantī | nṛmṇam ||7.56.5||

7.56.6a yāmaṁ yeṣṭhāḥ śubhā śobhiṣṭhāḥ śriyā saṁmiślā ojobhirugrāḥ ||

yāmam | yeṣṭhāḥ | śubhā | śobhiṣṭhāḥ | śriyā | sam-miślāḥ | ojaḥ-bhiḥ | ugrāḥ ||7.56.6||

7.56.7a ugraṁ va ojaḥ sthirā śavāṁsyadhā marudbhirgaṇastuviṣmān ||

ugram | vaḥ | ojaḥ | sthirā | śavāṁsi | adha | marut-bhiḥ | gaṇaḥ | tuviṣmān ||7.56.7||

7.56.8a śubhro vaḥ śuṣmaḥ krudhmī manāṁsi dhunirmuniriva śardhasya dhṛṣṇoḥ ||

śubhraḥ | vaḥ | śuṣmaḥ | krudhmī | manāṁsi | dhuniḥ | muniḥ-iva | śardhasya | dhṛṣṇoḥ ||7.56.8||

7.56.9a sanemyasmadyuyota didyuṁ mā vo durmatiriha praṇaṅnaḥ ||

sanemi | asmat | yuyota | didyum | mā | vaḥ | duḥ-matiḥ | iha | praṇak | naḥ ||7.56.9||

7.56.10a priyā vo nāma huve turāṇāmā yattṛpanmaruto vāvaśānāḥ ||

priyā | vaḥ | nāma | huve | turāṇām | ā | yat | tṛpat | marutaḥ | vāvaśānāḥ ||7.56.10||

7.56.11a svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṁ tanvaḥ śumbhamānāḥ ||

su-āyudhāsaḥ | iṣmiṇaḥ | su-niṣkāḥ | uta | svayam | tanvaḥ | śumbhamānāḥ ||7.56.11||

7.56.12a śucī vo havyā marutaḥ śucīnāṁ śuciṁ hinomyadhvaraṁ śucibhyaḥ |
7.56.12c ṛtena satyamṛtasāpa āyañchucijanmānaḥ śucayaḥ pāvakāḥ ||

śucī | vaḥ | havyā | marutaḥ | śucīnām | śucim | hinomi | adhvaram | śuci-bhyaḥ |
ṛtena | satyam | ṛta-sāpaḥ | āyan | śuci-janmānaḥ | śucayaḥ | pāvakāḥ ||7.56.12||

7.56.13a aṁseṣvā marutaḥ khādayo vo vakṣaḥsu rukmā upaśiśriyāṇāḥ |
7.56.13c vi vidyuto na vṛṣṭibhī rucānā anu svadhāmāyudhairyacchamānāḥ ||

aṁseṣu | ā | marutaḥ | khādayaḥ | vaḥ | vakṣaḥ-su | rukmāḥ | upa-śiśriyāṇāḥ |
vi | vi-dyutaḥ | na | vṛṣṭi-bhiḥ | rucānāḥ | anu | svadhām | āyudhaiḥ | yacchamānāḥ ||7.56.13||

7.56.14a pra budhnyā va īrate mahāṁsi pra nāmāni prayajyavastiradhvam |
7.56.14c sahasriyaṁ damyaṁ bhāgametaṁ gṛhamedhīyaṁ maruto juṣadhvam ||

pra | budhnyā | vaḥ | īrate | mahāṁsi | pra | nāmāni | pra-yajyavaḥ | tiradhvam |
sahasriyam | damyam | bhāgam | etam | gṛha-medhīyam | marutaḥ | juṣadhvam ||7.56.14||

7.56.15a yadi stutasya maruto adhīthetthā viprasya vājino havīman |
7.56.15c makṣū rāyaḥ suvīryasya dāta nū cidyamanya ādabhadarāvā ||

yadi | stutasya | marutaḥ | adhi-itha | itthā | viprasya | vājinaḥ | havīman |
makṣu | rāyaḥ | su-vīryasya | dāta | nu | cit | yam | anyaḥ | ā-dabhat | arāvā ||7.56.15||

7.56.16a atyāso na ye marutaḥ svañco yakṣadṛśo na śubhayanta maryāḥ |
7.56.16c te harmyeṣṭhāḥ śiśavo na śubhrā vatsāso na prakrīḻinaḥ payodhāḥ ||

atyāsaḥ | na | ye | marutaḥ | su-añcaḥ | yakṣa-dṛśaḥ | na | śubhayanta | maryāḥ |
te | harmye-sthāḥ | śiśavaḥ | na | śubhrāḥ | vatsāsaḥ | na | pra-kīḻinaḥ | payaḥ-dhāḥ ||7.56.16||

7.56.17a daśasyanto no maruto mṛḻantu varivasyanto rodasī sumeke |
7.56.17c āre gohā nṛhā vadho vo astu sumnebhirasme vasavo namadhvam ||

daśasyantaḥ | naḥ | marutaḥ | mṛḻantu | varivasyantaḥ | rodasī iti | sumeke iti su-meke |
āre | go-hā | nṛ-hā | vadhaḥ | vaḥ | astu | sumrebhiḥ | asme iti | vasavaḥ | namadhvam ||7.56.17||

7.56.18a ā vo hotā johavīti sattaḥ satrācīṁ rātiṁ maruto gṛṇānaḥ |
7.56.18c ya īvato vṛṣaṇo asti gopāḥ so advayāvī havate va ukthaiḥ ||

ā | vaḥ | hotā | johavīti | sattaḥ | satrācīm | rātim | marutaḥ | gṛṇānaḥ |
yaḥ | īvataḥ | vṛṣaṇaḥ | asti | gopāḥ | saḥ | advayāvī | havate | vaḥ | ukthaiḥ ||7.56.18||

7.56.19a ime turaṁ maruto rāmayantīme sahaḥ sahasa ā namanti |
7.56.19c ime śaṁsaṁ vanuṣyato ni pānti guru dveṣo araruṣe dadhanti ||

ime | turam | marutaḥ | ramayanti | ime | sahaḥ | sahasaḥ | ā | namanti |
ime | śaṁsam | vanuṣyataḥ | ni | pānti | guru | dveṣaḥ | araruṣe | dadhanti ||7.56.19||

7.56.20a ime radhraṁ cinmaruto junanti bhṛmiṁ cidyathā vasavo juṣanta |
7.56.20c apa bādhadhvaṁ vṛṣaṇastamāṁsi dhatta viśvaṁ tanayaṁ tokamasme ||

ime | radhram | cit | marutaḥ | junanti | bhṛmim | cit | yathā | vasavaḥ | juṣanta |
apa | bādhadhvam | vṛṣaṇaḥ | tamāṁsi | dhatta | viśvam | tanayam | tokam | asme iti ||7.56.20||

7.56.21a mā vo dātrānmaruto nirarāma mā paścāddaghma rathyo vibhāge |
7.56.21c ā naḥ spārhe bhajatanā vasavye yadīṁ sujātaṁ vṛṣaṇo vo asti ||

mā | vaḥ | dātrāt | marutaḥ | niḥ | arāma | mā | paścāt | dadhma | rathyaḥ | vi-bhāge |
ā | naḥ | spārhe | bhajatana | vasavye | yat | īm | su-jātam | vṛṣaṇaḥ | vaḥ | asti ||7.56.21||

7.56.22a saṁ yaddhananta manyubhirjanāsaḥ śūrā yahvīṣvoṣadhīṣu vikṣu |
7.56.22c adha smā no maruto rudriyāsastrātāro bhūta pṛtanāsvaryaḥ ||

sam | yat | hananta | manyu-bhiḥ | janāsaḥ | śūrāḥ | yahvīṣu | oṣadhīṣu | vikṣu |
adha | sma | naḥ | marutaḥ | rudriyāsaḥ | trātāraḥ | bhūta | pṛtanāsu | aryaḥ ||7.56.22||

7.56.23a bhūri cakra marutaḥ pitryāṇyukthāni yā vaḥ śasyante purā cit |
7.56.23c marudbhirugraḥ pṛtanāsu sāḻhā marudbhiritsanitā vājamarvā ||

bhūri | cakra | marutaḥ | pitryāṇi | ukthāni | yā | vaḥ | śasyante | purā | cit |
marut-bhiḥ | ugraḥ | pṛtanāsu | sāḻhā | marut-bhiḥ | it | sanitā | vājam | arvā ||7.56.23||

7.56.24a asme vīro marutaḥ śuṣmyastu janānāṁ yo asuro vidhartā |
7.56.24c apo yena sukṣitaye taremādha svamoko abhi vaḥ syāma ||

asme iti | vīraḥ | marutaḥ | śuṣmī | astu | janānām | yaḥ | asuraḥ | vi-dhartā |
apaḥ | yena | su-kṣitaye | tarema | adha | svam | okaḥ | abhi | vaḥ | syāma ||7.56.24||

7.56.25a tanna indro varuṇo mitro agnirāpa oṣadhīrvanino juṣanta |
7.56.25c śarmantsyāma marutāmupasthe yūyaṁ pāta svastibhiḥ sadā naḥ ||

tat | naḥ | indraḥ | varuṇaḥ | mitraḥ | agniḥ | āpaḥ | oṣadhīḥ | vaninaḥ | juṣanta |
śarman | syāma | marutām | upa-sthe | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.56.25||


7.57.1a madhvo vo nāma mārutaṁ yajatrāḥ pra yajñeṣu śavasā madanti |
7.57.1c ye rejayanti rodasī cidurvī pinvantyutsaṁ yadayāsurugrāḥ ||

madhvaḥ | vaḥ | nāma | mārutam | yajatrāḥ | pra | yajñeṣu | śavasā | madanti |
ye | rejayanti | rodasī iti | cit | urvī iti | pinvanti | utsam | yat | ayāsuḥ | ugrāḥ ||7.57.1||

7.57.2a nicetāro hi maruto gṛṇantaṁ praṇetāro yajamānasya manma |
7.57.2c asmākamadya vidatheṣu barhirā vītaye sadata pipriyāṇāḥ ||

ni-cetāraḥ | hi | marutaḥ | gṛṇantam | pra-netāraḥ | yajamānasya | manma |
asmākam | adya | vidatheṣu | barhiḥ | ā | vītaye | sadata | pipriyāṇāḥ ||7.57.2||

7.57.3a naitāvadanye maruto yatheme bhrājante rukmairāyudhaistanūbhiḥ |
7.57.3c ā rodasī viśvapiśaḥ piśānāḥ samānamañjyañjate śubhe kam ||

na | etāvat | anye | marutaḥ | yathā | ime | bhrājante | rukmaiḥ | āyudhaiḥ | tanūbhiḥ |
ā | rodasī iti | viśva-piśaḥ | piśānāḥ | samānam | añji | añjate | śubhe | kam ||7.57.3||

7.57.4a ṛdhaksā vo maruto didyudastu yadva āgaḥ puruṣatā karāma |
7.57.4c mā vastasyāmapi bhūmā yajatrā asme vo astu sumatiścaniṣṭhā ||

ṛdhak | sā | vaḥ | marutaḥ | didyut | astu | yat | vaḥ | āgaḥ | puruṣatā | karāma |
mā | vaḥ | tasyām | api | bhūma | yajatrāḥ | asme iti | vaḥ | astu | su-matiḥ | caniṣṭhā ||7.57.4||

7.57.5a kṛte cidatra maruto raṇantānavadyāsaḥ śucayaḥ pāvakāḥ |
7.57.5c pra ṇo'vata sumatibhiryajatrāḥ pra vājebhistirata puṣyase naḥ ||

kṛte | cit | atra | marutaḥ | raṇanta | anavadyāsaḥ | śucayaḥ | pāvakāḥ |
pra | naḥ | avata | sumati-bhiḥ | yajatrāḥ | pra | vājebhiḥ | tirata | puṣyase | naḥ ||7.57.5||

7.57.6a uta stutāso maruto vyantu viśvebhirnāmabhirnaro havīṁṣi |
7.57.6c dadāta no amṛtasya prajāyai jigṛta rāyaḥ sūnṛtā maghāni ||

uta | stutāsaḥ | marutaḥ | vyantu | viśvebhiḥ | nāma-bhiḥ | naraḥ | havīṁṣi |
dadāta | naḥ | amṛtasya | pra-jāyai | jigṛta | rāyaḥ | sūnṛtā | maghāni ||7.57.6||

7.57.7a ā stutāso maruto viśva ūtī acchā sūrīntsarvatātā jigāta |
7.57.7c ye nastmanā śatino vardhayanti yūyaṁ pāta svastibhiḥ sadā naḥ ||

ā | stutāsaḥ | marutaḥ | viśve | ūtī | accha | sūrīn | sarva-tātā | jigāta |
ye | naḥ | tmanā | śatinaḥ | vardhayanti | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.57.7||


7.58.1a pra sākamukṣe arcatā gaṇāya yo daivyasya dhāmnastuviṣmān |
7.58.1c uta kṣodanti rodasī mahitvā nakṣante nākaṁ nirṛteravaṁśāt ||

pra | sākam-ukṣe | arcata | gaṇāya | yaḥ | daivyasya | dhāmnaḥ | tuviṣmān |
uta | kṣodanti | rodasī iti | mahi-tvā | nakṣante | nākam | niḥ-ṛteḥ | avaṁśāt ||7.58.1||

7.58.2a janūścidvo marutastveṣyeṇa bhīmāsastuvimanyavo'yāsaḥ |
7.58.2c pra ye mahobhirojasota santi viśvo vo yāmanbhayate svardṛk ||

janūḥ | cit | vaḥ | marutaḥ | tveṣyeṇa | bhīmāsaḥ | tuvi-manyavaḥ | ayāsaḥ |
pra | ye | mahaḥ-bhiḥ | ojasā | uta | santi | viśvaḥ | vaḥ | yāman | bhayate | svaḥ-dṛk ||7.58.2||

7.58.3a bṛhadvayo maghavadbhyo dadhāta jujoṣanninmarutaḥ suṣṭutiṁ naḥ |
7.58.3c gato nādhvā vi tirāti jantuṁ pra ṇaḥ spārhābhirūtibhistireta ||

bṛhat | vayaḥ | maghavat-bhyaḥ | dadhāta | jujoṣan | it | marutaḥ | su-stutim | naḥ |
gataḥ | na | adhvā | vi | tirāti | jantum | pra | naḥ | spārhābhiḥ | ūti-bhiḥ | tireta ||7.58.3||

7.58.4a yuṣmoto vipro marutaḥ śatasvī yuṣmoto arvā sahuriḥ sahasrī |
7.58.4c yuṣmotaḥ samrāḻuta hanti vṛtraṁ pra tadvo astu dhūtayo deṣṇam ||

yuṣmā-ūtaḥ | vipraḥ | marutaḥ | śatasvī | yuṣmā-ūtaḥ | arvā | sahuriḥ | sahasrī |
yuṣmā-ūtaḥ | sam-rāṭ | uta | hanti | vṛtram | pra | tat | vaḥ | astu | dhūtayaḥ | deṣṇam ||7.58.4||

7.58.5a tām̐ ā rudrasya mīḻhuṣo vivāse kuvinnaṁsante marutaḥ punarnaḥ |
7.58.5c yatsasvartā jihīḻire yadāvirava tadena īmahe turāṇām ||

tān | ā | rudrasya | mīḻhuṣaḥ | vivāse | kuvit | naṁsante | marutaḥ | punaḥ | naḥ |
yat | sasvartā | jihīḻire | yat | āviḥ | ava | tat | enaḥ | īmahe | turāṇām ||7.58.5||

7.58.6a pra sā vāci suṣṭutirmaghonāmidaṁ sūktaṁ maruto juṣanta |
7.58.6c ārācciddveṣo vṛṣaṇo yuyota yūyaṁ pāta svastibhiḥ sadā naḥ ||

pra | sā | vāci | su-stutiḥ | maghonām | idam | su-uktam | marutaḥ | juṣanta |
ārāt | cit | dveṣaḥ | vṛṣaṇaḥ | yuyota | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.58.6||


7.59.1a yaṁ trāyadhva idamidaṁ devāso yaṁ ca nayatha |
7.59.1c tasmā agne varuṇa mitrāryamanmarutaḥ śarma yacchata ||

yam | trāyadhve | idam-idam | devāsaḥ | yam | ca | nayatha |
tasmai | agne | varuṇa | mitra | aryaman | marutaḥ | śarma | yacchata ||7.59.1||

7.59.2a yuṣmākaṁ devā avasāhani priya ījānastarati dviṣaḥ |
7.59.2c pra sa kṣayaṁ tirate vi mahīriṣo yo vo varāya dāśati ||

yuṣmākam | devāḥ | avasā | ahani | priye | ījānaḥ | tarati | dviṣaḥ |
pra | saḥ | kṣayam | tirate | vi | mahīḥ | iṣaḥ | yaḥ | vaḥ | varāya | dāśati ||7.59.2||

7.59.3a nahi vaścaramaṁ cana vasiṣṭhaḥ parimaṁsate |
7.59.3c asmākamadya marutaḥ sute sacā viśve pibata kāminaḥ ||

nahi | vaḥ | caramam | cana | vasiṣṭhaḥ | pari-maṁsate |
asmākam | adya | marutaḥ | sute | sacā | viśve | pibata | kāminaḥ ||7.59.3||

7.59.4a nahi va ūtiḥ pṛtanāsu mardhati yasmā arādhvaṁ naraḥ |
7.59.4c abhi va āvartsumatirnavīyasī tūyaṁ yāta pipīṣavaḥ ||

nahi | vaḥ | ūtiḥ | pṛtanāsu | mardhati | yasmai | arādhvam | naraḥ |
abhi | vaḥ | ā | avart | su-matiḥ | navīyasī | tūyam | yāta | pipīṣavaḥ ||7.59.4||

7.59.5a o ṣu ghṛṣvirādhaso yātanāndhāṁsi pītaye |
7.59.5c imā vo havyā maruto rare hi kaṁ mo ṣvanyatra gantana ||

o iti | su | ghṛṣvi-rādhasaḥ | yātana | andhāṁsi | pītaye |
imā | vaḥ | havyā | marutaḥ | rare | hi | kam | mo iti | su | anyatra | gantana ||7.59.5||

7.59.6a ā ca no barhiḥ sadatāvitā ca naḥ spārhāṇi dātave vasu |
7.59.6c asredhanto marutaḥ somye madhau svāheha mādayādhvai ||

ā | caḥ | naḥ | barhiḥ | sadata | avita | ca | naḥ | spārhāṇi | dātave | vasu |
asredhantaḥ | marutaḥ | somye | madhau | svāhā | iha | mādayādhvai ||7.59.6||

7.59.7a sasvaściddhi tanvaḥ śumbhamānā ā haṁsāso nīlapṛṣṭhā apaptan |
7.59.7c viśvaṁ śardho abhito mā ni ṣeda naro na raṇvāḥ savane madantaḥ ||

sasvariti | cit | hi | tanvaḥ | śumbhamānāḥ | ā | haṁsāsaḥ | nīla-pṛṣṭhāḥ | apaptan |
viśvam | śardhaḥ | abhitaḥ | mā | ni | seda | naraḥ | na | raṇvāḥ | savane | madantaḥ ||7.59.7||

7.59.8a yo no maruto abhi durhṛṇāyustiraścittāni vasavo jighāṁsati |
7.59.8c druhaḥ pāśānprati sa mucīṣṭa tapiṣṭhena hanmanā hantanā tam ||

yaḥ | naḥ | marutaḥ | abhi | duḥ-hṛṇāyuḥ | tiraḥ | cittāni | vasavaḥ | jighāṁsati |
druhaḥ | pāśān | prati | saḥ | mucīṣṭa | tapiṣṭhena | hanmanā | hantana | tam ||7.59.8||

7.59.9a sāṁtapanā idaṁ havirmarutastajjujuṣṭana |
7.59.9c yuṣmākotī riśādasaḥ ||

sān-tapanāḥ | idam | haviḥ | marutaḥ | tat | jujuṣṭana |
yuṣmāka | ūtī | riśādasaḥ ||7.59.9||

7.59.10a gṛhamedhāsa ā gata maruto māpa bhūtana |
7.59.10c yuṣmākotī sudānavaḥ ||

gṛha-medhāsaḥ | ā | gata | marutaḥ | mā | apa | bhūtana |
yuṣmāka | ūtī | su-dānavaḥ ||7.59.10||

7.59.11a iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ |
7.59.11c yajñaṁ maruta ā vṛṇe ||

iha-iha | vaḥ | sva-tavasaḥ | kavayaḥ | sūrya-tvacaḥ |
yajñam | marutaḥ | ā | vṛṇe ||7.59.11||

7.59.12a tryambakaṁ yajāmahe sugandhiṁ puṣṭivardhanam |
7.59.12c urvārukamiva bandhanānmṛtyormukṣīya māmṛtāt ||

tri-ambakam | yajāmahe | su-gandhim | puṣṭi-vardhanam |
urvārukam-iva | bandhanāt | mṛtyoḥ | mukṣīya | mā | amṛtāt ||7.59.12||


7.60.1a yadadya sūrya bravo'nāgā udyanmitrāya varuṇāya satyam |
7.60.1c vayaṁ devatrādite syāma tava priyāso aryamangṛṇantaḥ ||

yat | adya | sūrya | bravaḥ | anāgāḥ | ut-yan | mitrāya | varuṇāya | satyam |
vayam | deva-trā | adite | syāma | tava | priyāsaḥ | aryaman | gṛṇantaḥ ||7.60.1||

7.60.2a eṣa sya mitrāvaruṇā nṛcakṣā ubhe udeti sūryo abhi jman |
7.60.2c viśvasya sthāturjagataśca gopā ṛju marteṣu vṛjinā ca paśyan ||

eṣaḥ | syaḥ | mitrāvaruṇā | nṛ-cakṣāḥ | ubhe iti | ut | eti | sūryaḥ | abhi | jman |
viśvasya | sthātuḥ | jagataḥ | ca | gopāḥ | ṛju | marteṣu | vṛjinā | ca | paśyan ||7.60.2||

7.60.3a ayukta sapta haritaḥ sadhasthādyā īṁ vahanti sūryaṁ ghṛtācīḥ |
7.60.3c dhāmāni mitrāvaruṇā yuvākuḥ saṁ yo yūtheva janimāni caṣṭe ||

ayukta | sapta | haritaḥ | sadha-sthāt | yāḥ | īm | vahanti | sūryam | ghṛtācīḥ |
dhāmāni | mitrāvaruṇā | yuvākuḥ | sam | yaḥ | yūthā-iva | janimāni | caṣṭe ||7.60.3||

7.60.4a udvāṁ pṛkṣāso madhumanto asthurā sūryo aruhacchukramarṇaḥ |
7.60.4c yasmā ādityā adhvano radanti mitro aryamā varuṇaḥ sajoṣāḥ ||

ut | vām | pṛkṣāsaḥ | madhu-mantaḥ | asthuḥ | ā | sūryaḥ | aruhat | śukram | arṇaḥ |
yasmai | ādityāḥ | adhvanaḥ | radanti | mitraḥ | aryamā | varuṇaḥ | sa-joṣāḥ ||7.60.4||

7.60.5a ime cetāro anṛtasya bhūrermitro aryamā varuṇo hi santi |
7.60.5c ima ṛtasya vāvṛdhurduroṇe śagmāsaḥ putrā aditeradabdhāḥ ||

ime | cetāraḥ | anṛtasya | bhūreḥ | mitraḥ | aryamā | varuṇaḥ | hi | santi |
ime | ṛtasya | vavṛdhuḥ | duroṇe | śagmāsaḥ | putrāḥ | aditeḥ | adabdhāḥ ||7.60.5||

7.60.6a ime mitro varuṇo dūḻabhāso'cetasaṁ ciccitayanti dakṣaiḥ |
7.60.6c api kratuṁ sucetasaṁ vatantastiraścidaṁhaḥ supathā nayanti ||

ime | mitraḥ | varuṇaḥ | duḥ-dabhāsaḥ | acetasam | cit | citayanti | dakṣaiḥ |
api | kratum | su-cetasam | vatantaḥ | tiraḥ | cit | aṁhaḥ | su-pathā | nayanti ||7.60.6||

7.60.7a ime divo animiṣā pṛthivyāścikitvāṁso acetasaṁ nayanti |
7.60.7c pravrāje cinnadyo gādhamasti pāraṁ no asya viṣpitasya parṣan ||

ime | divaḥ | ani-miṣā | pṛthivyāḥ | cikitvāṁsaḥ | acetasam | nayanti |
pra-vrāje | cit | nadyaḥ | gādham | asti | pāram | naḥ | asya | viṣpitasya | parṣan ||7.60.7||

7.60.8a yadgopāvadaditiḥ śarma bhadraṁ mitro yacchanti varuṇaḥ sudāse |
7.60.8c tasminnā tokaṁ tanayaṁ dadhānā mā karma devaheḻanaṁ turāsaḥ ||

yat | gopāvat | aditiḥ | śarma | bhadram | mitraḥ | yacchanti | varuṇaḥ | su-dāse |
tasmin | ā | tokam | tanayam | dadhānāḥ | mā | karma | deva-heḻanam | turāsaḥ ||7.60.8||

7.60.9a ava vediṁ hotrābhiryajeta ripaḥ kāścidvaruṇadhrutaḥ saḥ |
7.60.9c pari dveṣobhiraryamā vṛṇaktūruṁ sudāse vṛṣaṇā u lokam ||

ava | vedim | hotrābhiḥ | yajeta | ripaḥ | kāḥ | cit | varuṇa-dhrutaḥ | saḥ |
pari | dveṣaḥ-bhiḥ | aryamā | vṛṇaktu | urum | su-dāse | vṛṣaṇau | ūm̐ iti | lokam ||7.60.9||

7.60.10a sasvaściddhi samṛtistveṣyeṣāmapīcyena sahasā sahante |
7.60.10c yuṣmadbhiyā vṛṣaṇo rejamānā dakṣasya cinmahinā mṛḻatā naḥ ||

sasvariti | cit | hi | sam-ṛtiḥ | tveṣī | eṣām | apīcyena | sahasā | sahante |
yuṣmat | bhiyā | vṛṣaṇaḥ | rejamānāḥ | dakṣasya | cit | mahinā | mṛḻata | naḥ ||7.60.10||

7.60.11a yo brahmaṇe sumatimāyajāte vājasya sātau paramasya rāyaḥ |
7.60.11c sīkṣanta manyuṁ maghavāno arya uru kṣayāya cakrire sudhātu ||

yaḥ | brahmaṇe | su-matim | ā-yajāte | vājasya | sātau | paramasya | rāyaḥ |
sīkṣanta | manyum | magha-vānaḥ | aryaḥ | uru | kṣayāya | cakrire | su-dhātu ||7.60.11||

7.60.12a iyaṁ deva purohitiryuvabhyāṁ yajñeṣu mitrāvaruṇāvakāri |
7.60.12c viśvāni durgā pipṛtaṁ tiro no yūyaṁ pāta svastibhiḥ sadā naḥ ||

iyam | devā | puraḥ-hitiḥ | yuva-bhyām | yajñeṣu | mitrāvaruṇau | akāri |
viśvāni | duḥ-gā | pipṛtam | tiraḥ | naḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.60.12||


7.61.1a udvāṁ cakṣurvaruṇa supratīkaṁ devayoreti sūryastatanvān |
7.61.1c abhi yo viśvā bhuvanāni caṣṭe sa manyuṁ martyeṣvā ciketa ||

ut | vām | cakṣuḥ | varuṇā | su-pratīkam | devayoḥ | eti | sūryaḥ | tatanvān |
abhi | yaḥ | viśvā | bhuvanāni | caṣṭe | saḥ | manyum | martyeṣu | ā | ciketa ||7.61.1||

7.61.2a pra vāṁ sa mitrāvaruṇāvṛtāvā vipro manmāni dīrghaśrudiyarti |
7.61.2c yasya brahmāṇi sukratū avātha ā yatkratvā na śaradaḥ pṛṇaithe ||

pra | vām | saḥ | mitrāvaruṇau | ṛta-vā | vipraḥ | manmāni | dīrgha-śrut | iyarti |
yasya | brahmāṇi | sukratū iti su-kratū | avāthaḥ | ā | yat | kratvā | na | śaradaḥ | pṛṇaithe iti ||7.61.2||

7.61.3a prorormitrāvaruṇā pṛthivyāḥ pra diva ṛṣvādbṛhataḥ sudānū |
7.61.3c spaśo dadhāthe oṣadhīṣu vikṣvṛdhagyato animiṣaṁ rakṣamāṇā ||

pra | uroḥ | mitrāvaruṇā | pṛthivyāḥ | pra | divaḥ | ṛṣvāt | bṛhataḥ | sudānū iti su-dānū |
spaśaḥ | dadhāthe iti | oṣadhīṣu | vikṣu | ṛdhak | yataḥ | ani-miṣam | rakṣamāṇā ||7.61.3||

7.61.4a śaṁsā mitrasya varuṇasya dhāma śuṣmo rodasī badbadhe mahitvā |
7.61.4c ayanmāsā ayajvanāmavīrāḥ pra yajñamanmā vṛjanaṁ tirāte ||

śaṁsa | mitrasya | varuṇasya | dhāma | śuṣmaḥ | rodasī iti | badbadhe | mahi-tvā |
ayan | māsāḥ | ayajvanām | avīrāḥ | pra | yajña-manmā | vṛjanam | tirāte ||7.61.4||

7.61.5a amūrā viśvā vṛṣaṇāvimā vāṁ na yāsu citraṁ dadṛśe na yakṣam |
7.61.5c druhaḥ sacante anṛtā janānāṁ na vāṁ niṇyānyacite abhūvan ||

amūrā | viśvā | vṛṣaṇau | imāḥ | vām | na | yāsu | citram | dadṛśe | na | yakṣam |
druhaḥ | sacante | anṛtā | janānām | na | vām | niṇyāni | acite | abhūvan ||7.61.5||

7.61.6a samu vāṁ yajñaṁ mahayaṁ namobhirhuve vāṁ mitrāvaruṇā sabādhaḥ |
7.61.6c pra vāṁ manmānyṛcase navāni kṛtāni brahma jujuṣannimāni ||

sam | ūm̐ iti | vām | yajñam | mahayam | namaḥ-bhiḥ | huve | vām | mitrāvaruṇā | sa-bādhaḥ |
pra | vām | manmāni | ṛcase | navāni | kṛtāni | brahma | jujuṣan | imāni ||7.61.6||

7.61.7a iyaṁ deva purohitiryuvabhyāṁ yajñeṣu mitrāvaruṇāvakāri |
7.61.7c viśvāni durgā pipṛtaṁ tiro no yūyaṁ pāta svastibhiḥ sadā naḥ ||

iyam | devā | puraḥ-hitiḥ | yuva-bhyām | yajñeṣu | mitrāvaruṇau | akāri |
viśvāni | duḥ-gā | pipṛtam | tiraḥ | naḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.61.7||


7.62.1a utsūryo bṛhadarcīṁṣyaśretpuru viśvā janima mānuṣāṇām |
7.62.1c samo divā dadṛśe rocamānaḥ kratvā kṛtaḥ sukṛtaḥ kartṛbhirbhūt ||

ut | sūryaḥ | bṛhat | arcīṁṣi | aśret | puru | viśvā | janima | mānuṣāṇām |
samaḥ | divā | dadṛśe | rocamānaḥ | kratvā | kṛtaḥ | su-kṛtaḥ | kartṛ-bhiḥ | bhūt ||7.62.1||

7.62.2a sa sūrya prati puro na udgā ebhiḥ stomebhiretaśebhirevaiḥ |
7.62.2c pra no mitrāya varuṇāya voco'nāgaso aryamṇe agnaye ca ||

saḥ | sūrya | prati | puraḥ | naḥ | ut | gāḥ | ebhiḥ | stomebhiḥ | etaśebhiḥ | evaiḥ |
pra | naḥ | mitrāya | varuṇāya | vocaḥ | anāgasaḥ | aryamṇe | agnaye | ca ||7.62.2||

7.62.3a vi naḥ sahasraṁ śurudho radantvṛtāvāno varuṇo mitro agniḥ |
7.62.3c yacchantu candrā upamaṁ no arkamā naḥ kāmaṁ pūpurantu stavānāḥ ||

vi | naḥ | sahasram | śurudhaḥ | radantu | ṛta-vānaḥ | varuṇaḥ | mitraḥ | agniḥ |
yacchantu | candrāḥ | upa-mam | naḥ | arkam | ā | naḥ | kāmam | pūpurantu | stavānāḥ ||7.62.3||

7.62.4a dyāvābhūmī adite trāsīthāṁ no ye vāṁ jajñuḥ sujanimāna ṛṣve |
7.62.4c mā heḻe bhūma varuṇasya vāyormā mitrasya priyatamasya nṛṇām ||

dyāvābhūmī iti | adite | trāsīthām | naḥ | ye | vām | jajñuḥ | su-janimānaḥ | ṛṣve iti |
mā | heḻe | bhūma | varuṇasya | vāyoḥ | mā | mitrasya | priya-tamasya | nṛṇām ||7.62.4||

7.62.5a pra bāhavā sisṛtaṁ jīvase na ā no gavyūtimukṣataṁ ghṛtena |
7.62.5c ā no jane śravayataṁ yuvānā śrutaṁ me mitrāvaruṇā havemā ||

pra | bāhavā | sisṛtam | jīvase | naḥ | ā | naḥ | gavyūtim | ukṣatam | ghṛtena |
ā | naḥ | jane | śravayatam | yuvānā | śrutam | me | mitrāvaruṇā | havā | imā ||7.62.5||

7.62.6a nū mitro varuṇo aryamā nastmane tokāya varivo dadhantu |
7.62.6c sugā no viśvā supathāni santu yūyaṁ pāta svastibhiḥ sadā naḥ ||

nu | mitraḥ | varuṇaḥ | aryamā | naḥ | tmane | tokāya | varivaḥ | dadhantu |
su-gā | naḥ | viśvā | su-pathāni | santu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.62.6||


7.63.1a udveti subhago viśvacakṣāḥ sādhāraṇaḥ sūryo mānuṣāṇām |
7.63.1c cakṣurmitrasya varuṇasya devaścarmeva yaḥ samavivyaktamāṁsi ||

ut | ūm̐ iti | eti | su-bhagaḥ | viśva-cakṣāḥ | sādhāraṇaḥ | sūryaḥ | mānuṣāṇām |
cakṣuḥ | mitrasya | varuṇasya | devaḥ | carma-iva | yaḥ | sam-avivyak | tamāṁsi ||7.63.1||

7.63.2a udveti prasavītā janānāṁ mahānketurarṇavaḥ sūryasya |
7.63.2c samānaṁ cakraṁ paryāvivṛtsanyadetaśo vahati dhūrṣu yuktaḥ ||

ut | ūm̐ iti | eti | pra-savitā | janānām | mahān | ketuḥ | arṇavaḥ | sūryasya |
samānam | cakram | pari-āvivṛtsan | yat | etaśaḥ | vahati | dhūḥ-su | yuktaḥ ||7.63.2||

7.63.3a vibhrājamāna uṣasāmupasthādrebhairudetyanumadyamānaḥ |
7.63.3c eṣa me devaḥ savitā cacchanda yaḥ samānaṁ na pramināti dhāma ||

vi-bhrājamānaḥ | uṣasām | upa-sthāt | rebhaiḥ | ut | eti | anu-madyamānaḥ |
eṣaḥ | me | devaḥ | savitā | cacchanda | yaḥ | samānam | na | pra-mināti | dhāma ||7.63.3||

7.63.4a divo rukma urucakṣā udeti dūrearthastaraṇirbhrājamānaḥ |
7.63.4c nūnaṁ janāḥ sūryeṇa prasūtā ayannarthāni kṛṇavannapāṁsi ||

divaḥ | rukmaḥ | uru-cakṣāḥ | ut | eti | dūre-arthaḥ | taraṇiḥ | bhrājamānaḥ |
nūnam | janāḥ | sūryeṇa | pra-sūtāḥ | ayan | arthāni | kṛṇavan | apāṁsi ||7.63.4||

7.63.5a yatrā cakruramṛtā gātumasmai śyeno na dīyannanveti pāthaḥ |
7.63.5c prati vāṁ sūra udite vidhema namobhirmitrāvaruṇota havyaiḥ ||

yatra | cakruḥ | amṛtāḥ | gātum | asmai | śyenaḥ | na | dīyan | anu | eti | pāthaḥ |
prati | vām | sūre | ut-ite | vidhema | namaḥ-bhiḥ | mitrāvaruṇā | uta | havyaiḥ ||7.63.5||

7.63.6a nū mitro varuṇo aryamā nastmane tokāya varivo dadhantu |
7.63.6c sugā no viśvā supathāni santu yūyaṁ pāta svastibhiḥ sadā naḥ ||

nu | mitraḥ | varuṇaḥ | aryamā | naḥ | tmane | tokāya | varivaḥ | dadhantu |
su-gā | naḥ | viśvā | su-pathāni | santu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.63.6||


7.64.1a divi kṣayantā rajasaḥ pṛthivyāṁ pra vāṁ ghṛtasya nirṇijo dadīran |
7.64.1c havyaṁ no mitro aryamā sujāto rājā sukṣatro varuṇo juṣanta ||

divi | kṣayantā | rajasaḥ | pṛthivyām | pra | vām | ghṛtasya | niḥ-nijaḥ | dadīran |
havyam | naḥ | mitraḥ | aryamā | su-jātaḥ | rājā | su-kṣatraḥ | varuṇaḥ | juṣanta ||7.64.1||

7.64.2a ā rājānā maha ṛtasya gopā sindhupatī kṣatriyā yātamarvāk |
7.64.2c iḻāṁ no mitrāvaruṇota vṛṣṭimava diva invataṁ jīradānū ||

ā | rājānā | mahaḥ | ṛtasya | gopā | sindhupatī iti sindhu-patī | kṣatriyā | yātam | arvāk |
iḻām | naḥ | mitrāvaruṇā | uta | vṛṣṭim | ava | divaḥ | invatam | jīradānū iti jīra-dānū ||7.64.2||

7.64.3a mitrastanno varuṇo devo aryaḥ pra sādhiṣṭhebhiḥ pathibhirnayantu |
7.64.3c bravadyathā na ādariḥ sudāsa iṣā madema saha devagopāḥ ||

mitraḥ | tat | naḥ | varuṇaḥ | devaḥ | aryaḥ | pra | sādhiṣṭhebhiḥ | pathi-bhiḥ | nayantu |
bravat | yathā | naḥ | āt | ariḥ | su-dāse | iṣā | madema | saha | deva-gopāḥ ||7.64.3||

7.64.4a yo vāṁ gartaṁ manasā takṣadetamūrdhvāṁ dhītiṁ kṛṇavaddhārayacca |
7.64.4c ukṣethāṁ mitrāvaruṇā ghṛtena tā rājānā sukṣitīstarpayethām ||

yaḥ | vām | gartam | manasā | takṣat | etam | ūrdhvām | dhītim | kṛṇavat | dhārayat | ca |
ukṣethām | mitrāvaruṇā | ghṛtena | tā | rājānā | su-kṣitīḥ | tarpayethām ||7.64.4||

7.64.5a eṣa stomo varuṇa mitra tubhyaṁ somaḥ śukro na vāyave'yāmi |
7.64.5c aviṣṭaṁ dhiyo jigṛtaṁ puraṁdhīryūyaṁ pāta svastibhiḥ sadā naḥ ||

eṣaḥ | stomaḥ | varuṇa | mitra | tubhyam | somaḥ | śukraḥ | na | vāyave | ayāmi |
aviṣṭam | dhiyaḥ | jigṛtam | puram-dhīḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.64.5||


7.65.1a prati vāṁ sūra udite sūktairmitraṁ huve varuṇaṁ pūtadakṣam |
7.65.1c yayorasuryamakṣitaṁ jyeṣṭhaṁ viśvasya yāmannācitā jigatnu ||

prati | vām | sūre | ut-ite | su-uktaiḥ | mitram | huve | varuṇam | pūta-dakṣam |
yayoḥ | asuryam | akṣitam | jyeṣṭham | viśvasya | yāman | ā-citā | jigatnu ||7.65.1||

7.65.2a tā hi devānāmasurā tāvaryā tā naḥ kṣitīḥ karatamūrjayantīḥ |
7.65.2c aśyāma mitrāvaruṇā vayaṁ vāṁ dyāvā ca yatra pīpayannahā ca ||

tā | hi | devānām | asurā | tau | aryā | tā | naḥ | kṣitīḥ | karatam | ūrjayantīḥ |
aśyāma | mitrāvaruṇā | vayam | vām | dyāvā | ca | yatra | pīpayan | ahā | ca ||7.65.2||

7.65.3a tā bhūripāśāvanṛtasya setū duratyetū ripave martyāya |
7.65.3c ṛtasya mitrāvaruṇā pathā vāmapo na nāvā duritā tarema ||

tā | bhūri-pāśau | anṛtasya | setū iti | duratyetū iti duḥ-atyetū | ripave | martyāya |
ṛtasya | mitrāvaruṇā | pathā | vām | apaḥ | na | nāvā | duḥ-itā | tarema ||7.65.3||

7.65.4a ā no mitrāvaruṇā havyajuṣṭiṁ ghṛtairgavyūtimukṣatamiḻābhiḥ |
7.65.4c prati vāmatra varamā janāya pṛṇītamudno divyasya cāroḥ ||

ā | naḥ | mitrāvaruṇā | havya-juṣṭim | ghṛtaiḥ | gavyūtim | ukṣatam | iḻābhiḥ |
prati | vām | atra | varam | ā | janāya | pṛṇītam | udnaḥ | divyasya | cāroḥ ||7.65.4||

7.65.5a eṣa stomo varuṇa mitra tubhyaṁ somaḥ śukro na vāyave'yāmi |
7.65.5c aviṣṭaṁ dhiyo jigṛtaṁ puraṁdhīryūyaṁ pāta svastibhiḥ sadā naḥ ||

eṣaḥ | stomaḥ | varuṇa | mitra | tubhyam | somaḥ | śukraḥ | na | vāyave | ayāmi |
aviṣṭam | dhiyaḥ | jigṛtam | puram-dhīḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.65.5||


7.66.1a pra mitrayorvaruṇayoḥ stomo na etu śūṣyaḥ |
7.66.1c namasvāntuvijātayoḥ ||

pra | mitrayoḥ | varuṇayoḥ | stomaḥ | naḥ | etu | śūṣyaḥ |
namasvān | tuvi-jātayoḥ ||7.66.1||

7.66.2a yā dhārayanta devāḥ sudakṣā dakṣapitarā |
7.66.2c asuryāya pramahasā ||

yā | dhārayanta | devāḥ | su-dakṣā | dakṣa-pitarā |
asuryāya | pra-mahasā ||7.66.2||

7.66.3a tā naḥ stipā tanūpā varuṇa jaritṝṇām |
7.66.3c mitra sādhayataṁ dhiyaḥ ||

tā | naḥ | sti-pā | tanū-pā | varuṇa | jaritṝṇām |
mitra | sādhayatam | dhiyaḥ ||7.66.3||

7.66.4a yadadya sūra udite'nāgā mitro aryamā |
7.66.4c suvāti savitā bhagaḥ ||

yat | adya | sūre | ut-ite | anāgāḥ | mitraḥ | aryamā |
suvāti | savitā | bhagaḥ ||7.66.4||

7.66.5a suprāvīrastu sa kṣayaḥ pra nu yāmantsudānavaḥ |
7.66.5c ye no aṁho'tipiprati ||

supra-avīḥ | astu | saḥ | kṣayaḥ | pra | nu | yāman | su-dānavaḥ |
ye | naḥ | aṁhaḥ | ati-piprati ||7.66.5||

7.66.6a uta svarājo aditiradabdhasya vratasya ye |
7.66.6c maho rājāna īśate ||

uta | sva-rājaḥ | aditiḥ | adabdhasya | vratasya | ye |
mahaḥ | rājānaḥ | īśate ||7.66.6||

7.66.7a prati vāṁ sūra udite mitraṁ gṛṇīṣe varuṇam |
7.66.7c aryamaṇaṁ riśādasam ||

prati | vām | sūre | ut-ite | mitram | gṛṇīṣe | varuṇam |
aryamaṇam | riśādasam ||7.66.7||

7.66.8a rāyā hiraṇyayā matiriyamavṛkāya śavase |
7.66.8c iyaṁ viprā medhasātaye ||

rāyā | hiraṇya-yā | matiḥ | iyam | avṛkāya | śavase |
iyam | viprā | medha-sātaye ||7.66.8||

7.66.9a te syāma deva varuṇa te mitra sūribhiḥ saha |
7.66.9c iṣaṁ svaśca dhīmahi ||

te | syāma | deva | varuṇa | te | mitra | sūri-bhiḥ | saha |
iṣam | svariti svaḥ | ca | dhīmahi ||7.66.9||

7.66.10a bahavaḥ sūracakṣaso'gnijihvā ṛtāvṛdhaḥ |
7.66.10c trīṇi ye yemurvidathāni dhītibhirviśvāni paribhūtibhiḥ ||

bahavaḥ | sūra-cakṣasaḥ | agni-jihvāḥ | ṛta-vṛdhaḥ |
trīṇi | ye | yemuḥ | vidathāni | dhīti-bhiḥ | viśvāni | paribhūti-bhiḥ ||7.66.10||

7.66.11a vi ye dadhuḥ śaradaṁ māsamādaharyajñamaktuṁ cādṛcam |
7.66.11c anāpyaṁ varuṇo mitro aryamā kṣatraṁ rājāna āśata ||

vi | ye | dadhuḥ | śaradam | māsam | āt | ahaḥ | yajñam | aktum | ca | āt | ṛcam |
anāpyam | varuṇaḥ | mitraḥ | aryamā | kṣatram | rājānaḥ | āśata ||7.66.11||

7.66.12a tadvo adya manāmahe sūktaiḥ sūra udite |
7.66.12c yadohate varuṇo mitro aryamā yūyamṛtasya rathyaḥ ||

tat | vaḥ | adya | manāmahe | su-uktaiḥ | sūre | ut-ite |
yat | ohate | varuṇaḥ | mitraḥ | aryamā | yūyam | ṛtasya | rathyaḥ ||7.66.12||

7.66.13a ṛtāvāna ṛtajātā ṛtāvṛdho ghorāso anṛtadviṣaḥ |
7.66.13c teṣāṁ vaḥ sumne succhardiṣṭame naraḥ syāma ye ca sūrayaḥ ||

ṛta-vānaḥ | ṛta-jātāḥ | ṛta-vṛdhaḥ | ghorāsaḥ | anṛta-dviṣaḥ |
teṣām | vaḥ | sumne | succhardiḥ-tame | naraḥ | syāma | ye | ca | sūrayaḥ ||7.66.13||

7.66.14a udu tyaddarśataṁ vapurdiva eti pratihvare |
7.66.14c yadīmāśurvahati deva etaśo viśvasmai cakṣase aram ||

ut | ūm̐ iti | tyat | darśatam | vapuḥ | divaḥ | eti | prati-hvare |
yat | īm | āśuḥ | vahati | devaḥ | etaśaḥ | viśvasmai | cakṣase | aram ||7.66.14||

7.66.15a śīrṣṇaḥśīrṣṇo jagatastasthuṣaspatiṁ samayā viśvamā rajaḥ |
7.66.15c sapta svasāraḥ suvitāya sūryaṁ vahanti harito rathe ||

śīrṣṇaḥ-śīrṣṇaḥ | jagataḥ | tasthuṣaḥ | patim | samayā | viśvam | ā | rajaḥ |
sapta | svasāraḥ | suvitāya | sūryam | vahanti | haritaḥ | rathe ||7.66.15||

7.66.16a taccakṣurdevahitaṁ śukramuccarat |
7.66.16b paśyema śaradaḥ śataṁ jīvema śaradaḥ śatam ||

tat | cakṣuḥ | deva-hitam | śukram | ut-carat |
paśyema | śaradaḥ | śatam | jīvema | śaradaḥ | śatam ||7.66.16||

7.66.17a kāvyebhiradābhyā yātaṁ varuṇa dyumat |
7.66.17c mitraśca somapītaye ||

kāvyebhiḥ | adābhyā | ā | yātam | varuṇa | dyu-mat |
mitraḥ | ca | soma-pītaye ||7.66.17||

7.66.18a divo dhāmabhirvaruṇa mitraścā yātamadruhā |
7.66.18c pibataṁ somamātujī ||

divaḥ | dhāma-bhiḥ | varuṇa | mitraḥ | ca | ā | yātam | adruhā |
pibatam | somam | ātujī ityā-tujī ||7.66.18||

7.66.19a ā yātaṁ mitrāvaruṇā juṣāṇāvāhutiṁ narā |
7.66.19c pātaṁ somamṛtāvṛdhā ||

ā | yātam | mitrāvaruṇā | juṣāṇau | ā-hutim | narā |
pātam | somam | ṛta-vṛdhā ||7.66.19||


7.67.1a prati vāṁ rathaṁ nṛpatī jaradhyai haviṣmatā manasā yajñiyena |
7.67.1c yo vāṁ dūto na dhiṣṇyāvajīgaracchā sūnurna pitarā vivakmi ||

prati | vām | ratham | nṛpatī iti nṛ-patī | jaradhyai | haviṣmatā | manasā | yajñiyena |
yaḥ | vām | dūtaḥ | na | dhiṣṇyau | ajīgaḥ | accha | sūnuḥ | na | pitarā | vivakmi ||7.67.1||

7.67.2a aśocyagniḥ samidhāno asme upo adṛśrantamasaścidantāḥ |
7.67.2c aceti keturuṣasaḥ purastācchriye divo duhiturjāyamānaḥ ||

aśoci | agniḥ | sam-idhānaḥ | asme iti | upo iti | adṛśran | tamasaḥ | cit | antāḥ |
aceti | ketuḥ | uṣasaḥ | purastāt | śriye | divaḥ | duhituḥ | jāyamānaḥ ||7.67.2||

7.67.3a abhi vāṁ nūnamaśvinā suhotā stomaiḥ siṣakti nāsatyā vivakvān |
7.67.3c pūrvībhiryātaṁ pathyābhirarvāksvarvidā vasumatā rathena ||

abhi | vām | nūnam | aśvinā | su-hotā | stomaiḥ | sisakti | nāsatyā | vivakvān |
pūrvībhiḥ | yātam | pathyābhiḥ | arvāk | svaḥ-vidā | vasu-matā | rathena ||7.67.3||

7.67.4a avorvāṁ nūnamaśvinā yuvākurhuve yadvāṁ sute mādhvī vasūyuḥ |
7.67.4c ā vāṁ vahantu sthavirāso aśvāḥ pibātho asme suṣutā madhūni ||

avoḥ | vām | nūnam | aśvinā | yuvākuḥ | huve | yat | vām | sute | mādhvī iti | vasu-yuḥ |
ā | vām | vahantu | sthavirāsaḥ | aśvāḥ | pibāthaḥ | asme iti | su-sutā | madhūni ||7.67.4||

7.67.5a prācīmu devāśvinā dhiyaṁ me'mṛdhrāṁ sātaye kṛtaṁ vasūyum |
7.67.5c viśvā aviṣṭaṁ vāja ā puraṁdhīstā naḥ śaktaṁ śacīpatī śacībhiḥ ||

prācīm | ūm̐ iti | devā | aśvinā | dhiyam | me | amṛdhrām | sātaye | kṛtam | vasu-yum |
viśvāḥ | aviṣṭam | vāje | ā | puram-dhīḥ | tā | naḥ | śaktam | śacīpatī iti śacī-patī | śacībhiḥ ||7.67.5||

7.67.6a aviṣṭaṁ dhīṣvaśvinā na āsu prajāvadreto ahrayaṁ no astu |
7.67.6c ā vāṁ toke tanaye tūtujānāḥ suratnāso devavītiṁ gamema ||

aviṣṭam | dhīṣu | aśvinā | naḥ | āsu | prajā-vat | retaḥ | ahrayam | naḥ | astu |
ā | vām | toke | tanaye | tūtujānāḥ | su-ratnāsaḥ | deva-vītim | gamema ||7.67.6||

7.67.7a eṣa sya vāṁ pūrvagatveva sakhye nidhirhito mādhvī rāto asme |
7.67.7c aheḻatā manasā yātamarvāgaśnantā havyaṁ mānuṣīṣu vikṣu ||

eṣaḥ | syaḥ | vām | pūrvagatvā-iva | sakhye | ni-dhiḥ | hitaḥ | mādhvī iti | rātaḥ | asme iti |
aheḻatā | manasā | ā | yātam | arvāk | aśnantā | havyam | mānuṣīṣu | vikṣu ||7.67.7||

7.67.8a ekasminyoge bhuraṇā samāne pari vāṁ sapta sravato ratho gāt |
7.67.8c na vāyanti subhvo devayuktā ye vāṁ dhūrṣu taraṇayo vahanti ||

ekasmin | yoge | bhuraṇā | samāne | pari | vām | sapta | sravataḥ | rathaḥ | gāt |
na | vāyanti | su-bhvaḥ | deva-yuktāḥ | ye | vām | dhūḥ-su | taraṇayaḥ | vahanti ||7.67.8||

7.67.9a asaścatā maghavadbhyo hi bhūtaṁ ye rāyā maghadeyaṁ junanti |
7.67.9c pra ye bandhuṁ sūnṛtābhistirante gavyā pṛñcanto aśvyā maghāni ||

asaścatā | maghavat-bhyaḥ | hi | bhūtam | ye | rāyā | magha-deyam | junanti |
pra | ye | bandhum | sūnṛtābhiḥ | tirante | gavyā | pṛñcantaḥ | aśvyā | maghāni ||7.67.9||

7.67.10a nū me havamā śṛṇutaṁ yuvānā yāsiṣṭaṁ vartiraśvināvirāvat |
7.67.10c dhattaṁ ratnāni jarataṁ ca sūrīnyūyaṁ pāta svastibhiḥ sadā naḥ ||

nu | me | havam | ā | śṛṇutam | yuvānā | yāsiṣṭam | vartiḥ | aśvinau | irā-vat |
dhattam | ratnāni | jaratam | ca | sūrīn | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.67.10||


7.68.1a ā śubhrā yātamaśvinā svaśvā giro dasrā jujuṣāṇā yuvākoḥ |
7.68.1c havyāni ca pratibhṛtā vītaṁ naḥ ||

ā | śubhrā | yātam | aśvinā | su-aśvā | giraḥ | dasrā | jujuṣāṇā | yuvākoḥ |
havyāni | ca | prati-bhṛtā | vītam | nāḥ ||7.68.1||

7.68.2a pra vāmandhāṁsi madyānyasthuraraṁ gantaṁ haviṣo vītaye me |
7.68.2c tiro aryo havanāni śrutaṁ naḥ ||

pra | vām | andhāṁsi | madyāni | asthuḥ | aram | gantam | haviṣaḥ | vītaye | me |
tiraḥ | aryaḥ | havanāni | śrutam | naḥ ||7.68.2||

7.68.3a pra vāṁ ratho manojavā iyarti tiro rajāṁsyaśvinā śatotiḥ |
7.68.3c asmabhyaṁ sūryāvasū iyānaḥ ||

pra | vām | rathaḥ | manaḥ-javāḥ | iyarti | tiraḥ | rajāṁsi | aśvinā | śata-ūtiḥ |
asmabhyam | sūryāvasū iti | iyānaḥ ||7.68.3||

7.68.4a ayaṁ ha yadvāṁ devayā u adrirūrdhvo vivakti somasudyuvabhyām |
7.68.4c ā valgū vipro vavṛtīta havyaiḥ ||

ayam | ha | yat | vām | deva-yāḥ | ūm̐ iti | adriḥ | ūrdhvaḥ | vivakti | soma-sut | yuva-bhyām |
ā | valgū iti | vipraḥ | vavṛtīta | havyaiḥ ||7.68.4||

7.68.5a citraṁ ha yadvāṁ bhojanaṁ nvasti nyatraye mahiṣvantaṁ yuyotam |
7.68.5c yo vāmomānaṁ dadhate priyaḥ san ||

citram | ha | yat | vām | bhojanam | nu | asti | ni | atraye | mahiṣvantam | yuyotam |
yaḥ | vām | omānam | dadhate | priyaḥ | san ||7.68.5||

7.68.6a uta tyadvāṁ jurate aśvinā bhūccyavānāya pratītyaṁ havirde |
7.68.6c adhi yadvarpa itaūti dhatthaḥ ||

uta | tyat | vām | jurate | aśvinā | bhūt | cyavānāya | pratītyam | haviḥ-de |
adhi | yat | varpaḥ | itaḥ-ūti | dhatthaḥ ||7.68.6||

7.68.7a uta tyaṁ bhujyumaśvinā sakhāyo madhye jahurdurevāsaḥ samudre |
7.68.7c nirīṁ parṣadarāvā yo yuvākuḥ ||

uta | tyam | bhujyum | aśvinā | sakhāyaḥ | madhye | juhuḥ | duḥ-evāsaḥ | samudre |
niḥ | īm | parṣat | arāvā | yaḥ | yuvākuḥ ||7.68.7||

7.68.8a vṛkāya cijjasamānāya śaktamuta śrutaṁ śayave hūyamānā |
7.68.8c yāvaghnyāmapinvatamapo na staryaṁ cicchaktyaśvinā śacībhiḥ ||

vṛkāya | cit | jasamānāya | śaktam | uta | śrutam | śayave | hūyamānā |
yau | aghnyām | apinvatam | apaḥ | na | staryam | cit | śaktī | aśvinā | śacībhiḥ ||7.68.8||

7.68.9a eṣa sya kārurjarate sūktairagre budhāna uṣasāṁ sumanmā |
7.68.9c iṣā taṁ vardhadaghnyā payobhiryūyaṁ pāta svastibhiḥ sadā naḥ ||

eṣaḥ | syaḥ | kāruḥ | jarate | su-uktaiḥ | agre | budhānaḥ | uṣasām | su-manmā |
iṣā | tam | vardhat | aghnyā | payaḥ-bhiḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.68.9||


7.69.1a ā vāṁ ratho rodasī badbadhāno hiraṇyayo vṛṣabhiryātvaśvaiḥ |
7.69.1c ghṛtavartaniḥ pavibhī rucāna iṣāṁ voḻhā nṛpatirvājinīvān ||

ā | vām | rathaḥ | rodasī iti | badbadhānaḥ | hiraṇyayaḥ | vṛṣa-bhiḥ | yātu | aśvaiḥ |
ghṛta-vartaniḥ | pavi-bhiḥ | rucānaḥ | iṣām | voḻhā | nṛ-patiḥ | vājinī-vān ||7.69.1||

7.69.2a sa paprathāno abhi pañca bhūmā trivandhuro manasā yātu yuktaḥ |
7.69.2c viśo yena gacchatho devayantīḥ kutrā cidyāmamaśvinā dadhānā ||

saḥ | paprathānaḥ | abhi | pañca | bhūma | tri-vandhuraḥ | manasā | ā | yātu | yuktaḥ |
viśaḥ | yena | gacchathaḥ | deva-yantīḥ | kutra | cit | yāmam | aśvinā | dadhānā ||7.69.2||

7.69.3a svaśvā yaśasā yātamarvāgdasrā nidhiṁ madhumantaṁ pibāthaḥ |
7.69.3c vi vāṁ ratho vadhvā yādamāno'ntāndivo bādhate vartanibhyām ||

su-aśvā | yaśasā | ā | yātam | arvāk | dasrā | ni-dhim | madhu-mantam | pibāthaḥ |
vi | vām | rathaḥ | vadhvā | yādamānaḥ | antān | divaḥ | bādhate | vartani-bhyām ||7.69.3||

7.69.4a yuvoḥ śriyaṁ pari yoṣāvṛṇīta sūro duhitā paritakmyāyām |
7.69.4c yaddevayantamavathaḥ śacībhiḥ pari ghraṁsamomanā vāṁ vayo gāt ||

yuvoḥ | śriyam | pari | yoṣā | avṛṇīta | sūraḥ | duhitā | pari-takmyāyām |
yat | deva-yantam | avathaḥ | śacībhiḥ | pari | ghraṁsam | omanā | vām | vayaḥ | gāt ||7.69.4||

7.69.5a yo ha sya vāṁ rathirā vasta usrā ratho yujānaḥ pariyāti vartiḥ |
7.69.5c tena naḥ śaṁ yoruṣaso vyuṣṭau nyaśvinā vahataṁ yajñe asmin ||

yaḥ | ha | syaḥ | vām | rathirā | vaste | usrāḥ | rathaḥ | yujānaḥ | pari-yāti | vartiḥ |
tena | naḥ | śam | yoḥ | uṣasaḥ | vi-uṣṭau | ni | aśvinā | vahatam | yajñe | asmin ||7.69.5||

7.69.6a narā gaureva vidyutaṁ tṛṣāṇāsmākamadya savanopa yātam |
7.69.6c purutrā hi vāṁ matibhirhavante mā vāmanye ni yamandevayantaḥ ||

narā | gaurā-iva | vi-dyutam | tṛṣāṇā | asmākam | adya | savanā | upa | yātam |
puru-trā | hi | vām | mati-bhiḥ | havante | mā | vām | anye | ni | yaman | deva-yantaḥ ||7.69.6||

7.69.7a yuvaṁ bhujyumavaviddhaṁ samudra udūhathurarṇaso asridhānaiḥ |
7.69.7c patatribhiraśramairavyathibhirdaṁsanābhiraśvinā pārayantā ||

yuvam | bhujyum | ava-viddham | samudre | ut | ūhathuḥ | arṇasaḥ | asridhānaiḥ |
patatri-bhiḥ | aśramaiḥ | avyathi-bhiḥ | daṁsanābhiḥ | aśvinā | pārayantā ||7.69.7||

7.69.8a nū me havamā śṛṇutaṁ yuvānā yāsiṣṭaṁ vartiraśvināvirāvat |
7.69.8c dhattaṁ ratnāni jarataṁ ca sūrīnyūyaṁ pāta svastibhiḥ sadā naḥ ||

nu | me | havam | ā | śṛṇutam | yuvānā | yāsiṣṭam | vartiḥ | aśvinau | irā-vat |
dhattam | ratnāni | jaratam | ca | sūrīn | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.69.8||


7.70.1a ā viśvavārāśvinā gataṁ naḥ pra tatsthānamavāci vāṁ pṛthivyām |
7.70.1c aśvo na vājī śunapṛṣṭho asthādā yatsedathurdhruvase na yonim ||

ā | viśva-vārā | aśvinā | gatam | naḥ | pra | tat | sthānam | avāci | vām | pṛthivyām |
aśvaḥ | na | vājī | śuna-pṛṣṭhaḥ | asthāt | ā | yat | sedathuḥ | dhruvase | na | yonim ||7.70.1||

7.70.2a siṣakti sā vāṁ sumatiścaniṣṭhātāpi gharmo manuṣo duroṇe |
7.70.2c yo vāṁ samudrāntsaritaḥ pipartyetagvā cinna suyujā yujānaḥ ||

sisakti | sā | vām | su-matiḥ | caniṣṭhā | atāpi | gharmaḥ | manuṣaḥ | duroṇe |
yaḥ | vām | samudrān | saritaḥ | piparti | eta-gvā | cit | na | su-yujā | yujānaḥ ||7.70.2||

7.70.3a yāni sthānānyaśvinā dadhāthe divo yahvīṣvoṣadhīṣu vikṣu |
7.70.3c ni parvatasya mūrdhani sadanteṣaṁ janāya dāśuṣe vahantā ||

yāni | sthānāni | aśvinā | dadhāthe iti | divaḥ | yahvīṣu | oṣadhīṣu | vikṣu |
ni | parvatasya | mūrdhani | sadantā | iṣam | janāya | dāśuṣe | vahantā ||7.70.3||

7.70.4a caniṣṭaṁ devā oṣadhīṣvapsu yadyogyā aśnavaithe ṛṣīṇām |
7.70.4c purūṇi ratnā dadhatau nyasme anu pūrvāṇi cakhyathuryugāni ||

caniṣṭam | devau | oṣadhīṣu | ap-su | yat | yogyāḥ | aśnavaithe iti | ṛṣīṇām |
purūṇi | ratnā | dadhatau | ni | asme iti | anu | pūrvāṇi | cakhyathuḥ | yugāni ||7.70.4||

7.70.5a śuśruvāṁsā cidaśvinā purūṇyabhi brahmāṇi cakṣāthe ṛṣīṇām |
7.70.5c prati pra yātaṁ varamā janāyāsme vāmastu sumatiścaniṣṭhā ||

śuśru-vāṁsā | cit | aśvinā | purūṇi | abhi | brahmāṇi | cakṣāthe iti | ṛṣīṇām |
prati | pra | yātam | varam | ā | janāya | asme iti | vām | astu | su-matiḥ | caniṣṭhā ||7.70.5||

7.70.6a yo vāṁ yajño nāsatyā haviṣmānkṛtabrahmā samaryo bhavāti |
7.70.6c upa pra yātaṁ varamā vasiṣṭhamimā brahmāṇyṛcyante yuvabhyām ||

yaḥ | vām | yajñaḥ | nāsatyā | haviṣmān | kṛta-brahmā | sa-maryaḥ | bhavāti |
upa | pra | yātam | varam | ā | vasiṣṭham | imā | brahmāṇi | ṛcyante | yuva-bhyām ||7.70.6||

7.70.7a iyaṁ manīṣā iyamaśvinā gīrimāṁ suvṛktiṁ vṛṣaṇā juṣethām |
7.70.7c imā brahmāṇi yuvayūnyagmanyūyaṁ pāta svastibhiḥ sadā naḥ ||

iyam | manīṣā | iyam | aśvinā | gīḥ | imām | su-vṛktim | vṛṣaṇā | juṣethām |
imā | brahmāṇi | yuva-yūni | agman | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.70.7||


7.71.1a apa svasuruṣaso nagjihīte riṇakti kṛṣṇīraruṣāya panthām |
7.71.1c aśvāmaghā gomaghā vāṁ huvema divā naktaṁ śarumasmadyuyotam ||

apa | svasuḥ | uṣasaḥ | nak | jihīte | riṇakti | kṛṣṇīḥ | aruṣāya | panthām |
aśva-maghā | go-maghā | vām | huvema | divā | naktam | śarum | asmat | yuyotam ||7.71.1||

7.71.2a upāyātaṁ dāśuṣe martyāya rathena vāmamaśvinā vahantā |
7.71.2c yuyutamasmadanirāmamīvāṁ divā naktaṁ mādhvī trāsīthāṁ naḥ ||

upa-āyātam | dāśuṣe | martyāya | rathena | vāmam | aśvinā | vahantā |
yuyutam | asmat | anirām | amīvām | divā | naktam | mādhvī iti | trāsīthām | naḥ ||7.71.2||

7.71.3a ā vāṁ rathamavamasyāṁ vyuṣṭau sumnāyavo vṛṣaṇo vartayantu |
7.71.3c syūmagabhastimṛtayugbhiraśvairāśvinā vasumantaṁ vahethām ||

ā | vām | ratham | avamasyām | vi-uṣṭau | sumna-yavaḥ | vṛṣaṇaḥ | vartayantu |
syūma-gabhastim | ṛtayuk-bhiḥ | aśvaiḥ | ā | aśvinā | vasu-mantam | vahethām ||7.71.3||

7.71.4a yo vāṁ ratho nṛpatī asti voḻhā trivandhuro vasumām̐ usrayāmā |
7.71.4c ā na enā nāsatyopa yātamabhi yadvāṁ viśvapsnyo jigāti ||

yaḥ | vām | rathaḥ | nṛpatī iti nṛ-patī | asti | voḻhā | tri-vandhuraḥ | vasu-mān | usra-yāmā |
ā | naḥ | enā | nāsatyā | upa | yātam | abhi | yat | vām | viśva-psnyaḥ | jigāti ||7.71.4||

7.71.5a yuvaṁ cyavānaṁ jaraso'mumuktaṁ ni pedava ūhathurāśumaśvam |
7.71.5c niraṁhasastamasaḥ spartamatriṁ ni jāhuṣaṁ śithire dhātamantaḥ ||

yuvam | cyavānam | jarasaḥ | amumuktam | ni | pedave | ūhathuḥ | āśum | aśvam |
niḥ | aṁhasaḥ | tamasaḥ | spartam | atrim | ni | jāhuṣam | śithire | dhātam | antariti ||7.71.5||

7.71.6a iyaṁ manīṣā iyamaśvinā gīrimāṁ suvṛktiṁ vṛṣaṇā juṣethām |
7.71.6c imā brahmāṇi yuvayūnyagmanyūyaṁ pāta svastibhiḥ sadā naḥ ||

iyam | manīṣā | iyam | aśvinā | gīḥ | imām | su-vṛktim | vṛṣaṇā | juṣethām |
imā | brahmāṇi | yuva-yūni | agman | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.71.6||


7.72.1a ā gomatā nāsatyā rathenāśvāvatā puruścandreṇa yātam |
7.72.1c abhi vāṁ viśvā niyutaḥ sacante spārhayā śriyā tanvā śubhānā ||

ā | go-matā | nāsatyā | rathena | aśva-vatā | puru-candreṇa | yātam |
abhi | vām | viśvāḥ | ni-yutaḥ | sacante | spārhayā | śriyā | tanvā | śubhānā ||7.72.1||

7.72.2a ā no devebhirupa yātamarvāksajoṣasā nāsatyā rathena |
7.72.2c yuvorhi naḥ sakhyā pitryāṇi samāno bandhuruta tasya vittam ||

ā | naḥ | devebhiḥ | upa | yātam | arvāk | sa-joṣasā | nāsatyā | rathena |
yuvoḥ | hi | naḥ | sakhyā | pitryāṇi | samānaḥ | bandhuḥ | uta | tasya | vittam ||7.72.2||

7.72.3a udu stomāso aśvinorabudhrañjāmi brahmāṇyuṣasaśca devīḥ |
7.72.3c āvivāsanrodasī dhiṣṇyeme acchā vipro nāsatyā vivakti ||

ut | ūm̐ iti | stomāsaḥ | aśvinoḥ | abudhran | jāmi | brahmāṇi | uṣasaḥ | ca | devīḥ |
ā-vivāsan | rodasī iti | dhiṣṇye iti | ime iti | accha | vipraḥ | nāsatyā | vivakti ||7.72.3||

7.72.4a vi ceducchantyaśvinā uṣāsaḥ pra vāṁ brahmāṇi kāravo bharante |
7.72.4c ūrdhvaṁ bhānuṁ savitā devo aśredbṛhadagnayaḥ samidhā jarante ||

vi | ca | it | ucchanti | aśvinau | uṣasaḥ | pra | vām | brahmāṇi | kāravaḥ | bharante |
ūrdhvam | bhānum | savitā | devaḥ | aśret | bṛhat | agnayaḥ | sam-idhā | jarante ||7.72.4||

7.72.5a ā paścātānnāsatyā purastādāśvinā yātamadharādudaktāt |
7.72.5c ā viśvataḥ pāñcajanyena rāyā yūyaṁ pāta svastibhiḥ sadā naḥ ||

ā | paścātāt | nāsatyā | ā | purastāt | ā | aśvinā | yātam | adharāt | udaktāt |
ā | viśvataḥ | pāñca-janyena | rāyā | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.72.5||


7.73.1a atāriṣma tamasaspāramasya prati stomaṁ devayanto dadhānāḥ |
7.73.1c purudaṁsā purutamā purājāmartyā havate aśvinā gīḥ ||

atāriṣma | tamasaḥ | pāram | asya | prati | stomam | deva-yantaḥ | dadhānāḥ |
puru-daṁsā | puru-tamā | purā-jā | amartyā | havate | aśvinā | gīḥ ||7.73.1||

7.73.2a nyu priyo manuṣaḥ sādi hotā nāsatyā yo yajate vandate ca |
7.73.2c aśnītaṁ madhvo aśvinā upāka ā vāṁ voce vidatheṣu prayasvān ||

ni | ūm̐ iti | priyaḥ | manuṣaḥ | sādi | hotā | nāsatyā | yaḥ | yajate | vandate | ca |
aśnītam | madhvaḥ | aśvinau | upāke | ā | vām | voce | vidatheṣu | prayasvān ||7.73.2||

7.73.3a ahema yajñaṁ pathāmurāṇā imāṁ suvṛktiṁ vṛṣaṇā juṣethām |
7.73.3c śruṣṭīveva preṣito vāmabodhi prati stomairjaramāṇo vasiṣṭhaḥ ||

ahema | yajñam | pathām | urāṇāḥ | imām | su-vṛktim | vṛṣaṇā | juṣethām |
śruṣṭīvā-iva | pra-iṣitaḥ | vām | abodhi | prati | stomaiḥ | jaramāṇaḥ | vasiṣṭhaḥ ||7.73.3||

7.73.4a upa tyā vahnī gamato viśaṁ no rakṣohaṇā saṁbhṛtā vīḻupāṇī |
7.73.4c samandhāṁsyagmata matsarāṇi mā no mardhiṣṭamā gataṁ śivena ||

upa | tyā | vahnī iti | gamataḥ | viśam | naḥ | rakṣaḥ-hanā | sam-bhṛtā | vīḻupāṇī iti vīḻu-pāṇī |
sam | andhāṁsi | agmata | matsarāṇi | mā | naḥ | mardhiṣṭam | ā | gatam | śivena ||7.73.4||

7.73.5a ā paścātānnāsatyā purastādāśvinā yātamadharādudaktāt |
7.73.5c ā viśvataḥ pāñcajanyena rāyā yūyaṁ pāta svastibhiḥ sadā naḥ ||

ā | paścātāt | nāsatyā | ā | purastāt | ā | aśvinā | yātam | adharāt | udaktāt |
ā | viśvataḥ | pāñca-janyena | rāyā | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.73.5||


7.74.1a imā u vāṁ diviṣṭaya usrā havante aśvinā |
7.74.1c ayaṁ vāmahve'vase śacīvasū viśaṁviśaṁ hi gacchathaḥ ||

imāḥ | ūm̐ iti | vām | diviṣṭayaḥ | usrā | havante | aśvinā |
ayam | vām | ahve | avase | śacīvasū iti śacī-vasū | viśam-viśam | hi | gacchathaḥ ||7.74.1||

7.74.2a yuvaṁ citraṁ dadathurbhojanaṁ narā codethāṁ sūnṛtāvate |
7.74.2c arvāgrathaṁ samanasā ni yacchataṁ pibataṁ somyaṁ madhu ||

yuvam | citram | dadathuḥ | bhojanam | narā | codethām | sūnṛtā-vate |
arvāk | ratham | sa-manasā | ni | yacchatam | pibatam | somyam | madhu ||7.74.2||

7.74.3a ā yātamupa bhūṣataṁ madhvaḥ pibatamaśvinā |
7.74.3c dugdhaṁ payo vṛṣaṇā jenyāvasū mā no mardhiṣṭamā gatam ||

ā | yātam | upa | bhūṣatam | madhvaḥ | pibatam | aśvinā |
dugdham | payaḥ | vṛṣaṇā | jenyāvasū iti | mā | naḥ | mardhiṣṭam | ā | gatam ||7.74.3||

7.74.4a aśvāso ye vāmupa dāśuṣo gṛhaṁ yuvāṁ dīyanti bibhrataḥ |
7.74.4c makṣūyubhirnarā hayebhiraśvinā devā yātamasmayū ||

aśvāsaḥ | ye | vām | upa | dāśuṣaḥ | gṛham | yuvām | dīyanti | bibhrataḥ |
makṣuyu-bhiḥ | narā | hayebhiḥ | aśvinā | ā | devā | yātam | asmayū ityasma-yū ||7.74.4||

7.74.5a adhā ha yanto aśvinā pṛkṣaḥ sacanta sūrayaḥ |
7.74.5c tā yaṁsato maghavadbhyo dhruvaṁ yaśaśchardirasmabhyaṁ nāsatyā ||

adha | ha | yantaḥ | aśvinā | pṛkṣaḥ | sacanta | sūrayaḥ |
tā | yaṁsataḥ | maghavat-bhyaḥ | dhruvam | yaśaḥ | chardiḥ | asmabhyam | nāsatyā ||7.74.5||

7.74.6a pra ye yayuravṛkāso rathā iva nṛpātāro janānām |
7.74.6c uta svena śavasā śūśuvurnara uta kṣiyanti sukṣitim ||

pra | ye | yayuḥ | avṛkāsaḥ | rathāḥ-iva | nṛ-pātāraḥ | janānām |
uta | svena | śavasā | śūśuvuḥ | naraḥ | uta | kṣiyanti | su-kṣitim ||7.74.6||


7.75.1a vyuṣā āvo divijā ṛtenāviṣkṛṇvānā mahimānamāgāt |
7.75.1c apa druhastama āvarajuṣṭamaṅgirastamā pathyā ajīgaḥ ||

vi | uṣāḥ | āvaḥ | divi-jāḥ | ṛtena | āviḥ-kṛṇvānā | mahimānam | ā | agāt |
apa | druhaḥ | tamaḥ | āvaḥ | ajuṣṭam | aṅgiraḥ-tamā | pathyāḥ | ajīgariti ||7.75.1||

7.75.2a mahe no adya suvitāya bodhyuṣo mahe saubhagāya pra yandhi |
7.75.2c citraṁ rayiṁ yaśasaṁ dhehyasme devi marteṣu mānuṣi śravasyum ||

mahe | naḥ | adya | suvitāya | bodhi | uṣaḥ | mahe | saubhagāya | pra | yandhi |
citram | rayim | yaśasam | dhehi | asme iti | devi | marteṣu | mānuṣi | śravasyum ||7.75.2||

7.75.3a ete tye bhānavo darśatāyāścitrā uṣaso amṛtāsa āguḥ |
7.75.3c janayanto daivyāni vratānyāpṛṇanto antarikṣā vyasthuḥ ||

ete | tye | bhānavaḥ | darśatāyāḥ | citrāḥ | uṣasaḥ | amṛtāsaḥ | ā | aguḥ |
janayantaḥ | daivyāni | vratāni | ā-pṛṇantaḥ | antarikṣā | vi | asthuḥ ||7.75.3||

7.75.4a eṣā syā yujānā parākātpañca kṣitīḥ pari sadyo jigāti |
7.75.4c abhipaśyantī vayunā janānāṁ divo duhitā bhuvanasya patnī ||

eṣā | syā | yujānā | parākāt | pañca | kṣitīḥ | pari | sadyaḥ | jigāti |
abhi-paśyantī | vayunā | janānām | divaḥ | duhitā | bhuvanasya | patnī ||7.75.4||

7.75.5a vājinīvatī sūryasya yoṣā citrāmaghā rāya īśe vasūnām |
7.75.5c ṛṣiṣṭutā jarayantī maghonyuṣā ucchati vahnibhirgṛṇānā ||

vājinī-vatī | sūryasya | yoṣā | citra-maghā | rāyaḥ | īśe | vasūnām |
ṛṣi-stutā | jarayantī | maghonī | uṣāḥ | ucchati | vahni-bhiḥ | gṛṇānā ||7.75.5||

7.75.6a prati dyutānāmaruṣāso aśvāścitrā adṛśrannuṣasaṁ vahantaḥ |
7.75.6c yāti śubhrā viśvapiśā rathena dadhāti ratnaṁ vidhate janāya ||

prati | dyutānām | aruṣāsaḥ | aśvāḥ | citrāḥ | adṛśran | uṣasam | vahantaḥ |
yāti | śubhrā | viśva-piśā | rathena | dadhāti | ratnam | vidhate | janāya ||7.75.6||

7.75.7a satyā satyebhirmahatī mahadbhirdevī devebhiryajatā yajatraiḥ |
7.75.7c rujaddṛḻhāni dadadusriyāṇāṁ prati gāva uṣasaṁ vāvaśanta ||

satyā | satyebhiḥ | mahatī | mahat-bhiḥ | devī | devebhiḥ | yajatā | yajatraiḥ |
rujat | dṛḻhāni | dadat | usriyāṇām | prati | gāvaḥ | uṣasam | vāvaśanta ||7.75.7||

7.75.8a nū no gomadvīravaddhehi ratnamuṣo aśvāvatpurubhojo asme |
7.75.8c mā no barhiḥ puruṣatā nide karyūyaṁ pāta svastibhiḥ sadā naḥ ||

nu | naḥ | go-mat | vīra-vat | dhehi | ratnam | uṣaḥ | aśva-vat | puru-bhojaḥ | asme iti |
mā | naḥ | barhiḥ | puruṣatā | nide | kaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.75.8||


7.76.1a udu jyotiramṛtaṁ viśvajanyaṁ viśvānaraḥ savitā devo aśret |
7.76.1c kratvā devānāmajaniṣṭa cakṣurāvirakarbhuvanaṁ viśvamuṣāḥ ||

ut | ūm̐ iti | jyotiḥ | amṛtam | viśva-janyam | viśvānaraḥ | savitā | devaḥ | aśret |
kratvā | devānām | ajaniṣṭa | cakṣuḥ | āviḥ | akaḥ | bhuvanam | viśvam | uṣāḥ ||7.76.1||

7.76.2a pra me panthā devayānā adṛśrannamardhanto vasubhiriṣkṛtāsaḥ |
7.76.2c abhūdu keturuṣasaḥ purastātpratīcyāgādadhi harmyebhyaḥ ||

pra | me | panthāḥ | deva-yānāḥ | adṛśran | amardhantaḥ | vasu-bhiḥ | iṣkṛtāsaḥ |
abhūt | ūm̐ iti | ketuḥ | uṣasaḥ | purastāt | pratīcī | ā | agāt | adhi | harmyebhyaḥ ||7.76.2||

7.76.3a tānīdahāni bahulānyāsanyā prācīnamuditā sūryasya |
7.76.3c yataḥ pari jāra ivācarantyuṣo dadṛkṣe na punaryatīva ||

tāni | it | ahāni | bahulāni | āsan | yā | prācīnam | ut-itā | sūryasya |
yataḥ | pari | jāraḥ-iva | ā-carantī | uṣaḥ | dadṛkṣe | na | punaḥ | yatī-iva ||7.76.3||

7.76.4a ta iddevānāṁ sadhamāda āsannṛtāvānaḥ kavayaḥ pūrvyāsaḥ |
7.76.4c gūḻhaṁ jyotiḥ pitaro anvavindantsatyamantrā ajanayannuṣāsam ||

te | it | devānām | sadha-mādaḥ | āsan | ṛta-vānaḥ | kavayaḥ | pūrvyāsaḥ |
gūḻham | jyotiḥ | pitaraḥ | anu | avindan | satya-mantrāḥ | ajanayan | uṣasam ||7.76.4||

7.76.5a samāna ūrve adhi saṁgatāsaḥ saṁ jānate na yatante mithaste |
7.76.5c te devānāṁ na minanti vratānyamardhanto vasubhiryādamānāḥ ||

samāne | ūrve | adhi | sam-gatāsaḥ | sam | jānate | na | yatante | mithaḥ | te |
te | devānām | na | minanti | vratāni | amardhantaḥ | vasu-bhiḥ | yādamānāḥ ||7.76.5||

7.76.6a prati tvā stomairīḻate vasiṣṭhā uṣarbudhaḥ subhage tuṣṭuvāṁsaḥ |
7.76.6c gavāṁ netrī vājapatnī na ucchoṣaḥ sujāte prathamā jarasva ||

prati | tvā | stomaiḥ | īḻate | vasiṣṭhāḥ | uṣaḥ-budhaḥ | su-bhage | tustu-vāṁsaḥ |
gavām | netrī | vāja-patnī | naḥ | uccha | uṣaḥ | su-jāte | prathamā | jarasva ||7.76.6||

7.76.7a eṣā netrī rādhasaḥ sūnṛtānāmuṣā ucchantī ribhyate vasiṣṭhaiḥ |
7.76.7c dīrghaśrutaṁ rayimasme dadhānā yūyaṁ pāta svastibhiḥ sadā naḥ ||

eṣā | netrī | rādhasaḥ | sūnṛtānām | uṣāḥ | ucchantī | ribhyate | vasiṣṭhaiḥ |
dīrgha-śrutam | rayim | asme iti | dadhānā | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.76.7||


7.77.1a upo ruruce yuvatirna yoṣā viśvaṁ jīvaṁ prasuvantī carāyai |
7.77.1c abhūdagniḥ samidhe mānuṣāṇāmakarjyotirbādhamānā tamāṁsi ||

upo iti | ruruce | yuvatiḥ | na | yoṣā | viśvam | jīvam | pra-suvantī | carāyai |
abhūt | agniḥ | sam-idhe | mānuṣāṇām | akaḥ | jyotiḥ | bādhamānā | tamāṁsi ||7.77.1||

7.77.2a viśvaṁ pratīcī saprathā udasthādruśadvāso bibhratī śukramaśvait |
7.77.2c hiraṇyavarṇā sudṛśīkasaṁdṛggavāṁ mātā netryahnāmaroci ||

viśvam | pratīcī | sa-prathāḥ | ut | asthāt | ruśat | vāsaḥ | bibhratī | śukram | aśvait |
hiraṇya-varṇā | sudṛśīka-saṁdṛk | gavām | mātā | netrī | ahnām | aroci ||7.77.2||

7.77.3a devānāṁ cakṣuḥ subhagā vahantī śvetaṁ nayantī sudṛśīkamaśvam |
7.77.3c uṣā adarśi raśmibhirvyaktā citrāmaghā viśvamanu prabhūtā ||

devānām | cakṣuḥ | su-bhagā | vahantī | śvetam | nayantī | su-dṛśīkam | aśvam |
uṣāḥ | adarśi | raśmi-bhiḥ | vi-aktā | citra-maghā | viśvam | anu | pra-bhūtā ||7.77.3||

7.77.4a antivāmā dūre amitramucchorvīṁ gavyūtimabhayaṁ kṛdhī naḥ |
7.77.4c yāvaya dveṣa ā bharā vasūni codaya rādho gṛṇate maghoni ||

anti-vāmā | dūre | amitram | uccha | urvīm | gavyūtim | abhayam | kṛdhi | naḥ |
yavaya | dveṣaḥ | ā | bhara | vasūni | codaya | rādhaḥ | gṛṇate | maghoni ||7.77.4||

7.77.5a asme śreṣṭhebhirbhānubhirvi bhāhyuṣo devi pratirantī na āyuḥ |
7.77.5c iṣaṁ ca no dadhatī viśvavāre gomadaśvāvadrathavacca rādhaḥ ||

asme iti | śreṣṭhebhiḥ | bhānu-bhiḥ | vi | bhāhi | uṣaḥ | devi | pra-tirantī | naḥ | āyuḥ |
iṣam | ca | naḥ | dadhatī | viśva-vāre | go-mat | aśva-vat | ratha-vat | ca | rādhaḥ ||7.77.5||

7.77.6a yāṁ tvā divo duhitarvardhayantyuṣaḥ sujāte matibhirvasiṣṭhāḥ |
7.77.6c sāsmāsu dhā rayimṛṣvaṁ bṛhantaṁ yūyaṁ pāta svastibhiḥ sadā naḥ ||

yām | tvā | divaḥ | duhitaḥ | vardhayanti | uṣaḥ | su-jāte | mati-bhiḥ | vasiṣṭhāḥ |
sā | asmāsu | dhāḥ | rayim | ṛṣvam | bṛhantam | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.77.6||


7.78.1a prati ketavaḥ prathamā adṛśrannūrdhvā asyā añjayo vi śrayante |
7.78.1c uṣo arvācā bṛhatā rathena jyotiṣmatā vāmamasmabhyaṁ vakṣi ||

prati | ketavaḥ | prathamāḥ | adṛśran | ūrdhvāḥ | asyāḥ | añjayaḥ | vi | śrayante |
uṣaḥ | arvācā | bṛhatā | rathena | jyotiṣmatā | vāmam | asmabhyam | vakṣi ||7.78.1||

7.78.2a prati ṣīmagnirjarate samiddhaḥ prati viprāso matibhirgṛṇantaḥ |
7.78.2c uṣā yāti jyotiṣā bādhamānā viśvā tamāṁsi duritāpa devī ||

prati | sīm | agniḥ | jarate | sam-iddhaḥ | prati | viprāsaḥ | mati-bhiḥ | gṛṇantaḥ |
uṣāḥ | yāti | jyotiṣā | bādhamānā | viśvā | tamāṁsi | duḥ-itā | apa | devī ||7.78.2||

7.78.3a etā u tyāḥ pratyadṛśranpurastājjyotiryacchantīruṣaso vibhātīḥ |
7.78.3c ajījanantsūryaṁ yajñamagnimapācīnaṁ tamo agādajuṣṭam ||

etāḥ | ūm̐ iti | tyāḥ | prati | adṛśran | purastāt | jyotiḥ | yacchantīḥ | uṣasaḥ | vi-bhātīḥ |
ajījanan | sūryam | yajñam | agnim | apācīnam | tamaḥ | agāt | ajuṣṭam ||7.78.3||

7.78.4a aceti divo duhitā maghonī viśve paśyantyuṣasaṁ vibhātīm |
7.78.4c āsthādrathaṁ svadhayā yujyamānamā yamaśvāsaḥ suyujo vahanti ||

aceti | divaḥ | duhitā | maghonī | viśve | paśyanti | uṣasam | vi-bhātīm |
ā | asthāt | ratham | svadhayā | yujyamānam | ā | yam | aśvāsaḥ | su-yujaḥ | vahanti ||7.78.4||

7.78.5a prati tvādya sumanaso budhantāsmākāso maghavāno vayaṁ ca |
7.78.5c tilvilāyadhvamuṣaso vibhātīryūyaṁ pāta svastibhiḥ sadā naḥ ||

prati | tvā | adya | su-manasaḥ | budhanta | asmākāsaḥ | magha-vānaḥ | vayam | ca |
tilvilāyadhvam | uṣasaḥ | vi-bhātīḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.78.5||


7.79.1a vyuṣā āvaḥ pathyā janānāṁ pañca kṣitīrmānuṣīrbodhayantī |
7.79.1c susaṁdṛgbhirukṣabhirbhānumaśredvi sūryo rodasī cakṣasāvaḥ ||

vi | uṣāḥ | āvaḥ | pathyā | janānām | pañca | kṣitīḥ | mānuṣīḥ | bodhayantī |
susaṁdṛk-bhiḥ | ukṣa-bhiḥ | bhānum | aśret | vi | sūryaḥ | rodasī iti | cakṣasā | āvarityāvaḥ ||7.79.1||

7.79.2a vyañjate divo anteṣvaktūnviśo na yuktā uṣaso yatante |
7.79.2c saṁ te gāvastama ā vartayanti jyotiryacchanti saviteva bāhū ||

vi | añjate | divaḥ | anteṣu | aktūn | viśaḥ | na | yuktāḥ | uṣasaḥ | yatante |
sam | te | gāvaḥ | tamaḥ | ā | vartayanti | jyotiḥ | yacchanti | savitā-iva | bāhū iti ||7.79.2||

7.79.3a abhūduṣā indratamā maghonyajījanatsuvitāya śravāṁsi |
7.79.3c vi divo devī duhitā dadhātyaṅgirastamā sukṛte vasūni ||

abhūt | uṣāḥ | indra-tamā | maghonī | ajījanat | suvitāya | śravāṁsi |
vi | divaḥ | devī | duhitā | dadhāti | aṅgiraḥ-tamā | su-kṛte | vasūni ||7.79.3||

7.79.4a tāvaduṣo rādho asmabhyaṁ rāsva yāvatstotṛbhyo arado gṛṇānā |
7.79.4c yāṁ tvā jajñurvṛṣabhasyā raveṇa vi dṛḻhasya duro adreraurṇoḥ ||

tāvat | uṣaḥ | rādhaḥ | asmabhyam | rāsva | yāvat | stotṛ-bhyaḥ | aradaḥ | gṛṇānā |
yām | tvā | jajñuḥ | vṛṣabhasya | raveṇa | vi | dṛḻhasya | duraḥ | adreḥ | aurṇoḥ ||7.79.4||

7.79.5a devaṁdevaṁ rādhase codayantyasmadryaksūnṛtā īrayantī |
7.79.5c vyucchantī naḥ sanaye dhiyo dhā yūyaṁ pāta svastibhiḥ sadā naḥ ||

devam-devam | rādhase | codayantī | asmadryak | sūnṛtāḥ | īrayantī |
vi-ucchantī | naḥ | sanaye | dhiyaḥ | dhāḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.79.5||


7.80.1a prati stomebhiruṣasaṁ vasiṣṭhā gīrbhirviprāsaḥ prathamā abudhran |
7.80.1c vivartayantīṁ rajasī samante āviṣkṛṇvatīṁ bhuvanāni viśvā ||

prati | stomebhiḥ | uṣasam | vasiṣṭhāḥ | gīḥ-bhiḥ | viprāsaḥ | prathamāḥ | abudhran |
vi-vartayantīm | rajasī iti | samante iti sam-ante | āviḥ-kṛṇvatīm | bhuvanāni | viśvā ||7.80.1||

7.80.2a eṣā syā navyamāyurdadhānā gūḍhvī tamo jyotiṣoṣā abodhi |
7.80.2c agra eti yuvatirahrayāṇā prācikitatsūryaṁ yajñamagnim ||

eṣā | syā | navyam | āyuḥ | dadhānā | gūḍhvī | tamaḥ | jyotiṣā | uṣāḥ | abodhi |
agre | eti | yuvatiḥ | ahrayāṇā | pra | acikitat | sūryam | yajñam | agnim ||7.80.2||

7.80.3a aśvāvatīrgomatīrna uṣāso vīravatīḥ sadamucchantu bhadrāḥ |
7.80.3c ghṛtaṁ duhānā viśvataḥ prapītā yūyaṁ pāta svastibhiḥ sadā naḥ ||

aśva-vatīḥ | go-matīḥ | naḥ | uṣasaḥ | vīra-vatīḥ | sadam | ucchantu | bhadrāḥ |
ghṛtam | duhānāḥ | viśvataḥ | pra-pītāḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.80.3||


7.81.1a pratyu adarśyāyatyucchantī duhitā divaḥ |
7.81.1c apo mahi vyayati cakṣase tamo jyotiṣkṛṇoti sūnarī ||

prati | ūm̐ iti | adarśi | ā-yatī | ucchantī | duhitā | divaḥ |
apo iti | mahi | vyayati | cakṣase | tamaḥ | jyotiḥ | kṛṇoti | sūnarī ||7.81.1||

7.81.2a udusriyāḥ sṛjate sūryaḥ sacām̐ udyannakṣatramarcivat |
7.81.2c taveduṣo vyuṣi sūryasya ca saṁ bhaktena gamemahi ||

ut | usriyāḥ | sṛjate | sūryaḥ | sacā | ut-yat | nakṣatram | arci-vat |
tava | it | uṣaḥ | vi-uṣi | sūryasya | ca | sam | bhaktena | gamemahi ||7.81.2||

7.81.3a prati tvā duhitardiva uṣo jīrā abhutsmahi |
7.81.3c yā vahasi puru spārhaṁ vananvati ratnaṁ na dāśuṣe mayaḥ ||

prati | tvā | duhitaḥ | divaḥ | uṣaḥ | jīrāḥ | abhutsmahi |
yā | vahasi | puru | spārham | vanan-vati | ratnam | na | dāśuṣe | mayaḥ ||7.81.3||

7.81.4a ucchantī yā kṛṇoṣi maṁhanā mahi prakhyai devi svardṛśe |
7.81.4c tasyāste ratnabhāja īmahe vayaṁ syāma māturna sūnavaḥ ||

ucchantī | yā | kṛṇoṣi | maṁhanā | mahi | pra-khyai | devi | svaḥ | dṛśe |
tasyāḥ | te | ratna-bhājaḥ | īmahe | vayam | syāma | mātuḥ | na | sūnavaḥ ||7.81.4||

7.81.5a taccitraṁ rādha ā bharoṣo yaddīrghaśruttamam |
7.81.5c yatte divo duhitarmartabhojanaṁ tadrāsva bhunajāmahai ||

tat | citram | rādhaḥ | ā | bhara | uṣaḥ | yat | dīrghaśrut-tamam |
yat | te | divaḥ | duhitaḥ | marta-bhojanam | tat | rāsva | bhunajāmahai ||7.81.5||

7.81.6a śravaḥ sūribhyo amṛtaṁ vasutvanaṁ vājām̐ asmabhyaṁ gomataḥ |
7.81.6c codayitrī maghonaḥ sūnṛtāvatyuṣā ucchadapa sridhaḥ ||

śravaḥ | sūri-bhyaḥ | amṛtam | vasu-tvanam | vājān | asmabhyam | go-mataḥ |
codayitrī | maghonaḥ | sūnṛtā-vatī | uṣāḥ | ucchat | apa | sridhaḥ ||7.81.6||


7.82.1a indrāvaruṇā yuvamadhvarāya no viśe janāya mahi śarma yacchatam |
7.82.1c dīrghaprayajyumati yo vanuṣyati vayaṁ jayema pṛtanāsu dūḍhyaḥ ||

indrāvaruṇā | yuvam | adhvarāya | naḥ | viśe | janāya | mahi | śarma | yacchatam |
dīrgha-prayajyum | ati | yaḥ | vanuṣyati | vayam | jayema | pṛtanāsu | duḥ-dhyaḥ ||7.82.1||

7.82.2a samrāḻanyaḥ svarāḻanya ucyate vāṁ mahāntāvindrāvaruṇā mahāvasū |
7.82.2c viśve devāsaḥ parame vyomani saṁ vāmojo vṛṣaṇā saṁ balaṁ dadhuḥ ||

sam-rāṭ | anyaḥ | sva-rāṭ | anyaḥ | ucyate | vām | mahāntau | indrāvaruṇā | mahāvasū iti mahā-vasū |
viśve | devāsaḥ | parame | vi-omani | sam | vām | ojaḥ | vṛṣaṇā | sam | balam | dadhuḥ ||7.82.2||

7.82.3a anvapāṁ khānyatṛntamojasā sūryamairayataṁ divi prabhum |
7.82.3c indrāvaruṇā made asya māyino'pinvatamapitaḥ pinvataṁ dhiyaḥ ||

anu | apām | khāni | atṛntam | ojasā | ā | sūryam | airayatam | divi | pra-bhum |
indrāvaruṇā | made | asya | māyinaḥ | apinvatam | apitaḥ | pinvatam | dhiyaḥ ||7.82.3||

7.82.4a yuvāmidyutsu pṛtanāsu vahnayo yuvāṁ kṣemasya prasave mitajñavaḥ |
7.82.4c īśānā vasva ubhayasya kārava indrāvaruṇā suhavā havāmahe ||

yuvām | it | yut-su | pṛtanāsu | vahnayaḥ | yuvām | kṣemasya | pra-save | mita-jñavaḥ |
īśānā | vasvaḥ | ubhayasya | kāravaḥ | indrāvaruṇā | su-havā | havāmahe ||7.82.4||

7.82.5a indrāvaruṇā yadimāni cakrathurviśvā jātāni bhuvanasya majmanā |
7.82.5c kṣemeṇa mitro varuṇaṁ duvasyati marudbhirugraḥ śubhamanya īyate ||

indrāvaruṇā | yat | imāni | cakrathuḥ | viśvā | jātāni | bhuvanasya | majmanā |
kṣemeṇa | mitraḥ | varuṇam | duvasyati | marut-bhiḥ | ugraḥ | śubham | anyaḥ | īyate ||7.82.5||

7.82.6a mahe śulkāya varuṇasya nu tviṣa ojo mimāte dhruvamasya yatsvam |
7.82.6c ajāmimanyaḥ śnathayantamātiraddabhrebhiranyaḥ pra vṛṇoti bhūyasaḥ ||

mahe | śulkāya | varuṇasya | nu | tviṣe | ojaḥ | mimāte iti | dhruvam | asya | yat | svam |
ajāmim | anyaḥ | śnathayantam | ā | atirat | dabhrebhiḥ | anyaḥ | pra | vṛṇoti | bhūyasaḥ ||7.82.6||

7.82.7a na tamaṁho na duritāni martyamindrāvaruṇā na tapaḥ kutaścana |
7.82.7c yasya devā gacchatho vītho adhvaraṁ na taṁ martasya naśate parihvṛtiḥ ||

na | tam | aṁhaḥ | na | duḥ-itāni | martyam | indrāvaruṇā | na | tapaḥ | kutaḥ | cana |
yasya | devā | gacchathaḥ | vīthaḥ | adhvaram | na | tam | martasya | naśate | pari-hvṛtiḥ ||7.82.7||

7.82.8a arvāṅnarā daivyenāvasā gataṁ śṛṇutaṁ havaṁ yadi me jujoṣathaḥ |
7.82.8c yuvorhi sakhyamuta vā yadāpyaṁ mārḍīkamindrāvaruṇā ni yacchatam ||

arvāk | narā | daivyena | avasā | ā | gatam | śṛṇutam | havam | yadi | me | jujoṣathaḥ |
yuvoḥ | hi | sakhyam | uta | vā | yat | āpyam | mārḍīkam | indrāvaruṇā | ni | yacchatam ||7.82.8||

7.82.9a asmākamindrāvaruṇā bharebhare puroyodhā bhavataṁ kṛṣṭyojasā |
7.82.9c yadvāṁ havanta ubhaye adha spṛdhi narastokasya tanayasya sātiṣu ||

asmākam | indrāvaruṇā | bhare-bhare | puraḥ-yodhā | bhavatam | kṛṣṭi-ojasā |
yat | vām | havante | ubhaye | adha | spṛdhi | naraḥ | tokasya | tanayasya | sātiṣu ||7.82.9||

7.82.10a asme indro varuṇo mitro aryamā dyumnaṁ yacchantu mahi śarma saprathaḥ |
7.82.10c avadhraṁ jyotiraditerṛtāvṛdho devasya ślokaṁ saviturmanāmahe ||

asme iti | indraḥ | varuṇaḥ | mitraḥ | aryamā | dyumnam | yacchantu | mahi | śarma | sa-prathaḥ |
avadhram | jyotiḥ | aditeḥ | ṛta-vṛdhaḥ | devasya | ślokam | savituḥ | manāmahe ||7.82.10||


7.83.1a yuvāṁ narā paśyamānāsa āpyaṁ prācā gavyantaḥ pṛthuparśavo yayuḥ |
7.83.1c dāsā ca vṛtrā hatamāryāṇi ca sudāsamindrāvaruṇāvasāvatam ||

yuvām | narā | paśyamānāsaḥ | āpyam | prācā | gavyantaḥ | pṛthu-parśavaḥ | yayuḥ |
dāsā | ca | vṛtrā | hatam | āryāṇi | ca | su-dāsam | indrāvaruṇā | avasā | avatam ||7.83.1||

7.83.2a yatrā naraḥ samayante kṛtadhvajo yasminnājā bhavati kiṁ cana priyam |
7.83.2c yatrā bhayante bhuvanā svardṛśastatrā na indrāvaruṇādhi vocatam ||

yatra | naraḥ | sam-ayante | kṛta-dhvajaḥ | yasmin | ājā | bhavati | kim | cana | priyam |
yatra | bhayante | bhuvanā | svaḥ-dṛśaḥ | tatra | naḥ | indrāvaruṇā | adhi | vocatam ||7.83.2||

7.83.3a saṁ bhūmyā antā dhvasirā adṛkṣatendrāvaruṇā divi ghoṣa āruhat |
7.83.3c asthurjanānāmupa māmarātayo'rvāgavasā havanaśrutā gatam ||

sam | bhūmyāḥ | antāḥ | dhvasirāḥ | adṛkṣata | indrāvaruṇā | divi | ghoṣaḥ | ā | aruhat |
asthuḥ | janānām | upa | mām | arātayaḥ | arvāk | avasā | havana-śrutā | ā | gatam ||7.83.3||

7.83.4a indrāvaruṇā vadhanābhiraprati bhedaṁ vanvantā pra sudāsamāvatam |
7.83.4c brahmāṇyeṣāṁ śṛṇutaṁ havīmani satyā tṛtsūnāmabhavatpurohitiḥ ||

indrāvaruṇā | vadhanābhiḥ | aprati | bhedam | vanvantā | pra | su-dāsam | āvatam |
brahmāṇi | eṣām | śṛṇutam | havīmani | satyā | tṛtsūnām | abhavat | puraḥ-hitiḥ ||7.83.4||

7.83.5a indrāvaruṇāvabhyā tapanti māghānyaryo vanuṣāmarātayaḥ |
7.83.5c yuvaṁ hi vasva ubhayasya rājatho'dha smā no'vataṁ pārye divi ||

indrāvaruṇau | abhi | ā | tapanti | mā | aghāni | aryaḥ | vanuṣām | arātayaḥ |
yuvam | hi | vasvaḥ | ubhayasya | rājathaḥ | adha | sma | naḥ | avatam | pārye | divi ||7.83.5||

7.83.6a yuvāṁ havanta ubhayāsa ājiṣvindraṁ ca vasvo varuṇaṁ ca sātaye |
7.83.6c yatra rājabhirdaśabhirnibādhitaṁ pra sudāsamāvataṁ tṛtsubhiḥ saha ||

yuvām | havante | ubhayāsaḥ | ājiṣu | indram | ca | vasvaḥ | varuṇam | ca | sātaye |
yatra | rāja-bhiḥ | daśa-bhiḥ | ni-bādhitam | pra | su-dāsam | āvatam | tṛtsu-bhiḥ | saha ||7.83.6||

7.83.7a daśa rājānaḥ samitā ayajyavaḥ sudāsamindrāvaruṇā na yuyudhuḥ |
7.83.7c satyā nṛṇāmadmasadāmupastutirdevā eṣāmabhavandevahūtiṣu ||

daśa | rājānaḥ | sam-itāḥ | ayajyavaḥ | su-dāsam | indrāvaruṇā | na | yuyudhuḥ |
satyā | nṛṇām | adma-sadām | upa-stutiḥ | devāḥ | eṣām | abhavan | deva-hūtiṣu ||7.83.7||

7.83.8a dāśarājñe pariyattāya viśvataḥ sudāsa indrāvaruṇāvaśikṣatam |
7.83.8c śvityañco yatra namasā kapardino dhiyā dhīvanto asapanta tṛtsavaḥ ||

dāśa-rājñe | pari-yattāya | viśvataḥ | su-dāse | indrāvaruṇau | aśikṣatam |
śvityañcaḥ | yatra | namasā | kapardinaḥ | dhiyā | dhī-vantaḥ | asapanta | tṛtsavaḥ ||7.83.8||

7.83.9a vṛtrāṇyanyaḥ samitheṣu jighnate vratānyanyo abhi rakṣate sadā |
7.83.9c havāmahe vāṁ vṛṣaṇā suvṛktibhirasme indrāvaruṇā śarma yacchatam ||

vṛtrāṇi | anyaḥ | sam-itheṣu | jighnate | vratāni | anyaḥ | abhi | rakṣate | sadā |
havāmahe | vām | vṛṣaṇā | suvṛkti-bhiḥ | asme iti | indrāvaruṇā | śarma | yacchatam ||7.83.9||

7.83.10a asme indro varuṇo mitro aryamā dyumnaṁ yacchantu mahi śarma saprathaḥ |
7.83.10c avadhraṁ jyotiraditerṛtāvṛdho devasya ślokaṁ saviturmanāmahe ||

asme iti | indraḥ | varuṇaḥ | mitraḥ | aryamā | dyumnam | yacchantu | mahi | śarma | sa-prathaḥ |
avadhram | jyotiḥ | aditeḥ | ṛta-vṛdhaḥ | devasya | ślokam | savituḥ | manāmahe ||7.83.10||


7.84.1a ā vāṁ rājānāvadhvare vavṛtyāṁ havyebhirindrāvaruṇā namobhiḥ |
7.84.1c pra vāṁ ghṛtācī bāhvordadhānā pari tmanā viṣurūpā jigāti ||

ā | vām | rājānau | adhvare | vavṛtyām | havyebhiḥ | indrāvaruṇā | namaḥ-bhiḥ |
pra | vām | ghṛtācī | bāhvoḥ | dadhānā | pari | tmanā | viṣu-rūpā | jigāti ||7.84.1||

7.84.2a yuvo rāṣṭraṁ bṛhadinvati dyauryau setṛbhirarajjubhiḥ sinīthaḥ |
7.84.2c pari no heḻo varuṇasya vṛjyā uruṁ na indraḥ kṛṇavadu lokam ||

yuvoḥ | rāṣṭram | bṛhat | invati | dyauḥ | yau | setṛ-bhiḥ | arajju-bhiḥ | sinīthaḥ |
pari | naḥ | heḻaḥ | varuṇasya | vṛjyāḥ | urum | naḥ | indraḥ | kṛṇavat | ūm̐ iti | lokam ||7.84.2||

7.84.3a kṛtaṁ no yajñaṁ vidatheṣu cāruṁ kṛtaṁ brahmāṇi sūriṣu praśastā |
7.84.3c upo rayirdevajūto na etu pra ṇaḥ spārhābhirūtibhistiretam ||

kṛtam | naḥ | yajñam | vidatheṣu | cārum | kṛtam | brahmāṇi | sūriṣu | pra-śastā |
upo iti | rayiḥ | deva-jūtaḥ | naḥ | etu | pra | naḥ | spārhābhiḥ | ūti-bhiḥ | tiretam ||7.84.3||

7.84.4a asme indrāvaruṇā viśvavāraṁ rayiṁ dhattaṁ vasumantaṁ purukṣum |
7.84.4c pra ya ādityo anṛtā minātyamitā śūro dayate vasūni ||

asme iti | indrāvaruṇā | viśva-vāram | rayim | dhattam | vasu-mantam | puru-kṣum |
pra | yaḥ | ādityaḥ | anṛtā | mināti | amitā | śūraḥ | dayate | vasūni ||7.84.4||

7.84.5a iyamindraṁ varuṇamaṣṭa me gīḥ prāvattoke tanaye tūtujānā |
7.84.5c suratnāso devavītiṁ gamema yūyaṁ pāta svastibhiḥ sadā naḥ ||

iyam | indram | varuṇam | aṣṭa | me | gīḥ | pra | āvat | toke | tanaye | tūtujānā |
su-ratnāsaḥ | deva-vītim | gamema | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.84.5||


7.85.1a punīṣe vāmarakṣasaṁ manīṣāṁ somamindrāya varuṇāya juhvat |
7.85.1c ghṛtapratīkāmuṣasaṁ na devīṁ tā no yāmannuruṣyatāmabhīke ||

punīṣe | vām | arakṣasam | manīṣām | somam | indrāya | varuṇāya | juhvat |
ghṛta-pratīkām | uṣasam | na | devīm | tā | naḥ | yāman | uruṣyatām | abhīke ||7.85.1||

7.85.2a spardhante vā u devahūye atra yeṣu dhvajeṣu didyavaḥ patanti |
7.85.2c yuvaṁ tām̐ indrāvaruṇāvamitrānhataṁ parācaḥ śarvā viṣūcaḥ ||

spardhante | vai | ūm̐ iti | deva-hūye | atra | yeṣu | dhvajeṣu | didyavaḥ | patanti |
yuvam | tān | indrāvaruṇau | amitrān | hatam | parācaḥ | śarvā | viṣūcaḥ ||7.85.2||

7.85.3a āpaściddhi svayaśasaḥ sadaḥsu devīrindraṁ varuṇaṁ devatā dhuḥ |
7.85.3c kṛṣṭīranyo dhārayati praviktā vṛtrāṇyanyo apratīni hanti ||

āpaḥ | cit | hi | sva-yaśasaḥ | sadaḥ-su | devīḥ | indram | varuṇam | devatā | dhuriti dhuḥ |
kṛṣṭīḥ | anyaḥ | dhārayati | pra-viktāḥ | vṛtrāṇi | anyaḥ | apratīni | hanti ||7.85.3||

7.85.4a sa sukraturṛtacidastu hotā ya āditya śavasā vāṁ namasvān |
7.85.4c āvavartadavase vāṁ haviṣmānasaditsa suvitāya prayasvān ||

saḥ | su-kratuḥ | ṛta-cit | astu | hotā | yaḥ | ādityā | śavasā | vām | namasvān |
ā-vavartat | avase | vām | haviṣmān | asat | it | saḥ | suvitāya | prayasvān ||7.85.4||

7.85.5a iyamindraṁ varuṇamaṣṭa me gīḥ prāvattoke tanaye tūtujānā |
7.85.5c suratnāso devavītiṁ gamema yūyaṁ pāta svastibhiḥ sadā naḥ ||

iyam | indram | varuṇam | aṣṭa | me | gīḥ | pra | āvat | toke | tanaye | tūtujānā |
su-ratnāsaḥ | deva-vītim | gamema | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.85.5||


7.86.1a dhīrā tvasya mahinā janūṁṣi vi yastastambha rodasī cidurvī |
7.86.1c pra nākamṛṣvaṁ nunude bṛhantaṁ dvitā nakṣatraṁ paprathacca bhūma ||

dhīrā | tu | asya | mahinā | janūṁṣi | vi | yaḥ | tastambha | rodasī iti | cit | urvī iti |
pra | nākam | ṛṣvam | nunude | bṛhantam | dvitā | nakṣatram | paprathat | ca | bhūma ||7.86.1||

7.86.2a uta svayā tanvā saṁ vade tatkadā nvantarvaruṇe bhuvāni |
7.86.2c kiṁ me havyamahṛṇāno juṣeta kadā mṛḻīkaṁ sumanā abhi khyam ||

uta | svayā | tanvā | sam | vade | tat | kadā | nu | antaḥ | varuṇe | bhuvāni |
kim | me | havyam | ahṛṇānaḥ | juṣeta | kadā | mṛḻīkam | su-manāḥ | abhi | khyam ||7.86.2||

7.86.3a pṛcche tadeno varuṇa didṛkṣūpo emi cikituṣo vipṛccham |
7.86.3c samānaminme kavayaścidāhurayaṁ ha tubhyaṁ varuṇo hṛṇīte ||

pṛcche | tat | enaḥ | varuṇa | didṛkṣu | upo iti | emi | cikituṣaḥ | vi-pṛccham |
samānam | it | me | kavayaḥ | cit | āhuḥ | ayam | ha | tubhyam | varuṇaḥ | hṛṇīte ||7.86.3||

7.86.4a kimāga āsa varuṇa jyeṣṭhaṁ yatstotāraṁ jighāṁsasi sakhāyam |
7.86.4c pra tanme voco dūḻabha svadhāvo'va tvānenā namasā tura iyām ||

kim | āgaḥ | āsa | varuṇa | jyeṣṭham | yat | stotāram | jighāṁsasi | sakhāyam |
pra | tat | me | vocaḥ | duḥ-dabha | svadhā-vaḥ | ava | tvā | anenāḥ | namasā | turaḥ | iyām ||7.86.4||

7.86.5a ava drugdhāni pitryā sṛjā no'va yā vayaṁ cakṛmā tanūbhiḥ |
7.86.5c ava rājanpaśutṛpaṁ na tāyuṁ sṛjā vatsaṁ na dāmno vasiṣṭham ||

ava | drugdhāni | pitryā | sṛja | naḥ | ava | yā | vayam | cakṛma | tanūbhiḥ |
ava | rājan | paśu-tṛpam | na | tāyum | sṛja | vatsam | na | dāmnaḥ | vasiṣṭham ||7.86.5||

7.86.6a na sa svo dakṣo varuṇa dhrutiḥ sā surā manyurvibhīdako acittiḥ |
7.86.6c asti jyāyānkanīyasa upāre svapnaścanedanṛtasya prayotā ||

na | saḥ | svaḥ | dakṣaḥ | varuṇa | dhrutiḥ | sā | surā | manyuḥ | vi-bhīdakaḥ | acittiḥ |
asti | jyāyān | kanīyasaḥ | upa-are | svapnaḥ | cana | it | anṛtasya | pra-yotā ||7.86.6||

7.86.7a araṁ dāso na mīḻhuṣe karāṇyahaṁ devāya bhūrṇaye'nāgāḥ |
7.86.7c acetayadacito devo aryo gṛtsaṁ rāye kavitaro junāti ||

aram | dāsaḥ | na | mīḻhuṣe | karāṇi | aham | devāya | bhūrṇaye | anāgāḥ |
acetayat | acitaḥ | devaḥ | aryaḥ | gṛtsam | rāye | kavi-taraḥ | junāti ||7.86.7||

7.86.8a ayaṁ su tubhyaṁ varuṇa svadhāvo hṛdi stoma upaśritaścidastu |
7.86.8c śaṁ naḥ kṣeme śamu yoge no astu yūyaṁ pāta svastibhiḥ sadā naḥ ||

ayam | su | tubhyam | varuṇa | svadhā-vaḥ | hṛdi | stomaḥ | upa-sṛitaḥ | cit | astu |
śam | naḥ | kṣeme | śam | ūm̐ iti | yoge | naḥ | astu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.86.8||


7.87.1a radatpatho varuṇaḥ sūryāya prārṇāṁsi samudriyā nadīnām |
7.87.1c sargo na sṛṣṭo arvatīrṛtāyañcakāra mahīravanīrahabhyaḥ ||

radat | pathaḥ | varuṇaḥ | sūryāya | pra | arṇāṁsi | samudriyā | nadīnām |
sargaḥ | na | sṛṣṭaḥ | arvatīḥ | ṛta-yan | cakāra | mahīḥ | avanīḥ | aha-bhyaḥ ||7.87.1||

7.87.2a ātmā te vāto raja ā navīnotpaśurna bhūrṇiryavase sasavān |
7.87.2c antarmahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi ||

ātmā | te | vātaḥ | rajaḥ | ā | navīnot | paśuḥ | na | bhūrṇiḥ | yavase | sasa-vān |
antaḥ | mahī iti | bṛhatī iti | rodasī iti | ime iti | viśvā | te | dhāma | varuṇa | priyāṇi ||7.87.2||

7.87.3a pari spaśo varuṇasya smadiṣṭā ubhe paśyanti rodasī sumeke |
7.87.3c ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma ||

pari | spaśaḥ | varuṇasya | smat-iṣṭāḥ | ubhe iti | paśyanti | rodasī iti | sumeke iti su-meke |
ṛta-vānaḥ | kavayaḥ | yajña-dhīrāḥ | pra-cetasaḥ | ye | iṣayanta | manma ||7.87.3||

7.87.4a uvāca me varuṇo medhirāya triḥ sapta nāmāghnyā bibharti |
7.87.4c vidvānpadasya guhyā na vocadyugāya vipra uparāya śikṣan ||

uvāca | me | varuṇaḥ | medhirāya | triḥ | sapta | nāma | aghnyā | bibharti |
vidvān | padasya | guhyā | na | vocat | yugāya | vipraḥ | uparāya | śikṣan ||7.87.4||

7.87.5a tisro dyāvo nihitā antarasmintisro bhūmīruparāḥ ṣaḍvidhānāḥ |
7.87.5c gṛtso rājā varuṇaścakra etaṁ divi preṅkhaṁ hiraṇyayaṁ śubhe kam ||

tisraḥ | dyāvaḥ | ni-hitāḥ | antaḥ | asmin | tisraḥ | bhūmīḥ | uparāḥ | ṣaṭ-vidhānāḥ |
gṛtsaḥ | rājā | varuṇaḥ | cakre | etam | divi | pra-īṅkham | hiraṇyayam | śubhe | kam ||7.87.5||

7.87.6a ava sindhuṁ varuṇo dyauriva sthāddrapso na śveto mṛgastuviṣmān |
7.87.6c gambhīraśaṁso rajaso vimānaḥ supārakṣatraḥ sato asya rājā ||

ava | sindhum | varuṇaḥ | dyauḥ-iva | sthāt | drapsaḥ | na | śvetaḥ | mṛgaḥ | tuviṣmān |
gambhīra-śaṁsaḥ | rajasaḥ | vi-mānaḥ | supāra-kṣatraḥ | sataḥ | asya | rājā ||7.87.6||

7.87.7a yo mṛḻayāti cakruṣe cidāgo vayaṁ syāma varuṇe anāgāḥ |
7.87.7c anu vratānyaditerṛdhanto yūyaṁ pāta svastibhiḥ sadā naḥ ||

yaḥ | mṛḻayāti | cakruṣe | cit | āgaḥ | vayam | syāma | varuṇe | anāgāḥ |
anu | vratāni | aditeḥ | ṛdhantaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.87.7||


7.88.1a pra śundhyuvaṁ varuṇāya preṣṭhāṁ matiṁ vasiṣṭha mīḻhuṣe bharasva |
7.88.1c ya īmarvāñcaṁ karate yajatraṁ sahasrāmaghaṁ vṛṣaṇaṁ bṛhantam ||

pra | śundhyuvam | varuṇāya | preṣṭhām | matim | vasiṣṭha | mīḻhuṣe | bharasva |
yaḥ | īm | arvāñcam | karate | yajatram | sahasra-magham | vṛṣaṇam | bṛhantam ||7.88.1||

7.88.2a adhā nvasya saṁdṛśaṁ jaganvānagneranīkaṁ varuṇasya maṁsi |
7.88.2c svaryadaśmannadhipā u andho'bhi mā vapurdṛśaye ninīyāt ||

adha | nu | asya | sam-dṛśam | jaganvān | agneḥ | anīkam | varuṇasya | maṁsi |
svaḥ | yat | aśman | adhi-pāḥ | ūm̐ iti | andhaḥ | abhi | mā | vapuḥ | dṛśaye | ninīyāt ||7.88.2||

7.88.3a ā yadruhāva varuṇaśca nāvaṁ pra yatsamudramīrayāva madhyam |
7.88.3c adhi yadapāṁ snubhiścarāva pra preṅkha īṅkhayāvahai śubhe kam ||

ā | yat | ruhāva | varuṇaḥ | ca | nāvam | pra | yat | samudram | īrayāva | madhyam |
adhi | yat | apām | snu-bhiḥ | carāva | pra | pra-īṅkhe | īṅkhayāvahai | śubhe | kam ||7.88.3||

7.88.4a vasiṣṭhaṁ ha varuṇo nāvyādhādṛṣiṁ cakāra svapā mahobhiḥ |
7.88.4c stotāraṁ vipraḥ sudinatve ahnāṁ yānnu dyāvastatananyāduṣāsaḥ ||

vasiṣṭham | ha | varuṇaḥ | nāvi | ā | adhāt | ṛṣim | cakāra | su-apāḥ | mahaḥ-bhiḥ |
stotāram | vipraḥ | sudina-tve | ahnām | yāt | nu | dyāvaḥ | tatanan | yāt | uṣasaḥ ||7.88.4||

7.88.5a kva tyāni nau sakhyā babhūvuḥ sacāvahe yadavṛkaṁ purā cit |
7.88.5c bṛhantaṁ mānaṁ varuṇa svadhāvaḥ sahasradvāraṁ jagamā gṛhaṁ te ||

kva | tyāni | nau | sakhyā | babhūvuḥ | sacāvahe iti | yat | avṛkam | purā | cit |
bṛhantam | mānam | varuṇa | svadhā-vaḥ | sahasra-dvāram | jagama | gṛham | te ||7.88.5||

7.88.6a ya āpirnityo varuṇa priyaḥ santvāmāgāṁsi kṛṇavatsakhā te |
7.88.6c mā ta enasvanto yakṣinbhujema yandhi ṣmā vipraḥ stuvate varūtham ||

yaḥ | āpiḥ | nityaḥ | varuṇa | priyaḥ | san | tvām | āgāṁsi | kṛṇavat | sakhā | te |
mā | te | enasvantaḥ | yakṣin | bhujema | yandhi | sma | vipraḥ | stuvate | varūtham ||7.88.6||

7.88.7a dhruvāsu tvāsu kṣitiṣu kṣiyanto vyasmatpāśaṁ varuṇo mumocat |
7.88.7c avo vanvānā aditerupasthādyūyaṁ pāta svastibhiḥ sadā naḥ ||

dhruvāsu | tvā | āsu | kṣitiṣu | kṣiyantaḥ | vi | asmat | pāśam | varuṇaḥ | mumocat |
avaḥ | vanvānāḥ | aditeḥ | upa-sthāt | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.88.7||


7.89.1a mo ṣu varuṇa mṛnmayaṁ gṛhaṁ rājannahaṁ gamam |
7.89.1c mṛḻā sukṣatra mṛḻaya ||

mo iti | su | varuṇa | mṛt-mayam | gṛham | rājan | aham | gamam |
mṛḻa | su-kṣatra | mṛḻaya ||7.89.1||

7.89.2a yademi prasphuranniva dṛtirna dhmāto adrivaḥ |
7.89.2c mṛḻā sukṣatra mṛḻaya ||

yat | emi | prasphuran-iva | dṛtiḥ | na | dhmātaḥ | adri-vaḥ |
mṛḻa | su-kṣatra | mṛḻaya ||7.89.2||

7.89.3a kratvaḥ samaha dīnatā pratīpaṁ jagamā śuce |
7.89.3c mṛḻā sukṣatra mṛḻaya ||

kratvaḥ | samaha | dīnatā | prati-īpam | jagama | śuce |
mṛḻa | su-kṣatra | mṛḻaya ||7.89.3||

7.89.4a apāṁ madhye tasthivāṁsaṁ tṛṣṇāvidajjaritāram |
7.89.4c mṛḻā sukṣatra mṛḻaya ||

apām | madhye | tasthi-vāṁsam | tṛṣṇā | avidat | jaritāram |
mṛḻa | su-kṣatra | mṛḻaya ||7.89.4||

7.89.5a yatkiṁ cedaṁ varuṇa daivye jane'bhidrohaṁ manuṣyāścarāmasi |
7.89.5c acittī yattava dharmā yuyopima mā nastasmādenaso deva rīriṣaḥ ||

yat | kim | ca | idam | varuṇa | daivye | jane | abhi-droham | manuṣyāḥ | carāmasi |
acittī | yat | tava | dharma | yuyopima | mā | naḥ | tasmāt | enasaḥ | deva | ririṣaḥ ||7.89.5||


7.90.1a pra vīrayā śucayo dadrire vāmadhvaryubhirmadhumantaḥ sutāsaḥ |
7.90.1c vaha vāyo niyuto yāhyacchā pibā sutasyāndhaso madāya ||

pra | vīra-yā | śucayaḥ | dadrire | vām | adhvaryu-bhiḥ | madhu-mantaḥ | sutāsaḥ |
vaha | vāyo iti | ni-yutaḥ | yāhi | accha | piba | sutasya | andhasaḥ | madāya ||7.90.1||

7.90.2a īśānāya prahutiṁ yasta ānaṭ chuciṁ somaṁ śucipāstubhyaṁ vāyo |
7.90.2c kṛṇoṣi taṁ martyeṣu praśastaṁ jātojāto jāyate vājyasya ||

īśānāya | pra-hutim | yaḥ | te | ānaṭ | śucim | somam | śuci-pāḥ | tubhyam | vāyo iti |
kṛṇoṣi | tam | martyeṣu | pra-śastam | jātaḥ-jātaḥ | jāyate | vājī | asya ||7.90.2||

7.90.3a rāye nu yaṁ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam |
7.90.3c adha vāyuṁ niyutaḥ saścata svā uta śvetaṁ vasudhitiṁ nireke ||

rāye | nu | yam | jajñatuḥ | rodasī iti | ime iti | rāye | devī | dhiṣaṇā | dhāti | devam |
adha | vāyum | ni-yutaḥ | saścata | svāḥ | uta | śvetam | vasu-dhitim | nireke ||7.90.3||

7.90.4a ucchannuṣasaḥ sudinā ariprā uru jyotirvividurdīdhyānāḥ |
7.90.4c gavyaṁ cidūrvamuśijo vi vavrusteṣāmanu pradivaḥ sasrurāpaḥ ||

ucchan | uṣasaḥ | su-dināḥ | ariprāḥ | uru | jyotiḥ | vividuḥ | dīdhyānāḥ |
gavyam | cit | ūrvam | uśijaḥ | vi | vavruḥ | teṣām | anu | pra-divaḥ | sasruḥ | āpaḥ ||7.90.4||

7.90.5a te satyena manasā dīdhyānāḥ svena yuktāsaḥ kratunā vahanti |
7.90.5c indravāyū vīravāhaṁ rathaṁ vāmīśānayorabhi pṛkṣaḥ sacante ||

te | satyena | manasā | dīdhyānāḥ | svena | yuktāsaḥ | kratunā | vahanti |
indravāyū iti | vīra-vāham | ratham | vām | īśānayoḥ | abhi | pṛkṣaḥ | sacante ||7.90.5||

7.90.6a īśānāso ye dadhate svarṇo gobhiraśvebhirvasubhirhiraṇyaiḥ |
7.90.6c indravāyū sūrayo viśvamāyurarvadbhirvīraiḥ pṛtanāsu sahyuḥ ||

īśānāsaḥ | ye | dadhate | svaḥ | naḥ | gobhiḥ | aśvebhiḥ | vasu-bhiḥ | hiraṇyaiḥ |
indravāyū iti | sūrayaḥ | viśvam | āyuḥ | arvat-bhiḥ | vīraiḥ | pṛtanāsu | sahyuḥ ||7.90.6||

7.90.7a arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhirvasiṣṭhāḥ |
7.90.7c vājayantaḥ svavase huvema yūyaṁ pāta svastibhiḥ sadā naḥ ||

arvantaḥ | na | śravasaḥ | bhikṣamāṇāḥ | indravāyū iti | sustuti-bhiḥ | vasiṣṭhāḥ |
vāja-yantaḥ | su | avase | huvema | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.90.7||


7.91.1a kuvidaṅga namasā ye vṛdhāsaḥ purā devā anavadyāsa āsan |
7.91.1c te vāyave manave bādhitāyāvāsayannuṣasaṁ sūryeṇa ||

kuvit | aṅga | namasā | ye | vṛdhāsaḥ | purā | devāḥ | anavadyāsaḥ | āsan |
te | vāyave | manave | bādhitāya | avāsayan | uṣasam | sūryeṇa ||7.91.1||

7.91.2a uśantā dūtā na dabhāya gopā māsaśca pāthaḥ śaradaśca pūrvīḥ |
7.91.2c indravāyū suṣṭutirvāmiyānā mārḍīkamīṭṭe suvitaṁ ca navyam ||

uśantā | dūtā | na | dabhāya | gopā | māsaḥ | ca | pāthaḥ | śaradaḥ | ca | pūrvīḥ |
indravāyū iti | su-stutiḥ | vām | iyānā | mārḍīkam | īṭṭe | suvitam | ca | navyam ||7.91.2||

7.91.3a pīvoannām̐ rayivṛdhaḥ sumedhāḥ śvetaḥ siṣakti niyutāmabhiśrīḥ |
7.91.3c te vāyave samanaso vi tasthurviśvennaraḥ svapatyāni cakruḥ ||

pīvaḥ-annān | rayi-vṛdhaḥ | su-medhāḥ | śvetaḥ | sisakti | ni-yutām | abhi-śrīḥ |
te | vāyave | sa-manasaḥ | vi | tasthuḥ | viśvā | it | naraḥ | su-apatyāni | cakruḥ ||7.91.3||

7.91.4a yāvattarastanvo yāvadojo yāvannaraścakṣasā dīdhyānāḥ |
7.91.4c śuciṁ somaṁ śucipā pātamasme indravāyū sadataṁ barhiredam ||

yāvat | taraḥ | tanvaḥ | yāvat | ojaḥ | yāvat | naraḥ | cakṣasā | dīdhyānāḥ |
śucim | somam | śuci-pā | pātam | asme iti | indravāyū iti | sadatam | barhiḥ | ā | idam ||7.91.4||

7.91.5a niyuvānā niyutaḥ spārhavīrā indravāyū sarathaṁ yātamarvāk |
7.91.5c idaṁ hi vāṁ prabhṛtaṁ madhvo agramadha prīṇānā vi mumuktamasme ||

ni-yuvānā | ni-yutaḥ | spārha-vīrāḥ | indravāyū iti | sa-ratham | yātam | arvāk |
idam | hi | vām | pra-bhṛtam | madhvaḥ | agram | adha | prīṇānā | vi | mumuktam | asme iti ||7.91.5||

7.91.6a yā vāṁ śataṁ niyuto yāḥ sahasramindravāyū viśvavārāḥ sacante |
7.91.6c ābhiryātaṁ suvidatrābhirarvākpātaṁ narā pratibhṛtasya madhvaḥ ||

yāḥ | vām | śatam | ni-yutaḥ | yāḥ | sahasram | indravāyū iti | viśva-vārāḥ | sacante |
ā | ābhiḥ | yātam | su-vidatrābhiḥ | arvāk | pātam | narā | prati-bhṛtasya | madhvaḥ ||7.91.6||

7.91.7a arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhirvasiṣṭhāḥ |
7.91.7c vājayantaḥ svavase huvema yūyaṁ pāta svastibhiḥ sadā naḥ ||

arvantaḥ | na | śravasaḥ | bhikṣamāṇāḥ | indravāyū iti | sustuti-bhiḥ | vasiṣṭhāḥ |
vāja-yantaḥ | su | avase | huvema | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.91.7||


7.92.1a ā vāyo bhūṣa śucipā upa naḥ sahasraṁ te niyuto viśvavāra |
7.92.1c upo te andho madyamayāmi yasya deva dadhiṣe pūrvapeyam ||

ā | vāyo iti | bhūṣa | śuci-pāḥ | upa | naḥ | sahasram | te | ni-yutaḥ | viśva-vāra |
upo iti | te | andhaḥ | madyam | ayāmi | yasya | deva | dadhiṣe | pūrva-peyam ||7.92.1||

7.92.2a pra sotā jīro adhvareṣvasthātsomamindrāya vāyave pibadhyai |
7.92.2c pra yadvāṁ madhvo agriyaṁ bharantyadhvaryavo devayantaḥ śacībhiḥ ||

pra | sotā | jīraḥ | adhvareṣu | asthāt | somam | indrāya | vāyave | pibadhyai |
pra | yat | vām | madhvaḥ | agriyam | bharanti | adhvaryavaḥ | deva-yantaḥ | śacībhiḥ ||7.92.2||

7.92.3a pra yābhiryāsi dāśvāṁsamacchā niyudbhirvāyaviṣṭaye duroṇe |
7.92.3c ni no rayiṁ subhojasaṁ yuvasva ni vīraṁ gavyamaśvyaṁ ca rādhaḥ ||

pra | yābhiḥ | yāsi | dāśvāṁsam | accha | niyut-bhiḥ | vāyo iti | iṣṭaye | duroṇe |
ni | naḥ | rayim | su-bhojasam | yuvasva | ni | vīram | gavyam | aśvyam | ca | rādhaḥ ||7.92.3||

7.92.4a ye vāyava indramādanāsa ādevāso nitośanāso aryaḥ |
7.92.4c ghnanto vṛtrāṇi sūribhiḥ ṣyāma sāsahvāṁso yudhā nṛbhiramitrān ||

ye | vāyave | indra-mādanāsaḥ | ā-devāsaḥ | ni-tośanāsaḥ | aryaḥ |
ghnantaḥ | vṛtrāṇi | sūri-bhiḥ | syāma | sasahvāṁsaḥ | yudhā | nṛ-bhiḥ | amitrān ||7.92.4||

7.92.5a ā no niyudbhiḥ śatinībhiradhvaraṁ sahasriṇībhirupa yāhi yajñam |
7.92.5c vāyo asmintsavane mādayasva yūyaṁ pāta svastibhiḥ sadā naḥ ||

ā | naḥ | niyut-bhiḥ | śatinībhiḥ | adhvaram | sahasriṇībhiḥ | upa | yāhi | yajñam |
vāyo iti | asmin | savane | mādayasva | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.92.5||


7.93.1a śuciṁ nu stomaṁ navajātamadyendrāgnī vṛtrahaṇā juṣethām |
7.93.1c ubhā hi vāṁ suhavā johavīmi tā vājaṁ sadya uśate dheṣṭhā ||

śucim | nu | stomam | nava-jātam | adya | indrāgnī iti | vṛtra-hanā | juṣethām |
ubhā | hi | vām | su-havā | johavīmi | tā | vājam | sadyaḥ | uśate | dheṣṭhā ||7.93.1||

7.93.2a tā sānasī śavasānā hi bhūtaṁ sākaṁvṛdhā śavasā śūśuvāṁsā |
7.93.2c kṣayantau rāyo yavasasya bhūreḥ pṛṅktaṁ vājasya sthavirasya ghṛṣveḥ ||

tā | sānasī iti | śavasānā | hi | bhūtam | sākam-vṛdhā | śavasā | śūśu-vāṁsā |
kṣayantau | rāyaḥ | yavasasya | bhūreḥ | pṛṅktam | vājasya | sthavirasya | ghṛṣveḥ ||7.93.2||

7.93.3a upo ha yadvidathaṁ vājino gurdhībhirviprāḥ pramatimicchamānāḥ |
7.93.3c arvanto na kāṣṭhāṁ nakṣamāṇā indrāgnī johuvato naraste ||

upo iti | ha | yat | vidatham | vājinaḥ | guḥ | dhībhiḥ | viprāḥ | pra-matim | icchamānāḥ |
arvantaḥ | na | kāṣṭhām | nakṣamāṇāḥ | indrāgnī iti | johuvataḥ | naraḥ | te ||7.93.3||

7.93.4a gīrbhirvipraḥ pramatimicchamāna īṭṭe rayiṁ yaśasaṁ pūrvabhājam |
7.93.4c indrāgnī vṛtrahaṇā suvajrā pra no navyebhistirataṁ deṣṇaiḥ ||

gīḥ-bhiḥ | vipraḥ | pra-matim | icchamānaḥ | īṭṭe | rayim | yaśasam | pūrva-bhājam |
indrāgnī iti | vṛtra-hanā | su-vajrā | pra | naḥ | navyebhiḥ | tiratam | deṣṇaiḥ ||7.93.4||

7.93.5a saṁ yanmahī mithatī spardhamāne tanūrucā śūrasātā yataite |
7.93.5c adevayuṁ vidathe devayubhiḥ satrā hataṁ somasutā janena ||

sam | yat | mahī iti | mithatī iti | spardhamāne iti | tanū-rucā | śūra-sātā | yataite iti |
adeva-yum | vidathe | devayu-bhiḥ | satrā | hatam | soma-sutā | janena ||7.93.5||

7.93.6a imāmu ṣu somasutimupa na endrāgnī saumanasāya yātam |
7.93.6c nū ciddhi parimamnāthe asmānā vāṁ śaśvadbhirvavṛtīya vājaiḥ ||

imām | ūm̐ iti | su | soma-sutim | upa | naḥ | ā | indrāgnī iti | saumanasāya | yātam |
nu | cit | hi | parimamnāthe iti pari-mamnāthe | asmān | ā | vām | śaśvat-bhiḥ | vavṛtīya | vājaiḥ ||7.93.6||

7.93.7a so agna enā namasā samiddho'cchā mitraṁ varuṇamindraṁ voceḥ |
7.93.7c yatsīmāgaścakṛmā tatsu mṛḻa tadaryamāditiḥ śiśrathantu ||

saḥ | agne | enā | namasā | sam-iddhaḥ | accha | mitram | varuṇam | indram | voceḥ |
yat | sīm | āgaḥ | cakṛma | tat | su | mṛḻa | tat | aryamā | aditiḥ | śiśrathantu ||7.93.7||

7.93.8a etā agna āśuṣāṇāsa iṣṭīryuvoḥ sacābhyaśyāma vājān |
7.93.8c mendro no viṣṇurmarutaḥ pari khyanyūyaṁ pāta svastibhiḥ sadā naḥ ||

etāḥ | agne | āśuṣāṇāsaḥ | iṣṭīḥ | yuvoḥ | sacā | abhi | aśyāma | vājān |
mā | indraḥ | naḥ | viṣṇuḥ | marutaḥ | pari | khyan | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.93.8||


7.94.1a iyaṁ vāmasya manmana indrāgnī pūrvyastutiḥ |
7.94.1c abhrādvṛṣṭirivājani ||

iyam | vām | asya | manmanaḥ | indrāgnī iti | pūrvya-stutiḥ |
abhrāt | vṛṣṭiḥ-iva | ajani ||7.94.1||

7.94.2a śṛṇutaṁ jariturhavamindrāgnī vanataṁ giraḥ |
7.94.2c īśānā pipyataṁ dhiyaḥ ||

śṛṇutam | jarituḥ | havam | indrāgnī iti | vanatam | giraḥ |
īśānā | pipyatam | dhiyaḥ ||7.94.2||

7.94.3a mā pāpatvāya no narendrāgnī mābhiśastaye |
7.94.3c mā no rīradhataṁ nide ||

mā | pāpa-tvāya | naḥ | narā | indrāgnī iti | mā | abhi-śastaye |
mā | naḥ | rīradhatam | nide ||7.94.3||

7.94.4a indre agnā namo bṛhatsuvṛktimerayāmahe |
7.94.4c dhiyā dhenā avasyavaḥ ||

indre | agnā | namaḥ | bṛhat | su-vṛktim | ā | īrayāmahe |
dhiyā | dhenāḥ | avasyavaḥ ||7.94.4||

7.94.5a tā hi śaśvanta īḻata itthā viprāsa ūtaye |
7.94.5c sabādho vājasātaye ||

tā | hi | śaśvantaḥ | īḻate | itthā | viprāsaḥ | ūtaye |
sa-bādhaḥ | vāja-sātaye ||7.94.5||

7.94.6a tā vāṁ gīrbhirvipanyavaḥ prayasvanto havāmahe |
7.94.6c medhasātā saniṣyavaḥ ||

tā | vām | gīḥ-bhiḥ | vipanyavaḥ | prayasvantaḥ | havāmahe |
medha-sātā | saniṣyavaḥ ||7.94.6||

7.94.7a indrāgnī avasā gatamasmabhyaṁ carṣaṇīsahā |
7.94.7c mā no duḥśaṁsa īśata ||

indrāgnī iti | avasā | ā | gatam | asmabhyam | carṣaṇi-sahā |
mā | naḥ | duḥ-śaṁsaḥ | īśata ||7.94.7||

7.94.8a mā kasya no araruṣo dhūrtiḥ praṇaṅmartyasya |
7.94.8c indrāgnī śarma yacchatam ||

mā | kasya | naḥ | araruṣaḥ | dhūrtiḥ | praṇak | martyasya |
indrāgnī iti | śarma | yacchatam ||7.94.8||

7.94.9a gomaddhiraṇyavadvasu yadvāmaśvāvadīmahe |
7.94.9c indrāgnī tadvanemahi ||

go-mat | hiraṇya-vat | vasu | yat | vām | aśva-vat | īmahe |
indrāgnī iti | tat | vanemahi ||7.94.9||

7.94.10a yatsoma ā sute nara indrāgnī ajohavuḥ |
7.94.10c saptīvantā saparyavaḥ ||

yat | some | ā | sute | naraḥ | indrāgnī iti | ajohavuḥ |
sapti-vantā | saparyavaḥ ||7.94.10||

7.94.11a ukthebhirvṛtrahantamā yā mandānā cidā girā |
7.94.11c āṅgūṣairāvivāsataḥ ||

ukthebhiḥ | vṛtrahan-tamā | yā | mandānā | cit | ā | girā |
āṅgūṣaiḥ | ā-vivāsataḥ ||7.94.11||

7.94.12a tāvidduḥśaṁsaṁ martyaṁ durvidvāṁsaṁ rakṣasvinam |
7.94.12c ābhogaṁ hanmanā hatamudadhiṁ hanmanā hatam ||

tau | it | duḥ-śaṁsam | martyam | duḥ-vidvāṁsam | rakṣasvinam |
ā-bhogam | hanmanā | hatam | uda-dhim | hanmanā | hatam ||7.94.12||


7.95.1a pra kṣodasā dhāyasā sasra eṣā sarasvatī dharuṇamāyasī pūḥ |
7.95.1c prabābadhānā rathyeva yāti viśvā apo mahinā sindhuranyāḥ ||

pra | kṣodasā | dhāyasā | sasre | eṣā | sarasvatī | dharuṇam | āyasī | pūḥ |
pra-bābadhānā | rathyā-iva | yāti | viśvāḥ | apaḥ | mahinā | sindhuḥ | anyāḥ ||7.95.1||

7.95.2a ekācetatsarasvatī nadīnāṁ śuciryatī giribhya ā samudrāt |
7.95.2c rāyaścetantī bhuvanasya bhūrerghṛtaṁ payo duduhe nāhuṣāya ||

ekā | acetat | sarasvatī | nadīnām | śuciḥ | yatī | giri-bhyaḥ | ā | samudrāt |
rāyaḥ | cetantī | bhuvanasya | bhūreḥ | ghṛtam | payaḥ | duduhe | nāhuṣāya ||7.95.2||

7.95.3a sa vāvṛdhe naryo yoṣaṇāsu vṛṣā śiśurvṛṣabho yajñiyāsu |
7.95.3c sa vājinaṁ maghavadbhyo dadhāti vi sātaye tanvaṁ māmṛjīta ||

saḥ | vavṛdhe | naryaḥ | yoṣaṇāsu | vṛṣā | śiśuḥ | vṛṣabhaḥ | yajñiyāsu |
saḥ | vājinam | maghavat-bhyaḥ | dadhāti | vi | sātaye | tanvam | mamṛjīta ||7.95.3||

7.95.4a uta syā naḥ sarasvatī juṣāṇopa śravatsubhagā yajṇe asmin |
7.95.4c mitajñubhirnamasyairiyānā rāyā yujā ciduttarā sakhibhyaḥ ||

uta | syā | naḥ | sarasvatī | juṣāṇā | upa | śravat | su-bhagā | yajñe | asmin |
mitajñu-bhiḥ | namasyaiḥ | iyānā | rāyā | yujā | cit | ut-tarā | sakhi-bhyaḥ ||7.95.4||

7.95.5a imā juhvānā yuṣmadā namobhiḥ prati stomaṁ sarasvati juṣasva |
7.95.5c tava śarmanpriyatame dadhānā upa stheyāma śaraṇaṁ na vṛkṣam ||

imā | juhvānāḥ | yuṣmat | ā | namaḥ-bhiḥ | prati | stomam | sarasvati | juṣasva |
tava | śarman | priya-tame | dadhānāḥ | upa | stheyāma | śaraṇam | na | vṛkṣam ||7.95.5||

7.95.6a ayamu te sarasvati vasiṣṭho dvārāvṛtasya subhage vyāvaḥ |
7.95.6c vardha śubhre stuvate rāsi vājānyūyaṁ pāta svastibhiḥ sadā naḥ ||

ayam | ūm̐ iti | te | sarasvati | vasiṣṭhaḥ | dvārau | ṛtasya | su-bhage | vi | āvarityāvaḥ |
vardha | śubhre | stuvate | rāsi | vājān | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.95.6||


7.96.1a bṛhadu gāyiṣe vaco'suryā nadīnām |
7.96.1c sarasvatīminmahayā suvṛktibhiḥ stomairvasiṣṭha rodasī ||

bṛhat | ūm̐ iti | gāyiṣe | vacaḥ | asuryā | nadīnām |
sarasvatīm | it | mahaya | suvṛkti-bhiḥ | stomaiḥ | vasiṣṭha | rodasī iti ||7.96.1||

7.96.2a ubhe yatte mahinā śubhre andhasī adhikṣiyanti pūravaḥ |
7.96.2c sā no bodhyavitrī marutsakhā coda rādho maghonām ||

ubhe iti | yat | te | mahinā | śubhre | andhasī iti | adhi-kṣiyanti | pūravaḥ |
sā | naḥ | bodhi | avitrī | marut-sakhā | coda | rādhaḥ | maghonām ||7.96.2||

7.96.3a bhadramidbhadrā kṛṇavatsarasvatyakavārī cetati vājinīvatī |
7.96.3c gṛṇānā jamadagnivatstuvānā ca vasiṣṭhavat ||

bhadram | it | bhadrā | kṛṇavat | sarasvatī | akava-arī | cetati | vājinī-vatī |
gṛṇānā | jamadagni-vat | stuvānā | ca | vasiṣṭha-vat ||7.96.3||

7.96.4a janīyanto nvagravaḥ putrīyantaḥ sudānavaḥ |
7.96.4c sarasvantaṁ havāmahe ||

jani-yantaḥ | nu | agravaḥ | putri-yantaḥ | su-dānavaḥ |
sarasvantam | havāmahe ||7.96.4||

7.96.5a ye te sarasva ūrmayo madhumanto ghṛtaścutaḥ |
7.96.5c tebhirno'vitā bhava ||

ye | te | sarasvaḥ | ūrmayaḥ | madhu-mantaḥ | ghṛta-ścutaḥ |
tebhiḥ | naḥ | avitā | bhava ||7.96.5||

7.96.6a pīpivāṁsaṁ sarasvataḥ stanaṁ yo viśvadarśataḥ |
7.96.6c bhakṣīmahi prajāmiṣam ||

pīpi-vāṁsam | sarasvataḥ | stanam | yaḥ | viśva-darśataḥ |
bhakṣīmahi | pra-jām | iṣam ||7.96.6||


7.97.1a yajñe divo nṛṣadane pṛthivyā naro yatra devayavo madanti |
7.97.1c indrāya yatra savanāni sunve gamanmadāya prathamaṁ vayaśca ||

yajñe | divaḥ | nṛ-sadane | pṛthivyāḥ | naraḥ | yatra | deva-yavaḥ | madanti |
indrāya | yatra | savanāni | sunve | gamat | madāya | prathamam | vayaḥ | ca ||7.97.1||

7.97.2a ā daivyā vṛṇīmahe'vāṁsi bṛhaspatirno maha ā sakhāyaḥ |
7.97.2c yathā bhavema mīḻhuṣe anāgā yo no dātā parāvataḥ piteva ||

ā | daivyā | vṛṇīmahe | avāṁsi | bṛhaspatiḥ | naḥ | mahe | ā | sakhāyaḥ |
yathā | bhavema | mīḻhuṣe | anāgāḥ | yaḥ | naḥ | dātā | parā-vataḥ | pitā-iva ||7.97.2||

7.97.3a tamu jyeṣṭhaṁ namasā havirbhiḥ suśevaṁ brahmaṇaspatiṁ gṛṇīṣe |
7.97.3c indraṁ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā ||

tam | ūm̐ iti | jyeṣṭham | namasā | haviḥ-bhiḥ | su-śevam | brahmaṇaḥ | patim | gṛṇīṣe |
indram | ślokaḥ | mahi | daivyaḥ | sisaktu | yaḥ | brahmaṇaḥ | deva-kṛtasya | rājā ||7.97.3||

7.97.4a sa ā no yoniṁ sadatu preṣṭho bṛhaspatirviśvavāro yo asti |
7.97.4c kāmo rāyaḥ suvīryasya taṁ dātparṣanno ati saścato ariṣṭān ||

saḥ | ā | naḥ | yonim | sadatu | preṣṭhaḥ | bṛhaspatiḥ | viśva-vāraḥ | yaḥ | asti |
kāmaḥ | rāyaḥ | su-vīryasya | tam | dāt | parṣat | naḥ | ati | saścataḥ | ariṣṭān ||7.97.4||

7.97.5a tamā no arkamamṛtāya juṣṭamime dhāsuramṛtāsaḥ purājāḥ |
7.97.5c śucikrandaṁ yajataṁ pastyānāṁ bṛhaspatimanarvāṇaṁ huvema ||

tam | ā | naḥ | arkam | amṛtāya | juṣṭam | ime | dhāsuḥ | amṛtāsaḥ | purā-jāḥ |
śuci-krandam | yajatam | pastyānām | bṛhaspatim | anarvāṇam | huvema ||7.97.5||

7.97.6a taṁ śagmāso aruṣāso aśvā bṛhaspatiṁ sahavāho vahanti |
7.97.6c sahaścidyasya nīlavatsadhasthaṁ nabho na rūpamaruṣaṁ vasānāḥ ||

tam | śagmāsaḥ | aruṣāsaḥ | aśvāḥ | bṛhaspatim | saha-vāhaḥ | vahanti |
sahaḥ | cit | yasya | nīla-vat | sadha-stham | nabhaḥ | na | rūpam | aruṣam | vasānāḥ ||7.97.6||

7.97.7a sa hi śuciḥ śatapatraḥ sa śundhyurhiraṇyavāśīriṣiraḥ svarṣāḥ |
7.97.7c bṛhaspatiḥ sa svāveśa ṛṣvaḥ purū sakhibhya āsutiṁ kariṣṭhaḥ ||

saḥ | hi | śuciḥ | śata-patraḥ | saḥ | śundhyuḥ | hiraṇya-vāśīḥ | iṣiraḥ | svaḥ-sāḥ |
bṛhaspatiḥ | saḥ | su-āveśaḥ | ṛṣvaḥ | puru | sakhi-bhyaḥ | ā-sutim | kariṣṭhaḥ ||7.97.7||

7.97.8a devī devasya rodasī janitrī bṛhaspatiṁ vāvṛdhaturmahitvā |
7.97.8c dakṣāyyāya dakṣatā sakhāyaḥ karadbrahmaṇe sutarā sugādhā ||

devī iti | devasya | rodasī iti | janitrī iti | bṛhaspatim | vāvṛdhatuḥ | mahi-tvā |
dakṣāyyāya | dakṣata | sakhāyaḥ | karat | brahmaṇe | su-tarā | su-gādhā ||7.97.8||

7.97.9a iyaṁ vāṁ brahmaṇaspate suvṛktirbrahmendrāya vajriṇe akāri |
7.97.9c aviṣṭaṁ dhiyo jigṛtaṁ puraṁdhīrjajastamaryo vanuṣāmarātīḥ ||

iyam | vām | brahmaṇaḥ | pate | su-vṛktiḥ | brahma | indrāya | vajriṇe | akāri |
aviṣṭam | dhiyaḥ | jigṛtam | puram-dhīḥ | jajastam | aryaḥ | vanuṣām | arātīḥ ||7.97.9||

7.97.10a bṛhaspate yuvamindraśca vasvo divyasyeśāthe uta pārthivasya |
7.97.10c dhattaṁ rayiṁ stuvate kīraye cidyūyaṁ pāta svastibhiḥ sadā naḥ ||

bṛhaspate | yuvam | indraḥ | ca | vasvaḥ | divyasya | īśāthe iti | uta | pārthivasya |
dhattam | rayim | stuvate | kīraye | cit | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.97.10||


7.98.1a adhvaryavo'ruṇaṁ dugdhamaṁśuṁ juhotana vṛṣabhāya kṣitīnām |
7.98.1c gaurādvedīyām̐ avapānamindro viśvāhedyāti sutasomamicchan ||

adhvaryavaḥ | aruṇam | dugdham | aṁśum | juhotana | vṛṣabhāya | kṣitīnām |
gaurāt | vedīyān | ava-pānam | indraḥ | viśvāhā | it | yāti | suta-somam | icchan ||7.98.1||

7.98.2a yaddadhiṣe pradivi cārvannaṁ divedive pītimidasya vakṣi |
7.98.2c uta hṛdota manasā juṣāṇa uśannindra prasthitānpāhi somān ||

yat | dadhiṣe | pra-divi | cāru | annam | dive-dive | pītim | it | asya | vakṣi |
uta | hṛdā | uta | manasā | juṣāṇaḥ | uśan | indra | pra-sthitān | pāhi | somān ||7.98.2||

7.98.3a jajñānaḥ somaṁ sahase papātha pra te mātā mahimānamuvāca |
7.98.3c endra paprāthorvantarikṣaṁ yudhā devebhyo varivaścakartha ||

jajñānaḥ | somam | sahase | papātha | pra | te | mātā | mahimānam | uvāca |
ā | indra | paprātha | uru | antarikṣam | yudhā | devebhyaḥ | varivaḥ | cakartha ||7.98.3||

7.98.4a yadyodhayā mahato manyamānāntsākṣāma tānbāhubhiḥ śāśadānān |
7.98.4c yadvā nṛbhirvṛta indrābhiyudhyāstaṁ tvayājiṁ sauśravasaṁ jayema ||

yat | yodhayāḥ | mahataḥ | manyamānān | sākṣāma | tān | bāhu-bhiḥ | śāśadānān |
yat | vā | nṛ-bhiḥ | vṛtaḥ | indra | abhi-yudhyāḥ | tam | tvayā | ājim | sauśravasam | jayema ||7.98.4||

7.98.5a prendrasya vocaṁ prathamā kṛtāni pra nūtanā maghavā yā cakāra |
7.98.5c yadedadevīrasahiṣṭa māyā athābhavatkevalaḥ somo asya ||

pra | indrasya | vocam | prathamā | kṛtāni | pra | nūtanā | magha-vā | yā | cakāra |
yadā | it | adevīḥ | asahiṣṭa | māyāḥ | atha | abhavat | kevalaḥ | somaḥ | asya ||7.98.5||

7.98.6a tavedaṁ viśvamabhitaḥ paśavyaṁ yatpaśyasi cakṣasā sūryasya |
7.98.6c gavāmasi gopatireka indra bhakṣīmahi te prayatasya vasvaḥ ||

tava | idam | viśvam | abhitaḥ | paśavyam | yat | paśyasi | cakṣasā | sūryasya |
gavām | asi | go-patiḥ | ekaḥ | indra | bhakṣīmahi | te | pra-yatasya | vasvaḥ ||7.98.6||

7.98.7a bṛhaspate yuvamindraśca vasvo divyasyeśāthe uta pārthivasya |
7.98.7c dhattaṁ rayiṁ stuvate kīraye cidyūyaṁ pāta svastibhiḥ sadā naḥ ||

bṛhaspate | yuvam | indraḥ | ca | vasvaḥ | divyasya | īśāthe iti | uta | pārthivasya |
dhattam | rayim | stuvate | kīraye | cit | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.98.7||


7.99.1a paro mātrayā tanvā vṛdhāna na te mahitvamanvaśnuvanti |
7.99.1c ubhe te vidma rajasī pṛthivyā viṣṇo deva tvaṁ paramasya vitse ||

paraḥ | mātrayā | tanvā | vṛdhāna | na | te | mahi-tvam | anu | aśnuvanti |
ubhe iti | te | vidma | rajasī iti | pṛthivyāḥ | viṣṇo iti | deva | tvam | paramasya | vitse ||7.99.1||

7.99.2a na te viṣṇo jāyamāno na jāto deva mahimnaḥ paramantamāpa |
7.99.2c udastabhnā nākamṛṣvaṁ bṛhantaṁ dādhartha prācīṁ kakubhaṁ pṛthivyāḥ ||

na | te | viṣṇo iti | jāyamānaḥ | na | jātaḥ | deva | mahimnaḥ | param | antam | āpa |
ut | astabhnāḥ | nākam | ṛṣvam | bṛhantam | dādhartha | prācīm | kakubham | pṛthivyāḥ ||7.99.2||

7.99.3a irāvatī dhenumatī hi bhūtaṁ sūyavasinī manuṣe daśasyā |
7.99.3c vyastabhnā rodasī viṣṇavete dādhartha pṛthivīmabhito mayūkhaiḥ ||

irāvatī itīrā-vatī | dhenumatī iti dhenu-matī | hi | bhūtam | suyavasinī iti su-yavasinī | manuṣe | daśasyā |
vi | astabhnāḥ | rodasī iti | viṣṇo iti | ete iti | dādhartha | pṛthivīm | abhitaḥ | mayūkhaiḥ ||7.99.3||

7.99.4a uruṁ yajñāya cakrathuru lokaṁ janayantā sūryamuṣāsamagnim |
7.99.4c dāsasya cidvṛṣaśiprasya māyā jaghnathurnarā pṛtanājyeṣu ||

urum | yajñāya | cakrathuḥ | ūm̐ iti | lokam | janayantā | sūryam | uṣasam | agnim |
dāsasya | cit | vṛṣa-śiprasya | māyāḥ | jaghnathuḥ | narā | pṛtanājyeṣu ||7.99.4||

7.99.5a indrāviṣṇū dṛṁhitāḥ śambarasya nava puro navatiṁ ca śnathiṣṭam |
7.99.5c śataṁ varcinaḥ sahasraṁ ca sākaṁ hatho apratyasurasya vīrān ||

indrāviṣṇū iti | dṛṁhitāḥ | śambarasya | nava | puraḥ | navatim | ca | śnathiṣṭam |
śatam | varcinaḥ | sahasram | ca | sākam | hathaḥ | aprati | asurasya | vīrān ||7.99.5||

7.99.6a iyaṁ manīṣā bṛhatī bṛhantorukramā tavasā vardhayantī |
7.99.6c rare vāṁ stomaṁ vidatheṣu viṣṇo pinvatamiṣo vṛjaneṣvindra ||

iyam | manīṣā | bṛhatī | bṛhantā | uru-kramā | tavasā | vardhayantī |
rare | vām | stomam | vidatheṣu | viṣṇo iti | pinvatam | iṣaḥ | vṛjaneṣu | indra ||7.99.6||

7.99.7a vaṣaṭ te viṣṇavāsa ā kṛṇomi tanme juṣasva śipiviṣṭa havyam |
7.99.7c vardhantu tvā suṣṭutayo giro me yūyaṁ pāta svastibhiḥ sadā naḥ ||

vaṣaṭ | te | viṣṇo iti | āsaḥ | ā | kṛṇomi | tat | me | juṣasva | śipi-viṣṭa | havyam |
vardhantu | tvā | su-stutayaḥ | giraḥ | me | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.99.7||


7.100.1a nū marto dayate saniṣyanyo viṣṇava urugāyāya dāśat |
7.100.1c pra yaḥ satrācā manasā yajāta etāvantaṁ naryamāvivāsāt ||

nu | martaḥ | dayate | saniṣyan | yaḥ | viṣṇave | uru-gāyāya | dāśat |
pra | yaḥ | satrācā | manasā | yajāte | etāvantam | naryam | ā-vivāsāt ||7.100.1||

7.100.2a tvaṁ viṣṇo sumatiṁ viśvajanyāmaprayutāmevayāvo matiṁ dāḥ |
7.100.2c parco yathā naḥ suvitasya bhūreraśvāvataḥ puruścandrasya rāyaḥ ||

tvam | viṣṇo iti | su-matim | viśva-janyām | apra-yutām | eva-yāvaḥ | matim | dāḥ |
parcaḥ | yathā | naḥ | suvitasya | bhūreḥ | aśva-vataḥ | puru-candrasya | rāyaḥ ||7.100.2||

7.100.3a trirdevaḥ pṛthivīmeṣa etāṁ vi cakrame śatarcasaṁ mahitvā |
7.100.3c pra viṣṇurastu tavasastavīyāntveṣaṁ hyasya sthavirasya nāma ||

triḥ | devaḥ | pṛthivīm | eṣaḥ | etām | vi | cakrame | śata-arcasam | mahi-tvā |
pra | viṣṇuḥ | astu | tavasaḥ | tavīyān | tveṣam | hi | asya | sthavirasya | nāma ||7.100.3||

7.100.4a vi cakrame pṛthivīmeṣa etāṁ kṣetrāya viṣṇurmanuṣe daśasyan |
7.100.4c dhruvāso asya kīrayo janāsa urukṣitiṁ sujanimā cakāra ||

vi | cakrame | pṛthivīm | eṣaḥ | etām | kṣetrāya | viṣṇuḥ | manuṣe | daśasyan |
dhruvāsaḥ | asya | kīrayaḥ | janāsaḥ | uru-kṣitim | su-janimā | cakāra ||7.100.4||

7.100.5a pra tatte adya śipiviṣṭa nāmāryaḥ śaṁsāmi vayunāni vidvān |
7.100.5c taṁ tvā gṛṇāmi tavasamatavyānkṣayantamasya rajasaḥ parāke ||

pra | tat | te | adya | śipi-viṣṭa | nāma | aryaḥ | śaṁsāmi | vayunāni | vidvān |
tam | tvā | gṛṇāmi | tavasam | atavyān | kṣayantam | asya | rajasaḥ | parāke ||7.100.5||

7.100.6a kimitte viṣṇo paricakṣyaṁ bhūtpra yadvavakṣe śipiviṣṭo asmi |
7.100.6c mā varpo asmadapa gūha etadyadanyarūpaḥ samithe babhūtha ||

kim | it | te | viṣṇo iti | pari-cakṣyam | bhūt | pra | yat | vavakṣe | śipi-viṣṭaḥ | asmi |
mā | varpaḥ | asmat | apa | gūhaḥ | etat | yat | anya-rūpaḥ | sam-ithe | babhūtha ||7.100.6||

7.100.7a vaṣaṭ te viṣṇavāsa ā kṛṇomi tanme juṣasva śipiviṣṭa havyam |
7.100.7c vardhantu tvā suṣṭutayo giro me yūyaṁ pāta svastibhiḥ sadā naḥ ||

vaṣaṭ | te | viṣṇo iti | āsaḥ | ā | kṛṇomi | tat | me | juṣasva | śipi-viṣṭa | havyam |
vardhantu | tvā | su-stutayaḥ | giraḥ | me | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.100.7||


7.101.1a tisro vācaḥ pra vada jyotiragrā yā etadduhre madhudoghamūdhaḥ |
7.101.1c sa vatsaṁ kṛṇvangarbhamoṣadhīnāṁ sadyo jāto vṛṣabho roravīti ||

tisraḥ | vācaḥ | pra | vada | jyotiḥ-agrāḥ | yāḥ | etat | duhre | madhu-dogham | ūdhaḥ |
saḥ | vatsam | kṛṇvan | garbham | oṣadhīnām | sadyaḥ | jātaḥ | vṛṣabhaḥ | roravīti ||7.101.1||

7.101.2a yo vardhana oṣadhīnāṁ yo apāṁ yo viśvasya jagato deva īśe |
7.101.2c sa tridhātu śaraṇaṁ śarma yaṁsattrivartu jyotiḥ svabhiṣṭyasme ||

yaḥ | vardhanaḥ | oṣadhīnām | yaḥ | apām | yaḥ | viśvasya | jagataḥ | devaḥ | īśe |
saḥ | tri-dhātu | śaraṇam | śarma | yaṁsat | tri-vartu | jyotiḥ | su-abhiṣṭi | asme iti ||7.101.2||

7.101.3a starīru tvadbhavati sūta u tvadyathāvaśaṁ tanvaṁ cakra eṣaḥ |
7.101.3c pituḥ payaḥ prati gṛbhṇāti mātā tena pitā vardhate tena putraḥ ||

starīḥ | ūm̐ iti | tvat | bhavati | sūte | ūm̐ iti | tvat | yathā-vaśam | tanvam | cakre | eṣaḥ |
pituḥ | payaḥ | prati | gṛbhṇāti | mātā | tena | pitā | vardhate | tena | putraḥ ||7.101.3||

7.101.4a yasminviśvāni bhuvanāni tasthustisro dyāvastredhā sasrurāpaḥ |
7.101.4c trayaḥ kośāsa upasecanāso madhvaḥ ścotantyabhito virapśam ||

yasmin | viśvāni | bhuvanāni | tasthuḥ | tisraḥ | dyāvaḥ | tredhā | sasruḥ | āpaḥ |
trayaḥ | kośāsaḥ | upa-secanāsaḥ | madhvaḥ | ścotanti | abhitaḥ | vi-rapśam ||7.101.4||

7.101.5a idaṁ vacaḥ parjanyāya svarāje hṛdo astvantaraṁ tajjujoṣat |
7.101.5c mayobhuvo vṛṣṭayaḥ santvasme supippalā oṣadhīrdevagopāḥ ||

idam | vacaḥ | parjanyāya | sva-rāje | hṛdaḥ | astu | antaram | tat | jujoṣat |
mayaḥ-bhuvaḥ | vṛṣṭayaḥ | santu | asme iti | su-pippalāḥ | oṣadhīḥ | deva-gopāḥ ||7.101.5||

7.101.6a sa retodhā vṛṣabhaḥ śaśvatīnāṁ tasminnātmā jagatastasthuṣaśca |
7.101.6c tanma ṛtaṁ pātu śataśāradāya yūyaṁ pāta svastibhiḥ sadā naḥ ||

saḥ | retaḥ-dhāḥ | vṛṣabhaḥ | śaśvatīnām | tasmin | ātmā | jagataḥ | tusthuṣaḥ | ca |
tat | mā | ṛtam | pātu | śata-śāradāya | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.101.6||


7.102.1a parjanyāya pra gāyata divasputrāya mīḻhuṣe |
7.102.1c sa no yavasamicchatu ||

parjanyāya | pra | gāyata | divaḥ | putrāya | mīḻhuṣe |
saḥ | naḥ | yavasam | icchatu ||7.102.1||

7.102.2a yo garbhamoṣadhīnāṁ gavāṁ kṛṇotyarvatām |
7.102.2c parjanyaḥ puruṣīṇām ||

yaḥ | garbham | oṣadhīnām | gavām | kṛṇoti | arvatām |
parjanyaḥ | puruṣīṇām ||7.102.2||

7.102.3a tasmā idāsye havirjuhotā madhumattamam |
7.102.3c iḻāṁ naḥ saṁyataṁ karat ||

tasmai | it | āsye | haviḥ | juhota | madhumat-tamam |
iḻām | naḥ | sam-yatam | karat ||7.102.3||


7.103.1a saṁvatsaraṁ śaśayānā brāhmaṇā vratacāriṇaḥ |
7.103.1c vācaṁ parjanyajinvitāṁ pra maṇḍūkā avādiṣuḥ ||

saṁvatsaram | śaśayānāḥ | brāhmaṇāḥ | vrata-cāriṇaḥ |
vācam | parjanya-jinvitām | pra | maṇḍūkāḥ | avādiṣuḥ ||7.103.1||

7.103.2a divyā āpo abhi yadenamāyandṛtiṁ na śuṣkaṁ sarasī śayānam |
7.103.2c gavāmaha na māyurvatsinīnāṁ maṇḍūkānāṁ vagnuratrā sameti ||

divyāḥ | āpaḥ | abhi | yat | enam | āyan | dṛtim | na | śuṣkam | sarasī iti | śayānam |
gavām | aha | na | māyuḥ | vatsinīnām | maṇḍūkānām | vagnuḥ | atra | sam | eti ||7.103.2||

7.103.3a yadīmenām̐ uśato abhyavarṣīttṛṣyāvataḥ prāvṛṣyāgatāyām |
7.103.3c akhkhalīkṛtyā pitaraṁ na putro anyo anyamupa vadantameti ||

yat | īm | enān | uśataḥ | abhi | avarṣīt | tṛṣyā-vataḥ | prāvṛṣi | ā-gatāyām |
akhkhalīkṛtya | pitaram | na | putraḥ | anyaḥ | anyam | upa | vadantam | eti ||7.103.3||

7.103.4a anyo anyamanu gṛbhṇātyenorapāṁ prasarge yadamandiṣātām |
7.103.4c maṇḍūko yadabhivṛṣṭaḥ kaniṣkanpṛśniḥ saṁpṛṅkte haritena vācam ||

anyaḥ | anyam | anu | gṛbhṇāti | enoḥ | apām | pra-sarge | yat | amandiṣātām |
maṇḍūkaḥ | yat | abhi-vṛṣṭaḥ | kaniskan | pṛśniḥ | sam-pṛṅkte | haritena | vācam ||7.103.4||

7.103.5a yadeṣāmanyo anyasya vācaṁ śāktasyeva vadati śikṣamāṇaḥ |
7.103.5c sarvaṁ tadeṣāṁ samṛdheva parva yatsuvāco vadathanādhyapsu ||

yat | eṣām | anyaḥ | anyasya | vācam | śāktasya-iva | vadati | śikṣamāṇaḥ |
sarvam | tat | eṣām | samṛdhā-iva | parva | yat | su-vācaḥ | vadathana | adhi | ap-su ||7.103.5||

7.103.6a gomāyureko ajamāyurekaḥ pṛśnireko harita eka eṣām |
7.103.6c samānaṁ nāma bibhrato virūpāḥ purutrā vācaṁ pipiśurvadantaḥ ||

go-māyuḥ | ekaḥ | aja-māyuḥ | ekaḥ | pṛśniḥ | ekaḥ | haritaḥ | ekaḥ | eṣām |
samānam | nāma | bibhrataḥ | vi-rūpāḥ | puru-trā | vācam | pipiśuḥ | vadantaḥ ||7.103.6||

7.103.7a brāhmaṇāso atirātre na some saro na pūrṇamabhito vadantaḥ |
7.103.7c saṁvatsarasya tadahaḥ pari ṣṭha yanmaṇḍūkāḥ prāvṛṣīṇaṁ babhūva ||

brāhmaṇāsaḥ | ati-rātre | na | some | saraḥ | na | pūrṇam | abhitaḥ | vadantaḥ |
saṁvatsarasya | tat | ahariti | pari | stha | yat | maṇḍūkāḥ | prāvṛṣīṇam | babhūva ||7.103.7||

7.103.8a brāhmaṇāsaḥ somino vācamakrata brahma kṛṇvantaḥ parivatsarīṇam |
7.103.8c adhvaryavo gharmiṇaḥ siṣvidānā āvirbhavanti guhyā na ke cit ||

brāhmaṇāsaḥ | sominaḥ | vācam | akrata | brahma | kṛṇvantaḥ | parivatsarīṇam |
adhvaryavaḥ | gharmiṇaḥ | sisvidānāḥ | āviḥ | bhavanti | guhyāḥ | na | ke | cit ||7.103.8||

7.103.9a devahitiṁ jugupurdvādaśasya ṛtuṁ naro na pra minantyete |
7.103.9c saṁvatsare prāvṛṣyāgatāyāṁ taptā gharmā aśnuvate visargam ||

deva-hitim | jugupuḥ | dvādaśasya | ṛtum | naraḥ | na | pra | minanti | ete |
saṁvatsare | prāvṛṣi | ā-gatāyām | taptāḥ | gharmāḥ | aśnuvate | vi-sargam ||7.103.9||

7.103.10a gomāyuradādajamāyuradātpṛśniradāddharito no vasūni |
7.103.10c gavāṁ maṇḍūkā dadataḥ śatāni sahasrasāve pra tiranta āyuḥ ||

go-māyuḥ | adāt | aja-māyuḥ | adāt | pṛśniḥ | adāt | haritaḥ | naḥ | vasūni |
gavām | maṇḍūkāḥ | dadataḥ | śatāni | sahasra-sāve | pra | tirante | āyuḥ ||7.103.10||


7.104.1a indrāsomā tapataṁ rakṣa ubjataṁ nyarpayataṁ vṛṣaṇā tamovṛdhaḥ |
7.104.1c parā śṛṇītamacito nyoṣataṁ hataṁ nudethāṁ ni śiśītamatriṇaḥ ||

indrāsomā | tapatam | rakṣaḥ | ubjatam | ni | arpayatam | vṛṣaṇā | tamaḥ-vṛdhaḥ |
parā | śṛṇītam | acitaḥ | ni | oṣatam | hatam | nudethām | ni | śiśītam | atriṇaḥ ||7.104.1||

7.104.2a indrāsomā samaghaśaṁsamabhyaghaṁ tapuryayastu caruragnivām̐ iva |
7.104.2c brahmadviṣe kravyāde ghoracakṣase dveṣo dhattamanavāyaṁ kimīdine ||

indrāsomā | sam | agha-śaṁsam | abhi | agham | tapuḥ | yayastu | caruḥ | agnivān-iva |
brahma-dviṣe | kravya-ade | ghora-cakṣase | dveṣaḥ | dhattam | anavāyam | kimīdine ||7.104.2||

7.104.3a indrāsomā duṣkṛto vavre antaranārambhaṇe tamasi pra vidhyatam |
7.104.3c yathā nātaḥ punarekaścanodayattadvāmastu sahase manyumacchavaḥ ||

indrāsomā | duḥ-kṛtaḥ | vavre | antaḥ | anārambhaṇe | tamasi | pra | vidhyatam |
yathā | na | ataḥ | punaḥ | ekaḥ | cana | ut-ayat | tat | vām | astu | sahase | manyu-mat | śavaḥ ||7.104.3||

7.104.4a indrāsomā vartayataṁ divo vadhaṁ saṁ pṛthivyā aghaśaṁsāya tarhaṇam |
7.104.4c uttakṣataṁ svaryaṁ parvatebhyo yena rakṣo vāvṛdhānaṁ nijūrvathaḥ ||

indrāsomā | vartayatam | divaḥ | vadham | sam | pṛthivyāḥ | agha-śaṁsāya | tarhaṇam |
ut | takṣatam | svaryam | parvatebhyaḥ | yena | rakṣaḥ | vavṛdhānam | ni-jūrvathaḥ ||7.104.4||

7.104.5a indrāsomā vartayataṁ divasparyagnitaptebhiryuvamaśmahanmabhiḥ |
7.104.5c tapurvadhebhirajarebhiratriṇo ni parśāne vidhyataṁ yantu nisvaram ||

indrāsomā | vartayatam | divaḥ | pari | agni-taptebhiḥ | yuvam | aśmahanma-bhiḥ |
tapuḥ-vadhebhiḥ | ajarebhiḥ | atriṇaḥ | ni | parśāne | vidhyatam | yantu | ni-svaram ||7.104.5||

7.104.6a indrāsomā pari vāṁ bhūtu viśvata iyaṁ matiḥ kakṣyāśveva vājinā |
7.104.6c yāṁ vāṁ hotrāṁ parihinomi medhayemā brahmāṇi nṛpatīva jinvatam ||

indrāsomā | pari | vām | bhūtu | viśvataḥ | iyam | matiḥ | kakṣyā | aśvā-iva | vājinā |
yām | vām | hotrām | pari-hinomi | medhayā | imā | brahmāṇi | nṛpatī iveti nṛpatī-iva | jinvatam ||7.104.6||

7.104.7a prati smarethāṁ tujayadbhirevairhataṁ druho rakṣaso bhaṅgurāvataḥ |
7.104.7c indrāsomā duṣkṛte mā sugaṁ bhūdyo naḥ kadā cidabhidāsati druhā ||

prati | smarethām | tujayat-bhiḥ | evaiḥ | hatam | druhaḥ | rakṣasaḥ | bhaṅgura-vataḥ |
indrāsomā | duḥ-kṛte | mā | su-gam | bhūt | yaḥ | naḥ | kadā | cit | abhi-dāsati | druhā ||7.104.7||

7.104.8a yo mā pākena manasā carantamabhicaṣṭe anṛtebhirvacobhiḥ |
7.104.8c āpa iva kāśinā saṁgṛbhītā asannastvāsata indra vaktā ||

yaḥ | mā | pākena | manasā | carantam | abhi-caṣṭe | anṛtebhiḥ | vacaḥ-bhiḥ |
āpaḥ-iva | kāśinā | sam-gṛbhītāḥ | asan | astu | asataḥ | indra | vaktā ||7.104.8||

7.104.9a ye pākaśaṁsaṁ viharanta evairye vā bhadraṁ dūṣayanti svadhābhiḥ |
7.104.9c ahaye vā tānpradadātu soma ā vā dadhātu nirṛterupasthe ||

ye | pāka-śaṁsam | vi-harante | evaiḥ | ye | vā | bhadram | dūṣayanti | svadhābhiḥ |
ahaye | vā | tān | pra-dadātu | somaḥ | ā | vā | dadhātu | niḥ-ṛteḥ | upa-sthe ||7.104.9||

7.104.10a yo no rasaṁ dipsati pitvo agne yo aśvānāṁ yo gavāṁ yastanūnām |
7.104.10c ripuḥ stenaḥ steyakṛddabhrametu ni ṣa hīyatāṁ tanvā tanā ca ||

yaḥ | naḥ | rasam | dipsati | pitvaḥ | agne | yaḥ | aśvānām | yaḥ | gavām | yaḥ | tanūnām |
ripuḥ | stenaḥ | steya-kṛt | dabhram | etu | ni | saḥ | hīyatām | tanvā | tanā | ca ||7.104.10||

7.104.11a paraḥ so astu tanvā tanā ca tisraḥ pṛthivīradho astu viśvāḥ |
7.104.11c prati śuṣyatu yaśo asya devā yo no divā dipsati yaśca naktam ||

paraḥ | saḥ | astu | tanvā | tanā | ca | tisraḥ | pṛthivīḥ | adhaḥ | astu | viśvāḥ |
prati | śuṣyatu | yaśaḥ | asya | devāḥ | yaḥ | naḥ | divā | dipsati | yaḥ | ca | naktam ||7.104.11||

7.104.12a suvijñānaṁ cikituṣe janāya saccāsacca vacasī paspṛdhāte |
7.104.12c tayoryatsatyaṁ yataradṛjīyastaditsomo'vati hantyāsat ||

su-vijñānam | cikituṣe | janāya | sat | ca | asat | ca | vacasī iti | paspṛdhāte iti |
tayoḥ | yat | satyam | yatarat | ṛjīyaḥ | tat | it | somaḥ | avati | hanti | asat ||7.104.12||

7.104.13a na vā u somo vṛjinaṁ hinoti na kṣatriyaṁ mithuyā dhārayantam |
7.104.13c hanti rakṣo hantyāsadvadantamubhāvindrasya prasitau śayāte ||

na | vai | ūm̐ iti | somaḥ | vṛjinam | hinoti | na | kṣatriyam | mithuyā | dhārayantam |
hanti | rakṣaḥ | hanti | asat | vadantam | ubhau | indrasya | pra-sitau | śayāte iti ||7.104.13||

7.104.14a yadi vāhamanṛtadeva āsa moghaṁ vā devām̐ apyūhe agne |
7.104.14c kimasmabhyaṁ jātavedo hṛṇīṣe droghavācaste nirṛthaṁ sacantām ||

yadi | vā | aham | anṛta-devaḥ | āsa | mogham | vā | devān | api-ūhe | agne |
kim | asmabhyam | jāta-vedaḥ | hṛṇīṣe | drogha-vācaḥ | te | niḥ-ṛtham | sacantām ||7.104.14||

7.104.15a adyā murīya yadi yātudhāno asmi yadi vāyustatapa pūruṣasya |
7.104.15c adhā sa vīrairdaśabhirvi yūyā yo mā moghaṁ yātudhānetyāha ||

adya | murīya | yadi | yātu-dhānaḥ | asmi | yadi | vā | āyuḥ | tatapa | puruṣasya |
adha | saḥ | vīraiḥ | daśa-bhiḥ | vi | yūyāḥ | yaḥ | mā | mogham | yātu-dhāna | iti | āha ||7.104.15||

7.104.16a yo māyātuṁ yātudhānetyāha yo vā rakṣāḥ śucirasmītyāha |
7.104.16c indrastaṁ hantu mahatā vadhena viśvasya jantoradhamaspadīṣṭa ||

yaḥ | mā | ayātum | yātu-dhāna | iti | āha | yaḥ | vā | rakṣāḥ | śuciḥ | asmi | iti | āha |
indraḥ | tam | hantu | mahatā | vadhena | viśvasya | jantoḥ | adhamaḥ | padīṣṭa ||7.104.16||

7.104.17a pra yā jigāti khargaleva naktamapa druhā tanvaṁ gūhamānā |
7.104.17c vavrām̐ anantām̐ ava sā padīṣṭa grāvāṇo ghnantu rakṣasa upabdaiḥ ||

pra | yā | jigāti | khargalā-iva | naktam | apa | druhā | tanvam | gūhamānā |
vavrān | anantān | ava | sā | padīṣṭa | grāvāṇaḥ | ghnantu | rakṣasaḥ | upabdaiḥ ||7.104.17||

7.104.18a vi tiṣṭhadhvaṁ maruto vikṣvicchata gṛbhāyata rakṣasaḥ saṁ pinaṣṭana |
7.104.18c vayo ye bhūtvī patayanti naktabhirye vā ripo dadhire deve adhvare ||

vi | tiṣṭhadhvam | marutaḥ | vikṣu | icchata | gṛbhāyata | rakṣasaḥ | sam | pinaṣṭana |
vayaḥ | ye | bhūtvī | patayanti | nakta-bhiḥ | ye | vā | ripaḥ | dadhire | deve | adhvare ||7.104.18||

7.104.19a pra vartaya divo aśmānamindra somaśitaṁ maghavantsaṁ śiśādhi |
7.104.19c prāktādapāktādadharādudaktādabhi jahi rakṣasaḥ parvatena ||

pra | vartaya | divaḥ | aśmānam | indra | soma-śitam | magha-van | sam | śiśādhi |
prāktāt | apāktāt | adharāt | udaktāt | abhi | jahi | rakṣasaḥ | parvatena ||7.104.19||

7.104.20a eta u tye patayanti śvayātava indraṁ dipsanti dipsavo'dābhyam |
7.104.20c śiśīte śakraḥ piśunebhyo vadhaṁ nūnaṁ sṛjadaśaniṁ yātumadbhyaḥ ||

ete | ūm̐ iti | tye | patayanti | śva-yātavaḥ | indram | dipsanti | dipsavaḥ | adābhyam |
śiśīte | śakraḥ | piśunebhyaḥ | vadham | nūnam | sṛjat | aśanim | yātumat-bhyaḥ ||7.104.20||

7.104.21a indro yātūnāmabhavatparāśaro havirmathīnāmabhyāvivāsatām |
7.104.21c abhīdu śakraḥ paraśuryathā vanaṁ pātreva bhindantsata eti rakṣasaḥ ||

indraḥ | yātūnām | abhavat | parā-śaraḥ | haviḥ-mathīnām | abhi | ā-vivāsatām |
abhi | it | ūm̐ iti | śakraḥ | paraśuḥ | yathā | vanam | pātrā-iva | bhindan | sataḥ | eti | rakṣasaḥ ||7.104.21||

7.104.22a ulūkayātuṁ śuśulūkayātuṁ jahi śvayātumuta kokayātum |
7.104.22c suparṇayātumuta gṛdhrayātuṁ dṛṣadeva pra mṛṇa rakṣa indra ||

ulūka-yātum | śuśulūka-yātum | jahi | śva-yātum | uta | koka-yātum |
suparṇa-yātum | uta | gṛdhra-yātum | dṛṣadā-iva | pra | mṛṇa | rakṣaḥ | indra ||7.104.22||

7.104.23a mā no rakṣo abhi naḍyātumāvatāmapocchatu mithunā yā kimīdinā |
7.104.23c pṛthivī naḥ pārthivātpātvaṁhaso'ntarikṣaṁ divyātpātvasmān ||

mā | naḥ | rakṣaḥ | abhi | naṭ | yātu-māvatām | apa | ucchatu | mithunā | yā | kimīdinā |
pṛthivī | naḥ | pārthivāt | pātu | aṁhasaḥ | antarikṣam | divyāt | pātu | asmān ||7.104.23||

7.104.24a indra jahi pumāṁsaṁ yātudhānamuta striyaṁ māyayā śāśadānām |
7.104.24c vigrīvāso mūradevā ṛdantu mā te dṛśantsūryamuccarantam ||

indra | jahi | pumāṁsam | yātu-dhānam | uta | striyam | māyayā | śāśadānām |
vi-grīvāsaḥ | mūra-devāḥ | ṛdantu | mā | te | dṛśan | sūryam | ut-carantam ||7.104.24||

7.104.25a prati cakṣva vi cakṣvendraśca soma jāgṛtam |
7.104.25c rakṣobhyo vadhamasyatamaśaniṁ yātumadbhyaḥ ||

prati | cakṣva | vi | cakṣva | indraḥ | ca | soma | jāgṛtam |
rakṣaḥ-bhyaḥ | vadham | asyatam | aśanim | yātumat-bhyaḥ ||7.104.25||


8.1.1a mā cidanyadvi śaṁsata sakhāyo mā riṣaṇyata |
8.1.1c indramitstotā vṛṣaṇaṁ sacā sute muhurukthā ca śaṁsata ||

mā | cit | anyat | vi | śaṁsata | sakhāyaḥ | mā | riṣaṇyata |
indram | it | stota | vṛṣaṇam | sacā | sute | muhuḥ | ukthā | ca | śaṁsata ||8.1.1||

8.1.2a avakrakṣiṇaṁ vṛṣabhaṁ yathājuraṁ gāṁ na carṣaṇīsaham |
8.1.2c vidveṣaṇaṁ saṁvananobhayaṁkaraṁ maṁhiṣṭhamubhayāvinam ||

ava-krakṣiṇam | vṛṣabham | yathā | ajuram | gām | na | carṣaṇi-saham |
vi-dveṣaṇam | sam-vananā | ubhayam-karam | maṁhiṣṭham | ubhayāvinam ||8.1.2||

8.1.3a yacciddhi tvā janā ime nānā havanta ūtaye |
8.1.3c asmākaṁ brahmedamindra bhūtu te'hā viśvā ca vardhanam ||

yat | cit | hi | tvā | janāḥ | ime | nānā | havante | ūtaye |
asmākam | brahma | idam | indra | bhūtu | te | ahā | viśvā | ca | vardhanam ||8.1.3||

8.1.4a vi tartūryante maghavanvipaścito'ryo vipo janānām |
8.1.4c upa kramasva pururūpamā bhara vājaṁ nediṣṭhamūtaye ||

vi | tartūryante | magha-van | vipaḥ-citaḥ | aryaḥ | vipaḥ | janānām |
upa | kramasva | puru-rūpam | ā | bhara | vājam | nediṣṭham | ūtaye ||8.1.4||

8.1.5a mahe cana tvāmadrivaḥ parā śulkāya deyām |
8.1.5c na sahasrāya nāyutāya vajrivo na śatāya śatāmagha ||

mahe | cana | tvām | adri-vaḥ | parā | śulkāya | deyām |
na | sahasrāya | na | ayutāya | vajri-vaḥ | na | śatāya | śata-magha ||8.1.5||

8.1.6a vasyām̐ indrāsi me pituruta bhrāturabhuñjataḥ |
8.1.6c mātā ca me chadayathaḥ samā vaso vasutvanāya rādhase ||

vasyān | indra | asi | me | pituḥ | uta | bhrātuḥ | abhuñjataḥ |
mātā | ca | me | chadayathaḥ | samā | vaso iti | vasu-tvanāya | rādhase ||8.1.6||

8.1.7a kveyatha kvedasi purutrā ciddhi te manaḥ |
8.1.7c alarṣi yudhma khajakṛtpuraṁdara pra gāyatrā agāsiṣuḥ ||

kva | iyatha | kva | it | asi | puru-trā | cit | hi | te | manaḥ |
alarṣi | yudhma | khaja-kṛt | puram-dara | pra | gāyatrāḥ | agāsiṣuḥ ||8.1.7||

8.1.8a prāsmai gāyatramarcata vāvāturyaḥ puraṁdaraḥ |
8.1.8c yābhiḥ kāṇvasyopa barhirāsadaṁ yāsadvajrī bhinatpuraḥ ||

pra | asmai | gāyatram | arcata | vavātuḥ | yaḥ | param-daraḥ |
yābhiḥ | kāṇvasya | upa | barhiḥ | ā-sadam | yāsat | vajrī | bhinat | puraḥ ||8.1.8||

8.1.9a ye te santi daśagvinaḥ śatino ye sahasriṇaḥ |
8.1.9c aśvāso ye te vṛṣaṇo raghudruvastebhirnastūyamā gahi ||

ye | te | santi | daśa-gvinaḥ | śatinaḥ | ye | sahasriṇaḥ |
aśvāsaḥ | ye | te | vṛṣaṇaḥ | raghu-druvaḥ | tebhiḥ | naḥ | tūyam | ā | gahi ||8.1.9||

8.1.10a ā tvadya sabardughāṁ huve gāyatravepasam |
8.1.10c indraṁ dhenuṁ sudughāmanyāmiṣamurudhārāmaraṁkṛtam ||

ā | tu | adya | sabaḥ-dughām | huve | gāyatra-vepasam |
indram | dhenum | su-dughām | anyām | iṣam | uru-dhārām | aram-kṛtam ||8.1.10||

8.1.11a yattudatsūra etaśaṁ vaṅkū vātasya parṇinā |
8.1.11c vahatkutsamārjuneyaṁ śatakratuḥ tsaradgandharvamastṛtam ||

yat | tudat | sūraḥ | etaśam | vaṅkū iti | vātasya | parṇinā |
vahat | kutsam | ārjuneyam | śata-kratuḥ | tsarat | gandharvam | astṛtam ||8.1.11||

8.1.12a ya ṛte cidabhiśriṣaḥ purā jatrubhya ātṛdaḥ |
8.1.12c saṁdhātā saṁdhiṁ maghavā purūvasuriṣkartā vihrutaṁ punaḥ ||

yaḥ | ṛte | cit | abhi-śriṣaḥ | purā | jatru-bhyaḥ | ā-tṛdaḥ |
sam-dhātā | sam-dhim | magha-vā | puru-vasuḥ | iṣkartā | vi-hrutam | punariti ||8.1.12||

8.1.13a mā bhūma niṣṭyā ivendra tvadaraṇā iva |
8.1.13c vanāni na prajahitānyadrivo duroṣāso amanmahi ||

mā | bhūma | niṣṭyāḥ-iva | indra | tvat | araṇāḥ-iva |
vanāni | na | pra-jahitāni | adri-vaḥ | duroṣāsaḥ | amanmahi ||8.1.13||

8.1.14a amanmahīdanāśavo'nugrāsaśca vṛtrahan |
8.1.14c sakṛtsu te mahatā śūra rādhasā anu stomaṁ mudīmahi ||

amanmahi | it | anāśavaḥ | anugrāsaḥ | ca | vṛtra-han |
sakṛt | su | te | mahatā | śūra | rādhasā | anu | stomam | mudīmahi ||8.1.14||

8.1.15a yadi stomaṁ mama śravadasmākamindramindavaḥ |
8.1.15c tiraḥ pavitraṁ sasṛvāṁsa āśavo mandantu tugryāvṛdhaḥ ||

yadi | stomam | mama | śravat | asmākam | indram | indavaḥ |
tiraḥ | pavitram | sasṛ-vāṁsaḥ | āśavaḥ | mandantu | tugrya-vṛdhaḥ ||8.1.15||

8.1.16a ā tvadya sadhastutiṁ vāvātuḥ sakhyurā gahi |
8.1.16c upastutirmaghonāṁ pra tvāvatvadhā te vaśmi suṣṭutim ||

ā | tu | adya | sadha-stutim | vavātuḥ | sakhyuḥ | ā | gahi |
upa-stutiḥ | maghonām | pra | tvā | avatu | adha | te | vaśmi | su-stutim ||8.1.16||

8.1.17a sotā hi somamadribhiremenamapsu dhāvata |
8.1.17c gavyā vastreva vāsayanta innaro nirdhukṣanvakṣaṇābhyaḥ ||

sota | hi | somam | adri-bhiḥ | ā | īm | enam | ap-su | dhāvata |
gavyā | vastrā-iva | vāsayantaḥ | it | naraḥ | niḥ | dhukṣan | vakṣaṇābhyaḥ ||8.1.17||

8.1.18a adha jmo adha vā divo bṛhato rocanādadhi |
8.1.18c ayā vardhasva tanvā girā mamā jātā sukrato pṛṇa ||

adha | jmaḥ | adha | vā | divaḥ | bṛhataḥ | rocanāt | adhi |
ayā | vardhasva | tanvā | girā | mama | ā | jātā | sukrato iti su-krato | pṛṇa ||8.1.18||

8.1.19a indrāya su madintamaṁ somaṁ sotā vareṇyam |
8.1.19c śakra eṇaṁ pīpayadviśvayā dhiyā hinvānaṁ na vājayum ||

indrāya | su | madin-tamam | somam | sota | vareṇyam |
śakraḥ | enam | pīpayat | viśvayā | dhiyā | hinvānam | na | vāja-yum ||8.1.19||

8.1.20a mā tvā somasya galdayā sadā yācannahaṁ girā |
8.1.20c bhūrṇiṁ mṛgaṁ na savaneṣu cukrudhaṁ ka īśānaṁ na yāciṣat ||

mā | tvā | somasya | galdayā | sadā | yācan | aham | girā |
bhūrṇim | mṛgam | na | savaneṣu | cukrudham | kaḥ | īśānam | na | yāciṣat ||8.1.20||

8.1.21a madeneṣitaṁ madamugramugreṇa śavasā |
8.1.21c viśveṣāṁ tarutāraṁ madacyutaṁ made hi ṣmā dadāti naḥ ||

madena | iṣitam | madam | ugram | ugreṇa | śavasā |
viśveṣām | tarutāram | mada-cyutam | made | hi | sma | dadāti | naḥ ||8.1.21||

8.1.22a śevāre vāryā puru devo martāya dāśuṣe |
8.1.22c sa sunvate ca stuvate ca rāsate viśvagūrto ariṣṭutaḥ ||

śevāre | vāryā | puru | devaḥ | martāya | dāśuṣe |
saḥ | sunvate | ca | stuvate | ca | rāsate | viśva-gūrtaḥ | ari-stutaḥ ||8.1.22||

8.1.23a endra yāhi matsva citreṇa deva rādhasā |
8.1.23c saro na prāsyudaraṁ sapītibhirā somebhiruru sphiram ||

ā | indra | yāhi | matsva | citreṇa | deva | rādhasā |
saraḥ | na | prāsi | udaram | sapīti-bhiḥ | ā | somebhiḥ | uru | sphiram ||8.1.23||

8.1.24a ā tvā sahasramā śataṁ yuktā rathe hiraṇyaye |
8.1.24c brahmayujo haraya indra keśino vahantu somapītaye ||

ā | tvā | sahasram | ā | śatam | yuktāḥ | rathe | hiraṇyaye |
brahma-yujaḥ | harayaḥ | indra | keśinaḥ | vahantu | soma-pītaye ||8.1.24||

8.1.25a ā tvā rathe hiraṇyaye harī mayūraśepyā |
8.1.25c śitipṛṣṭhā vahatāṁ madhvo andhaso vivakṣaṇasya pītaye ||

ā | tvā | rathe | hiraṇyaye | harī iti | mayūra-śepyā |
śiti-pṛṣṭhā | vahatām | madhvaḥ | andhasaḥ | vivakṣaṇasya | pītaye ||8.1.25||

8.1.26a pibā tvasya girvaṇaḥ sutasya pūrvapā iva |
8.1.26c pariṣkṛtasya rasina iyamāsutiścārurmadāya patyate ||

piba | tu | asya | girvaṇaḥ | sutasya | pūrvapāḥ-iva |
pari-kṛtasya | rasinaḥ | iyam | ā-sutiḥ | cāruḥ | madāya | patyate ||8.1.26||

8.1.27a ya eko asti daṁsanā mahām̐ ugro abhi vrataiḥ |
8.1.27c gamatsa śiprī na sa yoṣadā gamaddhavaṁ na pari varjati ||

yaḥ | ekaḥ | asti | daṁsanā | mahān | ugraḥ | abhi | vrataiḥ |
gamat | saḥ | śiprī | na | saḥ | yoṣat | ā | gamat | havam | na | pari | varjati ||8.1.27||

8.1.28a tvaṁ puraṁ cariṣṇvaṁ vadhaiḥ śuṣṇasya saṁ piṇak |
8.1.28c tvaṁ bhā anu caro adha dvitā yadindra havyo bhuvaḥ ||

tvam | puram | cariṣṇvam | vadhaiḥ | śuṣṇasya | sam | piṇak |
tvam | bhāḥ | anu | caraḥ | adha | dvitā | yat | indra | havyaḥ | bhuvaḥ ||8.1.28||

8.1.29a mama tvā sūra udite mama madhyaṁdine divaḥ |
8.1.29c mama prapitve apiśarvare vasavā stomāso avṛtsata ||

mama | tvā | sūre | ut-ite | mama | madhyaṁdine | divaḥ |
mama | pra-pitve | api-śarvare | vaso iti | ā | stomāsaḥ | avṛtsata ||8.1.29||

8.1.30a stuhi stuhīdete ghā te maṁhiṣṭhāso maghonām |
8.1.30c ninditāśvaḥ prapathī paramajyā maghasya medhyātithe ||

stuhi | stuhi | it | ete | gha | te | maṁhiṣṭhāsaḥ | maghonām |
nindita-aśvaḥ | pra-pathī | parama-jyāḥ | maghasya | medhya-atithe ||8.1.30||

8.1.31a ā yadaśvānvananvataḥ śraddhayāhaṁ rathe ruham |
8.1.31c uta vāmasya vasunaściketati yo asti yādvaḥ paśuḥ ||

ā | yat | aśvān | vanan-vataḥ | śraddhayā | aham | rathe | ruham |
uta | vāmasya | vasunaḥ | ciketati | yaḥ | asti | yādvaḥ | paśuḥ ||8.1.31||

8.1.32a ya ṛjrā mahyaṁ māmahe saha tvacā hiraṇyayā |
8.1.32c eṣa viśvānyabhyastu saubhagāsaṅgasya svanadrathaḥ ||

yaḥ | ṛjrā | mahyam | mamahe | saha | tvacā | hiraṇyayā |
eṣaḥ | viśvāni | abhi | astu | saubhagā | ā-saṅgasya | svanat-rathaḥ ||8.1.32||

8.1.33a adha plāyogirati dāsadanyānāsaṅgo agne daśabhiḥ sahasraiḥ |
8.1.33c adhokṣaṇo daśa mahyaṁ ruśanto naḻā iva saraso niratiṣṭhan ||

adha | plāyogiḥ | ati | dāsat | anyān | ā-saṅgaḥ | agne | daśa-bhiḥ | sahasraiḥ |
adha | ukṣaṇaḥ | daśa | mahyam | ruśantaḥ | naḻāḥ-iva | sarasaḥ | niḥ | atiṣṭhan ||8.1.33||

8.1.34a anvasya sthūraṁ dadṛśe purastādanastha ūruravarambamāṇaḥ |
8.1.34c śaśvatī nāryabhicakṣyāha subhadramarya bhojanaṁ bibharṣi ||

anu | asya | sthūram | dadṛśe | purastāt | anasthaḥ | ūruḥ | ava-rambamāṇaḥ |
śaśvatī | nārī | abhi-cakṣya | āha | su-bhadram | arya | bhojanam | bibharṣi ||8.1.34||


8.2.1a idaṁ vaso sutamandhaḥ pibā supūrṇamudaram |
8.2.1c anābhayinrarimā te ||

idam | vaso iti | sutam | andhaḥ | piba | su-pūrṇam | udaram |
anābhayin | rarima | te ||8.2.1||

8.2.2a nṛbhirdhūtaḥ suto aśnairavyo vāraiḥ paripūtaḥ |
8.2.2c aśvo na nikto nadīṣu ||

nṛ-bhiḥ | dhūtaḥ | sutaḥ | aśnaiḥ | avyaḥ | vāraiḥ | pari-pūtaḥ |
aśvaḥ | na | niktaḥ | nadīṣu ||8.2.2||

8.2.3a taṁ te yavaṁ yathā gobhiḥ svādumakarma śrīṇantaḥ |
8.2.3c indra tvāsmintsadhamāde ||

tam | te | yavam | yathā | gobhiḥ | svādum | akarma | śrīṇantaḥ |
indra | tvā | asmin | sadha-māde ||8.2.3||

8.2.4a indra itsomapā eka indraḥ sutapā viśvāyuḥ |
8.2.4c antardevānmartyām̐śca ||

indra | it | soma-pāḥ | ekaḥ | indraḥ | suta-pāḥ | viśva-āyuḥ |
antaḥ | devān | martyān | ca ||8.2.4||

8.2.5a na yaṁ śukro na durāśīrna tṛprā uruvyacasam |
8.2.5c apaspṛṇvate suhārdam ||

na | yam | śukraḥ | na | duḥ-āśīḥ | na | tṛprāḥ | uru-vyacasam |
apa-spṛṇvate | su-hārdam ||8.2.5||

8.2.6a gobhiryadīmanye asmanmṛgaṁ na vrā mṛgayante |
8.2.6c abhitsaranti dhenubhiḥ ||

gobhiḥ | yat | īm | anye | asmat | mṛgam | na | vrāḥ | mṛgayante |
abhi-tsaranti | dhenu-bhiḥ ||8.2.6||

8.2.7a traya indrasya somāḥ sutāsaḥ santu devasya |
8.2.7c sve kṣaye sutapāvnaḥ ||

trayaḥ | indrasya | somāḥ | sutāsaḥ | santu | devasya |
sve | kṣaye | suta-pāvnaḥ ||8.2.7||

8.2.8a trayaḥ kośāsaḥ ścotanti tisraścamvaḥ supūrṇāḥ |
8.2.8c samāne adhi bhārman ||

trayaḥ | kośāsaḥ | ścotanti | tisraḥ | camvaḥ | su-pūrṇāḥ |
samāne | adhi | bhārman ||8.2.8||

8.2.9a śucirasi puruniḥṣṭhāḥ kṣīrairmadhyata āśīrtaḥ |
8.2.9c dadhnā mandiṣṭhaḥ śūrasya ||

śuciḥ | asi | puruniḥ-sthāḥ | kṣīraiḥ | madhyataḥ | ā-śīrtaḥ |
dadhnā | mandiṣṭhaḥ | śūrasya ||8.2.9||

8.2.10a ime ta indra somāstīvrā asme sutāsaḥ |
8.2.10c śukrā āśiraṁ yācante ||

ime | te | indra | somāḥ | tīvrāḥ | asme iti | sutāsaḥ |
śukrāḥ | ā-śiram | yācante ||8.2.10||

8.2.11a tām̐ āśiraṁ puroḻāśamindremaṁ somaṁ śrīṇīhi |
8.2.11c revantaṁ hi tvā śṛṇomi ||

tān | ā-śiram | puroḻāśam | indra | imam | somam | śrīṇīhi |
revantam | hi | tvā | śṛṇomi ||8.2.11||

8.2.12a hṛtsu pītāso yudhyante durmadāso na surāyām |
8.2.12c ūdharna nagnā jarante ||

hṛt-su | pītāsaḥ | yudhyante | duḥ-madāsaḥ | na | surāyām |
ūdhaḥ | na | nagnāḥ | jarante ||8.2.12||

8.2.13a revām̐ idrevataḥ stotā syāttvāvato maghonaḥ |
8.2.13c predu harivaḥ śrutasya ||

revān | it | revataḥ | stotā | syāt | tvā-vataḥ | maghonaḥ |
pra | it | ūm̐ iti | hari-vaḥ | śrutasya ||8.2.13||

8.2.14a ukthaṁ cana śasyamānamagorarirā ciketa |
8.2.14c na gāyatraṁ gīyamānam ||

uktham | cana | śasyamānam | agoḥ | ariḥ | ā | ciketa |
na | gāyatram | gīyamānam ||8.2.14||

8.2.15a mā na indra pīyatnave mā śardhate parā dāḥ |
8.2.15c śikṣā śacīvaḥ śacībhiḥ ||

mā | naḥ | indra | pīyatnave | mā | śardhate | parā | dāḥ |
śikṣa | śacī-vaḥ | śacībhiḥ ||8.2.15||

8.2.16a vayamu tvā tadidarthā indra tvāyantaḥ sakhāyaḥ |
8.2.16c kaṇvā ukthebhirjarante ||

vayam | ūm̐ iti | tvā | tadit-arthāḥ | indra | tvā-yantaḥ | sakhāyaḥ |
kaṇvāḥ | ukthebhiḥ | jarante ||8.2.16||

8.2.17a na ghemanyadā papana vajrinnapaso naviṣṭau |
8.2.17c tavedu stomaṁ ciketa ||

na | gha | īm | anyat | ā | papana | vajrin | apasaḥ | naviṣṭau |
tava | it | ūm̐ iti | stomam | ciketa ||8.2.17||

8.2.18a icchanti devāḥ sunvantaṁ na svapnāya spṛhayanti |
8.2.18c yanti pramādamatandrāḥ ||

icchanti | devāḥ | sunvantam | na | svapnāya | spṛhayanti |
yanti | pra-mādam | atandrāḥ ||8.2.18||

8.2.19a o ṣu pra yāhi vājebhirmā hṛṇīthā abhyasmān |
8.2.19c mahām̐ iva yuvajāniḥ ||

o iti | su | pra | yāhi | vājebhiḥ | mā | hṛṇīthāḥ | abhi | asmān |
mahān-iva | yuva-jāniḥ ||8.2.19||

8.2.20a mo ṣvadya durhaṇāvāntsāyaṁ karadāre asmat |
8.2.20c aśrīra iva jāmātā ||

mo iti | su | adya | duḥ-hanāvān | sāyam | karat | āre | asmat |
aśrīraḥ-iva | jāmātā ||8.2.20||

8.2.21a vidmā hyasya vīrasya bhūridāvarīṁ sumatim |
8.2.21c triṣu jātasya manāṁsi ||

vidma | hi | asya | vīrasya | bhūri-dāvārīm | su-matim |
triṣu | jātasya | manāṁsi ||8.2.21||

8.2.22a ā tū ṣiñca kaṇvamantaṁ na ghā vidma śavasānāt |
8.2.22c yaśastaraṁ śatamūteḥ ||

ā | tu | siñca | kaṇva-mantam | na | gha | vidma | śavasānāt |
yaśaḥ-taram | śatam-ūteḥ ||8.2.22||

8.2.23a jyeṣṭhena sotarindrāya somaṁ vīrāya śakrāya |
8.2.23c bharā pibannaryāya ||

jyeṣṭhena | sotaḥ | indrāya | somam | vīrāya | śakrāya |
bhara | pibat | naryāya ||8.2.23||

8.2.24a yo vediṣṭho avyathiṣvaśvāvantaṁ jaritṛbhyaḥ |
8.2.24c vājaṁ stotṛbhyo gomantam ||

yaḥ | vediṣṭhaḥ | avyathiṣu | aśva-vantam | jaritṛ-bhyaḥ |
vājam | stotṛ-bhyaḥ | go-mantam ||8.2.24||

8.2.25a panyaṁpanyamitsotāra ā dhāvata madyāya |
8.2.25c somaṁ vīrāya śūrāya ||

panyam-panyam | it | sotāraḥ | ā | dhāvata | madyāya |
somam | vīrāya | śūrāya ||8.2.25||

8.2.26a pātā vṛtrahā sutamā ghā gamannāre asmat |
8.2.26c ni yamate śatamūtiḥ ||

pātā | vṛtra-hā | sutam | ā | gha | gamat | na | āre | asmat |
ni | yamate | śatam-ūtiḥ ||8.2.26||

8.2.27a eha harī brahmayujā śagmā vakṣataḥ sakhāyam |
8.2.27c gīrbhiḥ śrutaṁ girvaṇasam ||

ā | iha | harī iti | brahma-yujā | śagmā | vakṣataḥ | sakhāyam |
gīḥ-bhiḥ | śrutam | girvaṇasam ||8.2.27||

8.2.28a svādavaḥ somā ā yāhi śrītāḥ somā ā yāhi |
8.2.28c śiprinnṛṣīvaḥ śacīvo nāyamacchā sadhamādam ||

svādavaḥ | somāḥ | ā | yāhi | śrītāḥ | somāḥ | ā | yāhi |
śiprin | ṛṣi-vaḥ | śacī-vaḥ | na | ayam | accha | sadha-mādam ||8.2.28||

8.2.29a stutaśca yāstvā vardhanti mahe rādhase nṛmṇāya |
8.2.29c indra kāriṇaṁ vṛdhantaḥ ||

stutaḥ | ca | yāḥ | tvā | vardhanti | mahe | rādhase | nṛmṇāya |
indra | kāriṇam | vṛdhantaḥ ||8.2.29||

8.2.30a giraśca yāste girvāha ukthā ca tubhyaṁ tāni |
8.2.30c satrā dadhire śavāṁsi ||

giraḥ | ca | yāḥ | te | girvāhaḥ | ukthā | ca | tubhyam | tāni |
satrā | dadhire | śavāṁsi ||8.2.30||

8.2.31a evedeṣa tuvikūrmirvājām̐ eko vajrahastaḥ |
8.2.31c sanādamṛkto dayate ||

eva | it | eṣaḥ | tuvi-kūrmiḥ | vājān | ekaḥ | vajra-hastaḥ |
sanāt | amṛktaḥ | dayate ||8.2.31||

8.2.32a hantā vṛtraṁ dakṣiṇenendraḥ purū puruhūtaḥ |
8.2.32c mahānmahībhiḥ śacībhiḥ ||

hanta | vṛtram | dakṣiṇena | indraḥ | puru | puru-hūtaḥ |
mahān | mahībhiḥ | śacībhiḥ ||8.2.32||

8.2.33a yasminviśvāścarṣaṇaya uta cyautnā jrayāṁsi ca |
8.2.33c anu ghenmandī maghonaḥ ||

yasmin | viśvāḥ | carṣaṇayaḥ | uta | cyautnā | jrayāṁsi | ca |
anu | gha | it | mandī | maghonaḥ ||8.2.33||

8.2.34a eṣa etāni cakārendro viśvā yo'ti śṛṇve |
8.2.34c vājadāvā maghonām ||

eṣaḥ | etāni | cakāra | indraḥ | viśvā | yaḥ | ati | śṛṇve |
vāja-dāvā | maghonām ||8.2.34||

8.2.35a prabhartā rathaṁ gavyantamapākāccidyamavati |
8.2.35c ino vasu sa hi voḻhā ||

pra-bhartā | ratham | gavyantam | apākāt | cit | yam | avati |
inaḥ | vasu | saḥ | hi | voḻhā ||8.2.35||

8.2.36a sanitā vipro arvadbhirhantā vṛtraṁ nṛbhiḥ śūraḥ |
8.2.36c satyo'vitā vidhantam ||

sanitā | vipraḥ | arvat-bhiḥ | hantā | vṛtram | nṛ-bhiḥ | śūraḥ |
satyaḥ | avitā | vidhantam ||8.2.36||

8.2.37a yajadhvainaṁ priyamedhā indraṁ satrācā manasā |
8.2.37c yo bhūtsomaiḥ satyamadvā ||

yajadhva | enam | priya-medhāḥ | indram | satrācā | manasā |
yaḥ | bhūt | somaiḥ | satya-madvā ||8.2.37||

8.2.38a gāthaśravasaṁ satpatiṁ śravaskāmaṁ purutmānam |
8.2.38c kaṇvāso gāta vājinam ||

gātha-śravasam | sat-patim | śravaḥ-kāmam | puru-tmānam |
kaṇvāsaḥ | gāta | vājinam ||8.2.38||

8.2.39a ya ṛte cidgāspadebhyo dātsakhā nṛbhyaḥ śacīvān |
8.2.39c ye asminkāmamaśriyan ||

yaḥ | ṛte | cit | gāḥ | padebhyaḥ | dāt | sakhā | nṛ-bhyaḥ | śacī-vān |
ye | asmin | kāmam | aśriyan ||8.2.39||

8.2.40a itthā dhīvantamadrivaḥ kāṇvaṁ medhyātithim |
8.2.40c meṣo bhūto'bhi yannayaḥ ||

itthā | dhī-vantam | adri-vaḥ | kāṇvam | medhya-atithim |
meṣaḥ | bhūtaḥ | abhi | yan | ayaḥ ||8.2.40||

8.2.41a śikṣā vibhindo asmai catvāryayutā dadat |
8.2.41c aṣṭā paraḥ sahasrā ||

śikṣa | vibhindo iti vi-bhindo | asmai | catvāri | ayutā | dadat |
aṣṭa | paraḥ | sahasrā ||8.2.41||

8.2.42a uta su tye payovṛdhā mākī raṇasya naptyā |
8.2.42c janitvanāya māmahe ||

uta | su | tye iti | payaḥ-vṛdhā | mākī iti | raṇasya | naptyā |
jani-tvanāya | mamahe ||8.2.42||


8.3.1a pibā sutasya rasino matsvā na indra gomataḥ |
8.3.1c āpirno bodhi sadhamādyo vṛdhe'smām̐ avantu te dhiyaḥ ||

piba | sutasya | rasinaḥ | matsva | naḥ | indra | go-mataḥ |
āpiḥ | naḥ | bodhi | sadha-mādyaḥ | vṛdhe | asmān | avantu | te | dhiyaḥ ||8.3.1||

8.3.2a bhūyāma te sumatau vājino vayaṁ mā naḥ starabhimātaye |
8.3.2c asmāñcitrābhiravatādabhiṣṭibhirā naḥ sumneṣu yāmaya ||

bhūyāma | te | su-matau | vājinaḥ | vayam | mā | naḥ | staḥ | abhi-mātaye |
asmān | citrābhiḥ | avatāt | abhiṣṭi-bhiḥ | ā | naḥ | sumneṣu | yamaya ||8.3.2||

8.3.3a imā u tvā purūvaso giro vardhantu yā mama |
8.3.3c pāvakavarṇāḥ śucayo vipaścito'bhi stomairanūṣata ||

imāḥ | ūm̐ iti | tvā | puruvaso iti puru-vaso | giraḥ | vardhantu | yāḥ | mama |
pāvaka-varṇāḥ | śucayaḥ | vipaḥ-citaḥ | abhi | stomaiḥ | anūṣata ||8.3.3||

8.3.4a ayaṁ sahasramṛṣibhiḥ sahaskṛtaḥ samudra iva paprathe |
8.3.4c satyaḥ so asya mahimā gṛṇe śavo yajñeṣu viprarājye ||

ayam | sahasram | ṛṣi-bhiḥ | sahaḥ-kṛtaḥ | samudraḥ-iva | paprathe |
satyaḥ | saḥ | asya | mahimā | gṛṇe | śavaḥ | yajñeṣu | vipra-rājye ||8.3.4||

8.3.5a indramiddevatātaya indraṁ prayatyadhvare |
8.3.5c indraṁ samīke vanino havāmaha indraṁ dhanasya sātaye ||

indram | it | deva-tātaye | indram | pra-yati | adhvare |
indram | sam-īke | vaninaḥ | havāmahe | indram | dhanasya | sātaye ||8.3.5||

8.3.6a indro mahnā rodasī paprathacchava indraḥ sūryamarocayat |
8.3.6c indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ ||

indraḥ | mahnā | rodasī iti | paprathat | śavaḥ | indraḥ | sūryam | arocayat |
indre | ha | viśvā | bhuvanāni | yemire | indre | suvānāsaḥ | indavaḥ ||8.3.6||

8.3.7a abhi tvā pūrvapītaya indra stomebhirāyavaḥ |
8.3.7c samīcīnāsa ṛbhavaḥ samasvaranrudrā gṛṇanta pūrvyam ||

abhi | tvā | pūrva-pītaye | indra | stomebhiḥ | āyavaḥ |
sam-īcīnāsaḥ | ṛbhavaḥ | sam | asvaran | rudrāḥ | gṛṇanta | pūrvyam ||8.3.7||

8.3.8a asyedindro vāvṛdhe vṛṣṇyaṁ śavo made sutasya viṣṇavi |
8.3.8c adyā tamasya mahimānamāyavo'nu ṣṭuvanti pūrvathā ||

asya | it | indraḥ | vavṛdhe | vṛṣṇyam | śavaḥ | made | sutasya | viṣṇavi |
adya | tam | asya | mahimānam | āyavaḥ | anu | stuvanti | pūrva-thā ||8.3.8||

8.3.9a tattvā yāmi suvīryaṁ tadbrahma pūrvacittaye |
8.3.9c yenā yatibhyo bhṛgave dhane hite yena praskaṇvamāvitha ||

tat | tva | yāmi | su-vīryam | tat | brahma | pūrva-cittaye |
yena | yati-bhyaḥ | bhṛgave | dhane | hite | yena | praskaṇvam | āvitha ||8.3.9||

8.3.10a yenā samudramasṛjo mahīrapastadindra vṛṣṇi te śavaḥ |
8.3.10c sadyaḥ so asya mahimā na saṁnaśe yaṁ kṣoṇīranucakrade ||

yena | samudram | asṛjaḥ | mahīḥ | apaḥ | tat | indra | vṛṣṇi | te | śavaḥ |
sadyaḥ | saḥ | asya | mahimā | na | sam-naśe | yam | kṣoṇīḥ | anu-cakrade ||8.3.10||

8.3.11a śagdhī na indra yattvā rayiṁ yāmi suvīryam |
8.3.11c śagdhi vājāya prathamaṁ siṣāsate śagdhi stomāya pūrvya ||

śagdhi | naḥ | indra | yat | tvā | rayim | yāmi | su-vīryam |
śagdhi | vājāya | prathamam | sisāsate | śagdhi | stomāya | pūrvya ||8.3.11||

8.3.12a śagdhī no asya yaddha pauramāvitha dhiya indra siṣāsataḥ |
8.3.12c śagdhi yathā ruśamaṁ śyāvakaṁ kṛpamindra prāvaḥ svarṇaram ||

śagdhi | naḥ | asya | yat | ha | pauram | āvitha | dhiyaḥ | indra | sisāsataḥ |
śagdhi | yathā | ruśamam | śyāvakam | kṛpam | indra | pra | āvaḥ | svaḥ-naram ||8.3.12||

8.3.13a kannavyo atasīnāṁ turo gṛṇīta martyaḥ |
8.3.13c nahī nvasya mahimānamindriyaṁ svargṛṇanta ānaśuḥ ||

kat | navyaḥ | atasīnām | turaḥ | gṛṇīta | martyaḥ |
nahi | nu | asya | mahimānam | indriyam | svaḥ | gṛṇantaḥ | ānaśuḥ ||8.3.13||

8.3.14a kadu stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate |
8.3.14c kadā havaṁ maghavannindra sunvataḥ kadu stuvata ā gamaḥ ||

kat | ūm̐ iti | stuvantaḥ | ṛta-yanta | devatā | ṛṣiḥ | kaḥ | vipraḥ | ohate |
kadā | havam | magha-van | indra | sunvataḥ | kat | ūm̐ iti | stuvataḥ | ā | gamaḥ ||8.3.14||

8.3.15a udu tye madhumattamā giraḥ stomāsa īrate |
8.3.15c satrājito dhanasā akṣitotayo vājayanto rathā iva ||

ut | ūm̐ iti | tye | madhumat-tamāḥ | giraḥ | stomāsaḥ | īrate |
satrā-jitaḥ | dhana-sāḥ | akṣita-ūtayaḥ | vāja-yantaḥ | rathāḥ-iva ||8.3.15||

8.3.16a kaṇvā iva bhṛgavaḥ sūryā iva viśvamiddhītamānaśuḥ |
8.3.16c indraṁ stomebhirmahayanta āyavaḥ priyamedhāso asvaran ||

kaṇvāḥ-iva | bhṛgavaḥ | sūryāḥ-iva | viśvam | it | dhītam | ānaśuḥ |
indram | stomebhiḥ | mahayantaḥ | āyavaḥ | priya-medhāsaḥ | asvaran ||8.3.16||

8.3.17a yukṣvā hi vṛtrahantama harī indra parāvataḥ |
8.3.17c arvācīno maghavantsomapītaya ugra ṛṣvebhirā gahi ||

yukṣva | hi | vṛtrahan-tama | harī iti | indra | parā-vataḥ |
arvācīnaḥ | magha-van | soma-pītaye | ugraḥ | ṛṣvebhiḥ | ā | gahi ||8.3.17||

8.3.18a ime hi te kāravo vāvaśurdhiyā viprāso medhasātaye |
8.3.18c sa tvaṁ no maghavannindra girvaṇo veno na śṛṇudhī havam ||

ime | hi | te | kāravaḥ | vāvaśuḥ | dhiyā | viprāsaḥ | medha-sātaye |
saḥ | tvam | naḥ | magha-van | indra | girvaṇaḥ | venaḥ | na | śṛṇudhi | havam ||8.3.18||

8.3.19a nirindra bṛhatībhyo vṛtraṁ dhanubhyo asphuraḥ |
8.3.19c nirarbudasya mṛgayasya māyino niḥ parvatasya gā ājaḥ ||

niḥ | indra | bṛhatībhyaḥ | vṛtram | dhanu-bhyaḥ | asphuraḥ |
niḥ | arbudasya | mṛgayasya | māyinaḥ | niḥ | parvatasya | gāḥ | ājaḥ ||8.3.19||

8.3.20a niragnayo rurucurniru sūryo niḥ soma indriyo rasaḥ |
8.3.20c nirantarikṣādadhamo mahāmahiṁ kṛṣe tadindra pauṁsyam ||

niḥ | agnayaḥ | rurucuḥ | niḥ | ūm̐ iti | sūryaḥ | niḥ | somaḥ | indriyaḥ | rasaḥ |
niḥ | antarikṣāt | adhamaḥ | mahām | ahim | kṛṣe | tat | indra | pauṁsyam ||8.3.20||

8.3.21a yaṁ me durindro marutaḥ pākasthāmā kaurayāṇaḥ |
8.3.21c viśveṣāṁ tmanā śobhiṣṭhamupeva divi dhāvamānam ||

yam | me | duḥ | indraḥ | marutaḥ | pāka-sthāmā | kaurayāṇaḥ |
viśveṣām | tmanā | śobhiṣṭham | upa-iva | divi | dhāvamānam ||8.3.21||

8.3.22a rohitaṁ me pākasthāmā sudhuraṁ kakṣyaprām |
8.3.22c adādrāyo vibodhanam ||

rohitam | me | pāka-sthāmā | su-dhuram | kakṣya-prām |
adāt | rāyaḥ | vi-bodhanam ||8.3.22||

8.3.23a yasmā anye daśa prati dhuraṁ vahanti vahnayaḥ |
8.3.23c astaṁ vayo na tugryam ||

yasmai | anye | daśa | prati | dhuram | vahanti | vahnayaḥ |
astam | vayaḥ | na | tugryam ||8.3.23||

8.3.24a ātmā pitustanūrvāsa ojodā abhyañjanam |
8.3.24c turīyamidrohitasya pākasthāmānaṁ bhojaṁ dātāramabravam ||

ātmā | pituḥ | tanūḥ | vāsaḥ | ojaḥ-dāḥ | abhi-añjanam |
turīyam | it | rohitasya | pāka-sthāmānam | bhojam | dātāram | abravam ||8.3.24||


8.4.1a yadindra prāgapāgudaṅnyagvā hūyase nṛbhiḥ |
8.4.1c simā purū nṛṣūto asyānave'si praśardha turvaśe ||

yat | indra | prāk | apāk | udak | nyak | vā | hūyase | nṛ-bhiḥ |
sima | puru | nṛ-sūtaḥ | asi | ānave | asi | pra-śardha | turvaśe ||8.4.1||

8.4.2a yadvā rume ruśame śyāvake kṛpa indra mādayase sacā |
8.4.2c kaṇvāsastvā brahmabhiḥ stomavāhasa indrā yacchantyā gahi ||

yat | vā | rume | ruśame | śyāvake | kṛpe | indra | mādayase | sacā |
kaṇvāsaḥ | tvā | brahma-bhiḥ | stoma-vāhasaḥ | indra | ā | yacchanti | ā | gahi ||8.4.2||

8.4.3a yathā gauro apā kṛtaṁ tṛṣyannetyaveriṇam |
8.4.3c āpitve naḥ prapitve tūyamā gahi kaṇveṣu su sacā piba ||

yathā | gauraḥ | apā | kṛtam | tṛṣyan | eti | ava | iriṇam |
ā-pitve | naḥ | pra-pitve | tūyam | ā | gahi | kaṇveṣu | su | sacā | piba ||8.4.3||

8.4.4a mandantu tvā maghavannindrendavo rādhodeyāya sunvate |
8.4.4c āmuṣyā somamapibaścamū sutaṁ jyeṣṭhaṁ taddadhiṣe sahaḥ ||

mandantu | tvā | magha-van | indra | indavaḥ | rādhaḥ-deyāya | sunvate |
ā-muṣya | somam | apibaḥ | camū iti | sutam | jyeṣṭham | tat | dadhiṣe | sahaḥ ||8.4.4||

8.4.5a pra cakre sahasā saho babhañja manyumojasā |
8.4.5c viśve ta indra pṛtanāyavo yaho ni vṛkṣā iva yemire ||

pra | cakre | sahasā | sahaḥ | babhañja | manyum | ojasā |
viśve | te | indra | pṛtanā-yavaḥ | yaho iti | ni | vṛkṣāḥ-iva | yemire ||8.4.5||

8.4.6a sahasreṇeva sacate yavīyudhā yasta ānaḻupastutim |
8.4.6c putraṁ prāvargaṁ kṛṇute suvīrye dāśnoti namaüktibhiḥ ||

sahasreṇa-iva | sacate | yavi-yudhā | yaḥ | te | ānaṭ | upa-stutim |
putram | prāvargam | kṛṇute | su-vīrye | dāśnoti | namaukti-bhiḥ ||8.4.6||

8.4.7a mā bhema mā śramiṣmograsya sakhye tava |
8.4.7c mahatte vṛṣṇo abhicakṣyaṁ kṛtaṁ paśyema turvaśaṁ yadum ||

mā | bhema | mā | śramiṣma | ugrasya | sakhye | tava |
mahat | te | vṛṣṇaḥ | abhi-cakṣyam | kṛtam | paśyema | turvaśam | yadum ||8.4.7||

8.4.8a savyāmanu sphigyaṁ vāvase vṛṣā na dāno asya roṣati |
8.4.8c madhvā saṁpṛktāḥ sāragheṇa dhenavastūyamehi dravā piba ||

savyām | anu | sphigyam | vavase | vṛṣā | na | dānaḥ | asya | roṣati |
madhvā | sam-pṛktāḥ | sāragheṇa | dhenavaḥ | tūyam | ā | ihi | drava | piba ||8.4.8||

8.4.9a aśvī rathī surūpa idgomām̐ idindra te sakhā |
8.4.9c śvātrabhājā vayasā sacate sadā candro yāti sabhāmupa ||

aśvī | rathī | su-rūpaḥ | it | go-mān | it | indra | te | sakhā |
śvātra-bhājā | vayasā | sacate | sadā | candraḥ | yāti | sabhām | upa ||8.4.9||

8.4.10a ṛśyo na tṛṣyannavapānamā gahi pibā somaṁ vaśām̐ anu |
8.4.10c nimeghamāno maghavandivediva ojiṣṭhaṁ dadhiṣe sahaḥ ||

ṛśyaḥ | na | tṛṣyan | ava-pānam | ā | gahi | piba | somam | vaśān | anu |
ni-meghamānaḥ | magha-van | dive-dive | ojiṣṭham | dadhiṣe | sahaḥ ||8.4.10||

8.4.11a adhvaryo drāvayā tvaṁ somamindraḥ pipāsati |
8.4.11c upa nūnaṁ yuyuje vṛṣaṇā harī ā ca jagāma vṛtrahā ||

adhvaryo iti | dravaya | tvam | somam | indraḥ | pipāsati |
upa | nūnam | yuyuje | vṛṣaṇā | harī iti | ā | ca | jagāma | vṛtra-hā ||8.4.11||

8.4.12a svayaṁ citsa manyate dāśurirjano yatrā somasya tṛmpasi |
8.4.12c idaṁ te annaṁ yujyaṁ samukṣitaṁ tasyehi pra dravā piba ||

svayam | cit | saḥ | manyate | dāśuriḥ | janaḥ | yatra | somasya | tṛmpasi |
idam | te | annam | yujyam | sam-ukṣitam | tasya | ā | ihi | pra | drava | piba ||8.4.12||

8.4.13a ratheṣṭhāyādhvaryavaḥ somamindrāya sotana |
8.4.13c adhi bradhnasyādrayo vi cakṣate sunvanto dāśvadhvaram ||

rathe-sthāya | adhvaryavaḥ | somam | indrāya | sotana |
adhi | bradhnasya | adrayaḥ | vi | cakṣate | sunvantaḥ | dāśu-adhvaram ||8.4.13||

8.4.14a upa bradhnaṁ vāvātā vṛṣaṇā harī indramapasu vakṣataḥ |
8.4.14c arvāñcaṁ tvā saptayo'dhvaraśriyo vahantu savanedupa ||

upa | bradhnam | vavātā | vṛṣaṇā | harī iti | indram | apa-su | vakṣataḥ |
arvāñcam | tvā | saptayaḥ | adhvara-śriyaḥ | vahantu | savanā | it | upa ||8.4.14||

8.4.15a pra pūṣaṇaṁ vṛṇīmahe yujyāya purūvasum |
8.4.15c sa śakra śikṣa puruhūta no dhiyā tuje rāye vimocana ||

pra | pūṣaṇam | vṛṇīmahe | yujyāya | puru-vasum |
saḥ | śakra | śikṣa | puru-hūta | naḥ | dhiyā | tuje | rāye | vi-mocana ||8.4.15||

8.4.16a saṁ naḥ śiśīhi bhurijoriva kṣuraṁ rāsva rāyo vimocana |
8.4.16c tve tannaḥ suvedamusriyaṁ vasu yaṁ tvaṁ hinoṣi martyam ||

sam | naḥ | śiśīhi | bhurijoḥ-iva | kṣuram | rāsva | rāyaḥ | vi-mocana |
tve iti | tat | naḥ | su-vedam | usriyam | vasu | yam | tvam | hinoṣi | martyam ||8.4.16||

8.4.17a vemi tvā pūṣannṛñjase vemi stotava āghṛṇe |
8.4.17c na tasya vemyaraṇaṁ hi tadvaso stuṣe pajrāya sāmne ||

vemi | tvā | pūṣan | ṛñjase | vemi | stotave | āghṛṇe |
na | tasya | vemi | araṇam | hi | tat | vaso iti | stuṣe | pajrāya | sāmne ||8.4.17||

8.4.18a parā gāvo yavasaṁ kaccidāghṛṇe nityaṁ rekṇo amartya |
8.4.18c asmākaṁ pūṣannavitā śivo bhava maṁhiṣṭho vājasātaye ||

parā | gāvaḥ | yavasam | kat | cit | āghṛṇe | nityam | rekṇaḥ | amartya |
asmākam | pūṣan | avitā | śivaḥ | bhava | maṁhiṣṭhaḥ | vāja-sātaye ||8.4.18||

8.4.19a sthūraṁ rādhaḥ śatāśvaṁ kuruṅgasya diviṣṭiṣu |
8.4.19c rājñastveṣasya subhagasya rātiṣu turvaśeṣvamanmahi ||

sthūram | rādhaḥ | śata-aśvam | kuruṅgasya | diviṣṭiṣu |
rājñaḥ | tveṣasya | su-bhagasya | rātiṣu | turvaśeṣu | amanmahi ||8.4.19||

8.4.20a dhībhiḥ sātāni kāṇvasya vājinaḥ priyamedhairabhidyubhiḥ |
8.4.20c ṣaṣṭiṁ sahasrānu nirmajāmaje niryūthāni gavāmṛṣiḥ ||

dhībhiḥ | sātāni | kāṇvasya | vājinaḥ | priya-medhaiḥ | abhidyu-bhiḥ |
ṣaṣṭim | sahasrā | anu | niḥ-majām | aje | niḥ | yūthāni | gavām | ṛṣiḥ ||8.4.20||

8.4.21a vṛkṣāścinme abhipitve arāraṇuḥ |
8.4.21c gāṁ bhajanta mehanāśvaṁ bhajanta mehanā ||

vṛkṣāḥ | cit | me | abhi-pitve | araraṇuḥ |
gām | bhajanta | mehanā | aśvam | bhajanta | mehanā ||8.4.21||


8.5.1a dūrādiheva yatsatyaruṇapsuraśiśvitat |
8.5.1c vi bhānuṁ viśvadhātanat ||

dūrāt | iha-iva | yat | satī | aruṇa-psuḥ | aśiśvitat |
vi | bhānum | viśvadhā | atanat ||8.5.1||

8.5.2a nṛvaddasrā manoyujā rathena pṛthupājasā |
8.5.2c sacethe aśvinoṣasam ||

nṛ-vat | dasrā | manaḥ-yujā | rathena | pṛthu-pājasā |
sacethe iti | aśvinā | uṣasam ||8.5.2||

8.5.3a yuvābhyāṁ vājinīvasū prati stomā adṛkṣata |
8.5.3c vācaṁ dūto yathohiṣe ||

yuvābhyām | vājinīvasū iti vājinī-vasū | prati | stomāḥ | adṛkṣata |
vācam | dūtaḥ | yathā | ohiṣe ||8.5.3||

8.5.4a purupriyā ṇa ūtaye purumandrā purūvasū |
8.5.4c stuṣe kaṇvāso aśvinā ||

puru-priyā | naḥ | ūtaye | puru-mandrā | puruvasū iti puru-vasū |
stuṣe | kaṇvāsaḥ | aśvinā ||8.5.4||

8.5.5a maṁhiṣṭhā vājasātameṣayantā śubhaspatī |
8.5.5c gantārā dāśuṣo gṛham ||

maṁhiṣṭhā | vāja-sātamā | iṣayantā | śubhaḥ | patī iti |
gantārā | dāśuṣaḥ | gṛham ||8.5.5||

8.5.6a tā sudevāya dāśuṣe sumedhāmavitāriṇīm |
8.5.6c ghṛtairgavyūtimukṣatam ||

tā | su-devāya | dāśuṣe | su-medhām | avi-tāriṇīm |
ghṛtaiḥ | gavyūtim | ukṣatam ||8.5.6||

8.5.7a ā naḥ stomamupa dravattūyaṁ śyenebhirāśubhiḥ |
8.5.7c yātamaśvebhiraśvinā ||

ā | naḥ | stomam | upa | dravat | tūyam | śyenebhiḥ | āśu-bhiḥ |
yātam | aśvebhiḥ | aśvinā ||8.5.7||

8.5.8a yebhistisraḥ parāvato divo viśvāni rocanā |
8.5.8c trīm̐raktūnparidīyathaḥ ||

yebhiḥ | tisraḥ | parā-vataḥ | divaḥ | viśvāni | rocanā |
trīn | aktūn | pari-dīyathaḥ ||8.5.8||

8.5.9a uta no gomatīriṣa uta sātīraharvidā |
8.5.9c vi pathaḥ sātaye sitam ||

uta | naḥ | go-matīḥ | iṣaḥ | uta | sātīḥ | ahaḥ-vidā |
vi | pathaḥ | sātaye | sitam ||8.5.9||

8.5.10a ā no gomantamaśvinā suvīraṁ surathaṁ rayim |
8.5.10c voḻhamaśvāvatīriṣaḥ ||

ā | naḥ | go-mantam | aśvinā | su-vīram | su-ratham | rayim |
voḻham | aśva-vatīḥ | iṣaḥ ||8.5.10||

8.5.11a vāvṛdhānā śubhaspatī dasrā hiraṇyavartanī |
8.5.11c pibataṁ somyaṁ madhu ||

vavṛdhānā | śubhaḥ | patī iti | dasrā | hiraṇyavartanī iti hiraṇya-vartanī |
pibatam | somyam | madhu ||8.5.11||

8.5.12a asmabhyaṁ vājinīvasū maghavadbhyaśca saprathaḥ |
8.5.12c chardiryantamadābhyam ||

asmabhyam | vājinīvasū iti vājinī-vasū | maghavat-bhyaḥ | ca | sa-prathaḥ |
chardiḥ | yantam | adābhyam ||8.5.12||

8.5.13a ni ṣu brahma janānāṁ yāviṣṭaṁ tūyamā gatam |
8.5.13c mo ṣvanyām̐ upāratam ||

ni | su | brahma | janānām | yā | aviṣṭam | tūyam | ā | gatam |
mo iti | su | anyān | upa | aratam ||8.5.13||

8.5.14a asya pibatamaśvinā yuvaṁ madasya cāruṇaḥ |
8.5.14c madhvo rātasya dhiṣṇyā ||

asya | pibatam | aśvinā | yuvam | madasya | cāruṇaḥ |
madhvaḥ | rātasya | dhiṣṇyā ||8.5.14||

8.5.15a asme ā vahataṁ rayiṁ śatavantaṁ sahasriṇam |
8.5.15c purukṣuṁ viśvadhāyasam ||

asme iti | ā | vahatam | rayim | śata-vantam | sahasriṇam |
puru-kṣum | viśva-dhāyasam ||8.5.15||

8.5.16a purutrā ciddhi vāṁ narā vihvayante manīṣiṇaḥ |
8.5.16c vāghadbhiraśvinā gatam ||

puru-trā | cit | hi | vām | narā | vi-hvayante | manīṣiṇaḥ |
vāghat-bhiḥ | aśvinā | ā | gatam ||8.5.16||

8.5.17a janāso vṛktabarhiṣo haviṣmanto araṁkṛtaḥ |
8.5.17c yuvāṁ havante aśvinā ||

janāsaḥ | vṛkta-barhiṣaḥ | haviṣmantaḥ | aram-kṛtaḥ |
yuvām | havante | aśvinā ||8.5.17||

8.5.18a asmākamadya vāmayaṁ stomo vāhiṣṭho antamaḥ |
8.5.18c yuvābhyāṁ bhūtvaśvinā ||

asmākam | adya | vām | ayam | stomaḥ | vāhiṣṭhaḥ | antamaḥ |
yuvābhyām | bhūtu | aśvinā ||8.5.18||

8.5.19a yo ha vāṁ madhuno dṛtirāhito rathacarṣaṇe |
8.5.19c tataḥ pibatamaśvinā ||

yaḥ | ha | vām | madhunaḥ | dṛtiḥ | ā-hitaḥ | ratha-carṣaṇe |
tataḥ | pibatam | aśvinā ||8.5.19||

8.5.20a tena no vājinīvasū paśve tokāya śaṁ gave |
8.5.20c vahataṁ pīvarīriṣaḥ ||

tena | naḥ | vājinīvasū iti vājinī-vasū | paśve | tokāya | śam | gave |
vahatam | pīvarīḥ | iṣaḥ ||8.5.20||

8.5.21a uta no divyā iṣa uta sindhūm̐raharvidā |
8.5.21c apa dvāreva varṣathaḥ ||

uta | naḥ | divyāḥ | iṣaḥ | uta | sindhūn | ahaḥ-vidā |
apa | dvārā-iva | varṣathaḥ ||8.5.21||

8.5.22a kadā vāṁ taugryo vidhatsamudre jahito narā |
8.5.22c yadvāṁ ratho vibhiṣpatāt ||

kadā | vām | taugryaḥ | vidhat | samudre | jahitaḥ | narā |
yat | vām | rathaḥ | vi-bhiḥ | patāt ||8.5.22||

8.5.23a yuvaṁ kaṇvāya nāsatyā ṛpiriptāya harmye |
8.5.23c śaśvadūtīrdaśasyathaḥ ||

yuvam | kaṇvāya | nāsatyā | api-riptāya | harmye |
śaśvat | ūtīḥ | daśasyathaḥ ||8.5.23||

8.5.24a tābhirā yātamūtibhirnavyasībhiḥ suśastibhiḥ |
8.5.24c yadvāṁ vṛṣaṇvasū huve ||

tābhiḥ | ā | yātam | ūti-bhiḥ | navyasībhiḥ | suśasti-bhiḥ |
yat | vām | vṛṣaṇvasū iti vṛṣaṇ-vasū | huve ||8.5.24||

8.5.25a yathā citkaṇvamāvataṁ priyamedhamupastutam |
8.5.25c atriṁ śiñjāramaśvinā ||

yathā | cit | kaṇvam | āvatam | priya-medham | upa-stutam |
atrim | śiñjāram | aśvinā ||8.5.25||

8.5.26a yathota kṛtvye dhaneṁ'śuṁ goṣvagastyam |
8.5.26c yathā vājeṣu sobharim ||

yathā | uta | kṛtvye | dhane | aṁśum | goṣu | agastyam |
yathā | vājeṣu | sobharim ||8.5.26||

8.5.27a etāvadvāṁ vṛṣaṇvasū ato vā bhūyo aśvinā |
8.5.27c gṛṇantaḥ sumnamīmahe ||

etāvat | vām | vṛṣaṇvasū iti vṛṣaṇ-vasū | ataḥ | vā | bhūyaḥ | aśvinā |
gṛṇantaḥ | sumnam | īmahe ||8.5.27||

8.5.28a rathaṁ hiraṇyavandhuraṁ hiraṇyābhīśumaśvinā |
8.5.28c ā hi sthātho divispṛśam ||

ratham | hiraṇya-vandhuram | hiraṇya-abhīśum | aśvinā |
ā | hi | sthāthaḥ | divi-spṛśam ||8.5.28||

8.5.29a hiraṇyayī vāṁ rabhirīṣā akṣo hiraṇyayaḥ |
8.5.29c ubhā cakrā hiraṇyayā ||

hiraṇyayīm | vām | rabhiḥ | īṣā | akṣaḥ | hiraṇyayaḥ |
ubhā | cakrā | hiraṇyayā ||8.5.29||

8.5.30a tena no vājinīvasū parāvataścidā gatam |
8.5.30c upemāṁ suṣṭutiṁ mama ||

tena | naḥ | vājinīvasū iti vājinī-vasū | parā-vataḥ | cit | ā | gatam |
upa | imām | su-stutim | mama ||8.5.30||

8.5.31a ā vahethe parākātpūrvīraśnantāvaśvinā |
8.5.31c iṣo dāsīramartyā ||

ā | vahethe iti | parākāt | pūrvīḥ | aśnantau | aśvinā |
iṣaḥ | dāsīḥ | amartyā ||8.5.31||

8.5.32a ā no dyumnairā śravobhirā rāyā yātamaśvinā |
8.5.32c puruścandrā nāsatyā ||

ā | naḥ | dyumnaiḥ | ā | śravaḥ-bhiḥ | ā | rāyā | yātam | aśvinā |
puru-candrā | nāsatyā ||8.5.32||

8.5.33a eha vāṁ pruṣitapsavo vayo vahantu parṇinaḥ |
8.5.33c acchā svadhvaraṁ janam ||

ā | iha | vām | pruṣita-psavaḥ | vayaḥ | vahantu | parṇinaḥ |
accha | su-adhvaram | janam ||8.5.33||

8.5.34a rathaṁ vāmanugāyasaṁ ya iṣā vartate saha |
8.5.34c na cakramabhi bādhate ||

ratham | vām | anu-gāyasam | yaḥ | iṣā | vartate | saha |
na | cakram | abhi | bādhate ||8.5.34||

8.5.35a hiraṇyayena rathena dravatpāṇibhiraśvaiḥ |
8.5.35c dhījavanā nāsatyā ||

hiraṇyayena | rathena | dravatpāṇi-bhiḥ | aśvaiḥ |
dhī-javanā | nāsatyā ||8.5.35||

8.5.36a yuvaṁ mṛgaṁ jāgṛvāṁsaṁ svadatho vā vṛṣaṇvasū |
8.5.36c tā naḥ pṛṅktamiṣā rayim ||

yuvam | mṛgam | jāgṛ-vāṁsam | svadathaḥ | vā | vṛṣaṇvasū iti vṛṣaṇ-vasū |
tā | naḥ | pṛṅktam | iṣā | rayim ||8.5.36||

8.5.37a tā me aśvinā sanīnāṁ vidyātaṁ navānām |
8.5.37c yathā ciccaidyaḥ kaśuḥ śatamuṣṭrānāṁ dadatsahasrā daśa gonām ||

tā | me | aśvinā | sanīnām | vidyātam | navānām |
yathā | cit | caidyaḥ | kaśuḥ | śatam | uṣṭrānām | dadat | sahasrā | daśa | gonām ||8.5.37||

8.5.38a yo me hiraṇyasaṁdṛśo daśa rājño amaṁhata |
8.5.38c adhaspadā iccaidyasya kṛṣṭayaścarmamnā abhito janāḥ ||

yaḥ | me | hiraṇya-saṁdṛśaḥ | daśa | rājñaḥ | amaṁhata |
adhaḥ-padāḥ | it | caidyasya | kṛṣṭayaḥ | carma-mnāḥ | abhitaḥ | janāḥ ||8.5.38||

8.5.39a mākirenā pathā gādyeneme yanti cedayaḥ |
8.5.39c anyo netsūrirohate bhūridāvattaro janaḥ ||

mākiḥ | enā | pathā | gāt | yena | ime | yanti | cedayaḥ |
anyaḥ | na | it | sūriḥ | ohate | bhūridāvat-taraḥ | janaḥ ||8.5.39||


8.6.1a mahām̐ indro ya ojasā parjanyo vṛṣṭimām̐ iva |
8.6.1c stomairvatsasya vāvṛdhe ||

mahān | indraḥ | yaḥ | ojasā | parjanyaḥ | vṛṣṭimān-iva |
stomaiḥ | vatsasya | vavṛdhe ||8.6.1||

8.6.2a prajāmṛtasya piprataḥ pra yadbharanta vahnayaḥ |
8.6.2c viprā ṛtasya vāhasā ||

pra-jām | ṛtasya | piprataḥ | pra | yat | bharanta | vahnayaḥ |
viprāḥ | ṛtasya | vāhasā ||8.6.2||

8.6.3a kaṇvā indraṁ yadakrata stomairyajñasya sādhanam |
8.6.3c jāmi bruvata āyudham ||

kaṇvāḥ | indram | yat | akrata | stomaiḥ | yajñasya | sādhanam |
jāmi | bruvate | āyudham ||8.6.3||

8.6.4a samasya manyave viśo viśvā namanta kṛṣṭayaḥ |
8.6.4c samudrāyeva sindhavaḥ ||

sam | asya | manyave | viśaḥ | viśvāḥ | namanta | kṛṣṭayaḥ |
samudrāya-iva | sindhavaḥ ||8.6.4||

8.6.5a ojastadasya titviṣa ubhe yatsamavartayat |
8.6.5c indraścarmeva rodasī ||

ojaḥ | tat | asya | titviṣe | ubhe iti | yat | sam-avartayat |
indraḥ | carma-iva | rodasī iti ||8.6.5||

8.6.6a vi cidvṛtrasya dodhato vajreṇa śataparvaṇā |
8.6.6c śiro bibheda vṛṣṇinā ||

vi | cit | vṛtrasya | dodhataḥ | vajreṇa | śata-parvaṇā |
śiraḥ | bibheda | vṛṣṇinā ||8.6.6||

8.6.7a imā abhi pra ṇonumo vipāmagreṣu dhītayaḥ |
8.6.7c agneḥ śocirna didyutaḥ ||

imāḥ | abhi | pra | nonumaḥ | vipām | agreṣu | dhītayaḥ |
agneḥ | śociḥ | na | didyutaḥ ||8.6.7||

8.6.8a guhā satīrupa tmanā pra yacchocanta dhītayaḥ |
8.6.8c kaṇvā ṛtasya dhārayā ||

guhā | satīḥ | upa | tmanā | pra | yat | śocanta | dhītayaḥ |
kaṇvāḥ | ṛtasya | dhārayā ||8.6.8||

8.6.9a pra tamindra naśīmahi rayiṁ gomantamaśvinam |
8.6.9c pra brahma pūrvacittaye ||

pra | tam | indra | naśīmahi | rayim | go-mantam | aśvinam |
pra | brahma | pūrva-cittaye ||8.6.9||

8.6.10a ahamiddhi pituṣpari medhāmṛtasya jagrabha |
8.6.10c ahaṁ sūrya ivājani ||

aham | it | hi | pituḥ | pari | medhām | ṛtasya | jagrabha |
aham | sūryaḥ-iva | ajani ||8.6.10||

8.6.11a ahaṁ pratnena manmanā giraḥ śumbhāmi kaṇvavat |
8.6.11c yenendraḥ śuṣmamiddadhe ||

aham | pratnena | manmanā | giraḥ | śumbhāmi | kaṇva-vat |
yena | indraḥ | śuṣmam | it | dadhe ||8.6.11||

8.6.12a ye tvāmindra na tuṣṭuvurṛṣayo ye ca tuṣṭuvuḥ |
8.6.12c mamedvardhasva suṣṭutaḥ ||

ye | tvām | indra | na | tustuvuḥ | ṛṣayaḥ | ye | ca | tustuvuḥ |
mama | it | vardhasva | su-stutaḥ ||8.6.12||

8.6.13a yadasya manyuradhvanīdvi vṛtraṁ parvaśo rujan |
8.6.13c apaḥ samudramairayat ||

yat | asya | manyuḥ | adhvanīt | vi | vṛtram | parva-śaḥ | rujan |
apaḥ | samudram | airayat ||8.6.13||

8.6.14a ni śuṣṇa indra dharṇasiṁ vajraṁ jaghantha dasyavi |
8.6.14c vṛṣā hyugra śṛṇviṣe ||

ni | śuṣṇe | indra | dharṇasim | vajram | jaghantha | dasyavi |
vṛṣā | hi | ugra | śṛṇviṣe ||8.6.14||

8.6.15a na dyāva indramojasā nāntarikṣāṇi vajriṇam |
8.6.15c na vivyacanta bhūmayaḥ ||

na | dyāvaḥ | indram | ojasā | na | antarikṣāṇi | vajriṇam |
na | vivyacanta | bhūmayaḥ ||8.6.15||

8.6.16a yasta indra mahīrapaḥ stabhūyamāna āśayat |
8.6.16c ni taṁ padyāsu śiśnathaḥ ||

yaḥ | te | indra | mahīḥ | apaḥ | stabhu-yamānaḥ | ā | aśayat |
ni | tam | padyāsu | śiśnathaḥ ||8.6.16||

8.6.17a ya ime rodasī mahī samīcī samajagrabhīt |
8.6.17c tamobhirindra taṁ guhaḥ ||

yaḥ | ime iti | rodasī iti | mahī iti | samīcī iti sam-īcī | sam-ajagrabhīt |
tamaḥ-bhiḥ | indra | tam | guhaḥ ||8.6.17||

8.6.18a ya indra yatayastvā bhṛgavo ye ca tuṣṭuvuḥ |
8.6.18c mamedugra śrudhī havam ||

ye | indra | yatayaḥ | tvā | bhṛgavaḥ | ye | ca | tustuvuḥ |
mama | it | ugra | śrudhi | havam ||8.6.18||

8.6.19a imāsta indra pṛśnayo ghṛtaṁ duhata āśiram |
8.6.19c enāmṛtasya pipyuṣīḥ ||

imāḥ | te | indra | pṛśnayaḥ | ghṛtam | duhate | ā-śiram |
enām | ṛtasya | pipyuṣīḥ ||8.6.19||

8.6.20a yā indra prasvastvāsā garbhamacakriran |
8.6.20c pari dharmeva sūryam ||

yāḥ | indra | pra-svaḥ | tvā | āsā | garbham | acakriran |
pari | dharma-iva | sūryam ||8.6.20||

8.6.21a tvāmicchavasaspate kaṇvā ukthena vāvṛdhuḥ |
8.6.21c tvāṁ sutāsa indavaḥ ||

tvām | it | śavasaḥ | pate | kaṇvāḥ | ukthena | vavṛdhuḥ |
tvām | sutāsaḥ | indavaḥ ||8.6.21||

8.6.22a tavedindra praṇītiṣūta praśastiradrivaḥ |
8.6.22c yajño vitantasāyyaḥ ||

tava | it | indra | pra-nītiṣu | uta | pra-śastiḥ | adri-vaḥ |
yajñaḥ | vitantasāyyaḥ ||8.6.22||

8.6.23a ā na indra mahīmiṣaṁ puraṁ na darṣi gomatīm |
8.6.23c uta prajāṁ suvīryam ||

ā | naḥ | indra | mahīm | iṣam | puram | na | darṣi | go-matīm |
uta | pra-jām | su-vīryam ||8.6.23||

8.6.24a uta tyadāśvaśvyaṁ yadindra nāhuṣīṣvā |
8.6.24c agre vikṣu pradīdayat ||

uta | tyat | āśu-aśvyam | yat | indra | nāhuṣīṣu | ā |
agre | vikṣu | pra-dīdayat ||8.6.24||

8.6.25a abhi vrajaṁ na tatniṣe sūra upākacakṣasam |
8.6.25c yadindra mṛḻayāsi naḥ ||

abhi | vrajam | na | tatniṣe | sūraḥ | upāka-cakṣasam |
yat | indra | mṛḻayāsi | naḥ ||8.6.25||

8.6.26a yadaṅga taviṣīyasa indra prarājasi kṣitīḥ |
8.6.26c mahām̐ apāra ojasā ||

yat | aṅga | taviṣī-yase | indra | pra-rājasi | kṣitīḥ |
mahān | apāraḥ | ojasā ||8.6.26||

8.6.27a taṁ tvā haviṣmatīrviśa upa bruvata ūtaye |
8.6.27c urujrayasamindubhiḥ ||

tam | tvā | haviṣmatīḥ | viśaḥ | upa | bruvate | ūtaye |
uru-jrayasam | indu-bhiḥ ||8.6.27||

8.6.28a upahvare girīṇāṁ saṁgathe ca nadīnām |
8.6.28c dhiyā vipro ajāyata ||

upa-hvare | girīṇām | sam-gathe | ca | nadīnām |
dhiyā | vipraḥ | ajāyata ||8.6.28||

8.6.29a ataḥ samudramudvataścikitvām̐ ava paśyati |
8.6.29c yato vipāna ejati ||

ataḥ | samudram | ut-vataḥ | cikitvān | ava | paśyati |
yataḥ | vipānaḥ | ejati ||8.6.29||

8.6.30a āditpratnasya retaso jyotiṣpaśyanti vāsaram |
8.6.30c paro yadidhyate divā ||

āt | it | pratnasya | retasaḥ | jyotiḥ | paśyanti | vāsaram |
paraḥ | yat | idhyate | divā ||8.6.30||

8.6.31a kaṇvāsa indra te matiṁ viśve vardhanti pauṁsyam |
8.6.31c uto śaviṣṭha vṛṣṇyam ||

kaṇvāsaḥ | indra | te | matim | viśve | vardhanti | pauṁsyam |
uto iti | śaviṣṭha | vṛṣṇyam ||8.6.31||

8.6.32a imāṁ ma indra suṣṭutiṁ juṣasva pra su māmava |
8.6.32c uta pra vardhayā matim ||

imām | me | indra | su-stutim | juṣasva | pra | su | mām | ava |
uta | pra | vardhaya | matim ||8.6.32||

8.6.33a uta brahmaṇyā vayaṁ tubhyaṁ pravṛddha vajrivaḥ |
8.6.33c viprā atakṣma jīvase ||

uta | brahmaṇyā | vayam | tubhyam | pra-vṛddha | vajri-vaḥ |
viprāḥ | atakṣma | jīvase ||8.6.33||

8.6.34a abhi kaṇvā anūṣatāpo na pravatā yatīḥ |
8.6.34c indraṁ vananvatī matiḥ ||

abhi | kaṇvāḥ | anūṣata | āpaḥ | na | pra-vatā | yatīḥ |
indram | vanan-vatī | matiḥ ||8.6.34||

8.6.35a indramukthāni vāvṛdhuḥ samudramiva sindhavaḥ |
8.6.35c anuttamanyumajaram ||

indram | ukthāni | vavṛdhuḥ | samudram-iva | sindhavaḥ |
anutta-manyum | ajaram ||8.6.35||

8.6.36a ā no yāhi parāvato haribhyāṁ haryatābhyām |
8.6.36c imamindra sutaṁ piba ||

ā | naḥ | yāhi | parā-vataḥ | hari-bhyām | haryatābhyām |
imam | indra | sutam | piba ||8.6.36||

8.6.37a tvāmidvṛtrahantama janāso vṛktabarhiṣaḥ |
8.6.37c havante vājasātaye ||

tvām | it | vṛtrahan-tama | janāsaḥ | vṛkta-barhiṣaḥ |
havante | vāja-sātaye ||8.6.37||

8.6.38a anu tvā rodasī ubhe cakraṁ na vartyetaśam |
8.6.38c anu suvānāsa indavaḥ ||

anu | tvā | rodasī iti | ubhe iti | cakram | na | varti | etaśam |
anu | suvānāsaḥ | indavaḥ ||8.6.38||

8.6.39a mandasvā su svarṇara utendra śaryaṇāvati |
8.6.39c matsvā vivasvato matī ||

mandasva | su | svaḥ-nare | uta | indra | śaryaṇā-vati |
matsva | vivasvataḥ | matī ||8.6.39||

8.6.40a vāvṛdhāna upa dyavi vṛṣā vajryaroravīt |
8.6.40c vṛtrahā somapātamaḥ ||

vavṛdhānaḥ | upa | dyavi | vṛṣā | vajrī | aroravīt |
vṛtra-hā | soma-pātamaḥ ||8.6.40||

8.6.41a ṛṣirhi pūrvajā asyeka īśāna ojasā |
8.6.41c indra coṣkūyase vasu ||

ṛṣiḥ | hi | pūrva-jāḥ | asi | ekaḥ | īśānaḥ | ojasā |
indra | coṣkūyase | vasu ||8.6.41||

8.6.42a asmākaṁ tvā sutām̐ upa vītapṛṣṭhā abhi prayaḥ |
8.6.42c śataṁ vahantu harayaḥ ||

asmākam | tvā | sutān | upa | vīta-pṛṣṭhāḥ | abhi | prayaḥ |
śatam | vahantu | harayaḥ ||8.6.42||

8.6.43a imāṁ su pūrvyāṁ dhiyaṁ madhorghṛtasya pipyuṣīm |
8.6.43c kaṇvā ukthena vāvṛdhuḥ ||

imām | su | pūrvyām | dhiyam | madhoḥ | ghṛtasya | pipyuṣīm |
kaṇvāḥ | ukthena | vavṛdhuḥ ||8.6.43||

8.6.44a indramidvimahīnāṁ medhe vṛṇīta martyaḥ |
8.6.44c indraṁ saniṣyurūtaye ||

indram | it | vi-mahīnām | medhe | vṛṇīta | martyaḥ |
indram | saniṣyuḥ | ūtaye ||8.6.44||

8.6.45a arvāñcaṁ tvā puruṣṭuta priyamedhastutā harī |
8.6.45c somapeyāya vakṣataḥ ||

arvāñcam | tvā | puru-stuta | priyamedha-stutā | harī iti |
soma-peyāya | vakṣataḥ ||8.6.45||

8.6.46a śatamahaṁ tirindire sahasraṁ parśāvā dade |
8.6.46c rādhāṁsi yādvānām ||

śatam | aham | tirindire | sahasram | parśau | ā | dade |
rādhāṁsi | yādvānām ||8.6.46||

8.6.47a trīṇi śatānyarvatāṁ sahasrā daśa gonām |
8.6.47c daduṣpajrāya sāmne ||

trīṇi | śatāni | arvatām | sahasrā | daśa | gonām |
daduḥ | pajrāya | sāmne ||8.6.47||

8.6.48a udānaṭ kakuho divamuṣṭrāñcaturyujo dadat |
8.6.48c śravasā yādvaṁ janam ||

ut | ānaṭ | kakuhaḥ | divam | uṣṭrān | catuḥ-yujaḥ | dadat |
śravasā | yādvam | janam ||8.6.48||


8.7.1a pra yadvastriṣṭubhamiṣaṁ maruto vipro akṣarat |
8.7.1c vi parvateṣu rājatha ||

pra | yat | vaḥ | tri-stubham | iṣam | marutaḥ | vipraḥ | akṣarat |
vi | parvateṣu | rājatha ||8.7.1||

8.7.2a yadaṅga taviṣīyavo yāmaṁ śubhrā acidhvam |
8.7.2c ni parvatā ahāsata ||

yat | aṅga | taviṣī-yavaḥ | yāmam | śubhrāḥ | acidhvam |
ni | parvatāḥ | ahāsata ||8.7.2||

8.7.3a udīrayanta vāyubhirvāśrāsaḥ pṛśnimātaraḥ |
8.7.3c dhukṣanta pipyuṣīmiṣam ||

ut | īrayanta | vāyu-bhiḥ | vāśrāsaḥ | pṛśni-mātaraḥ |
dhukṣanta | pipyuṣīm | iṣam ||8.7.3||

8.7.4a vapanti maruto mihaṁ pra vepayanti parvatān |
8.7.4c yadyāmaṁ yānti vāyubhiḥ ||

vapanti | marutaḥ | miham | pra | vepayanti | parvatān |
yat | yāmam | yānti | vāyu-bhiḥ ||8.7.4||

8.7.5a ni yadyāmāya vo girirni sindhavo vidharmaṇe |
8.7.5c mahe śuṣmāya yemire ||

ni | yat | yāmāya | vaḥ | giriḥ | ni | sindhavaḥ | vi-dharmaṇe |
mahe | śuṣmāya | yemire ||8.7.5||

8.7.6a yuṣmām̐ u naktamūtaye yuṣmāndivā havāmahe |
8.7.6c yuṣmānprayatyadhvare ||

yuṣmān | ūm̐ iti | naktam | ūtaye | yuṣmān | divā | havāmahe |
yuṣmān | pra-yati | adhvare ||8.7.6||

8.7.7a udu tye aruṇapsavaścitrā yāmebhirīrate |
8.7.7c vāśrā adhi ṣṇunā divaḥ ||

ut | ūm̐ iti | tye | aruṇa-psavaḥ | citrāḥ | yāmebhiḥ | īrate |
vāśrāḥ | adhi | snunā | divaḥ ||8.7.7||

8.7.8a sṛjanti raśmimojasā panthāṁ sūryāya yātave |
8.7.8c te bhānubhirvi tasthire ||

sṛjanti | raśmim | ojasā | panthām | sūryāya | yātave |
te | bhānu-bhiḥ | vi | tasthire ||8.7.8||

8.7.9a imāṁ me maruto giramimaṁ stomamṛbhukṣaṇaḥ |
8.7.9c imaṁ me vanatā havam ||

imām | me | marutaḥ | giram | imam | stomam | ṛbhukṣaṇaḥ |
imam | me | vanata | havam ||8.7.9||

8.7.10a trīṇi sarāṁsi pṛśnayo duduhre vajriṇe madhu |
8.7.10c utsaṁ kavandhamudriṇam ||

trīṇi | sarāṁsi | pṛśnayaḥ | duduhre | vajriṇe | madhu |
utsam | kavandham | udriṇam ||8.7.10||

8.7.11a maruto yaddha vo divaḥ sumnāyanto havāmahe |
8.7.11c ā tū na upa gantana ||

marutaḥ | yat | ha | vaḥ | divaḥ | sumna-yantaḥ | havāmahe |
ā | tu | naḥ | upa | gantana ||8.7.11||

8.7.12a yūyaṁ hi ṣṭhā sudānavo rudrā ṛbhukṣaṇo dame |
8.7.12c uta pracetaso made ||

yūyam | hi | stha | su-dānavaḥ | rudrāḥ | ṛbhukṣaṇaḥ | dame |
uta | pra-cetasaḥ | made ||8.7.12||

8.7.13a ā no rayiṁ madacyutaṁ purukṣuṁ viśvadhāyasam |
8.7.13c iyartā maruto divaḥ ||

ā | naḥ | rayim | mada-cyutam | puru-kṣum | viśva-dhāyasam |
iyarta | marutaḥ | divaḥ ||8.7.13||

8.7.14a adhīva yadgirīṇāṁ yāmaṁ śubhrā acidhvam |
8.7.14c suvānairmandadhva indubhiḥ ||

adhi-iva | yat | girīṇām | yāmam | śubhrāḥ | acidhvam |
suvānaiḥ | mandadhve | indu-bhiḥ ||8.7.14||

8.7.15a etāvataścideṣāṁ sumnaṁ bhikṣeta martyaḥ |
8.7.15c adābhyasya manmabhiḥ ||

etāvataḥ | cit | eṣām | sumnam | bhikṣeta | martyaḥ |
adābhyasya | manma-bhiḥ ||8.7.15||

8.7.16a ye drapsā iva rodasī dhamantyanu vṛṣṭibhiḥ |
8.7.16c utsaṁ duhanto akṣitam ||

ye | drapsāḥ-iva | rodasī iti | dhamanti | anu | vṛṣṭi-bhiḥ |
utsam | duhantaḥ | akṣitam ||8.7.16||

8.7.17a udu svānebhirīrata udrathairudu vāyubhiḥ |
8.7.17c utstomaiḥ pṛśnimātaraḥ ||

ut | ūm̐ iti | svānebhiḥ | īrate | ut | rathaiḥ | ut | ūm̐ iti | vāyu-bhiḥ |
ut | stomaiḥ | pṛśni-mātaraḥ ||8.7.17||

8.7.18a yenāva turvaśaṁ yaduṁ yena kaṇvaṁ dhanaspṛtam |
8.7.18c rāye su tasya dhīmahi ||

yena | āva | turvaśam | yadum | yena | kaṇvam | dhana-spṛtam |
rāye | su | tasya | dhīmahi ||8.7.18||

8.7.19a imā u vaḥ sudānavo ghṛtaṁ na pipyuṣīriṣaḥ |
8.7.19c vardhānkāṇvasya manmabhiḥ ||

imāḥ | ūm̐ iti | vaḥ | su-dānavaḥ | ghṛtam | na | pipyuṣīḥ | iṣaḥ |
vardhān | kāṇvasya | manma-bhiḥ ||8.7.19||

8.7.20a kva nūnaṁ sudānavo madathā vṛktabarhiṣaḥ |
8.7.20c brahmā ko vaḥ saparyati ||

kva | nūnam | su-dānavaḥ | madatha | vṛkta-barhiṣaḥ |
brahmā | kaḥ | vaḥ | saparyati ||8.7.20||

8.7.21a nahi ṣma yaddha vaḥ purā stomebhirvṛktabarhiṣaḥ |
8.7.21c śardhām̐ ṛtasya jinvatha ||

nahi | sma | yat | ha | vaḥ | purā | stomebhiḥ | vṛkta-barhiṣaḥ |
śardhān | ṛtasya | jinvatha ||8.7.21||

8.7.22a samu tye mahatīrapaḥ saṁ kṣoṇī samu sūryam |
8.7.22c saṁ vajraṁ parvaśo dadhuḥ ||

sam | ūm̐ iti | tye | mahatīḥ | apaḥ | sam | kṣoṇī iti | sam | ūm̐ iti | sūryam |
sam | vajram | parva-śaḥ | dadhuḥ ||8.7.22||

8.7.23a vi vṛtraṁ parvaśo yayurvi parvatām̐ arājinaḥ |
8.7.23c cakrāṇā vṛṣṇi pauṁsyam ||

vi | vṛtram | parva-śaḥ | yayuḥ | vi | parvatān | arājinaḥ |
cakrāṇāḥ | vṛṣṇi | pauṁsyam ||8.7.23||

8.7.24a anu tritasya yudhyataḥ śuṣmamāvannuta kratum |
8.7.24c anvindraṁ vṛtratūrye ||

anu | tritasya | yudhyataḥ | śuṣmam | āvan | uta | kratum |
anu | indram | vṛtra-tūrye ||8.7.24||

8.7.25a vidyuddhastā abhidyavaḥ śiprāḥ śīrṣanhiraṇyayīḥ |
8.7.25c śubhrā vyañjata śriye ||

vidyut-hastāḥ | abhi-dyavaḥ | śiprāḥ | śīrṣan | hiraṇyayīḥ |
śubhrāḥ | vi | añjata | śriye ||8.7.25||

8.7.26a uśanā yatparāvata ukṣṇo randhramayātana |
8.7.26c dyaurna cakradadbhiyā ||

uśanā | yat | parā-vataḥ | ukṣṇaḥ | randhram | ayātana |
dyauḥ | na | cakradat | bhiyā ||8.7.26||

8.7.27a ā no makhasya dāvane'śvairhiraṇyapāṇibhiḥ |
8.7.27c devāsa upa gantana ||

ā | naḥ | makhasya | dāvane | aśvaiḥ | hiraṇyapāṇi-bhiḥ |
devāsaḥ | upa | gantana ||8.7.27||

8.7.28a yadeṣāṁ pṛṣatī rathe praṣṭirvahati rohitaḥ |
8.7.28c yānti śubhrā riṇannapaḥ ||

yat | eṣām | pṛṣatīḥ | rathe | praṣṭiḥ | vahati | rohitaḥ |
yānti | śubhrāḥ | riṇan | apaḥ ||8.7.28||

8.7.29a suṣome śaryaṇāvatyārjīke pastyāvati |
8.7.29c yayurnicakrayā naraḥ ||

su-some | śaryaṇā-vati | ārjīke | pastya-vati |
yayuḥ | ni-cakrayā | naraḥ ||8.7.29||

8.7.30a kadā gacchātha maruta itthā vipraṁ havamānam |
8.7.30c mārḍīkebhirnādhamānam ||

kadā | gacchātha | marutaḥ | itthā | vipram | havamānam |
mārḍīkebhiḥ | nādhamānam ||8.7.30||

8.7.31a kaddha nūnaṁ kadhapriyo yadindramajahātana |
8.7.31c ko vaḥ sakhitva ohate ||

kat | ha | nūnam | kadha-priyaḥ | yat | indram | ajahātana |
kaḥ | vaḥ | sakhi-tve | ohate ||8.7.31||

8.7.32a saho ṣu ṇo vajrahastaiḥ kaṇvāso agniṁ marudbhiḥ |
8.7.32c stuṣe hiraṇyavāśībhiḥ ||

saho iti | su | naḥ | vajra-hastaiḥ | kaṇvāsaḥ | agnim | marut-bhiḥ |
stuṣe | hiraṇya-vāśībhiḥ ||8.7.32||

8.7.33a o ṣu vṛṣṇaḥ prayajyūnā navyase suvitāya |
8.7.33c vavṛtyāṁ citravājān ||

o iti | su | vṛṣṇaḥ | pra-yajyūn | ā | navyase | suvitāya |
vavṛtyām | citra-vājān ||8.7.33||

8.7.34a girayaścinni jihate parśānāso manyamānāḥ |
8.7.34c parvatāścinni yemire ||

girayaḥ | cit | ni | jihate | parśānāsaḥ | manyamānāḥ |
parvatāḥ | cit | ni | yemire ||8.7.34||

8.7.35a ākṣṇayāvāno vahantyantarikṣeṇa patataḥ |
8.7.35c dhātāraḥ stuvate vayaḥ ||

ā | akṣṇa-yāvānaḥ | vahanti | antarikṣeṇa | patataḥ |
dhātāraḥ | stuvate | vayaḥ ||8.7.35||

8.7.36a agnirhi jāni pūrvyaśchando na sūro arciṣā |
8.7.36c te bhānubhirvi tasthire ||

agniḥ | hi | jani | pūrvyaḥ | chandaḥ | na | sūraḥ | arciṣā |
te | bhānu-bhiḥ | vi | tasthire ||8.7.36||


8.8.1a ā no viśvābhirūtibhiraśvinā gacchataṁ yuvam |
8.8.1c dasrā hiraṇyavartanī pibataṁ somyaṁ madhu ||

ā | naḥ | viśvābhiḥ | ūti-bhiḥ | aśvinā | gacchatam | yuvam |
dasrā | hiraṇyavartanī iti hiraṇya-vartanī | pibatam | somyam | madhu ||8.8.1||

8.8.2a ā nūnaṁ yātamaśvinā rathena sūryatvacā |
8.8.2c bhujī hiraṇyapeśasā kavī gambhīracetasā ||

ā | nūnam | yātam | aśvinā | rathena | sūrya-tvacā |
bhujī iti | hiraṇya-peśasā | kavī iti | gambhīra-cetasā ||8.8.2||

8.8.3a ā yātaṁ nahuṣasparyāntarikṣātsuvṛktibhiḥ |
8.8.3c pibātho aśvinā madhu kaṇvānāṁ savane sutam ||

ā | yātam | nahuṣaḥ | pari | ā | antarikṣāt | suvṛkti-bhiḥ |
pibāthaḥ | aśvinā | madhu | kaṇvānām | savane | sutam ||8.8.3||

8.8.4a ā no yātaṁ divasparyāntarikṣādadhapriyā |
8.8.4c putraḥ kaṇvasya vāmiha suṣāva somyaṁ madhu ||

ā | naḥ | yātam | divaḥ | pari | ā | antarikṣāt | adha-priyā |
putraḥ | kaṇvasya | vām | iha | susāva | somyam | madhu ||8.8.4||

8.8.5a ā no yātamupaśrutyaśvinā somapītaye |
8.8.5c svāhā stomasya vardhanā pra kavī dhītibhirnarā ||

ā | naḥ | yātam | upa-śruti | aśvinā | soma-pītaye |
svāhā | stomasya | vardhanā | pra | kavī iti | dhīti-bhiḥ | narā ||8.8.5||

8.8.6a yacciddhi vāṁ pura ṛṣayo juhūre'vase narā |
8.8.6c ā yātamaśvinā gatamupemāṁ suṣṭutiṁ mama ||

yat | cit | hi | vām | purā | ṛṣayaḥ | juhūre | avase | narā |
ā | yātam | aśvinā | ā | gatam | upa | imām | su-stutim | mama ||8.8.6||

8.8.7a divaścidrocanādadhyā no gantaṁ svarvidā |
8.8.7c dhībhirvatsapracetasā stomebhirhavanaśrutā ||

divaḥ | cit | rocanāt | adhi | ā | naḥ | gantam | svaḥ-vidā |
dhībhiḥ | vatsa-pracetasā | stomebhiḥ | havana-śrutā ||8.8.7||

8.8.8a kimanye paryāsate'smatstomebhiraśvinā |
8.8.8c putraḥ kaṇvasya vāmṛṣirgīrbhirvatso avīvṛdhat ||

kim | anye | pari | āsate | asmat | stomebhiḥ | aśvinā |
putraḥ | kaṇvasya | vām | ṛṣiḥ | gīḥ-bhiḥ | vatsaḥ | avīvṛdhat ||8.8.8||

8.8.9a ā vāṁ vipra ihāvase'hvatstomebhiraśvinā |
8.8.9c ariprā vṛtrahantamā tā no bhūtaṁ mayobhuvā ||

ā | vām | vipraḥ | iha | avase | ahvat | stomebhiḥ | aśvinā |
ariprā | vṛtrahan-tamā | tā | naḥ | bhūtam | mayaḥ-bhuvā ||8.8.9||

8.8.10a ā yadvāṁ yoṣaṇā rathamatiṣṭhadvājinīvasū |
8.8.10c viśvānyaśvinā yuvaṁ pra dhītānyagacchatam ||

ā | yat | vām | yoṣaṇā | ratham | atiṣṭhat | vājinīvasū iti vājinī-vasū |
viśvāni | aśvinā | yuvam | pra | dhītāni | agacchatam ||8.8.10||

8.8.11a ataḥ sahasranirṇijā rathenā yātamaśvinā |
8.8.11c vatso vāṁ madhumadvaco'śaṁsītkāvyaḥ kaviḥ ||

ataḥ | sahasra-nirnijā | rathena | ā | yātam | aśvinā |
vatsaḥ | vām | madhu-mat | vacaḥ | aśaṁsīt | kāvyaḥ | kaviḥ ||8.8.11||

8.8.12a purumandrā purūvasū manotarā rayīṇām |
8.8.12c stomaṁ me aśvināvimamabhi vahnī anūṣātām ||

puru-mandrā | puruvasū iti puru-vasū | manotarā | rayīṇām |
stomam | me | aśvinau | imam | abhi | vahnī iti | anūṣātām ||8.8.12||

8.8.13a ā no viśvānyaśvinā dhattaṁ rādhāṁsyahrayā |
8.8.13c kṛtaṁ na ṛtviyāvato mā no rīradhataṁ nide ||

ā | naḥ | viśvāni | aśvinā | dhattam | rādhāṁsi | ahrayā |
kṛtam | naḥ | ṛtviya-vataḥ | mā | naḥ | rīradhatam | nide ||8.8.13||

8.8.14a yannāsatyā parāvati yadvā stho adhyambare |
8.8.14c ataḥ sahasranirṇijā rathenā yātamaśvinā ||

yat | nāsatyā | parā-vati | yat | vā | sthaḥ | adhi | ambare |
ataḥ | sahasra-nirnijā | rathena | ā | yātam | aśvinā ||8.8.14||

8.8.15a yo vāṁ nāsatyāvṛṣirgīrbhirvatso avīvṛdhat |
8.8.15c tasmai sahasranirṇijamiṣaṁ dhattaṁ ghṛtaścutam ||

yaḥ | vām | nāsatyau | ṛṣiḥ | gīḥ-bhiḥ | vatsaḥ | avīvṛdhat |
tasmai | sahasra-nirnijam | iṣam | dhattam | ghṛta-ścutam ||8.8.15||

8.8.16a prāsmā ūrjaṁ ghṛtaścutamaśvinā yacchataṁ yuvam |
8.8.16c yo vāṁ sumnāya tuṣṭavadvasūyāddānunaspatī ||

pra | asmai | ūrjam | ghṛta-ścutam | aśvinā | yacchatam | yuvam |
yaḥ | vām | sumnāya | tustavat | vasu-yāt | dānunaḥ | patī iti ||8.8.16||

8.8.17a ā no gantaṁ riśādasemaṁ stomaṁ purubhujā |
8.8.17c kṛtaṁ naḥ suśriyo naremā dātamabhiṣṭaye ||

ā | naḥ | gantam | riśādasā | imam | stomam | puru-bhujā |
kṛtam | naḥ | su-śriyaḥ | narā | imā | dātam | abhiṣṭaye ||8.8.17||

8.8.18a ā vāṁ viśvābhirūtibhiḥ priyamedhā ahūṣata |
8.8.18c rājantāvadhvarāṇāmaśvinā yāmahūtiṣu ||

ā | vām | viśvābhiḥ | ūti-bhiḥ | priya-medhāḥ | ahūṣata |
rājantau | adhvarāṇām | aśvinā | yāma-hūtiṣu ||8.8.18||

8.8.19a ā no gantaṁ mayobhuvāśvinā śaṁbhuvā yuvam |
8.8.19c yo vāṁ vipanyū dhītibhirgīrbhirvatso avīvṛdhat ||

ā | naḥ | gantam | mayaḥ-bhuvā | aśvinā | śam-bhuvā | yuvam |
yaḥ | vām | vipanyū iti | dhīti-bhiḥ | gīḥ-bhiḥ | vatsaḥ | avīvṛdhat ||8.8.19||

8.8.20a yābhiḥ kaṇvaṁ medhātithiṁ yābhirvaśaṁ daśavrajam |
8.8.20c yābhirgośaryamāvataṁ tābhirno'vataṁ narā ||

yābhiḥ | kaṇvam | medha-atithim | yābhiḥ | vaśam | daśa-vrajam |
yābhiḥ | go-śaryam | āvatam | tābhiḥ | naḥ | avatam | narā ||8.8.20||

8.8.21a yābhirnarā trasadasyumāvataṁ kṛtvye dhane |
8.8.21c tābhiḥ ṣvasmām̐ aśvinā prāvataṁ vājasātaye ||

yābhiḥ | narā | trasadasyum | āvatam | kṛtvye | dhane |
tābhiḥ | su | asmān | aśvinā | pra | avatam | vāja-sātaye ||8.8.21||

8.8.22a pra vāṁ stomāḥ suvṛktayo giro vardhantvaśvinā |
8.8.22c purutrā vṛtrahantamā tā no bhūtaṁ puruspṛhā ||

pra | vām | stomāḥ | su-vṛktayaḥ | giraḥ | vardhantu | aśvinā |
puru-trā | vṛtrahan-tamā | tā | naḥ | bhūtam | puru-spṛhā ||8.8.22||

8.8.23a trīṇi padānyaśvinorāviḥ sānti guhā paraḥ |
8.8.23c kavī ṛtasya patmabhirarvāgjīvebhyaspari ||

trīṇi | padāni | aśvinoḥ | āviḥ | santi | guhā | paraḥ |
kavī iti | ṛtasya | patma-bhiḥ | arvāk | jīvebhyaḥ | pari ||8.8.23||


8.9.1a ā nūnamaśvinā yuvaṁ vatsasya gantamavase |
8.9.1c prāsmai yacchatamavṛkaṁ pṛthu cchardiryuyutaṁ yā arātayaḥ ||

ā | nūnam | aśvinā | yuvam | vatsasya | gantam | avase |
pra | asmai | yacchatam | avṛkam | pṛthu | chardiḥ | yuyutam | yāḥ | arātayaḥ ||8.9.1||

8.9.2a yadantarikṣe yaddivi yatpañca mānuṣām̐ anu |
8.9.2c nṛmṇaṁ taddhattamaśvinā ||

yat | antarikṣe | yat | divi | yat | pañca | mānuṣān | anu |
nṛmṇam | tat | dhattam | aśvinā ||8.9.2||

8.9.3a ye vāṁ daṁsāṁsyaśvinā viprāsaḥ parimāmṛśuḥ |
8.9.3c evetkāṇvasya bodhatam ||

ye | vām | daṁsāṁsi | aśvinā | viprāsaḥ | pari-mamṛśuḥ |
eva | it | kāṇvasya | bodhatam ||8.9.3||

8.9.4a ayaṁ vāṁ gharmo aśvinā stomena pari ṣicyate |
8.9.4c ayaṁ somo madhumānvājinīvasū yena vṛtraṁ ciketathaḥ ||

ayam | vām | gharmaḥ | aśvinā | stomena | pari | sicyate |
ayam | somaḥ | madhu-mān | vājinīvasū iti vājinī-vasū | yena | vṛtram | ciketathaḥ ||8.9.4||

8.9.5a yadapsu yadvanaspatau yadoṣadhīṣu purudaṁsasā kṛtam |
8.9.5c tena māviṣṭamaśvinā ||

yat | ap-su | yat | vanaspatau | yat | oṣadhīṣu | puru-daṁsasā | kṛtam |
tena | mā | aviṣṭam | aśvinā ||8.9.5||

8.9.6a yannāsatyā bhuraṇyatho yadvā deva bhiṣajyathaḥ |
8.9.6c ayaṁ vāṁ vatso matibhirna vindhate haviṣmantaṁ hi gacchathaḥ ||

yat | nāsatyā | bhuraṇyathaḥ | yat | vā | devā | bhiṣajyathaḥ |
ayam | vām | vatsaḥ | mati-bhiḥ | na | vindhate | haviṣmantam | hi | gacchathaḥ ||8.9.6||

8.9.7a ā nūnamaśvinorṛṣiḥ stomaṁ ciketa vāmayā |
8.9.7c ā somaṁ madhumattamaṁ gharmaṁ siñcādatharvaṇi ||

ā | nūnam | aśvinoḥ | ṛṣiḥ | stomam | ciketa | vāmayā |
ā | somam | madhumat-tamam | gharmam | siñcāt | atharvaṇi ||8.9.7||

8.9.8a ā nūnaṁ raghuvartaniṁ rathaṁ tiṣṭhātho aśvinā |
8.9.8c ā vāṁ stomā ime mama nabho na cucyavīrata ||

ā | nūnam | raghu-vartanim | ratham | tiṣṭhāthaḥ | aśvinā |
ā | vām | stomāḥ | ime | mama | nabhaḥ | na | cucyavīrata ||8.9.8||

8.9.9a yadadya vāṁ nāsatyokthairācucyuvīmahi |
8.9.9c yadvā vāṇībhiraśvinevetkāṇvasya bodhatam ||

yat | adya | vām | nāsatyā | ukthaiḥ | ā-cucyuvīmahi |
yat | vā | vāṇībhiḥ | aśvinā | eva | it | kāṇvasya | bodhatam ||8.9.9||

8.9.10a yadvāṁ kakṣīvām̐ uta yadvyaśva ṛṣiryadvāṁ dīrghatamā juhāva |
8.9.10c pṛthī yadvāṁ vainyaḥ sādaneṣvevedato aśvinā cetayethām ||

yat | vām | kakṣīvān | uta | yat | vi-aśvaḥ | ṛṣiḥ | yat | vām | dīrgha-tamāḥ | juhāva |
pṛthī | yat | vām | vainyaḥ | sadaneṣu | eva | it | ataḥ | aśvinā | cetayethām ||8.9.10||

8.9.11a yātaṁ chardiṣpā uta naḥ paraspā bhūtaṁ jagatpā uta nastanūpā |
8.9.11c vartistokāya tanayāya yātam ||

yātam | chardiḥ-pau | uta | naḥ | paraḥ-pā | bhūtam | jagat-pau | uta | naḥ | tanū-pā |
vartiḥ | tokāya | tanayāya | yātam ||8.9.11||

8.9.12a yadindreṇa sarathaṁ yātho aśvinā yadvā vāyunā bhavathaḥ samokasā |
8.9.12c yadādityebhirṛbhubhiḥ sajoṣasā yadvā viṣṇorvikramaṇeṣu tiṣṭhathaḥ ||

yat | indreṇa | sa-ratham | yāthaḥ | aśvinā | yat | vā | vāyunā | bhavathaḥ | sam-okasā |
yat | ādityebhiḥ | ṛbhu-bhiḥ | sa-joṣasā | yat | vā | viṣṇoḥ | vi-kramaṇeṣu | tiṣṭhathaḥ ||8.9.12||

8.9.13a yadadyāśvināvahaṁ huveya vājasātaye |
8.9.13c yatpṛtsu turvaṇe sahastacchreṣṭhamaśvinoravaḥ ||

yat | adya | aśvinau | aham | huveya | vāja-sātaye |
yat | pṛt-su | turvaṇe | sahaḥ | tat | śreṣṭham | aśvinoḥ | avaḥ ||8.9.13||

8.9.14a ā nūnaṁ yātamaśvinemā havyāni vāṁ hitā |
8.9.14c ime somāso adhi turvaśe yadāvime kaṇveṣu vāmatha ||

ā | nūnam | yātam | aśvinā | imā | havyāni | vām | hitā |
ime | somāsaḥ | adhi | turvaśe | yadau | ime | kaṇveṣu | vām | atha ||8.9.14||

8.9.15a yannāsatyā parāke arvāke asti bheṣajam |
8.9.15c tena nūnaṁ vimadāya pracetasā chardirvatsāya yacchatam ||

yat | nāsatyā | parāke | arvāke | asti | bheṣajam |
tena | nūnam | vi-madāya | pra-cetasā | chardiḥ | vatsāya | yacchatam ||8.9.15||

8.9.16a abhutsyu pra devyā sākaṁ vācāhamaśvinoḥ |
8.9.16c vyāvardevyā matiṁ vi rātiṁ martyebhyaḥ ||

abhutsi | ūm̐ iti | pra | devyā | sākam | vācā | aham | aśvinoḥ |
vi | āvaḥ | devi | ā | matim | vi | rātim | martyebhyaḥ ||8.9.16||

8.9.17a pra bodhayoṣo aśvinā pra devi sūnṛte mahi |
8.9.17c pra yajñahotarānuṣakpra madāya śravo bṛhat ||

pra | bodhaya | uṣaḥ | aśvinā | pra | devi | sūnṛte | mahi |
pra | yajña-hotaḥ | ānuṣak | pra | madāya | śravaḥ | bṛhat ||8.9.17||

8.9.18a yaduṣo yāsi bhānunā saṁ sūryeṇa rocase |
8.9.18c ā hāyamaśvino ratho vartiryāti nṛpāyyam ||

yat | uṣaḥ | yāsi | bhānunā | sam | sūryeṇa | rocase |
ā | ha | ayam | aśvinoḥ | rathaḥ | vartiḥ | yāti | nṛ-pāyyam ||8.9.18||

8.9.19a yadāpītāso aṁśavo gāvo na duhra ūdhabhiḥ |
8.9.19c yadvā vāṇīranūṣata pra devayanto aśvinā ||

yat | ā-pītāsaḥ | aṁśavaḥ | gāvaḥ | na | duhre | ūdha-bhiḥ |
yat | vā | vāṇīḥ | anūṣata | pra | deva-yantaḥ | aśvinā ||8.9.19||

8.9.20a pra dyumnāya pra śavase pra nṛṣāhyāya śarmaṇe |
8.9.20c pra dakṣāya pracetasā ||

pra | dyumnāya | pra | śavase | pra | nṛ-sahyāya | śarmaṇe |
pra | dakṣāya | pra-cetasā ||8.9.20||

8.9.21a yannūnaṁ dhībhiraśvinā pituryonā niṣīdathaḥ |
8.9.21c yadvā sumnebhirukthyā ||

yat | nūnam | dhībhiḥ | aśvinā | pituḥ | yonā | ni-sīdathaḥ |
yat | vā | sumnebhiḥ | ukthyā ||8.9.21||


8.10.1a yatstho dīrghaprasadmani yadvādo rocane divaḥ |
8.10.1c yadvā samudre adhyākṛte gṛhe'ta ā yātamaśvinā ||

yat | sthaḥ | dīrgha-prasadmani | yat | vā | adaḥ | rocane | divaḥ |
yat | vā | samudre | adhi | ā-kṛte | gṛhe | ataḥ | ā | yātam | aśvinā ||8.10.1||

8.10.2a yadvā yajñaṁ manave saṁmimikṣathurevetkāṇvasya bodhatam |
8.10.2c bṛhaspatiṁ viśvāndevām̐ ahaṁ huva indrāviṣṇū aśvināvāśuheṣasā ||

yat | vā | yajñam | manave | sam-mimikṣathuḥ | eva | it | kāṇvasya | bodhatam |
bṛhaspatim | viśvān | devān | aham | huve | indrāviṣṇū iti | aśvinau | āśu-heṣasā ||8.10.2||

8.10.3a tyā nvaśvinā huve sudaṁsasā gṛbhe kṛtā |
8.10.3c yayorasti pra ṇaḥ sakhyaṁ deveṣvadhyāpyam ||

tyā | nu | aśvinā | huve | su-daṁsasā | gṛbhe | kṛtā |
yayoḥ | asti | pra | naḥ | sakhyam | deveṣu | adhi | āpyam ||8.10.3||

8.10.4a yayoradhi pra yajñā asūre santi sūrayaḥ |
8.10.4c tā yajñasyādhvarasya pracetasā svadhābhiryā pibataḥ somyaṁ madhu ||

yayoḥ | adhi | pra | yajñāḥ | asūre | santi | sūrayaḥ |
tā | yajñasya | adhvarasya | pra-cetasā | svadhābhiḥ | yā | pibataḥ | somyam | madhu ||8.10.4||

8.10.5a yadadyāśvināvapāgyatprākstho vājinīvasū |
8.10.5c yaddruhyavyanavi turvaśe yadau huve vāmatha mā gatam ||

yat | adya | aśvinau | apāk | yat | prāk | sthaḥ | vājinīvasū iti vājinī-vasū |
yat | druhyavi | anavi | turvaśe | yadau | huve | vām | atha | mā | ā | gatam ||8.10.5||

8.10.6a yadantarikṣe patathaḥ purubhujā yadveme rodasī anu |
8.10.6c yadvā svadhābhiradhitiṣṭhatho rathamata ā yātamaśvinā ||

yat | antarikṣe | patathaḥ | puru-bhujā | yat | vā | ime iti | rodasī iti | anu |
yat | vā | svadhābhiḥ | adhi-tiṣṭhathaḥ | ratham | ataḥ | ā | yātam | aśvinā ||8.10.6||


8.11.1a tvamagne vratapā asi deva ā martyeṣvā |
8.11.1c tvaṁ yajñeṣvīḍyaḥ ||

tvam | agne | vrata-pāḥ | asi | devaḥ | ā | martyeṣu | ā |
tvam | yajñeṣu | īḍyaḥ ||8.11.1||

8.11.2a tvamasi praśasyo vidatheṣu sahantya |
8.11.2c agne rathīradhvarāṇām ||

tvam | asi | pra-śasyaḥ | vidatheṣu | sahantya |
agne | rathīḥ | adhvarāṇām ||8.11.2||

8.11.3a sa tvamasmadapa dviṣo yuyodhi jātavedaḥ |
8.11.3c adevīragne arātīḥ ||

saḥ | tvam | asmat | apa | dviṣaḥ | yuyodhi | jāta-vedaḥ |
adevīḥ | agne | arātīḥ ||8.11.3||

8.11.4a anti citsantamaha yajñaṁ martasya ripoḥ |
8.11.4c nopa veṣi jātavedaḥ ||

anti | cit | santam | aha | yajñam | martasya | ripoḥ |
na | upa | veṣi | jāta-vedaḥ ||8.11.4||

8.11.5a martā amartyasya te bhūri nāma manāmahe |
8.11.5c viprāso jātavedasaḥ ||

martāḥ | amartyasya | te | bhūri | nāma | manāmahe |
viprāsaḥ | jāta-vedasaḥ ||8.11.5||

8.11.6a vipraṁ viprāso'vase devaṁ martāsa ūtaye |
8.11.6c agniṁ gīrbhirhavāmahe ||

vipram | viprāsaḥ | avase | devam | martāsaḥ | ūtaye |
agnim | gīḥ-bhiḥ | havāmahe ||8.11.6||

8.11.7a ā te vatso mano yamatparamāccitsadhasthāt |
8.11.7c agne tvāṁkāmayā girā ||

ā | te | vatsaḥ | manaḥ | yamat | paramāt | cit | sadha-sthāt |
agne | tvām-kāmayā | girā ||8.11.7||

8.11.8a purutrā hi sadṛṅṅasi viśo viśvā anu prabhuḥ |
8.11.8c samatsu tvā havāmahe ||

puru-trā | hi | sa-dṛṅ | asi | viśaḥ | viśvāḥ | anu | pra-bhuḥ |
samat-su | tvā | havāmahe ||8.11.8||

8.11.9a samatsvagnimavase vājayanto havāmahe |
8.11.9c vājeṣu citrarādhasam ||

samat-su | agnim | avase | vāja-yantaḥ | havāmahe |
vājeṣu | citra-rādhasam ||8.11.9||

8.11.10a pratno hi kamīḍyo adhvareṣu sanācca hotā navyaśca satsi |
8.11.10c svāṁ cāgne tanvaṁ piprayasvāsmabhyaṁ ca saubhagamā yajasva ||

pratnaḥ | hi | kam | īḍyaḥ | adhvareṣu | sanāt | ca | hotā | navyaḥ | ca | satsi |
svām | ca | agne | tanvam | piprayasva | asmabhyam | ca | saubhagam | ā | yajasva ||8.11.10||


8.12.1a ya indra somapātamo madaḥ śaviṣṭha cetati |
8.12.1c yenā haṁsi nyatriṇaṁ tamīmahe ||

yaḥ | indra | soma-pātamaḥ | madaḥ | śaviṣṭha | cetati |
yena | haṁsi | ni | atriṇam | tam | īmahe ||8.12.1||

8.12.2a yenā daśagvamadhriguṁ vepayantaṁ svarṇaram |
8.12.2c yenā samudramāvithā tamīmahe ||

yena | daśa-gvam | adhri-gum | vepayantam | svaḥ-naram |
yena | samudram | āvitha | tam | īmahe ||8.12.2||

8.12.3a yena sindhuṁ mahīrapo rathām̐ iva pracodayaḥ |
8.12.3c panthāmṛtasya yātave tamīmahe ||

yena | sindhum | mahīḥ | apaḥ | rathān-iva | pra-codayaḥ |
panthām | ṛtasya | yātave | tam | īmahe ||8.12.3||

8.12.4a imaṁ stomamabhiṣṭaye ghṛtaṁ na pūtamadrivaḥ |
8.12.4c yenā nu sadya ojasā vavakṣitha ||

imam | stomam | abhiṣṭaye | ghṛtam | na | pūtam | adri-vaḥ |
yena | nu | sadyaḥ | ojasā | vavakṣitha ||8.12.4||

8.12.5a imaṁ juṣasva girvaṇaḥ samudra iva pinvate |
8.12.5c indra viśvābhirūtibhirvavakṣitha ||

imam | juṣasva | girvaṇaḥ | samudraḥ-iva | pinvate |
indra | viśvābhiḥ | ūti-bhiḥ | vavakṣitha ||8.12.5||

8.12.6a yo no devaḥ parāvataḥ sakhitvanāya māmahe |
8.12.6c divo na vṛṣṭiṁ prathayanvavakṣitha ||

yaḥ | naḥ | devaḥ | parā-vataḥ | sakhi-tvanāya | mamahe |
divaḥ | na | vṛṣṭim | prathayan | vavakṣitha ||8.12.6||

8.12.7a vavakṣurasya ketava uta vajro gabhastyoḥ |
8.12.7c yatsūryo na rodasī avardhayat ||

vavakṣuḥ | asya | ketavaḥ | uta | vajraḥ | gabhastyoḥ |
yat | sūryaḥ | na | rodasī iti | avardhayat ||8.12.7||

8.12.8a yadi pravṛddha satpate sahasraṁ mahiṣām̐ aghaḥ |
8.12.8c āditta indriyaṁ mahi pra vāvṛdhe ||

yadi | pra-vṛddha | sat-pate | sahasram | mahiṣān | aghaḥ |
āt | it | te | indriyam | mahi | pra | vavṛdhe ||8.12.8||

8.12.9a indraḥ sūryasya raśmibhirnyarśasānamoṣati |
8.12.9c agnirvaneva sāsahiḥ pra vāvṛdhe ||

indraḥ | sūryasya | raśmi-bhiḥ | ni | arśasānam | oṣati |
agniḥ | vanā-iva | sasahiḥ | pra | vavṛdhe ||8.12.9||

8.12.10a iyaṁ ta ṛtviyāvatī dhītireti navīyasī |
8.12.10c saparyantī purupriyā mimīta it ||

iyam | te | ṛtviya-vatī | dhītiḥ | eti | navīyasī |
saparyantī | puru-priyā | mimīte | it ||8.12.10||

8.12.11a garbho yajñasya devayuḥ kratuṁ punīta ānuṣak |
8.12.11c stomairindrasya vāvṛdhe mimīta it ||

garbhaḥ | yajñasya | deva-yuḥ | kratum | punīte | ānuṣak |
stomaiḥ | indrasya | vavṛdhe | mimīte | it ||8.12.11||

8.12.12a sanirmitrasya papratha indraḥ somasya pītaye |
8.12.12c prācī vāśīva sunvate mimīta it ||

saniḥ | mitrasya | paprathe | indraḥ | somasya | pītaye |
prācī | vāśī-iva | sunvate | mimīte | it ||8.12.12||

8.12.13a yaṁ viprā ukthavāhaso'bhipramandurāyavaḥ |
8.12.13c ghṛtaṁ na pipya āsanyṛtasya yat ||

yam | viprāḥ | uktha-vāhasaḥ | abhi-pramanduḥ | āyavaḥ |
ghṛtam | na | pipye | āsani | ṛtasya | yat ||8.12.13||

8.12.14a uta svarāje aditiḥ stomamindrāya jījanat |
8.12.14c purupraśastamūtaya ṛtasya yat ||

uta | sva-rāje | aditiḥ | stomam | indrāya | jījanat |
puru-praśastam | ūtaye | ṛtasya | yat ||8.12.14||

8.12.15a abhi vahnaya ūtaye'nūṣata praśastaye |
8.12.15c na deva vivratā harī ṛtasya yat ||

abhi | vahnayaḥ | ūtaye | anūṣata | pra-śastaye |
na | deva | vi-vratā | harī iti | ṛtasya | yat ||8.12.15||

8.12.16a yatsomamindra viṣṇavi yadvā gha trita āptye |
8.12.16c yadvā marutsu mandase samindubhiḥ ||

yat | somam | indra | viṣṇavi | yat | vā | gha | trite | āptye |
yat | vā | marut-su | mandase | sam | indu-bhiḥ ||8.12.16||

8.12.17a yadvā śakra parāvati samudre adhi mandase |
8.12.17c asmākamitsute raṇā samindubhiḥ ||

yat | vā | śakra | parā-vati | samudre | adhi | mandase |
asmākam | it | sute | raṇa | sam | indu-bhiḥ ||8.12.17||

8.12.18a yadvāsi sunvato vṛdho yajamānasya satpate |
8.12.18c ukthe vā yasya raṇyasi samindubhiḥ ||

yat | vā | asi | sunvataḥ | vṛdhaḥ | yajamānasya | sat-pate |
ukthe | vā | yasya | raṇyasi | sam | indu-bhiḥ ||8.12.18||

8.12.19a devaṁdevaṁ vo'vasa indramindraṁ gṛṇīṣaṇi |
8.12.19c adhā yajñāya turvaṇe vyānaśuḥ ||

devam-devam | vaḥ | avase | indram-indram | gṛṇīṣaṇi |
adha | yajñāya | turvaṇe | vi | ānaśuḥ ||8.12.19||

8.12.20a yajñebhiryajñavāhasaṁ somebhiḥ somapātamam |
8.12.20c hotrābhirindraṁ vāvṛdhurvyānaśuḥ ||

yajñebhiḥ | yajña-vāhasam | somebhiḥ | soma-pātamam |
hotrābhiḥ | indram | vavṛdhuḥ | vi | ānaśuḥ ||8.12.20||

8.12.21a mahīrasya praṇītayaḥ pūrvīruta praśastayaḥ |
8.12.21c viśvā vasūni dāśuṣe vyānaśuḥ ||

mahīḥ | asya | pra-nītayaḥ | pūrvīḥ | uta | pra-śastayaḥ |
viśvā | vasūni | dāśuṣe | vi | ānaśuḥ ||8.12.21||

8.12.22a indraṁ vṛtrāya hantave devāso dadhire puraḥ |
8.12.22c indraṁ vāṇīranūṣatā samojase ||

indram | vṛtrāya | hantave | devāsaḥ | dadhire | puraḥ |
indram | vāṇīḥ | anūṣata | sam | ojase ||8.12.22||

8.12.23a mahāntaṁ mahinā vayaṁ stomebhirhavanaśrutam |
8.12.23c arkairabhi pra ṇonumaḥ samojase ||

mahāntam | mahinā | vayam | stomebhiḥ | havana-śrutam |
arkaiḥ | abhi | pra | nonumaḥ | sam | ojase ||8.12.23||

8.12.24a na yaṁ vivikto rodasī nāntarikṣāṇi vajriṇam |
8.12.24c amādidasya titviṣe samojasaḥ ||

na | yam | viviktaḥ | rodasī iti | na | antarikṣāṇi | vajriṇam |
amāt | it | asya | titviṣe | sam | ojasaḥ ||8.12.24||

8.12.25a yadindra pṛtanājye devāstvā dadhire puraḥ |
8.12.25c āditte haryatā harī vavakṣatuḥ ||

yat | indra | pṛtanājye | devāḥ | tvā | dadhire | puraḥ |
āt | it | te | haryatā | harī iti | vavakṣatuḥ ||8.12.25||

8.12.26a yadā vṛtraṁ nadīvṛtaṁ śavasā vajrinnavadhīḥ |
8.12.26c āditte haryatā harī vavakṣatuḥ ||

yadā | vṛtram | nadī-vṛtam | śavasā | vajrin | avadhīḥ |
āt | it | te | haryatā | harī iti | vavakṣatuḥ ||8.12.26||

8.12.27a yadā te viṣṇurojasā trīṇi padā vicakrame |
8.12.27c āditte haryatā harī vavakṣatuḥ ||

yadā | te | viṣṇuḥ | ojasā | trīṇi | padā | vi-cakrame |
āt | it | te | haryatā | harī iti | vavakṣatuḥ ||8.12.27||

8.12.28a yadā te haryatā harī vāvṛdhāte divedive |
8.12.28c āditte viśvā bhuvanāni yemire ||

yadā | te | haryatā | harī iti | vavṛdhāte iti | dive-dive |
āt | it | te | viśvā | bhuvanāni | yemire ||8.12.28||

8.12.29a yadā te mārutīrviśastubhyamindra niyemire |
8.12.29c āditte viśvā bhuvanāni yemire ||

yadā | te | mārutīḥ | viśaḥ | tubhyam | indra | ni-yemire |
āt | it | te | viśvā | bhuvanāni | yemire ||8.12.29||

8.12.30a yadā sūryamamuṁ divi śukraṁ jyotiradhārayaḥ |
8.12.30c āditte viśvā bhuvanāni yemire ||

yadā | sūryam | amum | divi | śukram | jyotiḥ | adhārayaḥ |
āt | it | te | viśvā | bhuvanāni | yemire ||8.12.30||

8.12.31a imāṁ ta indra suṣṭutiṁ vipra iyarti dhītibhiḥ |
8.12.31c jāmiṁ padeva pipratīṁ prādhvare ||

imām | te | indra | su-stutim | vipraḥ | iyarti | dhīti-bhiḥ |
jāmim | padā-iva | pipratīm | pra | adhvare ||8.12.31||

8.12.32a yadasya dhāmani priye samīcīnāso asvaran |
8.12.32c nābhā yajñasya dohanā prādhvare ||

yat | asya | dhāmani | priye | sam-īcīnāsaḥ | asvaran |
nābhā | yajñasya | dohanā | pra | adhvare ||8.12.32||

8.12.33a suvīryaṁ svaśvyaṁ sugavyamindra daddhi naḥ |
8.12.33c hoteva pūrvacittaye prādhvare ||

su-vīryam | su-aśvyam | su-gavyam | indra | daddhi | naḥ |
hotā-iva | pūrva-cittaye | pra | adhvare ||8.12.33||


8.13.1a indraḥ suteṣu someṣu kratuṁ punīta ukthyam |
8.13.1c vide vṛdhasya dakṣaso mahānhi ṣaḥ ||

indraḥ | suteṣu | someṣu | kratum | punīte | ukthyam |
vide | vṛdhasya | dakṣasaḥ | mahān | hi | saḥ ||8.13.1||

8.13.2a sa prathame vyomani devānāṁ sadane vṛdhaḥ |
8.13.2c supāraḥ suśravastamaḥ samapsujit ||

saḥ | prathame | vi-omani | devānām | sadane | vṛdhaḥ |
su-pāraḥ | suśravaḥ-tamaḥ | sam | apsu-jit ||8.13.2||

8.13.3a tamahve vājasātaya indraṁ bharāya śuṣmiṇam |
8.13.3c bhavā naḥ sumne antamaḥ sakhā vṛdhe ||

tam | ahve | vāja-sātaye | indram | bharāya | śuṣmiṇam |
bhava | naḥ | sumne | antamaḥ | sakhā | vṛdhe ||8.13.3||

8.13.4a iyaṁ ta indra girvaṇo rātiḥ kṣarati sunvataḥ |
8.13.4c mandāno asya barhiṣo vi rājasi ||

iyam | te | indra | girvaṇaḥ | rātiḥ | kṣarati | sunvataḥ |
mandānaḥ | asya | barhiṣaḥ | vi | rājasi ||8.13.4||

8.13.5a nūnaṁ tadindra daddhi no yattvā sunvanta īmahe |
8.13.5c rayiṁ naścitramā bharā svarvidam ||

nūnam | tat | indra | daddhi | naḥ | yat | tvā | sunvantaḥ | īmahe |
rayim | naḥ | citram | ā | bhara | svaḥ-vidam ||8.13.5||

8.13.6a stotā yatte vicarṣaṇiratipraśardhayadgiraḥ |
8.13.6c vayā ivānu rohate juṣanta yat ||

stotā | yat | te | vi-carṣaṇiḥ | ati-praśardhayat | giraḥ |
vayāḥ-iva | anu | rohate | juṣanta | yat ||8.13.6||

8.13.7a pratnavajjanayā giraḥ śṛṇudhī jariturhavam |
8.13.7c mademade vavakṣithā sukṛtvane ||

pratna-vat | janaya | giraḥ | śṛṇudhi | jarituḥ | havam |
made-made | vavakṣitha | su-kṛtvane ||8.13.7||

8.13.8a krīḻantyasya sūnṛtā āpo na pravatā yatīḥ |
8.13.8c ayā dhiyā ya ucyate patirdivaḥ ||

krīḻanti | asya | sūnṛtāḥ | āpaḥ | na | pra-vatā | yatīḥ |
ayā | dhiyā | yaḥ | ucyate | patiḥ | divaḥ ||8.13.8||

8.13.9a uto patirya ucyate kṛṣṭīnāmeka idvaśī |
8.13.9c namovṛdhairavasyubhiḥ sute raṇa ||

uto iti | patiḥ | yaḥ | ucyate | kṛṣṭīnām | ekaḥ | it | vaśī |
namaḥ-vṛdhaiḥ | avasyu-bhiḥ | sute | raṇa ||8.13.9||

8.13.10a stuhi śrutaṁ vipaścitaṁ harī yasya prasakṣiṇā |
8.13.10c gantārā dāśuṣo gṛhaṁ namasvinaḥ ||

stuhi | śrutam | vipaḥ-citam | harī iti | yasya | pra-sakṣiṇā |
gantārā | dāśuṣaḥ | gṛham | namasvinaḥ ||8.13.10||

8.13.11a tūtujāno mahemate'śvebhiḥ pruṣitapsubhiḥ |
8.13.11c ā yāhi yajñamāśubhiḥ śamiddhi te ||

tūtujānaḥ | mahe-mate | aśvebhiḥ | pruṣitapsu-bhiḥ |
ā | yāhi | yajñam | āśu-bhiḥ | śam | it | hi | te ||8.13.11||

8.13.12a indra śaviṣṭha satpate rayiṁ gṛṇatsu dhāraya |
8.13.12c śravaḥ sūribhyo amṛtaṁ vasutvanam ||

indra | śaviṣṭha | sat-pate | rayim | gṛṇat-su | dhāraya |
śravaḥ | sūri-bhyaḥ | amṛtam | vasu-tvanam ||8.13.12||

8.13.13a have tvā sūra udite have madhyaṁdine divaḥ |
8.13.13c juṣāṇa indra saptibhirna ā gahi ||

have | tvā | sūre | ut-ite | have | madhyaṁdine | divaḥ |
juṣāṇaḥ | indra | sapti-bhiḥ | naḥ | ā | gahi ||8.13.13||

8.13.14a ā tū gahi pra tu drava matsvā sutasya gomataḥ |
8.13.14c tantuṁ tanuṣva pūrvyaṁ yathā vide ||

ā | tu | gahi | pra | tu | drava | matsva | sutasya | go-mataḥ |
tantum | tanuṣva | pūrvyam | yathā | vide ||8.13.14||

8.13.15a yacchakrāsi parāvati yadarvāvati vṛtrahan |
8.13.15c yadvā samudre andhaso'vitedasi ||

yat | śakra | asi | parā-vati | yat | arvā-vati | vṛtra-han |
yat | vā | samudre | andhasaḥ | avitā | it | asi ||8.13.15||

8.13.16a indraṁ vardhantu no gira indraṁ sutāsa indavaḥ |
8.13.16c indre haviṣmatīrviśo arāṇiṣuḥ ||

indram | vardhantu | naḥ | giraḥ | indram | sutāsaḥ | indavaḥ |
indre | haviṣmatīḥ | viśaḥ | arāṇiṣuḥ ||8.13.16||

8.13.17a tamidviprā avasyavaḥ pravatvatībhirūtibhiḥ |
8.13.17c indraṁ kṣoṇīravardhayanvayā iva ||

tam | it | viprāḥ | avasyavaḥ | pravatvatībhiḥ | ūti-bhiḥ |
indram | kṣoṇīḥ | avardhayan | vayāḥ-iva ||8.13.17||

8.13.18a trikadrukeṣu cetanaṁ devāso yajñamatnata |
8.13.18c tamidvardhantu no giraḥ sadāvṛdham ||

tri-kadrukeṣu | cetanam | devāsaḥ | yajñam | atnata |
tam | it | vardhantu | naḥ | giraḥ | sadā-vṛdham ||8.13.18||

8.13.19a stotā yatte anuvrata ukthānyṛtuthā dadhe |
8.13.19c śuciḥ pāvaka ucyate so adbhutaḥ ||

stotā | yat | te | anu-vrataḥ | ukthāni | ṛtu-thā | dadhe |
śuciḥ | pāvakaḥ | ucyate | saḥ | adbhutaḥ ||8.13.19||

8.13.20a tadidrudrasya cetati yahvaṁ pratneṣu dhāmasu |
8.13.20c mano yatrā vi taddadhurvicetasaḥ ||

tat | it | rudrasya | cetati | yahvam | pratneṣu | dhāma-su |
manaḥ | yatra | vi | tat | dadhuḥ | vi-cetasaḥ ||8.13.20||

8.13.21a yadi me sakhyamāvara imasya pāhyandhasaḥ |
8.13.21c yena viśvā ati dviṣo atārima ||

yadi | me | sakhyam | ā-varaḥ | imasya | pāhi | andhasaḥ |
yena | viśvāḥ | ati | dviṣaḥ | atārima ||8.13.21||

8.13.22a kadā ta indra girvaṇaḥ stotā bhavāti śaṁtamaḥ |
8.13.22c kadā no gavye aśvye vasau dadhaḥ ||

kadā | te | indra | girvaṇaḥ | stotā | bhavāti | śam-tamaḥ |
kadā | naḥ | gavye | aśvye | vasau | dadhaḥ ||8.13.22||

8.13.23a uta te suṣṭutā harī vṛṣaṇā vahato ratham |
8.13.23c ajuryasya madintamaṁ yamīmahe ||

uta | te | su-stutā | harī iti | vṛṣaṇā | vahataḥ | ratham |
ajuryasya | madin-tamam | yam | īmahe ||8.13.23||

8.13.24a tamīmahe puruṣṭutaṁ yahvaṁ pratnābhirūtibhiḥ |
8.13.24c ni barhiṣi priye sadadadha dvitā ||

tam | īmahe | puru-stutam | yahvam | pratnābhiḥ | ūti-bhiḥ |
ni | barhiṣi | priye | sadat | adha | dvitā ||8.13.24||

8.13.25a vardhasvā su puruṣṭuta ṛṣiṣṭutābhirūtibhiḥ |
8.13.25c dhukṣasva pipyuṣīmiṣamavā ca naḥ ||

vardhasva | su | puru-stuta | ṛṣi-stutābhiḥ | ūti-bhiḥ |
dhukṣasva | pipyuṣīm | iṣam | ava | ca | naḥ ||8.13.25||

8.13.26a indra tvamavitedasītthā stuvato adrivaḥ |
8.13.26c ṛtādiyarmi te dhiyaṁ manoyujam ||

indra | tvam | avitā | it | asi | itthā | stuvataḥ | adri-vaḥ |
ṛtāt | iyarmi | te | dhiyam | manaḥ-yujam ||8.13.26||

8.13.27a iha tyā sadhamādyā yujānaḥ somapītaye |
8.13.27c harī indra pratadvasū abhi svara ||

iha | tyā | sadha-mādyā | yujānaḥ | soma-pītaye |
harī iti | indra | pratadvasū iti pratat-vasū | abhi | svara ||8.13.27||

8.13.28a abhi svarantu ye tava rudrāsaḥ sakṣata śriyam |
8.13.28c uto marutvatīrviśo abhi prayaḥ ||

abhi | svarantu | ye | tava | rudrāsaḥ | sakṣata | śriyam |
uto iti | marutvatīḥ | viśaḥ | abhi | prayaḥ ||8.13.28||

8.13.29a imā asya pratūrtayaḥ padaṁ juṣanta yaddivi |
8.13.29c nābhā yajñasya saṁ dadhuryathā vide ||

imāḥ | asya | pra-tūrtayaḥ | padam | juṣanta | yat | divi |
nābhā | yajñasya | sam | dadhuḥ | yathā | vide ||8.13.29||

8.13.30a ayaṁ dīrghāya cakṣase prāci prayatyadhvare |
8.13.30c mimīte yajñamānuṣagvicakṣya ||

ayam | dīrghāya | cakṣase | prāci | pra-yati | adhvare |
mimīte | yajñam | ānuṣak | vi-cakṣya ||8.13.30||

8.13.31a vṛṣāyamindra te ratha uto te vṛṣaṇā harī |
8.13.31c vṛṣā tvaṁ śatakrato vṛṣā havaḥ ||

vṛṣā | ayam | indra | te | rathaḥ | uto iti | te | vṛṣaṇā | harī iti |
vṛṣā | tvam | śatakrato iti śata-krato | vṛṣā | havaḥ ||8.13.31||

8.13.32a vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṁ sutaḥ |
8.13.32c vṛṣā yajño yaminvasi vṛṣā havaḥ ||

vṛṣā | grāvā | vṛṣā | madaḥ | vṛṣā | somaḥ | ayam | sutaḥ |
vṛṣā | yajñaḥ | yam | invasi | vṛṣā | havaḥ ||8.13.32||

8.13.33a vṛṣā tvā vṛṣaṇaṁ huve vajriñcitrābhirūtibhiḥ |
8.13.33c vāvantha hi pratiṣṭutiṁ vṛṣā havaḥ ||

vṛṣā | tvā | vṛṣaṇam | huve | vajrin | citrābhiḥ | ūti-bhiḥ |
vavantha | hi | prati-stutim | vṛṣā | havaḥ ||8.13.33||


8.14.1a yadindrāhaṁ yathā tvamīśīya vasva eka it |
8.14.1c stotā me goṣakhā syāt ||

yat | indra | aham | yathā | tvam | īśīya | vasvaḥ | ekaḥ | it |
stotā | me | go-sakhā | syāt ||8.14.1||

8.14.2a śikṣeyamasmai ditseyaṁ śacīpate manīṣiṇe |
8.14.2c yadahaṁ gopatiḥ syām ||

śikṣeyam | asmai | ditseyam | śacī-pate | manīṣiṇe |
yat | aham | go-patiḥ | syām ||8.14.2||

8.14.3a dhenuṣṭa indra sūnṛtā yajamānāya sunvate |
8.14.3c gāmaśvaṁ pipyuṣī duhe ||

dhenuḥ | te | indra | sūnṛtā | yajamānāya | sunvate |
gām | aśvam | pipyuṣī | duhe ||8.14.3||

8.14.4a na te vartāsti rādhasa indra devo na martyaḥ |
8.14.4c yadditsasi stuto magham ||

na | te | vartā | asti | rādhasaḥ | indra | devaḥ | na | martyaḥ |
yat | ditsasi | stutaḥ | magham ||8.14.4||

8.14.5a yajña indramavardhayadyadbhūmiṁ vyavartayat |
8.14.5c cakrāṇa opaśaṁ divi ||

yajñaḥ | indram | avardhayat | yat | bhūmim | vi | avartayat |
cakrāṇaḥ | opaśam | divi ||8.14.5||

8.14.6a vāvṛdhānasya te vayaṁ viśvā dhanāni jigyuṣaḥ |
8.14.6c ūtimindrā vṛṇīmahe ||

vāvṛdhānasya | te | vayam | viśvā | dhanāni | jigyuṣaḥ |
ūtim | indra | ā | vṛṇīmahe ||8.14.6||

8.14.7a vyantarikṣamatiranmade somasya rocanā |
8.14.7c indro yadabhinadvalam ||

vi | antarikṣam | atirat | made | somasya | rocanā |
indraḥ | yat | abhinat | valam ||8.14.7||

8.14.8a udgā ājadaṅgirobhya āviṣkṛṇvanguhā satīḥ |
8.14.8c arvāñcaṁ nunude valam ||

ut | gāḥ | ājat | aṅgiraḥ-bhyaḥ | āviḥ | kṛṇvan | guhā | satīḥ |
arvāñcam | nunude | valam ||8.14.8||

8.14.9a indreṇa rocanā divo dṛḻhāni dṛṁhitāni ca |
8.14.9c sthirāṇi na parāṇude ||

indreṇa | rocanā | divaḥ | dṛḻhāni | dṛṁhitāni | ca |
sthirāṇi | na | parā-nude ||8.14.9||

8.14.10a apāmūrmirmadanniva stoma indrājirāyate |
8.14.10c vi te madā arājiṣuḥ ||

apām | ūrmiḥ | madan-iva | stomaḥ | indra | ajira-yate |
vi | te | madāḥ | arājiṣuḥ ||8.14.10||

8.14.11a tvaṁ hi stomavardhana indrāsyukthavardhanaḥ |
8.14.11c stotṝṇāmuta bhadrakṛt ||

tvam | hi | stoma-vardhanaḥ | indra | asi | uktha-vardhanaḥ |
stotṝṇām | uta | bhadra-kṛt ||8.14.11||

8.14.12a indramitkeśinā harī somapeyāya vakṣataḥ |
8.14.12c upa yajñaṁ surādhasam ||

indram | it | keśinā | harī iti | soma-peyāya | vakṣataḥ |
upa | yajñam | su-rādhasam ||8.14.12||

8.14.13a apāṁ phenena namuceḥ śira indrodavartayaḥ |
8.14.13c viśvā yadajayaḥ spṛdhaḥ ||

apām | phenena | namuceḥ | śiraḥ | indra | ut | avartaycaḥ |
viśvāḥ | yat | ajayaḥ | spṛdhaḥ ||8.14.13||

8.14.14a māyābhirutsisṛpsata indra dyāmārurukṣataḥ |
8.14.14c ava dasyūm̐radhūnuthāḥ ||

māyābhiḥ | ut-sisṛpsataḥ | indra | dyām | ā-rurukṣataḥ |
ava | dasyūn | adhūnuthāḥ ||8.14.14||

8.14.15a asunvāmindra saṁsadaṁ viṣūcīṁ vyanāśayaḥ |
8.14.15c somapā uttaro bhavan ||

asunvām | indra | sam-sadam | viṣūcīm | vi | anāśayaḥ |
soma-pāḥ | ut-taraḥ | bhavan ||8.14.15||


8.15.1a tamvabhi pra gāyata puruhūtaṁ puruṣṭutam |
8.15.1c indraṁ gīrbhistaviṣamā vivāsata ||

tam | ūm̐ iti | abhi | pra | gāyata | puru-hūtam | puru-stutam |
indram | gīḥ-bhiḥ | taviṣam | ā | vivāsata ||8.15.1||

8.15.2a yasya dvibarhaso bṛhatsaho dādhāra rodasī |
8.15.2c girīm̐rajrām̐ apaḥ svarvṛṣatvanā ||

yasya | dvi-barhasaḥ | bṛhat | sahaḥ | dādhāra | rodasī iti |
girīn | ajrān | apaḥ | svaḥ | vṛṣa-tvanā ||8.15.2||

8.15.3a sa rājasi puruṣṭutam̐ eko vṛtrāṇi jighnase |
8.15.3c indra jaitrā śravasyā ca yantave ||

saḥ | rājasi | puru-stuta | ekaḥ | vṛtrāṇi | jighnase |
indra | jaitrā | śravasyā | ca | yantave ||8.15.3||

8.15.4a taṁ te madaṁ gṛṇīmasi vṛṣaṇaṁ pṛtsu sāsahim |
8.15.4c u lokakṛtnumadrivo hariśriyam ||

tam | te | madam | gṛṇīmasi | vṛṣaṇam | pṛt-su | sasahim |
ūm̐ iti | loka-kṛtnum | adri-vaḥ | hari-śriyam ||8.15.4||

8.15.5a yena jyotīṁṣyāyave manave ca viveditha |
8.15.5c mandāno asya barhiṣo vi rājasi ||

yena | jyotīṁṣi | āyave | manave | ca | viveditha |
mandānaḥ | asya | barhiṣaḥ | vi | rājasi ||8.15.5||

8.15.6a tadadyā citta ukthino'nu ṣṭuvanti pūrvathā |
8.15.6c vṛṣapatnīrapo jayā divedive ||

tat | adya | cit | te | ukthinaḥ | anu | stuvanti | pūrva-thā |
vṛṣa-patnīḥ | apaḥ | jaya | dive-dive ||8.15.6||

8.15.7a tava tyadindriyaṁ bṛhattava śuṣmamuta kratum |
8.15.7c vajraṁ śiśāti dhiṣaṇā vareṇyam ||

tava | tyat | indriyam | bṛhat | tava | śuṣmam | uta | kratum |
vajram | śiśāti | dhiṣaṇā | vareṇyam ||8.15.7||

8.15.8a tava dyaurindra pauṁsyaṁ pṛthivī vardhati śravaḥ |
8.15.8c tvāmāpaḥ parvatāsaśca hinvire ||

tava | dyauḥ | indra | pauṁsyam | pṛthivī | vardhati | śravaḥ |
tvām | āpaḥ | parvatāsaḥ | ca | hinvire ||8.15.8||

8.15.9a tvāṁ viṣṇurbṛhankṣayo mitro gṛṇāti varuṇaḥ |
8.15.9c tvāṁ śardho madatyanu mārutam ||

tvām | viṣṇuḥ | bṛhan | kṣayaḥ | mitraḥ | gṛṇāti | varuṇaḥ |
tvām | śardhaḥ | madati | anu | mārutam ||8.15.9||

8.15.10a tvaṁ vṛṣā janānāṁ maṁhiṣṭha indra jajñiṣe |
8.15.10c satrā viśvā svapatyāni dadhiṣe ||

tvam | vṛṣā | janānām | maṁhiṣṭhaḥ | indra | jajñiṣe |
satrā | viśvā | su-apatyāni | dadhiṣe ||8.15.10||

8.15.11a satrā tvaṁ puruṣṭutam̐ eko vṛtrāṇi tośase |
8.15.11c nānya indrātkaraṇaṁ bhūya invati ||

satrā | tvam | puru-stuta | ekaḥ | vṛtrāṇi | tośase |
na | anyaḥ | indrāt | karaṇam | bhūyaḥ | invati ||8.15.11||

8.15.12a yadindra manmaśastvā nānā havanta ūtaye |
8.15.12c asmākebhirnṛbhiratrā svarjaya ||

yat | indra | manma-śaḥ | tvā | nānā | havante | ūtaye |
asmākebhiḥ | nṛ-bhiḥ | atra | svaḥ | jaya ||8.15.12||

8.15.13a araṁ kṣayāya no mahe viśvā rūpāṇyāviśan |
8.15.13c indraṁ jaitrāya harṣayā śacīpatim ||

aram | kṣayāya | naḥ | mahe | viśvā | rūpāṇi | ā-viśan |
indram | jaitrāya | harṣaya | śacī-patim ||8.15.13||


8.16.1a pra samrājaṁ carṣaṇīnāmindraṁ stotā navyaṁ gīrbhiḥ |
8.16.1c naraṁ nṛṣāhaṁ maṁhiṣṭham ||

pra | sam-rājam | carṣaṇīnām | indram | stotā | navyam | gīḥ-bhiḥ |
naram | nṛ-saham | maṁhiṣṭham ||8.16.1||

8.16.2a yasminnukthāni raṇyanti viśvāni ca śravasyā |
8.16.2c apāmavo na samudre ||

yasmin | ukthāni | raṇyanti | viśvāni | ca | śravasyā |
apām | avaḥ | na | samudre ||8.16.2||

8.16.3a taṁ suṣṭutyā vivāse jyeṣṭharājaṁ bhare kṛtnum |
8.16.3c maho vājinaṁ sanibhyaḥ ||

tam | su-stutyā | ā | vivāse | jyeṣṭha-rājam | bhare | kṛtnum |
mahaḥ | vājinam | sani-bhyaḥ ||8.16.3||

8.16.4a yasyānūnā gabhīrā madā uravastarutrāḥ |
8.16.4c harṣumantaḥ śūrasātau ||

yasya | anūnāḥ | gabhīrāḥ | madāḥ | uravaḥ | tarutrāḥ |
harṣu-mantaḥ | śūra-sātau ||8.16.4||

8.16.5a tamiddhaneṣu hiteṣvadhivākāya havante |
8.16.5c yeṣāmindraste jayanti ||

tam | it | dhaneṣu | hiteṣu | adhi-vākāya | havante |
yeṣām | indraḥ | te | jayanti ||8.16.5||

8.16.6a tamiccyautnairāryanti taṁ kṛtebhiścarṣaṇayaḥ |
8.16.6c eṣa indro varivaskṛt ||

tam | it | cyautnaiḥ | āryanti | tam | kṛtebhiḥ | carṣaṇayaḥ |
eṣaḥ | indraḥ | varivaḥ-kṛt ||8.16.6||

8.16.7a indro brahmendra ṛṣirindraḥ purū puruhūtaḥ |
8.16.7c mahānmahībhiḥ śacībhiḥ ||

indraḥ | brahmā | indraḥ | ṛṣiḥ | indraḥ | puru | puru-hūtaḥ |
mahān | mahībhiḥ | śacībhiḥ ||8.16.7||

8.16.8a sa stomyaḥ sa havyaḥ satyaḥ satvā tuvikūrmiḥ |
8.16.8c ekaścitsannabhibhūtiḥ ||

saḥ | stomyaḥ | saḥ | havyaḥ | satyaḥ | satvā | tuvi-kūrmiḥ |
ekaḥ | cit | san | abhi-bhūtiḥ ||8.16.8||

8.16.9a tamarkebhistaṁ sāmabhistaṁ gāyatraiścarṣaṇayaḥ |
8.16.9c indraṁ vardhanti kṣitayaḥ ||

tam | arkebhiḥ | tam | sāma-bhiḥ | tam | gāyatraiḥ | carṣaṇayaḥ |
indram | vardhanti | kṣitayaḥ ||8.16.9||

8.16.10a praṇetāraṁ vasyo acchā kartāraṁ jyotiḥ samatsu |
8.16.10c sāsahvāṁsaṁ yudhāmitrān ||

pra-netāram | vasyaḥ | accha | kartāram | jyotiḥ | samat-su |
sasahvāṁsam | yudhā | amitrān ||8.16.10||

8.16.11a sa naḥ papriḥ pārayāti svasti nāvā puruhūtaḥ |
8.16.11c indro viśvā ati dviṣaḥ ||

saḥ | naḥ | papriḥ | pārayāti | svasti | nāvā | puru-hūtaḥ |
indraḥ | viśvāḥ | ati | dviṣaḥ ||8.16.11||

8.16.12a sa tvaṁ na indra vājebhirdaśasyā ca gātuyā ca |
8.16.12c acchā ca naḥ sumnaṁ neṣi ||

saḥ | tvam | naḥ | indra | vājebhiḥ | daśasya | ca | gātu-ya | ca |
accha | ca | naḥ | sumnam | neṣi ||8.16.12||


8.17.1a ā yāhi suṣumā hi ta indra somaṁ pibā imam |
8.17.1c edaṁ barhiḥ sado mama ||

ā | yāhi | susuma | hi | te | indra | somam | piba | imam |
ā | idam | barhiḥ | sadaḥ | mama ||8.17.1||

8.17.2a ā tvā brahmayujā harī vahatāmindra keśinā |
8.17.2c upa brahmāṇi naḥ śṛṇu ||

ā | tvā | brahma-yujā | harī iti | vahatām | indra | keśinā |
upa | brahmāṇi | naḥ | śṛṇu ||8.17.2||

8.17.3a brahmāṇastvā vayaṁ yujā somapāmindra sominaḥ |
8.17.3c sutāvanto havāmahe ||

brahmāṇaḥ | tvā | vayam | yujā | soma-pām | indra | sominaḥ |
suta-vantaḥ | havāmahe ||8.17.3||

8.17.4a ā no yāhi sutāvato'smākaṁ suṣṭutīrupa |
8.17.4c pibā su śiprinnandhasaḥ ||

ā | naḥ | yāhi | suta-vataḥ | asmākam | su-stutīḥ | upa |
piba | su | śiprin | andhasaḥ ||8.17.4||

8.17.5a ā te siñcāmi kukṣyoranu gātrā vi dhāvatu |
8.17.5c gṛbhāya jihvayā madhu ||

ā | te | siñcāmi | kukṣyoḥ | anu | gātrā | vi | dhāvatu |
gṛbhāya | jihvayā | madhu ||8.17.5||

8.17.6a svāduṣṭe astu saṁsude madhumāntanve tava |
8.17.6c somaḥ śamastu te hṛde ||

svāduḥ | te | astu | sam-sude | madhu-mān | tanve | tava |
somaḥ | śam | astu | te | hṛde ||8.17.6||

8.17.7a ayamu tvā vicarṣaṇe janīrivābhi saṁvṛtaḥ |
8.17.7c pra soma indra sarpatu ||

ayam | ūm̐ iti | tvā | vi-carṣaṇe | janīḥ-iva | abhi | sam-vṛtaḥ |
pra | somaḥ | indra | sarpatu ||8.17.7||

8.17.8a tuvigrīvo vapodaraḥ subāhurandhaso made |
8.17.8c indro vṛtrāṇi jighnate ||

tuvi-grīvaḥ | vapā-udaraḥ | su-bāhuḥ | andhasaḥ | made |
indraḥ | vṛtrāṇi | jighnate ||8.17.8||

8.17.9a indra prehi purastvaṁ viśvasyeśāna ojasā |
8.17.9c vṛtrāṇi vṛtrahañjahi ||

indra | pra | ihi | puraḥ | tvam | viśvasya | īśānaḥ | ojasā |
vṛtrāṇi | vṛtra-han | jahi ||8.17.9||

8.17.10a dīrghaste astvaṅkuśo yenā vasu prayacchasi |
8.17.10c yajamānāya sunvate ||

dīrghaḥ | te | astu | aṅkuśaḥ | yena | vasu | pra-yacchasi |
yajamānāya | sunvate ||8.17.10||

8.17.11a ayaṁ ta indra somo nipūto adhi barhiṣi |
8.17.11c ehīmasya dravā piba ||

ayam | te | indra | somaḥ | ni-pūtaḥ | adhi | barhiṣi |
ā | ihi | īm | asya | drava | piba ||8.17.11||

8.17.12a śācigo śācipūjanāyaṁ raṇāya te sutaḥ |
8.17.12c ākhaṇḍala pra hūyase ||

śācigo iti śāci-go | śāci-pūjana | ayam | raṇāya | te | sutaḥ |
ākhaṇḍala | pra | hūyase ||8.17.12||

8.17.13a yaste śṛṅgavṛṣo napātpraṇapātkuṇḍapāyyaḥ |
8.17.13c nyasmindadhra ā manaḥ ||

yaḥ | te | śṛṅga-vṛṣaḥ | napāt | pranapāditi pra-napāt | kuṇḍa-pāyyaḥ |
ni | asmin | dadhre | ā | manaḥ ||8.17.13||

8.17.14a vāstoṣpate dhruvā sthūṇāṁsatraṁ somyānām |
8.17.14c drapso bhettā purāṁ śaśvatīnāmindro munīnāṁ sakhā ||

vāstoḥ | pate | dhruvā | sthūṇā | aṁsatram | somyānām |
drapsaḥ | bhettā | purām | śaśvatīnām | indraḥ | munīnām | sakhā ||8.17.14||

8.17.15a pṛdākusānuryajato gaveṣaṇa ekaḥ sannabhi bhūyasaḥ |
8.17.15c bhūrṇimaśvaṁ nayattujā puro gṛbhendraṁ somasya pītaye ||

pṛdāku-sānuḥ | yajataḥ | go-eṣaṇaḥ | ekaḥ | san | abhi | bhūyasaḥ |
bhūrṇim | aśvam | nayat | tujā | puraḥ | gṛbhā | indram | somasya | pītaye ||8.17.15||


8.18.1a idaṁ ha nūnameṣāṁ sumnaṁ bhikṣeta martyaḥ |
8.18.1c ādityānāmapūrvyaṁ savīmani ||

idam | ha | nūnam | eṣām | sumnam | bhikṣeta | martyaḥ |
ādityānām | apūrvyam | savīmani ||8.18.1||

8.18.2a anarvāṇo hyeṣāṁ panthā ādityānām |
8.18.2c adabdhāḥ santi pāyavaḥ sugevṛdhaḥ ||

anarvāṇaḥ | hi | eṣām | panthā | ādityānām |
adabdhāḥ | santi | pāyavaḥ | suge-vṛdhaḥ ||8.18.2||

8.18.3a tatsu naḥ savitā bhago varuṇo mitro aryamā |
8.18.3c śarma yacchantu sapratho yadīmahe ||

tat | su | naḥ | savitā | bhagaḥ | varuṇaḥ | mitraḥ | aryamā |
śarma | yacchantu | sa-prathaḥ | yat | īmahe ||8.18.3||

8.18.4a devebhirdevyadite'riṣṭabharmannā gahi |
8.18.4c smatsūribhiḥ purupriye suśarmabhiḥ ||

devebhiḥ | devi | adite | ariṣṭa-bharman | ā | gahi |
smat | sūri-bhiḥ | puru-priye | suśarma-bhiḥ ||8.18.4||

8.18.5a te hi putrāso aditervidurdveṣāṁsi yotave |
8.18.5c aṁhościdurucakrayo'nehasaḥ ||

te | hi | putrāsaḥ | aditeḥ | viduḥ | dveṣāṁsi | yotave |
aṁhoḥ | cit | uru-cakrayaḥ | anehasaḥ ||8.18.5||

8.18.6a aditirno divā paśumaditirnaktamadvayāḥ |
8.18.6c aditiḥ pātvaṁhasaḥ sadāvṛdhā ||

aditiḥ | naḥ | divā | paśum | aditiḥ | naktam | advayāḥ |
aditiḥ | pātu | aṁhasaḥ | sadā-vṛdhā ||8.18.6||

8.18.7a uta syā no divā matiraditirūtyā gamat |
8.18.7c sā śaṁtāti mayaskaradapa sridhaḥ ||

uta | syā | naḥ | divā | matiḥ | aditiḥ | ūtyā | ā | gamat |
sā | śam-tāti | mayaḥ | karat | apa | sridhaḥ ||8.18.7||

8.18.8a uta tyā daivyā bhiṣajā śaṁ naḥ karato aśvinā |
8.18.8c yuyuyātāmito rapo apa sridhaḥ ||

uta | tyā | daivyā | bhiṣajā | śam | naḥ | karataḥ | aśvinā |
yuyuyātām | itaḥ | rapaḥ | apa | sridhaḥ ||8.18.8||

8.18.9a śamagniragnibhiḥ karacchaṁ nastapatu sūryaḥ |
8.18.9c śaṁ vāto vātvarapā apa sridhaḥ ||

śam | agniḥ | agni-bhiḥ | karat | śam | naḥ | tapatu | sūryaḥ |
śam | vātaḥ | vātu | arapāḥ | apa | sridhaḥ ||8.18.9||

8.18.10a apāmīvāmapa sridhamapa sedhata durmatim |
8.18.10c ādityāso yuyotanā no aṁhasaḥ ||

apa | amīvām | apa | sridham | apa | sedhata | duḥ-matim |
ādityāsaḥ | yuyotana | naḥ | aṁhasaḥ ||8.18.10||

8.18.11a yuyotā śarumasmadām̐ ādityāsa utāmatim |
8.18.11c ṛdhagdveṣaḥ kṛṇuta viśvavedasaḥ ||

yuyota | śarum | asmat | ā | ādityāsaḥ | uta | amatim |
ṛdhak | dveṣaḥ | kṛṇuta | viśva-vedasaḥ ||8.18.11||

8.18.12a tatsu naḥ śarma yacchatādityā yanmumocati |
8.18.12c enasvantaṁ cidenasaḥ sudānavaḥ ||

tat | su | naḥ | śarma | yacchata | ādityāḥ | yat | mumocati |
enasvantam | cit | enasaḥ | su-dānavaḥ ||8.18.12||

8.18.13a yo naḥ kaścidririkṣati rakṣastvena martyaḥ |
8.18.13c svaiḥ ṣa evai ririṣīṣṭa yurjanaḥ ||

yaḥ | naḥ | kaḥ | cit | ririkṣati | rakṣaḥ-tvena | martyaḥ |
svaiḥ | saḥ | evaiḥ | ririṣīṣṭa | yuḥ | janaḥ ||8.18.13||

8.18.14a samittamaghamaśnavadduḥśaṁsaṁ martyaṁ ripum |
8.18.14c yo asmatrā durhaṇāvām̐ upa dvayuḥ ||

sam | it | tam | agham | aśnavat | duḥ-śaṁsam | martyam | ripum |
yaḥ | asma-trā | duḥ-hanāvān | upa | dvayuḥ ||8.18.14||

8.18.15a pākatrā sthana devā hṛtsu jānītha martyam |
8.18.15c upa dvayuṁ cādvayuṁ ca vasavaḥ ||

pāka-trā | sthana | devāḥ | hṛt-su | jānītha | martyam |
upa | dvayum | ca | advayum | ca | vasavaḥ ||8.18.15||

8.18.16a ā śarma parvatānāmotāpāṁ vṛṇīmahe |
8.18.16c dyāvākṣāmāre asmadrapaskṛtam ||

ā | śarma | parvatānām | ā | uta | apām | vṛṇīmahe |
dyāvākṣāmā | āre | asmat | rapaḥ | kṛtam ||8.18.16||

8.18.17a te no bhadreṇa śarmaṇā yuṣmākaṁ nāvā vasavaḥ |
8.18.17c ati viśvāni duritā pipartana ||

te | naḥ | bhadreṇa | śarmaṇā | yuṣmākam | nāvā | vasavaḥ |
ati | viśvāni | duḥ-itā | pipartana ||8.18.17||

8.18.18a tuce tanāya tatsu no drāghīya āyurjīvase |
8.18.18c ādityāsaḥ sumahasaḥ kṛṇotana ||

tuce | tanāya | tat | su | naḥ | drāghīyaḥ | āyuḥ | jīvase |
ādityāsaḥ | su-mahasaḥ | kṛṇotana ||8.18.18||

8.18.19a yajño hīḻo vo antara ādityā asti mṛḻata |
8.18.19c yuṣme idvo api ṣmasi sajātye ||

yajñaḥ | hīḻaḥ | vaḥ | antaraḥ | ādityāḥ | asti | mṛḻata |
yuṣme iti | it | vaḥ | api | smasi | sa-jātye ||8.18.19||

8.18.20a bṛhadvarūthaṁ marutāṁ devaṁ trātāramaśvinā |
8.18.20c mitramīmahe varuṇaṁ svastaye ||

bṛhat | varūtham | marutām | devam | trātaram | aśvinā |
mitram | īmahe | varuṇam | svastaye ||8.18.20||

8.18.21a aneho mitrāryamannṛvadvaruṇa śaṁsyam |
8.18.21c trivarūthaṁ maruto yanta naśchardiḥ ||

anehaḥ | mitra | aryaman | nṛ-vat | varuṇa | śaṁsyam |
tri-varūtham | marutaḥ | yanta | naḥ | chardiḥ ||8.18.21||

8.18.22a ye ciddhi mṛtyubandhava ādityā manavaḥ smasi |
8.18.22c pra sū na āyurjīvase tiretana ||

ye | cit | hi | mṛtyu-bandhavaḥ | ādityāḥ | manavaḥ | smasi |
pra | su | naḥ | āyuḥ | jīvase | tiretana ||8.18.22||


8.19.1a taṁ gūrdhayā svarṇaraṁ devāso devamaratiṁ dadhanvire |
8.19.1c devatrā havyamohire ||

tam | gūrdhaya | svaḥ-naram | devāsaḥ | devam | aratim | dadhanvire |
deva-trā | havyam | ā | ūhire ||8.19.1||

8.19.2a vibhūtarātiṁ vipra citraśociṣamagnimīḻiṣva yanturam |
8.19.2c asya medhasya somyasya sobhare premadhvarāya pūrvyam ||

vibhūta-rātim | vipra | citra-śociṣam | agnim | īḻiṣva | yanturam |
asya | meghasya | somyasya | sobhare | pra | īm | adhvarāya | pūrvyam ||8.19.2||

8.19.3a yajiṣṭhaṁ tvā vavṛmahe devaṁ devatrā hotāramamartyam |
8.19.3c asya yajñasya sukratum ||

yajiṣṭham | tvā | vavṛmahe | devam | deva-trā | hotāram | amartyam |
asya | yajñasya | su-kratum ||8.19.3||

8.19.4a ūrjo napātaṁ subhagaṁ sudīditimagniṁ śreṣṭhaśociṣam |
8.19.4c sa no mitrasya varuṇasya so apāmā sumnaṁ yakṣate divi ||

ūrjaḥ | napātam | su-bhagam | su-dīditim | agnim | śreṣṭha-śociṣam |
saḥ | naḥ | mitrasya | varuṇasya | saḥ | apām | ā | sumnam | yakṣate | divi ||8.19.4||

8.19.5a yaḥ samidhā ya āhutī yo vedena dadāśa marto agnaye |
8.19.5c yo namasā svadhvaraḥ ||

yaḥ | sam-idhā | yaḥ | ā-hutī | yaḥ | vedena | dadāśa | martaḥ | agnaye |
yaḥ | namasā | su-adhvaraḥ ||8.19.5||

8.19.6a tasyedarvanto raṁhayanta āśavastasya dyumnitamaṁ yaśaḥ |
8.19.6c na tamaṁho devakṛtaṁ kutaścana na martyakṛtaṁ naśat ||

tasya | it | arvantaḥ | raṁhayante | āśavaḥ | tasya | dyumni-tamam | yaśaḥ |
na | tam | aṁhaḥ | deva-kṛtam | kutaḥ | cana | na | martya-kṛtam | naśat ||8.19.6||

8.19.7a svagnayo vo agnibhiḥ syāma sūno sahasa ūrjāṁ pate |
8.19.7c suvīrastvamasmayuḥ ||

su-agnayaḥ | vaḥ | agni-bhiḥ | syāma | sūno iti | sahasaḥ | ūrjām | pate |
su-vīraḥ | tvam | asma-yuḥ ||8.19.7||

8.19.8a praśaṁsamāno atithirna mitriyo'gnī ratho na vedyaḥ |
8.19.8c tve kṣemāso api santi sādhavastvaṁ rājā rayīṇām ||

pra-śaṁsamānaḥ | atithiḥ | na | mitriyaḥ | agniḥ | rathaḥ | na | vedyaḥ |
tve iti | kṣemāsaḥ | api | santi | sādhavaḥ | tvam | rājā | rayīṇām ||8.19.8||

8.19.9a so addhā dāśvadhvaro'gne martaḥ subhaga sa praśaṁsyaḥ |
8.19.9c sa dhībhirastu sanitā ||

saḥ | addhā | dāśu-adhvaraḥ | agne | martaḥ | su-bhaga | saḥ | pra-śaṁsyaḥ |
saḥ | dhībhiḥ | astu | sanitā ||8.19.9||

8.19.10a yasya tvamūrdhvo adhvarāya tiṣṭhasi kṣayadvīraḥ sa sādhate |
8.19.10c so arvadbhiḥ sanitā sa vipanyubhiḥ sa śūraiḥ sanitā kṛtam ||

yasya | tvam | ūrdhvaḥ | adhvarāya | tiṣṭhasi | kṣayat-vīraḥ | saḥ | sādhate |
saḥ | arvat-bhiḥ | sanitā | saḥ | vipanyu-bhiḥ | saḥ | śūraiḥ | sanitā | kṛtam ||8.19.10||

8.19.11a yasyāgnirvapurgṛhe stomaṁ cano dadhīta viśvavāryaḥ |
8.19.11c havyā vā veviṣadviṣaḥ ||

yasya | agniḥ | vapuḥ | gṛhe | stomam | canaḥ | dadhīta | viśva-vāryaḥ |
havyā | vā | veviṣat | viṣaḥ ||8.19.11||

8.19.12a viprasya vā stuvataḥ sahaso yaho makṣūtamasya rātiṣu |
8.19.12c avodevamuparimartyaṁ kṛdhi vaso vividuṣo vacaḥ ||

viprasya | vā | stuvataḥ | sahasaḥ | yaho iti | makṣu-tamasya | rātiṣu |
avaḥ-devam | upari-martyam | kṛdhi | vaso iti | vividuṣaḥ | vacaḥ ||8.19.12||

8.19.13a yo agniṁ havyadātibhirnamobhirvā sudakṣamāvivāsati |
8.19.13c girā vājiraśociṣam ||

yaḥ | agnim | havyadāti-bhiḥ | namaḥ-bhiḥ | vā | su-dakṣam | ā-vivāsati |
girā | vā | ajira-śociṣam ||8.19.13||

8.19.14a samidhā yo niśitī dāśadaditiṁ dhāmabhirasya martyaḥ |
8.19.14c viśvetsa dhībhiḥ subhago janām̐ ati dyumnairudna iva tāriṣat ||

sam-idhā | yaḥ | ni-śitī | dāśat | aditim | dhāma-bhiḥ | asya | martyaḥ |
viśvā | it | saḥ | dhībhiḥ | su-bhagaḥ | janān | ati | dyumnaiḥ | udgaḥ-iva | tāriṣat ||8.19.14||

8.19.15a tadagne dyumnamā bhara yatsāsahatsadane kaṁ cidatriṇam |
8.19.15c manyuṁ janasya dūḍhyaḥ ||

tat | agne | dyumnam | ā | bhara | yat | sasahat | sadane | kam | cit | atriṇam |
manyum | janasya | duḥ-dhyaḥ ||8.19.15||

8.19.16a yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhagaḥ |
8.19.16c vayaṁ tatte śavasā gātuvittamā indratvotā vidhemahi ||

yena | caṣṭe | varuṇaḥ | mitraḥ | aryamā | yena | nāsatyā | bhagaḥ |
vayam | tat | te | śavasā | gātuvit-tamāḥ | indratvā-ūtāḥ | vidhemahi ||8.19.16||

8.19.17a te ghedagne svādhyo ye tvā vipra nidadhire nṛcakṣasam |
8.19.17c viprāso deva sukratum ||

te | gha | it | agne | su-ādhyaḥ | ye | tvā | vipra | ni-dadhire | nṛ-cakṣasam |
viprāsaḥ | deva | su-kratum ||8.19.17||

8.19.18a ta idvediṁ subhaga ta āhutiṁ te sotuṁ cakrire divi |
8.19.18c ta idvājebhirjigyurmahaddhanaṁ ye tve kāmaṁ nyerire ||

te | it | vedim | su-bhaga | te | ā-hutim | te | sotum | cakrire | divi |
te | it | vājebhiḥ | jigyuḥ | mahat | dhanam | ye | tve iti | kāmam | ni-erire ||8.19.18||

8.19.19a bhadro no agnirāhuto bhadrā rātiḥ subhaga bhadro adhvaraḥ |
8.19.19c bhadrā uta praśastayaḥ ||

bhadraḥ | naḥ | agniḥ | ā-hutaḥ | bhadrā | rātiḥ | su-bhaga | bhadraḥ | adhvaraḥ |
bhadrāḥ | uta | pra-śastayaḥ ||8.19.19||

8.19.20a bhadraṁ manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahaḥ |
8.19.20c ava sthirā tanuhi bhūri śardhatāṁ vanemā te abhiṣṭibhiḥ ||

bhadram | manaḥ | kṛṇuṣva | vṛtra-tūrye | yena | samat-su | sasahaḥ |
ava | sthirā | tanuhi | bhūri | śardhatām | vanema | te | abhiṣṭi-bhiḥ ||8.19.20||

8.19.21a īḻe girā manurhitaṁ yaṁ devā dūtamaratiṁ nyerire |
8.19.21c yajiṣṭhaṁ havyavāhanam ||

īḻe | girā | manuḥ-hitam | yam | devāḥ | dūtam | aratim | ni-erire |
yajiṣṭham | havya-vāhanam ||8.19.21||

8.19.22a tigmajambhāya taruṇāya rājate prayo gāyasyagnaye |
8.19.22c yaḥ piṁśate sūnṛtābhiḥ suvīryamagnirghṛtebhirāhutaḥ ||

tigma-jambhāya | taruṇāya | rājate | prayaḥ | gāyasi | agnaye |
yaḥ | piṁśate | sūnṛtābhiḥ | su-vīryam | agniḥ | ghṛtebhiḥ | ā-hutaḥ ||8.19.22||

8.19.23a yadī ghṛtebhirāhuto vāśīmagnirbharata uccāva ca |
8.19.23c asura iva nirṇijam ||

yadi | ghṛtebhiḥ | ā-hutaḥ | vāśīm | agniḥ | bharate | ut | ca | ava | ca |
asuraḥ-iva | niḥ-nijam ||8.19.23||

8.19.24a yo havyānyairayatā manurhito deva āsā sugandhinā |
8.19.24c vivāsate vāryāṇi svadhvaro hotā devo amartyaḥ ||

yaḥ | havyāni | airayata | manuḥ-hitaḥ | devaḥ | āsā | su-gandhinā |
vivāsate | vāryāṇi | su-adhvaraḥ | hotā | devaḥ | amartyaḥ ||8.19.24||

8.19.25a yadagne martyastvaṁ syāmahaṁ mitramaho amartyaḥ |
8.19.25c sahasaḥ sūnavāhuta ||

yat | agne | martyaḥ | tvam | syām | aham | mitra-mahaḥ | amartyaḥ |
sahasaḥ | sūno iti | ā-huta ||8.19.25||

8.19.26a na tvā rāsīyābhiśastaye vaso na pāpatvāya santya |
8.19.26c na me stotāmatīvā na durhitaḥ syādagne na pāpayā ||

na | tvā | rāsīya | abhi-śastaye | vaso iti | na | pāpa-tvāya | santya |
na | me | stotā | amati-vā | na | duḥ-hitaḥ | syāt | agne | na | pāpayā ||8.19.26||

8.19.27a piturna putraḥ subhṛto duroṇa ā devām̐ etu pra ṇo haviḥ ||

pituḥ | na | putraḥ | su-bhṛtaḥ | duroṇe | ā | devān | etu | pra | naḥ | haviḥ ||8.19.27||

8.19.28a tavāhamagna ūtibhirnediṣṭhābhiḥ saceya joṣamā vaso |
8.19.28c sadā devasya martyaḥ ||

tava | aham | agne | ūti-bhiḥ | nediṣṭhābhiḥ | saceya | joṣam | ā | vaso iti |
sadā | devasya | martyaḥ ||8.19.28||

8.19.29a tava kratvā saneyaṁ tava rātibhiragne tava praśastibhiḥ |
8.19.29c tvāmidāhuḥ pramatiṁ vaso mamāgne harṣasva dātave ||

tava | kratvā | saneyam | tava | rāti-bhiḥ | agne | tava | praśasti-bhiḥ |
tvām | it | āhuḥ | pra-matim | vaso iti | mama | agne | harṣasva | dātave ||8.19.29||

8.19.30a pra so agne tavotibhiḥ suvīrābhistirate vājabharmabhiḥ |
8.19.30c yasya tvaṁ sakhyamāvaraḥ ||

pra | saḥ | agne | tava | ūti-bhiḥ | su-vīrābhiḥ | tirate | vājabharma-bhiḥ |
yasya | tvam | sakhyam | ā-varaḥ ||8.19.30||

8.19.31a tava drapso nīlavānvāśa ṛtviya indhānaḥ siṣṇavā dade |
8.19.31c tvaṁ mahīnāmuṣasāmasi priyaḥ kṣapo vastuṣu rājasi ||

tava | drapsaḥ | nīla-vān | vāśaḥ | ṛtviyaḥ | indhānaḥ | siṣṇo iti | ā | dade |
tvam | mahīnām | uṣasām | asi | priyaḥ | kṣapaḥ | vastuṣu | rājasi ||8.19.31||

8.19.32a tamāganma sobharayaḥ sahasramuṣkaṁ svabhiṣṭimavase |
8.19.32c samrājaṁ trāsadasyavam ||

tam | ā | aganma | sobharayaḥ | sahasra-muṣkam | su-abhiṣṭim | avase |
sam-rājam | trāsadasyavam ||8.19.32||

8.19.33a yasya te agne anye agnaya upakṣito vayā iva |
8.19.33c vipo na dyumnā ni yuve janānāṁ tava kṣatrāṇi vardhayan ||

yasya | te | agne | anye | agnayaḥ | upa-kṣitaḥ | vayāḥ-iva |
vipaḥ | na | dyumnā | ni | yuve | janānām | tava | kṣatrāṇi | vardhayan ||8.19.33||

8.19.34a yamādityāso adruhaḥ pāraṁ nayatha martyam |
8.19.34c maghonāṁ viśveṣāṁ sudānavaḥ ||

yam | ādityāsaḥ | adruhaḥ | pāram | nayatha | martyam |
maghonām | viśveṣām | su-dānavaḥ ||8.19.34||

8.19.35a yūyaṁ rājānaḥ kaṁ ciccarṣaṇīsahaḥ kṣayantaṁ mānuṣām̐ anu |
8.19.35c vayaṁ te vo varuṇa mitrāryamantsyāmedṛtasya rathyaḥ ||

yūyam | rājānaḥ | kam | cit | carṣaṇi-sahaḥ | kṣayantam | mānuṣān | anu |
vayam | te | vaḥ | varuṇa | mitra | aryaman | syāma | it | ṛtasya | rathyaḥ ||8.19.35||

8.19.36a adānme paurukutsyaḥ pañcāśataṁ trasadasyurvadhūnām |
8.19.36c maṁhiṣṭho aryaḥ satpatiḥ ||

adāt | me | pauru-kutsyaḥ | pañcāśatam | trasadasyuḥ | vadhūnām |
maṁhiṣṭhaḥ | aryaḥ | sat-patiḥ ||8.19.36||

8.19.37a uta me prayiyorvayiyoḥ suvāstvā adhi tugvani |
8.19.37c tisṝṇāṁ saptatīnāṁ śyāvaḥ praṇetā bhuvadvasurdiyānāṁ patiḥ ||

uta | me | prayiyoḥ | vayiyoḥ | su-vāstvāḥ | adhi | tugvani |
tisṝṇām | saptatīnām | śyāvaḥ | pra-netā | bhuvat | vasuḥ | diyānām | patiḥ ||8.19.37||


8.20.1a ā gantā mā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ |
8.20.1c sthirā cinnamayiṣṇavaḥ ||

ā | ganta | mā | riṣaṇyata | pra-sthāvānaḥ | mā | apa | sthāta | sa-manyavaḥ |
sthirā | cit | namayiṣṇavaḥ ||8.20.1||

8.20.2a vīḻupavibhirmaruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ |
8.20.2c iṣā no adyā gatā puruspṛho yajñamā sobharīyavaḥ ||

vīḻupavi-bhiḥ | marutaḥ | ṛbhukṣaṇaḥ | ā | rudrāsaḥ | sudīti-bhiḥ |
iṣā | naḥ | adya | ā | gata | puru-spṛhaḥ | yajñam | ā | sobharī-yavaḥ ||8.20.2||

8.20.3a vidmā hi rudriyāṇāṁ śuṣmamugraṁ marutāṁ śimīvatām |
8.20.3c viṣṇoreṣasya mīḻhuṣām ||

vidma | hi | rudriyāṇām | śuṣmam | ugram | marutām | śimī-vatām |
viṣṇoḥ | eṣasya | mīḻhuṣām ||8.20.3||

8.20.4a vi dvīpāni pāpatantiṣṭhadducchunobhe yujanta rodasī |
8.20.4c pra dhanvānyairata śubhrakhādayo yadejatha svabhānavaḥ ||

vi | dvīpāni | pāpatan | tiṣṭhat | ducchunā | ubhe iti | yujanta | rodasī iti |
pra | dhanvāni | airata | śubhra-khādayaḥ | yat | ejatha | sva-bhānavaḥ ||8.20.4||

8.20.5a acyutā cidvo ajmannā nānadati parvatāso vanaspatiḥ |
8.20.5c bhūmiryāmeṣu rejate ||

acyutā | cit | vaḥ | ajman | ā | nānadati | parvatāsaḥ | vanaspatiḥ |
bhūmiḥ | yāmeṣu | rejate ||8.20.5||

8.20.6a amāya vo maruto yātave dyaurjihīta uttarā bṛhat |
8.20.6c yatrā naro dediśate tanūṣvā tvakṣāṁsi bāhvojasaḥ ||

amāya | vaḥ | marutaḥ | yātave | dyauḥ | jihīte | ut-tarā | bṛhat |
yatra | naraḥ | dediśate | tanūṣu | ā | tvakṣāṁsi | bahu-ojasaḥ ||8.20.6||

8.20.7a svadhāmanu śriyaṁ naro mahi tveṣā amavanto vṛṣapsavaḥ |
8.20.7c vahante ahrutapsavaḥ ||

svadhām | anu | śriyam | naraḥ | mahi | tveṣāḥ | ama-vantaḥ | vṛṣa-psavaḥ |
vahante | ahruta-psavaḥ ||8.20.7||

8.20.8a gobhirvāṇo ajyate sobharīṇāṁ rathe kośe hiraṇyaye |
8.20.8c gobandhavaḥ sujātāsa iṣe bhuje mahānto naḥ sparase nu ||

gobhiḥ | vāṇaḥ | ajyate | sobharīṇām | rathe | kośe | hiraṇyaye |
go-bandhavaḥ | su-jātāsaḥ | iṣe | bhuje | mahāntaḥ | naḥ | sparase | nu ||8.20.8||

8.20.9a prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam |
8.20.9c havyā vṛṣaprayāvṇe ||

prati | vaḥ | vṛṣat-añjayaḥ | vṛṣṇe | śardhāya | mārutāya | bharadhvam |
havyā | vṛṣa-prayāvne ||8.20.9||

8.20.10a vṛṣaṇaśvena maruto vṛṣapsunā rathena vṛṣanābhinā |
8.20.10c ā śyenāso na pakṣiṇo vṛthā naro havyā no vītaye gata ||

vṛṣaṇaśvena | marutaḥ | vṛṣa-psunā | rathena | vṛṣa-nābhinā |
ā | śyenāsaḥ | na | pakṣiṇaḥ | vṛthā | naraḥ | havyā | naḥ | vītaye | gata ||8.20.10||

8.20.11a samānamañjyeṣāṁ vi bhrājante rukmāso adhi bāhuṣu |
8.20.11c davidyutatyṛṣṭayaḥ ||

samānam | añji | eṣām | vi | bhrājante | rukmāsaḥ | adhi | bāhuṣu |
davidyutati | ṛṣṭayaḥ ||8.20.11||

8.20.12a ta ugrāso vṛṣaṇa ugrabāhavo nakiṣṭanūṣu yetire |
8.20.12c sthirā dhanvānyāyudhā ratheṣu vo'nīkeṣvadhi śriyaḥ ||

te | ugrāsaḥ | vṛṣaṇaḥ | ugra-bāhavaḥ | nakiḥ | tanūṣu | yetire |
sthirā | dhanvāni | āyudhā | ratheṣu | vaḥ | anīkeṣu | adhi | śriyaḥ ||8.20.12||

8.20.13a yeṣāmarṇo na sapratho nāma tveṣaṁ śaśvatāmekamidbhuje |
8.20.13c vayo na pitryaṁ sahaḥ ||

yeṣām | arṇaḥ | na | sa-prathaḥ | nāma | tveṣam | śaśvatām | ekam | it | bhuje |
vayaḥ | na | pitryam | sahaḥ ||8.20.13||

8.20.14a tānvandasva marutastām̐ upa stuhi teṣāṁ hi dhunīnām |
8.20.14c arāṇāṁ na caramastadeṣāṁ dānā mahnā tadeṣām ||

tān | vandasva | marutaḥ | tān | upa | stuhi | teṣām | hi | dhunīnām |
arāṇām | na | caramaḥ | tat | eṣām | dānā | mahnā | tat | eṣām ||8.20.14||

8.20.15a subhagaḥ sa va ūtiṣvāsa pūrvāsu maruto vyuṣṭiṣu |
8.20.15c yo vā nūnamutāsati ||

su-bhagaḥ | saḥ | vaḥ | ūtiṣu | āsa | pūrvāsu | marutaḥ | vi-uṣṭiṣu |
yaḥ | vā | nūnam | uta | asati ||8.20.15||

8.20.16a yasya vā yūyaṁ prati vājino nara ā havyā vītaye gatha |
8.20.16c abhi ṣa dyumnairuta vājasātibhiḥ sumnā vo dhūtayo naśat ||

yasya | vā | yūyam | prati | vājinaḥ | naraḥ | ā | havyā | vītaye | gatha |
abhi | saḥ | dyumnaiḥ | uta | vājasāti-bhiḥ | sumnā | vaḥ | dhūtayaḥ | naśat ||8.20.16||

8.20.17a yathā rudrasya sūnavo divo vaśantyasurasya vedhasaḥ |
8.20.17c yuvānastathedasat ||

yathā | rudrasya | sūnavaḥ | divaḥ | vaśanti | asurasya | vedhasaḥ |
yuvānaḥ | tathā | it | asat ||8.20.17||

8.20.18a ye cārhanti marutaḥ sudānavaḥ smanmīḻhuṣaścaranti ye |
8.20.18c ataścidā na upa vasyasā hṛdā yuvāna ā vavṛdhvam ||

ye | ca | arhanti | marutaḥ | su-dānavaḥ | smat | mīḻhuṣaḥ | caranti | ye |
ataḥ | cit | ā | naḥ | upa | vasyasā | hṛdā | yuvānaḥ | ā | vavṛdhvam ||8.20.18||

8.20.19a yūna ū ṣu naviṣṭhayā vṛṣṇaḥ pāvakām̐ abhi sobhare girā |
8.20.19c gāya gā iva carkṛṣat ||

yūnaḥ | ūm̐ iti | su | naviṣṭhayā | vṛṣṇaḥ | pāvakān | abhi | sobhare | girā |
gāya | gāḥ-iva | carkṛṣat ||8.20.19||

8.20.20a sāhā ye santi muṣṭiheva havyo viśvāsu pṛtsu hotṛṣu |
8.20.20c vṛṣṇaścandrānna suśravastamāngirā vandasva maruto aha ||

sahāḥ | ye | santi | muṣṭihā-iva | havyaḥ | viśvāsu | pṛt-su | hotṛṣu |
vṛṣṇaḥ | candrān | na | suśravaḥ-tamān | girā | vandasva | marutaḥ | aha ||8.20.20||

8.20.21a gāvaścidghā samanyavaḥ sajātyena marutaḥ sabandhavaḥ |
8.20.21c rihate kakubho mithaḥ ||

gāvaḥ | cit | gha | sa-manyavaḥ | sa-jātyena | marutaḥ | sa-bandhavaḥ |
rihate | kakubhaḥ | mithaḥ ||8.20.21||

8.20.22a martaścidvo nṛtavo rukmavakṣasa upa bhrātṛtvamāyati |
8.20.22c adhi no gāta marutaḥ sadā hi va āpitvamasti nidhruvi ||

martaḥ | cit | vaḥ | nṛtavaḥ | rukma-vakṣasaḥ | upa | bhrātṛ-tvam | ā | ayati |
adhi | naḥ | gāta | marutaḥ | sadā | hi | vaḥ | āpi-tvam | asti | ni-dhruvi ||8.20.22||

8.20.23a maruto mārutasya na ā bheṣajasya vahatā sudānavaḥ |
8.20.23c yūyaṁ sakhāyaḥ saptayaḥ ||

marutaḥ | mārutasya | naḥ | ā | bheṣajasya | vahata | su-dānavaḥ |
yūyam | sakhāyaḥ | saptayaḥ ||8.20.23||

8.20.24a yābhiḥ sindhumavatha yābhistūrvatha yābhirdaśasyathā krivim |
8.20.24c mayo no bhūtotibhirmayobhuvaḥ śivābhirasacadviṣaḥ ||

yābhiḥ | sindhum | avatha | yābhiḥ | tūrvatha | yābhiḥ | daśasyatha | krivim |
mayaḥ | naḥ | bhūta | ūti-bhiḥ | mayaḥ-bhuvaḥ | śivābhiḥ | asaca-dviṣaḥ ||8.20.24||

8.20.25a yatsindhau yadasiknyāṁ yatsamudreṣu marutaḥ subarhiṣaḥ |
8.20.25c yatparvateṣu bheṣajam ||

yat | sindhau | yat | asiknyām | yat | samudreṣu | marutaḥ | su-barhiṣaḥ |
yat | parvateṣu | bheṣajam ||8.20.25||

8.20.26a viśvaṁ paśyanto bibhṛthā tanūṣvā tenā no adhi vocata |
8.20.26c kṣamā rapo maruta āturasya na iṣkartā vihrutaṁ punaḥ ||

viśvam | paśyantaḥ | vibhṛtha | tanūṣu | ā | tena | naḥ | adhi | vocata |
kṣamā | rapaḥ | marutaḥ | āturasya | naḥ | iṣkarta | vi-hrutam | punariti ||8.20.26||


8.21.1a vayamu tvāmapūrvya sthūraṁ na kaccidbharanto'vasyavaḥ |
8.21.1c vāje citraṁ havāmahe ||

vayam | ūm̐ iti | tvām | apūrvya | sthūram | na | kat | cit | bharantaḥ | avasyavaḥ |
vāje | citram | havāmahe ||8.21.1||

8.21.2a upa tvā karmannūtaye sa no yuvograścakrāma yo dhṛṣat |
8.21.2c tvāmiddhyavitāraṁ vavṛmahe sakhāya indra sānasim ||

upa | tvā | karman | ūtaye | saḥ | naḥ | yuvā | ugraḥ | cakrāma | yaḥ | dhṛṣat |
tvām | it | hi | avitāram | vavṛmahe | sakhāyaḥ | indra | sānasim ||8.21.2||

8.21.3a ā yāhīma indavo'śvapate gopata urvarāpate |
8.21.3c somaṁ somapate piba ||

ā | yāhi | ime | indavaḥ | aśva-pate | go-pate | urvarā-pate |
somam | soma-pate | piba ||8.21.3||

8.21.4a vayaṁ hi tvā bandhumantamabandhavo viprāsa indra yemima |
8.21.4c yā te dhāmāni vṛṣabha tebhirā gahi viśvebhiḥ somapītaye ||

vayam | hi | tvā | bandhu-mantam | abandhavaḥ | viprāsaḥ | indra | yemima |
yā | te | dhāmāni | vṛṣabha | tebhiḥ | ā | gahi | viśvebhiḥ | soma-pītaye ||8.21.4||

8.21.5a sīdantaste vayo yathā gośrīte madhau madire vivakṣaṇe |
8.21.5c abhi tvāmindra nonumaḥ ||

sīdantaḥ | te | vayaḥ | yathā | go-śrīte | madhau | madire | vivakṣaṇe |
abhi | tvām | indra | nonumaḥ ||8.21.5||

8.21.6a acchā ca tvainā namasā vadāmasi kiṁ muhuścidvi dīdhayaḥ |
8.21.6c santi kāmāso harivo dadiṣṭvaṁ smo vayaṁ santi no dhiyaḥ ||

accha | ca | tvā | enā | namasā | vadāmasi | kim | muhuḥ | cit | vi | dīdhayaḥ |
santi | kāmāsaḥ | hari-vaḥ | dadiḥ | tvam | smaḥ | vayam | santi | naḥ | dhiyaḥ ||8.21.6||

8.21.7a nūtnā idindra te vayamūtī abhūma nahi nū te adrivaḥ |
8.21.7c vidmā purā parīṇasaḥ ||

nūtnāḥ | it | indra | te | vayam | ūtī | abhūma | nahi | nu | te | adri-vaḥ |
vidma | purā | parīṇasaḥ ||8.21.7||

8.21.8a vidmā sakhitvamuta śūra bhojyamā te tā vajrinnīmahe |
8.21.8c uto samasminnā śiśīhi no vaso vāje suśipra gomati ||

vidma | sakhi-tvam | uta | śūra | bhojyam | ā | te | tā | vajrin | īmahe |
uto iti | samasmin | ā | śiśīhi | naḥ | vaso iti | vāje | su-śipra | go-mati ||8.21.8||

8.21.9a yo na idamidaṁ purā pra vasya ānināya tamu vaḥ stuṣe |
8.21.9c sakhāya indramūtaye ||

yaḥ | naḥ | idam-idam | purā | pra | vasyaḥ | ā-nināya | tam | ūm̐ iti | vaḥ | stuṣe |
sakhāyaḥ | indram | ūtaye ||8.21.9||

8.21.10a haryaśvaṁ satpatiṁ carṣaṇīsahaṁ sa hi ṣmā yo amandata |
8.21.10c ā tu naḥ sa vayati gavyamaśvyaṁ stotṛbhyo maghavā śatam ||

hari-aśvam | sat-patim | carṣaṇi-saham | saḥ | hi | sma | yaḥ | amandata |
ā | tu | naḥ | saḥ | vayati | gavyam | aśvyam | stotṛ-bhyaḥ | magha-vā | śatam ||8.21.10||

8.21.11a tvayā ha svidyujā vayaṁ prati śvasantaṁ vṛṣabha bruvīmahi |
8.21.11c saṁsthe janasya gomataḥ ||

tvayā | ha | svit | yujā | vayam | prati | śvasantam | vṛṣabha | bruvīmahi |
sam-sthe | janasya | go-mataḥ ||8.21.11||

8.21.12a jayema kāre puruhūta kāriṇo'bhi tiṣṭhema dūḍhyaḥ |
8.21.12c nṛbhirvṛtraṁ hanyāma śūśuyāma cāverindra pra ṇo dhiyaḥ ||

jayema | kāre | puru-hūta | kāriṇaḥ | abhi | tiṣṭhema | duḥ-dhyaḥ |
nṛ-bhiḥ | vṛtram | hanyāma | śūśuyāma | ca | aveḥ | indra | pra | naḥ | dhiyaḥ ||8.21.12||

8.21.13a abhrātṛvyo anā tvamanāpirindra januṣā sanādasi |
8.21.13c yudhedāpitvamicchase ||

abhrātṛvyaḥ | anā | tvam | anāpiḥ | indra | januṣā | sanāt | asi |
yudhā | it | āpi-tvam | icchase ||8.21.13||

8.21.14a nakī revantaṁ sakhyāya vindase pīyanti te surāśvaḥ |
8.21.14c yadā kṛṇoṣi nadanuṁ samūhasyāditpiteva hūyase ||

nakiḥ | revantam | sakhyāya | vindase | pīyanti | te | surāśvaḥ |
yadā | kṛṇoṣi | nadanum | sam | ūhasi | āt | it | pitā-iva | hūyase ||8.21.14||

8.21.15a mā te amājuro yathā mūrāsa indra sakhye tvāvataḥ |
8.21.15c ni ṣadāma sacā sute ||

mā | te | amā-juraḥ | yathā | mūrāsaḥ | indra | sakhye | tvā-vataḥ |
ni | sadāma | sacā | sute ||8.21.15||

8.21.16a mā te godatra nirarāma rādhasa indra mā te gṛhāmahi |
8.21.16c dṛḻhā cidaryaḥ pra mṛśābhyā bhara na te dāmāna ādabhe ||

mā | te | go-datra | niḥ | arāma | rādhasaḥ | indra | mā | te | gṛhāmahi |
dṛḻhā | cit | aryaḥ | pra | mṛśa | abhi | ā | bhara | na | te | dāmānaḥ | ā-dabhe ||8.21.16||

8.21.17a indro vā ghediyanmaghaṁ sarasvatī vā subhagā dadirvasu |
8.21.17c tvaṁ vā citra dāśuṣe ||

indraḥ | vā | gha | it | iyat | magham | sarasvatī | vā | su-bhagā | dadiḥ | vasu |
tvam | vā | citra | dāśuṣe ||8.21.17||

8.21.18a citra idrājā rājakā idanyake yake sarasvatīmanu |
8.21.18c parjanya iva tatanaddhi vṛṣṭyā sahasramayutā dadat ||

citraḥ | it | rājā | rājakāḥ | it | anyake | yake | sarasvatīm | anu |
parjanyaḥ-iva | tatanat | hi | vṛṣṭyā | sahasram | ayutā | dadat ||8.21.18||


8.22.1a o tyamahva ā rathamadyā daṁsiṣṭhamūtaye |
8.22.1c yamaśvinā suhavā rudravartanī ā sūryāyai tasthathuḥ ||

o iti | tyam | ahve | ā | ratham | adya | daṁsiṣṭham | ūtaye |
yam | aśvinā | su-havā | rudravartanī iti rudra-vartanī | ā | sūryāyai | tasthathuḥ ||8.22.1||

8.22.2a pūrvāpuṣaṁ suhavaṁ puruspṛhaṁ bhujyuṁ vājeṣu pūrvyam |
8.22.2c sacanāvantaṁ sumatibhiḥ sobhare vidveṣasamanehasam ||

pūrva-āpuṣam | su-havam | puru-spṛham | bhujyum | vājeṣu | pūrvyam |
sacanā-vantam | sumati-bhiḥ | sobhare | vi-dveṣasam | anehasam ||8.22.2||

8.22.3a iha tyā purubhūtamā devā namobhiraśvinā |
8.22.3c arvācīnā svavase karāmahe gantārā dāśuṣo gṛham ||

iha | tyā | puru-bhūtamā | devā | namaḥ-bhiḥ | aśvinā |
arvācīnā | su | avase | karāmahe | gantārā | dāśuṣaḥ | gṛham ||8.22.3||

8.22.4a yuvo rathasya pari cakramīyata īrmānyadvāmiṣaṇyati |
8.22.4c asmām̐ acchā sumatirvāṁ śubhaspatī ā dhenuriva dhāvatu ||

yuvoḥ | rathasya | pari | cakram | īyate | īrmā | anyat | vām | iṣaṇyati |
asmān | accha | su-matiḥ | vām | śubhaḥ | patī iti | ā | dhenuḥ-iva | dhāvatu ||8.22.4||

8.22.5a ratho yo vāṁ trivandhuro hiraṇyābhīśuraśvinā |
8.22.5c pari dyāvāpṛthivī bhūṣati śrutastena nāsatyā gatam ||

rathaḥ | yaḥ | vām | tri-vandhuraḥ | hiraṇya-abhīśuḥ | aśvinā |
pari | dyāvāpṛthivī iti | bhūṣati | śrutaḥ | tena | nāsatyā | ā | gatam ||8.22.5||

8.22.6a daśasyantā manave pūrvyaṁ divi yavaṁ vṛkeṇa karṣathaḥ |
8.22.6c tā vāmadya sumatibhiḥ śubhaspatī aśvinā pra stuvīmahi ||

daśasyantā | manave | pūrvyam | divi | yavam | vṛkeṇa | karṣathaḥ |
tā | vām | adya | sumati-bhiḥ | śubhaḥ | patī iti | aśvinā | pra | stuvīmahi ||8.22.6||

8.22.7a upa no vājinīvasū yātamṛtasya pathibhiḥ |
8.22.7c yebhistṛkṣiṁ vṛṣaṇā trāsadasyavaṁ mahe kṣatrāya jinvathaḥ ||

upa | naḥ | vājinīvasū iti vājinī-vasū | yātam | ṛtasya | pathi-bhiḥ |
yebhiḥ | tṛkṣim | vṛṣaṇā | trāsadasyavam | mahe | kṣatrāya | jinvathaḥ ||8.22.7||

8.22.8a ayaṁ vāmadribhiḥ sutaḥ somo narā vṛṣaṇvasū |
8.22.8c ā yātaṁ somapītaye pibataṁ dāśuṣo gṛhe ||

ayam | vām | adri-bhiḥ | sutaḥ | somaḥ | narā | vṛṣaṇvasū iti vṛṣaṇ-vasū |
ā | yātam | soma-pītaye | pibatam | dāśuṣaḥ | gṛhe ||8.22.8||

8.22.9a ā hi ruhatamaśvinā rathe kośe hiraṇyaye vṛṣaṇvasū |
8.22.9c yuñjāthāṁ pīvarīriṣaḥ ||

ā | hi | ruhatam | aśvinā | rathe | kośe | hiraṇyaye | vṛṣaṇvasū iti vṛṣaṇ-vasū |
yuñjāthām | pīvarīḥ | iṣaḥ ||8.22.9||

8.22.10a yābhiḥ pakthamavatho yābhiradhriguṁ yābhirbabhruṁ vijoṣasam |
8.22.10c tābhirno makṣū tūyamaśvinā gataṁ bhiṣajyataṁ yadāturam ||

yābhiḥ | paktham | avathaḥ | yābhiḥ | adhri-gum | yābhiḥ | babhrum | vi-joṣasam |
tābhiḥ | naḥ | makṣu | tūyam | aśvinā | ā | gatam | bhiṣajyatam | yat | āturam ||8.22.10||

8.22.11a yadadhrigāvo adhrigū idā cidahno aśvinā havāmahe |
8.22.11c vayaṁ gīrbhirvipanyavaḥ ||

yat | adhri-gāvaḥ | adhrigū ityadhri-gū | idā | cit | ahnaḥ | aśvinā | havāmahe |
vayam | gīḥ-bhiḥ | vipanyavaḥ ||8.22.11||

8.22.12a tābhirā yātaṁ vṛṣaṇopa me havaṁ viśvapsuṁ viśvavāryam |
8.22.12c iṣā maṁhiṣṭhā purubhūtamā narā yābhiḥ kriviṁ vāvṛdhustābhirā gatam ||

tābhiḥ | ā | yātam | vṛṣaṇā | upa | me | havam | viśva-psum | viśva-vāryam |
iṣā | maṁhiṣṭhā | puru-bhūtamā | narā | yābhiḥ | krivim | vavṛdhuḥ | tābhiḥ | ā | gatam ||8.22.12||

8.22.13a tāvidā cidahānāṁ tāvaśvinā vandamāna upa bruve |
8.22.13c tā u namobhirīmahe ||

tau | idā | cit | ahānām | tau | aśvinā | vandamānaḥ | upa | bruve |
tau | ūm̐ iti | namaḥ-bhiḥ | īmahe ||8.22.13||

8.22.14a tāviddoṣā tā uṣasi śubhaspatī tā yāmanrudravartanī |
8.22.14c mā no martāya ripave vājinīvasū paro rudrāvati khyatam ||

tau | it | doṣā | tau | uṣasi | śubhaḥ | patī iti | tā | yāman | rudravartanī iti rudra-vartanī |
mā | naḥ | martāya | ripave | vājinīvasū iti vājinī-vasū | paraḥ | rudrau | ati | khyatam ||8.22.14||

8.22.15a ā sugmyāya sugmyaṁ prātā rathenāśvinā vā sakṣaṇī |
8.22.15c huve piteva sobharī ||

ā | sugmyāya | sugmyam | prātariti | rathena | aśvinā | vā | sakṣaṇī iti |
huve | pitā-iva | sobharī ||8.22.15||

8.22.16a manojavasā vṛṣaṇā madacyutā makṣuṁgamābhirūtibhiḥ |
8.22.16c ārāttāccidbhūtamasme avase pūrvībhiḥ purubhojasā ||

manaḥ-javasā | vṛṣaṇā | mada-cyutā | makṣum-gamābhiḥ | ūti-bhiḥ |
ārāttāt | cit | bhūtam | asme iti | avase | pūrvī-bhīḥ | puru-bhojasā ||8.22.16||

8.22.17a ā no aśvāvadaśvinā vartiryāsiṣṭaṁ madhupātamā narā |
8.22.17c gomaddasrā hiraṇyavat ||

ā | naḥ | aśva-vat | aśvinā | vartiḥ | yāsiṣṭam | madhu-pātamā | narā |
go-mat | dasrā | hiraṇya-vat ||8.22.17||

8.22.18a suprāvargaṁ suvīryaṁ suṣṭhu vāryamanādhṛṣṭaṁ rakṣasvinā |
8.22.18c asminnā vāmāyāne vājinīvasū viśvā vāmāni dhīmahi ||

su-prāvargam | su-vīryam | suṣṭhu | vāryam | anādhṛṣṭam | rakṣasvinā |
asmin | ā | vām | ā-yāne | vājinīvasū iti vājinī-vasū | viśvā | vāmāni | dhīmahi ||8.22.18||


8.23.1a īḻiṣvā hi pratīvyaṁ yajasva jātavedasam |
8.23.1c cariṣṇudhūmamagṛbhītaśociṣam ||

īḻiṣva | hi | pratīvyam | yajasva | jāta-vedasam |
cariṣṇu-dhūmam | agṛbhīta-śociṣam ||8.23.1||

8.23.2a dāmānaṁ viśvacarṣaṇe'gniṁ viśvamano girā |
8.23.2c uta stuṣe viṣpardhaso rathānām ||

dāmānam | viśva-carṣaṇe | agnim | viśva-manaḥ | girā |
uta | stuṣe | vi-spardhasaḥ | rathānām ||8.23.2||

8.23.3a yeṣāmābādha ṛgmiya iṣaḥ pṛkṣaśca nigrabhe |
8.23.3c upavidā vahnirvindate vasu ||

yeṣām | ā-bādhaḥ | ṛgmiyaḥ | iṣaḥ | pṛkṣaḥ | ca | ni-grabhe |
upa-vidā | vahniḥ | vindate | vasu ||8.23.3||

8.23.4a udasya śocirasthāddīdiyuṣo vyajaram |
8.23.4c tapurjambhasya sudyuto gaṇaśriyaḥ ||

ut | asya | śociḥ | asthāt | dīdiyuṣaḥ | vi | ajaram |
tapuḥ-jambhasya | su-dyutaḥ | gaṇa-śriyaḥ ||8.23.4||

8.23.5a udu tiṣṭha svadhvara stavāno devyā kṛpā |
8.23.5c abhikhyā bhāsā bṛhatā śuśukvaniḥ ||

ut | ūm̐ iti | tiṣṭha | su-adhvara | stavānaḥ | devyā | kṛpā |
abhi-khyā | bhāsā | bṛhatā | śuśukvaniḥ ||8.23.5||

8.23.6a agne yāhi suśastibhirhavyā juhvāna ānuṣak |
8.23.6c yathā dūto babhūtha havyavāhanaḥ ||

agne | yāhi | suśasti-bhiḥ | havyā | juhvānaḥ | ānuṣak |
yathā | dūtaḥ | babhūtha | havya-vāhanaḥ ||8.23.6||

8.23.7a agniṁ vaḥ pūrvyaṁ huve hotāraṁ carṣaṇīnām |
8.23.7c tamayā vācā gṛṇe tamu vaḥ stuṣe ||

agnim | vaḥ | pūrvyam | huve | hotāram | carṣaṇīnām |
tam | ayā | vācā | gṛṇe | tam | ūm̐ iti | vaḥ | stuṣe ||8.23.7||

8.23.8a yajñebhiradbhutakratuṁ yaṁ kṛpā sūdayanta it |
8.23.8c mitraṁ na jane sudhitamṛtāvani ||

yajñebhiḥ | adbhuta-kratum | yam | kṛpā | sūdayante | it |
mitram | na | jane | su-dhitam | ṛta-vani ||8.23.8||

8.23.9a ṛtāvānamṛtāyavo yajñasya sādhanaṁ girā |
8.23.9c upo enaṁ jujuṣurnamasaspade ||

ṛta-vānam | ṛta-yavaḥ | yajñasya | sādhanam | girā |
upo iti | enam | jujuṣuḥ | namasaḥ | pade ||8.23.9||

8.23.10a acchā no aṅgirastamaṁ yajñāso yantu saṁyataḥ |
8.23.10c hotā yo asti vikṣvā yaśastamaḥ ||

accha | naḥ | aṅgiraḥ-tamam | yajñāsaḥ | yantu | sam-yataḥ |
hotā | yaḥ | asti | vikṣu | ā | yaśaḥ-tamaḥ ||8.23.10||

8.23.11a agne tava tye ajarendhānāso bṛhadbhāḥ |
8.23.11c aśvā iva vṛṣaṇastaviṣīyavaḥ ||

agne | tava | tye | ajara | indhānāsaḥ | bṛhat | bhāḥ |
aśvāḥ-iva | vṛṣaṇaḥ | taviṣī-yavaḥ ||8.23.11||

8.23.12a sa tvaṁ na ūrjāṁ pate rayiṁ rāsva suvīryam |
8.23.12c prāva nastoke tanaye samatsvā ||

saḥ | tvam | naḥ | ūrjām | pate | rayim | rāsva | su-vīryam |
pra | ava | naḥ | toke | tanaye | samat-su | ā ||8.23.12||

8.23.13a yadvā u viśpatiḥ śitaḥ suprīto manuṣo viśi |
8.23.13c viśvedagniḥ prati rakṣāṁsi sedhati ||

yat | vai | ūm̐ iti | viśpatiḥ | śitaḥ | su-prītaḥ | manuṣaḥ | viśi |
viśvā | it | agniḥ | prati | rakṣāṁsi | sedhati ||8.23.13||

8.23.14a śruṣṭyagne navasya me stomasya vīra viśpate |
8.23.14c ni māyinastapuṣā rakṣaso daha ||

śruṣṭī | agne | navasya | me | stomasya | vīra | viśpate |
ni | māyinaḥ | tapuṣā | rakṣasaḥ | daha ||8.23.14||

8.23.15a na tasya māyayā cana ripurīśīta martyaḥ |
8.23.15c yo agnaye dadāśa havyadātibhiḥ ||

na | tasya | māyayā | cana | ripuḥ | īśīta | martyaḥ |
yaḥ | agnaye | dadāśa | havyadāti-bhiḥ ||8.23.15||

8.23.16a vyaśvastvā vasuvidamukṣaṇyuraprīṇādṛṣiḥ |
8.23.16c maho rāye tamu tvā samidhīmahi ||

vi-aśvaḥ | tvā | vasu-vidam | ukṣaṇyuḥ | aprīṇāt | ṛṣiḥ |
mahaḥ | rāye | tam | ūm̐ iti | tvā | sam | idhīmahi ||8.23.16||

8.23.17a uśanā kāvyastvā ni hotāramasādayat |
8.23.17c āyajiṁ tvā manave jātavedasam ||

uśanā | kāvyaḥ | tvā | ni | hotāram | asādayat |
ā-yajim | tvā | manave | jāta-vedasam ||8.23.17||

8.23.18a viśve hi tvā sajoṣaso devāso dūtamakrata |
8.23.18c śruṣṭī deva prathamo yajñiyo bhuvaḥ ||

viśve | hi | tvā | sa-joṣasaḥ | devāsaḥ | dūtam | akrata |
śruṣṭī | deva | prathamaḥ | yajñiyaḥ | bhuvaḥ ||8.23.18||

8.23.19a imaṁ ghā vīro amṛtaṁ dūtaṁ kṛṇvīta martyaḥ |
8.23.19c pāvakaṁ kṛṣṇavartaniṁ vihāyasam ||

imam | gha | vīraḥ | amṛtam | dūtam | kṛṇvīta | martyaḥ |
pāvakam | kṛṣṇa-vartanim | vi-hāyasam ||8.23.19||

8.23.20a taṁ huvema yatasrucaḥ subhāsaṁ śukraśociṣam |
8.23.20c viśāmagnimajaraṁ pratnamīḍyam ||

tam | huvema | yata-srucaḥ | su-bhāsam | śukra-śociṣam |
viśām | agnim | ajaram | pratnam | īḍyam ||8.23.20||

8.23.21a yo asmai havyadātibhirāhutiṁ marto'vidhat |
8.23.21c bhūri poṣaṁ sa dhatte vīravadyaśaḥ ||

yaḥ | asmai | havyadāti-bhiḥ | ā-hutim | martaḥ | avidhat |
bhūri | poṣam | saḥ | dhatte | vīra-vat | yaśaḥ ||8.23.21||

8.23.22a prathamaṁ jātavedasamagniṁ yajñeṣu pūrvyam |
8.23.22c prati srugeti namasā haviṣmatī ||

prathamam | jāta-vedasam | agnim | yajñeṣu | pūrvyam |
prati | sruk | eti | namasā | haviṣmatī ||8.23.22||

8.23.23a ābhirvidhemāgnaye jyeṣṭhābhirvyaśvavat |
8.23.23c maṁhiṣṭhābhirmatibhiḥ śukraśociṣe ||

ābhiḥ | vidhema | agnaye | jyeṣṭhābhiḥ | vyaśva-vat |
maṁhiṣṭhābhiḥ | mati-bhiḥ | śukra-śociṣe ||8.23.23||

8.23.24a nūnamarca vihāyase stomebhiḥ sthūrayūpavat |
8.23.24c ṛṣe vaiyaśva damyāyāgnaye ||

nūnam | arca | vi-hāyase | stomebhiḥ | sthūrayūpa-vat |
ṛṣe | vaiyaśva | damyāya | agnaye ||8.23.24||

8.23.25a atithiṁ mānuṣāṇāṁ sūnuṁ vanaspatīnām |
8.23.25c viprā agnimavase pratnamīḻate ||

atithim | mānuṣāṇām | sūnum | vanaspatīnām |
viprāḥ | agnim | avase | pratnam | īḻate ||8.23.25||

8.23.26a maho viśvām̐ abhi ṣato'bhi havyāni mānuṣā |
8.23.26c agne ni ṣatsi namasādhi barhiṣi ||

mahaḥ | viśvān | abhi | sataḥ | abhi | havyāni | mānuṣā |
agne | ni | satsi | namasā | adhi | barhiṣi ||8.23.26||

8.23.27a vaṁsvā no vāryā puru vaṁsva rāyaḥ puruspṛhaḥ |
8.23.27c suvīryasya prajāvato yaśasvataḥ ||

vaṁsva | naḥ | vāryā | puru | vaṁsva | rāyaḥ | puru-spṛhaḥ |
su-vīryasya | prajā-vataḥ | yaśasvataḥ ||8.23.27||

8.23.28a tvaṁ varo suṣāmṇe'gne janāya codaya |
8.23.28c sadā vaso rātiṁ yaviṣṭha śaśvate ||

tvam | varo iti | su-sāmne | agne | janāya | codaya |
sadā | vaso iti | rātim | yaviṣṭha | śaśvate ||8.23.28||

8.23.29a tvaṁ hi supratūrasi tvaṁ no gomatīriṣaḥ |
8.23.29c maho rāyaḥ sātimagne apā vṛdhi ||

tvam | hi | su-pratūḥ | asi | tvam | naḥ | go-matīḥ | iṣaḥ |
mahaḥ | rāyaḥ | sātim | agne | apa | vṛdhi ||8.23.29||

8.23.30a agne tvaṁ yaśā asyā mitrāvaruṇā vaha |
8.23.30c ṛtāvānā samrājā pūtadakṣasā ||

agne | tvam | yaśāḥ | asi | ā | mitrāvaruṇā | vaha |
ṛta-vānā | sam-rājā | pūta-dakṣasā ||8.23.30||


8.24.1a sakhāya ā śiṣāmahi brahmendrāya vajriṇe |
8.24.1c stuṣa ū ṣu vo nṛtamāya dhṛṣṇave ||

sakhāyaḥ | ā | śiṣāmahi | brahma | indrāya | vajriṇe |
stuṣe | ūm̐ iti | su | vaḥ | nṛ-tamāya | dhṛṣṇave ||8.24.1||

8.24.2a śavasā hyasi śruto vṛtrahatyena vṛtrahā |
8.24.2c maghairmaghono ati śūra dāśasi ||

śavasā | hi | asi | śrutaḥ | vṛtra-hatyena | vṛtra-hā |
maghaiḥ | maghonaḥ | ati | śūra | dāśasi ||8.24.2||

8.24.3a sa naḥ stavāna ā bhara rayiṁ citraśravastamam |
8.24.3c nireke cidyo harivo vasurdadiḥ ||

saḥ | naḥ | stavānaḥ | ā | bhara | rayim | citraśravaḥ-tamam |
nireke | cit | yaḥ | hari-vaḥ | vasuḥ | dadiḥ ||8.24.3||

8.24.4a ā nirekamuta priyamindra darṣi janānām |
8.24.4c dhṛṣatā dhṛṣṇo stavamāna ā bhara ||

ā | nirekam | uta | priyam | indra | darṣi | janānām |
dhṛṣatā | dhṛṣṇo iti | stavamānaḥ | ā | bhara ||8.24.4||

8.24.5a na te savyaṁ na dakṣiṇaṁ hastaṁ varanta āmuraḥ |
8.24.5c na paribādho harivo gaviṣṭiṣu ||

na | te | savyam | na | dakṣiṇam | hastam | varante | ā-muraḥ |
na | pari-bādhaḥ | hari-vaḥ | go-iṣṭiṣu ||8.24.5||

8.24.6a ā tvā gobhiriva vrajaṁ gīrbhirṛṇomyadrivaḥ |
8.24.6c ā smā kāmaṁ jariturā manaḥ pṛṇa ||

ā | tvā | gobhiḥ-iva | vrajam | gīḥ-bhiḥ | ṛṇomi | adri-vaḥ |
ā | sma | kāmam | jarituḥ | ā | manaḥ | pṛṇa ||8.24.6||

8.24.7a viśvāni viśvamanaso dhiyā no vṛtrahantama |
8.24.7c ugra praṇetaradhi ṣū vaso gahi ||

viśvāni | viśva-manasaḥ | dhiyā | naḥ | vṛtrahan-tama |
ugra | pranetariti pra-netaḥ | adhi | su | vaso iti | gahi ||8.24.7||

8.24.8a vayaṁ te asya vṛtrahanvidyāma śūra navyasaḥ |
8.24.8c vasoḥ spārhasya puruhūta rādhasaḥ ||

vayam | te | asya | vṛtra-han | vidyāma | śūra | navyasaḥ |
vasoḥ | spārhasya | puru-hūta | rādhasaḥ ||8.24.8||

8.24.9a indra yathā hyasti te'parītaṁ nṛto śavaḥ |
8.24.9c amṛktā rātiḥ puruhūta dāśuṣe ||

indra | yathā | hi | asti | te | apari-itam | nṛto iti | śavaḥ |
amṛktā | rātiḥ | puru-hūta | dāśuṣe ||8.24.9||

8.24.10a ā vṛṣasva mahāmaha mahe nṛtama rādhase |
8.24.10c dṛḻhaściddṛhya maghavanmaghattaye ||

ā | vṛṣasva | mahā-maha | mahe | nṛ-tama | rādhase |
dṛḻhaḥ | cit | dṛhya | magha-van | maghattaye ||8.24.10||

8.24.11a nū anyatrā cidadrivastvanno jagmurāśasaḥ |
8.24.11c maghavañchagdhi tava tanna ūtibhiḥ ||

nu | anyatra | cit | adri-vaḥ | tvat | naḥ | jagmuḥ | ā-śasaḥ |
magha-van | śagdhi | tava | tat | naḥ | ūti-bhiḥ ||8.24.11||

8.24.12a nahyaṅga nṛto tvadanyaṁ vindāmi rādhase |
8.24.12c rāye dyumnāya śavase ca girvaṇaḥ ||

nahi | aṅga | nṛto iti | tvat | anyam | vindāmi | rādhase |
rāye | dyumnāya | śavase | ca | girvaṇaḥ ||8.24.12||

8.24.13a endumindrāya siñcata pibāti somyaṁ madhu |
8.24.13c pra rādhasā codayāte mahitvanā ||

ā | indum | indrāya | siñcata | pibāti | somyam | madhu |
pra | rādhasā | codayāte | mahi-tvanā ||8.24.13||

8.24.14a upo harīṇāṁ patiṁ dakṣaṁ pṛñcantamabravam |
8.24.14c nūnaṁ śrudhi stuvato aśvyasya ||

upo iti | harīṇām | patim | dakṣam | pṛñcantam | abravam |
nūnam | śrudhi | stuvataḥ | aśvyasya ||8.24.14||

8.24.15a nahyaṅga purā cana jajñe vīratarastvat |
8.24.15c nakī rāyā naivathā na bhandanā ||

nahi | aṅga | purā | cana | jajñe | vīra-taraḥ | tvat |
nakiḥ | rāyā | na | eva-thā | na | bhandanā ||8.24.15||

8.24.16a edu madhvo madintaraṁ siñca vādhvaryo andhasaḥ |
8.24.16c evā hi vīraḥ stavate sadāvṛdhaḥ ||

ā | it | ūm̐ iti | madhvaḥ | madin-taram | siñca | vā | adhvaryo iti | andhasaḥ |
eva | hi | vīraḥ | stavate | sadā-vṛdhaḥ ||8.24.16||

8.24.17a indra sthātarharīṇāṁ nakiṣṭe pūrvyastutim |
8.24.17c udānaṁśa śavasā na bhandanā ||

indra | sthātaḥ | harīṇām | nakiḥ | te | pūrvya-stutim |
ut | ānaṁśa | śavasā | na | bhandanā ||8.24.17||

8.24.18a taṁ vo vājānāṁ patimahūmahi śravasyavaḥ |
8.24.18c aprāyubhiryajñebhirvāvṛdhenyam ||

tam | vaḥ | vājānām | patim | ahūmahi | śravasyavaḥ |
aprāyu-bhiḥ | yajñebhiḥ | vavṛdhenyam ||8.24.18||

8.24.19a eto nvindraṁ stavāma sakhāyaḥ stomyaṁ naram |
8.24.19c kṛṣṭīryo viśvā abhyastyeka it ||

eto iti | nu | indram | stavāma | sakhāyaḥ | stomyam | naram |
kṛṣṭīḥ | yaḥ | viśvāḥ | abhi | asti | ekaḥ | it ||8.24.19||

8.24.20a agorudhāya gaviṣe dyukṣāya dasmyaṁ vacaḥ |
8.24.20c ghṛtātsvādīyo madhunaśca vocata ||

ago-rudhāya | go-iṣe | dyukṣāya | dasmyam | vacaḥ |
ghṛtāt | svādīyaḥ | madhunaḥ | ca | vocata ||8.24.20||

8.24.21a yasyāmitāni vīryā na rādhaḥ paryetave |
8.24.21c jyotirna viśvamabhyasti dakṣiṇā ||

yasya | amitāni | vīryā | na | rādhaḥ | pari-etave |
jyotiḥ | na | viśvam | abhi | asti | dakṣiṇā ||8.24.21||

8.24.22a stuhīndraṁ vyaśvavadanūrmiṁ vājinaṁ yamam |
8.24.22c aryo gayaṁ maṁhamānaṁ vi dāśuṣe ||

stuhi | indram | vyaśva-vat | anūrmim | vājinam | yamam |
aryaḥ | gayam | maṁhamānam | vi | dāśuṣe ||8.24.22||

8.24.23a evā nūnamupa stuhi vaiyaśva daśamaṁ navam |
8.24.23c suvidvāṁsaṁ carkṛtyaṁ caraṇīnām ||

eva | nūnam | upa | stuhi | vaiyaśva | daśamam | navam |
su-vidvāṁsam | carkṛtyam | caraṇīnām ||8.24.23||

8.24.24a vetthā hi nirṛtīnāṁ vajrahasta parivṛjam |
8.24.24c aharahaḥ śundhyuḥ paripadāmiva ||

vettha | hi | niḥ-ṛtīnām | vajra-hasta | pari-vṛjam |
ahaḥ-ahaḥ | śundhyuḥ | paripadām-iva ||8.24.24||

8.24.25a tadindrāva ā bhara yenā daṁsiṣṭha kṛtvane |
8.24.25c dvitā kutsāya śiśnatho ni codaya ||

tat | indra | avaḥ | ā | bhara | yena | daṁsiṣṭha | kṛtvane |
dvitā | kutsāya | śiśnathaḥ | ni | codaya ||8.24.25||

8.24.26a tamu tvā nūnamīmahe navyaṁ daṁsiṣṭha sanyase |
8.24.26c sa tvaṁ no viśvā abhimātīḥ sakṣaṇiḥ ||

tam | ūm̐ iti | tvā | nūnam | īmahe | navyam | daṁsiṣṭha | sanyase |
saḥ | tvam | naḥ | viśvāḥ | abhi-mātīḥ | sakṣaṇiḥ ||8.24.26||

8.24.27a ya ṛkṣādaṁhaso mucadyo vāryātsapta sindhuṣu |
8.24.27c vadhardāsasya tuvinṛmṇa nīnamaḥ ||

yaḥ | ṛkṣāt | aṁhasaḥ | mucat | yaḥ | vā | āryāt | sapta | sindhuṣu |
vadhaḥ | dāsasya | tuvi-nṛmṇa | nīnamaḥ ||8.24.27||

8.24.28a yathā varo suṣāmṇe sanibhya āvaho rayim |
8.24.28c vyaśvebhyaḥ subhage vājinīvati ||

yathā | varo iti | su-sāmne | sani-bhyaḥ | ā | avahaḥ | rayim |
vi-aśvebhyaḥ | su-bhage | vājinī-vati ||8.24.28||

8.24.29a ā nāryasya dakṣiṇā vyaśvām̐ etu sominaḥ |
8.24.29c sthūraṁ ca rādhaḥ śatavatsahasravat ||

ā | nāryasya | dakṣiṇā | vi-aśvān | etu | sominaḥ |
sthūram | ca | rādhaḥ | śata-vat | sahasra-vat ||8.24.29||

8.24.30a yattvā pṛcchādījānaḥ kuhayā kuhayākṛte |
8.24.30c eṣo apaśrito valo gomatīmava tiṣṭhati ||

yat | tvā | pṛcchāt | ījānaḥ | kuhayā | kuhayā-kṛte |
eṣaḥ | apa-śritaḥ | valaḥ | go-matīm | ava | tiṣṭhati ||8.24.30||


8.25.1a tā vāṁ viśvasya gopā devā deveṣu yajñiyā |
8.25.1c ṛtāvānā yajase pūtadakṣasā ||

tā | vām | viśvasya | gopā | devā | deveṣu | yajñiyā |
ṛta-vānā | yajase | pūta-dakṣasā ||8.25.1||

8.25.2a mitrā tanā na rathyā varuṇo yaśca sukratuḥ |
8.25.2c sanātsujātā tanayā dhṛtavratā ||

mitrā | tanā | na | rathyā | varuṇaḥ | yaḥ | ca | su-kratuḥ |
sanāt | su-jātā | tanayā | dhṛta-vratā ||8.25.2||

8.25.3a tā mātā viśvavedasāsuryāya pramahasā |
8.25.3c mahī jajānāditirṛtāvarī ||

tā | mātā | viśva-vedasā | asuryāya | pra-mahasā |
mahī | jajāna | aditiḥ | ṛta-varī ||8.25.3||

8.25.4a mahāntā mitrāvaruṇā samrājā devāvasurā |
8.25.4c ṛtāvānāvṛtamā ghoṣato bṛhat ||

mahāntā | mitrāvaruṇā | sam-rājā | devau | asurā |
ṛta-vānau | ṛtam | ā | ghoṣataḥ | bṛhat ||8.25.4||

8.25.5a napātā śavaso mahaḥ sūnū dakṣasya sukratū |
8.25.5c sṛpradānū iṣo vāstvadhi kṣitaḥ ||

napātā | śavasaḥ | mahaḥ | sūnū iti | dakṣasya | sukratū iti su-kratū |
sṛpradānū iti sṛpra-dānū | iṣaḥ | vāstu | adhi | kṣitaḥ ||8.25.5||

8.25.6a saṁ yā dānūni yemathurdivyāḥ pārthivīriṣaḥ |
8.25.6c nabhasvatīrā vāṁ carantu vṛṣṭayaḥ ||

sam | yā | dānūni | yemathuḥ | divyāḥ | pārthivīḥ | iṣaḥ |
nabhasvatīḥ | ā | vām | carantu | vṛṣṭayaḥ ||8.25.6||

8.25.7a adhi yā bṛhato divo'bhi yūtheva paśyataḥ |
8.25.7c ṛtāvānā samrājā namase hitā ||

adhi | yā | bṛhataḥ | divaḥ | abhi | yūthā-iva | paśyataḥ |
ṛta-vānā | sam-rājā | namase | hitā ||8.25.7||

8.25.8a ṛtāvānā ni ṣedatuḥ sāmrājyāya sukratū |
8.25.8c dhṛtavratā kṣatriyā kṣatramāśatuḥ ||

ṛta-vānā | ni | sedatuḥ | sām-rājyāya | sukratū iti su-kratū |
dhṛta-vratā | kṣatriyā | kṣatram | āśatuḥ ||8.25.8||

8.25.9a akṣṇaścidgātuvittarānulbaṇena cakṣasā |
8.25.9c ni cinmiṣantā nicirā ni cikyatuḥ ||

akṣṇaḥ | cit | gātuvit-tarā | anulbaṇena | cakṣasā |
ni | cit | miṣantā | ni-cirā | ni | cikyatuḥ ||8.25.9||

8.25.10a uta no devyaditiruruṣyatāṁ nāsatyā |
8.25.10c uruṣyantu maruto vṛddhaśavasaḥ ||

uta | naḥ | devī | aditiḥ | uruṣyatām | nāsatyā |
uruṣyantu | marutaḥ | vṛddha-śavasaḥ ||8.25.10||

8.25.11a te no nāvamuruṣyata divā naktaṁ sudānavaḥ |
8.25.11c ariṣyanto ni pāyubhiḥ sacemahi ||

te | naḥ | nāvam | uruṣyata | divā | naktam | su-dānavaḥ |
ariṣyantaḥ | ni | pāyu-bhiḥ | sacemahi ||8.25.11||

8.25.12a aghnate viṣṇave vayamariṣyantaḥ sudānave |
8.25.12c śrudhi svayāvantsindho pūrvacittaye ||

aghnate | viṣṇave | vayam | ariṣyantaḥ | su-dānave |
śrudhi | sva-yāvan | sindho iti | pūrva-cittaye ||8.25.12||

8.25.13a tadvāryaṁ vṛṇīmahe variṣṭhaṁ gopayatyam |
8.25.13c mitro yatpānti varuṇo yadaryamā ||

tat | vāryam | vṛṇīmahe | variṣṭham | gopayatyam |
mitraḥ | yat | pānti | varuṇaḥ | yat | aryamā ||8.25.13||

8.25.14a uta naḥ sindhurapāṁ tanmarutastadaśvinā |
8.25.14c indro viṣṇurmīḍhvāṁsaḥ sajoṣasaḥ ||

uta | naḥ | sindhuḥ | apām | tat | marutaḥ | tat | aśvinā |
indraḥ | viṣṇuḥ | mīḍhvāṁsaḥ | sa-joṣasaḥ ||8.25.14||

8.25.15a te hi ṣmā vanuṣo naro'bhimātiṁ kayasya cit |
8.25.15c tigmaṁ na kṣodaḥ pratighnanti bhūrṇayaḥ ||

te | hi | sma | vanuṣaḥ | naraḥ | abhi-mātim | kayasya | cit |
tigmam | na | kṣodaḥ | prati-ghnanti | bhūrṇayaḥ ||8.25.15||

8.25.16a ayameka itthā purūru caṣṭe vi viśpatiḥ |
8.25.16c tasya vratānyanu vaścarāmasi ||

ayam | ekaḥ | itthā | puru | uru | caṣṭe | vi | viśpatiḥ |
tasya | vratāni | anu | vaḥ | carāmasi ||8.25.16||

8.25.17a anu pūrvāṇyokyā sāmrājyasya saścima |
8.25.17c mitrasya vratā varuṇasya dīrghaśrut ||

anu | pūrvāṇi | okyā | sām-rājyasya | saścima |
mitrasya | vratā | varuṇasya | dīrgha-śrut ||8.25.17||

8.25.18a pari yo raśminā divo'ntānmame pṛthivyāḥ |
8.25.18c ubhe ā paprau rodasī mahitvā ||

pari | yaḥ | raśminā | divaḥ | antān | mame | pṛthivyāḥ |
ubhe iti | ā | paprau | rodasī iti | mahi-tvā ||8.25.18||

8.25.19a udu ṣya śaraṇe divo jyotirayaṁsta sūryaḥ |
8.25.19c agnirna śukraḥ samidhāna āhutaḥ ||

ut | ūm̐ iti | syaḥ | śaraṇe | divaḥ | jyotiḥ | ayaṁsta | sūryaḥ |
agniḥ | na | śukraḥ | sam-idhānaḥ | ā-hutaḥ ||8.25.19||

8.25.20a vaco dīrghaprasadmanīśe vājasya gomataḥ |
8.25.20c īśe hi pitvo'viṣasya dāvane ||

vacaḥ | dīrgha-prasadmani | īśe | vājasya | go-mataḥ |
īśe | hi | pitvaḥ | aviṣasya | dāvane ||8.25.20||

8.25.21a tatsūryaṁ rodasī ubhe doṣā vastorupa bruve |
8.25.21c bhojeṣvasmām̐ abhyuccarā sadā ||

tat | sūryam | rodasī iti | ubhe iti | doṣā | vastoḥ | upa | bruve |
bhojeṣu | asmān | abhi | ut | cara | sadā ||8.25.21||

8.25.22a ṛjramukṣaṇyāyane rajataṁ harayāṇe |
8.25.22c rathaṁ yuktamasanāma suṣāmaṇi ||

ṛjram | ukṣaṇyāyane | rajatam | harayāṇe |
ratham | yuktam | asanāma | su-sāmani ||8.25.22||

8.25.23a tā me aśvyānāṁ harīṇāṁ nitośanā |
8.25.23c uto nu kṛtvyānāṁ nṛvāhasā ||

tā | me | aśvyānām | harīṇām | ni-tośanā |
uto iti | nu | kṛtvyānām | nṛ-vāhasā ||8.25.23||

8.25.24a smadabhīśū kaśāvantā viprā naviṣṭhayā matī |
8.25.24c maho vājināvarvantā sacāsanam ||

smadabhīśū iti smat-abhīśū | kaśā-vantā | viprā | naviṣṭhayā | matī |
mahaḥ | vājinau | arvantā | sacā | asanam ||8.25.24||


8.26.1a yuvoru ṣū rathaṁ huve sadhastutyāya sūriṣu |
8.26.1c atūrtadakṣā vṛṣaṇā vṛṣaṇvasū ||

yuvoḥ | ūm̐ iti | su | ratham | huve | sadha-stutyāya | sūriṣu |
atūrta-dakṣā | vṛṣaṇā | vṛṣaṇvasū iti vṛṣaṇ-vasū ||8.26.1||

8.26.2a yuvaṁ varo suṣāmṇe mahe tane nāsatyā |
8.26.2c avobhiryātho vṛṣaṇā vṛṣaṇvasū ||

yuvam | varo iti | su-sāmne | mahe | tane | nāsatyā |
avaḥ-bhiḥ | yāthaḥ | vṛṣaṇā | vṛṣaṇvasū iti vṛṣaṇ-vasū ||8.26.2||

8.26.3a tā vāmadya havāmahe havyebhirvājinīvasū |
8.26.3c pūrvīriṣa iṣayantāvati kṣapaḥ ||

tā | vām | adya | havāmahe | havyebhiḥ | vājinīvasū iti vājinī-vasū |
pūrvīḥ | iṣaḥ | iṣayantau | ati | kṣapaḥ ||8.26.3||

8.26.4a ā vāṁ vāhiṣṭho aśvinā ratho yātu śruto narā |
8.26.4c upa stomānturasya darśathaḥ śriye ||

ā | vām | vāhiṣṭhaḥ | aśvinā | rathaḥ | yātu | śrutaḥ | narā |
upa | stomān | turasya | darśathaḥ | śriye ||8.26.4||

8.26.5a juhurāṇā cidaśvinā manyethāṁ vṛṣaṇvasū |
8.26.5c yuvaṁ hi rudrā parṣatho ati dviṣaḥ ||

juhurāṇā | cit | aśvinā | ā | manyethām | vṛṣaṇvasū iti vṛṣaṇ-vasū |
yuvam | hi | rudrā | parṣathaḥ | ati | dviṣaḥ ||8.26.5||

8.26.6a dasrā hi viśvamānuṣaṅmakṣūbhiḥ paridīyathaḥ |
8.26.6c dhiyaṁjinvā madhuvarṇā śubhaspatī ||

dasrā | hi | viśvam | ānuṣak | makṣu-bhiḥ | pari-dīyathaḥ |
dhiyam-jinvā | madhu-varṇā | śubhaḥ | patī iti ||8.26.6||

8.26.7a upa no yātamaśvinā rāyā viśvapuṣā saha |
8.26.7c maghavānā suvīrāvanapacyutā ||

upa | naḥ | yātam | aśvinā | rāyā | viśva-puṣā | saha |
magha-vānā | su-vīrau | anapa-cyutā ||8.26.7||

8.26.8a ā me asya pratīvyamindranāsatyā gatam |
8.26.8c devā devebhiradya sacanastamā ||

ā | me | asya | pratīvyam | indranāsatyā | gatam |
devā | devebhiḥ | adya | sacanaḥ-tamā ||8.26.8||

8.26.9a vayaṁ hi vāṁ havāmaha ukṣaṇyanto vyaśvavat |
8.26.9c sumatibhirupa viprāvihā gatam ||

vayam | hi | vām | havāmahe | ukṣaṇyantaḥ | vyaśva-vat |
sumati-bhiḥ | upa | viprau | iha | ā | gatam ||8.26.9||

8.26.10a aśvinā svṛṣe stuhi kuvitte śravato havam |
8.26.10c nedīyasaḥ kūḻayātaḥ paṇīm̐ruta ||

aśvinā | su | ṛṣe | stuhi | kuvit | te | śravataḥ | havam |
nedīyasaḥ | kūḻayātaḥ | paṇīn | uta ||8.26.10||

8.26.11a vaiyaśvasya śrutaṁ naroto me asya vedathaḥ |
8.26.11c sajoṣasā varuṇo mitro aryamā ||

vaiyaśvasya | śrutam | narā | uto iti | me | asya | vedathaḥ |
sa-joṣasā | varuṇaḥ | mitraḥ | aryamā ||8.26.11||

8.26.12a yuvādattasya dhiṣṇyā yuvānītasya sūribhiḥ |
8.26.12c aharaharvṛṣaṇa mahyaṁ śikṣatam ||

yuvā-dattasya | dhiṣṇyā | yuvā-nītasya | sūri-bhiḥ |
ahaḥ-ahaḥ | vṛṣaṇā | mahyam | śikṣatam ||8.26.12||

8.26.13a yo vāṁ yajñebhirāvṛto'dhivastrā vadhūriva |
8.26.13c saparyantā śubhe cakrāte aśvinā ||

yaḥ | vām | yajñebhiḥ | ā-vṛtaḥ | adhi-vastrā | vadhūḥ-iva |
saparyantā | śubhe | cakrāte iti | aśvinā ||8.26.13||

8.26.14a yo vāmuruvyacastamaṁ ciketati nṛpāyyam |
8.26.14c vartiraśvinā pari yātamasmayū ||

yaḥ | vām | uruvyacaḥ-tamam | ciketati | nṛ-pāyyam |
vartiḥ | aśvinā | pari | yātam | asmayū ityasma-yū ||8.26.14||

8.26.15a asmabhyaṁ su vṛṣaṇvasū yātaṁ vartirnṛpāyyam |
8.26.15c viṣudruheva yajñamūhathurgirā ||

asmabhyam | su | vṛṣaṇvasū iti vṛṣaṇ-vasū | yātam | vartiḥ | nṛ-pāyyam |
viṣudruhā-iva | yajñam | ūhathuḥ | girā ||8.26.15||

8.26.16a vāhiṣṭho vāṁ havānāṁ stomo dūto huvannarā |
8.26.16c yuvābhyāṁ bhūtvaśvinā ||

vāhiṣṭhaḥ | vām | havānām | stomaḥ | dūtaḥ | huvat | narā |
yuvābhyām | bhūtu | aśvinā ||8.26.16||

8.26.17a yadado divo arṇava iṣo vā madatho gṛhe |
8.26.17c śrutaminme amartyā ||

yat | adaḥ | divaḥ | arṇave | iṣaḥ | vā | madathaḥ | gṛhe |
śrutam | it | me | amartyā ||8.26.17||

8.26.18a uta syā śvetayāvarī vāhiṣṭhā vāṁ nadīnām |
8.26.18c sindhurhiraṇyavartaniḥ ||

uta | syā | śveta-yāvarī | vāhiṣṭhā | vām | nadīnām |
sindhuḥ | hiraṇya-vartaniḥ ||8.26.18||

8.26.19a smadetayā sukīrtyāśvinā śvetayā dhiyā |
8.26.19c vahethe śubhrayāvānā ||

smat | etayā | su-kīrtyā | aśvinā | śvetayā | dhiyā |
vahethe iti | śubhra-yāvānā ||8.26.19||

8.26.20a yukṣvā hi tvaṁ rathāsahā yuvasva poṣyā vaso |
8.26.20c ānno vāyo madhu pibāsmākaṁ savanā gahi ||

yukṣva | hi | tvam | ratha-sahā | yuvasva | poṣyā | vaso iti |
āt | naḥ | vāyo iti | madhu | piba | asmākam | savanā | ā | gahi ||8.26.20||

8.26.21a tava vāyavṛtaspate tvaṣṭurjāmātaradbhuta |
8.26.21c avāṁsyā vṛṇīmahe ||

tava | vāyo iti | ṛtaḥpate | tvaṣṭuḥ | jāmātaḥ | adbhuta |
avāṁsi | ā | vṛṇīmahe ||8.26.21||

8.26.22a tvaṣṭurjāmātaraṁ vayamīśānaṁ rāya īmahe |
8.26.22c sutāvanto vāyuṁ dyumnā janāsaḥ ||

tvaṣṭuḥ | jāmātaram | vayam | īśānam | rāyaḥ | īmahe |
suta-vantaḥ | vāyum | dyumnā | janāsaḥ ||8.26.22||

8.26.23a vāyo yāhi śivā divo vahasvā su svaśvyam |
8.26.23c vahasva mahaḥ pṛthupakṣasā rathe ||

vāyo iti | yāhi | śiva | ā | divaḥ | vahasva | su | su-aśvyam |
vahasva | mahaḥ | pṛthu-pakṣasā | rathe ||8.26.23||

8.26.24a tvāṁ hi supsarastamaṁ nṛṣadaneṣu hūmahe |
8.26.24c grāvāṇaṁ nāśvapṛṣṭhaṁ maṁhanā ||

tvām | hi | supsaraḥ-tamam | nṛ-sadaneṣu | hūmahe |
grāvāṇam | na | aśva-pṛṣṭham | maṁhanā ||8.26.24||

8.26.25a sa tvaṁ no deva manasā vāyo mandāno agriyaḥ |
8.26.25c kṛdhi vājām̐ apo dhiyaḥ ||

saḥ | tvam | naḥ | deva | manasā | vāyo iti | mandānaḥ | agriyaḥ |
kṛdhi | vājān | apaḥ | dhiyaḥ ||8.26.25||


8.27.1a agnirukthe purohito grāvāṇo barhiradhvare |
8.27.1c ṛcā yāmi maruto brahmaṇaspatiṁ devām̐ avo vareṇyam ||

agniḥ | ukthe | puraḥ-hitaḥ | grāvāṇaḥ | barhiḥ | adhvare |
ṛcā | yāmi | marutaḥ | brahmaṇaḥ | patim | devān | avaḥ | vareṇyam ||8.27.1||

8.27.2a ā paśuṁ gāsi pṛthivīṁ vanaspatīnuṣāsā naktamoṣadhīḥ |
8.27.2c viśve ca no vasavo viśvavedaso dhīnāṁ bhūta prāvitāraḥ ||

ā | paśum | gāsi | pṛthivīm | vanaspatīn | uṣasā | naktam | oṣadhīḥ |
viśve | ca | naḥ | vasavaḥ | viśva-vedasaḥ | dhīnām | bhūta | pra-avitāraḥ ||8.27.2||

8.27.3a pra sū na etvadhvaro'gnā deveṣu pūrvyaḥ |
8.27.3c ādityeṣu pra varuṇe dhṛtavrate marutsu viśvabhānuṣu ||

pra | su | naḥ | etu | adhvaraḥ | agnā | deveṣu | pūrvyaḥ |
ādityeṣu | pra | varuṇe | dhṛta-vrate | marut-su | viśva-bhānuṣu ||8.27.3||

8.27.4a viśve hi ṣmā manave viśvavedaso bhuvanvṛdhe riśādasaḥ |
8.27.4c ariṣṭebhiḥ pāyubhirviśvavedaso yantā no'vṛkaṁ chardiḥ ||

viśve | hi | sma | manave | viśva-vedasaḥ | bhuvan | vṛdhe | riśādasaḥ |
ariṣṭebhiḥ | pāyu-bhiḥ | viśva-vedasaḥ | yanta | naḥ | avṛkam | chardiḥ ||8.27.4||

8.27.5a ā no adya samanaso gantā viśve sajoṣasaḥ |
8.27.5c ṛcā girā maruto devyadite sadane pastye mahi ||

ā | naḥ | adya | sa-manasaḥ | ganta | viśve | sa-joṣasaḥ |
ṛcā | girā | marutaḥ | devi | adite | sadane | pastye | mahi ||8.27.5||

8.27.6a abhi priyā maruto yā vo aśvyā havyā mitra prayāthana |
8.27.6c ā barhirindro varuṇasturā nara ādityāsaḥ sadantu naḥ ||

abhi | priyā | marutaḥ | yā | vaḥ | aśvyā | havyā | mitra | pra-yāthana |
ā | barhiḥ | indraḥ | varuṇaḥ | turāḥ | naraḥ | ādityāsaḥ | sadantu | naḥ ||8.27.6||

8.27.7a vayaṁ vo vṛktabarhiṣo hitaprayasa ānuṣak |
8.27.7c sutasomāso varuṇa havāmahe manuṣvadiddhāgnayaḥ ||

vayam | vaḥ | vṛkta-barhiṣaḥ | hita-prayasaḥ | ānuṣak |
suta-somāsaḥ | varuṇa | havāmahe | manuṣvat | iddha-agnayaḥ ||8.27.7||

8.27.8a ā pra yāta maruto viṣṇo aśvinā pūṣanmākīnayā dhiyā |
8.27.8c indra ā yātu prathamaḥ saniṣyubhirvṛṣā yo vṛtrahā gṛṇe ||

ā | pra | yāta | marutaḥ | viṣṇo iti | aśvinā | pūṣan | mākīnayā | dhiyā |
indraḥ | ā | yātu | prathamaḥ | saniṣyu-bhiḥ | vṛṣā | yaḥ | vṛtra-hā | gṛṇe ||8.27.8||

8.27.9a vi no devāso adruho'cchidraṁ śarma yacchata |
8.27.9c na yaddūrādvasavo nū cidantito varūthamādadharṣati ||

vi | naḥ | devāsaḥ | adruhaḥ | acchidram | śarma | yacchata |
na | yat | dūrāt | vasavaḥ | nu | cit | antitaḥ | varūtham | ā-dadharṣati ||8.27.9||

8.27.10a asti hi vaḥ sajātyaṁ riśādaso devāso astyāpyam |
8.27.10c pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase ||

asti | hi | vaḥ | sa-jātyam | riśādasaḥ | devāsaḥ | asti | āpyam |
pra | naḥ | pūrvasmai | suvitāya | vocata | makṣu | sumnāya | navyase ||8.27.10||

8.27.11a idā hi va upastutimidā vāmasya bhaktaye |
8.27.11c upa vo viśvavedaso namasyurām̐ asṛkṣyanyāmiva ||

idā | hi | vaḥ | upa-stutim | idā | vāmasya | bhaktaye |
upa | vaḥ | viśva-vedasaḥ | namasyuḥ | ā | asṛkṣi | anyām-iva ||8.27.11||

8.27.12a udu ṣya vaḥ savitā supraṇītayo'sthādūrdhvo vareṇyaḥ |
8.27.12c ni dvipādaścatuṣpādo arthino'viśranpatayiṣṇavaḥ ||

ut | ūm̐ iti | syaḥ | vaḥ | savitā | su-pranītayaḥ | asthāt | ūrdhvaḥ | vareṇyaḥ |
ni | dvi-pādaḥ | catuḥ-pādaḥ | arthinaḥ | aviśran | patayiṣṇavaḥ ||8.27.12||

8.27.13a devaṁdevaṁ vo'vase devaṁdevamabhiṣṭaye |
8.27.13c devaṁdevaṁ huvema vājasātaye gṛṇanto devyā dhiyā ||

devam-devam | vaḥ | avase | devam-devam | abhiṣṭaye |
devam-devam | huvema | vāja-sātaye | gṛṇantaḥ | devyā | dhiyā ||8.27.13||

8.27.14a devāso hi ṣmā manave samanyavo viśve sākaṁ sarātayaḥ |
8.27.14c te no adya te aparaṁ tuce tu no bhavantu varivovidaḥ ||

devāsaḥ | hi | sma | manave | sa-manyavaḥ | viśve | sākam | sa-rātayaḥ |
te | naḥ | adya | te | aparam | tuce | tu | naḥ | bhavantu | varivaḥ-vidaḥ ||8.27.14||

8.27.15a pra vaḥ śaṁsāmyadruhaḥ saṁstha upastutīnām |
8.27.15c na taṁ dhūrtirvaruṇa mitra martyaṁ yo vo dhāmabhyo'vidhat ||

pra | vaḥ | śaṁsāmi | adruhaḥ | sam-sthe | upa-stutīnām |
na | tam | dhūrtiḥ | varuṇa | mitra | martyam | yaḥ | vaḥ | dhāma-bhyaḥ | avidhat ||8.27.15||

8.27.16a pra sa kṣayaṁ tirate vi mahīriṣo yo vo varāya dāśati |
8.27.16c pra prajābhirjāyate dharmaṇasparyariṣṭaḥ sarva edhate ||

pra | saḥ | kṣayam | tirate | vi | mahīḥ | iṣaḥ | yaḥ | vaḥ | varāya | dāśati |
pra | pra-jābhiḥ | jāyate | dharmaṇaḥ | pari | ariṣṭaḥ | sarvaḥ | edhate ||8.27.16||

8.27.17a ṛte sa vindate yudhaḥ sugebhiryātyadhvanaḥ |
8.27.17c aryamā mitro varuṇaḥ sarātayo yaṁ trāyante sajoṣasaḥ ||

ṛte | saḥ | vindate | yudhaḥ | su-gebhiḥ | yāti | adhvanaḥ |
aryamā | mitraḥ | varuṇaḥ | sa-rātayaḥ | yam | trāyante | sa-joṣasaḥ ||8.27.17||

8.27.18a ajre cidasmai kṛṇuthā nyañcanaṁ durge cidā susaraṇam |
8.27.18c eṣā cidasmādaśaniḥ paro nu sāsredhantī vi naśyatu ||

ajre | cit | asmai | kṛṇutha | ni-añcanam | duḥ-ge | cit | ā | su-saraṇam |
eṣā | cit | asmāt | aśaniḥ | paraḥ | nu | sā | asredhantī | vi | naśyatu ||8.27.18||

8.27.19a yadadya sūrya udyati priyakṣatrā ṛtaṁ dadha |
8.27.19c yannimruci prabudhi viśvavedaso yadvā madhyaṁdine divaḥ ||

yat | adya | sūrye | ut-yati | priya-kṣatrāḥ | ṛtam | dadha |
yat | ni-mruci | pra-budhi | viśva-vedasaḥ | yat | vā | madhyaṁdine | divaḥ ||8.27.19||

8.27.20a yadvābhipitve asurā ṛtaṁ yate chardiryema vi dāśuṣe |
8.27.20c vayaṁ tadvo vasavo viśvavedasa upa stheyāma madhya ā ||

yat | vā | abhi-pitve | asurāḥ | ṛtam | yate | chardiḥ | yema | vi | dāśuṣe |
vayam | tat | vaḥ | vasavaḥ | viśva-vedasaḥ | upa | stheyāma | madhye | ā ||8.27.20||

8.27.21a yadadya sūra udite yanmadhyaṁdina ātuci |
8.27.21c vāmaṁ dhattha manave viśvavedaso juhvānāya pracetase ||

yat | adya | sūre | ut-ite | yat | madhyaṁdine | ā-tuci |
vāmam | dhattha | manave | viśva-vedasaḥ | juhvānāya | pra-cetase ||8.27.21||

8.27.22a vayaṁ tadvaḥ samrāja ā vṛṇīmahe putro na bahupāyyam |
8.27.22c aśyāma tadādityā juhvato haviryena vasyo'naśāmahai ||

vayam | tat | vaḥ | sam-rājaḥ | ā | vṛṇīmahe | putraḥ | na | bahu-pāyyam |
aśyāma | tat | ādityāḥ | juhvataḥ | haviḥ | yena | vasyaḥ | anaśāmahai ||8.27.22||


8.28.1a ye triṁśati trayasparo devāso barhirāsadan |
8.28.1c vidannaha dvitāsanan ||

ye | triṁśati | trayaḥ | paraḥ | devāsaḥ | barhiḥ | ā | asadan |
vidan | aha | dvitā | asanan ||8.28.1||

8.28.2a varuṇo mitro aryamā smadrātiṣāco agnayaḥ |
8.28.2c patnīvanto vaṣaṭkṛtāḥ ||

varuṇaḥ | mitraḥ | aryamā | smadrāti-sācaḥ | agnayaḥ |
patnī-vantaḥ | vaṣaṭ-kṛṭāḥ ||8.28.2||

8.28.3a te no gopā apācyāsta udakta itthā nyak |
8.28.3c purastātsarvayā viśā ||

te | naḥ | gopāḥ | apācyāḥ | te | udak | te | itthā | nyak |
purastāt | sarvayā | viśā ||8.28.3||

8.28.4a yathā vaśanti devāstathedasattadeṣāṁ nakirā minat |
8.28.4c arāvā cana martyaḥ ||

yathā | vaśanti | devāḥ | tathā | it | asat | tat | eṣām | nakiḥ | ā | minat |
arāvā | cana | martyaḥ ||8.28.4||

8.28.5a saptānāṁ sapta ṛṣṭayaḥ sapta dyumnānyeṣām |
8.28.5c sapto adhi śriyo dhire ||

saptānām | sapta | ṛṣṭayaḥ | sapta | dyumnāni | eṣām |
sapto iti | adhi | śriyaḥ | dhire ||8.28.5||


8.29.1a babhrureko viṣuṇaḥ sūnaro yuvāñjyaṅkte hiraṇyayam ||

babhruḥ | ekaḥ | viṣuṇaḥ | sūnaraḥ | yuvā | añji | aṅkte | hiraṇyayam ||8.29.1||

8.29.2a yonimeka ā sasāda dyotano'ntardeveṣu medhiraḥ ||

yonim | ekaḥ | ā | sasāda | dyotanaḥ | antaḥ | deveṣu | medhiraḥ ||8.29.2||

8.29.3a vāśīmeko bibharti hasta āyasīmantardeveṣu nidhruviḥ ||

vāśīm | ekaḥ | bibharti | haste | āyasīm | antaḥ | deveṣu | ni-dhruviḥ ||8.29.3||

8.29.4a vajrameko bibharti hasta āhitaṁ tena vṛtrāṇi jighnate ||

vajram | ekaḥ | bibharti | haste | ā-hitam | tena | vṛtrāṇi | jighnate ||8.29.4||

8.29.5a tigmameko bibharti hasta āyudhaṁ śucirugro jalāṣabheṣajaḥ ||

tigmam | ekaḥ | bibharti | haste | āyudham | śuciḥ | ugraḥ | jalāṣa-bheṣajaḥ ||8.29.5||

8.29.6a patha ekaḥ pīpāya taskaro yathām̐ eṣa veda nidhīnām ||

pathaḥ | ekaḥ | pīpāya | taskaraḥ | yathā | eṣaḥ | veda | ni-dhīnām ||8.29.6||

8.29.7a trīṇyeka urugāyo vi cakrame yatra devāso madanti ||

trīṇi | ekaḥ | uru-gāyaḥ | vi | cakrame | yatra | devāsaḥ | madanti ||8.29.7||

8.29.8a vibhirdvā carata ekayā saha pra pravāseva vasataḥ ||

vi-bhiḥ | dvā | carataḥ | ekayā | saha | pra | pravāsā-iva | vasataḥ ||8.29.8||

8.29.9a sado dvā cakrāte upamā divi samrājā sarpirāsutī ||

sadaḥ | dvā | cakrāte iti | upa-mā | divi | sam-rājā | sarpirāsutī iti sarpiḥ-āsutī ||8.29.9||

8.29.10a arcanta eke mahi sāma manvata tena sūryamarocayan ||

arcantaḥ | eke | mahi | sāma | manvata | tena | sūryam | arocayan ||8.29.10||


8.30.1a nahi vo astyarbhako devāso na kumārakaḥ |
8.30.1c viśve satomahānta it ||

nahi | vaḥ | asti | arbhakaḥ | devāsaḥ | na | kumārakaḥ |
viśve | sataḥ-mahāntaḥ | it ||8.30.1||

8.30.2a iti stutāso asathā riśādaso ye stha trayaśca triṁśacca |
8.30.2c manordevā yajñiyāsaḥ ||

iti | stutāsaḥ | asatha | riśādasaḥ | ye | stha | trayaḥ | ca | triṁśat | ca |
manoḥ | devāḥ | yajñiyāsaḥ ||8.30.2||

8.30.3a te nastrādhvaṁ te'vata ta u no adhi vocata |
8.30.3c mā naḥ pathaḥ pitryānmānavādadhi dūraṁ naiṣṭa parāvataḥ ||

te | naḥ | trādhvam | te | avata | te | ūm̐ iti | naḥ | adhi | vocata |
mā | naḥ | pathaḥ | pitryāt | mānavāt | adhi | dūram | naiṣṭa | parā-vataḥ ||8.30.3||

8.30.4a ye devāsa iha sthana viśve vaiśvānarā uta |
8.30.4c asmabhyaṁ śarma sapratho gave'śvāya yacchata ||

ye | devāsaḥ | iha | sthana | viśve | vaiśvānarāḥ | uta |
asmabhyam | śarma | sa-prathaḥ | gave | aśvāya | yacchata ||8.30.4||


8.31.1a yo yajāti yajāta itsunavacca pacāti ca |
8.31.1c brahmedindrasya cākanat ||

yaḥ | yajāti | yajāte | it | sunavat | ca | pacāti | ca |
brahmā | it | indrasya | cākanat ||8.31.1||

8.31.2a puroḻāśaṁ yo asmai somaṁ rarata āśiram |
8.31.2c pādittaṁ śakro aṁhasaḥ ||

puroḻāśam | yaḥ | asmai | somam | rarate | ā-śiram |
pāt | it | tam | śakraḥ | aṁhasaḥ ||8.31.2||

8.31.3a tasya dyumām̐ asadratho devajūtaḥ sa śūśuvat |
8.31.3c viśvā vanvannamitriyā ||

tasya | dyu-mān | asat | rathaḥ | deva-jūtaḥ | saḥ | śūśuvat |
viśvā | vanvan | amitriyā ||8.31.3||

8.31.4a asya prajāvatī gṛhe'saścantī divedive |
8.31.4c iḻā dhenumatī duhe ||

asya | prajā-vatī | gṛhe | asaścantī | dive-dive |
iḻā | dhenu-matī | duhe ||8.31.4||

8.31.5a yā daṁpatī samanasā sunuta ā ca dhāvataḥ |
8.31.5c devāso nityayāśirā ||

yā | daṁpatī iti dam-patī | sa-manasā | sunutaḥ | ā | ca | dhāvataḥ |
devāsaḥ | nityayā | ā-śirā ||8.31.5||

8.31.6a prati prāśavyām̐ itaḥ samyañcā barhirāśāte |
8.31.6c na tā vājeṣu vāyataḥ ||

prati | prāśavyān | itaḥ | samyañcā | barhiḥ | āśāte iti |
na | tā | vājeṣu | vāyataḥ ||8.31.6||

8.31.7a na devānāmapi hnutaḥ sumatiṁ na jugukṣataḥ |
8.31.7c śravo bṛhadvivāsataḥ ||

na | devānām | api | hnutaḥ | su-matim | na | jughukṣataḥ |
śravaḥ | bṛhat | vivāsataḥ ||8.31.7||

8.31.8a putriṇā tā kumāriṇā viśvamāyurvyaśnutaḥ |
8.31.8c ubhā hiraṇyapeśasā ||

putriṇā | tā | kumāriṇā | viśvam | āyuḥ | vi | aśnutaḥ |
ubhā | hiraṇya-peśasā ||8.31.8||

8.31.9a vītihotrā kṛtadvasū daśasyantāmṛtāya kam |
8.31.9c samūdho romaśaṁ hato deveṣu kṛṇuto duvaḥ ||

vīti-hotrā | kṛtadvasū iti kṛtat-vasū | daśasyantā | amṛtāya | kam |
sam | ūdhaḥ | romaśam | hataḥ | deveṣu | kṛṇutaḥ | duvaḥ ||8.31.9||

8.31.10a ā śarma parvatānāṁ vṛṇīmahe nadīnām |
8.31.10c ā viṣṇoḥ sacābhuvaḥ ||

ā | śarma | parvatānām | vṛṇīmahe | nadīnām |
ā | viṣṇoḥ | sacā-bhuvaḥ ||8.31.10||

8.31.11a aitu pūṣā rayirbhagaḥ svasti sarvadhātamaḥ |
8.31.11c ururadhvā svastaye ||

ā | etu | pūṣā | rayiḥ | bhagaḥ | svasti | sarva-dhātamaḥ |
uruḥ | adhvā | svastaye ||8.31.11||

8.31.12a aramatiranarvaṇo viśvo devasya manasā |
8.31.12c ādityānāmaneha it ||

aramatiḥ | anarvaṇaḥ | viśvaḥ | devasya | manasā |
ādityānām | anehaḥ | it ||8.31.12||

8.31.13a yathā no mitro aryamā varuṇaḥ santi gopāḥ |
8.31.13c sugā ṛtasya panthāḥ ||

yathā | naḥ | mitraḥ | aryamā | varuṇaḥ | santi | gopāḥ |
su-gāḥ | ṛtasya | panthāḥ ||8.31.13||

8.31.14a agniṁ vaḥ pūrvyaṁ girā devamīḻe vasūnām |
8.31.14c saparyantaḥ purupriyaṁ mitraṁ na kṣetrasādhasam ||

agnim | vaḥ | pūrvyam | girā | devam | īḻe | vasūnām |
saparyantaḥ | puru-priyam | mitram | na | kṣetra-sādhasam ||8.31.14||

8.31.15a makṣū devavato rathaḥ śūro vā pṛtsu kāsu cit |
8.31.15c devānāṁ ya inmano yajamāna iyakṣatyabhīdayajvano bhuvat ||

makṣu | deva-vataḥ | rathaḥ | śūraḥ | vā | pṛt-su | kāsu | cit |
devānām | yaḥ | it | manaḥ | yajamānaḥ | iyakṣati | abhi | it | ayajvanaḥ | bhuvat ||8.31.15||

8.31.16a na yajamāna riṣyasi na sunvāna na devayo |
8.31.16c devānāṁ ya inmano yajamāna iyakṣatyabhīdayajvano bhuvat ||

na | yajamāna | riṣyasi | na | sunvāna | na | devayo iti deva-yo |
devānām | yaḥ | it | manaḥ | yajamānaḥ | iyakṣati | abhi | it | ayajvanaḥ | bhuvat ||8.31.16||

8.31.17a nakiṣṭaṁ karmaṇā naśanna pra yoṣanna yoṣati |
8.31.17c devānāṁ ya inmano yajamāna iyakṣatyabhīdayajvano bhuvat ||

nakiḥ | tam | karmaṇā | naśat | na | pra | yoṣat | na | yoṣati |
devānām | yaḥ | it | manaḥ | yajamānaḥ | iyakṣati | abhi | it | ayajvanaḥ | bhuvat ||8.31.17||

8.31.18a asadatra suvīryamuta tyadāśvaśvyam |
8.31.18c devānāṁ ya inmano yajamāna iyakṣatyabhīdayajvano bhuvat ||

asat | atra | su-vīryam | uta | tyat | āśu-aśvyam |
devānām | yaḥ | it | manaḥ | yajamānaḥ | iyakṣati | abhi | it | ayajvanaḥ | bhuvat ||8.31.18||


8.32.1a pra kṛtānyṛjīṣiṇaḥ kaṇvā indrasya gāthayā |
8.32.1c made somasya vocata ||

pra | kṛtāni | ṛjīṣiṇaḥ | kaṇvāḥ | indrasya | gāthayā |
made | somasya | vocata ||8.32.1||

8.32.2a yaḥ sṛbindamanarśaniṁ pipruṁ dāsamahīśuvam |
8.32.2c vadhīdugro riṇannapaḥ ||

yaḥ | sṛbindam | anarśanim | piprum | dāsam | ahīśuvam |
vadhīt | ugraḥ | riṇan | apaḥ ||8.32.2||

8.32.3a nyarbudasya viṣṭapaṁ varṣmāṇaṁ bṛhatastira |
8.32.3c kṛṣe tadindra pauṁsyam ||

ni | arbudasya | viṣṭapam | varṣmāṇam | bṛhataḥ | tira |
kṛṣe | tat | indra | pauṁsyam ||8.32.3||

8.32.4a prati śrutāya vo dhṛṣattūrṇāśaṁ na gireradhi |
8.32.4c huve suśipramūtaye ||

prati | śrutāya | vaḥ | dhṛṣat | tūrṇāśam | na | gireḥ | adhi |
huve | su-śipram | ūtaye ||8.32.4||

8.32.5a sa goraśvasya vi vrajaṁ mandānaḥ somyebhyaḥ |
8.32.5c puraṁ na śūra darṣasi ||

saḥ | goḥ | aśvasya | vi | vrajam | mandānaḥ | somyebhyaḥ |
puram | na | śūra | darṣasi ||8.32.5||

8.32.6a yadi me rāraṇaḥ suta ukthe vā dadhase canaḥ |
8.32.6c ārādupa svadhā gahi ||

yadi | me | raraṇaḥ | sute | ukthe | vā | dadhase | canaḥ |
ārāt | upa | svadhā | ā | gahi ||8.32.6||

8.32.7a vayaṁ ghā te api ṣmasi stotāra indra girvaṇaḥ |
8.32.7c tvaṁ no jinva somapāḥ ||

vayam | gha | te | api | smasi | stotāraḥ | indra | girvaṇaḥ |
tvam | naḥ | jinva | soma-pāḥ ||8.32.7||

8.32.8a uta naḥ pitumā bhara saṁrarāṇo avikṣitam |
8.32.8c maghavanbhūri te vasu ||

uta | naḥ | pitum | ā | bhara | sam-rarāṇaḥ | avi-kṣitam |
magha-van | bhūri | te | vasu ||8.32.8||

8.32.9a uta no gomataskṛdhi hiraṇyavato aśvinaḥ |
8.32.9c iḻābhiḥ saṁ rabhemahi ||

uta | naḥ | go-mataḥ | kṛdhi | hiraṇya-vataḥ | aśvinaḥ |
iḻābhiḥ | sam | rabhemahi ||8.32.9||

8.32.10a bṛbadukthaṁ havāmahe sṛprakarasnamūtaye |
8.32.10c sādhu kṛṇvantamavase ||

bṛbat-uktham | havāmahe | sṛpra-karasnam | ūtaye |
sādhu | kṛṇvantam | avase ||8.32.10||

8.32.11a yaḥ saṁsthe cicchatakraturādīṁ kṛṇoti vṛtrahā |
8.32.11c jaritṛbhyaḥ purūvasuḥ ||

yaḥ | sam-sthe | cit | śata-kratuḥ | āt | īm | kṛṇoti | vṛtra-hā |
jaritṛ-bhyaḥ | puru-vasuḥ ||8.32.11||

8.32.12a sa naḥ śakraścidā śakaddānavām̐ antarābharaḥ |
8.32.12c indro viśvābhirūtibhiḥ ||

saḥ | naḥ | śakraḥ | cit | ā | śakat | dāna-vān | antara-ābharaḥ |
indraḥ | viśvābhiḥ | ūti-bhiḥ ||8.32.12||

8.32.13a yo rāyo'vanirmahāntsupāraḥ sunvataḥ sakhā |
8.32.13c tamindramabhi gāyata ||

yaḥ | rāyaḥ | avaniḥ | mahān | su-pāraḥ | sunvataḥ | sakhā |
tam | indram | abhi | gāyata ||8.32.13||

8.32.14a āyantāraṁ mahi sthiraṁ pṛtanāsu śravojitam |
8.32.14c bhūrerīśānamojasā ||

ā-yantāram | mahi | sthiram | pṛtanāsu | śravaḥ-jitam |
bhūreḥ | īśānam | ojasā ||8.32.14||

8.32.15a nakirasya śacīnāṁ niyantā sūnṛtānām |
8.32.15c nakirvaktā na dāditi ||

nakiḥ | asya | śacīnām | ni-yantā | sūnṛtānām |
nakiḥ | vaktā | na | dāt | iti ||8.32.15||

8.32.16a na nūnaṁ brahmaṇāmṛṇaṁ prāśūnāmasti sunvatām |
8.32.16c na somo apratā pape ||

na | nūnam | brahmaṇām | ṛṇam | prāśūnām | asti | sunvatām |
na | somaḥ | apratā | pape ||8.32.16||

8.32.17a panya idupa gāyata panya ukthāni śaṁsata |
8.32.17c brahmā kṛṇota panya it ||

panye | it | upa | gāyata | panye | ukthāni | śaṁsata |
brahma | kṛṇota | panye | it ||8.32.17||

8.32.18a panya ā dardiracchatā sahasrā vājyavṛtaḥ |
8.32.18c indro yo yajvano vṛdhaḥ ||

panyaḥ | ā | dardirat | śatā | sahasrā | vājī | avṛtaḥ |
indraḥ | yaḥ | yajvanaḥ | vṛdhaḥ ||8.32.18||

8.32.19a vi ṣū cara svadhā anu kṛṣṭīnāmanvāhuvaḥ |
8.32.19c indra piba sutānām ||

vi | su | cara | svadhāḥ | anu | kṛṣṭīnām | anu | ā-huvaḥ |
indra | piba | sutānām ||8.32.19||

8.32.20a piba svadhainavānāmuta yastugrye sacā |
8.32.20c utāyamindra yastava ||

piba | sva-dhainavānām | uta | yaḥ | tugrye | sacā |
uta | ayam | indra | yaḥ | tava ||8.32.20||

8.32.21a atīhi manyuṣāviṇaṁ suṣuvāṁsamupāraṇe |
8.32.21c imaṁ rātaṁ sutaṁ piba ||

ati | ihi | manyu-sāvinam | susu-vāṁsam | upa-araṇe |
imam | rātam | sutam | piba ||8.32.21||

8.32.22a ihi tisraḥ parāvata ihi pañca janām̐ ati |
8.32.22c dhenā indrāvacākaśat ||

ihi | tisraḥ | parā-vataḥ | ihi | pañca | janān | ati |
dhenāḥ | indra | ava-cākaśat ||8.32.22||

8.32.23a sūryo raśmiṁ yathā sṛjā tvā yacchantu me giraḥ |
8.32.23c nimnamāpo na sadhryak ||

sūryaḥ | raśmim | yathā | sṛja | ā | tvā | yacchantu | me | giraḥ |
nimnam | āpaḥ | na | sadhryak ||8.32.23||

8.32.24a adhvaryavā tu hi ṣiñca somaṁ vīrāya śipriṇe |
8.32.24c bharā sutasya pītaye ||

adhvaryo iti | ā | tu | hi | siñca | somam | vīrāya | śipriṇe |
bhara | sutasya | pītaye ||8.32.24||

8.32.25a ya udnaḥ phaligaṁ bhinannyaksindhūm̐ravāsṛjat |
8.32.25c yo goṣu pakvaṁ dhārayat ||

yaḥ | udnaḥ | phali-gam | bhinat | nyak | sindhūn | ava-asṛjat |
yaḥ | goṣu | pakvam | dhārayat ||8.32.25||

8.32.26a ahanvṛtramṛcīṣama aurṇavābhamahīśuvam |
8.32.26c himenāvidhyadarbudam ||

ahan | vṛtram | ṛcīṣamaḥ | aurṇa-vābham | ahīśuvam |
himena | avidhyat | arbudam ||8.32.26||

8.32.27a pra va ugrāya niṣṭure'ṣāḻhāya prasakṣiṇe |
8.32.27c devattaṁ brahma gāyata ||

pra | vaḥ | ugrāya | niḥ-ture | aṣāḻhāya | pra-sakṣiṇe |
devattam | brahma | gāyata ||8.32.27||

8.32.28a yo viśvānyabhi vratā somasya made andhasaḥ |
8.32.28c indro deveṣu cetati ||

yaḥ | viśvāni | abhi | vratā | somasya | made | andhasaḥ |
indraḥ | deveṣu | cetati ||8.32.28||

8.32.29a iha tyā sadhamādyā harī hiraṇyakeśyā |
8.32.29c voḻhāmabhi prayo hitam ||

iha | tyā | sadha-mādyā | harī iti | hiraṇya-keśyā |
voḻhām | abhi | prayaḥ | hitam ||8.32.29||

8.32.30a arvāñcaṁ tvā puruṣṭuta priyamedhastutā harī |
8.32.30c somapeyāya vakṣataḥ ||

arvāñcam | tvā | puru-stuta | priyamedha-stutā | harī iti |
soma-peyāya | vakṣataḥ ||8.32.30||


8.33.1a vayaṁ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ |
8.33.1c pavitrasya prasravaṇeṣu vṛtrahanpari stotāra āsate ||

vayam | gha | tvā | suta-vantaḥ | āpaḥ | na | vṛkta-barhiṣaḥ |
pavitrasya | pra-sravaṇeṣu | vṛtra-han | pari | stotāraḥ | āsate ||8.33.1||

8.33.2a svaranti tvā sute naro vaso nireka ukthinaḥ |
8.33.2c kadā sutaṁ tṛṣāṇa oka ā gama indra svabdīva vaṁsagaḥ ||

svaranti | tvā | sute | naraḥ | vaso iti | nireke | ukthinaḥ |
kadā | sutam | tṛṣāṇaḥ | okaḥ | ā | gamaḥ | indra | svabdī-iva | vaṁsagaḥ ||8.33.2||

8.33.3a kaṇvebhirdhṛṣṇavā dhṛṣadvājaṁ darṣi sahasriṇam |
8.33.3c piśaṅgarūpaṁ maghavanvicarṣaṇe makṣū gomantamīmahe ||

kaṇvebhiḥ | dhṛṣṇo iti | ā | dhṛṣat | vājam | darṣi | sahasriṇam |
piśaṅga-rūpam | magha-van | vi-carṣaṇe | makṣu | go-mantam | īmahe ||8.33.3||

8.33.4a pāhi gāyāndhaso mada indrāya medhyātithe |
8.33.4c yaḥ saṁmiślo haryoryaḥ sute sacā vajrī ratho hiraṇyayaḥ ||

pāhi | gāya | andhasaḥ | made | indrāya | medhya-atithe |
yaḥ | sam-miślaḥ | haryoḥ | yaḥ | sute | sacā | vajrī | rathaḥ | hiraṇyayaḥ ||8.33.4||

8.33.5a yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukraturgṛṇe |
8.33.5c ya ākaraḥ sahasrā yaḥ śatāmagha indro yaḥ pūrbhidāritaḥ ||

yaḥ | su-savyaḥ | su-dakṣiṇaḥ | inaḥ | yaḥ | su-kratuḥ | gṛṇe |
yaḥ | ā-karaḥ | sahasrā | yaḥ | śata-maghaḥ | indraḥ | yaḥ | pūḥ-bhit | āritaḥ ||8.33.5||

8.33.6a yo dhṛṣito yo'vṛto yo asti śmaśruṣu śritaḥ |
8.33.6c vibhūtadyumnaścyavanaḥ puruṣṭutaḥ kratvā gauriva śākinaḥ ||

yaḥ | dhṛṣitaḥ | yaḥ | avṛtaḥ | yaḥ | asti | śmaśruṣu | śritaḥ |
vibhūta-dyumnaḥ | cyavanaḥ | puru-stutaḥ | kratvā | gauḥ-iva | śākinaḥ ||8.33.6||

8.33.7a ka īṁ veda sute sacā pibantaṁ kadvayo dadhe |
8.33.7c ayaṁ yaḥ puro vibhinattyojasā mandānaḥ śipryandhasaḥ ||

kaḥ | īm | veda | sute | sacā | pibantam | kat | vayaḥ | dadhe |
ayam | yaḥ | puraḥ | vi-bhinatti | ojasā | mandānaḥ | śiprī | andhasaḥ ||8.33.7||

8.33.8a dānā mṛgo na vāraṇaḥ purutrā carathaṁ dadhe |
8.33.8c nakiṣṭvā ni yamadā sute gamo mahām̐ścarasyojasā ||

dānā | mṛgaḥ | na | vāraṇaḥ | puru-trā | caratham | dadhe |
nakiḥ | tvā | ni | yamat | ā | sute | gamaḥ | mahān | carasi | ojasā ||8.33.8||

8.33.9a ya ugraḥ sannaniṣṭṛtaḥ sthiro raṇāya saṁskṛtaḥ |
8.33.9c yadi stoturmaghavā śṛṇavaddhavaṁ nendro yoṣatyā gamat ||

yaḥ | ugraḥ | san | aniḥ-stṛtaḥ | sthiraḥ | raṇāya | saṁskṛtaḥ |
yadi | stotuḥ | magha-vā | śṛṇavat | havam | na | indraḥ | yoṣati | ā | gamat ||8.33.9||

8.33.10a satyamitthā vṛṣedasi vṛṣajūtirno'vṛtaḥ |
8.33.10c vṛṣā hyugra śṛṇviṣe parāvati vṛṣo arvāvati śrutaḥ ||

satyam | itthā | vṛṣā | it | asi | vṛṣa-jūtiḥ | naḥ | avṛtaḥ |
vṛṣā | hi | ugra | śṛṇviṣe | parā-vati | vṛṣo iti | arvā-vati | śrutaḥ ||8.33.10||

8.33.11a vṛṣaṇaste abhīśavo vṛṣā kaśā hiraṇyayī |
8.33.11c vṛṣā ratho maghavanvṛṣaṇā harī vṛṣā tvaṁ śatakrato ||

vṛṣaṇaḥ | te | abhīśavaḥ | vṛṣā | kaśā | hiraṇyayī |
vṛṣā | rathaḥ | magha-van | vṛṣaṇā | harī iti | vṛṣā | tvam | śatakrato iti śata-krato ||8.33.11||

8.33.12a vṛṣā sotā sunotu te vṛṣannṛjīpinnā bhara |
8.33.12c vṛṣā dadhanve vṛṣaṇaṁ nadīṣvā tubhyaṁ sthātarharīṇām ||

vṛṣā | sotā | sunotu | te | vṛṣan | ṛjīpin | ā | bhara |
vṛṣā | dadhanve | vṛṣaṇam | nadīṣu | ā | tubhyam | sthātaḥ | harīṇām ||8.33.12||

8.33.13a endra yāhi pītaye madhu śaviṣṭha somyam |
8.33.13c nāyamacchā maghavā śṛṇavadgiro brahmokthā ca sukratuḥ ||

ā | indra | yāhi | pītaye | madhu | śaviṣṭha | somyam |
na | ayam | accha | magha-vā | śṛṇavat | giraḥ | brahma | ukthā | ca | su-kratuḥ ||8.33.13||

8.33.14a vahantu tvā ratheṣṭhāmā harayo rathayujaḥ |
8.33.14c tiraścidaryaṁ savanāni vṛtrahannanyeṣāṁ yā śatakrato ||

vahantu | tvā | rathe-sthām | ā | harayaḥ | ratha-yujaḥ |
tiraḥ | cit | aryam | savanāni | vṛtra-han | anyeṣām | yā | śatakrato iti śata-krato ||8.33.14||

8.33.15a asmākamadyāntamaṁ stomaṁ dhiṣva mahāmaha |
8.33.15c asmākaṁ te savanā santu śaṁtamā madāya dyukṣa somapāḥ ||

asmākam | adya | antamam | stomam | dhiṣva | mahā-maha |
asmākam | te | savanā | santu | śam-tamā | madāya | dyukṣa | soma-pāḥ ||8.33.15||

8.33.16a nahi ṣastava no mama śāstre anyasya raṇyati |
8.33.16c yo asmānvīra ānayat ||

nahi | saḥ | tava | no iti | mama | śāstre | anyasya | raṇyati |
yaḥ | asmān | vīraḥ | ā | anayat ||8.33.16||

8.33.17a indraścidghā tadabravītstriyā aśāsyaṁ manaḥ |
8.33.17c uto aha kratuṁ raghum ||

indraḥ | cit | gha | tat | abravīt | striyāḥ | aśāsyam | manaḥ |
uto iti | aha | kratum | raghum ||8.33.17||

8.33.18a saptī cidghā madacyutā mithunā vahato ratham |
8.33.18c eveddhūrvṛṣṇa uttarā ||

saptī iti | cit | gha | mada-cyutā | mithunā | vahataḥ | ratham |
eva | it | dhūḥ | vṛṣṇaḥ | ut-tarā ||8.33.18||

8.33.19a adhaḥ paśyasva mopari saṁtarāṁ pādakau hara |
8.33.19c mā te kaśaplakau dṛśantstrī hi brahmā babhūvitha ||

adhaḥ | paśyasva | mā | upari | sam-tarām | pādakau | hara |
mā | te | kaśa-plakau | dṛśan | strī | hi | brahmā | babhūvitha ||8.33.19||


8.34.1a endra yāhi haribhirupa kaṇvasya suṣṭutim |
8.34.1c divo amuṣya śāsato divaṁ yaya divāvaso ||

ā | indra | yāhi | hari-bhiḥ | upa | kaṇvasya | su-stutim |
divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso iti divā-vaso ||8.34.1||

8.34.2a ā tvā grāvā vadanniha somī ghoṣeṇa yacchatu |
8.34.2c divo amuṣya śāsato divaṁ yaya divāvaso ||

ā | tvā | grāvā | vadan | iha | somī | ghoṣeṇa | yacchatu |
divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso iti divā-vaso ||8.34.2||

8.34.3a atrā vi nemireṣāmurāṁ na dhūnute vṛkaḥ |
8.34.3c divo amuṣya śāsato divaṁ yaya divāvaso ||

atra | vi | nemiḥ | eṣām | urām | na | dhūnute | vṛkaḥ |
divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso iti divā-vaso ||8.34.3||

8.34.4a ā tvā kaṇvā ihāvase havante vājasātaye |
8.34.4c divo amuṣya śāsato divaṁ yaya divāvaso ||

ā | tvā | kaṇvāḥ | iha | avase | havante | vāja-sātaye |
divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso iti divā-vaso ||8.34.4||

8.34.5a dadhāmi te sutānāṁ vṛṣṇe na pūrvapāyyam |
8.34.5c divo amuṣya śāsato divaṁ yaya divāvaso ||

dadhāmi | te | sutānām | vṛṣṇe | na | pūrva-pāyyam |
divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso iti divā-vaso ||8.34.5||

8.34.6a smatpuraṁdhirna ā gahi viśvatodhīrna ūtaye |
8.34.6c divo amuṣya śāsato divaṁ yaya divāvaso ||

smat-purandhiḥ | naḥ | ā | gahi | viśvataḥ-dhīḥ | naḥ | ūtaye |
divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso iti divā-vaso ||8.34.6||

8.34.7a ā no yāhi mahemate sahasrote śatāmagha |
8.34.7c divo amuṣya śāsato divaṁ yaya divāvaso ||

ā | naḥ | yāhi | mahe-mate | sahasra-ūte | śata-magha |
divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso iti divā-vaso ||8.34.7||

8.34.8a ā tvā hotā manurhito devatrā vakṣadīḍyaḥ |
8.34.8c divo amuṣya śāsato divaṁ yaya divāvaso ||

ā | tvā | hotā | manuḥ-hitaḥ | deva-trā | vakṣat | īḍyaḥ |
divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso iti divā-vaso ||8.34.8||

8.34.9a ā tvā madacyutā harī śyenaṁ pakṣeva vakṣataḥ |
8.34.9c divo amuṣya śāsato divaṁ yaya divāvaso ||

ā | tvā | mada-cyutā | harī iti | śyenam | pakṣā-iva | vakṣataḥ |
divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso iti divā-vaso ||8.34.9||

8.34.10a ā yāhyarya ā pari svāhā somasya pītaye |
8.34.10c divo amuṣya śāsato divaṁ yaya divāvaso ||

ā | yāhi | aryaḥ | ā | pari | svāhā | somasya | pītaye |
divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso iti divā-vaso ||8.34.10||

8.34.11a ā no yāhyupaśrutyuktheṣu raṇayā iha |
8.34.11c divo amuṣya śāsato divaṁ yaya divāvaso ||

ā | naḥ | yāhi | upa-śruti | uktheṣu | raṇaya | iha |
divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso iti divā-vaso ||8.34.11||

8.34.12a sarūpairā su no gahi saṁbhṛtaiḥ saṁbhṛtāśvaḥ |
8.34.12c divo amuṣya śāsato divaṁ yaya divāvaso ||

sa-rūpaiḥ | ā | su | naḥ | gahi | sam-bhṛtaiḥ | saṁbhṛta-aśvaḥ |
divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso iti divā-vaso ||8.34.12||

8.34.13a ā yāhi parvatebhyaḥ samudrasyādhi viṣṭapaḥ |
8.34.13c divo amuṣya śāsato divaṁ yaya divāvaso ||

ā | yāhi | parvatebhyaḥ | samudrasya | adhi | viṣṭapaḥ |
divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso iti divā-vaso ||8.34.13||

8.34.14a ā no gavyānyaśvyā sahasrā śūra dardṛhi |
8.34.14c divo amuṣya śāsato divaṁ yaya divāvaso ||

ā | naḥ | gavyāni | aśvyā | sahasrā | śūra | dardṛhi |
divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso iti divā-vaso ||8.34.14||

8.34.15a ā naḥ sahasraśo bharāyutāni śatāni ca |
8.34.15c divo amuṣya śāsato divaṁ yaya divāvaso ||

ā | naḥ | sahasra-śaḥ | bhara | ayutāni | śatāni | ca |
divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso iti divā-vaso ||8.34.15||

8.34.16a ā yadindraśca dadvahe sahasraṁ vasurociṣaḥ |
8.34.16c ojiṣṭhamaśvyaṁ paśum ||

ā | yat | indraḥ | ca | dadvahe iti | sahasram | vasu-rociṣaḥ |
ojiṣṭham | aśvyam | paśum ||8.34.16||

8.34.17a ya ṛjrā vātaraṁhaso'ruṣāso raghuṣyadaḥ |
8.34.17c bhrājante sūryā iva ||

ye | ṛjrāḥ | vāta-raṁhasaḥ | aruṣāsaḥ | raghu-syadaḥ |
bhrājante | sūryāḥ-iva ||8.34.17||

8.34.18a pārāvatasya rātiṣu dravaccakreṣvāśuṣu |
8.34.18c tiṣṭhaṁ vanasya madhya ā ||

pārāvatasya | rātiṣu | dravat-cakreṣu | āśuṣu |
tiṣṭham | vanasya | madhye | ā ||8.34.18||


8.35.1a agninendreṇa varuṇena viṣṇunādityai rudrairvasubhiḥ sacābhuvā |
8.35.1c sajoṣasā uṣasā sūryeṇa ca somaṁ pibatamaśvinā ||

agninā | indreṇa | varuṇena | viṣṇunā | ādityaiḥ | rudraiḥ | vasu-bhiḥ | sacā-bhuvā |
sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā ||8.35.1||

8.35.2a viśvābhirdhībhirbhuvanena vājinā divā pṛthivyādribhiḥ sacābhuvā |
8.35.2c sajoṣasā uṣasā sūryeṇa ca somaṁ pibatamaśvinā ||

viśvābhiḥ | dhībhiḥ | bhuvanena | vājinā | divā | pṛthivyā | adri-bhiḥ | sacā-bhuvā |
sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā ||8.35.2||

8.35.3a viśvairdevaistribhirekādaśairihādbhirmarudbhirbhṛgubhiḥ sacābhuvā |
8.35.3c sajoṣasā uṣasā sūryeṇa ca somaṁ pibatamaśvinā ||

viśvaiḥ | devaiḥ | tri-bhiḥ | ekādaśaiḥ | iha | at-bhiḥ | marut-bhiḥ | bhṛgu-bhiḥ | sacā-bhuvā |
sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā ||8.35.3||

8.35.4a juṣethāṁ yajñaṁ bodhataṁ havasya me viśveha devau savanāva gacchatam |
8.35.4c sajoṣasā uṣasā sūryeṇa ceṣaṁ no voḻhamaśvinā ||

juṣethām | yajñam | bodhatam | havasya | me | viśvā | iha | devau | savanā | ava | gacchatam |
sa-joṣasau | uṣasā | sūryeṇa | ca | ā | iṣam | naḥ | voḻham | aśvinā ||8.35.4||

8.35.5a stomaṁ juṣethāṁ yuvaśeva kanyanāṁ viśveha devau savanāva gacchatam |
8.35.5c sajoṣasā uṣasā sūryeṇa ceṣaṁ no voḻhamaśvinā ||

stomam | juṣethām | yuvaśā-iva | kanyanām | viśvā | iha | devau | savanā | ava | gacchatam |
sa-joṣasau | uṣasā | sūryeṇa | ca | ā | iṣam | naḥ | voḻham | aśvinā ||8.35.5||

8.35.6a giro juṣethāmadhvaraṁ juṣethāṁ viśveha devau savanāva gacchatam |
8.35.6c sajoṣasā uṣasā sūryeṇa ceṣaṁ no voḻhamaśvinā ||

giraḥ | juṣethām | adhvaram | juṣethām | viśvā | iha | devau | savanā | ava | gacchatam |
sa-joṣasau | uṣasā | sūryeṇa | ca | ā | iṣam | naḥ | voḻham | aśvinā ||8.35.6||

8.35.7a hāridraveva patatho vanedupa somaṁ sutaṁ mahiṣevāva gacchathaḥ |
8.35.7c sajoṣasā uṣasā sūryeṇa ca trirvartiryātamaśvinā ||

hāridravā-iva | patathaḥ | vanā | it | upa | somam | sutam | mahiṣā-iva | ava | gacchathaḥ |
sa-joṣasau | uṣasā | sūryeṇa | ca | triḥ | vartiḥ | yātam | aśvinā ||8.35.7||

8.35.8a haṁsāviva patatho adhvagāviva somaṁ sutaṁ mahiṣevāva gacchathaḥ |
8.35.8c sajoṣasā uṣasā sūryeṇa ca trirvartiryātamaśvinā ||

haṁsau-iva | patathaḥ | adhvagau-iva | somam | sutam | mahiṣā-iva | ava | gacchathaḥ |
sa-joṣasau | uṣasā | sūryeṇa | ca | triḥ | vartiḥ | yātam | aśvinā ||8.35.8||

8.35.9a śyenāviva patatho havyadātaye somaṁ sutaṁ mahiṣevāva gacchathaḥ |
8.35.9c sajoṣasā uṣasā sūryeṇa ca trirvartiryātamaśvinā ||

śyenau-iva | patathaḥ | havya-dātaye | somam | sutam | mahiṣā-iva | ava | gacchathaḥ |
sa-joṣasau | uṣasā | sūryeṇa | ca | triḥ | vartiḥ | yātam | aśvinā ||8.35.9||

8.35.10a pibataṁ ca tṛpṇutaṁ cā ca gacchataṁ prajāṁ ca dhattaṁ draviṇaṁ ca dhattam |
8.35.10c sajoṣasā uṣasā sūryeṇa corjaṁ no dhattamaśvinā ||

pibatam | ca | tṛpṇutam | ca | ā | ca | gacchatam | pra-jām | ca | dhattam | draviṇam | ca | dhattam |
sa-joṣasau | uṣasā | sūryeṇa | ca | ūrjam | naḥ | dhattam | aśvinā ||8.35.10||

8.35.11a jayataṁ ca pra stutaṁ ca pra cāvataṁ prajāṁ ca dhattaṁ draviṇaṁ ca dhattam |
8.35.11c sajoṣasā uṣasā sūryeṇa corjaṁ no dhattamaśvinā ||

jayatam | ca | pra | stutam | ca | pra | ca | avatam | pra-jām | ca | dhattam | draviṇam | ca | dhattam |
sa-joṣasau | uṣasā | sūryeṇa | ca | ūrjam | naḥ | dhattam | aśvinā ||8.35.11||

8.35.12a hataṁ ca śatrūnyatataṁ ca mitriṇaḥ prajāṁ ca dhattaṁ draviṇaṁ ca dhattam |
8.35.12c sajoṣasā uṣasā sūryeṇa corjaṁ no dhattamaśvinā ||

hatam | ca | śatrūn | yatatam | ca | mitriṇaḥ | pra-jām | ca | dhattam | draviṇam | ca | dhattam |
sa-joṣasau | uṣasā | sūryeṇa | ca | ūrjam | naḥ | dhattam | aśvinā ||8.35.12||

8.35.13a mitrāvaruṇavantā uta dharmavantā marutvantā jariturgacchatho havam |
8.35.13c sajoṣasā uṣasā sūryeṇa cādityairyātamaśvinā ||

mitrāvaruṇa-vantau | uta | dharma-vantā | marutvantā | jarituḥ | gacchathaḥ | havam |
sa-joṣasau | uṣasā | sūryeṇa | ca | ādityaiḥ | yātam | aśvinā ||8.35.13||

8.35.14a aṅgirasvantā uta viṣṇuvantā marutvantā jariturgacchatho havam |
8.35.14c sajoṣasā uṣasā sūryeṇa cādityairyātamaśvinā ||

aṅgirasvantau | uta | viṣṇu-vantā | marutvantā | jarituḥ | gacchathaḥ | havam |
sa-joṣasau | uṣasā | sūryeṇa | ca | ādityaiḥ | yātam | aśvinā ||8.35.14||

8.35.15a ṛbhumantā vṛṣaṇā vājavantā marutvantā jariturgacchatho havam |
8.35.15c sajoṣasā uṣasā sūryeṇa cādityairyātamaśvinā ||

ṛbhu-mantā | vṛṣaṇā | vāja-vantā | marutvantā | jarituḥ | gacchathaḥ | havam |
sa-joṣasau | uṣasā | sūryeṇa | ca | ādityaiḥ | yātam | aśvinā ||8.35.15||

8.35.16a brahma jinvatamuta jinvataṁ dhiyo hataṁ rakṣāṁsi sedhatamamīvāḥ |
8.35.16c sajoṣasā uṣasā sūryeṇa ca somaṁ sunvato aśvinā ||

brahma | jinvatam | uta | jinvatam | dhiyaḥ | hatam | rakṣāṁsi | sedhatam | amīvāḥ |
sa-joṣasau | uṣasā | sūryeṇa | ca | somam | sunvataḥ | aśvinā ||8.35.16||

8.35.17a kṣatraṁ jinvatamuta jinvataṁ nṝnhataṁ rakṣāṁsi sedhatamamīvāḥ |
8.35.17c sajoṣasā uṣasā sūryeṇa ca somaṁ sunvato aśvinā ||

kṣatram | jinvatam | uta | jinvatam | nṝn | hatam | rakṣāṁsi | sedhatam | amīvāḥ |
sa-joṣasau | uṣasā | sūryeṇa | ca | somam | sunvataḥ | aśvinā ||8.35.17||

8.35.18a dhenūrjinvatamuta jinvataṁ viśo hataṁ rakṣāṁsi sedhatamamīvāḥ |
8.35.18c sajoṣasā uṣasā sūryeṇa ca somaṁ sunvato aśvinā ||

dhenūḥ | jinvatam | uta | jinvatam | viśaḥ | hatam | rakṣāṁsi | sedhatam | amīvāḥ |
sa-joṣasau | uṣasā | sūryeṇa | ca | somam | sunvataḥ | aśvinā ||8.35.18||

8.35.19a atreriva śṛṇutaṁ pūrvyastutiṁ śyāvāśvasya sunvato madacyutā |
8.35.19c sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam ||

atreḥ-iva | śṛṇutam | pūrvya-stutim | śyāva-aśvasya | sunvataḥ | mada-cyutā |
sa-joṣasau | uṣasā | sūryeṇa | ca | aśvinā | tiraḥ-ahnyam ||8.35.19||

8.35.20a sargām̐ iva sṛjataṁ suṣṭutīrupa śyāvāśvasya sunvato madacyutā |
8.35.20c sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam ||

sargān-iva | sṛjatam | su-stutīḥ | upa | śyāva-aśvasya | sunvataḥ | mada-cyutā |
sa-joṣasau | uṣasā | sūryeṇa | ca | aśvinā | tiraḥ-ahnyam ||8.35.20||

8.35.21a raśmīm̐riva yacchatamadhvarām̐ upa śyāvāśvasya sunvato madacyutā |
8.35.21c sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam ||

raśmīn-iva | yacchatam | adhvarān | upa | śyāva-aśvasya | sunvataḥ | mada-cyutā |
sa-joṣasau | uṣasā | sūryeṇa | ca | aśvinā | tiraḥ-ahnyam ||8.35.21||

8.35.22a arvāgrathaṁ ni yacchataṁ pibataṁ somyaṁ madhu |
8.35.22c ā yātamaśvinā gatamavasyurvāmahaṁ huve dhattaṁ ratnāni dāśuṣe ||

arvāk | ratham | ni | yacchatam | pibatam | somyam | madhu |
ā | yātam | aśvinā | ā | gatam | avasyuḥ | vām | aham | huve | dhattam | ratnāni | dāśuṣe ||8.35.22||

8.35.23a namovāke prasthite adhvare narā vivakṣaṇasya pītaye |
8.35.23c ā yātamaśvinā gatamavasyurvāmahaṁ huve dhattaṁ ratnāni dāśuṣe ||

namaḥ-vāke | pra-sthite | adhvare | narā | vivakṣaṇasya | pītaye |
ā | yātam | aśvinā | ā | gatam | avasyuḥ | vām | aham | huve | dhattam | ratnāni | dāśuṣe ||8.35.23||

8.35.24a svāhākṛtasya tṛmpataṁ sutasya devāvandhasaḥ |
8.35.24c ā yātamaśvinā gatamavasyurvāmahaṁ huve dhattaṁ ratnāni dāśuṣe ||

svāhā-kṛtasya | tṛmpatam | sutasya | devau | andhasaḥ |
ā | yātam | aśvinā | ā | gatam | avasyuḥ | vām | aham | huve | dhattam | ratnāni | dāśuṣe ||8.35.24||


8.36.1a avitāsi sunvato vṛktabarhiṣaḥ pibā somaṁ madāya kaṁ śatakrato |
8.36.1c yaṁ te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvām̐ indra satpate ||

avitā | asi | sunvataḥ | vṛkta-barhiṣaḥ | piba | somam | madāya | kam | śatakrato iti śata-krato |
yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate ||8.36.1||

8.36.2a prāva stotāraṁ maghavannava tvāṁ pibā somaṁ madāya kaṁ śatakrato |
8.36.2c yaṁ te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvām̐ indra satpate ||

pra | ava | stotāram | magha-van | ava | tvām | piba | somam | madāya | kam | śatakrato iti śata-krato |
yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate ||8.36.2||

8.36.3a ūrjā devām̐ avasyojasā tvāṁ pibā somaṁ madāya kaṁ śatakrato |
8.36.3c yaṁ te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvām̐ indra satpate ||

ūrjā | devān | avasi | ojasā | tvām | piba | somam | madāya | kam | śatakrato iti śata-krato |
yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate ||8.36.3||

8.36.4a janitā divo janitā pṛthivyāḥ pibā somaṁ madāya kaṁ śatakrato |
8.36.4c yaṁ te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvām̐ indra satpate ||

janitā | divaḥ | janitā | pṛthivyāḥ | piba | somam | madāya | kam | śatakrato iti śata-krato |
yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate ||8.36.4||

8.36.5a janitāśvānāṁ janitā gavāmasi pibā somaṁ madāya kaṁ śatakrato |
8.36.5c yaṁ te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvām̐ indra satpate ||

janitā | aśvānām | janitā | gavām | asi | piba | somam | madāya | kam | śatakrato iti śata-krato |
yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate ||8.36.5||

8.36.6a atrīṇāṁ stomamadrivo mahaskṛdhi pibā somaṁ madāya kaṁ śatakrato |
8.36.6c yaṁ te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvām̐ indra satpate ||

atrīṇām | stomam | adri-vaḥ | mahaḥ | kṛdhi | piba | somam | madāya | kam | śatakrato iti śata-krato |
yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate ||8.36.6||

8.36.7a śyāvāśvasya sunvatastathā śṛṇu yathāśṛṇoratreḥ karmāṇi kṛṇvataḥ |
8.36.7c pra trasadasyumāvitha tvameka innṛṣāhya indra brahmāṇi vardhayan ||

śyāva-aśvasya | sunvataḥ | tathā | śṛṇu | yathā | aśṛṇoḥ | atreḥ | karmāṇi | kṛṇvataḥ |
pra | trasadasyum | āvitha | tvam | ekaḥ | it | nṛ-sahye | indra | brahmāṇi | vardhayan ||8.36.7||


8.37.1a predaṁ brahma vṛtratūryeṣvāvitha pra sunvataḥ śacīpata indra viśvābhirūtibhiḥ |
8.37.1d mādhyaṁdinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ ||

pra | idam | brahma | vṛtra-tūryeṣu | āvitha | pra | sunvataḥ | śacī-pate | indra | viśvābhiḥ | ūti-bhiḥ |
mādhyaṁdinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajri-vaḥ ||8.37.1||

8.37.2a sehāna ugra pṛtanā abhi druhaḥ śacīpata indra viśvābhirūtibhiḥ |
8.37.2d mādhyaṁdinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ ||

sehānaḥ | ugra | pṛtanāḥ | abhi | druhaḥ | śacī-pate | indra | viśvābhiḥ | ūti-bhiḥ |
mādhyaṁdinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajri-vaḥ ||8.37.2||

8.37.3a ekarāḻasya bhuvanasya rājasi śacīpata indra viśvābhirūtibhiḥ |
8.37.3d mādhyaṁdinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ ||

eka-rāṭ | asya | bhuvanasya | rājasi | śacī-pate | indra | viśvābhiḥ | ūti-bhiḥ |
mādhyaṁdinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajri-vaḥ ||8.37.3||

8.37.4a sasthāvānā yavayasi tvameka icchacīpata indra viśvābhirūtibhiḥ |
8.37.4d mādhyaṁdinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ ||

sa-sthāvānā | yavayasi | tvam | ekaḥ | it | śacī-pate | indra | viśvābhiḥ | ūti-bhiḥ |
mādhyaṁdinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajri-vaḥ ||8.37.4||

8.37.5a kṣemasya ca prayujaśca tvamīśiṣe śacīpata indra viśvābhirūtibhiḥ |
8.37.5d mādhyaṁdinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ ||

kṣemasya | ca | pra-yujaḥ | ca | tvam | īśiṣe | śacī-pate | indra | viśvābhiḥ | ūti-bhiḥ |
mādhyaṁdinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajri-vaḥ ||8.37.5||

8.37.6a kṣatrāya tvamavasi na tvamāvitha śacīpata indra viśvābhirūtibhiḥ |
8.37.6d mādhyaṁdinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ ||

kṣatrāya | tvam | avasi | na | tvam | āvitha | śacī-pate | indra | viśvābhiḥ | ūti-bhiḥ |
mādhyaṁdinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajri-vaḥ ||8.37.6||

8.37.7a śyāvāśvasya rebhatastathā śṛṇu yathāśṛṇoratreḥ karmāṇi kṛṇvataḥ |
8.37.7c pra trasadasyumāvitha tvameka innṛṣāhya indra kṣatrāṇi vardhayan ||

śyāva-aśvasya | rebhataḥ | tathā | śṛṇu | yathā | aśṛṇoḥ | atreḥ | karmāṇi | kṛṇvataḥ |
pra | trasadasyum | āvitha | tvam | ekaḥ | it | nṛ-sahye | indra | kṣatrāṇi | vardhayan ||8.37.7||


8.38.1a yajñasya hi stha ṛtvijā sasnī vājeṣu karmasu |
8.38.1c indrāgnī tasya bodhatam ||

yajñasya | hi | sthaḥ | ṛtvijā | sasnī iti | vājeṣu | karma-su |
indrāgnī iti | tasya | bodhatam ||8.38.1||

8.38.2a tośāsā rathayāvānā vṛtrahaṇāparājitā |
8.38.2c indrāgnī tasya bodhatam ||

toṣāsā | ratha-yāvānā | vṛtra-hanā | aparā-jitā |
indrāgnī iti | tasya | bodhatam ||8.38.2||

8.38.3a idaṁ vāṁ madiraṁ madhvadhukṣannadribhirnaraḥ |
8.38.3c indrāgnī tasya bodhatam ||

idam | vām | madiram | madhu | adhukṣan | adri-bhiḥ | naraḥ |
indrāgnī iti | tasya | bodhatam ||8.38.3||

8.38.4a juṣethāṁ yajñamiṣṭaye sutaṁ somaṁ sadhastutī |
8.38.4c indrāgnī ā gataṁ narā ||

juṣethām | yajñam | iṣṭaye | sutam | somam | sadhastutī iti sadha-stutī |
indrāgnī iti | ā | gatam | narā ||8.38.4||

8.38.5a imā juṣethāṁ savanā yebhirhavyānyūhathuḥ |
8.38.5c indrāgnī ā gataṁ narā ||

imā | juṣethām | savanā | yebhiḥ | havyāni | ūhathuḥ |
indrāgnī iti | ā | gatam | narā ||8.38.5||

8.38.6a imāṁ gāyatravartaniṁ juṣethāṁ suṣṭutiṁ mama |
8.38.6c indrāgnī ā gataṁ narā ||

imām | gāyatra-vartanim | juṣethām | su-stutim | mama |
indrāgnī iti | ā | gatam | narā ||8.38.6||

8.38.7a prātaryāvabhirā gataṁ devebhirjenyāvasū |
8.38.7c indrāgnī somapītaye ||

prātaryāva-bhiḥ | ā | gatam | devebhiḥ | jenyāvasū iti |
indrāgnī iti | soma-pītaye ||8.38.7||

8.38.8a śyāvāśvasya sunvato'trīṇāṁ śṛṇutaṁ havam |
8.38.8c indrāgnī somapītaye ||

śyāva-aśvasya | sunvataḥ | atrīṇām | śṛṇutam | havam |
indrāgnī iti | soma-pītaye ||8.38.8||

8.38.9a evā vāmahva ūtaye yathāhuvanta medhirāḥ |
8.38.9c indrāgnī somapītaye ||

eva | vām | ahve | ūtaye | yathā | ahuvanta | medhirāḥ |
indrāgnī iti | soma-pītaye ||8.38.9||

8.38.10a āhaṁ sarasvatīvatorindrāgnyoravo vṛṇe |
8.38.10c yābhyāṁ gāyatramṛcyate ||

ā | aham | sarasvatī-vatoḥ | indrāgnyoḥ | avaḥ | vṛṇe |
yābhyām | gāyatram | ṛcyate ||8.38.10||


8.39.1a agnimastoṣyṛgmiyamagnimīḻā yajadhyai |
8.39.1c agnirdevām̐ anaktu na ubhe hi vidathe kavirantaścarati dūtyaṁ nabhantāmanyake same ||

agnim | astoṣi | ṛgmiyam | agnim | īḻā | yajadhyai |
agniḥ | devān | anaktu | naḥ | ubhe iti | hi | vidathe iti | kaviḥ | antariti | carati | dūtyam | nabhantām | anyake | same ||8.39.1||

8.39.2a nyagne navyasā vacastanūṣu śaṁsameṣām |
8.39.2c nyarātī rarāvṇāṁ viśvā aryo arātīrito yucchantvāmuro nabhantāmanyake same ||

ni | agne | navyasā | vacaḥ | tanūṣu | śaṁsam | eṣām |
ni | arātīḥ | rarāvṇām | viśvāḥ | aryaḥ | arātīḥ | itaḥ | yucchantu | ā-muraḥ | nabhantām | anyake | same ||8.39.2||

8.39.3a agne manmāni tubhyaṁ kaṁ ghṛtaṁ na juhva āsani |
8.39.3c sa deveṣu pra cikiddhi tvaṁ hyasi pūrvyaḥ śivo dūto vivasvato nabhantāmanyake same ||

agne | manmāni | tubhyam | kam | ghṛtam | na | juhve | āsani |
saḥ | deveṣu | pra | cikiddhi | tvam | hi | asi | pūrvyaḥ | śivaḥ | dūtaḥ | vivasvataḥ | nabhantām | anyake | same ||8.39.3||

8.39.4a tattadagnirvayo dadhe yathāyathā kṛpaṇyati |
8.39.4c ūrjāhutirvasūnāṁ śaṁ ca yośca mayo dadhe viśvasyai devahūtyai nabhantāmanyake same ||

tat-tat | agniḥ | vayaḥ | dadhe | yathā-yathā | kṛpaṇyati |
ūrjā-āhutiḥ | vasūnām | śam | ca | yoḥ | ca | mayaḥ | dadhe | viśvasyai | deva-hūtyai | nabhantām | anyake | same ||8.39.4||

8.39.5a sa ciketa sahīyasāgniścitreṇa karmaṇā |
8.39.5c sa hotā śaśvatīnāṁ dakṣiṇābhirabhīvṛta inoti ca pratīvyaṁ nabhantāmanyake same ||

saḥ | ciketa | sahīyasā | agniḥ | citreṇa | karmaṇā |
saḥ | hotā | śaśvatīnām | dakṣiṇābhiḥ | abhi-vṛtaḥ | inoti | ca | pratīvyam | nabhantām | anyake | same ||8.39.5||

8.39.6a agnirjātā devānāmagnirveda martānāmapīcyam |
8.39.6c agniḥ sa draviṇodā agnirdvārā vyūrṇute svāhuto navīyasā nabhantāmanyake same ||

agniḥ | jātā | devānām | agniḥ | veda | martānām | apīcyam |
agniḥ | saḥ | draviṇaḥ-dāḥ | agniḥ | dvārā | vi | ūrṇute | su-āhutaḥ | navīyasā | nabhantām | anyake | same ||8.39.6||

8.39.7a agnirdeveṣu saṁvasuḥ sa vikṣu yajñiyāsvā |
8.39.7c sa mudā kāvyā puru viśvaṁ bhūmeva puṣyati devo deveṣu yajñiyo nabhantāmanyake same ||

agniḥ | deveṣu | sam-vasuḥ | saḥ | vikṣu | yajñiyāsu | ā |
saḥ | mudā | kāvyā | puru | viśvam | bhūma-iva | puṣyati | devaḥ | deveṣu | yajñiyaḥ | nabhantām | anyake | same ||8.39.7||

8.39.8a yo agniḥ saptamānuṣaḥ śrito viśveṣu sindhuṣu |
8.39.8c tamāganma tripastyaṁ mandhāturdasyuhantamamagniṁ yajñeṣu pūrvyaṁ nabhantāmanyake same ||

yaḥ | agniḥ | sapta-mānuṣaḥ | śritaḥ | viśveṣu | sindhuṣu |
tam | ā | aganma | tri-pastyam | mandhātuḥ | dasyuhan-tamam | agnim | yajñeṣu | pūrvyam | nabhantām | anyake | same ||8.39.8||

8.39.9a agnistrīṇi tridhātūnyā kṣeti vidathā kaviḥ |
8.39.9c sa trīm̐rekādaśām̐ iha yakṣacca piprayacca no vipro dūtaḥ pariṣkṛto nabhantāmanyake same ||

agniḥ | trīṇi | tri-dhātūni | ā | kṣeti | vidathā | kaviḥ |
saḥ | trīn | ekādaśān | iha | yakṣat | ca | piprayat | ca | naḥ | vipraḥ | dūtaḥ | pari-kṛtaḥ | nabhantām | anyake | same ||8.39.9||

8.39.10a tvaṁ no agna āyuṣu tvaṁ deveṣu pūrvya vasva eka irajyasi |
8.39.10d tvāmāpaḥ parisrutaḥ pari yanti svasetavo nabhantāmanyake same ||

tvam | naḥ | agne | āyuṣu | tvam | deveṣu | pūrvya | vasvaḥ | ekaḥ | irajyasi |
tvām | āpaḥ | pari-srutaḥ | pari | yanti | sva-setavaḥ | nabhantām | anyake | same ||8.39.10||


8.40.1a indrāgnī yuvaṁ su naḥ sahantā dāsatho rayim |
8.40.1c yena dṛḻhā samatsvā vīḻu citsāhiṣīmahyagnirvaneva vāta innabhantāmanyake same ||

indrāgnī iti | yuvam | su | naḥ | sahantā | dāsathaḥ | rayim |
yena | dṛḻhā | samat-su | ā | vīḻu | cit | sahiṣīmahi | agniḥ | vanā-iva | vāte | it | nabhantām | anyake | same ||8.40.1||

8.40.2a nahi vāṁ vavrayāmahe'thendramidyajāmahe śaviṣṭhaṁ nṛṇāṁ naram |
8.40.2d sa naḥ kadā cidarvatā gamadā vājasātaye gamadā medhasātaye nabhantāmanyake same ||

nahi | vām | vavrayāmahe | atha | indram | it | yajāmahe | śaviṣṭham | nṛṇām | naram |
saḥ | naḥ | kadā | cit | arvatā | gamat | ā | vāja-sātaye | gamat | ā | medha-sātaye | nabhantām | anyake | same ||8.40.2||

8.40.3a tā hi madhyaṁ bharāṇāmindrāgnī adhikṣitaḥ |
8.40.3c tā u kavitvanā kavī pṛcchyamānā sakhīyate saṁ dhītamaśnutaṁ narā nabhantāmanyake same ||

tā | hi | madhyam | bharāṇām | indrāgnī iti | adhi-kṣitaḥ |
tau | ūm̐ iti | kavi-tvanā | kavī iti | pṛcchyamānā | sakhi-yate | sam | dhītam | aśnutam | narā | nabhantām | anyake | same ||8.40.3||

8.40.4a abhyarca nabhākavadindrāgnī yajasā girā |
8.40.4c yayorviśvamidaṁ jagadiyaṁ dyauḥ pṛthivī mahyupasthe bibhṛto vasu nabhantāmanyake same ||

abhi | arca | nabhāka-vat | indrāgnī iti | yajasā | girā |
yayoḥ | viśvam | idam | jagat | iyam | dyauḥ | pṛthivī | mahī | upa-sthe | bibhṛtaḥ | vasu | nabhantām | anyake | same ||8.40.4||

8.40.5a pra brahmāṇi nabhākavadindrāgnibhyāmirajyata |
8.40.5c yā saptabudhnamarṇavaṁ jihmabāramaporṇuta indra īśāna ojasā nabhantāmanyake same ||

pra | brahmāṇi | nabhāka-vat | indrāgni-bhyām | irajyata |
yā | sapta-budhnam | arṇavam | jihma-bāram | apa-ūrṇutaḥ | indraḥ | īśānaḥ | ojasā | nabhantām | anyake | same ||8.40.5||

8.40.6a api vṛśca purāṇavadvratateriva guṣpitamojo dāsasya dambhaya |
8.40.6d vayaṁ tadasya saṁbhṛtaṁ vasvindreṇa vi bhajemahi nabhantāmanyake same ||

api | vṛśca | purāṇa-vat | vratateḥ-iva | guṣpitam | ojaḥ | dāsasya | dambhaya |
vayam | tat | asya | sam-bhṛtam | vasu | indreṇa | vi | bhajemahi | nabhantām | anyake | same ||8.40.6||

8.40.7a yadindrāgnī janā ime vihvayante tanā girā |
8.40.7c asmākebhirnṛbhirvayaṁ sāsahyāma pṛtanyato vanuyāma vanuṣyato nabhantāmanyake same ||

yat | indrāgnī iti | janāḥ | ime | vi-hvayante | tanā | girā |
asmākebhiḥ | nṛ-bhiḥ | vayam | sasahyāma | pṛtanyataḥ | vanuyāma | vanuṣyataḥ | nabhantām | anyake | same ||8.40.7||

8.40.8a yā nu śvetāvavo diva uccarāta upa dyubhiḥ |
8.40.8c indrāgnyoranu vratamuhānā yanti sindhavo yāntsīṁ bandhādamuñcatāṁ nabhantāmanyake same ||

yā | nu | śvetau | avaḥ | divaḥ | ut-carātaḥ | upa | dyu-bhiḥ |
indrāgnyoḥ | anu | vratam | uhānāḥ | yanti | sindhavaḥ | yān | sīm | bandhāt | amuñcatām | nabhantām | anyake | same ||8.40.8||

8.40.9a pūrvīṣṭa indropamātayaḥ pūrvīruta praśastayaḥ sūno hinvasya harivaḥ |
8.40.9d vasvo vīrasyāpṛco yā nu sādhanta no dhiyo nabhantāmanyake same ||

pūrvīḥ | te | indra | upa-mātayaḥ | pūrvīḥ | uta | pra-śastayaḥ | sūno iti | hinvasya | hari-vaḥ |
vasvaḥ | vīrasya | ā-pṛcaḥ | yāḥ | nu | sādhanta | naḥ | dhiyaḥ | nabhantām | anyake | same ||8.40.9||

8.40.10a taṁ śiśītā suvṛktibhistveṣaṁ satvānamṛgmiyam |
8.40.10c uto nu cidya ojasā śuṣṇasyāṇḍāni bhedati jeṣatsvarvatīrapo nabhantāmanyake same ||

tam | śiśīta | suvṛkti-bhiḥ | tveṣam | satvānam | ṛgmiyam |
uto iti | nu | cit | yaḥ | ojasā | śuṣṇasya | āṇḍāni | bhedati | jeṣat | svaḥ-vatīḥ | apaḥ | nabhantām | anyake | same ||8.40.10||

8.40.11a taṁ śiśītā svadhvaraṁ satyaṁ satvānamṛtviyam |
8.40.11c uto nu cidya ohata āṇḍā śuṣṇasya bhedatyajaiḥ svarvatīrapo nabhantāmanyake same ||

tam | śiśīta | su-adhvaram | satyam | satvānam | ṛtviyam |
uto iti | nu | cit | yaḥ | ohate | āṇḍā | śuṣṇasya | bhedati | ajaiḥ | svaḥ-vatīḥ | apaḥ | nabhantām | anyake | same ||8.40.11||

8.40.12a evendrāgnibhyāṁ pitṛvannavīyo mandhātṛvadaṅgirasvadavāci |
8.40.12c tridhātunā śarmaṇā pātamasmānvayaṁ syāma patayo rayīṇām ||

eva | indrāgni-bhyām | pitṛ-vat | navīyaḥ | mandhātṛ-vat | aṅgirasvat | avāci |
tri-dhātunā | śarmaṇā | pātam | asmān | vayam | syāma | patayaḥ | rayīṇām ||8.40.12||


8.41.1a asmā ū ṣu prabhūtaye varuṇāya marudbhyo'rcā viduṣṭarebhyaḥ |
8.41.1d yo dhītā mānuṣāṇāṁ paśvo gā iva rakṣati nabhantāmanyake same ||

asmai | ūm̐ iti | su | pra-bhūtaye | varuṇāya | marut-bhyaḥ | arca | viduḥ-tarebhyaḥ |
yaḥ | dhītā | mānuṣāṇām | paśvaḥ | gāḥ-iva | rakṣati | nabhantām | anyake | same ||8.41.1||

8.41.2a tamū ṣu samanā girā pitṝṇāṁ ca manmabhiḥ |
8.41.2c nābhākasya praśastibhiryaḥ sindhūnāmupodaye saptasvasā sa madhyamo nabhantāmanyake same ||

tam | ūm̐ iti | su | samanā | girā | pitṝṇām | ca | manma-bhiḥ |
nābhākasya | praśasti-bhiḥ | yaḥ | sindhūnām | upa | ut-aye | sapta-svasā | saḥ | madhyamaḥ | nabhantām | anyake | same ||8.41.2||

8.41.3a sa kṣapaḥ pari ṣasvaje nyusro māyayā dadhe sa viśvaṁ pari darśataḥ |
8.41.3d tasya venīranu vratamuṣastisro avardhayannabhantāmanyake same ||

saḥ | kṣapaḥ | pari | sasvaje | ni | usraḥ | māyayā | dadhe | saḥ | viśvam | pari | darśataḥ |
tasya | venīḥ | anu | vratam | uṣaḥ | tisraḥ | avardhayan | nabhantām | anyake | same ||8.41.3||

8.41.4a yaḥ kakubho nidhārayaḥ pṛthivyāmadhi darśataḥ |
8.41.4c sa mātā pūrvyaṁ padaṁ tadvaruṇasya saptyaṁ sa hi gopā iveryo nabhantāmanyake same ||

yaḥ | kakubhaḥ | ni-dhārayaḥ | pṛthivyām | adhi | darśataḥ |
saḥ | mātā | pūrvyam | padam | tat | varuṇasya | saptyam | saḥ | hi | gopāḥ-iva | iryaḥ | nabhantām | anyake | same ||8.41.4||

8.41.5a yo dhartā bhuvanānāṁ ya usrāṇāmapīcyā veda nāmāni guhyā |
8.41.5d sa kaviḥ kāvyā puru rūpaṁ dyauriva puṣyati nabhantāmanyake same ||

yaḥ | dhartā | bhuvanānām | yaḥ | usrāṇām | apīcyā | veda | nāmāni | guhyā |
saḥ | kaviḥ | kāvyā | puru | rūpam | dyauḥ-iva | puṣyati | nabhantām | anyake | same ||8.41.5||

8.41.6a yasminviśvāni kāvyā cakre nābhiriva śritā |
8.41.6c tritaṁ jūtī saparyata vraje gāvo na saṁyuje yuje aśvām̐ ayukṣata nabhantāmanyake same ||

yasmin | viśvāni | kāvyā | cakre | nābhiḥ-iva | śritā |
tritam | jūtī | saparyata | vraje | gāvaḥ | na | sam-yuje | yuje | aśvān | ayukṣata | nabhantām | anyake | same ||8.41.6||

8.41.7a ya āsvatka āśaye viśvā jātānyeṣām |
8.41.7c pari dhāmāni marmṛśadvaruṇasya puro gaye viśve devā anu vrataṁ nabhantāmanyake same ||

yaḥ | āsu | atkaḥ | ā-śaye | viśvā | jātāni | eṣām |
pari | dhāmāni | marmṛśat | varuṇasya | puraḥ | gaye | viśve | devāḥ | anu | vratam | nabhantām | anyake | same ||8.41.7||

8.41.8a sa samudro apīcyasturo dyāmiva rohati ni yadāsu yajurdadhe |
8.41.8d sa māyā arcinā padāstṛṇānnākamāruhannabhantāmanyake same ||

saḥ | samudraḥ | apīcyaḥ | turaḥ | dyām-iva | rohati | ni | yat | āsu | yajuḥ | dadhe |
saḥ | māyāḥ | arcinā | padā | astṛṇāt | nākam | ā | aruhat | nabhantām | anyake | same ||8.41.8||

8.41.9a yasya śvetā vicakṣaṇā tisro bhūmīradhikṣitaḥ |
8.41.9c triruttarāṇi papraturvaruṇasya dhruvaṁ sadaḥ sa saptānāmirajyati nabhantāmanyake same ||

yasya | śvetā | vi-cakṣaṇā | tisraḥ | bhūmīḥ | adhi-kṣitaḥ |
triḥ | ut-tarāṇi | papratuḥ | varuṇasya | dhruvam | sadaḥ | saḥ | saptānām | irajyati | nabhantām | anyake | same ||8.41.9||

8.41.10a yaḥ śvetām̐ adhinirṇijaścakre kṛṣṇām̐ anu vratā |
8.41.10c sa dhāma pūrvyaṁ mame yaḥ skambhena vi rodasī ajo na dyāmadhārayannabhantāmanyake same ||

yaḥ | śvetān | adhi-nirnijaḥ | cakre | kṛṣṇān | anu | vratā |
saḥ | dhāma | pūrvyam | mame | yaḥ | skambhena | vi | rodasī iti | ajaḥ | na | dyām | adhārayat | nabhantām | anyake | same ||8.41.10||


8.42.1a astabhnāddyāmasuro viśvavedā amimīta varimāṇaṁ pṛthivyāḥ |
8.42.1c āsīdadviśvā bhuvanāni samrāḍviśvettāni varuṇasya vratāni ||

astabhnāt | dyām | asuraḥ | viśva-vedāḥ | amimīta | varimāṇam | pṛthivyāḥ |
ā | asīdat | viśvā | bhuvanāni | sam-rāṭ | viśvā | it | tāni | varuṇasya | vratāni ||8.42.1||

8.42.2a evā vandasva varuṇaṁ bṛhantaṁ namasyā dhīramamṛtasya gopām |
8.42.2c sa naḥ śarma trivarūthaṁ vi yaṁsatpātaṁ no dyāvāpṛthivī upasthe ||

eva | vandasva | varuṇam | bṛhantam | namasya | dhīram | amṛtasya | gopām |
saḥ | naḥ | śarma | tri-varūtham | vi | yaṁsat | pātam | naḥ | dyāvāpṛthivī iti | upa-sthe ||8.42.2||

8.42.3a imāṁ dhiyaṁ śikṣamāṇasya deva kratuṁ dakṣaṁ varuṇa saṁ śiśādhi |
8.42.3c yayāti viśvā duritā tarema sutarmāṇamadhi nāvaṁ ruhema ||

imām | dhiyam | śikṣamāṇasya | deva | kratum | dakṣam | varuṇa | sam | śiśādhi |
yayā | ati | viśvā | duḥ-itā | tarema | su-tarmāṇam | adhi | nāvam | ruhema ||8.42.3||

8.42.4a ā vāṁ grāvāṇo aśvinā dhībhirviprā acucyavuḥ |
8.42.4c nāsatyā somapītaye nabhantāmanyake same ||

ā | vām | grāvāṇaḥ | aśvinā | dhībhiḥ | viprāḥ | acucyavuḥ |
nāsatyā | soma-pītaye | nabhantām | anyake | same ||8.42.4||

8.42.5a yathā vāmatriraśvinā gīrbhirvipro ajohavīt |
8.42.5c nāsatyā somapītaye nabhantāmanyake same ||

yathā | vām | atriḥ | aśvinā | gīḥ-bhiḥ | vipraḥ | ajohavīt |
nāsatyā | soma-pītaye | nabhantām | anyake | same ||8.42.5||

8.42.6a evā vāmahva ūtaye yathāhuvanta medhirāḥ |
8.42.6c nāsatyā somapītaye nabhantāmanyake same ||

eva | vām | ahve | ūtaye | yathā | ahuvanta | medhirāḥ |
nāsatyā | soma-pītaye | nabhantām | anyake | same ||8.42.6||


8.43.1a ime viprasya vedhaso'gnerastṛtayajvanaḥ |
8.43.1c giraḥ stomāsa īrate ||

ime | viprasya | vedhasaḥ | agneḥ | astṛta-yajvanaḥ |
giraḥ | stomāsaḥ | īrate ||8.43.1||

8.43.2a asmai te pratiharyate jātavedo vicarṣaṇe |
8.43.2c agne janāmi suṣṭutim ||

asmai | te | prati-haryate | jāta-vedaḥ | vi-carṣaṇe |
agne | janāmi | su-stutim ||8.43.2||

8.43.3a ārokā iva ghedaha tigmā agne tava tviṣaḥ |
8.43.3c dadbhirvanāni bapsati ||

ārokāḥ-iva | gha | it | aha | tigmāḥ | agne | tava | tviṣaḥ |
dat-bhiḥ | vanāni | bapsati ||8.43.3||

8.43.4a harayo dhūmaketavo vātajūtā upa dyavi |
8.43.4c yatante vṛthagagnayaḥ ||

harayaḥ | dhūma-ketavaḥ | vāta-jūtāḥ | upa | dyavi |
yatante | vṛthak | agnayaḥ ||8.43.4||

8.43.5a ete tye vṛthagagnaya iddhāsaḥ samadṛkṣata |
8.43.5c uṣasāmiva ketavaḥ ||

ete | tye | vṛthak | agnayaḥ | iddhāsaḥ | sam | adṛkṣata |
uṣasām-iva | ketavaḥ ||8.43.5||

8.43.6a kṛṣṇā rajāṁsi patsutaḥ prayāṇe jātavedasaḥ |
8.43.6c agniryadrodhati kṣami ||

kṛṣṇā | rajāṁsi | patsutaḥ | pra-yāṇe | jāta-vedasaḥ |
agniḥ | yat | rodhati | kṣami ||8.43.6||

8.43.7a dhāsiṁ kṛṇvāna oṣadhīrbapsadagnirna vāyati |
8.43.7c punaryantaruṇīrapi ||

dhāsim | kṛṇvānaḥ | oṣadhīḥ | bapsat | agniḥ | na | vāyati |
punaḥ | yan | taruṇīḥ | api ||8.43.7||

8.43.8a jihvābhiraha nannamadarciṣā jañjaṇābhavan |
8.43.8c agnirvaneṣu rocate ||

jihvābhiḥ | aha | nannamat | arciṣā | jañjaṇā-bhavan |
agniḥ | vaneṣu | rocate ||8.43.8||

8.43.9a apsvagne sadhiṣṭava sauṣadhīranu rudhyase |
8.43.9c garbhe sañjāyase punaḥ ||

ap-su | agne | sadhiḥ | tava | saḥ | oṣadhīḥ | anu | rudhyase |
garbhe | san | jāyase | punariti ||8.43.9||

8.43.10a udagne tava tadghṛtādarcī rocata āhutam |
8.43.10c niṁsānaṁ juhvo mukhe ||

ut | agne | tava | tat | ghṛtāt | arciḥ | rocate | ā-hutam |
niṁsānam | juhvaḥ | mukhe ||8.43.10||

8.43.11a ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase |
8.43.11c stomairvidhemāgnaye ||

ukṣa-annāya | vaśā-annāya | soma-pṛṣṭhāya | vedhase |
stomaiḥ | vidhema | agnaye ||8.43.11||

8.43.12a uta tvā namasā vayaṁ hotarvareṇyakrato |
8.43.12c agne samidbhirīmahe ||

uta | tvā | namasā | vayam | hotaḥ | vareṇyakrato iti vareṇya-krato |
agne | samit-bhiḥ | īmahe ||8.43.12||

8.43.13a uta tvā bhṛguvacchuce manuṣvadagna āhuta |
8.43.13c aṅgirasvaddhavāmahe ||

uta | tvā | bhṛgu-vat | śuce | manuṣvat | agne | ā-huta |
aṅgirasvat | havāmahe ||8.43.13||

8.43.14a tvaṁ hyagne agninā vipro vipreṇa santsatā |
8.43.14c sakhā sakhyā samidhyase ||

tvam | hi | agne | agninā | vipraḥ | vipreṇa | san | satā |
sakhā | sakhyā | sam-idhyase ||8.43.14||

8.43.15a sa tvaṁ viprāya dāśuṣe rayiṁ dehi sahasriṇam |
8.43.15c agne vīravatīmiṣam ||

saḥ | tvam | viprāya | dāśuṣe | rayim | dehi | sahasriṇam |
agne | vīra-vatīm | iṣam ||8.43.15||

8.43.16a agne bhrātaḥ sahaskṛta rohidaśva śucivrata |
8.43.16c imaṁ stomaṁ juṣasva me ||

agne | bhrātariti | sahaḥ-kṛta | rohit-aśva | śuci-vrata |
imam | stomam | juṣasva | me ||8.43.16||

8.43.17a uta tvāgne mama stuto vāśrāya pratiharyate |
8.43.17c goṣṭhaṁ gāva ivāśata ||

uta | tvā | agne | mama | stutaḥ | vāśrāya | prati-haryate |
go-stham | gāvaḥ-iva | āśata ||8.43.17||

8.43.18a tubhyaṁ tā aṅgirastama viśvāḥ sukṣitayaḥ pṛthak |
8.43.18c agne kāmāya yemire ||

tubhyam | tāḥ | aṅgiraḥ-tama | viśvāḥ | su-kṣitayaḥ | pṛthak |
agne | kāmāya | yemire ||8.43.18||

8.43.19a agniṁ dhībhirmanīṣiṇo medhirāso vipaścitaḥ |
8.43.19c admasadyāya hinvire ||

agnim | dhībhiḥ | manīṣiṇaḥ | medhirāsaḥ | vipaḥ-citaḥ |
adma-sadyāya | hinvire ||8.43.19||

8.43.20a taṁ tvāmajmeṣu vājinaṁ tanvānā agne adhvaram |
8.43.20c vahniṁ hotāramīḻate ||

tam | tvām | ajmeṣu | vājinam | tanvānāḥ | agne | adhvaram |
vahnim | hotāram | īḻate ||8.43.20||

8.43.21a purutrā hi sadṛṅṅasi viśo viśvā anu prabhuḥ |
8.43.21c samatsu tvā havāmahe ||

puru-trā | hi | sa-dṛṅ | asi | viśaḥ | viśvāḥ | anu | pra-bhuḥ |
samat-su | tvā | havāmahe ||8.43.21||

8.43.22a tamīḻiṣva ya āhuto'gnirvibhrājate ghṛtaiḥ |
8.43.22c imaṁ naḥ śṛṇavaddhavam ||

tam | īḻiṣva | yaḥ | ā-hutaḥ | agniḥ | vi-bhrājate | ghṛtaiḥ |
imam | naḥ | śṛṇavat | havam ||8.43.22||

8.43.23a taṁ tvā vayaṁ havāmahe śṛṇvantaṁ jātavedasam |
8.43.23c agne ghnantamapa dviṣaḥ ||

tam | tvā | vayam | havāmahe | śṛṇvantam | jāta-vedasam |
agne | ghnantam | apa | dviṣaḥ ||8.43.23||

8.43.24a viśāṁ rājānamadbhutamadhyakṣaṁ dharmaṇāmimam |
8.43.24c agnimīḻe sa u śravat ||

viśām | rājānam | adbhutam | adhi-akṣam | dharmaṇām | imam |
agnim | īḻe | saḥ | ūm̐ iti | śravat ||8.43.24||

8.43.25a agniṁ viśvāyuvepasaṁ maryaṁ na vājinaṁ hitam |
8.43.25c saptiṁ na vājayāmasi ||

agnim | viśvāyu-vepasam | maryam | na | vājinam | hitam |
saptim | na | vājayāmasi ||8.43.25||

8.43.26a ghnanmṛdhrāṇyapa dviṣo dahanrakṣāṁsi viśvahā |
8.43.26c agne tigmena dīdihi ||

ghnan | mṛdhrāṇi | apa | dviṣaḥ | dahan | rakṣāṁsi | viśvahā |
agne | tigmena | dīdihi ||8.43.26||

8.43.27a yaṁ tvā janāsa indhate manuṣvadaṅgirastama |
8.43.27c agne sa bodhi me vacaḥ ||

yam | tvā | janāsaḥ | indhate | manuṣvat | aṅgiraḥ-tama |
agne | saḥ | bodhi | me | vacaḥ ||8.43.27||

8.43.28a yadagne divijā asyapsujā vā sahaskṛta |
8.43.28c taṁ tvā gīrbhirhavāmahe ||

yat | agne | divi-jāḥ | asi | apsu-jāḥ | vā | sahaḥ-kṛta |
tam | tvā | gīḥ-bhiḥ | havāmahe ||8.43.28||

8.43.29a tubhyaṁ ghette janā ime viśvāḥ sukṣitayaḥ pṛthak |
8.43.29c dhāsiṁ hinvantyattave ||

tubhyam | gha | it | te | janāḥ | ime | viśvāḥ | su-kṣitayaḥ | pṛthak |
dhāsim | hinvanti | attave ||8.43.29||

8.43.30a te ghedagne svādhyo'hā viśvā nṛcakṣasaḥ |
8.43.30c tarantaḥ syāma durgahā ||

te | gha | it | agne | su-ādhyaḥ | ahā | viśvā | nṛ-cakṣasaḥ |
tarantaḥ | syāma | duḥ-gahā ||8.43.30||

8.43.31a agniṁ mandraṁ purupriyaṁ śīraṁ pāvakaśociṣam |
8.43.31c hṛdbhirmandrebhirīmahe ||

agnim | mandram | puru-priyam | śīram | pāvaka-śociṣam |
hṛt-bhiḥ | mandrebhiḥ | īmahe ||8.43.31||

8.43.32a sa tvamagne vibhāvasuḥ sṛjantsūryo na raśmibhiḥ |
8.43.32c śardhantamāṁsi jighnase ||

saḥ | tvam | agne | vibhā-vasuḥ | sṛjan | sūryaḥ | na | raśmi-bhiḥ |
śardhan | tamāṁsi | jighnase ||8.43.32||

8.43.33a tatte sahasva īmahe dātraṁ yannopadasyati |
8.43.33c tvadagne vāryaṁ vasu ||

tat | te | sahasvaḥ | īmahe | dātram | yat | na | upa-dasyati |
tvat | agne | vāryam | vasu ||8.43.33||


8.44.1a samidhāgniṁ duvasyata ghṛtairbodhayatātithim |
8.44.1c āsminhavyā juhotana ||

sam-idhā | agnim | duvasyata | ghṛtaiḥ | bodhayata | atithim |
ā | asmin | havyā | juhotana ||8.44.1||

8.44.2a agne stomaṁ juṣasva me vardhasvānena manmanā |
8.44.2c prati sūktāni harya naḥ ||

agne | stomam | juṣasva | me | vardhasva | anena | manmanā |
prati | su-uktāni | harya | naḥ ||8.44.2||

8.44.3a agniṁ dūtaṁ puro dadhe havyavāhamupa bruve |
8.44.3c devām̐ ā sādayādiha ||

agnim | dūtam | puraḥ | dadhe | havya-vāham | upa | bruve |
devān | ā | sādayāt | iha ||8.44.3||

8.44.4a utte bṛhanto arcayaḥ samidhānasya dīdivaḥ |
8.44.4c agne śukrāsa īrate ||

ut | te | bṛhantaḥ | arcayaḥ | sam-idhānasya | dīdi-vaḥ |
agne | śukrāsaḥ | īrate ||8.44.4||

8.44.5a upa tvā juhvo mama ghṛtācīryantu haryata |
8.44.5c agne havyā juṣasva naḥ ||

upa | tvā | juhvaḥ | mama | ghṛtācīḥ | yantu | haryata |
agne | havyā | juṣasva | naḥ ||8.44.5||

8.44.6a mandraṁ hotāramṛtvijaṁ citrabhānuṁ vibhāvasum |
8.44.6c agnimīḻe sa u śravat ||

mandram | hotāram | ṛtvijam | citra-bhānum | vibhā-vasum |
agnim | īḻe | saḥ | ūm̐ iti | śravat ||8.44.6||

8.44.7a pratnaṁ hotāramīḍyaṁ juṣṭamagniṁ kavikratum |
8.44.7c adhvarāṇāmabhiśriyam ||

pratnam | hotāram | īḍyam | juṣṭam | agnim | kavi-kratum |
adhvarāṇām | abhi-śriyam ||8.44.7||

8.44.8a juṣāṇo aṅgirastamemā havyānyānuṣak |
8.44.8c agne yajñaṁ naya ṛtuthā ||

juṣāṇaḥ | aṅgiraḥ-tama | imā | havyāni | ānuṣak |
agne | yajñam | naya | ṛtu-thā ||8.44.8||

8.44.9a samidhāna u santya śukraśoca ihā vaha |
8.44.9c cikitvāndaivyaṁ janam ||

sam-idhānaḥ | ūm̐ iti | santya | śukra-śoce | iha | ā | vaha |
cikitvān | daivyam | janam ||8.44.9||

8.44.10a vipraṁ hotāramadruhaṁ dhūmaketuṁ vibhāvasum |
8.44.10c yajñānāṁ ketumīmahe ||

vipram | hotāram | adruham | dhūma-ketum | vibhā-vasum |
yajñānām | ketum | īmahe ||8.44.10||

8.44.11a agne ni pāhi nastvaṁ prati ṣma deva rīṣataḥ |
8.44.11c bhindhi dveṣaḥ sahaskṛta ||

agne | ni | pāhi | naḥ | tvam | prati | sma | deva | riṣataḥ |
bhindhi | dveṣaḥ | sahaḥ-kṛta ||8.44.11||

8.44.12a agniḥ pratnena manmanā śumbhānastanvaṁ svām |
8.44.12c kavirvipreṇa vāvṛdhe ||

agniḥ | pratnena | manmanā | śumbhānaḥ | tanvam | svām |
kaviḥ | vipreṇa | vavṛdhe ||8.44.12||

8.44.13a ūrjo napātamā huve'gniṁ pāvakaśociṣam |
8.44.13c asminyajñe svadhvare ||

ūrjaḥ | napātam | ā | huve | agnim | pāvaka-śociṣam |
asmin | yajñe | su-adhvare ||8.44.13||

8.44.14a sa no mitramahastvamagne śukreṇa śociṣā |
8.44.14c devairā satsi barhiṣi ||

saḥ | naḥ | mitra-mahaḥ | tvam | agne | śukreṇa | śociṣā |
devaiḥ | ā | satsi | barhiṣi ||8.44.14||

8.44.15a yo agniṁ tanvo dame devaṁ martaḥ saparyati |
8.44.15c tasmā iddīdayadvasu ||

yaḥ | agnim | tanvaḥ | dame | devam | martaḥ | saparyati |
tasmai | it | dīdayat | vasu ||8.44.15||

8.44.16a agnirmūrdhā divaḥ kakutpatiḥ pṛthivyā ayam |
8.44.16c apāṁ retāṁsi jinvati ||

agniḥ | mūrdhā | divaḥ | kakut | patiḥ | pṛthivyāḥ | ayam |
apām | retāṁsi | jinvati ||8.44.16||

8.44.17a udagne śucayastava śukrā bhrājanta īrate |
8.44.17c tava jyotīṁṣyarcayaḥ ||

ut | agne | śucayaḥ | tava | śukrāḥ | bhrājantaḥ | īrate |
tava | jyotīṁṣi | arcayaḥ ||8.44.17||

8.44.18a īśiṣe vāryasya hi dātrasyāgne svarpatiḥ |
8.44.18c stotā syāṁ tava śarmaṇi ||

īśiṣe | vāryasya | hi | dātrasya | agne | svaḥ-patiḥ |
stotā | syām | tava | śarmaṇi ||8.44.18||

8.44.19a tvāmagne manīṣiṇastvāṁ hinvanti cittibhiḥ |
8.44.19c tvāṁ vardhantu no giraḥ ||

tvām | agne | manīṣiṇaḥ | tvām | hinvanti | citti-bhiḥ |
tvām | vardhantu | naḥ | giraḥ ||8.44.19||

8.44.20a adabdhasya svadhāvato dūtasya rebhataḥ sadā |
8.44.20c agneḥ sakhyaṁ vṛṇīmahe ||

adabdhasya | svadhā-vataḥ | dūtasya | rebhataḥ | sadā |
agneḥ | sakhyam | vṛṇīmahe ||8.44.20||

8.44.21a agniḥ śucivratatamaḥ śucirvipraḥ śuciḥ kaviḥ |
8.44.21c śucī rocata āhutaḥ ||

agniḥ | śucivrata-tamaḥ | śuciḥ | vipraḥ | śuciḥ | kaviḥ |
śuciḥ | rocate | ā-hutaḥ ||8.44.21||

8.44.22a uta tvā dhītayo mama giro vardhantu viśvahā |
8.44.22c agne sakhyasya bodhi naḥ ||

uta | tvā | dhītayaḥ | mama | giraḥ | vṛdhantu | visvahā |
agne | sakhyasya | bodhi | naḥ ||8.44.22||

8.44.23a yadagne syāmahaṁ tvaṁ tvaṁ vā ghā syā aham |
8.44.23c syuṣṭe satyā ihāśiṣaḥ ||

yat | agne | syām | aham | tvam | tvam | vā | gha | syāḥ | aham |
syuḥ | te | satyāḥ | iha | ā-śiṣaḥ ||8.44.23||

8.44.24a vasurvasupatirhi kamasyagne vibhāvasuḥ |
8.44.24c syāma te sumatāvapi ||

vasuḥ | vasu-patiḥ | hi | kam | asi | agne | vibhā-vasuḥ |
syāma | te | su-matau | api ||8.44.24||

8.44.25a agne dhṛtavratāya te samudrāyeva sindhavaḥ |
8.44.25c giro vāśrāsa īrate ||

agne | dhṛta-vratāya | te | samudrāya-iva | sindhavaḥ |
giraḥ | vāśrāsaḥ | īrate ||8.44.25||

8.44.26a yuvānaṁ viśpatiṁ kaviṁ viśvādaṁ puruvepasam |
8.44.26c agniṁ śumbhāmi manmabhiḥ ||

yuvānam | viśpatim | kavim | viśva-adam | puru-vepasam |
agnim | śumbhāmi | manma-bhiḥ ||8.44.26||

8.44.27a yajñānāṁ rathye vayaṁ tigmajambhāya vīḻave |
8.44.27c stomairiṣemāgnaye ||

yajñānām | rathye | vayam | tigma-jambhāya | vīḻave |
stomaiḥ | iṣema | agnaye ||8.44.27||

8.44.28a ayamagne tve api jaritā bhūtu santya |
8.44.28c tasmai pāvaka mṛḻaya ||

ayam | agne | tve iti | api | jaritā | bhūtu | santya |
tasmai | pāvaka | mṛḻaya ||8.44.28||

8.44.29a dhīro hyasyadmasadvipro na jāgṛviḥ sadā |
8.44.29c agne dīdayasi dyavi ||

dhīraḥ | hi | asi | adma-sat | vipraḥ | na | jāgṛviḥ | sadā |
agne | dīdayasi | dyavi ||8.44.29||

8.44.30a purāgne duritebhyaḥ purā mṛdhrebhyaḥ kave |
8.44.30c pra ṇa āyurvaso tira ||

purā | agne | duḥ-itebhyaḥ | purā | mṛdhrebhyaḥ | kave |
pra | naḥ | āyuḥ | vaso iti | tira ||8.44.30||


8.45.1a ā ghā ye agnimindhate stṛṇanti barhirānuṣak |
8.45.1c yeṣāmindro yuvā sakhā ||

ā | gha | ye | agnim | indhate | stṛṇanti | barhiḥ | ānuṣak |
yeṣām | indraḥ | yuvā | sakhā ||8.45.1||

8.45.2a bṛhannididhma eṣāṁ bhūri śastaṁ pṛthuḥ svaruḥ |
8.45.2c yeṣāmindro yuvā sakhā ||

bṛhan | it | idhmaḥ | eṣām | bhūri | śastam | pṛthuḥ | svaruḥ |
yeṣām | indraḥ | yuvā | sakhā ||8.45.2||

8.45.3a ayuddha idyudhā vṛtaṁ śūra ājati satvabhiḥ |
8.45.3c yeṣāmindro yuvā sakhā ||

ayuddhaḥ | it | yudhā | vṛtam | śūraḥ | ā | ajati | satva-bhiḥ |
yeṣām | indraḥ | yuvā | sakhā ||8.45.3||

8.45.4a ā bundaṁ vṛtrahā dade jātaḥ pṛcchadvi mātaram |
8.45.4c ka ugrāḥ ke ha śṛṇvire ||

ā | bundam | vṛtra-hā | dade | jātaḥ | pṛcchat | vi | mātaram |
ke | ugrāḥ | ke | ha | śṛṇvire ||8.45.4||

8.45.5a prati tvā śavasī vadadgirāvapso na yodhiṣat |
8.45.5c yaste śatrutvamācake ||

prati | tvā | śavasī | vadat | girau | apsaḥ | na | yodhiṣat |
yaḥ | te | śatru-tvam | ā-cake ||8.45.5||

8.45.6a uta tvaṁ maghavañchṛṇu yaste vaṣṭi vavakṣi tat |
8.45.6c yadvīḻayāsi vīḻu tat ||

uta | tvam | magha-van | śṛṇu | yaḥ | te | vaṣṭi | vavakṣi | tat |
yat | vīḻayāsi | vīḻu | tat ||8.45.6||

8.45.7a yadājiṁ yātyājikṛdindraḥ svaśvayurupa |
8.45.7c rathītamo rathīnām ||

yat | ājim | yāti | āji-kṛt | indraḥ | svaśva-yuḥ | upa |
rathi-tamaḥ | rathīnām ||8.45.7||

8.45.8a vi ṣu viśvā abhiyujo vajrinviṣvagyathā vṛha |
8.45.8c bhavā naḥ suśravastamaḥ ||

vi | su | viśvāḥ | abhi-yujaḥ | vajrin | viṣvak | yathā | vṛha |
bhava | naḥ | suśravaḥ-tamaḥ ||8.45.8||

8.45.9a asmākaṁ su rathaṁ pura indraḥ kṛṇotu sātaye |
8.45.9c na yaṁ dhūrvanti dhūrtayaḥ ||

asmākam | su | ratham | puraḥ | indraḥ | kṛṇotu | sātaye |
na | yam | dhūrvanti | dhūrtayaḥ ||8.45.9||

8.45.10a vṛjyāma te pari dviṣo'raṁ te śakra dāvane |
8.45.10c gamemedindra gomataḥ ||

vṛjyāma | te | pari | dviṣaḥ | aram | te | śakra | dāvane |
gamema | it | indra | go-mataḥ ||8.45.10||

8.45.11a śanaiścidyanto adrivo'śvāvantaḥ śatagvinaḥ |
8.45.11c vivakṣaṇā anehasaḥ ||

śanaiḥ | cit | yantaḥ | adri-vaḥ | aśva-vantaḥ | śata-gvinaḥ |
vivakṣaṇāḥ | anehasaḥ ||8.45.11||

8.45.12a ūrdhvā hi te divedive sahasrā sūnṛtā śatā |
8.45.12c jaritṛbhyo vimaṁhate ||

ūrdhvā | hi | te | dive-dive | sahasrā | sūnṛtā | śatā |
jaritṛ-bhyaḥ | vi-maṁhate ||8.45.12||

8.45.13a vidmā hi tvā dhanaṁjayamindra dṛḻhā cidārujam |
8.45.13c ā-dāriṇaṁ yathā gayam ||

vidma | hi | tvā | dhanam-jayam | indra | dṛḻhā | cit | ā-rujam |
ādāriṇam | yathā | gayam ||8.45.13||

8.45.14a kakuhaṁ cittvā kave mandantu dhṛṣṇavindavaḥ |
8.45.14c ā tvā paṇiṁ yadīmahe ||

kakuham | cit | tvā | kave | mandantu | dhṛṣṇo iti | indavaḥ |
ā | tvā | paṇim | yat | īmahe ||8.45.14||

8.45.15a yaste revām̐ adāśuriḥ pramamarṣa maghattaye |
8.45.15c tasya no veda ā bhara ||

yaḥ | te | revān | adāśuriḥ | pra-mamarṣa | maghattaye |
tasya | naḥ | vedaḥ | ā | bhara ||8.45.15||

8.45.16a ima u tvā vi cakṣate sakhāya indra sominaḥ |
8.45.16c puṣṭāvanto yathā paśum ||

ime | ūm̐ iti | tvā | vi | cakṣate | sakhāyaḥ | indra | sominaḥ |
puṣṭa-vantaḥ | yathā | paśum ||8.45.16||

8.45.17a uta tvābadhiraṁ vayaṁ śrutkarṇaṁ santamūtaye |
8.45.17c dūrādiha havāmahe ||

uta | tvā | abadhiram | vayam | śrut-karṇam | santam | ūtaye |
dūrāt | iha | havāmahe ||8.45.17||

8.45.18a yacchuśrūyā imaṁ havaṁ durmarṣaṁ cakriyā uta |
8.45.18c bhaverāpirno antamaḥ ||

yat | śuśrūyāḥ | imam | havam | duḥ-marṣam | cakriyāḥ | uta |
bhaveḥ | āpiḥ | naḥ | antamaḥ ||8.45.18||

8.45.19a yacciddhi te api vyathirjaganvāṁso amanmahi |
8.45.19c godā idindra bodhi naḥ ||

yat | cit | hi | te | api | vyathiḥ | jaganvāṁsaḥ | amanmahi |
go-dāḥ | it | indra | bodhi | naḥ ||8.45.19||

8.45.20a ā tvā rambhaṁ na jivrayo rarabhmā śavasaspate |
8.45.20c uśmasi tvā sadhastha ā ||

ā | tvā | rambham | na | jivrayaḥ | rarabhma | śavasaḥ | pate |
uśmasi | tvā | sadha-sthe | ā ||8.45.20||

8.45.21a stotramindrāya gāyata purunṛmṇāya satvane |
8.45.21c nakiryaṁ vṛṇvate yudhi ||

stotram | indrāya | gāyata | puru-nṛmṇāya | satvane |
nakiḥ | yam | vṛṇvate | yudhi ||8.45.21||

8.45.22a abhi tvā vṛṣabhā sute sutaṁ sṛjāmi pītaye |
8.45.22c tṛmpā vyaśnuhī madam ||

abhi | tvā | vṛṣabha | sute | sutam | sṛjāmi | pītaye |
tṛmpa | vi | aśnuhi | madam ||8.45.22||

8.45.23a mā tvā mūrā aviṣyavo mopahasvāna ā dabhan |
8.45.23c mākīṁ brahmadviṣo vanaḥ ||

mā | tvā | mūrāḥ | aviṣyavaḥ | mā | upa-hasvānaḥ | ā | dabhan |
mākīm | brahma-dviṣaḥ | vanaḥ ||8.45.23||

8.45.24a iha tvā goparīṇasā mahe mandantu rādhase |
8.45.24c saro gauro yathā piba ||

iha | tvā | go-parīṇasā | mahe | mandantu | rādhase |
saraḥ | gauraḥ | yathā | piba ||8.45.24||

8.45.25a yā vṛtrahā parāvati sanā navā ca cucyuve |
8.45.25c tā saṁsatsu pra vocata ||

yā | vṛtra-hā | parā-vati | sanā | navā | ca | cucyuve |
tā | saṁsat-su | pra | vocata ||8.45.25||

8.45.26a apibatkadruvaḥ sutamindraḥ sahasrabāhve |
8.45.26c atrādediṣṭa pauṁsyam ||

apibat | kadruvaḥ | sutam | indraḥ | sahasra-bāhve |
atra | adediṣṭa | pauṁsyam ||8.45.26||

8.45.27a satyaṁ tatturvaśe yadau vidāno ahnavāyyam |
8.45.27c vyānaṭ turvaṇe śami ||

satyam | tat | turvaśe | yadau | vidānaḥ | ahnavāyyam |
vi | ānaṭ | turvaṇe | śami ||8.45.27||

8.45.28a taraṇiṁ vo janānāṁ tradaṁ vājasya gomataḥ |
8.45.28c samānamu pra śaṁsiṣam ||

taraṇim | vaḥ | janānām | tradam | vājasya | go-mataḥ |
samānam | ūm̐ iti | pra | śaṁsiṣam ||8.45.28||

8.45.29a ṛbhukṣaṇaṁ na vartava uktheṣu tugryāvṛdham |
8.45.29c indraṁ some sacā sute ||

ṛbhukṣaṇam | na | vartave | uktheṣu | tugrya-vṛdham |
indram | some | sacā | sute ||8.45.29||

8.45.30a yaḥ kṛntadidvi yonyaṁ triśokāya giriṁ pṛthum |
8.45.30c gobhyo gātuṁ niretave ||

yaḥ | kṛntat | it | vi | yonyam | tri-śokāya | girim | pṛthum |
go-bhyaḥ | gātum | niḥ-etave ||8.45.30||

8.45.31a yaddadhiṣe manasyasi mandānaḥ prediyakṣasi |
8.45.31c mā tatkarindra mṛḻaya ||

yat | dadhiṣe | manasyasi | mandānaḥ | pra | it | iyakṣasi |
mā | tat | kaḥ | indra | mṛḻaya ||8.45.31||

8.45.32a dabhraṁ ciddhi tvāvataḥ kṛtaṁ śṛṇve adhi kṣami |
8.45.32c jigātvindra te manaḥ ||

dabhram | cit | hi | tvā-vataḥ | kṛtam | śṛṇve | adhi | kṣami |
jigātu | indra | te | manaḥ ||8.45.32||

8.45.33a tavedu tāḥ sukīrtayo'sannuta praśastayaḥ |
8.45.33c yadindra mṛḻayāsi naḥ ||

tava | it | ūm̐ iti | tāḥ | su-kīrtayaḥ | asan | uta | pra-śastayaḥ |
yat | indra | mṛḻayāsi | naḥ ||8.45.33||

8.45.34a mā na ekasminnāgasi mā dvayoruta triṣu |
8.45.34c vadhīrmā śūra bhūriṣu ||

mā | naḥ | ekasmin | āgasi | mā | dvayoḥ | uta | triṣu |
vadhīḥ | mā | śūra | bhūriṣu ||8.45.34||

8.45.35a bibhayā hi tvāvata ugrādabhiprabhaṅgiṇaḥ |
8.45.35c dasmādahamṛtīṣahaḥ ||

bibhaya | hi | tvā-vataḥ | ugrāt | abhi-prabhaṅginaḥ |
dasmāt | aham | ṛti-sahaḥ ||8.45.35||

8.45.36a mā sakhyuḥ śūnamā vide mā putrasya prabhūvaso |
8.45.36c āvṛtvadbhūtu te manaḥ ||

mā | sakhyuḥ | śūnam | ā | vide | mā | putrasya | prabhuvaso iti prabhu-vaso |
ā-vṛtvat | bhūtu | te | manaḥ ||8.45.36||

8.45.37a ko nu maryā amithitaḥ sakhā sakhāyamabravīt |
8.45.37c jahā ko asmadīṣate ||

kaḥ | nu | maryāḥ | amithitaḥ | sakhā | sakhāyam | abravīt |
jahā | kaḥ | asmat | īṣate ||8.45.37||

8.45.38a evāre vṛṣabhā sute'sinvanbhūryāvayaḥ |
8.45.38c śvaghnīva nivatā caran ||

evāre | vṛṣabha | sute | asinvan | bhūri | āvayaḥ |
śvaghnī-iva | ni-vatā | caran ||8.45.38||

8.45.39a ā ta etā vacoyujā harī gṛbhṇe sumadrathā |
8.45.39c yadīṁ brahmabhya iddadaḥ ||

ā | te | etā | vacaḥ-yujā | harī iti | gṛbhṇe | samat-rathā |
yat | īm | brahma-bhyaḥ | it | dadaḥ ||8.45.39||

8.45.40a bhindhi viśvā apa dviṣaḥ pari bādho jahī mṛdhaḥ |
8.45.40c vasu spārhaṁ tadā bhara ||

bhindhi | viśvāḥ | apa | dviṣaḥ | pari | bādhaḥ | jahi | mṛdhaḥ |
vasu | spārham | tat | ā | bhara ||8.45.40||

8.45.41a yadvīḻāvindra yatsthire yatparśāne parābhṛtam |
8.45.41c vasu spārhaṁ tadā bhara ||

yat | vīḻau | indra | yat | sthire | yat | parśāne | parā-bhṛtam |
vasu | spārham | tat | ā | bhara ||8.45.41||

8.45.42a yasya te viśvamānuṣo bhūrerdattasya vedati |
8.45.42c vasu spārhaṁ tadā bhara ||

yasya | te | viśva-mānuṣaḥ | bhūreḥ | dattasya | vedati |
vasu | spārham | tat | ā | bhara ||8.45.42||


8.46.1a tvāvataḥ purūvaso vayamindra praṇetaḥ |
8.46.1c smasi sthātarharīṇām ||

tvā-vataḥ | puruvaso iti puru-vaso | vayam | indra | pranetariti pra-netaḥ |
smasi | sthātaḥ | harīṇām ||8.46.1||

8.46.2a tvāṁ hi satyamadrivo vidma dātāramiṣām |
8.46.2c vidma dātāraṁ rayīṇām ||

tvām | hi | satyam | adri-vaḥ | vidma | dātāram | iṣām |
vidma | dātāram | rayīṇām ||8.46.2||

8.46.3a ā yasya te mahimānaṁ śatamūte śatakrato |
8.46.3c gīrbhirgṛṇanti kāravaḥ ||

ā | yasya | te | mahimānam | śatam-ūte | śatakrato iti śata-krato |
gīḥ-bhiḥ | gṛṇanti | kāravaḥ ||8.46.3||

8.46.4a sunītho ghā sa martyo yaṁ maruto yamaryamā |
8.46.4c mitraḥ pāntyadruhaḥ ||

su-nīthaḥ | gha | saḥ | martyaḥ | yam | marutaḥ | yam | aryamā |
mitraḥ | pānti | adruhaḥ ||8.46.4||

8.46.5a dadhāno gomadaśvavatsuvīryamādityajūta edhate |
8.46.5c sadā rāyā puruspṛhā ||

dadhānaḥ | go-mat | aśva-vat | su-vīryam | āditya-jūtaḥ | edhate |
sadā | rāyā | puru-spṛhā ||8.46.5||

8.46.6a tamindraṁ dānamīmahe śavasānamabhīrvam |
8.46.6c īśānaṁ rāya īmahe ||

tam | indram | dānam | īmahe | śavasānam | abhīrvam |
īśānam | rāyaḥ | īmahe ||8.46.6||

8.46.7a tasminhi santyūtayo viśvā abhīravaḥ sacā |
8.46.7c tamā vahantu saptayaḥ purūvasuṁ madāya harayaḥ sutam ||

tasmin | hi | santi | ūtayaḥ | viśvāḥ | abhīravaḥ | sacā |
tam | ā | vahantu | saptayaḥ | puru-vasum | madāya | harayaḥ | sutam ||8.46.7||

8.46.8a yaste mado vareṇyo ya indra vṛtrahantamaḥ |
8.46.8c ya ādadiḥ svarnṛbhiryaḥ pṛtanāsu duṣṭaraḥ ||

yaḥ | te | madaḥ | vareṇyaḥ | yaḥ | indra | vṛtrahan-tamaḥ |
yaḥ | ā-dadiḥ | svaḥ | nṛ-bhiḥ | yaḥ | pṛtanāsu | dustaraḥ ||8.46.8||

8.46.9a yo duṣṭaro viśvavāra śravāyyo vājeṣvasti tarutā |
8.46.9c sa naḥ śaviṣṭha savanā vaso gahi gamema gomati vraje ||

yaḥ | dustaraḥ | viśva-vāra | śravāyyaḥ | vājeṣu | asti | tarutā |
saḥ | naḥ | śaviṣṭha | savanā | ā | vaso iti | gahi | gamema | go-mati | vraje ||8.46.9||

8.46.10a gavyo ṣu ṇo yathā purāśvayota rathayā |
8.46.10c varivasya mahāmaha ||

gavyo iti | su | naḥ | yathā | purā | aśva-yā | uta | ratha-yā |
varivasya | mahā-maha ||8.46.10||

8.46.11a nahi te śūra rādhaso'ntaṁ vindāmi satrā |
8.46.11c daśasyā no maghavannū cidadrivo dhiyo vājebhirāvitha ||

nahi | te | śūra | rādhasaḥ | antam | vindāmi | satrā |
daśasya | naḥ | magha-van | nu | cit | adri-vaḥ | dhiyaḥ | vājebhiḥ | āvitha ||8.46.11||

8.46.12a ya ṛṣvaḥ śrāvayatsakhā viśvetsa veda janimā puruṣṭutaḥ |
8.46.12c taṁ viśve mānuṣā yugendraṁ havante taviṣaṁ yatasrucaḥ ||

yaḥ | ṛṣvaḥ | śravayat-sakhā | viśvā | it | saḥ | veda | janima | puru-stutaḥ |
tam | viśve | mānuṣā | yugā | indram | havante | taviṣam | yata-srucaḥ ||8.46.12||

8.46.13a sa no vājeṣvavitā purūvasuḥ puraḥsthātā maghavā vṛtrahā bhuvat ||

saḥ | naḥ | vājeṣu | avitā | puru-vasuḥ | puraḥ-sthātā | magha-vā | vṛtra-hā | bhuvat ||8.46.13||

8.46.14a abhi vo vīramandhaso madeṣu gāya girā mahā vicetasam |
8.46.14c indraṁ nāma śrutyaṁ śākinaṁ vaco yathā ||

abhi | vaḥ | vīram | andhasaḥ | madeṣu | gāya | girā | mahā | vi-cetasam |
indram | nāma | śrutyam | śākinam | vacaḥ | yathā ||8.46.14||

8.46.15a dadī rekṇastanve dadirvasu dadirvājeṣu puruhūta vājinam |
8.46.15c nūnamatha ||

dadiḥ | rekṇaḥ | tanve | dadiḥ | vasu | dadiḥ | vājeṣu | puru-hūta | vājinam |
nūnam | atha ||8.46.15||

8.46.16a viśveṣāmirajyantaṁ vasūnāṁ sāsahvāṁsaṁ cidasya varpasaḥ |
8.46.16c kṛpayato nūnamatyatha ||

viśveṣām | irajyantam | vasūnām | sasahvāṁsam | cit | asya | varpasaḥ |
kṛpa-yataḥ | nūnam | ati | atha ||8.46.16||

8.46.17a mahaḥ su vo aramiṣe stavāmahe mīḻhuṣe araṁgamāya jagmaye |
8.46.17c yajñebhirgīrbhirviśvamanuṣāṁ marutāmiyakṣasi gāye tvā namasā girā ||

mahaḥ | su | vaḥ | aram | iṣe | stavāmahe | mīḻhuṣe | aram-gamāya | jagmaye |
yajñebhiḥ | gīḥ-bhiḥ | viśva-manuṣām | marutām | iyakṣasi | gāye | tvā | namasā | girā ||8.46.17||

8.46.18a ye pātayante ajmabhirgirīṇāṁ snubhireṣām |
8.46.18c yajñaṁ mahiṣvaṇīnāṁ sumnaṁ tuviṣvaṇīnāṁ prādhvare ||

ye | pātayante | ajma-bhiḥ | girīṇām | snu-bhiḥ | eṣām |
yajñam | mahi-svanīnām | sumnam | tuvi-svanīnām | pra | adhvare ||8.46.18||

8.46.19a prabhaṅgaṁ durmatīnāmindra śaviṣṭhā bhara |
8.46.19c rayimasmabhyaṁ yujyaṁ codayanmate jyeṣṭhaṁ codayanmate ||

pra-bhaṅgam | duḥ-matīnām | indra | śaviṣṭha | ā | bhara |
rayim | asmabhyam | yujyam | codayat-mate | jyeṣṭham | codayat-mate ||8.46.19||

8.46.20a sanitaḥ susanitarugra citra cetiṣṭha sūnṛta |
8.46.20c prāsahā samrāṭ sahuriṁ sahantaṁ bhujyuṁ vājeṣu pūrvyam ||

sanitariti | su-sanitaḥ | ugra | citra | cetiṣṭha | sūnṛta |
pra-sahā | sam-rāṭ | sahurim | sahantam | bhujyum | vājeṣu | pūrvyam ||8.46.20||

8.46.21a ā sa etu ya īvadām̐ adevaḥ pūrtamādade |
8.46.21c yathā cidvaśo aśvyaḥ pṛthuśravasi kānīte'syā vyuṣyādade ||

ā | saḥ | etu | yaḥ | īvat | ā | adevaḥ | pūrtam | ā-dade |
yathā | cit | vaśaḥ | aśvyaḥ | pṛthu-śravasi | kānīte | asyāḥ | vi-uṣi | ā-dade ||8.46.21||

8.46.22a ṣaṣṭiṁ sahasrāśvyasyāyutāsanamuṣṭrānāṁ viṁśatiṁ śatā |
8.46.22c daśa śyāvīnāṁ śatā daśa tryaruṣīṇāṁ daśa gavāṁ sahasrā ||

ṣaṣṭim | sahasrā | aśvyasya | ayutā | asanam | uṣṭrānām | viṁśatim | śatā |
daśa | śyāvīnām | śatā | daśa | tri-aruṣīṇām | daśa | gavām | sahasrā ||8.46.22||

8.46.23a daśa śyāvā ṛdhadrayo vītavārāsa āśavaḥ |
8.46.23c mathrā nemiṁ ni vāvṛtuḥ ||

daśa | śyāvāḥ | ṛdhat-rayaḥ | vīta-vārāsaḥ | āśavaḥ |
mathrāḥ | nemim | ni | vavṛtuḥ ||8.46.23||

8.46.24a dānāsaḥ pṛthuśravasaḥ kānītasya surādhasaḥ |
8.46.24c rathaṁ hiraṇyayaṁ dadanmaṁhiṣṭhaḥ sūrirabhūdvarṣiṣṭhamakṛta śravaḥ ||

dānāsaḥ | pṛthu-śravasaḥ | kānītasya | su-rādhasaḥ |
ratham | hiraṇyayam | dadat | maṁhiṣṭhaḥ | sūriḥ | abhūt | varṣiṣṭham | akṛta | śravaḥ ||8.46.24||

8.46.25a ā no vāyo mahe tane yāhi makhāya pājase |
8.46.25c vayaṁ hi te cakṛmā bhūri dāvane sadyaścinmahi dāvane ||

ā | naḥ | vāyo iti | mahe | tane | yāhi | makhāya | pājase |
vayam | hi | te | cakṛma | bhūri | dāvane | sadyaḥ | cit | mahi | dāvane ||8.46.25||

8.46.26a yo aśvebhirvahate vasta usrāstriḥ sapta saptatīnām |
8.46.26c ebhiḥ somebhiḥ somasudbhiḥ somapā dānāya śukrapūtapāḥ ||

yaḥ | aśvebhiḥ | vahate | vaste | usrāḥ | triḥ | sapta | saptatīnām |
ebhiḥ | somebhiḥ | somasut-bhiḥ | soma-pāḥ | dānāya | śukrapūta-pāḥ ||8.46.26||

8.46.27a yo ma imaṁ cidu tmanāmandaccitraṁ dāvane |
8.46.27c araṭve akṣe nahuṣe sukṛtvani sukṛttarāya sukratuḥ ||

yaḥ | me | imam | cit | ūm̐ iti | tmanā | amandat | citram | dāvane |
araṭve | akṣe | nahuṣe | su-kṛtvani | sukṛt-tarāya | su-kratuḥ ||8.46.27||

8.46.28a ucathye vapuṣi yaḥ svarāḻuta vāyo ghṛtasnāḥ |
8.46.28c aśveṣitaṁ rajeṣitaṁ śuneṣitaṁ prājma tadidaṁ nu tat ||

ucathye | vapuṣi | yaḥ | sva-rāṭ | uta | vāyo iti | ghṛta-snāḥ |
aśva-iṣitam | rajaḥ-iṣitam | śunā-iṣitam | pra | ajma | tat | idam | nu | tat ||8.46.28||

8.46.29a adha priyamiṣirāya ṣaṣṭiṁ sahasrāsanam |
8.46.29c aśvānāminna vṛṣṇām ||

adha | priyam | iṣirāya | ṣaṣṭim | sahasrā | asanam |
aśvānām | it | na | vṛṣṇām ||8.46.29||

8.46.30a gāvo na yūthamupa yanti vadhraya upa mā yanti vadhrayaḥ ||

gāvaḥ | na | yūtham | upa | yanti | vadhrayaḥ | upa | mā | ā | yanti | vadhrayaḥ ||8.46.30||

8.46.31a adha yaccārathe gaṇe śatamuṣṭrām̐ acikradat |
8.46.31c adha śvitneṣu viṁśatiṁ śatā ||

adha | yat | cārathe | gaṇe | śatam | uṣṭrān | acikradat |
adha | śvitneṣu | viṁśatim | śatā ||8.46.31||

8.46.32a śataṁ dāse balbūthe viprastarukṣa ā dade |
8.46.32c te te vāyavime janā madantīndragopā madanti devagopāḥ ||

śatam | dāse | balbūthe | vipraḥ | tarukṣe | ā | dade |
te | te | vāyo iti | ime | janāḥ | madanti | indra-gopāḥ | madanti | deva-gopāḥ ||8.46.32||

8.46.33a adha syā yoṣaṇā mahī pratīcī vaśamaśvyam |
8.46.33c adhirukmā vi nīyate ||

adha | syā | yoṣaṇā | mahī | pratīcī | vaśam | aśvyam |
adhi-rukmā | vi | nīyate ||8.46.33||


8.47.1a mahi vo mahatāmavo varuṇa mitra dāśuṣe |
8.47.1c yamādityā abhi druho rakṣathā nemaghaṁ naśadanehaso va ūtayaḥ suūtayo va ūtayaḥ ||

mahi | vaḥ | mahatām | avaḥ | varuṇa | mitra | dāśuṣe |
yam | ādityāḥ | abhi | druhaḥ | rakṣatha | na | īm | agham | naśat | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.1||

8.47.2a vidā devā aghānāmādityāso apākṛtim |
8.47.2c pakṣā vayo yathopari vyasme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

vida | devāḥ | aghānām | ādityāsaḥ | apa-ākṛtim |
pakṣā | vayaḥ | yathā | upari | vi | asme iti | śarma | yacchata | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.2||

8.47.3a vyasme adhi śarma tatpakṣā vayo na yantana |
8.47.3c viśvāni viśvavedaso varūthyā manāmahe'nehaso va ūtayaḥ suūtayo va ūtayaḥ ||

vi | asme iti | adhi | śarma | tat | pakṣā | vayaḥ | na | yantana |
viśvāni | viśva-vedasaḥ | varūthyā | manāmahe | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.3||

8.47.4a yasmā arāsata kṣayaṁ jīvātuṁ ca pracetasaḥ |
8.47.4c manorviśvasya ghedima ādityā rāya īśate'nehaso va ūtayaḥ suūtayo va ūtayaḥ ||

yasmai | arāsata | kṣayam | jīvātum | ca | pra-cetasaḥ |
manoḥ | viśvasya | gha | it | ime | ādityāḥ | rāyaḥ | īśate | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.4||

8.47.5a pari ṇo vṛṇajannaghā durgāṇi rathyo yathā |
8.47.5c syāmedindrasya śarmaṇyādityānāmutāvasyanehaso va ūtayaḥ suūtayo va ūtayaḥ ||

pari | naḥ | vṛṇajan | aghā | duḥ-gāni | rathyaḥ | yathā |
syāma | it | indrasya | śarmaṇi | ādityānām | uta | avasi | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.5||

8.47.6a parihvṛtedanā jano yuṣmādattasya vāyati |
8.47.6c devā adabhramāśa vo yamādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

pari-hvṛtā | it | anā | janaḥ | yuṣmā-dattasya | vāyati |
devāḥ | adabhram | āśa | vaḥ | yam | ādityāḥ | ahetana | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.6||

8.47.7a na taṁ tigmaṁ cana tyajo na drāsadabhi taṁ guru |
8.47.7c yasmā u śarma sapratha ādityāso arādhvamanehaso va ūtayaḥ suūtayo va ūtayaḥ ||

na | tam | tigmam | cana | tyajaḥ | na | drāsat | abhi | tam | guru |
yasmai | ūm̐ iti | śarma | sa-prathaḥ | ādityāsaḥ | arādhvam | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.7||

8.47.8a yuṣme devā api ṣmasi yudhyanta iva varmasu |
8.47.8c yūyaṁ maho na enaso yūyamarbhāduruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

yuṣme iti | devāḥ | api | smasi | yudhyantaḥ-iva | varma-su |
yūyam | mahaḥ | naḥ | enasaḥ | yūyam | arbhāt | uruṣyata | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.8||

8.47.9a aditirna uruṣyatvaditiḥ śarma yacchatu |
8.47.9c mātā mitrasya revato'ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

aditiḥ | naḥ | uruṣyatu | aditiḥ | śarma | yacchatu |
mātā | mitrasya | revataḥ | aryamṇaḥ | varuṇasya | ca | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.9||

8.47.10a yaddevāḥ śarma śaraṇaṁ yadbhadraṁ yadanāturam |
8.47.10c tridhātu yadvarūthyaṁ tadasmāsu vi yantanānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

yat | devāḥ | śarma | śaraṇam | yat | bhadram | yat | anāturam |
tri-dhātu | yat | varūthyam | tat | asmāsu | vi | yantana | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.10||

8.47.11a ādityā ava hi khyatādhi kūlādiva spaśaḥ |
8.47.11c sutīrthamarvato yathānu no neṣathā sugamanehaso va ūtayaḥ suūtayo va ūtayaḥ ||

ādityāḥ | ava | hi | khyata | adhi | kūlāt-iva | spaśaḥ |
su-tīrtham | arvataḥ | yathā | anu | naḥ | neṣatha | su-gam | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.11||

8.47.12a neha bhadraṁ rakṣasvine nāvayai nopayā uta |
8.47.12c gave ca bhadraṁ dhenave vīrāya ca śravasyate'nehaso va ūtayaḥ suūtayo va ūtayaḥ ||

na | iha | bhadram | rakṣasvine | na | ava-yai | na | upa-yai | uta |
gave | ca | bhadram | dhenave | vīrāya | ca | śravasyate | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.12||

8.47.13a yadāviryadapīcyaṁ devāso asti duṣkṛtam |
8.47.13c trite tadviśvamāptya āre asmaddadhātanānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

yat | āviḥ | yat | apīcyam | devāsaḥ | asti | duḥ-kṛtam |
trite | tat | viśvam | āptye | āre | asmat | dadhātana | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.13||

8.47.14a yacca goṣu duṣṣvapnyaṁ yaccāsme duhitardivaḥ |
8.47.14c tritāya tadvibhāvaryāptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

yat | ca | goṣu | duḥ-svapnyam | yat | ca | asme iti | duhitaḥ | divaḥ |
tritāya | tat | vibhā-vari | āptyāya | parā | vaha | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.14||

8.47.15a niṣkaṁ vā ghā kṛṇavate srajaṁ vā duhitardivaḥ |
8.47.15c trite duṣṣvapnyaṁ sarvamāptye pari dadmasyanehaso va ūtayaḥ suūtayo va ūtayaḥ ||

niṣkam | vā | gha | kṛṇavate | srajam | vā | duhitaḥ | divaḥ |
trite | duḥ-svapnyam | sarvam | āptye | pari | dadmasi | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.15||

8.47.16a tadannāya tadapase taṁ bhāgamupaseduṣe |
8.47.16c tritāya ca dvitāya coṣo duṣṣvapnyaṁ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

tat-annāya | tat-apase | tam | bhāgam | upa-seduṣe |
tritāya | ca | dvitāya | ca | uṣaḥ | duḥ-svapnyam | vaha | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.16||

8.47.17a yathā kalāṁ yathā śaphaṁ yatha ṛṇaṁ saṁnayāmasi |
8.47.17c evā duṣṣvapnyaṁ sarvamāptye saṁ nayāmasyanehaso va ūtayaḥ suūtayo va ūtayaḥ ||

yathā | kalām | yathā | śapham | yathā | ṛṇam | sam-nayāmasi |
eva | duḥ-svapnyam | sarvam | āptye | sam | nayāmasi | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.17||

8.47.18a ajaiṣmādyāsanāma cābhūmānāgaso vayam |
8.47.18c uṣo yasmādduṣṣvapnyādabhaiṣmāpa taducchatvanehaso va ūtayaḥ suūtayo va ūtayaḥ ||

ajaiṣma | adya | asanāma | ca | abhūma | anāgasaḥ | vayam |
uṣaḥ | yasmāt | duḥ-svapnyāt | abhaiṣma | apa | tat | ucchatu | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.18||


8.48.1a svādorabhakṣi vayasaḥ sumedhāḥ svādhyo varivovittarasya |
8.48.1c viśve yaṁ devā uta martyāso madhu bruvanto abhi saṁcaranti ||

svādoḥ | abhakṣi | vayasaḥ | su-medhāḥ | su-ādhyaḥ | varivovit-tarasya |
viśve | yam | devāḥ | uta | martyāsaḥ | madhu | bruvantaḥ | abhi | sam-caranti ||8.48.1||

8.48.2a antaśca prāgā aditirbhavāsyavayātā haraso daivyasya |
8.48.2c indavindrasya sakhyaṁ juṣāṇaḥ śrauṣṭīva dhuramanu rāya ṛdhyāḥ ||

antariti | ca | pra | agāḥ | aditiḥ | bhavāsi | ava-yātā | harasaḥ | daivyasya |
indo iti | indrasya | sakhyam | juṣāṇaḥ | śrauṣṭī-iva | dhuram | anu | rāye | ṛdhyāḥ ||8.48.2||

8.48.3a apāma somamamṛtā abhūmāganma jyotiravidāma devān |
8.48.3c kiṁ nūnamasmānkṛṇavadarātiḥ kimu dhūrtiramṛta martyasya ||

apāma | somam | amṛtāḥ | abhūma | aganma | jyotiḥ | avidāma | devān |
kim | nūnam | asmān | kṛṇavat | arātiḥ | kim | ūm̐ iti | dhūrtiḥ | amṛta | martyasya ||8.48.3||

8.48.4a śaṁ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ |
8.48.4c sakheva sakhya uruśaṁsa dhīraḥ pra ṇa āyurjīvase soma tārīḥ ||

śam | naḥ | bhava | hṛde | ā | pītaḥ | indo iti | pitā-iva | soma | sūnave | su-śevaḥ |
sakhā-iva | sakhye | uru-śaṁsa | dhīraḥ | pra | naḥ | āyuḥ | jīvase | soma | tārīḥ ||8.48.4||

8.48.5a ime mā pītā yaśasa uruṣyavo rathaṁ na gāvaḥ samanāha parvasu |
8.48.5c te mā rakṣantu visrasaścaritrāduta mā srāmādyavayantvindavaḥ ||

ime | mā | pītāḥ | yaśasaḥ | uruṣyavaḥ | ratham | na | gāvaḥ | sam | anāha | parva-su |
te | mā | rakṣantu | vi-srasaḥ | caritrāt | uta | mā | srāmāt | yavayantu | indavaḥ ||8.48.5||

8.48.6a agniṁ na mā mathitaṁ saṁ didīpaḥ pra cakṣaya kṛṇuhi vasyaso naḥ |
8.48.6c athā hi te mada ā soma manye revām̐ iva pra carā puṣṭimaccha ||

agnim | na | mā | mathitam | sam | didīpaḥ | pra | cakṣaya | kṛṇuhi | vasyasaḥ | naḥ |
atha | hi | te | made | ā | soma | manye | revān-iva | pra | cara | puṣṭim | accha ||8.48.6||

8.48.7a iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ |
8.48.7c soma rājanpra ṇa āyūṁṣi tārīrahānīva sūryo vāsarāṇi ||

iṣireṇa | te | manasā | sutasya | bhakṣīmahi | pitryasya-iva | rāyaḥ |
soma | rājan | pra | naḥ | āyūṁṣi | tārīḥ | ahāni-iva | sūryaḥ | vāsarāṇi ||8.48.7||

8.48.8a soma rājanmṛḻayā naḥ svasti tava smasi vratyāstasya viddhi |
8.48.8c alarti dakṣa uta manyurindo mā no aryo anukāmaṁ parā dāḥ ||

soma | rājan | mṛḻaya | naḥ | svasti | tava | smasi | vratyāḥ | tasya | viddhi |
alarti | dakṣaḥ | uta | manyuḥ | indo iti | mā | naḥ | aryaḥ | anu-kāmam | parā | dāḥ ||8.48.8||

8.48.9a tvaṁ hi nastanvaḥ soma gopā gātregātre niṣasatthā nṛcakṣāḥ |
8.48.9c yatte vayaṁ pramināma vratāni sa no mṛḻa suṣakhā deva vasyaḥ ||

tvam | hi | naḥ | tanvaḥ | soma | gopāḥ | gātre-gātre | ni-sasattha | nṛ-cakṣāḥ |
yat | te | vayam | pra-mināma | vratāni | saḥ | naḥ | mṛḻa | su-sakhā | deva | vasyaḥ ||8.48.9||

8.48.10a ṛdūdareṇa sakhyā saceya yo mā na riṣyeddharyaśva pītaḥ |
8.48.10c ayaṁ yaḥ somo nyadhāyyasme tasmā indraṁ pratiramemyāyuḥ ||

ṛdūdareṇa | sakhyā | saceya | yaḥ | mā | na | riṣyet | hari-aśva | pītaḥ |
ayam | yaḥ | somaḥ | ni | adhāyi | asme iti | tasmai | indram | pra-tiram | emi | āyuḥ ||8.48.10||

8.48.11a apa tyā asthuranirā amīvā niratrasantamiṣīcīrabhaiṣuḥ |
8.48.11c ā somo asmām̐ aruhadvihāyā aganma yatra pratiranta āyuḥ ||

apa | tyāḥ | asthuḥ | anirāḥ | amīvāḥ | niḥ | atrasan | tamiṣīcīḥ | abhaiṣuḥ |
ā | somaḥ | asmān | aruhat | vi-hāyāḥ | aganma | yatra | pra-tirante | āyuḥ ||8.48.11||

8.48.12a yo na induḥ pitaro hṛtsu pīto'martyo martyām̐ āviveśa |
8.48.12c tasmai somāya haviṣā vidhema mṛḻīke asya sumatau syāma ||

yaḥ | naḥ | induḥ | pitaraḥ | hṛt-su | pītaḥ | amartyaḥ | martyān | ā-viveśa |
tasmai | somāya | haviṣā | vidhema | mṛḻīke | asya | su-matau | syāma ||8.48.12||

8.48.13a tvaṁ soma pitṛbhiḥ saṁvidāno'nu dyāvāpṛthivī ā tatantha |
8.48.13c tasmai ta indo haviṣā vidhema vayaṁ syāma patayo rayīṇām ||

tvam | soma | pitṛ-bhiḥ | sam-vidānaḥ | anu | dyāvāpṛthivī iti | ā | tatantha |
tasmai | te | indo iti | haviṣā | vidhema | vayam | syāma | patayaḥ | rayīṇām ||8.48.13||

8.48.14a trātāro devā adhi vocatā no mā no nidrā īśata mota jalpiḥ |
8.48.14c vayaṁ somasya viśvaha priyāsaḥ suvīrāso vidathamā vadema ||

trātāraḥ | devāḥ | adhi | vocata | naḥ | mā | naḥ | ni-drā | īśata | mā | uta | jalpiḥ |
vayam | somasya | viśvaha | priyāsaḥ | su-vīrāsaḥ | vidatham | ā | vadema ||8.48.14||

8.48.15a tvaṁ naḥ soma viśvato vayodhāstvaṁ svarvidā viśā nṛcakṣāḥ |
8.48.15c tvaṁ na inda ūtibhiḥ sajoṣāḥ pāhi paścātāduta vā purastāt ||

tvam | naḥ | soma | viśvataḥ | vayaḥ-dhāḥ | tvam | svaḥ-vit | ā | viśa | nṛ-cakṣāḥ |
tvam | naḥ | indo iti | ūti-bhiḥ | sa-joṣāḥ | pāhi | paścātāt | uta | vā | purastāt ||8.48.15||


8.49.1a abhi pra vaḥ surādhasamindramarca yathā vide |
8.49.1c yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati ||

abhi | pra | vaḥ | su-rādhasam | indram | arca | yathā | vide |
yaḥ | jaritṛ-bhyaḥ | magha-vā | puru-vasuḥ | sahasreṇa-iva | śikṣati ||8.49.1||

8.49.2a śatānīkeva pra jigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe |
8.49.2c gireriva pra rasā asya pinvire datrāṇi purubhojasaḥ ||

śatānīkā-iva | pra | jigāti | dhṛṣṇu-yā | hanti | vṛtrāṇi | dāśuṣe |
gireḥ-iva | pra | rasāḥ | asya | pinvire | datrāṇi | puru-bhojasaḥ ||8.49.2||

8.49.3a ā tvā sutāsa indavo madā ya indra girvaṇaḥ |
8.49.3c āpo na vajrinnanvokyaṁ saraḥ pṛṇanti śūra rādhase ||

ā | tvā | sutāsaḥ | indavaḥ | madāḥ | ye | indra | girvaṇaḥ |
āpaḥ | na | vajrin | anu | okyam | saraḥ | pṛṇanti | śūra | rādhase ||8.49.3||

8.49.4a anehasaṁ prataraṇaṁ vivakṣaṇaṁ madhvaḥ svādiṣṭhamīṁ piba |
8.49.4c ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat ||

anehasam | pra-taraṇam | vivakṣaṇam | madhvaḥ | svādiṣṭham | īm | piba |
ā | yathā | mandasānaḥ | kirāsi | naḥ | pra | kṣudrā-iva | tmanā | dhṛṣat ||8.49.4||

8.49.5a ā naḥ stomamupa dravaddhiyāno aśvo na sotṛbhiḥ |
8.49.5c yaṁ te svadhāvantsvadayanti dhenava indra kaṇveṣu rātayaḥ ||

ā | naḥ | stomam | upa | dravat | hiyānaḥ | aśvaḥ | na | sotṛ-bhiḥ |
yam | te | svadhā-van | svadayanti | dhenavaḥ | indra | kaṇveṣu | rātayaḥ ||8.49.5||

8.49.6a ugraṁ na vīraṁ namasopa sedima vibhūtimakṣitāvasum |
8.49.6c udrīva vajrinnavato na siñcate kṣarantīndra dhītayaḥ ||

ugram | na | vīram | namasā | upa | sedima | vi-bhūtim | akṣita-vasum |
udrī-iva | vajrin | avataḥ | na | siñcate | kṣaranti | indra | dhītayaḥ ||8.49.6||

8.49.7a yaddha nūnaṁ yadvā yajñe yadvā pṛthivyāmadhi |
8.49.7c ato no yajñamāśubhirmahemata ugra ugrebhirā gahi ||

yat | ha | nūnam | yat | vā | yajñe | yat | vā | pṛthivyām | adhi |
ataḥ | naḥ | yajñam | āśu-bhiḥ | mahe-mate | ugraḥ | ugrebhiḥ | ā | gahi ||8.49.7||

8.49.8a ajirāso harayo ye ta āśavo vātā iva prasakṣiṇaḥ |
8.49.8c yebhirapatyaṁ manuṣaḥ parīyase yebhirviśvaṁ svardṛśe ||

ajirāsaḥ | harayaḥ | ye | te | āśavaḥ | vātāḥ-iva | pra-sakṣiṇaḥ |
yebhiḥ | apatyam | manuṣaḥ | pari-īyase | yebhiḥ | viśvam | svaḥ | dṛśe ||8.49.8||

8.49.9a etāvatasta īmaha indra sumnasya gomataḥ |
8.49.9c yathā prāvo maghavanmedhyātithiṁ yathā nīpātithiṁ dhane ||

etāvataḥ | te | īmahe | indra | sumnasya | go-mataḥ |
yathā | pra | āvaḥ | magha-van | medhya-atithim | yathā | nīpa-atithim | dhane ||8.49.9||

8.49.10a yathā kaṇve maghavantrasadasyavi yathā pakthe daśavraje |
8.49.10c yathā gośarye asanorṛjiśvanīndra gomaddhiraṇyavat ||

yathā | kaṇve | magha-van | trasadasyavi | yathā | pakthe | daśa-vraje |
yathā | go-śarye | asanoḥ | ṛjiśvani | indra | go-mat | hiraṇya-vat ||8.49.10||


8.50.1a pra su śrutaṁ surādhasamarcā śakramabhiṣṭaye |
8.50.1c yaḥ sunvate stuvate kāmyaṁ vasu sahasreṇeva maṁhate ||

pra | su | śrutam | su-rādhasam | arca | śakram | abhiṣṭaye |
yaḥ | sunvate | stuvate | kāmyam | vasu | sahasreṇa-iva | maṁhate ||8.50.1||

8.50.2a śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ |
8.50.2c girirna bhujmā maghavatsu pinvate yadīṁ sutā amandiṣuḥ ||

śata-anīkāḥ | hetayaḥ | asya | dustarāḥ | indrasya | sam-iṣaḥ | mahīḥ |
giriḥ | na | bhujmā | maghavat-su | pinvate | yat | īm | sutāḥ | amandiṣuḥ ||8.50.2||

8.50.3a yadīṁ sutāsa indavo'bhi priyamamandiṣuḥ |
8.50.3c āpo na dhāyi savanaṁ ma ā vaso dughā ivopa dāśuṣe ||

yat | īm | sutāsaḥ | indavaḥ | abhi | priyam | amandiṣuḥ |
āpaḥ | na | dhāyi | savanam | me | ā | vaso iti | dughāḥ-iva | upa | dāśuṣe ||8.50.3||

8.50.4a anehasaṁ vo havamānamūtaye madhvaḥ kṣaranti dhītayaḥ |
8.50.4c ā tvā vaso havamānāsa indava upa stotreṣu dadhire ||

anehasam | vaḥ | havamānam | ūtaye | madhvaḥ | kṣaranti | dhītayaḥ |
ā | tvā | vaso iti | havamānāsaḥ | indavaḥ | upa | stotreṣu | dadhire ||8.50.4||

8.50.5a ā naḥ some svadhvara iyāno atyo na tośate |
8.50.5c yaṁ te svadāvantsvadanti gūrtayaḥ paure chandayase havam ||

ā | naḥ | some | su-adhvare | iyānaḥ | atyaḥ | na | tośate |
yam | te | svadā-van | svadanti | gūrtayaḥ | paure | chandayase | havam ||8.50.5||

8.50.6a pra vīramugraṁ viviciṁ dhanaspṛtaṁ vibhūtiṁ rādhaso mahaḥ |
8.50.6c udrīva vajrinnavato vasutvanā sadā pīpetha dāśuṣe ||

pra | vīram | ugram | vivicim | dhana-spṛtam | vi-bhūtim | rādhasaḥ | mahaḥ |
udrī-iva | vajrin | avataḥ | vasu-tvanā | sadā | pīpetha | dāśuṣe ||8.50.6||

8.50.7a yaddha nūnaṁ parāvati yadvā pṛthivyāṁ divi |
8.50.7c yujāna indra haribhirmahemata ṛṣva ṛṣvebhirā gahi ||

yat | ha | nūnam | parā-vati | yat | vā | pṛthivyām | divi |
yujānaḥ | indra | hari-bhiḥ | mahe-mate | ṛṣvaḥ | ṛṣvebhiḥ | ā | gahi ||8.50.7||

8.50.8a rathirāso harayo ye te asridha ojo vātasya piprati |
8.50.8c yebhirni dasyuṁ manuṣo nighoṣayo yebhiḥ svaḥ parīyase ||

rathirāsaḥ | harayaḥ | ye | te | asridhaḥ | ojaḥ | vātasya | piprati |
yebhiḥ | ni | dasyum | manuṣaḥ | ni-ghoṣayaḥ | yebhiḥ | svariti svaḥ | pari-īyase ||8.50.8||

8.50.9a etāvataste vaso vidyāma śūra navyasaḥ |
8.50.9c yathā prāva etaśaṁ kṛtvye dhane yathā vaśaṁ daśavraje ||

etāvataḥ | te | vaso iti | vidyāma | śūra | navyasaḥ |
yathā | pra | āvaḥ | etaśam | kṛtvye | dhane | yathā | vaśam | daśa-vraje ||8.50.9||

8.50.10a yathā kaṇve maghavanmedhe adhvare dīrghanīthe damūnasi |
8.50.10c yathā gośarye asiṣāso adrivo mayi gotraṁ hariśriyam ||

yathā | kaṇve | magha-van | medhe | adhvare | dīrgha-nīthe | damūnasi |
yathā | go-śarye | asisāsaḥ | adri-vaḥ | mayi | gotram | hari-śriyam ||8.50.10||


8.51.1a yathā manau sāṁvaraṇau somamindrāpibaḥ sutam |
8.51.1c nīpātithau maghavanmedhyātithau puṣṭigau śruṣṭigau sacā ||

yathā | manau | sām-varaṇau | somam | indra | apibaḥ | sutam |
nīpa-atithau | magha-van | medhya-atithau | puṣṭi-gau | śruṣṭi-gau | sacā ||8.51.1||

8.51.2a pārṣadvāṇaḥ praskaṇvaṁ samasādayacchayānaṁ jivrimuddhitam |
8.51.2c sahasrāṇyasiṣāsadgavāmṛṣistvoto dasyave vṛkaḥ ||

pārṣadvāṇaḥ | praskaṇvam | sam | asādayat | śayānam | jivrim | uddhitam |
sahasrāṇi | asisāsat | gavām | ṛṣiḥ | tvā-ūtaḥ | dasyave | vṛkaḥ ||8.51.2||

8.51.3a ya ukthebhirna vindhate cikidya ṛṣicodanaḥ |
8.51.3c indraṁ tamacchā vada navyasyā matyariṣyantaṁ na bhojase ||

yaḥ | ukthebhiḥ | na | vindhate | cikit | yaḥ | ṛṣi-codanaḥ |
indram | tam | accha | vada | navyasyā | matī | ariṣyantam | na | bhojase ||8.51.3||

8.51.4a yasmā arkaṁ saptaśīrṣāṇamānṛcustridhātumuttame pade |
8.51.4c sa tvimā viśvā bhuvanāni cikradadādijjaniṣṭa pauṁsyam ||

yasmai | arkam | sapta-śīrṣāṇam | ānṛcuḥ | tri-dhātum | ut-tame | pade |
saḥ | tu | imā | viśvā | bhuvanāni | cikradat | āt | it | janiṣṭa | pauṁsyam ||8.51.4||

8.51.5a yo no dātā vasūnāmindraṁ taṁ hūmahe vayam |
8.51.5c vidmā hyasya sumatiṁ navīyasīṁ gamema gomati vraje ||

yaḥ | naḥ | dātā | vasūnām | indram | tam | hūmahe | vayam |
vidma | hi | asya | su-matim | navīyasīm | gamema | go-mati | vraje ||8.51.5||

8.51.6a yasmai tvaṁ vaso dānāya śikṣasi sa rāyaspoṣamaśnute |
8.51.6c taṁ tvā vayaṁ maghavannindra girvaṇaḥ sutāvanto havāmahe ||

yasmai | tvam | vaso iti | dānāya | śikṣasi | saḥ | rāyaḥ | poṣam | aśnute |
tam | tvā | vayam | magha-van | indra | girvaṇaḥ | suta-vantaḥ | havāmahe ||8.51.6||

8.51.7a kadā cana starīrasi nendra saścasi dāśuṣe |
8.51.7c upopennu maghavanbhūya innu te dānaṁ devasya pṛcyate ||

kadā | cana | starīḥ | asi | na | indra | saścasi | dāśuṣe |
upa-upa | it | nu | magha-van | bhūyaḥ | it | nu | te | dānam | devasya | pṛcyate ||8.51.7||

8.51.8a pra yo nanakṣe abhyojasā kriviṁ vadhaiḥ śuṣṇaṁ nighoṣayan |
8.51.8c yadedastambhītprathayannamūṁ divamādijjaniṣṭa pārthivaḥ ||

pra | yaḥ | nanakṣe | abhi | ojasā | krivim | vadhaiḥ | śuṣṇam | ni-ghoṣayan |
yadā | it | astambhīt | prathayan | amūm | divam | āt | it | janiṣṭa | pārthivaḥ ||8.51.8||

8.51.9a yasyāyaṁ viśva āryo dāsaḥ śevadhipā ariḥ |
8.51.9c tiraścidarye ruśame parīravi tubhyetso ajyate rayiḥ ||

yasya | ayam | viśvaḥ | āryaḥ | dāsaḥ | śevadhi-pāḥ | ariḥ |
tiraḥ | cit | arye | ruśame | pavīravi | tubhya | it | saḥ | ajyate | rayiḥ ||8.51.9||

8.51.10a turaṇyavo madhumantaṁ ghṛtaścutaṁ viprāso arkamānṛcuḥ |
8.51.10c asme rayiḥ paprathe vṛṣṇyaṁ śavo'sme suvānāsa indavaḥ ||

turaṇyavaḥ | madhu-mantam | ghṛta-ścutam | viprāsaḥ | arkam | ānṛcuḥ |
asme iti | rayiḥ | paprathe | vṛṣṇyam | śavaḥ | asme iti | suvānāsaḥ | indavaḥ ||8.51.10||


8.52.1a yathā manau vivasvati somaṁ śakrāpibaḥ sutam |
8.52.1c yathā trite chanda indra jujoṣasyāyau mādayase sacā ||

yathā | manau | vivasvati | somam | śakra | apibaḥ | sutam |
yathā | trite | chandaḥ | indra | jujoṣasi | āyau | mādayase | sacā ||8.52.1||

8.52.2a pṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ |
8.52.2c yathā somaṁ daśaśipre daśoṇye syūmaraśmāvṛjūnasi ||

pṛṣadhre | medhye | mātariśvani | indra | suvāne | amandathāḥ |
yathā | somam | daśa-śipre | daśa-oṇye | syūma-raśmau | ṛjūnasi ||8.52.2||

8.52.3a ya ukthā kevalā dadhe yaḥ somaṁ dhṛṣitāpibat |
8.52.3c yasmai viṣṇustrīṇi padā vicakrama upa mitrasya dharmabhiḥ ||

yaḥ | ukthā | kevalā | dadhe | yaḥ | somam | dhṛṣitā | apibat |
yasmai | viṣṇuḥ | trīṇi | padā | vi-cakrame | upa | mitrasya | dharma-bhiḥ ||8.52.3||

8.52.4a yasya tvamindra stomeṣu cākano vāje vājiñchatakrato |
8.52.4c taṁ tvā vayaṁ sudughāmiva goduho juhūmasi śravasyavaḥ ||

yasya | tvam | indra | stomeṣu | cākanaḥ | vāje | vājin | śatakrato iti śata-krato |
tam | tvā | vayam | sudughām-iva | go-duhaḥ | juhūmasi | śravasyavaḥ ||8.52.4||

8.52.5a yo no dātā sa naḥ pitā mahām̐ ugra īśānakṛt |
8.52.5c ayāmannugro maghavā purūvasurgoraśvasya pra dātu naḥ ||

yaḥ | naḥ | dātā | saḥ | naḥ | pitā | mahān | ugraḥ | īśāna-kṛt |
ayāman | ugraḥ | magha-vā | puru-vasuḥ | goḥ | aśvasya | pra | dātu | naḥ ||8.52.5||

8.52.6a yasmai tvaṁ vaso dānāya maṁhase sa rāyaspoṣaminvati |
8.52.6c vasūyavo vasupatiṁ śatakratuṁ stomairindraṁ havāmahe ||

yasmai | tvam | vaso iti | dānāya | maṁhase | saḥ | rāyaḥ | poṣam | invati |
vasu-yavaḥ | vasu-patim | śata-kratum | stomaiḥ | indram | havāmahe ||8.52.6||

8.52.7a kadā cana pra yucchasyubhe ni pāsi janmanī |
8.52.7c turīyāditya havanaṁ ta indriyamā tasthāvamṛtaṁ divi ||

kadā | cana | pra | yucchasi | ubhe iti | ni | pāsi | janmanī iti |
turīya | āditya | havanam | te | indriyam | ā | tasthau | amṛtam | divi ||8.52.7||

8.52.8a yasmai tvaṁ maghavannindra girvaṇaḥ śikṣo śikṣasi dāśuṣe |
8.52.8c asmākaṁ gira uta suṣṭutiṁ vaso kaṇvavacchṛṇudhī havam ||

yasmai | tvam | magha-van | indra | girvaṇaḥ | śikṣo iti | śikṣasi | dāśuṣe |
asmākam | giraḥ | uta | sustutim | vaso iti | kaṇva-vat | śṛṇudhi | havam ||8.52.8||

8.52.9a astāvi manma pūrvyaṁ brahmendrāya vocata |
8.52.9c pūrvīrṛtasya bṛhatīranūṣata stoturmedhā asṛkṣata ||

astāvi | manma | pūrvyam | brahma | indrāya | vocata |
pūrvīḥ | ṛtasya | bṛhatīḥ | anūṣata | stotuḥ | medhāḥ | asṛkṣata ||8.52.9||

8.52.10a samindro rāyo bṛhatīradhūnuta saṁ kṣoṇī samu sūryam |
8.52.10c saṁ śukrāsaḥ śucayaḥ saṁ gavāśiraḥ somā indramamandiṣuḥ ||

sam | indraḥ | rāyaḥ | bṛhatīḥ | adhūnuta | sam | kṣoṇī iti | sam | ūm̐ iti | sūryam |
sam | śukrāsaḥ | śucayaḥ | sam | go-āśiraḥ | somāḥ | indram | amandiṣuḥ ||8.52.10||


8.53.1a upamaṁ tvā maghonāṁ jyeṣṭhaṁ ca vṛṣabhāṇām |
8.53.1c pūrbhittamaṁ maghavannindra govidamīśānaṁ rāya īmahe ||

upa-mam | tvā | maghonām | jyeṣṭham | ca | vṛṣabhāṇām |
purbhit-tamam | magha-van | indra | go-vidam | īśānam | rāyaḥ | īmahe ||8.53.1||

8.53.2a ya āyuṁ kutsamatithigvamardayo vāvṛdhāno divedive |
8.53.2c taṁ tvā vayaṁ haryaśvaṁ śatakratuṁ vājayanto havāmahe ||

yaḥ | āyum | kutsam | atithi-gvam | ardayaḥ | vavṛdhānaḥ | dive-dive |
tam | tvā | vayam | hari-aśvam | śata-kratum | vāja-yantaḥ | havāmahe ||8.53.2||

8.53.3a ā no viśveṣāṁ rasaṁ madhvaḥ siñcantvadrayaḥ |
8.53.3c ye parāvati sunvire janeṣvā ye arvāvatīndavaḥ ||

ā | naḥ | viśveṣām | rasam | madhvaḥ | siñcantu | adrayaḥ |
ye | parā-vati | sunvire | janeṣu | ā | ye | arvā-vati | indavaḥ ||8.53.3||

8.53.4a viśvā dveṣāṁsi jahi cāva cā kṛdhi viśve sanvantvā vasu |
8.53.4c śīṣṭeṣu citte madirāso aṁśavo yatrā somasya tṛmpasi ||

viśvā | dveṣāṁsi | jahi | ca | ava | ca | ā | kṛdhi | viśve | sanvantu | ā | vasu |
śīṣṭeṣu | cit | te | madirāsaḥ | aṁśavaḥ | yatra | somasya | tṛmpasi ||8.53.4||

8.53.5a indra nedīya edihi mitamedhābhirūtibhiḥ |
8.53.5c ā śaṁtama śaṁtamābhirabhiṣṭibhirā svāpe svāpibhiḥ ||

indra | nedīyaḥ | ā | it | ihi | mita-medhābhiḥ | ūti-bhiḥ |
ā | śam-tama | śam-tamābhiḥ | abhiṣṭi-bhiḥ | ā | su-āpe | svāpi-bhiḥ ||8.53.5||

8.53.6a ājituraṁ satpatiṁ viśvacarṣaṇiṁ kṛdhi prajāsvābhagam |
8.53.6c pra sū tirā śacībhirye ta ukthinaḥ kratuṁ punata ānuṣak ||

āji-turam | sat-patim | viśva-carṣaṇim | kṛdhi | pra-jāsu | ā-bhagam |
pra | su | tira | śacībhiḥ | ye | te | ukthinaḥ | kratum | punate | ānuṣak ||8.53.6||

8.53.7a yaste sādhiṣṭho'vase te syāma bhareṣu te |
8.53.7c vayaṁ hotrābhiruta devahūtibhiḥ sasavāṁso manāmahe ||

yaḥ | te | sādhiṣṭhaḥ | avase | te | syāma | bhareṣu | te |
vayam | hotrābhiḥ | uta | devahūti-bhiḥ | sasa-vāṁsaḥ | manāmahe ||8.53.7||

8.53.8a ahaṁ hi te harivo brahma vājayurājiṁ yāmi sadotibhiḥ |
8.53.8c tvāmideva tamame samaśvayurgavyuragre mathīnām ||

aham | hi | te | hari-vaḥ | brahma | vāja-yuḥ | ājim | yāmi | sadā | ūti-bhiḥ |
tvām | it | eva | tam | ame | sam | aśva-yuḥ | gavyuḥ | agre | mathīnām ||8.53.8||


8.54.1a etatta indra vīryaṁ gīrbhirgṛṇanti kāravaḥ |
8.54.1c te stobhanta ūrjamāvanghṛtaścutaṁ paurāso nakṣandhītibhiḥ ||

etat | te | indra | vīryam | gīḥ-bhiḥ | gṛṇanti | kāravaḥ |
te | stobhantaḥ | ūrjam | āvan | ghṛta-ścutam | paurāsaḥ | nakṣan | dhīti-bhiḥ ||8.54.1||

8.54.2a nakṣanta indramavase sukṛtyayā yeṣāṁ suteṣu mandase |
8.54.2c yathā saṁvarte amado yathā kṛśa evāsme indra matsva ||

nakṣante | indram | avase | su-kṛtyayā | yeṣām | suteṣu | mandase |
yathā | sam-varte | amadaḥ | yathā | kṛśe | eva | asme iti | indra | matsva ||8.54.2||

8.54.3a ā no viśve sajoṣaso devāso gantanopa naḥ |
8.54.3c vasavo rudrā avase na ā gamañchṛṇvantu maruto havam ||

ā | naḥ | viśve | sa-joṣasaḥ | devāsaḥ | gantana | upa | naḥ |
vasavaḥ | rudrāḥ | avase | naḥ | ā | gaman | śṛṇvantu | marutaḥ | havam ||8.54.3||

8.54.4a pūṣā viṣṇurhavanaṁ me sarasvatyavantu sapta sindhavaḥ |
8.54.4c āpo vātaḥ parvatāso vanaspatiḥ śṛṇotu pṛthivī havam ||

pūṣā | viṣṇuḥ | havanam | me | sarasvatī | avantu | sapta | sindhavaḥ |
āpaḥ | vātaḥ | parvatāsaḥ | vanaspatiḥ | śṛṇotu | pṛthivī | havam ||8.54.4||

8.54.5a yadindra rādho asti te māghonaṁ maghavattama |
8.54.5c tena no bodhi sadhamādyo vṛdhe bhago dānāya vṛtrahan ||

yat | indra | rādhaḥ | asti | te | māghonam | maghavat-tama |
tena | naḥ | bodhi | sadha-mādyaḥ | vṛdhe | bhagaḥ | dānāya | vṛtra-han ||8.54.5||

8.54.6a ājipate nṛpate tvamiddhi no vāja ā vakṣi sukrato |
8.54.6c vītī hotrābhiruta devavītibhiḥ sasavāṁso vi śṛṇvire ||

āji-pate | nṛ-pate | tvam | it | hi | naḥ | vāje | ā | vakṣi | sukrato iti su-krato |
vītī | hotrābhiḥ | uta | devavīti-bhiḥ | sasa-vāṁsaḥ | vi | śṛṇvire ||8.54.6||

8.54.7a santi hyarya āśiṣa indra āyurjanānām |
8.54.7c asmānnakṣasva maghavannupāvase dhukṣasva pipyuṣīmiṣam ||

santi | hi | arye | ā-śiṣaḥ | indre | āyuḥ | janānām |
asmān | nakṣasva | magha-van | upa | avase | dhukṣasva | pipyuṣīm | iṣam ||8.54.7||

8.54.8a vayaṁ ta indra stomebhirvidhema tvamasmākaṁ śatakrato |
8.54.8c mahi sthūraṁ śaśayaṁ rādho ahrayaṁ praskaṇvāya ni tośaya ||

vayam | te | indra | stomebhiḥ | vidhema | tvam | asmākam | śatakrato iti śata-krato |
mahi | sthūram | śaśayam | rādhaḥ | ahrayam | praskaṇvāya | ni | tośaya ||8.54.8||


8.55.1a bhūrīdindrasya vīryaṁ vyakhyamabhyāyati |
8.55.1c rādhaste dasyave vṛka ||

bhūri | it | indrasya | vīryam | vi | akhyam | abhi | ā | ayati |
rādhaḥ | te | dasyave | vṛka ||8.55.1||

8.55.2a śataṁ śvetāsa ukṣaṇo divi tāro na rocante |
8.55.2c mahnā divaṁ na tastabhuḥ ||

śatam | śvetāsaḥ | ukṣaṇaḥ | divi | tāraḥ | na | rocante |
mahnā | divam | na | tastabhuḥ ||8.55.2||

8.55.3a śataṁ veṇūñchataṁ śunaḥ śataṁ carmāṇi mlātāni |
8.55.3c śataṁ me balbajastukā aruṣīṇāṁ catuḥśatam ||

śatam | veṇūn | śatam | śunaḥ | śatam | carmāṇi | mlātāni |
śatam | me | balbaja-stukāḥ | aruṣīṇām | catuḥ-śatam ||8.55.3||

8.55.4a sudevāḥ stha kāṇvāyanā vayovayo vicarantaḥ |
8.55.4c aśvāso na caṅkramata ||

su-devāḥ | stha | kāṇvāyanāḥ | vayaḥ-vayaḥ | vi-carantaḥ |
aśvāsaḥ | na | caṅkramata ||8.55.4||

8.55.5a āditsāptasya carkirannānūnasya mahi śravaḥ |
8.55.5c śyāvīratidhvasanpathaścakṣuṣā cana saṁnaśe ||

āt | it | sāptasya | carkiran | na | anūnasya | mahi | śravaḥ |
śyāvīḥ | ati-dhvasan | pathaḥ | cakṣuṣā | cana | sam-naśe ||8.55.5||


8.56.1a prati te dasyave vṛka rādho adarśyahrayam |
8.56.1c dyaurna prathinā śavaḥ ||

prati | te | dasyave | vṛka | rādhaḥ | adarśi | ahrayam |
dyauḥ | na | prathinā | śavaḥ ||8.56.1||

8.56.2a daśa mahyaṁ pautakrataḥ sahasrā dasyave vṛkaḥ |
8.56.2c nityādrāyo amaṁhata ||

daśa | mahyam | pauta-krataḥ | sahasrā | dasyave | vṛkaḥ |
nityāt | rāyaḥ | amaṁhata ||8.56.2||

8.56.3a śataṁ me gardabhānāṁ śatamūrṇāvatīnām |
8.56.3c śataṁ dāsām̐ ati srajaḥ ||

śatam | me | gardabhānām | śatam | ūrṇā-vatīnām |
śatam | dāsān | ati | srajaḥ ||8.56.3||

8.56.4a tatro api prāṇīyata pūtakratāyai vyaktā |
8.56.4c aśvānāminna yūthyām ||

tatro iti | api | pra | anīyata | pūta-kratāyai | vi-aktā |
aśvānām | it | na | yūthyām ||8.56.4||

8.56.5a acetyagniścikiturhavyavāṭ sa sumadrathaḥ |
8.56.5c agniḥ śukreṇa śociṣā bṛhatsūro arocata divi sūryo arocata ||

aceti | agniḥ | cikituḥ | havya-vāṭ | saḥ | sumat-rathaḥ |
agniḥ | śukreṇa | śociṣā | bṛhat | sūraḥ | arocata | divi | sūryaḥ | arocata ||8.56.5||


8.57.1a yuvaṁ devā kratunā pūrvyeṇa yuktā rathena taviṣaṁ yajatrā |
8.57.1c āgacchataṁ nāsatyā śacībhiridaṁ tṛtīyaṁ savanaṁ pibāthaḥ ||

yuvam | devā | kratunā | pūrvyeṇa | yuktā | rathena | taviṣam | yajatrā |
ā | agacchatam | nāsatyā | śacībhiḥ | idam | tṛtīyam | savanam | pibāthaḥ ||8.57.1||

8.57.2a yuvāṁ devāstraya ekādaśāsaḥ satyāḥ satyasya dadṛśe purastāt |
8.57.2c asmākaṁ yajñaṁ savanaṁ juṣāṇā pātaṁ somamaśvinā dīdyagnī ||

yuvām | devāḥ | trayaḥ | ekādaśāsaḥ | satyāḥ | satyasya | dadṛśe | purastāt |
asmākam | yajñam | savanam | juṣāṇā | pātam | somam | aśvinā | dīdyagnī iti dīdi-agnī ||8.57.2||

8.57.3a panāyyaṁ tadaśvinā kṛtaṁ vāṁ vṛṣabho divo rajasaḥ pṛthivyāḥ |
8.57.3c sahasraṁ śaṁsā uta ye gaviṣṭau sarvām̐ ittām̐ upa yātā pibadhyai ||

panāyyam | tat | aśvinā | kṛtam | vām | vṛṣabhaḥ | divaḥ | rajasaḥ | pṛthivyāḥ |
sahasram | śaṁsāḥ | uta | ye | go-iṣṭau | sarvān | it | tān | upa | yāta | pibadhyai ||8.57.3||

8.57.4a ayaṁ vāṁ bhāgo nihito yajatremā giro nāsatyopa yātam |
8.57.4c pibataṁ somaṁ madhumantamasme pra dāśvāṁsamavataṁ śacībhiḥ ||

ayam | vām | bhāgaḥ | ni-hitaḥ | yajatrā | imāḥ | giraḥ | nāsatyā | upa | yātam |
pibatam | somam | madhu-mantam | asme iti | pra | dāśvāṁsam | avatam | śacībhiḥ ||8.57.4||


8.58.1a yamṛtvijo bahudhā kalpayantaḥ sacetaso yajñamimaṁ vahanti |
8.58.1c yo anūcāno brāhmaṇo yukta āsītkā svittatra yajamānasya saṁvit ||

yam | ṛtvijaḥ | bahudhā | kalpayantaḥ | sa-cetasaḥ | yajñam | imam | vahanti |
yaḥ | anūcānaḥ | brāhmaṇaḥ | yuktaḥ | āsīt | kā | svit | tatra | yajamānasya | sam-vit ||8.58.1||

8.58.2a eka evāgnirbahudhā samiddha ekaḥ sūryo viśvamanu prabhūtaḥ |
8.58.2c ekaivoṣāḥ sarvamidaṁ vi bhātyekaṁ vā idaṁ vi babhūva sarvam ||

ekaḥ | eva | agniḥ | bahudhā | sam-iddhaḥ | ekaḥ | sūryaḥ | viśvam | anu | pra-bhūtaḥ |
ekā | eva | uṣāḥ | sarvam | idam | vi | bhāti | ekam | vai | idam | vi | babhūva | sarvam ||8.58.2||

8.58.3a jyotiṣmantaṁ ketumantaṁ tricakraṁ sukhaṁ rathaṁ suṣadaṁ bhūrivāram |
8.58.3c citrāmaghā yasya yoge'dhijajñe taṁ vāṁ huve ati riktaṁ pibadhyai ||

jyotiṣmantam | ketu-mantam | tri-cakram | su-kham | ratham | su-sadam | bhūri-vāram |
citra-maghā | yasya | yoge | adhi-jajñe | tam | vām | huve | ati | riktam | pibadhyai ||8.58.3||


8.59.1a imāni vāṁ bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām |
8.59.1c yajñeyajñe ha savanā bhuraṇyatho yatsunvate yajamānāya śikṣathaḥ ||

imāni | vām | bhāga-dheyāni | sisrate | indrāvaruṇā | pra | mahe | suteṣu | vām |
yajñe-yajñe | ha | savanā | bhuraṇyathaḥ | yat | sunvate | yajamānāya | śikṣathaḥ ||8.59.1||

8.59.2a niṣṣidhvarīroṣadhīrāpa āstāmindrāvaruṇā mahimānamāśata |
8.59.2c yā sisratū rajasaḥ pāre adhvano yayoḥ śatrurnakirādeva ohate ||

niḥ-sidhvarīḥ | oṣadhīḥ | āpaḥ | āstām | indrāvaruṇā | mahimānam | āśata |
yā | sisratuḥ | rajasaḥ | pāre | adhvanaḥ | yayoḥ | śatruḥ | nakiḥ | adevaḥ | ohate ||8.59.2||

8.59.3a satyaṁ tadindrāvaruṇā kṛśasya vāṁ madhva ūrmiṁ duhate sapta vāṇīḥ |
8.59.3c tābhirdāśvāṁsamavataṁ śubhaspatī yo vāmadabdho abhi pāti cittibhiḥ ||

satyam | tat | indrāvaruṇā | kṛśasya | vām | madhvaḥ | ūrmim | duhate | sapta | vāṇīḥ |
tābhiḥ | dāśvāṁsam | avatam | śubhaḥ | patī iti | yaḥ | vām | adabdhaḥ | abhi | pāti | citti-bhiḥ ||8.59.3||

8.59.4a ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya |
8.59.4c yā ha vāmindrāvaruṇā ghṛtaścutastābhirdhattaṁ yajamānāya śikṣatam ||

ghṛta-pruṣaḥ | saumyāḥ | jīra-dānavaḥ | sapta | svasāraḥ | sadane | ṛtasya |
yāḥ | ha | vām | indrāvaruṇā | ghṛta-ścutaḥ | tābhiḥ | dhattam | yajamānāya | śikṣatam ||8.59.4||

8.59.5a avocāma mahate saubhagāya satyaṁ tveṣābhyāṁ mahimānamindriyam |
8.59.5c asmāntsvindrāvaruṇā ghṛtaścutastribhiḥ sāptebhiravataṁ śubhaspatī ||

avocāma | mahate | saubhagāya | satyam | tveṣābhyām | mahimānam | indriyam |
asmān | su | indrāvaruṇā | ghṛta-ścutaḥ | tri-bhiḥ | sāptebhiḥ | avatam | śubhaḥ | patī iti ||8.59.5||

8.59.6a indrāvaruṇā yadṛṣibhyo manīṣāṁ vāco matiṁ śrutamadattamagre |
8.59.6c yāni sthānānyasṛjanta dhīrā yajñaṁ tanvānāstapasābhyapaśyam ||

indrāvaruṇā | yat | ṛṣi-bhyaḥ | manīṣām | vācaḥ | matim | śrutam | adattam | agre |
yāni | sthānāni | asṛjanta | dhīrāḥ | yajñam | tanvānāḥ | tapasā | abhi | apaśyam ||8.59.6||

8.59.7a indrāvaruṇā saumanasamadṛptaṁ rāyaspoṣaṁ yajamāneṣu dhattam |
8.59.7c prajāṁ puṣṭiṁ bhūtimasmāsu dhattaṁ dīrghāyutvāya pra tirataṁ na āyuḥ ||

indrāvaruṇā | saumanasam | adṛptam | rāyaḥ | poṣam | yajamāneṣu | dhattam |
pra-jām | puṣṭim | bhūtim | asmāsu | dhattam | dīrghāyu-tvāya | pra | tiratam | naḥ | āyuḥ ||8.59.7||


8.60.1a agna ā yāhyagnibhirhotāraṁ tvā vṛṇīmahe |
8.60.1c ā tvāmanaktu prayatā haviṣmatī yajiṣṭhaṁ barhirāsade ||

agne | ā | yāhi | agni-bhiḥ | hotāram | tvā | vṛṇīmahe |
ā | tvām | anaktu | pra-yatā | haviṣmatī | yajiṣṭham | barhiḥ | ā-sade ||8.60.1||

8.60.2a acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaścarantyadhvare |
8.60.2c ūrjo napātaṁ ghṛtakeśamīmahe'gniṁ yajñeṣu pūrvyam ||

accha | hi | tvā | sahasaḥ | sūno iti | aṅgiraḥ | srucaḥ | caranti | adhvare |
ūrjaḥ | napātam | ghṛta-keśam | īmahe | agnim | yajñeṣu | pūrvyam ||8.60.2||

8.60.3a agne kavirvedhā asi hotā pāvaka yakṣyaḥ |
8.60.3c mandro yajiṣṭho adhvareṣvīḍyo viprebhiḥ śukra manmabhiḥ ||

agne | kaviḥ | vedhāḥ | asi | hotā | pāvaka | yakṣyaḥ |
mandraḥ | yajiṣṭhaḥ | adhvareṣu | īḍyaḥ | viprebhiḥ | śukra | manma-bhiḥ ||8.60.3||

8.60.4a adroghamā vahośato yaviṣṭhya devām̐ ajasra vītaye |
8.60.4c abhi prayāṁsi sudhitā vaso gahi mandasva dhītibhirhitaḥ ||

adrogham | ā | vaha | uśataḥ | yaviṣṭhya | devān | ajasra | vītaye |
abhi | prayāṁsi | su-dhitā | ā | vaso iti | gahi | mandasva | dhīti-bhiḥ | hitaḥ ||8.60.4||

8.60.5a tvamitsaprathā asyagne trātarṛtaskaviḥ |
8.60.5c tvāṁ viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasaḥ ||

tvam | it | sa-prathāḥ | asi | agne | trātaḥ | ṛtaḥ | kaviḥ |
tvām | viprāsaḥ | sam-idhāna | dīdi-vaḥ | ā | vivāsanti | vedhasaḥ ||8.60.5||

8.60.6a śocā śociṣṭha dīdihi viśe mayo rāsva stotre mahām̐ asi |
8.60.6c devānāṁ śarmanmama santu sūrayaḥ śatrūṣāhaḥ svagnayaḥ ||

śoca | śociṣṭha | dīdihi | viśe | mayaḥ | rāsva | stotre | mahān | asi |
devānām | śarman | mama | santu | sūrayaḥ | śatru-sahaḥ | su-agnayaḥ ||8.60.6||

8.60.7a yathā cidvṛddhamatasamagne saṁjūrvasi kṣami |
8.60.7c evā daha mitramaho yo asmadhrugdurmanmā kaśca venati ||

yathā | cit | vṛddham | atasam | agne | sam-jūrvasi | kṣami |
eva | daha | mitra-mahaḥ | yaḥ | asma-dhruk | duḥ-manmā | kaḥ | ca | venati ||8.60.7||

8.60.8a mā no martāya ripave rakṣasvine māghaśaṁsāya rīradhaḥ |
8.60.8c asredhadbhistaraṇibhiryaviṣṭhya śivebhiḥ pāhi pāyubhiḥ ||

mā | naḥ | martāya | ripave | rakṣasvine | mā | agha-śaṁsāya | rīradhaḥ |
asredhat-bhiḥ | taraṇi-bhiḥ | yaviṣṭhya | śivebhiḥ | pāhi | pāyu-bhiḥ ||8.60.8||

8.60.9a pāhi no agna ekayā pāhyuta dvitīyayā |
8.60.9c pāhi gīrbhistisṛbhirūrjāṁ pate pāhi catasṛbhirvaso ||

pāhi | naḥ | agne | ekayā | pāhi | uta | dvitīyayā |
pāhi | gīḥ-bhiḥ | tisṛ-bhiḥ | ūrjām | pate | pāhi | catasṛ-bhiḥ | vaso iti ||8.60.9||

8.60.10a pāhi viśvasmādrakṣaso arāvṇaḥ pra sma vājeṣu no'va |
8.60.10c tvāmiddhi nediṣṭhaṁ devatātaya āpiṁ nakṣāmahe vṛdhe ||

pāhi | viśvasmāt | rakṣasaḥ | arāvṇaḥ | pra | sma | vājeṣu | naḥ | ava |
tvām | it | hi | nediṣṭham | deva-tātaye | āpim | nakṣāmahe | vṛdhe ||8.60.10||

8.60.11a ā no agne vayovṛdhaṁ rayiṁ pāvaka śaṁsyam |
8.60.11c rāsvā ca na upamāte puruspṛhaṁ sunītī svayaśastaram ||

ā | naḥ | agne | vayaḥ-vṛdham | rayim | pāvaka | śaṁsyam |
rāsva | ca | naḥ | upa-māte | puru-spṛham | su-nītī | svayaśaḥ-taram ||8.60.11||

8.60.12a yena vaṁsāma pṛtanāsu śardhatastaranto arya ādiśaḥ |
8.60.12c sa tvaṁ no vardha prayasā śacīvaso jinvā dhiyo vasuvidaḥ ||

yena | vaṁsāma | pṛtanāsu | śardhataḥ | tarantaḥ | aryaḥ | ā-diśaḥ |
saḥ | tvam | naḥ | vardha | prayasā | śacīvaso iti śacī-vaso | jinva | dhiyaḥ | vasu-vidaḥ ||8.60.12||

8.60.13a śiśāno vṛṣabho yathāgniḥ śṛṅge davidhvat |
8.60.13c tigmā asya hanavo na pratidhṛṣe sujambhaḥ sahaso yahuḥ ||

śiśānaḥ | vṛṣabhaḥ | yathā | agniḥ | śṛṅge iti | davidhvat |
tigmāḥ | asya | hanavaḥ | na | prati-dhṛṣe | su-jambhaḥ | sahasaḥ | yahuḥ ||8.60.13||

8.60.14a nahi te agne vṛṣabha pratidhṛṣe jambhāso yadvitiṣṭhase |
8.60.14c sa tvaṁ no hotaḥ suhutaṁ haviṣkṛdhi vaṁsvā no vāryā puru ||

nahi | te | agne | vṛṣabha | prati-dhṛṣe | jambhāsaḥ | yat | vi-tiṣṭhase |
saḥ | tvam | naḥ | hotariti | su-hutam | haviḥ | kṛdhi | vaṁsva | naḥ | vāryā | puru ||8.60.14||

8.60.15a śeṣe vaneṣu mātroḥ saṁ tvā martāsa indhate |
8.60.15c atandro havyā vahasi haviṣkṛta ādiddeveṣu rājasi ||

śeṣe | vaneṣu | mātroḥ | sam | tvā | martāsaḥ | indhate |
atandraḥ | havyā | vahasi | haviḥ-kṛtaḥ | āt | it | deveṣu | rājasi ||8.60.15||

8.60.16a sapta hotārastamidīḻate tvāgne sutyajamahrayam |
8.60.16c bhinatsyadriṁ tapasā vi śociṣā prāgne tiṣṭha janām̐ ati ||

sapta | hotāraḥ | tam | it | īḻate | tvā | agne | su-tyajam | ahrayam |
bhinatsi | adrim | tapasā | vi | śociṣā | pra | agne | tiṣṭha | janān | ati ||8.60.16||

8.60.17a agnimagniṁ vo adhriguṁ huvema vṛktabarhiṣaḥ |
8.60.17c agniṁ hitaprayasaḥ śaśvatīṣvā hotāraṁ carṣaṇīnām ||

agnim-agnim | vaḥ | adhri-gum | huvema | vṛkta-barhiṣaḥ |
agnim | hita-prayasaḥ | śaśvatīṣu | ā | hotāram | carṣaṇīnām ||8.60.17||

8.60.18a ketena śarmantsacate suṣāmaṇyagne tubhyaṁ cikitvanā |
8.60.18c iṣaṇyayā naḥ pururūpamā bhara vājaṁ nediṣṭhamūtaye ||

ketena | śarman | sacate | su-sāmani | agne | tubhyam | cikitvanā |
iṣaṇyayā | naḥ | puru-rūpam | ā | bhara | vājan | nediṣṭham | ūtaye ||8.60.18||

8.60.19a agne jaritarviśpatistepāno deva rakṣasaḥ |
8.60.19c aproṣivāngṛhapatirmahām̐ asi divaspāyurduroṇayuḥ ||

agne | jaritaḥ | viśpatiḥ | tepānaḥ | deva | rakṣasaḥ |
aproṣi-vān | gṛha-patiḥ | mahān | asi | divaḥ | pāyuḥ | duroṇa-yuḥ ||8.60.19||

8.60.20a mā no rakṣa ā veśīdāghṛṇīvaso mā yāturyātumāvatām |
8.60.20c parogavyūtyanirāmapa kṣudhamagne sedha rakṣasvinaḥ ||

mā | naḥ | rakṣaḥ | ā | veśīt | āghṛṇivaso ityāghṛṇi-vaso | mā | yātuḥ | yātu-māvatām |
paraḥ-gavyūti | anirām | apa | kṣudham | agne | sedha | rakṣasvinaḥ ||8.60.20||


8.61.1a ubhayaṁ śṛṇavacca na indro arvāgidaṁ vacaḥ |
8.61.1c satrācyā maghavā somapītaye dhiyā śaviṣṭha ā gamat ||

ubhayam | śṛṇavat | ca | naḥ | indraḥ | arvāk | idam | vacaḥ |
satrācyā | magha-vā | soma-pītaye | dhiyā | śaviṣṭhaḥ | ā | gamat ||8.61.1||

8.61.2a taṁ hi svarājaṁ vṛṣabhaṁ tamojase dhiṣaṇe niṣṭatakṣatuḥ |
8.61.2c utopamānāṁ prathamo ni ṣīdasi somakāmaṁ hi te manaḥ ||

tam | hi | sva-rājam | vṛṣabham | tam | ojase | dhiṣaṇe iti | niḥ-tatakṣatuḥ |
uta | upa-mānām | prathamaḥ | ni | sīdasi | soma-kāmam | hi | te | manaḥ ||8.61.2||

8.61.3a ā vṛṣasva purūvaso sutasyendrāndhasaḥ |
8.61.3c vidmā hi tvā harivaḥ pṛtsu sāsahimadhṛṣṭaṁ ciddadhṛṣvaṇim ||

ā | vṛṣasva | puruvaso iti puru-vaso | sutasya | indra | andhasaḥ |
vidma | hi | tvā | hari-vaḥ | pṛt-su | sasahim | adhṛṣṭam | cit | dadhṛṣvaṇim ||8.61.3||

8.61.4a aprāmisatya maghavantathedasadindra kratvā yathā vaśaḥ |
8.61.4c sanema vājaṁ tava śiprinnavasā makṣū cidyanto adrivaḥ ||

aprāmi-satya | magha-van | tathā | it | asat | indra | kratvā | yathā | vaśaḥ |
sanema | vājam | tava | śiprin | avasā | makṣu | cit | yantaḥ | adri-vaḥ ||8.61.4||

8.61.5a śagdhyū ṣu śacīpata indra viśvābhirūtibhiḥ |
8.61.5c bhagaṁ na hi tvā yaśasaṁ vasuvidamanu śūra carāmasi ||

śagdhi | ūm̐ iti | su | śacī-pate | indra | viśvābhiḥ | ūti-bhiḥ |
bhagam | na | hi | tvā | yaśasam | vasu-vidam | anu | śūra | carāmasi ||8.61.5||

8.61.6a pauro aśvasya purukṛdgavāmasyutso deva hiraṇyayaḥ |
8.61.6c nakirhi dānaṁ parimardhiṣattve yadyadyāmi tadā bhara ||

pauraḥ | aśvasya | puru-kṛt | gavām | asi | utsaḥ | deva | hiraṇyayaḥ |
nakiḥ | hi | dānam | pari-mardhiṣat | tve iti | yat-yat | yāmi | tat | ā | bhara ||8.61.6||

8.61.7a tvaṁ hyehi cerave vidā bhagaṁ vasuttaye |
8.61.7c udvāvṛṣasva maghavangaviṣṭaya udindrāśvamiṣṭaye ||

tvam | hi | ā | ihi | cerave | vidāḥ | bhagam | vasuttaye |
ut | vavṛṣasva | magha-van | go-iṣṭaye | ut | indra | aśvam-iṣṭaye ||8.61.7||

8.61.8a tvaṁ purū sahasrāṇi śatāni ca yūthā dānāya maṁhase |
8.61.8c ā puraṁdaraṁ cakṛma vipravacasa indraṁ gāyanto'vase ||

tvam | puru | sahasrāṇi | śatāni | ca | yūthā | dānāya | maṁhase |
ā | puram-daram | cakṛma | vipra-vacasaḥ | indram | gāyantaḥ | avase ||8.61.8||

8.61.9a avipro vā yadavidhadvipro vendra te vacaḥ |
8.61.9c sa pra mamandattvāyā śatakrato prācāmanyo ahaṁsana ||

avipraḥ | vā | yat | avidhat | vipraḥ | vā | indra | te | vacaḥ |
saḥ | pra | mamandat | tvā-yā | śatakrato iti śāta-krato | prācāmanyo iti prācā-manyo | aham-sana ||8.61.9||

8.61.10a ugrabāhurmrakṣakṛtvā puraṁdaro yadi me śṛṇavaddhavam |
8.61.10c vasūyavo vasupatiṁ śatakratuṁ stomairindraṁ havāmahe ||

ugra-bāhuḥ | mrakṣa-kṛtvā | puram-daraḥ | yadi | me | śṛṇavat | havam |
vasu-yavaḥ | vasu-patim | śata-kratum | stomaiḥ | indram | havāmahe ||8.61.10||

8.61.11a na pāpāso manāmahe nārāyāso na jaḻhavaḥ |
8.61.11c yadinnvindraṁ vṛṣaṇaṁ sacā sute sakhāyaṁ kṛṇavāmahai ||

na | pāpāsaḥ | manāmahe | na | arāyāsaḥ | na | jaḻhavaḥ |
yat | it | nu | indram | vṛṣaṇam | sacā | sute | sakhāyam | kṛṇavāmahai ||8.61.11||

8.61.12a ugraṁ yuyujma pṛtanāsu sāsahimṛṇakātimadābhyam |
8.61.12c vedā bhṛmaṁ citsanitā rathītamo vājinaṁ yamidū naśat ||

ugram | yuyujma | pṛtanāsu | sasahim | ṛṇa-kātim | adābhyam |
veda | bhṛmam | cit | sanitā | rathi-tamaḥ | vājinam | yam | it | ūm̐ iti | naśat ||8.61.12||

8.61.13a yata indra bhayāmahe tato no abhayaṁ kṛdhi |
8.61.13c maghavañchagdhi tava tanna ūtibhirvi dviṣo vi mṛdho jahi ||

yataḥ | indra | bhayāmahe | tataḥ | naḥ | abhayam | kṛdhi |
magha-van | śagdhi | tava | tat | naḥ | ūti-bhiḥ | vi | dviṣaḥ | vi | mṛdhaḥ | jahi ||8.61.13||

8.61.14a tvaṁ hi rādhaspate rādhaso mahaḥ kṣayasyāsi vidhataḥ |
8.61.14c taṁ tvā vayaṁ maghavannindra girvaṇaḥ sutāvanto havāmahe ||

tvam | hi | rādhaḥ-pate | rādhasaḥ | mahaḥ | kṣayasya | asi | vidhataḥ |
tam | tvā | vayam | magha-van | indra | girvaṇaḥ | suta-vantaḥ | havāmahe ||8.61.14||

8.61.15a indraḥ spaḻuta vṛtrahā paraspā no vareṇyaḥ |
8.61.15c sa no rakṣiṣaccaramaṁ sa madhyamaṁ sa paścātpātu naḥ puraḥ ||

indraḥ | spaṭ | uta | vṛtra-hā | paraḥ-pāḥ | naḥ | vareṇyaḥ |
saḥ | naḥ | rakṣiṣat | caramam | saḥ | madhyamam | saḥ | paścāt | pātu | naḥ | puraḥ ||8.61.15||

8.61.16a tvaṁ naḥ paścādadharāduttarātpura indra ni pāhi viśvataḥ |
8.61.16c āre asmatkṛṇuhi daivyaṁ bhayamāre hetīradevīḥ ||

tvam | naḥ | paścāt | adharāt | uttarāt | puraḥ | indra | ni | pāhi | viśvataḥ |
āre | asmat | kṛṇuhi | daivyam | bhayam | āre | hetīḥ | adevīḥ ||8.61.16||

8.61.17a adyādyā śvaḥśva indra trāsva pare ca naḥ |
8.61.17c viśvā ca no jaritṝntsatpate ahā divā naktaṁ ca rakṣiṣaḥ ||

adya-adya | śvaḥ-śvaḥ | indra | trāsva | pare | ca | naḥ |
viśvā | ca | naḥ | jaritṝn | sat-pate | ahā | divā | naktam | ca | rakṣiṣaḥ ||8.61.17||

8.61.18a prabhaṅgī śūro maghavā tuvīmaghaḥ saṁmiślo viryāya kam |
8.61.18c ubhā te bāhū vṛṣaṇā śatakrato ni yā vajraṁ mimikṣatuḥ ||

pra-bhaṅgī | śūraḥ | magha-vā | tuvi-maghaḥ | sam-miślaḥ | vīryāya | kam |
ubhā | te | bāhū iti | vṛṣaṇā | śatakrato iti śata-krato | ni | yā | vajram | mimikṣatuḥ ||8.61.18||


8.62.1a pro asmā upastutiṁ bharatā yajjujoṣati |
8.62.1c ukthairindrasya māhinaṁ vayo vardhanti somino bhadrā indrasya rātayaḥ ||

pro iti | asmai | upa-stutim | bharata | yat | jujoṣati |
ukthaiḥ | indrasya | māhinam | vayaḥ | vardhanti | sominaḥ | bhadrāḥ | indrasya | rātayaḥ ||8.62.1||

8.62.2a ayujo asamo nṛbhirekaḥ kṛṣṭīrayāsyaḥ |
8.62.2c pūrvīrati pra vāvṛdhe viśvā jātānyojasā bhadrā indrasya rātayaḥ ||

ayujaḥ | asamaḥ | nṛ-bhiḥ | ekaḥ | kṛṣṭīḥ | ayāsyaḥ |
pūrvīḥ | ati | pra | vavṛdhe | viśvā | jātāni | ojasā | bhadrāḥ | indrasya | rātayaḥ ||8.62.2||

8.62.3a ahitena cidarvatā jīradānuḥ siṣāsati |
8.62.3c pravācyamindra tattava vīryāṇi kariṣyato bhadrā indrasya rātayaḥ ||

ahitena | cit | arvatā | jīra-dānuḥ | sisāsati |
pra-vācyam | indra | tat | tava | vīryāṇi | kariṣyataḥ | bhadrāḥ | indrasya | rātayaḥ ||8.62.3||

8.62.4a ā yāhi kṛṇavāma ta indra brahmāṇi vardhanā |
8.62.4c yebhiḥ śaviṣṭha cākano bhadramiha śravasyate bhadrā indrasya rātayaḥ ||

ā | yāhi | kṛṇavāma | te | indra | brahmāṇi | vardhanā |
yebhiḥ | śaviṣṭha | cākanaḥ | bhadram | iha | śravasyate | bhadrāḥ | indrasya | rātayaḥ ||8.62.4||

8.62.5a dhṛṣataściddhṛṣanmanaḥ kṛṇoṣīndra yattvam |
8.62.5c tīvraiḥ somaiḥ saparyato namobhiḥ pratibhūṣato bhadrā indrasya rātayaḥ ||

dhṛṣataḥ | cit | dhṛṣat | manaḥ | kṛṇoṣi | indra | yat | tvam |
tīvraiḥ | somaiḥ | saparyataḥ | namaḥ-bhiḥ | prati-bhūṣataḥ | bhadrāḥ | indrasya | rātayaḥ ||8.62.5||

8.62.6a ava caṣṭa ṛcīṣamo'vatām̐ iva mānuṣaḥ |
8.62.6c juṣṭvī dakṣasya sominaḥ sakhāyaṁ kṛṇute yujaṁ bhadrā indrasya rātayaḥ ||

ava | caṣṭe | ṛcīṣamaḥ | avatān-iva | mānuṣaḥ |
juṣṭvī | dakṣasya | sominaḥ | sakhāyam | kṛṇute | yujam | bhadrāḥ | indrasya | rātayaḥ ||8.62.6||

8.62.7a viśve ta indra vīryaṁ devā anu kratuṁ daduḥ |
8.62.7c bhuvo viśvasya gopatiḥ puruṣṭuta bhadrā indrasya rātayaḥ ||

viśve | te | indra | vīryam | devāḥ | anu | kratum | daduḥ |
bhuvaḥ | viśvasya | go-patiḥ | puru-stuta | bhadrāḥ | indrasya | rātayaḥ ||8.62.7||

8.62.8a gṛṇe tadindra te śava upamaṁ devatātaye |
8.62.8c yaddhaṁsi vṛtramojasā śacīpate bhadrā indrasya rātayaḥ ||

gṛṇe | tat | indra | te | śavaḥ | upa-mam | deva-tātaye |
yat | haṁsi | vṛtram | ojasā | śacī-pate | bhadrāḥ | indrasya | rātayaḥ ||8.62.8||

8.62.9a samaneva vapuṣyataḥ kṛṇavanmānuṣā yugā |
8.62.9c vide tadindraścetanamadha śruto bhadrā indrasya rātayaḥ ||

samanā-iva | vapuṣyataḥ | kṛṇavat | mānuṣā | yugā |
vide | tat | indraḥ | cetanam | adha | śrutaḥ | bhadrāḥ | indrasya | rātayaḥ ||8.62.9||

8.62.10a ujjātamindra te śava uttvāmuttava kratum |
8.62.10c bhūrigo bhūri vāvṛdhurmaghavantava śarmaṇi bhadrā indrasya rātayaḥ ||

ut | jātam | indra | te | śavaḥ | ut | tvām | ut | tava | kratum |
bhūrigo iti bhūri-go | bhūri | vavṛdhuḥ | magha-van | tava | śarmaṇi | bhadrāḥ | indrasya | rātayaḥ ||8.62.10||

8.62.11a ahaṁ ca tvaṁ ca vṛtrahantsaṁ yujyāva sanibhya ā |
8.62.11c arātīvā cidadrivo'nu nau śūra maṁsate bhadrā indrasya rātayaḥ ||

aham | ca | tvam | ca | vṛtra-han | sam | yujyāva | sani-bhyaḥ | ā |
arāti-vā | cit | adri-vaḥ | anu | nau | śūra | maṁsate | bhadrāḥ | indrasya | rātayaḥ ||8.62.11||

8.62.12a satyamidvā u taṁ vayamindraṁ stavāma nānṛtam |
8.62.12c mahām̐ asunvato vadho bhūri jyotīṁṣi sunvato bhadrā indrasya rātayaḥ ||

satyam | it | vai | ūm̐ iti | tam | vayam | indram | stavāma | na | anṛtam |
mahān | asunvataḥ | vadhaḥ | bhūri | jyotīṁṣi | sunvataḥ | bhadrāḥ | indrasya | rātayaḥ ||8.62.12||


8.63.1a sa pūrvyo mahānāṁ venaḥ kratubhirānaje |
8.63.1c yasya dvārā manuṣpitā deveṣu dhiya ānaje ||

saḥ | pūrvyaḥ | mahānām | venaḥ | kratu-bhiḥ | ānaje |
yasya | dvārā | manuḥ | pitā | deveṣu | dhiyaḥ | ānaje ||8.63.1||

8.63.2a divo mānaṁ notsadantsomapṛṣṭhāso adrayaḥ |
8.63.2c ukthā brahma ca śaṁsyā ||

divaḥ | mānam | na | ut | sadan | soma-pṛṣṭhāsaḥ | adrayaḥ |
ukthā | brahma | ca | śaṁsyā ||8.63.2||

8.63.3a sa vidvām̐ aṅgirobhya indro gā avṛṇodapa |
8.63.3c stuṣe tadasya pauṁsyam ||

saḥ | vidvān | aṅgiraḥ-bhyaḥ | indraḥ | gāḥ | avṛṇot | apa |
stuṣe | tat | asya | pauṁsyam ||8.63.3||

8.63.4a sa pratnathā kavivṛdha indro vākasya vakṣaṇiḥ |
8.63.4c śivo arkasya homanyasmatrā gantvavase ||

saḥ | pratna-thā | kavi-vṛdhaḥ | indraḥ | vākasya | vakṣaṇiḥ |
śivaḥ | arkasya | homani | asma-trā | gantu | avase ||8.63.4||

8.63.5a ādū nu te anu kratuṁ svāhā varasya yajyavaḥ |
8.63.5c śvātramarkā anūṣatendra gotrasya dāvane ||

āt | ūm̐ iti | nu | te | anu | kratum | svāhā | varasya | yajyavaḥ |
śvātram | arkāḥ | anūṣata | indra | gotrasya | dāvane ||8.63.5||

8.63.6a indre viśvāni vīryā kṛtāni kartvāni ca |
8.63.6c yamarkā adhvaraṁ viduḥ ||

indre | viśvāni | vīryā | kṛtāni | kartvāni | ca |
yam | arkāḥ | adhvaram | viduḥ ||8.63.6||

8.63.7a yatpāñcajanyayā viśendre ghoṣā asṛkṣata |
8.63.7c astṛṇādbarhaṇā vipo'ryo mānasya sa kṣayaḥ ||

yat | pāñca-janyayā | viśā | indre | ghoṣāḥ | asṛkṣata |
astṛṇāt | barhaṇā | vipaḥ | aryaḥ | mānasya | saḥ | kṣayaḥ ||8.63.7||

8.63.8a iyamu te anuṣṭutiścakṛṣe tāni pauṁsyā |
8.63.8c prāvaścakrasya vartanim ||

iyam | ūm̐ iti | te | anu-stutiḥ | cakṛṣe | tāni | pauṁsyā |
pra | āvaḥ | cakrasya | vartanim ||8.63.8||

8.63.9a asya vṛṣṇo vyodana uru kramiṣṭa jīvase |
8.63.9c yavaṁ na paśva ā dade ||

asya | vṛṣṇaḥ | vi-odane | uru | kramiṣṭa | jīvase |
yavam | na | paśvaḥ | ā | dade ||8.63.9||

8.63.10a taddadhānā avasyavo yuṣmābhirdakṣapitaraḥ |
8.63.10c syāma marutvato vṛdhe ||

tat | dadhānāḥ | avasyavaḥ | yuṣmābhiḥ | dakṣa-pitaraḥ |
syāma | marutvataḥ | vṛdhe ||8.63.10||

8.63.11a baḻṛtviyāya dhāmna ṛkvabhiḥ śūra nonumaḥ |
8.63.11c jeṣāmendra tvayā yujā ||

baṭ | ṛtviyāya | dhāmne | ṛkva-bhiḥ | śūra | nonumaḥ |
jeṣāma | indra | tvayā | yujā ||8.63.11||

8.63.12a asme rudrā mehanā parvatāso vṛtrahatye bharahūtau sajoṣāḥ |
8.63.12c yaḥ śaṁsate stuvate dhāyi pajra indrajyeṣṭhā asmām̐ avantu devāḥ ||

asme iti | rudrāḥ | mehanā | parvatāsaḥ | vṛtra-hatye | bhara-hūtau | sa-joṣāḥ |
yaḥ | śaṁsate | stuvate | dhāyi | pajraḥ | indra-jyeṣṭhāḥ | asmān | avantu | devāḥ ||8.63.12||


8.64.1a uttvā mandantu stomāḥ kṛṇuṣva rādho adrivaḥ |
8.64.1c ava brahmadviṣo jahi ||

ut | tvā | mandantu | stomāḥ | kṛṇuṣva | rādhaḥ | adri-vaḥ |
ava | brahma-dviṣaḥ | jahi ||8.64.1||

8.64.2a padā paṇīm̐rarādhaso ni bādhasva mahām̐ asi |
8.64.2c nahi tvā kaścana prati ||

padā | paṇīn | arādhasaḥ | ni | bādhasva | mahān | asi |
nahi | tvā | kaḥ | cana | prati ||8.64.2||

8.64.3a tvamīśiṣe sutānāmindra tvamasutānām |
8.64.3c tvaṁ rājā janānām ||

tvam | īśiṣe | sutānām | indra | tvam | asutānām |
tvam | rājā | janānām ||8.64.3||

8.64.4a ehi prehi kṣayo divyāghoṣañcarṣaṇīnām |
8.64.4c obhe pṛṇāsi rodasī ||

ā | ihi | pra | ihi | kṣayaḥ | divi | ā-ghoṣan | carṣaṇīṇām |
ā | ubhe iti | pṛṇāsi | rodasī iti ||8.64.4||

8.64.5a tyaṁ citparvataṁ giriṁ śatavantaṁ sahasriṇam |
8.64.5c vi stotṛbhyo rurojitha ||

tyam | cit | parvatam | girim | śata-vantam | sahasriṇam |
vi | stotṛ-bhyaḥ | rurojitha ||8.64.5||

8.64.6a vayamu tvā divā sute vayaṁ naktaṁ havāmahe |
8.64.6c asmākaṁ kāmamā pṛṇa ||

vayam | ūm̐ iti | tvā | divā | sute | vayam | naktam | havāmahe |
asmākam | kāmam | ā | pṛṇa ||8.64.6||

8.64.7a kva sya vṛṣabho yuvā tuvigrīvo anānataḥ |
8.64.7c brahmā kastaṁ saparyati ||

kva | syaḥ | vṛṣabhaḥ | yuvā | tuvi-grīvaḥ | anānataḥ |
brahmā | kaḥ | tam | saparyati ||8.64.7||

8.64.8a kasya svitsavanaṁ vṛṣā jujuṣvām̐ ava gacchati |
8.64.8c indraṁ ka u svidā cake ||

kasya | svit | savanam | vṛṣā | jujuṣvān | ava | gacchati |
indram | kaḥ | ūm̐ iti | svit | ā | cake ||8.64.8||

8.64.9a kaṁ te dānā asakṣata vṛtrahankaṁ suvīryā |
8.64.9c ukthe ka u svidantamaḥ ||

kam | te | dānāḥ | asakṣata | vṛtra-han | kam | su-vīryā |
ukthe | kaḥ | ūm̐ iti | svit | antamaḥ ||8.64.9||

8.64.10a ayaṁ te mānuṣe jane somaḥ pūruṣu sūyate |
8.64.10c tasyehi pra dravā piba ||

ayam | te | mānuṣe | jane | somaḥ | pūruṣu | sūyate |
tasya | ā | ihi | pra | drava | piba ||8.64.10||

8.64.11a ayaṁ te śaryaṇāvati suṣomāyāmadhi priyaḥ |
8.64.11c ārjīkīye madintamaḥ ||

ayam | te | śaryaṇā-vati | su-somāyām | adhi | priyaḥ |
ārjīkīye | madin-tamaḥ ||8.64.11||

8.64.12a tamadya rādhase mahe cāruṁ madāya ghṛṣvaye |
8.64.12c ehīmindra dravā piba ||

tam | adya | rādhase | mahe | cārum | madāya | ghṛṣvaye |
ā | ihi | īm | indra | drava | piba ||8.64.12||


8.65.1a yadindra prāgapāgudaṅnyagvā hūyase nṛbhiḥ |
8.65.1c ā yāhi tūyamāśubhiḥ ||

yat | indra | prāk | apāk | udak | nyak | vā | hūyase | nṛ-bhiḥ |
ā | yāhi | tūyam | āśu-bhiḥ ||8.65.1||

8.65.2a yadvā prasravaṇe divo mādayāse svarṇare |
8.65.2c yadvā samudre andhasaḥ ||

yat | vā | pra-sravaṇe | divaḥ | mādayāse | svaḥ-nare |
yat | vā | samudre | andhasaḥ ||8.65.2||

8.65.3a ā tvā gīrbhirmahāmuruṁ huve gāmiva bhojase |
8.65.3c indra somasya pītaye ||

ā | tvā | gīḥ-bhiḥ | mahām | urum | huve | gām-iva | bhojase |
indra | somasya | pītaye ||8.65.3||

8.65.4a ā ta indra mahimānaṁ harayo deva te mahaḥ |
8.65.4c rathe vahantu bibhrataḥ ||

ā | te | indra | mahimānam | harayaḥ | deva | te | mahaḥ |
rathe | vahantu | bibhrataḥ ||8.65.4||

8.65.5a indra gṛṇīṣa u stuṣe mahām̐ ugra īśānakṛt |
8.65.5c ehi naḥ sutaṁ piba ||

indra | gṛṇīṣe | ūm̐ iti | stuṣe | mahān | ugraḥ | īśāna-kṛt |
ā | ihi | naḥ | sutam | piba ||8.65.5||

8.65.6a sutāvantastvā vayaṁ prayasvanto havāmahe |
8.65.6c idaṁ no barhirāsade ||

suta-vantaḥ | tvā | vayam | prayasvantaḥ | havāmahe |
idam | naḥ | barhiḥ | ā-sade ||8.65.6||

8.65.7a yacciddhi śaśvatāmasīndra sādhāraṇastvam |
8.65.7c taṁ tvā vayaṁ havāmahe ||

yat | cit | hi | śaśvatām | asi | indra | sādhāraṇaḥ | tvam |
tam | tvā | vayam | havāmahe ||8.65.7||

8.65.8a idaṁ te somyaṁ madhvadhukṣannadribhirnaraḥ |
8.65.8c juṣāṇa indra tatpiba ||

idam | te | somyam | madhu | adhukṣan | adri-bhiḥ | naraḥ |
juṣāṇaḥ | indra | tat | piba ||8.65.8||

8.65.9a viśvām̐ aryo vipaścito'ti khyastūyamā gahi |
8.65.9c asme dhehi śravo bṛhat ||

viśvān | aryaḥ | vipaḥ-citaḥ | ati | khyaḥ | tūyam | ā | gahi |
asme iti | dhehi | śravaḥ | bṛhat ||8.65.9||

8.65.10a dātā me pṛṣatīnāṁ rājā hiraṇyavīnām |
8.65.10c mā devā maghavā riṣat ||

dātā | me | pṛṣatīnām | rājā | hiraṇya-vīnām |
mā | devāḥ | magha-vā | riṣat ||8.65.10||

8.65.11a sahasre pṛṣatīnāmadhi ścandraṁ bṛhatpṛthu |
8.65.11c śukraṁ hiraṇyamā dade ||

sahasre | pṛṣatīnām | adhi | candram | bṛhat | pṛthu |
śukram | hiraṇyam | ā | dade ||8.65.11||

8.65.12a napāto durgahasya me sahasreṇa surādhasaḥ |
8.65.12c śravo deveṣvakrata ||

napātaḥ | duḥ-gahasya | me | sahasreṇa | su-rādhasaḥ |
śravaḥ | deveṣu | akrata ||8.65.12||


8.66.1a tarobhirvo vidadvasumindraṁ sabādha ūtaye |
8.66.1c bṛhadgāyantaḥ sutasome adhvare huve bharaṁ na kāriṇam ||

taraḥ-bhiḥ | vaḥ | vidat-vasum | indram | sa-bādhaḥ | ūtaye |
bṛhat | gāyantaḥ | suta-some | adhvare | huve | bharam | na | kāriṇam ||8.66.1||

8.66.2a na yaṁ dudhrā varante na sthirā muro made suśipramandhasaḥ |
8.66.2c ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam ||

na | yam | dudhrāḥ | varante | na | sthirāḥ | muraḥ | made | su-śipram | andhasaḥ |
yaḥ | ā-dṛtya | śaśamānāya | sunvate | dātā | jaritre | ukthyam ||8.66.2||

8.66.3a yaḥ śakro mṛkṣo aśvyo yo vā kījo hiraṇyayaḥ |
8.66.3c sa ūrvasya rejayatyapāvṛtimindro gavyasya vṛtrahā ||

yaḥ | śakraḥ | mṛkṣaḥ | aśvyaḥ | yaḥ | vā | kījaḥ | hiraṇyayaḥ |
saḥ | ūrvasya | rejayati | apa-vṛtim | indraḥ | gavyasya | vṛtra-hā ||8.66.3||

8.66.4a nikhātaṁ cidyaḥ purusaṁbhṛtaṁ vasūdidvapati dāśuṣe |
8.66.4c vajrī suśipro haryaśva itkaradindraḥ kratvā yathā vaśat ||

ni-khātam | cit | yaḥ | puru-saṁbhṛtam | vasu | ut | it | vapati | dāśuṣe |
vajrī | su-śipraḥ | hari-aśvaḥ | it | karat | indraḥ | kratvā | yathā | vaśat ||8.66.4||

8.66.5a yadvāvantha puruṣṭuta purā cicchūra nṛṇām |
8.66.5c vayaṁ tatta indra saṁ bharāmasi yajñamukthaṁ turaṁ vacaḥ ||

yat | vavantha | puru-stuta | purā | cit | śūra | nṛṇām |
vayam | tat | te | indra | sam | bharāmasi | yajñam | uktham | turam | vacaḥ ||8.66.5||

8.66.6a sacā someṣu puruhūta vajrivo madāya dyukṣa somapāḥ |
8.66.6c tvamiddhi brahmakṛte kāmyaṁ vasu deṣṭhaḥ sunvate bhuvaḥ ||

sacā | someṣu | puru-hūta | vajri-vaḥ | madāya | dyukṣa | soma-pāḥ |
tvam | it | hi | brahma-kṛte | kāmyam | vasu | deṣṭhaḥ | sunvate | bhuvaḥ ||8.66.6||

8.66.7a vayamenamidā hyo'pīpemeha vajriṇam |
8.66.7c tasmā u adya samanā sutaṁ bharā nūnaṁ bhūṣata śrute ||

vayam | enam | idā | hyaḥ | apīpema | iha | vajriṇam |
tasmai | ūm̐ iti | adya | samanā | sutam | bhara | ā | nūnam | bhūṣata | śrute ||8.66.7||

8.66.8a vṛkaścidasya vāraṇa urāmathirā vayuneṣu bhūṣati |
8.66.8c semaṁ naḥ stomaṁ jujuṣāṇa ā gahīndra pra citrayā dhiyā ||

vṛkaḥ | cit | asya | vāraṇaḥ | urā-mathiḥ | ā | vayuneṣu | bhūṣati |
saḥ | imam | naḥ | stomam | jujuṣāṇaḥ | ā | gahi | indra | pra | citrayā | dhiyā ||8.66.8||

8.66.9a kadū nvasyākṛtamindrasyāsti pauṁsyam |
8.66.9c keno nu kaṁ śromatena na śuśruve januṣaḥ pari vṛtrahā ||

kat | ūm̐ iti | nu | asya | akṛtam | indrasya | asti | pauṁsyam |
keno iti | nu | kam | śromatena | na | śuśruve | januṣaḥ | pari | vṛtra-hā ||8.66.9||

8.66.10a kadū mahīradhṛṣṭā asya taviṣīḥ kadu vṛtraghno astṛtam |
8.66.10c indro viśvānbekanāṭām̐ ahardṛśa uta kratvā paṇīm̐rabhi ||

kat | ūm̐ iti | mahīḥ | adhṛṣṭāḥ | asya | taviṣīḥ | kat | ūm̐ iti | vṛtra-ghnaḥ | astṛtam |
indraḥ | viśvān | beka-nāṭān | ahaḥ-dṛṣaḥ | uta | kratvā | paṇīn | abhi ||8.66.10||

8.66.11a vayaṁ ghā te apūrvyendra brahmāṇi vṛtrahan |
8.66.11c purūtamāsaḥ puruhūta vajrivo bhṛtiṁ na pra bharāmasi ||

vayam | gha | te | apūrvyā | indra | brahmāṇi | vṛtra-han |
puru-tamāsaḥ | puru-hūta | vajri-vaḥ | bhṛtim | na | pra | bharāmasi ||8.66.11||

8.66.12a pūrvīściddhi tve tuvikūrminnāśaso havanta indrotayaḥ |
8.66.12c tiraścidaryaḥ savanā vaso gahi śaviṣṭha śrudhi me havam ||

pūrvīḥ | cit | hi | tve iti | tuvi-kūrmin | ā-śasaḥ | havante | indra | ūtayaḥ |
tiraḥ | cit | aryaḥ | savanā | ā | vaso iti | gahi | śaviṣṭha | śrudhi | me | havam ||8.66.12||

8.66.13a vayaṁ ghā te tve idvindra viprā api ṣmasi |
8.66.13c nahi tvadanyaḥ puruhūta kaścana maghavannasti marḍitā ||

vayam | gha | te | tve iti | it | ūm̐ iti | indra | viprāḥ | api | smasi |
nahi | tvat | anyaḥ | puru-hūta | kaḥ | cana | magha-van | asti | marḍitā ||8.66.13||

8.66.14a tvaṁ no asyā amateruta kṣudho'bhiśasterava spṛdhi |
8.66.14c tvaṁ na ūtī tava citrayā dhiyā śikṣā śaciṣṭha gātuvit ||

tvam | naḥ | asyāḥ | amateḥ | uta | kṣudhaḥ | abhi-śasteḥ | ava | spṛdhi |
tvam | naḥ | ūtī | tava | citrayā | dhiyā | śikṣa | śaciṣṭha | gātu-vit ||8.66.14||

8.66.15a soma idvaḥ suto astu kalayo mā bibhītana |
8.66.15c apedeṣa dhvasmāyati svayaṁ ghaiṣo apāyati ||

somaḥ | it | vaḥ | sutaḥ | astu | kalayaḥ | mā | bibhītana |
apa | it | eṣaḥ | dhvasmā | ayati | svayam | gha | eṣaḥ | apa | ayati ||8.66.15||


8.67.1a tyānnu kṣatriyām̐ ava ādityānyāciṣāmahe |
8.67.1c sumṛḻīkām̐ abhiṣṭaye ||

tyān | nu | kṣatriyān | avaḥ | ādityān | yāciṣāmahe |
su-mṛḻīkān | abhiṣṭaye ||8.67.1||

8.67.2a mitro no atyaṁhatiṁ varuṇaḥ parṣadaryamā |
8.67.2c ādityāso yathā viduḥ ||

mitraḥ | naḥ | ati | aṁhatim | varuṇaḥ | parṣat | aryamā |
ādityāsaḥ | yathā | viduḥ ||8.67.2||

8.67.3a teṣāṁ hi citramukthyaṁ varūthamasti dāśuṣe |
8.67.3c ādityānāmaraṁkṛte ||

teṣām | hi | citram | ukthyam | varūtham | asti | dāśuṣe |
ādityānām | aram-kṛte ||8.67.3||

8.67.4a mahi vo mahatāmavo varuṇa mitrāryaman |
8.67.4c avāṁsyā vṛṇīmahe ||

mahi | vaḥ | mahatām | avaḥ | varuṇa | mitra | aryaman |
avāṁsi | ā | vṛṇīmahe ||8.67.4||

8.67.5a jīvānno abhi dhetanādityāsaḥ purā hathāt |
8.67.5c kaddha stha havanaśrutaḥ ||

jīvān | naḥ | abhi | dhetana | ādityāsaḥ | purā | hathāt |
kat | ha | stha | havana-śrutaḥ ||8.67.5||

8.67.6a yadvaḥ śrāntāya sunvate varūthamasti yacchardiḥ |
8.67.6c tenā no adhi vocata ||

yat | vaḥ | śrāntāya | sunvate | varūtham | asti | yat | chardiḥ |
tena | naḥ | adhi | vocata ||8.67.6||

8.67.7a asti devā aṁhorurvasti ratnamanāgasaḥ |
8.67.7c ādityā adbhutainasaḥ ||

asti | devāḥ | aṁhoḥ | uru | asti | ratnam | anāgasaḥ |
ādityāḥ | adbhuta-enasaḥ ||8.67.7||

8.67.8a mā naḥ setuḥ siṣedayaṁ mahe vṛṇaktu naspari |
8.67.8c indra iddhi śruto vaśī ||

mā | naḥ | setuḥ | siset | ayam | mahe | vṛṇaktu | naḥ | pari |
indraḥ | it | hi | śrutaḥ | vaśī ||8.67.8||

8.67.9a mā no mṛcā ripūṇāṁ vṛjinānāmaviṣyavaḥ |
8.67.9c devā abhi pra mṛkṣata ||

mā | naḥ | mṛcā | ripūṇām | vṛjinānām | aviṣyavaḥ |
devāḥ | abhi | pra | mṛkṣata ||8.67.9||

8.67.10a uta tvāmadite mahyahaṁ devyupa bruve |
8.67.10c sumṛḻīkāmabhiṣṭaye ||

uta | tvām | adite | mahi | aham | devi | upa | bruve |
su-mṛḻīkām | abhiṣṭaye ||8.67.10||

8.67.11a parṣi dīne gabhīra ām̐ ugraputre jighāṁsataḥ |
8.67.11c mākistokasya no riṣat ||

parṣi | dīne | gabhīre | ā | ugra-putre | jighāṁsataḥ |
mākiḥ | tokasya | naḥ | riṣat ||8.67.11||

8.67.12a aneho na uruvraja urūci vi prasartave |
8.67.12c kṛdhi tokāya jīvase ||

anehaḥ | naḥ | uru-vraje | urūci | vi | pra-sartave |
kṛdhi | tokāya | jīvase ||8.67.12||

8.67.13a ye mūrdhānaḥ kṣitīnāmadabdhāsaḥ svayaśasaḥ |
8.67.13c vratā rakṣante adruhaḥ ||

ye | mūrdhānaḥ | kṣitīnām | adabdhāsaḥ | sva-yaśasaḥ |
vratā | rakṣante | adruhaḥ ||8.67.13||

8.67.14a te na āsno vṛkāṇāmādityāso mumocata |
8.67.14c stenaṁ baddhamivādite ||

te | naḥ | āsnaḥ | vṛkāṇām | ādityāsaḥ | mumocata |
stenam | baddham-iva | adite ||8.67.14||

8.67.15a apo ṣu ṇa iyaṁ śarurādityā apa durmatiḥ |
8.67.15c asmadetvajaghnuṣī ||

apo iti | su | naḥ | iyam | śaruḥ | ādityāḥ | apa | duḥ-matiḥ |
asmat | etu | ajaghnuṣī ||8.67.15||

8.67.16a śaśvaddhi vaḥ sudānava ādityā ūtibhirvayam |
8.67.16c purā nūnaṁ bubhujmahe ||

śaśvat | hi | vaḥ | su-dānavaḥ | ādityāḥ | ūti-bhiḥ | vayam |
purā | nūnam | bubhujmahe ||8.67.16||

8.67.17a śaśvantaṁ hi pracetasaḥ pratiyantaṁ cidenasaḥ |
8.67.17c devāḥ kṛṇutha jīvase ||

śaśvantam | hi | pra-cetasaḥ | prati-yantam | cit | enasaḥ |
devāḥ | kṛṇutha | jīvase ||8.67.17||

8.67.18a tatsu no navyaṁ sanyasa ādityā yanmumocati |
8.67.18c bandhādbaddhamivādite ||

tat | su | naḥ | navyam | sanyase | ādityāḥ | yat | mumocati |
bandhāt | baddham-iva | adite ||8.67.18||

8.67.19a nāsmākamasti tattara ādityāso atiṣkade |
8.67.19c yūyamasmabhyaṁ mṛḻata ||

na | asmākam | asti | tat | taraḥ | ādityāsaḥ | ati-skade |
yūyam | asmabhyam | mṛḻata ||8.67.19||

8.67.20a mā no hetirvivasvata ādityāḥ kṛtrimā śaruḥ |
8.67.20c purā nu jaraso vadhīt ||

mā | naḥ | hetiḥ | vivasvataḥ | ādityāḥ | kṛtrimā | śaruḥ |
purā | nu | jarasaḥ | vadhīt ||8.67.20||

8.67.21a vi ṣu dveṣo vyaṁhatimādityāso vi saṁhitam |
8.67.21c viṣvagvi vṛhatā rapaḥ ||

vi | su | dveṣaḥ | vi | aṁhatim | ādityāsaḥ | vi | sam-hitam |
viṣvak | vi | vṛhata | rapaḥ ||8.67.21||


8.68.1a ā tvā rathaṁ yathotaye sumnāya vartayāmasi |
8.68.1c tuvikūrmimṛtīṣahamindra śaviṣṭha satpate ||

ā | tvā | ratham | yathā | ūtaye | sumnāya | vartayāmasi |
tuvi-kūrmim | ṛti-saham | indra | śaviṣṭha | sat-pate ||8.68.1||

8.68.2a tuviśuṣma tuvikrato śacīvo viśvayā mate |
8.68.2c ā paprātha mahitvanā ||

tuvi-śuṣma | tuvikrato iti tuvi-krato | śacī-vaḥ | viśvayā | mate |
ā | paprātha | mahi-tvanā ||8.68.2||

8.68.3a yasya te mahinā mahaḥ pari jmāyantamīyatuḥ |
8.68.3c hastā vajraṁ hiraṇyayam ||

yasya | te | mahinā | mahaḥ | pari | jmāyantam | īyatuḥ |
hastā | vajram | hiraṇyayam ||8.68.3||

8.68.4a viśvānarasya vaspatimanānatasya śavasaḥ |
8.68.4c evaiśca carṣaṇīnāmūtī huve rathānām ||

viśvānarasya | vaḥ | patim | anānatasya | śavasaḥ |
evaiḥ | ca | carṣaṇīnām | ūtī | huve | rathānām ||8.68.4||

8.68.5a abhiṣṭaye sadāvṛdhaṁ svarmīḻheṣu yaṁ naraḥ |
8.68.5c nānā havanta ūtaye ||

abhiṣṭaye | sadā-vṛdham | svaḥ-mīḻheṣu | yam | naraḥ |
nānā | havante | ūtaye ||8.68.5||

8.68.6a paromātramṛcīṣamamindramugraṁ surādhasam |
8.68.6c īśānaṁ cidvasūnām ||

paraḥ-mātram | ṛcīṣamam | indram | ugram | su-rādhasam |
īśānam | cit | vasūnām ||8.68.6||

8.68.7a taṁtamidrādhase maha indraṁ codāmi pītaye |
8.68.7c yaḥ pūrvyāmanuṣṭutimīśe kṛṣṭīnāṁ nṛtuḥ ||

tam-tam | it | rādhase | mahe | indram | codāmi | pītaye |
yaḥ | pūrvyām | anu-stutim | īśe | kṛṣṭīnām | nṛtuḥ ||8.68.7||

8.68.8a na yasya te śavasāna sakhyamānaṁśa martyaḥ |
8.68.8c nakiḥ śavāṁsi te naśat ||

na | yasya | te | śavasāna | sakhyam | ānaṁśa | martyaḥ |
nakiḥ | śavāṁsi | te | naśat ||8.68.8||

8.68.9a tvotāsastvā yujāpsu sūrye mahaddhanam |
8.68.9c jayema pṛtsu vajrivaḥ ||

tvā-ūtāsaḥ | tvā | yujā | ap-su | sūrye | mahat | dhanam |
jayema | pṛt-su | vajri-vaḥ ||8.68.9||

8.68.10a taṁ tvā yajñebhirīmahe taṁ gīrbhirgirvaṇastama |
8.68.10c indra yathā cidāvitha vājeṣu purumāyyam ||

tam | tvā | yajñebhiḥ | īmahe | tam | gīḥ-bhiḥ | girvaṇaḥ-tama |
indra | yathā | cit | āvitha | vājeṣu | puru-māyyam ||8.68.10||

8.68.11a yasya te svādu sakhyaṁ svādvī praṇītiradrivaḥ |
8.68.11c yajño vitantasāyyaḥ ||

yasya | te | svādu | sakhyam | svādvī | pra-nītiḥ | adri-vaḥ |
yajñaḥ | vitantasāyyaḥ ||8.68.11||

8.68.12a uru ṇastanve tana uru kṣayāya naskṛdhi |
8.68.12c uru ṇo yandhi jīvase ||

uru | naḥ | tanve | tane | uru | kṣayāya | naḥ | kṛdhi |
uru | naḥ | yandhi | jīvase ||8.68.12||

8.68.13a uruṁ nṛbhya uruṁ gava uruṁ rathāya panthām |
8.68.13c devavītiṁ manāmahe ||

urum | nṛ-bhyaḥ | urum | gave | urum | rathāya | panthām |
deva-vītim | manāmahe ||8.68.13||

8.68.14a upa mā ṣaḍdvādvā naraḥ somasya harṣyā |
8.68.14c tiṣṭhanti svādurātayaḥ ||

upa | mā | ṣaṭ | dvā-dvā | naraḥ | somasya | harṣyā |
tiṣṭhanti | svādu-rātayaḥ ||8.68.14||

8.68.15a ṛjrāvindrota ā dade harī ṛkṣasya sūnavi |
8.68.15c āśvamedhasya rohitā ||

ṛjrau | indrote | ā | dade | harī iti | ṛkṣasya | sūnavi |
āśva-medhasya | rohitā ||8.68.15||

8.68.16a surathām̐ ātithigve svabhīśūm̐rārkṣe |
8.68.16c āśvamedhe supeśasaḥ ||

su-rathān | ātithi-gve | su-abhīśūn | ārkṣe |
āśva-medhe | su-peśasaḥ ||8.68.16||

8.68.17a ṣaḻaśvām̐ ātithigva indrote vadhūmataḥ |
8.68.17c sacā pūtakratau sanam ||

ṣaṭ | aśvān | ātithi-gve | indrote | vadhū-mataḥ |
sacā | pūta-kratau | sanam ||8.68.17||

8.68.18a aiṣu cetadvṛṣaṇvatyantarṛjreṣvaruṣī |
8.68.18c svabhīśuḥ kaśāvatī ||

ā | eṣu | cetat | vṛṣaṇ-vatī | antaḥ | ṛjreṣu | aruṣī |
su-abhīśuḥ | kaśā-vatī ||8.68.18||

8.68.19a na yuṣme vājabandhavo ninitsuścana martyaḥ |
8.68.19c avadyamadhi dīdharat ||

na | yuṣme iti | vāja-bandhavaḥ | ninitsuḥ | cana | martyaḥ |
avadyam | adhi | dīdharat ||8.68.19||


8.69.1a prapra vastriṣṭubhamiṣaṁ mandadvīrāyendave |
8.69.1c dhiyā vo medhasātaye puraṁdhyā vivāsati ||

pra-pra | vaḥ | tri-stubham | iṣam | mandat-vīrāya | indave |
dhiyā | vaḥ | medha-sātaye | puram-dhyā | ā | vivāsati ||8.69.1||

8.69.2a nadaṁ va odatīnāṁ nadaṁ yoyuvatīnām |
8.69.2c patiṁ vo aghnyānāṁ dhenūnāmiṣudhyasi ||

nadam | vaḥ | odatīnām | nadam | yoyuvatīnām |
patim | vaḥ | aghnyānām | dhenūnām | iṣudhyasi ||8.69.2||

8.69.3a tā asya sūdadohasaḥ somaṁ śrīṇanti pṛśnayaḥ |
8.69.3c janmandevānāṁ viśastriṣvā rocane divaḥ ||

tāḥ | asya | sūda-dohasaḥ | somam | śrīṇanti | pṛśnayaḥ |
janman | devānām | viśaḥ | triṣu | ā | rocane | divaḥ ||8.69.3||

8.69.4a abhi pra gopatiṁ girendramarca yathā vide |
8.69.4c sūnuṁ satyasya satpatim ||

abhi | pra | go-patim | girā | indram | arca | yathā | vide |
sūnum | satyasya | sat-patim ||8.69.4||

8.69.5a ā harayaḥ sasṛjrire'ruṣīradhi barhiṣi |
8.69.5c yatrābhi saṁnavāmahe ||

ā | harayaḥ | sasṛjrire | aruṣīḥ | adhi | barhiṣi |
yatra | abhi | sam-navāmahe ||8.69.5||

8.69.6a indrāya gāva āśiraṁ duduhre vajriṇe madhu |
8.69.6c yatsīmupahvare vidat ||

indrāya | gāvaḥ | ā-śiram | duduhre | vajriṇe | madhu |
yat | sīm | upa-hvare | vidat ||8.69.6||

8.69.7a udyadbradhnasya viṣṭapaṁ gṛhamindraśca ganvahi |
8.69.7c madhvaḥ pītvā sacevahi triḥ sapta sakhyuḥ pade ||

ut | yat | bradhnasya | viṣṭapam | gṛham | indraḥ | ca | ganvahi |
madhvaḥ | pītvā | sacevahi | triḥ | sapta | sakhyuḥ | pade ||8.69.7||

8.69.8a arcata prārcata priyamedhāso arcata |
8.69.8c arcantu putrakā uta puraṁ na dhṛṣṇvarcata ||

arcata | pra | arcata | priya-medhāsaḥ | arcata |
arcantu | putrakāḥ | uta | puram | na | dhṛṣṇu | arcata ||8.69.8||

8.69.9a ava svarāti gargaro godhā pari saniṣvaṇat |
8.69.9c piṅgā pari caniṣkadadindrāya brahmodyatam ||

ava | svarāti | gargaraḥ | godhā | pari | sanisvanat |
piṅgā | pari | caniskadat | indrāya | brahma | ut-yatam ||8.69.9||

8.69.10a ā yatpatantyenyaḥ sudughā anapasphuraḥ |
8.69.10c apasphuraṁ gṛbhāyata somamindrāya pātave ||

ā | yat | patanti | enyaḥ | su-dughāḥ | anapa-sphuraḥ |
apa-sphuram | gṛbhāyata | somam | indrāya | pātave ||8.69.10||

8.69.11a apādindro apādagnirviśve devā amatsata |
8.69.11c varuṇa idiha kṣayattamāpo abhyanūṣata vatsaṁ saṁśiśvarīriva ||

apāt | indraḥ | apāt | agniḥ | viśve | devāḥ | amatsata |
varuṇaḥ | it | iha | kṣayat | tam | āpaḥ | abhi | anūṣata | vatsam | saṁśiśvarīḥ-iva ||8.69.11||

8.69.12a sudevo asi varuṇa yasya te sapta sindhavaḥ |
8.69.12c anukṣaranti kākudaṁ sūrmyaṁ suṣirāmiva ||

su-devaḥ | asi | varuṇa | yasya | te | sapta | sindhavaḥ |
anu-kṣaranti | kākudam | sūrmyam | suṣirām-iva ||8.69.12||

8.69.13a yo vyatīm̐raphāṇayatsuyuktām̐ upa dāśuṣe |
8.69.13c takvo netā tadidvapurupamā yo amucyata ||

yaḥ | vyatīn | aphāṇayat | su-yuktān | upa | dāśuṣe |
takvaḥ | netā | tat | it | vapuḥ | upa-mā | yaḥ | amucyata ||8.69.13||

8.69.14a atīdu śakra ohata indro viśvā ati dviṣaḥ |
8.69.14c bhinatkanīna odanaṁ pacyamānaṁ paro girā ||

ati | it | ūm̐ iti | śakraḥ | ohate | indraḥ | viśvāḥ | ati | dviṣaḥ |
bhinat | kanīnaḥ | odanam | pacyamānam | paraḥ | girā ||8.69.14||

8.69.15a arbhako na kumārako'dhi tiṣṭhannavaṁ ratham |
8.69.15c sa pakṣanmahiṣaṁ mṛgaṁ pitre mātre vibhukratum ||

arbhakaḥ | na | kumārakaḥ | adhi | tiṣṭhat | navam | ratham |
saḥ | pakṣat | mahiṣam | mṛgam | pitre | mātre | vibhu-kratum ||8.69.15||

8.69.16a ā tū suśipra daṁpate rathaṁ tiṣṭhā hiraṇyayam |
8.69.16c adha dyukṣaṁ sacevahi sahasrapādamaruṣaṁ svastigāmanehasam ||

ā | tu | su-śipra | dam-pate | ratham | tiṣṭha | hiraṇyayam |
adha | dyukṣam | sacevahi | sahasra-pādam | aruṣam | svasti-gām | anehasam ||8.69.16||

8.69.17a taṁ ghemitthā namasvina upa svarājamāsate |
8.69.17c arthaṁ cidasya sudhitaṁ yadetava āvartayanti dāvane ||

tam | gha | īm | itthā | namasvinaḥ | upa | sva-rājam | āsate |
artham | cit | asya | su-dhitam | yat | etave | ā-vartayanti | dāvane ||8.69.17||

8.69.18a anu pratnasyaukasaḥ priyamedhāsa eṣām |
8.69.18c pūrvāmanu prayatiṁ vṛktabarhiṣo hitaprayasa āśata ||

anu | pratnasya | okasaḥ | priya-medhāsaḥ | eṣām |
pūrvām | anu | pra-yatim | vṛkta-barhiṣaḥ | hita-prayasaḥ | āśata ||8.69.18||


8.70.1a yo rājā carṣaṇīnāṁ yātā rathebhiradhriguḥ |
8.70.1c viśvāsāṁ tarutā pṛtanānāṁ jyeṣṭho yo vṛtrahā gṛṇe ||

yaḥ | rājā | carṣaṇīnām | yātā | rathebhiḥ | adhri-guḥ |
viśvāsām | tarutā | pṛtanānām | jyeṣṭhaḥ | yaḥ | vṛtra-hā | gṛṇe ||8.70.1||

8.70.2a indraṁ taṁ śumbha puruhanmannavase yasya dvitā vidhartari |
8.70.2c hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ ||

indram | tam | śumbha | puru-hanman | avase | yasya | dvitā | vi-dhartari |
hastāya | vajraḥ | prati | dhāyi | darśataḥ | mahaḥ | dive | na | sūryaḥ ||8.70.2||

8.70.3a nakiṣṭaṁ karmaṇā naśadyaścakāra sadāvṛdham |
8.70.3c indraṁ na yajñairviśvagūrtamṛbhvasamadhṛṣṭaṁ dhṛṣṇvojasam ||

nakiḥ | tam | karmaṇā | naśat | yaḥ | cakāra | sadā-vṛdham |
indram | na | yajñaiḥ | viśva-gūrtam | ṛbhvasam | adhṛṣṭam | dhṛṣṇu-ojasam ||8.70.3||

8.70.4a aṣāḻhamugraṁ pṛtanāsu sāsahiṁ yasminmahīrurujrayaḥ |
8.70.4c saṁ dhenavo jāyamāne anonavurdyāvaḥ kṣāmo anonavuḥ ||

aṣāḻham | ugram | pṛtanāsu | sasahim | yasmin | mahīḥ | uru-jrayaḥ |
sam | dhenavaḥ | jāyamāne | anonavuḥ | dyāvaḥ | kṣāmaḥ | anonavuḥ ||8.70.4||

8.70.5a yaddyāva indra te śataṁ śataṁ bhūmīruta syuḥ |
8.70.5c na tvā vajrintsahasraṁ sūryā anu na jātamaṣṭa rodasī ||

yat | dyāvaḥ | indra | te | śatam | śatam | bhūmīḥ | uta | syuriti syuḥ |
na | tvā | vajrin | sahasram | sūryāḥ | anu | na | jātam | aṣṭa | rodasī iti ||8.70.5||

8.70.6a ā paprātha mahinā vṛṣṇyā vṛṣanviśvā śaviṣṭha śavasā |
8.70.6c asmām̐ ava maghavangomati vraje vajriñcitrābhirūtibhiḥ ||

ā | paprātha | mahinā | vṛṣṇyā | vṛṣan | viśvā | śaviṣṭha | śavasā |
asmān | ava | magha-van | go-mati | vraje | vajrin | citrābhiḥ | ūti-bhiḥ ||8.70.6||

8.70.7a na sīmadeva āpadiṣaṁ dīrghāyo martyaḥ |
8.70.7c etagvā cidya etaśā yuyojate harī indro yuyojate ||

na | sīm | adevaḥ | āpat | iṣam | dīrghāyo iti dīrgha-āyo | martyaḥ |
eta-gvā | cit | yaḥ | etaśā | yuyojate | harī iti | indraḥ | yuyojate ||8.70.7||

8.70.8a taṁ vo maho mahāyyamindraṁ dānāya sakṣaṇim |
8.70.8c yo gādheṣu ya āraṇeṣu havyo vājeṣvasti havyaḥ ||

tam | vaḥ | mahaḥ | mahāyyam | indram | dānāya | sakṣaṇim |
yaḥ | gādheṣu | yaḥ | ā-araṇeṣu | havyaḥ | vājeṣu | asti | havyaḥ ||8.70.8||

8.70.9a udū ṣu ṇo vaso mahe mṛśasva śūra rādhase |
8.70.9c udū ṣu mahyai maghavanmaghattaya udindra śravase mahe ||

ut | ūm̐ iti | su | naḥ | vaso iti | mahe | mṛśasva | śūra | rādhase |
ut | ūm̐ iti | su | mahyai | magha-van | maghattaye | ut | indra | śravase | mahe ||8.70.9||

8.70.10a tvaṁ na indra ṛtayustvānido ni tṛmpasi |
8.70.10c madhye vasiṣva tuvinṛmṇorvorni dāsaṁ śiśnatho hathaiḥ ||

tvam | naḥ | indra | ṛta-yuḥ | tvā-nidaḥ | ni | tṛmpasi |
madhye | vasiṣva | tuvi-nṛmṇa | ūrvoḥ | ni | dāsam | śiśnathaḥ | hathaiḥ ||8.70.10||

8.70.11a anyavratamamānuṣamayajvānamadevayum |
8.70.11c ava svaḥ sakhā dudhuvīta parvataḥ sughnāya dasyuṁ parvataḥ ||

anya-vratam | amānuṣam | ayajvānam | adeva-yum |
ava | svaḥ | sakhā | dudhuvīta | parvataḥ | su-ghnāya | dasyum | parvataḥ ||8.70.11||

8.70.12a tvaṁ na indrāsāṁ haste śaviṣṭha dāvane |
8.70.12c dhānānāṁ na saṁ gṛbhāyāsmayurdviḥ saṁ gṛbhāyāsmayuḥ ||

tvam | naḥ | indra | āsām | haste | śaviṣṭha | dāvane |
dhānānām | na | sam | gṛbhāya | asma-yuḥ | dviḥ | sam | gṛbhāya | asma-yuḥ ||8.70.12||

8.70.13a sakhāyaḥ kratumicchata kathā rādhāma śarasya |
8.70.13c upastutiṁ bhojaḥ sūriryo ahrayaḥ ||

sakhāyaḥ | kratum | icchata | kathā | rādhāma | śarasya |
upa-stutim | bhojaḥ | sūriḥ | yaḥ | ahrayaḥ ||8.70.13||

8.70.14a bhūribhiḥ samaha ṛṣibhirbarhiṣmadbhiḥ staviṣyase |
8.70.14c yaditthamekamekamicchara vatsānparādadaḥ ||

bhūri-bhiḥ | samaha | ṛṣi-bhiḥ | barhiṣmat-bhiḥ | staviṣyase |
yat | ittham | ekam-ekam | it | śara | vatsān | parā-dadaḥ ||8.70.14||

8.70.15a karṇagṛhyā maghavā śauradevyo vatsaṁ nastribhya ānayat |
8.70.15c ajāṁ sūrirna dhātave ||

karṇa-gṛhya | magha-vā | śaura-devyaḥ | vatsam | naḥ | tri-bhyaḥ | ā | anayat |
ajām | sūriḥ | na | dhātave ||8.70.15||


8.71.1a tvaṁ no agne mahobhiḥ pāhi viśvasyā arāteḥ |
8.71.1c uta dviṣo martyasya ||

tvam | naḥ | agne | mahaḥ-bhiḥ | pāhi | viśvasyāḥ | arāteḥ |
uta | dviṣaḥ | martyasya ||8.71.1||

8.71.2a nahi manyuḥ pauruṣeya īśe hi vaḥ priyajāta |
8.71.2c tvamidasi kṣapāvān ||

nahi | manyuḥ | pauruṣeyaḥ | īśe | hi | vaḥ | priya-jāta |
tvam | it | asi | kṣapā-vān ||8.71.2||

8.71.3a sa no viśvebhirdevebhirūrjo napādbhadraśoce |
8.71.3c rayiṁ dehi viśvavāram ||

saḥ | naḥ | viśvebhiḥ | devebhiḥ | ūrjaḥ | napāt | bhadra-śoce |
rayim | dehi | viśva-vāram ||8.71.3||

8.71.4a na tamagne arātayo martaṁ yuvanta rāyaḥ |
8.71.4c yaṁ trāyase dāśvāṁsam ||

na | tam | agne | arātayaḥ | martam | yuvanta | rāyaḥ |
yam | trāyase | dāśvāṁsam ||8.71.4||

8.71.5a yaṁ tvaṁ vipra medhasātāvagne hinoṣi dhanāya |
8.71.5c sa tavotī goṣu gantā ||

yam | tvam | vipra | medha-sātau | agne | hinoṣi | dhanāya |
saḥ | tava | ūtī | goṣu | gantā ||8.71.5||

8.71.6a tvaṁ rayiṁ puruvīramagne dāśuṣe martāya |
8.71.6c pra ṇo naya vasyo accha ||

tvam | rayim | puru-vīram | agne | dāśuṣe | martāya |
pra | naḥ | naya | vasyaḥ | accha ||8.71.6||

8.71.7a uruṣyā ṇo mā parā dā aghāyate jātavedaḥ |
8.71.7c durādhye martāya ||

uruṣya | naḥ | mā | parā | dāḥ | agha-yate | jāta-vedaḥ |
duḥ-ādhye | martāya ||8.71.7||

8.71.8a agne mākiṣṭe devasya rātimadevo yuyota |
8.71.8c tvamīśiṣe vasūnām ||

agne | mākiḥ | te | devasya | rātim | adevaḥ | yuyota |
tvam | īśiṣe | vasūnām ||8.71.8||

8.71.9a sa no vasva upa māsyūrjo napānmāhinasya |
8.71.9c sakhe vaso jaritṛbhyaḥ ||

saḥ | naḥ | vasvaḥ | upa | māsi | ūrjaḥ | napāt | māhinasya |
sakhe | vaso iti | jaritṛ-bhyaḥ ||8.71.9||

8.71.10a acchā naḥ śīraśociṣaṁ giro yantu darśatam |
8.71.10c acchā yajñāso namasā purūvasuṁ purupraśastamūtaye ||

accha | naḥ | śīra-śociṣam | giraḥ | yantu | darśatam |
accha | yajñāsaḥ | namasā | puru-vasum | puru-praśastam | ūtaye ||8.71.10||

8.71.11a agniṁ sūnuṁ sahaso jātavedasaṁ dānāya vāryāṇām |
8.71.11c dvitā yo bhūdamṛto martyeṣvā hotā mandratamo viśi ||

agnim | sūnum | sahasaḥ | jāta-vedasam | dānāya | vāryāṇām |
dvitā | yaḥ | bhūt | amṛtaḥ | martyeṣu | ā | hotā | mandra-tamaḥ | viśi ||8.71.11||

8.71.12a agniṁ vo devayajyayāgniṁ prayatyadhvare |
8.71.12c agniṁ dhīṣu prathamamagnimarvatyagniṁ kṣaitrāya sādhase ||

agnim | vaḥ | deva-yajyayā | agnim | pra-yati | adhvare |
agnim | dhīṣu | prathamam | agnim | arvati | agnim | kṣaitrāya | sādhase ||8.71.12||

8.71.13a agniriṣāṁ sakhye dadātu na īśe yo vāryāṇām |
8.71.13c agniṁ toke tanaye śaśvadīmahe vasuṁ santaṁ tanūpām ||

agniḥ | iṣām | sakhye | dadātu | naḥ | īśe | yaḥ | vāryāṇām |
agnim | toke | tanaye | śaśvat | īmahe | vasum | santam | tanū-pām ||8.71.13||

8.71.14a agnimīḻiṣvāvase gāthābhiḥ śīraśociṣam |
8.71.14c agniṁ rāye purumīḻha śrutaṁ naro'gniṁ sudītaye chardiḥ ||

agnim | īḻiṣva | avase | gāthābhiḥ | śīra-śociṣam |
agnim | rāye | puru-mīḻha | śrutam | naraḥ | agnim | su-dītaye | chardhiḥ ||8.71.14||

8.71.15a agniṁ dveṣo yotavai no gṛṇīmasyagniṁ śaṁ yośca dātave |
8.71.15c viśvāsu vikṣvaviteva havyo bhuvadvasturṛṣūṇām ||

agnim | dveṣaḥ | yotavai | naḥ | gṛṇīmasi | agnim | śam | yoḥ | ca | dātave |
viśvāsu | vikṣu | avitā-iva | havyaḥ | bhuvat | vastuḥ | ṛṣūṇām ||8.71.15||


8.72.1a haviṣkṛṇudhvamā gamadadhvaryurvanate punaḥ |
8.72.1c vidvām̐ asya praśāsanam ||

haviḥ | kṛṇudhvam | ā | gamat | adhvaryuḥ | vanate | punariti |
vidvān | asya | pra-śāsanam ||8.72.1||

8.72.2a ni tigmamabhyaṁśuṁ sīdaddhotā manāvadhi |
8.72.2c juṣāṇo asya sakhyam ||

ni | tigmam | abhi | aṁśum | sīdat | hotā | manau | adhi |
juṣāṇaḥ | asya | sakhyam ||8.72.2||

8.72.3a antaricchanti taṁ jane rudraṁ paro manīṣayā |
8.72.3c gṛbhṇanti jihvayā sasam ||

antaḥ | icchanti | tam | jane | rudram | paraḥ | manīṣayā |
gṛbhṇanti | jihvayā | sasam ||8.72.3||

8.72.4a jāmyatītape dhanurvayodhā aruhadvanam |
8.72.4c dṛṣadaṁ jihvayāvadhīt ||

jāmi | atītape | dhanuḥ | vayaḥ-dhāḥ | aruhat | vanam |
dṛṣadam | jihvayā | ā | avadhīt ||8.72.4||

8.72.5a caranvatso ruśanniha nidātāraṁ na vindate |
8.72.5c veti stotava ambyam ||

caran | vatsaḥ | ruśan | iha | ni-dātāram | na | vindate |
veti | stotave | ambyam ||8.72.5||

8.72.6a uto nvasya yanmahadaśvāvadyojanaṁ bṛhat |
8.72.6c dāmā rathasya dadṛśe ||

uto iti | nu | asya | yat | mahat | aśva-vat | yojanam | bṛhat |
dāmā | rathasya | dadṛśe ||8.72.6||

8.72.7a duhanti saptaikāmupa dvā pañca sṛjataḥ |
8.72.7c tīrthe sindhoradhi svare ||

duhanti | sapta | ekām | upa | dvā | pañca | sṛjataḥ |
tīrthe | sindhoḥ | adhi | svare ||8.72.7||

8.72.8a ā daśabhirvivasvata indraḥ kośamacucyavīt |
8.72.8c khedayā trivṛtā divaḥ ||

ā | daśa-bhiḥ | vivasvataḥ | indraḥ | kośam | acucyavīt |
khedayā | tri-vṛtā | divaḥ ||8.72.8||

8.72.9a pari tridhāturadhvaraṁ jūrṇireti navīyasī |
8.72.9c madhvā hotāro añjate ||

pari | tri-dhātuḥ | adhvaram | jūrṇiḥ | eti | navīyasī |
madhvā | hotāraḥ | añjate ||8.72.9||

8.72.10a siñcanti namasāvatamuccācakraṁ parijmānam |
8.72.10c nīcīnabāramakṣitam ||

siñcanti | namasā | avatam | uccā-cakram | pari-jmānam |
nīcīna-bāram | akṣitam ||8.72.10||

8.72.11a abhyāramidadrayo niṣiktaṁ puṣkare madhu |
8.72.11c avatasya visarjane ||

abhi-āram | it | adrayaḥ | ni-siktam | puṣkare | madhu |
avatasya | vi-sarjane ||8.72.11||

8.72.12a gāva upāvatāvataṁ mahī yajñasya rapsudā |
8.72.12c ubhā karṇā hiraṇyayā ||

gāvaḥ | upa | avata | avatam | mahī iti | yajñasya | rapsudā |
ubhā | karṇā | hiraṇyayā ||8.72.12||

8.72.13a ā sute siñcata śriyaṁ rodasyorabhiśriyam |
8.72.13c rasā dadhīta vṛṣabham ||

ā | sute | siñcata | śriyam | rodasyoḥ | abhi-śriyam |
rasā | dadhīta | vṛṣabham ||8.72.13||

8.72.14a te jānata svamokyaṁ saṁ vatsāso na mātṛbhiḥ |
8.72.14c mitho nasanta jāmibhiḥ ||

te | jānata | svam | okyam | sam | vatsāsaḥ | na | mātṛ-bhiḥ |
mithaḥ | nasanta | jāmi-bhiḥ ||8.72.14||

8.72.15a upa srakveṣu bapsataḥ kṛṇvate dharuṇaṁ divi |
8.72.15c indre agnā namaḥ svaḥ ||

upa | srakveṣu | bapsataḥ | kṛṇvate | dharuṇam | divi |
indre | agnā | namaḥ | svariti svaḥ ||8.72.15||

8.72.16a adhukṣatpipyuṣīmiṣamūrjaṁ saptapadīmariḥ |
8.72.16c sūryasya sapta raśmibhiḥ ||

adhukṣat | pipyuṣīm | iṣam | ūrjam | sapta-padīm | ariḥ |
sūryasya | sapta | raśmi-bhiḥ ||8.72.16||

8.72.17a somasya mitrāvaruṇoditā sūra ā dade |
8.72.17c tadāturasya bheṣajam ||

somasya | mitrāvaruṇā | ut-itā | sūre | ā | dade |
tat | āturasya | bheṣajam ||8.72.17||

8.72.18a uto nvasya yatpadaṁ haryatasya nidhānyam |
8.72.18c pari dyāṁ jihvayātanat ||

uto iti | nu | asya | yat | padam | haryatasya | ni-dhānyam |
pari | dyām | jihvayā | atanat ||8.72.18||


8.73.1a udīrāthāmṛtāyate yuñjāthāmaśvinā ratham |
8.73.1c anti ṣadbhūtu vāmavaḥ ||

ut | īrāthām | ṛta-yate | yuñjāthām | aśvinā | ratham |
anti | sat | bhūtu | vām | avaḥ ||8.73.1||

8.73.2a nimiṣaścijjavīyasā rathenā yātamaśvinā |
8.73.2c anti ṣadbhūtu vāmavaḥ ||

ni-miṣaḥ | cit | javīyasā | rathena | ā | yātam | aśvinā |
anti | sat | bhūtu | vām | avaḥ ||8.73.2||

8.73.3a upa stṛṇītamatraye himena gharmamaśvinā |
8.73.3c anti ṣadbhūtu vāmavaḥ ||

upa | stṛṇītam | atraye | himena | gharmam | aśvinā |
anti | sat | bhūtu | vām | avaḥ ||8.73.3||

8.73.4a kuha sthaḥ kuha jagmathuḥ kuha śyeneva petathuḥ |
8.73.4c anti ṣadbhūtu vāmavaḥ ||

kuha | sthaḥ | kuha | jagmathuḥ | kuha | śyenā-iva | petathuḥ |
anti | sat | bhūtu | vām | avaḥ ||8.73.4||

8.73.5a yadadya karhi karhi cicchuśrūyātamimaṁ havam |
8.73.5c anti ṣadbhūtu vāmavaḥ ||

yat | adya | karhi | karhi | cit | śuśrūyātam | imam | havam |
anti | sat | bhūtu | vām | avaḥ ||8.73.5||

8.73.6a aśvinā yāmahūtamā nediṣṭhaṁ yāmyāpyam |
8.73.6c anti ṣadbhūtu vāmavaḥ ||

aśvinā | yāma-hūtamā | nediṣṭham | yāmi | āpyam |
anti | sat | bhūtu | vām | avaḥ ||8.73.6||

8.73.7a avantamatraye gṛhaṁ kṛṇutaṁ yuvamaśvinā |
8.73.7c anti ṣadbhūtu vāmavaḥ ||

avantam | atraye | gṛham | kṛṇutam | yuvam | aśvinā |
anti | sat | bhūtu | vām | avaḥ ||8.73.7||

8.73.8a varethe agnimātapo vadate valgvatraye |
8.73.8c anti ṣadbhūtu vāmavaḥ ||

varethe iti | agnim | ā-tapaḥ | vadate | valgu | atraye |
anti | sat | bhūtu | vām | avaḥ ||8.73.8||

8.73.9a pra saptavadhrirāśasā dhārāmagneraśāyata |
8.73.9c anti ṣadbhūtu vāmavaḥ ||

pra | sapta-vadhriḥ | ā-śasā | dhārām | agneḥ | aśāyata |
anti | sat | bhūtu | vām | avaḥ ||8.73.9||

8.73.10a ihā gataṁ vṛṣaṇvasū śṛṇutaṁ ma imaṁ havam |
8.73.10c anti ṣadbhūtu vāmavaḥ ||

iha | ā | gatam | vṛṣaṇvasū iti vṛṣaṇ-vasū | śṛṇutam | me | imam | havam |
anti | sat | bhūtu | vām | avaḥ ||8.73.10||

8.73.11a kimidaṁ vāṁ purāṇavajjaratoriva śasyate |
8.73.11c anti ṣadbhūtu vāmavaḥ ||

kim | idam | vām | purāṇa-vat | jaratoḥ-iva | śasyate |
anti | sat | bhūtu | vām | avaḥ ||8.73.11||

8.73.12a samānaṁ vāṁ sajātyaṁ samāno bandhuraśvinā |
8.73.12c anti ṣadbhūtu vāmavaḥ ||

samānam | vām | sa-jātyam | samānaḥ | bandhuḥ | aśvinā |
anti | sat | bhūtu | vām | avaḥ ||8.73.12||

8.73.13a yo vāṁ rajāṁsyaśvinā ratho viyāti rodasī |
8.73.13c anti ṣadbhūtu vāmavaḥ ||

yaḥ | vām | rajāṁsi | aśvinā | rathaḥ | vi-yāti | rodasī iti |
anti | sat | bhūtu | vām | avaḥ ||8.73.13||

8.73.14a ā no gavyebhiraśvyaiḥ sahasrairupa gacchatam |
8.73.14c anti ṣadbhūtu vāmavaḥ ||

ā | naḥ | gavyebhiḥ | aśvyaiḥ | sahasraiḥ | upa | gacchatam |
anti | sat | bhūtu | vām | avaḥ ||8.73.14||

8.73.15a mā no gavyebhiraśvyaiḥ sahasrebhirati khyatam |
8.73.15c anti ṣadbhūtu vāmavaḥ ||

mā | naḥ | gavyebhiḥ | aśvyaiḥ | sahasrebhiḥ | ati | khyatam |
anti | sat | bhūtu | vām | avaḥ ||8.73.15||

8.73.16a aruṇapsuruṣā abhūdakarjyotirṛtāvarī |
8.73.16c anti ṣadbhūtu vāmavaḥ ||

aruṇa-psuḥ | uṣāḥ | abhūt | akaḥ | jyotiḥ | ṛta-varī |
anti | sat | bhūtu | vām | avaḥ ||8.73.16||

8.73.17a aśvinā su vicākaśadvṛkṣaṁ paraśumām̐ iva |
8.73.17c anti ṣadbhūtu vāmavaḥ ||

aśvinā | su | vi-cākaśat | vṛkṣam | paraśumān-iva |
anti | sat | bhūtu | vām | avaḥ ||8.73.17||

8.73.18a puraṁ na dhṛṣṇavā ruja kṛṣṇayā bādhito viśā |
8.73.18c anti ṣadbhūtu vāmavaḥ ||

puram | na | dhṛṣṇo iti | ā | ruja | kṛṣṇayā | bādhitaḥ | viśā |
anti | sat | bhūtu | vām | avaḥ ||8.73.18||


8.74.1a viśoviśo vo atithiṁ vājayantaḥ purupriyam |
8.74.1c agniṁ vo duryaṁ vacaḥ stuṣe śūṣasya manmabhiḥ ||

viśaḥ-viśaḥ | vaḥ | atithim | vāja-yantaḥ | puru-priyam |
agnim | vaḥ | duryam | vacaḥ | stuṣe | śūṣasya | manma-bhiḥ ||8.74.1||

8.74.2a yaṁ janāso haviṣmanto mitraṁ na sarpirāsutim |
8.74.2c praśaṁsanti praśastibhiḥ ||

yam | janāsaḥ | haviṣmantaḥ | mitram | na | sarpiḥ-āsutim |
pra-śaṁsanti | praśasti-bhiḥ ||8.74.2||

8.74.3a panyāṁsaṁ jātavedasaṁ yo devatātyudyatā |
8.74.3c havyānyairayaddivi ||

panyāṁsam | jāta-vedasam | yaḥ | deva-tāti | ut-yatā |
havyāni | airayat | divi ||8.74.3||

8.74.4a āganma vṛtrahantamaṁ jyeṣṭhamagnimānavam |
8.74.4c yasya śrutarvā bṛhannārkṣo anīka edhate ||

ā | aganma | vṛtrahan-tamam | jyeṣṭham | agnim | ānavam |
yasya | śrutarvā | bṛhan | ārkṣaḥ | anīke | edhate ||8.74.4||

8.74.5a amṛtaṁ jātavedasaṁ tirastamāṁsi darśatam |
8.74.5c ghṛtāhavanamīḍyam ||

amṛtam | jāta-vedasam | tiraḥ | tamāṁsi | darśatam |
ghṛta-āhavanam | īḍyam ||8.74.5||

8.74.6a sabādho yaṁ janā ime'gniṁ havyebhirīḻate |
8.74.6c juhvānāso yatasrucaḥ ||

sa-bādhaḥ | yam | janāḥ | ime | agnim | havyebhiḥ | īḻate |
juhvānāsaḥ | yata-srucaḥ ||8.74.6||

8.74.7a iyaṁ te navyasī matiragne adhāyyasmadā |
8.74.7c mandra sujāta sukrato'mūra dasmātithe ||

iyam | te | navyasī | matiḥ | agne | adhāyi | asmat | ā |
mandra | su-jāta | sukrato iti su-krato | amūra | dasma | atithe ||8.74.7||

8.74.8a sā te agne śaṁtamā caniṣṭhā bhavatu priyā |
8.74.8c tayā vardhasva suṣṭutaḥ ||

sā | te | agne | śam-tamā | caniṣṭhā | bhavatu | priyā |
tayā | vardhasva | su-stutaḥ ||8.74.8||

8.74.9a sā dyumnairdyumninī bṛhadupopa śravasi śravaḥ |
8.74.9c dadhīta vṛtratūrye ||

sā | dyumnaiḥ | dyumninī | bṛhat | upa-upa | śravasi | śravaḥ |
dadhīta | vṛtra-tūrye ||8.74.9||

8.74.10a aśvamidgāṁ rathaprāṁ tveṣamindraṁ na satpatim |
8.74.10c yasya śravāṁsi tūrvatha panyaṁpanyaṁ ca kṛṣṭayaḥ ||

aśvam | it | gām | ratha-prām | tveṣam | indram | na | sat-patim |
yasya | śravāṁsi | tūrvatha | panyam-panyam | ca | kṛṣṭayaḥ ||8.74.10||

8.74.11a yaṁ tvā gopavano girā caniṣṭhadagne aṅgiraḥ |
8.74.11c sa pāvaka śrudhī havam ||

yam | tvā | gopavanaḥ | girā | caniṣṭhat | agne | aṅgiraḥ |
saḥ | pāvaka | śrudhi | havam ||8.74.11||

8.74.12a yaṁ tvā janāsa īḻate sabādho vājasātaye |
8.74.12c sa bodhi vṛtratūrye ||

yam | tvā | janāsaḥ | īḻate | sa-bādhaḥ | vāja-sātaye |
saḥ | bodhi | vṛtra-tūrye ||8.74.12||

8.74.13a ahaṁ huvāna ārkṣe śrutarvaṇi madacyuti |
8.74.13c śardhāṁsīva stukāvināṁ mṛkṣā śīrṣā caturṇām ||

aham | huvānaḥ | ārkṣe | śrutarvaṇi | mada-cyuti |
śardhāṁsi-iva | stukā-vinām | mṛkṣā | śīrṣā | caturṇām ||8.74.13||

8.74.14a māṁ catvāra āśavaḥ śaviṣṭhasya dravitnavaḥ |
8.74.14c surathāso abhi prayo vakṣanvayo na tugryam ||

mām | catvāraḥ | āśavaḥ | śaviṣṭhasya | dravitnavaḥ |
su-rathāsaḥ | abhi | prayaḥ | vakṣan | vayaḥ | na | tugryam ||8.74.14||

8.74.15a satyamittvā mahenadi paruṣṇyava dediśam |
8.74.15c nemāpo aśvadātaraḥ śaviṣṭhādasti martyaḥ ||

satyam | it | tvā | mahe-nadi | paruṣṇi | ava | dediśam |
na | īm | āpaḥ | aśva-dātaraḥ | śaviṣṭhāt | asti | martyaḥ ||8.74.15||


8.75.1a yukṣvā hi devahūtamām̐ aśvām̐ agne rathīriva |
8.75.1c ni hotā pūrvyaḥ sadaḥ ||

yukṣva | hi | deva-hūtamān | aśvān | agne | rathīḥ-iva |
ni | hotā | pūrvyaḥ | sadaḥ ||8.75.1||

8.75.2a uta no deva devām̐ acchā voco viduṣṭaraḥ |
8.75.2c śradviśvā vāryā kṛdhi ||

uta | naḥ | deva | devān | accha | vocaḥ | viduḥ-taraḥ |
śrat | viśvā | vāryā | kṛdhi ||8.75.2||

8.75.3a tvaṁ ha yadyaviṣṭhya sahasaḥ sūnavāhuta |
8.75.3c ṛtāvā yajñiyo bhuvaḥ ||

tvam | ha | yat | yaviṣṭhya | sahasaḥ | sūno iti | ā-huta |
ṛta-vā | yajñiyaḥ | bhuvaḥ ||8.75.3||

8.75.4a ayamagniḥ sahasriṇo vājasya śatinaspatiḥ |
8.75.4c mūrdhā kavī rayīṇām ||

ayam | agniḥ | sahasriṇaḥ | vājasya | śatinaḥ | patiḥ |
mūrdhā | kaviḥ | rayīṇām ||8.75.4||

8.75.5a taṁ nemimṛbhavo yathā namasva sahūtibhiḥ |
8.75.5c nedīyo yajñamaṅgiraḥ ||

tam | nemim | ṛbhavaḥ | yathā | ā | namasva | sahūti-bhiḥ |
nedīyaḥ | yajñam | aṅgiraḥ ||8.75.5||

8.75.6a tasmai nūnamabhidyave vācā virūpa nityayā |
8.75.6c vṛṣṇe codasva suṣṭutim ||

tasmai | nūnam | abhi-dyave | vācā | vi-rūpa | nityayā |
vṛṣṇe | codasva | su-stutim ||8.75.6||

8.75.7a kamu ṣvidasya senayāgnerapākacakṣasaḥ |
8.75.7c paṇiṁ goṣu starāmahe ||

kam | ūm̐ iti | svit | asya | senayā | agneḥ | apāka-cakṣasaḥ |
paṇim | goṣu | starāmahe ||8.75.7||

8.75.8a mā no devānāṁ viśaḥ prasnātīrivosrāḥ |
8.75.8c kṛśaṁ na hāsuraghnyāḥ ||

mā | naḥ | devānām | viśaḥ | prasnātīḥ-iva | usrāḥ |
kṛśam | na | hāsuḥ | aghnyāḥ ||8.75.8||

8.75.9a mā naḥ samasya dūḍhyaḥ paridveṣaso aṁhatiḥ |
8.75.9c ūrmirna nāvamā vadhīt ||

mā | naḥ | samasya | duḥ-dhyaḥ | pari-dveṣasaḥ | aṁhatiḥ |
ūrmiḥ | na | nāvam | ā | vadhīt ||8.75.9||

8.75.10a namaste agna ojase gṛṇanti deva kṛṣṭayaḥ |
8.75.10c amairamitramardaya ||

namaḥ | te | agne | ojase | gṛṇanti | deva | kṛṣṭayaḥ |
amaiḥ | amitram | ardaya ||8.75.10||

8.75.11a kuvitsu no gaviṣṭaye'gne saṁveṣiṣo rayim |
8.75.11c urukṛduru ṇaskṛdhi ||

kuvit | su | naḥ | go-iṣṭaye | agne | sam-veṣiṣaḥ | rayim |
uru-kṛt | uru | naḥ | kṛdhi ||8.75.11||

8.75.12a mā no asminmahādhane parā vargbhārabhṛdyathā |
8.75.12c saṁvargaṁ saṁ rayiṁ jaya ||

mā | naḥ | asmin | mahā-dhane | parā | vark | bhāra-bhṛt | yathā |
sam-vargam | sam | rayim | jaya ||8.75.12||

8.75.13a anyamasmadbhiyā iyamagne siṣaktu ducchunā |
8.75.13c vardhā no amavacchavaḥ ||

anyam | asmat | bhiyai | iyam | agne | sisaktu | ducchunā |
vardha | naḥ | ama-vat | śavaḥ ||8.75.13||

8.75.14a yasyājuṣannamasvinaḥ śamīmadurmakhasya vā |
8.75.14c taṁ ghedagnirvṛdhāvati ||

yasya | ajuṣat | namasvinaḥ | śamīm | aduḥ-makhasya | vā |
tam | gha | it | agniḥ | vṛdhā | avati ||8.75.14||

8.75.15a parasyā adhi saṁvato'varām̐ abhyā tara |
8.75.15c yatrāhamasmi tām̐ ava ||

parasyāḥ | adhi | sam-vataḥ | avarān | abhi | ā | tara |
yatra | aham | asmi | tān | ava ||8.75.15||

8.75.16a vidmā hi te purā vayamagne pituryathāvasaḥ |
8.75.16c adhā te sumnamīmahe ||

vidma | hi | te | purā | vayam | agne | pituḥ | yathā | avasaḥ |
adha | te | sumnam | īmahe ||8.75.16||


8.76.1a imaṁ nu māyinaṁ huva indramīśānamojasā |
8.76.1c marutvantaṁ na vṛñjase ||

imam | nu | māyinam | huve | indram | īśānam | ojasā |
marutvantam | na | vṛñjase ||8.76.1||

8.76.2a ayamindro marutsakhā vi vṛtrasyābhinacchiraḥ |
8.76.2c vajreṇa śataparvaṇā ||

ayam | indraḥ | marut-sakhā | vi | vṛtrasya | abhinat | śiraḥ |
vajreṇa | śata-parvaṇā ||8.76.2||

8.76.3a vāvṛdhāno marutsakhendro vi vṛtramairayat |
8.76.3c sṛjantsamudriyā apaḥ ||

vavṛdhānaḥ | marut-sakhā | indraḥ | vi | vṛtram | airayat |
sṛjan | samudriyāḥ | apaḥ ||8.76.3||

8.76.4a ayaṁ ha yena vā idaṁ svarmarutvatā jitam |
8.76.4c indreṇa somapītaye ||

ayam | ha | yena | vai | idam | svaḥ | marutvatā | jitam |
indreṇa | soma-pītaye ||8.76.4||

8.76.5a marutvantamṛjīṣiṇamojasvantaṁ virapśinam |
8.76.5c indraṁ gīrbhirhavāmahe ||

marutvantam | ṛjīṣiṇam | ojasvantam | vi-rapśinam |
indram | gīḥ-bhiḥ | havāmahe ||8.76.5||

8.76.6a indraṁ pratnena manmanā marutvantaṁ havāmahe |
8.76.6c asya somasya pītaye ||

indram | pratnena | manmanā | marutvantam | havāmahe |
asya | somasya | pītaye ||8.76.6||

8.76.7a marutvām̐ indra mīḍhvaḥ pibā somaṁ śatakrato |
8.76.7c asminyajñe puruṣṭuta ||

marutvān | indra | mīḍhvaḥ | piba | somam | śatakrato iti śata-krato |
asmin | yajñe | puru-stuta ||8.76.7||

8.76.8a tubhyedindra marutvate sutāḥ somāso adrivaḥ |
8.76.8c hṛdā hūyanta ukthinaḥ ||

tubhya | it | indra | marutvate | sutāḥ | somāsaḥ | adri-vaḥ |
hṛdā | hūyante | ukthinaḥ ||8.76.8||

8.76.9a pibedindra marutsakhā sutaṁ somaṁ diviṣṭiṣu |
8.76.9c vajraṁ śiśāna ojasā ||

piba | it | indra | marut-sakhā | sutam | somam | diviṣṭiṣu |
vajram | śiśānaḥ | ojasā ||8.76.9||

8.76.10a uttiṣṭhannojasā saha pītvī śipre avepayaḥ |
8.76.10c somamindra camū sutam ||

ut-tiṣṭhan | ojasā | saha | pītvī | śipre iti | avepayaḥ |
somam | indra | camū iti | sutam ||8.76.10||

8.76.11a anu tvā rodasī ubhe krakṣamāṇamakṛpetām |
8.76.11c indra yaddasyuhābhavaḥ ||

anu | tvā | rodasī iti | ubhe iti | krakṣamāṇam | akṛpetām |
indra | yat | dasyu-hā | abhavaḥ ||8.76.11||

8.76.12a vācamaṣṭāpadīmahaṁ navasraktimṛtaspṛśam |
8.76.12c indrātpari tanvaṁ mame ||

vācam | aṣṭā-padīm | aham | nava-sraktim | ṛta-spṛśam |
indrāt | pari | tanvam | mame ||8.76.12||


8.77.1a jajñāno nu śatakraturvi pṛcchaditi mātaram |
8.77.1c ka ugrāḥ ke ha śṛṇvire ||

jajñānaḥ | nu | śata-kratuḥ | vi | pṛcchat | iti | mātaram |
ke | ugrāḥ | ke | ha | śṛṇvire ||8.77.1||

8.77.2a ādīṁ śavasyabravīdaurṇavābhamahīśuvam |
8.77.2c te putra santu niṣṭuraḥ ||

āt | īm | śavasī | abravīt | aurṇa-vābham | ahīśuvam |
te | putra | santu | niḥ-turaḥ ||8.77.2||

8.77.3a samittānvṛtrahākhidatkhe arām̐ iva khedayā |
8.77.3c pravṛddho dasyuhābhavat ||

sam | it | tān | vṛtra-hā | akhidat | khe | arān-iva | khedayā |
pra-vṛddhaḥ | dasyu-hā | abhavat ||8.77.3||

8.77.4a ekayā pratidhāpibatsākaṁ sarāṁsi triṁśatam |
8.77.4c indraḥ somasya kāṇukā ||

ekayā | prati-dhā | apibat | sākam | sarāṁsi | triṁśatam |
indraḥ | somasya | kāṇukā ||8.77.4||

8.77.5a abhi gandharvamatṛṇadabudhneṣu rajaḥsvā |
8.77.5c indro brahmabhya idvṛdhe ||

abhi | gandharvam | atṛṇat | abudhneṣu | rajaḥ-su | ā |
indraḥ | brahma-bhyaḥ | it | vṛdhe ||8.77.5||

8.77.6a nirāvidhyadgiribhya ā dhārayatpakvamodanam |
8.77.6c indro bundaṁ svātatam ||

niḥ | avidhyat | giri-bhyaḥ | ā | dhārayat | pakvam | odanam |
indraḥ | bundam | su-ātatam ||8.77.6||

8.77.7a śatabradhna iṣustava sahasraparṇa eka it |
8.77.7c yamindra cakṛṣe yujam ||

śata-bradhnaḥ | iṣuḥ | tava | sahasra-parṇaḥ | ekaḥ | it |
yam | indra | cakṛṣe | yujam ||8.77.7||

8.77.8a tena stotṛbhya ā bhara nṛbhyo nāribhyo attave |
8.77.8c sadyo jāta ṛbhuṣṭhira ||

tena | stotṛ-bhyaḥ | ā | bhara | nṛ-bhyaḥ | nāri-bhyaḥ | attave |
sadyaḥ | jātaḥ | ṛbhu-sthira ||8.77.8||

8.77.9a etā cyautnāni te kṛtā varṣiṣṭhāni parīṇasā |
8.77.9c hṛdā vīḍvadhārayaḥ ||

etā | cyautnāni | te | kṛtā | varṣiṣṭhāni | parīṇasā |
hṛdā | vīḻu | adhārayaḥ ||8.77.9||

8.77.10a viśvettā viṣṇurābharadurukramastveṣitaḥ |
8.77.10c śataṁ mahiṣānkṣīrapākamodanaṁ varāhamindra emuṣam ||

viśvā | it | tā | viṣṇuḥ | ā | abharat | uru-kramaḥ | tvā-iṣitaḥ |
śatam | mahiṣān | kṣīra-pākam | odanam | varāham | indraḥ | emuṣam ||8.77.10||

8.77.11a tuvikṣaṁ te sukṛtaṁ sūmayaṁ dhanuḥ sādhurbundo hiraṇyayaḥ |
8.77.11c ubhā te bāhū raṇyā susaṁskṛta ṛdūpe cidṛdūvṛdhā ||

tuvi-kṣam | te | su-kṛtam | su-mayam | dhanuḥ | sādhuḥ | bundaḥ | hiraṇyayaḥ |
ubhā | te | bāhū iti | raṇyā | su-saṁskṛtā | ṛdu-pe | cit | ṛdu-vṛdhā ||8.77.11||


8.78.1a puroḻāśaṁ no andhasa indra sahasramā bhara |
8.78.1c śatā ca śūra gonām ||

puroḻāśam | naḥ | andhasaḥ | indra | sahasram | ā | bhara |
śatā | ca | śūra | gonām ||8.78.1||

8.78.2a ā no bhara vyañjanaṁ gāmaśvamabhyañjanam |
8.78.2c sacā manā hiraṇyayā ||

ā | naḥ | bhara | vi-añjanam | gām | aśvam | abhi-añjanam |
sacā | manā | hiraṇyayā ||8.78.2||

8.78.3a uta naḥ karṇaśobhanā purūṇi dhṛṣṇavā bhara |
8.78.3c tvaṁ hi śṛṇviṣe vaso ||

uta | naḥ | karṇa-śobhanā | purūṇi | dhṛṣṇo iti | ā | bhara |
tvam | hi | śṛṇviṣe | vaso iti ||8.78.3||

8.78.4a nakīṁ vṛdhīka indra te na suṣā na sudā uta |
8.78.4c nānyastvacchūra vāghataḥ ||

nakīm | vṛdhīkaḥ | indra | te | na | su-sāḥ | na | su-dāḥ | uta |
na | anyaḥ | tvat | śūra | vāghataḥ ||8.78.4||

8.78.5a nakīmindro nikartave na śakraḥ pariśaktave |
8.78.5c viśvaṁ śṛṇoti paśyati ||

nakīm | indraḥ | ni-kartave | na | śakraḥ | pari-śaktave |
viśvam | śṛṇoti | paśyati ||8.78.5||

8.78.6a sa manyuṁ martyānāmadabdho ni cikīṣate |
8.78.6c purā nidaścikīṣate ||

saḥ | manyum | martyānām | adabdhaḥ | ni | cikīṣate |
purā | nidaḥ | cikīṣate ||8.78.6||

8.78.7a kratva itpūrṇamudaraṁ turasyāsti vidhataḥ |
8.78.7c vṛtraghnaḥ somapāvnaḥ ||

kratvaḥ | it | pūrṇam | udaram | turasya | asti | vidhataḥ |
vṛtra-ghnaḥ | soma-pāvnaḥ ||8.78.7||

8.78.8a tve vasūni saṁgatā viśvā ca soma saubhagā |
8.78.8c sudātvaparihvṛtā ||

tve iti | vasūni | sam-gatā | viśvā | ca | soma | saubhagā |
su-dātu | apari-hvṛtā ||8.78.8||

8.78.9a tvāmidyavayurmama kāmo gavyurhiraṇyayuḥ |
8.78.9c tvāmaśvayureṣate ||

tvām | it | yava-yuḥ | mama | kāmaḥ | gavyuḥ | hiraṇya-yuḥ |
tvām | aśva-yuḥ | ā | īṣate ||8.78.9||

8.78.10a tavedindrāhamāśasā haste dātraṁ canā dade |
8.78.10c dinasya vā maghavantsaṁbhṛtasya vā pūrdhi yavasya kāśinā ||

tava | it | indra | aham | ā-śasā | haste | dātram | cana | ā | dade |
dinasya | vā | magha-van | sam-bhṛtasya | vā | pūrdhi | yavasya | kāśinā ||8.78.10||


8.79.1a ayaṁ kṛtnuragṛbhīto viśvajidudbhiditsomaḥ |
8.79.1c ṛṣirvipraḥ kāvyena ||

ayam | kṛtnuḥ | agṛbhītaḥ | viśva-jit | ut-bhit | it | somaḥ |
ṛṣiḥ | vipraḥ | kāvyena ||8.79.1||

8.79.2a abhyūrṇoti yannagnaṁ bhiṣakti viśvaṁ yatturam |
8.79.2c premandhaḥ khyanniḥ śroṇo bhūt ||

abhi | ūrṇoti | yat | nagnam | bhiṣakti | viśvam | yat | turam |
pra | īm | andhaḥ | khyat | niḥ | śroṇaḥ | bhūt ||8.79.2||

8.79.3a tvaṁ soma tanūkṛdbhyo dveṣobhyo'nyakṛtebhyaḥ |
8.79.3c uru yantāsi varūtham ||

tvam | soma | tanūkṛt-bhyaḥ | dveṣaḥ-bhyaḥ | anya-kṛtebhyaḥ |
uru | yantā | asi | varūtham ||8.79.3||

8.79.4a tvaṁ cittī tava dakṣairdiva ā pṛthivyā ṛjīṣin |
8.79.4c yāvīraghasya ciddveṣaḥ ||

tvam | cittī | tava | dakṣaiḥ | divaḥ | ā | pṛthivyāḥ | ṛjīṣin |
yāvīḥ | aghasya | cit | dveṣaḥ ||8.79.4||

8.79.5a arthino yanti cedarthaṁ gacchāniddaduṣo rātim |
8.79.5c vavṛjyustṛṣyataḥ kāmam ||

arthinaḥ | yanti | ca | it | artham | gacchān | it | daduṣaḥ | rātim |
vavṛjyuḥ | tṛṣyataḥ | kāmam ||8.79.5||

8.79.6a vidadyatpūrvyaṁ naṣṭamudīmṛtāyumīrayat |
8.79.6c premāyustārīdatīrṇam ||

vidat | yat | pūrvyam | naṣṭam | ut | īm | ṛta-yum | īrayat |
pra | īm | āyuḥ | tārīt | atīrṇam ||8.79.6||

8.79.7a suśevo no mṛḻayākuradṛptakraturavātaḥ |
8.79.7c bhavā naḥ soma śaṁ hṛde ||

su-śevaḥ | naḥ | mṛḻayākuḥ | adṛpta-kratuḥ | avātaḥ |
bhava | naḥ | soma | śam | hṛde ||8.79.7||

8.79.8a mā naḥ soma saṁ vīvijo mā vi bībhiṣathā rājan |
8.79.8c mā no hārdi tviṣā vadhīḥ ||

mā | naḥ | soma | sam | vīvijaḥ | mā | vi | bībhiṣathāḥ | rājan |
mā | naḥ | hārdi | tviṣā | vadhīḥ ||8.79.8||

8.79.9a ava yatsve sadhasthe devānāṁ durmatīrīkṣe |
8.79.9c rājannapa dviṣaḥ sedha mīḍhvo apa sridhaḥ sedha ||

ava | yat | sve | sadha-sthe | devānām | duḥ-matīḥ | īkṣe |
rājan | apa | dviṣaḥ | sedha | mīḍhvaḥ | apa | sridhaḥ | sedha ||8.79.9||


8.80.1a nahyanyaṁ baḻākaraṁ marḍitāraṁ śatakrato |
8.80.1c tvaṁ na indra mṛḻaya ||

nahi | anyam | baḻā | akaram | marḍitāram | śatakrato iti śata-krato |
tvam | naḥ | indra | mṛḻaya ||8.80.1||

8.80.2a yo naḥ śaśvatpurāvithāmṛdhro vājasātaye |
8.80.2c sa tvaṁ na indra mṛḻaya ||

yaḥ | naḥ | śaśvat | purā | āvitha | amṛdhraḥ | vāja-sātaye |
saḥ | tvam | naḥ | indra | mṛḻaya ||8.80.2||

8.80.3a kimaṅga radhracodanaḥ sunvānasyāvitedasi |
8.80.3c kuvitsvindra ṇaḥ śakaḥ ||

kim | aṅga | radhra-codanaḥ | sunvānasya | avitā | it | asi |
kuvit | su | indra | naḥ | śakaḥ ||8.80.3||

8.80.4a indra pra ṇo rathamava paścāccitsantamadrivaḥ |
8.80.4c purastādenaṁ me kṛdhi ||

indra | pra | naḥ | ratham | ava | paścāt | cit | santam | adri-vaḥ |
purastāt | enam | me | kṛdhi ||8.80.4||

8.80.5a hanto nu kimāsase prathamaṁ no rathaṁ kṛdhi |
8.80.5c upamaṁ vājayu śravaḥ ||

hanto iti | nu | kim | āsase | prathamam | naḥ | ratham | kṛdhi |
upa-mam | vāja-yu | śravaḥ ||8.80.5||

8.80.6a avā no vājayuṁ rathaṁ sukaraṁ te kimitpari |
8.80.6c asmāntsu jigyuṣaskṛdhi ||

ava | naḥ | vāja-yum | ratham | su-karam | te | kim | it | pari |
asmān | su | jigyuṣaḥ | kṛdhi ||8.80.6||

8.80.7a indra dṛhyasva pūrasi bhadrā ta eti niṣkṛtam |
8.80.7c iyaṁ dhīrṛtviyāvatī ||

indra | dṛhyasva | pūḥ | asi | bhadrā | te | eti | niḥ-kṛtam |
iyam | dhīḥ | ṛtviya-vatī ||8.80.7||

8.80.8a mā sīmavadya ā bhāgurvī kāṣṭhā hitaṁ dhanam |
8.80.8c apāvṛktā aratnayaḥ ||

mā | sīm | avadye | ā | bhāk | urvī | kāṣṭhā | hitam | dhanam |
apa-āvṛktāḥ | aratnayaḥ ||8.80.8||

8.80.9a turīyaṁ nāma yajñiyaṁ yadā karastaduśmasi |
8.80.9c āditpatirna ohase ||

turīyam | nāma | yajñiyam | yadā | karaḥ | tat | uśmasi |
āt | it | patiḥ | naḥ | ohase ||8.80.9||

8.80.10a avīvṛdhadvo amṛtā amandīdekadyūrdevā uta yāśca devīḥ |
8.80.10c tasmā u rādhaḥ kṛṇuta praśastaṁ prātarmakṣū dhiyāvasurjagamyāt ||

avīvṛdhat | vaḥ | amṛtāḥ | amandīt | eka-dyūḥ | devāḥ | uta | yāḥ | ca | devīḥ |
tasmai | ūm̐ iti | rādhaḥ | kṛṇuta | pra-śastam | prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||8.80.10||


8.81.1a ā tū na indra kṣumantaṁ citraṁ grābhaṁ saṁ gṛbhāya |
8.81.1c mahāhastī dakṣiṇena ||

ā | tu | naḥ | indra | kṣu-mantam | citram | grābham | sam | gṛbhāya |
mahā-hastī | dakṣiṇena ||8.81.1||

8.81.2a vidmā hi tvā tuvikūrmiṁ tuvideṣṇaṁ tuvīmagham |
8.81.2c tuvimātramavobhiḥ ||

vidma | hi | tvā | tuvi-kūrmim | tuvi-deṣṇam | tuvī-magham |
tuvi-mātram | avaḥ-bhiḥ ||8.81.2||

8.81.3a nahi tvā śūra devā na martāso ditsantam |
8.81.3c bhīmaṁ na gāṁ vārayante ||

nahi | tvā | śūra | devāḥ | na | martāsaḥ | ditsantam |
bhīmam | na | gām | vārayante ||8.81.3||

8.81.4a eto nvindraṁ stavāmeśānaṁ vasvaḥ svarājam |
8.81.4c na rādhasā mardhiṣannaḥ ||

ā | ita | ūm̐ iti | nu | indram | stavāma | īśānam | vasvaḥ | sva-rājam |
na | rādhasā | mardhiṣat | naḥ ||8.81.4||

8.81.5a pra stoṣadupa gāsiṣacchravatsāma gīyamānam |
8.81.5c abhi rādhasā jugurat ||

pra | stoṣat | upa | gāsiṣat | śravat | sāma | gīyamānam |
abhi | rādhasā | jugurat ||8.81.5||

8.81.6a ā no bhara dakṣiṇenābhi savyena pra mṛśa |
8.81.6c indra mā no vasornirbhāk ||

ā | naḥ | bhara | dakṣiṇena | abhi | savyena | pra | mṛśa |
indra | mā | naḥ | vasoḥ | niḥ | bhāk ||8.81.6||

8.81.7a upa kramasvā bhara dhṛṣatā dhṛṣṇo janānām |
8.81.7c adāśūṣṭarasya vedaḥ ||

upa | kramasva | ā | bhara | dhṛṣatā | dhṛṣṇo iti | janānām |
adāśūḥ-tarasya | vedaḥ ||8.81.7||

8.81.8a indra ya u nu te asti vājo viprebhiḥ sanitvaḥ |
8.81.8c asmābhiḥ su taṁ sanuhi ||

indra | yaḥ | ūm̐ iti | nu | te | asti | vājaḥ | viprebhiḥ | sanitvaḥ |
asmābhiḥ | su | tam | sanuhi ||8.81.8||

8.81.9a sadyojuvaste vājā asmabhyaṁ viśvaścandrāḥ |
8.81.9c vaśaiśca makṣū jarante ||

sadyaḥ-juvaḥ | te | vājāḥ | asmabhyam | viśva-candrāḥ |
vaśaiḥ | ca | makṣu | jarante ||8.81.9||


8.82.1a ā pra drava parāvato'rvāvataśca vṛtrahan |
8.82.1c madhvaḥ prati prabharmaṇi ||

ā | pra | drava | parā-vataḥ | arvā-vataḥ | ca | vṛtra-han |
madhvaḥ | prati | pra-bharmaṇi ||8.82.1||

8.82.2a tīvrāḥ somāsa ā gahi sutāso mādayiṣṇavaḥ |
8.82.2c pibā dadhṛgyathociṣe ||

tīvrāḥ | somāsaḥ | ā | gahi | sutāsaḥ | mādayiṣṇavaḥ |
piba | dadhṛk | yathā | ociṣe ||8.82.2||

8.82.3a iṣā mandasvādu te'raṁ varāya manyave |
8.82.3c bhuvatta indra śaṁ hṛde ||

iṣā | mandasva | āt | ūm̐ iti | te | aram | varāya | manyave |
bhuvat | te | indra | śam | hṛde ||8.82.3||

8.82.4a ā tvaśatravā gahi nyukthāni ca hūyase |
8.82.4c upame rocane divaḥ ||

ā | tu | aśatro iti | ā | gahi | ni | ukthāni | ca | hūyase |
upa-me | rocane | divaḥ ||8.82.4||

8.82.5a tubhyāyamadribhiḥ suto gobhiḥ śrīto madāya kam |
8.82.5c pra soma indra hūyate ||

tubhya | ayam | adri-bhiḥ | sutaḥ | gobhiḥ | śrītaḥ | madāya | kam |
pra | somaḥ | indra | hūyate ||8.82.5||

8.82.6a indra śrudhi su me havamasme sutasya gomataḥ |
8.82.6c vi pītiṁ tṛptimaśnuhi ||

indra | śrudhi | su | me | havam | asme iti | sutasya | go-mataḥ |
vi | pītim | tṛptim | aśnuhi ||8.82.6||

8.82.7a ya indra camaseṣvā somaścamūṣu te sutaḥ |
8.82.7c pibedasya tvamīśiṣe ||

yaḥ | indra | camaseṣu | ā | somaḥ | camūṣu | te | sutaḥ |
piba | it | asya | tvam | īśiṣe ||8.82.7||

8.82.8a yo apsu candramā iva somaścamūṣu dadṛśe |
8.82.8c pibedasya tvamīśiṣe ||

yaḥ | ap-su | candramāḥ-iva | somaḥ | camūṣu | dadṛśe |
piba | it | asya | tvam | īśiṣe ||8.82.8||

8.82.9a yaṁ te śyenaḥ padābharattiro rajāṁsyaspṛtam |
8.82.9c pibedasya tvamīśiṣe ||

yam | te | śyenaḥ | padā | ā | abharat | tiraḥ | rajāṁsi | aspṛtam |
piba | it | asya | tvam | īśiṣe ||8.82.9||


8.83.1a devānāmidavo mahattadā vṛṇīmahe vayam |
8.83.1c vṛṣṇāmasmabhyamūtaye ||

devānām | it | avaḥ | mahat | tat | ā | vṛṇīmahe | vayam |
vṛṣṇām | asmabhyam | ūtaye ||8.83.1||

8.83.2a te naḥ santu yujaḥ sadā varuṇo mitro aryamā |
8.83.2c vṛdhāsaśca pracetasaḥ ||

te | naḥ | santu | yujaḥ | sadā | varuṇaḥ | mitraḥ | aryamā |
vṛdhāsaḥ | ca | pra-cetasaḥ ||8.83.2||

8.83.3a ati no viṣpitā puru naubhirapo na parṣatha |
8.83.3c yūyamṛtasya rathyaḥ ||

ati | naḥ | viṣpitā | puru | naubhiḥ | apaḥ | na | parṣatha |
yūyam | ṛtasya | rathyaḥ ||8.83.3||

8.83.4a vāmaṁ no astvaryamanvāmaṁ varuṇa śaṁsyam |
8.83.4c vāmaṁ hyāvṛṇīmahe ||

vāmam | naḥ | astu | aryaman | vāmam | varuṇa | śaṁsyam |
vāmam | hi | ā-vṛṇīmahe ||8.83.4||

8.83.5a vāmasya hi pracetasa īśānāśo riśādasaḥ |
8.83.5c nemādityā aghasya yat ||

vāmasya | hi | pra-cetasaḥ | īśānāsaḥ | riśādasaḥ |
na | īm | ādityāḥ | aghasya | yat ||8.83.5||

8.83.6a vayamidvaḥ sudānavaḥ kṣiyanto yānto adhvannā |
8.83.6c devā vṛdhāya hūmahe ||

vayam | it | vaḥ | su-dānavaḥ | kṣiyantaḥ | yāntaḥ | adhvan | ā |
devāḥ | vṛdhāya | hūmahe ||8.83.6||

8.83.7a adhi na indraiṣāṁ viṣṇo sajātyānām |
8.83.7c itā maruto aśvinā ||

adhi | naḥ | indra | eṣām | viṣṇo iti | sa-jātyānām |
ita | marutaḥ | aśvinā ||8.83.7||

8.83.8a pra bhrātṛtvaṁ sudānavo'dha dvitā samānyā |
8.83.8c māturgarbhe bharāmahe ||

pra | bhrātṛ-tvam | su-dānavaḥ | adha | dvitā | samānyā |
mātuḥ | garbhe | bharāmahe ||8.83.8||

8.83.9a yūyaṁ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ |
8.83.9c adhā cidva uta bruve ||

yūyam | hi | stha | su-dānavaḥ | indra-jyeṣṭhāḥ | abhi-dyavaḥ |
adha | cit | vaḥ | uta | bruve ||8.83.9||


8.84.1a preṣṭhaṁ vo atithiṁ stuṣe mitramiva priyam |
8.84.1c agniṁ rathaṁ na vedyam ||

preṣṭham | vaḥ | atithim | stuṣe | mitram-iva | priyam |
agnim | ratham | na | vedyam ||8.84.1||

8.84.2a kavimiva pracetasaṁ yaṁ devāso adha dvitā |
8.84.2c ni martyeṣvādadhuḥ ||

kavim-iva | pra-cetasam | yam | devāsaḥ | adha | dvitā |
ni | martyeṣu | ā-dadhuḥ ||8.84.2||

8.84.3a tvaṁ yaviṣṭha dāśuṣo nṝm̐ḥ pāhi śṛṇudhī giraḥ |
8.84.3c rakṣā tokamuta tmanā ||

tvam | yaviṣṭha | dāśuṣaḥ | nṝn | pāhi | śṛṇudhi | giraḥ |
rakṣa | tokam | uta | tmanā ||8.84.3||

8.84.4a kayā te agne aṅgira ūrjo napādupastutim |
8.84.4c varāya deva manyave ||

kayā | te | agne | aṅgiraḥ | ūrjaḥ | napāt | upa-stutim |
varāya | deva | manyave ||8.84.4||

8.84.5a dāśema kasya manasā yajñasya sahaso yaho |
8.84.5c kadu voca idaṁ namaḥ ||

dāśema | kasya | manasā | yajñasya | sahasaḥ | yaho iti |
kat | ūm̐ iti | voce | idam | namaḥ ||8.84.5||

8.84.6a adhā tvaṁ hi naskaro viśvā asmabhyaṁ sukṣitīḥ |
8.84.6c vājadraviṇaso giraḥ ||

adha | tvam | hi | naḥ | karaḥ | viśvāḥ | asmabhyam | su-kṣitīḥ |
vāja-draviṇasaḥ | giraḥ ||8.84.6||

8.84.7a kasya nūnaṁ parīṇaso dhiyo jinvasi daṁpate |
8.84.7c goṣātā yasya te giraḥ ||

kasya | nūnam | parīṇasaḥ | dhiyaḥ | jinvasi | dam-pate |
go-sātā | yasya | te | giraḥ ||8.84.7||

8.84.8a taṁ marjayanta sukratuṁ puroyāvānamājiṣu |
8.84.8c sveṣu kṣayeṣu vājinam ||

tam | marjayanta | su-kratum | puraḥ-yāvānam | ājiṣu |
sveṣu | kṣayeṣu | vājinam ||8.84.8||

8.84.9a kṣeti kṣemebhiḥ sādhubhirnakiryaṁ ghnanti hanti yaḥ |
8.84.9c agne suvīra edhate ||

kṣeti | kṣemebhiḥ | sādhu-bhiḥ | nakiḥ | yam | ghnanti | hanti | yaḥ |
agne | su-vīraḥ | edhate ||8.84.9||


8.85.1a ā me havaṁ nāsatyāśvinā gacchataṁ yuvam |
8.85.1c madhvaḥ somasya pītaye ||

ā | me | havam | nāsatyā | aśvinā | gacchatam | yuvam |
madhvaḥ | somasya | pītaye ||8.85.1||

8.85.2a imaṁ me stomamaśvinemaṁ me śṛṇutaṁ havam |
8.85.2c madhvaḥ somasya pītaye ||

imam | me | stomam | aśvinā | imam | me | śṛṇutam | havam |
madhvaḥ | somasya | pītaye ||8.85.2||

8.85.3a ayaṁ vāṁ kṛṣṇo aśvinā havate vājinīvasū |
8.85.3c madhvaḥ somasya pītaye ||

ayam | vām | kṛṣṇaḥ | aśvinā | havate | vājinīvasū iti vājinī-vasū |
madhvaḥ | somasya | pītaye ||8.85.3||

8.85.4a śṛṇutaṁ jariturhavaṁ kṛṣṇasya stuvato narā |
8.85.4c madhvaḥ somasya pītaye ||

śṛṇutam | jarituḥ | havam | kṛṣṇasya | stuvataḥ | narā |
madhvaḥ | somasya | pītaye ||8.85.4||

8.85.5a chardiryantamadābhyaṁ viprāya stuvate narā |
8.85.5c madhvaḥ somasya pītaye ||

chardiḥ | yantam | adābhyam | viprāya | stuvate | narā |
madhvaḥ | somasya | pītaye ||8.85.5||

8.85.6a gacchataṁ dāśuṣo gṛhamitthā stuvato aśvinā |
8.85.6c madhvaḥ somasya pītaye ||

gacchatam | dāśuṣaḥ | gṛham | itthā | stuvataḥ | aśvinā |
madhvaḥ | somasya | pītaye ||8.85.6||

8.85.7a yuñjāthāṁ rāsabhaṁ rathe vīḍvaṅge vṛṣaṇvasū |
8.85.7c madhvaḥ somasya pītaye ||

yuñjāthām | rāsabham | rathe | vīḻu-aṅge | vṛṣaṇvasū iti vṛṣaṇ-vasū |
madhvaḥ | somasya | pītaye ||8.85.7||

8.85.8a trivandhureṇa trivṛtā rathenā yātamaśvinā |
8.85.8c madhvaḥ somasya pītaye ||

tri-vandhureṇa | tri-vṛtā | rathena | ā | yātam | aśvinā |
madhvaḥ | somasya | pītaye ||8.85.8||

8.85.9a nū me giro nāsatyāśvinā prāvataṁ yuvam |
8.85.9c madhvaḥ somasya pītaye ||

nu | me | giraḥ | nāsatyā | aśvinā | pra | avatam | yuvam |
madhvaḥ | somasya | pītaye ||8.85.9||


8.86.1a ubhā hi dasrā bhiṣajā mayobhuvobhā dakṣasya vacaso babhūvathuḥ |
8.86.1c tā vāṁ viśvako havate tanūkṛthe mā no vi yauṣṭaṁ sakhyā mumocatam ||

ubhā | hi | dasrā | bhiṣajā | mayaḥ-bhuvā | ubhā | dakṣasya | vacasaḥ | babhūvathuḥ |
tā | vām | viśvakaḥ | havate | tanū-kṛthe | mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam ||8.86.1||

8.86.2a kathā nūnaṁ vāṁ vimanā upa stavadyuvaṁ dhiyaṁ dadathurvasyaïṣṭaye |
8.86.2c tā vāṁ viśvako havate tanūkṛthe mā no vi yauṣṭaṁ sakhyā mumocatam ||

kathā | nūnam | vām | vi-manāḥ | upa | stavat | yuvam | dhiyam | dadathuḥ | vasyaḥ-iṣṭaye |
tā | vām | viśvakaḥ | havate | tanū-kṛthe | mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam ||8.86.2||

8.86.3a yuvaṁ hi ṣmā purubhujemamedhatuṁ viṣṇāpve dadathurvasyaïṣṭaye |
8.86.3c tā vāṁ viśvako havate tanūkṛthe mā no vi yauṣṭaṁ sakhyā mumocatam ||

yuvam | hi | sma | puru-bhujā | imam | edhatum | viṣṇāpve | dadathuḥ | vasyaḥ-iṣṭaye |
tā | vām | viśvakaḥ | havate | tanū-kṛthe | mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam ||8.86.3||

8.86.4a uta tyaṁ vīraṁ dhanasāmṛjīṣiṇaṁ dūre citsantamavase havāmahe |
8.86.4c yasya svādiṣṭhā sumatiḥ pituryathā mā no vi yauṣṭaṁ sakhyā mumocatam ||

uta | tyam | vīram | dhana-sām | ṛjīṣiṇam | dūre | cit | santam | avase | havāmahe |
yasya | svādiṣṭhā | su-matiḥ | pituḥ | yathā | mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam ||8.86.4||

8.86.5a ṛtena devaḥ savitā śamāyata ṛtasya śṛṅgamurviyā vi paprathe |
8.86.5c ṛtaṁ sāsāha mahi citpṛtanyato mā no vi yauṣṭaṁ sakhyā mumocatam ||

ṛtena | devaḥ | savitā | śam-āyate | ṛtasya | śṛṅgam | urviyā | vi | paprathe |
ṛtam | sasāha | mahi | cit | pṛtanyataḥ | mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam ||8.86.5||


8.87.1a dyumnī vāṁ stomo aśvinā krivirna seka ā gatam |
8.87.1c madhvaḥ sutasya sa divi priyo narā pātaṁ gaurāviveriṇe ||

dyumnī | vām | stomaḥ | aśvinā | kriviḥ | na | seke | ā | gatam |
madhvaḥ | sutasya | saḥ | divi | priyaḥ | narā | pātam | gaurau-iva | iriṇe ||8.87.1||

8.87.2a pibataṁ gharmaṁ madhumantamaśvinā barhiḥ sīdataṁ narā |
8.87.2c tā mandasānā manuṣo duroṇa ā ni pātaṁ vedasā vayaḥ ||

pibatam | gharmam | madhu-mantam | aśvinā | ā | barhiḥ | sīdatam | narā |
tā | mandasānā | manuṣaḥ | duroṇe | ā | ni | pātam | vedasā | vayaḥ ||8.87.2||

8.87.3a ā vāṁ viśvābhirūtibhiḥ priyamedhā ahūṣata |
8.87.3c tā vartiryātamupa vṛktabarhiṣo juṣṭaṁ yajñaṁ diviṣṭiṣu ||

ā | vām | viśvābhiḥ | ūti-bhiḥ | priya-medhāḥ | ahūṣata |
tā | vartiḥ | yātam | upa | vṛkta-barhiṣaḥ | juṣṭam | yajñam | diviṣṭiṣu ||8.87.3||

8.87.4a pibataṁ somaṁ madhumantamaśvinā barhiḥ sīdataṁ sumat |
8.87.4c tā vāvṛdhānā upa suṣṭutiṁ divo gantaṁ gaurāviveriṇam ||

pibatam | somam | madhu-mantam | aśvinā | ā | barhiḥ | sīdatam | su-mat |
tā | vavṛdhānau | upa | su-stutim | divaḥ | gantam | gaurau-iva | iriṇam ||8.87.4||

8.87.5a ā nūnaṁ yātamaśvināśvebhiḥ pruṣitapsubhiḥ |
8.87.5c dasrā hiraṇyavartanī śubhaspatī pātaṁ somamṛtāvṛdhā ||

ā | nūnam | yātam | aśvinā | aśvebhiḥ | pruṣitapsu-bhiḥ |
dasrā | hiraṇyavartanī iti hiraṇya-vartanī | śubhaḥ | patī iti | pātam | somam | ṛta-vṛdhā ||8.87.5||

8.87.6a vayaṁ hi vāṁ havāmahe vipanyavo viprāso vājasātaye |
8.87.6c tā valgū dasrā purudaṁsasā dhiyāśvinā śruṣṭyā gatam ||

vayam | hi | vām | havāmahe | vipanyavaḥ | viprāsaḥ | vāja-sātaye |
tā | valgū iti | dasrā | puru-daṁsasā | dhiyā | aśvinā | śruṣṭī | ā | gatam ||8.87.6||


8.88.1a taṁ vo dasmamṛtīṣahaṁ vasormandānamandhasaḥ |
8.88.1c abhi vatsaṁ na svasareṣu dhenava indraṁ gīrbhirnavāmahe ||

tam | vaḥ | dasmam | ṛti-saham | vasoḥ | mandānam | andhasaḥ |
abhi | vatsam | na | svasareṣu | dhenavaḥ | indram | gīḥ-bhiḥ | navāmahe ||8.88.1||

8.88.2a dyukṣaṁ sudānuṁ taviṣībhirāvṛtaṁ giriṁ na purubhojasam |
8.88.2c kṣumantaṁ vājaṁ śatinaṁ sahasriṇaṁ makṣū gomantamīmahe ||

dyukṣam | su-dānum | taviṣībhiḥ | ā-vṛtam | girim | na | puru-bhojasam |
kṣu-mantam | vājam | śatinam | sahasriṇam | makṣu | go-mantam | īmahe ||8.88.2||

8.88.3a na tvā bṛhanto adrayo varanta indra vīḻavaḥ |
8.88.3c yadditsasi stuvate māvate vasu nakiṣṭadā mināti te ||

na | tvā | bṛhantaḥ | adrayaḥ | varante | indra | vīḻavaḥ |
yat | ditsasi | stuvate | mā-vate | vasu | nakiḥ | tat | ā | mināti | te ||8.88.3||

8.88.4a yoddhāsi kratvā śavasota daṁsanā viśvā jātābhi majmanā |
8.88.4c ā tvāyamarka ūtaye vavartati yaṁ gotamā ajījanan ||

yoddhā | asi | kratvā | śavasā | uta | daṁsanā | viśvā | jātā | abhi | majmanā |
ā | tvā | ayam | arkaḥ | ūtaye | vavartati | yam | gotamāḥ | ajījanan ||8.88.4||

8.88.5a pra hi ririkṣa ojasā divo antebhyaspari |
8.88.5c na tvā vivyāca raja indra pārthivamanu svadhāṁ vavakṣitha ||

pra | hi | ririkṣe | ojasā | divaḥ | antebhyaḥ | pari |
na | tvā | vivyāca | rajaḥ | indra | pārthivam | anu | svadhām | vavakṣitha ||8.88.5||

8.88.6a nakiḥ pariṣṭirmaghavanmaghasya te yaddāśuṣe daśasyasi |
8.88.6c asmākaṁ bodhyucathasya coditā maṁhiṣṭho vājasātaye ||

nakiḥ | pariṣṭiḥ | magha-van | maghasya | te | yat | dāśuṣe | daśasyasi |
asmākam | bodhi | ucathasya | coditā | maṁhiṣṭhaḥ | vāja-sātaye ||8.88.6||


8.89.1a bṛhadindrāya gāyata maruto vṛtrahaṁtamam |
8.89.1c yena jyotirajanayannṛtāvṛdho devaṁ devāya jāgṛvi ||

bṛhat | indrāya | gāyata | marutaḥ | vṛtraham-tamam |
yena | jyotiḥ | ajanayan | ṛta-vṛdhaḥ | devam | devāya | jāgṛvi ||8.89.1||

8.89.2a apādhamadabhiśastīraśastihāthendro dyumnyābhavat |
8.89.2c devāsta indra sakhyāya yemire bṛhadbhāno marudgaṇa ||

apa | adhamat | abhi-śastīḥ | aśasti-hā | atha | indraḥ | dyumnī | ā | abhavat |
devāḥ | te | indra | sakhyāya | yemire | bṛhadbhāno iti bṛhat-bhāno | marut-gaṇa ||8.89.2||

8.89.3a pra va indrāya bṛhate maruto brahmārcata |
8.89.3c vṛtraṁ hanati vṛtrahā śatakraturvajreṇa śataparvaṇā ||

pra | vaḥ | indrāya | bṛhate | marutaḥ | brahma | arcata |
vṛtram | hanati | vṛtra-hā | śata-kratuḥ | vajreṇa | śata-parvaṇā ||8.89.3||

8.89.4a abhi pra bhara dhṛṣatā dhṛṣanmanaḥ śravaścitte asadbṛhat |
8.89.4c arṣantvāpo javasā vi mātaro hano vṛtraṁ jayā svaḥ ||

abhi | pra | bhara | dhṛṣatā | dhṛṣat-manaḥ | śravaḥ | cit | te | asat | bṛhat |
arṣantu | āpaḥ | javasā | vi | mātaraḥ | hanaḥ | vṛtram | jaya | svariti svaḥ ||8.89.4||

8.89.5a yajjāyathā apūrvya maghavanvṛtrahatyāya |
8.89.5c tatpṛthivīmaprathayastadastabhnā uta dyām ||

yat | jāyathāḥ | apūrvya | magha-van | vṛtra-hatyāya |
tat | pṛthivīm | aprathayaḥ | tat | astabhnāḥ | uta | dyām ||8.89.5||

8.89.6a tatte yajño ajāyata tadarka uta haskṛtiḥ |
8.89.6c tadviśvamabhibhūrasi yajjātaṁ yacca jantvam ||

tat | te | yajñaḥ | ajāyata | tat | arkaḥ | uta | haskṛtiḥ |
tat | viśvam | abhi-bhūḥ | asi | yat | jātam | yat | ca | jantvam ||8.89.6||

8.89.7a āmāsu pakvamairaya ā sūryaṁ rohayo divi |
8.89.7c gharmaṁ na sāmantapatā suvṛktibhirjuṣṭaṁ girvaṇase bṛhat ||

āmāsu | pakvam | airayaḥ | ā | sūryam | rohayaḥ | divi |
gharmam | na | sāman | tapata | suvṛkti-bhiḥ | juṣṭam | girvaṇase | bṛhat ||8.89.7||


8.90.1a ā no viśvāsu havya indraḥ samatsu bhūṣatu |
8.90.1c upa brahmāṇi savanāni vṛtrahā paramajyā ṛcīṣamaḥ ||

ā | naḥ | viśvāsu | havyaḥ | indraḥ | samat-su | bhūṣatu |
upa | brahmāṇi | savanāni | vṛtra-hā | parama-jyāḥ | ṛcīṣamaḥ ||8.90.1||

8.90.2a tvaṁ dātā prathamo rādhasāmasyasi satya īśānakṛt |
8.90.2c tuvidyumnasya yujyā vṛṇīmahe putrasya śavaso mahaḥ ||

tvam | dātā | prathamaḥ | rādhasām | asi | asi | satyaḥ | īśāna-kṛt |
tuvi-dyumnasya | yujyā | ā | vṛṇīmahe | putrasya | śavasaḥ | mahaḥ ||8.90.2||

8.90.3a brahmā ta indra girvaṇaḥ kriyante anatidbhutā |
8.90.3c imā juṣasva haryaśva yojanendra yā te amanmahi ||

brahma | te | indra | girvaṇaḥ | kriyante | anatidbhutā |
imā | juṣasva | hari-aśva | yojanā | indra | yā | te | amanmahi ||8.90.3||

8.90.4a tvaṁ hi satyo maghavannanānato vṛtrā bhūri nyṛñjase |
8.90.4c sa tvaṁ śaviṣṭha vajrahasta dāśuṣe'rvāñcaṁ rayimā kṛdhi ||

tvam | hi | satyaḥ | magha-van | anānataḥ | vṛtrā | bhūri | ni-ṛñjase |
saḥ | tvam | śaviṣṭha | vajra-hasta | dāśuṣe | arvāñcam | rayim | ā | kṛdhi ||8.90.4||

8.90.5a tvamindra yaśā asyṛjīṣī śavasaspate |
8.90.5c tvaṁ vṛtrāṇi haṁsyapratīnyeka idanuttā carṣaṇīdhṛtā ||

tvam | indra | yaśāḥ | asi | ṛjīṣī | śavasaḥ | pate |
tvam | vṛtrāṇi | haṁsi | apratīni | ekaḥ | it | anuttā | carṣaṇi-dhṛtā ||8.90.5||

8.90.6a tamu tvā nūnamasura pracetasaṁ rādho bhāgamivemahe |
8.90.6c mahīva kṛttiḥ śaraṇā ta indra pra te sumnā no aśnavan ||

tam | ūm̐ iti | tvā | nūnam | asura | pra-cetasam | rādhaḥ | bhāgam-iva | īmahe |
mahī-iva | kṛttiḥ | śaraṇā | te | indra | pra | te | sumnā | naḥ | aśnavan ||8.90.6||


8.91.1a kanyā vāravāyatī somamapi srutāvidat |
8.91.1c astaṁ bharantyabravīdindrāya sunavai tvā śakrāya sunavai tvā ||

kanyā | vāḥ | ava-yatī | somam | api | srutā | avidat |
astam | bharantī | abravīt | indrāya | sunavai | tvā | śakrāya | sunavai | tvā ||8.91.1||

8.91.2a asau ya eṣi vīrako gṛhaṁgṛhaṁ vicākaśat |
8.91.2c imaṁ jambhasutaṁ piba dhānāvantaṁ karambhiṇamapūpavantamukthinam ||

asau | yaḥ | eṣi | vīrakaḥ | gṛham-gṛham | vi-cākaśat |
imam | jambha-sutam | piba | dhānā-vantam | karambhiṇam | apūpa-vantam | ukthinam ||8.91.2||

8.91.3a ā cana tvā cikitsāmo'dhi cana tvā nemasi |
8.91.3c śanairiva śanakairivendrāyendo pari srava ||

ā | cana | tvā | cikitsāmaḥ | adhi | cana | tvā | na | imasi |
śanaiḥ-iva | śanakaiḥ-iva | indrāya | indo iti | pari | srava ||8.91.3||

8.91.4a kuvicchakatkuvitkaratkuvinno vasyasaskarat |
8.91.4c kuvitpatidviṣo yatīrindreṇa saṁgamāmahai ||

kuvit | śakat | kuvit | karat | kuvit | naḥ | vasyasaḥ | karat |
kuvit | pati-dviṣaḥ | yatīḥ | indreṇa | sam-gamāmahai ||8.91.4||

8.91.5a imāni trīṇi viṣṭapā tānīndra vi rohaya |
8.91.5c śirastatasyorvarāmādidaṁ ma upodare ||

imāni | trīṇi | viṣṭapā | tāni | indra | vi | rohaya |
śiraḥ | tatasya | urvarām | āt | idam | me | upa | udare ||8.91.5||

8.91.6a asau ca yā na urvarādimāṁ tanvaṁ mama |
8.91.6c atho tatasya yacchiraḥ sarvā tā romaśā kṛdhi ||

asau | ca | yā | naḥ | urvarā | āt | imām | tanvam | mama |
atho iti | tatasya | yat | śiraḥ | sarvā | tā | romaśā | kṛdhi ||8.91.6||

8.91.7a khe rathasya khe'nasaḥ khe yugasya śatakrato |
8.91.7c apālāmindra triṣpūtvyakṛṇoḥ sūryatvacam ||

khe | rathasya | khe | anasaḥ | khe | yugasya | śatakrato iti śata-krato |
apālām | indra | triḥ | pūtvī | akṛṇoḥ | sūrya-tvacam ||8.91.7||


8.92.1a pāntamā vo andhasa indramabhi pra gāyata |
8.92.1c viśvāsāhaṁ śatakratuṁ maṁhiṣṭhaṁ carṣaṇīnām ||

pāntam | ā | vaḥ | andhasaḥ | indram | abhi | pra | gāyata |
viśva-saham | śata-kratum | maṁhiṣṭham | carṣaṇīnām ||8.92.1||

8.92.2a puruhūtaṁ puruṣṭutaṁ gāthānyaṁ sanaśrutam |
8.92.2c indra iti bravītana ||

puru-hūtam | puru-stutam | gāthānyam | sana-śrutam |
indraḥ | iti | bravītana ||8.92.2||

8.92.3a indra inno mahānāṁ dātā vājānāṁ nṛtuḥ |
8.92.3c mahām̐ abhijñvā yamat ||

indraḥ | it | naḥ | mahānām | dātā | vājānām | nṛtuḥ |
mahān | abhi-jñu | ā | yamat ||8.92.3||

8.92.4a apādu śipryandhasaḥ sudakṣasya prahoṣiṇaḥ |
8.92.4c indorindro yavāśiraḥ ||

apāt | ūm̐ iti | śiprī | andhasaḥ | su-dakṣasya | pra-hoṣiṇaḥ |
indoḥ | indraḥ | yava-āśiraḥ ||8.92.4||

8.92.5a tamvabhi prārcatendraṁ somasya pītaye |
8.92.5c tadiddhyasya vardhanam ||

tam | ūm̐ iti | abhi | pra | arcata | indram | somasya | pītaye |
tat | it | hi | asya | vardhanam ||8.92.5||

8.92.6a asya pītvā madānāṁ devo devasyaujasā |
8.92.6c viśvābhi bhuvanā bhuvat ||

asya | pītvā | madānām | devaḥ | devasya | ojasā |
viśvā | abhi | bhuvanā | bhuvat ||8.92.6||

8.92.7a tyamu vaḥ satrāsāhaṁ viśvāsu gīrṣvāyatam |
8.92.7c ā cyāvayasyūtaye ||

tyam | ūm̐ iti | vaḥ | satrā-saham | viśvāsu | gīrṣu | ā-yatam |
ā | cyavayasi | ūtaye ||8.92.7||

8.92.8a yudhmaṁ santamanarvāṇaṁ somapāmanapacyutam |
8.92.8c naramavāryakratum ||

yudhmam | santam | anarvāṇam | soma-pām | anapa-cyutam |
naram | avārya-kratum ||8.92.8||

8.92.9a śikṣā ṇa indra rāya ā puru vidvām̐ ṛcīṣama |
8.92.9c avā naḥ pārye dhane ||

śikṣa | naḥ | indra | rāyaḥ | ā | puru | vidvān | ṛcīṣama |
ava | naḥ | pārye | dhane ||8.92.9||

8.92.10a ataścidindra ṇa upā yāhi śatavājayā |
8.92.10c iṣā sahasravājayā ||

ataḥ | cit | indra | naḥ | upa | ā | yāhi | śata-vājayā |
iṣā | sahasra-vājayā ||8.92.10||

8.92.11a ayāma dhīvato dhiyo'rvadbhiḥ śakra godare |
8.92.11c jayema pṛtsu vajrivaḥ ||

ayāma | dhī-vataḥ | dhiyaḥ | arvat-bhiḥ | śakra | go-dare |
jayema | pṛt-su | vajri-vaḥ ||8.92.11||

8.92.12a vayamu tvā śatakrato gāvo na yavaseṣvā |
8.92.12c uktheṣu raṇayāmasi ||

vayam | ūm̐ iti | tvā | śatakrato iti śata-krato | gāvaḥ | na | yavaseṣu | ā |
uktheṣu | raṇayāmasi ||8.92.12||

8.92.13a viśvā hi martyatvanānukāmā śatakrato |
8.92.13c aganma vajrinnāśasaḥ ||

viśvā | hi | martya-tvanā | anu-kāmā | śatakrato iti śata-krato |
aganma | vajrin | ā-śasaḥ ||8.92.13||

8.92.14a tve su putra śavaso'vṛtrankāmakātayaḥ |
8.92.14c na tvāmindrāti ricyate ||

tve iti | su | putra | śavasaḥ | avṛtran | kāma-kātayaḥ |
na | tvām | indra | ati | ricyate ||8.92.14||

8.92.15a sa no vṛṣantsaniṣṭhayā saṁ ghorayā dravitnvā |
8.92.15c dhiyāviḍḍhi puraṁdhyā ||

saḥ | naḥ | vṛṣan | saniṣṭhayā | sam | ghorayā | dravitnvā |
dhiyā | aviḍḍhi | puram-dhyā ||8.92.15||

8.92.16a yaste nūnaṁ śatakratavindra dyumnitamo madaḥ |
8.92.16c tena nūnaṁ made madeḥ ||

yaḥ | te | nūnam | śatakrato iti śata-krato | indra | dyumni-tamaḥ | madaḥ |
tena | nūnam | made | maderiti madeḥ ||8.92.16||

8.92.17a yaste citraśravastamo ya indra vṛtrahantamaḥ |
8.92.17c ya ojodātamo madaḥ ||

yaḥ | te | citraśravaḥ-tamaḥ | yaḥ | indra | vṛtrahan-tamaḥ |
yaḥ | ojaḥ-dātamaḥ | madaḥ ||8.92.17||

8.92.18a vidmā hi yaste adrivastvādattaḥ satya somapāḥ |
8.92.18c viśvāsu dasma kṛṣṭiṣu ||

vidma | hi | yaḥ | te | adri-vaḥ | tvā-dattaḥ | satya | soma-pāḥ |
viśvāsu | dasma | kṛṣṭiṣu ||8.92.18||

8.92.19a indrāya madvane sutaṁ pari ṣṭobhantu no giraḥ |
8.92.19c arkamarcantu kāravaḥ ||

indrāya | madvane | sutam | pari | stobhantu | naḥ | giraḥ |
arkam | arcantu | kāravaḥ ||8.92.19||

8.92.20a yasminviśvā adhi śriyo raṇanti sapta saṁsadaḥ |
8.92.20c indraṁ sute havāmahe ||

yasmin | viśvāḥ | adhi | śriyaḥ | raṇanti | sapta | sam-sadaḥ |
indram | sute | havāmahe ||8.92.20||

8.92.21a trikadrukeṣu cetanaṁ devāso yajñamatnata |
8.92.21c tamidvardhantu no giraḥ ||

tri-kadrukeṣu | cetanam | devāsaḥ | yajñam | atnata |
tam | it | vardhantu | naḥ | giraḥ ||8.92.21||

8.92.22a ā tvā viśantvindavaḥ samudramiva sindhavaḥ |
8.92.22c na tvāmindrāti ricyate ||

ā | tvā | viśantu | indavaḥ | samudram-iva | sindhavaḥ |
na | tvām | indra | ati | ricyate ||8.92.22||

8.92.23a vivyaktha mahinā vṛṣanbhakṣaṁ somasya jāgṛve |
8.92.23c ya indra jaṭhareṣu te ||

vivyaktha | mahinā | vṛṣan | bhakṣam | somasya | jāgṛve |
yaḥ | indra | jaṭhareṣu | te ||8.92.23||

8.92.24a araṁ ta indra kukṣaye somo bhavatu vṛtrahan |
8.92.24c araṁ dhāmabhya indavaḥ ||

aram | te | indra | kukṣaye | somaḥ | bhavatu | vṛtra-han |
aram | dhāma-bhyaḥ | indavaḥ ||8.92.24||

8.92.25a aramaśvāya gāyati śrutakakṣo araṁ gave |
8.92.25c aramindrasya dhāmne ||

aram | aśvāya | gāyati | śruta-kakṣaḥ | aram | gave |
aram | indrasya | dhāmne ||8.92.25||

8.92.26a araṁ hi ṣma suteṣu ṇaḥ someṣvindra bhūṣasi |
8.92.26c araṁ te śakra dāvane ||

aram | hi | sma | suteṣu | naḥ | someṣu | indra | bhūṣasi |
aram | te | śakra | dāvane ||8.92.26||

8.92.27a parākāttāccidadrivastvāṁ nakṣanta no giraḥ |
8.92.27c araṁ gamāma te vayam ||

parākāttāt | cit | adri-vaḥ | tvām | nakṣanta | naḥ | giraḥ |
aram | gamāma | te | vayam ||8.92.27||

8.92.28a evā hyasi vīrayurevā śūra uta sthiraḥ |
8.92.28c evā te rādhyaṁ manaḥ ||

eva | hi | asi | vīra-yuḥ | eva | śūraḥ | uta | sthiraḥ |
eva | te | rādhyam | manaḥ ||8.92.28||

8.92.29a evā rātistuvīmagha viśvebhirdhāyi dhātṛbhiḥ |
8.92.29c adhā cidindra me sacā ||

eva | rātiḥ | tuvi-magha | viśvebhiḥ | dhāyi | dhātṛ-bhiḥ |
adha | cit | indra | me | sacā ||8.92.29||

8.92.30a mo ṣu brahmeva tandrayurbhuvo vājānāṁ pate |
8.92.30c matsvā sutasya gomataḥ ||

mo iti | su | brahmā-iva | tandrayuḥ | bhuvaḥ | vājānām | pate |
matsva | sutasya | go-mataḥ ||8.92.30||

8.92.31a mā na indrābhyādiśaḥ sūro aktuṣvā yaman |
8.92.31c tvā yujā vanema tat ||

mā | naḥ | indra | abhi | ā-diśaḥ | sūraḥ | aktuṣu | ā | yaman |
tvā | yujā | vanema | tat ||8.92.31||

8.92.32a tvayedindra yujā vayaṁ prati bruvīmahi spṛdhaḥ |
8.92.32c tvamasmākaṁ tava smasi ||

tvayā | it | indra | yujā | vayam | prati | bruvīmahi | spṛdhaḥ |
tvam | asmākam | tava | smasi ||8.92.32||

8.92.33a tvāmiddhi tvāyavo'nunonuvataścarān |
8.92.33c sakhāya indra kāravaḥ ||

tvām | it | hi | tvā-yavaḥ | anu-nonuvataḥ | carān |
sakhāyaḥ | indra | kāravaḥ ||8.92.33||


8.93.1a udghedabhi śrutāmaghaṁ vṛṣabhaṁ naryāpasam |
8.93.1c astārameṣi sūrya ||

ut | gha | it | abhi | śruta-magham | vṛṣabham | narya-apasam |
astāram | eṣi | sūrya ||8.93.1||

8.93.2a nava yo navatiṁ puro bibheda bāhvojasā |
8.93.2c ahiṁ ca vṛtrahāvadhīt ||

nava | yaḥ | navatim | puraḥ | bibheda | bāhu-ojasā |
ahim | ca | vṛtra-hā | avadhīt ||8.93.2||

8.93.3a sa na indraḥ śivaḥ sakhāśvāvadgomadyavamat |
8.93.3c urudhāreva dohate ||

saḥ | naḥ | indraḥ | śivaḥ | sakhā | aśva-vat | go-mat | yava-mat |
urudhārā-iva | dohate ||8.93.3||

8.93.4a yadadya kacca vṛtrahannudagā abhi sūrya |
8.93.4c sarvaṁ tadindra te vaśe ||

yat | adya | kat | ca | vṛtra-han | ut-agāḥ | abhi | sūrya |
sarvam | tat | indra | te | vaśe ||8.93.4||

8.93.5a yadvā pravṛddha satpate na marā iti manyase |
8.93.5c uto tatsatyamittava ||

yat | vā | pra-vṛddha | sat-pate | na | marai | iti | manyase |
uto iti | tat | satyam | it | tava ||8.93.5||

8.93.6a ye somāsaḥ parāvati ye arvāvati sunvire |
8.93.6c sarvām̐stām̐ indra gacchasi ||

ye | somāsaḥ | parā-vati | ye | arvā-vati | sunvire |
sarvān | tān | indra | gacchasi ||8.93.6||

8.93.7a tamindraṁ vājayāmasi mahe vṛtrāya hantave |
8.93.7c sa vṛṣā vṛṣabho bhuvat ||

tam | indram | vājayāmasi | mahe | vṛtrāya | hantave |
saḥ | vṛṣā | vṛṣabhaḥ | bhuvat ||8.93.7||

8.93.8a indraḥ sa dāmane kṛta ojiṣṭhaḥ sa made hitaḥ |
8.93.8c dyumnī ślokī sa somyaḥ ||

indraḥ | saḥ | dāmane | kṛtaḥ | ojiṣṭhaḥ | saḥ | made | hitaḥ |
dyumnī | ślokī | saḥ | somyaḥ ||8.93.8||

8.93.9a girā vajro na saṁbhṛtaḥ sabalo anapacyutaḥ |
8.93.9c vavakṣa ṛṣvo astṛtaḥ ||

girā | vajraḥ | na | sam-bhṛtaḥ | sa-balaḥ | anapa-cyutaḥ |
vavakṣe | ṛṣvaḥ | astṛtaḥ ||8.93.9||

8.93.10a durge cinnaḥ sugaṁ kṛdhi gṛṇāna indra girvaṇaḥ |
8.93.10c tvaṁ ca maghavanvaśaḥ ||

duḥ-ge | cit | naḥ | su-gam | kṛdhi | gṛṇānaḥ | indra | girvaṇaḥ |
tvam | ca | magha-van | vaśaḥ ||8.93.10||

8.93.11a yasya te nū cidādiśaṁ na minanti svarājyam |
8.93.11c na devo nādhrigurjanaḥ ||

yasya | te | nu | cit | ā-diśam | na | minanti | sva-rājyam |
na | devaḥ | na | adhri-guḥ | janaḥ ||8.93.11||

8.93.12a adhā te apratiṣkutaṁ devī śuṣmaṁ saparyataḥ |
8.93.12c ubhe suśipra rodasī ||

adha | te | aprati-skutam | devī iti | śuṣmam | saparyataḥ |
ubhe iti | su-śipra | rodasī iti ||8.93.12||

8.93.13a tvametadadhārayaḥ kṛṣṇāsu rohiṇīṣu ca |
8.93.13c paruṣṇīṣu ruśatpayaḥ ||

tvam | etat | adhārayaḥ | kṛṣṇāsu | rohiṇīṣu | ca |
paruṣṇīṣu | ruśat | payaḥ ||8.93.13||

8.93.14a vi yadaheradha tviṣo viśve devāso akramuḥ |
8.93.14c vidanmṛgasya tām̐ amaḥ ||

vi | yat | aheḥ | adha | tviṣaḥ | viśve | devāsaḥ | akramuḥ |
vidat | mṛgasya | tān | amaḥ ||8.93.14||

8.93.15a ādu me nivaro bhuvadvṛtrahādiṣṭa pauṁsyam |
8.93.15c ajātaśatrurastṛtaḥ ||

āt | ūm̐ iti | me | ni-varaḥ | bhuvat | vṛtra-hā | adiṣṭa | pauṁsyam |
ajāta-śatruḥ | astṛtaḥ ||8.93.15||

8.93.16a śrutaṁ vo vṛtrahantamaṁ pra śardhaṁ carṣaṇīnām |
8.93.16c ā śuṣe rādhase mahe ||

śrutam | vaḥ | vṛtrahan-tamam | pra | śardham | carṣaṇīnām |
ā | śuṣe | rādhase | mahe ||8.93.16||

8.93.17a ayā dhiyā ca gavyayā puruṇāmanpuruṣṭuta |
8.93.17c yatsomesoma ābhavaḥ ||

ayā | dhiyā | ca | gavya-yā | puru-nāman | puru-stuta |
yat | some-some | ā | abhavaḥ ||8.93.17||

8.93.18a bodhinmanā idastu no vṛtrahā bhūryāsutiḥ |
8.93.18c śṛṇotu śakra āśiṣam ||

bodhit-manāḥ | it | astu | naḥ | vṛtra-hā | bhūri-āsutiḥ |
śṛṇotu | śukraḥ | ā-śiṣam ||8.93.18||

8.93.19a kayā tvaṁ na ūtyābhi pra mandase vṛṣan |
8.93.19c kayā stotṛbhya ā bhara ||

kayā | tvam | naḥ | ūtyā | abhi | pra | mandase | vṛṣan |
kayā | stotṛ-bhyaḥ | ā | bhara ||8.93.19||

8.93.20a kasya vṛṣā sute sacā niyutvānvṛṣabho raṇat |
8.93.20c vṛtrahā somapītaye ||

kasya | vṛṣā | sute | sacā | niyutvān | vṛṣabhaḥ | raṇat |
vṛtra-hā | soma-pītaye ||8.93.20||

8.93.21a abhī ṣu ṇastvaṁ rayiṁ mandasānaḥ sahasriṇam |
8.93.21c prayantā bodhi dāśuṣe ||

abhi | su | naḥ | tvam | rayim | mandasānaḥ | sahasriṇam |
pra-yantā | bodhi | dāśuṣe ||8.93.21||

8.93.22a patnīvantaḥ sutā ima uśanto yanti vītaye |
8.93.22c apāṁ jagmirnicumpuṇaḥ ||

patnī-vantaḥ | sutāḥ | ime | uśantaḥ | yanti | vītaye |
apām | jagmiḥ | ni-cumpuṇaḥ ||8.93.22||

8.93.23a iṣṭā hotrā asṛkṣatendraṁ vṛdhāso adhvare |
8.93.23c acchāvabhṛthamojasā ||

iṣṭāḥ | hotrāḥ | asṛkṣata | indram | vṛdhāsaḥ | adhvare |
accha | ava-bhṛtham | ojasā ||8.93.23||

8.93.24a iha tyā sadhamādyā harī hiraṇyakeśyā |
8.93.24c voḻhāmabhi prayo hitam ||

iha | tyā | sadha-mādyā | harī iti | hiraṇya-keśyā |
voḻhām | abhi | prayaḥ | hitam ||8.93.24||

8.93.25a tubhyaṁ somāḥ sutā ime stīrṇaṁ barhirvibhāvaso |
8.93.25c stotṛbhya indramā vaha ||

tubhyam | somāḥ | sutāḥ | ime | stīrṇam | barhiḥ | vibhāvaso iti vibhā-vaso |
stotṛ-bhyaḥ | indram | ā | vaha ||8.93.25||

8.93.26a ā te dakṣaṁ vi rocanā dadhadratnā vi dāśuṣe |
8.93.26c stotṛbhya indramarcata ||

ā | te | dakṣam | vi | rocanā | dadhat | ratnā | vi | dāśuṣe |
stotṛ-bhyaḥ | indram | arcata ||8.93.26||

8.93.27a ā te dadhāmīndriyamukthā viśvā śatakrato |
8.93.27c stotṛbhya indra mṛḻaya ||

ā | te | dadhāmi | indriyam | ukthā | viśvā | śatakrato iti śata-krato |
stotṛ-bhyaḥ | indra | mṛḻaya ||8.93.27||

8.93.28a bhadraṁbhadraṁ na ā bhareṣamūrjaṁ śatakrato |
8.93.28c yadindra mṛḻayāsi naḥ ||

bhadram-bhadram | naḥ | ā | bhara | iṣam | ūrjam | śatakrato iti śata-krato |
yat | indra | mṛḻayāsi | naḥ ||8.93.28||

8.93.29a sa no viśvānyā bhara suvitāni śatakrato |
8.93.29c yadindra mṛḻayāsi naḥ ||

saḥ | naḥ | viśvāni | ā | bhara | suvitāni | śatakrato iti śata-krato |
yat | indra | mṛḻayāsi | naḥ ||8.93.29||

8.93.30a tvāmidvṛtrahantama sutāvanto havāmahe |
8.93.30c yadindra mṛḻayāsi naḥ ||

tvām | it | vṛtrahan-tama | suta-vantaḥ | havāmahe |
yat | indra | mṛḻayāsi | naḥ ||8.93.30||

8.93.31a upa no haribhiḥ sutaṁ yāhi madānāṁ pate |
8.93.31c upa no haribhiḥ sutam ||

upa | naḥ | hari-bhiḥ | sutam | yāhi | madānām | pate |
upa | naḥ | hari-bhiḥ | sutam ||8.93.31||

8.93.32a dvitā yo vṛtrahantamo vida indraḥ śatakratuḥ |
8.93.32c upa no haribhiḥ sutam ||

dvitā | yaḥ | vṛtrahan-tamaḥ | vide | indraḥ | śata-kratuḥ |
upa | naḥ | hari-bhiḥ | sutam ||8.93.32||

8.93.33a tvaṁ hi vṛtrahanneṣāṁ pātā somānāmasi |
8.93.33c upa no haribhiḥ sutam ||

tvam | hi | vṛtra-han | eṣām | pātā | somānām | asi |
upa | naḥ | hari-bhiḥ | sutam ||8.93.33||

8.93.34a indra iṣe dadātu na ṛbhukṣaṇamṛbhuṁ rayim |
8.93.34c vājī dadātu vājinam ||

indraḥ | iṣe | dadātu | naḥ | ṛbhukṣaṇam | ṛbhum | rayim |
vājī | dadātu | vājinam ||8.93.34||


8.94.1a gaurdhayati marutāṁ śravasyurmātā maghonām |
8.94.1c yuktā vahnī rathānām ||

gauḥ | dhayati | marutām | śravasyuḥ | mātā | maghonām |
yuktā | vahniḥ | rathānām ||8.94.1||

8.94.2a yasyā devā upasthe vratā viśve dhārayante |
8.94.2c sūryāmāsā dṛśe kam ||

yasyāḥ | devāḥ | upa-sthe | vratā | viśve | dhārayante |
sūryāmāsā | dṛśe | kam ||8.94.2||

8.94.3a tatsu no viśve arya ā sadā gṛṇanti kāravaḥ |
8.94.3c marutaḥ somapītaye ||

tat | su | naḥ | viśve | aryaḥ | ā | sadā | gṛṇanti | kāravaḥ |
marutaḥ | soma-pītaye ||8.94.3||

8.94.4a asti somo ayaṁ sutaḥ pibantyasya marutaḥ |
8.94.4c uta svarājo aśvinā ||

asti | somaḥ | ayam | sutaḥ | pibanti | asya | marutaḥ |
uta | sva-rājaḥ | aśvinā ||8.94.4||

8.94.5a pibanti mitro aryamā tanā pūtasya varuṇaḥ |
8.94.5c triṣadhasthasya jāvataḥ ||

pibanti | mitraḥ | aryamā | tanā | pūtasya | varuṇaḥ |
tri-sadhasthasya | jā-vataḥ ||8.94.5||

8.94.6a uto nvasya joṣamām̐ indraḥ sutasya gomataḥ |
8.94.6c prātarhoteva matsati ||

uto iti | nu | asya | joṣam | ā | indraḥ | sutasya | go-mataḥ |
prātaḥ | hotā-iva | matsati ||8.94.6||

8.94.7a kadatviṣanta sūrayastira āpa iva sridhaḥ |
8.94.7c arṣanti pūtadakṣasaḥ ||

kat | atviṣanta | sūrayaḥ | tiraḥ | āpaḥ-iva | sridhaḥ |
arṣanti | pūta-dakṣasaḥ ||8.94.7||

8.94.8a kadvo adya mahānāṁ devānāmavo vṛṇe |
8.94.8c tmanā ca dasmavarcasām ||

kat | vaḥ | adya | mahānām | devānām | avaḥ | vṛṇe |
tmanā | ca | dasma-varcasām ||8.94.8||

8.94.9a ā ye viśvā pārthivāni paprathanrocanā divaḥ |
8.94.9c marutaḥ somapītaye ||

ā | ye | viśvā | pārthivāni | paprathan | rocanā | divaḥ |
marutaḥ | soma-pītaye ||8.94.9||

8.94.10a tyānnu pūtadakṣaso divo vo maruto huve |
8.94.10c asya somasya pītaye ||

tyān | nu | pūta-dakṣasaḥ | divaḥ | vaḥ | marutaḥ | huve |
asya | somasya | pītaye ||8.94.10||

8.94.11a tyānnu ye vi rodasī tastabhurmaruto huve |
8.94.11c asya somasya pītaye ||

tyān | nu | ye | vi | rodasī iti | tastabhuḥ | marutaḥ | huve |
asya | somasya | pītaye ||8.94.11||

8.94.12a tyaṁ nu mārutaṁ gaṇaṁ giriṣṭhāṁ vṛṣaṇaṁ huve |
8.94.12c asya somasya pītaye ||

tyam | nu | mārutam | gaṇam | giri-sthām | vṛṣaṇam | huve |
asya | somasya | pītaye ||8.94.12||


8.95.1a ā tvā giro rathīrivāsthuḥ suteṣu girvaṇaḥ |
8.95.1c abhi tvā samanūṣatendra vatsaṁ na mātaraḥ ||

ā | tvā | giraḥ | rathīḥ-iva | asthuḥ | suteṣu | girvaṇaḥ |
abhi | tvā | sam | anūṣata | indra | vatsam | na | mātaraḥ ||8.95.1||

8.95.2a ā tvā śukrā acucyavuḥ sutāsa indra girvaṇaḥ |
8.95.2c pibā tvasyāndhasa indra viśvāsu te hitam ||

ā | tvā | śukrāḥ | acucyavuḥ | sutāsaḥ | indra | girvaṇaḥ |
piba | tu | asya | andhasaḥ | indra | viśvāsu | te | hitam ||8.95.2||

8.95.3a pibā somaṁ madāya kamindra śyenābhṛtaṁ sutam |
8.95.3c tvaṁ hi śaśvatīnāṁ patī rājā viśāmasi ||

piba | somam | madāya | kam | indra | śyena-ābhṛtam | sutam |
tvam | hi | śaśvatīnām | patiḥ | rājā | viśām | asi ||8.95.3||

8.95.4a śrudhī havaṁ tiraścyā indra yastvā saparyati |
8.95.4c suvīryasya gomato rāyaspūrdhi mahām̐ asi ||

śrudhi | havam | tiraścyāḥ | indra | yaḥ | tvā | saparyati |
su-vīryasya | go-mataḥ | rāyaḥ | pūrdhi | mahān | asi ||8.95.4||

8.95.5a indra yaste navīyasīṁ giraṁ mandrāmajījanat |
8.95.5c cikitvinmanasaṁ dhiyaṁ pratnāmṛtasya pipyuṣīm ||

indra | yaḥ | te | navīyasīm | giram | mandrām | ajījanat |
cikitvit-manasam | dhiyam | pratnām | ṛtasya | pipyuṣīm ||8.95.5||

8.95.6a tamu ṣṭavāma yaṁ gira indramukthāni vāvṛdhuḥ |
8.95.6c purūṇyasya pauṁsyā siṣāsanto vanāmahe ||

tam | ūm̐ iti | stavāma | yam | giraḥ | indram | ukthāni | vavṛdhuḥ |
purūṇi | asya | pauṁsyā | sisāsantaḥ | vanāmahe ||8.95.6||

8.95.7a eto nvindraṁ stavāma śuddhaṁ śuddhena sāmnā |
8.95.7c śuddhairukthairvāvṛdhvāṁsaṁ śuddha āśīrvānmamattu ||

eto iti | nu | indram | stavāma | śuddham | śuddhena | sāmnā |
śuddhaiḥ | ukthaiḥ | vavṛdhvāṁsam | śuddhaḥ | āśīḥ-vān | mamattu ||8.95.7||

8.95.8a indra śuddho na ā gahi śuddhaḥ śuddhābhirūtibhiḥ |
8.95.8c śuddho rayiṁ ni dhāraya śuddho mamaddhi somyaḥ ||

indra | śuddhaḥ | naḥ | ā | gahi | śuddhaḥ | śuddhābhiḥ | ūti-bhiḥ |
śuddhaḥ | rayim | ni | dhāraya | śuddhaḥ | mamaddhi | somyaḥ ||8.95.8||

8.95.9a indra śuddho hi no rayiṁ śuddho ratnāni dāśuṣe |
8.95.9c śuddho vṛtrāṇi jighnase śuddho vājaṁ siṣāsasi ||

indra | śuddhaḥ | hi | naḥ | rayim | śuddhaḥ | ratnāni | dāśuṣe |
śuddhaḥ | vṛtrāṇi | jighnase | śuddhaḥ | vājam | sisāsasi ||8.95.9||


8.96.1a asmā uṣāsa ātiranta yāmamindrāya naktamūrmyāḥ suvācaḥ |
8.96.1c asmā āpo mātaraḥ sapta tasthurnṛbhyastarāya sindhavaḥ supārāḥ ||

asmai | uṣasaḥ | ā | atiranta | yāmam | indrāya | naktam | ūrmyāḥ | su-vācaḥ |
asmai | āpaḥ | mātaraḥ | sapta | tasthuḥ | nṛ-bhyaḥ | tarāya | sindhavaḥ | su-pārāḥ ||8.96.1||

8.96.2a atividdhā vithureṇā cidastrā triḥ sapta sānu saṁhitā girīṇām |
8.96.2c na taddevo na martyastuturyādyāni pravṛddho vṛṣabhaścakāra ||

ati-viddhā | vithureṇa | cit | asrā | triḥ | sapta | sānu | sam-hitā | girīṇām |
na | tat | devaḥ | na | martyaḥ | tuturyāt | yāni | pra-vṛddhaḥ | vṛṣabhaḥ | cakāra ||8.96.2||

8.96.3a indrasya vajra āyaso nimiśla indrasya bāhvorbhūyiṣṭhamojaḥ |
8.96.3c śīrṣannindrasya kratavo nireka āsanneṣanta śrutyā upāke ||

indrasya | vajraḥ | āyasaḥ | ni-miślaḥ | indrasya | bāhvoḥ | bhūyiṣṭham | ojaḥ |
śīrṣan | indrasya | kratavaḥ | nireke | āsan | ā | īṣanta | śrutyai | upāke ||8.96.3||

8.96.4a manye tvā yajñiyaṁ yajñiyānāṁ manye tvā cyavanamacyutānām |
8.96.4c manye tvā satvanāmindra ketuṁ manye tvā vṛṣabhaṁ carṣaṇīnām ||

manye | tvā | yajñiyam | yajñiyānām | manye | tvā | cyavanam | acyutānām |
manye | tvā | satvanām | indra | ketum | manye | tvā | vṛṣabham | carṣaṇīnām ||8.96.4||

8.96.5a ā yadvajraṁ bāhvorindra dhatse madacyutamahaye hantavā u |
8.96.5c pra parvatā anavanta pra gāvaḥ pra brahmāṇo abhinakṣanta indram ||

ā | yat | vajram | bāhvoḥ | indra | dhatse | mada-cyutam | ahaye | hantavai | ūm̐ iti |
pra | parvatāḥ | anavanta | pra | gāvaḥ | pra | brahmāṇaḥ | abhi-nakṣantaḥ | indram ||8.96.5||

8.96.6a tamu ṣṭavāma ya imā jajāna viśvā jātānyavarāṇyasmāt |
8.96.6c indreṇa mitraṁ didhiṣema gīrbhirupo namobhirvṛṣabhaṁ viśema ||

tam | ūm̐ iti | stavāma | yaḥ | imā | jajāna | viśvā | jātāni | avarāṇi | asmāt |
indreṇa | mitram | didhiṣema | gīḥ-bhiḥ | upo iti | namaḥ-bhiḥ | vṛṣabham | viśema ||8.96.6||

8.96.7a vṛtrasya tvā śvasathādīṣamāṇā viśve devā ajahurye sakhāyaḥ |
8.96.7c marudbhirindra sakhyaṁ te astvathemā viśvāḥ pṛtanā jayāsi ||

vṛtrasya | tvā | śvasathāt | īṣamāṇāḥ | viśve | devāḥ | ajahuḥ | ye | sakhāyaḥ |
marut-bhiḥ | indra | sakhyam | te | astu | atha | imāḥ | viśvāḥ | pṛtanāḥ | jayāsi ||8.96.7||

8.96.8a triḥ ṣaṣṭistvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ |
8.96.8c upa tvemaḥ kṛdhi no bhāgadheyaṁ śuṣmaṁ ta enā haviṣā vidhema ||

triḥ | ṣaṣṭiḥ | tvā | marutaḥ | vavṛdhānāḥ | usrāḥ-iva | rāśayaḥ | yajñiyāsaḥ |
upa | tvā | ā | imaḥ | kṛdhi | naḥ | bhāga-dheyam | śuṣmam | te | enā | haviṣā | vidhema ||8.96.8||

8.96.9a tigmamāyudhaṁ marutāmanīkaṁ kasta indra prati vajraṁ dadharṣa |
8.96.9c anāyudhāso asurā adevāścakreṇa tām̐ apa vapa ṛjīṣin ||

tigmam | āyudham | marutām | anīkam | kaḥ | te | indra | prati | vajram | dadharṣa |
anāyudhāsaḥ | asurāḥ | adevāḥ | cakreṇa | tān | apa | vapa | ṛjīṣin ||8.96.9||

8.96.10a maha ugrāya tavase suvṛktiṁ preraya śivatamāya paśvaḥ |
8.96.10c girvāhase gira indrāya pūrvīrdhehi tanve kuvidaṅga vedat ||

mahe | ugrāya | tavase | su-vṛktim | pra | īraya | śiva-tamāya | paśvaḥ |
girvāhase | giraḥ | indrāya | pūrvīḥ | dhehi | tanve | kuvit | aṅga | vedat ||8.96.10||

8.96.11a ukthavāhase vibhve manīṣāṁ druṇā na pāramīrayā nadīnām |
8.96.11c ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvidaṅga vedat ||

uktha-vāhase | vi-bhve | manīṣām | druṇā | na | pāram | īraya | nadīnām |
ni | spṛśa | dhiyā | tanvi | śrutasya | juṣṭa-tarasya | kuvit | aṅga | vedat ||8.96.11||

8.96.12a tadviviḍḍhi yatta indro jujoṣatstuhi suṣṭutiṁ namasā vivāsa |
8.96.12c upa bhūṣa jaritarmā ruvaṇyaḥ śrāvayā vācaṁ kuvidaṅga vedat ||

tat | viviḍḍhi | yat | te | indraḥ | jujoṣat | stuhi | su-stutim | namasā | ā | vivāsa |
upa | bhūṣa | jaritaḥ | mā | ruvaṇyaḥ | śravaya | vācam | kuvit | aṅga | vedat ||8.96.12||

8.96.13a ava drapso aṁśumatīmatiṣṭhadiyānaḥ kṛṣṇo daśabhiḥ sahasraiḥ |
8.96.13c āvattamindraḥ śacyā dhamantamapa snehitīrnṛmaṇā adhatta ||

ava | drapsaḥ | aṁśu-matīm | atiṣṭhat | iyānaḥ | kṛṣṇaḥ | daśa-bhiḥ | sahasraiḥ |
āvat | tam | indraḥ | śacyā | dhamantam | apa | snehitīḥ | nṛ-manāḥ | adhatta ||8.96.13||

8.96.14a drapsamapaśyaṁ viṣuṇe carantamupahvare nadyo aṁśumatyāḥ |
8.96.14c nabho na kṛṣṇamavatasthivāṁsamiṣyāmi vo vṛṣaṇo yudhyatājau ||

drapsam | apaśyam | viṣuṇe | carantam | upa-hvare | nadyaḥ | aṁśu-matyāḥ |
nabhaḥ | na | kṛṣṇam | avatasthi-vāṁsam | iṣyāmi | vaḥ | vṛṣaṇaḥ | yudhyata | ājau ||8.96.14||

8.96.15a adha drapso aṁśumatyā upasthe'dhārayattanvaṁ titviṣāṇaḥ |
8.96.15c viśo adevīrabhyācarantīrbṛhaspatinā yujendraḥ sasāhe ||

adha | drapsaḥ | aṁśu-matyāḥ | upa-sthe | adhārayat | tanvam | titviṣāṇaḥ |
viśaḥ | adevīḥ | abhi | ā-carantīḥ | bṛhaspatinā | yujā | indraḥ | sasahe ||8.96.15||

8.96.16a tvaṁ ha tyatsaptabhyo jāyamāno'śatrubhyo abhavaḥ śatrurindra |
8.96.16c gūḻhe dyāvāpṛthivī anvavindo vibhumadbhyo bhuvanebhyo raṇaṁ dhāḥ ||

tvam | ha | tyat | sapta-bhyaḥ | jāyamānaḥ | aśatru-bhyaḥ | abhavaḥ | śatruḥ | indra |
gūḻhe iti | dyāvāpṛthivī iti | anu | avindaḥ | vibhumat-bhyaḥ | bhuvanebhyaḥ | raṇam | dhāḥ ||8.96.16||

8.96.17a tvaṁ ha tyadapratimānamojo vajreṇa vajrindhṛṣito jaghantha |
8.96.17c tvaṁ śuṣṇasyāvātiro vadhatraistvaṁ gā indra śacyedavindaḥ ||

tvam | ha | tyat | aprati-mānam | ojaḥ | vajreṇa | vajrin | dhṛṣitaḥ | jaghantha |
tvam | śuṣṇasya | ava | atiraḥ | vadhatraiḥ | tvam | gāḥ | indra | śacyā | it | avindaḥ ||8.96.17||

8.96.18a tvaṁ ha tyadvṛṣabha carṣaṇīnāṁ ghano vṛtrāṇāṁ taviṣo babhūtha |
8.96.18c tvaṁ sindhūm̐rasṛjastastabhānāntvamapo ajayo dāsapatnīḥ ||

tvam | ha | tyat | vṛṣabha | carṣaṇīnām | ghanaḥ | vṛtrāṇām | taviṣaḥ | babhūtha |
tvam | sindhūn | asṛjaḥ | tastabhānān | tvam | apaḥ | ajayaḥ | dāsa-patnīḥ ||8.96.18||

8.96.19a sa sukratū raṇitā yaḥ suteṣvanuttamanyuryo aheva revān |
8.96.19c ya eka innaryapāṁsi kartā sa vṛtrahā pratīdanyamāhuḥ ||

saḥ | su-kratuḥ | raṇitā | yaḥ | suteṣu | anutta-manyuḥ | yaḥ | ahā-iva | revān |
yaḥ | ekaḥ | it | nari | apāṁsi | kartā | saḥ | vṛtra-hā | prati | it | anyam | āhuḥ ||8.96.19||

8.96.20a sa vṛtrahendraścarṣaṇīdhṛttaṁ suṣṭutyā havyaṁ huvema |
8.96.20c sa prāvitā maghavā no'dhivaktā sa vājasya śravasyasya dātā ||

saḥ | vṛtra-hā | indraḥ | carṣaṇi-dhṛt | tam | su-stutyā | havyam | huvema |
saḥ | pra-avitā | magha-vā | naḥ | adhi-vaktā | saḥ | vājasya | śravasyasya | dātā ||8.96.20||

8.96.21a sa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva |
8.96.21c kṛṇvannapāṁsi naryā purūṇi somo na pīto havyaḥ sakhibhyaḥ ||

saḥ | vṛtra-hā | indraḥ | ṛbhukṣāḥ | sadyaḥ | jajñānaḥ | havyaḥ | babhūva |
kṛṇvan | apāṁsi | naryā | purūṇi | somaḥ | na | pītaḥ | havyaḥ | sakhi-bhyaḥ ||8.96.21||


8.97.1a yā indra bhuja ābharaḥ svarvām̐ asurebhyaḥ |
8.97.1c stotāraminmaghavannasya vardhaya ye ca tve vṛktabarhiṣaḥ ||

yāḥ | indra | bhujaḥ | ā | abharaḥ | svaḥ-vān | asurebhyaḥ |
stotāram | it | magha-van | asya | vardhaya | ye | ca | tve iti | vṛkta-barhiṣaḥ ||8.97.1||

8.97.2a yamindra dadhiṣe tvamaśvaṁ gāṁ bhāgamavyayam |
8.97.2c yajamāne sunvati dakṣiṇāvati tasmintaṁ dhehi mā paṇau ||

yam | indra | dadhiṣe | tvam | aśvam | gām | bhāgam | avyayam |
yajamāne | sunvati | dakṣiṇā-vati | tasmin | tam | dhehi | mā | paṇau ||8.97.2||

8.97.3a ya indra sastyavrato'nuṣvāpamadevayuḥ |
8.97.3c svaiḥ ṣa evairmumuratpoṣyaṁ rayiṁ sanutardhehi taṁ tataḥ ||

yaḥ | indra | sasti | avrataḥ | anu-svāpam | adeva-yuḥ |
svaiḥ | saḥ | evaiḥ | mumurat | poṣyam | rayim | sanutaḥ | dhehi | tam | tataḥ ||8.97.3||

8.97.4a yacchakrāsi parāvati yadarvāvati vṛtrahan |
8.97.4c atastvā gīrbhirdyugadindra keśibhiḥ sutāvām̐ ā vivāsati ||

yat | śakra | asi | parā-vati | yat | arvā-vati | vṛtra-han |
ataḥ | tvā | gīḥ-bhiḥ | dyu-gat | indra | keśi-bhiḥ | suta-vān | ā | vivāsati ||8.97.4||

8.97.5a yadvāsi rocane divaḥ samudrasyādhi viṣṭapi |
8.97.5c yatpārthive sadane vṛtrahantama yadantarikṣa ā gahi ||

yat | vā | asi | rocane | divaḥ | samudrasya | adhi | viṣṭapi |
yat | pārthive | sadane | vṛtrahan-tama | yat | antarikṣe | ā | gahi ||8.97.5||

8.97.6a sa naḥ someṣu somapāḥ suteṣu śavasaspate |
8.97.6c mādayasva rādhasā sūnṛtāvatendra rāyā parīṇasā ||

saḥ | naḥ | someṣu | soma-pāḥ | suteṣu | śavasaḥ | pate |
mādayasva | rādhasā | sūnṛtā-vatā | indra | rāyā | parīṇasā ||8.97.6||

8.97.7a mā na indra parā vṛṇagbhavā naḥ sadhamādyaḥ |
8.97.7c tvaṁ na ūtī tvaminna āpyaṁ mā na indra parā vṛṇak ||

mā | naḥ | indra | parā | vṛṇak | bhava | naḥ | sadha-mādyaḥ |
tvam | naḥ | ūtī | tvam | it | naḥ | āpyam | mā | naḥ | indra | parā | vṛṇak ||8.97.7||

8.97.8a asme indra sacā sute ni ṣadā pītaye madhu |
8.97.8c kṛdhī jaritre maghavannavo mahadasme indra sacā sute ||

asme iti | indra | sacā | sute | ni | sada | pītaye | madhu |
kṛdhi | jaritre | magha-van | avaḥ | mahat | asme iti | indra | sacā | sute ||8.97.8||

8.97.9a na tvā devāsa āśata na martyāso adrivaḥ |
8.97.9c viśvā jātāni śavasābhibhūrasi na tvā devāsa āśata ||

na | tvā | devāsaḥ | āśata | na | martyāsaḥ | adri-vaḥ |
viśvā | jātāni | śavasā | abhi-bhūḥ | asi | na | tvā | devāsaḥ | āśata ||8.97.9||

8.97.10a viśvāḥ pṛtanā abhibhūtaraṁ naraṁ sajūstatakṣurindraṁ jajanuśca rājase |
8.97.10c kratvā variṣṭhaṁ vara āmurimutogramojiṣṭhaṁ tavasaṁ tarasvinam ||

viśvāḥ | pṛtanāḥ | abhi-bhūtaram | naram | sa-jūḥ | tatakṣuḥ | indram | jajanuḥ | ca | rājase |
kratvā | variṣṭham | vare | ā-murim | uta | ugram | ojiṣṭham | tavasam | tarasvinam ||8.97.10||

8.97.11a samīṁ rebhāso asvarannindraṁ somasya pītaye |
8.97.11c svarpatiṁ yadīṁ vṛdhe dhṛtavrato hyojasā samūtibhiḥ ||

sam | īm | rebhāsaḥ | asvaran | indram | somasya | pītaye |
svaḥ-patim | yat | īm | vṛdhe | dhṛta-vrataḥ | hi | ojasā | sam | ūti-bhiḥ ||8.97.11||

8.97.12a nemiṁ namanti cakṣasā meṣaṁ viprā abhisvarā |
8.97.12c sudītayo vo adruho'pi karṇe tarasvinaḥ samṛkvabhiḥ ||

nemim | namanti | cakṣasā | meṣam | viprāḥ | abhi-svarā |
su-dītayaḥ | vaḥ | adruhaḥ | api | karṇe | tarasvinaḥ | sam | ṛkva-bhiḥ ||8.97.12||

8.97.13a tamindraṁ johavīmi maghavānamugraṁ satrā dadhānamapratiṣkutaṁ śavāṁsi |
8.97.13c maṁhiṣṭho gīrbhirā ca yajñiyo vavartadrāye no viśvā supathā kṛṇotu vajrī ||

tam | indram | johavīmi | magha-vānam | ugram | satrā | dadhānam | aprati-skutam | śavāṁsi |
maṁhiṣṭhaḥ | gīḥ-bhiḥ | ā | ca | yajñiyaḥ | vavartat | rāye | naḥ | viśvā | su-pathā | kṛṇotu | vajrī ||8.97.13||

8.97.14a tvaṁ pura indra cikidenā vyojasā śaviṣṭha śakra nāśayadhyai |
8.97.14c tvadviśvāni bhuvanāni vajrindyāvā rejete pṛthivī ca bhīṣā ||

tvam | puraḥ | indra | cikit | enāḥ | vi | ojasā | śaviṣṭha | śakra | nāśayadhyai |
tvat | viśvāni | bhuvanāni | vajrin | dyāvā | rejete iti | pṛthivī iti | ca | bhīṣā ||8.97.14||

8.97.15a tanma ṛtamindra śūra citra pātvapo na vajrinduritāti parṣi bhūri |
8.97.15c kadā na indra rāya ā daśasyerviśvapsnyasya spṛhayāyyasya rājan ||

tat | mā | ṛtam | indra | śūra | citra | pātu | apaḥ | na | vajrin | duḥ-itā | ati | parṣi | bhūri |
kadā | naḥ | indra | rāyaḥ | ā | daśasyeḥ | viśva-psnyasya | spṛhayāyyasya | rājan ||8.97.15||


8.98.1a indrāya sāma gāyata viprāya bṛhate bṛhat |
8.98.1c dharmakṛte vipaścite panasyave ||

indrāya | sāma | gāyata | viprāya | bṛhate | bṛhat |
dharma-kṛte | vipaḥ-cite | panasyave ||8.98.1||

8.98.2a tvamindrābhibhūrasi tvaṁ sūryamarocayaḥ |
8.98.2c viśvakarmā viśvadevo mahām̐ asi ||

tvam | indra | abhi-bhūḥ | asi | tvam | sūryam | arocayaḥ |
viśva-karmā | viśva-devaḥ | mahān | asi ||8.98.2||

8.98.3a vibhrājañjyotiṣā svaragaccho rocanaṁ divaḥ |
8.98.3c devāsta indra sakhyāya yemire ||

vi-bhrājan | jyotiṣā | svaḥ | agacchaḥ | rocanam | divaḥ |
devāḥ | te | indra | sakhyāya | yemire ||8.98.3||

8.98.4a endra no gadhi priyaḥ satrājidagohyaḥ |
8.98.4c girirna viśvataspṛthuḥ patirdivaḥ ||

ā | indra | naḥ | gadhi | priyaḥ | satrā-jit | agohyaḥ |
giriḥ | na | viśvataḥ | pṛthuḥ | patiḥ | divaḥ ||8.98.4||

8.98.5a abhi hi satya somapā ubhe babhūtha rodasī |
8.98.5c indrāsi sunvato vṛdhaḥ patirdivaḥ ||

abhi | hi | satya | soma-pāḥ | ubhe iti | babhūtha | rodasī iti |
indra | asi | sunvataḥ | vṛdhaḥ | patiḥ | divaḥ ||8.98.5||

8.98.6a tvaṁ hi śaśvatīnāmindra dartā purāmasi |
8.98.6c hantā dasyormanorvṛdhaḥ patirdivaḥ ||

tvam | hi | śaśvatīnām | indra | dartā | purām | asi |
hantā | dasyoḥ | manoḥ | vṛdhaḥ | patiḥ | divaḥ ||8.98.6||

8.98.7a adhā hīndra girvaṇa upa tvā kāmānmahaḥ sasṛjmahe |
8.98.7c udeva yanta udabhiḥ ||

adha | hi | indra | girvaṇaḥ | upa | tvā | kāmān | mahaḥ | sasṛjmahe |
udā-iva | yantaḥ | uda-bhiḥ ||8.98.7||

8.98.8a vārṇa tvā yavyābhirvardhanti śūra brahmāṇi |
8.98.8c vāvṛdhvāṁsaṁ cidadrivo divedive ||

vāḥ | na | tvā | yavyābhiḥ | vardhanti | śūra | brahmāṇi |
vavṛdhvāṁsam | cit | adri-vaḥ | dive-dive ||8.98.8||

8.98.9a yuñjanti harī iṣirasya gāthayorau ratha uruyuge |
8.98.9c indravāhā vacoyujā ||

yuñjanti | harī iti | iṣirasya | gāthayā | urau | rathe | uru-yuge |
indra-vāhā | vacaḥ-yujā ||8.98.9||

8.98.10a tvaṁ na indrā bharam̐ ojo nṛmṇaṁ śatakrato vicarṣaṇe |
8.98.10c ā vīraṁ pṛtanāṣaham ||

tvam | naḥ | indra | ā | bhara | ojaḥ | nṛmṇam | śatakrato iti śata-krato | vi-carṣaṇe |
ā | vīram | pṛtanā-saham ||8.98.10||

8.98.11a tvaṁ hi naḥ pitā vaso tvaṁ mātā śatakrato babhūvitha |
8.98.11c adhā te sumnamīmahe ||

tvam | hi | naḥ | pitā | vaso iti | tvam | mātā | śatakrato iti śata-krato | babhūvitha |
adha | te | sumnam | īmahe ||8.98.11||

8.98.12a tvāṁ śuṣminpuruhūta vājayantamupa bruve śatakrato |
8.98.12c sa no rāsva suvīryam ||

tvām | śuṣmin | puru-hūta | vāja-yantam | upa | bruve | śatakrato iti śata-krato |
saḥ | naḥ | rāsva | su-vīryam ||8.98.12||


8.99.1a tvāmidā hyo naro'pīpyanvajrinbhūrṇayaḥ |
8.99.1c sa indra stomavāhasāmiha śrudhyupa svasaramā gahi ||

tvām | idā | hyaḥ | naraḥ | apīpyan | vajrin | bhūrṇayaḥ |
saḥ | indra | stoma-vāhasām | iha | śrudhi | upa | svasaram | ā | gahi ||8.99.1||

8.99.2a matsvā suśipra harivastadīmahe tve ā bhūṣanti vedhasaḥ |
8.99.2c tava śravāṁsyupamānyukthyā suteṣvindra girvaṇaḥ ||

matsva | su-śipra | hari-vaḥ | tat | īmahe | tve iti | ā | bhūṣanti | vedhasaḥ |
tava | śravāṁsi | upa-māni | ukthyā | suteṣu | indra | girvaṇaḥ ||8.99.2||

8.99.3a śrāyanta iva sūryaṁ viśvedindrasya bhakṣata |
8.99.3c vasūni jāte janamāna ojasā prati bhāgaṁ na dīdhima ||

śrāyantaḥ-iva | sūryam | viśvā | it | indrasya | bhakṣata |
vasūni | jāte | janamāne | ojasā | prati | bhāgam | na | dīdhima ||8.99.3||

8.99.4a anarśarātiṁ vasudāmupa stuhi bhadrā indrasya rātayaḥ |
8.99.4c so asya kāmaṁ vidhato na roṣati mano dānāya codayan ||

anarśa-rātim | vasu-dām | upa | stuhi | bhadrāḥ | indrasya | rātayaḥ |
saḥ | asya | kāmam | vidhataḥ | na | roṣati | manaḥ | dānāya | codayan ||8.99.4||

8.99.5a tvamindra pratūrtiṣvabhi viśvā asi spṛdhaḥ |
8.99.5c aśastihā janitā viśvatūrasi tvaṁ tūrya taruṣyataḥ ||

tvam | indra | pra-tūrtiṣu | abhi | viśvāḥ | asi | spṛdhaḥ |
aśasti-hā | janitā | viśva-tūḥ | asi | tvam | tūrya | taruṣyataḥ ||8.99.5||

8.99.6a anu te śuṣmaṁ turayantamīyatuḥ kṣoṇī śiśuṁ na mātarā |
8.99.6c viśvāste spṛdhaḥ śnathayanta manyave vṛtraṁ yadindra tūrvasi ||

anu | te | śuṣmam | turayantam | īyatuḥ | kṣoṇī iti | śiśum | na | mātarā |
viśvāḥ | te | spṛdhaḥ | śnathayanta | manyave | vṛtram | yat | indra | tūrvasi ||8.99.6||

8.99.7a ita ūtī vo ajaraṁ prahetāramaprahitam |
8.99.7c āśuṁ jetāraṁ hetāraṁ rathītamamatūrtaṁ tugryāvṛdham ||

itaḥ | ūtī | vaḥ | ajaram | pra-hetāram | apra-hitam |
āśum | jetāram | hetāram | rathi-tamam | atūrtam | tugrya-vṛdham ||8.99.7||

8.99.8a iṣkartāramaniṣkṛtaṁ sahaskṛtaṁ śatamūtiṁ śatakratum |
8.99.8c samānamindramavase havāmahe vasavānaṁ vasūjuvam ||

iṣkartāram | aniḥ-kṛtam | sahaḥ-kṛtam | śatam-ūtim | śata-kratum |
samānam | indram | avase | havāmahe | vasavānam | vasu-juvam ||8.99.8||


8.100.1a ayaṁ ta emi tanvā purastādviśve devā abhi mā yanti paścāt |
8.100.1c yadā mahyaṁ dīdharo bhāgamindrādinmayā kṛṇavo vīryāṇi ||

ayam | te | emi | tanvā | purastāt | viśve | devāḥ | abhi | mā | yanti | paścāt |
yadā | mahyam | dīdharaḥ | bhāgam | indra | āt | it | mayā | kṛṇavaḥ | vīryāṇi ||8.100.1||

8.100.2a dadhāmi te madhuno bhakṣamagre hitaste bhāgaḥ suto astu somaḥ |
8.100.2c asaśca tvaṁ dakṣiṇataḥ sakhā me'dhā vṛtrāṇi jaṅghanāva bhūri ||

dadhāmi | te | madhunaḥ | bhakṣam | agre | hitaḥ | te | bhāgaḥ | sutaḥ | astu | somaḥ |
asaḥ | ca | tvam | dakṣiṇataḥ | sakhā | me | adha | vṛtrāṇi | jaṅghanāva | bhūri ||8.100.2||

8.100.3a pra su stomaṁ bharata vājayanta indrāya satyaṁ yadi satyamasti |
8.100.3c nendro astīti nema u tva āha ka īṁ dadarśa kamabhi ṣṭavāma ||

pra | su | stomam | bharata | vāja-yantaḥ | indrāya | satyam | yadi | satyam | asti |
na | indraḥ | asti | iti | nemaḥ | ūm̐ iti | tvaḥ | āha | kaḥ | īm | dadarśa | kam | abhi | stavāma ||8.100.3||

8.100.4a ayamasmi jaritaḥ paśya meha viśvā jātānyabhyasmi mahnā |
8.100.4c ṛtasya mā pradiśo vardhayantyādardiro bhuvanā dardarīmi ||

ayam | asmi | jaritariti | paśya | mā | iha | viśvā | jātāni | abhi | asmi | mahnā |
ṛtasya | mā | pra-diśaḥ | vardhayanti | ā-dardiraḥ | bhuvanā | dardarīmi ||8.100.4||

8.100.5a ā yanmā venā aruhannṛtasyam̐ ekamāsīnaṁ haryatasya pṛṣṭhe |
8.100.5c manaścinme hṛda ā pratyavocadacikradañchiśumantaḥ sakhāyaḥ ||

ā | yat | mā | venāḥ | aruhan | ṛtasya | ekam | āsīnam | haryatasya | pṛṣṭhe |
manaḥ | cit | me | hṛde | ā | prati | avocat | acikradan | śiśu-mantaḥ | sakhāyaḥ ||8.100.5||

8.100.6a viśvettā te savaneṣu pravācyā yā cakartha maghavannindra sunvate |
8.100.6c pārāvataṁ yatpurusaṁbhṛtaṁ vasvapāvṛṇoḥ śarabhāya ṛṣibandhave ||

viśvā | it | tā | te | savaneṣu | pra-vācyā | yā | cakartha | magha-van | indra | sunvate |
pārāvatam | yat | puru-saṁbhṛtam | vasu | apa-avṛṇoḥ | śarabhāya | ṛṣi-bandhave ||8.100.6||

8.100.7a pra nūnaṁ dhāvatā pṛthaṅneha yo vo avāvarīt |
8.100.7c ni ṣīṁ vṛtrasya marmaṇi vajramindro apīpatat ||

pra | nūnam | dhāvata | pṛthak | na | iha | yaḥ | vaḥ | avāvarīt |
ni | sīm | vṛtrasya | marmaṇi | vajram | indraḥ | apīpatat ||8.100.7||

8.100.8a manojavā ayamāna āyasīmataratpuram |
8.100.8c divaṁ suparṇo gatvāya somaṁ vajriṇa ābharat ||

manaḥ-javāḥ | ayamānaḥ | āyasīm | atarat | puram |
divam | su-parṇaḥ | gatvāya | somam | vajriṇe | ā | abharat ||8.100.8||

8.100.9a samudre antaḥ śayata udnā vajro abhīvṛtaḥ |
8.100.9c bharantyasmai saṁyataḥ puraḥprasravaṇā balim ||

samudre | antariti | śayate | udnā | vajraḥ | abhi-vṛtaḥ |
bharanti | asmai | sam-yataḥ | puraḥ-prasravaṇāḥ | balim ||8.100.9||

8.100.10a yadvāgvadantyavicetanāni rāṣṭrī devānāṁ niṣasāda mandrā |
8.100.10c catasra ūrjaṁ duduhe payāṁsi kva svidasyāḥ paramaṁ jagāma ||

yat | vāk | vadantī | avi-cetanāni | rāṣṭrī | devānām | ni-sasāda | mandrā |
catasraḥ | ūrjam | duduhe | payāṁsi | kva | svit | asyāḥ | paramam | jagāma ||8.100.10||

8.100.11a devīṁ vācamajanayanta devāstāṁ viśvarūpāḥ paśavo vadanti |
8.100.11c sā no mandreṣamūrjaṁ duhānā dhenurvāgasmānupa suṣṭutaitu ||

devīm | vācam | ajanayanta | devāḥ | tām | viśva-rūpāḥ | paśavaḥ | vadanti |
sā | naḥ | mandrā | iṣam | ūrjam | duhānā | dhenuḥ | vāk | asmān | upa | su-stutā | ā | etu ||8.100.11||

8.100.12a sakhe viṣṇo vitaraṁ vi kramasva dyaurdehi lokaṁ vajrāya viṣkabhe |
8.100.12c hanāva vṛtraṁ riṇacāva sindhūnindrasya yantu prasave visṛṣṭāḥ ||

sakhe | viṣṇo iti | vi-taram | vi | kramasva | dyauḥ | dehi | lokam | vajrāya | vi-skabhe |
hanāva | vṛtram | riṇacāva | sindhūn | indrasya | yantu | pra-save | vi-sṛṣṭāḥ ||8.100.12||


8.101.1a ṛdhagitthā sa martyaḥ śaśame devatātaye |
8.101.1c yo nūnaṁ mitrāvaruṇāvabhiṣṭaya ācakre havyadātaye ||

ṛdhak | itthā | saḥ | martyaḥ | śaśame | deva-tātaye |
yaḥ | nūnam | mitrāvaruṇau | abhiṣṭaye | ā-cakre | havya-dātaye ||8.101.1||

8.101.2a varṣiṣṭhakṣatrā urucakṣasā narā rājānā dīrghaśruttamā |
8.101.2c tā bāhutā na daṁsanā ratharyataḥ sākaṁ sūryasya raśmibhiḥ ||

varṣiṣṭha-kṣatrau | uru-cakṣasā | narā | rājānā | dīrghaśrut-tamā |
tā | bāhutā | na | daṁsanā | ratharyataḥ | sākam | sūryasya | raśmi-bhiḥ ||8.101.2||

8.101.3a pra yo vāṁ mitrāvaruṇājiro dūto adravat |
8.101.3c ayaḥśīrṣā maderaghuḥ ||

pra | yaḥ | vām | mitrāvaruṇā | ajiraḥ | dūtaḥ | adravat |
ayaḥ-śīrṣā | made-raghuḥ ||8.101.3||

8.101.4a na yaḥ saṁpṛcche na punarhavītave na saṁvādāya ramate |
8.101.4c tasmānno adya samṛteruruṣyataṁ bāhubhyāṁ na uruṣyatam ||

na | yaḥ | sam-pṛcche | na | punaḥ | havītave | na | sam-vādāya | ramate |
tasmāt | naḥ | adya | sam-ṛteḥ | uruṣyatam | bāhu-bhyām | naḥ | uruṣyatam ||8.101.4||

8.101.5a pra mitrāya prāryamṇe sacathyamṛtāvaso |
8.101.5c varūthyaṁ varuṇe chandyaṁ vacaḥ stotraṁ rājasu gāyata ||

pra | mitrāya | pra | aryamṇe | sacathyam | ṛtavaso ityṛta-vaso |
varūthyam | varuṇe | chandyam | vacaḥ | stotram | rāja-su | gāyata ||8.101.5||

8.101.6a te hinvire aruṇaṁ jenyaṁ vasvekaṁ putraṁ tisṝṇām |
8.101.6c te dhāmānyamṛtā martyānāmadabdhā abhi cakṣate ||

te | hinvire | aruṇam | jenyam | vasu | ekam | putram | tisṝṇām |
te | dhāmāni | amṛtāḥ | martyānām | adabdhāḥ | abhi | cakṣate ||8.101.6||

8.101.7a ā me vacāṁsyudyatā dyumattamāni kartvā |
8.101.7c ubhā yātaṁ nāsatyā sajoṣasā prati havyāni vītaye ||

ā | me | vacāṁsi | ut-yatā | dyumat-tamāni | kartvā |
ubhā | yātam | nāsatyā | sa-joṣasā | prati | havyāni | vītaye ||8.101.7||

8.101.8a rātiṁ yadvāmarakṣasaṁ havāmahe yuvābhyāṁ vājinīvasū |
8.101.8c prācīṁ hotrāṁ pratirantāvitaṁ narā gṛṇānā jamadagninā ||

rātim | yat | vām | arakṣasam | havāmahe | yuvābhyām | vājinīvasū iti vājinī-vasū |
prācīm | hotrām | pra-tirantau | itam | narā | gṛṇānā | jamat-agninā ||8.101.8||

8.101.9a ā no yajñaṁ divispṛśaṁ vāyo yāhi sumanmabhiḥ |
8.101.9c antaḥ pavitra upari śrīṇāno'yaṁ śukro ayāmi te ||

ā | naḥ | yajñam | divi-spṛśam | vāyo iti | yāhi | sumanma-bhiḥ |
antariti | pavitre | upari | śrīṇānaḥ | ayam | śukraḥ | ayāmi | te ||8.101.9||

8.101.10a vetyadhvaryuḥ pathibhī rajiṣṭhaiḥ prati havyāni vītaye |
8.101.10c adhā niyutva ubhayasya naḥ piba śuciṁ somaṁ gavāśiram ||

veti | adhvaryuḥ | pathi-bhiḥ | rajiṣṭhaiḥ | prati | havyāni | vītaye |
adha | niyutvaḥ | ubhayasya | naḥ | piba | śucim | somam | go-āśiram ||8.101.10||

8.101.11a baṇmahām̐ asi sūrya baḻāditya mahām̐ asi |
8.101.11c mahaste sato mahimā panasyate'ddhā deva mahām̐ asi ||

baṭ | mahān | asi | sūrya | baṭ | āditya | mahān | asi |
mahaḥ | te | sataḥ | mahimā | panasyate | addhā | deva | mahān | asi ||8.101.11||

8.101.12a baṭ sūrya śravasā mahām̐ asi satrā deva mahām̐ asi |
8.101.12c mahnā devānāmasuryaḥ purohito vibhu jyotiradābhyam ||

baṭ | sūrya | śravasā | mahān | asi | satrā | deva | mahān | asi |
mahnā | devānām | asuryaḥ | puraḥ-hitaḥ | vi-bhu | jyotiḥ | adābhyam ||8.101.12||

8.101.13a iyaṁ yā nīcyarkiṇī rūpā rohiṇyā kṛtā |
8.101.13c citreva pratyadarśyāyatyantardaśasu bāhuṣu ||

iyam | yā | nīcī | arkiṇī | rūpā | rohiṇyā | kṛtā |
citrā-iva | prati | adarśi | ā-yatī | antaḥ | daśa-su | bāhuṣu ||8.101.13||

8.101.14a prajā ha tisro atyāyamīyurnyanyā arkamabhito viviśre |
8.101.14c bṛhaddha tasthau bhuvaneṣvantaḥ pavamāno harita ā viveśa ||

pra-jāḥ | ha | tisraḥ | ati-āyam | īyuḥ | ni | anyāḥ | arkam | abhitaḥ | viviśre |
bṛhat | ha | tasthau | bhuvaneṣu | antariti | pavamānaḥ | haritaḥ | ā | viveśa ||8.101.14||

8.101.15a mātā rudrāṇāṁ duhitā vasūnāṁ svasādityānāmamṛtasya nābhiḥ |
8.101.15c pra nu vocaṁ cikituṣe janāya mā gāmanāgāmaditiṁ vadhiṣṭa ||

mātā | rudrāṇām | duhitā | vasūnām | svasā | ādityānām | amṛtasya | nābhiḥ |
pra | nu | vocam | cikituṣe | janāya | mā | gām | anāgām | aditim | vadhiṣṭa ||8.101.15||

8.101.16a vacovidaṁ vācamudīrayantīṁ viśvābhirdhībhirupatiṣṭhamānām |
8.101.16c devīṁ devebhyaḥ paryeyuṣīṁ gāmā māvṛkta martyo dabhracetāḥ ||

vacaḥ-vidam | vācam | ut-īrayantīm | viśvābhiḥ | dhībhiḥ | upa-tiṣṭhamānām |
devīm | devebhyaḥ | pari | ā-īyuṣīm | gām | ā | mā | avṛkta | martyaḥ | dabhra-cetāḥ ||8.101.16||


8.102.1a tvamagne bṛhadvayo dadhāsi deva dāśuṣe |
8.102.1c kavirgṛhapatiryuvā ||

tvam | agne | bṛhat | vayaḥ | dadhāsi | deva | dāśuṣe |
kaviḥ | gṛha-patiḥ | yuvā ||8.102.1||

8.102.2a sa na īḻānayā saha devām̐ agne duvasyuvā |
8.102.2c cikidvibhānavā vaha ||

saḥ | naḥ | īḻānayā | saha | devān | agne | duvasyuvā |
cikit | vibhāno iti vi-bhāno | ā | vaha ||8.102.2||

8.102.3a tvayā ha svidyujā vayaṁ codiṣṭhena yaviṣṭhya |
8.102.3c abhi ṣmo vājasātaye ||

tvayā | ha | svit | yujā | vayam | codiṣṭhena | yaviṣṭhya |
abhi | smaḥ | vāja-sātaye ||8.102.3||

8.102.4a aurvabhṛguvacchucimapnavānavadā huve |
8.102.4c agniṁ samudravāsasam ||

aurvabhṛgu-vat | śucim | apnavāna-vat | ā | huve |
agnim | samudra-vāsasam ||8.102.4||

8.102.5a huve vātasvanaṁ kaviṁ parjanyakrandyaṁ sahaḥ |
8.102.5c agniṁ samudravāsasam ||

huve | vāta-svanam | kavim | parjanya-krandyam | sahaḥ |
agnim | samudra-vāsasam ||8.102.5||

8.102.6a ā savaṁ savituryathā bhagasyeva bhujiṁ huve |
8.102.6c agniṁ samudravāsasam ||

ā | savam | savituḥ | yathā | bhagasya-iva | bhujim | huve |
agnim | samudra-vāsasam ||8.102.6||

8.102.7a agniṁ vo vṛdhantamadhvarāṇāṁ purūtamam |
8.102.7c acchā naptre sahasvate ||

agnim | vaḥ | vṛdhantam | adhvarāṇām | puru-tamam |
accha | naptre | sahasvate ||8.102.7||

8.102.8a ayaṁ yathā na ābhuvattvaṣṭā rūpeva takṣyā |
8.102.8c asya kratvā yaśasvataḥ ||

ayam | yathā | naḥ | ā-bhuvat | tvaṣṭā | rūpā-iva | takṣyā |
asya | kratvā | yaśasvataḥ ||8.102.8||

8.102.9a ayaṁ viśvā abhi śriyo'gnirdeveṣu patyate |
8.102.9c ā vājairupa no gamat ||

ayam | viśvāḥ | abhi | śriyaḥ | agniḥ | deveṣu | patyate |
ā | vājaiḥ | upa | naḥ | gamat ||8.102.9||

8.102.10a viśveṣāmiha stuhi hotṝṇāṁ yaśastamam |
8.102.10c agniṁ yajñeṣu pūrvyam ||

viśveṣām | iha | stuhi | hotṝṇām | yaśaḥ-tamam |
agnim | yajñeṣu | pūrvyam ||8.102.10||

8.102.11a śīraṁ pāvakaśociṣaṁ jyeṣṭho yo dameṣvā |
8.102.11c dīdāya dīrghaśruttamaḥ ||

śīram | pāvaka-śociṣam | jyeṣṭhaḥ | yaḥ | dameṣu | ā |
dīdāya | dīrghaśrut-tamaḥ ||8.102.11||

8.102.12a tamarvantaṁ na sānasiṁ gṛṇīhi vipra śuṣmiṇam |
8.102.12c mitraṁ na yātayajjanam ||

tam | arvantam | na | sānasim | gṛṇīhi | vipra | śuṣmiṇam |
mitram | na | yātayat-janam ||8.102.12||

8.102.13a upa tvā jāmayo giro dediśatīrhaviṣkṛtaḥ |
8.102.13c vāyoranīke asthiran ||

upa | tvā | jāmayaḥ | giraḥ | dediśatīḥ | haviḥ-kṛtaḥ |
vāyoḥ | anīke | asthiran ||8.102.13||

8.102.14a yasya tridhātvavṛtaṁ barhistasthāvasaṁdinam |
8.102.14c āpaścinni dadhā padam ||

yasya | tri-dhātu | avṛtam | barhiḥ | tasthau | asam-dinam |
āpaḥ | cit | ni | dadha | padam ||8.102.14||

8.102.15a padaṁ devasya mīḻhuṣo'nādhṛṣṭābhirūtibhiḥ |
8.102.15c bhadrā sūrya ivopadṛk ||

padam | devasya | mīḻhuṣaḥ | anādhṛṣṭābhiḥ | ūti-bhiḥ |
bhadrā | sūryaḥ-iva | upa-dṛk ||8.102.15||

8.102.16a agne ghṛtasya dhītibhistepāno deva śociṣā |
8.102.16c ā devānvakṣi yakṣi ca ||

agne | ghṛtasya | dhīti-bhiḥ | tepānaḥ | deva | śociṣā |
ā | devān | vakṣi | yakṣi | ca ||8.102.16||

8.102.17a taṁ tvājananta mātaraḥ kaviṁ devāso aṅgiraḥ |
8.102.17c havyavāhamamartyam ||

tam | tvā | ajananta | mātaraḥ | kavim | devāsaḥ | aṅgiraḥ |
havya-vāham | amartyam ||8.102.17||

8.102.18a pracetasaṁ tvā kave'gne dūtaṁ vareṇyam |
8.102.18c havyavāhaṁ ni ṣedire ||

pra-cetasam | tvā | kave | agne | dūtam | vareṇyam |
havya-vāham | ni | sedire ||8.102.18||

8.102.19a nahi me astyaghnyā na svadhitirvananvati |
8.102.19c athaitādṛgbharāmi te ||

nahi | me | asti | aghnyā | na | sva-dhitiḥ | vanan-vati |
atha | etādṛk | bharāmi | te ||8.102.19||

8.102.20a yadagne kāni kāni cidā te dārūṇi dadhmasi |
8.102.20c tā juṣasva yaviṣṭhya ||

yat | agne | kāni | kāni | cit | ā | te | dārūṇi | dadhmasi |
tā | juṣasva | yaviṣṭhya ||8.102.20||

8.102.21a yadattyupajihvikā yadvamro atisarpati |
8.102.21c sarvaṁ tadastu te ghṛtam ||

yat | atti | upa-jihvikā | yat | vamraḥ | ati-sarpati |
sarvam | tat | astu | te | ghṛtam ||8.102.21||

8.102.22a agnimindhāno manasā dhiyaṁ saceta martyaḥ |
8.102.22c agnimīdhe vivasvabhiḥ ||

agnim | indhānaḥ | manasā | dhiyam | saceta | martyaḥ |
agnim | īdhe | vivasva-bhiḥ ||8.102.22||


8.103.1a adarśi gātuvittamo yasminvratānyādadhuḥ |
8.103.1c upo ṣu jātamāryasya vardhanamagniṁ nakṣanta no giraḥ ||

adarśi | gātuvit-tamaḥ | yasmin | vratāni | ā-dadhuḥ |
upo iti | su | jātam | āryasya | vardhanam | agnim | nakṣanta | naḥ | giraḥ ||8.103.1||

8.103.2a pra daivodāso agnirdevām̐ acchā na majmanā |
8.103.2c anu mātaraṁ pṛthivīṁ vi vāvṛte tasthau nākasya sānavi ||

pra | daivaḥ-dāsaḥ | agniḥ | devān | accha | na | majmanā |
anu | mātaram | pṛthivīm | vi | vavṛte | tasthau | nākasya | sānavi ||8.103.2||

8.103.3a yasmādrejanta kṛṣṭayaścarkṛtyāni kṛṇvataḥ |
8.103.3c sahasrasāṁ medhasātāviva tmanāgniṁ dhībhiḥ saparyata ||

yasmāt | rejanta | kṛṣṭayaḥ | carkṛtyāni | kṛṇvataḥ |
sahasra-sām | medhasātau-iva | tmanā | agnim | dhībhiḥ | saparyata ||8.103.3||

8.103.4a pra yaṁ rāye ninīṣasi marto yaste vaso dāśat |
8.103.4c sa vīraṁ dhatte agna ukthaśaṁsinaṁ tmanā sahasrapoṣiṇam ||

pra | yam | rāye | ninīṣasi | martaḥ | yaḥ | te | vaso iti | dāśat |
saḥ | vīram | dhatte | agne | uktha-śaṁsinam | tmanā | sahasra-poṣiṇam ||8.103.4||

8.103.5a sa dṛḻhe cidabhi tṛṇatti vājamarvatā sa dhatte akṣiti śravaḥ |
8.103.5c tve devatrā sadā purūvaso viśvā vāmāni dhīmahi ||

saḥ | dṛḻhe | cit | abhi | tṛṇatti | vājam | arvatā | saḥ | dhatte | akṣiti | śravaḥ |
tve iti | deva-trā | sadā | puruvaso iti puru-vaso | viśvā | vāmāni | dhīmahi ||8.103.5||

8.103.6a yo viśvā dayate vasu hotā mandro janānām |
8.103.6c madhorna pātrā prathamānyasmai pra stomā yantyagnaye ||

yaḥ | viśvā | dayate | vasu | hotā | mandraḥ | janānām |
madhoḥ | na | pātrā | prathamāni | asmai | pra | stomāḥ | yanti | agnaye ||8.103.6||

8.103.7a aśvaṁ na gīrbhī rathyaṁ sudānavo marmṛjyante devayavaḥ |
8.103.7c ubhe toke tanaye dasma viśpate parṣi rādho maghonām ||

aśvam | na | gīḥ-bhiḥ | rathyam | su-dānavaḥ | marmṛjyante | deva-yavaḥ |
ubhe iti | toke iti | tanaye | dasma | viśpate | parṣi | rādhaḥ | maghonām ||8.103.7||

8.103.8a pra maṁhiṣṭhāya gāyata ṛtāvne bṛhate śukraśociṣe |
8.103.8c upastutāso agnaye ||

pra | maṁhiṣṭhāya | gāyata | ṛta-vne | bṛhate | śukra-śociṣe |
upa-stutāsaḥ | agnaye ||8.103.8||

8.103.9a ā vaṁsate maghavā vīravadyaśaḥ samiddho dyumnyāhutaḥ |
8.103.9c kuvinno asya sumatirnavīyasyacchā vājebhirāgamat ||

ā | vaṁsate | magha-vā | vīra-vat | yaśaḥ | sam-iddhaḥ | dyumnī | ā-hutaḥ |
kuvit | naḥ | asya | su-matiḥ | navīyasī | accha | vājebhiḥ | ā-gamat ||8.103.9||

8.103.10a preṣṭhamu priyāṇāṁ stuhyāsāvātithim |
8.103.10c agniṁ rathānāṁ yamam ||

preṣṭham | ūm̐ iti | priyāṇām | stuhi | ā-sāva | atithim |
agnim | rathānām | yamam ||8.103.10||

8.103.11a uditā yo niditā veditā vasvā yajñiyo vavartati |
8.103.11c duṣṭarā yasya pravaṇe normayo dhiyā vājaṁ siṣāsataḥ ||

ut-itā | yaḥ | ni-ditā | veditā | vasu | ā | yajñiyaḥ | vavartati |
dustarāḥ | yasya | pravaṇe | na | ūrmayaḥ | dhiyā | vājam | sisāsataḥ ||8.103.11||

8.103.12a mā no hṛṇītāmatithirvasuragniḥ purupraśasta eṣaḥ |
8.103.12c yaḥ suhotā svadhvaraḥ ||

mā | naḥ | hṛṇītām | atithiḥ | vasuḥ | agniḥ | puru-praśastaḥ | eṣaḥ |
yaḥ | su-hotā | su-adhvaraḥ ||8.103.12||

8.103.13a mo te riṣanye acchoktibhirvaso'gne kebhiścidevaiḥ |
8.103.13c kīriściddhi tvāmīṭṭe dūtyāya rātahavyaḥ svadhvaraḥ ||

mo iti | te | riṣan | ye | acchokti-bhiḥ | vaso iti | agne | kebhiḥ | cit | evaiḥ |
kīriḥ | cit | hi | tvām | īṭṭe | dūtyāya | rāta-havyaḥ | su-adhvaraḥ ||8.103.13||

8.103.14a āgne yāhi marutsakhā rudrebhiḥ somapītaye |
8.103.14c sobharyā upa suṣṭutiṁ mādayasva svarṇare ||

ā | agne | yāhi | marut-sakhā | rudrebhiḥ | soma-pītaye |
sobharyāḥ | upa | su-stutim | mādayasva | svaḥ-nare ||8.103.14||


9.1.1a svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā |
9.1.1c indrāya pātave sutaḥ ||

svādiṣṭhayā | madiṣṭhayā | pavasva | soma | dhārayā |
indrāya | pātave | sutaḥ ||9.1.1||

9.1.2a rakṣohā viśvacarṣaṇirabhi yonimayohatam |
9.1.2c druṇā sadhasthamāsadat ||

rakṣaḥ-hā | viśva-carṣaṇiḥ | abhi | yonim | ayaḥ-hatam |
druṇā | sadha-stham | ā | asadat ||9.1.2||

9.1.3a varivodhātamo bhava maṁhiṣṭho vṛtrahantamaḥ |
9.1.3c parṣi rādho maghonām ||

varivaḥ-dhātamaḥ | bhava | maṁhiṣṭhaḥ | vṛtrahan-tamaḥ |
parṣi | rādhaḥ | maghonām ||9.1.3||

9.1.4a abhyarṣa mahānāṁ devānāṁ vītimandhasā |
9.1.4c abhi vājamuta śravaḥ ||

abhi | arṣa | mahānām | devānām | vītim | andhasā |
abhi | vājam | uta | śravaḥ ||9.1.4||

9.1.5a tvāmacchā carāmasi tadidarthaṁ divedive |
9.1.5c indo tve na āśasaḥ ||

tvām | accha | carāmasi | tat | it | artham | dive-dive |
indo iti | tve iti | naḥ | ā-śasaḥ ||9.1.5||

9.1.6a punāti te parisrutaṁ somaṁ sūryasya duhitā |
9.1.6c vāreṇa śaśvatā tanā ||

punāti | te | pari-srutam | somam | sūryasya | duhitā |
vāreṇa | śaśvatā | tanā ||9.1.6||

9.1.7a tamīmaṇvīḥ samarya ā gṛbhṇanti yoṣaṇo daśa |
9.1.7c svasāraḥ pārye divi ||

tam | īm | aṇvīḥ | sa-marye | ā | gṛbhṇanti | yoṣaṇaḥ | daśa |
svasāraḥ | pārye | divi ||9.1.7||

9.1.8a tamīṁ hinvantyagruvo dhamanti bākuraṁ dṛtim |
9.1.8c tridhātu vāraṇaṁ madhu ||

tam | īm | hinvanti | agruvaḥ | dhamanti | bākuram | dṛtim |
tri-dhātu | vāraṇam | madhu ||9.1.8||

9.1.9a abhīmamaghnyā uta śrīṇanti dhenavaḥ śiśum |
9.1.9c somamindrāya pātave ||

abhi | imam | aghnyāḥ | uta | śrīṇanti | dhenavaḥ | śiśum |
somam | indrāya | pātave ||9.1.9||

9.1.10a asyedindro madeṣvā viśvā vṛtrāṇi jighnate |
9.1.10c śūro maghā ca maṁhate ||

asya | it | indraḥ | madeṣu | ā | viśvā | vṛtrāṇi | jighnate |
śūraḥ | maghā | ca | maṁhate ||9.1.10||


9.2.1a pavasva devavīrati pavitraṁ soma raṁhyā |
9.2.1c indramindo vṛṣā viśa ||

pavasva | deva-vīḥ | ati | pavitram | soma | raṁhyā |
indram | indo iti | vṛṣā | ā | viśa ||9.2.1||

9.2.2a ā vacyasva mahi psaro vṛṣendo dyumnavattamaḥ |
9.2.2c ā yoniṁ dharṇasiḥ sadaḥ ||

ā | vacyasva | mahi | psaraḥ | vṛṣā | indo iti | dyumnavat-tamaḥ |
ā | yonim | dharṇasiḥ | sadaḥ ||9.2.2||

9.2.3a adhukṣata priyaṁ madhu dhārā sutasya vedhasaḥ |
9.2.3c apo vasiṣṭa sukratuḥ ||

adhukṣata | priyam | madhu | dhārā | sutasya | vedhasaḥ |
apaḥ | vasiṣṭa | su-kratuḥ ||9.2.3||

9.2.4a mahāntaṁ tvā mahīranvāpo arṣanti sindhavaḥ |
9.2.4c yadgobhirvāsayiṣyase ||

mahāntam | tvā | mahīḥ | anu | āpaḥ | arṣanti | sindhavaḥ |
yat | gobhiḥ | vāsayiṣyase ||9.2.4||

9.2.5a samudro apsu māmṛje viṣṭambho dharuṇo divaḥ |
9.2.5c somaḥ pavitre asmayuḥ ||

samudraḥ | ap-su | mamṛje | viṣṭambhaḥ | dharuṇaḥ | divaḥ |
somaḥ | pavitre | asma-yuḥ ||9.2.5||

9.2.6a acikradadvṛṣā harirmahānmitro na darśataḥ |
9.2.6c saṁ sūryeṇa rocate ||

acikradat | vṛṣā | hariḥ | mahān | mitraḥ | na | darśataḥ |
sam | sūryeṇa | rocate ||9.2.6||

9.2.7a girasta inda ojasā marmṛjyante apasyuvaḥ |
9.2.7c yābhirmadāya śumbhase ||

giraḥ | te | indo iti | ojasā | marmṛjyante | apasyuvaḥ |
yābhiḥ | madāya | śumbhase ||9.2.7||

9.2.8a taṁ tvā madāya ghṛṣvaya u lokakṛtnumīmahe |
9.2.8c tava praśastayo mahīḥ ||

tam | tvā | madāya | ghṛṣvaye | ūm̐ iti | loka-kṛtnum | īmahe |
tava | pra-śastayaḥ | mahīḥ ||9.2.8||

9.2.9a asmabhyamindavindrayurmadhvaḥ pavasva dhārayā |
9.2.9c parjanyo vṛṣṭimām̐ iva ||

asmabhyam | indo iti | indra-yuḥ | madhvaḥ | pavasva | dhārayā |
parjanyaḥ | vṛṣṭimān-iva ||9.2.9||

9.2.10a goṣā indo nṛṣā asyaśvasā vājasā uta |
9.2.10c ātmā yajñasya pūrvyaḥ ||

go-sāḥ | indo iti | nṛ-sāḥ | asi | aśva-sāḥ | vāja-sāḥ | uta |
ātmā | yajñasya | pūrvyaḥ ||9.2.10||


9.3.1a eṣa devo amartyaḥ parṇavīriva dīyati |
9.3.1c abhi droṇānyāsadam ||

eṣaḥ | devaḥ | amartyaḥ | parṇavīḥ-iva | dīyati |
abhi | droṇāni | ā-sadam ||9.3.1||

9.3.2a eṣa devo vipā kṛto'ti hvarāṁsi dhāvati |
9.3.2c pavamāno adābhyaḥ ||

eṣaḥ | devaḥ | vipā | kṛtaḥ | ati | hvarāṁsi | dhāvati |
pavamānaḥ | adābhyaḥ ||9.3.2||

9.3.3a eṣa devo vipanyubhiḥ pavamāna ṛtāyubhiḥ |
9.3.3c harirvājāya mṛjyate ||

eṣaḥ | devaḥ | vipanyu-bhiḥ | pavamānaḥ | ṛtayu-bhiḥ |
hariḥ | vājāya | mṛjyate ||9.3.3||

9.3.4a eṣa viśvāni vāryā śūro yanniva satvabhiḥ |
9.3.4c pavamānaḥ siṣāsati ||

eṣaḥ | viśvāni | vāryā | śūraḥ | yan-iva | satva-bhiḥ |
pavamānaḥ | sisāsati ||9.3.4||

9.3.5a eṣa devo ratharyati pavamāno daśasyati |
9.3.5c āviṣkṛṇoti vagvanum ||

eṣaḥ | devaḥ | ratharyati | pavamānaḥ | daśasyati |
āviḥ | kṛṇoti | vagvanum ||9.3.5||

9.3.6a eṣa viprairabhiṣṭuto'po devo vi gāhate |
9.3.6c dadhadratnāni dāśuṣe ||

eṣaḥ | vipraiḥ | abhi-stutaḥ | apaḥ | devaḥ | vi | gāhate |
dadhat | ratnāni | dāśuṣe ||9.3.6||

9.3.7a eṣa divaṁ vi dhāvati tiro rajāṁsi dhārayā |
9.3.7c pavamānaḥ kanikradat ||

eṣaḥ | divam | vi | dhāvati | tiraḥ | rajāṁsi | dhārayā |
pavamānaḥ | kanikradat ||9.3.7||

9.3.8a eṣa divaṁ vyāsarattiro rajāṁsyaspṛtaḥ |
9.3.8c pavamānaḥ svadhvaraḥ ||

eṣaḥ | divam | vi | ā | asarat | tiraḥ | rajāṁsi | aspṛtaḥ |
pavamānaḥ | su-adhvaraḥ ||9.3.8||

9.3.9a eṣa pratnena janmanā devo devebhyaḥ sutaḥ |
9.3.9c hariḥ pavitre arṣati ||

eṣaḥ | pratnena | janmanā | devaḥ | devebhyaḥ | sutaḥ |
hariḥ | pavitre | arṣati ||9.3.9||

9.3.10a eṣa u sya puruvrato jajñāno janayanniṣaḥ |
9.3.10c dhārayā pavate sutaḥ ||

eṣaḥ | ūm̐ iti | syaḥ | puru-vrataḥ | jajñānaḥ | janayan | iṣaḥ |
dhārayā | pavate | sutaḥ ||9.3.10||


9.4.1a sanā ca soma jeṣi ca pavamāna mahi śravaḥ |
9.4.1c athā no vasyasaskṛdhi ||

sana | ca | soma | jeṣi | ca | pavamāna | mahi | śravaḥ |
atha | naḥ | vasyasaḥ | kṛdhi ||9.4.1||

9.4.2a sanā jyotiḥ sanā svarviśvā ca soma saubhagā |
9.4.2c athā no vasyasaskṛdhi ||

sana | jyotiḥ | sana | svaḥ | viśvā | ca | soma | saubhagā |
atha | naḥ | vasyasaḥ | kṛdhi ||9.4.2||

9.4.3a sanā dakṣamuta kratumapa soma mṛdho jahi |
9.4.3c athā no vasyasaskṛdhi ||

sanā | dakṣam | uta | kratum | apa | soma | mṛdhaḥ | jahi |
atha | naḥ | vasyasaḥ | kṛdhi ||9.4.3||

9.4.4a pavītāraḥ punītana somamindrāya pātave |
9.4.4c athā no vasyasaskṛdhi ||

pavitāraḥ | punītana | somam | indrāya | pātave |
atha | naḥ | vasyasaḥ | kṛdhi ||9.4.4||

9.4.5a tvaṁ sūrye na ā bhaja tava kratvā tavotibhiḥ |
9.4.5c athā no vasyasaskṛdhi ||

tvam | sūrye | naḥ | ā | bhaja | tava | kratvā | tava | ūti-bhiḥ |
atha | naḥ | vasyasaḥ | kṛdhi ||9.4.5||

9.4.6a tava kratvā tavotibhirjyokpaśyema sūryam |
9.4.6c athā no vasyasaskṛdhi ||

tava | kratvā | tava | ūti-bhiḥ | jyok | paśyema | sūryam |
atha | naḥ | vasyasaḥ | kṛdhi ||9.4.6||

9.4.7a abhyarṣa svāyudha soma dvibarhasaṁ rayim |
9.4.7c athā no vasyasaskṛdhi ||

abhi | arṣa | su-āyudha | soma | dvi-barhasam | rayim |
atha | naḥ | vasyasaḥ | kṛdhi ||9.4.7||

9.4.8a abhyarṣānapacyuto rayiṁ samatsu sāsahiḥ |
9.4.8c athā no vasyasaskṛdhi ||

abhi | arṣa | anapa-cyutaḥ | rayim | samat-su | sasahiḥ |
atha | naḥ | vasyasaḥ | kṛdhi ||9.4.8||

9.4.9a tvāṁ yajñairavīvṛdhanpavamāna vidharmaṇi |
9.4.9c athā no vasyasaskṛdhi ||

tvām | yajñaiḥ | avīvṛdhan | pavamāna | vi-dharmaṇi |
atha | naḥ | vasyasaḥ | kṛdhi ||9.4.9||

9.4.10a rayiṁ naścitramaśvinamindo viśvāyumā bhara |
9.4.10c athā no vasyasaskṛdhi ||

rayim | naḥ | citram | aśvinam | indo iti | viśva-āyum | ā | bhara |
atha | naḥ | vasyasaḥ | kṛdhi ||9.4.10||


9.5.1a samiddho viśvataspatiḥ pavamāno vi rājati |
9.5.1c prīṇanvṛṣā kanikradat ||

sam-iddhaḥ | viśvataḥ | patiḥ | pavamānaḥ | vi | rājati |
prīṇan | vṛṣā | kanikradat ||9.5.1||

9.5.2a tanūnapātpavamānaḥ śṛṅge śiśāno arṣati |
9.5.2c antarikṣeṇa rārajat ||

tanū-napāt | pavamānaḥ | śṛṅge iti | śiśānaḥ | arṣati |
antarikṣeṇa | rārajat ||9.5.2||

9.5.3a īḻenyaḥ pavamāno rayirvi rājati dyumān |
9.5.3c madhordhārābhirojasā ||

īḻenyaḥ | pavamānaḥ | rayiḥ | vi | rājati | dyu-mān |
madhoḥ | dhārābhiḥ | ojasā ||9.5.3||

9.5.4a barhiḥ prācīnamojasā pavamānaḥ stṛṇanhariḥ |
9.5.4c deveṣu deva īyate ||

barhiḥ | prācīnam | ojasā | pavamānaḥ | stṛṇan | hariḥ |
deveṣu | devaḥ | īyate ||9.5.4||

9.5.5a udātairjihate bṛhaddvāro devīrhiraṇyayīḥ |
9.5.5c pavamānena suṣṭutāḥ ||

ut | ātaiḥ | jihate | bṛhat | dvāraḥ | devīḥ | hiraṇyayīḥ |
pavamānena | su-stutāḥ ||9.5.5||

9.5.6a suśilpe bṛhatī mahī pavamāno vṛṣaṇyati |
9.5.6c naktoṣāsā na darśate ||

suśilpe iti su-śilpe | bṛhatī iti | mahī iti | pavamānaḥ | vṛṣaṇyati |
naktoṣasā | na | darśate iti ||9.5.6||

9.5.7a ubhā devā nṛcakṣasā hotārā daivyā huve |
9.5.7c pavamāna indro vṛṣā ||

ubhā | devā | nṛ-cakṣasā | hotārā | daivyā | huve |
pavamānaḥ | indraḥ | vṛṣā ||9.5.7||

9.5.8a bhāratī pavamānasya sarasvatīḻā mahī |
9.5.8c imaṁ no yajñamā gamantisro devīḥ supeśasaḥ ||

bhāratī | pavamānasya | sarasvatī | iḻā | mahī |
imam | naḥ | yajñam | ā | gaman | tisraḥ | devīḥ | su-peśasaḥ ||9.5.8||

9.5.9a tvaṣṭāramagrajāṁ gopāṁ puroyāvānamā huve |
9.5.9c indurindro vṛṣā hariḥ pavamānaḥ prajāpatiḥ ||

tvaṣṭāram | agra-jām | gopām | puraḥ-yāvānam | ā | huve |
induḥ | indraḥ | vṛṣā | hariḥ | pavamānaḥ | prajā-patiḥ ||9.5.9||

9.5.10a vanaspatiṁ pavamāna madhvā samaṅgdhi dhārayā |
9.5.10c sahasravalśaṁ haritaṁ bhrājamānaṁ hiraṇyayam ||

vanaspatim | pavamāna | madhvā | sam | aṅgdhi | dhārayā |
sahasra-valśam | haritam | bhrājamānam | hiraṇyayam ||9.5.10||

9.5.11a viśve devāḥ svāhākṛtiṁ pavamānasyā gata |
9.5.11c vāyurbṛhaspatiḥ sūryo'gnirindraḥ sajoṣasaḥ ||

viśve | devāḥ | svāhā-kṛtim | pavamānasya | ā | gata |
vāyuḥ | bṛhaspatiḥ | sūryaḥ | agniḥ | indraḥ | sa-joṣasaḥ ||9.5.11||


9.6.1a mandrayā soma dhārayā vṛṣā pavasva devayuḥ |
9.6.1c avyo vāreṣvasmayuḥ ||

mandrayā | soma | dhārayā | vṛṣā | pavasva | deva-yuḥ |
avyaḥ | vāreṣu | asma-yuḥ ||9.6.1||

9.6.2a abhi tyaṁ madyaṁ madamindavindra iti kṣara |
9.6.2c abhi vājino arvataḥ ||

abhi | tyam | madyam | madam | indo iti | indraḥ | iti | kṣara |
abhi | vājinaḥ | arvataḥ ||9.6.2||

9.6.3a abhi tyaṁ pūrvyaṁ madaṁ suvāno arṣa pavitra ā |
9.6.3c abhi vājamuta śravaḥ ||

abhi | tyam | pūrvyam | madam | suvānaḥ | arṣa | pavitre | ā |
abhi | vājam | uta | śravaḥ ||9.6.3||

9.6.4a anu drapsāsa indava āpo na pravatāsaran |
9.6.4c punānā indramāśata ||

anu | drapsāsaḥ | indavaḥ | āpaḥ | na | pra-vatā | asaran |
punānāḥ | indram | āśata ||9.6.4||

9.6.5a yamatyamiva vājinaṁ mṛjanti yoṣaṇo daśa |
9.6.5c vane krīḻantamatyavim ||

yam | atyam-iva | vājinam | mṛjanti | yoṣaṇaḥ | daśa |
vane | krīḻantam | ati-avim ||9.6.5||

9.6.6a taṁ gobhirvṛṣaṇaṁ rasaṁ madāya devavītaye |
9.6.6c sutaṁ bharāya saṁ sṛja ||

tam | gobhiḥ | vṛṣaṇam | rasam | madāya | deva-vītaye |
sutam | bharāya | sam | sṛja ||9.6.6||

9.6.7a devo devāya dhārayendrāya pavate sutaḥ |
9.6.7c payo yadasya pīpayat ||

devaḥ | devāya | dhārayā | indrāya | pavate | sutaḥ |
payaḥ | yat | asya | pīpayat ||9.6.7||

9.6.8a ātmā yajñasya raṁhyā suṣvāṇaḥ pavate sutaḥ |
9.6.8c pratnaṁ ni pāti kāvyam ||

ātmā | yajñasya | raṁhyā | susvāṇaḥ | pavate | sutaḥ |
pratnam | ni | pāti | kāvyam ||9.6.8||

9.6.9a evā punāna indrayurmadaṁ madiṣṭha vītaye |
9.6.9c guhā ciddadhiṣe giraḥ ||

eva | punānaḥ | indra-yuḥ | madam | madiṣṭha | vītaye |
guhā | cit | dadhiṣe | giraḥ ||9.6.9||


9.7.1a asṛgramindavaḥ pathā dharmannṛtasya suśriyaḥ |
9.7.1c vidānā asya yojanam ||

asṛgram | indavaḥ | pathā | dharman | ṛtasya | su-śriyaḥ |
vidānāḥ | asya | yojanam ||9.7.1||

9.7.2a pra dhārā madhvo agriyo mahīrapo vi gāhate |
9.7.2c havirhaviṣṣu vandyaḥ ||

pra | dhārā | madhvaḥ | agriyaḥ | mahīḥ | apaḥ | vi | gāhate |
haviḥ | haviṣṣu | vandyaḥ ||9.7.2||

9.7.3a pra yujo vāco agriyo vṛṣāva cakradadvane |
9.7.3c sadmābhi satyo adhvaraḥ ||

pra | yujaḥ | vācaḥ | agriyaḥ | vṛṣā | ava | cakradat | vane |
sadma | abhi | satyaḥ | adhvaraḥ ||9.7.3||

9.7.4a pari yatkāvyā kavirnṛmṇā vasāno arṣati |
9.7.4c svarvājī siṣāsati ||

pari | yat | kāvyā | kaviḥ | nṛmṇā | vasānaḥ | arṣati |
svaḥ | vājī | sisāsati ||9.7.4||

9.7.5a pavamāno abhi spṛdho viśo rājeva sīdati |
9.7.5c yadīmṛṇvanti vedhasaḥ ||

pavamānaḥ | abhi | spṛdhaḥ | viśaḥ | rājā-iva | sīdati |
yat | īm | ṛṇvanti | vedhasaḥ ||9.7.5||

9.7.6a avyo vāre pari priyo harirvaneṣu sīdati |
9.7.6c rebho vanuṣyate matī ||

avyaḥ | vāre | pari | priyaḥ | hariḥ | vaneṣu | sīdati |
rebhaḥ | vanuṣyate | matī ||9.7.6||

9.7.7a sa vāyumindramaśvinā sākaṁ madena gacchati |
9.7.7c raṇā yo asya dharmabhiḥ ||

saḥ | vāyum | indram | aśvinā | sākam | madena | gacchati |
raṇa | yaḥ | asya | dharma-bhiḥ ||9.7.7||

9.7.8a ā mitrāvaruṇā bhagaṁ madhvaḥ pavanta ūrmayaḥ |
9.7.8c vidānā asya śakmabhiḥ ||

ā | mitrāvaruṇā | bhagam | madhvaḥ | pavante | ūrmayaḥ |
vidānāḥ | asya | śakma-bhiḥ ||9.7.8||

9.7.9a asmabhyaṁ rodasī rayiṁ madhvo vājasya sātaye |
9.7.9c śravo vasūni saṁ jitam ||

asmabhyam | rodasī iti | rayim | madhvaḥ | vājasya | sātaye |
śravaḥ | vasūni | sam | jitam ||9.7.9||


9.8.1a ete somā abhi priyamindrasya kāmamakṣaran |
9.8.1c vardhanto asya vīryam ||

ete | somāḥ | abhi | priyam | indrasya | kāmam | akṣaran |
vardhantaḥ | asya | vīryam ||9.8.1||

9.8.2a punānāsaścamūṣado gacchanto vāyumaśvinā |
9.8.2c te no dhāntu suvīryam ||

punānāsaḥ | camū-sadaḥ | gacchantaḥ | vāyum | aśvinā |
te | naḥ | dhāntu | su-vīryam ||9.8.2||

9.8.3a indrasya soma rādhase punāno hārdi codaya |
9.8.3c ṛtasya yonimāsadam ||

indrasya | soma | rādhase | punānaḥ | hārdi | codaya |
ṛtasya | yonim | ā-sadam ||9.8.3||

9.8.4a mṛjanti tvā daśa kṣipo hinvanti sapta dhītayaḥ |
9.8.4c anu viprā amādiṣuḥ ||

mṛjanti | tvā | daśa | kṣipaḥ | hinvanti | sapta | dhītayaḥ |
anu | viprāḥ | amādiṣuḥ ||9.8.4||

9.8.5a devebhyastvā madāya kaṁ sṛjānamati meṣyaḥ |
9.8.5c saṁ gobhirvāsayāmasi ||

devebhyaḥ | tvā | madāya | kam | sṛjānam | ati | meṣyaḥ |
sam | gobhiḥ | vāsayāmasi ||9.8.5||

9.8.6a punānaḥ kalaśeṣvā vastrāṇyaruṣo hariḥ |
9.8.6c pari gavyānyavyata ||

punānaḥ | kalaśeṣu | ā | vastrāṇi | aruṣaḥ | hariḥ |
pari | gavyāni | avyata ||9.8.6||

9.8.7a maghona ā pavasva no jahi viśvā apa dviṣaḥ |
9.8.7c indo sakhāyamā viśa ||

maghonaḥ | ā | pavasva | naḥ | jahi | viśvāḥ | apa | dviṣaḥ |
indo iti | sakhāyam | ā | viśa ||9.8.7||

9.8.8a vṛṣṭiṁ divaḥ pari srava dyumnaṁ pṛthivyā adhi |
9.8.8c saho naḥ soma pṛtsu dhāḥ ||

vṛṣṭim | divaḥ | pari | srava | dyumnam | pṛthivyāḥ | adhi |
sahaḥ | naḥ | soma | pṛt-su | dhāḥ ||9.8.8||

9.8.9a nṛcakṣasaṁ tvā vayamindrapītaṁ svarvidam |
9.8.9c bhakṣīmahi prajāmiṣam ||

nṛ-cakṣasam | tvā | vayam | indra-pītam | svaḥ-vidam |
bhakṣīmahi | pra-jām | iṣam ||9.8.9||


9.9.1a pari priyā divaḥ kavirvayāṁsi naptyorhitaḥ |
9.9.1c suvāno yāti kavikratuḥ ||

pari | priyā | divaḥ | kaviḥ | vayāṁsi | naptyoḥ | hitaḥ |
suvānaḥ | yāti | kavi-kratuḥ ||9.9.1||

9.9.2a prapra kṣayāya panyase janāya juṣṭo adruhe |
9.9.2c vītyarṣa caniṣṭhayā ||

pra-pra | kṣayāya | panyase | janāya | juṣṭaḥ | adruhe |
vītī | arṣa | caniṣṭhayā ||9.9.2||

9.9.3a sa sūnurmātarā śucirjāto jāte arocayat |
9.9.3c mahānmahī ṛtāvṛdhā ||

saḥ | sūnuḥ | mātarā | śuciḥ | jātaḥ | jāte iti | arocayat |
mahān | mahī iti | ṛta-vṛdhā ||9.9.3||

9.9.4a sa sapta dhītibhirhito nadyo ajinvadadruhaḥ |
9.9.4c yā ekamakṣi vāvṛdhuḥ ||

saḥ | sapta | dhīti-bhiḥ | hitaḥ | nadyaḥ | ajinvat | adruhaḥ |
yāḥ | ekam | akṣi | vavṛdhuḥ ||9.9.4||

9.9.5a tā abhi santamastṛtaṁ mahe yuvānamā dadhuḥ |
9.9.5c indumindra tava vrate ||

tāḥ | abhi | santam | astṛtam | mahe | yuvānam | ā | dadhuḥ |
indum | indra | tava | vrate ||9.9.5||

9.9.6a abhi vahniramartyaḥ sapta paśyati vāvahiḥ |
9.9.6c krivirdevīratarpayat ||

abhi | vahniḥ | amartyaḥ | sapta | paśyati | vāvahiḥ |
kriviḥ | devīḥ | atarpayat ||9.9.6||

9.9.7a avā kalpeṣu naḥ pumastamāṁsi soma yodhyā |
9.9.7c tāni punāna jaṅghanaḥ ||

ava | kalpeṣu | naḥ | pumaḥ | tamāṁsi | soma | yodhyā |
tāni | punāna | jaṅghanaḥ ||9.9.7||

9.9.8a nū navyase navīyase sūktāya sādhayā pathaḥ |
9.9.8c pratnavadrocayā rucaḥ ||

nu | navyase | navīyase | su-uktāya | sādhaya | pathaḥ |
pratna-vat | rocaya | rucaḥ ||9.9.8||

9.9.9a pavamāna mahi śravo gāmaśvaṁ rāsi vīravat |
9.9.9c sanā medhāṁ sanā svaḥ ||

pavamāna | mahi | śravaḥ | gām | aśvam | rāsi | vīra-vat |
sana | medhām | sanā | svariti svaḥ ||9.9.9||


9.10.1a pra svānāso rathā ivārvanto na śravasyavaḥ |
9.10.1c somāso rāye akramuḥ ||

pra | svānāsaḥ | rathāḥ-iva | arvantaḥ | na | śravasyavaḥ |
somāsaḥ | rāye | akramuḥ ||9.10.1||

9.10.2a hinvānāso rathā iva dadhanvire gabhastyoḥ |
9.10.2c bharāsaḥ kāriṇāmiva ||

hinvānāsaḥ | rathāḥ-iva | dadhanvire | gabhastyoḥ |
bharāsaḥ | kāriṇām-iva ||9.10.2||

9.10.3a rājāno na praśastibhiḥ somāso gobhirañjate |
9.10.3c yajño na sapta dhātṛbhiḥ ||

rājānaḥ | na | praśasti-bhiḥ | somāsaḥ | gobhiḥ | añjate |
yajñaḥ | na | sapta | dhātṛ-bhiḥ ||9.10.3||

9.10.4a pari suvānāsa indavo madāya barhaṇā girā |
9.10.4c sutā arṣanti dhārayā ||

pari | suvānāsaḥ | indavaḥ | madāya | barhaṇā | girā |
sutāḥ | arṣanti | dhārayā ||9.10.4||

9.10.5a āpānāso vivasvato jananta uṣaso bhagam |
9.10.5c sūrā aṇvaṁ vi tanvate ||

āpānāsaḥ | vivasvataḥ | janantaḥ | uṣasaḥ | bhagam |
sūrāḥ | aṇvam | vi | tanvate ||9.10.5||

9.10.6a apa dvārā matīnāṁ pratnā ṛṇvanti kāravaḥ |
9.10.6c vṛṣṇo harasa āyavaḥ ||

apa | dvārā | matīnām | pratnāḥ | ṛṇvanti | kāravaḥ |
vṛṣṇaḥ | harase | āyavaḥ ||9.10.6||

9.10.7a samīcīnāsa āsate hotāraḥ saptajāmayaḥ |
9.10.7c padamekasya piprataḥ ||

sam-īcīnāsaḥ | āsate | hotāraḥ | sapta-jāmayaḥ |
padam | ekasya | piprataḥ ||9.10.7||

9.10.8a nābhā nābhiṁ na ā dade cakṣuścitsūrye sacā |
9.10.8c kaverapatyamā duhe ||

nābhā | nābhim | naḥ | ā | dade | cakṣuḥ | cit | sūrye | sacā |
kaveḥ | apatyam | ā | duhe ||9.10.8||

9.10.9a abhi priyā divaspadamadhvaryubhirguhā hitam |
9.10.9c sūraḥ paśyati cakṣasā ||

abhi | priyā | divaḥ | padam | adhvaryu-bhiḥ | guhā | hitam |
sūraḥ | paśyati | cakṣasā ||9.10.9||


9.11.1a upāsmai gāyatā naraḥ pavamānāyendave |
9.11.1c abhi devām̐ iyakṣate ||

upa | asmai | gāyata | naraḥ | pavamānāya | indave |
abhi | devān | iyakṣate ||9.11.1||

9.11.2a abhi te madhunā payo'tharvāṇo aśiśrayuḥ |
9.11.2c devaṁ devāya devayu ||

abhi | te | madhunā | payaḥ | atharvāṇaḥ | aśiśrayuḥ |
devam | devāya | deva-yu ||9.11.2||

9.11.3a sa naḥ pavasva śaṁ gave śaṁ janāya śamarvate |
9.11.3c śaṁ rājannoṣadhībhyaḥ ||

saḥ | naḥ | pavasva | śam | gave | śam | janāya | śam | arvate |
śam | rājan | oṣadhībhyaḥ ||9.11.3||

9.11.4a babhrave nu svatavase'ruṇāya divispṛśe |
9.11.4c somāya gāthamarcata ||

babhrave | nu | sva-tavase | aruṇāya | divi-spṛśe |
somāya | gātham | arcata ||9.11.4||

9.11.5a hastacyutebhiradribhiḥ sutaṁ somaṁ punītana |
9.11.5c madhāvā dhāvatā madhu ||

hasta-cyutebhiḥ | adri-bhiḥ | sutam | somam | punītana |
madhau | ā | dhāvata | madhu ||9.11.5||

9.11.6a namasedupa sīdata dadhnedabhi śrīṇītana |
9.11.6c indumindre dadhātana ||

namasā | it | upa | sīdata | dadhnā | it | abhi | śrīṇītana |
indum | indre | dadhātana ||9.11.6||

9.11.7a amitrahā vicarṣaṇiḥ pavasva soma śaṁ gave |
9.11.7c devebhyo anukāmakṛt ||

amitra-hā | vi-carṣaṇiḥ | pavasva | soma | śam | gave |
devebhyaḥ | anukāma-kṛt ||9.11.7||

9.11.8a indrāya soma pātave madāya pari ṣicyase |
9.11.8c manaścinmanasaspatiḥ ||

indrāya | soma | pātave | madāya | pari | sicyase |
manaḥ-cit | manasaḥ | patiḥ ||9.11.8||

9.11.9a pavamāna suvīryaṁ rayiṁ soma rirīhi naḥ |
9.11.9c indavindreṇa no yujā ||

pavamāna | su-vīryam | rayim | soma | rirīhi | naḥ |
indo iti | indreṇa | naḥ | yujā ||9.11.9||


9.12.1a somā asṛgramindavaḥ sutā ṛtasya sādane |
9.12.1c indrāya madhumattamāḥ ||

somāḥ | asṛgram | indavaḥ | sutāḥ | ṛtasya | sadane |
indrāya | madhumat-tamāḥ ||9.12.1||

9.12.2a abhi viprā anūṣata gāvo vatsaṁ na mātaraḥ |
9.12.2c indraṁ somasya pītaye ||

abhi | viprāḥ | anūṣata | gāvaḥ | vatsam | na | mātaraḥ |
indram | somasya | pītaye ||9.12.2||

9.12.3a madacyutkṣeti sādane sindhorūrmā vipaścit |
9.12.3c somo gaurī adhi śritaḥ ||

mada-cyut | kṣeti | sadane | sindhoḥ | ūrmā | vipaḥ-cit |
somaḥ | gaurī iti | adhi | śritaḥ ||9.12.3||

9.12.4a divo nābhā vicakṣaṇo'vyo vāre mahīyate |
9.12.4c somo yaḥ sukratuḥ kaviḥ ||

divaḥ | nābhā | vi-cakṣaṇaḥ | avyaḥ | vāre | mahīyate |
somaḥ | yaḥ | su-kratuḥ | kaviḥ ||9.12.4||

9.12.5a yaḥ somaḥ kalaśeṣvām̐ antaḥ pavitra āhitaḥ |
9.12.5c taminduḥ pari ṣasvaje ||

yaḥ | somaḥ | kalaśeṣu | ā | antariti | pavitre | ā-hitaḥ |
tam | induḥ | pari | sasvaje ||9.12.5||

9.12.6a pra vācaminduriṣyati samudrasyādhi viṣṭapi |
9.12.6c jinvankośaṁ madhuścutam ||

pra | vācam | induḥ | iṣyati | samudrasya | adhi | viṣṭapi |
jinvan | kośam | madhu-ścutam ||9.12.6||

9.12.7a nityastotro vanaspatirdhīnāmantaḥ sabardughaḥ |
9.12.7c hinvāno mānuṣā yugā ||

nitya-stotraḥ | vanaspatiḥ | dhīnām | antariti | sabaḥ-dughaḥ |
hinvānaḥ | mānuṣā | yugā ||9.12.7||

9.12.8a abhi priyā divaspadā somo hinvāno arṣati |
9.12.8c viprasya dhārayā kaviḥ ||

abhi | priyā | divaḥ | padā | somaḥ | hinvānaḥ | arṣati |
viprasya | dhārayā | kaviḥ ||9.12.8||

9.12.9a ā pavamāna dhāraya rayiṁ sahasravarcasam |
9.12.9c asme indo svābhuvam ||

ā | pavamāna | dhāraya | rayim | sahasra-varcasam |
asme iti | indo iti | su-ābhuvam ||9.12.9||


9.13.1a somaḥ punāno arṣati sahasradhāro atyaviḥ |
9.13.1c vāyorindrasya niṣkṛtam ||

somaḥ | punānaḥ | arṣati | sahasra-dhāraḥ | ati-aviḥ |
vāyoḥ | indrasya | niḥ-kṛtam ||9.13.1||

9.13.2a pavamānamavasyavo vipramabhi pra gāyata |
9.13.2c suṣvāṇaṁ devavītaye ||

pavamānam | avasyavaḥ | vipram | abhi | pra | gāyata |
susvāṇam | deva-vītaye ||9.13.2||

9.13.3a pavante vājasātaye somāḥ sahasrapājasaḥ |
9.13.3c gṛṇānā devavītaye ||

pavante | vāja-sātaye | somāḥ | sahasra-pājasaḥ |
gṛṇānāḥ | deva-vītaye ||9.13.3||

9.13.4a uta no vājasātaye pavasva bṛhatīriṣaḥ |
9.13.4c dyumadindo suvīryam ||

uta | naḥ | vāja-sātaye | pavasva | bṛhatīḥ | iṣaḥ |
dyu-mat | indo iti | su-vīryam ||9.13.4||

9.13.5a te naḥ sahasriṇaṁ rayiṁ pavantāmā suvīryam |
9.13.5c suvānā devāsa indavaḥ ||

te | naḥ | sahasriṇam | rayim | pavantām | ā | su-vīryam |
suvānāḥ | devāsaḥ | indavaḥ ||9.13.5||

9.13.6a atyā hiyānā na hetṛbhirasṛgraṁ vājasātaye |
9.13.6c vi vāramavyamāśavaḥ ||

atyāḥ | hiyānāḥ | na | hetṛ-bhiḥ | asṛgram | vāja-sātaye |
vi | vāram | avyam | āśavaḥ ||9.13.6||

9.13.7a vāśrā arṣantīndavo'bhi vatsaṁ na dhenavaḥ |
9.13.7c dadhanvire gabhastyoḥ ||

vāśrāḥ | arṣanti | indavaḥ | abhi | vatsam | na | dhenavaḥ |
dadhanvire | gabhastyoḥ ||9.13.7||

9.13.8a juṣṭa indrāya matsaraḥ pavamāna kanikradat |
9.13.8c viśvā apa dviṣo jahi ||

juṣṭaḥ | indrāya | matsaraḥ | pavamāna | kanikradat |
viśvāḥ | apa | dviṣaḥ | jahi ||9.13.8||

9.13.9a apaghnanto arāvṇaḥ pavamānāḥ svardṛśaḥ |
9.13.9c yonāvṛtasya sīdata ||

apa-ghnantaḥ | arāvṇaḥ | pavamānāḥ | svaḥ-dṛśaḥ |
yonau | ṛtasya | sīdata ||9.13.9||


9.14.1a pari prāsiṣyadatkaviḥ sindhorūrmāvadhi śritaḥ |
9.14.1c kāraṁ bibhratpuruspṛham ||

pari | pra | asisyadat | kaviḥ | sindhoḥ | ūrmau | adhi | śritaḥ |
kāram | bibhrat | puru-spṛham ||9.14.1||

9.14.2a girā yadī sabandhavaḥ pañca vrātā apasyavaḥ |
9.14.2c pariṣkṛṇvanti dharṇasim ||

girā | yadi | sa-bandhavaḥ | pañca | vrātāḥ | apasyavaḥ |
pari-kṛṇvanti | dharṇasim ||9.14.2||

9.14.3a ādasya śuṣmiṇo rase viśve devā amatsata |
9.14.3c yadī gobhirvasāyate ||

āt | asya | śuṣmiṇaḥ | rase | viśve | devāḥ | amatsata |
yadi | gobhiḥ | vasāyate ||9.14.3||

9.14.4a niriṇāno vi dhāvati jahaccharyāṇi tānvā |
9.14.4c atrā saṁ jighnate yujā ||

ni-riṇānaḥ | vi | dhāvati | jahat | śaryāṇi | tānvā |
atra | sam | jighnate | yujā ||9.14.4||

9.14.5a naptībhiryo vivasvataḥ śubhro na māmṛje yuvā |
9.14.5c gāḥ kṛṇvāno na nirṇijam ||

naptībhiḥ | yaḥ | vivasvataḥ | śubhraḥ | na | mamṛje | yuvā |
gāḥ | kṛṇvānaḥ | na | niḥ-nijam ||9.14.5||

9.14.6a ati śritī tiraścatā gavyā jigātyaṇvyā |
9.14.6c vagnumiyarti yaṁ vide ||

ati | śritī | tiraścatā | gavyā | jigāti | aṇvyā |
vagnum | iyarti | yam | vide ||9.14.6||

9.14.7a abhi kṣipaḥ samagmata marjayantīriṣaspatim |
9.14.7c pṛṣṭhā gṛbhṇata vājinaḥ ||

abhi | kṣipaḥ | sam | agmata | marjayantīḥ | iṣaḥ | patim |
pṛṣṭhā | gṛbhṇata | vājinaḥ ||9.14.7||

9.14.8a pari divyāni marmṛśadviśvāni soma pārthivā |
9.14.8c vasūni yāhyasmayuḥ ||

pari | divyāni | marmṛśat | viśvāni | soma | pārthivā |
vasūni | yāhi | asma-yuḥ ||9.14.8||


9.15.1a eṣa dhiyā yātyaṇvyā śūro rathebhirāśubhiḥ |
9.15.1c gacchannindrasya niṣkṛtam ||

eṣaḥ | dhiyā | yāti | aṇvyā | śūraḥ | rathebhiḥ | āśu-bhiḥ |
gacchan | indrasya | niḥ-kṛtam ||9.15.1||

9.15.2a eṣa purū dhiyāyate bṛhate devatātaye |
9.15.2c yatrāmṛtāsa āsate ||

eṣaḥ | puru | dhiyā-yate | bṛhate | deva-tātaye |
yatra | amṛtāsaḥ | āsate ||9.15.2||

9.15.3a eṣa hito vi nīyate'ntaḥ śubhrāvatā pathā |
9.15.3c yadī tuñjanti bhūrṇayaḥ ||

eṣaḥ | hitaḥ | vi | nīyate | antariti | śubhra-vatā | pathā |
yadi | tuñjanti | bhūrṇayaḥ ||9.15.3||

9.15.4a eṣa śṛṅgāṇi dodhuvacchiśīte yūthyo vṛṣā |
9.15.4c nṛmṇā dadhāna ojasā ||

eṣaḥ | śṛṅgāṇi | dodhuvat | śiśīte | yūthyaḥ | vṛṣā |
nṛmṇā | dadhānaḥ | ojasā ||9.15.4||

9.15.5a eṣa rukmibhirīyate vājī śubhrebhiraṁśubhiḥ |
9.15.5c patiḥ sindhūnāṁ bhavan ||

eṣaḥ | rukmi-bhiḥ | īyate | vājī | śubhrebhiḥ | aṁśu-bhiḥ |
patiḥ | sindhūnām | bhavan ||9.15.5||

9.15.6a eṣa vasūni pibdanā paruṣā yayivām̐ ati |
9.15.6c ava śādeṣu gacchati ||

eṣaḥ | vasūni | pibdanā | paruṣā | yayi-vān | ati |
ava | śādeṣu | gacchati ||9.15.6||

9.15.7a etaṁ mṛjanti marjyamupa droṇeṣvāyavaḥ |
9.15.7c pracakrāṇaṁ mahīriṣaḥ ||

etam | mṛjanti | marjyam | upa | droṇeṣu | āyavaḥ |
pra-cakrāṇam | mahīḥ | iṣaḥ ||9.15.7||

9.15.8a etamu tyaṁ daśa kṣipo mṛjanti sapta dhītayaḥ |
9.15.8c svāyudhaṁ madintamam ||

etam | ūm̐ iti | tyam | daśa | kṣipaḥ | mṛjanti | sapta | dhītayaḥ |
su-āyudham | madin-tamam ||9.15.8||


9.16.1a pra te sotāra oṇyo rasaṁ madāya ghṛṣvaye |
9.16.1c sargo na taktyetaśaḥ ||

pra | te | sotāraḥ | oṇyoḥ | rasam | madāya | ghṛṣvaye |
sargaḥ | na | takti | etaśaḥ ||9.16.1||

9.16.2a kratvā dakṣasya rathyamapo vasānamandhasā |
9.16.2c goṣāmaṇveṣu saścima ||

kratvā | dakṣasya | rathyam | apaḥ | vasānam | andhasā |
go-sām | aṇveṣu | saścima ||9.16.2||

9.16.3a anaptamapsu duṣṭaraṁ somaṁ pavitra ā sṛja |
9.16.3c punīhīndrāya pātave ||

anaptam | ap-su | dustaram | somam | pavitre | ā | sṛja |
punīhi | indrāya | pātave ||9.16.3||

9.16.4a pra punānasya cetasā somaḥ pavitre arṣati |
9.16.4c kratvā sadhasthamāsadat ||

pra | punānasya | cetasā | somaḥ | pavitre | arṣati |
kratvā | sadha-stham | ā | asadat ||9.16.4||

9.16.5a pra tvā namobhirindava indra somā asṛkṣata |
9.16.5c mahe bharāya kāriṇaḥ ||

pra | tvā | namaḥ-bhiḥ | indavaḥ | indra | somāḥ | asṛkṣata |
mahe | bharāya | kāriṇaḥ ||9.16.5||

9.16.6a punāno rūpe avyaye viśvā arṣannabhi śriyaḥ |
9.16.6c śūro na goṣu tiṣṭhati ||

punānaḥ | rūpe | avyavye | viśvāḥ | arṣan | abhi | śriyaḥ |
śūraḥ | na | goṣu | tiṣṭhati ||9.16.6||

9.16.7a divo na sānu pipyuṣī dhārā sutasya vedhasaḥ |
9.16.7c vṛthā pavitre arṣati ||

divaḥ | na | sānu | pipyuṣī | dhārā | sutasya | vedhasaḥ |
vṛthā | pavitre | arṣati ||9.16.7||

9.16.8a tvaṁ soma vipaścitaṁ tanā punāna āyuṣu |
9.16.8c avyo vāraṁ vi dhāvasi ||

tvam | soma | vipaḥ-citam | tanā | punānaḥ | āyuṣu |
avyaḥ | vāram | vi | dhāvasi ||9.16.8||


9.17.1a pra nimneneva sindhavo ghnanto vṛtrāṇi bhūrṇayaḥ |
9.17.1c somā asṛgramāśavaḥ ||

pra | nimena-iva | sindhavaḥ | ghnantaḥ | vṛtrāṇi | bhūrṇayaḥ |
somāḥ | asṛgram | āśavaḥ ||9.17.1||

9.17.2a abhi suvānāsa indavo vṛṣṭayaḥ pṛthivīmiva |
9.17.2c indraṁ somāso akṣaran ||

abhi | suvānāsaḥ | indavaḥ | vṛṣṭayaḥ | pṛthivīm-iva |
indram | somāsaḥ | akṣaran ||9.17.2||

9.17.3a atyūrmirmatsaro madaḥ somaḥ pavitre arṣati |
9.17.3c vighnanrakṣāṁsi devayuḥ ||

ati-ūrmiḥ | matsaraḥ | madaḥ | somaḥ | pavitre | arṣati |
vi-ghnan | rakṣāṁsi | deva-yuḥ ||9.17.3||

9.17.4a ā kalaśeṣu dhāvati pavitre pari ṣicyate |
9.17.4c ukthairyajñeṣu vardhate ||

ā | kalaśeṣu | dhāvati | pavitre | pari | sicyate |
ukthaiḥ | yajñeṣu | vardhate ||9.17.4||

9.17.5a ati trī soma rocanā rohanna bhrājase divam |
9.17.5c iṣṇantsūryaṁ na codayaḥ ||

ati | trī | soma | rocanā | rohan | na | bhrājase | divam |
iṣṇan | sūryam | na | codayaḥ ||9.17.5||

9.17.6a abhi viprā anūṣata mūrdhanyajñasya kāravaḥ |
9.17.6c dadhānāścakṣasi priyam ||

abhi | viprāḥ | anūṣata | mūrdhan | yajñasya | kāravaḥ |
dadhānāḥ | cakṣasi | priyam ||9.17.6||

9.17.7a tamu tvā vājinaṁ naro dhībhirviprā avasyavaḥ |
9.17.7c mṛjanti devatātaye ||

tam | ūm̐ iti | tvā | vājinam | naraḥ | dhībhiḥ | viprāḥ | avasyavaḥ |
mṛjanti | deva-tātaye ||9.17.7||

9.17.8a madhordhārāmanu kṣara tīvraḥ sadhasthamāsadaḥ |
9.17.8c cārurṛtāya pītaye ||

madhoḥ | dhārām | anu | kṣara | tīvraḥ | sadha-stham | ā | asadaḥ |
cāruḥ | ṛtāya | pītaye ||9.17.8||


9.18.1a pari suvāno giriṣṭhāḥ pavitre somo akṣāḥ |
9.18.1c madeṣu sarvadhā asi ||

pari | suvānaḥ | giri-sthāḥ | pavitre | somaḥ | akṣāriti |
madeṣu | sarva-dhāḥ | asi ||9.18.1||

9.18.2a tvaṁ viprastvaṁ kavirmadhu pra jātamandhasaḥ |
9.18.2c madeṣu sarvadhā asi ||

tvam | vipraḥ | tvam | kaviḥ | madhu | pra | jātam | andhasaḥ |
madeṣu | sarva-dhāḥ | asi ||9.18.2||

9.18.3a tava viśve sajoṣaso devāsaḥ pītimāśata |
9.18.3c madeṣu sarvadhā asi ||

tava | viśve | sa-joṣasaḥ | devāsaḥ | pītim | āśata |
madeṣu | sarva-dhāḥ | asi ||9.18.3||

9.18.4a ā yo viśvāni vāryā vasūni hastayordadhe |
9.18.4c madeṣu sarvadhā asi ||

ā | yaḥ | viśvāni | vāryā | vasūni | hastayoḥ | dadhe |
madeṣu | sarva-dhāḥ | asi ||9.18.4||

9.18.5a ya ime rodasī mahī saṁ mātareva dohate |
9.18.5c madeṣu sarvadhā asi ||

yaḥ | ime iti | rodasī iti | mahī iti | sam | mātarā-iva | dohate |
madeṣu | sarva-dhāḥ | asi ||9.18.5||

9.18.6a pari yo rodasī ubhe sadyo vājebhirarṣati |
9.18.6c madeṣu sarvadhā asi ||

pari | yaḥ | rodasī iti | ubhe iti | sadyaḥ | vājebhiḥ | arṣati |
madeṣu | sarva-dhāḥ | asi ||9.18.6||

9.18.7a sa śuṣmī kalaśeṣvā punāno acikradat |
9.18.7c madeṣu sarvadhā asi ||

saḥ | śuṣmī | kalaśeṣu | ā | punānaḥ | acikradat |
madeṣu | sarva-dhāḥ | asi ||9.18.7||


9.19.1a yatsoma citramukthyaṁ divyaṁ pārthivaṁ vasu |
9.19.1c tannaḥ punāna ā bhara ||

yat | soma | citram | ukthyam | divyam | pārthivam | vasu |
tat | naḥ | punānaḥ | ā | bhara ||9.19.1||

9.19.2a yuvaṁ hi sthaḥ svarpatī indraśca soma gopatī |
9.19.2c īśānā pipyataṁ dhiyaḥ ||

yuvam | hi | sthaḥ | svarpatī iti svaḥ-patī | indraḥ | ca | soma | gopatī iti go-patī |
īśānā | pipyatam | dhiyaḥ ||9.19.2||

9.19.3a vṛṣā punāna āyuṣu stanayannadhi barhiṣi |
9.19.3c hariḥ sanyonimāsadat ||

vṛṣā | punānaḥ | āyuṣu | stanayan | adhi | barhiṣi |
hariḥ | san | yonim | ā | asadat ||9.19.3||

9.19.4a avāvaśanta dhītayo vṛṣabhasyādhi retasi |
9.19.4c sūnorvatsasya mātaraḥ ||

avāvaśanta | dhītayaḥ | vṛṣabhasya | adhi | retasi |
sūnoḥ | vatsasya | mātaraḥ ||9.19.4||

9.19.5a kuvidvṛṣaṇyantībhyaḥ punāno garbhamādadhat |
9.19.5c yāḥ śukraṁ duhate payaḥ ||

kuvit | vṛṣaṇyantībhyaḥ | punānaḥ | garbham | ā-dadhat |
yāḥ | śukram | duhate | payaḥ ||9.19.5||

9.19.6a upa śikṣāpatasthuṣo bhiyasamā dhehi śatruṣu |
9.19.6c pavamāna vidā rayim ||

upa | śikṣa | apa-tasthuṣaḥ | bhiyasam | ā | dhehi | śatruṣu |
pavamāna | vidāḥ | rayim ||9.19.6||

9.19.7a ni śatroḥ soma vṛṣṇyaṁ ni śuṣmaṁ ni vayastira |
9.19.7c dūre vā sato anti vā ||

ni | śatroḥ | soma | vṛṣṇyam | ni | śuṣmam | ni | vayaḥ | tira |
dūre | vā | sataḥ | anti | vā ||9.19.7||


9.20.1a pra kavirdevavītaye'vyo vārebhirarṣati |
9.20.1c sāhvānviśvā abhi spṛdhaḥ ||

pra | kaviḥ | deva-vītaye | avyaḥ | vārebhiḥ | arṣati |
sahvān | viśvāḥ | abhi | spṛdhaḥ ||9.20.1||

9.20.2a sa hi ṣmā jaritṛbhya ā vājaṁ gomantaminvati |
9.20.2c pavamānaḥ sahasriṇam ||

saḥ | hi | sma | jaritṛ-bhyaḥ | ā | vājam | go-mantam | invati |
pavamānaḥ | sahasriṇam ||9.20.2||

9.20.3a pari viśvāni cetasā mṛśase pavase matī |
9.20.3c sa naḥ soma śravo vidaḥ ||

pari | viśvāni | cetasā | mṛśase | pavase | matī |
saḥ | naḥ | soma | śravaḥ | vidaḥ ||9.20.3||

9.20.4a abhyarṣa bṛhadyaśo maghavadbhyo dhruvaṁ rayim |
9.20.4c iṣaṁ stotṛbhya ā bhara ||

abhi | arṣa | bṛhat | yaśaḥ | maghavat-bhyaḥ | dhruvam | rayim |
iṣam | stotṛ-bhyaḥ | ā | bhara ||9.20.4||

9.20.5a tvaṁ rājeva suvrato giraḥ somā viveśitha |
9.20.5c punāno vahne adbhuta ||

tvam | rājā-iva | su-vrataḥ | giraḥ | soma | ā | viveśitha |
punānaḥ | vahne | adbhuta ||9.20.5||

9.20.6a sa vahnirapsu duṣṭaro mṛjyamāno gabhastyoḥ |
9.20.6c somaścamūṣu sīdati ||

saḥ | vahniḥ | ap-su | dustaraḥ | mṛjyamānaḥ | gabhastyoḥ |
somaḥ | camūṣu | sīdati ||9.20.6||

9.20.7a krīḻurmakho na maṁhayuḥ pavitraṁ soma gacchasi |
9.20.7c dadhatstotre suvīryam ||

krīḻuḥ | makhaḥ | na | maṁhayuḥ | pavitram | soma | gacchasi |
dadhat | stotre | su-vīryam ||9.20.7||


9.21.1a ete dhāvantīndavaḥ somā indrāya ghṛṣvayaḥ |
9.21.1c matsarāsaḥ svarvidaḥ ||

ete | dhāvanti | indavaḥ | somāḥ | indrāya | ghṛṣvayaḥ |
matsarāsaḥ | svaḥ-vidaḥ ||9.21.1||

9.21.2a pravṛṇvanto abhiyujaḥ suṣvaye varivovidaḥ |
9.21.2c svayaṁ stotre vayaskṛtaḥ ||

pra-vṛṇvantaḥ | abhi-yujaḥ | susvaye | varivaḥ-vidaḥ |
svayam | stotre | vayaḥ-kṛtaḥ ||9.21.2||

9.21.3a vṛthā krīḻanta indavaḥ sadhasthamabhyekamit |
9.21.3c sindhorūrmā vyakṣaran ||

vṛthā | krīḻantaḥ | indavaḥ | sadha-stham | abhi | ekam | it |
sindhoḥ | ūrmā | vi | akṣaran ||9.21.3||

9.21.4a ete viśvāni vāryā pavamānāsa āśata |
9.21.4c hitā na saptayo rathe ||

ete | viśvāni | vāryā | pavamānāsaḥ | āśata |
hitāḥ | na | saptayaḥ | rathe ||9.21.4||

9.21.5a āsminpiśaṅgamindavo dadhātā venamādiśe |
9.21.5c yo asmabhyamarāvā ||

ā | asmin | piśaṅgam | indavaḥ | dadhāta | venam | ā-diśe |
yaḥ | asmabhyam | arāvā ||9.21.5||

9.21.6a ṛbhurna rathyaṁ navaṁ dadhātā ketamādiśe |
9.21.6c śukrāḥ pavadhvamarṇasā ||

ṛbhuḥ | na | rathyam | navam | dadhāta | ketam | ā-diśe |
śukrāḥ | pavadhvam | arṇasā ||9.21.6||

9.21.7a eta u tye avīvaśankāṣṭhāṁ vājino akrata |
9.21.7c sataḥ prāsāviṣurmatim ||

ete | ūm̐ iti | tye | avīvaśan | kāṣṭhām | vājinaḥ | akrata |
sataḥ | pra | asāviṣuḥ | matim ||9.21.7||


9.22.1a ete somāsa āśavo rathā iva pra vājinaḥ |
9.22.1c sargāḥ sṛṣṭā aheṣata ||

ete | somāsaḥ | āśavaḥ | rathāḥ-iva | pra | vājinaḥ |
sargāḥ | sṛṣṭāḥ | aheṣata ||9.22.1||

9.22.2a ete vātā ivoravaḥ parjanyasyeva vṛṣṭayaḥ |
9.22.2c agneriva bhramā vṛthā ||

ete | vātāḥ-iva | uravaḥ | parjanyasya-iva | vṛṣṭayaḥ |
agneḥ-iva | bhramāḥ | vṛthā ||9.22.2||

9.22.3a ete pūtā vipaścitaḥ somāso dadhyāśiraḥ |
9.22.3c vipā vyānaśurdhiyaḥ ||

ete | pūtāḥ | vipaḥ-citaḥ | somāsaḥ | dadhi-āśiraḥ |
vipā | vi | ānaśuḥ | dhiyaḥ ||9.22.3||

9.22.4a ete mṛṣṭā amartyāḥ sasṛvāṁso na śaśramuḥ |
9.22.4c iyakṣantaḥ patho rajaḥ ||

ete | mṛṣṭāḥ | amartyāḥ | sasṛ-vāṁsaḥ | na | śaśramuḥ |
iyakṣantaḥ | pathaḥ | rajaḥ ||9.22.4||

9.22.5a ete pṛṣṭhāni rodasorviprayanto vyānaśuḥ |
9.22.5c utedamuttamaṁ rajaḥ ||

ete | pṛṣṭhāni | rodasoḥ | vi-prayantaḥ | vi | ānaśuḥ |
uta | idam | ut-tamam | rajaḥ ||9.22.5||

9.22.6a tantuṁ tanvānamuttamamanu pravata āśata |
9.22.6c utedamuttamāyyam ||

tantum | tanvānam | ut-tamam | anu | pra-vataḥ | āśata |
uta | idam | uttamāyyam ||9.22.6||

9.22.7a tvaṁ soma paṇibhya ā vasu gavyāni dhārayaḥ |
9.22.7c tataṁ tantumacikradaḥ ||

tvam | soma | paṇi-bhyaḥ | ā | vasu | gavyāni | dhārayaḥ |
tatam | tantum | acikradaḥ ||9.22.7||


9.23.1a somā asṛgramāśavo madhormadasya dhārayā |
9.23.1c abhi viśvāni kāvyā ||

somāḥ | asṛgram | āśavaḥ | madhoḥ | madasya | dhārayā |
abhi | viśvāni | kāvyā ||9.23.1||

9.23.2a anu pratnāsa āyavaḥ padaṁ navīyo akramuḥ |
9.23.2c ruce jananta sūryam ||

anu | pratnāsaḥ | āyavaḥ | padam | navīyaḥ | akramuḥ |
ruce | jananta | sūryam ||9.23.2||

9.23.3a ā pavamāna no bharāryo adāśuṣo gayam |
9.23.3c kṛdhi prajāvatīriṣaḥ ||

ā | pavamāna | naḥ | bhara | aryaḥ | adāśuṣaḥ | gayam |
kṛdhi | prajā-vatīḥ | iṣaḥ ||9.23.3||

9.23.4a abhi somāsa āyavaḥ pavante madyaṁ madam |
9.23.4c abhi kośaṁ madhuścutam ||

abhi | somāsaḥ | āyavaḥ | pavante | madyam | madam |
abhi | kośam | madhu-ścutam ||9.23.4||

9.23.5a somo arṣati dharṇasirdadhāna indriyaṁ rasam |
9.23.5c suvīro abhiśastipāḥ ||

somaḥ | arṣati | dharṇasiḥ | dadhānaḥ | indriyam | rasam |
su-vīraḥ | abhiśasti-pāḥ ||9.23.5||

9.23.6a indrāya soma pavase devebhyaḥ sadhamādyaḥ |
9.23.6c indo vājaṁ siṣāsasi ||

indrāya | soma | pavase | devebhyaḥ | sadha-mādyaḥ |
indo iti | vājam | sisāsasi ||9.23.6||

9.23.7a asya pītvā madānāmindro vṛtrāṇyaprati |
9.23.7c jaghāna jaghanacca nu ||

asya | pītvā | madānām | indraḥ | vṛtrāṇi | aprati |
jaghāna | jaghanat | ca | nu ||9.23.7||


9.24.1a pra somāso adhanviṣuḥ pavamānāsa indavaḥ |
9.24.1c śrīṇānā apsu mṛñjata ||

pra | somāsaḥ | adhanviṣuḥ | pavamānāsaḥ | indavaḥ |
śrīṇānāḥ | ap-su | mṛñjata ||9.24.1||

9.24.2a abhi gāvo adhanviṣurāpo na pravatā yatīḥ |
9.24.2c punānā indramāśata ||

abhi | gāvaḥ | adhanviṣuḥ | āpaḥ | na | pra-vatā | yatīḥ |
punānāḥ | indram | āśata ||9.24.2||

9.24.3a pra pavamāna dhanvasi somendrāya pātave |
9.24.3c nṛbhiryato vi nīyase ||

pra | pavamāna | dhanvasi | soma | indrāya | pātave |
nṛ-bhiḥ | yataḥ | vi | nīyase ||9.24.3||

9.24.4a tvaṁ soma nṛmādanaḥ pavasva carṣaṇīsahe |
9.24.4c sasniryo anumādyaḥ ||

tvam | soma | nṛ-mādanaḥ | pavasva | carṣaṇi-sahe |
sasniḥ | yaḥ | anu-mādyaḥ ||9.24.4||

9.24.5a indo yadadribhiḥ sutaḥ pavitraṁ paridhāvasi |
9.24.5c aramindrasya dhāmne ||

indo iti | yat | adri-bhiḥ | sutaḥ | pavitram | pari-dhāvasi |
aram | indrasya | dhāmne ||9.24.5||

9.24.6a pavasva vṛtrahantamokthebhiranumādyaḥ |
9.24.6c śuciḥ pāvako adbhutaḥ ||

pavasva | vṛtrahan-tama | ukthebhiḥ | anu-mādyaḥ |
śuciḥ | pāvakaḥ | adbhutaḥ ||9.24.6||

9.24.7a śuciḥ pāvaka ucyate somaḥ sutasya madhvaḥ |
9.24.7c devāvīraghaśaṁsahā ||

śuciḥ | pāvakaḥ | ucyate | somaḥ | sutasya | madhvaḥ |
deva-avīḥ | aghaśaṁsa-hā ||9.24.7||


9.25.1a pavasva dakṣasādhano devebhyaḥ pītaye hare |
9.25.1c marudbhyo vāyave madaḥ ||

pavasva | dakṣa-sādhanaḥ | devebhyaḥ | pītaye | hare |
marut-bhyaḥ | vāyave | madaḥ ||9.25.1||

9.25.2a pavamāna dhiyā hito'bhi yoniṁ kanikradat |
9.25.2c dharmaṇā vāyumā viśa ||

pavamāna | dhiyā | hitaḥ | abhi | yonim | kanikradat |
dharmaṇā | vāyum | ā | viśa ||9.25.2||

9.25.3a saṁ devaiḥ śobhate vṛṣā kaviryonāvadhi priyaḥ |
9.25.3c vṛtrahā devavītamaḥ ||

sam | devaiḥ | śobhate | vṛṣā | kaviḥ | yonau | adhi | priyaḥ |
vṛtra-hā | deva-vītamaḥ ||9.25.3||

9.25.4a viśvā rūpāṇyāviśanpunāno yāti haryataḥ |
9.25.4c yatrāmṛtāsa āsate ||

viśvā | rūpāṇi | ā-viśan | punānaḥ | yāti | haryataḥ |
yatra | amṛtāsaḥ | āsate ||9.25.4||

9.25.5a aruṣo janayangiraḥ somaḥ pavata āyuṣak |
9.25.5c indraṁ gacchankavikratuḥ ||

aruṣaḥ | janayan | giraḥ | somaḥ | pavate | āyuṣak |
indram | gacchan | kavi-kratuḥ ||9.25.5||

9.25.6a ā pavasva madintama pavitraṁ dhārayā kave |
9.25.6c arkasya yonimāsadam ||

ā | pavasva | madin-tama | pavitram | dhārayā | kave |
arkasya | yonim | ā-sadam ||9.25.6||


9.26.1a tamamṛkṣanta vājinamupasthe aditeradhi |
9.26.1c viprāso aṇvyā dhiyā ||

tam | amṛkṣanta | vājinam | upa-sthe | aditeḥ | adhi |
viprāsaḥ | aṇvyā | dhiyā ||9.26.1||

9.26.2a taṁ gāvo abhyanūṣata sahasradhāramakṣitam |
9.26.2c induṁ dhartāramā divaḥ ||

tam | gāvaḥ | abhi | anūṣata | sahasra-dhāram | akṣitam |
indum | dhartāram | ā | divaḥ ||9.26.2||

9.26.3a taṁ vedhāṁ medhayāhyanpavamānamadhi dyavi |
9.26.3c dharṇasiṁ bhūridhāyasam ||

tam | vedhām | medhayā | ahyan | pavamānam | adhi | dyavi |
dharṇasim | bhūri-dhāyasam ||9.26.3||

9.26.4a tamahyanbhurijordhiyā saṁvasānaṁ vivasvataḥ |
9.26.4c patiṁ vāco adābhyam ||

tam | ahyan | bhurijoḥ | dhiyā | sam-vasānam | vivasvataḥ |
patim | vācaḥ | adābhyam ||9.26.4||

9.26.5a taṁ sānāvadhi jāmayo hariṁ hinvantyadribhiḥ |
9.26.5c haryataṁ bhūricakṣasam ||

tam | sānau | adhi | jāmayaḥ | harim | hinvanti | adri-bhiḥ |
haryatam | bhūri-cakṣasam ||9.26.5||

9.26.6a taṁ tvā hinvanti vedhasaḥ pavamāna girāvṛdham |
9.26.6c indavindrāya matsaram ||

tam | tvā | hinvanti | vedhasaḥ | pavamāna | girā-vṛdham |
indo iti | indrāya | matsaram ||9.26.6||


9.27.1a eṣa kavirabhiṣṭutaḥ pavitre adhi tośate |
9.27.1c punāno ghnannapa sridhaḥ ||

eṣaḥ | kaviḥ | abhi-stutaḥ | pavitre | adhi | tośate |
punānaḥ | ghnan | apa | sridhaḥ ||9.27.1||

9.27.2a eṣa indrāya vāyave svarjitpari ṣicyate |
9.27.2c pavitre dakṣasādhanaḥ ||

eṣaḥ | indrāya | vāyave | svaḥ-jit | pari | sicyate |
pavitre | dakṣa-sādhanaḥ ||9.27.2||

9.27.3a eṣa nṛbhirvi nīyate divo mūrdhā vṛṣā sutaḥ |
9.27.3c somo vaneṣu viśvavit ||

eṣaḥ | nṛ-bhiḥ | vi | nīyate | divaḥ | mūrdhā | vṛṣā | sutaḥ |
somaḥ | vaneṣu | viśva-vit ||9.27.3||

9.27.4a eṣa gavyuracikradatpavamāno hiraṇyayuḥ |
9.27.4c induḥ satrājidastṛtaḥ ||

eṣaḥ | gavyuḥ | acikradat | pavamānaḥ | hiraṇya-yuḥ |
induḥ | satrā-jit | astṛtaḥ ||9.27.4||

9.27.5a eṣa sūryeṇa hāsate pavamāno adhi dyavi |
9.27.5c pavitre matsaro madaḥ ||

eṣaḥ | sūryeṇa | hāsate | pavamānaḥ | adhi | dyavi |
pavitre | matsaraḥ | madaḥ ||9.27.5||

9.27.6a eṣa śuṣmyasiṣyadadantarikṣe vṛṣā hariḥ |
9.27.6c punāna indurindramā ||

eṣaḥ | śuṣmī | asisyadat | antarikṣe | vṛṣā | hariḥ |
punānaḥ | induḥ | indram | ā ||9.27.6||


9.28.1a eṣa vājī hito nṛbhirviśvavinmanasaspatiḥ |
9.28.1c avyo vāraṁ vi dhāvati ||

eṣaḥ | vājī | hitaḥ | nṛ-bhiḥ | viśva-vit | manasaḥ | patiḥ |
avyaḥ | vāram | vi | dhāvati ||9.28.1||

9.28.2a eṣa pavitre akṣaratsomo devebhyaḥ sutaḥ |
9.28.2c viśvā dhāmānyāviśan ||

eṣaḥ | pavitre | akṣarat | somaḥ | devebhyaḥ | sutaḥ |
viśvā | dhāmāni | ā-viśan ||9.28.2||

9.28.3a eṣa devaḥ śubhāyate'dhi yonāvamartyaḥ |
9.28.3c vṛtrahā devavītamaḥ ||

eṣaḥ | devaḥ | śubhāyate | adhi | yonau | amartyaḥ |
vṛtra-hā | deva-vītamaḥ ||9.28.3||

9.28.4a eṣa vṛṣā kanikradaddaśabhirjāmibhiryataḥ |
9.28.4c abhi droṇāni dhāvati ||

eṣaḥ | vṛṣā | kanikradat | daśa-bhiḥ | jāmi-bhiḥ | yataḥ |
abhi | droṇāni | dhāvati ||9.28.4||

9.28.5a eṣa sūryamarocayatpavamāno vicarṣaṇiḥ |
9.28.5c viśvā dhāmāni viśvavit ||

eṣaḥ | sūryam | arocayat | pavamānaḥ | vi-carṣaṇiḥ |
viśvā | dhāmāni | viśva-vit ||9.28.5||

9.28.6a eṣa śuṣmyadābhyaḥ somaḥ punāno arṣati |
9.28.6c devāvīraghaśaṁsahā ||

eṣaḥ | śuṣmī | adābhyaḥ | somaḥ | punānaḥ | arṣati |
deva-avīḥ | aghaśaṁsa-hā ||9.28.6||


9.29.1a prāsya dhārā akṣaranvṛṣṇaḥ sutasyaujasā |
9.29.1c devām̐ anu prabhūṣataḥ ||

pra | asya | dhārāḥ | akṣaran | vṛṣṇaḥ | sutasya | ojasā |
devān | anu | pra-bhūṣataḥ ||9.29.1||

9.29.2a saptiṁ mṛjanti vedhaso gṛṇantaḥ kāravo girā |
9.29.2c jyotirjajñānamukthyam ||

saptim | mṛjanti | vedhasaḥ | gṛṇantaḥ | kāravaḥ | girā |
jyotiḥ | jajñānam | ukthyam ||9.29.2||

9.29.3a suṣahā soma tāni te punānāya prabhūvaso |
9.29.3c vardhā samudramukthyam ||

su-sahā | soma | tāni | te | punānāya | prabhuvaso iti prabhu-vaso |
vardha | samudram | ukthyam ||9.29.3||

9.29.4a viśvā vasūni saṁjayanpavasva soma dhārayā |
9.29.4c inu dveṣāṁsi sadhryak ||

viśvā | vasūni | sam-jayan | pavasva | soma | dhārayā |
inu | dveṣāṁsi | sadhryak ||9.29.4||

9.29.5a rakṣā su no araruṣaḥ svanātsamasya kasya cit |
9.29.5c nido yatra mumucmahe ||

rakṣa | su | naḥ | araruṣaḥ | svanāt | samasya | kasya | cit |
nidaḥ | yatra | mumucmahe ||9.29.5||

9.29.6a endo pārthivaṁ rayiṁ divyaṁ pavasva dhārayā |
9.29.6c dyumantaṁ śuṣmamā bhara ||

ā | indo iti | pārthivam | rayim | divyam | pavasva | dhārayā |
dyu-mantam | śuṣmam | ā | bhara ||9.29.6||


9.30.1a pra dhārā asya śuṣmiṇo vṛthā pavitre akṣaran |
9.30.1c punāno vācamiṣyati ||

pra | dhārāḥ | asya | śuṣmiṇaḥ | vṛthā | pavitre | akṣaran |
punānaḥ | vācam | iṣyati ||9.30.1||

9.30.2a indurhiyānaḥ sotṛbhirmṛjyamānaḥ kanikradat |
9.30.2c iyarti vagnumindriyam ||

induḥ | hiyānaḥ | sotṛ-bhiḥ | mṛjyamānaḥ | kanikradat |
iyarti | vagnum | indriyam ||9.30.2||

9.30.3a ā naḥ śuṣmaṁ nṛṣāhyaṁ vīravantaṁ puruspṛham |
9.30.3c pavasva soma dhārayā ||

ā | naḥ | śuṣmam | nṛ-sahyam | vīra-vantam | puru-spṛham |
pavasva | soma | dhārayā ||9.30.3||

9.30.4a pra somo ati dhārayā pavamāno asiṣyadat |
9.30.4c abhi droṇānyāsadam ||

pra | somaḥ | ati | dhārayā | pavamānaḥ | asisyadat |
abhi | droṇāni | ā-sadam ||9.30.4||

9.30.5a apsu tvā madhumattamaṁ hariṁ hinvantyadribhiḥ |
9.30.5c indavindrāya pītaye ||

ap-su | tvā | madhumat-tamam | harim | hinvanti | adri-bhiḥ |
indo iti | indrāya | pītaye ||9.30.5||

9.30.6a sunotā madhumattamaṁ somamindrāya vajriṇe |
9.30.6c cāruṁ śardhāya matsaram ||

sunota | madhumat-tamam | somam | indrāya | vajriṇe |
cārum | śardhāya | matsaram ||9.30.6||


9.31.1a pra somāsaḥ svādhyaḥ pavamānāso akramuḥ |
9.31.1c rayiṁ kṛṇvanti cetanam ||

pra | somāsaḥ | su-ādhyaḥ | pavamānāsaḥ | akramuḥ |
rayim | kṛṇvanti | cetanam ||9.31.1||

9.31.2a divaspṛthivyā adhi bhavendo dyumnavardhanaḥ |
9.31.2c bhavā vājānāṁ patiḥ ||

divaḥ | pṛthivyāḥ | adhi | bhava | indo iti | dyumna-vardhanaḥ |
bhava | vājānām | patiḥ ||9.31.2||

9.31.3a tubhyaṁ vātā abhipriyastubhyamarṣanti sindhavaḥ |
9.31.3c soma vardhanti te mahaḥ ||

tubhyam | vātāḥ | abhi-priyaḥ | tubhyam | arṣanti | sindhavaḥ |
soma | vardhanti | te | mahaḥ ||9.31.3||

9.31.4a ā pyāyasva sametu te viśvataḥ soma vṛṣṇyam |
9.31.4c bhavā vājasya saṁgathe ||

ā | pyāyasva | sam | etu | te | viśvataḥ | soma | vṛṣṇyam |
bhava | vājasya | sam-gathe ||9.31.4||

9.31.5a tubhyaṁ gāvo ghṛtaṁ payo babhro duduhre akṣitam |
9.31.5c varṣiṣṭhe adhi sānavi ||

tubhyam | gāvaḥ | ghṛtam | payaḥ | babhro iti | duduhre | akṣitam |
varṣiṣṭhe | adhi | sānavi ||9.31.5||

9.31.6a svāyudhasya te sato bhuvanasya pate vayam |
9.31.6c indo sakhitvamuśmasi ||

su-āyudhasya | te | sataḥ | bhuvanasya | pate | vayam |
indo iti | sakhi-tvam | uśmasi ||9.31.6||


9.32.1a pra somāso madacyutaḥ śravase no maghonaḥ |
9.32.1c sutā vidathe akramuḥ ||

pra | somāsaḥ | mada-cyutaḥ | śravase | naḥ | maghonaḥ |
sutāḥ | vidathe | akramuḥ ||9.32.1||

9.32.2a ādīṁ tritasya yoṣaṇo hariṁ hinvantyadribhiḥ |
9.32.2c indumindrāya pītaye ||

āt | īm | tritasya | yoṣaṇaḥ | harim | hinvanti | adri-bhiḥ |
indum | indrāya | pītaye ||9.32.2||

9.32.3a ādīṁ haṁso yathā gaṇaṁ viśvasyāvīvaśanmatim |
9.32.3c atyo na gobhirajyate ||

āt | īm | haṁsaḥ | yathā | gaṇam | viśvasya | avīvaśat | matim |
atyaḥ | na | gobhiḥ | ajyate ||9.32.3||

9.32.4a ubhe somāvacākaśanmṛgo na takto arṣasi |
9.32.4c sīdannṛtasya yonimā ||

ubhe iti | soma | ava-cākaśat | mṛgaḥ | na | taktaḥ | arṣasi |
sīdan | ṛtasya | yonim | ā ||9.32.4||

9.32.5a abhi gāvo anūṣata yoṣā jāramiva priyam |
9.32.5c agannājiṁ yathā hitam ||

abhi | gāvaḥ | anūṣata | yoṣā | jāram-iva | priyam |
agan | ājim | yathā | hitam ||9.32.5||

9.32.6a asme dhehi dyumadyaśo maghavadbhyaśca mahyaṁ ca |
9.32.6c saniṁ medhāmuta śravaḥ ||

asme iti | dhehi | dyu-mat | yaśaḥ | maghavat-bhyaḥ | ca | mahyam | ca |
sanim | medhām | uta | śravaḥ ||9.32.6||


9.33.1a pra somāso vipaścito'pāṁ na yantyūrmayaḥ |
9.33.1c vanāni mahiṣā iva ||

pra | somāsaḥ | vipaḥ-citaḥ | apām | na | yanti | ūrmayaḥ |
vanāni | mahiṣāḥ-iva ||9.33.1||

9.33.2a abhi droṇāni babhravaḥ śukrā ṛtasya dhārayā |
9.33.2c vājaṁ gomantamakṣaran ||

abhi | droṇāni | babhravaḥ | śukrāḥ | ṛtasya | dhārayā |
vājam | go-mantam | akṣaran ||9.33.2||

9.33.3a sutā indrāya vāyave varuṇāya marudbhyaḥ |
9.33.3c somā arṣanti viṣṇave ||

sutāḥ | indrāya | vāyave | varuṇāya | marut-bhyaḥ |
somāḥ | arṣanti | viṣṇave ||9.33.3||

9.33.4a tisro vāca udīrate gāvo mimanti dhenavaḥ |
9.33.4c harireti kanikradat ||

tisraḥ | vācaḥ | ut | īrate | gāvaḥ | mimanti | dhenavaḥ |
hariḥ | eti | kanikradat ||9.33.4||

9.33.5a abhi brahmīranūṣata yahvīrṛtasya mātaraḥ |
9.33.5c marmṛjyante divaḥ śiśum ||

abhi | brahmīḥ | anūṣata | yahvīḥ | ṛtasya | mātaraḥ |
marmṛjyante | divaḥ | śiśum ||9.33.5||

9.33.6a rāyaḥ samudrām̐ścaturo'smabhyaṁ soma viśvataḥ |
9.33.6c ā pavasva sahasriṇaḥ ||

rāyaḥ | samudrān | caturaḥ | asmabhyam | soma | viśvataḥ |
ā | pavasva | sahasriṇaḥ ||9.33.6||


9.34.1a pra suvāno dhārayā tanendurhinvāno arṣati |
9.34.1c rujaddṛḻhā vyojasā ||

pra | suvānaḥ | dhārayā | tanā | induḥ | hinvānaḥ | arṣati |
rujat | dṛḻhā | vi | ojasā ||9.34.1||

9.34.2a suta indrāya vāyave varuṇāya marudbhyaḥ |
9.34.2c somo arṣati viṣṇave ||

sutaḥ | indrāya | vāyave | varuṇāya | marut-bhyaḥ |
somaḥ | arṣati | viṣṇave ||9.34.2||

9.34.3a vṛṣāṇaṁ vṛṣabhiryataṁ sunvanti somamadribhiḥ |
9.34.3c duhanti śakmanā payaḥ ||

vṛṣāṇam | vṛṣa-bhiḥ | yatam | sunvanti | somam | adri-bhiḥ |
duhanti | śakmanā | payaḥ ||9.34.3||

9.34.4a bhuvattritasya marjyo bhuvadindrāya matsaraḥ |
9.34.4c saṁ rūpairajyate hariḥ ||

bhuvat | tritasya | marjyaḥ | bhuvat | indrāya | matsaraḥ |
sam | rūpaiḥ | ajyate | hariḥ ||9.34.4||

9.34.5a abhīmṛtasya viṣṭapaṁ duhate pṛśnimātaraḥ |
9.34.5c cāru priyatamaṁ haviḥ ||

abhi | īm | ṛtasya | viṣṭapam | duhate | pṛśni-mātaraḥ |
cāru | priya-tamam | haviḥ ||9.34.5||

9.34.6a samenamahrutā imā giro arṣanti sasrutaḥ |
9.34.6c dhenūrvāśro avīvaśat ||

sam | enam | ahrutāḥ | imāḥ | giraḥ | arṣanti | sa-srutaḥ |
dhenūḥ | vāśraḥ | avīvaśat ||9.34.6||


9.35.1a ā naḥ pavasva dhārayā pavamāna rayiṁ pṛthum |
9.35.1c yayā jyotirvidāsi naḥ ||

ā | naḥ | pavasva | dhārayā | pavamāna | rayim | pṛthum |
yayā | jyotiḥ | vidāsi | naḥ ||9.35.1||

9.35.2a indo samudramīṅkhaya pavasva viśvamejaya |
9.35.2c rāyo dhartā na ojasā ||

indo iti | samudram-īṅkhaya | pavasva | viśvam-ejaya |
rāyaḥ | dhartā | naḥ | ojasā ||9.35.2||

9.35.3a tvayā vīreṇa vīravo'bhi ṣyāma pṛtanyataḥ |
9.35.3c kṣarā ṇo abhi vāryam ||

tvayā | vīreṇa | vīra-vaḥ | abhi | syāma | pṛtanyataḥ |
kṣara | naḥ | abhi | vāryam ||9.35.3||

9.35.4a pra vājaminduriṣyati siṣāsanvājasā ṛṣiḥ |
9.35.4c vratā vidāna āyudhā ||

pra | vājam | induḥ | iṣyati | sisāsan | vāja-sāḥ | ṛṣiḥ |
vratā | vidānaḥ | āyudhā ||9.35.4||

9.35.5a taṁ gīrbhirvācamīṅkhayaṁ punānaṁ vāsayāmasi |
9.35.5c somaṁ janasya gopatim ||

tam | gīḥ-bhiḥ | vācam-īṅkhayam | punānam | vāsayāmasi |
somam | janasya | go-patim ||9.35.5||

9.35.6a viśvo yasya vrate jano dādhāra dharmaṇaspateḥ |
9.35.6c punānasya prabhūvasoḥ ||

viśvaḥ | yasya | vrate | janaḥ | dādhāra | dharmaṇaḥ | pateḥ |
punānasya | prabhu-vasoḥ ||9.35.6||


9.36.1a asarji rathyo yathā pavitre camvoḥ sutaḥ |
9.36.1c kārṣmanvājī nyakramīt ||

asarji | rathyaḥ | yathā | pavitre | camvoḥ | sutaḥ |
kārṣman | vājī | ni | akramīt ||9.36.1||

9.36.2a sa vahniḥ soma jāgṛviḥ pavasva devavīrati |
9.36.2c abhi kośaṁ madhuścutam ||

saḥ | vahniḥ | soma | jāgṛviḥ | pavasva | deva-vīḥ | ati |
abhi | kośam | madhu-ścutam ||9.36.2||

9.36.3a sa no jyotīṁṣi pūrvya pavamāna vi rocaya |
9.36.3c kratve dakṣāya no hinu ||

saḥ | naḥ | jyotīṁṣi | pūrvya | pavamāna | vi | rocaya |
kratve | dakṣāya | naḥ | hinu ||9.36.3||

9.36.4a śumbhamāna ṛtāyubhirmṛjyamāno gabhastyoḥ |
9.36.4c pavate vāre avyaye ||

śumbhamānaḥ | ṛtayu-bhiḥ | mṛjyamānaḥ | gabhastyoḥ |
pavate | vāre | avyaye ||9.36.4||

9.36.5a sa viśvā dāśuṣe vasu somo divyāni pārthivā |
9.36.5c pavatāmāntarikṣyā ||

saḥ | viśvā | dāśuṣe | vasu | somaḥ | divyāni | pārthivā |
pavatām | ā | antarikṣyā ||9.36.5||

9.36.6a ā divaspṛṣṭhamaśvayurgavyayuḥ soma rohasi |
9.36.6c vīrayuḥ śavasaspate ||

ā | divaḥ | pṛṣṭham | aśva-yuḥ | gavya-yuḥ | soma | rohasi |
vīra-yuḥ | śavasaḥ | pate ||9.36.6||


9.37.1a sa sutaḥ pītaye vṛṣā somaḥ pavitre arṣati |
9.37.1c vighnanrakṣāṁsi devayuḥ ||

saḥ | sutaḥ | pītaye | vṛṣā | somaḥ | pavitre | arṣati |
vi-ghnan | rakṣāṁsi | deva-yuḥ ||9.37.1||

9.37.2a sa pavitre vicakṣaṇo harirarṣati dharṇasiḥ |
9.37.2c abhi yoniṁ kanikradat ||

saḥ | pavitre | vi-cakṣaṇaḥ | hariḥ | arṣati | dharṇasiḥ |
abhi | yonim | kanikradat ||9.37.2||

9.37.3a sa vājī rocanā divaḥ pavamāno vi dhāvati |
9.37.3c rakṣohā vāramavyayam ||

saḥ | vājī | rocanā | divaḥ | pavamānaḥ | vi | dhāvati |
rakṣaḥ-hā | vāram | avyayam ||9.37.3||

9.37.4a sa tritasyādhi sānavi pavamāno arocayat |
9.37.4c jāmibhiḥ sūryaṁ saha ||

saḥ | tritasya | adhi | sānavi | pavamānaḥ | arocayat |
jāmi-bhiḥ | sūryam | saha ||9.37.4||

9.37.5a sa vṛtrahā vṛṣā suto varivovidadābhyaḥ |
9.37.5c somo vājamivāsarat ||

saḥ | vṛtra-hā | vṛṣā | sutaḥ | varivaḥ-vit | adābhyaḥ |
somaḥ | vājam-iva | asarat ||9.37.5||

9.37.6a sa devaḥ kavineṣito'bhi droṇāni dhāvati |
9.37.6c indurindrāya maṁhanā ||

saḥ | devaḥ | kavinā | iṣitaḥ | abhi | droṇāni | dhāvati |
induḥ | indrāya | maṁhanā ||9.37.6||


9.38.1a eṣa u sya vṛṣā ratho'vyo vārebhirarṣati |
9.38.1c gacchanvājaṁ sahasriṇam ||

eṣaḥ | ūm̐ iti | syaḥ | vṛṣā | rathaḥ | avyaḥ | vārebhiḥ | arṣati |
gacchan | vājam | sahasriṇam ||9.38.1||

9.38.2a etaṁ tritasya yoṣaṇo hariṁ hinvantyadribhiḥ |
9.38.2c indumindrāya pītaye ||

etam | tritasya | yoṣaṇaḥ | harim | hinvanti | adri-bhiḥ |
indum | indrāya | pītaye ||9.38.2||

9.38.3a etaṁ tyaṁ harito daśa marmṛjyante apasyuvaḥ |
9.38.3c yābhirmadāya śumbhate ||

etam | tyam | haritaḥ | daśa | marmṛjyante | apasyuvaḥ |
yābhiḥ | madāya | śumbhate ||9.38.3||

9.38.4a eṣa sya mānuṣīṣvā śyeno na vikṣu sīdati |
9.38.4c gacchañjāro na yoṣitam ||

eṣaḥ | syaḥ | mānuṣīṣu | ā | śyenaḥ | na | vikṣu | sīdati |
gacchan | jāraḥ | na | yoṣitam ||9.38.4||

9.38.5a eṣa sya madyo raso'va caṣṭe divaḥ śiśuḥ |
9.38.5c ya indurvāramāviśat ||

eṣaḥ | syaḥ | madyaḥ | rasaḥ | ava | caṣṭe | divaḥ | śiśuḥ |
yaḥ | induḥ | vāram | ā | aviśat ||9.38.5||

9.38.6a eṣa sya pītaye suto harirarṣati dharṇasiḥ |
9.38.6c krandanyonimabhi priyam ||

eṣaḥ | syaḥ | pītaye | sutaḥ | hariḥ | arṣati | dharṇasiḥ |
krandan | yonim | abhi | priyam ||9.38.6||


9.39.1a āśurarṣa bṛhanmate pari priyeṇa dhāmnā |
9.39.1c yatra devā iti bravan ||

āśuḥ | arṣa | bṛhat-mate | pari | priyeṇa | dhāmnā |
yatra | devāḥ | iti | bravan ||9.39.1||

9.39.2a pariṣkṛṇvannaniṣkṛtaṁ janāya yātayanniṣaḥ |
9.39.2c vṛṣṭiṁ divaḥ pari srava ||

pari-kṛṇvan | aniḥ-kṛtam | janāya | yātayan | iṣaḥ |
vṛṣṭim | divaḥ | pari | srava ||9.39.2||

9.39.3a suta eti pavitra ā tviṣiṁ dadhāna ojasā |
9.39.3c vicakṣāṇo virocayan ||

sutaḥ | eti | pavitre | ā | tviṣim | dadhānaḥ | ojasā |
vi-cakṣāṇaḥ | vi-rocayan ||9.39.3||

9.39.4a ayaṁ sa yo divaspari raghuyāmā pavitra ā |
9.39.4c sindhorūrmā vyakṣarat ||

ayam | saḥ | yaḥ | divaḥ | pari | raghu-yāmā | pavitre | ā |
sindhoḥ | ūrmā | vi | akṣarat ||9.39.4||

9.39.5a āvivāsanparāvato atho arvāvataḥ sutaḥ |
9.39.5c indrāya sicyate madhu ||

ā-vivāsan | parā-vataḥ | atho iti | arvā-vataḥ | sutaḥ |
indrāya | sicyate | madhu ||9.39.5||

9.39.6a samīcīnā anūṣata hariṁ hinvantyadribhiḥ |
9.39.6c yonāvṛtasya sīdata ||

sam-īcīnāḥ | anūṣata | harim | hinvanti | adri-bhiḥ |
yonau | ṛtasya | sīdata ||9.39.6||


9.40.1a punāno akramīdabhi viśvā mṛdho vicarṣaṇiḥ |
9.40.1c śumbhanti vipraṁ dhītibhiḥ ||

punānaḥ | akramīt | abhi | viśvāḥ | mṛdhaḥ | vi-carṣaṇiḥ |
śumbhanti | vipram | dhīti-bhiḥ ||9.40.1||

9.40.2a ā yonimaruṇo ruhadgamadindraṁ vṛṣā sutaḥ |
9.40.2c dhruve sadasi sīdati ||

ā | yonim | aruṇaḥ | ruhat | gamat | indram | vṛṣā | sutaḥ |
dhruve | sadasi | sīdati ||9.40.2||

9.40.3a nū no rayiṁ mahāmindo'smabhyaṁ soma viśvataḥ |
9.40.3c ā pavasva sahasriṇam ||

nu | naḥ | rayim | mahām | indo iti | asmabhyam | soma | viśvataḥ |
ā | pavasva | sahasriṇam ||9.40.3||

9.40.4a viśvā soma pavamāna dyumnānīndavā bhara |
9.40.4c vidāḥ sahasriṇīriṣaḥ ||

viśvā | soma | pavamāna | dyumnāni | indo iti | ā | bhara |
vidāḥ | sahasriṇīḥ | iṣaḥ ||9.40.4||

9.40.5a sa naḥ punāna ā bhara rayiṁ stotre suvīryam |
9.40.5c jariturvardhayā giraḥ ||

saḥ | naḥ | punānaḥ | ā | bhara | rayim | stotre | su-vīryam |
jarituḥ | vardhaya | giraḥ ||9.40.5||

9.40.6a punāna indavā bhara soma dvibarhasaṁ rayim |
9.40.6c vṛṣannindo na ukthyam ||

punānaḥ | indo iti | ā | bhara | soma | dvi-barhasam | rayim |
vṛṣan | indo iti | naḥ | ukthyam ||9.40.6||


9.41.1a pra ye gāvo na bhūrṇayastveṣā ayāso akramuḥ |
9.41.1c ghnantaḥ kṛṣṇāmapa tvacam ||

pra | ye | gāvaḥ | na | bhūrṇayaḥ | tveṣāḥ | ayāsaḥ | akramuḥ |
ghnantaḥ | kṛṣṇām | apa | tvacam ||9.41.1||

9.41.2a suvitasya manāmahe'ti setuṁ durāvyam |
9.41.2c sāhvāṁso dasyumavratam ||

suvitasya | manāmahe | ati | setum | duḥ-āvyam |
sahvāṁsaḥ | dasyum | avratam ||9.41.2||

9.41.3a śṛṇve vṛṣṭeriva svanaḥ pavamānasya śuṣmiṇaḥ |
9.41.3c caranti vidyuto divi ||

śṛṇve | vṛṣṭeḥ-iva | svanaḥ | pavamānasya | śuṣmiṇaḥ |
caranti | vi-dyutaḥ | divi ||9.41.3||

9.41.4a ā pavasva mahīmiṣaṁ gomadindo hiraṇyavat |
9.41.4c aśvāvadvājavatsutaḥ ||

ā | pavasva | mahīm | iṣam | go-mat | indo iti | hiraṇya-vat |
aśva-vat | vāja-vat | sutaḥ ||9.41.4||

9.41.5a sa pavasva vicarṣaṇa ā mahī rodasī pṛṇa |
9.41.5c uṣāḥ sūryo na raśmibhiḥ ||

saḥ | pavasva | vi-carṣaṇe | ā | māhī iti | rodasī iti | pṛṇa |
uṣāḥ | sūryaḥ | na | raśmi-bhiḥ ||9.41.5||

9.41.6a pari ṇaḥ śarmayantyā dhārayā soma viśvataḥ |
9.41.6c sarā raseva viṣṭapam ||

pari | naḥ | śarma-yantyā | dhārayā | soma | viśvataḥ |
sara | rasā-iva | viṣṭapam ||9.41.6||


9.42.1a janayanrocanā divo janayannapsu sūryam |
9.42.1c vasāno gā apo hariḥ ||

janayan | rocanā | divaḥ | janayan | ap-su | sūryam |
vasānaḥ | gāḥ | apaḥ | hariḥ ||9.42.1||

9.42.2a eṣa pratnena manmanā devo devebhyaspari |
9.42.2c dhārayā pavate sutaḥ ||

eṣaḥ | pratnena | manmanā | devaḥ | devebhyaḥ | pari |
dhārayā | pavate | sutaḥ ||9.42.2||

9.42.3a vāvṛdhānāya tūrvaye pavante vājasātaye |
9.42.3c somāḥ sahasrapājasaḥ ||

vavṛdhānāya | tūrvaye | pavante | vāja-sātaye |
somāḥ | sahasra-pājasaḥ ||9.42.3||

9.42.4a duhānaḥ pratnamitpayaḥ pavitre pari ṣicyate |
9.42.4c krandandevām̐ ajījanat ||

duhānaḥ | pratnam | it | payaḥ | pavitre | pari | sicyate |
krandan | devān | ajījanat ||9.42.4||

9.42.5a abhi viśvāni vāryābhi devām̐ ṛtāvṛdhaḥ |
9.42.5c somaḥ punāno arṣati ||

abhi | viśvāni | vāryā | abhi | devān | ṛta-vṛdhaḥ |
somaḥ | punānaḥ | arṣati ||9.42.5||

9.42.6a gomannaḥ soma vīravadaśvāvadvājavatsutaḥ |
9.42.6c pavasva bṛhatīriṣaḥ ||

go-mat | naḥ | soma | vīra-vat | aśva-vat | vāja-vat | sutaḥ |
pavasva | bṛhatīḥ | iṣaḥ ||9.42.6||


9.43.1a yo atya iva mṛjyate gobhirmadāya haryataḥ |
9.43.1c taṁ gīrbhirvāsayāmasi ||

yaḥ | atyaḥ-iva | mṛjyate | gobhiḥ | madāya | haryataḥ |
tam | gīḥ-bhiḥ | vāsayāmasi ||9.43.1||

9.43.2a taṁ no viśvā avasyuvo giraḥ śumbhanti pūrvathā |
9.43.2c indumindrāya pītaye ||

tam | naḥ | viśvāḥ | avasyuvaḥ | giraḥ | śumbhanti | pūrva-thā |
indum | indrāya | pītaye ||9.43.2||

9.43.3a punāno yāti haryataḥ somo gīrbhiḥ pariṣkṛtaḥ |
9.43.3c viprasya medhyātitheḥ ||

punānaḥ | yāti | haryataḥ | somaḥ | gīḥ-bhiḥ | pari-kṛtaḥ |
viprasya | medhya-atitheḥ ||9.43.3||

9.43.4a pavamāna vidā rayimasmabhyaṁ soma suśriyam |
9.43.4c indo sahasravarcasam ||

pavamāna | vidāḥ | rayim | asmabhyam | soma | su-śriyam |
indo iti | sahasra-varcasam ||9.43.4||

9.43.5a induratyo na vājasṛtkanikranti pavitra ā |
9.43.5c yadakṣārati devayuḥ ||

induḥ | atyaḥ | na | vāja-sṛt | kanikranti | pavitre | ā |
yat | akṣāḥ | ati | deva-yuḥ ||9.43.5||

9.43.6a pavasva vājasātaye viprasya gṛṇato vṛdhe |
9.43.6c soma rāsva suvīryam ||

pavasva | vāja-sātaye | viprasya | gṛṇataḥ | vṛdhe |
soma | rāsva | su-vīryam ||9.43.6||


9.44.1a pra ṇa indo mahe tana ūrmiṁ na bibhradarṣasi |
9.44.1c abhi devām̐ ayāsyaḥ ||

pra | naḥ | indo iti | mahe | tane | ūrmim | na | bibhrat | arṣasi |
abhi | devān | ayāsyaḥ ||9.44.1||

9.44.2a matī juṣṭo dhiyā hitaḥ somo hinve parāvati |
9.44.2c viprasya dhārayā kaviḥ ||

matī | juṣṭaḥ | dhiyā | hitaḥ | somaḥ | hinve | parā-vati |
viprasya | dhārayā | kaviḥ ||9.44.2||

9.44.3a ayaṁ deveṣu jāgṛviḥ suta eti pavitra ā |
9.44.3c somo yāti vicarṣaṇiḥ ||

ayam | deveṣu | jāgṛviḥ | sutaḥ | eti | pavitre | ā |
somaḥ | yāti | vi-carṣaṇiḥ ||9.44.3||

9.44.4a sa naḥ pavasva vājayuścakrāṇaścārumadhvaram |
9.44.4c barhiṣmām̐ ā vivāsati ||

saḥ | naḥ | pavasva | vāja-yuḥ | cakrāṇaḥ | cārum | adhvaram |
barhiṣmān | ā | vivāsati ||9.44.4||

9.44.5a sa no bhagāya vāyave vipravīraḥ sadāvṛdhaḥ |
9.44.5c somo deveṣvā yamat ||

saḥ | naḥ | bhagāya | vāyave | vipra-vīraḥ | sadā-vṛdhaḥ |
somaḥ | deveṣu | ā | yamat ||9.44.5||

9.44.6a sa no adya vasuttaye kratuvidgātuvittamaḥ |
9.44.6c vājaṁ jeṣi śravo bṛhat ||

saḥ | naḥ | adya | vasuttaye | kratu-vit | gātuvit-tamaḥ |
vājam | jeṣi | śravaḥ | bṛhat ||9.44.6||


9.45.1a sa pavasva madāya kaṁ nṛcakṣā devavītaye |
9.45.1c indavindrāya pītaye ||

saḥ | pavasva | madāya | kam | nṛ-cakṣāḥ | deva-vītaye |
indo iti | indrāya | pītaye ||9.45.1||

9.45.2a sa no arṣābhi dūtyaṁ tvamindrāya tośase |
9.45.2c devāntsakhibhya ā varam ||

saḥ | naḥ | arṣa | abhi | dūtyam | tvam | indrāya | tośase |
devān | sakhi-bhyaḥ | ā | varam ||9.45.2||

9.45.3a uta tvāmaruṇaṁ vayaṁ gobhirañjmo madāya kam |
9.45.3c vi no rāye duro vṛdhi ||

uta | tvām | aruṇam | vayam | gobhiḥ | añjmaḥ | madāya | kam |
vi | naḥ | rāye | duraḥ | vṛdhi ||9.45.3||

9.45.4a atyū pavitramakramīdvājī dhuraṁ na yāmani |
9.45.4c indurdeveṣu patyate ||

ati | ūm̐ iti | pavitram | akramīt | vājī | dhuram | na | yāmani |
induḥ | deveṣu | patyate ||9.45.4||

9.45.5a samī sakhāyo asvaranvane krīḻantamatyavim |
9.45.5c induṁ nāvā anūṣata ||

sam | īmiti | sakhāyaḥ | asvaran | vane | krīḻantam | ati-avim |
indum | nāvāḥ | anūṣata ||9.45.5||

9.45.6a tayā pavasva dhārayā yayā pīto vicakṣase |
9.45.6c indo stotre suvīryam ||

tayā | pavasva | dhārayā | yayā | pītaḥ | vi-cakṣase |
indo iti | stotre | su-vīryam ||9.45.6||


9.46.1a asṛgrandevavītaye'tyāsaḥ kṛtvyā iva |
9.46.1c kṣarantaḥ parvatāvṛdhaḥ ||

asṛgran | deva-vītaye | atyāsaḥ | kṛtvyāḥ-iva |
kṣarantaḥ | parvata-vṛdhaḥ ||9.46.1||

9.46.2a pariṣkṛtāsa indavo yoṣeva pitryāvatī |
9.46.2c vāyuṁ somā asṛkṣata ||

pari-kṛtāsaḥ | indavaḥ | yoṣā-iva | pitrya-vatī |
vāyum | somāḥ | asṛkṣata ||9.46.2||

9.46.3a ete somāsa indavaḥ prayasvantaścamū sutāḥ |
9.46.3c indraṁ vardhanti karmabhiḥ ||

ete | somāsaḥ | indavaḥ | prayasvantaḥ | camū iti | sutāḥ |
indram | vardhanti | karma-bhiḥ ||9.46.3||

9.46.4a ā dhāvatā suhastyaḥ śukrā gṛbhṇīta manthinā |
9.46.4c gobhiḥ śrīṇīta matsaram ||

ā | dhāvata | su-hastyaḥ | śukrā | gṛbhṇīta | manthinā |
gobhiḥ | śrīṇīta | matsaram ||9.46.4||

9.46.5a sa pavasva dhanaṁjaya prayantā rādhaso mahaḥ |
9.46.5c asmabhyaṁ soma gātuvit ||

saḥ | pavasva | dhanam-jaya | pra-yantā | rādhasaḥ | mahaḥ |
asmabhyam | soma | gātu-vit ||9.46.5||

9.46.6a etaṁ mṛjanti marjyaṁ pavamānaṁ daśa kṣipaḥ |
9.46.6c indrāya matsaraṁ madam ||

etam | mṛjanti | marjyam | pavamānam | daśa | kṣipaḥ |
indrāya | matsaram | madam ||9.46.6||


9.47.1a ayā somaḥ sukṛtyayā mahaścidabhyavardhata |
9.47.1c mandāna udvṛṣāyate ||

ayā | somaḥ | su-kṛtyayā | mahaḥ | cit | abhi | avardhata |
mandānaḥ | ut | vṛṣa-yate ||9.47.1||

9.47.2a kṛtānīdasya kartvā cetante dasyutarhaṇā |
9.47.2c ṛṇā ca dhṛṣṇuścayate ||

kṛtāni | it | asya | kartvā | cetante | dasyu-tarhaṇā |
ṛṇā | ca | dhṛṣṇuḥ | cayate ||9.47.2||

9.47.3a ātsoma indriyo raso vajraḥ sahasrasā bhuvat |
9.47.3c ukthaṁ yadasya jāyate ||

āt | somaḥ | indriyaḥ | rasaḥ | vajraḥ | sahasra-sāḥ | bhuvat |
uktham | yat | asya | jāyate ||9.47.3||

9.47.4a svayaṁ kavirvidhartari viprāya ratnamicchati |
9.47.4c yadī marmṛjyate dhiyaḥ ||

svayam | kaviḥ | vi-dhartari | viprāya | ratnam | icchati |
yadi | marmṛjyate | dhiyaḥ ||9.47.4||

9.47.5a siṣāsatū rayīṇāṁ vājeṣvarvatāmiva |
9.47.5c bhareṣu jigyuṣāmasi ||

sisāsatuḥ | rayīṇām | vājeṣu | arvatām-iva |
bhareṣu | jigyuṣām | asi ||9.47.5||


9.48.1a taṁ tvā nṛmṇāni bibhrataṁ sadhastheṣu maho divaḥ |
9.48.1c cāruṁ sukṛtyayemahe ||

tam | tvā | nṛmṇāni | vibhratam | sadha-stheṣu | mahaḥ | divaḥ |
cārum | su-kṛtyayā | īmahe ||9.48.1||

9.48.2a saṁvṛktadhṛṣṇumukthyaṁ mahāmahivrataṁ madam |
9.48.2c śataṁ puro rurukṣaṇim ||

saṁvṛkta-dhṛṣṇum | ukthyam | mahā-mahivratam | madam |
śatam | puraḥ | rurukṣaṇim ||9.48.2||

9.48.3a atastvā rayimabhi rājānaṁ sukrato divaḥ |
9.48.3c suparṇo avyathirbharat ||

ataḥ | tvā | rayim | abhi | rājānam | sukrato iti su-krato | divaḥ |
su-parṇaḥ | avyathiḥ | bharat ||9.48.3||

9.48.4a viśvasmā itsvardṛśe sādhāraṇaṁ rajasturam |
9.48.4c gopāmṛtasya virbharat ||

viśvasmai | it | svaḥ | dṛśe | sādhāraṇam | rajaḥ-turam |
gopām | ṛtasya | viḥ | bharat ||9.48.4||

9.48.5a adhā hinvāna indriyaṁ jyāyo mahitvamānaśe |
9.48.5c abhiṣṭikṛdvicarṣaṇiḥ ||

adha | hinvānaḥ | indriyam | jyāyaḥ | mahi-tvam | ānaśe |
abhiṣṭi-kṛt | vi-carṣaṇiḥ ||9.48.5||


9.49.1a pavasva vṛṣṭimā su no'pāmūrmiṁ divaspari |
9.49.1c ayakṣmā bṛhatīriṣaḥ ||

pavasva | vṛṣṭim | ā | su | naḥ | apām | ūrmim | divaḥ | pari |
ayakṣmāḥ | bṛhatīḥ | iṣaḥ ||9.49.1||

9.49.2a tayā pavasva dhārayā yayā gāva ihāgaman |
9.49.2c janyāsa upa no gṛham ||

tayā | pavasva | dhārayā | yayā | gāvaḥ | iha | ā-gaman |
janyāsaḥ | upa | naḥ | gṛham ||9.49.2||

9.49.3a ghṛtaṁ pavasva dhārayā yajñeṣu devavītamaḥ |
9.49.3c asmabhyaṁ vṛṣṭimā pava ||

ghṛtam | pavasva | dhārayā | yajñeṣu | deva-vītamaḥ |
asmabhyam | vṛṣṭim | ā | pava ||9.49.3||

9.49.4a sa na ūrje vyavyayaṁ pavitraṁ dhāva dhārayā |
9.49.4c devāsaḥ śṛṇavanhi kam ||

saḥ | naḥ | ūrje | vi | avyayam | pavitram | dhāva | dhārayā |
devāsaḥ | śṛṇavan | hi | kam ||9.49.4||

9.49.5a pavamāno asiṣyadadrakṣāṁsyapajaṅghanat |
9.49.5c pratnavadrocayanrucaḥ ||

pavamānaḥ | asisyadat | rakṣāṁsi | apa-jaṅghanat |
pratna-vat | rocayan | rucaḥ ||9.49.5||


9.50.1a utte śuṣmāsa īrate sindhorūrmeriva svanaḥ |
9.50.1c vāṇasya codayā pavim ||

ut | te | śuṣmāsaḥ | īrate | sindhoḥ | ūrmeḥ-iva | svanaḥ |
vāṇasya | codaya | pavim ||9.50.1||

9.50.2a prasave ta udīrate tisro vāco makhasyuvaḥ |
9.50.2c yadavya eṣi sānavi ||

pra-save | te | ut | īrate | tisraḥ | vācaḥ | makhasyuvaḥ |
yat | avye | eṣi | sānavi ||9.50.2||

9.50.3a avyo vāre pari priyaṁ hariṁ hinvantyadribhiḥ |
9.50.3c pavamānaṁ madhuścutam ||

avyaḥ | vāre | pari | priyam | harim | hinvanti | adri-bhiḥ |
pavamānam | madhu-ścutam ||9.50.3||

9.50.4a ā pavasva madintama pavitraṁ dhārayā kave |
9.50.4c arkasya yonimāsadam ||

ā | pavasva | madin-tama | pavitram | dhārayā | kave |
arkasya | yonim | ā-sadam ||9.50.4||

9.50.5a sa pavasva madintama gobhirañjāno aktubhiḥ |
9.50.5c indavindrāya pītaye ||

saḥ | pavasva | madin-tama | gobhiḥ | añjānaḥ | aktu-bhiḥ |
indo iti | indrāya | pītaye ||9.50.5||


9.51.1a adhvaryo adribhiḥ sutaṁ somaṁ pavitra ā sṛja |
9.51.1c punīhīndrāya pātave ||

adhvaryo iti | adri-bhiḥ | sutam | somam | pavitre | ā | sṛja |
punīhi | indrāya | pātave ||9.51.1||

9.51.2a divaḥ pīyūṣamuttamaṁ somamindrāya vajriṇe |
9.51.2c sunotā madhumattamam ||

divaḥ | pīyūṣam | ut-tamam | somam | indrāya | vajriṇe |
sunota | madhumat-tamam ||9.51.2||

9.51.3a tava tya indo andhaso devā madhorvyaśnate |
9.51.3c pavamānasya marutaḥ ||

tava | tye | indo iti | andhasaḥ | devāḥ | madhoḥ | vi | aśnate |
pavamānasya | marutaḥ ||9.51.3||

9.51.4a tvaṁ hi soma vardhayantsuto madāya bhūrṇaye |
9.51.4c vṛṣantstotāramūtaye ||

tvam | hi | soma | vardhayan | sutaḥ | madāya | bhūrṇaye |
vṛṣan | stotāram | ūtaye ||9.51.4||

9.51.5a abhyarṣa vicakṣaṇa pavitraṁ dhārayā sutaḥ |
9.51.5c abhi vājamuta śravaḥ ||

abhi | arṣa | vi-cakṣaṇa | pavitram | dhārayā | sutaḥ |
abhi | vājam | uta | śravaḥ ||9.51.5||


9.52.1a pari dyukṣaḥ sanadrayirbharadvājaṁ no andhasā |
9.52.1c suvāno arṣa pavitra ā ||

pari | dyukṣaḥ | sanat-rayiḥ | bharat | vājam | naḥ | andhasā |
suvānaḥ | arṣa | pavitre | ā ||9.52.1||

9.52.2a tava pratnebhiradhvabhiravyo vāre pari priyaḥ |
9.52.2c sahasradhāro yāttanā ||

tava | pratnebhiḥ | adhva-bhiḥ | avyaḥ | vāre | pari | priyaḥ |
sahasra-dhāraḥ | yāt | tanā ||9.52.2||

9.52.3a carurna yastamīṅkhayendo na dānamīṅkhaya |
9.52.3c vadhairvadhasnavīṅkhaya ||

caruḥ | na | yaḥ | tam | īṅkhaya | indo iti | na | dānam | īṅkhaya |
vadhaiḥ | vadhasno iti vadha-sno | īṅkhaya ||9.52.3||

9.52.4a ni śuṣmamindaveṣāṁ puruhūta janānām |
9.52.4c yo asmām̐ ādideśati ||

ni | śuṣmam | indo iti | eṣām | puru-hūta | janānām |
yaḥ | asmān | ā-dideśati ||9.52.4||

9.52.5a śataṁ na inda ūtibhiḥ sahasraṁ vā śucīnām |
9.52.5c pavasva maṁhayadrayiḥ ||

śatam | naḥ | indo iti | ūti-bhiḥ | sahasram | vā | śucīṇām |
pavasva | maṁhayat-rayiḥ ||9.52.5||


9.53.1a utte śuṣmāso asthū rakṣo bhindanto adrivaḥ |
9.53.1c nudasva yāḥ parispṛdhaḥ ||

ut | te | śuṣmāsaḥ | asthuḥ | rakṣaḥ | bhindantaḥ | adri-vaḥ |
nudasva | yāḥ | pari-spṛdhaḥ ||9.53.1||

9.53.2a ayā nijaghnirojasā rathasaṅ ge dhane hite |
9.53.2c stavā abibhyuṣā hṛdā ||

ayā | ni-jaghniḥ | ojasā | ratha-saṅge | dhane | hite |
stavai | abibhyuṣā | hṛdā ||9.53.2||

9.53.3a asya vratāni nādhṛṣe pavamānasya dūḍhyā |
9.53.3c ruja yastvā pṛtanyati ||

asya | vratāni | na | ā-dhṛṣe | pavamānasya | duḥ-dhyā |
ruja | yaḥ | tvā | pṛtanyati ||9.53.3||

9.53.4a taṁ hinvanti madacyutaṁ hariṁ nadīṣu vājinam |
9.53.4c indumindrāya matsaram ||

tam | hinvanti | mada-cyutam | harim | nadīṣu | vājinam |
indum | indrāya | matsaram ||9.53.4||


9.54.1a asya pratnāmanu dyutaṁ śukraṁ duduhre ahrayaḥ |
9.54.1c payaḥ sahasrasāmṛṣim ||

asya | pratnām | anu | dyutam | śukram | duduhre | ahrayaḥ |
payaḥ | sahasra-sām | ṛṣim ||9.54.1||

9.54.2a ayaṁ sūrya ivopadṛgayaṁ sarāṁsi dhāvati |
9.54.2c sapta pravata ā divam ||

ayam | sūryaḥ-iva | upa-dṛk | ayam | sarāṁsi | dhāvati |
sapta | pra-vataḥ | ā | divam ||9.54.2||

9.54.3a ayaṁ viśvāni tiṣṭhati punāno bhuvanopari |
9.54.3c somo devo na sūryaḥ ||

ayam | viśvāni | tiṣṭhati | punānaḥ | bhuvanā | upari |
somaḥ | devaḥ | na | sūryaḥ ||9.54.3||

9.54.4a pari ṇo devavītaye vājām̐ arṣasi gomataḥ |
9.54.4c punāna indavindrayuḥ ||

pari | naḥ | deva-vītaye | vājān | arṣasi | go-mataḥ |
punānaḥ | indo iti | indra-yuḥ ||9.54.4||


9.55.1a yavaṁyavaṁ no andhasā puṣṭaṁpuṣṭaṁ pari srava |
9.55.1c soma viśvā ca saubhagā ||

yavam-yavam | naḥ | andhasā | puṣṭam-puṣṭam | pari | srava |
soma | viśvā | ca | saubhagā ||9.55.1||

9.55.2a indo yathā tava stavo yathā te jātamandhasaḥ |
9.55.2c ni barhiṣi priye sadaḥ ||

indo iti | yathā | tava | stavaḥ | yathā | te | jātam | andhasaḥ |
ni | barhiṣi | priye | sadaḥ ||9.55.2||

9.55.3a uta no govidaśvavitpavasva somāndhasā |
9.55.3c makṣūtamebhirahabhiḥ ||

uta | naḥ | go-vit | aśva-vit | pavasva | soma | andhasā |
makṣu-tamebhiḥ | aha-bhiḥ ||9.55.3||

9.55.4a yo jināti na jīyate hanti śatrumabhītya |
9.55.4c sa pavasva sahasrajit ||

yaḥ | jināti | na | jīyate | hanti | śatrum | abhi-itya |
saḥ | pavasva | sahasra-jit ||9.55.4||


9.56.1a pari soma ṛtaṁ bṛhadāśuḥ pavitre arṣati |
9.56.1c vighnanrakṣāṁsi devayuḥ ||

pari | somaḥ | ṛtam | bṛhat | āśuḥ | pavitre | arṣati |
vi-ghnan | rakṣāṁsi | deva-yuḥ ||9.56.1||

9.56.2a yatsomo vājamarṣati śataṁ dhārā apasyuvaḥ |
9.56.2c indrasya sakhyamāviśan ||

yat | somaḥ | vājam | arṣati | śatam | dhārāḥ | apasyuvaḥ |
indrasya | sakhyam | ā-viśan ||9.56.2||

9.56.3a abhi tvā yoṣaṇo daśa jāraṁ na kanyānūṣata |
9.56.3c mṛjyase soma sātaye ||

abhi | tvā | yoṣaṇaḥ | daśa | jāram | na | kanyā | anūṣata |
mṛjyase | soma | sātaye ||9.56.3||

9.56.4a tvamindrāya viṣṇave svādurindo pari srava |
9.56.4c nṝntstotṝnpāhyaṁhasaḥ ||

tvam | indrāya | viṣṇave | svāduḥ | indo iti | pari | srava |
nṝn | stotṝn | pāhi | aṁhasaḥ ||9.56.4||


9.57.1a pra te dhārā asaścato divo na yanti vṛṣṭayaḥ |
9.57.1c acchā vājaṁ sahasriṇam ||

pra | te | dhārāḥ | asaścataḥ | divaḥ | na | yanti | vṛṣṭayaḥ |
accha | vājam | sahasriṇam ||9.57.1||

9.57.2a abhi priyāṇi kāvyā viśvā cakṣāṇo arṣati |
9.57.2c haristuñjāna āyudhā ||

abhi | priyāṇi | kāvyā | viśvā | cakṣāṇaḥ | arṣati |
hariḥ | tuñjānaḥ | āyudhā ||9.57.2||

9.57.3a sa marmṛjāna āyubhiribho rājeva suvrataḥ |
9.57.3c śyeno na vaṁsu ṣīdati ||

saḥ | marmṛjānaḥ | āyu-bhiḥ | ibhaḥ | rājā-iva | su-vrataḥ |
śyenaḥ | na | vaṁsu | sīdati ||9.57.3||

9.57.4a sa no viśvā divo vasūto pṛthivyā adhi |
9.57.4c punāna indavā bhara ||

saḥ | naḥ | viśvā | divaḥ | vasu | uto iti | pṛthivyāḥ | adhi |
punānaḥ | indo iti | ā | bhara ||9.57.4||


9.58.1a taratsa mandī dhāvati dhārā sutasyāndhasaḥ |
9.58.1c taratsa mandī dhāvati ||

tarat | saḥ | mandī | dhāvati | dhārā | sutasya | andhasaḥ |
tarat | saḥ | mandī | dhāvati ||9.58.1||

9.58.2a usrā veda vasūnāṁ martasya devyavasaḥ |
9.58.2c taratsa mandī dhāvati ||

usrā | veda | vasūnām | martasya | devī | avasaḥ |
tarat | saḥ | mandī | dhāvati ||9.58.2||

9.58.3a dhvasrayoḥ puruṣantyorā sahasrāṇi dadmahe |
9.58.3c taratsa mandī dhāvati ||

dhvasrayoḥ | puru-santyoḥ | ā | sahasrāṇi | dadmahe |
tarat | saḥ | mandī | dhāvati ||9.58.3||

9.58.4a ā yayostriṁśataṁ tanā sahasrāṇi ca dadmahe |
9.58.4c taratsa mandī dhāvati ||

ā | yayoḥ | triṁśatam | tanā | sahasrāṇi | ca | dadmahe |
tarat | saḥ | mandī | dhāvati ||9.58.4||


9.59.1a pavasva gojidaśvajidviśvajitsoma raṇyajit |
9.59.1c prajāvadratnamā bhara ||

pavasva | go-jit | aśva-jit | viśva-jit | soma | raṇya-jit |
prajā-vat | ratnam | ā | bhara ||9.59.1||

9.59.2a pavasvādbhyo adābhyaḥ pavasvauṣadhībhyaḥ |
9.59.2c pavasva dhiṣaṇābhyaḥ ||

pavasva | at-bhyaḥ | adābhyaḥ | pavasva | oṣadhībhyaḥ |
pavasva | dhiṣaṇābhyaḥ ||9.59.2||

9.59.3a tvaṁ soma pavamāno viśvāni duritā tara |
9.59.3c kaviḥ sīda ni barhiṣi ||

tvam | soma | pavamānaḥ | viśvāni | duḥ-itā | tara |
kaviḥ | sīda | ni | barhiṣi ||9.59.3||

9.59.4a pavamāna svarvido jāyamāno'bhavo mahān |
9.59.4c indo viśvām̐ abhīdasi ||

pavamāna | svaḥ | vidaḥ | jāyamānaḥ | abhavaḥ | mahān |
indo iti | viśvān | abhi | it | asi ||9.59.4||


9.60.1a pra gāyatreṇa gāyata pavamānaṁ vicarṣaṇim |
9.60.1c induṁ sahasracakṣasam ||

pra | gāyatreṇa | gāyata | pavamānam | vi-carṣaṇim |
indum | sahasra-cakṣasam ||9.60.1||

9.60.2a taṁ tvā sahasracakṣasamatho sahasrabharṇasam |
9.60.2c ati vāramapāviṣuḥ ||

tvam | tvā | sahasra-cakṣasam | atho iti | sahasra-bharṇasam |
ati | vāram | apāviṣuḥ ||9.60.2||

9.60.3a ati vārānpavamāno asiṣyadatkalaśām̐ abhi dhāvati |
9.60.3c indrasya hārdyāviśan ||

ati | vārān | pavamānaḥ | asisyadat | kalaśān | abhi | dhāvati |
indrasya | hārdi | ā-viśan ||9.60.3||

9.60.4a indrasya soma rādhase śaṁ pavasva vicarṣaṇe |
9.60.4c prajāvadreta ā bhara ||

indrasya | soma | rādhase | śam | pavasva | vi-carṣaṇe |
prajā-vat | retaḥ | ā | bhara ||9.60.4||


9.61.1a ayā vītī pari srava yasta indo madeṣvā |
9.61.1c avāhannavatīrnava ||

ayā | vītī | pari | srava | yaḥ | te | indo iti | madeṣu | ā |
ava-ahan | navatīḥ | nava ||9.61.1||

9.61.2a puraḥ sadya itthādhiye divodāsāya śambaram |
9.61.2c adha tyaṁ turvaśaṁ yadum ||

puraḥ | sadyaḥ | itthā-dhiye | divaḥ-dāsāya | śambaram |
adha | tyam | turvaśam | yadum ||9.61.2||

9.61.3a pari ṇo aśvamaśvavidgomadindo hiraṇyavat |
9.61.3c kṣarā sahasriṇīriṣaḥ ||

pari | naḥ | aśvam | aśva-vit | go-mat | indo iti | hiraṇya-vat |
kṣara | sahasriṇīḥ | iṣaḥ ||9.61.3||

9.61.4a pavamānasya te vayaṁ pavitramabhyundataḥ |
9.61.4c sakhitvamā vṛṇīmahe ||

pavamānasya | te | vayam | pavitram | abhi-undataḥ |
sakhi-tvam | ā | vṛṇīmahe ||9.61.4||

9.61.5a ye te pavitramūrmayo'bhikṣaranti dhārayā |
9.61.5c tebhirnaḥ soma mṛḻaya ||

ye | te | pavitram | ūrmayaḥ | abhi-kṣaranti | dhārayā |
tebhiḥ | naḥ | soma | mṛḻaya ||9.61.5||

9.61.6a sa naḥ punāna ā bhara rayiṁ vīravatīmiṣam |
9.61.6c īśānaḥ soma viśvataḥ ||

saḥ | naḥ | punānaḥ | ā | bhara | rayim | vīra-vatīm | iṣam |
īśānaḥ | soma | viśvataḥ ||9.61.6||

9.61.7a etamu tyaṁ daśa kṣipo mṛjanti sindhumātaram |
9.61.7c samādityebhirakhyata ||

etam | ūm̐ iti | tyam | daśa | kṣipaḥ | mṛjanti | sindhu-mātaram |
sam | ādityebhiḥ | akhyata ||9.61.7||

9.61.8a samindreṇota vāyunā suta eti pavitra ā |
9.61.8c saṁ sūryasya raśmibhiḥ ||

sam | indreṇa | uta | vāyunā | sutaḥ | eti | pavitre | ā |
sam | sūryasya | raśmi-bhiḥ ||9.61.8||

9.61.9a sa no bhagāya vāyave pūṣṇe pavasva madhumān |
9.61.9c cārurmitre varuṇe ca ||

saḥ | naḥ | bhagāya | vāyave | pūṣṇe | pavasva | madhu-mān |
cāruḥ | mitre | varuṇe | ca ||9.61.9||

9.61.10a uccā te jātamandhaso divi ṣadbhūmyā dade |
9.61.10c ugraṁ śarma mahi śravaḥ ||

uccā | te | jātam | andhasaḥ | divi | sat | bhūmiḥ | ā | dade |
ugram | śarma | mahi | śravaḥ ||9.61.10||

9.61.11a enā viśvānyarya ā dyumnāni mānuṣāṇām |
9.61.11c siṣāsanto vanāmahe ||

enā | viśvāni | aryaḥ | ā | dyumnāni | mānuṣāṇām |
sisāsantaḥ | vanāmahe ||9.61.11||

9.61.12a sa na indrāya yajyave varuṇāya marudbhyaḥ |
9.61.12c varivovitpari srava ||

saḥ | naḥ | indrāya | yajyave | varuṇāya | marut-bhyaḥ |
varivaḥ-vit | pari | srava ||9.61.12||

9.61.13a upo ṣu jātamapturaṁ gobhirbhaṅgaṁ pariṣkṛtam |
9.61.13c induṁ devā ayāsiṣuḥ ||

upo iti | su | jātam | ap-turam | gobhiḥ | bhaṅgam | pari-kṛtam |
indum | devāḥ | ayāsiṣuḥ ||9.61.13||

9.61.14a tamidvardhantu no giro vatsaṁ saṁśiśvarīriva |
9.61.14c ya indrasya hṛdaṁsaniḥ ||

tam | it | vardhantu | naḥ | giraḥ | vatsam | saṁśiśvarīḥ-iva |
yaḥ | indrasya | hṛdam-saniḥ ||9.61.14||

9.61.15a arṣā ṇaḥ soma śaṁ gave dhukṣasva pipyuṣīmiṣam |
9.61.15c vardhā samudramukthyam ||

arṣa | naḥ | soma | śam | gave | dhukṣasva | pipyuṣīm | iṣam |
vardha | samudram | ukthyam ||9.61.15||

9.61.16a pavamāno ajījanaddivaścitraṁ na tanyatum |
9.61.16c jyotirvaiśvānaraṁ bṛhat ||

pavamānaḥ | ajījanat | divaḥ | citram | na | tanyatum |
jyotiḥ | vaiśvānaram | bṛhat ||9.61.16||

9.61.17a pavamānasya te raso mado rājannaducchunaḥ |
9.61.17c vi vāramavyamarṣati ||

pavamānasya | te | rasaḥ | madaḥ | rājan | aducchunaḥ |
vi | vāram | avyam | arṣati ||9.61.17||

9.61.18a pavamāna rasastava dakṣo vi rājati dyumān |
9.61.18c jyotirviśvaṁ svardṛśe ||

pavamāna | rasaḥ | tava | dakṣaḥ | vi | rājati | dyu-mān |
jyotiḥ | viśvam | svaḥ | dṛśe ||9.61.18||

9.61.19a yaste mado vareṇyastenā pavasvāndhasā |
9.61.19c devāvīraghaśaṁsahā ||

yaḥ | te | madaḥ | vareṇyaḥ | tena | pavasva | andhasā |
deva-avīḥ | aghaśaṁsa-hā ||9.61.19||

9.61.20a jaghnirvṛtramamitriyaṁ sasnirvājaṁ divedive |
9.61.20c goṣā u aśvasā asi ||

jaghniḥ | vṛtram | amitriyam | sasniḥ | vājam | dive-dive |
go-sāḥ | ūm̐ iti | aśva-sāḥ | asi ||9.61.20||

9.61.21a saṁmiślo aruṣo bhava sūpasthābhirna dhenubhiḥ |
9.61.21c sīdañchyeno na yonimā ||

sam-miślaḥ | aruṣaḥ | bhava | su-upasthābhiḥ | na | dhenu-bhiḥ |
sīdan | śyenaḥ | na | yonim | ā ||9.61.21||

9.61.22a sa pavasva ya āvithendraṁ vṛtrāya hantave |
9.61.22c vavrivāṁsaṁ mahīrapaḥ ||

saḥ | pavasva | yaḥ | āvitha | indram | vṛtrāya | hantave |
vavri-vāṁsam | mahīḥ | apaḥ ||9.61.22||

9.61.23a suvīrāso vayaṁ dhanā jayema soma mīḍhvaḥ |
9.61.23c punāno vardha no giraḥ ||

su-vīrāsaḥ | vayam | dhanā | jayema | soma | mīḍhvaḥ |
punānaḥ | vardha | naḥ | giraḥ ||9.61.23||

9.61.24a tvotāsastavāvasā syāma vanvanta āmuraḥ |
9.61.24c soma vrateṣu jāgṛhi ||

tvā-ūtāsaḥ | tava | avasā | syāma | vanvantaḥ | ā-muraḥ |
soma | vrateṣu | jāgṛhi ||9.61.24||

9.61.25a apaghnanpavate mṛdho'pa somo arāvṇaḥ |
9.61.25c gacchannindrasya niṣkṛtam ||

apa-ghnan | pavate | mṛdhaḥ | apa | somaḥ | arāvṇaḥ |
gacchan | indrasya | niḥ-kṛtam ||9.61.25||

9.61.26a maho no rāya ā bhara pavamāna jahī mṛdhaḥ |
9.61.26c rāsvendo vīravadyaśaḥ ||

mahaḥ | naḥ | rāyaḥ | ā | bhara | pavamāna | jahi | mṛdhaḥ |
rāsva | indo iti | vīra-vat | yaśaḥ ||9.61.26||

9.61.27a na tvā śataṁ cana hruto rādho ditsantamā minan |
9.61.27c yatpunāno makhasyase ||

na | tvā | śatam | cana | hrutaḥ | rādhaḥ | ditsantam | ā | minan |
yat | punānaḥ | makhasyase ||9.61.27||

9.61.28a pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane |
9.61.28c viśvā apa dviṣo jahi ||

pavasva | indo iti | vṛṣā | sutaḥ | kṛdhi | naḥ | yaśasaḥ | jane |
viśvāḥ | apa | dviṣaḥ | jahi ||9.61.28||

9.61.29a asya te sakhye vayaṁ tavendo dyumna uttame |
9.61.29c sāsahyāma pṛtanyataḥ ||

asya | te | sakhye | vayam | tava | indo iti | dyumne | ut-tame |
sasahyāma | pṛtanyataḥ ||9.61.29||

9.61.30a yā te bhīmānyāyudhā tigmāni santi dhūrvaṇe |
9.61.30c rakṣā samasya no nidaḥ ||

yā | te | bhīmāni | āyudhā | tigmāni | santi | dhūrvaṇe |
rakṣa | samasya | naḥ | nidaḥ ||9.61.30||


9.62.1a ete asṛgramindavastiraḥ pavitramāśavaḥ |
9.62.1c viśvānyabhi saubhagā ||

ete | asṛgram | indavaḥ | tiraḥ | pavitram | āśavaḥ |
viśvāni | abhi | saubhagā ||9.62.1||

9.62.2a vighnanto duritā puru sugā tokāya vājinaḥ |
9.62.2c tanā kṛṇvanto arvate ||

vi-ghnantaḥ | duḥ-itā | puru | su-gā | tokāya | vājinaḥ |
tanā | kṛṇvantaḥ | arvate ||9.62.2||

9.62.3a kṛṇvanto varivo gave'bhyarṣanti suṣṭutim |
9.62.3c iḻāmasmabhyaṁ saṁyatam ||

kṛṇvantaḥ | varivaḥ | gave | abhi | arṣanti | su-stutim |
iḻām | asmabhyam | sam-yatam ||9.62.3||

9.62.4a asāvyaṁśurmadāyāpsu dakṣo giriṣṭhāḥ |
9.62.4c śyeno na yonimāsadat ||

asāvi | aṁśuḥ | madāya | ap-su | dakṣaḥ | giri-sthāḥ |
śyenaḥ | na | yonim | ā | asadat ||9.62.4||

9.62.5a śubhramandho devavātamapsu dhūto nṛbhiḥ sutaḥ |
9.62.5c svadanti gāvaḥ payobhiḥ ||

śubhram | andhaḥ | deva-vātam | ap-su | dhūtaḥ | nṛ-bhiḥ | sutaḥ |
svadanti | gāvaḥ | payaḥ-bhiḥ ||9.62.5||

9.62.6a ādīmaśvaṁ na hetāro'śūśubhannamṛtāya |
9.62.6c madhvo rasaṁ sadhamāde ||

āt | īm | aśvam | na | hetāraḥ | aśūśubhan | amṛtāya |
madhvaḥ | rasam | sadha-māde ||9.62.6||

9.62.7a yāste dhārā madhuścuto'sṛgraminda ūtaye |
9.62.7c tābhiḥ pavitramāsadaḥ ||

yāḥ | te | dhārāḥ | madhu-ścutaḥ | asṛgram | indo iti | ūtaye |
tābhiḥ | pavitram | ā | asadaḥ ||9.62.7||

9.62.8a so arṣendrāya pītaye tiro romāṇyavyayā |
9.62.8c sīdanyonā vaneṣvā ||

saḥ | arṣa | indrāya | pītaye | tiraḥ | romāṇi | avyayā |
sīdan | yonā | vaneṣu | ā ||9.62.8||

9.62.9a tvamindo pari srava svādiṣṭho aṅgirobhyaḥ |
9.62.9c varivovidghṛtaṁ payaḥ ||

tvam | indo iti | pari | srava | svādiṣṭhaḥ | aṅgiraḥ-bhyaḥ |
varivaḥ-vit | ghṛtam | payaḥ ||9.62.9||

9.62.10a ayaṁ vicarṣaṇirhitaḥ pavamānaḥ sa cetati |
9.62.10c hinvāna āpyaṁ bṛhat ||

ayam | vi-carṣaṇiḥ | hitaḥ | pavamānaḥ | saḥ | cetati |
hinvānaḥ | āpyam | bṛhat ||9.62.10||

9.62.11a eṣa vṛṣā vṛṣavrataḥ pavamāno aśastihā |
9.62.11c karadvasūni dāśuṣe ||

eṣaḥ | vṛṣā | vṛṣa-vrataḥ | pavamānaḥ | aśasti-hā |
karat | vasūni | dāśuṣe ||9.62.11||

9.62.12a ā pavasva sahasriṇaṁ rayiṁ gomantamaśvinam |
9.62.12c puruścandraṁ puruspṛham ||

ā | pavasva | sahasriṇam | rayim | go-mantam | aśvinam |
puru-candram | puru-spṛham ||9.62.12||

9.62.13a eṣa sya pari ṣicyate marmṛjyamāna āyubhiḥ |
9.62.13c urugāyaḥ kavikratuḥ ||

eṣaḥ | syaḥ | pari | sicyate | marmṛjyamānaḥ | āyu-bhiḥ |
uru-gāyaḥ | kavi-kratuḥ ||9.62.13||

9.62.14a sahasrotiḥ śatāmagho vimāno rajasaḥ kaviḥ |
9.62.14c indrāya pavate madaḥ ||

sahasra-ūtiḥ | śata-maghaḥ | vi-mānaḥ | rajasaḥ | kaviḥ |
indrāya | pavate | madaḥ ||9.62.14||

9.62.15a girā jāta iha stuta indurindrāya dhīyate |
9.62.15c viryonā vasatāviva ||

girā | jātaḥ | iha | stutaḥ | induḥ | indrāya | dhīyate |
viḥ | yonā | vasatau-iva ||9.62.15||

9.62.16a pavamānaḥ suto nṛbhiḥ somo vājamivāsarat |
9.62.16c camūṣu śakmanāsadam ||

pavamānaḥ | sutaḥ | nṛ-bhiḥ | somaḥ | vājam-iva | asarat |
camūṣu | śakmanā | ā-sadam ||9.62.16||

9.62.17a taṁ tripṛṣṭhe trivandhure rathe yuñjanti yātave |
9.62.17c ṛṣīṇāṁ sapta dhītibhiḥ ||

tam | tri-pṛṣṭhe | tri-bandhure | rathe | yuñjanti | yātave |
ṛṣīṇām | sapta | dhīti-bhiḥ ||9.62.17||

9.62.18a taṁ sotāro dhanaspṛtamāśuṁ vājāya yātave |
9.62.18c hariṁ hinota vājinam ||

tam | sotāraḥ | dhana-spṛtam | āśum | vājāya | yātave |
harim | hinota | vājinam ||9.62.18||

9.62.19a āviśankalaśaṁ suto viśvā arṣannabhi śriyaḥ |
9.62.19c śūro na goṣu tiṣṭhati ||

ā-viśan | kalaśam | sutaḥ | viśvāḥ | arṣan | abhi | śriyaḥ |
śūraḥ | na | goṣu | tiṣṭhati ||9.62.19||

9.62.20a ā ta indo madāya kaṁ payo duhantyāyavaḥ |
9.62.20c devā devebhyo madhu ||

ā | te | indo iti | madāya | kam | payaḥ | duhanti | āyavaḥ |
devāḥ | devebhyaḥ | madhu ||9.62.20||

9.62.21a ā naḥ somaṁ pavitra ā sṛjatā madhumattamam |
9.62.21c devebhyo devaśruttamam ||

ā | naḥ | somam | pavitre | ā | sṛjata | madhumat-tamam |
devebhyaḥ | devaśrut-tamam ||9.62.21||

9.62.22a ete somā asṛkṣata gṛṇānāḥ śravase mahe |
9.62.22c madintamasya dhārayā ||

ete | somāḥ | asṛkṣata | gṛṇānāḥ | śravase | mahe |
madin-tamasya | dhārayā ||9.62.22||

9.62.23a abhi gavyāni vītaye nṛmṇā punāno arṣasi |
9.62.23c sanadvājaḥ pari srava ||

abhi | gavyāni | vītaye | nṛmṇā | punānaḥ | arṣasi |
sanat-vājaḥ | pari | srava ||9.62.23||

9.62.24a uta no gomatīriṣo viśvā arṣa pariṣṭubhaḥ |
9.62.24c gṛṇāno jamadagninā ||

uta | naḥ | go-matīḥ | iṣaḥ | viśvāḥ | arṣa | pari-stubhaḥ |
gṛṇānaḥ | jamat-agninā ||9.62.24||

9.62.25a pavasva vāco agriyaḥ soma citrābhirūtibhiḥ |
9.62.25c abhi viśvāni kāvyā ||

pavasva | vācaḥ | agriyaḥ | soma | citrābhiḥ | ūti-bhiḥ |
abhi | viśvāni | kāvyā ||9.62.25||

9.62.26a tvaṁ samudriyā apo'griyo vāca īrayan |
9.62.26c pavasva viśvamejaya ||

tvam | samudriyāḥ | apaḥ | agriyaḥ | vācaḥ | īrayan |
pavasva | viśvam-ejaya ||9.62.26||

9.62.27a tubhyemā bhuvanā kave mahimne soma tasthire |
9.62.27c tubhyamarṣanti sindhavaḥ ||

tubhya | imā | bhuvanā | kave | mahimne | soma | tasthire |
tubhyam | arṣanti | sindhavaḥ ||9.62.27||

9.62.28a pra te divo na vṛṣṭayo dhārā yantyasaścataḥ |
9.62.28c abhi śukrāmupastiram ||

pra | te | divaḥ | na | vṛṣṭayaḥ | dhārāḥ | yanti | asaścataḥ |
abhi | śukrām | upa-stiram ||9.62.28||

9.62.29a indrāyenduṁ punītanograṁ dakṣāya sādhanam |
9.62.29c īśānaṁ vītirādhasam ||

indrāya | indum | punītana | ugram | dakṣāya | sādhanam |
īśānam | vīti-rādhasam ||9.62.29||

9.62.30a pavamāna ṛtaḥ kaviḥ somaḥ pavitramāsadat |
9.62.30c dadhatstotre suvīryam ||

pavamānaḥ | ṛtaḥ | kaviḥ | somaḥ | pavitram | ā | asadat |
dadhat | stotre | su-vīryam ||9.62.30||


9.63.1a ā pavasva sahasriṇaṁ rayiṁ soma suvīryam |
9.63.1c asme śravāṁsi dhāraya ||

ā | pavasva | sahasriṇam | rayim | soma | su-vīryam |
asme iti | śravāṁsi | dhāraya ||9.63.1||

9.63.2a iṣamūrjaṁ ca pinvasa indrāya matsarintamaḥ |
9.63.2c camūṣvā ni ṣīdasi ||

iṣam | ūrjam | ca | pinvase | indrāya | matsarin-tamaḥ |
camūṣu | ā | ni | sīdasi ||9.63.2||

9.63.3a suta indrāya viṣṇave somaḥ kalaśe akṣarat |
9.63.3c madhumām̐ astu vāyave ||

sutaḥ | indrāya | viṣṇave | somaḥ | kalaśe | akṣarat |
madhu-mān | astu | vāyave ||9.63.3||

9.63.4a ete asṛgramāśavo'ti hvarāṁsi babhravaḥ |
9.63.4c somā ṛtasya dhārayā ||

ete | asṛgram | āśavaḥ | ati | hvarāṁsi | babhravaḥ |
somāḥ | ṛtasya | dhārayā ||9.63.4||

9.63.5a indraṁ vardhanto apturaḥ kṛṇvanto viśvamāryam |
9.63.5c apaghnanto arāvṇaḥ ||

indram | vardhantaḥ | ap-turaḥ | kṛṇvantaḥ | viśvam | āryam |
apa-ghnantaḥ | arāvṇaḥ ||9.63.5||

9.63.6a sutā anu svamā rajo'bhyarṣanti babhravaḥ |
9.63.6c indraṁ gacchanta indavaḥ ||

sutāḥ | anu | svam | ā | rajaḥ | abhi | arṣanti | babhravaḥ |
indram | gacchantaḥ | indavaḥ ||9.63.6||

9.63.7a ayā pavasva dhārayā yayā sūryamarocayaḥ |
9.63.7c hinvāno mānuṣīrapaḥ ||

ayā | pavasva | dhārayā | yayā | sūryam | arocayaḥ |
hinvānaḥ | mānuṣīḥ | apaḥ ||9.63.7||

9.63.8a ayukta sūra etaśaṁ pavamāno manāvadhi |
9.63.8c antarikṣeṇa yātave ||

ayukta | sūraḥ | etaśam | pavamānaḥ | manau | adhi |
antarikṣeṇa | yātave ||9.63.8||

9.63.9a uta tyā harito daśa sūro ayukta yātave |
9.63.9c indurindra iti bruvan ||

uta | tyāḥ | haritaḥ | daśa | sūraḥ | ayukta | yātave |
induḥ | indraḥ | iti | bruvan ||9.63.9||

9.63.10a parīto vāyave sutaṁ gira indrāya matsaram |
9.63.10c avyo vāreṣu siñcata ||

pari | itaḥ | vāyave | sutam | giraḥ | indrāya | matsaram |
avyaḥ | vāreṣu | siñcata ||9.63.10||

9.63.11a pavamāna vidā rayimasmabhyaṁ soma duṣṭaram |
9.63.11c yo dūṇāśo vanuṣyatā ||

pavamāna | vidāḥ | rayim | asmabhyam | soma | dustaram |
yaḥ | duḥ-naśaḥ | vanuṣyatā ||9.63.11||

9.63.12a abhyarṣa sahasriṇaṁ rayiṁ gomantamaśvinam |
9.63.12c abhi vājamuta śravaḥ ||

abhi | arṣa | sahasriṇam | rayim | go-mantam | aśvinam |
abhi | vājam | uta | śravaḥ ||9.63.12||

9.63.13a somo devo na sūryo'dribhiḥ pavate sutaḥ |
9.63.13c dadhānaḥ kalaśe rasam ||

somaḥ | devaḥ | na | sūryaḥ | adri-bhiḥ | pavate | sutaḥ |
dadhānaḥ | kalaśe | rasam ||9.63.13||

9.63.14a ete dhāmānyāryā śukrā ṛtasya dhārayā |
9.63.14c vājaṁ gomantamakṣaran ||

ete | dhāmāni | āryā | śukrāḥ | ṛtasya | dhārayā |
vājam | go-mantam | akṣaran ||9.63.14||

9.63.15a sutā indrāya vajriṇe somāso dadhyāśiraḥ |
9.63.15c pavitramatyakṣaran ||

sutāḥ | indrāya | vajriṇe | somāsaḥ | dadhi-āśiraḥ |
pavitram | ati | akṣaran ||9.63.15||

9.63.16a pra soma madhumattamo rāye arṣa pavitra ā |
9.63.16c mado yo devavītamaḥ ||

pra | soma | madhumat-tamaḥ | rāye | arṣa | pavitre | ā |
madaḥ | yaḥ | deva-vītamaḥ ||9.63.16||

9.63.17a tamī mṛjantyāyavo hariṁ nadīṣu vājinam |
9.63.17c indumindrāya matsaram ||

tam | īmiti | mṛjanti | āyavaḥ | harim | nadīṣu | vājinam |
indum | indrāya | matsaram ||9.63.17||

9.63.18a ā pavasva hiraṇyavadaśvāvatsoma vīravat |
9.63.18c vājaṁ gomantamā bhara ||

ā | pavasva | hiraṇya-vat | aśva-vat | soma | vīra-vat |
vājam | go-mantam | ā | bhara ||9.63.18||

9.63.19a pari vāje na vājayumavyo vāreṣu siñcata |
9.63.19c indrāya madhumattamam ||

pari | vāje | na | vāja-yum | avyaḥ | vāreṣu | siñcata |
indrāya | madhumat-tamam ||9.63.19||

9.63.20a kaviṁ mṛjanti marjyaṁ dhībhirviprā avasyavaḥ |
9.63.20c vṛṣā kanikradarṣati ||

kavim | mṛjanti | marjyam | dhībhiḥ | viprāḥ | avasyavaḥ |
vṛṣā | kanikrat | arṣati ||9.63.20||

9.63.21a vṛṣaṇaṁ dhībhirapturaṁ somamṛtasya dhārayā |
9.63.21c matī viprāḥ samasvaran ||

vṛṣaṇam | dhībhiḥ | ap-turam | somam | ṛtasya | dhārayā |
matī | viprāḥ | sam | asvaran ||9.63.21||

9.63.22a pavasva devāyuṣagindraṁ gacchatu te madaḥ |
9.63.22c vāyumā roha dharmaṇā ||

pavasva | deva | āyuṣak | indram | gacchatu | te | madaḥ |
vāyum | ā | roha | dharmaṇā ||9.63.22||

9.63.23a pavamāna ni tośase rayiṁ soma śravāyyam |
9.63.23c priyaḥ samudramā viśa ||

pavamāna | ni | tośase | rayim | soma | śravāyyam |
priyaḥ | samudram | ā | viśa ||9.63.23||

9.63.24a apaghnanpavase mṛdhaḥ kratuvitsoma matsaraḥ |
9.63.24c nudasvādevayuṁ janam ||

apa-ghnan | pavase | mṛdhaḥ | kratu-vit | soma | matsaraḥ |
nudasva | adeva-yum | janam ||9.63.24||

9.63.25a pavamānā asṛkṣata somāḥ śukrāsa indavaḥ |
9.63.25c abhi viśvāni kāvyā ||

pavamānāḥ | asṛkṣata | somāḥ | śukrāsaḥ | indavaḥ |
abhi | viśvāni | kāvyā ||9.63.25||

9.63.26a pavamānāsa āśavaḥ śubhrā asṛgramindavaḥ |
9.63.26c ghnanto viśvā apa dviṣaḥ ||

pavamānāsaḥ | āśavaḥ | śubhrāḥ | asṛgram | indavaḥ |
ghnantaḥ | viśvāḥ | apa | dviṣaḥ ||9.63.26||

9.63.27a pavamānā divasparyantarikṣādasṛkṣata |
9.63.27c pṛthivyā adhi sānavi ||

pavamānāḥ | divaḥ | pari | antarikṣāt | asṛkṣata |
pṛthivyāḥ | adhi | sānavi ||9.63.27||

9.63.28a punānaḥ soma dhārayendo viśvā apa sridhaḥ |
9.63.28c jahi rakṣāṁsi sukrato ||

punānaḥ | soma | dhārayā | indo iti | viśvāḥ | apa | sridhaḥ |
jahi | rakṣāṁsi | sukrato iti su-krato ||9.63.28||

9.63.29a apaghnantsoma rakṣaso'bhyarṣa kanikradat |
9.63.29c dyumantaṁ śuṣmamuttamam ||

apa-ghnan | soma | rakṣasaḥ | abhi | arṣa | kanikradat |
dyu-mantam | śuṣmam | ut-tamam ||9.63.29||

9.63.30a asme vasūni dhāraya soma divyāni pārthivā |
9.63.30c indo viśvāni vāryā ||

asme iti | vasūni | dhāraya | soma | divyāni | pārthivā |
indo iti | viśvāni | vāryā ||9.63.30||


9.64.1a vṛṣā soma dyumām̐ asi vṛṣā deva vṛṣavrataḥ |
9.64.1c vṛṣā dharmāṇi dadhiṣe ||

vṛṣā | soma | dyu-mān | asi | vṛṣā | deva | vṛṣa-vrataḥ |
vṛṣā | dharmāṇi | dadhiṣe ||9.64.1||

9.64.2a vṛṣṇaste vṛṣṇyaṁ śavo vṛṣā vanaṁ vṛṣā madaḥ |
9.64.2c satyaṁ vṛṣanvṛṣedasi ||

vṛṣṇaḥ | te | vṛṣṇyam | śavaḥ | vṛṣā | vanam | vṛṣā | madaḥ |
satyam | vṛṣan | vṛṣā | it | asi ||9.64.2||

9.64.3a aśvo na cakrado vṛṣā saṁ gā indo samarvataḥ |
9.64.3c vi no rāye duro vṛdhi ||

aśvaḥ | na | cakradaḥ | vṛṣā | sam | gāḥ | indo iti | sam | arvataḥ |
vi | naḥ | rāye | duraḥ | vṛdhi ||9.64.3||

9.64.4a asṛkṣata pra vājino gavyā somāso aśvayā |
9.64.4c śukrāso vīrayāśavaḥ ||

asṛkṣata | pra | vājinaḥ | gavyā | somāsaḥ | aśva-yā |
śukrāsaḥ | vīra-yā | āśavaḥ ||9.64.4||

9.64.5a śumbhamānā ṛtāyubhirmṛjyamānā gabhastyoḥ |
9.64.5c pavante vāre avyaye ||

śumbhamānāḥ | ṛtayu-bhiḥ | mṛjyamānāḥ | gabhastyoḥ |
pavante | vāre | avyaye ||9.64.5||

9.64.6a te viśvā dāśuṣe vasu somā divyāni pārthivā |
9.64.6c pavantāmāntarikṣyā ||

te | viśvā | dāśuṣe | vasu | somāḥ | divyāni | pārthivā |
pavantām | ā | antarikṣyā ||9.64.6||

9.64.7a pavamānasya viśvavitpra te sargā asṛkṣata |
9.64.7c sūryasyeva na raśmayaḥ ||

pavamānasya | viśva-vit | pra | te | sargāḥ | asṛkṣata |
sūryasya-iva | na | raśmayaḥ ||9.64.7||

9.64.8a ketuṁ kṛṇvandivaspari viśvā rūpābhyarṣasi |
9.64.8c samudraḥ soma pinvase ||

ketum | kṛṇvan | divaḥ | pari | viśvā | rūpā | abhi | arṣasi |
samudraḥ | soma | pinvase ||9.64.8||

9.64.9a hinvāno vācamiṣyasi pavamāna vidharmaṇi |
9.64.9c akrāndevo na sūryaḥ ||

hinvānaḥ | vācam | iṣyasi | pavamāna | vi-dharmaṇi |
akrān | devaḥ | na | sūryaḥ ||9.64.9||

9.64.10a induḥ paviṣṭa cetanaḥ priyaḥ kavīnāṁ matī |
9.64.10c sṛjadaśvaṁ rathīriva ||

induḥ | paviṣṭa | cetanaḥ | priyaḥ | kavīnām | matī |
sṛjat | aśvam | rathīḥ-iva ||9.64.10||

9.64.11a ūrmiryaste pavitra ā devāvīḥ paryakṣarat |
9.64.11c sīdannṛtasya yonimā ||

ūrmiḥ | yaḥ | te | pavitre | ā | dava-avīḥ | pari-akṣarat |
sīdan | ṛtasya | yonim | ā ||9.64.11||

9.64.12a sa no arṣa pavitra ā mado yo devavītamaḥ |
9.64.12c indavindrāya pītaye ||

saḥ | naḥ | arṣa | pavitre | ā | madaḥ | yaḥ | deva-vītamaḥ |
indo iti | indrāya | pītaye ||9.64.12||

9.64.13a iṣe pavasva dhārayā mṛjyamāno manīṣibhiḥ |
9.64.13c indo rucābhi gā ihi ||

iṣe | pavasva | dhārayā | mṛjyamānaḥ | manīṣi-bhiḥ |
indo iti | rucā | abhi | gāḥ | ihi ||9.64.13||

9.64.14a punāno varivaskṛdhyūrjaṁ janāya girvaṇaḥ |
9.64.14c hare sṛjāna āśiram ||

punānaḥ | varivaḥ | kṛdhi | ūrjam | janāya | girvaṇaḥ |
hare | sṛjānaḥ | ā-śiram ||9.64.14||

9.64.15a punāno devavītaya indrasya yāhi niṣkṛtam |
9.64.15c dyutāno vājibhiryataḥ ||

punānaḥ | deva-vītaye | indrasya | yāhi | niḥ-kṛtam |
dyutānaḥ | vāji-bhiḥ | yataḥ ||9.64.15||

9.64.16a pra hinvānāsa indavo'cchā samudramāśavaḥ |
9.64.16c dhiyā jūtā asṛkṣata ||

pra | hinvānāsaḥ | indavaḥ | accha | samudram | āśavaḥ |
dhiyā | jūtāḥ | asṛkṣata ||9.64.16||

9.64.17a marmṛjānāsa āyavo vṛthā samudramindavaḥ |
9.64.17c agmannṛtasya yonimā ||

marmṛjānāsaḥ | āyavaḥ | vṛthā | samudram | indavaḥ |
agman | ṛtasya | yonim | ā ||9.64.17||

9.64.18a pari ṇo yāhyasmayurviśvā vasūnyojasā |
9.64.18c pāhi naḥ śarma vīravat ||

pari | naḥ | yāhi | asma-yuḥ | viśvā | vasūni | ojasā |
pāhi | naḥ | śarma | vīra-vat ||9.64.18||

9.64.19a mimāti vahniretaśaḥ padaṁ yujāna ṛkvabhiḥ |
9.64.19c pra yatsamudra āhitaḥ ||

mimāti | vahniḥ | etaśaḥ | padam | yujānaḥ | ṛkva-bhiḥ |
pra | yat | samudre | ā-hitaḥ ||9.64.19||

9.64.20a ā yadyoniṁ hiraṇyayamāśurṛtasya sīdati |
9.64.20c jahātyapracetasaḥ ||

ā | yat | yonim | hiraṇyayam | āśuḥ | ṛtasya | sīdati |
jahāti | apra-cetasaḥ ||9.64.20||

9.64.21a abhi venā anūṣateyakṣanti pracetasaḥ |
9.64.21c majjantyavicetasaḥ ||

abhi | venāḥ | anūṣata | iyakṣanti | pra-cetasaḥ |
majjanti | avi-cetasaḥ ||9.64.21||

9.64.22a indrāyendo marutvate pavasva madhumattamaḥ |
9.64.22c ṛtasya yonimāsadam ||

indrāya | indo iti | marutvate | pavasva | madhumat-tamaḥ |
ṛtasya | yonim | ā-sadam ||9.64.22||

9.64.23a taṁ tvā viprā vacovidaḥ pari ṣkṛṇvanti vedhasaḥ |
9.64.23c saṁ tvā mṛjantyāyavaḥ ||

tam | tvā | viprāḥ | vacaḥ-vidaḥ | pari | kṛṇvanti | vedhasaḥ |
sam | tvā | mṛjanti | āyavaḥ ||9.64.23||

9.64.24a rasaṁ te mitro aryamā pibanti varuṇaḥ kave |
9.64.24c pavamānasya marutaḥ ||

rasam | te | mitraḥ | aryamā | pibanti | varuṇaḥ | kave |
pavamānasya | marutaḥ ||9.64.24||

9.64.25a tvaṁ soma vipaścitaṁ punāno vācamiṣyasi |
9.64.25c indo sahasrabharṇasam ||

tvam | soma | vipaḥ-citam | punānaḥ | vācam | iṣyasi |
indo iti | sahasra-bharṇasam ||9.64.25||

9.64.26a uto sahasrabharṇasaṁ vācaṁ soma makhasyuvam |
9.64.26c punāna indavā bhara ||

uto iti | sahasra-bharṇasam | vācam | soma | makhasyuvam |
punānaḥ | indo iti | ā | bhara ||9.64.26||

9.64.27a punāna indaveṣāṁ puruhūta janānām |
9.64.27c priyaḥ samudramā viśa ||

punānaḥ | indo iti | eṣām | puru-hūta | janānām |
priyaḥ | samudram | ā | viśa ||9.64.27||

9.64.28a davidyutatyā rucā pariṣṭobhantyā kṛpā |
9.64.28c somāḥ śukrā gavāśiraḥ ||

davidyutatyā | rucā | pari-stobhantyā | kṛpā |
somāḥ | śukrāḥ | go-āśiraḥ ||9.64.28||

9.64.29a hinvāno hetṛbhiryata ā vājaṁ vājyakramīt |
9.64.29c sīdanto vanuṣo yathā ||

hinvānaḥ | hetṛ-bhiḥ | yataḥ | ā | vājam | vājī | akramīt |
sīdantaḥ | vanuṣaḥ | yathā ||9.64.29||

9.64.30a ṛdhaksoma svastaye saṁjagmāno divaḥ kaviḥ |
9.64.30c pavasva sūryo dṛśe ||

ṛdhak | soma | svastaye | sam-jagmānaḥ | divaḥ | kaviḥ |
pavasva | sūryaḥ | dṛśe ||9.64.30||


9.65.1a hinvanti sūramusrayaḥ svasāro jāmayaspatim |
9.65.1c mahāminduṁ mahīyuvaḥ ||

hinvanti | sūram | usrayaḥ | svasāraḥ | jāmayaḥ | patim |
mahām | indum | mahīyuvaḥ ||9.65.1||

9.65.2a pavamāna rucārucā devo devebhyaspari |
9.65.2c viśvā vasūnyā viśa ||

pavamāna | rucā-rucā | devaḥ | devebhyaḥ | pari |
viśvā | vasūni | ā | viśa ||9.65.2||

9.65.3a ā pavamāna suṣṭutiṁ vṛṣṭiṁ devebhyo duvaḥ |
9.65.3c iṣe pavasva saṁyatam ||

ā | pavamāna | su-stutim | vṛṣṭim | devebhyaḥ | duvaḥ |
iṣe | pavasva | sam-yatam ||9.65.3||

9.65.4a vṛṣā hyasi bhānunā dyumantaṁ tvā havāmahe |
9.65.4c pavamāna svādhyaḥ ||

vṛṣā | hi | asi | bhānunā | dyu-mantam | tvā | havāmahe |
pavamāna | su-ādhyaḥ ||9.65.4||

9.65.5a ā pavasva suvīryaṁ mandamānaḥ svāyudha |
9.65.5c iho ṣvindavā gahi ||

ā | pāvasva | su-vīryam | mandamānaḥ | su-āyudha |
iho iti | su | indo iti | ā | gahi ||9.65.5||

9.65.6a yadadbhiḥ pariṣicyase mṛjyamāno gabhastyoḥ |
9.65.6c druṇā sadhasthamaśnuṣe ||

yat | at-bhiḥ | pari-sicyase | mṛjyamānaḥ | gabhastyoḥ |
druṇā | sadha-stham | aśnuṣe ||9.65.6||

9.65.7a pra somāya vyaśvavatpavamānāya gāyata |
9.65.7c mahe sahasracakṣase ||

pra | somāya | vyaśva-vat | pavamānāya | gāyata |
mahe | sahasra-cakṣase ||9.65.7||

9.65.8a yasya varṇaṁ madhuścutaṁ hariṁ hinvantyadribhiḥ |
9.65.8c indumindrāya pītaye ||

yasya | varṇam | madhu-ścutam | harim | hinvanti | adri-bhiḥ |
indum | indrāya | pītaye ||9.65.8||

9.65.9a tasya te vājino vayaṁ viśvā dhanāni jigyuṣaḥ |
9.65.9c sakhitvamā vṛṇīmahe ||

tasya | te | vājinaḥ | vayam | viśvā | dhanāni | jigyuṣaḥ |
sakhi-tvam | ā | vṛṇīmahe ||9.65.9||

9.65.10a vṛṣā pavasva dhārayā marutvate ca matsaraḥ |
9.65.10c viśvā dadhāna ojasā ||

vṛṣā | pavasva | dhārayā | marutvate | ca | matsaraḥ |
viśvā | dadhānaḥ | ojasā ||9.65.10||

9.65.11a taṁ tvā dhartāramoṇyoḥ pavamāna svardṛśam |
9.65.11c hinve vājeṣu vājinam ||

tam | tvā | dhartāram | oṇyoḥ | pavamāna | svaḥ-dṛśam |
hinve | vājeṣu | vājinam ||9.65.11||

9.65.12a ayā citto vipānayā hariḥ pavasva dhārayā |
9.65.12c yujaṁ vājeṣu codaya ||

ayā | cittaḥ | vipā | anayā | hariḥ | pavasva | dhārayā |
yujam | vājeṣu | codaya ||9.65.12||

9.65.13a ā na indo mahīmiṣaṁ pavasva viśvadarśataḥ |
9.65.13c asmabhyaṁ soma gātuvit ||

ā | naḥ | indo iti | mahīm | iṣam | pavasva | viśva-darśataḥ |
asmabhyam | soma | gātu-vit ||9.65.13||

9.65.14a ā kalaśā anūṣatendo dhārābhirojasā |
9.65.14c endrasya pītaye viśa ||

ā | kalaśāḥ | anūṣata | indo iti | dhārābhiḥ | ojasā |
ā | indrasya | pītaye | viśa ||9.65.14||

9.65.15a yasya te madyaṁ rasaṁ tīvraṁ duhantyadribhiḥ |
9.65.15c sa pavasvābhimātihā ||

yasya | te | madyam | rasam | tīvram | duhanti | adri-bhiḥ |
saḥ | pavasva | abhimāti-hā ||9.65.15||

9.65.16a rājā medhābhirīyate pavamāno manāvadhi |
9.65.16c antarikṣeṇa yātave ||

rājā | medhābhiḥ | īyate | pavamānaḥ | manau | adhi |
antarikṣeṇa | yātave ||9.65.16||

9.65.17a ā na indo śatagvinaṁ gavāṁ poṣaṁ svaśvyam |
9.65.17c vahā bhagattimūtaye ||

ā | naḥ | indo iti | śata-gvinam | gavām | poṣam | su-aśvyam |
vaha | bhagattim | ūtaye ||9.65.17||

9.65.18a ā naḥ soma saho juvo rūpaṁ na varcase bhara |
9.65.18c suṣvāṇo devavītaye ||

ā | naḥ | soma | sahaḥ | juvaḥ | rūpam | na | varcase | bhara |
susvānaḥ | deva-vītaye ||9.65.18||

9.65.19a arṣā soma dyumattamo'bhi droṇāni roruvat |
9.65.19c sīdañchyeno na yonimā ||

arṣa | soma | dyumat-tamaḥ | abhi | droṇāni | roruvat |
sīdan | śyenaḥ | na | yonim | ā ||9.65.19||

9.65.20a apsā indrāya vāyave varuṇāya marudbhyaḥ |
9.65.20c somo arṣati viṣṇave ||

apsāḥ | indrāya | vāyave | varuṇāya | marut-bhyaḥ |
somaḥ | arṣati | viṣṇave ||9.65.20||

9.65.21a iṣaṁ tokāya no dadhadasmabhyaṁ soma viśvataḥ |
9.65.21c ā pavasva sahasriṇam ||

iṣam | tokāya | naḥ | dadhat | asmabhyam | soma | viśvataḥ |
ā | pavasva | sahasriṇam ||9.65.21||

9.65.22a ye somāsaḥ parāvati ye arvāvati sunvire |
9.65.22c ye vādaḥ śaryaṇāvati ||

ye | somāsaḥ | parā-vati | ye | arvā-vati | sunvire |
ye | vā | adaḥ | śaryaṇā-vati ||9.65.22||

9.65.23a ya ārjīkeṣu kṛtvasu ye madhye pastyānām |
9.65.23c ye vā janeṣu pañcasu ||

ye | ārjīkeṣu | kṛtva-su | ye | madhye | pastyānām |
ye | vā | janeṣu | pañca-su ||9.65.23||

9.65.24a te no vṛṣṭiṁ divaspari pavantāmā suvīryam |
9.65.24c suvānā devāsa indavaḥ ||

te | naḥ | vṛṣṭim | divaḥ | pari | pavantām | ā | su-vīryam |
suvānāḥ | devāsaḥ | indavaḥ ||9.65.24||

9.65.25a pavate haryato harirgṛṇāno jamadagninā |
9.65.25c hinvāno goradhi tvaci ||

pavate | haryataḥ | hariḥ | gṛṇānaḥ | jamat-agninā |
hinvānaḥ | goḥ | adhi | tvaci ||9.65.25||

9.65.26a pra śukrāso vayojuvo hinvānāso na saptayaḥ |
9.65.26c śrīṇānā apsu mṛñjata ||

pra | śukrāsaḥ | vayaḥ-juvaḥ | hinvānāsaḥ | na | saptayaḥ |
śrīṇānāḥ | ap-su | mṛñjata ||9.65.26||

9.65.27a taṁ tvā suteṣvābhuvo hinvire devatātaye |
9.65.27c sa pavasvānayā rucā ||

tam | tvā | suteṣu | ā-bhuvaḥ | hinvire | deva-tātaye |
saḥ | pavasva | anayā | rucā ||9.65.27||

9.65.28a ā te dakṣaṁ mayobhuvaṁ vahnimadyā vṛṇīmahe |
9.65.28c pāntamā puruspṛham ||

ā | te | dakṣam | mayaḥ-bhuvam | vahnim | adya | vṛṇīmahe |
pāntam | ā | puru-spṛham ||9.65.28||

9.65.29a ā mandramā vareṇyamā vipramā manīṣiṇam |
9.65.29c pāntamā puruspṛham ||

ā | mandram | ā | vareṇyam | ā | vipram | ā | manīṣiṇam |
pāntam | ā | puru-spṛham ||9.65.29||

9.65.30a ā rayimā sucetunamā sukrato tanūṣvā |
9.65.30c pāntamā puruspṛham ||

ā | rayim | ā | su-cetunam | ā | sukrato iti su-krato | tanūṣu | ā |
pāntam | ā | puru-spṛham ||9.65.30||


9.66.1a pavasva viśvacarṣaṇe'bhi viśvāni kāvyā |
9.66.1c sakhā sakhibhya īḍyaḥ ||

pavasva | viśva-carṣaṇe | abhi | viśvāni | kāvyā |
sakhā | sakhi-bhyaḥ | īḍyaḥ ||9.66.1||

9.66.2a tābhyāṁ viśvasya rājasi ye pavamāna dhāmanī |
9.66.2c pratīcī soma tasthatuḥ ||

tābhyam | viśvasya | rājasi | ye iti | pavamāna | dhāmanī iti |
pratīcī iti | soma | tasthatuḥ ||9.66.2||

9.66.3a pari dhāmāni yāni te tvaṁ somāsi viśvataḥ |
9.66.3c pavamāna ṛtubhiḥ kave ||

pari | dhāmāni | yāni | te | tvam | soma | asi | viśvataḥ |
pavamāna | ṛtu-bhiḥ | kave ||9.66.3||

9.66.4a pavasva janayanniṣo'bhi viśvāni vāryā |
9.66.4c sakhā sakhibhya ūtaye ||

pavasva | janayan | iṣaḥ | abhi | viśvāni | vāryā |
sakhā | sakhi-bhyaḥ | ūtaye ||9.66.4||

9.66.5a tava śukrāso arcayo divaspṛṣṭhe vi tanvate |
9.66.5c pavitraṁ soma dhāmabhiḥ ||

tava | śukrāsaḥ | arcayaḥ | divaḥ | pṛṣṭhe | vi | tanvate |
pavitram | soma | dhāma-bhiḥ ||9.66.5||

9.66.6a taveme sapta sindhavaḥ praśiṣaṁ soma sisrate |
9.66.6c tubhyaṁ dhāvanti dhenavaḥ ||

tava | ime | sapta | sindhavaḥ | pra-śiṣam | soma | sisrate |
tubhyam | dhāvanti | dhenavaḥ ||9.66.6||

9.66.7a pra soma yāhi dhārayā suta indrāya matsaraḥ |
9.66.7c dadhāno akṣiti śravaḥ ||

pra | soma | yāhi | dhārayā | sutaḥ | indrāya | matsaraḥ |
dadhānaḥ | akṣiti | śravaḥ ||9.66.7||

9.66.8a samu tvā dhībhirasvaranhinvatīḥ sapta jāmayaḥ |
9.66.8c vipramājā vivasvataḥ ||

sam | ūm̐ iti | tvā | dhībhiḥ | asvaran | hinvatīḥ | sapta | jāmayaḥ |
vipram | ājā | vivasvataḥ ||9.66.8||

9.66.9a mṛjanti tvā samagruvo'vye jīrāvadhi ṣvaṇi |
9.66.9c rebho yadajyase vane ||

mṛjanti | tvā | sam | agruvaḥ | avye | jīrau | adhi | svani |
rebhaḥ | yat | ajyase | vane ||9.66.9||

9.66.10a pavamānasya te kave vājintsargā asṛkṣata |
9.66.10c arvanto na śravasyavaḥ ||

pavamānasya | te | kave | vājin | sargāḥ | asṛkṣata |
arvantaḥ | na | śravasyavaḥ ||9.66.10||

9.66.11a acchā kośaṁ madhuścutamasṛgraṁ vāre avyaye |
9.66.11c avāvaśanta dhītayaḥ ||

accha | kośam | madhu-ścutam | asṛgram | vāre | avyaye |
avāvaśanta | dhītayaḥ ||9.66.11||

9.66.12a acchā samudramindavo'staṁ gāvo na dhenavaḥ |
9.66.12c agmannṛtasya yonimā ||

accha | samudram | indavaḥ | astam | gāvaḥ | na | dhenavaḥ |
agman | ṛtasya | yonim | ā ||9.66.12||

9.66.13a pra ṇa indo mahe raṇa āpo arṣanti sindhavaḥ |
9.66.13c yadgobhirvāsayiṣyase ||

pra | naḥ | indo iti | mahe | raṇe | āpaḥ | arṣanti | sindhavaḥ |
yat | gobhiḥ | vāsayiṣyase ||9.66.13||

9.66.14a asya te sakhye vayamiyakṣantastvotayaḥ |
9.66.14c indo sakhitvamuśmasi ||

asya | te | sakhye | vayam | iyakṣantaḥ | tvā-ūtayaḥ |
indo iti | sakhi-tvam | uśmasi ||9.66.14||

9.66.15a ā pavasva gaviṣṭaye mahe soma nṛcakṣase |
9.66.15c endrasya jaṭhare viśa ||

ā | pavasva | go-iṣṭaye | mahe | soma | nṛ-cakṣase |
ā | indrasya | jaṭhare | viśa ||9.66.15||

9.66.16a mahām̐ asi soma jyeṣṭha ugrāṇāminda ojiṣṭhaḥ |
9.66.16c yudhvā sañchaśvajjigetha ||

mahān | asi | soma | jyeṣṭhaḥ | ugrāṇām | indo iti | ojiṣṭhaḥ |
yudhvā | san | śaśvat | jigetha ||9.66.16||

9.66.17a ya ugrebhyaścidojīyāñchūrebhyaścicchūrataraḥ |
9.66.17c bhūridābhyaścinmaṁhīyān ||

yaḥ | ugrebhyaḥ | cit | ojīyān | śūrebhyaḥ | cit | śūra-taraḥ |
bhūri-dābhyaḥ | cit | maṁhīyān ||9.66.17||

9.66.18a tvaṁ soma sūra eṣastokasya sātā tanūnām |
9.66.18c vṛṇīmahe sakhyāya vṛṇīmahe yujyāya ||

tvam | soma | sūraḥ | ā | iṣaḥ | tokasya | sātā | tanūnām |
vṛṇīmahe | sakhyāya | vṛṇīmahe | yujyāya ||9.66.18||

9.66.19a agna āyūṁṣi pavasa ā suvorjamiṣaṁ ca naḥ |
9.66.19c āre bādhasva ducchunām ||

agne | āyūṁṣi | pavase | ā | suva | ūrjam | iṣam | ca | naḥ |
āre | bādhasva | ducchunām ||9.66.19||

9.66.20a agnirṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ |
9.66.20c tamīmahe mahāgayam ||

agniḥ | ṛṣiḥ | pavamānaḥ | pāñca-janyaḥ | puraḥ-hitaḥ |
tam | īmahe | mahā-gayam ||9.66.20||

9.66.21a agne pavasva svapā asme varcaḥ suvīryam |
9.66.21c dadhadrayiṁ mayi poṣam ||

agne | pavasva | su-apāḥ | asme iti | varcaḥ | su-vīryam |
dadhat | rayim | mayi | poṣam ||9.66.21||

9.66.22a pavamāno ati sridho'bhyarṣati suṣṭutim |
9.66.22c sūro na viśvadarśataḥ ||

pavamānaḥ | ati | sridhaḥ | abhi | arṣati | su-stutim |
sūraḥ | na | viśva-darśataḥ ||9.66.22||

9.66.23a sa marmṛjāna āyubhiḥ prayasvānprayase hitaḥ |
9.66.23c induratyo vicakṣaṇaḥ ||

saḥ | marmṛjānaḥ | āyu-bhiḥ | prayasvān | prayase | hitaḥ |
induḥ | atyaḥ | vi-cakṣaṇaḥ ||9.66.23||

9.66.24a pavamāna ṛtaṁ bṛhacchukraṁ jyotirajījanat |
9.66.24c kṛṣṇā tamāṁsi jaṅghanat ||

pavamānaḥ | ṛtam | bṛhat | śukram | jyotiḥ | ajījanat |
kṛṣṇā | tamāṁsi | jaṅghanat ||9.66.24||

9.66.25a pavamānasya jaṅghnato hareścandrā asṛkṣata |
9.66.25c jīrā ajiraśociṣaḥ ||

pavamānasya | jaṅghnataḥ | hareḥ | candrāḥ | asṛkṣata |
jīrāḥ | ajira-śociṣaḥ ||9.66.25||

9.66.26a pavamāno rathītamaḥ śubhrebhiḥ śubhraśastamaḥ |
9.66.26c hariścandro marudgaṇaḥ ||

pavamānaḥ | rathi-tamaḥ | śubhrebhiḥ | śubhraśaḥ-tamaḥ |
hari-candraḥ | marut-gaṇaḥ ||9.66.26||

9.66.27a pavamāno vyaśnavadraśmibhirvājasātamaḥ |
9.66.27c dadhatstotre suvīryam ||

pavamānaḥ | vi | aśnavat | raśmi-bhiḥ | vāja-sātamaḥ |
dadhat | stotre | su-vīryam ||9.66.27||

9.66.28a pra suvāna indurakṣāḥ pavitramatyavyayam |
9.66.28c punāna indurindramā ||

pra | suvānaḥ | induḥ | akṣāriti | pavitram | ati | avyayam |
punānaḥ | induḥ | indram | ā ||9.66.28||

9.66.29a eṣa somo adhi tvaci gavāṁ krīḻatyadribhiḥ |
9.66.29c indraṁ madāya johuvat ||

eṣaḥ | somaḥ | adhi | tvaci | gavām | krīḻati | adri-bhiḥ |
indram | madāya | johuvat ||9.66.29||

9.66.30a yasya te dyumnavatpayaḥ pavamānābhṛtaṁ divaḥ |
9.66.30c tena no mṛḻa jīvase ||

yasya | te | dyumna-vat | payaḥ | pavamāna | ā-bhṛtam | divaḥ |
tena | naḥ | mṛḻa | jīvase ||9.66.30||


9.67.1a tvaṁ somāsi dhārayurmandra ojiṣṭho adhvare |
9.67.1c pavasva maṁhayadrayiḥ ||

tvam | soma | asi | dhārayuḥ | mandraḥ | ojiṣṭhaḥ | adhvare |
pavasva | maṁhayat-rayiḥ ||9.67.1||

9.67.2a tvaṁ suto nṛmādano dadhanvānmatsarintamaḥ |
9.67.2c indrāya sūrirandhasā ||

tvam | sutaḥ | nṛ-mādanaḥ | dadhanvān | matsarin-tamaḥ |
indrāya | sūriḥ | andhasā ||9.67.2||

9.67.3a tvaṁ suṣvāṇo adribhirabhyarṣa kanikradat |
9.67.3c dyumantaṁ śuṣmamuttamam ||

tvam | susvānaḥ | adri-bhiḥ | abhi | arṣa | kanikradat |
dyu-mantam | śuṣmam | ut-tamam ||9.67.3||

9.67.4a indurhinvāno arṣati tiro vārāṇyavyayā |
9.67.4c harirvājamacikradat ||

induḥ | hinvānaḥ | arṣati | tiraḥ | vārāṇi | avyayā |
hariḥ | vājam | acikradat ||9.67.4||

9.67.5a indo vyavyamarṣasi vi śravāṁsi vi saubhagā |
9.67.5c vi vājāntsoma gomataḥ ||

indo iti | vi | avyam | arṣasi | vi | śravāṁsi | vi | saubhagā |
vi | vājān | soma | go-mataḥ ||9.67.5||

9.67.6a ā na indo śatagvinaṁ rayiṁ gomantamaśvinam |
9.67.6c bharā soma sahasriṇam ||

ā | naḥ | indo iti | śata-gvinam | rayim | go-mantam | aśvinam |
bhara | soma | sahasriṇam ||9.67.6||

9.67.7a pavamānāsa indavastiraḥ pavitramāśavaḥ |
9.67.7c indraṁ yāmebhirāśata ||

pavamānāsaḥ | indavaḥ | tiraḥ | pavitram | āśavaḥ |
indram | yāmebhiḥ | āśata ||9.67.7||

9.67.8a kakuhaḥ somyo rasa indurindrāya pūrvyaḥ |
9.67.8c āyuḥ pavata āyave ||

kakuhaḥ | somyaḥ | rasaḥ | induḥ | indrāya | pūrvyaḥ |
āyuḥ | pavate | āyave ||9.67.8||

9.67.9a hinvanti sūramusrayaḥ pavamānaṁ madhuścutam |
9.67.9c abhi girā samasvaran ||

hinvanti | sūram | usrayaḥ | pavamānam | madhu-ścutam |
abhi | girā | sam | asvaran ||9.67.9||

9.67.10a avitā no ajāśvaḥ pūṣā yāmaniyāmani |
9.67.10c ā bhakṣatkanyāsu naḥ ||

avitā | naḥ | aja-aśvaḥ | pūṣā | yāmani-yāmani |
ā | bhakṣat | kanyāsu | naḥ ||9.67.10||

9.67.11a ayaṁ somaḥ kapardine ghṛtaṁ na pavate madhu |
9.67.11c ā bhakṣatkanyāsu naḥ ||

ayam | somaḥ | kapardine | ghṛtam | na | pavate | madhu |
ā | bhakṣat | kanyāsu | naḥ ||9.67.11||

9.67.12a ayaṁ ta āghṛṇe suto ghṛtaṁ na pavate śuci |
9.67.12c ā bhakṣatkanyāsu naḥ ||

ayam | te | āghṛṇe | sutaḥ | ghṛtam | na | pavate | śuci |
ā | bhakṣat | kanyāsu | naḥ ||9.67.12||

9.67.13a vāco jantuḥ kavīnāṁ pavasva soma dhārayā |
9.67.13c deveṣu ratnadhā asi ||

vācaḥ | jantuḥ | kavīnām | pavasva | soma | dhārayā |
deveṣu | ratna-dhāḥ | asi ||9.67.13||

9.67.14a ā kalaśeṣu dhāvati śyeno varma vi gāhate |
9.67.14c abhi droṇā kanikradat ||

ā | kalaśeṣu | dhāvati | śyenaḥ | varma | vi | gāhate |
abhi | droṇā | kanikradat ||9.67.14||

9.67.15a pari pra soma te raso'sarji kalaśe sutaḥ |
9.67.15c śyeno na takto arṣati ||

pari | pra | soma | te | rasaḥ | asarji | kalaśe | sutaḥ |
śyenaḥ | na | taktaḥ | arṣati ||9.67.15||

9.67.16a pavasva soma mandayannindrāya madhumattamaḥ ||

pavasva | soma | mandayan | indrāya | madhumat-tamaḥ ||9.67.16||

9.67.17a asṛgrandevavītaye vājayanto rathā iva ||

asṛgran | deva-vītaye | vāja-yantaḥ | rathāḥ-iva ||9.67.17||

9.67.18a te sutāso madintamāḥ śukrā vāyumasṛkṣata ||

te | sutāsaḥ | madin-tamāḥ | śukrāḥ | vāyum | asṛkṣata ||9.67.18||

9.67.19a grāvṇā tunno abhiṣṭutaḥ pavitraṁ soma gacchasi |
9.67.19c dadhatstotre suvīryam ||

grāvṇā | tunnaḥ | abhi-stutaḥ | pavitram | soma | gacchasi |
dadhat | stotre | su-vīryam ||9.67.19||

9.67.20a eṣa tunno abhiṣṭutaḥ pavitramati gāhate |
9.67.20c rakṣohā vāramavyayam ||

eṣaḥ | tunnaḥ | abhi-stutaḥ | pavitram | ati | gāhate |
rakṣaḥ-hā | vāram | avyayam ||9.67.20||

9.67.21a yadanti yacca dūrake bhayaṁ vindati māmiha |
9.67.21c pavamāna vi tajjahi ||

yat | anti | yat | ca | dūrake | bhayam | vindati | mām | iha |
pavamāna | vi | tat | jahi ||9.67.21||

9.67.22a pavamānaḥ so adya naḥ pavitreṇa vicarṣaṇiḥ |
9.67.22c yaḥ potā sa punātu naḥ ||

pavamānaḥ | saḥ | adya | naḥ | pavitreṇa | vi-carṣaṇiḥ |
yaḥ | potā | saḥ | punātu | naḥ ||9.67.22||

9.67.23a yatte pavitramarciṣyagne vitatamantarā |
9.67.23c brahma tena punīhi naḥ ||

yat | te | pavitram | arciṣi | agne | vi-tatam | antaḥ | ā |
brahma | tena | punīhi | naḥ ||9.67.23||

9.67.24a yatte pavitramarcivadagne tena punīhi naḥ |
9.67.24c brahmasavaiḥ punīhi naḥ ||

yat | te | pavitram | arci-vat | agne | tena | punīhi | naḥ |
brahma-savaiḥ | punīhi | naḥ ||9.67.24||

9.67.25a ubhābhyāṁ deva savitaḥ pavitreṇa savena ca |
9.67.25c māṁ punīhi viśvataḥ ||

ubhābhyām | deva | savitariti | pavitreṇa | savena | ca |
mām | punīhi | viśvataḥ ||9.67.25||

9.67.26a tribhiṣṭvaṁ deva savitarvarṣiṣṭhaiḥ soma dhāmabhiḥ |
9.67.26c agne dakṣaiḥ punīhi naḥ ||

tri-bhiḥ | tvam | deva | savitaḥ | varṣiṣṭhaiḥ | soma | dhāma-bhiḥ |
agne | dakṣaiḥ | punīhi | naḥ ||9.67.26||

9.67.27a punantu māṁ devajanāḥ punantu vasavo dhiyā |
9.67.27c viśve devāḥ punīta mā jātavedaḥ punīhi mā ||

punantu | mām | deva-janāḥ | punantu | vasavaḥ | dhiyā |
viśve | devāḥ | punīta | mā | jāta-vedaḥ | punīhi | mā ||9.67.27||

9.67.28a pra pyāyasva pra syandasva soma viśvebhiraṁśubhiḥ |
9.67.28c devebhya uttamaṁ haviḥ ||

pra | pyāyasva | pra | syandasva | soma | viśvebhiḥ | aṁśu-bhiḥ |
devebhyaḥ | ut-tamam | haviḥ ||9.67.28||

9.67.29a upa priyaṁ panipnataṁ yuvānamāhutīvṛdham |
9.67.29c aganma bibhrato namaḥ ||

upa | priyam | panipnatam | yuvānam | āhuti-vṛdham |
aganma | bibhrataḥ | namaḥ ||9.67.29||

9.67.30a alāyyasya paraśurnanāśa tamā pavasva deva soma |
9.67.30c ākhuṁ cideva deva soma ||

alāyyasya | paraśuḥ | nanāśa | tam | ā | pavasva | deva | soma |
ākhum | cit | eva | deva | soma ||9.67.30||

9.67.31a yaḥ pāvamānīradhyetyṛṣibhiḥ saṁbhṛtaṁ rasam |
9.67.31c sarvaṁ sa pūtamaśnāti svaditaṁ mātariśvanā ||

yaḥ | pāvamānīḥ | adhi-eti | ṛṣi-bhiḥ | sam-bhṛtam | rasam |
sarvam | saḥ | pūtam | aśnāti | svaditam | mātariśvanā ||9.67.31||

9.67.32a pāvamānīryo adhyetyṛṣibhiḥ saṁbhṛtaṁ rasam |
9.67.32c tasmai sarasvatī duhe kṣīraṁ sarpirmadhūdakam ||

pāvamānīḥ | yaḥ | adhi-eti | ṛṣi-bhiḥ | sam-bhṛtam | rasam |
tasmai | sarasvatī | duhe | kṣīram | sarpiḥ | madhu | udakam ||9.67.32||


9.68.1a pra devamacchā madhumanta indavo'siṣyadanta gāva ā na dhenavaḥ |
9.68.1c barhiṣado vacanāvanta ūdhabhiḥ parisrutamusriyā nirṇijaṁ dhire ||

pra | devam | accha | madhu-mantaḥ | indavaḥ | asisyadanta | gāvaḥ | ā | na | dhenavaḥ |
barhi-sadaḥ | vacanā-vantaḥ | ūdha-bhiḥ | pari-srutam | usriyāḥ | niḥ-nijam | dhire ||9.68.1||

9.68.2a sa roruvadabhi pūrvā acikradadupāruhaḥ śrathayantsvādate hariḥ |
9.68.2c tiraḥ pavitraṁ pariyannuru jrayo ni śaryāṇi dadhate deva ā varam ||

saḥ | roruvat | abhi | pūrvāḥ | acikradat | upa-āruhaḥ | śrathayan | svādate | hariḥ |
tiraḥ | pavitram | pari-yan | uru | jrayaḥ | ni | śaryāṇi | dadhate | devaḥ | ā | varam ||9.68.2||

9.68.3a vi yo mame yamyā saṁyatī madaḥ sākaṁvṛdhā payasā pinvadakṣitā |
9.68.3c mahī apāre rajasī vivevidadabhivrajannakṣitaṁ pāja ā dade ||

vi | yaḥ | mame | yamyā | saṁyatī iti sam-yatī | madaḥ | sākam-vṛdhā | payasā | pinvat | akṣitā |
mahī iti | apāre iti | rajasī iti | vi-vevidat | abhi-vrajan | akṣitam | pājaḥ | ā | dade ||9.68.3||

9.68.4a sa mātarā vicaranvājayannapaḥ pra medhiraḥ svadhayā pinvate padam |
9.68.4c aṁśuryavena pipiśe yato nṛbhiḥ saṁ jāmibhirnasate rakṣate śiraḥ ||

saḥ | mātarā | vi-caran | vājayan | apaḥ | pra | medhiraḥ | svadhayā | pinvate | padam |
aṁśuḥ | yavena | pipiśe | yataḥ | nṛ-bhiḥ | sam | jāmi-bhiḥ | nasate | rakṣate | śiraḥ ||9.68.4||

9.68.5a saṁ dakṣeṇa manasā jāyate kavirṛtasya garbho nihito yamā paraḥ |
9.68.5c yūnā ha santā prathamaṁ vi jajñaturguhā hitaṁ janima nemamudyatam ||

sam | dakṣeṇa | manasā | jāyate | kaviḥ | ṛtasya | garbhaḥ | ni-hitaḥ | yamā | paraḥ |
yūnā | ha | santā | prathamam | vi | jajñatuḥ | guhā | hitam | janima | nemam | ut-yatam ||9.68.5||

9.68.6a mandrasya rūpaṁ vividurmanīṣiṇaḥ śyeno yadandho abharatparāvataḥ |
9.68.6c taṁ marjayanta suvṛdhaṁ nadīṣvām̐ uśantamaṁśuṁ pariyantamṛgmiyam ||

mandrasya | rūpam | vividuḥ | manīṣiṇaḥ | śyenaḥ | yat | andhaḥ | abharat | parā-vataḥ |
tam | marjayanta | su-vṛdham | nadīṣu | ā | uśantam | aṁśum | pari-yantam | ṛgmiyam ||9.68.6||

9.68.7a tvāṁ mṛjanti daśa yoṣaṇaḥ sutaṁ soma ṛṣibhirmatibhirdhītibhirhitam |
9.68.7c avyo vārebhiruta devahūtibhirnṛbhiryato vājamā darṣi sātaye ||

tvām | mṛjanti | daśa | yoṣaṇaḥ | sutam | soma | ṛṣi-bhiḥ | mati-bhiḥ | dhīti-bhiḥ | hitam |
avyaḥ | vārebhiḥ | uta | devahūti-bhiḥ | nṛ-bhiḥ | yataḥ | vājam | ā | darṣi | sātaye ||9.68.7||

9.68.8a pariprayantaṁ vayyaṁ suṣaṁsadaṁ somaṁ manīṣā abhyanūṣata stubhaḥ |
9.68.8c yo dhārayā madhumām̐ ūrmiṇā diva iyarti vācaṁ rayiṣāḻamartyaḥ ||

pari-prayantam | vayyam | su-saṁsadam | somam | manīṣāḥ | abhi | anūṣata | stubhaḥ |
yaḥ | dhārayā | madhu-mān | ūrmiṇā | divaḥ | iyarti | vācam | rayiṣāṭ | amartyaḥ ||9.68.8||

9.68.9a ayaṁ diva iyarti viśvamā rajaḥ somaḥ punānaḥ kalaśeṣu sīdati |
9.68.9c adbhirgobhirmṛjyate adribhiḥ sutaḥ punāna indurvarivo vidatpriyam ||

ayam | divaḥ | iyarti | viśvam | ā | rajaḥ | somaḥ | punānaḥ | kalaśeṣu | sīdati |
at-bhiḥ | gobhiḥ | mṛjyate | adri-bhiḥ | sutaḥ | punānaḥ | induḥ | varivaḥ | vidat | priyam ||9.68.9||

9.68.10a evā naḥ soma pariṣicyamāno vayo dadhaccitratamaṁ pavasva |
9.68.10c adveṣe dyāvāpṛthivī huvema devā dhatta rayimasme suvīram ||

eva | naḥ | soma | pari-sicyamānaḥ | vayaḥ | dadhat | citra-tamam | pavasva |
adveṣe iti | dyāvāpṛthivī iti | huvema | devāḥ | dhatta | rayim | asme iti | su-vīram ||9.68.10||


9.69.1a iṣurna dhanvanprati dhīyate matirvatso na māturupa sarjyūdhani |
9.69.1c urudhāreva duhe agra āyatyasya vrateṣvapi soma iṣyate ||

iṣuḥ | na | dhanvan | prati | dhīyate | matiḥ | vatsaḥ | na | mātuḥ | upa | sarji | ūrdhani |
urudhārā-iva | duhe | agre | ā-yatī | asya | vrateṣu | api | somaḥ | iṣyate ||9.69.1||

9.69.2a upo matiḥ pṛcyate sicyate madhu mandrājanī codate antarāsani |
9.69.2c pavamānaḥ saṁtaniḥ praghnatāmiva madhumāndrapsaḥ pari vāramarṣati ||

upo iti | matiḥ | pṛcyate | sicyate | madhu | mandra-ajanī | codate | antaḥ | āsani |
pavamānaḥ | sam-taniḥ | praghnatām-iva | madhu-mān | drapsaḥ | pari | vāram | arṣati ||9.69.2||

9.69.3a avye vadhūyuḥ pavate pari tvaci śrathnīte naptīraditerṛtaṁ yate |
9.69.3c harirakrānyajataḥ saṁyato mado nṛmṇā śiśāno mahiṣo na śobhate ||

avye | vadhū-yuḥ | pavate | pari | tvaci | śrathnīte | naptīḥ | aditeḥ | ṛtam | yate |
hariḥ | akrān | yajataḥ | sam-yataḥ | madaḥ | nṛmnā | śiśānaḥ | mahiṣaḥ | na | śobhate ||9.69.3||

9.69.4a ukṣā mimāti prati yanti dhenavo devasya devīrupa yanti niṣkṛtam |
9.69.4c atyakramīdarjunaṁ vāramavyayamatkaṁ na niktaṁ pari somo avyata ||

ukṣā | mimāti | prati | yanti | dhenavaḥ | devasya | devīḥ | upa | yanti | niḥ-kṛtam |
ati | akramīt | arjunam | vāram | avyayam | atkam | na | niktam | pari | somaḥ | avyata ||9.69.4||

9.69.5a amṛktena ruśatā vāsasā hariramartyo nirṇijānaḥ pari vyata |
9.69.5c divaspṛṣṭhaṁ barhaṇā nirṇije kṛtopastaraṇaṁ camvornabhasmayam ||

amṛktena | ruśatā | vāsasā | hariḥ | amartyaḥ | niḥ-nijānaḥ | pari | vyata |
divaḥ | pṛṣṭham | barhaṇā | niḥ-nije | kṛta | upa-staraṇam | camvoḥ | nabhasmayam ||9.69.5||

9.69.6a sūryasyeva raśmayo drāvayitnavo matsarāsaḥ prasupaḥ sākamīrate |
9.69.6c tantuṁ tataṁ pari sargāsa āśavo nendrādṛte pavate dhāma kiṁ cana ||

sūryasya-iva | raśmayaḥ | dravayitnavaḥ | matsarāsaḥ | pra-supaḥ | sākam | īrate |
tantum | tatam | pari | sargāsaḥ | āśavaḥ | na | indrāt | ṛte | pavate | dhāma | kim | cana ||9.69.6||

9.69.7a sindhoriva pravaṇe nimna āśavo vṛṣacyutā madāso gātumāśata |
9.69.7c śaṁ no niveśe dvipade catuṣpade'sme vājāḥ soma tiṣṭhantu kṛṣṭayaḥ ||

sindhoḥ-iva | pravaṇe | nimne | āśavaḥ | vṛṣa-cyutāḥ | madāsaḥ | gātum | āśata |
śam | naḥ | ni-veśe | dvi-pade | catuḥ-pade | asme iti | vājāḥ | soma | tiṣṭhantu | kṛṣṭayaḥ ||9.69.7||

9.69.8a ā naḥ pavasva vasumaddhiraṇyavadaśvāvadgomadyavamatsuvīryam |
9.69.8c yūyaṁ hi soma pitaro mama sthana divo mūrdhānaḥ prasthitā vayaskṛtaḥ ||

ā | naḥ | pavasva | vasu-mat | hiraṇya-vat | aśva-vat | go-mat | yava-mat | su-vīryam |
yūyam | hi | soma | pitaraḥ | mama | sthana | divaḥ | mūrdhānaḥ | pra-sthitāḥ | vayaḥ-kṛtaḥ ||9.69.8||

9.69.9a ete somāḥ pavamānāsa indraṁ rathā iva pra yayuḥ sātimaccha |
9.69.9c sutāḥ pavitramati yantyavyaṁ hitvī vavriṁ harito vṛṣṭimaccha ||

ete | somāḥ | pavamānāsaḥ | indram | rathāḥ-iva | pra | yayuḥ | sātim | accha |
sutāḥ | pavitram | ati | yanti | avyam | hitvī | vavrim | haritaḥ | vṛṣṭim | accha ||9.69.9||

9.69.10a indavindrāya bṛhate pavasva sumṛḻīko anavadyo riśādāḥ |
9.69.10c bharā candrāṇi gṛṇate vasūni devairdyāvāpṛthivī prāvataṁ naḥ ||

indo iti | indrāya | bṛhate | pavasva | su-mṛḻīkaḥ | anavadyaḥ | riśādāḥ |
bhara | candrāṇi | gṛṇate | vasūni | devaiḥ | dyāvāpṛthivī iti | pra | avatam | naḥ ||9.69.10||


9.70.1a trirasmai sapta dhenavo duduhre satyāmāśiraṁ pūrvye vyomani |
9.70.1c catvāryanyā bhuvanāni nirṇije cārūṇi cakre yadṛtairavardhata ||

triḥ | asmai | sapta | dhenavaḥ | duduhre | satyām | ā-śiram | pūrvye | vi-omani |
catvāri | anyā | bhuvanāni | niḥ-nije | cārūṇi | cakre | yat | ṛtaiḥ | avardhata ||9.70.1||

9.70.2a sa bhikṣamāṇo amṛtasya cāruṇa ubhe dyāvā kāvyenā vi śaśrathe |
9.70.2c tejiṣṭhā apo maṁhanā pari vyata yadī devasya śravasā sado viduḥ ||

saḥ | bhikṣamāṇaḥ | amṛtasya | cāruṇaḥ | ubhe iti | dyāvā | kāvyena | vi | śaśrathe |
tejiṣṭhāḥ | apaḥ | maṁhanā | pari | vyata | yadi | devasya | śravasā | sadaḥ | viduḥ ||9.70.2||

9.70.3a te asya santu ketavo'mṛtyavo'dābhyāso januṣī ubhe anu |
9.70.3c yebhirnṛmṇā ca devyā ca punata ādidrājānaṁ mananā agṛbhṇata ||

te | asya | santu | ketavaḥ | amṛtyavaḥ | adābhyāsaḥ | januṣī iti | ubhe iti | anu |
yebhiḥ | nṛmṇā | ca | devyā | ca | punate | āt | it | rājānam | mananāḥ | agṛbhṇata ||9.70.3||

9.70.4a sa mṛjyamāno daśabhiḥ sukarmabhiḥ pra madhyamāsu mātṛṣu prame sacā |
9.70.4c vratāni pāno amṛtasya cāruṇa ubhe nṛcakṣā anu paśyate viśau ||

saḥ | mṛjyamānaḥ | daśa-bhiḥ | sukarma-bhiḥ | pra | madhyamāsu | mātṛṣu | pra-me | sacā |
vratāni | pānaḥ | amṛtasya | cāruṇaḥ | ubhe iti | nṛ-cakṣāḥ | anu | paśyate | viśau ||9.70.4||

9.70.5a sa marmṛjāna indriyāya dhāyasa obhe antā rodasī harṣate hitaḥ |
9.70.5c vṛṣā śuṣmeṇa bādhate vi durmatīrādediśānaḥ śaryaheva śurudhaḥ ||

saḥ | marmṛjānaḥ | indriyāya | dhāyase | ā | ubhe iti | antariti | rodasī iti | harṣate | hitaḥ |
vṛṣā | śuṣmeṇa | bādhate | vi | duḥ-matīḥ | ādediśānaḥ | śaryahā-iva | śurudhaḥ ||9.70.5||

9.70.6a sa mātarā na dadṛśāna usriyo nānadadeti marutāmiva svanaḥ |
9.70.6c jānannṛtaṁ prathamaṁ yatsvarṇaraṁ praśastaye kamavṛṇīta sukratuḥ ||

saḥ | mātarā | na | dadṛśānaḥ | usriyaḥ | nānadat | eti | marutām-iva | svanaḥ |
jānan | ṛtam | prathamam | yat | svaḥ-naram | pra-śastaye | kam | avṛṇīta | su-kratuḥ ||9.70.6||

9.70.7a ruvati bhīmo vṛṣabhastaviṣyayā śṛṅge śiśāno hariṇī vicakṣaṇaḥ |
9.70.7c ā yoniṁ somaḥ sukṛtaṁ ni ṣīdati gavyayī tvagbhavati nirṇigavyayī ||

ruvati | bhīmaḥ | vṛṣabhaḥ | taviṣyayā | śṛṅge iti | śiśānaḥ | hariṇī iti | vi-cakṣaṇaḥ |
ā | yonim | somaḥ | su-kṛtam | ni | sīdati | gavyayī | tvak | bhavati | niḥ-nik | avyayī ||9.70.7||

9.70.8a śuciḥ punānastanvamarepasamavye harirnyadhāviṣṭa sānavi |
9.70.8c juṣṭo mitrāya varuṇāya vāyave tridhātu madhu kriyate sukarmabhiḥ ||

śuciḥ | punānaḥ | tanvam | arepasam | avye | hariḥ | ni | adhāviṣṭa | sānavi |
juṣṭaḥ | mitrāya | varuṇāya | vāyave | tri-dhātu | madhu | kriyate | sukarma-bhiḥ ||9.70.8||

9.70.9a pavasva soma devavītaye vṛṣendrasya hārdi somadhānamā viśa |
9.70.9c purā no bādhādduritāti pāraya kṣetraviddhi diśa āhā vipṛcchate ||

pavasva | soma | deva-vītaye | vṛṣā | indrasya | hārdi | soma-dhānam | ā | viśa |
purā | naḥ | bādhāt | duḥ-itā | ati | pāraya | kṣetra-vit | hi | diśaḥ | āha | vi-pṛcchate ||9.70.9||

9.70.10a hito na saptirabhi vājamarṣendrasyendo jaṭharamā pavasva |
9.70.10c nāvā na sindhumati parṣi vidvāñchūro na yudhyannava no nidaḥ spaḥ ||

hitaḥ | na | saptiḥ | abhi | vājam | arṣa | indrasya | indo iti | jaṭharam | ā | pavasva |
nāvā | na | sindhum | ati | parṣi | vidvān | śūraḥ | na | yudhyan | ava | naḥ | nidaḥ | spariti spaḥ ||9.70.10||


9.71.1a ā dakṣiṇā sṛjyate śuṣmyāsadaṁ veti druho rakṣasaḥ pāti jāgṛviḥ |
9.71.1c hariropaśaṁ kṛṇute nabhaspaya upastire camvorbrahma nirṇije ||

ā | dakṣiṇā | sṛjyate | śuṣmī | ā-sadam | veti | druhaḥ | rakṣasaḥ | pāti | jāgṛviḥ |
hariḥ | opaśam | kṛṇute | nabhaḥ | payaḥ | upa-stire | camvoḥ | brahma | niḥ-nije ||9.71.1||

9.71.2a pra kṛṣṭiheva śūṣa eti roruvadasuryaṁ varṇaṁ ni riṇīte asya tam |
9.71.2c jahāti vavriṁ pitureti niṣkṛtamupaprutaṁ kṛṇute nirṇijaṁ tanā ||

pra | kṛṣṭihā-iva | śūṣaḥ | eti | roruvat | asuryam | varṇam | ni | riṇīte | asya | tam |
jahāti | vavrim | pituḥ | eti | niḥ-kṛtam | upa-prutam | kṛṇute | niḥ-nijam | tanā ||9.71.2||

9.71.3a adribhiḥ sutaḥ pavate gabhastyorvṛṣāyate nabhasā vepate matī |
9.71.3c sa modate nasate sādhate girā nenikte apsu yajate parīmaṇi ||

adri-bhiḥ | sutaḥ | pavate | gabhastyoḥ | vṛṣa-yate | nabhasā | vepate | matī |
saḥ | modate | nasate | sādhate | girā | nenikte | ap-su | yajate | parīmaṇi ||9.71.3||

9.71.4a pari dyukṣaṁ sahasaḥ parvatāvṛdhaṁ madhvaḥ siñcanti harmyasya sakṣaṇim |
9.71.4c ā yasmingāvaḥ suhutāda ūdhani mūrdhañchrīṇantyagriyaṁ varīmabhiḥ ||

pari | dyukṣam | sahasaḥ | parvata-vṛdham | madhvaḥ | siñcanti | harmyasya | sakṣaṇim |
ā | yasmin | gāvaḥ | suhuta-adaḥ | ūdhani | mūrdhan | śrīṇanti | agriyam | varīma-bhiḥ ||9.71.4||

9.71.5a samī rathaṁ na bhurijoraheṣata daśa svasāro aditerupastha ā |
9.71.5c jigādupa jrayati gorapīcyaṁ padaṁ yadasya matuthā ajījanan ||

sam | īmiti | ratham | na | bhurijoḥ | aheṣata | daśa | svasāraḥ | aditeḥ | upa-sthe | ā |
jigāt | upa | jrayati | goḥ | apīcyam | padam | yat | asya | matuthāḥ | ajījanan ||9.71.5||

9.71.6a śyeno na yoniṁ sadanaṁ dhiyā kṛtaṁ hiraṇyayamāsadaṁ deva eṣati |
9.71.6c e riṇanti barhiṣi priyaṁ girāśvo na devām̐ apyeti yajñiyaḥ ||

śyenaḥ | na | yonim | sadanam | dhiyā | kṛtam | hiraṇyayam | ā-sadam | devaḥ | ā | īṣati |
ā | īmiti | riṇanti | barhiṣi | priyam | girā | aśvaḥ | na | devān | api | eti | yajñiyaḥ ||9.71.6||

9.71.7a parā vyakto aruṣo divaḥ kavirvṛṣā tripṛṣṭho anaviṣṭa gā abhi |
9.71.7c sahasraṇītiryatiḥ parāyatī rebho na pūrvīruṣaso vi rājati ||

parā | vi-aktaḥ | aruṣaḥ | divaḥ | kaviḥ | vṛṣā | tri-pṛṣṭhaḥ | anaviṣṭa | gāḥ | abhi |
sahasra-nītiḥ | yatiḥ | parā-yatiḥ | rebhaḥ | na | pūrvīḥ | uṣasaḥ | vi | rājati ||9.71.7||

9.71.8a tveṣaṁ rūpaṁ kṛṇute varṇo asya sa yatrāśayatsamṛtā sedhati sridhaḥ |
9.71.8c apsā yāti svadhayā daivyaṁ janaṁ saṁ suṣṭutī nasate saṁ goagrayā ||

tveṣam | rūpam | kṛṇute | varṇaḥ | asya | saḥ | yatra | aśayat | sam-ṛtā | sedhati | sridhaḥ |
apsāḥ | yāti | svadhayā | daivyam | janam | sam | su-stutī | nasate | sam | go-agrayā ||9.71.8||

9.71.9a ukṣeva yūthā pariyannarāvīdadhi tviṣīradhita sūryasya |
9.71.9c divyaḥ suparṇo'va cakṣata kṣāṁ somaḥ pari kratunā paśyate jāḥ ||

ukṣā-iva | yūthā | pari-yan | arāvīt | adhi | tviṣīḥ | adhita | sūryasya |
divyaḥ | su-parṇaḥ | ava | cakṣata | kṣām | somaḥ | pari | kratunā | paśyate | jāḥ ||9.71.9||


9.72.1a hariṁ mṛjantyaruṣo na yujyate saṁ dhenubhiḥ kalaśe somo ajyate |
9.72.1c udvācamīrayati hinvate matī puruṣṭutasya kati citparipriyaḥ ||

harim | mṛjanti | aruṣaḥ | na | yujyate | sam | dhenu-bhiḥ | kalaśe | somaḥ | ajyate |
ut | vācam | īrayati | hinvate | matī | puru-stutasya | kati | cit | pari-priyaḥ ||9.72.1||

9.72.2a sākaṁ vadanti bahavo manīṣiṇa indrasya somaṁ jaṭhare yadāduhuḥ |
9.72.2c yadī mṛjanti sugabhastayo naraḥ sanīḻābhirdaśabhiḥ kāmyaṁ madhu ||

sākam | vadanti | bahavaḥ | manīṣiṇaḥ | indrasya | somam | jaṭhare | yat | ā-duhuḥ |
yadi | mṛjanti | su-gabhastayaḥ | naraḥ | sa-nīḻābhiḥ | daśa-bhiḥ | kāmyam | madhu ||9.72.2||

9.72.3a aramamāṇo atyeti gā abhi sūryasya priyaṁ duhitustiro ravam |
9.72.3c anvasmai joṣamabharadvinaṁgṛsaḥ saṁ dvayībhiḥ svasṛbhiḥ kṣeti jāmibhiḥ ||

aramamāṇaḥ | ati | eti | gāḥ | abhi | sūryasya | priyam | duhituḥ | tiraḥ | ravam |
anu | asmai | joṣam | abharat | vinam-gṛsaḥ | sam | dvayībhiḥ | svasṛ-bhiḥ | kṣeti | jāmi-bhiḥ ||9.72.3||

9.72.4a nṛdhūto adriṣuto barhiṣi priyaḥ patirgavāṁ pradiva indurṛtviyaḥ |
9.72.4c puraṁdhivānmanuṣo yajñasādhanaḥ śucirdhiyā pavate soma indra te ||

nṛ-dhūtaḥ | adri-sutaḥ | barhiṣi | priyaḥ | patiḥ | gavām | pra-divaḥ | induḥ | ṛtviyaḥ |
purandhi-vān | manuṣaḥ | yajña-sādhanaḥ | śuciḥ | dhiyā | pavate | somaḥ | indra | te ||9.72.4||

9.72.5a nṛbāhubhyāṁ codito dhārayā suto'nuṣvadhaṁ pavate soma indra te |
9.72.5c āprāḥ kratūntsamajairadhvare matīrverna druṣaccamvorāsadaddhariḥ ||

nṛbāhu-bhyām | coditaḥ | dhārayā | sutaḥ | anu-svadham | pavate | somaḥ | indra | te |
ā | aprāḥ | kratūn | sam | ajaiḥ | adhvare | matīḥ | veḥ | na | dru-sat | camvoḥ | ā | asadat | hariḥ ||9.72.5||

9.72.6a aṁśuṁ duhanti stanayantamakṣitaṁ kaviṁ kavayo'paso manīṣiṇaḥ |
9.72.6c samī gāvo matayo yanti saṁyata ṛtasya yonā sadane punarbhuvaḥ ||

aṁśum | duhanti | stanayantam | akṣitam | kavim | kavayaḥ | apasaḥ | manīṣiṇaḥ |
sam | īmiti | gāvaḥ | matayaḥ | yanti | sam-yataḥ | ṛtasya | yonā | sadane | punaḥ-bhuvaḥ ||9.72.6||

9.72.7a nābhā pṛthivyā dharuṇo maho divo'pāmūrmau sindhuṣvantarukṣitaḥ |
9.72.7c indrasya vajro vṛṣabho vibhūvasuḥ somo hṛde pavate cāru matsaraḥ ||

nābhā | pṛthivyāḥ | dharuṇaḥ | mahaḥ | divaḥ | apām | ūrmau | sindhuṣu | antaḥ | ukṣitaḥ |
indrasya | vajraḥ | vṛṣabhaḥ | vibhu-vasuḥ | somaḥ | hṛde | pavate | cāru | matsaraḥ ||9.72.7||

9.72.8a sa tū pavasva pari pārthivaṁ rajaḥ stotre śikṣannādhūnvate ca sukrato |
9.72.8c mā no nirbhāgvasunaḥ sādanaspṛśo rayiṁ piśaṅgaṁ bahulaṁ vasīmahi ||

saḥ | tu | pavasva | pari | pārthivam | rajaḥ | stotre | śikṣan | ā-dhūnvate | ca | sukrato iti su-krato |
mā | naḥ | niḥ | bhāk | vasunaḥ | sadana-spṛśaḥ | rayim | piśaṅgam | bahulam | vasīmahi ||9.72.8||

9.72.9a ā tū na indo śatadātvaśvyaṁ sahasradātu paśumaddhiraṇyavat |
9.72.9c upa māsva bṛhatī revatīriṣo'dhi stotrasya pavamāna no gahi ||

ā | tu | naḥ | indo iti | śata-dātu | aśvyam | sahasra-dātu | paśu-mat | hiraṇya-vat |
upa | māsva | bṛhatīḥ | revatīḥ | iṣaḥ | adhi | stotrasya | pavamāna | naḥ | gahi ||9.72.9||


9.73.1a srakve drapsasya dhamataḥ samasvarannṛtasya yonā samaranta nābhayaḥ |
9.73.1c trīntsa mūrdhno asuraścakra ārabhe satyasya nāvaḥ sukṛtamapīparan ||

srakve | drapsasya | dhamataḥ | sam | asvaran | ṛtasya | yonā | sam | aranta | nābhayaḥ |
trīn | saḥ | mūrdhnaḥ | asuraḥ | cakre | ā-rabhe | satyasya | nāvaḥ | su-kṛtam | apīparan ||9.73.1||

9.73.2a samyaksamyañco mahiṣā aheṣata sindhorūrmāvadhi venā avīvipan |
9.73.2c madhordhārābhirjanayanto arkamitpriyāmindrasya tanvamavīvṛdhan ||

samyak | samyañcaḥ | mahiṣāḥ | aheṣata | sindhoḥ | ūrmau | adhi | venāḥ | avīvipan |
madhoḥ | dhārābhiḥ | janayantaḥ | arkam | it | priyām | indrasya | tanvam | avīvṛdhan ||9.73.2||

9.73.3a pavitravantaḥ pari vācamāsate pitaiṣāṁ pratno abhi rakṣati vratam |
9.73.3c mahaḥ samudraṁ varuṇastiro dadhe dhīrā icchekurdharuṇeṣvārabham ||

pavitra-vantaḥ | pari | vācam | āsate | pitā | eṣām | pratnaḥ | abhi | rakṣati | vratam |
mahaḥ | samudram | varuṇaḥ | tiraḥ | dadhe | dhīrāḥ | it | śekuḥ | dharuṇeṣu | ā-rabham ||9.73.3||

9.73.4a sahasradhāre'va te samasvarandivo nāke madhujihvā asaścataḥ |
9.73.4c asya spaśo na ni miṣanti bhūrṇayaḥ padepade pāśinaḥ santi setavaḥ ||

sahasra-dhāre | ava | te | sam | asvaran | divaḥ | nāke | madhu-jihvāḥ | asaścataḥ |
asya | spaśaḥ | na | ni | miṣanti | bhūrṇayaḥ | pade-pade | pāśinaḥ | santi | setavaḥ ||9.73.4||

9.73.5a piturmāturadhyā ye samasvarannṛcā śocantaḥ saṁdahanto avratān |
9.73.5c indradviṣṭāmapa dhamanti māyayā tvacamasiknīṁ bhūmano divaspari ||

pituḥ | mātuḥ | adhi | ā | ye | sam-asvaran | ṛcā | śocantaḥ | sam-dahantaḥ | avratān |
indra-dviṣṭām | apa | dhamanti | māyayā | tvacam | asiknīm | bhūmanaḥ | divaḥ | pari ||9.73.5||

9.73.6a pratnānmānādadhyā ye samasvarañchlokayantrāso rabhasasya mantavaḥ |
9.73.6c apānakṣāso badhirā ahāsata ṛtasya panthāṁ na taranti duṣkṛtaḥ ||

pratnāt | mānāt | adhi | ā | ye | sam-asvaran | śloka-yantrāsaḥ | rabhasasya | mantavaḥ |
apa | anakṣāsaḥ | badhirāḥ | ahāsata | ṛtasya | panthām | na | taranti | duḥ-kṛtaḥ ||9.73.6||

9.73.7a sahasradhāre vitate pavitra ā vācaṁ punanti kavayo manīṣiṇaḥ |
9.73.7c rudrāsa eṣāmiṣirāso adruhaḥ spaśaḥ svañcaḥ sudṛśo nṛcakṣasaḥ ||

sahasra-dhāre | vi-tate | pavitre | ā | vācam | punanti | kavayaḥ | manīṣiṇaḥ |
rudrāsaḥ | eṣām | iṣirāsaḥ | adruhaḥ | spaśaḥ | su-añcaḥ | su-dṛśaḥ | nṛ-cakṣasaḥ ||9.73.7||

9.73.8a ṛtasya gopā na dabhāya sukratustrī ṣa pavitrā hṛdyantarā dadhe |
9.73.8c vidvāntsa viśvā bhuvanābhi paśyatyavājuṣṭānvidhyati karte avratān ||

ṛtasya | gopāḥ | na | dabhāya | su-kratuḥ | trī | saḥ | pavitrā | hṛdi | antaḥ | ā | dadhe |
vidvān | saḥ | viśvā | bhuvanā | abhi | paśyati | ava | ajuṣṭān | vidhyati | karte | avratān ||9.73.8||

9.73.9a ṛtasya tanturvitataḥ pavitra ā jihvāyā agre varuṇasya māyayā |
9.73.9c dhīrāścittatsaminakṣanta āśatātrā kartamava padātyaprabhuḥ ||

ṛtasya | tantuḥ | vi-tataḥ | pavitre | ā | jihvāyāḥ | agre | varuṇasya | māyayā |
dhīrāḥ | cit | tat | sam-inakṣantaḥ | āśata | atra | kartam | ava | padāti | apra-bhuḥ ||9.73.9||


9.74.1a śiśurna jāto'va cakradadvane svaryadvājyaruṣaḥ siṣāsati |
9.74.1c divo retasā sacate payovṛdhā tamīmahe sumatī śarma saprathaḥ ||

śiśuḥ | na | jātaḥ | ava | cakradat | vane | svaḥ | yat | vājī | aruṣaḥ | sisāsati |
divaḥ | retasā | sacate | payaḥ-vṛdhā | tam | īmahe | su-matī | śarma | sa-prathaḥ ||9.74.1||

9.74.2a divo yaḥ skambho dharuṇaḥ svātata āpūrṇo aṁśuḥ paryeti viśvataḥ |
9.74.2c seme mahī rodasī yakṣadāvṛtā samīcīne dādhāra samiṣaḥ kaviḥ ||

divaḥ | yaḥ | skambhaḥ | dharuṇaḥ | su-ātataḥ | ā-pūrṇaḥ | aṁśuḥ | pari-eti | viśvataḥ |
saḥ | ime iti | mahī iti | rodasī iti | yakṣat | ā-vṛtā | samīcīne iti sam-īcīne | dāhāra | sam | iṣaḥ | kaviḥ ||9.74.2||

9.74.3a mahi psaraḥ sukṛtaṁ somyaṁ madhūrvī gavyūtiraditerṛtaṁ yate |
9.74.3c īśe yo vṛṣṭerita usriyo vṛṣāpāṁ netā ya itaūtirṛgmiyaḥ ||

mahi | psaraḥ | su-kṛtam | somyam | madhu | urvī | gavyūtiḥ | aditeḥ | ṛtam | yate |
īśe | yaḥ | vṛṣṭeḥ | itaḥ | usriyaḥ | vṛṣā | apām | netā | yaḥ | itaḥ-ūtiḥ | ṛgmiyaḥ ||9.74.3||

9.74.4a ātmanvannabho duhyate ghṛtaṁ paya ṛtasya nābhiramṛtaṁ vi jāyate |
9.74.4c samīcīnāḥ sudānavaḥ prīṇanti taṁ naro hitamava mehanti peravaḥ ||

ātman-vat | nabhaḥ | duhyate | ghṛtam | payaḥ | ṛtasya | nābhiḥ | amṛtam | vi | jāyate |
sam-īcīnāḥ | su-dānavaḥ | prīṇanti | tam | naraḥ | hitam | ava | mehanti | peravaḥ ||9.74.4||

9.74.5a arāvīdaṁśuḥ sacamāna ūrmiṇā devāvyaṁ manuṣe pinvati tvacam |
9.74.5c dadhāti garbhamaditerupastha ā yena tokaṁ ca tanayaṁ ca dhāmahe ||

arāvīt | aṁśuḥ | sacamānaḥ | ūrmiṇā | deva-avyam | manuṣe | pinvati | tvacam |
dadhāti | garbham | aditeḥ | upa-sthe | ā | yena | tokam | ca | tanayam | ca | dhāmahe ||9.74.5||

9.74.6a sahasradhāre'va tā asaścatastṛtīye santu rajasi prajāvatīḥ |
9.74.6c catasro nābho nihitā avo divo havirbharantyamṛtaṁ ghṛtaścutaḥ ||

sahasra-dhāre | ava | tāḥ | asaścataḥ | tṛtīye | santu | rajasi | prajā-vatīḥ |
catasraḥ | nābhaḥ | ni-hitāḥ | avaḥ | divaḥ | haviḥ | bharanti | amṛtam | ghṛta-ścutaḥ ||9.74.6||

9.74.7a śvetaṁ rūpaṁ kṛṇute yatsiṣāsati somo mīḍhvām̐ asuro veda bhūmanaḥ |
9.74.7c dhiyā śamī sacate semabhi pravaddivaskavandhamava darṣadudriṇam ||

śvetam | rūpam | kṛṇute | yat | sisāsati | somaḥ | mīḍhvān | asuraḥ | veda | bhūmanaḥ |
dhiyā | śamī | sacate | saḥ | īm | abhi | pra-vat | divaḥ | kavandham | ava | darṣat | udriṇam ||9.74.7||

9.74.8a adha śvetaṁ kalaśaṁ gobhiraktaṁ kārṣmannā vājyakramītsasavān |
9.74.8c ā hinvire manasā devayantaḥ kakṣīvate śatahimāya gonām ||

adha | śvetam | kalaśam | gobhiḥ | aktam | kārṣman | ā | vājī | akramīt | sasa-vān |
ā | hinvire | manasā | deva-yantaḥ | kakṣīvate | śata-himāya | gonām ||9.74.8||

9.74.9a adbhiḥ soma papṛcānasya te raso'vyo vāraṁ vi pavamāna dhāvati |
9.74.9c sa mṛjyamānaḥ kavibhirmadintama svadasvendrāya pavamāna pītaye ||

at-bhiḥ | soma | papṛcānasya | te | rasaḥ | avyaḥ | vāram | vi | pavamāna | dhāvati |
saḥ | mṛjyamānaḥ | kavi-bhiḥ | madin-tama | svadasva | indrāya | pavamāna | pītaye ||9.74.9||


9.75.1a abhi priyāṇi pavate canohito nāmāni yahvo adhi yeṣu vardhate |
9.75.1c ā sūryasya bṛhato bṛhannadhi rathaṁ viṣvañcamaruhadvicakṣaṇaḥ ||

abhi | priyāṇi | pavate | canaḥ-hitaḥ | nāmāni | yahvaḥ | adhi | yeṣu | vardhate |
ā | sūryasya | bṛhataḥ | bṛhan | adhi | ratham | viṣvañcam | aruhat | vi-cakṣaṇaḥ ||9.75.1||

9.75.2a ṛtasya jihvā pavate madhu priyaṁ vaktā patirdhiyo asyā adābhyaḥ |
9.75.2c dadhāti putraḥ pitrorapīcyaṁ nāma tṛtīyamadhi rocane divaḥ ||

ṛtasya | jihvā | pavate | madhu | priyam | vaktā | patiḥ | dhiyaḥ | asyāḥ | adābhyaḥ |
dadhāti | putraḥ | pitroḥ | apīcyam | nāma | tṛtīyam | adhi | rocane | divaḥ ||9.75.2||

9.75.3a ava dyutānaḥ kalaśām̐ acikradannṛbhiryemānaḥ kośa ā hiraṇyaye |
9.75.3c abhīmṛtasya dohanā anūṣatādhi tripṛṣṭha uṣaso vi rājati ||

ava | dyutānaḥ | kalaśān | acikradat | nṛ-bhiḥ | yemānaḥ | kośe | ā | hiraṇyaye |
abhi | īm | ṛtasya | dohanāḥ | anūṣata | adhi | tri-pṛṣṭhaḥ | uṣasaḥ | vi | rājati ||9.75.3||

9.75.4a adribhiḥ suto matibhiścanohitaḥ prarocayanrodasī mātarā śuciḥ |
9.75.4c romāṇyavyā samayā vi dhāvati madhordhārā pinvamānā divedive ||

adri-bhiḥ | sutaḥ | mati-bhiḥ | canaḥ-hitaḥ | pra-rocayan | rodasī iti | mātarā | śuciḥ |
romāṇi | avyā | samayā | vi | dhāvati | madhoḥ | dhārā | pinvamānā | dive-dive ||9.75.4||

9.75.5a pari soma pra dhanvā svastaye nṛbhiḥ punāno abhi vāsayāśiram |
9.75.5c ye te madā āhanaso vihāyasastebhirindraṁ codaya dātave magham ||

pari | soma | pra | dhanva | svastaye | nṛ-bhiḥ | punānaḥ | abhi | vāsaya | ā-śiram |
ye | te | madāḥ | āhanasaḥ | vi-hāyasaḥ | tebhiḥ | indram | codaya | dātave | magham ||9.75.5||


9.76.1a dhartā divaḥ pavate kṛtvyo raso dakṣo devānāmanumādyo nṛbhiḥ |
9.76.1c hariḥ sṛjāno atyo na satvabhirvṛthā pājāṁsi kṛṇute nadīṣvā ||

dhartā | divaḥ | pavate | kṛtvyaḥ | rasaḥ | dakṣaḥ | devānām | anu-mādyaḥ | nṛ-bhiḥ |
hariḥ | sṛjānaḥ | atyaḥ | na | satva-bhiḥ | vṛthā | pājāṁsi | kṛṇute | nadīṣu | ā ||9.76.1||

9.76.2a śūro na dhatta āyudhā gabhastyoḥ svaḥ siṣāsanrathiro gaviṣṭiṣu |
9.76.2c indrasya śuṣmamīrayannapasyubhirindurhinvāno ajyate manīṣibhiḥ ||

śūraḥ | na | dhatte | āyudhā | gabhastyoḥ | svariti svaḥ | sisāsan | rathiraḥ | go-iṣṭiṣu |
indrasya | śuṣmam | īrayan | apasyu-bhiḥ | induḥ | hinvānaḥ | ajyate | manīṣi-bhiḥ ||9.76.2||

9.76.3a indrasya soma pavamāna ūrmiṇā taviṣyamāṇo jaṭhareṣvā viśa |
9.76.3c pra ṇaḥ pinva vidyudabhreva rodasī dhiyā na vājām̐ upa māsi śaśvataḥ ||

indrasya | soma | pavamānaḥ | ūrmiṇā | taviṣyamāṇaḥ | jaṭhareṣu | ā | viśa |
pra | naḥ | pinva | vi-dyut | abhrā-iva | rodasī iti | dhiyā | na | vājān | upa | māsi | śaśvataḥ ||9.76.3||

9.76.4a viśvasya rājā pavate svardṛśa ṛtasya dhītimṛṣiṣāḻavīvaśat |
9.76.4c yaḥ sūryasyāsireṇa mṛjyate pitā matīnāmasamaṣṭakāvyaḥ ||

viśvasya | rājā | pavate | svaḥ-dṛśaḥ | ṛtasya | dhītim | ṛṣiṣāṭ | avīvaśat |
yaḥ | sūryasya | asireṇa | mṛjyate | pitā | matīnām | asamaṣṭa-kāvyaḥ ||9.76.4||

9.76.5a vṛṣeva yūthā pari kośamarṣasyapāmupasthe vṛṣabhaḥ kanikradat |
9.76.5c sa indrāya pavase matsarintamo yathā jeṣāma samithe tvotayaḥ ||

vṛṣā-iva | yūthā | pari | kośam | arṣasi | apām | upa-sthe | vṛṣabhaḥ | kanikradat |
saḥ | indrāya | pavase | matsarin-tamaḥ | yathā | jeṣāma | sam-ithe | tvā-ūtayaḥ ||9.76.5||


9.77.1a eṣa pra kośe madhumām̐ acikradadindrasya vajro vapuṣo vapuṣṭaraḥ |
9.77.1c abhīmṛtasya sudughā ghṛtaścuto vāśrā arṣanti payaseva dhenavaḥ ||

eṣaḥ | pra | kośe | madhu-mān | acikradat | indrasya | vajraḥ | vapuṣaḥ | vapuḥ-taraḥ |
abhi | īm | ṛtasya | su-dughāḥ | ghṛta-ścutaḥ | vāśrāḥ | arṣanti | payasā-iva | dhenavaḥ ||9.77.1||

9.77.2a sa pūrvyaḥ pavate yaṁ divaspari śyeno mathāyadiṣitastiro rajaḥ |
9.77.2c sa madhva ā yuvate vevijāna itkṛśānorasturmanasāha bibhyuṣā ||

saḥ | pūrvyaḥ | pavate | yam | divaḥ | pari | śyenaḥ | mathāyat | iṣitaḥ | tiraḥ | rajaḥ |
saḥ | madhvaḥ | ā | yuvate | vevijānaḥ | it | kṛśānoḥ | astuḥ | manasā | aha | bibhyuṣā ||9.77.2||

9.77.3a te naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu gomate |
9.77.3c īkṣeṇyāso ahyo na cāravo brahmabrahma ye jujuṣurhavirhaviḥ ||

te | naḥ | pūrvāsaḥ | uparāsaḥ | indavaḥ | mahe | vājāya | dhanvantu | go-mate |
īkṣeṇyāsaḥ | ahyaḥ | na | cāravaḥ | brahma-brahma | ye | jujuṣuḥ | haviḥ-haviḥ ||9.77.3||

9.77.4a ayaṁ no vidvānvanavadvanuṣyata induḥ satrācā manasā puruṣṭutaḥ |
9.77.4c inasya yaḥ sadane garbhamādadhe gavāmurubjamabhyarṣati vrajam ||

ayam | naḥ | vidvān | vanavat | vanuṣyataḥ | induḥ | satrācā | manasā | puru-stutaḥ |
inasya | yaḥ | sadane | garbham | ā-dadhe | gavām | urubjam | abhi | arṣati | vrajam ||9.77.4||

9.77.5a cakrirdivaḥ pavate kṛtvyo raso mahām̐ adabdho varuṇo hurugyate |
9.77.5c asāvi mitro vṛjaneṣu yajñiyo'tyo na yūthe vṛṣayuḥ kanikradat ||

cakriḥ | divaḥ | pavate | kṛtvyaḥ | rasaḥ | mahān | adabdhaḥ | varuṇaḥ | huruk | yate |
asāvi | mitraḥ | vṛjaneṣu | yajñiyaḥ | atyaḥ | na | yūthe | vṛṣa-yuḥ | kanikradat ||9.77.5||


9.78.1a pra rājā vācaṁ janayannasiṣyadadapo vasāno abhi gā iyakṣati |
9.78.1c gṛbhṇāti ripramavirasya tānvā śuddho devānāmupa yāti niṣkṛtam ||

pra | rājā | vācam | janayan | asisyadat | apaḥ | vasānaḥ | abhi | gāḥ | iyakṣati |
gṛbhṇāti | ripram | aviḥ | asya | tānvā | śuddhaḥ | devānām | upa | yāti | niḥ-kṛtam ||9.78.1||

9.78.2a indrāya soma pari ṣicyase nṛbhirnṛcakṣā ūrmiḥ kavirajyase vane |
9.78.2c pūrvīrhi te srutayaḥ santi yātave sahasramaśvā harayaścamūṣadaḥ ||

indrāya | soma | pari | sicyase | nṛ-bhiḥ | nṛ-cakṣāḥ | ūrmiḥ | kaviḥ | ajyase | vane |
pūrvīḥ | hi | te | srutayaḥ | santi | yātave | sahasram | aśvāḥ | harayaḥ | camū-sadaḥ ||9.78.2||

9.78.3a samudriyā apsaraso manīṣiṇamāsīnā antarabhi somamakṣaran |
9.78.3c tā īṁ hinvanti harmyasya sakṣaṇiṁ yācante sumnaṁ pavamānamakṣitam ||

samudriyāḥ | apsarasaḥ | manīṣiṇam | āsīnāḥ | antaḥ | abhi | somam | akṣaran |
tāḥ | īm | hinvanti | harmyasya | sakṣaṇim | yācante | sumnam | pavamānam | akṣitam ||9.78.3||

9.78.4a gojinnaḥ somo rathajiddhiraṇyajitsvarjidabjitpavate sahasrajit |
9.78.4c yaṁ devāsaścakrire pītaye madaṁ svādiṣṭhaṁ drapsamaruṇaṁ mayobhuvam ||

go-jit | naḥ | somaḥ | ratha-jit | hiraṇya-jit | svaḥ-jit | ap-jit | pavate | sahasra-jit |
yam | devāsaḥ | cakrire | pītaye | madam | svādiṣṭham | drapsam | aruṇam | mayaḥ-bhuvam ||9.78.4||

9.78.5a etāni soma pavamāno asmayuḥ satyāni kṛṇvandraviṇānyarṣasi |
9.78.5c jahi śatrumantike dūrake ca ya urvīṁ gavyūtimabhayaṁ ca naskṛdhi ||

etāni | soma | pavamānaḥ | asma-yuḥ | satyāni | kṛṇvan | draviṇāni | arṣasi |
jahi | śatrum | antike | dūrake | ca | yaḥ | urvīm | gavyūtim | abhayam | ca | naḥ | kṛdhi ||9.78.5||


9.79.1a acodaso no dhanvantvindavaḥ pra suvānāso bṛhaddiveṣu harayaḥ |
9.79.1c vi ca naśanna iṣo arātayo'ryo naśanta saniṣanta no dhiyaḥ ||

acodasaḥ | naḥ | dhanvantu | indavaḥ | pra | suvānāsaḥ | bṛhat-diveṣu | harayaḥ |
vi | ca | naśan | naḥ | iṣaḥ | arātayaḥ | aryaḥ | naśanta | saniṣanta | naḥ | dhiyaḥ ||9.79.1||

9.79.2a pra ṇo dhanvantvindavo madacyuto dhanā vā yebhirarvato junīmasi |
9.79.2c tiro martasya kasya citparihvṛtiṁ vayaṁ dhanāni viśvadhā bharemahi ||

pra | naḥ | dhanvantu | indavaḥ | mada-cyutaḥ | dhanā | vā | yebhiḥ | arvataḥ | junīmasi |
tiraḥ | martasya | kasya | cit | pari-hvṛtim | vayam | dhanāni | viśvadhā | bharemahi ||9.79.2||

9.79.3a uta svasyā arātyā arirhi ṣa utānyasyā arātyā vṛko hi ṣaḥ |
9.79.3c dhanvanna tṛṣṇā samarīta tām̐ abhi soma jahi pavamāna durādhyaḥ ||

uta | svasyāḥ | arātyāḥ | ariḥ | hi | saḥ | uta | anyasyāḥ | arātyāḥ | vṛkaḥ | hi | saḥ |
dhanvan | na | tṛṣṇā | sam | arīta | tān | abhi | soma | jahi | pavamāna | duḥ-ādhyaḥ ||9.79.3||

9.79.4a divi te nābhā paramo ya ādade pṛthivyāste ruruhuḥ sānavi kṣipaḥ |
9.79.4c adrayastvā bapsati goradhi tvacyapsu tvā hastairduduhurmanīṣiṇaḥ ||

divi | te | nābhā | paramaḥ | yaḥ | ā-dade | pṛthivyāḥ | te | ruruhuḥ | sānavi | kṣipaḥ |
adrayaḥ | tvā | bapsati | goḥ | adhi | tvaci | ap-su | tvā | hastaiḥ | duduhuḥ | manīṣiṇaḥ ||9.79.4||

9.79.5a evā ta indo subhvaṁ supeśasaṁ rasaṁ tuñjanti prathamā abhiśriyaḥ |
9.79.5c nidaṁnidaṁ pavamāna ni tāriṣa āviste śuṣmo bhavatu priyo madaḥ ||

eva | te | indo iti | su-bhvam | su-peśasam | rasam | tuñjanti | prathamāḥ | abhi-śriyaḥ |
nidam-nidam | pavamāna | ni | tāriṣaḥ | āviḥ | te | śuṣmaḥ | bhavatu | priyaḥ | madaḥ ||9.79.5||


9.80.1a somasya dhārā pavate nṛcakṣasa ṛtena devānhavate divaspari |
9.80.1c bṛhaspate ravathenā vi didyute samudrāso na savanāni vivyacuḥ ||

somasya | dhārā | pavate | nṛ-cakṣasaḥ | ṛtena | devān | havate | divaḥ | pari |
bṛhaspateḥ | ravathena | vi | didyute | samudrāsaḥ | na | savanāni | vivyacuḥ ||9.80.1||

9.80.2a yaṁ tvā vājinnaghnyā abhyanūṣatāyohataṁ yonimā rohasi dyumān |
9.80.2c maghonāmāyuḥ pratiranmahi śrava indrāya soma pavase vṛṣā madaḥ ||

yam | tvā | vājin | aghnyāḥ | abhi | anūṣata | ayaḥ-hatam | yonim | ā | rohasi | dyu-mān |
maghonām | āyuḥ | pra-tiran | mahi | śravaḥ | indrāya | soma | pavase | vṛṣā | madaḥ ||9.80.2||

9.80.3a endrasya kukṣā pavate madintama ūrjaṁ vasānaḥ śravase sumaṅgalaḥ |
9.80.3c pratyaṅsa viśvā bhuvanābhi paprathe krīḻanhariratyaḥ syandate vṛṣā ||

ā | indrasya | kukṣā | pavate | madin-tamaḥ | ūrjam | vasānaḥ | śravase | su-maṅgalaḥ |
pratyaṅ | saḥ | viśvā | bhuvanā | abhi | paprathe | krīḻan | hariḥ | atyaḥ | syandate | vṛṣā ||9.80.3||

9.80.4a taṁ tvā devebhyo madhumattamaṁ naraḥ sahasradhāraṁ duhate daśa kṣipaḥ |
9.80.4c nṛbhiḥ soma pracyuto grāvabhiḥ suto viśvāndevām̐ ā pavasvā sahasrajit ||

tam | tvā | devebhyaḥ | madhumat-tamam | naraḥ | sahasra-dhāram | duhate | daśa | kṣipaḥ |
nṛ-bhiḥ | soma | pra-cyutaḥ | grāva-bhiḥ | sutaḥ | viśvān | devān | ā | pavasva | sahasra-jit ||9.80.4||

9.80.5a taṁ tvā hastino madhumantamadribhirduhantyapsu vṛṣabhaṁ daśa kṣipaḥ |
9.80.5c indraṁ soma mādayandaivyaṁ janaṁ sindhorivormiḥ pavamāno arṣasi ||

tam | tvā | hastinaḥ | madhu-mantam | adri-bhiḥ | duhanti | ap-su | vṛṣabham | daśa | kṣipaḥ |
indram | soma | mādayan | daivyam | janam | sindhoḥ-iva | ūrmiḥ | pavamānaḥ | arṣasi ||9.80.5||


9.81.1a pra somasya pavamānasyormaya indrasya yanti jaṭharaṁ supeśasaḥ |
9.81.1c dadhnā yadīmunnītā yaśasā gavāṁ dānāya śūramudamandiṣuḥ sutāḥ ||

pra | somasya | pavamānasya | ūrmayaḥ | indrasya | yanti | jaṭharam | su-peśasaḥ |
dadhnā | yat | īm | ut-nītāḥ | yaśasā | gavām | dānāya | śūram | ut-amandiṣuḥ | sutāḥ ||9.81.1||

9.81.2a acchā hi somaḥ kalaśām̐ asiṣyadadatyo na voḻhā raghuvartanirvṛṣā |
9.81.2c athā devānāmubhayasya janmano vidvām̐ aśnotyamuta itaśca yat ||

accha | hi | somaḥ | kalaśān | asisyadat | atyaḥ | na | voḻhā | raghu-vartaniḥ | vṛṣā |
atha | devānām | ubhayasya | janmanaḥ | vidvān | aśnoti | amutaḥ | itaḥ | ca | yat ||9.81.2||

9.81.3a ā naḥ soma pavamānaḥ kirā vasvindo bhava maghavā rādhaso mahaḥ |
9.81.3c śikṣā vayodho vasave su cetunā mā no gayamāre asmatparā sicaḥ ||

ā | naḥ | soma | pavamānaḥ | kira | vasu | indo iti | bhava | magha-vā | rādhasaḥ | mahaḥ |
śikṣa | vayaḥ-dhaḥ | vasave | su | cetunā | mā | naḥ | gayam | āre | asmat | parā | sicaḥ ||9.81.3||

9.81.4a ā naḥ pūṣā pavamānaḥ surātayo mitro gacchantu varuṇaḥ sajoṣasaḥ |
9.81.4c bṛhaspatirmaruto vāyuraśvinā tvaṣṭā savitā suyamā sarasvatī ||

ā | naḥ | pūṣā | pavamānaḥ | su-rātayaḥ | mitraḥ | gacchantu | varuṇaḥ | sa-joṣasaḥ |
bṛhaspatiḥ | marutaḥ | vāyuḥ | aśvinā | tvaṣṭā | savitā | su-yamā | sarasvatī ||9.81.4||

9.81.5a ubhe dyāvāpṛthivī viśvaminve aryamā devo aditirvidhātā |
9.81.5c bhago nṛśaṁsa urvantarikṣaṁ viśve devāḥ pavamānaṁ juṣanta ||

ubhe iti | dyāvāpṛthivī iti | viśvaminve iti viśvam-inve | aryamā | devaḥ | aditiḥ | vi-dhātā |
bhagaḥ | nṛ-śaṁsaḥ | uru | antarikṣam | viśve | devāḥ | pavamānam | juṣanta ||9.81.5||


9.82.1a asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat |
9.82.1c punāno vāraṁ paryetyavyayaṁ śyeno na yoniṁ ghṛtavantamāsadam ||

asāvi | somaḥ | aruṣaḥ | vṛṣā | hariḥ | rājā-iva | dasmaḥ | abhi | gāḥ | acikradat |
punānaḥ | vāram | pari | eti | avyayam | śyenaḥ | na | yonim | ghṛta-vantam | ā-sadam ||9.82.1||

9.82.2a kavirvedhasyā paryeṣi māhinamatyo na mṛṣṭo abhi vājamarṣasi |
9.82.2c apasedhanduritā soma mṛḻaya ghṛtaṁ vasānaḥ pari yāsi nirṇijam ||

kaviḥ | vedhasyā | pari | eṣi | māhinam | atyaḥ | na | mṛṣṭaḥ | abhi | vājam | arṣasi |
apa-sedhan | duḥ-itā | soma | mṛḻaya | ghṛtam | vasānaḥ | pari | yāsi | niḥ-nijam ||9.82.2||

9.82.3a parjanyaḥ pitā mahiṣasya parṇino nābhā pṛthivyā giriṣu kṣayaṁ dadhe |
9.82.3c svasāra āpo abhi gā utāsarantsaṁ grāvabhirnasate vīte adhvare ||

parjanyaḥ | pitā | mahiṣasya | parṇinaḥ | nābhā | pṛthivyāḥ | giriṣu | kṣayam | dadhe |
svasāraḥ | āpaḥ | abhi | gāḥ | uta | asaran | sam | grāva-bhiḥ | nasate | vīte | adhvare ||9.82.3||

9.82.4a jāyeva patyāvadhi śeva maṁhase pajrāyā garbha śṛṇuhi bravīmi te |
9.82.4c antarvāṇīṣu pra carā su jīvase'nindyo vṛjane soma jāgṛhi ||

jāyā-iva | patyau | adhi | śeva | maṁhase | pajrāyāḥ | garbha | śṛṇuhi | bravīmi | te |
antaḥ | vāṇīṣu | pra | cara | su | jīvase | anindyaḥ | vṛjane | soma | jāgṛhi ||9.82.4||

9.82.5a yathā pūrvebhyaḥ śatasā amṛdhraḥ sahasrasāḥ paryayā vājamindo |
9.82.5c evā pavasva suvitāya navyase tava vratamanvāpaḥ sacante ||

yathā | pūrvebhyaḥ | śata-sāḥ | amṛdhraḥ | sahasra-sāḥ | pari-ayāḥ | vājam | indo iti |
eva | pavasva | suvitāya | navyase | tava | vratam | anu | āpaḥ | sacante ||9.82.5||


9.83.1a pavitraṁ te vitataṁ brahmaṇaspate prabhurgātrāṇi paryeṣi viśvataḥ |
9.83.1c ataptatanūrna tadāmo aśnute śṛtāsa idvahantastatsamāśata ||

pavitram | te | vi-tatam | brahmaṇaḥ | pate | pra-bhuḥ | gātrāṇi | pari | eṣi | viśvataḥ |
atapta-tanūḥ | na | tat | āmaḥ | aśnute | śṛtāsaḥ | it | vahantaḥ | tat | sam | āśata ||9.83.1||

9.83.2a tapoṣpavitraṁ vitataṁ divaspade śocanto asya tantavo vyasthiran |
9.83.2c avantyasya pavītāramāśavo divaspṛṣṭhamadhi tiṣṭhanti cetasā ||

tapoḥ | pavitram | vi-tatam | divaḥ | pade | śocantaḥ | asya | tantavaḥ | vi | asthiran |
avanti | asya | pavitāram | āśavaḥ | divaḥ | pṛṣṭham | adhi | tiṣṭhanti | cetasā ||9.83.2||

9.83.3a arūrucaduṣasaḥ pṛśniragriya ukṣā bibharti bhuvanāni vājayuḥ |
9.83.3c māyāvino mamire asya māyayā nṛcakṣasaḥ pitaro garbhamā dadhuḥ ||

arūrucat | uṣasaḥ | pṛśniḥ | agriyaḥ | ukṣā | bibharti | bhuvanāni | vāja-yuḥ |
māyā-vinaḥ | mamire | asya | māyayā | nṛ-cakṣasaḥ | pitaraḥ | garbham | ā | dadhuḥ ||9.83.3||

9.83.4a gandharva itthā padamasya rakṣati pāti devānāṁ janimānyadbhutaḥ |
9.83.4c gṛbhṇāti ripuṁ nidhayā nidhāpatiḥ sukṛttamā madhuno bhakṣamāśata ||

gandharvaḥ | itthā | padam | asya | rakṣati | pāti | devānām | janimāni | adbhutaḥ |
gṛbhṇāti | ripum | ni-dhayā | nidhā-patiḥ | sukṛt-tamāḥ | madhunaḥ | bhakṣam | āśata ||9.83.4||

9.83.5a havirhaviṣmo mahi sadma daivyaṁ nabho vasānaḥ pari yāsyadhvaram |
9.83.5c rājā pavitraratho vājamāruhaḥ sahasrabhṛṣṭirjayasi śravo bṛhat ||

haviḥ | haviṣmaḥ | mahi | sadma | daivyam | nabhaḥ | vasānaḥ | pari | yāsi | adhvaram |
rājā | pavitra-rathaḥ | vājam | ā | aruhaḥ | sahasra-bhṛṣṭiḥ | jayasi | śravaḥ | bṛhat ||9.83.5||


9.84.1a pavasva devamādano vicarṣaṇirapsā indrāya varuṇāya vāyave |
9.84.1c kṛdhī no adya varivaḥ svastimadurukṣitau gṛṇīhi daivyaṁ janam ||

pavasva | deva-mādanaḥ | vi-carṣaṇiḥ | apsāḥ | indrāya | varuṇāya | vāyave |
kṛdhi | naḥ | adya | varivaḥ | svasti-mat | uru-kṣitau | gṛṇīhi | daivyam | janam ||9.84.1||

9.84.2a ā yastasthau bhuvanānyamartyo viśvāni somaḥ pari tānyarṣati |
9.84.2c kṛṇvantsaṁcṛtaṁ vicṛtamabhiṣṭaya induḥ siṣaktyuṣasaṁ na sūryaḥ ||

ā | yaḥ | tasthau | bhuvanāni | amartyaḥ | viśvāni | somaḥ | pari | tāni | arṣati |
kṛṇvan | sam-cṛtam | vi-cṛtam | abhiṣṭaye | induḥ | sisakti | uṣasam | na | sūryaḥ ||9.84.2||

9.84.3a ā yo gobhiḥ sṛjyata oṣadhīṣvā devānāṁ sumna iṣayannupāvasuḥ |
9.84.3c ā vidyutā pavate dhārayā suta indraṁ somo mādayandaivyaṁ janam ||

ā | yaḥ | gobhiḥ | sṛjyate | oṣadhīṣu | ā | devānām | sumne | iṣayan | upa-vasuḥ |
ā | vi-dyutā | pavate | dhārayā | sutaḥ | indram | somaḥ | mādayan | daivyam | janam ||9.84.3||

9.84.4a eṣa sya somaḥ pavate sahasrajiddhinvāno vācamiṣirāmuṣarbudham |
9.84.4c induḥ samudramudiyarti vāyubhirendrasya hārdi kalaśeṣu sīdati ||

eṣaḥ | syaḥ | somaḥ | pavate | sahasra-jit | hinvānaḥ | vācam | iṣirām | uṣaḥ-budham |
induḥ | samudram | ut | iyarti | vāyu-bhiḥ | ā | indrasya | hārdi | kalaśeṣu | sīdati ||9.84.4||

9.84.5a abhi tyaṁ gāvaḥ payasā payovṛdhaṁ somaṁ śrīṇanti matibhiḥ svarvidam |
9.84.5c dhanaṁjayaḥ pavate kṛtvyo raso vipraḥ kaviḥ kāvyenā svarcanāḥ ||

abhi | tyam | gāvaḥ | payasā | payaḥ-vṛdham | somam | śrīṇanti | mati-bhiḥ | svaḥ-vidam |
dhanam-jayaḥ | pavate | kṛtvyaḥ | rasaḥ | vipraḥ | kaviḥ | kāvyena | svaḥ-canāḥ ||9.84.5||


9.85.1a indrāya soma suṣutaḥ pari sravāpāmīvā bhavatu rakṣasā saha |
9.85.1c mā te rasasya matsata dvayāvino draviṇasvanta iha santvindavaḥ ||

indrāya | soma | su-sutaḥ | pari | srava | apa | amīvā | bhavatu | rakṣasā | saha |
mā | te | rasasya | matsata | dvayāvinaḥ | draviṇasvantaḥ | iha | santu | indavaḥ ||9.85.1||

9.85.2a asmāntsamarye pavamāna codaya dakṣo devānāmasi hi priyo madaḥ |
9.85.2c jahi śatrūm̐rabhyā bhandanāyataḥ pibendra somamava no mṛdho jahi ||

asmān | sa-marye | pavamāna | codaya | dakṣaḥ | devānām | asi | hi | priyaḥ | madaḥ |
jahi | śatrūn | abhi | ā | bhandanā-yataḥ | piba | indra | somam | ava | naḥ | mṛdhaḥ | jahi ||9.85.2||

9.85.3a adabdha indo pavase madintama ātmendrasya bhavasi dhāsiruttamaḥ |
9.85.3c abhi svaranti bahavo manīṣiṇo rājānamasya bhuvanasya niṁsate ||

adabdhaḥ | indo iti | pavase | madin-tamaḥ | ātmā | indrasya | bhavasi | dhāsiḥ | ut-tamaḥ |
abhi | svaranti | bahavaḥ | manīṣiṇaḥ | rājānam | asya | bhuvanasya | niṁsate ||9.85.3||

9.85.4a sahasraṇīthaḥ śatadhāro adbhuta indrāyenduḥ pavate kāmyaṁ madhu |
9.85.4c jayankṣetramabhyarṣā jayannapa uruṁ no gātuṁ kṛṇu soma mīḍhvaḥ ||

sahasra-nīthaḥ | śata-dhāraḥ | adbhutaḥ | indrāya | induḥ | pavate | kāmyam | madhu |
jayan | kṣetram | abhi | arṣa | jayan | apaḥ | urum | naḥ | gātum | kṛṇu | soma | mīḍhvaḥ ||9.85.4||

9.85.5a kanikradatkalaśe gobhirajyase vyavyayaṁ samayā vāramarṣasi |
9.85.5c marmṛjyamāno atyo na sānasirindrasya soma jaṭhare samakṣaraḥ ||

kanikradat | kalaśe | gobhiḥ | ajyase | vi | avyayam | samayā | vāram | arṣasi |
marmṛjyamānaḥ | atyaḥ | na | sānasiḥ | indrasya | soma | jaṭhare | sam | akṣaraḥ ||9.85.5||

9.85.6a svāduḥ pavasva divyāya janmane svādurindrāya suhavītunāmne |
9.85.6c svādurmitrāya varuṇāya vāyave bṛhaspataye madhumām̐ adābhyaḥ ||

svāduḥ | pavasva | divyāya | janmane | svāduḥ | indrāya | suhavītu-nāmne |
svāduḥ | mitrāya | varuṇāya | vāyave | bṛhaspataye | madhu-mān | adābhyaḥ ||9.85.6||

9.85.7a atyaṁ mṛjanti kalaśe daśa kṣipaḥ pra viprāṇāṁ matayo vāca īrate |
9.85.7c pavamānā abhyarṣanti suṣṭutimendraṁ viśanti madirāsa indavaḥ ||

atyam | mṛjanti | kalaśe | daśa | kṣipaḥ | pra | viprāṇām | matayaḥ | vācaḥ | īrate |
pavamānāḥ | abhi | arṣanti | su-stutim | ā | indram | viśanti | madirāsaḥ | indavaḥ ||9.85.7||

9.85.8a pavamāno abhyarṣā suvīryamurvīṁ gavyūtiṁ mahi śarma saprathaḥ |
9.85.8c mākirno asya pariṣūtirīśatendo jayema tvayā dhanaṁdhanam ||

pavamānaḥ | abhi | arṣa | su-vīryam | urvīm | gavyūtim | mahi | śarma | sa-prathaḥ |
mākiḥ | naḥ | asya | pari-sūtiḥ | īśata | indo iti | jayema | tvayā | dhanam-dhanam ||9.85.8||

9.85.9a adhi dyāmasthādvṛṣabho vicakṣaṇo'rūrucadvi divo rocanā kaviḥ |
9.85.9c rājā pavitramatyeti roruvaddivaḥ pīyūṣaṁ duhate nṛcakṣasaḥ ||

adhi | dyām | asthāt | vṛṣabhaḥ | vi-cakṣaṇaḥ | arūrucat | vi | divaḥ | rocanā | kaviḥ |
rājā | pavitram | ati | eti | roruvat | divaḥ | pīyūṣam | duhate | nṛ-cakṣasaḥ ||9.85.9||

9.85.10a divo nāke madhujihvā asaścato venā duhantyukṣaṇaṁ giriṣṭhām |
9.85.10c apsu drapsaṁ vāvṛdhānaṁ samudra ā sindhorūrmā madhumantaṁ pavitra ā ||

divaḥ | nāke | madhu-jihvāḥ | asaścataḥ | venāḥ | duhanti | ukṣaṇam | giri-sthām |
ap-su | drapsam | vavṛdhānam | samudre | ā | sindhoḥ | ūrmā | madhu-mantam | pavitre | ā ||9.85.10||

9.85.11a nāke suparṇamupapaptivāṁsaṁ giro venānāmakṛpanta pūrvīḥ |
9.85.11c śiśuṁ rihanti matayaḥ panipnataṁ hiraṇyayaṁ śakunaṁ kṣāmaṇi sthām ||

nāke | su-parṇam | upapapti-vāṁsam | giraḥ | venānām | akṛpanta | pūrvīḥ |
śiśum | rihanti | matayaḥ | panipnatam | hiraṇyayam | śakunam | kṣāmaṇi | sthām ||9.85.11||

9.85.12a ūrdhvo gandharvo adhi nāke asthādviśvā rūpā praticakṣāṇo asya |
9.85.12c bhānuḥ śukreṇa śociṣā vyadyautprārūrucadrodasī mātarā śuciḥ ||

ūrdhvaḥ | gandharvaḥ | adhi | nāke | asthāt | viśvā | rūpā | prati-cakṣāṇaḥ | asya |
bhānuḥ | śukreṇa | śociṣā | vi | adyaut | pra | arūrucat | rodasī iti | mātarā | śuciḥ ||9.85.12||


9.86.1a pra ta āśavaḥ pavamāna dhījavo madā arṣanti raghujā iva tmanā |
9.86.1c divyāḥ suparṇā madhumanta indavo madintamāsaḥ pari kośamāsate ||

pra | te | āśavaḥ | pavamāna | dhī-javaḥ | madāḥ | arṣanti | raghujāḥ-iva | tmanā |
divyāḥ | su-parṇāḥ | madhu-mantaḥ | indavaḥ | madin-tamāsaḥ | pari | kośam | āsate ||9.86.1||

9.86.2a pra te madāso madirāsa āśavo'sṛkṣata rathyāso yathā pṛthak |
9.86.2c dhenurna vatsaṁ payasābhi vajriṇamindramindavo madhumanta ūrmayaḥ ||

pra | te | madāsaḥ | madirāsaḥ | āśavaḥ | asṛkṣata | rathyāsaḥ | yathā | pṛthak |
dhenuḥ | na | vatsam | payasā | abhi | vajriṇam | indram | indavaḥ | madhu-mantaḥ | ūrmayaḥ ||9.86.2||

9.86.3a atyo na hiyāno abhi vājamarṣa svarvitkośaṁ divo adrimātaram |
9.86.3c vṛṣā pavitre adhi sāno avyaye somaḥ punāna indriyāya dhāyase ||

atyaḥ | na | hiyānaḥ | abhi | vājam | arṣa | svaḥ-vit | kośam | divaḥ | adri-mātaram |
vṛṣā | pavitre | adhi | sānau | avyaye | somaḥ | punānaḥ | indriyāya | dhāyase ||9.86.3||

9.86.4a pra ta āśvinīḥ pavamāna dhījuvo divyā asṛgranpayasā dharīmaṇi |
9.86.4c prāntarṛṣayaḥ sthāvirīrasṛkṣata ye tvā mṛjantyṛṣiṣāṇa vedhasaḥ ||

pra | te | āśvinīḥ | pavamāna | dhī-juvaḥ | divyāḥ | asṛgran | payasā | dharīmaṇi |
pra | antaḥ | ṛṣayaḥ | sthāvirīḥ | asṛkṣata | ye | tvā | mṛjanti | ṛṣi-sāna | vedhasaḥ ||9.86.4||

9.86.5a viśvā dhāmāni viśvacakṣa ṛbhvasaḥ prabhoste sataḥ pari yanti ketavaḥ |
9.86.5c vyānaśiḥ pavase soma dharmabhiḥ patirviśvasya bhuvanasya rājasi ||

viśvā | dhāmāni | viśva-cakṣaḥ | ṛbhvasaḥ | pra-bhoḥ | te | sataḥ | pari | yanti | ketavaḥ |
vi-ānaśiḥ | pavase | soma | dharma-bhiḥ | patiḥ | viśvasya | bhuvanasya | rājasi ||9.86.5||

9.86.6a ubhayataḥ pavamānasya raśmayo dhruvasya sataḥ pari yanti ketavaḥ |
9.86.6c yadī pavitre adhi mṛjyate hariḥ sattā ni yonā kalaśeṣu sīdati ||

ubhayataḥ | pavamānasya | raśmayaḥ | dhruvasya | sataḥ | pari | yanti | ketavaḥ |
yadi | pavitre | adhi | mṛjyate | hariḥ | sattā | ni | yonā | kalaśeṣu | sīdati ||9.86.6||

9.86.7a yajñasya ketuḥ pavate svadhvaraḥ somo devānāmupa yāti niṣkṛtam |
9.86.7c sahasradhāraḥ pari kośamarṣati vṛṣā pavitramatyeti roruvat ||

yajñasya | ketuḥ | pavate | su-adhvaraḥ | somaḥ | devānām | upa | yāti | niḥ-kṛtam |
sahasra-dhāraḥ | pari | kośam | arṣati | vṛṣā | pavitram | ati | eti | roruvat ||9.86.7||

9.86.8a rājā samudraṁ nadyo vi gāhate'pāmūrmiṁ sacate sindhuṣu śritaḥ |
9.86.8c adhyasthātsānu pavamāno avyayaṁ nābhā pṛthivyā dharuṇo maho divaḥ ||

rājā | samudram | nadyaḥ | vi | gāhate | apām | ūrmim | sacate | sindhuṣu | śritaḥ |
adhi | asthāt | sānu | pavamānaḥ | avyayam | nābhā | pṛthivyāḥ | dharuṇaḥ | mahaḥ | divaḥ ||9.86.8||

9.86.9a divo na sānu stanayannacikradaddyauśca yasya pṛthivī ca dharmabhiḥ |
9.86.9c indrasya sakhyaṁ pavate vivevidatsomaḥ punānaḥ kalaśeṣu sīdati ||

divaḥ | na | sānu | stanayan | acikradat | dyauḥ | ca | yasya | pṛthivī | ca | dharma-bhiḥ |
indrasya | sakhyam | pavate | vi-vevidat | somaḥ | punānaḥ | kalaśeṣu | sīdati ||9.86.9||

9.86.10a jyotiryajñasya pavate madhu priyaṁ pitā devānāṁ janitā vibhūvasuḥ |
9.86.10c dadhāti ratnaṁ svadhayorapīcyaṁ madintamo matsara indriyo rasaḥ ||

jyotiḥ | yajñasya | pavate | madhu | priyam | pitā | devānām | janitā | vibhu-vasuḥ |
dadhāti | ratnam | svadhayoḥ | apīcyam | madin-tamaḥ | matsaraḥ | indriyaḥ | rasaḥ ||9.86.10||

9.86.11a abhikrandankalaśaṁ vājyarṣati patirdivaḥ śatadhāro vicakṣaṇaḥ |
9.86.11c harirmitrasya sadaneṣu sīdati marmṛjāno'vibhiḥ sindhubhirvṛṣā ||

abhi-krandan | kalaśam | vājī | arṣati | patiḥ | divaḥ | śata-dhāraḥ | vi-cakṣaṇaḥ |
hariḥ | mitrasya | sadaneṣu | sīdati | marmṛjānaḥ | avi-bhiḥ | sindhu-bhiḥ | vṛṣā ||9.86.11||

9.86.12a agre sindhūnāṁ pavamāno arṣatyagre vāco agriyo goṣu gacchati |
9.86.12c agre vājasya bhajate mahādhanaṁ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā ||

agre | sindhūnām | pavamānaḥ | arṣati | agre | vācaḥ | agriyaḥ | goṣu | gacchati |
agre | vājasya | bhajate | mahā-dhanam | su-āyudhaḥ | sotṛ-bhiḥ | pūyate | vṛṣā ||9.86.12||

9.86.13a ayaṁ matavāñchakuno yathā hito'vye sasāra pavamāna ūrmiṇā |
9.86.13c tava kratvā rodasī antarā kave śucirdhiyā pavate soma indra te ||

ayam | mata-vān | śakunaḥ | yathā | hitaḥ | avye | sasāra | pavamānaḥ | ūrmiṇā |
tava | kratvā | rodasī iti | antarā | kave | śuciḥ | dhiyā | pavate | somaḥ | indra | te ||9.86.13||

9.86.14a drāpiṁ vasāno yajato divispṛśamantarikṣaprā bhuvaneṣvarpitaḥ |
9.86.14c svarjajñāno nabhasābhyakramītpratnamasya pitaramā vivāsati ||

drāpim | vasānaḥ | yajataḥ | divi-spṛśam | antarikṣa-prāḥ | bhuvaneṣu | arpitaḥ |
svaḥ | jajñānaḥ | nabhasā | abhi | akramīt | pratnam | asya | pitaram | ā | vivāsati ||9.86.14||

9.86.15a so asya viśe mahi śarma yacchati yo asya dhāma prathamaṁ vyānaśe |
9.86.15c padaṁ yadasya parame vyomanyato viśvā abhi saṁ yāti saṁyataḥ ||

saḥ | asya | viśe | mahi | śarma | yacchati | yaḥ | asya | dhāma | prathamam | vi-ānaśe |
padam | yat | asya | parame | vi-omani | ataḥ | viśvāḥ | abhi | sam | yāti | sam-yataḥ ||9.86.15||

9.86.16a pro ayāsīdindurindrasya niṣkṛtaṁ sakhā sakhyurna pra mināti saṁgiram |
9.86.16c marya iva yuvatibhiḥ samarṣati somaḥ kalaśe śatayāmnā pathā ||

pro iti | ayāsīt | induḥ | indrasya | niḥ-kṛtam | sakhā | sakhyuḥ | na | pra | mināti | sam-giram |
maryaḥ-iva | yuvati-bhiḥ | sam | arṣati | somaḥ | kalaśe | śata-yāmnā | pathā ||9.86.16||

9.86.17a pra vo dhiyo mandrayuvo vipanyuvaḥ panasyuvaḥ saṁvasaneṣvakramuḥ |
9.86.17c somaṁ manīṣā abhyanūṣata stubho'bhi dhenavaḥ payasemaśiśrayuḥ ||

pra | vaḥ | dhiyaḥ | mandra-yuvaḥ | vipanyuvaḥ | panasyuvaḥ | sam-vasaneṣu | akramuḥ |
somam | manīṣāḥ | abhi | anūṣata | stubhaḥ | abhi | dhenavaḥ | payasā | īm | aśiśrayuḥ ||9.86.17||

9.86.18a ā naḥ soma saṁyataṁ pipyuṣīmiṣamindo pavasva pavamāno asridham |
9.86.18c yā no dohate trirahannasaścuṣī kṣumadvājavanmadhumatsuvīryam ||

ā | naḥ | soma | sam-yatam | pipyuṣīm | iṣam | indo iti | pavasva | pavamānaḥ | asridham |
yā | naḥ | dohate | triḥ | ahan | asaścuṣī | kṣu-mat | vāja-vat | madhu-mat | su-vīryam ||9.86.18||

9.86.19a vṛṣā matīnāṁ pavate vicakṣaṇaḥ somo ahnaḥ pratarītoṣaso divaḥ |
9.86.19c krāṇā sindhūnāṁ kalaśām̐ avīvaśadindrasya hārdyāviśanmanīṣibhiḥ ||

vṛṣā | matīnām | pavate | vi-cakṣaṇaḥ | somaḥ | ahnaḥ | pra-tarītā | uṣasaḥ | divaḥ |
krāṇā | sindhūnām | kalaśān | avīvaśat | indrasya | hārdi | ā-viśan | manīṣi-bhiḥ ||9.86.19||

9.86.20a manīṣibhiḥ pavate pūrvyaḥ kavirnṛbhiryataḥ pari kośām̐ acikradat |
9.86.20c tritasya nāma janayanmadhu kṣaradindrasya vāyoḥ sakhyāya kartave ||

manīṣi-bhiḥ | pavate | pūrvyaḥ | kaviḥ | nṛ-bhiḥ | yataḥ | pari | kośān | acikradat |
tritasya | nāma | janayan | madhu | kṣarat | indrasya | vāyoḥ | sakhyāya | kartave ||9.86.20||

9.86.21a ayaṁ punāna uṣaso vi rocayadayaṁ sindhubhyo abhavadu lokakṛt |
9.86.21c ayaṁ triḥ sapta duduhāna āśiraṁ somo hṛde pavate cāru matsaraḥ ||

ayam | punānaḥ | uṣasaḥ | vi | rocayat | ayam | sindhu-bhyaḥ | abhavat | ūm̐ iti | loka-kṛt |
ayam | triḥ | sapta | duduhānaḥ | ā-śiram | somaḥ | hṛde | pavate | cāru | matsaraḥ ||9.86.21||

9.86.22a pavasva soma divyeṣu dhāmasu sṛjāna indo kalaśe pavitra ā |
9.86.22c sīdannindrasya jaṭhare kanikradannṛbhiryataḥ sūryamārohayo divi ||

pavasva | soma | divyeṣu | dhāma-su | sṛjānaḥ | indo iti | kalaśe | pavitre | ā |
sīdan | indrasya | jaṭhare | kanikradat | nṛ-bhiḥ | yataḥ | sūryam | ā | arohayaḥ | divi ||9.86.22||

9.86.23a adribhiḥ sutaḥ pavase pavitra ām̐ indavindrasya jaṭhareṣvāviśan |
9.86.23c tvaṁ nṛcakṣā abhavo vicakṣaṇa soma gotramaṅgirobhyo'vṛṇorapa ||

adri-bhiḥ | sutaḥ | pavase | pavitre | ā | indo iti | indrasya | jaṭhareṣu | ā-viśan |
tvam | nṛ-cakṣāḥ | abhavaḥ | vi-cakṣaṇa | soma | gotram | aṅgiraḥ-bhyaḥ | avṛṇoḥ | apa ||9.86.23||

9.86.24a tvāṁ soma pavamānaṁ svādhyo'nu viprāso amadannavasyavaḥ |
9.86.24c tvāṁ suparṇa ābharaddivasparīndo viśvābhirmatibhiḥ pariṣkṛtam ||

tvām | soma | pavamānam | su-ādhyaḥ | anu | viprāsaḥ | amadan | avasyavaḥ |
tvām | su-parṇaḥ | ā | abharat | divaḥ | pari | indo iti | viśvābhiḥ | mati-bhiḥ | pari-kṛtam ||9.86.24||

9.86.25a avye punānaṁ pari vāra ūrmiṇā hariṁ navante abhi sapta dhenavaḥ |
9.86.25c apāmupasthe adhyāyavaḥ kavimṛtasya yonā mahiṣā aheṣata ||

avye | punānam | pari | vāre | ūrmiṇā | harim | navante | abhi | sapta | dhenavaḥ |
apām | upa-sthe | adhi | āyavaḥ | kavim | ṛtasya | yonā | mahiṣāḥ | aheṣata ||9.86.25||

9.86.26a induḥ punāno ati gāhate mṛdho viśvāni kṛṇvantsupathāni yajyave |
9.86.26c gāḥ kṛṇvāno nirṇijaṁ haryataḥ kaviratyo na krīḻanpari vāramarṣati ||

induḥ | punānaḥ | ati | gāhate | mṛdhaḥ | viśvāni | kṛṇvan | su-pathāni | yajyave |
gāḥ | kṛṇvānaḥ | niḥ-nijam | haryataḥ | kaviḥ | atyaḥ | na | krīḻan | pari | vāram | arṣati ||9.86.26||

9.86.27a asaścataḥ śatadhārā abhiśriyo hariṁ navante'va tā udanyuvaḥ |
9.86.27c kṣipo mṛjanti pari gobhirāvṛtaṁ tṛtīye pṛṣṭhe adhi rocane divaḥ ||

asaścataḥ | śata-dhārāḥ | abhi-śriyaḥ | harim | navante | ava | tāḥ | udanyuvaḥ |
kṣipaḥ | mṛjanti | pari | gobhiḥ | ā-vṛtam | tṛtīye | pṛṣṭhe | adhi | rocane | divaḥ ||9.86.27||

9.86.28a tavemāḥ prajā divyasya retasastvaṁ viśvasya bhuvanasya rājasi |
9.86.28c athedaṁ viśvaṁ pavamāna te vaśe tvamindo prathamo dhāmadhā asi ||

tava | imāḥ | pra-jāḥ | divyasya | retasaḥ | tvam | viśvasya | bhuvanasya | rājasi |
atha | idam | viśvam | pavamāna | te | vaśe | tvam | indo iti | prathamaḥ | dhāma-dhāḥ | asi ||9.86.28||

9.86.29a tvaṁ samudro asi viśvavitkave tavemāḥ pañca pradiśo vidharmaṇi |
9.86.29c tvaṁ dyāṁ ca pṛthivīṁ cāti jabhriṣe tava jyotīṁṣi pavamāna sūryaḥ ||

tvam | samudraḥ | asi | viśva-vit | kave | tava | imāḥ | pañca | pra-diśaḥ | vi-dharmaṇi |
tvam | dyām | ca | pṛthivīm | ca | ati | jabhriṣe | tava | jyotīṁṣi | pavamāna | sūryaḥ ||9.86.29||

9.86.30a tvaṁ pavitre rajaso vidharmaṇi devebhyaḥ soma pavamāna pūyase |
9.86.30c tvāmuśijaḥ prathamā agṛbhṇata tubhyemā viśvā bhuvanāni yemire ||

tvam | pavitre | rajasaḥ | vi-dharmaṇi | devebhyaḥ | soma | pavamāna | pūyase |
tvām | uśijaḥ | prathamāḥ | agṛbhṇata | tubhya | imā | viśvā | bhuvanāni | yemire ||9.86.30||

9.86.31a pra rebha etyati vāramavyayaṁ vṛṣā vaneṣvava cakradaddhariḥ |
9.86.31c saṁ dhītayo vāvaśānā anūṣata śiśuṁ rihanti matayaḥ panipnatam ||

pra | rebhaḥ | eti | ati | vāram | avyayam | vṛṣā | vaneṣu | ava | cakradat | hariḥ |
sam | dhītayaḥ | vāvaśānāḥ | anūṣata | śiśum | rihanti | matayaḥ | panipnatam ||9.86.31||

9.86.32a sa sūryasya raśmibhiḥ pari vyata tantuṁ tanvānastrivṛtaṁ yathā vide |
9.86.32c nayannṛtasya praśiṣo navīyasīḥ patirjanīnāmupa yāti niṣkṛtam ||

saḥ | sūryasya | raśmi-bhiḥ | pari | vyata | tantum | tanvānaḥ | tri-vṛtam | yathā | vide |
nayan | ṛtasya | pra-śiṣaḥ | navīyasīḥ | patiḥ | janīnām | upa | yāti | niḥ-kṛtam ||9.86.32||

9.86.33a rājā sindhūnāṁ pavate patirdiva ṛtasya yāti pathibhiḥ kanikradat |
9.86.33c sahasradhāraḥ pari ṣicyate hariḥ punāno vācaṁ janayannupāvasuḥ ||

rājā | sindhūnām | pavate | patiḥ | divaḥ | ṛtasya | yāti | pathi-bhiḥ | kanikradat |
sahasra-dhāraḥ | pari | sicyate | hariḥ | punānaḥ | vācam | janayan | upa-vasuḥ ||9.86.33||

9.86.34a pavamāna mahyarṇo vi dhāvasi sūro na citro avyayāni pavyayā |
9.86.34c gabhastipūto nṛbhiradribhiḥ suto mahe vājāya dhanyāya dhanvasi ||

pavamāna | mahi | arṇaḥ | vi | dhāvasi | sūraḥ | na | citraḥ | avyayāni | pavyayā |
gabhasti-pūtaḥ | nṛ-bhiḥ | adri-bhiḥ | sutaḥ | mahe | vājāya | dhanyāya | dhanvasi ||9.86.34||

9.86.35a iṣamūrjaṁ pavamānābhyarṣasi śyeno na vaṁsu kalaśeṣu sīdasi |
9.86.35c indrāya madvā madyo madaḥ suto divo viṣṭambha upamo vicakṣaṇaḥ ||

iṣam | ūrjam | pavamāna | abhi | arṣasi | śyenaḥ | na | vaṁsu | kalaśeṣu | sīdasi |
indrāya | madvā | madyaḥ | madaḥ | sutaḥ | divaḥ | viṣṭambhaḥ | upa-maḥ | vi-cakṣaṇaḥ ||9.86.35||

9.86.36a sapta svasāro abhi mātaraḥ śiśuṁ navaṁ jajñānaṁ jenyaṁ vipaścitam |
9.86.36c apāṁ gandharvaṁ divyaṁ nṛcakṣasaṁ somaṁ viśvasya bhuvanasya rājase ||

sapta | svasāraḥ | abhi | mātaraḥ | śiśum | navam | jajñānam | jenyam | vipaḥ-citam |
apām | gandharvam | divyam | nṛ-cakṣasam | somam | viśvasya | bhuvanasya | rājase ||9.86.36||

9.86.37a īśāna imā bhuvanāni vīyase yujāna indo haritaḥ suparṇyaḥ |
9.86.37c tāste kṣarantu madhumadghṛtaṁ payastava vrate soma tiṣṭhantu kṛṣṭayaḥ ||

īśānaḥ | imā | bhuvanāni | vi | īyase | yujānaḥ | indo iti | haritaḥ | su-parṇyaḥ |
tāḥ | te | kṣarantu | madhu-mat | ghṛtam | payaḥ | tava | vrate | soma | tiṣṭhantu | kṛṣṭayaḥ ||9.86.37||

9.86.38a tvaṁ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi |
9.86.38c sa naḥ pavasva vasumaddhiraṇyavadvayaṁ syāma bhuvaneṣu jīvase ||

tvam | nṛ-cakṣāḥ | asi | soma | viśvataḥ | pavamāna | vṛṣabha | tā | vi | dhāvasi |
saḥ | naḥ | pavasva | vasu-mat | hiraṇya-vat | vayam | syāma | bhuvaneṣu | jīvase ||9.86.38||

9.86.39a govitpavasva vasuviddhiraṇyavidretodhā indo bhuvaneṣvarpitaḥ |
9.86.39c tvaṁ suvīro asi soma viśvavittaṁ tvā viprā upa girema āsate ||

go-vit | pavasva | vasu-vit | hiraṇya-vit | retaḥ-dhāḥ | indo iti | bhuvaneṣu | arpitaḥ |
tvam | su-vīraḥ | asi | soma | viśva-vit | tam | tvā | viprāḥ | upa | girā | ime | āsate ||9.86.39||

9.86.40a unmadhva ūrmirvananā atiṣṭhipadapo vasāno mahiṣo vi gāhate |
9.86.40c rājā pavitraratho vājamāruhatsahasrabhṛṣṭirjayati śravo bṛhat ||

ut | madhvaḥ | ūrmiḥ | vananāḥ | atisthipat | apaḥ | vasānaḥ | mahiṣaḥ | vi | gāhate |
rājā | pavitra-rathaḥ | vājam | ā | aruhat | sahasra-bhṛṣṭiḥ | jayati | śravaḥ | bṛhat ||9.86.40||

9.86.41a sa bhandanā udiyarti prajāvatīrviśvāyurviśvāḥ subharā ahardivi |
9.86.41c brahma prajāvadrayimaśvapastyaṁ pīta indavindramasmabhyaṁ yācatāt ||

saḥ | bhandanāḥ | ut | iyarti | prajā-vatīḥ | viśva-āyuḥ | viśvāḥ | su-bharāḥ | ahaḥ-divi |
brahma | prajā-vat | rayim | aśva-pastyam | pītaḥ | indo iti | indram | asmabhyam | yācatāt ||9.86.41||

9.86.42a so agre ahnāṁ harirharyato madaḥ pra cetasā cetayate anu dyubhiḥ |
9.86.42c dvā janā yātayannantarīyate narā ca śaṁsaṁ daivyaṁ ca dhartari ||

saḥ | agre | ahnām | hariḥ | haryataḥ | madaḥ | pra | cetasā | cetayate | anu | dyu-bhiḥ |
dvā | janā | yātayan | antaḥ | īyate | narāśaṁsam | ca | daivyam | ca | dhartari ||9.86.42||

9.86.43a añjate vyañjate samañjate kratuṁ rihanti madhunābhyañjate |
9.86.43c sindhorucchvāse patayantamukṣaṇaṁ hiraṇyapāvāḥ paśumāsu gṛbhṇate ||

añjate | vi | añjate | sam | añjate | kratum | rihanti | madhunā | abhi | añjate |
sindhoḥ | ut-śvāse | patayantam | ukṣaṇam | hiraṇya-pāvāḥ | paśum | āsu | gṛbhṇate ||9.86.43||

9.86.44a vipaścite pavamānāya gāyata mahī na dhārātyandho arṣati |
9.86.44c ahirna jūrṇāmati sarpati tvacamatyo na krīḻannasaradvṛṣā hariḥ ||

vipaḥ-cite | pavamānāya | gāyata | mahī | na | dhārā | ati | andhaḥ | arṣati |
ahiḥ | na | jūṇām | ati | sarpati | tvacam | atyaḥ | na | krīḻan | asarat | vṛṣā | hariḥ ||9.86.44||

9.86.45a agrego rājāpyastaviṣyate vimāno ahnāṁ bhuvaneṣvarpitaḥ |
9.86.45c harirghṛtasnuḥ sudṛśīko arṇavo jyotīrathaḥ pavate rāya okyaḥ ||

agre-gaḥ | rājā | apyaḥ | taviṣyate | vi-mānaḥ | ahnām | bhuvaneṣu | arpitaḥ |
hariḥ | ghṛta-snuḥ | su-dṛśīkaḥ | arṇavaḥ | jyotiḥ-rathaḥ | pavate | rāye | okyaḥ ||9.86.45||

9.86.46a asarji skambho diva udyato madaḥ pari tridhāturbhuvanānyarṣati |
9.86.46c aṁśuṁ rihanti matayaḥ panipnataṁ girā yadi nirṇijamṛgmiṇo yayuḥ ||

asarji | skambhaḥ | divaḥ | ut-yataḥ | madaḥ | pari | tri-dhātuḥ | bhuvanāni | arṣati |
aṁśum | rihanti | matayaḥ | panipnatam | girā | yadi | niḥ-nijam | ṛgmiṇaḥ | yayuḥ ||9.86.46||

9.86.47a pra te dhārā atyaṇvāni meṣyaḥ punānasya saṁyato yanti raṁhayaḥ |
9.86.47c yadgobhirindo camvoḥ samajyasa ā suvānaḥ soma kalaśeṣu sīdasi ||

pra | te | dhārāḥ | ati | aṇvāni | meṣyaḥ | punānasya | sam-yataḥ | yanti | raṁhayaḥ |
yat | gobhiḥ | indo iti | camvoḥ | sam-ajyase | ā | suvānaḥ | soma | kalaśeṣu | sīdasi ||9.86.47||

9.86.48a pavasva soma kratuvinna ukthyo'vyo vāre pari dhāva madhu priyam |
9.86.48c jahi viśvānrakṣasa indo atriṇo bṛhadvadema vidathe suvīrāḥ ||

pavasva | soma | kratu-vit | naḥ | ukthyaḥ | avyaḥ | vāre | pari | dhāva | madhu | priyam |
jahi | viśvān | rakṣasaḥ | indo iti | atriṇaḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||9.86.48||


9.87.1a pra tu drava pari kośaṁ ni ṣīda nṛbhiḥ punāno abhi vājamarṣa |
9.87.1c aśvaṁ na tvā vājinaṁ marjayanto'cchā barhī raśanābhirnayanti ||

pra | tu | drava | pari | kośam | ni | sīda | nṛ-bhiḥ | punānaḥ | abhi | vājam | arṣa |
aśvam | na | tvā | vājinam | marjayantaḥ | accha | barhiḥ | raśanābhiḥ | nayanti ||9.87.1||

9.87.2a svāyudhaḥ pavate deva induraśastihā vṛjanaṁ rakṣamāṇaḥ |
9.87.2c pitā devānāṁ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ ||

su-āyudhaḥ | pavate | devaḥ | induḥ | aśasti-hā | vṛjanam | rakṣamāṇaḥ |
pitā | devānām | janitā | su-dakṣaḥ | viṣṭambhaḥ | divaḥ | dharuṇaḥ | pṛthivyāḥ ||9.87.2||

9.87.3a ṛṣirvipraḥ puraetā janānāmṛbhurdhīra uśanā kāvyena |
9.87.3c sa cidviveda nihitaṁ yadāsāmapīcyaṁ guhyaṁ nāma gonām ||

ṛṣiḥ | vipraḥ | puraḥ-etā | janānām | ṛbhuḥ | dhīraḥ | uśanā | kāvyena |
saḥ | cit | viveda | ni-hitam | yat | āsām | apīcyam | guhyam | nāma | gonām ||9.87.3||

9.87.4a eṣa sya te madhumām̐ indra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ |
9.87.4c sahasrasāḥ śatasā bhūridāvā śaśvattamaṁ barhirā vājyasthāt ||

eṣaḥ | syaḥ | te | madhu-mān | indra | somaḥ | vṛṣā | vṛṣṇe | pari | pavitre | akṣāriti |
sahasra-sāḥ | śata-sāḥ | bhūri-dāvā | śaśvat-tamam | barhiḥ | ā | vājī | asthāt ||9.87.4||

9.87.5a ete somā abhi gavyā sahasrā mahe vājāyāmṛtāya śravāṁsi |
9.87.5c pavitrebhiḥ pavamānā asṛgrañchravasyavo na pṛtanājo atyāḥ ||

ete | somāḥ | abhi | gavyā | sahasrā | mahe | vājāya | amṛtāya | śravāṁsi |
pavitrebhiḥ | pavamānāḥ | asṛgran | śravasyavaḥ | na | pṛtanājaḥ | atyāḥ ||9.87.5||

9.87.6a pari hi ṣmā puruhūto janānāṁ viśvāsaradbhojanā pūyamānaḥ |
9.87.6c athā bhara śyenabhṛta prayāṁsi rayiṁ tuñjāno abhi vājamarṣa ||

pari | hi | sma | puru-hūtaḥ | janānām | viśvā | asarat | bhojanā | pūyamānaḥ |
atha | ā | bhara | śyena-bhṛta | prayāṁsi | rayim | tuñjānaḥ | abhi | vājam | arṣa ||9.87.6||

9.87.7a eṣa suvānaḥ pari somaḥ pavitre sargo na sṛṣṭo adadhāvadarvā |
9.87.7c tigme śiśāno mahiṣo na śṛṅge gā gavyannabhi śūro na satvā ||

eṣaḥ | suvānaḥ | pari | somaḥ | pavitre | sargaḥ | na | sṛṣṭaḥ | adadhāvat | arvā |
tigme iti | śiśānaḥ | mahiṣaḥ | na | śṛṅge iti | gāḥ | gavyan | abhi | śūraḥ | na | satvā ||9.87.7||

9.87.8a eṣā yayau paramādantaradreḥ kūcitsatīrūrve gā viveda |
9.87.8c divo na vidyutstanayantyabhraiḥ somasya te pavata indra dhārā ||

eṣā | ā | yayau | paramāt | antaḥ | adreḥ | kū-cit | satīḥ | ūrve | gāḥ | viveda |
divaḥ | na | vi-dyut | stanayantī | abhraiḥ | somasya | te | pavate | indra | dhārā ||9.87.8||

9.87.9a uta sma rāśiṁ pari yāsi gonāmindreṇa soma sarathaṁ punānaḥ |
9.87.9c pūrvīriṣo bṛhatīrjīradāno śikṣā śacīvastava tā upaṣṭut ||

uta | sma | rāśim | pari | yāsi | gonām | indreṇa | soma | sa-ratham | punānaḥ |
pūrvīḥ | iṣaḥ | bṛhatīḥ | jīradāno iti jīra-dāno | śikṣa | śacī-vaḥ | tava | tāḥ | upa-stut ||9.87.9||


9.88.1a ayaṁ soma indra tubhyaṁ sunve tubhyaṁ pavate tvamasya pāhi |
9.88.1c tvaṁ ha yaṁ cakṛṣe tvaṁ vavṛṣa induṁ madāya yujyāya somam ||

ayam | somaḥ | indra | tubhyam | sunve | tubhyam | pavate | tvam | asya | pāhi |
tvam | ha | yam | cakṛṣe | tvam | vavṛṣe | indum | madāya | yujyāya | somam ||9.88.1||

9.88.2a sa īṁ ratho na bhuriṣāḻayoji mahaḥ purūṇi sātaye vasūni |
9.88.2c ādīṁ viśvā nahuṣyāṇi jātā svarṣātā vana ūrdhvā navanta ||

saḥ | īm | rathaḥ | na | bhuriṣāṭ | ayoji | mahaḥ | purūṇi | sātaye | vasūni |
āt | īm | viśvā | nahuṣyāṇi | jātā | svaḥ-sātā | vane | ūrdhvā | navanta ||9.88.2||

9.88.3a vāyurna yo niyutvām̐ iṣṭayāmā nāsatyeva hava ā śaṁbhaviṣṭhaḥ |
9.88.3c viśvavāro draviṇodā iva tmanpūṣeva dhījavano'si soma ||

vāyuḥ | na | yaḥ | niyutvān | iṣṭa-yāmā | nāsatyā-iva | have | ā | śam-bhaviṣṭhaḥ |
viśva-vāraḥ | draviṇodāḥ-iva | tman | pūṣā-iva | dhī-javanaḥ | asi | soma ||9.88.3||

9.88.4a indro na yo mahā karmāṇi cakrirhantā vṛtrāṇāmasi soma pūrbhit |
9.88.4c paidvo na hi tvamahināmnāṁ hantā viśvasyāsi soma dasyoḥ ||

indraḥ | na | yaḥ | mahā | karmāṇi | cakriḥ | hantā | vṛtrāṇām | asi | soma | pūḥ-bhit |
paidvaḥ | na | hi | tvam | ahi-nāmnām | hantā | viśvasya | asi | soma | dasyoḥ ||9.88.4||

9.88.5a agnirna yo vana ā sṛjyamāno vṛthā pājāṁsi kṛṇute nadīṣu |
9.88.5c jano na yudhvā mahata upabdiriyarti somaḥ pavamāna ūrmim ||

agniḥ | na | yaḥ | vane | ā | sṛjyamānaḥ | vṛthā | pājāṁsi | kṛṇute | nadīṣu |
janaḥ | na | yudhvā | mahataḥ | upabdiḥ | iyarti | somaḥ | pavamānaḥ | ūrmim ||9.88.5||

9.88.6a ete somā ati vārāṇyavyā divyā na kośāso abhravarṣāḥ |
9.88.6c vṛthā samudraṁ sindhavo na nīcīḥ sutāso abhi kalaśām̐ asṛgran ||

ete | somāḥ | ati | vārāṇi | avyā | divyāḥ | na | kośāsaḥ | abhra-varṣāḥ |
vṛthā | samudram | sindhavaḥ | na | nīcīḥ | sutāsaḥ | abhi | kalaśān | asṛgran ||9.88.6||

9.88.7a śuṣmī śardho na mārutaṁ pavasvānabhiśastā divyā yathā viṭ |
9.88.7c āpo na makṣū sumatirbhavā naḥ sahasrāpsāḥ pṛtanāṣāṇna yajñaḥ ||

śuṣmī | śardhaḥ | na | mārutam | pavasva | anabhi-śastā | divyā | yathā | viṭ |
āpaḥ | na | makṣu | su-matiḥ | bhava | naḥ | sahasra-apsāḥ | pṛtanāṣāṭ | na | yajñaḥ ||9.88.7||

9.88.8a rājño nu te varuṇasya vratāni bṛhadgabhīraṁ tava soma dhāma |
9.88.8c śuciṣṭvamasi priyo na mitro dakṣāyyo aryamevāsi soma ||

rājñaḥ | nu | te | varuṇasya | vratāni | bṛhat | gabhīram | tava | soma | dhāma |
śuciḥ | tvam | asi | priyaḥ | na | mitraḥ | dakṣāyyaḥ | aryamā-iva | asi | soma ||9.88.8||


9.89.1a pro sya vahniḥ pathyābhirasyāndivo na vṛṣṭiḥ pavamāno akṣāḥ |
9.89.1c sahasradhāro asadannyasme māturupasthe vana ā ca somaḥ ||

pro iti | syaḥ | vahniḥ | pathyābhiḥ | asyān | divaḥ | na | vṛṣṭiḥ | pavamānaḥ | akṣāriti |
sahasra-dhāraḥ | asadat | ni | asme iti | mātuḥ | upa-sthe | vane | ā | ca | somaḥ ||9.89.1||

9.89.2a rājā sindhūnāmavasiṣṭa vāsa ṛtasya nāvamāruhadrajiṣṭhām |
9.89.2c apsu drapso vāvṛdhe śyenajūto duha īṁ pitā duha īṁ piturjām ||

rājā | sindhūnām | avasiṣṭa | vāsaḥ | ṛtasya | nāvam | ā | aruhat | rajiṣṭhām |
ap-su | drapsaḥ | vavṛdhe | śyena-jūtaḥ | duhe | īm | pitā | duhe | īm | pituḥ | jām ||9.89.2||

9.89.3a siṁhaṁ nasanta madhvo ayāsaṁ harimaruṣaṁ divo asya patim |
9.89.3c śūro yutsu prathamaḥ pṛcchate gā asya cakṣasā pari pātyukṣā ||

siṁham | nasanta | madhvaḥ | ayāsam | harim | aruṣam | divaḥ | asya | patim |
śūraḥ | yut-su | prathamaḥ | pṛcchate | gāḥ | asya | cakṣasā | pari | pāti | ukṣā ||9.89.3||

9.89.4a madhupṛṣṭhaṁ ghoramayāsamaśvaṁ rathe yuñjantyurucakra ṛṣvam |
9.89.4c svasāra īṁ jāmayo marjayanti sanābhayo vājinamūrjayanti ||

madhu-pṛṣṭham | ghoram | ayāsam | aśvam | rathe | yuñjanti | uru-cakre | ṛṣvam |
svasāraḥ | īm | jāmayaḥ | marjayanti | sa-nābhayaḥ | vājinam | ūrjayanti ||9.89.4||

9.89.5a catasra īṁ ghṛtaduhaḥ sacante samāne antardharuṇe niṣattāḥ |
9.89.5c tā īmarṣanti namasā punānāstā īṁ viśvataḥ pari ṣanti pūrvīḥ ||

catasraḥ | īm | ghṛta-duhaḥ | sacante | samāne | antaḥ | dharuṇe | ni-sattāḥ |
tāḥ | īm | arṣanti | namasā | punānāḥ | tāḥ | īm | viśvataḥ | pari | santi | pūrvīḥ ||9.89.5||

9.89.6a viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya |
9.89.6c asatta utso gṛṇate niyutvānmadhvo aṁśuḥ pavata indriyāya ||

viṣṭambhaḥ | divaḥ | dharuṇaḥ | pṛthivyāḥ | viśvāḥ | uta | kṣitayaḥ | haste | asya |
asat | te | utsaḥ | gṛṇate | niyutvān | madhvaḥ | aṁśuḥ | pavate | indriyāya ||9.89.6||

9.89.7a vanvannavāto abhi devavītimindrāya soma vṛtrahā pavasva |
9.89.7c śagdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma ||

vanvan | avātaḥ | abhi | deva-vītim | indrāya | soma | vṛtra-hā | pavasva |
śagdhi | mahaḥ | puru-candrasya | rāyaḥ | su-vīryasya | patayaḥ | syāma ||9.89.7||


9.90.1a pra hinvāno janitā rodasyo ratho na vājaṁ saniṣyannayāsīt |
9.90.1c indraṁ gacchannāyudhā saṁśiśāno viśvā vasu hastayorādadhānaḥ ||

pra | hinvānaḥ | janitā | rodasyoḥ | rathaḥ | na | vājam | saniṣyan | ayāsīt |
indram | gacchan | āyudhā | sam-śiśānaḥ | viśvā | vasu | hastayoḥ | ā-dadhānaḥ ||9.90.1||

9.90.2a abhi tripṛṣṭhaṁ vṛṣaṇaṁ vayodhāmāṅgūṣāṇāmavāvaśanta vāṇīḥ |
9.90.2c vanā vasāno varuṇo na sindhūnvi ratnadhā dayate vāryāṇi ||

abhi | tri-pṛṣṭham | vṛṣaṇam | vayaḥ-dhām | āṅgūṣāṇām | avāvaśanta | vāṇīḥ |
vanā | vasānaḥ | varuṇaḥ | na | sindhūn | vi | ratna-dhāḥ | dayate | vāryāṇi ||9.90.2||

9.90.3a śūragrāmaḥ sarvavīraḥ sahāvāñjetā pavasva sanitā dhanāni |
9.90.3c tigmāyudhaḥ kṣipradhanvā samatsvaṣāḻhaḥ sāhvānpṛtanāsu śatrūn ||

śūra-grāmaḥ | sarva-vīraḥ | sahāvān | jetā | pavasva | sanitā | dhanāni |
tigma-āyudhaḥ | kṣipra-dhanvā | samat-su | aṣāḻhaḥ | sahvān | pṛtanāsu | śatrūn ||9.90.3||

9.90.4a urugavyūtirabhayāni kṛṇvantsamīcīne ā pavasvā puraṁdhī |
9.90.4c apaḥ siṣāsannuṣasaḥ svargāḥ saṁ cikrado maho asmabhyaṁ vājān ||

uru-gavyūtiḥ | abhayāni | kṛṇvan | samīcīne iti sam-īcīne | ā | pavasva | puraṁdhī iti puram-dhī |
apaḥ | sisāsan | uṣasaḥ | svaḥ | gāḥ | sam | cikradaḥ | mahaḥ | asmabhyam | vājān ||9.90.4||

9.90.5a matsi soma varuṇaṁ matsi mitraṁ matsīndramindo pavamāna viṣṇum |
9.90.5c matsi śardho mārutaṁ matsi devānmatsi mahāmindramindo madāya ||

matsi | soma | varuṇam | matsi | mitram | matsi | indram | indo iti | pavamāna | viṣṇum |
matsi | śardhaḥ | mārutam | matsi | devān | matsi | mahām | indram | indo iti | madāya ||9.90.5||

9.90.6a evā rājeva kratumām̐ amena viśvā ghanighnadduritā pavasva |
9.90.6c indo sūktāya vacase vayo dhā yūyaṁ pāta svastibhiḥ sadā naḥ ||

eva | rājā-iva | kratu-mān | amena | viśvā | ghanighnat | duḥ-itā | pavasva |
indo iti | su-uktāya | vacase | vayaḥ | dhāḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||9.90.6||


9.91.1a asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī |
9.91.1c daśa svasāro adhi sāno avye'janti vahniṁ sadanānyaccha ||

asarji | vakvā | rathye | yathā | ājau | dhiyā | manotā | prathamaḥ | manīṣī |
daśa | svasāraḥ | adhi | sānau | avye | ajanti | vahnim | sadanāni | accha ||9.91.1||

9.91.2a vītī janasya divyasya kavyairadhi suvāno nahuṣyebhirinduḥ |
9.91.2c pra yo nṛbhiramṛto martyebhirmarmṛjāno'vibhirgobhiradbhiḥ ||

vītī | janasya | divyasya | kavyaiḥ | adhi | suvānaḥ | nahuṣyebhiḥ | induḥ |
pra | yaḥ | nṛ-bhiḥ | amṛtaḥ | martyebhiḥ | marmṛjānaḥ | avi-bhiḥ | gobhiḥ | at-bhiḥ ||9.91.2||

9.91.3a vṛṣā vṛṣṇe roruvadaṁśurasmai pavamāno ruśadīrte payo goḥ |
9.91.3c sahasramṛkvā pathibhirvacovidadhvasmabhiḥ sūro aṇvaṁ vi yāti ||

vṛṣā | vṛṣṇe | roruvat | aṁśuḥ | asmai | pavamānaḥ | ruśat | īrte | payaḥ | goḥ |
sahasram | ṛkvā | pathi-bhiḥ | vacaḥ-vit | adhvasma-bhiḥ | sūraḥ | aṇvam | vi | yāti ||9.91.3||

9.91.4a rujā dṛḻhā cidrakṣasaḥ sadāṁsi punāna inda ūrṇuhi vi vājān |
9.91.4c vṛścopariṣṭāttujatā vadhena ye anti dūrādupanāyameṣām ||

ruja | dṛḻhā | cit | rakṣasaḥ | sadāṁsi | punānaḥ | indo iti | ūrṇuhi | vi | vājān |
vṛśca | upariṣṭāt | tujatā | vadhena | ye | anti | dūrāt | upa-nāyam | eṣām ||9.91.4||

9.91.5a sa pratnavannavyase viśvavāra sūktāya pathaḥ kṛṇuhi prācaḥ |
9.91.5c ye duḥṣahāso vanuṣā bṛhantastām̐ste aśyāma purukṛtpurukṣo ||

saḥ | pratna-vat | navyase | viśva-vāra | su-uktāya | pathaḥ | kṛṇuhi | prācaḥ |
ye | duḥ-sahāsaḥ | vanuṣā | bṛhantaḥ | tān | te | aśyāma | puru-kṛt | purukṣo iti puru-kṣo ||9.91.5||

9.91.6a evā punāno apaḥ svargā asmabhyaṁ tokā tanayāni bhūri |
9.91.6c śaṁ naḥ kṣetramuru jyotīṁṣi soma jyoṅnaḥ sūryaṁ dṛśaye rirīhi ||

eva | punānaḥ | apaḥ | svaḥ | gāḥ | asmabhyam | tokā | tanayāni | bhūri |
śam | naḥ | kṣetram | uru | jyotīṁṣi | soma | jyok | naḥ | sūryam | dṛśaye | rirīhi ||9.91.6||


9.92.1a pari suvāno hariraṁśuḥ pavitre ratho na sarji sanaye hiyānaḥ |
9.92.1c āpacchlokamindriyaṁ pūyamānaḥ prati devām̐ ajuṣata prayobhiḥ ||

pari | suvānaḥ | hariḥ | aṁśuḥ | pavitre | rathaḥ | na | sarji | sanaye | hiyānaḥ |
āpat | ślokam | indriyam | pūyamānaḥ | prati | devān | ajuṣata | prayaḥ-bhiḥ ||9.92.1||

9.92.2a acchā nṛcakṣā asaratpavitre nāma dadhānaḥ kavirasya yonau |
9.92.2c sīdanhoteva sadane camūṣūpemagmannṛṣayaḥ sapta viprāḥ ||

accha | nṛ-cakṣāḥ | asarat | pavitre | nāma | dadhānaḥ | kaviḥ | asya | yonau |
sīdan | hotā-iva | sadane | camūṣu | upa | īm | agman | ṛṣayaḥ | sapta | viprāḥ ||9.92.2||

9.92.3a pra sumedhā gātuvidviśvadevaḥ somaḥ punānaḥ sada eti nityam |
9.92.3c bhuvadviśveṣu kāvyeṣu rantānu janānyatate pañca dhīraḥ ||

pra | su-medhāḥ | gātu-vit | viśva-devaḥ | somaḥ | punānaḥ | sadaḥ | eti | nityam |
bhuvat | viśveṣu | kāvyeṣu | rantā | anu | janān | yatate | pañca | dhīraḥ ||9.92.3||

9.92.4a tava tye soma pavamāna niṇye viśve devāstraya ekādaśāsaḥ |
9.92.4c daśa svadhābhiradhi sāno avye mṛjanti tvā nadyaḥ sapta yahvīḥ ||

tava | tye | soma | pavamāna | niṇye | viśve | devāḥ | trayaḥ | ekādaśāsaḥ |
daśa | svadhābhiḥ | adhi | sānau | avye | mṛjanti | tvā | nadyaḥ | sapta | yahvīḥ ||9.92.4||

9.92.5a tannu satyaṁ pavamānasyāstu yatra viśve kāravaḥ saṁnasanta |
9.92.5c jyotiryadahne akṛṇodu lokaṁ prāvanmanuṁ dasyave karabhīkam ||

tat | nu | satyam | pavamānasya | astu | yatra | viśve | kāravaḥ | sam-nasanta |
jyotiḥ | yat | ahne | akṛṇot | ūm̐ iti | lokam | pra | āvat | manum | dasyave | kaḥ | abhīkam ||9.92.5||

9.92.6a pari sadmeva paśumānti hotā rājā na satyaḥ samitīriyānaḥ |
9.92.6c somaḥ punānaḥ kalaśām̐ ayāsītsīdanmṛgo na mahiṣo vaneṣu ||

pari | sadma-iva | paśu-manti | hotā | rājā | na | satyaḥ | sam-itīḥ | iyānaḥ |
somaḥ | punānaḥ | kalaśān | ayāsīt | sīdan | mṛgaḥ | na | mahiṣaḥ | vaneṣu ||9.92.6||


9.93.1a sākamukṣo marjayanta svasāro daśa dhīrasya dhītayo dhanutrīḥ |
9.93.1c hariḥ paryadravajjāḥ sūryasya droṇaṁ nanakṣe atyo na vājī ||

sākam-ukṣaḥ | marjayanta | svasāraḥ | daśa | dhīrasya | dhītayaḥ | dhanutrīḥ |
hariḥ | pari | adravat | jāḥ | sūryasya | droṇam | nanakṣe | atyaḥ | na | vājī ||9.93.1||

9.93.2a saṁ mātṛbhirna śiśurvāvaśāno vṛṣā dadhanve puruvāro adbhiḥ |
9.93.2c maryo na yoṣāmabhi niṣkṛtaṁ yantsaṁ gacchate kalaśa usriyābhiḥ ||

sam | mātṛ-bhiḥ | na | śiśuḥ | vāvaśānaḥ | vṛṣā | dadhanve | puru-vāraḥ | at-bhiḥ |
maryaḥ | na | yoṣām | abhi | niḥ-kṛtam | yan | sam | gacchate | kalaśe | usriyābhiḥ ||9.93.2||

9.93.3a uta pra pipya ūdharaghnyāyā indurdhārābhiḥ sacate sumedhāḥ |
9.93.3c mūrdhānaṁ gāvaḥ payasā camūṣvabhi śrīṇanti vasubhirna niktaiḥ ||

uta | pra | pipye | ūdhaḥ | aghnyāyāḥ | induḥ | dhārābhiḥ | sacate | su-medhāḥ |
mūrdhānam | gāvaḥ | payasā | camūṣu | abhi | śrīṇanti | vasu-bhiḥ | na | niktaiḥ ||9.93.3||

9.93.4a sa no devebhiḥ pavamāna radendo rayimaśvinaṁ vāvaśānaḥ |
9.93.4c rathirāyatāmuśatī puraṁdhirasmadryagā dāvane vasūnām ||

saḥ | naḥ | devebhiḥ | pavamāna | rada | indo iti | rayim | aśvinam | vāvaśānaḥ |
rathirāyatām | uśatī | puram-dhiḥ | asmadryak | ā | dāvane | vasūnām ||9.93.4||

9.93.5a nū no rayimupa māsva nṛvantaṁ punāno vātāpyaṁ viśvaścandram |
9.93.5c pra vanditurindo tāryāyuḥ prātarmakṣū dhiyāvasurjagamyāt ||

nu | naḥ | rayim | upa | māsva | nṛ-vantam | punānaḥ | vātāpyam | viśva-candram |
pra | vandituḥ | indo iti | tāri | āyuḥ | prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||9.93.5||


9.94.1a adhi yadasminvājinīva śubhaḥ spardhante dhiyaḥ sūrye na viśaḥ |
9.94.1c apo vṛṇānaḥ pavate kavīyanvrajaṁ na paśuvardhanāya manma ||

adhi | yat | asmin | vājini-iva | śubhaḥ | spardhante | dhiyaḥ | sūrye | na | viśaḥ |
apaḥ | vṛṇānaḥ | pavate | kavi-yan | vrajam | na | paśu-vardhanāya | manma ||9.94.1||

9.94.2a dvitā vyūrṇvannamṛtasya dhāma svarvide bhuvanāni prathanta |
9.94.2c dhiyaḥ pinvānāḥ svasare na gāva ṛtāyantīrabhi vāvaśra indum ||

dvitā | vi-ūrṇvan | amṛtasya | dhāma | svaḥ-vide | bhuvanāni | prathanta |
dhiyaḥ | pinvānāḥ | svasare | na | gāvaḥ | ṛta-yantīḥ | abhi | vāvaśre | indum ||9.94.2||

9.94.3a pari yatkaviḥ kāvyā bharate śūro na ratho bhuvanāni viśvā |
9.94.3c deveṣu yaśo martāya bhūṣandakṣāya rāyaḥ purubhūṣu navyaḥ ||

pari | yat | kaviḥ | kāvyā | bharate | śūraḥ | na | rathaḥ | bhuvanāni | viśvā |
deveṣu | yaśaḥ | martāya | bhūṣan | dakṣāya | rāyaḥ | puru-bhūṣu | navyaḥ ||9.94.3||

9.94.4a śriye jātaḥ śriya ā niriyāya śriyaṁ vayo jaritṛbhyo dadhāti |
9.94.4c śriyaṁ vasānā amṛtatvamāyanbhavanti satyā samithā mitadrau ||

śriye | jātaḥ | śriye | ā | niḥ | iyāya | śriyam | vayaḥ | jaritṛ-bhyaḥ | dadhāti |
śriyam | vasānāḥ | amṛta-tvam | āyan | bhavanti | satyā | sam-ithā | mita-drau ||9.94.4||

9.94.5a iṣamūrjamabhyarṣāśvaṁ gāmuru jyotiḥ kṛṇuhi matsi devān |
9.94.5c viśvāni hi suṣahā tāni tubhyaṁ pavamāna bādhase soma śatrūn ||

iṣam | ūrjam | abhi | arṣa | aśvam | gām | uru | jyotiḥ | kṛṇuhi | matsi | devān |
viśvāni | hi | su-sahā | tāni | tubhyam | pavamāna | bādhase | soma | śatrūn ||9.94.5||


9.95.1a kanikranti harirā sṛjyamānaḥ sīdanvanasya jaṭhare punānaḥ |
9.95.1c nṛbhiryataḥ kṛṇute nirṇijaṁ gā ato matīrjanayata svadhābhiḥ ||

kanikranti | hariḥ | ā | sṛjyamānaḥ | sīdan | vanasya | jaṭhare | punānaḥ |
nṛ-bhiḥ | yataḥ | kṛṇute | niḥ-nijam | gāḥ | ataḥ | matīḥ | janayata | svadhābhiḥ ||9.95.1||

9.95.2a hariḥ sṛjānaḥ pathyāmṛtasyeyarti vācamariteva nāvam |
9.95.2c devo devānāṁ guhyāni nāmāviṣkṛṇoti barhiṣi pravāce ||

hariḥ | sṛjānaḥ | pathyām | ṛtasya | iyarti | vācam | aritā-iva | nāvam |
devaḥ | devānām | guhyāni | nāma | āviḥ | kṛṇoti | barhiṣi | pra-vāce ||9.95.2||

9.95.3a apāmivedūrmayastarturāṇāḥ pra manīṣā īrate somamaccha |
9.95.3c namasyantīrupa ca yanti saṁ cā ca viśantyuśatīruśantam ||

apām-iva | it | ūrmayaḥ | tarturāṇāḥ | pra | manīṣāḥ | īrate | somam | accha |
namasyantīḥ | upa | ca | yanti | sam | ca | ā | ca | viśanti | uśatīḥ | uśantam ||9.95.3||

9.95.4a taṁ marmṛjānaṁ mahiṣaṁ na sānāvaṁśuṁ duhantyukṣaṇaṁ giriṣṭhām |
9.95.4c taṁ vāvaśānaṁ matayaḥ sacante trito bibharti varuṇaṁ samudre ||

tam | marmṛjānam | mahiṣam | na | sānau | aṁśum | duhanti | ukṣaṇam | giri-sthām |
tam | vāvaśānam | matayaḥ | sacante | tritaḥ | bibharti | varuṇam | samudre ||9.95.4||

9.95.5a iṣyanvācamupavakteva hotuḥ punāna indo vi ṣyā manīṣām |
9.95.5c indraśca yatkṣayathaḥ saubhagāya suvīryasya patayaḥ syāma ||

iṣyan | vācam | upavaktā-iva | hotuḥ | punānaḥ | indo iti | vi | sya | manīṣām |
indraḥ | ca | yat | kṣayathaḥ | saubhagāya | su-vīryasya | patayaḥ | syāma ||9.95.5||


9.96.1a pra senānīḥ śūro agre rathānāṁ gavyanneti harṣate asya senā |
9.96.1c bhadrānkṛṇvannindrahavāntsakhibhya ā somo vastrā rabhasāni datte ||

pra | senā-nīḥ | śūraḥ | agre | rathānām | gavyan | eti | harṣate | asya | senā |
bhadrān | kṛṇvan | indra-havān | sakhi-bhyaḥ | ā | somaḥ | vastrā | rabhasāni | datte ||9.96.1||

9.96.2a samasya hariṁ harayo mṛjantyaśvahayairaniśitaṁ namobhiḥ |
9.96.2c ā tiṣṭhati rathamindrasya sakhā vidvām̐ enā sumatiṁ yātyaccha ||

sam | asya | harim | harayaḥ | mṛjanti | aśva-hayaiḥ | ani-śitam | namaḥ-bhiḥ |
ā | tiṣṭhati | ratham | indrasya | sakhā | vidvān | ena | su-matim | yāti | accha ||9.96.2||

9.96.3a sa no deva devatāte pavasva mahe soma psarasa indrapānaḥ |
9.96.3c kṛṇvannapo varṣayandyāmutemāmurorā no varivasyā punānaḥ ||

saḥ | naḥ | deva | deva-tāte | pavasva | mahe | soma | psarase | indra-pānaḥ |
kṛṇvan | apaḥ | varṣayan | dyām | uta | imām | uroḥ | ā | naḥ | varivasya | punānaḥ ||9.96.3||

9.96.4a ajītaye'hataye pavasva svastaye sarvatātaye bṛhate |
9.96.4c taduśanti viśva ime sakhāyastadahaṁ vaśmi pavamāna soma ||

ajītaye | ahataye | pavasva | svastaye | sarva-tātaye | bṛhate |
tat | uśanti | viśve | ime | sakhāyaḥ | tat | aham | vaśmi | pavamāna | soma ||9.96.4||

9.96.5a somaḥ pavate janitā matīnāṁ janitā divo janitā pṛthivyāḥ |
9.96.5c janitāgnerjanitā sūryasya janitendrasya janitota viṣṇoḥ ||

somaḥ | pavate | janitā | matīnām | janitā | divaḥ | janitā | pṛthivyāḥ |
janitā | agneḥ | janitā | sūryasya | janitā | indrasya | janitā | uta | viṣṇoḥ ||9.96.5||

9.96.6a brahmā devānāṁ padavīḥ kavīnāmṛṣirviprāṇāṁ mahiṣo mṛgāṇām |
9.96.6c śyeno gṛdhrāṇāṁ svadhitirvanānāṁ somaḥ pavitramatyeti rebhan ||

brahmā | devānām | pada-vīḥ | kavīnām | ṛṣiḥ | viprāṇām | mahiṣaḥ | mṛgāṇām |
śyenaḥ | gṛdhrāṇām | sva-dhitiḥ | vanānām | somaḥ | pavitram | ati | eti | rebhan ||9.96.6||

9.96.7a prāvīvipadvāca ūrmiṁ na sindhurgiraḥ somaḥ pavamāno manīṣāḥ |
9.96.7c antaḥ paśyanvṛjanemāvarāṇyā tiṣṭhati vṛṣabho goṣu jānan ||

pra | avīvipat | vācaḥ | ūrmim | na | sindhuḥ | giraḥ | somaḥ | pavamānaḥ | manīṣāḥ |
antariti | paśyan | vṛjanā | imā | avarāṇi | ā | tiṣṭhati | vṛṣabhaḥ | goṣu | jānan ||9.96.7||

9.96.8a sa matsaraḥ pṛtsu vanvannavātaḥ sahasraretā abhi vājamarṣa |
9.96.8c indrāyendo pavamāno manīṣyaṁśorūrmimīraya gā iṣaṇyan ||

saḥ | matsaraḥ | pṛt-su | vanvan | avātaḥ | sahasra-retāḥ | abhi | vājam | arṣa |
indrāya | indo iti | pavamānaḥ | manīṣī | aṁśoḥ | ūrmim | īraya | gāḥ | iṣaṇyan ||9.96.8||

9.96.9a pari priyaḥ kalaśe devavāta indrāya somo raṇyo madāya |
9.96.9c sahasradhāraḥ śatavāja indurvājī na saptiḥ samanā jigāti ||

pari | priyaḥ | kalaśe | deva-vātaḥ | indrāya | somaḥ | raṇyaḥ | madāya |
sahasra-dhāraḥ | śata-vājaḥ | induḥ | vājī | na | saptiḥ | samanā | jigāti ||9.96.9||

9.96.10a sa pūrvyo vasuvijjāyamāno mṛjāno apsu duduhāno adrau |
9.96.10c abhiśastipā bhuvanasya rājā vidadgātuṁ brahmaṇe pūyamānaḥ ||

saḥ | pūrvyaḥ | vasu-vit | jāyamānaḥ | mṛjānaḥ | ap-su | duduhānaḥ | adrau |
abhiśasti-pāḥ | bhuvanasya | rājā | vidat | gātum | brahmaṇe | pūyamānaḥ ||9.96.10||

9.96.11a tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamāna dhīrāḥ |
9.96.11c vanvannavātaḥ paridhīm̐raporṇu vīrebhiraśvairmaghavā bhavā naḥ ||

tvayā | hi | naḥ | pitaraḥ | soma | pūrve | karmāṇi | cakruḥ | pavamāna | dhīrāḥ |
vanvan | avātaḥ | pari-dhīn | apa | ūrṇu | vīrebhiḥ | aśvaiḥ | magha-vā | bhava | naḥ ||9.96.11||

9.96.12a yathāpavathā manave vayodhā amitrahā varivoviddhaviṣmān |
9.96.12c evā pavasva draviṇaṁ dadhāna indre saṁ tiṣṭha janayāyudhāni ||

yathā | apavathāḥ | manave | vayaḥ-dhāḥ | amitra-hā | varivaḥ-vit | haviṣmān |
eva | pavasva | draviṇam | dadhānaḥ | indre | sam | tiṣṭha | janaya | āyudhāni ||9.96.12||

9.96.13a pavasva soma madhumām̐ ṛtāvāpo vasāno adhi sāno avye |
9.96.13c ava droṇāni ghṛtavānti sīda madintamo matsara indrapānaḥ ||

pavasva | soma | madhu-mān | ṛta-vā | apaḥ | vasānaḥ | adhi | sānau | avye |
ava | droṇāni | ghṛta-vanti | sīda | madin-tamaḥ | matsaraḥ | indra-pānaḥ ||9.96.13||

9.96.14a vṛṣṭiṁ divaḥ śatadhāraḥ pavasva sahasrasā vājayurdevavītau |
9.96.14c saṁ sindhubhiḥ kalaśe vāvaśānaḥ samusriyābhiḥ pratiranna āyuḥ ||

vṛṣṭim | divaḥ | śata-dhāraḥ | pavasva | sahasra-sāḥ | vāja-yuḥ | deva-vītau |
sam | sindhu-bhiḥ | kalaśe | vāvaśānaḥ | sam | usriyābhiḥ | pra-tiran | naḥ | āyuḥ ||9.96.14||

9.96.15a eṣa sya somo matibhiḥ punāno'tyo na vājī taratīdarātīḥ |
9.96.15c payo na dugdhamaditeriṣiramurviva gātuḥ suyamo na voḻhā ||

eṣaḥ | syaḥ | somaḥ | mati-bhiḥ | punānaḥ | atyaḥ | na | vājī | tarati | it | arātīḥ |
payaḥ | na | dugdham | aditeḥ | iṣiram | uru-iva | gātuḥ | su-yamaḥ | na | voḻhā ||9.96.15||

9.96.16a svāyudhaḥ sotṛbhiḥ pūyamāno'bhyarṣa guhyaṁ cāru nāma |
9.96.16c abhi vājaṁ saptiriva śravasyābhi vāyumabhi gā deva soma ||

su-āyudhaḥ | sotṛ-bhiḥ | pūyamānaḥ | abhi | arṣa | guhyam | cāru | nāma |
abhi | vājam | saptiḥ-iva | śravasyā | abhi | vāyum | abhi | gāḥ | deva | soma ||9.96.16||

9.96.17a śiśuṁ jajñānaṁ haryataṁ mṛjanti śumbhanti vahniṁ maruto gaṇena |
9.96.17c kavirgīrbhiḥ kāvyenā kaviḥ santsomaḥ pavitramatyeti rebhan ||

śiśum | jajñānam | haryatam | mṛjanti | śumbhanti | vahnim | marutaḥ | gaṇena |
kaviḥ | gīḥ-bhiḥ | kāvyena | kaviḥ | san | somaḥ | pavitram | ati | eti | rebhan ||9.96.17||

9.96.18a ṛṣimanā ya ṛṣikṛtsvarṣāḥ sahasraṇīthaḥ padavīḥ kavīnām |
9.96.18c tṛtīyaṁ dhāma mahiṣaḥ siṣāsantsomo virājamanu rājati ṣṭup ||

ṛṣi-manāḥ | yaḥ | ṛṣi-kṛt | svaḥ-sāḥ | sahasra-nīthaḥ | pada-vīḥ | kavīnām |
tṛtīyam | dhāma | mahiṣaḥ | sisāsan | somaḥ | vi-rājam | anu | rājati | stup ||9.96.18||

9.96.19a camūṣacchyenaḥ śakuno vibhṛtvā govindurdrapsa āyudhāni bibhrat |
9.96.19c apāmūrmiṁ sacamānaḥ samudraṁ turīyaṁ dhāma mahiṣo vivakti ||

camū-sat | śyenaḥ | śakunaḥ | vi-bhṛtvā | go-vinduḥ | drapsaḥ | āyudhāni | bibhrat |
apām | ūrmim | sacamānaḥ | samudram | turīyam | dhāma | mahiṣaḥ | vivakti ||9.96.19||

9.96.20a maryo na śubhrastanvaṁ mṛjāno'tyo na sṛtvā sanaye dhanānām |
9.96.20c vṛṣeva yūthā pari kośamarṣankanikradaccamvorā viveśa ||

maryaḥ | na | śubhraḥ | tanvam | mṛjānaḥ | atyaḥ | na | sṛtvā | sanaye | dhanānām |
vṛṣā-iva | yūthā | pari | kośam | arṣan | kanikradat | camvoḥ | ā | viveśa ||9.96.20||

9.96.21a pavasvendo pavamāno mahobhiḥ kanikradatpari vārāṇyarṣa |
9.96.21c krīḻañcamvorā viśa pūyamāna indraṁ te raso madiro mamattu ||

pavasva | indo iti | pavamānaḥ | mahaḥ-bhiḥ | kanikradat | pari | vārāṇi | arṣa |
krīḻan | camvoḥ | ā | viśa | pūyamānaḥ | indram | te | rasaḥ | madiraḥ | mamattu ||9.96.21||

9.96.22a prāsya dhārā bṛhatīrasṛgrannakto gobhiḥ kalaśām̐ ā viveśa |
9.96.22c sāma kṛṇvantsāmanyo vipaścitkrandannetyabhi sakhyurna jāmim ||

pra | asya | dhārāḥ | bṛhatīḥ | asṛgran | aktaḥ | gobhiḥ | kalaśān | ā | viveśa |
sāma | kṛṇvan | sāmanyaḥ | vipaḥ-cit | krandan | eti | abhi | sakhyuḥ | na | jāmim ||9.96.22||

9.96.23a apaghnanneṣi pavamāna śatrūnpriyāṁ na jāro abhigīta induḥ |
9.96.23c sīdanvaneṣu śakuno na patvā somaḥ punānaḥ kalaśeṣu sattā ||

apa-ghnan | eṣi | pavamāna | śatrūn | priyām | na | jāraḥ | abhi-gītaḥ | induḥ |
sīdan | vaneṣu | śakunaḥ | na | patvā | somaḥ | punānaḥ | kalaśeṣu | sattā ||9.96.23||

9.96.24a ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ |
9.96.24c harirānītaḥ puruvāro apsvacikradatkalaśe devayūnām ||

ā | te | rucaḥ | pavamānasya | soma | yoṣā-iva | yanti | su-dughāḥ | su-dhārāḥ |
hariḥ | ā-nītaḥ | puru-vāraḥ | ap-su | acikradat | kalaśe | deva-yūnām ||9.96.24||


9.97.1a asya preṣā hemanā pūyamāno devo devebhiḥ samapṛkta rasam |
9.97.1c sutaḥ pavitraṁ paryeti rebhanmiteva sadma paśumānti hotā ||

asya | preṣā | hemanā | pūyamānaḥ | devaḥ | devebhiḥ | sam | apṛkta | rasam |
sutaḥ | pavitram | pari | eti | rebhan | mitā-iva | sadma | paśu-manti | hotā ||9.97.1||

9.97.2a bhadrā vastrā samanyā vasāno mahānkavirnivacanāni śaṁsan |
9.97.2c ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāgṛvirdevavītau ||

bhadrā | vastrā | samanyā | vasānaḥ | mahān | kaviḥ | ni-vacanāni | śaṁsan |
ā | vacyasva | camvoḥ | pūyamānaḥ | vi-cakṣaṇaḥ | jāgṛviḥ | deva-vītau ||9.97.2||

9.97.3a samu priyo mṛjyate sāno avye yaśastaro yaśasāṁ kṣaito asme |
9.97.3c abhi svara dhanvā pūyamāno yūyaṁ pāta svastibhiḥ sadā naḥ ||

sam | ūm̐ iti | priyaḥ | mṛjyate | sānau | avye | yaśaḥ-taraḥ | yaśasām | kṣaitaḥ | asme iti |
abhi | svara | dhanva | pūyamānaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||9.97.3||

9.97.4a pra gāyatābhyarcāma devāntsomaṁ hinota mahate dhanāya |
9.97.4c svāduḥ pavāte ati vāramavyamā sīdāti kalaśaṁ devayurnaḥ ||

pra | gāyata | abhi | arcāma | devān | somam | hinota | mahate | dhanāya |
svāduḥ | pavāte | ati | vāram | avyam | ā | sīdāti | kalaśam | deva-yuḥ | naḥ ||9.97.4||

9.97.5a indurdevānāmupa sakhyamāyantsahasradhāraḥ pavate madāya |
9.97.5c nṛbhiḥ stavāno anu dhāma pūrvamagannindraṁ mahate saubhagāya ||

induḥ | devānām | upa | sakhyam | ā-yan | sahasra-dhāraḥ | pavate | madāya |
nṛ-bhiḥ | stavānaḥ | anu | dhāma | pūrvam | agan | indram | mahate | saubhagāya ||9.97.5||

9.97.6a stotre rāye harirarṣā punāna indraṁ mado gacchatu te bharāya |
9.97.6c devairyāhi sarathaṁ rādho acchā yūyaṁ pāta svastibhiḥ sadā naḥ ||

stotre | rāye | hariḥ | arṣa | punānaḥ | indram | madaḥ | gacchatu | te | bharāya |
devaiḥ | yāhi | sa-ratham | rādhaḥ | accha | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||9.97.6||

9.97.7a pra kāvyamuśaneva bruvāṇo devo devānāṁ janimā vivakti |
9.97.7c mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhyeti rebhan ||

pra | kāvyam | uśanā-iva | bruvāṇaḥ | devaḥ | devānām | janima | vivakti |
mahi-vrataḥ | śuci-bandhuḥ | pāvakaḥ | padā | varāhaḥ | abhi | eti | rebhan ||9.97.7||

9.97.8a pra haṁsāsastṛpalaṁ manyumacchāmādastaṁ vṛṣagaṇā ayāsuḥ |
9.97.8c āṅgūṣyaṁ pavamānaṁ sakhāyo durmarṣaṁ sākaṁ pra vadanti vāṇam ||

pra | haṁsāsaḥ | tṛpalam | manyum | accha | amāt | astam | vṛṣa-gaṇāḥ | ayāsuḥ |
āṅgūṣyam | pavamānam | sakhāyaḥ | duḥ-marṣam | sākam | pra | vadanti | vāṇam ||9.97.8||

9.97.9a sa raṁhata urugāyasya jūtiṁ vṛthā krīḻantaṁ mimate na gāvaḥ |
9.97.9c parīṇasaṁ kṛṇute tigmaśṛṅgo divā harirdadṛśe naktamṛjraḥ ||

saḥ | raṁhate | uru-gāyasya | jūtim | vṛthā | krīḻantam | mimate | na | gāvaḥ |
parīṇasam | kṛṇute | tigma-śṛṅgaḥ | divā | hariḥ | dadṛśe | naktam | ṛjraḥ ||9.97.9||

9.97.10a indurvājī pavate gonyoghā indre somaḥ saha invanmadāya |
9.97.10c hanti rakṣo bādhate paryarātīrvarivaḥ kṛṇvanvṛjanasya rājā ||

induḥ | vājī | pavate | go-nyoghāḥ | indre | somaḥ | saha | invan | madāya |
hanti | rakṣaḥ | bādhate | pari | arātīḥ | varivaḥ | kṛṇvan | vṛjanasya | rājā ||9.97.10||

9.97.11a adha dhārayā madhvā pṛcānastiro roma pavate adridugdhaḥ |
9.97.11c indurindrasya sakhyaṁ juṣāṇo devo devasya matsaro madāya ||

adha | dhārayā | madhvā | pṛcānaḥ | tiraḥ | roma | pavate | adri-dugdhaḥ |
induḥ | indrasya | sakhyam | juṣāṇaḥ | devaḥ | devasya | matsaraḥ | madāya ||9.97.11||

9.97.12a abhi priyāṇi pavate punāno devo devāntsvena rasena pṛñcan |
9.97.12c indurdharmāṇyṛtuthā vasāno daśa kṣipo avyata sāno avye ||

abhi | priyāṇi | pavate | punānaḥ | devaḥ | devān | svena | rasena | pṛñcan |
induḥ | dharmāṇi | ṛtu-thā | vasānaḥ | daśa | kṣipaḥ | avyata | sānau | avye ||9.97.12||

9.97.13a vṛṣā śoṇo abhikanikradadgā nadayanneti pṛthivīmuta dyām |
9.97.13c indrasyeva vagnurā śṛṇva ājau pracetayannarṣati vācamemām ||

vṛṣā | śoṇaḥ | abhi-kanikradat | gāḥ | nadayan | eti | pṛthivīm | uta | dyām |
indrasya-iva | vagnuḥ | ā | śṛṇve | ājau | pra-cetayan | arṣati | vācam | ā | imām ||9.97.13||

9.97.14a rasāyyaḥ payasā pinvamāna īrayanneṣi madhumantamaṁśum |
9.97.14c pavamānaḥ saṁtanimeṣi kṛṇvannindrāya soma pariṣicyamānaḥ ||

rasāyyaḥ | payasā | pinvamānaḥ | īrayan | eṣi | madhu-mantam | aṁśum |
pavamānaḥ | sam-tanim | eṣi | kṛṇvan | indrāya | soma | pari-sicyamānaḥ ||9.97.14||

9.97.15a evā pavasva madiro madāyodagrābhasya namayanvadhasnaiḥ |
9.97.15c pari varṇaṁ bharamāṇo ruśantaṁ gavyurno arṣa pari soma siktaḥ ||

eva | pavasva | madiraḥ | madāya | uda-grābhasya | namayan | vadha-snaiḥ |
pari | varṇam | bharamāṇaḥ | ruśantam | gavyuḥ | naḥ | arṣa | pari | soma | siktaḥ ||9.97.15||

9.97.16a juṣṭvī na indo supathā sugānyurau pavasva varivāṁsi kṛṇvan |
9.97.16c ghaneva viṣvagduritāni vighnannadhi ṣṇunā dhanva sāno avye ||

juṣṭvī | naḥ | indo iti | su-pathā | su-gāni | urau | pavasva | varivāṁsi | kṛṇvan |
ghanā-iva | viṣvak | duḥ-itāni | vi-ghnan | adhi | snunā | dhanva | sānau | avye ||9.97.16||

9.97.17a vṛṣṭiṁ no arṣa divyāṁ jigatnumiḻāvatīṁ śaṁgayīṁ jīradānum |
9.97.17c stukeva vītā dhanvā vicinvanbandhūm̐rimām̐ avarām̐ indo vāyūn ||

vṛṣṭim | naḥ | arṣa | divyām | jigatnum | iḻā-vatīm | śam-gayīm | jīra-dānum |
stukā-iva | vītā | dhanva | vi-cinvan | bandhūn | imān | avarān | indo iti | vāyūn ||9.97.17||

9.97.18a granthiṁ na vi ṣya grathitaṁ punāna ṛjuṁ ca gātuṁ vṛjinaṁ ca soma |
9.97.18c atyo na krado harirā sṛjāno maryo deva dhanva pastyāvān ||

granthim | na | vi | sya | grathitam | punānaḥ | ṛjum | ca | gātum | vṛjinam | ca | soma |
atyaḥ | na | kradaḥ | hariḥ | ā | sṛjānaḥ | maryaḥ | deva | dhanva | pastya-vān ||9.97.18||

9.97.19a juṣṭo madāya devatāta indo pari ṣṇunā dhanva sāno avye |
9.97.19c sahasradhāraḥ surabhiradabdhaḥ pari srava vājasātau nṛṣahye ||

juṣṭaḥ | madāya | deva-tāte | indo iti | pari | snunā | dhanva | sānau | avye |
sahasra-dhāraḥ | surabhiḥ | adabdhaḥ | pari | srava | vāja-sātau | nṛ-sahye ||9.97.19||

9.97.20a araśmāno ye'rathā ayuktā atyāso na sasṛjānāsa ājau |
9.97.20c ete śukrāso dhanvanti somā devāsastām̐ upa yātā pibadhyai ||

araśmānaḥ | ye | arathāḥ | ayuktāḥ | atyāsaḥ | na | sasṛjānāsaḥ | ājau |
ete | śukrāsaḥ | dhanvanti | somāḥ | devāsaḥ | tān | upa | yāta | pibadhyai ||9.97.20||

9.97.21a evā na indo abhi devavītiṁ pari srava nabho arṇaścamūṣu |
9.97.21c somo asmabhyaṁ kāmyaṁ bṛhantaṁ rayiṁ dadātu vīravantamugram ||

eva | naḥ | indo | abhi | deva-vītim | pari | srava | nabhaḥ | arṇaḥ | camūṣu |
somaḥ | asmabhyam | kāmyam | bṛhantam | rayim | dadātu | vīra-vantam | ugram ||9.97.21||

9.97.22a takṣadyadī manaso venato vāgjyeṣṭhasya vā dharmaṇi kṣoranīke |
9.97.22c ādīmāyanvaramā vāvaśānā juṣṭaṁ patiṁ kalaśe gāva indum ||

takṣat | yadi | manasaḥ | venataḥ | vāk | jyeṣṭhasya | vā | dharmaṇi | kṣoḥ | anīke |
āt | īm | āyan | varam | ā | vāvaśānāḥ | juṣṭam | patim | kalaśe | gāvaḥ | indum ||9.97.22||

9.97.23a pra dānudo divyo dānupinva ṛtamṛtāya pavate sumedhāḥ |
9.97.23c dharmā bhuvadvṛjanyasya rājā pra raśmibhirdaśabhirbhāri bhūma ||

pra | dānu-daḥ | divyaḥ | dānu-pinvaḥ | ṛtam | ṛtāya | pavate | su-medhāḥ |
dharmā | bhuvat | vṛjanyasya | rājā | pra | rāsmi-bhiḥ | daśa-bhiḥ | bhāri | bhūma ||9.97.23||

9.97.24a pavitrebhiḥ pavamāno nṛcakṣā rājā devānāmuta martyānām |
9.97.24c dvitā bhuvadrayipatī rayīṇāmṛtaṁ bharatsubhṛtaṁ cārvinduḥ ||

pavitrebhiḥ | pavamānaḥ | nṛ-cakṣāḥ | rājā | devānām | uta | martyānām |
dvitā | bhuvat | rayi-patiḥ | rayīṇām | ṛtam | bharat | su-bhṛtam | cāru | induḥ ||9.97.24||

9.97.25a arvām̐ iva śravase sātimacchendrasya vāyorabhi vītimarṣa |
9.97.25c sa naḥ sahasrā bṛhatīriṣo dā bhavā soma draviṇovitpunānaḥ ||

arvān-iva | śravase | sātim | accha | indrasya | vāyoḥ | abhi | vītim | arṣa |
saḥ | naḥ | sahasrā | bṛhatīḥ | iṣaḥ | dāḥ | bhava | soma | draviṇaḥ-vit | punānaḥ ||9.97.25||

9.97.26a devāvyo naḥ pariṣicyamānāḥ kṣayaṁ suvīraṁ dhanvantu somāḥ |
9.97.26c āyajyavaḥ sumatiṁ viśvavārā hotāro na diviyajo mandratamāḥ ||

deva-avyaḥ | naḥ | pari-sicyamānāḥ | kṣayam | su-vīram | dhanvantu | somāḥ |
ā-yajyavaḥ | su-matim | viśva-vārāḥ | hotāraḥ | na | divi-yajaḥ | mandra-tamāḥ ||9.97.26||

9.97.27a evā deva devatāte pavasva mahe soma psarase devapānaḥ |
9.97.27c mahaściddhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punānaḥ ||

eva | deva | deva-tāte | pavasva | mahe | soma | psarase | deva-pānaḥ |
mahaḥ | cit | hi | smasi | hitāḥ | sa-marye | kṛdhi | susthāne iti su-sthāne | rodasī iti | punānaḥ ||9.97.27||

9.97.28a aśvo na krado vṛṣabhiryujānaḥ siṁho na bhīmo manaso javīyān |
9.97.28c arvācīnaiḥ pathibhirye rajiṣṭhā ā pavasva saumanasaṁ na indo ||

aśvaḥ | na | kradaḥ | vṛṣa-bhiḥ | yujānaḥ | siṁhaḥ | na | bhīmaḥ | manasaḥ | javīyān |
arvācīnaiḥ | pathi-bhiḥ | ye | rajiṣṭhāḥ | ā | pavasva | saumanasam | naḥ | indo iti ||9.97.28||

9.97.29a śataṁ dhārā devajātā asṛgrantsahasramenāḥ kavayo mṛjanti |
9.97.29c indo sanitraṁ diva ā pavasva puraetāsi mahato dhanasya ||

śatam | dhārāḥ | deva-jātāḥ | asṛgran | sahasram | enāḥ | kavayaḥ | mṛjanti |
indo iti | sanitram | divaḥ | ā | pavasva | puraḥ-etā | asi | mahataḥ | dhanasya ||9.97.29||

9.97.30a divo na sargā asasṛgramahnāṁ rājā na mitraṁ pra mināti dhīraḥ |
9.97.30c piturna putraḥ kratubhiryatāna ā pavasva viśe asyā ajītim ||

divaḥ | na | sargāḥ | asasṛgram | ahnām | rājā | na | mitram | pra | mināti | dhīraḥ |
pituḥ | na | putraḥ | kratu-bhiḥ | yatānaḥ | ā | pavasva | viśe | asyai | ajītim ||9.97.30||

9.97.31a pra te dhārā madhumatīrasṛgranvārānyatpūto atyeṣyavyān |
9.97.31c pavamāna pavase dhāma gonāṁ jajñānaḥ sūryamapinvo arkaiḥ ||

pra | te | dhārāḥ | madhu-matīḥ | asṛgran | vārān | yat | pūtaḥ | ati-eṣi | avyān |
pavamāna | pavase | dhāma | gonām | jajñānaḥ | sūryam | apinvaḥ | arkaiḥ ||9.97.31||

9.97.32a kanikradadanu panthāmṛtasya śukro vi bhāsyamṛtasya dhāma |
9.97.32c sa indrāya pavase matsaravānhinvāno vācaṁ matibhiḥ kavīnām ||

kanikradat | anu | panthām | ṛtasya | śukraḥ | vi | bhāsi | amṛtasya | dhāma |
saḥ | indrāya | pavase | matsara-vān | hinvānaḥ | vācam | mati-bhiḥ | kavīnām ||9.97.32||

9.97.33a divyaḥ suparṇo'va cakṣi soma pinvandhārāḥ karmaṇā devavītau |
9.97.33c endo viśa kalaśaṁ somadhānaṁ krandannihi sūryasyopa raśmim ||

divyaḥ | su-parṇaḥ | ava | cakṣi | soma | pinvan | dhārāḥ | karmaṇā | deva-vītau |
ā | indo iti | viśa | kalaśam | soma-dhānam | krandan | ihi | sūryasya | upa | raśmim ||9.97.33||

9.97.34a tisro vāca īrayati pra vahnirṛtasya dhītiṁ brahmaṇo manīṣām |
9.97.34c gāvo yanti gopatiṁ pṛcchamānāḥ somaṁ yanti matayo vāvaśānāḥ ||

tisraḥ | vācaḥ | īrayati | pra | vahniḥ | ṛtasya | dhītim | brahmaṇaḥ | manīṣām |
gāvaḥ | yanti | go-patim | pṛcchamānāḥ | somam | yanti | matayaḥ | vāvaśānāḥ ||9.97.34||

9.97.35a somaṁ gāvo dhenavo vāvaśānāḥ somaṁ viprā matibhiḥ pṛcchamānāḥ |
9.97.35c somaḥ sutaḥ pūyate ajyamānaḥ some arkāstriṣṭubhaḥ saṁ navante ||

somam | gāvaḥ | dhenavaḥ | vāvaśānāḥ | somam | viprāḥ | mati-bhiḥ | pṛcchamānāḥ |
somaḥ | sutaḥ | pūyate | ajyamānaḥ | some | arkāḥ | tri-stubhaḥ | sam | navante ||9.97.35||

9.97.36a evā naḥ soma pariṣicyamāna ā pavasva pūyamānaḥ svasti |
9.97.36c indramā viśa bṛhatā raveṇa vardhayā vācaṁ janayā puraṁdhim ||

eva | naḥ | soma | pari-sicyamānaḥ | ā | pavasva | pūyamānaḥ | svasti |
indram | ā | viśa | bṛhatā | raveṇa | vardhaya | vācam | janaya | puram-dhim ||9.97.36||

9.97.37a ā jāgṛvirvipra ṛtā matīnāṁ somaḥ punāno asadaccamūṣu |
9.97.37c sapanti yaṁ mithunāso nikāmā adhvaryavo rathirāsaḥ suhastāḥ ||

ā | jāgṛviḥ | vipraḥ | ṛtā | matīnām | somaḥ | punānaḥ | asadat | camūṣu |
sapanti | yam | mithunāsaḥ | ni-kāmāḥ | adhvaryavaḥ | rathirāsaḥ | su-hastāḥ ||9.97.37||

9.97.38a sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ |
9.97.38c priyā cidyasya priyasāsa ūtī sa tū dhanaṁ kāriṇe na pra yaṁsat ||

saḥ | punānaḥ | upa | sūre | na | dhātā | ā | ubhe iti | aprāḥ | rodasī iti | vi | saḥ | āvarityāvaḥ |
priyā | cit | yasya | priyasāsaḥ | ūtī | saḥ | tu | dhanam | kāriṇe | na | pra | yaṁsat ||9.97.38||

9.97.39a sa vardhitā vardhanaḥ pūyamānaḥ somo mīḍhvām̐ abhi no jyotiṣāvīt |
9.97.39c yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi gā adrimuṣṇan ||

saḥ | vardhitā | vardhanaḥ | pūyamānaḥ | somaḥ | mīḍhvān | abhi | naḥ | jyotiṣā | āvīt |
yena | naḥ | pūrve | pitaraḥ | pada-jñāḥ | svaḥ-vidaḥ | abhi | gāḥ | adrim | uṣṇan ||9.97.39||

9.97.40a akrāntsamudraḥ prathame vidharmañjanayanprajā bhuvanasya rājā |
9.97.40c vṛṣā pavitre adhi sāno avye bṛhatsomo vāvṛdhe suvāna induḥ ||

akrān | samudraḥ | prathame | vi-dharman | janayan | pra-jāḥ | bhuvanasya | rājā |
vṛṣā | pavitre | adhi | sānau | avye | bṛhat | somaḥ | vavṛdhe | suvānaḥ | induḥ ||9.97.40||

9.97.41a mahattatsomo mahiṣaścakārāpāṁ yadgarbho'vṛṇīta devān |
9.97.41c adadhādindre pavamāna ojo'janayatsūrye jyotirinduḥ ||

mahat | tat | somaḥ | mahiṣaḥ | cakāra | apām | yat | garbhaḥ | avṛṇīta | devān |
adadhāt | indre | pavamānaḥ | ojaḥ | ajanayat | sūrye | jyotiḥ | induḥ ||9.97.41||

9.97.42a matsi vāyumiṣṭaye rādhase ca matsi mitrāvaruṇā pūyamānaḥ |
9.97.42c matsi śardho mārutaṁ matsi devānmatsi dyāvāpṛthivī deva soma ||

matsi | vāyum | iṣṭaye | rādhase | ca | matsi | mitrāvaruṇā | pūyamānaḥ |
matsi | śardhaḥ | mārutam | matsi | devān | matsi | dyāvāpṛthivī iti | deva | soma ||9.97.42||

9.97.43a ṛjuḥ pavasva vṛjinasya hantāpāmīvāṁ bādhamāno mṛdhaśca |
9.97.43c abhiśrīṇanpayaḥ payasābhi gonāmindrasya tvaṁ tava vayaṁ sakhāyaḥ ||

ṛjuḥ | pavasva | vṛjinasya | hantā | apa | amīvām | bādhamānaḥ | mṛdhaḥ | ca |
abhi-śrīṇan | payaḥ | payasā | abhi | gonām | indrasya | tvam | tava | vayam | sakhāyaḥ ||9.97.43||

9.97.44a madhvaḥ sūdaṁ pavasva vasva utsaṁ vīraṁ ca na ā pavasvā bhagaṁ ca |
9.97.44c svadasvendrāya pavamāna indo rayiṁ ca na ā pavasvā samudrāt ||

madhvaḥ | sūdam | pavasva | vasvaḥ | utsam | vīram | ca | naḥ | ā | pavasva | bhagam | ca |
svadasva | indrāya | pavamānaḥ | indo iti | rayim | ca | naḥ | ā | pavasva | samudrāt ||9.97.44||

9.97.45a somaḥ suto dhārayātyo na hitvā sindhurna nimnamabhi vājyakṣāḥ |
9.97.45c ā yoniṁ vanyamasadatpunānaḥ samindurgobhirasaratsamadbhiḥ ||

somaḥ | sutaḥ | dhārayā | atyaḥ | na | hitvā | sindhuḥ | na | nimnam | abhi | vājī | akṣāriti |
ā | yonim | vanyam | asadat | punānaḥ | sam | induḥ | gobhiḥ | asarat | sam | at-bhiḥ ||9.97.45||

9.97.46a eṣa sya te pavata indra somaścamūṣu dhīra uśate tavasvān |
9.97.46c svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatāmasarji ||

eṣaḥ | syaḥ | te | pavate | indra | somaḥ | camūṣu | dhīraḥ | uśate | tavasvān |
svaḥ-cakṣāḥ | rathiraḥ | satya-śuṣmaḥ | kāmaḥ | na | yaḥ | deva-yatām | asarji ||9.97.46||

9.97.47a eṣa pratnena vayasā punānastiro varpāṁsi duhiturdadhānaḥ |
9.97.47c vasānaḥ śarma trivarūthamapsu hoteva yāti samaneṣu rebhan ||

eṣaḥ | pratnena | vayasā | punānaḥ | tiraḥ | varpāṁsi | duhituḥ | dadhānaḥ |
vasānaḥ | śarma | tri-varūtham | ap-su | hotā-iva | yāti | samaneṣu | rebhan ||9.97.47||

9.97.48a nū nastvaṁ rathiro deva soma pari srava camvoḥ pūyamānaḥ |
9.97.48c apsu svādiṣṭho madhumām̐ ṛtāvā devo na yaḥ savitā satyamanmā ||

nu | naḥ | tvam | rathiraḥ | deva | soma | pari | srava | camvoḥ | pūyamānaḥ |
ap-su | svādiṣṭhaḥ | madhu-mān | ṛta-vā | devaḥ | na | yaḥ | savitā | satya-manmā ||9.97.48||

9.97.49a abhi vāyuṁ vītyarṣā gṛṇāno'bhi mitrāvaruṇā pūyamānaḥ |
9.97.49c abhī naraṁ dhījavanaṁ ratheṣṭhāmabhīndraṁ vṛṣaṇaṁ vajrabāhum ||

abhi | vāyum | vītī | arṣa | gṛṇānaḥ | abhi | mitrāvaruṇā | pūyamānaḥ |
abhi | naram | dhī-javanam | rathe-sthām | abhi | indram | vṛṣaṇam | vajra-bāhum ||9.97.49||

9.97.50a abhi vastrā suvasanānyarṣābhi dhenūḥ sudughāḥ pūyamānaḥ |
9.97.50c abhi candrā bhartave no hiraṇyābhyaśvānrathino deva soma ||

abhi | vastrā | su-vasanāni | arṣa | abhi | dhenūḥ | su-dughāḥ | pūyamānaḥ |
abhi | candrā | bhartave | naḥ | hiraṇyā | abhi | aśvān | rathinaḥ | deva | soma ||9.97.50||

9.97.51a abhī no arṣa divyā vasūnyabhi viśvā pārthivā pūyamānaḥ |
9.97.51c abhi yena draviṇamaśnavāmābhyārṣeyaṁ jamadagnivannaḥ ||

abhi | naḥ | arṣa | divyā | vasūni | abhi | viśvā | pārthivā | pūyamānaḥ |
abhi | yena | draviṇam | aśnavāma | abhi | ārṣeyam | jamadagni-vat | naḥ ||9.97.51||

9.97.52a ayā pavā pavasvainā vasūni mām̐ścatva indo sarasi pra dhanva |
9.97.52c bradhnaścidatra vāto na jūtaḥ purumedhaścittakave naraṁ dāt ||

ayā | pavā | pavasva | enā | vasūni | mām̐ścatve | indo iti | sarasi | pra | dhanva |
bradhnaḥ | cit | atra | vātaḥ | na | jūtaḥ | puru-medhaḥ | cit | takave | naram | dāt ||9.97.52||

9.97.53a uta na enā pavayā pavasvādhi śrute śravāyyasya tīrthe |
9.97.53c ṣaṣṭiṁ sahasrā naiguto vasūni vṛkṣaṁ na pakvaṁ dhūnavadraṇāya ||

uta | naḥ | enā | pavayā | pavasva | adhi | śrute | śravāyyasya | tīrthe |
ṣaṣṭim | sahasrā | naigutaḥ | vasūni | vṛkṣam | na | pakvam | dhūnavat | raṇāya ||9.97.53||

9.97.54a mahīme asya vṛṣanāma śūṣe mām̐ścatve vā pṛśane vā vadhatre |
9.97.54c asvāpayannigutaḥ snehayaccāpāmitrām̐ apācito acetaḥ ||

mahi | ime iti | asya | vṛṣanāma | śūṣe iti | mām̐ścatve | vā | pṛśane | vā | vadhatre iti |
asvāpayat | ni-gutaḥ | snehayat | ca | apa | amitrān | apa | acitaḥ | aca | itaḥ ||9.97.54||

9.97.55a saṁ trī pavitrā vitatānyeṣyanvekaṁ dhāvasi pūyamānaḥ |
9.97.55c asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo ||

sam | trī | pavitrā | vi-tatāni | eṣi | anu | ekam | dhāvasi | pūyamānaḥ |
asi | bhagaḥ | asi | dātrasya | dātā | asi | magha-vā | maghavat-bhyaḥ | indo iti ||9.97.55||

9.97.56a eṣa viśvavitpavate manīṣī somo viśvasya bhuvanasya rājā |
9.97.56c drapsām̐ īrayanvidatheṣvindurvi vāramavyaṁ samayāti yāti ||

eṣaḥ | viśva-vit | pavate | manīṣī | somaḥ | viśvasya | bhuvanasya | rājā |
drapsān | īrayan | vidatheṣu | induḥ | vi | vāram | avyam | samayā | ati | yāti ||9.97.56||

9.97.57a induṁ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na gṛdhrāḥ |
9.97.57c hinvanti dhīrā daśabhiḥ kṣipābhiḥ samañjate rūpamapāṁ rasena ||

indum | rihanti | mahiṣāḥ | adabdhāḥ | pade | rebhanti | kavayaḥ | na | gṛdhrāḥ |
hinvanti | dhīrāḥ | daśa-bhiḥ | kṣipābhiḥ | sam | añjate | rūpam | apām | rasena ||9.97.57||

9.97.58a tvayā vayaṁ pavamānena soma bhare kṛtaṁ vi cinuyāma śaśvat |
9.97.58c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

tvayā | vayam | pavamānena | soma | bhare | kṛtam | vi | cinuyāma | śaśvat |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||9.97.58||


9.98.1a abhi no vājasātamaṁ rayimarṣa puruspṛham |
9.98.1c indo sahasrabharṇasaṁ tuvidyumnaṁ vibhvāsaham ||

abhi | naḥ | vāja-sātamam | rayim | arṣa | puru-spṛham |
indo iti | sahasra-bharṇasam | tuvi-dyumnam | vibhva-saham ||9.98.1||

9.98.2a pari ṣya suvāno avyayaṁ rathe na varmāvyata |
9.98.2c indurabhi druṇā hito hiyāno dhārābhirakṣāḥ ||

pari | syaḥ | suvānaḥ | avyayam | rathe | na | varma | avyata |
induḥ | abhi | druṇā | hitaḥ | hiyānaḥ | dhārābhiḥ | akṣāriti ||9.98.2||

9.98.3a pari ṣya suvāno akṣā induravye madacyutaḥ |
9.98.3c dhārā ya ūrdhvo adhvare bhrājā naiti gavyayuḥ ||

pari | syaḥ | suvānaḥ | akṣāriti | induḥ | avye | mada-cyutaḥ |
dhārā | yaḥ | ūrdhvaḥ | adhvare | bhrājā | na | eti | gavya-yuḥ ||9.98.3||

9.98.4a sa hi tvaṁ deva śaśvate vasu martāya dāśuṣe |
9.98.4c indo sahasriṇaṁ rayiṁ śatātmānaṁ vivāsasi ||

saḥ | hi | tvam | deva | śaśvate | vasu | martāya | dāśuṣe |
indo iti | sahasriṇam | rayim | śata-ātmānam | vivāsasi ||9.98.4||

9.98.5a vayaṁ te asya vṛtrahanvaso vasvaḥ puruspṛhaḥ |
9.98.5c ni nediṣṭhatamā iṣaḥ syāma sumnasyādhrigo ||

vayam | te | asya | vṛtra-han | vaso iti | vasvaḥ | puru-spṛhaḥ |
ni | nediṣṭha-tamāḥ | iṣaḥ | syāma | sumnasya | adhrigo ityadhri-go ||9.98.5||

9.98.6a dviryaṁ pañca svayaśasaṁ svasāro adrisaṁhatam |
9.98.6c priyamindrasya kāmyaṁ prasnāpayantyūrmiṇam ||

dviḥ | yam | pañca | sva-yaśasam | svasāraḥ | adri-saṁhatam |
priyam | indrasya | kāmyam | pra-snāpayanti | ūrmiṇam ||9.98.6||

9.98.7a pari tyaṁ haryataṁ hariṁ babhruṁ punanti vāreṇa |
9.98.7c yo devānviśvām̐ itpari madena saha gacchati ||

pari | tyam | haryatam | harim | babhrum | punanti | vāreṇa |
yaḥ | devān | viśvān | it | pari | madena | saha | gacchati ||9.98.7||

9.98.8a asya vo hyavasā pānto dakṣasādhanam |
9.98.8c yaḥ sūriṣu śravo bṛhaddadhe svarṇa haryataḥ ||

asya | vaḥ | hi | avasā | pāntaḥ | dakṣa-sādhanam |
yaḥ | sūriṣu | śravaḥ | bṛhat | dadhe | svaḥ | na | haryataḥ ||9.98.8||

9.98.9a sa vāṁ yajñeṣu mānavī indurjaniṣṭa rodasī |
9.98.9c devo devī giriṣṭhā asredhantaṁ tuviṣvaṇi ||

saḥ | vām | yajñeṣu | mānavī iti | induḥ | janiṣṭa | rodasī iti |
devaḥ | devī iti | giri-sthāḥ | asredhan | tam | tuvi-svani ||9.98.9||

9.98.10a indrāya soma pātave vṛtraghne pari ṣicyase |
9.98.10c nare ca dakṣiṇāvate devāya sadanāsade ||

indrāya | soma | pātave | vṛtra-ghne | pari | sicyase |
nare | ca | dakṣiṇā-vate | devāya | sadana-sade ||9.98.10||

9.98.11a te pratnāso vyuṣṭiṣu somāḥ pavitre akṣaran |
9.98.11c apaprothantaḥ sanutarhuraścitaḥ prātastām̐ apracetasaḥ ||

te | pratnāsaḥ | vi-uṣṭiṣu | somāḥ | pavitre | akṣaran |
apa-prothantaḥ | sanutaḥ | huraḥ-citaḥ | prātariti | tān | apra-cetasaḥ ||9.98.11||

9.98.12a taṁ sakhāyaḥ purorucaṁ yūyaṁ vayaṁ ca sūrayaḥ |
9.98.12c aśyāma vājagandhyaṁ sanema vājapastyam ||

tam | sakhāyaḥ | puraḥ-rucam | yūyam | vayam | ca | sūrayaḥ |
aśyāma | vāja-gandhyam | sanema | vāja-pastyam ||9.98.12||


9.99.1a ā haryatāya dhṛṣṇave dhanustanvanti pauṁsyam |
9.99.1c śukrāṁ vayantyasurāya nirṇijaṁ vipāmagre mahīyuvaḥ ||

ā | haryatāya | dhṛṣṇave | dhanuḥ | tanvanti | pauṁsyam |
śukrām | vayanti | asurāya | niḥ-nijam | vipām | agre | mahīyuvaḥ ||9.99.1||

9.99.2a adha kṣapā pariṣkṛto vājām̐ abhi pra gāhate |
9.99.2c yadī vivasvato dhiyo hariṁ hinvanti yātave ||

adha | kṣapā | pari-kṛtaḥ | vājān | abhi | pra | gāhate |
yadi | vivasvataḥ | dhiyaḥ | harim | hinvanti | yātave ||9.99.2||

9.99.3a tamasya marjayāmasi mado ya indrapātamaḥ |
9.99.3c yaṁ gāva āsabhirdadhuḥ purā nūnaṁ ca sūrayaḥ ||

tam | asya | marjayāmasi | madaḥ | yaḥ | indra-pātamaḥ |
yam | gāvaḥ | āsa-bhiḥ | dadhuḥ | purā | nūnam | ca | sūrayaḥ ||9.99.3||

9.99.4a taṁ gāthayā purāṇyā punānamabhyanūṣata |
9.99.4c uto kṛpanta dhītayo devānāṁ nāma bibhratīḥ ||

tam | gāthayā | purāṇyā | punānam | abhi | anūṣata |
uto iti | kṛpanta | dhītayaḥ | devānām | nāma | bibhratīḥ ||9.99.4||

9.99.5a tamukṣamāṇamavyaye vāre punanti dharṇasim |
9.99.5c dūtaṁ na pūrvacittaya ā śāsate manīṣiṇaḥ ||

tam | ukṣamāṇam | avyaye | vāre | punanti | dharṇasim |
dūtam | na | pūrva-cittaye | ā | śāsate | manīṣiṇaḥ ||9.99.5||

9.99.6a sa punāno madintamaḥ somaścamūṣu sīdati |
9.99.6c paśau na reta ādadhatpatirvacasyate dhiyaḥ ||

saḥ | punānaḥ | madin-tamaḥ | somaḥ | camūṣu | sīdati |
paśau | na | retaḥ | ā-dadhat | patiḥ | vacasyate | dhiyaḥ ||9.99.6||

9.99.7a sa mṛjyate sukarmabhirdevo devebhyaḥ sutaḥ |
9.99.7c vide yadāsu saṁdadirmahīrapo vi gāhate ||

saḥ | mṛjyate | sukarma-bhiḥ | devaḥ | devebhyaḥ | sutaḥ |
vide | yat | āsu | sam-dadiḥ | mahīḥ | apaḥ | vi | gāhate ||9.99.7||

9.99.8a suta indo pavitra ā nṛbhiryato vi nīyase |
9.99.8c indrāya matsarintamaścamūṣvā ni ṣīdasi ||

sutaḥ | indo iti | pavitre | ā | nṛ-bhiḥ | yataḥ | vi | nīyase |
indrāya | matsarin-tamaḥ | camūṣu | ā | ni | sīdasi ||9.99.8||


9.100.1a abhī navante adruhaḥ priyamindrasya kāmyam |
9.100.1c vatsaṁ na pūrva āyuni jātaṁ rihanti mātaraḥ ||

abhi | navante | adruhaḥ | priyam | indrasya | kāmyam |
vatsam | na | pūrve | āyuni | jātam | rihanti | mātaraḥ ||9.100.1||

9.100.2a punāna indavā bhara soma dvibarhasaṁ rayim |
9.100.2c tvaṁ vasūni puṣyasi viśvāni dāśuṣo gṛhe ||

punānaḥ | indo iti | ā | bhara | soma | dvi-barhasam | rayim |
tvam | vasūni | puṣyasi | viśvāni | dāśuṣaḥ | gṛhe ||9.100.2||

9.100.3a tvaṁ dhiyaṁ manoyujaṁ sṛjā vṛṣṭiṁ na tanyatuḥ |
9.100.3c tvaṁ vasūni pārthivā divyā ca soma puṣyasi ||

tvam | dhiyam | manaḥ-yujam | sṛja | vṛṣṭim | na | tanyatuḥ |
tvam | vasūni | pārthivā | divyā | ca | soma | puṣyasi ||9.100.3||

9.100.4a pari te jigyuṣo yathā dhārā sutasya dhāvati |
9.100.4c raṁhamāṇā vyavyayaṁ vāraṁ vājīva sānasiḥ ||

pari | te | jigyuṣaḥ | yathā | dhārā | sutasya | dhāvati |
raṁhamāṇā | vi | avyayam | vāram | vājī-iva | sānasiḥ ||9.100.4||

9.100.5a kratve dakṣāya naḥ kave pavasva soma dhārayā |
9.100.5c indrāya pātave suto mitrāya varuṇāya ca ||

kratve | dakṣāya | naḥ | kave | pavasva | soma | dhārayā |
indrāya | pātave | sutaḥ | mitrāya | varuṇāya | ca ||9.100.5||

9.100.6a pavasva vājasātamaḥ pavitre dhārayā sutaḥ |
9.100.6c indrāya soma viṣṇave devebhyo madhumattamaḥ ||

pavasva | vāja-sātamaḥ | pavitre | dhārayā | sutaḥ |
indrāya | soma | viṣṇave | devebhyaḥ | madhumat-tamaḥ ||9.100.6||

9.100.7a tvāṁ rihanti mātaro hariṁ pavitre adruhaḥ |
9.100.7c vatsaṁ jātaṁ na dhenavaḥ pavamāna vidharmaṇi ||

tvām | rihanti | mātaraḥ | harim | pavitre | adruhaḥ |
vatsam | jātam | na | dhenavaḥ | pavamāna | vi-dharmaṇi ||9.100.7||

9.100.8a pavamāna mahi śravaścitrebhiryāsi raśmibhiḥ |
9.100.8c śardhantamāṁsi jighnase viśvāni dāśuṣo gṛhe ||

pavamāna | mahi | śravaḥ | citrebhiḥ | yāsi | raśmi-bhiḥ |
śardhan | tamāṁsi | jighnase | viśvāni | dāśuṣaḥ | gṛhe ||9.100.8||

9.100.9a tvaṁ dyāṁ ca mahivrata pṛthivīṁ cāti jabhriṣe |
9.100.9c prati drāpimamuñcathāḥ pavamāna mahitvanā ||

tvam | dyām | ca | mahi-vrata | pṛthivīm | ca | ati | jabhriṣe |
prati | drāpim | amuñcathāḥ | pavamāna | mahi-tvanā ||9.100.9||


9.101.1a purojitī vo andhasaḥ sutāya mādayitnave |
9.101.1c apa śvānaṁ śnathiṣṭana sakhāyo dīrghajihvyam ||

puraḥ-jitī | vaḥ | andhasaḥ | sutāya | mādayitnave |
apa | śvānam | śnathiṣṭana | sakhāyaḥ | dīrgha-jihvyam ||9.101.1||

9.101.2a yo dhārayā pāvakayā pariprasyandate sutaḥ |
9.101.2c induraśvo na kṛtvyaḥ ||

yaḥ | dhārayā | pāvakayā | pari-prasyandate | sutaḥ |
induḥ | aśvaḥ | na | kṛtvyaḥ ||9.101.2||

9.101.3a taṁ duroṣamabhī naraḥ somaṁ viśvācyā dhiyā |
9.101.3c yajñaṁ hinvantyadribhiḥ ||

tam | duroṣam | abhi | naraḥ | somam | viśvācyā | dhiyā |
yajñam | hinvanti | adri-bhiḥ ||9.101.3||

9.101.4a sutāso madhumattamāḥ somā indrāya mandinaḥ |
9.101.4c pavitravanto akṣarandevāngacchantu vo madāḥ ||

sutāsaḥ | madhumat-tamāḥ | somāḥ | indrāya | mandinaḥ |
pavitra-vantaḥ | akṣaran | devān | gacchantu | vaḥ | madāḥ ||9.101.4||

9.101.5a indurindrāya pavata iti devāso abruvan |
9.101.5c vācaspatirmakhasyate viśvasyeśāna ojasā ||

induḥ | indrāya | pavate | iti | devāsaḥ | abruvan |
vācaḥ | patiḥ | makhasyate | viśvasya | īśānaḥ | ojasā ||9.101.5||

9.101.6a sahasradhāraḥ pavate samudro vācamīṅkhayaḥ |
9.101.6c somaḥ patī rayīṇāṁ sakhendrasya divedive ||

sahasra-dhāraḥ | pavate | samudraḥ | vācam-īṅkhayaḥ |
somaḥ | patiḥ | rayīṇām | sakhā | indrasya | dive-dive ||9.101.6||

9.101.7a ayaṁ pūṣā rayirbhagaḥ somaḥ punāno arṣati |
9.101.7c patirviśvasya bhūmano vyakhyadrodasī ubhe ||

ayam | pūṣā | rayiḥ | bhagaḥ | somaḥ | punānaḥ | arṣati |
patiḥ | viśvasya | bhūmanaḥ | vi | akhyat | rodasī iti | ubhe iti ||9.101.7||

9.101.8a samu priyā anūṣata gāvo madāya ghṛṣvayaḥ |
9.101.8c somāsaḥ kṛṇvate pathaḥ pavamānāsa indavaḥ ||

sam | ūm̐ iti | priyāḥ | anūṣata | gāvaḥ | madāya | ghṛṣvayaḥ |
somāsaḥ | kṛṇvate | pathaḥ | pavamānāsaḥ | indavaḥ ||9.101.8||

9.101.9a ya ojiṣṭhastamā bhara pavamāna śravāyyam |
9.101.9c yaḥ pañca carṣaṇīrabhi rayiṁ yena vanāmahai ||

yaḥ | ojiṣṭhaḥ | tam | ā | bhara | pavamāna | śravāyyam |
yaḥ | pañca | carṣaṇīḥ | abhi | rayim | yena | vanāmahai ||9.101.9||

9.101.10a somāḥ pavanta indavo'smabhyaṁ gātuvittamāḥ |
9.101.10c mitrāḥ suvānā arepasaḥ svādhyaḥ svarvidaḥ ||

somāḥ | pavante | indavaḥ | asmabhyam | gātuvit-tamāḥ |
mitrāḥ | suvānāḥ | arepasaḥ | su-ādhyaḥ | svaḥ-vidaḥ ||9.101.10||

9.101.11a suṣvāṇāso vyadribhiścitānā goradhi tvaci |
9.101.11c iṣamasmabhyamabhitaḥ samasvaranvasuvidaḥ ||

susvāṇāsaḥ | vi | adri-bhiḥ | citānāḥ | goḥ | adhi | tvaci |
iṣam | asmabhyam | abhitaḥ | sam | asvaran | vasu-vidaḥ ||9.101.11||

9.101.12a ete pūtā vipaścitaḥ somāso dadhyāśiraḥ |
9.101.12c sūryāso na darśatāso jigatnavo dhruvā ghṛte ||

ete | pūtāḥ | vipaḥ-citaḥ | somāsaḥ | dadhi-āśiraḥ |
sūryāsaḥ | na | darśatāsaḥ | jigatnavaḥ | dhruvāḥ | ghṛte ||9.101.12||

9.101.13a pra sunvānasyāndhaso marto na vṛta tadvacaḥ |
9.101.13c apa śvānamarādhasaṁ hatā makhaṁ na bhṛgavaḥ ||

pra | sunvānasya | andhasaḥ | martaḥ | na | vṛta | tat | vacaḥ |
apa | śvānam | arādhasam | hata | makham | na | bhṛgavaḥ ||9.101.13||

9.101.14a ā jāmiratke avyata bhuje na putra oṇyoḥ |
9.101.14c sarajjāro na yoṣaṇāṁ varo na yonimāsadam ||

ā | jāmiḥ | atke | avyata | bhuje | na | putraḥ | oṇyoḥ |
sarat | jāraḥ | na | yoṣaṇām | varaḥ | na | yonim | ā-sadam ||9.101.14||

9.101.15a sa vīro dakṣasādhano vi yastastambha rodasī |
9.101.15c hariḥ pavitre avyata vedhā na yonimāsadam ||

saḥ | vīraḥ | dakṣa-sādhanaḥ | vi | yaḥ | tastambha | rodasī iti |
hariḥ | pavitre | avyata | vedhāḥ | na | yonim | ā-sadam ||9.101.15||

9.101.16a avyo vārebhiḥ pavate somo gavye adhi tvaci |
9.101.16c kanikradadvṛṣā haririndrasyābhyeti niṣkṛtam ||

avyaḥ | vārebhiḥ | pavate | somaḥ | gavye | adhi | tvaci |
kanikradat | vṛṣā | hariḥ | indrasya | abhi | eti | niḥ-kṛtam ||9.101.16||


9.102.1a krāṇā śiśurmahīnāṁ hinvannṛtasya dīdhitim |
9.102.1c viśvā pari priyā bhuvadadha dvitā ||

krāṇā | śiśuḥ | mahīnām | hinvan | ṛtasya | dīdhitim |
viśvā | pari | priyā | bhuvat | adha | dvitā ||9.102.1||

9.102.2a upa tritasya pāṣyorabhakta yadguhā padam |
9.102.2c yajñasya sapta dhāmabhiradha priyam ||

upa | tritasya | pāṣyoḥ | abhakta | yat | guhā | padam |
yajñasya | sapta | dhāma-bhiḥ | adha | priyam ||9.102.2||

9.102.3a trīṇi tritasya dhārayā pṛṣṭheṣverayā rayim |
9.102.3c mimīte asya yojanā vi sukratuḥ ||

trīṇi | tritasya | dhārayā | pṛṣṭheṣu | ā | īraya | rayim |
mimīte | asya | yojanā | vi | su-kratuḥ ||9.102.3||

9.102.4a jajñānaṁ sapta mātaro vedhāmaśāsata śriye |
9.102.4c ayaṁ dhruvo rayīṇāṁ ciketa yat ||

jajñānam | sapta | mātaraḥ | vedhām | aśāsata | śriye |
ayam | dhruvaḥ | rayīṇām | ciketa | yat ||9.102.4||

9.102.5a asya vrate sajoṣaso viśve devāso adruhaḥ |
9.102.5c spārhā bhavanti rantayo juṣanta yat ||

asya | vrate | sa-joṣasaḥ | viśve | devāsaḥ | adruhaḥ |
spārhāḥ | bhavanti | rantayaḥ | juṣanta | yat ||9.102.5||

9.102.6a yamī garbhamṛtāvṛdho dṛśe cārumajījanan |
9.102.6c kaviṁ maṁhiṣṭhamadhvare puruspṛham ||

yam | īmiti | garbham | ṛta-vṛdhaḥ | dṛśe | cārum | ajījanan |
kavim | maṁhiṣṭham | adhvare | puru-spṛham ||9.102.6||

9.102.7a samīcīne abhi tmanā yahvī ṛtasya mātarā |
9.102.7c tanvānā yajñamānuṣagyadañjate ||

samīcīne iti sam-īcīne | abhi | tmanā | yahvī iti | ṛtasya | mātarā |
tanvānāḥ | yajñam | ānuṣak | yat | añjate ||9.102.7||

9.102.8a kratvā śukrebhirakṣabhirṛṇorapa vrajaṁ divaḥ |
9.102.8c hinvannṛtasya dīdhitiṁ prādhvare ||

kratvā | śukrebhiḥ | akṣa-bhiḥ | ṛṇoḥ | apa | vrajam | divaḥ |
hinvan | ṛtasya | dīditim | pra | adhvare ||9.102.8||


9.103.1a pra punānāya vedhase somāya vaca udyatam |
9.103.1c bhṛtiṁ na bharā matibhirjujoṣate ||

pra | punānāya | vedhase | somāya | vacaḥ | ut-yatam |
bhṛtim | na | bhara | mati-bhiḥ | jujoṣate ||9.103.1||

9.103.2a pari vārāṇyavyayā gobhirañjāno arṣati |
9.103.2c trī ṣadhasthā punānaḥ kṛṇute hariḥ ||

pari | vārāṇi | avyayā | gobhiḥ | añjānaḥ | arṣati |
trī | sadha-sthā | punānaḥ | kṛṇute | hariḥ ||9.103.2||

9.103.3a pari kośaṁ madhuścutamavyaye vāre arṣati |
9.103.3c abhi vāṇīrṛṣīṇāṁ sapta nūṣata ||

pari | kośam | madhu-ścutam | avyaye | vāre | arṣati |
abhi | vāṇīḥ | ṛṣīṇām | sapta | nūṣata ||9.103.3||

9.103.4a pari ṇetā matīnāṁ viśvadevo adābhyaḥ |
9.103.4c somaḥ punānaścamvorviśaddhariḥ ||

pari | netā | matīnām | viśva-devaḥ | adābhyaḥ |
somaḥ | punānaḥ | camvoḥ | viśat | hariḥ ||9.103.4||

9.103.5a pari daivīranu svadhā indreṇa yāhi saratham |
9.103.5c punāno vāghadvāghadbhiramartyaḥ ||

pari | daivīḥ | anu | svadhāḥ | indreṇa | yāhi | sa-ratham |
punānaḥ | vāghat | vāghat-bhiḥ | amartyaḥ ||9.103.5||

9.103.6a pari saptirna vājayurdevo devebhyaḥ sutaḥ |
9.103.6c vyānaśiḥ pavamāno vi dhāvati ||

pari | saptiḥ | na | vāja-yuḥ | devaḥ | devebhyaḥ | sutaḥ |
vi-ānaśiḥ | pavamānaḥ | vi | dhāvati ||9.103.6||


9.104.1a sakhāya ā ni ṣīdata punānāya pra gāyata |
9.104.1c śiśuṁ na yajñaiḥ pari bhūṣata śriye ||

sakhāyaḥ | ā | ni | sīdata | punānāya | pra | gāyata |
śiśum | na | yajñaiḥ | pari | bhūṣata | śriye ||9.104.1||

9.104.2a samī vatsaṁ na mātṛbhiḥ sṛjatā gayasādhanam |
9.104.2c devāvyaṁ madamabhi dviśavasam ||

sam | īmiti | vatsam | na | mātṛ-bhiḥ | sṛjata | gaya-sādhanam |
deva-avyam | madam | abhi | dvi-śavasam ||9.104.2||

9.104.3a punātā dakṣasādhanaṁ yathā śardhāya vītaye |
9.104.3c yathā mitrāya varuṇāya śaṁtamaḥ ||

punāta | dakṣa-sādhanam | yathā | śardhāya | vītaye |
yathā | mitrāya | varuṇāya | śam-tamaḥ ||9.104.3||

9.104.4a asmabhyaṁ tvā vasuvidamabhi vāṇīranūṣata |
9.104.4c gobhiṣṭe varṇamabhi vāsayāmasi ||

asmabhyam | tvā | vasu-vidam | abhi | vāṇīḥ | anūṣata |
gobhiḥ | te | varṇam | abhi | vāsayāmasi ||9.104.4||

9.104.5a sa no madānāṁ pata indo devapsarā asi |
9.104.5c sakheva sakhye gātuvittamo bhava ||

saḥ | naḥ | madānām | pate | indo iti | deva-psarāḥ | asi |
sakhā-iva | sakhye | gātuvit-tamaḥ | bhava ||9.104.5||

9.104.6a sanemi kṛdhyasmadā rakṣasaṁ kaṁ cidatriṇam |
9.104.6c apādevaṁ dvayumaṁho yuyodhi naḥ ||

sanemi | kṛdhi | asmat | ā | rakṣasam | kam | cit | atriṇam |
apa | adevam | dvayum | aṁhaḥ | yuyodhi | naḥ ||9.104.6||


9.105.1a taṁ vaḥ sakhāyo madāya punānamabhi gāyata |
9.105.1c śiśuṁ na yajñaiḥ svadayanta gūrtibhiḥ ||

tam | vaḥ | sakhāyaḥ | madāya | punānam | abhi | gāyata |
śiśum | na | yajñaiḥ | svadayanta | gūrti-bhiḥ ||9.105.1||

9.105.2a saṁ vatsa iva mātṛbhirindurhinvāno ajyate |
9.105.2c devāvīrmado matibhiḥ pariṣkṛtaḥ ||

sam | vatsaḥ-iva | mātṛ-bhiḥ | induḥ | hinvānaḥ | ajyate |
deva-avīḥ | madaḥ | mati-bhiḥ | pari-kṛtaḥ ||9.105.2||

9.105.3a ayaṁ dakṣāya sādhano'yaṁ śardhāya vītaye |
9.105.3c ayaṁ devebhyo madhumattamaḥ sutaḥ ||

ayam | dakṣāya | sādhanaḥ | ayam | śardhāya | vītaye |
ayam | devebhyaḥ | madhumat-tamaḥ | sutaḥ ||9.105.3||

9.105.4a gomanna indo aśvavatsutaḥ sudakṣa dhanva |
9.105.4c śuciṁ te varṇamadhi goṣu dīdharam ||

go-mat | naḥ | indo iti | aśva-vat | sutaḥ | su-dakṣa | dhanva |
śucim | te | varṇam | adhi | goṣu | dīdharam ||9.105.4||

9.105.5a sa no harīṇāṁ pata indo devapsarastamaḥ |
9.105.5c sakheva sakhye naryo ruce bhava ||

saḥ | naḥ | harīṇām | pate | indo iti | devapsaraḥ-tamaḥ |
sakhā-iva | sakhye | naryaḥ | ruce | bhava ||9.105.5||

9.105.6a sanemi tvamasmadām̐ adevaṁ kaṁ cidatriṇam |
9.105.6c sāhvām̐ indo pari bādho apa dvayum ||

sanemi | tvam | asmat | ā | adevam | kam | cit | atriṇam |
sāhvān | indo iti | pari | bādhaḥ | apa | dvayum ||9.105.6||


9.106.1a indramaccha sutā ime vṛṣaṇaṁ yantu harayaḥ |
9.106.1c śruṣṭī jātāsa indavaḥ svarvidaḥ ||

indram | accha | sutāḥ | ime | vṛṣaṇam | yantu | harayaḥ |
śruṣṭī | jātāsaḥ | indavaḥ | svaḥ-vidaḥ ||9.106.1||

9.106.2a ayaṁ bharāya sānasirindrāya pavate sutaḥ |
9.106.2c somo jaitrasya cetati yathā vide ||

ayam | bharāya | sānasiḥ | indrāya | pavate | sutaḥ |
somaḥ | jaitrasya | cetati | yathā | vide ||9.106.2||

9.106.3a asyedindro madeṣvā grābhaṁ gṛbhṇīta sānasim |
9.106.3c vajraṁ ca vṛṣaṇaṁ bharatsamapsujit ||

asya | it | indraḥ | madeṣu | ā | grābham | gṛbhṇīta | sānasim |
vajram | ca | vṛṣaṇam | bharat | sam | apsu-jit ||9.106.3||

9.106.4a pra dhanvā soma jāgṛvirindrāyendo pari srava |
9.106.4c dyumantaṁ śuṣmamā bharā svarvidam ||

pra | dhanva | soma | jāgṛviḥ | indrāya | indo iti | pari | srava |
dyu-mantam | śuṣmam | ā | bhara | svaḥ-vidam ||9.106.4||

9.106.5a indrāya vṛṣaṇaṁ madaṁ pavasva viśvadarśataḥ |
9.106.5c sahasrayāmā pathikṛdvicakṣaṇaḥ ||

indrāya | vṛṣaṇam | madam | pavasva | viśva-darśataḥ |
sahasra-yāmā | pathi-kṛt | vi-cakṣaṇaḥ ||9.106.5||

9.106.6a asmabhyaṁ gātuvittamo devebhyo madhumattamaḥ |
9.106.6c sahasraṁ yāhi pathibhiḥ kanikradat ||

asmabhyam | gātuvit-tamaḥ | devebhyaḥ | madhumat-tamaḥ |
sahasram | yāhi | pathi-bhiḥ | kanikradat ||9.106.6||

9.106.7a pavasva devavītaya indo dhārābhirojasā |
9.106.7c ā kalaśaṁ madhumāntsoma naḥ sadaḥ ||

pavasva | deva-vītaye | indo iti | dhārābhiḥ | ojasā |
ā | kalaśam | madhu-mān | soma | naḥ | sadaḥ ||9.106.7||

9.106.8a tava drapsā udapruta indraṁ madāya vāvṛdhuḥ |
9.106.8c tvāṁ devāso amṛtāya kaṁ papuḥ ||

tava | drapsāḥ | uda-prutaḥ | indram | madāya | vavṛdhuḥ |
tvām | devāsaḥ | amṛtāya | kam | papuḥ ||9.106.8||

9.106.9a ā naḥ sutāsa indavaḥ punānā dhāvatā rayim |
9.106.9c vṛṣṭidyāvo rītyāpaḥ svarvidaḥ ||

ā | naḥ | sutāsaḥ | indavaḥ | punānāḥ | dhāvata | rayim |
vṛṣṭi-dyāvaḥ | rīti-āpaḥ | svaḥ-vidaḥ ||9.106.9||

9.106.10a somaḥ punāna ūrmiṇāvyo vāraṁ vi dhāvati |
9.106.10c agre vācaḥ pavamānaḥ kanikradat ||

somaḥ | punānaḥ | ūrmiṇā | avyaḥ | vāram | vi | dhāvati |
agre | vācaḥ | pavamānaḥ | kanikradat ||9.106.10||

9.106.11a dhībhirhinvanti vājinaṁ vane krīḻantamatyavim |
9.106.11c abhi tripṛṣṭhaṁ matayaḥ samasvaran ||

dhībhiḥ | hinvanti | vājinam | vane | krīḻantam | ati-avim |
abhi | tri-pṛṣṭham | matayaḥ | sam | asvaran ||9.106.11||

9.106.12a asarji kalaśām̐ abhi mīḻhe saptirna vājayuḥ |
9.106.12c punāno vācaṁ janayannasiṣyadat ||

asarji | kalaśān | abhi | mīḻhe | saptiḥ | na | vāja-yuḥ |
punānaḥ | vācam | janayan | asisyadat ||9.106.12||

9.106.13a pavate haryato harirati hvarāṁsi raṁhyā |
9.106.13c abhyarṣantstotṛbhyo vīravadyaśaḥ ||

pavate | haryataḥ | hariḥ | ati | hvarāṁsi | raṁhyā |
abhi-arṣan | stotṛ-bhyaḥ | vīra-vat | yaśaḥ ||9.106.13||

9.106.14a ayā pavasva devayurmadhordhārā asṛkṣata |
9.106.14c rebhanpavitraṁ paryeṣi viśvataḥ ||

ayā | pavasva | deva-yuḥ | madhoḥ | dhārāḥ | asṛkṣata |
rebhan | pavitram | pari | eṣi | viśvataḥ ||9.106.14||


9.107.1a parīto ṣiñcatā sutaṁ somo ya uttamaṁ haviḥ |
9.107.1c dadhanvām̐ yo naryo apsvantarā suṣāva somamadribhiḥ ||

pari | itaḥ | siñcata | sutam | somaḥ | yaḥ | ut-tamam | haviḥ |
dadhanvān | yaḥ | naryaḥ | ap-su | antaḥ | ā | susāva | somam | adri-bhiḥ ||9.107.1||

9.107.2a nūnaṁ punāno'vibhiḥ pari sravādabdhaḥ surabhiṁtaraḥ |
9.107.2c sute cittvāpsu madāmo andhasā śrīṇanto gobhiruttaram ||

nūnam | punānaḥ | avi-bhiḥ | pari | srava | adabdhaḥ | surabhim-taraḥ |
sute | cit | tvā | ap-su | mādāmaḥ | andhasā | śrīṇantaḥ | gobhiḥ | ut-taram ||9.107.2||

9.107.3a pari suvānaścakṣase devamādanaḥ kraturindurvicakṣaṇaḥ ||

pari | suvānaḥ | cakṣase | deva-mādanaḥ | kratuḥ | induḥ | vi-cakṣaṇaḥ ||9.107.3||

9.107.4a punānaḥ soma dhārayāpo vasāno arṣasi |
9.107.4c ā ratnadhā yonimṛtasya sīdasyutso deva hiraṇyayaḥ ||

punānaḥ | soma | dhārayā | apaḥ | vasānaḥ | arṣasi |
ā | ratna-dhāḥ | yonim | ṛtasya | sīdasi | utsaḥ | deva | hiraṇyayaḥ ||9.107.4||

9.107.5a duhāna ūdhardivyaṁ madhu priyaṁ pratnaṁ sadhasthamāsadat |
9.107.5c āpṛcchyaṁ dharuṇaṁ vājyarṣati nṛbhirdhūto vicakṣaṇaḥ ||

duhānaḥ | ūdhaḥ | divyam | madhu | priyam | pratnam | sadha-stham | ā | asadat |
ā-pṛcchyam | dharuṇam | vājī | arṣati | nṛ-bhiḥ | dhūtaḥ | vi-cakṣaṇaḥ ||9.107.5||

9.107.6a punānaḥ soma jāgṛviravyo vāre pari priyaḥ |
9.107.6c tvaṁ vipro abhavo'ṅgirastamo madhvā yajñaṁ mimikṣa naḥ ||

punānaḥ | soma | jāgṛviḥ | avyaḥ | vāre | pari | priyaḥ |
tvam | vipraḥ | abhavaḥ | aṅgiraḥ-tamaḥ | madhvā | yajñam | mimikṣa | naḥ ||9.107.6||

9.107.7a somo mīḍhvānpavate gātuvittama ṛṣirvipro vicakṣaṇaḥ |
9.107.7c tvaṁ kavirabhavo devavītama ā sūryaṁ rohayo divi ||

somaḥ | mīḍhvān | pavate | gātuvit-tamaḥ | ṛṣiḥ | vipraḥ | vi-cakṣaṇaḥ |
tvam | kaviḥ | abhavaḥ | deva-vītamaḥ | ā | sūryam | rohayaḥ | divi ||9.107.7||

9.107.8a soma u ṣuvāṇaḥ sotṛbhiradhi ṣṇubhiravīnām |
9.107.8c aśvayeva haritā yāti dhārayā mandrayā yāti dhārayā ||

somaḥ | ūm̐ iti | suvānaḥ | sotṛ-bhiḥ | adhi | snu-bhiḥ | avīnām |
aśvayā-iva | haritā | yāti | dhārayā | mandrayā | yāti | dhārayā ||9.107.8||

9.107.9a anūpe gomāngobhirakṣāḥ somo dugdhābhirakṣāḥ |
9.107.9c samudraṁ na saṁvaraṇānyagmanmandī madāya tośate ||

anūpe | go-mān | gobhiḥ | akṣāriti | somaḥ | dugdhābhiḥ | akṣāriti |
samudram | na | sam-varaṇāni | agman | mandī | madāya | tośate ||9.107.9||

9.107.10a ā soma suvāno adribhistiro vārāṇyavyayā |
9.107.10c jano na puri camvorviśaddhariḥ sado vaneṣu dadhiṣe ||

ā | soma | suvānaḥ | adri-bhiḥ | tiraḥ | vārāṇi | avyayā |
janaḥ | na | puri | camvoḥ | viśat | hariḥ | sadaḥ | vaneṣu | dadhiṣe ||9.107.10||

9.107.11a sa māmṛje tiro aṇvāni meṣyo mīḻhe saptirna vājayuḥ |
9.107.11c anumādyaḥ pavamāno manīṣibhiḥ somo viprebhirṛkvabhiḥ ||

saḥ | mamṛje | tiraḥ | aṇvāni | meṣyaḥ | mīḻhe | saptiḥ | na | vāja-yuḥ |
anu-mādyaḥ | pavamānaḥ | manīṣi-bhiḥ | somaḥ | viprebhiḥ | ṛkva-bhiḥ ||9.107.11||

9.107.12a pra soma devavītaye sindhurna pipye arṇasā |
9.107.12c aṁśoḥ payasā madiro na jāgṛviracchā kośaṁ madhuścutam ||

pra | soma | deva-vītaye | sindhuḥ | na | pipye | arṇasā |
aṁśoḥ | payasā | madiraḥ | na | jāgṛviḥ | accha | kośam | madhu-ścutam ||9.107.12||

9.107.13a ā haryato arjune atke avyata priyaḥ sūnurna marjyaḥ |
9.107.13c tamīṁ hinvantyapaso yathā rathaṁ nadīṣvā gabhastyoḥ ||

ā | haryataḥ | arjune | atke | avyata | priyaḥ | sūnuḥ | na | marjyaḥ |
tam | īm | hinvanti | apasaḥ | yathā | ratham | nadīṣu | ā | gabhastyoḥ ||9.107.13||

9.107.14a abhi somāsa āyavaḥ pavante madyaṁ madam |
9.107.14c samudrasyādhi viṣṭapi manīṣiṇo matsarāsaḥ svarvidaḥ ||

abhi | somāsaḥ | āyavaḥ | pavante | madyam | madam |
samudrasya | adhi | viṣṭapi | manīṣiṇaḥ | matsarāsaḥ | svaḥ-vidaḥ ||9.107.14||

9.107.15a taratsamudraṁ pavamāna ūrmiṇā rājā deva ṛtaṁ bṛhat |
9.107.15c arṣanmitrasya varuṇasya dharmaṇā pra hinvāna ṛtaṁ bṛhat ||

tarat | samudram | pavamānaḥ | ūrmiṇā | rājā | devaḥ | ṛtam | bṛhat |
arṣat | mitrasya | varuṇasya | dharmaṇā | pra | hinvānaḥ | ṛtam | bṛhat ||9.107.15||

9.107.16a nṛbhiryemāno haryato vicakṣaṇo rājā devaḥ samudriyaḥ ||

nṛ-bhiḥ | yemānaḥ | haryataḥ | vi-cakṣaṇaḥ | rājā | devaḥ | samudriyaḥ ||9.107.16||

9.107.17a indrāya pavate madaḥ somo marutvate sutaḥ |
9.107.17c sahasradhāro atyavyamarṣati tamī mṛjantyāyavaḥ ||

indrāya | pavate | madaḥ | somaḥ | marutvate | sutaḥ |
sahasra-dhāraḥ | ati | avyam | arṣati | tam | īmiti | mṛjanti | āyavaḥ ||9.107.17||

9.107.18a punānaścamū janayanmatiṁ kaviḥ somo deveṣu raṇyati |
9.107.18c apo vasānaḥ pari gobhiruttaraḥ sīdanvaneṣvavyata ||

punānaḥ | camū iti | janayan | matim | kaviḥ | somaḥ | deveṣu | raṇyati |
apaḥ | vasānaḥ | pari | gobhiḥ | ut-taraḥ | sīdan | vaneṣu | avyata ||9.107.18||

9.107.19a tavāhaṁ soma rāraṇa sakhya indo divedive |
9.107.19c purūṇi babhro ni caranti māmava paridhīm̐rati tām̐ ihi ||

tava | aham | soma | raraṇa | sakhye | indo iti | dive-dive |
purūṇi | babhro iti | ni | caranti | mām | ava | pari-dhīn | ati | tān | ihi ||9.107.19||

9.107.20a utāhaṁ naktamuta soma te divā sakhyāya babhra ūdhani |
9.107.20c ghṛṇā tapantamati sūryaṁ paraḥ śakunā iva paptima ||

uta | aham | naktam | uta | soma | te | divā | sakhyāya | babhro iti | ūdhani |
ghṛṇā | tapantam | ati | sūryam | paraḥ | śakunāḥ-iva | paptima ||9.107.20||

9.107.21a mṛjyamānaḥ suhastya samudre vācaminvasi |
9.107.21c rayiṁ piśaṅgaṁ bahulaṁ puruspṛhaṁ pavamānābhyarṣasi ||

mṛjyamānaḥ | su-hastya | samudre | vācam | invasi |
rayim | piśaṅgam | bahulam | puru-spṛham | pavamāna | abhi | arṣasi ||9.107.21||

9.107.22a mṛjāno vāre pavamāno avyaye vṛṣāva cakrado vane |
9.107.22c devānāṁ soma pavamāna niṣkṛtaṁ gobhirañjāno arṣasi ||

mṛjānaḥ | vāre | pavamānaḥ | avyaye | vṛṣā | ava | cakradaḥ | vane |
devānām | soma | pavamāna | niḥ-kṛtam | gobhiḥ | añjānaḥ | arṣasi ||9.107.22||

9.107.23a pavasva vājasātaye'bhi viśvāni kāvyā |
9.107.23c tvaṁ samudraṁ prathamo vi dhārayo devebhyaḥ soma matsaraḥ ||

pavasva | vāja-sātaye | abhi | viśvāni | kāvyā |
tvam | samudram | prathamaḥ | vi | dhārayaḥ | devebhyaḥ | soma | matsaraḥ ||9.107.23||

9.107.24a sa tū pavasva pari pārthivaṁ rajo divyā ca soma dharmabhiḥ |
9.107.24c tvāṁ viprāso matibhirvicakṣaṇa śubhraṁ hinvanti dhītibhiḥ ||

saḥ | tu | pavasva | pari | pārthivam | rajaḥ | divyā | ca | soma | dharma-bhiḥ |
tvām | viprāsaḥ | mati-bhiḥ | vi-cakṣaṇa | śubhram | hinvanti | dhīti-bhiḥ ||9.107.24||

9.107.25a pavamānā asṛkṣata pavitramati dhārayā |
9.107.25c marutvanto matsarā indriyā hayā medhāmabhi prayāṁsi ca ||

pavamānāḥ | asṛkṣata | pavitram | ati | dhārayā |
marutvantaḥ | matsarāḥ | indriyāḥ | hayāḥ | medhām | abhi | prayāṁsi | ca ||9.107.25||

9.107.26a apo vasānaḥ pari kośamarṣatīndurhiyānaḥ sotṛbhiḥ |
9.107.26c janayañjyotirmandanā avīvaśadgāḥ kṛṇvāno na nirṇijam ||

apaḥ | vasānaḥ | pari | kośam | arṣati | induḥ | hiyānaḥ | sotṛ-bhiḥ |
janayan | jyotiḥ | mandanāḥ | avīvaśat | gāḥ | kṛṇvānaḥ | na | niḥ-nijam ||9.107.26||


9.108.1a pavasva madhumattama indrāya soma kratuvittamo madaḥ |
9.108.1c mahi dyukṣatamo madaḥ ||

pavasva | madhumat-tamaḥ | indrāya | soma | kratuvit-tamaḥ | madaḥ |
mahi | dyukṣa-tamaḥ | madaḥ ||9.108.1||

9.108.2a yasya te pītvā vṛṣabho vṛṣāyate'sya pītā svarvidaḥ |
9.108.2c sa supraketo abhyakramīdiṣo'cchā vājaṁ naitaśaḥ ||

yasya | te | pītvā | vṛṣabhaḥ | vṛṣa-yate | asya | pītā | svaḥ-vidaḥ |
saḥ | su-praketaḥ | abhi | akramīt | iṣaḥ | accha | vājam | na | etaśaḥ ||9.108.2||

9.108.3a tvaṁ hyaṅga daivyā pavamāna janimāni dyumattamaḥ |
9.108.3c amṛtatvāya ghoṣayaḥ ||

tvam | hi | aṅga | daivyā | pavamāna | janimāni | dyumat-tamaḥ |
amṛta-tvāya | ghoṣayaḥ ||9.108.3||

9.108.4a yenā navagvo dadhyaṅṅaporṇute yena viprāsa āpire |
9.108.4c devānāṁ sumne amṛtasya cāruṇo yena śravāṁsyānaśuḥ ||

yena | nava-gvaḥ | dadhyaṅ | apa-ūrṇute | yena | viprāsaḥ | āpire |
devānām | sumne | amṛtasya | cāruṇaḥ | yena | śravāṁsi | ānaśuḥ ||9.108.4||

9.108.5a eṣa sya dhārayā suto'vyo vārebhiḥ pavate madintamaḥ |
9.108.5c krīḻannūrmirapāmiva ||

eṣaḥ | syaḥ | dhārayā | sutaḥ | avyaḥ | vārebhiḥ | pavate | madin-tamaḥ |
krīḻan | ūrmiḥ | apām-iva ||9.108.5||

9.108.6a ya usriyā apyā antaraśmano nirgā akṛntadojasā |
9.108.6c abhi vrajaṁ tatniṣe gavyamaśvyaṁ varmīva dhṛṣṇavā ruja ||

yaḥ | usriyāḥ | apyāḥ | antaḥ | aśmanaḥ | niḥ | gāḥ | akṛntat | ojasā |
abhi | vrajam | tatniṣe | gavyam | aśvyam | varmī-iva | dhṛṣṇo iti | ā | ruja ||9.108.6||

9.108.7a ā sotā pari ṣiñcatāśvaṁ na stomamapturaṁ rajasturam |
9.108.7c vanakrakṣamudaprutam ||

ā | sota | pari | siñcata | aśvam | na | stomam | ap-turam | rajaḥ-turam |
vana-krakṣam | uda-prutam ||9.108.7||

9.108.8a sahasradhāraṁ vṛṣabhaṁ payovṛdhaṁ priyaṁ devāya janmane |
9.108.8c ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtaṁ bṛhat ||

sahasra-dhāram | vṛṣabham | payaḥ-vṛdham | priyam | devāya | janmane |
ṛtena | yaḥ | ṛta-jātaḥ | vi-vavṛdhe | rājā | devaḥ | ṛtam | bṛhat ||9.108.8||

9.108.9a abhi dyumnaṁ bṛhadyaśa iṣaspate didīhi deva devayuḥ |
9.108.9c vi kośaṁ madhyamaṁ yuva ||

abhi | dyumnam | bṛhat | yaśaḥ | iṣaḥ | pate | didīhi | deva | deva-yuḥ |
vi | kośam | madhyamam | yuva ||9.108.9||

9.108.10a ā vacyasva sudakṣa camvoḥ suto viśāṁ vahnirna viśpatiḥ |
9.108.10c vṛṣṭiṁ divaḥ pavasva rītimapāṁ jinvā gaviṣṭaye dhiyaḥ ||

ā | vacyasva | su-dakṣa | camvoḥ | sutaḥ | viśām | vahniḥ | na | viśpatiḥ |
vṛṣṭim | divaḥ | pavasva | rītim | apām | jinva | go-iṣṭaye | dhiyaḥ ||9.108.10||

9.108.11a etamu tyaṁ madacyutaṁ sahasradhāraṁ vṛṣabhaṁ divo duhuḥ |
9.108.11c viśvā vasūni bibhratam ||

etam | ūm̐ iti | tyam | mada-cyutam | sahasra-dhāram | vṛṣabham | divaḥ | duhuḥ |
viśvā | vasūni | bibhratam ||9.108.11||

9.108.12a vṛṣā vi jajñe janayannamartyaḥ pratapañjyotiṣā tamaḥ |
9.108.12c sa suṣṭutaḥ kavibhirnirṇijaṁ dadhe tridhātvasya daṁsasā ||

vṛṣā | vi | jajñe | janayan | amartyaḥ | pra-tapan | jyotiṣā | tamaḥ |
saḥ | su-stutaḥ | kavi-bhiḥ | niḥ-nijam | dadhe | tri-dhātu | asya | daṁsasā ||9.108.12||

9.108.13a sa sunve yo vasūnāṁ yo rāyāmānetā ya iḻānām |
9.108.13c somo yaḥ sukṣitīnām ||

saḥ | sunve | yaḥ | vasūnām | yaḥ | rāyām | ā-netā | yaḥ | iḻānām |
somaḥ | yaḥ | su-kṣitīnām ||9.108.13||

9.108.14a yasya na indraḥ pibādyasya maruto yasya vāryamaṇā bhagaḥ |
9.108.14c ā yena mitrāvaruṇā karāmaha endramavase mahe ||

yasya | naḥ | indraḥ | pibāt | yasya | marutaḥ | yasya | vā | aryamaṇā | bhagaḥ |
ā | yena | mitrāvaruṇā | karāmahe | ā | indram | avase | mahe ||9.108.14||

9.108.15a indrāya soma pātave nṛbhiryataḥ svāyudho madintamaḥ |
9.108.15c pavasva madhumattamaḥ ||

indrāya | soma | pātave | nṛ-bhiḥ | yataḥ | su-āyudhaḥ | madin-tamaḥ |
pavasva | madhumat-tamaḥ ||9.108.15||

9.108.16a indrasya hārdi somadhānamā viśa samudramiva sindhavaḥ |
9.108.16c juṣṭo mitrāya varuṇāya vāyave divo viṣṭambha uttamaḥ ||

indrasya | hārdi | soma-dhānam | ā | viśa | samudram-iva | sindhavaḥ |
juṣṭaḥ | mitrāya | varuṇāya | vāyave | divaḥ | viṣṭambhaḥ | ut-tamaḥ ||9.108.16||


9.109.1a pari pra dhanvendrāya soma svādurmitrāya pūṣṇe bhagāya ||

pari | pra | dhanva | indrāya | soma | svāduḥ | mitrāya | pūṣṇe | bhagāya ||9.109.1||

9.109.2a indraste soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ ||

indraḥ | te | soma | sutasya | peyāḥ | kratve | dakṣāya | viśve | ca | devāḥ ||9.109.2||

9.109.3a evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ ||

eva | amṛtāya | mahe | kṣayāya | saḥ | śukraḥ | arṣa | divyaḥ | pīyūṣaḥ ||9.109.3||

9.109.4a pavasva soma mahāntsamudraḥ pitā devānāṁ viśvābhi dhāma ||

pavasva | soma | mahān | samudraḥ | pitā | devānām | viśvā | abhi | dhāma ||9.109.4||

9.109.5a śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṁ ca prajāyai ||

śukraḥ | pavasva | devebhyaḥ | soma | dive | pṛthivyai | śam | ca | pra-jāyai ||9.109.5||

9.109.6a divo dhartāsi śukraḥ pīyūṣaḥ satye vidharmanvājī pavasva ||

divaḥ | dhartā | asi | śukraḥ | pīyūṣaḥ | satye | vi-dharman | vājī | pavasva ||9.109.6||

9.109.7a pavasva soma dyumnī sudhāro mahāmavīnāmanu pūrvyaḥ ||

pavasva | soma | dyumnī | su-dhāraḥ | mahām | avīnām | anu | pūrvyaḥ ||9.109.7||

9.109.8a nṛbhiryemāno jajñānaḥ pūtaḥ kṣaradviśvāni mandraḥ svarvit ||

nṛ-bhiḥ | yemānaḥ | jajñānaḥ | pūtaḥ | kṣarat | viśvāni | mandraḥ | svaḥ-vit ||9.109.8||

9.109.9a induḥ punānaḥ prajāmurāṇaḥ karadviśvāni draviṇāni naḥ ||

induḥ | punānaḥ | pra-jām | urāṇaḥ | karat | viśvāni | draviṇāni | naḥ ||9.109.9||

9.109.10a pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya ||

pavasva | soma | kratve | dakṣāya | aśvaḥ | na | niktaḥ | vājī | dhanāya ||9.109.10||

9.109.11a taṁ te sotāro rasaṁ madāya punanti somaṁ mahe dyumnāya ||

tam | te | sotāraḥ | rasam | madāya | punanti | somam | mahe | dyumnāya ||9.109.11||

9.109.12a śiśuṁ jajñānaṁ hariṁ mṛjanti pavitre somaṁ devebhya indum ||

śiśum | jajñānam | harim | mṛjanti | pavitre | somam | devebhyaḥ | indum ||9.109.12||

9.109.13a induḥ paviṣṭa cārurmadāyāpāmupasthe kavirbhagāya ||

induḥ | paviṣṭa | cāruḥ | madāya | apām | upa-sthe | kaviḥ | bhagāya ||9.109.13||

9.109.14a bibharti cārvindrasya nāma yena viśvāni vṛtrā jaghāna ||

bibharti | cāru | indrasya | nāma | yena | viśvāni | vṛtrā | jaghāna ||9.109.14||

9.109.15a pibantyasya viśve devāso gobhiḥ śrītasya nṛbhiḥ sutasya ||

pibanti | asya | viśve | devāsaḥ | gobhiḥ | śrītasya | nṛ-bhiḥ | sutasya ||9.109.15||

9.109.16a pra suvāno akṣāḥ sahasradhārastiraḥ pavitraṁ vi vāramavyam ||

pra | suvānaḥ | akṣāriti | sahasra-dhāraḥ | tiraḥ | pavitram | vi | vāram | avyam ||9.109.16||

9.109.17a sa vājyakṣāḥ sahasraretā adbhirmṛjāno gobhiḥ śrīṇānaḥ ||

saḥ | vājī | akṣāriti | sahasra-retāḥ | at-bhiḥ | mṛjānaḥ | gobhiḥ | śrīṇānaḥ ||9.109.17||

9.109.18a pra soma yāhīndrasya kukṣā nṛbhiryemāno adribhiḥ sutaḥ ||

pra | soma | yāhi | indrasya | kukṣā | nṛ-bhiḥ | yemānaḥ | adri-bhiḥ | sutaḥ ||9.109.18||

9.109.19a asarji vājī tiraḥ pavitramindrāya somaḥ sahasradhāraḥ ||

asarji | vājī | tiraḥ | pavitram | indrāya | somaḥ | sahasra-dhāraḥ ||9.109.19||

9.109.20a añjantyenaṁ madhvo rasenendrāya vṛṣṇa induṁ madāya ||

añjanti | enam | madhvaḥ | rasena | indrāya | vṛṣṇe | indum | madāya ||9.109.20||

9.109.21a devebhyastvā vṛthā pājase'po vasānaṁ hariṁ mṛjanti ||

devebhyaḥ | tvā | vṛthā | pājase | apaḥ | vasānam | harim | mṛjanti ||9.109.21||

9.109.22a indurindrāya tośate ni tośate śrīṇannugro riṇannapaḥ ||

induḥ | indrāya | tośate | ni | tośate | śrīṇan | ugraḥ | riṇan | apaḥ ||9.109.22||


9.110.1a paryū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ |
9.110.1c dviṣastaradhyā ṛṇayā na īyase ||

pari | ūm̐ iti | su | pra | dhanva | vāja-sātaye | pari | vṛtrāṇi | sakṣaṇiḥ |
dviṣaḥ | taradhyai | ṛṇa-yāḥ | naḥ | īyase ||9.110.1||

9.110.2a anu hi tvā sutaṁ soma madāmasi mahe samaryarājye |
9.110.2c vājām̐ abhi pavamāna pra gāhase ||

anu | hi | tvā | sutam | soma | madāmasi | mahe | samarya-rājye |
vājān | abhi | pavamāna | pra | gāhase ||9.110.2||

9.110.3a ajījano hi pavamāna sūryaṁ vidhāre śakmanā payaḥ |
9.110.3c gojīrayā raṁhamāṇaḥ puraṁdhyā ||

ajījanaḥ | hi | pavamāna | sūryam | vi-dhāre | śakmanā | payaḥ |
go-jīrayā | raṁhamāṇaḥ | purandhyā ||9.110.3||

9.110.4a ajījano amṛta martyeṣvām̐ ṛtasya dharmannamṛtasya cāruṇaḥ |
9.110.4c sadāsaro vājamacchā saniṣyadat ||

ajījanaḥ | amṛta | martyeṣu | ā | ṛtasya | dharman | amṛtasya | cāruṇaḥ |
sadā | asaraḥ | vājam | accha | sanisyadat ||9.110.4||

9.110.5a abhyabhi hi śravasā tatardithotsaṁ na kaṁ cijjanapānamakṣitam |
9.110.5c śaryābhirna bharamāṇo gabhastyoḥ ||

abhi-abhi | hi | śravasā | tatarditha | utsam | na | kam | cit | jana-pānam | akṣitam |
śaryābhiḥ | na | bharamāṇaḥ | gabhastyoḥ ||9.110.5||

9.110.6a ādīṁ ke citpaśyamānāsa āpyaṁ vasuruco divyā abhyanūṣata |
9.110.6c vāraṁ na devaḥ savitā vyūrṇute ||

āt | īm | ke | cit | paśyamānāsaḥ | āpyam | vasu-rucaḥ | divyāḥ | abhi | anūṣata |
vāram | na | devaḥ | savitā | vi | ūrṇute ||9.110.6||

9.110.7a tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyaṁ dadhuḥ |
9.110.7c sa tvaṁ no vīra vīryāya codaya ||

tve iti | soma | prathamāḥ | vṛkta-barhiṣaḥ | mahe | vājāya | śravase | dhiyam | dadhuḥ |
saḥ | tvam | naḥ | vīra | vīryāya | codaya ||9.110.7||

9.110.8a divaḥ pīyūṣaṁ pūrvyaṁ yadukthyaṁ maho gāhāddiva ā niradhukṣata |
9.110.8c indramabhi jāyamānaṁ samasvaran ||

divaḥ | pīyūṣam | pūrvyam | yat | ukthyam | mahaḥ | gāhāt | divaḥ | ā | niḥ | adhukṣata |
indram | abhi | jāyamānam | sam | asvaran ||9.110.8||

9.110.9a adha yadime pavamāna rodasī imā ca viśvā bhuvanābhi majmanā |
9.110.9c yūthe na niṣṭhā vṛṣabho vi tiṣṭhase ||

adha | yat | ime iti | pavamāna | rodasī iti | imā | ca | viśvā | bhuvanā | abhi | majmanā |
yūthe | na | niḥ-sthāḥ | vṛṣabhaḥ | vi | tiṣṭhase ||9.110.9||

9.110.10a somaḥ punāno avyaye vāre śiśurna krīḻanpavamāno akṣāḥ |
9.110.10c sahasradhāraḥ śatavāja induḥ ||

somaḥ | punānaḥ | avyaye | vāre | śiśuḥ | na | krīḻan | pavamānaḥ | akṣāriti |
sahasra-dhāraḥ | śata-vājaḥ | induḥ ||9.110.10||

9.110.11a eṣa punāno madhumām̐ ṛtāvendrāyenduḥ pavate svādurūrmiḥ |
9.110.11c vājasanirvarivovidvayodhāḥ ||

eṣaḥ | punānaḥ | madhu-mān | ṛta-vā | indrāya | induḥ | pavate | svāduḥ | ūrmiḥ |
vāja-saniḥ | varivaḥ-vit | vayaḥ-dhāḥ ||9.110.11||

9.110.12a sa pavasva sahamānaḥ pṛtanyūntsedhanrakṣāṁsyapa durgahāṇi |
9.110.12c svāyudhaḥ sāsahvāntsoma śatrūn ||

saḥ | pavasva | sahamānaḥ | pṛtanyūn | sedhan | rakṣāṁsi | apa | duḥ-gahāṇi |
su-āyudhaḥ | sasahvān | soma | śatrūn ||9.110.12||


9.111.1a ayā rucā hariṇyā punāno viśvā dveṣāṁsi tarati svayugvabhiḥ sūro na svayugvabhiḥ |
9.111.1d dhārā sutasya rocate punāno aruṣo hariḥ |
9.111.1f viśvā yadrūpā pariyātyṛkvabhiḥ saptāsyebhirṛkvabhiḥ ||

ayā | rucā | hariṇyā | punānaḥ | viśvā | dveṣāṁsi | tarati | svayugva-bhiḥ | sūraḥ | na | svayugva-bhiḥ |
dhārā | sutasya | rocate | punānaḥ | aruṣaḥ | hariḥ |
viśvā | yat | rūpā | pari-yāti | ṛkva-bhiḥ | sapta-āsyebhiḥ | ṛkva-bhiḥ ||9.111.1||

9.111.2a tvaṁ tyatpaṇīnāṁ vido vasu saṁ mātṛbhirmarjayasi sva ā dama ṛtasya dhītibhirdame |
9.111.2d parāvato na sāma tadyatrā raṇanti dhītayaḥ |
9.111.2f tridhātubhiraruṣībhirvayo dadhe rocamāno vayo dadhe ||

tvam | tyat | paṇīnām | vidaḥ | vasu | sam | mātṛ-bhiḥ | marjayasi | sve | ā | dame | ṛtasya | dhīti-bhiḥ | dame |
parā-vataḥ | na | sāma | tat | yatra | raṇanti | dhītayaḥ |
tridhātu-bhiḥ | aruṣībhiḥ | vayaḥ | dadhe | rocamānaḥ | vayaḥ | dadhe ||9.111.2||

9.111.3a pūrvāmanu pradiśaṁ yāti cekitatsaṁ raśmibhiryatate darśato ratho daivyo darśato rathaḥ |
9.111.3d agmannukthāni pauṁsyendraṁ jaitrāya harṣayan |
9.111.3f vajraśca yadbhavatho anapacyutā samatsvanapacyutā ||

pūrvām | anu | pra-diśam | yāti | cekitat | sam | raśmi-bhiḥ | yatate | darśataḥ | rathaḥ | daivyaḥ | darśataḥ | rathaḥ |
agman | ukthāni | pauṁsyā | indram | jaitrāya | harṣayan |
vajraḥ | ca | yat | bhavathaḥ | anapa-cyutā | samat-su | anapa-cyutā ||9.111.3||


9.112.1a nānānaṁ vā u no dhiyo vi vratāni janānām |
9.112.1c takṣā riṣṭaṁ rutaṁ bhiṣagbrahmā sunvantamicchatīndrāyendo pari srava ||

nānānam | vai | ūm̐ iti | naḥ | dhiyaḥ | vi | vratāni | janānām |
takṣā | riṣṭam | rutam | bhiṣak | brahmā | sunvantam | icchati | indrāya | indo iti | pari | srava ||9.112.1||

9.112.2a jaratībhiroṣadhībhiḥ parṇebhiḥ śakunānām |
9.112.2c kārmāro aśmabhirdyubhirhiraṇyavantamicchatīndrāyendo pari srava ||

jaratībhiḥ | oṣadhībhiḥ | parṇebhiḥ | śakunānām |
kārmāraḥ | aśma-bhiḥ | dyu-bhiḥ | hiraṇya-vantam | icchati | indrāya | indo iti | pari | srava ||9.112.2||

9.112.3a kārurahaṁ tato bhiṣagupalaprakṣiṇī nanā |
9.112.3c nānādhiyo vasūyavo'nu gā iva tasthimendrāyendo pari srava ||

kāruḥ | aham | tataḥ | bhiṣak | upala-prakṣiṇī | nanā |
nānā-dhiyaḥ | vasu-yavaḥ | anu | gāḥ-iva | tasthima | indrāya | indo iti | pari | srava ||9.112.3||

9.112.4a aśvo voḻhā sukhaṁ rathaṁ hasanāmupamantriṇaḥ |
9.112.4c śepo romaṇvantau bhedau vārinmaṇḍūka icchatīndrāyendo pari srava ||

aśvaḥ | voḻhā | su-kham | ratham | hasanām | upa-mantriṇaḥ |
śepaḥ | romaṇ-vantau | bhedau | vāḥ | it | maṇḍūkaḥ | icchati | indrāya | indo iti | pari | srava ||9.112.4||


9.113.1a śaryaṇāvati somamindraḥ pibatu vṛtrahā |
9.113.1c balaṁ dadhāna ātmani kariṣyanvīryaṁ mahadindrāyendo pari srava ||

śaryaṇā-vati | somam | indraḥ | pibatu | vṛtra-hā |
balam | dadhānaḥ | ātmani | kariṣyan | vīryam | mahat | indrāya | indo iti | pari | srava ||9.113.1||

9.113.2a ā pavasva diśāṁ pata ārjīkātsoma mīḍhvaḥ |
9.113.2c ṛtavākena satyena śraddhayā tapasā suta indrāyendo pari srava ||

ā | pavasva | diśām | pate | ārjīkāt | soma | mīḍhvaḥ |
ṛta-vākena | satyena | śraddhayā | tapasā | sutaḥ | indrāya | indo iti | pari | srava ||9.113.2||

9.113.3a parjanyavṛddhaṁ mahiṣaṁ taṁ sūryasya duhitābharat |
9.113.3c taṁ gandharvāḥ pratyagṛbhṇantaṁ some rasamādadhurindrāyendo pari srava ||

parjanya-vṛddham | mahiṣam | tam | sūryasya | duhitā | ā | abharat |
tam | gandharvāḥ | prati | agṛbhṇan | tam | some | rasam | ā | adadhuḥ | indrāya | indo iti | pari | srava ||9.113.3||

9.113.4a ṛtaṁ vadannṛtadyumna satyaṁ vadantsatyakarman |
9.113.4c śraddhāṁ vadantsoma rājandhātrā soma pariṣkṛta indrāyendo pari srava ||

ṛtam | vadan | ṛta-dyumna | satyam | vadan | satya-karman |
śraddhām | vadan | soma | rājan | dhātrā | soma | pari-kṛta | indrāya | indo iti | pari | srava ||9.113.4||

9.113.5a satyamugrasya bṛhataḥ saṁ sravanti saṁsravāḥ |
9.113.5c saṁ yanti rasino rasāḥ punāno brahmaṇā hara indrāyendo pari srava ||

satyam-ugrasya | bṛhataḥ | sam | sravanti | sam-sravāḥ |
sam | yanti | rasinaḥ | rasāḥ | punānaḥ | brahmaṇā | hare | indrāya | indo iti | pari | srava ||9.113.5||

9.113.6a yatra brahmā pavamāna chandasyāṁ vācaṁ vadan |
9.113.6c grāvṇā some mahīyate somenānandaṁ janayannindrāyendo pari srava ||

yatra | brahmā | pavamāna | chandasyām | vācam | vadan |
grāvṇā | some | mahīyate | somena | ā-nandam | janayan | indrāya | indo iti | pari | srava ||9.113.6||

9.113.7a yatra jyotirajasraṁ yasmim̐lloke svarhitam |
9.113.7c tasminmāṁ dhehi pavamānāmṛte loke akṣita indrāyendo pari srava ||

yatra | jyotiḥ | ajasram | yasmin | loke | svaḥ | hitam |
tasmin | mām | dhehi | pavamāna | amṛte | loke | akṣite | indrāya | indo iti | pari | srava ||9.113.7||

9.113.8a yatra rājā vaivasvato yatrāvarodhanaṁ divaḥ |
9.113.8c yatrāmūryahvatīrāpastatra māmamṛtaṁ kṛdhīndrāyendo pari srava ||

yatra | rājā | vaivasvataḥ | yatra | ava-rodhanam | divaḥ |
yatra | amūḥ | yahvatīḥ | āpaḥ | tatra | mām | amṛtam | kṛdhi | indrāya | indo iti | pari | srava ||9.113.8||

9.113.9a yatrānukāmaṁ caraṇaṁ trināke tridive divaḥ |
9.113.9c lokā yatra jyotiṣmantastatra māmamṛtaṁ kṛdhīndrāyendo pari srava ||

yatra | anu-kāmam | caraṇam | tri-nāke | tri-dive | divaḥ |
lokāḥ | yatra | jyotiṣmantaḥ | tatra | mām | amṛtam | kṛdhi | indrāya | indo iti | pari | srava ||9.113.9||

9.113.10a yatra kāmā nikāmāśca yatra bradhnasya viṣṭapam |
9.113.10c svadhā ca yatra tṛptiśca tatra māmamṛtaṁ kṛdhīndrāyendo pari srava ||

yatra | kāmāḥ | ni-kāmāḥ | ca | yatra | bradhnasya | viṣṭapam |
svadhā | ca | yatra | tṛptiḥ | ca | tatra | mām | amṛtam | kṛdhi | indrāya | indo iti | pari | srava ||9.113.10||

9.113.11a yatrānandāśca modāśca mudaḥ pramuda āsate |
9.113.11c kāmasya yatrāptāḥ kāmāstatra māmamṛtaṁ kṛdhīndrāyendo pari srava ||

yatra | ā-nandāḥ | ca | modāḥ | ca | mudaḥ | pra-mudaḥ | āsate |
kāmasya | yatra | āptāḥ | kāmāḥ | tatra | mām | amṛtam | kṛdhi | indrāya | indo iti | pari | srava ||9.113.11||


9.114.1a ya indoḥ pavamānasyānu dhāmānyakramīt |
9.114.1c tamāhuḥ suprajā iti yaste somāvidhanmana indrāyendo pari srava ||

yaḥ | indoḥ | pavamānasya | anu | dhāmāni | akramīt |
tam | āhuḥ | su-prajāḥ | iti | yaḥ | te | soma | avidhat | manaḥ | indrāya | indo iti | pari | srava ||9.114.1||

9.114.2a ṛṣe mantrakṛtāṁ stomaiḥ kaśyapodvardhayangiraḥ |
9.114.2c somaṁ namasya rājānaṁ yo jajñe vīrudhāṁ patirindrāyendo pari srava ||

ṛṣe | mantra-kṛtām | stomaiḥ | kaśyapa | ut-vardhayan | giraḥ |
somam | namasya | rājānam | yaḥ | jajñe | vīrudhām | patiḥ | indrāya | indo iti | pari | srava ||9.114.2||

9.114.3a sapta diśo nānāsūryāḥ sapta hotāra ṛtvijaḥ |
9.114.3c devā ādityā ye sapta tebhiḥ somābhi rakṣa na indrāyendo pari srava ||

sapta | diśaḥ | nānā-sūryāḥ | sapta | hotāraḥ | ṛtvijaḥ |
devāḥ | ādityāḥ | ye | sapta | tebhiḥ | soma | abhi | rakṣa | naḥ | indrāya | indo iti | pari | srava ||9.114.3||

9.114.4a yatte rājañchṛtaṁ havistena somābhi rakṣa naḥ |
9.114.4c arātīvā mā nastārīnmo ca naḥ kiṁ canāmamadindrāyendo pari srava ||

yat | te | rājan | śṛtam | haviḥ | tena | soma | abhi | rakṣa | naḥ |
arāti-vā | mā | naḥ | tārīt | mo iti | ca | naḥ | kim | cana | āmamat | indrāya | indo iti | pari | srava ||9.114.4||


10.1.1a agre bṛhannuṣasāmūrdhvo asthānnirjaganvāntamaso jyotiṣāgāt |
10.1.1c agnirbhānunā ruśatā svaṅga ā jāto viśvā sadmānyaprāḥ ||

agre | bṛhan | uṣasām | ūrdhvaḥ | asthāt | niḥ-jaganvān | tamasaḥ | jyotiṣā | ā | agāt |
agniḥ | bhānunā | ruśatā | su-aṅgaḥ | ā | jātaḥ | viśvā | sadmāni | aprāḥ ||10.1.1||

10.1.2a sa jāto garbho asi rodasyoragne cārurvibhṛta oṣadhīṣu |
10.1.2c citraḥ śiśuḥ pari tamāṁsyaktūnpra mātṛbhyo adhi kanikradadgāḥ ||

saḥ | jātaḥ | garbhaḥ | asi | rodasyoḥ | agne | cāruḥ | vi-bhṛtaḥ | oṣadhīṣu |
citraḥ | śiśuḥ | pari | tamāṁsi | aktūn | pra | mātṛ-bhyaḥ | adhi | kanikradat | gāḥ ||10.1.2||

10.1.3a viṣṇuritthā paramamasya vidvāñjāto bṛhannabhi pāti tṛtīyam |
10.1.3c āsā yadasya payo akrata svaṁ sacetaso abhyarcantyatra ||

viṣṇuḥ | itthā | paramam | asya | vidvān | jātaḥ | bṛhan | abhi | pāti | tṛtīyam |
āsā | yat | asya | payaḥ | akrata | svam | sa-cetasaḥ | abhi | arcanti | atra ||10.1.3||

10.1.4a ata u tvā pitubhṛto janitrīrannāvṛdhaṁ prati carantyannaiḥ |
10.1.4c tā īṁ pratyeṣi punaranyarūpā asi tvaṁ vikṣu mānuṣīṣu hotā ||

ataḥ | ūm̐ iti | tvā | pitu-bhṛtaḥ | janitrīḥ | anna-vṛdham | prati | caranti | annaiḥ |
tāḥ | īm | prati | eṣi | punaḥ | anya-rūpāḥ | asi | tvam | vikṣu | mānuṣīṣu | hotā ||10.1.4||

10.1.5a hotāraṁ citrarathamadhvarasya yajñasyayajñasya ketuṁ ruśantam |
10.1.5c pratyardhiṁ devasyadevasya mahnā śriyā tvagnimatithiṁ janānām ||

hotāram | citra-ratham | adhvarasya | yajñasya-yajñasya | ketum | ruśantam |
prati-ardhim | devasya-devasya | mahnā | śriyā | tu | agnim | atithim | janānām ||10.1.5||

10.1.6a sa tu vastrāṇyadha peśanāni vasāno agnirnābhā pṛthivyāḥ |
10.1.6c aruṣo jātaḥ pada iḻāyāḥ purohito rājanyakṣīha devān ||

saḥ | tu | vastrāṇi | adha | peśanāni | vasānaḥ | agniḥ | nābhā | pṛthivyāḥ |
aruṣaḥ | jātaḥ | pade | iḻāyāḥ | puraḥ-hitaḥ | rājan | yakṣi | iha | devān ||10.1.6||

10.1.7a ā hi dyāvāpṛthivī agna ubhe sadā putro na mātarā tatantha |
10.1.7c pra yāhyacchośato yaviṣṭhāthā vaha sahasyeha devān ||

ā | hi | dyāvāpṛthivī iti | agne | ubhe iti | sadā | putraḥ | na | mātarā | tatantha |
pra | yāhi | accha | uśataḥ | yaviṣṭha | atha | ā | vaha | sahasya | iha | devān ||10.1.7||


10.2.1a piprīhi devām̐ uśato yaviṣṭha vidvām̐ ṛtūm̐rṛtupate yajeha |
10.2.1c ye daivyā ṛtvijastebhiragne tvaṁ hotṝṇāmasyāyajiṣṭhaḥ ||

piprīhi | devān | uśataḥ | yaviṣṭha | vidvān | ṛtūn | ṛtu-pate | yaja | iha |
ye | daivyāḥ | ṛtvijaḥ | tebhiḥ | agne | tvam | hotṝṇām | asi | ā-yajiṣṭhaḥ ||10.2.1||

10.2.2a veṣi hotramuta potraṁ janānāṁ mandhātāsi draviṇodā ṛtāvā |
10.2.2c svāhā vayaṁ kṛṇavāmā havīṁṣi devo devānyajatvagnirarhan ||

veṣi | hotram | uta | potram | janānām | mandhātā | asi | draviṇaḥ-dāḥ | ṛta-vā |
svāhā | vayam | kṛṇavāma | havīṁṣi | devaḥ | devān | yajatu | agniḥ | arhan ||10.2.2||

10.2.3a ā devānāmapi panthāmaganma yacchaknavāma tadanu pravoḻhum |
10.2.3c agnirvidvāntsa yajātsedu hotā so adhvarāntsa ṛtūnkalpayāti ||

ā | devānām | api | panthām | aganma | yat | śaknavāma | tat | anu | pra-voḻhum |
agniḥ | vidvān | saḥ | yajāt | saḥ | it | ūm̐ iti | hotā | saḥ | adhvarān | saḥ | ṛtūn | kalpayāti ||10.2.3||

10.2.4a yadvo vayaṁ pramināma vratāni viduṣāṁ devā aviduṣṭarāsaḥ |
10.2.4c agniṣṭadviśvamā pṛṇāti vidvānyebhirdevām̐ ṛtubhiḥ kalpayāti ||

yat | vaḥ | vayam | pra-mināma | vratāni | viduṣām | devāḥ | aviduḥ-tarāsaḥ |
agniḥ | tat | viśvam | ā | pṛṇāti | vidvān | yebhiḥ | devān | ṛtu-bhiḥ | kalpayāti ||10.2.4||

10.2.5a yatpākatrā manasā dīnadakṣā na yajñasya manvate martyāsaḥ |
10.2.5c agniṣṭaddhotā kratuvidvijānanyajiṣṭho devām̐ ṛtuśo yajāti ||

yat | pāka-trā | manasā | dīna-dakṣāḥ | na | yajñasya | manvate | martyāsaḥ |
agniḥ | tat | hotā | kratu-vit | vi-jānan | yajiṣṭhaḥ | devān | ṛtu-śaḥ | yajāti ||10.2.5||

10.2.6a viśveṣāṁ hyadhvarāṇāmanīkaṁ citraṁ ketuṁ janitā tvā jajāna |
10.2.6c sa ā yajasva nṛvatīranu kṣāḥ spārhā iṣaḥ kṣumatīrviśvajanyāḥ ||

viśveṣām | hi | adhvarāṇām | anīkam | citram | ketum | janitā | tvā | jajāna |
saḥ | ā | yajasva | nṛ-vatīḥ | anu | kṣāḥ | spārhāḥ | iṣaḥ | kṣu-matīḥ | viśva-janyāḥ ||10.2.6||

10.2.7a yaṁ tvā dyāvāpṛthivī yaṁ tvāpastvaṣṭā yaṁ tvā sujanimā jajāna |
10.2.7c panthāmanu pravidvānpitṛyāṇaṁ dyumadagne samidhāno vi bhāhi ||

yam | tvā | dyāvāpṛthivī iti | yam | tvā | āpaḥ | tvaṣṭā | yam | tvā | su-janimā | jajāna |
panthām | anu | pra-vidvān | pitṛ-yānam | dyu-mat | agne | sam-idhānaḥ | vi | bhāhi ||10.2.7||


10.3.1a ino rājannaratiḥ samiddho raudro dakṣāya suṣumām̐ adarśi |
10.3.1c cikidvi bhāti bhāsā bṛhatāsiknīmeti ruśatīmapājan ||

inaḥ | rājan | aratiḥ | sam-iddhaḥ | raudraḥ | dakṣāya | susu-mān | adarśi |
cikit | vi | bhāti | bhāsā | bṛhatā | asiknīm | eti | ruśatīm | apa-ajan ||10.3.1||

10.3.2a kṛṣṇāṁ yadenīmabhi varpasā bhūjjanayanyoṣāṁ bṛhataḥ piturjām |
10.3.2c ūrdhvaṁ bhānuṁ sūryasya stabhāyandivo vasubhiraratirvi bhāti ||

kṛṣṇām | yat | enīm | abhi | varpasā | bhūt | janayan | yoṣām | bṛhataḥ | pituḥ | jām |
ūrdhvam | bhānum | sūryasya | stabhāyan | divaḥ | vasu-bhiḥ | aratiḥ | vi | bhāti ||10.3.2||

10.3.3a bhadro bhadrayā sacamāna āgātsvasāraṁ jāro abhyeti paścāt |
10.3.3c supraketairdyubhiragnirvitiṣṭhanruśadbhirvarṇairabhi rāmamasthāt ||

bhadraḥ | bhadrayā | sacamānaḥ | ā | agāt | svasāram | jāraḥ | abhi | eti | paścāt |
su-praketaiḥ | dyu-bhiḥ | agniḥ | vi-tiṣṭhan | ruśat-bhiḥ | varṇaiḥ | abhi | rāmam | asthāt ||10.3.3||

10.3.4a asya yāmāso bṛhato na vagnūnindhānā agneḥ sakhyuḥ śivasya |
10.3.4c īḍyasya vṛṣṇo bṛhataḥ svāso bhāmāso yāmannaktavaścikitre ||

asya | yāmāsaḥ | bṛhataḥ | na | vagnūn | indhānāḥ | agneḥ | sakhyuḥ | śivasya |
īḍyasya | vṛṣṇaḥ | bṛhataḥ | su-āsaḥ | bhāmāsaḥ | yāman | aktavaḥ | cikitre ||10.3.4||

10.3.5a svanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥ sudivaḥ |
10.3.5c jyeṣṭhebhiryastejiṣṭhaiḥ krīḻumadbhirvarṣiṣṭhebhirbhānubhirnakṣati dyām ||

svanāḥ | na | yasya | bhāmāsaḥ | pavante | rocamānasya | bṛhataḥ | su-divaḥ |
jyeṣṭhebhiḥ | yaḥ | tejiṣṭhaiḥ | krīḻumat-bhiḥ | varṣiṣṭhebhiḥ | bhānu-bhiḥ | nakṣati | dyām ||10.3.5||

10.3.6a asya śuṣmāso dadṛśānapaverjehamānasya svanayanniyudbhiḥ |
10.3.6c pratnebhiryo ruśadbhirdevatamo vi rebhadbhiraratirbhāti vibhvā ||

asya | śuṣmāsaḥ | dadṛśāna-paveḥ | jehamānasya | svanayan | niyut-bhiḥ |
pratnebhiḥ | yaḥ | ruśat-bhiḥ | deva-tamaḥ | vi | rebhat-bhiḥ | aratiḥ | bhāti | vi-bhvā ||10.3.6||

10.3.7a sa ā vakṣi mahi na ā ca satsi divaspṛthivyoraratiryuvatyoḥ |
10.3.7c agniḥ sutukaḥ sutukebhiraśvai rabhasvadbhī rabhasvām̐ eha gamyāḥ ||

saḥ | ā | vakṣi | mahi | naḥ | ā | ca | satsi | divaḥpṛthivyoḥ | aratiḥ | yuvatyoḥ |
agniḥ | su-tukaḥ | su-tukebhiḥ | aśvaiḥ | rabhasvat-bhiḥ | rabhasvān | ā | iha | gamyāḥ ||10.3.7||


10.4.1a pra te yakṣi pra ta iyarmi manma bhuvo yathā vandyo no haveṣu |
10.4.1c dhanvanniva prapā asi tvamagna iyakṣave pūrave pratna rājan ||

pra | te | yakṣi | pra | te | iyarmi | manma | bhuvaḥ | yathā | vandyaḥ | naḥ | haveṣu |
dhanvan-iva | pra-pā | asi | tvam | agne | iyakṣave | pūrave | pratna | rājan ||10.4.1||

10.4.2a yaṁ tvā janāso abhi saṁcaranti gāva uṣṇamiva vrajaṁ yaviṣṭha |
10.4.2c dūto devānāmasi martyānāmantarmahām̐ścarasi rocanena ||

yam | tvā | janāsaḥ | abhi | sam-caranti | gāvaḥ | uṣṇam-iva | vrajam | yaviṣṭha |
dūtaḥ | devānām | asi | martyānām | antaḥ | mahān | carasi | rocanena ||10.4.2||

10.4.3a śiśuṁ na tvā jenyaṁ vardhayantī mātā bibharti sacanasyamānā |
10.4.3c dhanoradhi pravatā yāsi haryañjigīṣase paśurivāvasṛṣṭaḥ ||

śiśum | na | tvā | jenyam | vardhayantī | mātā | bibharti | sacanasyamānā |
dhanoḥ | adhi | pra-vatā | yāsi | haryan | jigīṣase | paśuḥ-iva | ava-sṛṣṭaḥ ||10.4.3||

10.4.4a mūrā amūra na vayaṁ cikitvo mahitvamagne tvamaṅga vitse |
10.4.4c śaye vavriścarati jihvayādanrerihyate yuvatiṁ viśpatiḥ san ||

mūrāḥ | amūra | na | vayam | cikitvaḥ | mahi-tvam | agne | tvam | aṅga | vitse |
śaye | vavriḥ | carati | jihvayā | adan | rerihyate | yuvatim | viśpatiḥ | san ||10.4.4||

10.4.5a kūcijjāyate sanayāsu navyo vane tasthau palito dhūmaketuḥ |
10.4.5c asnātāpo vṛṣabho na pra veti sacetaso yaṁ praṇayanta martāḥ ||

kū-cit | jāyate | sanayāsu | navyaḥ | vane | tasthau | palitaḥ | dhūma-ketuḥ |
asnātā | āpaḥ | vṛṣabhaḥ | na | pra | veti | sa-cetasaḥ | yam | pra-nayanta | martāḥ ||10.4.5||

10.4.6a tanūtyajeva taskarā vanargū raśanābhirdaśabhirabhyadhītām |
10.4.6c iyaṁ te agne navyasī manīṣā yukṣvā rathaṁ na śucayadbhiraṅgaiḥ ||

tanūtyajā-iva | taskarā | vanargū iti | raśanābhiḥ | daśa-bhiḥ | abhi | adhītām |
iyam | te | agne | navyasī | manīṣā | yukṣva | ratham | na | śucayat-bhiḥ | aṅgaiḥ ||10.4.6||

10.4.7a brahma ca te jātavedo namaśceyaṁ ca gīḥ sadamidvardhanī bhūt |
10.4.7c rakṣā ṇo agne tanayāni tokā rakṣota nastanvo aprayucchan ||

brahma | ca | te | jāta-vedaḥ | namaḥ | ca | iyam | ca | gīḥ | sadam | it | vardhanī | bhūt |
rakṣa | naḥ | agne | tanayāni | tokā | rakṣa | uta | naḥ | tanvaḥ | apra-yucchan ||10.4.7||


10.5.1a ekaḥ samudro dharuṇo rayīṇāmasmaddhṛdo bhūrijanmā vi caṣṭe |
10.5.1c siṣaktyūdharniṇyorupastha utsasya madhye nihitaṁ padaṁ veḥ ||

ekaḥ | samudraḥ | dharuṇaḥ | rayīṇām | asmat | hṛdaḥ | bhūri-janmā | vi | caṣṭe |
sisakti | ūdhaḥ | niṇyoḥ | upa-sthe | utsasya | madhye | ni-hitam | padam | veriti veḥ ||10.5.1||

10.5.2a samānaṁ nīḻaṁ vṛṣaṇo vasānāḥ saṁ jagmire mahiṣā arvatībhiḥ |
10.5.2c ṛtasya padaṁ kavayo ni pānti guhā nāmāni dadhire parāṇi ||

samānam | nīḻam | vṛṣaṇaḥ | vasānāḥ | sam | jagmire | mahiṣāḥ | arvatībhiḥ |
ṛtasya | padam | kavayaḥ | ni | pānti | guhā | nāmāni | dadhire | parāṇi ||10.5.2||

10.5.3a ṛtāyinī māyinī saṁ dadhāte mitvā śiśuṁ jajñaturvardhayantī |
10.5.3c viśvasya nābhiṁ carato dhruvasya kaveścittantuṁ manasā viyantaḥ ||

ṛtayinī ityṛta-yinī | māyinī iti | sam | dadhāte iti | mitvā | śiśum | jajñatuḥ | vardhayantī iti |
viśvasya | nābhim | carataḥ | dhruvasya | kaveḥ | cit | tantum | manasā | vi-yantaḥ ||10.5.3||

10.5.4a ṛtasya hi vartanayaḥ sujātamiṣo vājāya pradivaḥ sacante |
10.5.4c adhīvāsaṁ rodasī vāvasāne ghṛtairannairvāvṛdhāte madhūnām ||

ṛtasya | hi | vartanayaḥ | su-jātam | iṣaḥ | vājāya | pra-divaḥ | sacante |
adhīvāsam | rodasī iti | vavasāne iti | ghṛtaiḥ | annaiḥ | vavṛdhāte iti | madhūnām ||10.5.4||

10.5.5a sapta svasṝraruṣīrvāvaśāno vidvānmadhva ujjabhārā dṛśe kam |
10.5.5c antaryeme antarikṣe purājā icchanvavrimavidatpūṣaṇasya ||

sapta | svasṝḥ | aruṣīḥ | vāvaśānaḥ | vidvān | madhvaḥ | ut | jabhāra | dṛśe | kam |
antaḥ | yeme | antarikṣe | purā-jāḥ | icchan | vavrim | avidat | pūṣaṇasya ||10.5.5||

10.5.6a sapta maryādāḥ kavayastatakṣustāsāmekāmidabhyaṁhuro gāt |
10.5.6c āyorha skambha upamasya nīḻe pathāṁ visarge dharuṇeṣu tasthau ||

sapta | maryādāḥ | kavayaḥ | tatakṣuḥ | tāsām | ekām | it | abhi | aṁhuraḥ | gāt |
āyoḥ | ha | skambhaḥ | upa-masya | nīḻe | pathām | vi-sarge | dharuṇeṣu | tasthau ||10.5.6||

10.5.7a asacca sacca parame vyomandakṣasya janmannaditerupasthe |
10.5.7c agnirha naḥ prathamajā ṛtasya pūrva āyuni vṛṣabhaśca dhenuḥ ||

asat | ca | sat | ca | parame | vi-oman | dakṣasya | janman | aditeḥ | upa-sthe |
agniḥ | ha | naḥ | prathama-jāḥ | ṛtasya | pūrve | āyuni | vṛṣabhaḥ | ca | dhenuḥ ||10.5.7||


10.6.1a ayaṁ sa yasya śarmannavobhiragneredhate jaritābhiṣṭau |
10.6.1c jyeṣṭhebhiryo bhānubhirṛṣūṇāṁ paryeti parivīto vibhāvā ||

ayam | saḥ | yasya | śarman | avaḥ-bhiḥ | agneḥ | edhate | jaritā | abhiṣṭau |
jyeṣṭhebhiḥ | yaḥ | bhānu-bhiḥ | ṛṣūṇām | pari-eti | pari-vītaḥ | vibhā-vā ||10.6.1||

10.6.2a yo bhānubhirvibhāvā vibhātyagnirdevebhirṛtāvājasraḥ |
10.6.2c ā yo vivāya sakhyā sakhibhyo'parihvṛto atyo na saptiḥ ||

yaḥ | bhānu-bhiḥ | vibhā-vā | vi-bhāti | agniḥ | devebhiḥ | ṛta-vā | ajasraḥ |
ā | yaḥ | vivāya | sakhyā | sakhi-bhyaḥ | apari-hvṛtaḥ | atyaḥ | na | saptiḥ ||10.6.2||

10.6.3a īśe yo viśvasyā devavīterīśe viśvāyuruṣaso vyuṣṭau |
10.6.3c ā yasminmanā havīṁṣyagnāvariṣṭarathaḥ skabhnāti śūṣaiḥ ||

īśe | yaḥ | viśvasyāḥ | deva-vīteḥ | īśe | viśva-āyuḥ | uṣasaḥ | vi-uṣṭau |
ā | yasmin | manā | havīṁṣi | agnau | ariṣṭa-rathaḥ | skabhnāti | śūṣaiḥ ||10.6.3||

10.6.4a śūṣebhirvṛdho juṣāṇo arkairdevām̐ acchā raghupatvā jigāti |
10.6.4c mandro hotā sa juhvā yajiṣṭhaḥ saṁmiślo agnirā jigharti devān ||

śūṣebhiḥ | vṛdhaḥ | juṣāṇaḥ | arkaiḥ | devān | accha | raghu-patvā | jagāti |
mandraḥ | hotā | saḥ | juhvā | yajiṣṭhaḥ | sam-miślaḥ | agniḥ | ā | jigharti | devān ||10.6.4||

10.6.5a tamusrāmindraṁ na rejamānamagniṁ gīrbhirnamobhirā kṛṇudhvam |
10.6.5c ā yaṁ viprāso matibhirgṛṇanti jātavedasaṁ juhvaṁ sahānām ||

tam | usrām | indram | na | rejamānam | agnim | gīḥ-bhiḥ | namaḥ-bhiḥ | ā | kṛṇudhvam |
ā | yam | viprāsaḥ | mati-bhiḥ | gṛṇanti | jāta-vedasam | juhvam | sahānām ||10.6.5||

10.6.6a saṁ yasminviśvā vasūni jagmurvāje nāśvāḥ saptīvanta evaiḥ |
10.6.6c asme ūtīrindravātatamā arvācīnā agna ā kṛṇuṣva ||

sam | yasmin | viśvā | vasūni | jagmuḥ | vāje | na | aśvāḥ | sapti-vantaḥ | evaiḥ |
asme iti | ūtīḥ | indravāta-tamāḥ | arvācīnāḥ | agne | ā | kṛṇuṣva ||10.6.6||

10.6.7a adhā hyagne mahnā niṣadyā sadyo jajñāno havyo babhūtha |
10.6.7c taṁ te devāso anu ketamāyannadhāvardhanta prathamāsa ūmāḥ ||

adha | hi | agne | mahnā | ni-sadya | sadyaḥ | jajñānaḥ | havyaḥ | babhūtha |
tam | te | devāsaḥ | anu | ketam | āyan | adha | avardhanta | prathamāsaḥ | ūmāḥ ||10.6.7||


10.7.1a svasti no divo agne pṛthivyā viśvāyurdhehi yajathāya deva |
10.7.1c sacemahi tava dasma praketairuruṣyā ṇa urubhirdeva śaṁsaiḥ ||

svasti | naḥ | divaḥ | agne | pṛthivyāḥ | viśva-āyuḥ | dhehi | yajathāya | deva |
sacemahi | tava | dasma | pra-ketaiḥ | uruṣya | naḥ | uru-bhiḥ | deva | śaṁsaiḥ ||10.7.1||

10.7.2a imā agne matayastubhyaṁ jātā gobhiraśvairabhi gṛṇanti rādhaḥ |
10.7.2c yadā te marto anu bhogamānaḍvaso dadhāno matibhiḥ sujāta ||

imāḥ | agne | matayaḥ | tubhyam | jātāḥ | gobhiḥ | aśvaiḥ | abhi | gṛṇanti | rādhaḥ |
yadā | te | martaḥ | anu | bhogam | ānaṭ | vaso iti | dadhānaḥ | mati-bhiḥ | su-jāta ||10.7.2||

10.7.3a agniṁ manye pitaramagnimāpimagniṁ bhrātaraṁ sadamitsakhāyam |
10.7.3c agneranīkaṁ bṛhataḥ saparyaṁ divi śukraṁ yajataṁ sūryasya ||

agnim | manye | pitaram | agnim | āpim | agnim | bhrātaram | sadam | it | sakhāyam |
agneḥ | anīkam | bṛhataḥ | saparyam | divi | śukram | yajatam | sūryasya ||10.7.3||

10.7.4a sidhrā agne dhiyo asme sanutrīryaṁ trāyase dama ā nityahotā |
10.7.4c ṛtāvā sa rohidaśvaḥ purukṣurdyubhirasmā ahabhirvāmamastu ||

sidhrāḥ | agne | dhiyaḥ | asme iti | sanutrīḥ | yam | trāyase | dame | ā | nitya-hotā |
ṛta-vā | saḥ | rohit-aśvaḥ | puru-kṣuḥ | dyu-bhiḥ | asmai | aha-bhiḥ | vāmam | astu ||10.7.4||

10.7.5a dyubhirhitaṁ mitramiva prayogaṁ pratnamṛtvijamadhvarasya jāram |
10.7.5c bāhubhyāmagnimāyavo'jananta vikṣu hotāraṁ nyasādayanta ||

dyu-bhiḥ | hitam | mitram-iva | pra-yogam | pratnam | ṛtvijam | adhvarasya | jāram |
bāhu-bhyām | agnim | āyavaḥ | ajananta | vikṣu | hotāram | ni | asādayanta ||10.7.5||

10.7.6a svayaṁ yajasva divi deva devānkiṁ te pākaḥ kṛṇavadapracetāḥ |
10.7.6c yathāyaja ṛtubhirdeva devānevā yajasva tanvaṁ sujāta ||

svayam | yajasva | divi | deva | devān | kim | te | pākaḥ | kṛṇavat | apra-cetāḥ |
yathā | ayajaḥ | ṛtu-bhiḥ | deva | devān | eva | yajasva | tanvam | su-jāta ||10.7.6||

10.7.7a bhavā no agne'vitota gopā bhavā vayaskṛduta no vayodhāḥ |
10.7.7c rāsvā ca naḥ sumaho havyadātiṁ trāsvota nastanvo aprayucchan ||

bhava | naḥ | agne | avitā | uta | gopāḥ | bhava | vayaḥ-kṛt | uta | naḥ | vayaḥ-dhāḥ |
rāsva | ca | naḥ | su-mahaḥ | havya-dātim | trāsva | uta | naḥ | tanvaḥ | apra-yucchan ||10.7.7||


10.8.1a pra ketunā bṛhatā yātyagnirā rodasī vṛṣabho roravīti |
10.8.1c divaścidantām̐ upamām̐ udānaḻapāmupasthe mahiṣo vavardha ||

pra | ketunā | bṛhatā | yāti | agniḥ | ā | rodasī iti | vṛṣabhaḥ | roravīti |
divaḥ | cit | antān | upa-mān | ut | ānaṭ | apām | upa-sthe | mahiṣaḥ | vavardha ||10.8.1||

10.8.2a mumoda garbho vṛṣabhaḥ kakudmānasremā vatsaḥ śimīvām̐ arāvīt |
10.8.2c sa devatātyudyatāni kṛṇvantsveṣu kṣayeṣu prathamo jigāti ||

mumoda | garbhaḥ | vṛṣabhaḥ | kakut-mān | asremā | vatsaḥ | śimī-vān | arāvīt |
saḥ | deva-tāti | ut-yatāni | kṛṇvan | sveṣu | kṣayeṣu | prathamaḥ | jigāti ||10.8.2||

10.8.3a ā yo mūrdhānaṁ pitrorarabdha nyadhvare dadhire sūro arṇaḥ |
10.8.3c asya patmannaruṣīraśvabudhnā ṛtasya yonau tanvo juṣanta ||

ā | yaḥ | mūrdhānam | pitroḥ | arabdha | ni | adhvare | dadhire | sūraḥ | arṇaḥ |
asya | patman | aruṣīḥ | aśva-budhnāḥ | ṛtasya | yonau | tanvaḥ | juṣanta ||10.8.3||

10.8.4a uṣaüṣo hi vaso agrameṣi tvaṁ yamayorabhavo vibhāvā |
10.8.4c ṛtāya sapta dadhiṣe padāni janayanmitraṁ tanve svāyai ||

uṣaḥ-uṣaḥ | hi | vaso iti | agram | eṣi | tvam | yamayoḥ | abhavaḥ | vibhā-vā |
ṛtāya | sapta | dadhiṣe | padāni | janayan | mitram | tanve | svāyai ||10.8.4||

10.8.5a bhuvaścakṣurmaha ṛtasya gopā bhuvo varuṇo yadṛtāya veṣi |
10.8.5c bhuvo apāṁ napājjātavedo bhuvo dūto yasya havyaṁ jujoṣaḥ ||

bhuvaḥ | cakṣuḥ | mahaḥ | ṛtasya | gopāḥ | bhuvaḥ | varuṇaḥ | yat | ṛtāya | veṣi |
bhuvaḥ | apām | napāt | jāta-vedaḥ | bhuvaḥ | dūtaḥ | yasya | havyam | jujoṣaḥ ||10.8.5||

10.8.6a bhuvo yajñasya rajasaśca netā yatrā niyudbhiḥ sacase śivābhiḥ |
10.8.6c divi mūrdhānaṁ dadhiṣe svarṣāṁ jihvāmagne cakṛṣe havyavāham ||

bhuvaḥ | yajñasya | rajasaḥ | ca | netā | yatra | niyut-bhiḥ | sacase | śivābhiḥ |
divi | mūrdhānam | dadhiṣe | svaḥ-sām | jihvām | agne | cakṛṣe | havya-vāham ||10.8.6||

10.8.7a asya tritaḥ kratunā vavre antaricchandhītiṁ piturevaiḥ parasya |
10.8.7c sacasyamānaḥ pitrorupasthe jāmi bruvāṇa āyudhāni veti ||

asya | tritaḥ | kratunā | vavre | antaḥ | icchan | dhītim | pituḥ | evaiḥ | parasya |
sacasyamānaḥ | pitroḥ | upa-sthe | jāmi | bruvāṇaḥ | āyudhāni | veti ||10.8.7||

10.8.8a sa pitryāṇyāyudhāni vidvānindreṣita āptyo abhyayudhyat |
10.8.8c triśīrṣāṇaṁ saptaraśmiṁ jaghanvāntvāṣṭrasya cinniḥ sasṛje trito gāḥ ||

saḥ | pitryāṇi | āyudhāni | vidvān | indra-iṣitaḥ | āptyaḥ | abhi | ayudhyat |
tri-śīrṣāṇam | sapta-raśmim | jaghanvān | tvāṣṭrasya | cit | niḥ | sasṛje | tritaḥ | gāḥ ||10.8.8||

10.8.9a bhūrīdindra udinakṣantamojo'vābhinatsatpatirmanyamānam |
10.8.9c tvāṣṭrasya cidviśvarūpasya gonāmācakrāṇastrīṇi śīrṣā parā vark ||

bhūri | it | indraḥ | ut-inakṣantam | ojaḥ | ava | abhinat | sat-patiḥ | manyamānam |
tvāṣṭrasya | cit | viśva-rūpasya | gonām | ā-cakrāṇaḥ | trīṇi | śīrṣā | parā | vargiti vark ||10.8.9||


10.9.1a āpo hi ṣṭhā mayobhuvastā na ūrje dadhātana |
10.9.1c mahe raṇāya cakṣase ||

āpaḥ | hi | stha | mayaḥ-bhuvaḥ | tāḥ | naḥ | ūrje | dadhātana |
mahe | raṇāya | cakṣase ||10.9.1||

10.9.2a yo vaḥ śivatamo rasastasya bhājayateha naḥ |
10.9.2c uśatīriva mātaraḥ ||

yaḥ | vaḥ | śiva-tamaḥ | rasaḥ | tasya | bhājayata | iha | naḥ |
uśatīḥ-iva | mātaraḥ ||10.9.2||

10.9.3a tasmā araṁ gamāma vo yasya kṣayāya jinvatha |
10.9.3c āpo janayathā ca naḥ ||

tasmai | aram | gamāma | vaḥ | yasya | kṣayāya | jinvatha |
āpaḥ | janayatha | ca | naḥ ||10.9.3||

10.9.4a śaṁ no devīrabhiṣṭaya āpo bhavantu pītaye |
10.9.4c śaṁ yorabhi sravantu naḥ ||

śam | naḥ | devīḥ | abhiṣṭaye | āpaḥ | bhavantu | pītaye |
śam | yoḥ | abhi | sravantu | naḥ ||10.9.4||

10.9.5a īśānā vāryāṇāṁ kṣayantīścarṣaṇīnām |
10.9.5c apo yācāmi bheṣajam ||

īśānāḥ | vāryāṇām | kṣayantīḥ | carṣaṇīnām |
apaḥ | yācāmi | bheṣajam ||10.9.5||

10.9.6a apsu me somo abravīdantarviśvāni bheṣajā |
10.9.6c agniṁ ca viśvaśaṁbhuvam ||

ap-su | me | somaḥ | abravīt | antaḥ | viśvāni | bheṣajā |
agnim | ca | viśva-śaṁbhuvam ||10.9.6||

10.9.7a āpaḥ pṛṇīta bheṣajaṁ varūthaṁ tanve mama |
10.9.7c jyokca sūryaṁ dṛśe ||

āpaḥ | pṛṇīta | bheṣajam | varūtham | tanve | mama |
jyok | ca | sūryam | dṛśe ||10.9.7||

10.9.8a idamāpaḥ pra vahata yatkiṁ ca duritaṁ mayi |
10.9.8c yadvāhamabhidudroha yadvā śepa utānṛtam ||

idam | āpaḥ | pra | vahata | yat | kim | ca | duḥ-itam | mayi |
yat | vā | aham | abhi-dudroha | yat | vā | śepe | uta | anṛtam ||10.9.8||

10.9.9a āpo adyānvacāriṣaṁ rasena samagasmahi |
10.9.9c payasvānagna ā gahi taṁ mā saṁ sṛja varcasā ||

āpaḥ | adya | anu | acāriṣam | rasena | sam | agasmahi |
payasvān | agne | ā | gahi | tam | mā | sam | sṛja | varcasā ||10.9.9||


10.10.1a o citsakhāyaṁ sakhyā vavṛtyāṁ tiraḥ purū cidarṇavaṁ jaganvān |
10.10.1c piturnapātamā dadhīta vedhā adhi kṣami prataraṁ dīdhyānaḥ ||

o iti | cit | sakhāyam | sakhyā | vavṛtyām | tiraḥ | puru | cit | arṇavam | jaganvān |
pituḥ | napātam | ā | dadhīta | vedhāḥ | adhi | kṣami | pra-taram | dīdhyānaḥ ||10.10.1||

10.10.2a na te sakhā sakhyaṁ vaṣṭyetatsalakṣmā yadviṣurūpā bhavāti |
10.10.2c mahasputrāso asurasya vīrā divo dhartāra urviyā pari khyan ||

na | te | sakhā | sakhyam | vaṣṭi | etat | sa-lakṣmā | yat | viṣu-rūpā | bhavāti |
mahaḥ | putrāsaḥ | asurasya | vīrāḥ | divaḥ | dhartāraḥ | urviyā | pari | khyan ||10.10.2||

10.10.3a uśanti ghā te amṛtāsa etadekasya cittyajasaṁ martyasya |
10.10.3c ni te mano manasi dhāyyasme janyuḥ patistanvamā viviśyāḥ ||

uśanti | gha | te | amṛtāsaḥ | etat | ekasya | cit | tyajasam | martyasya |
ni | te | manaḥ | manasi | dhāyi | asme iti | janyuḥ | patiḥ | tanvam | ā | viviśyāḥ ||10.10.3||

10.10.4a na yatpurā cakṛmā kaddha nūnamṛtā vadanto anṛtaṁ rapema |
10.10.4c gandharvo apsvapyā ca yoṣā sā no nābhiḥ paramaṁ jāmi tannau ||

na | yat | purā | cakṛma | kat | ha | nūnam | ṛtā | vadantaḥ | anṛtam | rapema |
gandharvaḥ | ap-su | apyā | ca | yoṣā | sā | naḥ | nābhiḥ | paramam | jāmi | tat | nau ||10.10.4||

10.10.5a garbhe nu nau janitā daṁpatī kardevastvaṣṭā savitā viśvarūpaḥ |
10.10.5c nakirasya pra minanti vratāni veda nāvasya pṛthivī uta dyauḥ ||

garbhe | nu | nau | janitā | daṁpatī iti dam-patī | kaḥ | devaḥ | tvaṣṭā | savitā | viśva-rūpaḥ |
nakiḥ | asya | pra | minanti | vratāni | veda | nau | asya | pṛthivī | uta | dyauḥ ||10.10.5||

10.10.6a ko asya veda prathamasyāhnaḥ ka īṁ dadarśa ka iha pra vocat |
10.10.6c bṛhanmitrasya varuṇasya dhāma kadu brava āhano vīcyā nṝn ||

kaḥ | asya | veda | prathamasya | ahnaḥ | kaḥ | īm | dadarśa | kaḥ | iha | pra | vocat |
bṛhat | mitrasya | varuṇasya | dhāma | kat | ūm̐ iti | bravaḥ | āhanaḥ | vīcyā | nṝn ||10.10.6||

10.10.7a yamasya mā yamyaṁ kāma āgantsamāne yonau sahaśeyyāya |
10.10.7c jāyeva patye tanvaṁ riricyāṁ vi cidvṛheva rathyeva cakrā ||

yamasya | mā | yamyam | kāmaḥ | ā | agan | samāne | yonau | saha-śeyyāya |
jāyā-iva | patye | tanvam | riricyām | vi | cit | vṛheva | rathyā-iva | cakrā ||10.10.7||

10.10.8a na tiṣṭhanti na ni miṣantyete devānāṁ spaśa iha ye caranti |
10.10.8c anyena madāhano yāhi tūyaṁ tena vi vṛha rathyeva cakrā ||

na | tiṣṭhanti | na | ni | miṣanti | ete | devānām | spaśaḥ | iha | ye | caranti |
anyena | mat | āhanaḥ | yāhi | tūyam | tena | vi | vṛha | rathyā-iva | cakrā ||10.10.8||

10.10.9a rātrībhirasmā ahabhirdaśasyetsūryasya cakṣurmuhurunmimīyāt |
10.10.9c divā pṛthivyā mithunā sabandhū yamīryamasya bibhṛyādajāmi ||

rātrībhiḥ | asmai | aha-bhiḥ | daśasyet | sūryasya | cakṣuḥ | muhuḥ | ut | mimīyāt |
divā | pṛthivyā | mithunā | sabandhū iti sa-bandhū | yamīḥ | yamasya | bibhṛyāt | ajāmi ||10.10.9||

10.10.10a ā ghā tā gacchānuttarā yugāni yatra jāmayaḥ kṛṇavannajāmi |
10.10.10c upa barbṛhi vṛṣabhāya bāhumanyamicchasva subhage patiṁ mat ||

ā | gha | tā | gacchān | ut-tarā | yugāni | yatra | jāmayaḥ | kṛṇavan | ajāmi |
upa | barbṛhi | vṛṣabhāya | bāhum | anyam | icchasva | su-bhage | patim | mat ||10.10.10||

10.10.11a kiṁ bhrātāsadyadanāthaṁ bhavāti kimu svasā yannirṛtirnigacchāt |
10.10.11c kāmamūtā bahvetadrapāmi tanvā me tanvaṁ saṁ pipṛgdhi ||

kim | bhrātā | asat | yat | anātham | bhavāti | kim | ūm̐ iti | svasā | yat | niḥ-ṛtiḥ | ni-gacchāt |
kāma-mūtā | bahu | etat | rapāmi | tanvā | me | tanvam | sam | pipṛgdhi ||10.10.11||

10.10.12a na vā u te tanvā tanvaṁ saṁ papṛcyāṁ pāpamāhuryaḥ svasāraṁ nigacchāt |
10.10.12c anyena matpramudaḥ kalpayasva na te bhrātā subhage vaṣṭyetat ||

na | vai | ūm̐ iti | te | tanvā | tanvam | sam | papṛcyām | pāpam | āhuḥ | yaḥ | svasāram | ni-gacchāt |
anyena | mat | pra-mudaḥ | kalpayasva | na | te | bhrātā | su-bhage | vaṣṭi | etat ||10.10.12||

10.10.13a bato batāsi yama naiva te mano hṛdayaṁ cāvidāma |
10.10.13c anyā kila tvāṁ kakṣyeva yuktaṁ pari ṣvajāte libujeva vṛkṣam ||

bataḥ | bata | asi | yama | na | eva | te | manaḥ | hṛdayam | ca | avidāma |
anyā | kila | tvām | kakṣyā-iva | yuktam | pari | svajāte | libujā-iva | vṛkṣam ||10.10.13||

10.10.14a anyamū ṣu tvaṁ yamyanya u tvāṁ pari ṣvajāte libujeva vṛkṣam |
10.10.14c tasya vā tvaṁ mana icchā sa vā tavādhā kṛṇuṣva saṁvidaṁ subhadrām ||

anyam | ūm̐ iti | su | tvam | yami | anyaḥ | ūm̐ iti | tvām | pari | svajāte | libujā-iva | vṛkṣam |
tasya | vā | tvam | manaḥ | iccha | saḥ | vā | tava | adha | kṛṇuṣva | sam-vidam | su-bhadrām ||10.10.14||


10.11.1a vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṁsi yahvo aditeradābhyaḥ |
10.11.1c viśvaṁ sa veda varuṇo yathā dhiyā sa yajñiyo yajatu yajñiyām̐ ṛtūn ||

vṛṣā | vṛṣṇe | duduhe | dohasā | divaḥ | payāṁsi | yahvaḥ | aditeḥ | adābhyaḥ |
viśvam | saḥ | veda | varuṇaḥ | yathā | dhiyā | saḥ | yajñiyaḥ | yajatu | yajñiyān | ṛtūn ||10.11.1||

10.11.2a rapadgandharvīrapyā ca yoṣaṇā nadasya nāde pari pātu me manaḥ |
10.11.2c iṣṭasya madhye aditirni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati ||

rapat | gandharvīḥ | apyā | ca | yoṣaṇā | nadasya | nāde | pari | pātu | me | manaḥ |
iṣṭasya | madhye | aditiḥ | ni | dhātu | naḥ | bhrātā | naḥ | jyeṣṭhaḥ | prathamaḥ | vi | vocati ||10.11.2||

10.11.3a so cinnu bhadrā kṣumatī yaśasvatyuṣā uvāsa manave svarvatī |
10.11.3c yadīmuśantamuśatāmanu kratumagniṁ hotāraṁ vidathāya jījanan ||

so iti | cit | nu | bhadrā | kṣu-matī | yaśasvatī | uṣāḥ | uvāsa | manave | svaḥ-vatī |
yat | īm | uśantam | uśatām | anu | kratum | agnim | hotāram | vidathāya | jījanan ||10.11.3||

10.11.4a adha tyaṁ drapsaṁ vibhvaṁ vicakṣaṇaṁ virābharadiṣitaḥ śyeno adhvare |
10.11.4c yadī viśo vṛṇate dasmamāryā agniṁ hotāramadha dhīrajāyata ||

adha | tyam | drapsam | vi-bhvam | vi-cakṣaṇam | viḥ | ā | abharat | iṣitaḥ | śyenaḥ | adhvare |
yadi | viśaḥ | vṛṇate | dasmam | āryāḥ | agnim | hotāram | adha | dhīḥ | ajāyata ||10.11.4||

10.11.5a sadāsi raṇvo yavaseva puṣyate hotrābhiragne manuṣaḥ svadhvaraḥ |
10.11.5c viprasya vā yacchaśamāna ukthyaṁ vājaṁ sasavām̐ upayāsi bhūribhiḥ ||

sadā | asi | raṇvaḥ | yavasā-iva | puṣyate | hotrābhiḥ | agne | manuṣaḥ | su-adhvaraḥ |
viprasya | vā | yat | śaśamānaḥ | ukthyam | vājam | sasa-vān | upa-yāsi | bhūri-bhiḥ ||10.11.5||

10.11.6a udīraya pitarā jāra ā bhagamiyakṣati haryato hṛtta iṣyati |
10.11.6c vivakti vahniḥ svapasyate makhastaviṣyate asuro vepate matī ||

ut | īraya | pitarā | jāraḥ | ā | bhagam | iyakṣati | haryataḥ | hṛttaḥ | iṣyati |
vivakti | vahniḥ | su-apasyate | makhaḥ | taviṣyate | asuraḥ | vepate | matī ||10.11.6||

10.11.7a yaste agne sumatiṁ marto akṣatsahasaḥ sūno ati sa pra śṛṇve |
10.11.7c iṣaṁ dadhāno vahamāno aśvairā sa dyumām̐ amavānbhūṣati dyūn ||

yaḥ | te | agne | su-matim | martaḥ | akṣat | sahasaḥ | sūno iti | ati | saḥ | pra | śṛṇve |
iṣam | dadhānaḥ | vahamānaḥ | aśvaiḥ | ā | saḥ | dyu-mān | ama-vān | bhūṣati | dyūn ||10.11.7||

10.11.8a yadagna eṣā samitirbhavāti devī deveṣu yajatā yajatra |
10.11.8c ratnā ca yadvibhajāsi svadhāvo bhāgaṁ no atra vasumantaṁ vītāt ||

yat | agne | eṣā | sam-itiḥ | bhavāti | devī | deveṣu | yajatā | yajatra |
ratnā | ca | yat | vi-bhajāsi | svadhā-vaḥ | bhāgam | naḥ | atra | vasu-mantam | vītāt ||10.11.8||

10.11.9a śrudhī no agne sadane sadhasthe yukṣvā rathamamṛtasya dravitnum |
10.11.9c ā no vaha rodasī devaputre mākirdevānāmapa bhūriha syāḥ ||

śrudhi | naḥ | agne | sadane | sadha-sthe | yukṣva | ratham | amṛtasya | dravitnum |
ā | naḥ | vaha | rodasī iti | devaputre iti deva-putre | mākiḥ | devānām | apa | bhūḥ | iha | syāḥ ||10.11.9||


10.12.1a dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā |
10.12.1c devo yanmartānyajathāya kṛṇvantsīdaddhotā pratyaṅsvamasuṁ yan ||

dyāvā | ha | kṣāmā | prathame iti | ṛtena | abhi-śrāve | bhavataḥ | satya-vācā |
devaḥ | yat | martān | yajathāya | kṛṇvan | sīdat | hotā | pratyaṅ | svam | asum | yan ||10.12.1||

10.12.2a devo devānparibhūrṛtena vahā no havyaṁ prathamaścikitvān |
10.12.2c dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān ||

devaḥ | devān | pari-bhūḥ | ṛtena | vaha | naḥ | havyam | prathamaḥ | cikitvān |
dhūma-ketuḥ | sam-idhā | bhāḥ-ṛjīkaḥ | mandraḥ | hotā | nityaḥ | vācā | yajīyān ||10.12.2||

10.12.3a svāvṛgdevasyāmṛtaṁ yadī gorato jātāso dhārayanta urvī |
10.12.3c viśve devā anu tatte yajurgurduhe yadenī divyaṁ ghṛtaṁ vāḥ ||

svāvṛk | devasya | amṛtam | yadi | goḥ | ataḥ | jātāsaḥ | dhārayante | urvī iti |
viśve | devāḥ | anu | tat | te | yajuḥ | guḥ | duhe | yat | enī | divyam | ghṛtam | vāriti vāḥ ||10.12.3||

10.12.4a arcāmi vāṁ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṁ rodasī me |
10.12.4c ahā yaddyāvo'sunītimayanmadhvā no atra pitarā śiśītām ||

arcāmi | vām | vardhāya | apaḥ | ghṛtasnū iti ghṛta-snū | dyāvābhūmī iti | śṛṇutam | rodasī iti | me |
ahā | yat | dyāvaḥ | asu-nītim | ayan | madhvā | naḥ | atra | pitarā | śiśītām ||10.12.4||

10.12.5a kiṁ svinno rājā jagṛhe kadasyāti vrataṁ cakṛmā ko vi veda |
10.12.5c mitraściddhi ṣmā juhurāṇo devāñchloko na yātāmapi vājo asti ||

kim | svit | naḥ | rājā | jagṛhe | kat | asya | ati | vratam | cakṛma | kaḥ | vi | veda |
mitraḥ | cit | hi | sma | juhurāṇaḥ | devān | ślokaḥ | na | yātām | api | vājaḥ | asti ||10.12.5||

10.12.6a durmantvatrāmṛtasya nāma salakṣmā yadviṣurūpā bhavāti |
10.12.6c yamasya yo manavate sumantvagne tamṛṣva pāhyaprayucchan ||

duḥ-mantu | atra | amṛtasya | nāma | sa-lakṣmā | yat | viṣu-rūpā | bhavāti |
yamasya | yaḥ | manavate | su-mantu | agne | tam | ṛṣva | pāhi | apra-yucchan ||10.12.6||

10.12.7a yasmindevā vidathe mādayante vivasvataḥ sadane dhārayante |
10.12.7c sūrye jyotiradadhurmāsyaktūnpari dyotaniṁ carato ajasrā ||

yasmin | devāḥ | vidathe | mādayante | vivasvataḥ | sadane | dhārayante |
sūrye | jyotiḥ | adadhuḥ | māsi | aktūn | pari | dyotanim | carataḥ | ajasrā ||10.12.7||

10.12.8a yasmindevā manmani saṁcarantyapīcye na vayamasya vidma |
10.12.8c mitro no atrāditiranāgāntsavitā devo varuṇāya vocat ||

yasmin | devāḥ | manmani | sam-caranti | apīcye | na | vayam | asya | vidma |
mitraḥ | naḥ | atra | aditiḥ | anāgān | savitā | devaḥ | varuṇāya | vocat ||10.12.8||

10.12.9a śrudhī no agne sadane sadhasthe yukṣvā rathamamṛtasya dravitnum |
10.12.9c ā no vaha rodasī devaputre mākirdevānāmapa bhūriha syāḥ ||

śrudhi | naḥ | agne | sadane | sadha-sthe | yukṣva | ratham | amṛtasya | dravitnum |
ā | naḥ | vaha | rodasī iti | devaputre iti deva-putre | mākiḥ | devānām | apa | bhūḥ | iha | syāḥ ||10.12.9||


10.13.1a yuje vāṁ brahma pūrvyaṁ namobhirvi śloka etu pathyeva sūreḥ |
10.13.1c śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ ||

yuje | vām | brahma | pūrvyam | namaḥ-bhiḥ | vi | ślokaḥ | etu | pathyā-iva | sūreḥ |
śṛṇvantu | viśve | amṛtasya | putrāḥ | ā | ye | dhāmāni | divyāni | tasthuḥ ||10.13.1||

10.13.2a yame iva yatamāne yadaitaṁ pra vāṁ bharanmānuṣā devayantaḥ |
10.13.2c ā sīdataṁ svamu lokaṁ vidāne svāsasthe bhavatamindave naḥ ||

yame iveti yame-iva | yatamāne iti | yat | aitam | pra | vām | bharan | mānuṣāḥ | deva-yantaḥ |
ā | sīdatam | svam | ūm̐ iti | lokam | vidāne iti | svāsasthe iti su-āsasthe | bhavatam | indave | naḥ ||10.13.2||

10.13.3a pañca padāni rupo anvarohaṁ catuṣpadīmanvemi vratena |
10.13.3c akṣareṇa prati mima etāmṛtasya nābhāvadhi saṁ punāmi ||

pañca | padāni | rupaḥ | anu | aroham | catuḥ-padīm | anu | emi | vratena |
akṣareṇa | prati | mime | etām | ṛtasya | nābhau | adhi | sam | punāmi ||10.13.3||

10.13.4a devebhyaḥ kamavṛṇīta mṛtyuṁ prajāyai kamamṛtaṁ nāvṛṇīta |
10.13.4c bṛhaspatiṁ yajñamakṛṇvata ṛṣiṁ priyāṁ yamastanvaṁ prārirecīt ||

devebhyaḥ | kam | avṛṇīta | mṛtyum | pra-jāyai | kam | amṛtam | na | avṛṇīta |
bṛhaspatim | yajñam | akṛṇvata | ṛṣim | priyām | yamaḥ | tanvam | pra | arirecīt ||10.13.4||

10.13.5a sapta kṣaranti śiśave marutvate pitre putrāso apyavīvatannṛtam |
10.13.5c ubhe idasyobhayasya rājata ubhe yatete ubhayasya puṣyataḥ ||

sapta | kṣaranti | śiśave | marutvate | pitre | putrāsaḥ | api | avīvatan | ṛtam |
ubhe iti | it | asya | ubhayasya | rājataḥ | ubhe iti | yatete iti | ubhayasya | puṣyataḥ ||10.13.5||


10.14.1a pareyivāṁsaṁ pravato mahīranu bahubhyaḥ panthāmanupaspaśānam |
10.14.1c vaivasvataṁ saṁgamanaṁ janānāṁ yamaṁ rājānaṁ haviṣā duvasya ||

pareyi-vāṁsam | pra-vataḥ | mahīḥ | anu | bahu-bhyaḥ | panthām | anu-paspaśānam |
vaivasvatam | sam-gamanam | janānām | yamam | rājānam | haviṣā | duvasya ||10.14.1||

10.14.2a yamo no gātuṁ prathamo viveda naiṣā gavyūtirapabhartavā u |
10.14.2c yatrā naḥ pūrve pitaraḥ pareyurenā jajñānāḥ pathyā anu svāḥ ||

yamaḥ | naḥ | gātum | prathamaḥ | viveda | na | eṣā | gavyūtiḥ | apa-bhartavai | ūm̐ iti |
yatra | naḥ | pūrve | pitaraḥ | parā-īyuḥ | enā | jajñānāḥ | pathyāḥ | anu | svāḥ ||10.14.2||

10.14.3a mātalī kavyairyamo aṅgirobhirbṛhaspatirṛkvabhirvāvṛdhānaḥ |
10.14.3c yām̐śca devā vāvṛdhurye ca devāntsvāhānye svadhayānye madanti ||

mātalī | kavyaiḥ | yamaḥ | aṅgiraḥ-bhiḥ | bṛhaspatiḥ | ṛkva-bhiḥ | vavṛdhānaḥ |
yān | ca | devāḥ | vavṛdhuḥ | ye | ca | devān | svāhā | anye | svadhayā | anye | madanti ||10.14.3||

10.14.4a imaṁ yama prastaramā hi sīdāṅgirobhiḥ pitṛbhiḥ saṁvidānaḥ |
10.14.4c ā tvā mantrāḥ kaviśastā vahantvenā rājanhaviṣā mādayasva ||

imam | yama | pra-staram | ā | hi | sīda | aṅgiraḥ-bhiḥ | pitṛ-bhiḥ | sam-vidānaḥ |
ā | tvā | mantrāḥ | kavi-śastāḥ | vahantu | enā | rājan | haviṣā | mādayasva ||10.14.4||

10.14.5a aṅgirobhirā gahi yajñiyebhiryama vairūpairiha mādayasva |
10.14.5c vivasvantaṁ huve yaḥ pitā te'sminyajñe barhiṣyā niṣadya ||

aṅgiraḥ-bhiḥ | ā | gahi | yajñiyebhiḥ | yama | vairūpaiḥ | iha | mādayasva |
vivasvantam | huve | yaḥ | pitā | te | asmin | yajñe | barhiṣi | ā | ni-sadya ||10.14.5||

10.14.6a aṅgiraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ |
10.14.6c teṣāṁ vayaṁ sumatau yajñiyānāmapi bhadre saumanase syāma ||

aṅgirasaḥ | naḥ | pitaraḥ | nava-gvāḥ | atharvāṇaḥ | bhṛgavaḥ | somyāsaḥ |
teṣām | vayam | su-matau | yajñiyānām | api | bhadre | saumanase | syāma ||10.14.6||

10.14.7a prehi prehi pathibhiḥ pūrvyebhiryatrā naḥ pūrve pitaraḥ pareyuḥ |
10.14.7c ubhā rājānā svadhayā madantā yamaṁ paśyāsi varuṇaṁ ca devam ||

pra | ihi | pra | ihi | pathi-bhiḥ | pūrvyebhiḥ | yatra | naḥ | pūrve | pitaraḥ | parā-īyuḥ |
ubhā | rājānā | svadhayā | madantā | yamam | paśyāsi | varuṇam | ca | devam ||10.14.7||

10.14.8a saṁ gacchasva pitṛbhiḥ saṁ yameneṣṭāpūrtena parame vyoman |
10.14.8c hitvāyāvadyaṁ punarastamehi saṁ gacchasva tanvā suvarcāḥ ||

sam | gacchasva | pitṛ-bhiḥ | sam | yamena | iṣṭāpūrtena | parame | vi-oman |
hitvāya | avadyam | punaḥ | astam | ā | ihi | sam | gacchasva | tanvā | su-varcāḥ ||10.14.8||

10.14.9a apeta vīta vi ca sarpatāto'smā etaṁ pitaro lokamakran |
10.14.9c ahobhiradbhiraktubhirvyaktaṁ yamo dadātyavasānamasmai ||

apa | ita | vi | ita | vi | ca | sarpata | ataḥ | asmai | etam | pitaraḥ | lokam | akran |
ahaḥ-bhiḥ | at-bhiḥ | aktu-bhiḥ | vi-aktam | yamaḥ | dadāti | ava-sānam | asmai ||10.14.9||

10.14.10a ati drava sārameyau śvānau caturakṣau śabalau sādhunā pathā |
10.14.10c athā pitṝntsuvidatrām̐ upehi yamena ye sadhamādaṁ madanti ||

ati | drava | sārameyau | śvānau | catuḥ-akṣau | śabalau | sādhunā | pathā |
atha | pitṝn | su-vidatrān | upa | ihi | yamena | ye | sadha-mādam | madanti ||10.14.10||

10.14.11a yau te śvānau yama rakṣitārau caturakṣau pathirakṣī nṛcakṣasau |
10.14.11c tābhyāmenaṁ pari dehi rājantsvasti cāsmā anamīvaṁ ca dhehi ||

yau | te | śvānau | yama | rakṣitārau | catuḥ-akṣau | pathirakṣī iti pathi-rakṣī | nṛ-cakṣasau |
tābhyām | enam | pari | dehi | rājan | svasti | ca | asmai | anamīvam | ca | dhehi ||10.14.11||

10.14.12a urūṇasāvasutṛpā udumbalau yamasya dūtau carato janām̐ anu |
10.14.12c tāvasmabhyaṁ dṛśaye sūryāya punardātāmasumadyeha bhadram ||

uru-nasau | asu-tṛpau | udumbalau | yamasya | dūtau | carataḥ | janān | anu |
tau | asmabhyam | dṛśaye | sūryāya | punaḥ | dātām | asum | adya | iha | bhadram ||10.14.12||

10.14.13a yamāya somaṁ sunuta yamāya juhutā haviḥ |
10.14.13c yamaṁ ha yajño gacchatyagnidūto araṁkṛtaḥ ||

yamāya | somam | sunuta | yamāya | juhuta | haviḥ |
yamam | ha | yajñaḥ | gacchati | agni-dūtaḥ | aram-kṛtaḥ ||10.14.13||

10.14.14a yamāya ghṛtavaddhavirjuhota pra ca tiṣṭhata |
10.14.14c sa no deveṣvā yamaddīrghamāyuḥ pra jīvase ||

yamāya | ghṛta-vat | haviḥ | juhota | pra | ca | tiṣṭhata |
saḥ | naḥ | deveṣu | ā | yamat | dīrgham | āyuḥ | pra | jīvase ||10.14.14||

10.14.15a yamāya madhumattamaṁ rājñe havyaṁ juhotana |
10.14.15c idaṁ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ ||

yamāya | madhumat-tamam | rājñe | havyam | juhotana |
idam | namaḥ | ṛṣi-bhyaḥ | pūrva-jebhyaḥ | pūrvebhyaḥ | pathikṛt-bhyaḥ ||10.14.15||

10.14.16a trikadrukebhiḥ patati ṣaḻurvīrekamidbṛhat |
10.14.16c triṣṭubgāyatrī chandāṁsi sarvā tā yama āhitā ||

tri-kadrukebhiḥ | patati | ṣaṭ | urvīḥ | ekam | it | bṛhat |
tri-stup | gāyatrī | chandāṁsi | sarvā | tā | yame | ā-hitā ||10.14.16||


10.15.1a udīratāmavara utparāsa unmadhyamāḥ pitaraḥ somyāsaḥ |
10.15.1c asuṁ ya īyuravṛkā ṛtajñāste no'vantu pitaro haveṣu ||

ut | īratām | avare | ut | parāsaḥ | ut | madhyamāḥ | pitaraḥ | somyāsaḥ |
asum | ye | īyuḥ | avṛkāḥ | ṛta-jñāḥ | te | naḥ | avantu | pitaraḥ | haveṣu ||10.15.1||

10.15.2a idaṁ pitṛbhyo namo astvadya ye pūrvāso ya uparāsa īyuḥ |
10.15.2c ye pārthive rajasyā niṣattā ye vā nūnaṁ suvṛjanāsu vikṣu ||

idam | pitṛ-bhyaḥ | namaḥ | astu | adya | ye | pūrvāsaḥ | ye | uparāsaḥ | īyuḥ |
ye | pārthive | rajasi | ā | ni-sattāḥ | ye | vā | nūnam | su-vṛjanāsu | vikṣu ||10.15.2||

10.15.3a āhaṁ pitṝntsuvidatrām̐ avitsi napātaṁ ca vikramaṇaṁ ca viṣṇoḥ |
10.15.3c barhiṣado ye svadhayā sutasya bhajanta pitvasta ihāgamiṣṭhāḥ ||

ā | aham | pitṝn | su-vidatrān | avitsi | napātam | ca | vi-kramaṇam | ca | viṣṇoḥ |
barhi-sadaḥ | ye | svadhayā | sutasya | bhajanta | pitvaḥ | te | iha | ā-gamiṣṭhāḥ ||10.15.3||

10.15.4a barhiṣadaḥ pitara ūtyarvāgimā vo havyā cakṛmā juṣadhvam |
10.15.4c ta ā gatāvasā śaṁtamenāthā naḥ śaṁ yorarapo dadhāta ||

barhi-sadaḥ | pitaraḥ | ūtī | arvāk | imā | vaḥ | havyā | cakṛma | juṣadhvam |
te | ā | gata | avasā | śam-tamena | atha | naḥ | śam | yoḥ | arapaḥ | dadhāta ||10.15.4||

10.15.5a upahūtāḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu |
10.15.5c ta ā gamantu ta iha śruvantvadhi bruvantu te'vantvasmān ||

upa-hūtāḥ | pitaraḥ | somyāsaḥ | barhiṣyeṣu | ni-dhiṣu | priyeṣu |
te | ā | gamantu | te | iha | śruvantu | adhi | bruvantu | te | avantu | asmān ||10.15.5||

10.15.6a ācyā jānu dakṣiṇato niṣadyemaṁ yajñamabhi gṛṇīta viśve |
10.15.6c mā hiṁsiṣṭa pitaraḥ kena cinno yadva āgaḥ puruṣatā karāma ||

ā-acya | jānu | dakṣiṇataḥ | ni-sadya | imam | yajñam | abhi | gṛṇīta | viśve |
mā | hiṁsiṣṭa | pitaraḥ | kena | cit | naḥ | yat | vaḥ | āgaḥ | puruṣatā | karāma ||10.15.6||

10.15.7a āsīnāso aruṇīnāmupasthe rayiṁ dhatta dāśuṣe martyāya |
10.15.7c putrebhyaḥ pitarastasya vasvaḥ pra yacchata ta ihorjaṁ dadhāta ||

āsīnāsaḥ | aruṇīnām | upa-sthe | rayim | dhatta | dāśuṣe | martyāya |
putrebhyaḥ | pitaraḥ | tasya | vasvaḥ | pra | yacchata | te | iha | ūrjam | dadhāta ||10.15.7||

10.15.8a ye naḥ pūrve pitaraḥ somyāso'nūhire somapīthaṁ vasiṣṭhāḥ |
10.15.8c tebhiryamaḥ saṁrarāṇo havīṁṣyuśannuśadbhiḥ pratikāmamattu ||

ye | naḥ | pūrve | pitaraḥ | somyāsaḥ | anu-ūhire | soma-pītham | vasiṣṭhāḥ |
tebhiḥ | yamaḥ | sam-rarāṇaḥ | havīṁṣi | uśan | uśat-bhiḥ | prati-kāmam | attu ||10.15.8||

10.15.9a ye tātṛṣurdevatrā jehamānā hotrāvidaḥ stomataṣṭāso arkaiḥ |
10.15.9c āgne yāhi suvidatrebhirarvāñtsatyaiḥ kavyaiḥ pitṛbhirgharmasadbhiḥ ||

ye | tatṛṣuḥ | deva-trā | jehamānāḥ | hotrā-vidaḥ | stoma-taṣṭāsaḥ | arkaiḥ |
ā | agne | yāhi | su-vidatrebhiḥ | arvāṅ | satyaiḥ | kavyaiḥ | pitṛ-bhiḥ | gharmasat-bhiḥ ||10.15.9||

10.15.10a ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṁ dadhānāḥ |
10.15.10c āgne yāhi sahasraṁ devavandaiḥ paraiḥ pūrvaiḥ pitṛbhirgharmasadbhiḥ ||

ye | satyāsaḥ | haviḥ-adaḥ | haviḥ-pāḥ | indreṇa | devaiḥ | sa-ratham | dadhānāḥ |
ā | agne | yāhi | sahasram | deva-vandaiḥ | paraiḥ | pūrvaiḥ | pitṛ-bhiḥ | gharmasat-bhiḥ ||10.15.10||

10.15.11a agniṣvāttāḥ pitara eha gacchata sadaḥsadaḥ sadata supraṇītayaḥ |
10.15.11c attā havīṁṣi prayatāni barhiṣyathā rayiṁ sarvavīraṁ dadhātana ||

agni-svāttāḥ | pitaraḥ | ā | iha | gacchata | sadaḥ-sadaḥ | sadata | su-pranītayaḥ |
atta | havīṁṣi | pra-yatāni | barhiṣi | atha | rayim | sarva-vīram | dadhātana ||10.15.11||

10.15.12a tvamagna īḻito jātavedo'vāḍḍhavyāni surabhīṇi kṛtvī |
10.15.12c prādāḥ pitṛbhyaḥ svadhayā te akṣannaddhi tvaṁ deva prayatā havīṁṣi ||

tvam | agne | īḻitaḥ | jāta-vedaḥ | avāṭ | havyāni | surabhīṇi | kṛtvī |
pra | adāḥ | pitṛ-bhyaḥ | svadhayā | te | akṣan | addhi | tvam | deva | pra-yatā | havīṁṣi ||10.15.12||

10.15.13a ye ceha pitaro ye ca neha yām̐śca vidma yām̐ u ca na pravidma |
10.15.13c tvaṁ vettha yati te jātavedaḥ svadhābhiryajñaṁ sukṛtaṁ juṣasva ||

ye | ca | iha | pitaraḥ | ye | ca | na | iha | yān | ca | vidma | yān | ūm̐ iti | ca | na | pra-vidma |
tvam | vettha | yati | te | jāta-vedaḥ | svadhābhiḥ | yajñam | su-kṛtam | juṣasva ||10.15.13||

10.15.14a ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante |
10.15.14c tebhiḥ svarāḻasunītimetāṁ yathāvaśaṁ tanvaṁ kalpayasva ||

ye | agni-dagdhāḥ | ye | anagni-dagdhāḥ | madhye | divaḥ | svadhayā | mādayante |
tebhiḥ | sva-rāṭ | asu-nītim | etām | yathā-vaśam | tanvam | kalpayasva ||10.15.14||


10.16.1a mainamagne vi daho mābhi śoco māsya tvacaṁ cikṣipo mā śarīram |
10.16.1c yadā śṛtaṁ kṛṇavo jātavedo'themenaṁ pra hiṇutātpitṛbhyaḥ ||

mā | enam | agne | vi | dahaḥ | mā | abhi | śocaḥ | mā | asya | tvacam | cikṣipaḥ | mā | śarīram |
yadā | śṛtam | kṛṇavaḥ | jāta-vedaḥ | atha | īm | enam | pra | hiṇutāt | pitṛ-bhyaḥ ||10.16.1||

10.16.2a śṛtaṁ yadā karasi jātavedo'themenaṁ pari dattātpitṛbhyaḥ |
10.16.2c yadā gacchātyasunītimetāmathā devānāṁ vaśanīrbhavāti ||

śṛtam | yadā | karasi | jāta-vedaḥ | atha | īm | enam | pari | dattāt | pitṛ-bhyaḥ |
yadā | gacchāti | asu-nītim | etām | atha | devānām | vaśa-nīḥ | bhavāti ||10.16.2||

10.16.3a sūryaṁ cakṣurgacchatu vātamātmā dyāṁ ca gaccha pṛthivīṁ ca dharmaṇā |
10.16.3c apo vā gaccha yadi tatra te hitamoṣadhīṣu prati tiṣṭhā śarīraiḥ ||

sūryam | cakṣuḥ | gacchatu | vātam | ātmā | dyām | ca | gaccha | pṛthivīm | ca | dharmaṇā |
apaḥ | vā | gaccha | yadi | tatra | te | hitam | oṣadhīṣu | prati | tiṣṭha | śarīraiḥ ||10.16.3||

10.16.4a ajo bhāgastapasā taṁ tapasva taṁ te śocistapatu taṁ te arciḥ |
10.16.4c yāste śivāstanvo jātavedastābhirvahainaṁ sukṛtāmu lokam ||

ajaḥ | bhāgaḥ | tapasā | tam | tapasva | tam | te | śociḥ | tapatu | tam | te | arciḥ |
yāḥ | te | śivāḥ | tanvaḥ | jāta-vedaḥ | tābhiḥ | vaha | enam | su-kṛtām | ūm̐ iti | lokam ||10.16.4||

10.16.5a ava sṛja punaragne pitṛbhyo yasta āhutaścarati svadhābhiḥ |
10.16.5c āyurvasāna upa vetu śeṣaḥ saṁ gacchatāṁ tanvā jātavedaḥ ||

ava | sṛja | punaḥ | agne | pitṛ-bhyaḥ | yaḥ | te | ā-hutaḥ | carati | svadhābhiḥ |
āyuḥ | vasānaḥ | upa | vetu | śeṣaḥ | sam | gacchatām | tanvā | jāta-vedaḥ ||10.16.5||

10.16.6a yatte kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ |
10.16.6c agniṣṭadviśvādagadaṁ kṛṇotu somaśca yo brāhmaṇām̐ āviveśa ||

yat | te | kṛṣṇaḥ | śakunaḥ | ā-tutoda | pipīlaḥ | sarpaḥ | uta | vā | śvāpadaḥ |
agniḥ | tat | viśva-at | agadam | kṛṇotu | somaḥ | ca | yaḥ | brāhmaṇān | ā-viveśa ||10.16.6||

10.16.7a agnervarma pari gobhirvyayasva saṁ prorṇuṣva pīvasā medasā ca |
10.16.7c nettvā dhṛṣṇurharasā jarhṛṣāṇo dadhṛgvidhakṣyanparyaṅkhayāte ||

agneḥ | varma | pari | gobhiḥ | vyayasva | sam | pra | ūṇuṣva | pīvasā | medasā | ca |
na | it | tvā | dhṛṣṇuḥ | harasā | jarhṛṣāṇaḥ | dadhṛk | vi-dhakṣyan | pari-aṅkhayāte ||10.16.7||

10.16.8a imamagne camasaṁ mā vi jihvaraḥ priyo devānāmuta somyānām |
10.16.8c eṣa yaścamaso devapānastasmindevā amṛtā mādayante ||

imam | agne | camasam | mā | vi | jihvaraḥ | priyaḥ | devānām | uta | somyānām |
eṣaḥ | yaḥ | camasaḥ | deva-pānaḥ | tasmin | devāḥ | amṛtāḥ | mādayante ||10.16.8||

10.16.9a kravyādamagniṁ pra hiṇomi dūraṁ yamarājño gacchatu ripravāhaḥ |
10.16.9c ihaivāyamitaro jātavedā devebhyo havyaṁ vahatu prajānan ||

kravya-adam | agnim | pra | hiṇomi | dūram | yama-rājñaḥ | gacchatu | ripra-vāhaḥ |
iha | eva | ayam | itaraḥ | jāta-vedāḥ | devebhyaḥ | havyam | vahatu | pra-jānan ||10.16.9||

10.16.10a yo agniḥ kravyātpraviveśa vo gṛhamimaṁ paśyannitaraṁ jātavedasam |
10.16.10c taṁ harāmi pitṛyajñāya devaṁ sa gharmaminvātparame sadhasthe ||

yaḥ | agniḥ | kravya-at | pra-viveśa | vaḥ | gṛham | imam | paśyan | itaram | jāta-vedasam |
tam | harāmi | pitṛ-yajñāya | devam | saḥ | gharmam | invāt | parame | sadha-sthe ||10.16.10||

10.16.11a yo agniḥ kravyavāhanaḥ pitṝnyakṣadṛtāvṛdhaḥ |
10.16.11c predu havyāni vocati devebhyaśca pitṛbhya ā ||

yaḥ | agniḥ | kravya-vāhanaḥ | pitṝn | yakṣat | ṛta-vṛdhaḥ |
pra | it | ūm̐ iti | havyāni | vocati | devebhyaḥ | ca | pitṛ-bhyaḥ | ā ||10.16.11||

10.16.12a uśantastvā ni dhīmahyuśantaḥ samidhīmahi |
10.16.12c uśannuśata ā vaha pitṝnhaviṣe attave ||

uśantaḥ | tvā | ni | dhīmahi | uśantaḥ | sam | idhīmahi |
uśan | uśataḥ | ā | vaha | pitṝn | haviṣe | attave ||10.16.12||

10.16.13a yaṁ tvamagne samadahastamu nirvāpayā punaḥ |
10.16.13c kiyāmbvatra rohatu pākadūrvā vyalkaśā ||

yam | tvam | agne | sam-adahaḥ | tam | ūm̐ iti | niḥ | vāpaya | punariti |
kiyāmbu | atra | rohatu | pāka-dūrvā | vi-alkaśā ||10.16.13||

10.16.14a śītike śītikāvati hlādike hlādikāvati |
10.16.14c maṇḍūkyā su saṁ gama imaṁ svagniṁ harṣaya ||

śītike | śītikā-vati | hlādike | hlādikā-vati |
maṇḍūkyā | su | sam | gamaḥ | imam | su | agnim | harṣaya ||10.16.14||


10.17.1a tvaṣṭā duhitre vahatuṁ kṛṇotītīdaṁ viśvaṁ bhuvanaṁ sameti |
10.17.1c yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa ||

tvaṣṭā | duhitre | vahatum | kṛṇoti | iti | idam | viśvam | bhuvanam | sam | eti |
yamasya | mātā | pari-uhyamānā | mahaḥ | jāyā | vivasvataḥ | nanāśa ||10.17.1||

10.17.2a apāgūhannamṛtāṁ martyebhyaḥ kṛtvī savarṇāmadadurvivasvate |
10.17.2c utāśvināvabharadyattadāsīdajahādu dvā mithunā saraṇyūḥ ||

apa | agūhan | amṛtām | martyebhyaḥ | kṛtvī | sa-varṇām | adaduḥ | vivasvate |
uta | aśvinau | abharat | yat | tat | āsīt | ajahāt | ūm̐ iti | dvā | mithunā | saraṇyūḥ ||10.17.2||

10.17.3a pūṣā tvetaścyāvayatu pra vidvānanaṣṭapaśurbhuvanasya gopāḥ |
10.17.3c sa tvaitebhyaḥ pari dadatpitṛbhyo'gnirdevebhyaḥ suvidatriyebhyaḥ ||

pūṣā | tvā | itaḥ | cyavayatu | pra | vidvān | anaṣṭa-paśuḥ | bhuvanasya | gopāḥ |
saḥ | tvā | etebhyaḥ | pari | dadat | pitṛ-bhyaḥ | agniḥ | devebhyaḥ | su-vidatriyebhyaḥ ||10.17.3||

10.17.4a āyurviśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt |
10.17.4c yatrāsate sukṛto yatra te yayustatra tvā devaḥ savitā dadhātu ||

āyuḥ | viśva-āyuḥ | pari | pāsati | tvā | pūṣā | tvā | pātu | pra-pathe | purastāt |
yatra | āsate | su-kṛtaḥ | yatra | te | yayuḥ | tatra | tvā | devaḥ | savitā | dadhātu ||10.17.4||

10.17.5a pūṣemā āśā anu veda sarvāḥ so asmām̐ abhayatamena neṣat |
10.17.5c svastidā āghṛṇiḥ sarvavīro'prayucchanpura etu prajānan ||

pūṣā | imāḥ | āśāḥ | anu | veda | sarvāḥ | saḥ | asmān | abhaya-tamena | neṣat |
svasti-dāḥ | āghṛṇiḥ | sarva-vīraḥ | apra-yucchan | puraḥ | etu | pra-jānan ||10.17.5||

10.17.6a prapathe pathāmajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ |
10.17.6c ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan ||

pra-pathe | pathām | ajaniṣṭa | pūṣā | pra-pathe | divaḥ | pra-pathe | pṛthivyāḥ |
ubhe iti | abhi | priyatame iti priya-tame | sadhasthe iti sadha-sthe | ā | ca | parā | ca | carati | pra-jānan ||10.17.6||

10.17.7a sarasvatīṁ devayanto havante sarasvatīmadhvare tāyamāne |
10.17.7c sarasvatīṁ sukṛto ahvayanta sarasvatī dāśuṣe vāryaṁ dāt ||

sarasvatīm | deva-yantaḥ | havante | sarasvatīm | adhvare | tāyamāne |
sarasvatīm | su-kṛtaḥ | ahvayanta | sarasvatī | dāśuṣe | vāryam | dāt ||10.17.7||

10.17.8a sarasvati yā sarathaṁ yayātha svadhābhirdevi pitṛbhirmadantī |
10.17.8c āsadyāsminbarhiṣi mādayasvānamīvā iṣa ā dhehyasme ||

sarasvati | yā | sa-ratham | yayātha | svadhābhiḥ | devi | pitṛ-bhiḥ | madantī |
ā-sadya | asmin | barhiṣi | mādayasva | anamīvāḥ | iṣaḥ | ā | dhehi | asme iti ||10.17.8||

10.17.9a sarasvatīṁ yāṁ pitaro havante dakṣiṇā yajñamabhinakṣamāṇāḥ |
10.17.9c sahasrārghamiḻo atra bhāgaṁ rāyaspoṣaṁ yajamāneṣu dhehi ||

sarasvatīm | yām | pitaraḥ | havante | dakṣiṇā | yajñam | abhi-nakṣamāṇāḥ |
sahasra-argham | iḻaḥ | atra | bhāgam | rāyaḥ | poṣam | yajamāneṣu | dhehi ||10.17.9||

10.17.10a āpo asmānmātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu |
10.17.10c viśvaṁ hi ripraṁ pravahanti devīrudidābhyaḥ śucirā pūta emi ||

āpaḥ | asmān | mātaraḥ | śundhayantu | ghṛtena | naḥ | ghṛta-pvaḥ | punantu |
viśvam | hi | ripram | pra-vahanti | devīḥ | ut | it | ābhyaḥ | śuciḥ | ā | pūtaḥ | emi ||10.17.10||

10.17.11a drapsaścaskanda prathamām̐ anu dyūnimaṁ ca yonimanu yaśca pūrvaḥ |
10.17.11c samānaṁ yonimanu saṁcarantaṁ drapsaṁ juhomyanu sapta hotrāḥ ||

drapsaḥ | caskanda | prathamān | anu | dyūn | imam | ca | yonim | anu | yaḥ | ca | pūrvaḥ |
samānam | yonim | anu | sam-carantam | drapsam | juhomi | anu | sapta | hotrāḥ ||10.17.11||

10.17.12a yaste drapsaḥ skandati yaste aṁśurbāhucyuto dhiṣaṇāyā upasthāt |
10.17.12c adhvaryorvā pari vā yaḥ pavitrāttaṁ te juhomi manasā vaṣaṭkṛtam ||

yaḥ | te | drapsaḥ | skandati | yaḥ | te | aṁśuḥ | bāhu-cyutaḥ | dhiṣaṇāyāḥ | upa-sthāt |
adhvaryoḥ | vā | pari | vā | yaḥ | pavitrāt | tam | te | juhomi | manasā | vaṣaṭ-kṛtam ||10.17.12||

10.17.13a yaste drapsaḥ skanno yaste aṁśuravaśca yaḥ paraḥ srucā |
10.17.13c ayaṁ devo bṛhaspatiḥ saṁ taṁ siñcatu rādhase ||

yaḥ | te | drapsaḥ | skannaḥ | yaḥ | te | aṁśuḥ | avaḥ | ca | yaḥ | paraḥ | srucā |
ayam | devaḥ | bṛhaspatiḥ | sam | tam | siñcatu | rādhase ||10.17.13||

10.17.14a payasvatīroṣadhayaḥ payasvanmāmakaṁ vacaḥ |
10.17.14c apāṁ payasvaditpayastena mā saha śundhata ||

payasvatīḥ | oṣadhayaḥ | payasvat | māmakam | vacaḥ |
apām | payasvat | it | payaḥ | tena | mā | saha | śundhata ||10.17.14||


10.18.1a paraṁ mṛtyo anu parehi panthāṁ yaste sva itaro devayānāt |
10.18.1c cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṁ rīriṣo mota vīrān ||

param | mṛtyo iti | anu | parā | ihi | panthām | yaḥ | te | svaḥ | itaraḥ | deva-yānāt |
cakṣuṣmate | śṛṇvate | te | bravīmi | mā | naḥ | pra-jām | ririṣaḥ | mā | uta | vīrān ||10.18.1||

10.18.2a mṛtyoḥ padaṁ yopayanto yadaita drāghīya āyuḥ prataraṁ dadhānāḥ |
10.18.2c āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsaḥ ||

mṛtyoḥ | padam | yopayantaḥ | yat | aita | drāghīyaḥ | āyuḥ | pra-taram | dadhānāḥ |
ā-pyāyamānāḥ | pra-jayā | dhanena | śuddhāḥ | pūtāḥ | bhavata | yajñiyāsaḥ ||10.18.2||

10.18.3a ime jīvā vi mṛtairāvavṛtrannabhūdbhadrā devahūtirno adya |
10.18.3c prāñco agāma nṛtaye hasāya drāghīya āyuḥ prataraṁ dadhānāḥ ||

ime | jīvāḥ | vi | mṛtaiḥ | ā | avavṛtran | abhūt | bhadrā | deva-hūtiḥ | naḥ | adya |
prāñcaḥ | agāma | nṛtaye | hasāya | drāghīyaḥ | āyuḥ | pra-taram | dadhānāḥ ||10.18.3||

10.18.4a imaṁ jīvebhyaḥ paridhiṁ dadhāmi maiṣāṁ nu gādaparo arthametam |
10.18.4c śataṁ jīvantu śaradaḥ purūcīrantarmṛtyuṁ dadhatāṁ parvatena ||

imam | jīvebhyaḥ | pari-dhim | dādhāmi | mā | eṣām | nu | gāt | aparaḥ | artham | etam |
śatam | jīvantu | śaradaḥ | purūcīḥ | antaḥ | mṛtyum | dadhatām | parvatena ||10.18.4||

10.18.5a yathāhānyanupūrvaṁ bhavanti yatha ṛtava ṛtubhiryanti sādhu |
10.18.5c yathā na pūrvamaparo jahātyevā dhātarāyūṁṣi kalpayaiṣām ||

yathā | ahāni | anu-pūrvam | bhavanti | yathā | ṛtavaḥ | ṛtu-bhiḥ | yanti | sādhu |
yathā | na | pūrvam | aparaḥ | jahāti | eva | dhātaḥ | āyūṁṣi | kalpaya | eṣām ||10.18.5||

10.18.6a ā rohatāyurjarasaṁ vṛṇānā anupūrvaṁ yatamānā yati ṣṭha |
10.18.6c iha tvaṣṭā sujanimā sajoṣā dīrghamāyuḥ karati jīvase vaḥ ||

ā | rohata | āyuḥ | jarasam | vṛṇānāḥ | anu-pūrvam | yatamānāḥ | yati | stha |
iha | tvaṣṭā | su-janimā | sa-joṣāḥ | dīrgham | āyuḥ | karati | jīvase | vaḥ ||10.18.6||

10.18.7a imā nārīravidhavāḥ supatnīrāñjanena sarpiṣā saṁ viśantu |
10.18.7c anaśravo'namīvāḥ suratnā ā rohantu janayo yonimagre ||

imāḥ | nārīḥ | avidhavāḥ | su-patnīḥ | ā-añjanena | sarpiṣā | sam | viśantu |
anaśravaḥ | anamīvāḥ | su-ratnāḥ | ā | rohantu | janayaḥ | yonim | agre ||10.18.7||

10.18.8a udīrṣva nāryabhi jīvalokaṁ gatāsumetamupa śeṣa ehi |
10.18.8c hastagrābhasya didhiṣostavedaṁ patyurjanitvamabhi saṁ babhūtha ||

ut | īrṣva | nāri | abhi | jīva-lokam | gata-asum | etam | upa | śeṣe | ā | ihi |
hasta-grābhasya | didhiṣoḥ | tava | idam | patyuḥ | jani-tvam | abhi | sam | babhūtha ||10.18.8||

10.18.9a dhanurhastādādadāno mṛtasyāsme kṣatrāya varcase balāya |
10.18.9c atraiva tvamiha vayaṁ suvīrā viśvāḥ spṛdho abhimātīrjayema ||

dhanuḥ | hastāt | ā-dadānaḥ | mṛtasya | asme iti | kṣatrāya | varcase | balāya |
atra | eva | tvam | iha | vayam | su-vīrāḥ | viśvāḥ | spṛdhaḥ | abhi-mātīḥ | jayema ||10.18.9||

10.18.10a upa sarpa mātaraṁ bhūmimetāmuruvyacasaṁ pṛthivīṁ suśevām |
10.18.10c ūrṇamradā yuvatirdakṣiṇāvata eṣā tvā pātu nirṛterupasthāt ||

upa | sarpa | mātaram | bhūmim | etām | uru-vyacasam | pṛthivīm | su-śevām |
ūrṇa-mradāḥ | yuvatiḥ | dakṣiṇā-vate | eṣā | tvā | pātu | niḥ-ṛteḥ | upa-sthāt ||10.18.10||

10.18.11a ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpavañcanā |
10.18.11c mātā putraṁ yathā sicābhyenaṁ bhūma ūrṇuhi ||

ut | śvañcasva | pṛthivi | mā | ni | bādhathāḥ | su-upāyanā | asmai | bhava | su-upavañcanā |
mātā | putram | yathā | sicā | abhi | enam | bhūme | ūrṇuhi ||10.18.11||

10.18.12a ucchvañcamānā pṛthivī su tiṣṭhatu sahasraṁ mita upa hi śrayantām |
10.18.12c te gṛhāso ghṛtaścuto bhavantu viśvāhāsmai śaraṇāḥ santvatra ||

ut-śvañcamānā | pṛthivī | su | tiṣṭhatu | sahasram | mitaḥ | upa | hi | śrayantām |
te | gṛhāsaḥ | ghṛta-ścutaḥ | bhavantu | viśvāhā | asmai | śaraṇāḥ | santu | atra ||10.18.12||

10.18.13a utte stabhnāmi pṛthivīṁ tvatparīmaṁ logaṁ nidadhanmo ahaṁ riṣam |
10.18.13c etāṁ sthūṇāṁ pitaro dhārayantu te'trā yamaḥ sādanā te minotu ||

ut | te | stabhnāmi | pṛthivīm | tvat | pari | imam | logam | ni-dadhat | mo iti | aham | riṣam |
etām | sthūṇām | pitaraḥ | dhārayantu | te | atra | yamaḥ | sadanā | te | minotu ||10.18.13||

10.18.14a pratīcīne māmahanīṣvāḥ parṇamivā dadhuḥ |
10.18.14c pratīcīṁ jagrabhā vācamaśvaṁ raśanayā yathā ||

pratīcīne | mām | ahani | iṣvāḥ | parṇam-iva | ā | dadhuḥ |
pratīcīm | jagrabha | vācam | aśvam | raśanayā | yathā ||10.18.14||


10.19.1a ni vartadhvaṁ mānu gātāsmāntsiṣakta revatīḥ |
10.19.1c agnīṣomā punarvasū asme dhārayataṁ rayim ||

ni | vartadhvam | mā | anu | gāta | asmān | sisakta | revatīḥ |
agnīṣomā | punarvasū iti punaḥ-vasū | asme iti | dhārayatam | rayim ||10.19.1||

10.19.2a punarenā ni vartaya punarenā nyā kuru |
10.19.2c indra eṇā ni yacchatvagnirenā upājatu ||

punaḥ | enāḥ | ni | vartaya | punaḥ | enāḥ | ni | ā | kuru |
indra | enāḥ | ni | yacchatu | agniḥ | enāḥ | upa-ājatu ||10.19.2||

10.19.3a punaretā ni vartantāmasminpuṣyantu gopatau |
10.19.3c ihaivāgne ni dhārayeha tiṣṭhatu yā rayiḥ ||

punaḥ | etāḥ | ni | vartantām | asmin | puṣyantu | go-patau |
iha | eva | agne | ni | dhāraya | iha | tiṣṭhatu | yā | rayiḥ ||10.19.3||

10.19.4a yanniyānaṁ nyayanaṁ saṁjñānaṁ yatparāyaṇam |
10.19.4c āvartanaṁ nivartanaṁ yo gopā api taṁ huve ||

yat | ni-yānam | ni-ayanam | sam-jñānam | yat | parā-ayanam |
ā-vartanam | ni-vartanam | yaḥ | gopāḥ | api | tam | huve ||10.19.4||

10.19.5a ya udānaḍvyayanaṁ ya udānaṭ parāyaṇam |
10.19.5c āvartanaṁ nivartanamapi gopā ni vartatām ||

yaḥ | ut-ānaṭ | vi-ayanam | yaḥ | ut-ānaṭ | parā-ayanam |
ā-vartanam | ni-vartanam | api | gopāḥ | ni | vartatām ||10.19.5||

10.19.6a ā nivarta ni vartaya punarna indra gā dehi |
10.19.6c jīvābhirbhunajāmahai ||

ā | ni-varta | ni | vartaya | punaḥ | naḥ | indra | gāḥ | dehi |
jīvābhiḥ | bhunajāmahai ||10.19.6||

10.19.7a pari vo viśvato dadha ūrjā ghṛtena payasā |
10.19.7c ye devāḥ ke ca yajñiyāste rayyā saṁ sṛjantu naḥ ||

pari | vaḥ | viśvataḥ | dadhe | ūrjā | ghṛtena | payasā |
ye | devāḥ | ke | ca | yajñiyāḥ | te | rayyā | sam | sṛjantu | naḥ ||10.19.7||

10.19.8a ā nivartana vartaya ni nivartana vartaya |
10.19.8c bhūmyāścatasraḥ pradiśastābhya enā ni vartaya ||

ā | ni-vartana | vartaya | ni | ni-vartana | vartaya |
bhūmyāḥ | catasraḥ | pra-diśaḥ | tābhyaḥ | enāḥ | ni | vartaya ||10.19.8||


10.20.1a bhadraṁ no api vātaya manaḥ ||

bhadram | naḥ | api | vātaya | manaḥ ||10.20.1||

10.20.2a agnimīḻe bhujāṁ yaviṣṭhaṁ śāsā mitraṁ durdharītum |
10.20.2c yasya dharmantsvarenīḥ saparyanti māturūdhaḥ ||

agnim | īḻe | bhujām | yaviṣṭham | śāsā | mitram | duḥ-dharītum |
yasya | dharman | svaḥ | enīḥ | saparyanti | mātuḥ | ūdhaḥ ||10.20.2||

10.20.3a yamāsā kṛpanīḻaṁ bhāsāketuṁ vardhayanti |
10.20.3c bhrājate śreṇidan ||

yam | āsā | kṛpa-nīḻam | bhāsā-ketum | vardhayanti |
bhrājate | śreṇi-dan ||10.20.3||

10.20.4a aryo viśāṁ gātureti pra yadānaḍdivo antān |
10.20.4c kavirabhraṁ dīdyānaḥ ||

aryaḥ | viśām | gātuḥ | eti | pra | yat | ānaṭ | divaḥ | antān |
kaviḥ | abhram | dīdyānaḥ ||10.20.4||

10.20.5a juṣaddhavyā mānuṣasyordhvastasthāvṛbhvā yajñe |
10.20.5c minvantsadma pura eti ||

juṣat | havyā | mānuṣasya | ūrdhvaḥ | tasthau | ṛbhvā | yajñe |
minvan | sadma | puraḥ | eti ||10.20.5||

10.20.6a sa hi kṣemo haviryajñaḥ śruṣṭīdasya gātureti |
10.20.6c agniṁ devā vāśīmantam ||

saḥ | hi | kṣemaḥ | haviḥ | yajñaḥ | śruṣṭī | it | asya | gātuḥ | eti |
agnim | devāḥ | vāśī-mantam ||10.20.6||

10.20.7a yajñāsāhaṁ duva iṣe'gniṁ pūrvasya śevasya |
10.20.7c adreḥ sūnumāyumāhuḥ ||

yajña-saham | duvaḥ | iṣe | agnim | pūrvasya | śevasya |
adreḥ | sūnum | āyum | āhuḥ ||10.20.7||

10.20.8a naro ye ke cāsmadā viśvette vāma ā syuḥ |
10.20.8c agniṁ haviṣā vardhantaḥ ||

naraḥ | ye | ke | ca | asmat | ā | viśvā | it | te | vāme | ā | syuriti syuḥ |
agnim | haviṣā | vardhantaḥ ||10.20.8||

10.20.9a kṛṣṇaḥ śveto'ruṣo yāmo asya bradhna ṛjra uta śoṇo yaśasvān |
10.20.9c hiraṇyarūpaṁ janitā jajāna ||

kṛṣṇaḥ | śvetaḥ | aruṣaḥ | yāmaḥ | asya | bradhnaḥ | ṛjraḥ | uta | śoṇaḥ | yaśasvān |
hiraṇya-rūpam | janitā | jajāna ||10.20.9||

10.20.10a evā te agne vimado manīṣāmūrjo napādamṛtebhiḥ sajoṣāḥ |
10.20.10c gira ā vakṣatsumatīriyāna iṣamūrjaṁ sukṣitiṁ viśvamābhāḥ ||

eva | te | agne | vi-madaḥ | manīṣām | ūrjaḥ | napāt | amṛtebhiḥ | sa-joṣāḥ |
giraḥ | ā | vakṣat | su-matīḥ | iyānaḥ | iṣam | ūrjam | su-kṣitim | viśvam | ā | abhārityabhāḥ ||10.20.10||


10.21.1a āgniṁ na svavṛktibhirhotāraṁ tvā vṛṇīmahe |
10.21.1c yajñāya stīrṇabarhiṣe vi vo made śīraṁ pāvakaśociṣaṁ vivakṣase ||

ā | agnim | na | svavṛkti-bhiḥ | hotāram | tvā | vṛṇīmahe |
yajñāya | stīrṇa-barhiṣe | vi | vaḥ | made | śīram | pāvaka-śociṣam | vivakṣase ||10.21.1||

10.21.2a tvāmu te svābhuvaḥ śumbhantyaśvarādhasaḥ |
10.21.2c veti tvāmupasecanī vi vo mada ṛjītiragna āhutirvivakṣase ||

tvām | ūm̐ iti | te | su-ābhuvaḥ | śumbhanti | aśva-rādhasaḥ |
veti | tvām | upa-secanī | vi | vaḥ | made | ṛjītiḥ | agne | ā-hutiḥ | vivakṣase ||10.21.2||

10.21.3a tve dharmāṇa āsate juhūbhiḥ siñcatīriva |
10.21.3c kṛṣṇā rūpāṇyarjunā vi vo made viśvā adhi śriyo dhiṣe vivakṣase ||

tve iti | dharmāṇaḥ | āsate | juhūbhiḥ | siñcatīḥ-iva |
kṛṣṇā | rūpāṇi | arjunā | vi | vaḥ | made | viśvāḥ | adhi | śriyaḥ | dhiṣe | vivakṣase ||10.21.3||

10.21.4a yamagne manyase rayiṁ sahasāvannamartya |
10.21.4c tamā no vājasātaye vi vo made yajñeṣu citramā bharā vivakṣase ||

yam | agne | manyase | rayim | sahasā-van | amartya |
tam | ā | naḥ | vāja-sātaye | vi | vaḥ | made | yajñeṣu | citram | ā | bhara | vivakṣase ||10.21.4||

10.21.5a agnirjāto atharvaṇā vidadviśvāni kāvyā |
10.21.5c bhuvaddūto vivasvato vi vo made priyo yamasya kāmyo vivakṣase ||

agniḥ | jātaḥ | atharvaṇā | vidat | viśvāni | kāvyā |
bhuvat | dūtaḥ | vivasvataḥ | vi | vaḥ | made | priyaḥ | yamasya | kāmyaḥ | vivakṣase ||10.21.5||

10.21.6a tvāṁ yajñeṣvīḻate'gne prayatyadhvare |
10.21.6c tvaṁ vasūni kāmyā vi vo made viśvā dadhāsi dāśuṣe vivakṣase ||

tvām | yajñeṣu | īḻate | agne | pra-yati | adhvare |
tvam | vasūni | kāmyā | vi | vaḥ | made | viśvā | dadhāsi | dāśuṣe | vivakṣase ||10.21.6||

10.21.7a tvāṁ yajñeṣvṛtvijaṁ cārumagne ni ṣedire |
10.21.7c ghṛtapratīkaṁ manuṣo vi vo made śukraṁ cetiṣṭhamakṣabhirvivakṣase ||

tvām | yajñeṣu | ṛtvijam | cārum | agne | ni | sedire |
ghṛta-pratīkam | manuṣaḥ | vi | vaḥ | made | śukram | cetiṣṭham | akṣa-bhiḥ | vivakṣase ||10.21.7||

10.21.8a agne śukreṇa śociṣoru prathayase bṛhat |
10.21.8c abhikrandanvṛṣāyase vi vo made garbhaṁ dadhāsi jāmiṣu vivakṣase ||

agne | śukreṇa | śociṣā | uru | prathayase | bṛhat |
abhi-krandan | vṛṣa-yase | vi | vaḥ | made | garbham | dadhāsi | jāmiṣu | vivakṣase ||10.21.8||


10.22.1a kuha śruta indraḥ kasminnadya jane mitro na śrūyate |
10.22.1c ṛṣīṇāṁ vā yaḥ kṣaye guhā vā carkṛṣe girā ||

kuha | śrutaḥ | indraḥ | kasmin | adya | jane | mitraḥ | na | śrūyate |
ṛṣīṇām | vā | yaḥ | kṣaye | guhā | vā | carkṛṣe | girā ||10.22.1||

10.22.2a iha śruta indro asme adya stave vajryṛcīṣamaḥ |
10.22.2c mitro na yo janeṣvā yaśaścakre asāmyā ||

iha | śrutaḥ | indraḥ | asme iti | adya | stave | vajrī | ṛcīṣamaḥ |
mitraḥ | na | yaḥ | janeṣu | ā | yaśaḥ | cakre | asāmi | ā ||10.22.2||

10.22.3a maho yaspatiḥ śavaso asāmyā maho nṛmṇasya tūtujiḥ |
10.22.3c bhartā vajrasya dhṛṣṇoḥ pitā putramiva priyam ||

mahaḥ | yaḥ | patiḥ | śavasaḥ | asāmi | ā | mahaḥ | nṛmṇasya | tūtujiḥ |
bhartā | vajrasya | dhṛṣṇoḥ | pitā | putram-iva | priyam ||10.22.3||

10.22.4a yujāno aśvā vātasya dhunī devo devasya vajrivaḥ |
10.22.4c syantā pathā virukmatā sṛjānaḥ stoṣyadhvanaḥ ||

yujānaḥ | aśvā | vātasya | dhunī iti | devaḥ | devasya | vajri-vaḥ |
syantā | pathā | virukmatā | sṛjānaḥ | stoṣi | adhvanaḥ ||10.22.4||

10.22.5a tvaṁ tyā cidvātasyāśvāgā ṛjrā tmanā vahadhyai |
10.22.5c yayordevo na martyo yantā nakirvidāyyaḥ ||

tvam | tyā | cit | vātasya | aśvā | ā | agāḥ | ṛjrā | tmanā | vahadhyai |
yayoḥ | devaḥ | na | martyaḥ | yantā | nakiḥ | vidāyyaḥ ||10.22.5||

10.22.6a adha gmantośanā pṛcchate vāṁ kadarthā na ā gṛham |
10.22.6c ā jagmathuḥ parākāddivaśca gmaśca martyam ||

adha | gmantā | uśanā | pṛcchate | vām | kat-arthā | naḥ | ā | gṛham |
ā | jagmathuḥ | parākāt | divaḥ | ca | gmaḥ | ca | martyam ||10.22.6||

10.22.7a ā na indra pṛkṣase'smākaṁ brahmodyatam |
10.22.7c tattvā yācāmahe'vaḥ śuṣṇaṁ yaddhannamānuṣam ||

ā | naḥ | indra | pṛkṣase | asmākam | brahma | ut-yatam |
tat | tvā | yācāmahe | avaḥ | śuṣṇam | yat | han | amānuṣam ||10.22.7||

10.22.8a akarmā dasyurabhi no amanturanyavrato amānuṣaḥ |
10.22.8c tvaṁ tasyāmitrahanvadhardāsasya dambhaya ||

akarmā | dasyuḥ | abhi | naḥ | amantuḥ | anya-vrataḥ | amānuṣaḥ |
tvam | tasya | amitra-han | vadhaḥ | dāsasya | dambhaya ||10.22.8||

10.22.9a tvaṁ na indra śūra śūrairuta tvotāso barhaṇā |
10.22.9c purutrā te vi pūrtayo navanta kṣoṇayo yathā ||

tvam | naḥ | indra | śūra | śūraiḥ | uta | tvā-ūtāsaḥ | barhaṇā |
puru-trā | te | vi | pūrtayaḥ | navanta | kṣoṇayaḥ | yathā ||10.22.9||

10.22.10a tvaṁ tānvṛtrahatye codayo nṝnkārpāṇe śūra vajrivaḥ |
10.22.10c guhā yadī kavīnāṁ viśāṁ nakṣatraśavasām ||

tvam | tān | vṛtra-hatye | codayaḥ | nṝn | kārpāṇe | śūra | vajri-vaḥ |
guhā | yadi | kavīnām | viśām | nakṣatra-śavasām ||10.22.10||

10.22.11a makṣū tā ta indra dānāpnasa ākṣāṇe śūra vajrivaḥ |
10.22.11c yaddha śuṣṇasya dambhayo jātaṁ viśvaṁ sayāvabhiḥ ||

makṣu | tā | te | indra | dāna-apnasaḥ | ākṣāṇe | śūra | vajri-vaḥ |
yat | ha | śuṣṇasya | dambhayaḥ | jātam | viśvam | sayāva-bhiḥ ||10.22.11||

10.22.12a mākudhryagindra śūra vasvīrasme bhūvannabhiṣṭayaḥ |
10.22.12c vayaṁvayaṁ ta āsāṁ sumne syāma vajrivaḥ ||

mā | akudhryak | indra | śūra | vasvīḥ | asme iti | bhūvan | abhiṣṭayaḥ |
vayam-vayam | te | āsām | sumne | syāma | vajri-vaḥ ||10.22.12||

10.22.13a asme tā ta indra santu satyāhiṁsantīrupaspṛśaḥ |
10.22.13c vidyāma yāsāṁ bhujo dhenūnāṁ na vajrivaḥ ||

asme iti | tā | te | indra | santu | satyā | ahiṁsantīḥ | upa-spṛṣaḥ |
vidyāma | yāsām | bhujaḥ | dhenūnām | na | vajri-vaḥ ||10.22.13||

10.22.14a ahastā yadapadī vardhata kṣāḥ śacībhirvedyānām |
10.22.14c śuṣṇaṁ pari pradakṣiṇidviśvāyave ni śiśnathaḥ ||

ahastā | yat | apadī | vardhata | kṣāḥ | śacībhiḥ | vedyānām |
śuṣṇam | pari | pra-dakṣiṇit | viśva-āyave | ni | śiśnathaḥ ||10.22.14||

10.22.15a pibāpibedindra śūra somaṁ mā riṣaṇyo vasavāna vasuḥ san |
10.22.15c uta trāyasva gṛṇato maghono mahaśca rāyo revataskṛdhī naḥ ||

piba-piba | it | indra | śūra | somam | mā | riṣaṇyaḥ | vasavāna | vasuḥ | san |
uta | trāyasva | gṛṇataḥ | maghonaḥ | mahaḥ | ca | rāyaḥ | revataḥ | kṛdhi | naḥ ||10.22.15||


10.23.1a yajāmaha indraṁ vajradakṣiṇaṁ harīṇāṁ rathyaṁ vivratānām |
10.23.1c pra śmaśru dodhuvadūrdhvathā bhūdvi senābhirdayamāno vi rādhasā ||

yajāmahe | indram | vajra-dakṣiṇam | harīnām | rathyam | vi-vratānām |
pra | śmaśru | dodhuvat | ūrdhva-thā | bhūt | vi | senābhiḥ | dayamānaḥ | vi | rādhasā ||10.23.1||

10.23.2a harī nvasya yā vane vide vasvindro maghairmaghavā vṛtrahā bhuvat |
10.23.2c ṛbhurvāja ṛbhukṣāḥ patyate śavo'va kṣṇaumi dāsasya nāma cit ||

harī iti | nu | asya | yā | vane | vide | vasu | indraḥ | maghaiḥ | magha-vā | vṛtra-hā | bhuvat |
ṛbhuḥ | vājaḥ | ṛbhukṣāḥ | patyate | śavaḥ | ava | kṣṇaumi | dāsasya | nāma | cit ||10.23.2||

10.23.3a yadā vajraṁ hiraṇyamidathā rathaṁ harī yamasya vahato vi sūribhiḥ |
10.23.3c ā tiṣṭhati maghavā sanaśruta indro vājasya dīrghaśravasaspatiḥ ||

yadā | vajram | hiraṇyam | it | atha | ratham | harī iti | yam | asya | vahataḥ | vi | sūri-bhiḥ |
ā | tiṣṭhati | magha-vā | sana-śrutaḥ | indraḥ | vājasya | dīrgha-śravasaḥ | patiḥ ||10.23.3||

10.23.4a so cinnu vṛṣṭiryūthyā svā sacām̐ indraḥ śmaśrūṇi haritābhi pruṣṇute |
10.23.4c ava veti sukṣayaṁ sute madhūdiddhūnoti vāto yathā vanam ||

so iti | cit | nu | vṛṣṭiḥ | yūthyā | svā | sacā | indraḥ | śmaśrūṇi | haritā | abhi | pruṣṇute |
ava | veti | su-kṣayam | sute | madhu | ut | it | dhūnoti | vātaḥ | yathā | vanam ||10.23.4||

10.23.5a yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna |
10.23.5c tattadidasya pauṁsyaṁ gṛṇīmasi piteva yastaviṣīṁ vāvṛdhe śavaḥ ||

yaḥ | vācā | vi-vācaḥ | mṛdhra-vācaḥ | puru | sahasrā | aśivā | jaghāna |
tat-tat | it | asya | pauṁsyam | gṛṇīmasi | pitā-iva | yaḥ | taviṣīm | vavṛdhe | śavaḥ ||10.23.5||

10.23.6a stomaṁ ta indra vimadā ajījanannapūrvyaṁ purutamaṁ sudānave |
10.23.6c vidmā hyasya bhojanaminasya yadā paśuṁ na gopāḥ karāmahe ||

stomam | te | indra | vi-madāḥ | ajījanan | apūrvyam | puru-tamam | su-dānave |
vidma | hi | asya | bhojanam | inasya | yat | ā | paśum | na | gopāḥ | karāmahe ||10.23.6||

10.23.7a mākirna enā sakhyā vi yauṣustava cendra vimadasya ca ṛṣeḥ |
10.23.7c vidmā hi te pramatiṁ deva jāmivadasme te santu sakhyā śivāni ||

mākiḥ | naḥ | enā | sakhyā | vi | yauṣuḥ | tava | ca | indra | vi-madasya | ca | ṛṣeḥ |
vidma | hi | te | pra-matim | deva | jāmi-vat | asme iti | te | santu | sakhyā | śivāni ||10.23.7||


10.24.1a indra somamimaṁ piba madhumantaṁ camū sutam |
10.24.1c asme rayiṁ ni dhāraya vi vo made sahasriṇaṁ purūvaso vivakṣase ||

indra | somam | imam | piba | madhu-mantam | camū iti | sutam |
asme iti | rayim | ni | dhāraya | vi | vaḥ | made | sahasriṇam | puruvaso iti puru-vaso | vivakṣase ||10.24.1||

10.24.2a tvāṁ yajñebhirukthairupa havyebhirīmahe |
10.24.2c śacīpate śacīnāṁ vi vo made śreṣṭhaṁ no dhehi vāryaṁ vivakṣase ||

tvām | yajñebhiḥ | ukthaiḥ | upa | havyebhiḥ | īmahe |
śacī-pate | śacīnām | vi | vaḥ | made | śreṣṭham | naḥ | dhehi | vāryam | vivakṣase ||10.24.2||

10.24.3a yaspatirvāryāṇāmasi radhrasya coditā |
10.24.3c indra stotṝṇāmavitā vi vo made dviṣo naḥ pāhyaṁhaso vivakṣase ||

yaḥ | patiḥ | vāryāṇām | asi | radhrasya | coditā |
indra | stotṝṇām | avitā | vi | vaḥ | made | dviṣaḥ | naḥ | pāhi | aṁhasaḥ | vivakṣase ||10.24.3||

10.24.4a yuvaṁ śakrā māyāvinā samīcī niramanthatam |
10.24.4c vimadena yadīḻitā nāsatyā niramanthatam ||

yuvam | śakrā | māyā-vinā | samīcī iti sam-īcī | niḥ | amanthatam |
vi-madena | yat | īḻitā | nāsatyā | niḥ-amanthatam ||10.24.4||

10.24.5a viśve devā akṛpanta samīcyorniṣpatantyoḥ |
10.24.5c nāsatyāvabruvandevāḥ punarā vahatāditi ||

viśve | devāḥ | akṛpanta | sam-īcyoḥ | niḥ-patantyoḥ |
nāsatyau | abruvan | devāḥ | punaḥ | ā | vahatāt | iti ||10.24.5||

10.24.6a madhumanme parāyaṇaṁ madhumatpunarāyanam |
10.24.6c tā no devā devatayā yuvaṁ madhumataskṛtam ||

madhu-mat | me | parā-ayanam | madhu-mat | punaḥ | ā-ayanam |
tā | naḥ | devā | devatayā | yuvam | madhu-mataḥ | kṛtam ||10.24.6||


10.25.1a bhadraṁ no api vātaya mano dakṣamuta kratum |
10.25.1c adhā te sakhye andhaso vi vo made raṇangāvo na yavase vivakṣase ||

bhadram | naḥ | api | vātaya | manaḥ | dakṣam | uta | kratum |
adha | te | sakhye | andhasaḥ | vi | vaḥ | made | raṇan | gāvaḥ | na | yavase | vivakṣase ||10.25.1||

10.25.2a hṛdispṛśasta āsate viśveṣu soma dhāmasu |
10.25.2c adhā kāmā ime mama vi vo made vi tiṣṭhante vasūyavo vivakṣase ||

hṛdi-spṛśaḥ | te | āsate | viśveṣu | soma | dhāma-su |
adha | kāmāḥ | ime | mama | vi | vaḥ | made | vi | tiṣṭhante | vasu-yavaḥ | vivakṣase ||10.25.2||

10.25.3a uta vratāni soma te prāhaṁ mināmi pākyā |
10.25.3c adhā piteva sūnave vi vo made mṛḻā no abhi cidvadhādvivakṣase ||

uta | vratāni | soma | te | pra | aham | mināmi | pākyā |
adha | pitā-iva | sūnave | vi | vaḥ | made | mṛḻa | naḥ | abhi | cit | vadhāt | vivakṣase ||10.25.3||

10.25.4a samu pra yanti dhītayaḥ sargāso'vatām̐ iva |
10.25.4c kratuṁ naḥ soma jīvase vi vo made dhārayā camasām̐ iva vivakṣase ||

sam | ūm̐ iti | pra | yanti | dhītayaḥ | sargāsaḥ | avatān-iva |
kratum | naḥ | soma | jīvase | vi | vaḥ | made | dhāraya | camasān-iva | vivakṣase ||10.25.4||

10.25.5a tava tye soma śaktibhirnikāmāso vyṛṇvire |
10.25.5c gṛtsasya dhīrāstavaso vi vo made vrajaṁ gomantamaśvinaṁ vivakṣase ||

tava | tye | soma | śakti-bhiḥ | ni-kāmāsaḥ | vi | ṛṇvire |
gṛtsasya | dhīrāḥ | tavasaḥ | vi | vaḥ | made | vrajam | go-mantam | aśvinam | vivakṣase ||10.25.5||

10.25.6a paśuṁ naḥ soma rakṣasi purutrā viṣṭhitaṁ jagat |
10.25.6c samākṛṇoṣi jīvase vi vo made viśvā saṁpaśyanbhuvanā vivakṣase ||

paśum | naḥ | soma | rakṣasi | puru-trā | vi-sthitam | jagat |
sam-ākṛṇoṣi | jīvase | vi | vaḥ | made | viśvā | sam-paśyan | bhuvanā | vivakṣase ||10.25.6||

10.25.7a tvaṁ naḥ soma viśvato gopā adābhyo bhava |
10.25.7c sedha rājannapa sridho vi vo made mā no duḥśaṁsa īśatā vivakṣase ||

tvam | naḥ | soma | viśvataḥ | gopāḥ | adābhyaḥ | bhava |
sedha | rājan | apa | sridhaḥ | vi | vaḥ | made | mā | naḥ | duḥ-śaṁsaḥ | īśata | vivakṣase ||10.25.7||

10.25.8a tvaṁ naḥ soma sukraturvayodheyāya jāgṛhi |
10.25.8c kṣetravittaro manuṣo vi vo made druho naḥ pāhyaṁhaso vivakṣase ||

tvam | naḥ | soma | su-kratuḥ | vayaḥ-dheyāya | jāgṛhi |
kṣetravit-taraḥ | manuṣaḥ | vi | vaḥ | made | druhaḥ | naḥ | pāhi | aṁhasaḥ | vivakṣase ||10.25.8||

10.25.9a tvaṁ no vṛtrahantamendrasyendo śivaḥ sakhā |
10.25.9c yatsīṁ havante samithe vi vo made yudhyamānāstokasātau vivakṣase ||

tvam | naḥ | vṛtrahan-tama | indrasya | indo iti | śivaḥ | sakhā |
yat | sīm | havante | sam-ithe | vi | vaḥ | made | yudhyamānāḥ | toka-sātau | vivakṣase ||10.25.9||

10.25.10a ayaṁ gha sa turo mada indrasya vardhata priyaḥ |
10.25.10c ayaṁ kakṣīvato maho vi vo made matiṁ viprasya vardhayadvivakṣase ||

ayam | gha | saḥ | turaḥ | madaḥ | indrasya | vardhata | priyaḥ |
ayam | kakṣīvataḥ | mahaḥ | vi | vaḥ | made | matim | viprasya | vardhayat | vivakṣase ||10.25.10||

10.25.11a ayaṁ viprāya dāśuṣe vājām̐ iyarti gomataḥ |
10.25.11c ayaṁ saptabhya ā varaṁ vi vo made prāndhaṁ śroṇaṁ ca tāriṣadvivakṣase ||

ayam | viprāya | dāśuṣe | vājān | iyarti | go-mataḥ |
ayam | sapta-bhyaḥ | ā | varam | vi | vaḥ | made | pra | andham | śroṇam | ca | tāriṣat | vivakṣase ||10.25.11||


10.26.1a pra hyacchā manīṣāḥ spārhā yanti niyutaḥ |
10.26.1c pra dasrā niyudrathaḥ pūṣā aviṣṭu māhinaḥ ||

pra | hi | accha | manīṣāḥ | spārhāḥ | yanti | ni-yutaḥ |
pra | dasrā | niyut-rathaḥ | pūṣā | aviṣṭu | māhinaḥ ||10.26.1||

10.26.2a yasya tyanmahitvaṁ vātāpyamayaṁ janaḥ |
10.26.2c vipra ā vaṁsaddhītibhiściketa suṣṭutīnām ||

yasya | tyat | mahi-tvam | vātāpyam | ayam | janaḥ |
vipraḥ | ā | vaṁsat | dhīti-bhiḥ | ciketa | su-stutīnām ||10.26.2||

10.26.3a sa veda suṣṭutīnāmindurna pūṣā vṛṣā |
10.26.3c abhi psuraḥ pruṣāyati vrajaṁ na ā pruṣāyati ||

saḥ | veda | su-stutīnām | induḥ | na | pūṣā | vṛṣā |
abhi | psuraḥ | pruṣāyati | vrajam | naḥ | ā | pruṣāyati ||10.26.3||

10.26.4a maṁsīmahi tvā vayamasmākaṁ deva pūṣan |
10.26.4c matīnāṁ ca sādhanaṁ viprāṇāṁ cādhavam ||

maṁsīmahi | tvā | vayam | asmākam | deva | pūṣan |
matīnām | ca | sādhanam | viprāṇām | ca | ā-dhavam ||10.26.4||

10.26.5a pratyardhiryajñānāmaśvahayo rathānām |
10.26.5c ṛṣiḥ sa yo manurhito viprasya yāvayatsakhaḥ ||

prati-ardhiḥ | yajñānām | aśva-hayaḥ | rathānām |
ṛṣiḥ | saḥ | yaḥ | manuḥ-hitaḥ | viprasya | yavayat-sakhaḥ ||10.26.5||

10.26.6a ādhīṣamāṇāyāḥ patiḥ śucāyāśca śucasya ca |
10.26.6c vāsovāyo'vīnāmā vāsāṁsi marmṛjat ||

ā-dhīṣamāṇāyāḥ | patiḥ | śucāyāḥ | ca | śucasya | ca |
vāsaḥ-vāyaḥ | avīnām | ā | vāsāṁsi | marmṛjat ||10.26.6||

10.26.7a ino vājānāṁ patirinaḥ puṣṭīnāṁ sakhā |
10.26.7c pra śmaśru haryato dūdhodvi vṛthā yo adābhyaḥ ||

inaḥ | vājānām | patiḥ | inaḥ | puṣṭīnām | sakhā |
pra | śmaśru | haryataḥ | dūdhot | vi | vṛthā | yaḥ | adābhyaḥ ||10.26.7||

10.26.8a ā te rathasya pūṣannajā dhuraṁ vavṛtyuḥ |
10.26.8c viśvasyārthinaḥ sakhā sanojā anapacyutaḥ ||

ā | te | rathasya | pūṣan | ajāḥ | dhuram | vavṛtyuḥ |
viśvasya | arthinaḥ | sakhā | sanaḥ-jāḥ | anapa-cyutaḥ ||10.26.8||

10.26.9a asmākamūrjā rathaṁ pūṣā aviṣṭu māhinaḥ |
10.26.9c bhuvadvājānāṁ vṛdha imaṁ naḥ śṛṇavaddhavam ||

asmākam | ūrjā | ratham | pūṣā | aviṣṭu | māhinaḥ |
bhuvat | vājānām | vṛdhaḥ | imam | naḥ | śṛṇavat | havam ||10.26.9||


10.27.1a asatsu me jaritaḥ sābhivego yatsunvate yajamānāya śikṣam |
10.27.1c anāśīrdāmahamasmi prahantā satyadhvṛtaṁ vṛjināyantamābhum ||

asat | su | me | jaritariti | saḥ | abhi-vegaḥ | yat | sunvate | yajamānāya | śikṣam |
anāśīḥ-dām | aham | asmi | pra-hantā | satya-dhvṛtam | vṛjina-yantam | ābhum ||10.27.1||

10.27.2a yadīdahaṁ yudhaye saṁnayānyadevayūntanvā śūśujānān |
10.27.2c amā te tumraṁ vṛṣabhaṁ pacāni tīvraṁ sutaṁ pañcadaśaṁ ni ṣiñcam ||

yadi | it | aham | yudhaye | sam-nayāni | adeva-yūn | tanvā | śūśujānān |
amā | te | tumram | vṛṣabham | pacāni | tīvram | sutam | pañca-daśam | ni | siñcam ||10.27.2||

10.27.3a nāhaṁ taṁ veda ya iti bravītyadevayūntsamaraṇe jaghanvān |
10.27.3c yadāvākhyatsamaraṇamṛghāvadādiddha me vṛṣabhā pra bruvanti ||

na | aham | tam | veda | yaḥ | iti | bravīti | adeva-yūn | sam-araṇe | jaghanvān |
yadā | ava-akhyat | sam-araṇam | ṛghāvat | āt | it | ha | me | vṛṣabhā | pra | bruvanti ||10.27.3||

10.27.4a yadajñāteṣu vṛjaneṣvāsaṁ viśve sato maghavāno ma āsan |
10.27.4c jināmi vetkṣema ā santamābhuṁ pra taṁ kṣiṇāṁ parvate pādagṛhya ||

yat | ajñāteṣu | vṛjaneṣu | āsam | viśve | sataḥ | magha-vānaḥ | me | āsan |
jināmi | vā | it | kṣeme | ā | santam | ābhum | pra | tam | kṣiṇām | parvate | pāda-gṛhya ||10.27.4||

10.27.5a na vā u māṁ vṛjane vārayante na parvatāso yadahaṁ manasye |
10.27.5c mama svanātkṛdhukarṇo bhayāta evedanu dyūnkiraṇaḥ samejāt ||

na | vai | ūm̐ iti | mām | vṛjane | vārayante | na | parvatāsaḥ | yat | aham | manasye |
mama | svanāt | kṛdhu-karṇaḥ | bhayāte | eva | it | anu | dyūn | kiraṇaḥ | sam | ejāt ||10.27.5||

10.27.6a darśannvatra śṛtapām̐ anindrānbāhukṣadaḥ śarave patyamānān |
10.27.6c ghṛṣuṁ vā ye niniduḥ sakhāyamadhyū nveṣu pavayo vavṛtyuḥ ||

darśan | nu | atra | śṛta-pān | anindrān | bāhu-kṣadaḥ | śarave | patyamānān |
ghṛṣum | vā | ye | niniduḥ | sakhāyam | adhi | ūm̐ iti | nu | eṣu | pavayaḥ | vavṛtyuḥ ||10.27.6||

10.27.7a abhūrvaukṣīrvyu āyurānaḍdarṣannu pūrvo aparo nu darṣat |
10.27.7c dve pavaste pari taṁ na bhūto yo asya pāre rajaso viveṣa ||

abhūḥ | ūm̐ iti | aukṣīḥ | vi | ūm̐ iti | āyuḥ | ānaṭ | darṣat | nu | pūrvaḥ | aparaḥ | nu | darṣat |
dve iti | pavaste iti | pari | tam | na | bhūtaḥ | yaḥ | asya | pāre | rajasaḥ | viveṣa ||10.27.7||

10.27.8a gāvo yavaṁ prayutā aryo akṣantā apaśyaṁ sahagopāścarantīḥ |
10.27.8c havā idaryo abhitaḥ samāyankiyadāsu svapatiśchandayāte ||

gāvaḥ | yavam | pra-yutāḥ | aryaḥ | akṣan | tāḥ | apaśyam | saha-gopāḥ | carantīḥ |
havāḥ | it | aryaḥ | abhitaḥ | sam | āyan | kiyat | āsu | sva-patiḥ | chandayāte ||10.27.8||

10.27.9a saṁ yadvayaṁ yavasādo janānāmahaṁ yavāda urvajre antaḥ |
10.27.9c atrā yukto'vasātāramicchādatho ayuktaṁ yunajadvavanvān ||

sam | yat | vayam | yavasa-adaḥ | janānām | aham | yava-adaḥ | uru-ajre | antariti |
atra | yuktaḥ | ava-sātāram | icchāt | atho iti | ayuktam | yunajat | vavanvān ||10.27.9||

10.27.10a atredu me maṁsase satyamuktaṁ dvipācca yaccatuṣpātsaṁsṛjāni |
10.27.10c strībhiryo atra vṛṣaṇaṁ pṛtanyādayuddho asya vi bhajāni vedaḥ ||

atra | it | ūm̐ iti | me | maṁsase | satyam | uktam | dvi-pāt | ca | yat | catuḥ-pāt | sam-sṛjāni |
strībhiḥ | yaḥ | atra | vṛṣaṇam | pṛtanyāt | ayuddhaḥ | asya | vi | bhajāni | vedaḥ ||10.27.10||

10.27.11a yasyānakṣā duhitā jātvāsa kastāṁ vidvām̐ abhi manyāte andhām |
10.27.11c kataro meniṁ prati taṁ mucāte ya īṁ vahāte ya īṁ vā vareyāt ||

yasya | anakṣā | duhitā | jātu | āsa | kaḥ | tām | vidvān | abhi | manyāte | andhām |
kataraḥ | menim | prati | tam | mucāte | yaḥ | īm | vahāte | yaḥ | īm | vā | vare-yāt ||10.27.11||

10.27.12a kiyatī yoṣā maryato vadhūyoḥ pariprītā panyasā vāryeṇa |
10.27.12c bhadrā vadhūrbhavati yatsupeśāḥ svayaṁ sā mitraṁ vanute jane cit ||

kiyatī | yoṣā | maryataḥ | vadhū-yoḥ | pari-prītā | panyasā | vāryeṇa |
bhadrā | vadhūḥ | bhavati | yat | su-peśāḥ | svayam | sā | mitram | vanute | jane | cit ||10.27.12||

10.27.13a patto jagāra pratyañcamatti śīrṣṇā śiraḥ prati dadhau varūtham |
10.27.13c āsīna ūrdhvāmupasi kṣiṇāti nyaṅṅuttānāmanveti bhūmim ||

pattaḥ | jagāra | pratyañcam | atti | śīrṣṇā | śiraḥ | prati | dadhau | varūtham |
āsīnaḥ | ūrdhvām | upasi | kṣiṇāti | nyaṅ | uttānām | anu | eti | bhūmim ||10.27.13||

10.27.14a bṛhannacchāyo apalāśo arvā tasthau mātā viṣito atti garbhaḥ |
10.27.14c anyasyā vatsaṁ rihatī mimāya kayā bhuvā ni dadhe dhenurūdhaḥ ||

bṛhan | acchāyaḥ | apalāśaḥ | arvā | tasthau | mātā | vi-sitaḥ | atti | garbhaḥ |
anyasyāḥ | vatsam | rihatī | mimāya | kayā | bhuvā | ni | dadhe | dhenuḥ | ūdhaḥ ||10.27.14||

10.27.15a sapta vīrāso adharādudāyannaṣṭottarāttātsamajagmirante |
10.27.15c nava paścātātsthivimanta āyandaśa prāksānu vi tirantyaśnaḥ ||

sapta | vīrāsaḥ | adharāt | ut | āyan | aṣṭa | uttarāttāt | sam | ajagmiran | te |
nava | paścātāt | sthivi-mantaḥ | āyan | daśa | prāk | sānu | vi | tiranti | aśnaḥ ||10.27.15||

10.27.16a daśānāmekaṁ kapilaṁ samānaṁ taṁ hinvanti kratave pāryāya |
10.27.16c garbhaṁ mātā sudhitaṁ vakṣaṇāsvavenantaṁ tuṣayantī bibharti ||

daśānām | ekam | kapilam | samānam | tam | hinvanti | kratave | pāryāya |
garbham | mātā | su-dhitam | vakṣaṇāsu | avenantam | tuṣayantī | bibharti ||10.27.16||

10.27.17a pīvānaṁ meṣamapacanta vīrā nyuptā akṣā anu dīva āsan |
10.27.17c dvā dhanuṁ bṛhatīmapsvantaḥ pavitravantā carataḥ punantā ||

pīvānam | meṣam | apacanta | vīrāḥ | ni-uptāḥ | akṣāḥ | anu | dīve | āsan |
dvā | dhanum | bṛhatīm | ap-su | antariti | pavitra-vantā | carataḥ | punantā ||10.27.17||

10.27.18a vi krośanāso viṣvañca āyanpacāti nemo nahi pakṣadardhaḥ |
10.27.18c ayaṁ me devaḥ savitā tadāha drvanna idvanavatsarpirannaḥ ||

vi | krośanāsaḥ | viṣvañcaḥ | āyan | pacāti | nemaḥ | nahi | pakṣat | ardhaḥ |
ayam | me | devaḥ | savitā | tat | āha | dru-annaḥ | it | vanavat | sarpiḥ-annaḥ ||10.27.18||

10.27.19a apaśyaṁ grāmaṁ vahamānamārādacakrayā svadhayā vartamānam |
10.27.19c siṣaktyaryaḥ pra yugā janānāṁ sadyaḥ śiśnā pramināno navīyān ||

apaśyam | grāmam | vahamānam | ārāt | acakrayā | svadhayā | vartamānam |
sisakti | aryaḥ | pra | yugā | janānām | sadyaḥ | śiśnā | pra-minānaḥ | navīyān ||10.27.19||

10.27.20a etau me gāvau pramarasya yuktau mo ṣu pra sedhīrmuhurinmamandhi |
10.27.20c āpaścidasya vi naśantyarthaṁ sūraśca marka uparo babhūvān ||

etau | me | gāvau | pra-marasya | yuktau | mo iti | su | pra | sedhīḥ | muhuḥ | it | mamandhi |
āpaḥ | cit | asya | vi | naśanti | artham | sūraḥ | ca | markaḥ | uparaḥ | babhūvān ||10.27.20||

10.27.21a ayaṁ yo vajraḥ purudhā vivṛtto'vaḥ sūryasya bṛhataḥ purīṣāt |
10.27.21c śrava idenā paro anyadasti tadavyathī jarimāṇastaranti ||

ayam | yaḥ | vajraḥ | purudhā | vi-vṛttaḥ | avaḥ | sūryasya | bṛhataḥ | purīṣāt |
śravaḥ | it | enā | paraḥ | anyat | asti | tat | avyathī | jarimāṇaḥ | taranti ||10.27.21||

10.27.22a vṛkṣevṛkṣe niyatā mīmayadgaustato vayaḥ pra patānpūruṣādaḥ |
10.27.22c athedaṁ viśvaṁ bhuvanaṁ bhayāta indrāya sunvadṛṣaye ca śikṣat ||

vṛkṣe-vṛkṣe | ni-yatā | mīmayat | gauḥ | tataḥ | vayaḥ | pra | patān | puruṣa-adaḥ |
atha | idam | viśvam | bhuvanam | bhayāte | indrāya | sunvat | ṛṣaye | ca | śikṣat ||10.27.22||

10.27.23a devānāṁ māne prathamā atiṣṭhankṛntatrādeṣāmuparā udāyan |
10.27.23c trayastapanti pṛthivīmanūpā dvā bṛbūkaṁ vahataḥ purīṣam ||

devānām | māne | prathamāḥ | atiṣṭhan | kṛntatrāt | eṣām | uparāḥ | ut | āyan |
trayaḥ | tapanti | pṛthivīm | anūpāḥ | dvā | bṛbūkam | vahataḥ | purīṣam ||10.27.23||

10.27.24a sā te jīvāturuta tasya viddhi mā smaitādṛgapa gūhaḥ samarye |
10.27.24c āviḥ svaḥ kṛṇute gūhate busaṁ sa pādurasya nirṇijo na mucyate ||

sā | te | jīvātuḥ | uta | tasya | viddhi | mā | sma | etādṛk | apa | gūhaḥ | samarye |
āviḥ | svariti svaḥ | kṛṇute | gūhate | busam | saḥ | pāduḥ | asya | niḥ-nijaḥ | na | mucyate ||10.27.24||


10.28.1a viśvo hyanyo arirājagāma mamedaha śvaśuro nā jagāma |
10.28.1c jakṣīyāddhānā uta somaṁ papīyātsvāśitaḥ punarastaṁ jagāyāt ||

viśvaḥ | hi | anyaḥ | ariḥ | ā-jagāma | mama | it | aha | śvaśuraḥ | na | ā | jagāma |
jakṣīyāt | dhānāḥ | uta | somam | papīyāt | su-āśitaḥ | punaḥ | astam | jagāyāt ||10.28.1||

10.28.2a sa roruvadvṛṣabhastigmaśṛṅgo varṣmantasthau varimannā pṛthivyāḥ |
10.28.2c viśveṣvenaṁ vṛjaneṣu pāmi yo me kukṣī sutasomaḥ pṛṇāti ||

saḥ | roruvat | vṛṣabhaḥ | tigma-śṛṅgaḥ | varṣman | tasthau | variman | ā | pṛthivyāḥ |
viśveṣu | enam | vṛjaneṣu | pāmi | yaḥ | me | kukṣī iti | suta-somaḥ | pṛṇāti ||10.28.2||

10.28.3a adriṇā te mandina indra tūyāntsunvanti somānpibasi tvameṣām |
10.28.3c pacanti te vṛṣabhām̐ atsi teṣāṁ pṛkṣeṇa yanmaghavanhūyamānaḥ ||

adriṇā | te | mandinaḥ | indra | tūyān | sunvanti | somān | pibasi | tvam | eṣām |
pacanti | te | vṛṣabhān | atsi | teṣām | pṛkṣeṇa | yat | magha-van | hūyamānaḥ ||10.28.3||

10.28.4a idaṁ su me jaritarā cikiddhi pratīpaṁ śāpaṁ nadyo vahanti |
10.28.4c lopāśaḥ siṁhaṁ pratyañcamatsāḥ kroṣṭā varāhaṁ niratakta kakṣāt ||

idam | su | me | jaritaḥ | ā | cikiddhi | prati-īpam | śāpam | nadyaḥ | vahanti |
lopāśaḥ | siṁham | pratyañcam | atsāriti | kroṣṭā | varāham | niḥ | atakta | kakṣāt ||10.28.4||

10.28.5a kathā ta etadahamā ciketaṁ gṛtsasya pākastavaso manīṣām |
10.28.5c tvaṁ no vidvām̐ ṛtuthā vi voco yamardhaṁ te maghavankṣemyā dhūḥ ||

kathā | te | etat | aham | ā | ciketam | gṛtsasya | pākaḥ | tavasaḥ | manīṣām |
tvam | naḥ | vidvān | ṛtu-thā | vi | vocaḥ | yam | ardham | te | magha-van | kṣemyā | dhūḥ ||10.28.5||

10.28.6a evā hi māṁ tavasaṁ vardhayanti divaścinme bṛhata uttarā dhūḥ |
10.28.6c purū sahasrā ni śiśāmi sākamaśatruṁ hi mā janitā jajāna ||

eva | hi | mām | tavasam | vardhayanti | divaḥ | cit | me | bṛhataḥ | ut-tarā | dhūḥ |
puru | sahasrā | ni | śiśāmi | sākam | aśatrum | hi | mā | janitā | jajāna ||10.28.6||

10.28.7a evā hi māṁ tavasaṁ jajñurugraṁ karmankarmanvṛṣaṇamindra devāḥ |
10.28.7c vadhīṁ vṛtraṁ vajreṇa mandasāno'pa vrajaṁ mahinā dāśuṣe vam ||

eva | hi | mām | tavasam | jajñuḥ | ugram | karman-karman | vṛṣaṇam | indra | devāḥ |
vadhīm | vṛtram | vajreṇa | mandasānaḥ | apa | vrajam | mahinā | dāśuṣe | vam ||10.28.7||

10.28.8a devāsa āyanparaśūm̐rabibhranvanā vṛścanto abhi viḍbhirāyan |
10.28.8c ni sudrvaṁ dadhato vakṣaṇāsu yatrā kṛpīṭamanu taddahanti ||

devāsaḥ | āyan | paraśūn | abibhran | vanā | vṛścantaḥ | abhi | viṭ-bhiḥ | āyan |
ni | su-drvam | dadhataḥ | vakṣaṇāsu | yatra | kṛpīṭam | anu | tat | dahanti ||10.28.8||

10.28.9a śaśaḥ kṣuraṁ pratyañcaṁ jagārādriṁ logena vyabhedamārāt |
10.28.9c bṛhantaṁ cidṛhate randhayāni vayadvatso vṛṣabhaṁ śūśuvānaḥ ||

śaśaḥ | kṣuram | pratyañcam | jagāra | adrim | logena | vi | abhedam | ārāt |
bṛhantam | cit | ṛhate | randhayāni | vayat | vatsaḥ | vṛṣabham | śūśuvānaḥ ||10.28.9||

10.28.10a suparṇa itthā nakhamā siṣāyāvaruddhaḥ paripadaṁ na siṁhaḥ |
10.28.10c niruddhaścinmahiṣastarṣyāvāngodhā tasmā ayathaṁ karṣadetat ||

su-parṇaḥ | itthā | nakham | ā | sisāya | ava-ruddhaḥ | pari-padam | na | siṁhaḥ |
ni-ruddhaḥ | cit | mahiṣaḥ | tarṣyā-vān | godhā | tasmai | ayatham | karṣat | etat ||10.28.10||

10.28.11a tebhyo godhā ayathaṁ karṣadetadye brahmaṇaḥ pratipīyantyannaiḥ |
10.28.11c sima ukṣṇo'vasṛṣṭām̐ adanti svayaṁ balāni tanvaḥ śṛṇānāḥ ||

tebhyaḥ | godhāḥ | ayatham | karṣat | etat | ye | brahmaṇaḥ | prati-pīyanti | annaiḥ |
simaḥ | ukṣṇaḥ | ava-sṛṣṭān | adanti | svayam | balāni | tanvaḥ | śṛṇānāḥ ||10.28.11||

10.28.12a ete śamībhiḥ suśamī abhūvanye hinvire tanvaḥ soma ukthaiḥ |
10.28.12c nṛvadvadannupa no māhi vājāndivi śravo dadhiṣe nāma vīraḥ ||

ete | śamībhiḥ | su-śamī | abhūvan | ye | hinvire | tanvaḥ | some | ukthaiḥ |
nṛ-vat | vadan | upa | naḥ | māhi | vājān | divi | śravaḥ | dadhiṣe | nāma | vīraḥ ||10.28.12||


10.29.1a vane na vā yo nyadhāyi cākañchucirvāṁ stomo bhuraṇāvajīgaḥ |
10.29.1c yasyedindraḥ purudineṣu hotā nṛṇāṁ naryo nṛtamaḥ kṣapāvān ||

vane | na | vā | yaḥ | ni | adhāyi | cākan | śuciḥ | vām | stomaḥ | bhuraṇau | ajīgariti |
yasya | it | indraḥ | puru-dineṣu | hotā | nṛṇām | naryaḥ | nṛ-tamaḥ | kṣapā-vān ||10.29.1||

10.29.2a pra te asyā uṣasaḥ prāparasyā nṛtau syāma nṛtamasya nṛṇām |
10.29.2c anu triśokaḥ śatamāvahannṝnkutsena ratho yo asatsasavān ||

pra | te | asyāḥ | uṣasaḥ | pra | aparasyāḥ | nṛtau | syāma | nṛ-tamasya | nṛṇām |
anu | tri-śokaḥ | śatam | ā | avahat | nṝn | kutsena | rathaḥ | yaḥ | asat | sasa-vān ||10.29.2||

10.29.3a kaste mada indra rantyo bhūdduro giro abhyugro vi dhāva |
10.29.3c kadvāho arvāgupa mā manīṣā ā tvā śakyāmupamaṁ rādho annaiḥ ||

kaḥ | te | madaḥ | indra | rantyaḥ | bhūt | duraḥ | giraḥ | abhi | ugraḥ | vi | dhāva |
kat | vāhaḥ | arvāk | upa | mā | manīṣā | ā | tvā | śakyām | upa-mam | rādhaḥ | annaiḥ ||10.29.3||

10.29.4a kadu dyumnamindra tvāvato nṝnkayā dhiyā karase kanna āgan |
10.29.4c mitro na satya urugāya bhṛtyā anne samasya yadasanmanīṣāḥ ||

kat | ūm̐ iti | dyumnam | indra | tvā-vataḥ | nṝn | kayā | dhiyā | karase | kat | naḥ | ā | agan |
mitraḥ | na | satyaḥ | uru-gāya | bhṛtyai | anne | samasya | yat | asan | manīṣāḥ ||10.29.4||

10.29.5a preraya sūro arthaṁ na pāraṁ ye asya kāmaṁ janidhā iva gman |
10.29.5c giraśca ye te tuvijāta pūrvīrnara indra pratiśikṣantyannaiḥ ||

pra | īraya | sūraḥ | artham | na | pāram | ye | asya | kāmam | janidhāḥ-iva | gman |
giraḥ | ca | ye | te | tuvi-jāta | pūrvīḥ | naraḥ | indra | prati-śikṣanti | annaiḥ ||10.29.5||

10.29.6a mātre nu te sumite indra pūrvī dyaurmajmanā pṛthivī kāvyena |
10.29.6c varāya te ghṛtavantaḥ sutāsaḥ svādmanbhavantu pītaye madhūni ||

mātre iti | nu | te | sumite iti su-mite | indra | pūrvī iti | dyauḥ | majmanā | pṛthivī | kāvyena |
varāya | te | ghṛta-vantaḥ | sutāsaḥ | svādman | bhavantu | pītaye | madhūni ||10.29.6||

10.29.7a ā madhvo asmā asicannamatramindrāya pūrṇaṁ sa hi satyarādhāḥ |
10.29.7c sa vāvṛdhe varimannā pṛthivyā abhi kratvā naryaḥ pauṁsyaiśca ||

ā | madhvaḥ | asmai | asican | amatram | indrāya | pūrṇam | saḥ | hi | satya-rādhāḥ |
saḥ | vavṛdhe | variman | ā | pṛthivyāḥ | abhi | kratvā | naryaḥ | pauṁsyaiḥ | ca ||10.29.7||

10.29.8a vyānaḻindraḥ pṛtanāḥ svojā āsmai yatante sakhyāya pūrvīḥ |
10.29.8c ā smā rathaṁ na pṛtanāsu tiṣṭha yaṁ bhadrayā sumatyā codayāse ||

vi | ānaṭ | indraḥ | pṛtanāḥ | su-ojāḥ | ā | asmai | yatante | sakhyāya | pūrvīḥ |
ā | sma | ratham | na | pṛtanāsu | tiṣṭha | yam | bhadrayā | su-matyā | codayāse ||10.29.8||


10.30.1a pra devatrā brahmaṇe gāturetvapo acchā manaso na prayukti |
10.30.1c mahīṁ mitrasya varuṇasya dhāsiṁ pṛthujrayase rīradhā suvṛktim ||

pra | deva-trā | brahmaṇe | gātuḥ | etu | apaḥ | accha | manasaḥ | na | pra-yukti |
mahīm | mitrasya | varuṇasya | dhāsim | pṛthu-jrayase | rīradha | su-vṛktim ||10.30.1||

10.30.2a adhvaryavo haviṣmanto hi bhūtācchāpa itośatīruśantaḥ |
10.30.2c ava yāścaṣṭe aruṇaḥ suparṇastamāsyadhvamūrmimadyā suhastāḥ ||

adhvaryavaḥ | haviṣmantaḥ | hi | bhūta | accha | apaḥ | ita | uśatīḥ | uśantaḥ |
ava | yāḥ | caṣṭe | aruṇaḥ | su-parṇaḥ | tam | ā | asyadhvam | ūrmim | adya | su-hastāḥ ||10.30.2||

10.30.3a adhvaryavo'pa itā samudramapāṁ napātaṁ haviṣā yajadhvam |
10.30.3c sa vo dadadūrmimadyā supūtaṁ tasmai somaṁ madhumantaṁ sunota ||

adhvaryavaḥ | apaḥ | ita | samudram | apām | napātam | haviṣā | yajadhvam |
saḥ | vaḥ | dadat | ūrmim | adya | su-pūtam | tasmai | somam | madhu-mantam | sunota ||10.30.3||

10.30.4a yo anidhmo dīdayadapsvantaryaṁ viprāsa īḻate adhvareṣu |
10.30.4c apāṁ napānmadhumatīrapo dā yābhirindro vāvṛdhe vīryāya ||

yaḥ | anidhmaḥ | dīdayat | ap-su | antaḥ | yam | viprāsaḥ | īḻate | adhvareṣu |
apām | napāt | madhu-matīḥ | apaḥ | dāḥ | yābhiḥ | indraḥ | vavṛdhe | vīryāya ||10.30.4||

10.30.5a yābhiḥ somo modate harṣate ca kalyāṇībhiryuvatibhirna maryaḥ |
10.30.5c tā adhvaryo apo acchā parehi yadāsiñcā oṣadhībhiḥ punītāt ||

yābhiḥ | somaḥ | modate | harṣate | ca | kalyāṇībhiḥ | yuvati-bhiḥ | na | maryaḥ |
tāḥ | adhvaryo iti | apaḥ | accha | parā | ihi | yat | ā-siñcāḥ | oṣadhībhiḥ | punītāt ||10.30.5||

10.30.6a evedyūne yuvatayo namanta yadīmuśannuśatīretyaccha |
10.30.6c saṁ jānate manasā saṁ cikitre'dhvaryavo dhiṣaṇāpaśca devīḥ ||

eva | it | yūne | yuvatayaḥ | namanta | yat | īm | uśan | uṣatīḥ | eti | accha |
sam | jānate | manasā | sam | cikitre | adhvaryavaḥ | dhiṣaṇā | āpaḥ | ca | devīḥ ||10.30.6||

10.30.7a yo vo vṛtābhyo akṛṇodu lokaṁ yo vo mahyā abhiśasteramuñcat |
10.30.7c tasmā indrāya madhumantamūrmiṁ devamādanaṁ pra hiṇotanāpaḥ ||

yaḥ | vaḥ | vṛtābhyaḥ | akṛṇot | ūm̐ iti | lokam | yaḥ | vaḥ | mahyāḥ | abhi-śasteḥ | amuñcat |
tasmai | indrāya | madhu-mantam | ūrmim | deva-mādanam | pra | hiṇotana | āpaḥ ||10.30.7||

10.30.8a prāsmai hinota madhumantamūrmiṁ garbho yo vaḥ sindhavo madhva utsaḥ |
10.30.8c ghṛtapṛṣṭhamīḍyamadhvareṣvāpo revatīḥ śṛṇutā havaṁ me ||

pra | asmai | hinota | madhu-mantam | ūrmim | garbhaḥ | yaḥ | vaḥ | sindhavaḥ | madhvaḥ | utsaḥ |
ghṛta-pṛṣṭham | īḍyam | adhvareṣu | āpaḥ | revatīḥ | śṛṇuta | havam | me ||10.30.8||

10.30.9a taṁ sindhavo matsaramindrapānamūrmiṁ pra heta ya ubhe iyarti |
10.30.9c madacyutamauśānaṁ nabhojāṁ pari tritantuṁ vicarantamutsam ||

tam | sindhavaḥ | matsaram | indra-pānam | ūrmim | pra | heta | yaḥ | ubhe iti | iyarti |
mada-cyutam | auśānam | nabhaḥ-jām | pari | tri-tantum | vi-carantam | utsam ||10.30.9||

10.30.10a āvarvṛtatīradha nu dvidhārā goṣuyudho na niyavaṁ carantīḥ |
10.30.10c ṛṣe janitrīrbhuvanasya patnīrapo vandasva savṛdhaḥ sayonīḥ ||

ā-varvṛtatīḥ | adha | nu | dvi-dhārāḥ | goṣu-yudhaḥ | na | ni-yavam | carantīḥ |
ṛṣe | janitrīḥ | bhuvanasya | patnīḥ | apaḥ | vandasva | sa-vṛdhaḥ | sa-yonīḥ ||10.30.10||

10.30.11a hinotā no adhvaraṁ devayajyā hinota brahma sanaye dhanānām |
10.30.11c ṛtasya yoge vi ṣyadhvamūdhaḥ śruṣṭīvarīrbhūtanāsmabhyamāpaḥ ||

hinota | naḥ | adhvaram | deva-yajyā | hinota | brahma | sanaye | dhanānām |
ṛtasya | yoge | vi | syadhvam | ūdhaḥ | śruṣṭī-varīḥ | bhūtana | asmabhyam | āpaḥ ||10.30.11||

10.30.12a āpo revatīḥ kṣayathā hi vasvaḥ kratuṁ ca bhadraṁ bibhṛthāmṛtaṁ ca |
10.30.12c rāyaśca stha svapatyasya patnīḥ sarasvatī tadgṛṇate vayo dhāt ||

āpaḥ | revatīḥ | kṣayatha | hi | vasvaḥ | kratum | ca | bhadram | bibhṛtha | amṛtam | ca |
rāyaḥ | ca | stha | su-apatyasya | patnīḥ | sarasvatī | tat | gṛṇate | vayaḥ | dhāt ||10.30.12||

10.30.13a prati yadāpo adṛśramāyatīrghṛtaṁ payāṁsi bibhratīrmadhūni |
10.30.13c adhvaryubhirmanasā saṁvidānā indrāya somaṁ suṣutaṁ bharantīḥ ||

prati | yat | āpaḥ | adṛśram | ā-yatīḥ | ghṛtam | payāṁsi | bibhratīḥ | madhūni |
adhvaryu-bhiḥ | manasā | sam-vidānāḥ | indrāya | somam | su-sutam | bharantīḥ ||10.30.13||

10.30.14a emā agmanrevatīrjīvadhanyā adhvaryavaḥ sādayatā sakhāyaḥ |
10.30.14c ni barhiṣi dhattana somyāso'pāṁ naptrā saṁvidānāsa enāḥ ||

ā | imāḥ | agman | revatīḥ | jīva-dhanyāḥ | adhvaryavaḥ | sādayata | sakhāyaḥ |
ni | barhiṣi | dhattana | somyāsaḥ | apām | naptrā | sam-vidānāsaḥ | enāḥ ||10.30.14||

10.30.15a āgmannāpa uśatīrbarhiredaṁ nyadhvare asadandevayantīḥ |
10.30.15c adhvaryavaḥ sunutendrāya somamabhūdu vaḥ suśakā devayajyā ||

ā | agman | āpaḥ | uśatīḥ | barhiḥ | ā | idam | ni | adhvare | asadan | deva-yantīḥ |
adhvaryavaḥ | sunuta | indrāya | somam | abhūt | ūm̐ iti | vaḥ | su-śakā | deva-yajyā ||10.30.15||


10.31.1a ā no devānāmupa vetu śaṁso viśvebhisturairavase yajatraḥ |
10.31.1c tebhirvayaṁ suṣakhāyo bhavema taranto viśvā duritā syāma ||

ā | naḥ | devānām | upa | vetu | śaṁsaḥ | viśvebhiḥ | turaiḥ | avase | yajatraḥ |
tebhiḥ | vayam | su-sakhāyaḥ | bhavema | tarantaḥ | viśvā | duḥ-itā | syāma ||10.31.1||

10.31.2a pari cinmarto draviṇaṁ mamanyādṛtasya pathā namasā vivāset |
10.31.2c uta svena kratunā saṁ vadeta śreyāṁsaṁ dakṣaṁ manasā jagṛbhyāt ||

pari | cit | martaḥ | draviṇam | mamanyāt | ṛtasya | pathā | namasā | ā | vivāset |
uta | svena | kratunā | sam | vadeta | śreyāṁsam | dakṣam | manasā | jagṛbhyāt ||10.31.2||

10.31.3a adhāyi dhītirasasṛgramaṁśāstīrthe na dasmamupa yantyūmāḥ |
10.31.3c abhyānaśma suvitasya śūṣaṁ navedaso amṛtānāmabhūma ||

adhāyi | dhītiḥ | asasṛgram | aṁśāḥ | tīrthe | na | dasmam | upa | yanti | ūmāḥ |
abhi | ānaśma | suvitasya | śūṣam | navedasaḥ | amṛtānām | abhūma ||10.31.3||

10.31.4a nityaścākanyātsvapatirdamūnā yasmā u devaḥ savitā jajāna |
10.31.4c bhago vā gobhiraryamemanajyātso asmai cāruśchadayaduta syāt ||

nityaḥ | cākanyāt | sva-patiḥ | damūnāḥ | yasmai | ūm̐ iti | devaḥ | savitā | jajāna |
bhagaḥ | vā | gobhiḥ | aryamā | īm | anajyāt | saḥ | asmai | cāruḥ | chadayat | uta | syāt ||10.31.4||

10.31.5a iyaṁ sā bhūyā uṣasāmiva kṣā yaddha kṣumantaḥ śavasā samāyan |
10.31.5c asya stutiṁ jariturbhikṣamāṇā ā naḥ śagmāsa upa yantu vājāḥ ||

iyam | sā | bhūyāḥ | uṣasām-iva | kṣāḥ | yat | ha | kṣu-mantaḥ | śavasā | sam-āyan |
asya | stutim | jarituḥ | bhikṣamāṇāḥ | ā | naḥ | śagmāsaḥ | upa | yantu | vājāḥ ||10.31.5||

10.31.6a asyedeṣā sumatiḥ paprathānābhavatpūrvyā bhūmanā gauḥ |
10.31.6c asya sanīḻā asurasya yonau samāna ā bharaṇe bibhramāṇāḥ ||

asya | it | eṣā | su-matiḥ | paprathānā | abhavat | pūrvyā | bhūmanā | gauḥ |
asya | sa-nīḻāḥ | asurasya | yonau | samāne | ā | bharaṇe | bibhramāṇāḥ ||10.31.6||

10.31.7a kiṁ svidvanaṁ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ |
10.31.7c saṁtasthāne ajare itaūtī ahāni pūrvīruṣaso jaranta ||

kim | svit | vanam | kaḥ | ūm̐ iti | saḥ | vṛkṣaḥ | āsa | yataḥ | dyāvāpṛthivī iti | niḥ-tatakṣuḥ |
saṁtasthāne iti sam-tasthāne | ajare iti | itaūtī itītaḥ-ūtī | ahāni | pūrvīḥ | uṣasaḥ | jaranta ||10.31.7||

10.31.8a naitāvadenā paro anyadastyukṣā sa dyāvāpṛthivī bibharti |
10.31.8c tvacaṁ pavitraṁ kṛṇuta svadhāvānyadīṁ sūryaṁ na harito vahanti ||

na | etāvat | enā | paraḥ | anyat | asti | ukṣā | saḥ | dyāvāpṛthivī iti | bibharti |
tvacam | pavitram | kṛṇuta | svadhā-vān | yat | īm | sūryam | na | haritaḥ | vahanti ||10.31.8||

10.31.9a stego na kṣāmatyeti pṛthvīṁ mihaṁ na vāto vi ha vāti bhūma |
10.31.9c mitro yatra varuṇo ajyamāno'gnirvane na vyasṛṣṭa śokam ||

stegaḥ | na | kṣām | ati | eti | pṛthvīm | miham | na | vātaḥ | vi | ha | vāti | bhūma |
mitraḥ | yatra | varuṇaḥ | ajyamānaḥ | agniḥ | vane | na | vi | asṛṣṭa | śokam ||10.31.9||

10.31.10a starīryatsūta sadyo ajyamānā vyathiravyathīḥ kṛṇuta svagopā |
10.31.10c putro yatpūrvaḥ pitrorjaniṣṭa śamyāṁ gaurjagāra yaddha pṛcchān ||

starīḥ | yat | sūta | sadyaḥ | ajyamānā | vyathiḥ | avyathīḥ | kṛṇuta | sva-gopā |
putraḥ | yat | pūrvaḥ | pitroḥ | janiṣṭa | śamyām | gauḥ | jagāra | yat | ha | pṛcchān ||10.31.10||

10.31.11a uta kaṇvaṁ nṛṣadaḥ putramāhuruta śyāvo dhanamādatta vājī |
10.31.11c pra kṛṣṇāya ruśadapinvatodharṛtamatra nakirasmā apīpet ||

uta | kaṇvam | nṛ-sadaḥ | putram | āhuḥ | uta | śyāvaḥ | dhanam | ā | adatta | vājī |
pra | kṛṣṇāya | ruśat | apinvata | ūdhaḥ | ṛtam | atra | nakiḥ | asmai | apīpet ||10.31.11||


10.32.1a pra su gmantā dhiyasānasya sakṣaṇi varebhirvarām̐ abhi ṣu prasīdataḥ |
10.32.1c asmākamindra ubhayaṁ jujoṣati yatsomyasyāndhaso bubodhati ||

pra | su | gmantā | dhiyasānasya | sakṣaṇi | varebhiḥ | varān | abhi | su | pra-sīdataḥ |
asmākam | indraḥ | ubhayam | jujoṣati | yat | somyasya | andhasaḥ | bubodhati ||10.32.1||

10.32.2a vīndra yāsi divyāni rocanā vi pārthivāni rajasā puruṣṭuta |
10.32.2c ye tvā vahanti muhuradhvarām̐ upa te su vanvantu vagvanām̐ arādhasaḥ ||

vi | indra | yāsi | divyāni | rocanā | vi | pārthivāni | rajasā | puru-stuta |
ye | tvā | vahanti | muhuḥ | adhvarān | upa | te | su | vanvantu | vagvanān | arādhasaḥ ||10.32.2||

10.32.3a tadinme chantsadvapuṣo vapuṣṭaraṁ putro yajjānaṁ pitroradhīyati |
10.32.3c jāyā patiṁ vahati vagnunā sumatpuṁsa idbhadro vahatuḥ pariṣkṛtaḥ ||

tat | it | me | chantsat | vapuṣaḥ | vapuḥ-taram | putraḥ | yat | jānam | pitroḥ | adhi-iyati |
jāyā | patim | vahati | vagunā | su-mat | puṁsaḥ | it | bhadraḥ | vahatuḥ | pari-kṛtaḥ ||10.32.3||

10.32.4a taditsadhasthamabhi cāru dīdhaya gāvo yacchāsanvahatuṁ na dhenavaḥ |
10.32.4c mātā yanmanturyūthasya pūrvyābhi vāṇasya saptadhāturijjanaḥ ||

tat | it | sadha-stham | abhi | cāru | dīdhaya | gāvaḥ | yat | śāsan | vahatum | na | dhenavaḥ |
mātā | yat | mantuḥ | yūthasya | pūrvyā | abhi | vāṇasya | sapta-dhātuḥ | it | janaḥ ||10.32.4||

10.32.5a pra vo'cchā ririce devayuṣpadameko rudrebhiryāti turvaṇiḥ |
10.32.5c jarā vā yeṣvamṛteṣu dāvane pari va ūmebhyaḥ siñcatā madhu ||

pra | vaḥ | accha | ririce | deva-yuḥ | padam | ekaḥ | rudrebhiḥ | yāti | turvaṇiḥ |
jarā | vā | yeṣu | amṛteṣu | dāvane | pari | vaḥ | ūmebhyaḥ | siñcata | madhu ||10.32.5||

10.32.6a nidhīyamānamapagūḻhamapsu pra me devānāṁ vratapā uvāca |
10.32.6c indro vidvām̐ anu hi tvā cacakṣa tenāhamagne anuśiṣṭa āgām ||

ni-dhīyamānam | apa-gūḻham | ap-su | pra | me | devānām | vrata-pāḥ | uvāca |
indraḥ | vidvān | anu | hi | tvā | cacakṣa | tena | aham | agne | anu-śiṣṭaḥ | ā | agām ||10.32.6||

10.32.7a akṣetravitkṣetravidaṁ hyaprāṭ sa praiti kṣetravidānuśiṣṭaḥ |
10.32.7c etadvai bhadramanuśāsanasyota srutiṁ vindatyañjasīnām ||

akṣetra-vit | kṣetra-vidam | hi | aprāṭ | saḥ | pra | eti | kṣetra-vidā | anu-śiṣṭaḥ |
etat | vai | bhadram | anu-śāsanasya | uta | srutim | vindati | añjasīnām ||10.32.7||

10.32.8a adyedu prāṇīdamamannimāhāpīvṛto adhayanmāturūdhaḥ |
10.32.8c emenamāpa jarimā yuvānamaheḻanvasuḥ sumanā babhūva ||

adya | it | ūm̐ iti | pra | ānīt | amaman | imā | ahā | api-vṛtaḥ | adhayat | mātuḥ | ūdhaḥ |
ā | īm | enam | āpa | jarimā | yuvānam | aheḻan | vasuḥ | su-manāḥ | babhūva ||10.32.8||

10.32.9a etāni bhadrā kalaśa kriyāma kuruśravaṇa dadato maghāni |
10.32.9c dāna idvo maghavānaḥ so astvayaṁ ca somo hṛdi yaṁ bibharmi ||

etāni | bhadrā | kalaśa | kriyāma | kuru-śravaṇa | dadataḥ | maghāni |
dānaḥ | it | vaḥ | magha-vānaḥ | saḥ | astu | ayam | ca | somaḥ | hṛdi | yam | bibharmi ||10.32.9||


10.33.1a pra mā yuyujre prayujo janānāṁ vahāmi sma pūṣaṇamantareṇa |
10.33.1c viśve devāso adha māmarakṣanduḥśāsurāgāditi ghoṣa āsīt ||

pra | mā | yuyujre | pra-yujaḥ | janānām | vahāmi | sma | pūṣaṇam | antareṇa |
viśve | devāsaḥ | adha | mām | arakṣan | duḥ-śāsuḥ | ā | agāt | iti | ghoṣaḥ | āsīt ||10.33.1||

10.33.2a saṁ mā tapantyabhitaḥ sapatnīriva parśavaḥ |
10.33.2c ni bādhate amatirnagnatā jasurverna vevīyate matiḥ ||

sam | mā | tapanti | abhitaḥ | sapatnīḥ-iva | parśavaḥ |
ni | bādhate | amatiḥ | nagnatā | jasuḥ | veḥ | na | vevīyate | matiḥ ||10.33.2||

10.33.3a mūṣo na śiśnā vyadanti mādhyaḥ stotāraṁ te śatakrato |
10.33.3c sakṛtsu no maghavannindra mṛḻayādhā piteva no bhava ||

mūṣaḥ | na | śiśnā | vi | adanti | mā | ā-dhyaḥ | stotāram | te | śatakrato iti śata-krato |
sakṛt | su | naḥ | magha-van | indra | mṛḻaya | adha | pitā-iva | naḥ | bhava ||10.33.3||

10.33.4a kuruśravaṇamāvṛṇi rājānaṁ trāsadasyavam |
10.33.4c maṁhiṣṭhaṁ vāghatāmṛṣiḥ ||

kuru-śravaṇam | avṛṇi | rājānam | trāsadasyavam |
maṁhiṣṭham | vāghatām | ṛṣiḥ ||10.33.4||

10.33.5a yasya mā harito rathe tisro vahanti sādhuyā |
10.33.5c stavai sahasradakṣiṇe ||

yasya | mā | haritaḥ | rathe | tisraḥ | vahanti | sādhu-yā |
stavai | sahasra-dakṣiṇe ||10.33.5||

10.33.6a yasya prasvādaso gira upamaśravasaḥ pituḥ |
10.33.6c kṣetraṁ na raṇvamūcuṣe ||

yasya | pra-svādasaḥ | giraḥ | upama-śravasaḥ | pituḥ |
kṣetram | na | raṇvam | ūcuṣe ||10.33.6||

10.33.7a adhi putropamaśravo napānmitrātitherihi |
10.33.7c pituṣṭe asmi vanditā ||

adhi | putra | upama-śravaḥ | napāt | mitra-atitheḥ | ihi |
pituḥ | te | asmi | vanditā ||10.33.7||

10.33.8a yadīśīyāmṛtānāmuta vā martyānām |
10.33.8c jīvedinmaghavā mama ||

yat | īśīya | amṛtānām | uta | vā | martyānām |
jīvet | it | magha-vā | mama ||10.33.8||

10.33.9a na devānāmati vrataṁ śatātmā cana jīvati |
10.33.9c tathā yujā vi vāvṛte ||

na | devānām | ati | vratam | śata-ātmā | cana | jīvati |
tathā | yujā | vi | vavṛte ||10.33.9||


10.34.1a prāvepā mā bṛhato mādayanti pravātejā iriṇe varvṛtānāḥ |
10.34.1c somasyeva maujavatasya bhakṣo vibhīdako jāgṛvirmahyamacchān ||

prāvepāḥ | mā | bṛhataḥ | mādayanti | pravāte-jāḥ | iriṇe | varvṛtānāḥ |
somasya-iva | mauja-vatasya | bhakṣaḥ | vi-bhīdakaḥ | jāgṛviḥ | mahyam | acchān ||10.34.1||

10.34.2a na mā mimetha na jihīḻa eṣā śivā sakhibhya uta mahyamāsīt |
10.34.2c akṣasyāhamekaparasya hetoranuvratāmapa jāyāmarodham ||

na | mā | mimetha | na | jihīḻe | eṣā | śivā | sakhi-bhyaḥ | uta | mahyam | āsīt |
akṣasya | aham | eka-parasya | hetoḥ | anu-vratām | apa | jāyām | arodham ||10.34.2||

10.34.3a dveṣṭi śvaśrūrapa jāyā ruṇaddhi na nāthito vindate marḍitāram |
10.34.3c aśvasyeva jarato vasnyasya nāhaṁ vindāmi kitavasya bhogam ||

dveṣṭi | śvaśrūḥ | apa | jāyā | ruṇaddhi | na | nāthitaḥ | vindate | marḍitāram |
aśvasya-iva | jarataḥ | vasnyasya | na | aham | vindāmi | kitavasya | bhogam ||10.34.3||

10.34.4a anye jāyāṁ pari mṛśantyasya yasyāgṛdhadvedane vājyakṣaḥ |
10.34.4c pitā mātā bhrātara enamāhurna jānīmo nayatā baddhametam ||

anye | jāyām | pari | mṛśanti | asya | yasya | agṛdhat | vedane | vājī | akṣaḥ |
pitā | mātā | bhrātaraḥ | enam | āhuḥ | na | jānīmaḥ | nayata | baddham | etam ||10.34.4||

10.34.5a yadādīdhye na daviṣāṇyebhiḥ parāyadbhyo'va hīye sakhibhyaḥ |
10.34.5c nyuptāśca babhravo vācamakratam̐ emīdeṣāṁ niṣkṛtaṁ jāriṇīva ||

yat | ā-dīdhye | na | daviṣāṇi | ebhiḥ | parāyat-bhyaḥ | ava | hīye | sakhi-bhyaḥ |
ni-uptāḥ | ca | babhravaḥ | vācam | akrata | emi | it | eṣām | niḥ-kṛtam | jāriṇī-iva ||10.34.5||

10.34.6a sabhāmeti kitavaḥ pṛcchamāno jeṣyāmīti tanvā śūśujānaḥ |
10.34.6c akṣāso asya vi tiranti kāmaṁ pratidīvne dadhata ā kṛtāni ||

sabhām | eti | kitavaḥ | pṛcchamānaḥ | jeṣyāmi | iti | tanvā | śūśujānaḥ |
akṣāsaḥ | asya | vi | tiranti | kāmam | prati-dīvne | dadhataḥ | ā | kṛtāni ||10.34.6||

10.34.7a akṣāsa idaṅkuśino nitodino nikṛtvānastapanāstāpayiṣṇavaḥ |
10.34.7c kumāradeṣṇā jayataḥ punarhaṇo madhvā saṁpṛktāḥ kitavasya barhaṇā ||

akṣāsaḥ | it | aṅkuśinaḥ | ni-todinaḥ | ni-kṛtvānaḥ | tapanāḥ | tāpayiṣṇavaḥ |
kumāra-deṣṇāḥ | jayataḥ | punaḥ-hanaḥ | madhvā | sam-pṛktāḥ | kitavasya | barhaṇā ||10.34.7||

10.34.8a tripañcāśaḥ krīḻati vrāta eṣāṁ deva iva savitā satyadharmā |
10.34.8c ugrasya cinmanyave nā namante rājā cidebhyo nama itkṛṇoti ||

tri-pañcāśaḥ | krīḻati | vrātaḥ | eṣām | devaḥ-iva | savitā | satya-dharmā |
ugrasya | cit | manyave | na | namante | rājā | cit | ebhyaḥ | namaḥ | it | kṛṇoti ||10.34.8||

10.34.9a nīcā vartanta upari sphurantyahastāso hastavantaṁ sahante |
10.34.9c divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṁ nirdahanti ||

nīcā | vartante | upari | sphuranti | ahastāsaḥ | hasta-vantam | sahante |
divyāḥ | aṅgārāḥ | iriṇe | ni-uptāḥ | śītāḥ | santaḥ | hṛdayam | niḥ | dahanti ||10.34.9||

10.34.10a jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kva svit |
10.34.10c ṛṇāvā bibhyaddhanamicchamāno'nyeṣāmastamupa naktameti ||

jāyā | tapyate | kitavasya | hīnā | mātā | putrasya | carataḥ | kva | svit |
ṛṇa-vā | bibhyat | dhanam | icchamānaḥ | anyeṣām | astam | upa | naktam | eti ||10.34.10||

10.34.11a striyaṁ dṛṣṭvāya kitavaṁ tatāpānyeṣāṁ jāyāṁ sukṛtaṁ ca yonim |
10.34.11c pūrvāhṇe aśvānyuyuje hi babhrūntso agnerante vṛṣalaḥ papāda ||

striyam | dṛṣṭvāya | kitavam | tatāpa | anyeṣām | jāyām | su-kṛtam | ca | yonim |
pūrvāhṇe | aśvān | yuyuje | hi | babhrūn | saḥ | agneḥ | ante | vṛṣalaḥ | papāda ||10.34.11||

10.34.12a yo vaḥ senānīrmahato gaṇasya rājā vrātasya prathamo babhūva |
10.34.12c tasmai kṛṇomi na dhanā ruṇadhmi daśāhaṁ prācīstadṛtaṁ vadāmi ||

yaḥ | vaḥ | senā-nīḥ | mahataḥ | gaṇasya | rājā | vrātasya | prathamaḥ | babhūva |
tasmai | kṛṇomi | na | dhanā | ruṇadhmi | daśa | aham | prācīḥ | tat | ṛtam | vadāmi ||10.34.12||

10.34.13a akṣairmā dīvyaḥ kṛṣimitkṛṣasva vitte ramasva bahu manyamānaḥ |
10.34.13c tatra gāvaḥ kitava tatra jāyā tanme vi caṣṭe savitāyamaryaḥ ||

akṣaiḥ | mā | dīvyaḥ | kṛṣim | it | kṛṣasva | vitte | ramasva | bahu | manyamānaḥ |
tatra | gāvaḥ | kitava | tatra | jāyā | tat | me | vi | caṣṭe | savitā | ayam | aryaḥ ||10.34.13||

10.34.14a mitraṁ kṛṇudhvaṁ khalu mṛḻatā no mā no ghoreṇa caratābhi dhṛṣṇu |
10.34.14c ni vo nu manyurviśatāmarātiranyo babhrūṇāṁ prasitau nvastu ||

mitram | kṛṇudhvam | khalu | mṛḻata | naḥ | mā | naḥ | ghoreṇa | carata | abhi | dhṛṣṇu |
ni | vaḥ | nu | manyuḥ | viśatām | arātiḥ | anyaḥ | babhrūṇām | pra-sitau | nu | astu ||10.34.14||


10.35.1a abudhramu tya indravanto agnayo jyotirbharanta uṣaso vyuṣṭiṣu |
10.35.1c mahī dyāvāpṛthivī cetatāmapo'dyā devānāmava ā vṛṇīmahe ||

abudhram | ūm̐ iti | tye | indra-vantaḥ | agnayaḥ | jyotiḥ | bharantaḥ | uṣasaḥ | vi-uṣṭiṣu |
mahī iti | dyāvāpṛthivī iti | cetatām | apaḥ | adya | devānām | avaḥ | ā | vṛṇīmahe ||10.35.1||

10.35.2a divaspṛthivyorava ā vṛṇīmahe mātṝntsindhūnparvatāñcharyaṇāvataḥ |
10.35.2c anāgāstvaṁ sūryamuṣāsamīmahe bhadraṁ somaḥ suvāno adyā kṛṇotu naḥ ||

divaḥpṛthivyoḥ | avaḥ | ā | vṛṇīmahe | mātṝn | sindhūn | parvatān | śaryaṇā-vataḥ |
anāgāḥ-tvam | sūryam | uṣasam | īmahe | bhadram | somaḥ | suvānaḥ | adya | kṛṇotu | naḥ ||10.35.2||

10.35.3a dyāvā no adya pṛthivī anāgaso mahī trāyetāṁ suvitāya mātarā |
10.35.3c uṣā ucchantyapa bādhatāmaghaṁ svastyagniṁ samidhānamīmahe ||

dyāvā | naḥ | adya | pṛthivī iti | anāgasaḥ | mahī iti | trāyetām | suvitāya | mātarā |
uṣāḥ | ucchantī | apa | bādhatām | agham | svasti | agnim | sam-idhānam | īmahe ||10.35.3||

10.35.4a iyaṁ na usrā prathamā sudevyaṁ revatsanibhyo revatī vyucchatu |
10.35.4c āre manyuṁ durvidatrasya dhīmahi svastyagniṁ samidhānamīmahe ||

iyam | naḥ | usrā | prathamā | su-devyam | revat | sani-bhyaḥ | revatī | vi | ucchatu |
āre | manyum | duḥ-vidatrasya | dhīmahi | svasti | agnim | sam-idhānam | īmahe ||10.35.4||

10.35.5a pra yāḥ sisrate sūryasya raśmibhirjyotirbharantīruṣaso vyuṣṭiṣu |
10.35.5c bhadrā no adya śravase vyucchata svastyagniṁ samidhānamīmahe ||

pra | yāḥ | sisrate | sūryasya | raśmi-bhiḥ | jyotiḥ | bharantīḥ | uṣasaḥ | vi-uṣṭiṣu |
bhadrāḥ | naḥ | adya | śravase | vi | ucchata | svasti | agnim | sam-idhānam | īmahe ||10.35.5||

10.35.6a anamīvā uṣasa ā carantu na udagnayo jihatāṁ jyotiṣā bṛhat |
10.35.6c āyukṣātāmaśvinā tūtujiṁ rathaṁ svastyagniṁ samidhānamīmahe ||

anamīvāḥ | uṣasaḥ | ā | carantu | naḥ | ut | agnayaḥ | jihatām | jyotiṣā | bṛhat |
ayukṣātām | aśvinā | tūtujim | ratham | svasti | agnim | sam-idhānam | īmahe ||10.35.6||

10.35.7a śreṣṭhaṁ no adya savitarvareṇyaṁ bhāgamā suva sa hi ratnadhā asi |
10.35.7c rāyo janitrīṁ dhiṣaṇāmupa bruve svastyagniṁ samidhānamīmahe ||

śreṣṭham | naḥ | adya | savitaḥ | vareṇyam | bhāgam | ā | suva | saḥ | hi | ratna-dhāḥ | asi |
rāyaḥ | janitrīn | dhiṣaṇām | upa | bruve | svasti | agnim | sam-idhānam | īmahe ||10.35.7||

10.35.8a pipartu mā tadṛtasya pravācanaṁ devānāṁ yanmanuṣyā amanmahi |
10.35.8c viśvā idusrāḥ spaḻudeti sūryaḥ svastyagniṁ samidhānamīmahe ||

pipartu | mā | tat | ṛtasya | pra-vācanam | devānām | yat | manuṣyāḥ | amanmahi |
viśvāḥ | it | usrāḥ | spaṭ | ut | eti | sūryaḥ | svasti | agnim | sam-idhānam | īmahe ||10.35.8||

10.35.9a adveṣo adya barhiṣaḥ starīmaṇi grāvṇāṁ yoge manmanaḥ sādha īmahe |
10.35.9c ādityānāṁ śarmaṇi sthā bhuraṇyasi svastyagniṁ samidhānamīmahe ||

adveṣaḥ | adya | barhiṣaḥ | starīmaṇi | grāvṇām | yoge | manmanaḥ | sādhe | īmahe |
ādityānām | śarmaṇi | sthāḥ | bhuraṇyasi | svasti | agnim | sam-idhānam | īmahe ||10.35.9||

10.35.10a ā no barhiḥ sadhamāde bṛhaddivi devām̐ īḻe sādayā sapta hotṝn |
10.35.10c indraṁ mitraṁ varuṇaṁ sātaye bhagaṁ svastyagniṁ samidhānamīmahe ||

ā | naḥ | barhiḥ | sadha-māde | bṛhat | divi | devān | īḻe | sādaya | sapta | hotṝn |
indram | mitram | varuṇam | sātaye | bhagam | svasti | agnim | sam-idhānam | īmahe ||10.35.10||

10.35.11a ta ādityā ā gatā sarvatātaye vṛdhe no yajñamavatā sajoṣasaḥ |
10.35.11c bṛhaspatiṁ pūṣaṇamaśvinā bhagaṁ svastyagniṁ samidhānamīmahe ||

te | ādityāḥ | ā | gata | sarvatātaye | vṛdhe | naḥ | yajñam | avata | sa-joṣasaḥ |
bṛhaspatim | pūṣaṇam | aśvinā | bhagam | svasti | agnim | sam-idhānam | īmahe ||10.35.11||

10.35.12a tanno devā yacchata supravācanaṁ chardirādityāḥ subharaṁ nṛpāyyam |
10.35.12c paśve tokāya tanayāya jīvase svastyagniṁ samidhānamīmahe ||

tat | naḥ | devāḥ | yacchata | su-pravācanam | chardiḥ | ādityāḥ | su-bharam | nṛ-pāyyam |
paśve | tokāya | tanayāya | jīvase | svasti | agnim | sam-idhānam | īmahe ||10.35.12||

10.35.13a viśve adya maruto viśva ūtī viśve bhavantvagnayaḥ samiddhāḥ |
10.35.13c viśve no devā avasā gamantu viśvamastu draviṇaṁ vājo asme ||

viśve | adya | marutaḥ | viśve | ūtī | viśve | bhavantu | agnayaḥ | sam-iddhāḥ |
viśve | naḥ | devāḥ | avasā | ā | gamantu | viśvam | astu | draviṇam | vājaḥ | asme iti ||10.35.13||

10.35.14a yaṁ devāso'vatha vājasātau yaṁ trāyadhve yaṁ pipṛthātyaṁhaḥ |
10.35.14c yo vo gopīthe na bhayasya veda te syāma devavītaye turāsaḥ ||

yam | devāsaḥ | avatha | vāja-sātau | yam | trāyadhve | yam | pipṛtha | ati | aṁhaḥ |
yaḥ | vaḥ | go-pīthe | na | bhayasya | veda | te | syāma | deva-vītaye | turāsaḥ ||10.35.14||


10.36.1a uṣāsānaktā bṛhatī supeśasā dyāvākṣāmā varuṇo mitro aryamā |
10.36.1c indraṁ huve marutaḥ parvatām̐ apa ādityāndyāvāpṛthivī apaḥ svaḥ ||

uṣasānaktā | bṛhatī iti | su-peśasā | dyāvākṣāmā | varuṇaḥ | mitraḥ | aryamā |
indram | huve | marutaḥ | parvatān | apaḥ | ādityān | dyāvāpṛthivī iti | apaḥ | svariti svaḥ ||10.36.1||

10.36.2a dyauśca naḥ pṛthivī ca pracetasa ṛtāvarī rakṣatāmaṁhaso riṣaḥ |
10.36.2c mā durvidatrā nirṛtirna īśata taddevānāmavo adyā vṛṇīmahe ||

dyauḥ | ca | naḥ | pṛthivī | ca | pra-cetasā | ṛtavarī ityṛta-varī | rakṣatām | aṁhasaḥ | riṣaḥ |
mā | duḥ-vidatrā | niḥ-ṛtiḥ | naḥ | īśata | tat | devānām | avaḥ | adya | vṛṇīmahe ||10.36.2||

10.36.3a viśvasmānno aditiḥ pātvaṁhaso mātā mitrasya varuṇasya revataḥ |
10.36.3c svarvajjyotiravṛkaṁ naśīmahi taddevānāmavo adyā vṛṇīmahe ||

viśvasmāt | naḥ | aditiḥ | pātu | aṁhasaḥ | mātā | mitrasya | varuṇasya | revataḥ |
svaḥ-vat | jyotiḥ | avṛkam | naśīmahi | tat | devānām | avaḥ | adya | vṛṇīmahe ||10.36.3||

10.36.4a grāvā vadannapa rakṣāṁsi sedhatu duṣṣvapnyaṁ nirṛtiṁ viśvamatriṇam |
10.36.4c ādityaṁ śarma marutāmaśīmahi taddevānāmavo adyā vṛṇīmahe ||

grāvā | vadan | apa | rakṣāṁsi | sedhatu | duḥ-svapnyam | niḥ-ṛtim | viśvam | atriṇam |
ādityam | śarma | marutām | aśīmahi | tat | devānām | avaḥ | adya | vṛṇīmahe ||10.36.4||

10.36.5a endro barhiḥ sīdatu pinvatāmiḻā bṛhaspatiḥ sāmabhirṛkvo arcatu |
10.36.5c supraketaṁ jīvase manma dhīmahi taddevānāmavo adyā vṛṇīmahe ||

ā | indraḥ | barhiḥ | sīdatu | pinvatām | iḻā | bṛhaspatiḥ | sāma-bhiḥ | ṛkvaḥ | arcatu |
su-praketam | jīvase | manma | dhīmahi | tat | devānām | avaḥ | adya | vṛṇīmahe ||10.36.5||

10.36.6a divispṛśaṁ yajñamasmākamaśvinā jīrādhvaraṁ kṛṇutaṁ sumnamiṣṭaye |
10.36.6c prācīnaraśmimāhutaṁ ghṛtena taddevānāmavo adyā vṛṇīmahe ||

divi-spṛśam | yajñam | asmākam | aśvinā | jīra-adhvaram | kṛṇutam | sumnam | iṣṭaye |
prācīna-raśmim | ā-hutam | ghṛtena | tat | devānām | avaḥ | adya | vṛṇīmahe ||10.36.6||

10.36.7a upa hvaye suhavaṁ mārutaṁ gaṇaṁ pāvakamṛṣvaṁ sakhyāya śaṁbhuvam |
10.36.7c rāyaspoṣaṁ sauśravasāya dhīmahi taddevānāmavo adyā vṛṇīmahe ||

upa | hvaye | su-havam | mārutam | gaṇam | pāvakam | ṛṣvam | sakhyāya | śam-bhuvam |
rāyaḥ | poṣam | sauśravasāya | dhīmahi | tat | devānām | avaḥ | adya | vṛṇīmahe ||10.36.7||

10.36.8a apāṁ peruṁ jīvadhanyaṁ bharāmahe devāvyaṁ suhavamadhvaraśriyam |
10.36.8c suraśmiṁ somamindriyaṁ yamīmahi taddevānāmavo adyā vṛṇīmahe ||

apām | perum | jīva-dhanyam | bharāmahe | deva-avyam | su-havam | adhvara-śriyam |
su-raśmim | somam | indriyam | yamīmahi | tat | devānām | avaḥ | adya | vṛṇīmahe ||10.36.8||

10.36.9a sanema tatsusanitā sanitvabhirvayaṁ jīvā jīvaputrā anāgasaḥ |
10.36.9c brahmadviṣo viṣvageno bharerata taddevānāmavo adyā vṛṇīmahe ||

sanema | tat | su-sanitā | sanitva-bhiḥ | vayam | jīvāḥ | jīva-putrāḥ | anāgasaḥ |
brahma-dviṣaḥ | viṣvak | enaḥ | bharerata | tat | devānām | avaḥ | adya | vṛṇīmahe ||10.36.9||

10.36.10a ye sthā manoryajñiyāste śṛṇotana yadvo devā īmahe taddadātana |
10.36.10c jaitraṁ kratuṁ rayimadvīravadyaśastaddevānāmavo adyā vṛṇīmahe ||

ye | stha | manoḥ | yajñiyāḥ | te | śṛṇotana | yat | vaḥ | devāḥ | īmahe | tat | dadātana |
jaitram | kratum | rayimat | vīra-vat | yaśaḥ | tat | devānām | avaḥ | adya | vṛṇīmahe ||10.36.10||

10.36.11a mahadadya mahatāmā vṛṇīmahe'vo devānāṁ bṛhatāmanarvaṇām |
10.36.11c yathā vasu vīrajātaṁ naśāmahai taddevānāmavo adyā vṛṇīmahe ||

mahat | adya | mahatām | ā | vṛṇīmahe | avaḥ | devānām | bṛhatām | anarvaṇām |
yathā | vasu | vīra-jātam | naśāmahai | tat | devānām | avaḥ | adya | vṛṇīmahe ||10.36.11||

10.36.12a maho agneḥ samidhānasya śarmaṇyanāgā mitre varuṇe svastaye |
10.36.12c śreṣṭhe syāma savituḥ savīmani taddevānāmavo adyā vṛṇīmahe ||

mahaḥ | agneḥ | sam-idhānasya | śarmaṇi | anāgāḥ | mitre | varuṇe | svastaye |
śreṣṭhe | syāma | savituḥ | savīmani | tat | devānām | avaḥ | adya | vṛṇīmahe ||10.36.12||

10.36.13a ye savituḥ satyasavasya viśve mitrasya vrate varuṇasya devāḥ |
10.36.13c te saubhagaṁ vīravadgomadapno dadhātana draviṇaṁ citramasme ||

ye | savituḥ | satya-savasya | viśve | mitrasya | vrate | varuṇasya | devāḥ |
te | saubhagam | vīra-vat | go-mat | apnaḥ | dadhātana | draviṇam | citram | asme iti ||10.36.13||

10.36.14a savitā paścātātsavitā purastātsavitottarāttātsavitādharāttāt |
10.36.14c savitā naḥ suvatu sarvatātiṁ savitā no rāsatāṁ dīrghamāyuḥ ||

savitā | paścātāt | savitā | purastāt | savitā | uttarāttāt | savitā | adharāttāt |
savitā | naḥ | suvatu | sarva-tātim | savitā | naḥ | rāsatām | dīrgham | āyuḥ ||10.36.14||


10.37.1a namo mitrasya varuṇasya cakṣase maho devāya tadṛtaṁ saparyata |
10.37.1c dūredṛśe devajātāya ketave divasputrāya sūryāya śaṁsata ||

namaḥ | mitrasya | varuṇasya | cakṣase | mahaḥ | devāya | tat | ṛtam | saparyata |
dūre-dṛśe | deva-jātāya | ketave | divaḥ | putrāya | sūryāya | śaṁsata ||10.37.1||

10.37.2a sā mā satyoktiḥ pari pātu viśvato dyāvā ca yatra tatanannahāni ca |
10.37.2c viśvamanyanni viśate yadejati viśvāhāpo viśvāhodeti sūryaḥ ||

sā | mā | satya-uktiḥ | pari | pātu | viśvataḥ | dyāvā | ca | yatra | tatanan | ahāni | ca |
viśvam | anyat | ni | viśate | yat | ejati | viśvāhā | āpaḥ | viśvāhā | ut | eti | sūryaḥ ||10.37.2||

10.37.3a na te adevaḥ pradivo ni vāsate yadetaśebhiḥ patarai ratharyasi |
10.37.3c prācīnamanyadanu vartate raja udanyena jyotiṣā yāsi sūrya ||

na | te | adevaḥ | pra-divaḥ | ni | vāsate | yat | etaśebhiḥ | pataraiḥ | ratharyasi |
prācīnam | anyat | anu | vartate | rajaḥ | ut | anyena | jyotiṣā | yāsi | sūrya ||10.37.3||

10.37.4a yena sūrya jyotiṣā bādhase tamo jagacca viśvamudiyarṣi bhānunā |
10.37.4c tenāsmadviśvāmanirāmanāhutimapāmīvāmapa duṣṣvapnyaṁ suva ||

yena | sūrya | jyotiṣā | bādhase | tamaḥ | jagat | ca | viśvam | ut-iyarṣi | bhānunā |
tena | asmat | viśvām | anirām | anāhutim | apa | amīvām | apa | duḥ-svapnyam | suva ||10.37.4||

10.37.5a viśvasya hi preṣito rakṣasi vratamaheḻayannuccarasi svadhā anu |
10.37.5c yadadya tvā sūryopabravāmahai taṁ no devā anu maṁsīrata kratum ||

viśvasya | hi | pra-iṣitaḥ | rakṣasi | vratam | aheḻayan | ut-carasi | svadhāḥ | anu |
yat | adya | tvā | sūrya | upa-bravāmahai | tam | naḥ | devāḥ | anu | maṁsīrata | kratum ||10.37.5||

10.37.6a taṁ no dyāvāpṛthivī tanna āpa indraḥ śṛṇvantu maruto havaṁ vacaḥ |
10.37.6c mā śūne bhūma sūryasya saṁdṛśi bhadraṁ jīvanto jaraṇāmaśīmahi ||

tam | naḥ | dyāvāpṛthivī iti | tat | naḥ | āpaḥ | indraḥ | śṛṇvantu | marutaḥ | havam | vacaḥ |
mā | śūne | bhūma | sūryasya | sam-dṛśi | bhadram | jīvantaḥ | jaraṇām | aśīmahi ||10.37.6||

10.37.7a viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvā anāgasaḥ |
10.37.7c udyantaṁ tvā mitramaho divedive jyogjīvāḥ prati paśyema sūrya ||

viśvāhā | tvā | su-manasaḥ | su-cakṣasaḥ | prajā-vantaḥ | anamīvāḥ | anāgasaḥ |
ut-yantam | tvā | mitra-mahaḥ | dive-dive | jyok | jīvāḥ | prati | paśyema | sūrya ||10.37.7||

10.37.8a mahi jyotirbibhrataṁ tvā vicakṣaṇa bhāsvantaṁ cakṣuṣecakṣuṣe mayaḥ |
10.37.8c ārohantaṁ bṛhataḥ pājasaspari vayaṁ jīvāḥ prati paśyema sūrya ||

mahi | jyotiḥ | bibhratam | tvā | vi-cakṣaṇa | bhāsvantam | cakṣuṣe-cakṣuṣe | mayaḥ |
ā-rohantam | bṛhataḥ | pājasaḥ | pari | vayam | jīvāḥ | prati | paśyema | sūrya ||10.37.8||

10.37.9a yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśante aktubhiḥ |
10.37.9c anāgāstvena harikeśa sūryāhnāhnā no vasyasāvasyasodihi ||

yasya | te | viśvā | bhuvanāni | ketunā | pra | ca | īrate | ni | ca | viśante | aktu-bhiḥ |
anāgāḥ-tvena | hari-keśa | sūrya | ahnā-ahnā | naḥ | vasyasā-vasyasā | ut | ihi ||10.37.9||

10.37.10a śaṁ no bhava cakṣasā śaṁ no ahnā śaṁ bhānunā śaṁ himā śaṁ ghṛṇena |
10.37.10c yathā śamadhvañchamasadduroṇe tatsūrya draviṇaṁ dhehi citram ||

śam | naḥ | bhava | cakṣasā | sam | naḥ | ahnā | śam | bhānunā | śam | himā | śam | ghṛṇena |
yathā | śam | adhvan | śam | asat | duroṇe | tat | sūrya | draviṇam | dhehi | citram ||10.37.10||

10.37.11a asmākaṁ devā ubhayāya janmane śarma yacchata dvipade catuṣpade |
10.37.11c adatpibadūrjayamānamāśitaṁ tadasme śaṁ yorarapo dadhātana ||

asmākam | devāḥ | ubhayāya | janmane | śarma | yacchata | dvi-pade | catuḥ-pade |
adat | pibat | ūrjayamānam | āśitam | tat | asme iti | śam | yoḥ | arapaḥ | dadhātana ||10.37.11||

10.37.12a yadvo devāścakṛma jihvayā guru manaso vā prayutī devaheḻanam |
10.37.12c arāvā yo no abhi ducchunāyate tasmintadeno vasavo ni dhetana ||

yat | vaḥ | devāḥ | cakṛma | jihvayā | guru | manasaḥ | vā | pra-yutī | deva-heḻanam |
arāvā | yaḥ | naḥ | abhi | ducchuna-yate | tasmin | tat | enaḥ | vasavaḥ | ni | dhetana ||10.37.12||


10.38.1a asminna indra pṛtsutau yaśasvati śimīvati krandasi prāva sātaye |
10.38.1c yatra goṣātā dhṛṣiteṣu khādiṣu viṣvakpatanti didyavo nṛṣāhye ||

asmin | naḥ | indra | pṛtsutau | yaśasvati | śimī-vati | krandasi | pra | ava | sātaye |
yatra | go-sātā | dhṛṣiteṣu | khādiṣu | viṣvak | patanti | didyavaḥ | nṛ-sahye ||10.38.1||

10.38.2a sa naḥ kṣumantaṁ sadane vyūrṇuhi goarṇasaṁ rayimindra śravāyyam |
10.38.2c syāma te jayataḥ śakra medino yathā vayamuśmasi tadvaso kṛdhi ||

saḥ | naḥ | kṣu-mantam | sadane | vi | ūrṇuhi | go-arṇasam | rayim | indra | śravāyyam |
syāma | te | jayataḥ | śakra | medinaḥ | yathā | vayam | uśmasi | tat | vaso iti | kṛdhi ||10.38.2||

10.38.3a yo no dāsa āryo vā puruṣṭutādeva indra yudhaye ciketati |
10.38.3c asmābhiṣṭe suṣahāḥ santu śatravastvayā vayaṁ tānvanuyāma saṁgame ||

yaḥ | naḥ | dāsaḥ | āryaḥ | vā | puru-stuta | adevaḥ | indra | yudhaye | ciketati |
asmābhiḥ | te | su-sahāḥ | santu | śatravaḥ | tvayā | vayam | tān | vanuyāma | sam-game ||10.38.3||

10.38.4a yo dabhrebhirhavyo yaśca bhūribhiryo abhīke varivovinnṛṣāhye |
10.38.4c taṁ vikhāde sasnimadya śrutaṁ naramarvāñcamindramavase karāmahe ||

yaḥ | dabhrebhiḥ | havyaḥ | yaḥ | ca | bhūri-bhiḥ | yaḥ | abhīke | varivaḥ-vit | nṛ-sahye |
tam | vi-khāde | sasnim | adya | śrutam | naram | arvāñcam | indram | avase | karāmahe ||10.38.4||

10.38.5a svavṛjaṁ hi tvāmahamindra śuśravānānudaṁ vṛṣabha radhracodanam |
10.38.5c pra muñcasva pari kutsādihā gahi kimu tvāvānmuṣkayorbaddha āsate ||

sva-vṛjam | hi | tvām | aham | indra | śuśrava | ananu-dam | vṛṣabha | radhra-codanam |
pra | muñcasva | pari | kutsāt | iha | ā | gahi | kim | ūm̐ iti | tvā-vān | muṣkayoḥ | baddhaḥ | āsate ||10.38.5||


10.39.1a yo vāṁ parijmā suvṛdaśvinā ratho doṣāmuṣāso havyo haviṣmatā |
10.39.1c śaśvattamāsastamu vāmidaṁ vayaṁ piturna nāma suhavaṁ havāmahe ||

yaḥ | vām | pari-jmā | su-vṛt | aśvinā | rathaḥ | doṣām | uṣasaḥ | havyaḥ | haviṣmatā |
śaśvat-tamāsaḥ | tam | ūm̐ iti | vām | idam | vayam | pituḥ | na | nāma | su-havam | havāmahe ||10.39.1||

10.39.2a codayataṁ sūnṛtāḥ pinvataṁ dhiya utpuraṁdhīrīrayataṁ taduśmasi |
10.39.2c yaśasaṁ bhāgaṁ kṛṇutaṁ no aśvinā somaṁ na cāruṁ maghavatsu naskṛtam ||

codayatam | sūnṛtāḥ | pinvatam | dhiyaḥ | ut | puram-dhīḥ | īrayatam | tat | uśmasi |
yaśasam | bhāgam | kṛṇutam | naḥ | aśvinā | somam | na | cārum | maghavat-su | naḥ | kṛtam ||10.39.2||

10.39.3a amājuraścidbhavatho yuvaṁ bhago'nāśościdavitārāpamasya cit |
10.39.3c andhasya cinnāsatyā kṛśasya cidyuvāmidāhurbhiṣajā rutasya cit ||

amā-juraḥ | cit | bhavathaḥ | yuvam | bhagaḥ | anāśoḥ | cit | avitārā | apamasya | cit |
andhasya | cit | nāsatyā | kṛśasya | cit | yuvām | it | āhuḥ | bhiṣajā | rutasya | cit ||10.39.3||

10.39.4a yuvaṁ cyavānaṁ sanayaṁ yathā rathaṁ punaryuvānaṁ carathāya takṣathuḥ |
10.39.4c niṣṭaugryamūhathuradbhyaspari viśvettā vāṁ savaneṣu pravācyā ||

yuvam | cyavānam | sanayam | yathā | ratham | punaḥ | yuvānam | carathāya | takṣathuḥ |
niḥ | taugryam | ūhathuḥ | at-bhyaḥ | pari | viśvā | it | tā | vām | savaneṣu | pra-vācyā ||10.39.4||

10.39.5a purāṇā vāṁ vīryā pra bravā jane'tho hāsathurbhiṣajā mayobhuvā |
10.39.5c tā vāṁ nu navyāvavase karāmahe'yaṁ nāsatyā śradariryathā dadhat ||

purāṇā | vām | vīryā | pra | brava | jane | atho iti | ha | āsathuḥ | bhiṣajā | mayaḥ-bhuvā |
tā | vām | nu | navyau | avase | karāmahe | ayam | nāsatyā | śrat | ariḥ | yathā | dadhat ||10.39.5||

10.39.6a iyaṁ vāmahve śṛṇutaṁ me aśvinā putrāyeva pitarā mahyaṁ śikṣatam |
10.39.6c anāpirajñā asajātyāmatiḥ purā tasyā abhiśasterava spṛtam ||

iyam | vām | ahve | śṛṇutam | me | aśvinā | putrāya-iva | pitarā | mahyam | śikṣatam |
anāpiḥ | ajñāḥ | asajātyā | amatiḥ | purā | tasyāḥ | abhi-śasteḥ | ava | spṛtam ||10.39.6||

10.39.7a yuvaṁ rathena vimadāya śundhyuvaṁ nyūhathuḥ purumitrasya yoṣaṇām |
10.39.7c yuvaṁ havaṁ vadhrimatyā agacchataṁ yuvaṁ suṣutiṁ cakrathuḥ puraṁdhaye ||

yuvam | rathena | vi-madāya | śundhyuvam | ni | ūhathuḥ | puru-mitrasya | yoṣaṇām |
yuvam | havam | vadhri-matyāḥ | agacchatam | yuvam | su-sutim | cakrathuḥ | puram-dhaye ||10.39.7||

10.39.8a yuvaṁ viprasya jaraṇāmupeyuṣaḥ punaḥ kalerakṛṇutaṁ yuvadvayaḥ |
10.39.8c yuvaṁ vandanamṛśyadādudūpathuryuvaṁ sadyo viśpalāmetave kṛthaḥ ||

yuvam | viprasya | jaraṇām | upa-īyuṣaḥ | punariti | kaleḥ | akṛṇutam | yuvat | vayaḥ |
yuvam | vandanam | ṛśya-dāt | ut | ūpathuḥ | yuvam | sadyaḥ | viśpalām | etave | kṛthaḥ ||10.39.8||

10.39.9a yuvaṁ ha rebhaṁ vṛṣaṇā guhā hitamudairayataṁ mamṛvāṁsamaśvinā |
10.39.9c yuvamṛbīsamuta taptamatraya omanvantaṁ cakrathuḥ saptavadhraye ||

yuvam | ha | rebham | vṛṣaṇā | guhā | hitam | ut | airayatam | mamṛ-vāṁsam | aśvinā |
yuvam | ṛbīsam | uta | taptam | atraye | oman-vantam | cakrathuḥ | sapta-vadhraye ||10.39.9||

10.39.10a yuvaṁ śvetaṁ pedave'śvināśvaṁ navabhirvājairnavatī ca vājinam |
10.39.10c carkṛtyaṁ dadathurdrāvayatsakhaṁ bhagaṁ na nṛbhyo havyaṁ mayobhuvam ||

yuvam | śvetam | pedave | aśvinā | aśvam | nava-bhiḥ | vājaiḥ | navatī | ca | vājinam |
carkṛtyam | dadathuḥ | dravayat-sakham | bhagam | na | nṛ-bhyaḥ | havyam | mayaḥ-bhuvam ||10.39.10||

10.39.11a na taṁ rājānāvadite kutaścana nāṁho aśnoti duritaṁ nakirbhayam |
10.39.11c yamaśvinā suhavā rudravartanī purorathaṁ kṛṇuthaḥ patnyā saha ||

na | tam | rājānau | adite | kutaḥ | cana | na | aṁhaḥ | aśnoti | duḥ-itam | nakiḥ | bhayam |
yam | aśvinā | su-havā | rudravartanī iti rudra-vartanī | puraḥ-ratham | kṛṇuthaḥ | patnyā | saha ||10.39.11||

10.39.12a ā tena yātaṁ manaso javīyasā rathaṁ yaṁ vāmṛbhavaścakruraśvinā |
10.39.12c yasya yoge duhitā jāyate diva ubhe ahanī sudine vivasvataḥ ||

ā | tena | yātam | manasaḥ | javīyasā | ratham | yam | vām | ṛbhavaḥ | cakruḥ | aśvinā |
yasya | yoge | duhitā | jāyate | divaḥ | ubhe iti | ahanī iti | sudine iti su-dine | vivasvataḥ ||10.39.12||

10.39.13a tā vartiryātaṁ jayuṣā vi parvatamapinvataṁ śayave dhenumaśvinā |
10.39.13c vṛkasya cidvartikāmantarāsyādyuvaṁ śacībhirgrasitāmamuñcatam ||

tā | vartiḥ | yātam | jayuṣā | vi | parvatam | apinvatam | śayave | dhenum | aśvinā |
vṛkasya | cit | vartikām | antaḥ | āsyāt | yuvam | śacībhiḥ | grasitām | amuñcatam ||10.39.13||

10.39.14a etaṁ vāṁ stomamaśvināvakarmātakṣāma bhṛgavo na ratham |
10.39.14c nyamṛkṣāma yoṣaṇāṁ na marye nityaṁ na sūnuṁ tanayaṁ dadhānāḥ ||

etam | vām | stomam | aśvinau | akarma | atakṣāma | bhṛgavaḥ | na | ratham |
ni | amṛkṣāma | yoṣaṇām | na | marye | nityam | na | sūnum | tanayam | dadhānāḥ ||10.39.14||


10.40.1a rathaṁ yāntaṁ kuha ko ha vāṁ narā prati dyumantaṁ suvitāya bhūṣati |
10.40.1c prātaryāvāṇaṁ vibhvaṁ viśeviśe vastorvastorvahamānaṁ dhiyā śami ||

ratham | yāntam | kuha | kaḥ | ha | vām | narā | prati | dyu-mantam | suvitāya | bhūṣati |
prātaḥ-yāvānam | vi-bhvam | viśe-viśe | vastoḥ-vastoḥ | vahamānam | dhiyā | śami ||10.40.1||

10.40.2a kuha sviddoṣā kuha vastoraśvinā kuhābhipitvaṁ karataḥ kuhoṣatuḥ |
10.40.2c ko vāṁ śayutrā vidhaveva devaraṁ maryaṁ na yoṣā kṛṇute sadhastha ā ||

kuha | svit | doṣā | kuha | vastoḥ | aśvinā | kuha | abhi-pitvam | karataḥ | kuha | ūṣatuḥ |
kaḥ | vām | śayu-trā | vidhavā-iva | devaram | maryam | na | yoṣā | kṛṇute | sadha-sthe | ā ||10.40.2||

10.40.3a prātarjarethe jaraṇeva kāpayā vastorvastoryajatā gacchatho gṛham |
10.40.3c kasya dhvasrā bhavathaḥ kasya vā narā rājaputreva savanāva gacchathaḥ ||

prātaḥ | jarethe iti | jaraṇā-iva | kāpayā | vastoḥ-vastoḥ | yajatā | gacchathaḥ | gṛham |
kasya | dhvasrā | bhavathaḥ | kasya | vā | narā | rājaputrā-iva | savanā | ava | gacchathaḥ ||10.40.3||

10.40.4a yuvāṁ mṛgeva vāraṇā mṛgaṇyavo doṣā vastorhaviṣā ni hvayāmahe |
10.40.4c yuvaṁ hotrāmṛtuthā juhvate nareṣaṁ janāya vahathaḥ śubhaspatī ||

yuvām | mṛgā-iva | vāraṇā | mṛgaṇyavaḥ | doṣā | vastoḥ | haviṣā | ni | hvayāmahe |
yuvam | hotrām | ṛtu-thā | juhvate | narā | iṣam | janāya | vahathaḥ | śubhaḥ | patī iti ||10.40.4||

10.40.5a yuvāṁ ha ghoṣā paryaśvinā yatī rājña ūce duhitā pṛcche vāṁ narā |
10.40.5c bhūtaṁ me ahna uta bhūtamaktave'śvāvate rathine śaktamarvate ||

yuvām | ha | ghoṣā | pari | aśvinā | yatī | rājñaḥ | ūce | duhitā | pṛcche | vām | narā |
bhūtam | me | ahne | uta | bhūtam | aktave | aśva-vate | rathine | śaktam | arvate ||10.40.5||

10.40.6a yuvaṁ kavī ṣṭhaḥ paryaśvinā rathaṁ viśo na kutso jariturnaśāyathaḥ |
10.40.6c yuvorha makṣā paryaśvinā madhvāsā bharata niṣkṛtaṁ na yoṣaṇā ||

yuvam | kavī iti | sthaḥ | pari | aśvinā | ratham | viśaḥ | na | kutsaḥ | jarituḥ | naśāyathaḥ |
yuvoḥ | ha | makṣā | pari | aśvinā | madhu | āsā | bharata | niḥ-kṛtam | na | yoṣaṇā ||10.40.6||

10.40.7a yuvaṁ ha bhujyuṁ yuvamaśvinā vaśaṁ yuvaṁ śiñjāramuśanāmupārathuḥ |
10.40.7c yuvo rarāvā pari sakhyamāsate yuvorahamavasā sumnamā cake ||

yuvam | ha | bhujyum | yuvam | aśvinā | vaśam | yuvam | śiñjāram | uśanām | upa | ārathuḥ |
yuvoḥ | rarāvā | pari | sakhyam | āsate | yuvoḥ | aham | avasā | sumnam | ā | cake ||10.40.7||

10.40.8a yuvaṁ ha kṛśaṁ yuvamaśvinā śayuṁ yuvaṁ vidhantaṁ vidhavāmuruṣyathaḥ |
10.40.8c yuvaṁ sanibhyaḥ stanayantamaśvināpa vrajamūrṇuthaḥ saptāsyam ||

yuvam | ha | kṛśam | yuvam | aśvinā | śayum | yuvam | vidhantam | vidhavām | uruṣyathaḥ |
yuvam | sani-bhyaḥ | stanayantam | aśvinā | apa | vrajam | ūrṇuthaḥ | sapta-āsyam ||10.40.8||

10.40.9a janiṣṭa yoṣā patayatkanīnako vi cāruhanvīrudho daṁsanā anu |
10.40.9c āsmai rīyante nivaneva sindhavo'smā ahne bhavati tatpatitvanam ||

janiṣṭa | yoṣā | patayat | kanīnakaḥ | vi | ca | aruhan | vīrudhaḥ | daṁsanāḥ | anu |
ā | asmai | rīyante | nivanā-iva | sindhavaḥ | asmai | ahne | bhavati | tat | pati-tvanam ||10.40.9||

10.40.10a jīvaṁ rudanti vi mayante adhvare dīrghāmanu prasitiṁ dīdhiyurnaraḥ |
10.40.10c vāmaṁ pitṛbhyo ya idaṁ samerire mayaḥ patibhyo janayaḥ pariṣvaje ||

jīvam | rudanti | vi | mayante | adhvare | dīrghām | anu | pra-sitim | dīdhiyuḥ | naraḥ |
vāmam | pitṛ-bhyaḥ | ye | idam | sam-erire | mayaḥ | pati-bhyaḥ | janayaḥ | pari-svaje ||10.40.10||

10.40.11a na tasya vidma tadu ṣu pra vocata yuvā ha yadyuvatyāḥ kṣeti yoniṣu |
10.40.11c priyosriyasya vṛṣabhasya retino gṛhaṁ gamemāśvinā taduśmasi ||

na | tasya | vidma | tat | ūm̐ iti | su | pra | vocata | yuvā | ha | yat | yuvatyāḥ | kṣeti | yoniṣu |
priya-usriyasya | vṛṣabhasya | retinaḥ | gṛham | gamema | aśvinā | tat | uśmasi ||10.40.11||

10.40.12a ā vāmagantsumatirvājinīvasū nyaśvinā hṛtsu kāmā ayaṁsata |
10.40.12c abhūtaṁ gopā mithunā śubhaspatī priyā aryamṇo duryām̐ aśīmahi ||

ā | vām | agan | su-matiḥ | vājinīvasū iti vājinī-vasū | ni | aśvinā | hṛt-su | kāmāḥ | ayaṁsata |
abhūtam | gopā | mithunā | śubhaḥ | patī iti | priyāḥ | aryamṇaḥ | duryān | aśīmahi ||10.40.12||

10.40.13a tā mandasānā manuṣo duroṇa ā dhattaṁ rayiṁ sahavīraṁ vacasyave |
10.40.13c kṛtaṁ tīrthaṁ suprapāṇaṁ śubhaspatī sthāṇuṁ patheṣṭhāmapa durmatiṁ hatam ||

tā | mandasānā | manuṣaḥ | duroṇe | ā | dhattam | rayim | saha-vīram | vacasyave |
kṛtam | tīrtham | su-prapānam | śubhaḥ | patī iti | sthāṇum | pathe-sthām | apa | duḥ-matim | hatam ||10.40.13||

10.40.14a kva svidadya katamāsvaśvinā vikṣu dasrā mādayete śubhaspatī |
10.40.14c ka īṁ ni yeme katamasya jagmaturviprasya vā yajamānasya vā gṛham ||

kva | svit | adya | katamāsu | aśvinā | vikṣu | dasrā | mādayete iti | śubhaḥ | patī iti |
kaḥ | īm | ni | yeme | katamasya | jagmatuḥ | viprasya | vā | yajamānasya | vā | gṛham ||10.40.14||


10.41.1a samānamu tyaṁ puruhūtamukthyaṁ rathaṁ tricakraṁ savanā ganigmatam |
10.41.1c parijmānaṁ vidathyaṁ suvṛktibhirvayaṁ vyuṣṭā uṣaso havāmahe ||

samānam | ūm̐ iti | tyam | puru-hūtam | ukthyam | ratham | tri-cakram | savanā | ganigmatam |
pari-jmānam | vidathyam | suvṛkti-bhiḥ | vayam | vi-uṣṭau | uṣasaḥ | havāmahe ||10.41.1||

10.41.2a prātaryujaṁ nāsatyādhi tiṣṭhathaḥ prātaryāvāṇaṁ madhuvāhanaṁ ratham |
10.41.2c viśo yena gacchatho yajvarīrnarā kīreścidyajñaṁ hotṛmantamaśvinā ||

prātaḥ-yujam | nāsatyā | adhi | tiṣṭhathaḥ | prātaḥ-yāvānam | madhu-vāhanam | ratham |
viśaḥ | yena | gacchataḥ | yajvarīḥ | narā | kīreḥ | cit | yajñam | hotṛ-mantam | aśvinā ||10.41.2||

10.41.3a adhvaryuṁ vā madhupāṇiṁ suhastyamagnidhaṁ vā dhṛtadakṣaṁ damūnasam |
10.41.3c viprasya vā yatsavanāni gacchatho'ta ā yātaṁ madhupeyamaśvinā ||

adhvaryum | vā | madhu-pāṇim | su-hastyam | agnidham | vā | dhṛta-dakṣam | damūnasam |
viprasya | vā | yat | savanāni | gacchathaḥ | ataḥ | ā | yātam | madhu-peyam | aśvinā ||10.41.3||


10.42.1a asteva su prataraṁ lāyamasyanbhūṣanniva pra bharā stomamasmai |
10.42.1c vācā viprāstarata vācamaryo ni rāmaya jaritaḥ soma indram ||

astā-iva | su | pra-taram | lāyam | asyan | bhūṣan-iva | pra | bhara | stomam | asmai |
vācā | viprāḥ | tarata | vācam | aryaḥ | ni | ramaya | jaritariti | some | indram ||10.42.1||

10.42.2a dohena gāmupa śikṣā sakhāyaṁ pra bodhaya jaritarjāramindram |
10.42.2c kośaṁ na pūrṇaṁ vasunā nyṛṣṭamā cyāvaya maghadeyāya śūram ||

dohena | gām | upa | śikṣa | sakhāyam | pra | bodhaya | jaritaḥ | jāram | indram |
kośam | na | pūrṇam | vasunā | ni-ṛṣṭam | ā | cyavaya | magha-deyāya | śūram ||10.42.2||

10.42.3a kimaṅga tvā maghavanbhojamāhuḥ śiśīhi mā śiśayaṁ tvā śṛṇomi |
10.42.3c apnasvatī mama dhīrastu śakra vasuvidaṁ bhagamindrā bharā naḥ ||

kim | aṅga | tvā | magha-van | bhojam | āhuḥ | śiśīhi | mā | śiśayam | tvā | śṛṇomi |
apnasvatī | mama | dhīḥ | astu | śakra | vasu-vidam | bhagam | indra | ā | bhara | naḥ ||10.42.3||

10.42.4a tvāṁ janā mamasatyeṣvindra saṁtasthānā vi hvayante samīke |
10.42.4c atrā yujaṁ kṛṇute yo haviṣmānnāsunvatā sakhyaṁ vaṣṭi śūraḥ ||

tvām | janāḥ | mama-satyeṣu | indra | sam-tasthānāḥ | vi | hvayante | sam-īke |
atra | yujam | kṛṇute | yaḥ | haviṣmān | na | asunvatā | sakhyam | vaṣṭi | śūraḥ ||10.42.4||

10.42.5a dhanaṁ na spandraṁ bahulaṁ yo asmai tīvrāntsomām̐ āsunoti prayasvān |
10.42.5c tasmai śatrūntsutukānprātarahno ni svaṣṭrānyuvati hanti vṛtram ||

dhanam | na | spandram | bahulam | yaḥ | asmai | tīvrān | somān | ā-sunoti | prayasvān |
tasmai | śatrūn | su-tukān | prātaḥ | ahnaḥ | ni | su-aṣṭrān | yuvati | hanti | vṛtram ||10.42.5||

10.42.6a yasminvayaṁ dadhimā śaṁsamindre yaḥ śiśrāya maghavā kāmamasme |
10.42.6c ārāccitsanbhayatāmasya śatrurnyasmai dyumnā janyā namantām ||

yasmin | vayam | dadhima | śaṁsam | indre | yaḥ | śiśrāya | magha-vā | kāmam | asme iti |
ārāt | cit | san | bhayatām | asya | śatruḥ | ni | asmai | dyumnā | janyā | namantām ||10.42.6||

10.42.7a ārācchatrumapa bādhasva dūramugro yaḥ śambaḥ puruhūta tena |
10.42.7c asme dhehi yavamadgomadindra kṛdhī dhiyaṁ jaritre vājaratnām ||

ārāt | śatrum | apa | bādhasva | dūram | ugraḥ | yaḥ | śambaḥ | puru-hūta | tena |
asme iti | dhehi | yava-mat | go-mat | indra | kṛdhi | dhiyam | jaritre | vāja-ratnām ||10.42.7||

10.42.8a pra yamantarvṛṣasavāso agmantīvrāḥ somā bahulāntāsa indram |
10.42.8c nāha dāmānaṁ maghavā ni yaṁsanni sunvate vahati bhūri vāmam ||

pra | yam | antaḥ | vṛṣa-savāsaḥ | agman | tīvrāḥ | somāḥ | bahula-antāsaḥ | indram |
na | aha | dāmānam | magha-vā | ni | yaṁsat | ni | sunvate | vahati | bhūri | vāmam ||10.42.8||

10.42.9a uta prahāmatidīvyā jayāti kṛtaṁ yacchvaghnī vicinoti kāle |
10.42.9c yo devakāmo na dhanā ruṇaddhi samittaṁ rāyā sṛjati svadhāvān ||

uta | pra-hām | ati-dīvya | jayāti | kṛtam | yat | śva-ghnī | vi-cinoti | kāle |
yaḥ | deva-kāmaḥ | na | dhanā | ruṇaddhi | sam | it | tam | rāyā | sṛjati | svadhā-vān ||10.42.9||

10.42.10a gobhiṣṭaremāmatiṁ durevāṁ yavena kṣudhaṁ puruhūta viśvām |
10.42.10c vayaṁ rājabhiḥ prathamā dhanānyasmākena vṛjanenā jayema ||

gobhiḥ | tarema | amatim | duḥ-evām | yavena | kṣudham | puru-hūta | viśvām |
vayam | rāja-bhiḥ | prathamāḥ | dhanāni | asmākena | vṛjanena | jayema ||10.42.10||

10.42.11a bṛhaspatirnaḥ pari pātu paścādutottarasmādadharādaghāyoḥ |
10.42.11c indraḥ purastāduta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu ||

bṛhaspatiḥ | naḥ | pari | pātu | paścāt | uta | ut-tarasmāt | adharāt | agha-yoḥ |
indraḥ | purastāt | uta | madhyataḥ | naḥ | sakhā | sakhi-bhyaḥ | varivaḥ | kṛṇotu ||10.42.11||


10.43.1a acchā ma indraṁ matayaḥ svarvidaḥ sadhrīcīrviśvā uśatīranūṣata |
10.43.1c pari ṣvajante janayo yathā patiṁ maryaṁ na śundhyuṁ maghavānamūtaye ||

accha | me | indram | matayaḥ | svaḥ-vidaḥ | sadhrīcīḥ | viśvāḥ | uśatīḥ | anūṣata |
pari | svajante | janayaḥ | yathā | patim | maryam | na | śundhyum | magha-vānam | ūtaye ||10.43.1||

10.43.2a na ghā tvadrigapa veti me manastve itkāmaṁ puruhūta śiśraya |
10.43.2c rājeva dasma ni ṣado'dhi barhiṣyasmintsu some'vapānamastu te ||

na | gha | tvadrik | apa | veti | me | manaḥ | tve iti | it | kāmam | puru-hūta | śiśraya |
rājā-iva | dasma | ni | sadaḥ | adhi | barhiṣi | asmin | su | some | ava-pānam | astu | te ||10.43.2||

10.43.3a viṣūvṛdindro amateruta kṣudhaḥ sa idrāyo maghavā vasva īśate |
10.43.3c tasyedime pravaṇe sapta sindhavo vayo vardhanti vṛṣabhasya śuṣmiṇaḥ ||

viṣu-vṛt | indraḥ | amateḥ | ut | kṣudhaḥ | saḥ | it | rāyaḥ | magha-vā | vasvaḥ | īśate |
tasya | it | ime | pravaṇe | sapta | sindhavaḥ | vayaḥ | vardhanti | vṛṣabhasya | śuṣmiṇaḥ ||10.43.3||

10.43.4a vayo na vṛkṣaṁ supalāśamāsadantsomāsa indraṁ mandinaścamūṣadaḥ |
10.43.4c praiṣāmanīkaṁ śavasā davidyutadvidatsvarmanave jyotirāryam ||

vayaḥ | na | vṛkṣam | su-palāśam | ā | asadan | somāsaḥ | indram | mandinaḥ | camū-sadaḥ |
pra | eṣām | anīkam | śavasā | davidyutat | vidat | svaḥ | manave | jyotiḥ | āryam ||10.43.4||

10.43.5a kṛtaṁ na śvaghnī vi cinoti devane saṁvargaṁ yanmaghavā sūryaṁ jayat |
10.43.5c na tatte anyo anu vīryaṁ śakanna purāṇo maghavannota nūtanaḥ ||

kṛtam | na | śva-ghnī | vi | cinoti | devane | sam-vargam | yat | magha-vā | sūryam | jayat |
na | tat | te | anyaḥ | anu | vīryam | śakat | na | purāṇaḥ | magha-van | na | uta | nūtanaḥ ||10.43.5||

10.43.6a viśaṁviśaṁ maghavā paryaśāyata janānāṁ dhenā avacākaśadvṛṣā |
10.43.6c yasyāha śakraḥ savaneṣu raṇyati sa tīvraiḥ somaiḥ sahate pṛtanyataḥ ||

viśam-viśam | magha-vā | pari | aśāyata | janānām | dhenāḥ | ava-cākaśat | vṛṣā |
yasya | aha | śakraḥ | savaneṣu | raṇyati | saḥ | tīvraiḥ | somaiḥ | sahate | pṛtanyataḥ ||10.43.6||

10.43.7a āpo na sindhumabhi yatsamakṣarantsomāsa indraṁ kulyā iva hradam |
10.43.7c vardhanti viprā maho asya sādane yavaṁ na vṛṣṭirdivyena dānunā ||

āpaḥ | na | sindhum | abhi | yat | sam-akṣaran | somāsaḥ | indram | kulyāḥ-iva | hradam |
vardhanti | viprāḥ | mahaḥ | asya | sadane | yavam | na | vṛṣṭiḥ | divyena | dānunā ||10.43.7||

10.43.8a vṛṣā na kruddhaḥ patayadrajaḥsvā yo aryapatnīrakṛṇodimā apaḥ |
10.43.8c sa sunvate maghavā jīradānave'vindajjyotirmanave haviṣmate ||

vṛṣā | na | kruddhaḥ | patayat | rajaḥ-su | ā | yaḥ | arya-patnīḥ | akṛṇot | imāḥ | apaḥ |
saḥ | sunvate | magha-vā | jīra-dānave | avindat | jyotiḥ | manave | haviṣmate ||10.43.8||

10.43.9a ujjāyatāṁ paraśurjyotiṣā saha bhūyā ṛtasya sudughā purāṇavat |
10.43.9c vi rocatāmaruṣo bhānunā śuciḥ svarṇa śukraṁ śuśucīta satpatiḥ ||

ut | jāyatām | paraśuḥ | jyotiṣā | saha | bhūyāḥ | ṛtasya | su-dughā | purāṇa-vat |
vi | rocatām | aruṣaḥ | bhānunā | śuciḥ | svaḥ | na | śukram | śuśucīta | sat-patiḥ ||10.43.9||

10.43.10a gobhiṣṭaremāmatiṁ durevāṁ yavena kṣudhaṁ puruhūta viśvām |
10.43.10c vayaṁ rājabhiḥ prathamā dhanānyasmākena vṛjanenā jayema ||

gobhiḥ | tarema | amatim | duḥ-evām | yavena | kṣudham | puru-hūta | viśvām |
vayam | rāja-bhiḥ | prathamāḥ | dhanāni | asmākena | vṛjanena | jayema ||10.43.10||

10.43.11a bṛhaspatirnaḥ pari pātu paścādutottarasmādadharādaghāyoḥ |
10.43.11c indraḥ purastāduta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu ||

bṛhaspatiḥ | naḥ | pari | pātu | paścāt | uta | ut-tarasmāt | adharāt | agha-yoḥ |
indraḥ | purastāt | uta | madhyataḥ | naḥ | sakhā | sakhi-bhyaḥ | varivaḥ | kṛṇotu ||10.43.11||


10.44.1a ā yātvindraḥ svapatirmadāya yo dharmaṇā tūtujānastuviṣmān |
10.44.1c pratvakṣāṇo ati viśvā sahāṁsyapāreṇa mahatā vṛṣṇyena ||

ā | yātu | indraḥ | sva-patiḥ | madāya | yaḥ | dharmaṇā | tūtujānaḥ | tuviṣmān |
pra-tvakṣāṇaḥ | ati | viśvā | sahāṁsi | apāreṇa | mahatā | vṛṣṇyena ||10.44.1||

10.44.2a suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpate gabhastau |
10.44.2c śībhaṁ rājantsupathā yāhyarvāṅvardhāma te papuṣo vṛṣṇyāni ||

su-sthāmā | rathaḥ | su-yamā | harī iti | te | mimyakṣa | vajraḥ | nṛ-pate | gabhastau |
śībham | rājan | su-pathā | ā | yāhi | arvāṅ | vardhāma | te | papuṣaḥ | vṛṣṇyāni ||10.44.2||

10.44.3a endravāho nṛpatiṁ vajrabāhumugramugrāsastaviṣāsa enam |
10.44.3c pratvakṣasaṁ vṛṣabhaṁ satyaśuṣmamemasmatrā sadhamādo vahantu ||

ā | indra-vāhaḥ | nṛ-patim | vajra-bāhum | ugram | ugrāsaḥ | taviṣāsaḥ | enam |
pra-tvakṣasam | vṛṣabham | satya-śuṣmam | ā | īm | asma-trā | sadha-mādaḥ | vahantu ||10.44.3||

10.44.4a evā patiṁ droṇasācaṁ sacetasamūrjaḥ skambhaṁ dharuṇa ā vṛṣāyase |
10.44.4c ojaḥ kṛṣva saṁ gṛbhāya tve apyaso yathā kenipānāmino vṛdhe ||

eva | patim | droṇa-sācam | sa-cetasam | ūrjaḥ | skambham | dharuṇe | ā | vṛṣa-yase |
ojaḥ | kṛṣva | sam | gṛbhāya | tve iti | api | asaḥ | yathā | ke-nipānām | inaḥ | vṛdhe ||10.44.4||

10.44.5a gamannasme vasūnyā hi śaṁsiṣaṁ svāśiṣaṁ bharamā yāhi sominaḥ |
10.44.5c tvamīśiṣe sāsminnā satsi barhiṣyanādhṛṣyā tava pātrāṇi dharmaṇā ||

gaman | asme iti | vasūni | ā | hi | śaṁsiṣam | su-āśiṣam | bharam | ā | yāhi | sominaḥ |
tvam | īśiṣe | saḥ | asmin | ā | satsi | barhiṣi | anādhṛṣyā | tava | pātrāṇi | dharmaṇā ||10.44.5||

10.44.6a pṛthakprāyanprathamā devahūtayo'kṛṇvata śravasyāni duṣṭarā |
10.44.6c na ye śekuryajñiyāṁ nāvamāruhamīrmaiva te nyaviśanta kepayaḥ ||

pṛthak | pra | āyan | prathamāḥ | deva-hūtayaḥ | akṛṇvata | śravasyāni | dustarā |
na | ye | śekuḥ | yajñiyām | nāvam | ā-ruham | īrmā | eva | te | ni | aviśanta | kepayaḥ ||10.44.6||

10.44.7a evaivāpāgapare santu dūḍhyo'śvā yeṣāṁ duryuja āyuyujre |
10.44.7c itthā ye prāgupare santi dāvane purūṇi yatra vayunāni bhojanā ||

eva | eva | apāk | apare | santu | duḥ-dhyaḥ | aśvāḥ | yeṣām | duḥ-yujaḥ | ā-yuyujre |
itthā | ye | prāk | upare | santi | dāvane | purūṇi | yatra | vayunāni | bhojanā ||10.44.7||

10.44.8a girīm̐rajrānrejamānām̐ adhārayaddyauḥ krandadantarikṣāṇi kopayat |
10.44.8c samīcīne dhiṣaṇe vi ṣkabhāyati vṛṣṇaḥ pītvā mada ukthāni śaṁsati ||

girīn | ajrān | rejamānān | adhārayat | dyauḥ | krandat | antarikṣāṇi | kopayat |
samīcīne iti sam-īcīne | dhiṣaṇe iti | vi | skabhāyati | vṛṣṇaḥ | pītvā | made | ukthāni | śaṁsati ||10.44.8||

10.44.9a imaṁ bibharmi sukṛtaṁ te aṅkuśaṁ yenārujāsi maghavañchaphārujaḥ |
10.44.9c asmintsu te savane astvokyaṁ suta iṣṭau maghavanbodhyābhagaḥ ||

imam | bibharmi | su-kṛtam | te | aṅkuśam | yena | ā-rujāsi | magha-van | śapha-ārujaḥ |
asmin | su | te | savane | astu | okyam | sute | iṣṭau | magha-van | bodhi | ā-bhagaḥ ||10.44.9||

10.44.10a gobhiṣṭaremāmatiṁ durevāṁ yavena kṣudhaṁ puruhūta viśvām |
10.44.10c vayaṁ rājabhiḥ prathamā dhanānyasmākena vṛjanenā jayema ||

gobhiḥ | tarema | amatim | duḥ-evām | yavena | kṣudham | puru-hūta | viśvām |
vayam | rāja-bhiḥ | prathamāḥ | dhanāni | asmākena | vṛjanena | jayema ||10.44.10||

10.44.11a bṛhaspatirnaḥ pari pātu paścādutottarasmādadharādaghāyoḥ |
10.44.11c indraḥ purastāduta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu ||

bṛhaspatiḥ | naḥ | pari | pātu | paścāt | uta | ut-tarasmāt | adharāt | agha-yoḥ |
indraḥ | purastāt | uta | madhyataḥ | naḥ | sakhā | sakhi-bhyaḥ | varivaḥ | kṛṇotu ||10.44.11||


10.45.1a divaspari prathamaṁ jajñe agnirasmaddvitīyaṁ pari jātavedāḥ |
10.45.1c tṛtīyamapsu nṛmaṇā ajasramindhāna enaṁ jarate svādhīḥ ||

divaḥ | pari | prathamam | jajñe | agniḥ | asmat | dvitīyam | pari | jāta-vedāḥ |
tṛtīyam | ap-su | nṛ-manāḥ | ajasram | indhānaḥ | enam | jarate | su-ādhīḥ ||10.45.1||

10.45.2a vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtā purutrā |
10.45.2c vidmā te nāma paramaṁ guhā yadvidmā tamutsaṁ yata ājagantha ||

vidma | te | agne | tredhā | trayāṇi | vidma | te | dhāma | vi-bhṛtā | puru-trā |
vidma | te | nāma | paramam | guhā | yat | vidma | tam | utsam | yataḥ | ā-jagantha ||10.45.2||

10.45.3a samudre tvā nṛmaṇā apsvantarnṛcakṣā īdhe divo agna ūdhan |
10.45.3c tṛtīye tvā rajasi tasthivāṁsamapāmupasthe mahiṣā avardhan ||

samudre | tvā | nṛ-manāḥ | ap-su | antaḥ | nṛ-cakṣāḥ | īdhe | divaḥ | agne | ūdhan |
tṛtīye | tvā | rajasi | tasthi-vāṁsam | apām | upa-sthe | mahiṣāḥ | avardhan ||10.45.3||

10.45.4a akrandadagniḥ stanayanniva dyauḥ kṣāmā rerihadvīrudhaḥ samañjan |
10.45.4c sadyo jajñāno vi hīmiddho akhyadā rodasī bhānunā bhātyantaḥ ||

akrandat | agniḥ | stanayan-iva | dyauḥ | kṣāma | rerihat | vīrudhaḥ | sam-añjan |
sadyaḥ | jajñānaḥ | vi | hi | īm | iddhaḥ | akhyat | ā | rodasī iti | bhānunā | bhāti | antariti ||10.45.4||

10.45.5a śrīṇāmudāro dharuṇo rayīṇāṁ manīṣāṇāṁ prārpaṇaḥ somagopāḥ |
10.45.5c vasuḥ sūnuḥ sahaso apsu rājā vi bhātyagra uṣasāmidhānaḥ ||

śrīṇām | ut-āraḥ | dharuṇaḥ | rayīṇām | manīṣāṇām | pra-arpaṇaḥ | soma-gopāḥ |
vasuḥ | sūnuḥ | sahasaḥ | ap-su | rājā | vi | bhāti | agre | uṣasām | idhānaḥ ||10.45.5||

10.45.6a viśvasya keturbhuvanasya garbha ā rodasī apṛṇājjāyamānaḥ |
10.45.6c vīḻuṁ cidadrimabhinatparāyañjanā yadagnimayajanta pañca ||

viśvasya | ketuḥ | bhuvanasya | garbhaḥ | ā | rodasī iti | apṛṇāt | jāyamānaḥ |
vīḻum | cit | adrim | abhinat | parā-yan | janāḥ | yat | agnim | ayajanta | pañca ||10.45.6||

10.45.7a uśikpāvako aratiḥ sumedhā marteṣvagniramṛto ni dhāyi |
10.45.7c iyarti dhūmamaruṣaṁ bharibhraducchukreṇa śociṣā dyāminakṣan ||

uśik | pāvakaḥ | aratiḥ | su-medhāḥ | marteṣu | agniḥ | amṛtaḥ | ni | dhāyi |
iyarti | dhūmam | aruṣam | bharibhrat | ut | śukreṇa | śociṣā | dyām | inakṣan ||10.45.7||

10.45.8a dṛśāno rukma urviyā vyadyauddurmarṣamāyuḥ śriye rucānaḥ |
10.45.8c agniramṛto abhavadvayobhiryadenaṁ dyaurjanayatsuretāḥ ||

dṛśānaḥ | rukmaḥ | urviyā | vi | adyaut | duḥ-marṣam | āyuḥ | śriye | rucānaḥ |
agniḥ | amṛtaḥ | abhavat | vayaḥ-bhiḥ | yat | enam | dyauḥ | janayat | su-retāḥ ||10.45.8||

10.45.9a yaste adya kṛṇavadbhadraśoce'pūpaṁ deva ghṛtavantamagne |
10.45.9c pra taṁ naya prataraṁ vasyo acchābhi sumnaṁ devabhaktaṁ yaviṣṭha ||

yaḥ | te | adya | kṛṇavat | bhadra-śoce | apūpam | deva | ghṛta-vantam | agne |
pra | tam | naya | pra-taram | vasyaḥ | accha | abhi | sumnam | deva-bhaktam | yaviṣṭha ||10.45.9||

10.45.10a ā taṁ bhaja sauśravaseṣvagna ukthaüktha ā bhaja śasyamāne |
10.45.10c priyaḥ sūrye priyo agnā bhavātyujjātena bhinadadujjanitvaiḥ ||

ā | tam | bhaja | sauśravaseṣu | agne | ukthe-ukthe | ā | bhaja | śasyamāne |
priyaḥ | sūrye | priyaḥ | agnā | bhavāti | ut | jātena | bhinadat | ut | jani-tvaiḥ ||10.45.10||

10.45.11a tvāmagne yajamānā anu dyūnviśvā vasu dadhire vāryāṇi |
10.45.11c tvayā saha draviṇamicchamānā vrajaṁ gomantamuśijo vi vavruḥ ||

tvām | agne | yajamānāḥ | anu | dyūn | viśvā | vasu | dadhire | vāryāṇi |
tvayā | saha | draviṇam | icchamānāḥ | vrajam | go-mantam | uśijaḥ | vi | vavruḥ ||10.45.11||

10.45.12a astāvyagnirnarāṁ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ |
10.45.12c adveṣe dyāvāpṛthivī huvema devā dhatta rayimasme suvīram ||

astāvi | agniḥ | narām | su-śevaḥ | vaiśvānaraḥ | ṛṣi-bhiḥ | soma-gopāḥ |
adveṣe iti | dyāvāpṛthivī iti | huvema | devāḥ | dhatta | rayim | asme iti | su-vīram ||10.45.12||


10.46.1a pra hotā jāto mahānnabhovinnṛṣadvā sīdadapāmupasthe |
10.46.1c dadhiryo dhāyi sa te vayāṁsi yantā vasūni vidhate tanūpāḥ ||

pra | hotā | jātaḥ | mahān | nabhaḥ-vit | nṛ-sadvā | sīdat | apām | upa-sthe |
dadhiḥ | yaḥ | dhāyi | saḥ | te | vayāṁsi | yantā | vasūni | vidhate | tanū-pāḥ ||10.46.1||

10.46.2a imaṁ vidhanto apāṁ sadhasthe paśuṁ na naṣṭaṁ padairanu gman |
10.46.2c guhā catantamuśijo namobhiricchanto dhīrā bhṛgavo'vindan ||

imam | vidhantaḥ | apām | sadha-sthe | paśum | na | naṣṭam | padaiḥ | anu | gman |
guhā | catantam | uśijaḥ | namaḥ-bhiḥ | icchantaḥ | dhīrāḥ | bhṛgavaḥ | avindan ||10.46.2||

10.46.3a imaṁ trito bhūryavindadicchanvaibhūvaso mūrdhanyaghnyāyāḥ |
10.46.3c sa śevṛdho jāta ā harmyeṣu nābhiryuvā bhavati rocanasya ||

imam | tritaḥ | bhūri | avindat | icchan | vaibhu-vasaḥ | mūrdhani | aghnyāyāḥ |
saḥ | śe-vṛdhaḥ | jātaḥ | ā | harmyeṣu | nābhiḥ | yuvā | bhavati | rocanasya ||10.46.3||

10.46.4a mandraṁ hotāramuśijo namobhiḥ prāñcaṁ yajñaṁ netāramadhvarāṇām |
10.46.4c viśāmakṛṇvannaratiṁ pāvakaṁ havyavāhaṁ dadhato mānuṣeṣu ||

mandram | hotāram | uśijaḥ | namaḥ-bhiḥ | prāñcam | yajñam | netāram | adhvarāṇām |
viśām | akṛṇvan | aratim | pāvakam | havya-vāham | dadhataḥ | mānuṣeṣu ||10.46.4||

10.46.5a pra bhūrjayantaṁ mahāṁ vipodhāṁ mūrā amūraṁ purāṁ darmāṇam |
10.46.5c nayanto garbhaṁ vanāṁ dhiyaṁ dhurhiriśmaśruṁ nārvāṇaṁ dhanarcam ||

pra | bhūḥ | jayantam | mahāṁ | vipaḥ-dhām | mūrāḥ | amūram | purām | darmāṇam |
nayantaḥ | garbham | vanām | dhiyam | dhuḥ | hiri-śmaśrum | na | arvāṇam | dhana-arcam ||10.46.5||

10.46.6a ni pastyāsu tritaḥ stabhūyanparivīto yonau sīdadantaḥ |
10.46.6c ataḥ saṁgṛbhyā viśāṁ damūnā vidharmaṇāyantrairīyate nṝn ||

ni | pastyāsu | tritaḥ | stabhu-yan | pari-vītaḥ | yonau | sīdat | antariti |
ataḥ | sam-gṛbhya | viśām | damūnāḥ | vi-dharmaṇā | ayantraiḥ | īyate | nṝn ||10.46.6||

10.46.7a asyājarāso damāmaritrā arcaddhūmāso agnayaḥ pāvakāḥ |
10.46.7c śvitīcayaḥ śvātrāso bhuraṇyavo vanarṣado vāyavo na somāḥ ||

asya | ajarāsaḥ | damām | aritrāḥ | arcat-dhūmāsaḥ | agnayaḥ | pāvakāḥ |
śvitīcayaḥ | śvātrāsaḥ | bhuraṇyavaḥ | vana-sadaḥ | vāyavaḥ | na | somāḥ ||10.46.7||

10.46.8a pra jihvayā bharate vepo agniḥ pra vayunāni cetasā pṛthivyāḥ |
10.46.8c tamāyavaḥ śucayantaṁ pāvakaṁ mandraṁ hotāraṁ dadhire yajiṣṭham ||

pra | jihvayā | bharate | vepaḥ | agniḥ | pra | vayunāni | cetasā | pṛthivyāḥ |
tam | āyavaḥ | śucayantam | pāvakam | mandram | hotāram | dadhire | yajiṣṭham ||10.46.8||

10.46.9a dyāvā yamagniṁ pṛthivī janiṣṭāmāpastvaṣṭā bhṛgavo yaṁ sahobhiḥ |
10.46.9c īḻenyaṁ prathamaṁ mātariśvā devāstatakṣurmanave yajatram ||

dyāvā | yam | agnim | pṛthivī iti | janiṣṭām | āpaḥ | tvaṣṭā | bhṛgavaḥ | yam | sahaḥ-bhiḥ |
īḻenyam | prathamam | mātariśvā | devāḥ | tatakṣuḥ | manave | yajatram ||10.46.9||

10.46.10a yaṁ tvā devā dadhire havyavāhaṁ puruspṛho mānuṣāso yajatram |
10.46.10c sa yāmannagne stuvate vayo dhāḥ pra devayanyaśasaḥ saṁ hi pūrvīḥ ||

yam | tvā | devāḥ | dadhire | havya-vāham | puru-spṛhaḥ | mānuṣāsaḥ | yajatram |
saḥ | yāman | agne | stuvate | vayaḥ | dhāḥ | pra | deva-yan | yaśasaḥ | sam | hi | pūrvīḥ ||10.46.10||


10.47.1a jagṛbhmā te dakṣiṇamindra hastaṁ vasūyavo vasupate vasūnām |
10.47.1c vidmā hi tvā gopatiṁ śūra gonāmasmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ ||

jagṛbhma | te | dakṣiṇam | indra | hastam | vasu-yavaḥ | vasu-pate | vasūnām |
vidma | hi | tvā | go-patim | śūra | gonām | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ ||10.47.1||

10.47.2a svāyudhaṁ svavasaṁ sunīthaṁ catuḥsamudraṁ dharuṇaṁ rayīṇām |
10.47.2c carkṛtyaṁ śaṁsyaṁ bhūrivāramasmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ ||

su-āyudham | su-avasam | su-nītham | catuḥ-samudram | dharuṇam | rayīṇām |
carkṛtyam | śaṁsyam | bhūri-vāram | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ ||10.47.2||

10.47.3a subrahmāṇaṁ devavantaṁ bṛhantamuruṁ gabhīraṁ pṛthubudhnamindra |
10.47.3c śrutaṛṣimugramabhimātiṣāhamasmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ ||

su-brahmāṇam | deva-vantam | bṛhantam | urum | gabhīram | pṛthu-budhnam | indra |
śruta-ṛṣim | ugram | abhimāti-saham | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ ||10.47.3||

10.47.4a sanadvājaṁ vipravīraṁ tarutraṁ dhanaspṛtaṁ śūśuvāṁsaṁ sudakṣam |
10.47.4c dasyuhanaṁ pūrbhidamindra satyamasmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ ||

sanat-vājam | vipra-vīram | tarutram | dhana-spṛtam | śūśu-vāṁsam | su-dakṣam |
dasyuhanam | pūḥ-bhidam | indra | satyam | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ ||10.47.4||

10.47.5a aśvāvantaṁ rathinaṁ vīravantaṁ sahasriṇaṁ śatinaṁ vājamindra |
10.47.5c bhadravrātaṁ vipravīraṁ svarṣāmasmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ ||

aśva-vantam | rathinam | vīra-vantam | sahasriṇam | śatinam | vājam | indra |
bhadra-vrātam | vipra-vīram | svaḥ-sām | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ ||10.47.5||

10.47.6a pra saptagumṛtadhītiṁ sumedhāṁ bṛhaspatiṁ matiracchā jigāti |
10.47.6c ya āṅgiraso namasopasadyo'smabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ ||

pra | sapta-gum | ṛta-dhītim | su-medhām | bṛhaspatim | matiḥ | accha | jigāti |
yaḥ | āṅgirasaḥ | namasā | upa-sadyaḥ | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ ||10.47.6||

10.47.7a vanīvāno mama dūtāsa indraṁ stomāścaranti sumatīriyānāḥ |
10.47.7c hṛdispṛśo manasā vacyamānā asmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ ||

vanīvānaḥ | mama | dūtāsaḥ | indram | stomāḥ | caranti | su-matīḥ | iyānāḥ |
hṛdi-spṛśaḥ | manasā | vacyamānāḥ | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ ||10.47.7||

10.47.8a yattvā yāmi daddhi tanna indra bṛhantaṁ kṣayamasamaṁ janānām |
10.47.8c abhi taddyāvāpṛthivī gṛṇītāmasmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ ||

yat | tvā | yāmi | daddhi | tat | naḥ | indra | bṛhantam | kṣayam | asamam | janānām |
abhi | tat | dyāvāpṛthivī iti | gṛṇītām | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ ||10.47.8||


10.48.1a ahaṁ bhuvaṁ vasunaḥ pūrvyaspatirahaṁ dhanāni saṁ jayāmi śaśvataḥ |
10.48.1c māṁ havante pitaraṁ na jantavo'haṁ dāśuṣe vi bhajāmi bhojanam ||

aham | bhuvam | vasunaḥ | pūrvyaḥ | patiḥ | aham | dhanāni | sam | jayāmi | śaśvataḥ |
mām | havante | pitaram | na | jantavaḥ | aham | dāśuṣe | vi | bhajāmi | bhojanam ||10.48.1||

10.48.2a ahamindro rodho vakṣo atharvaṇastritāya gā ajanayamaheradhi |
10.48.2c ahaṁ dasyubhyaḥ pari nṛmṇamā dade gotrā śikṣandadhīce mātariśvane ||

aham | indraḥ | rodhaḥ | vakṣaḥ | atharvaṇaḥ | tritāyaḥ | gāḥ | ajanayam | aheḥ | adhi |
aham | dasyu-bhyaḥ | pari | nṛmṇam | ā | dade | gotrā | śikṣan | dadhīce | mātariśvane ||10.48.2||

10.48.3a mahyaṁ tvaṣṭā vajramatakṣadāyasaṁ mayi devāso'vṛjannapi kratum |
10.48.3c mamānīkaṁ sūryasyeva duṣṭaraṁ māmāryanti kṛtena kartvena ca ||

mahyam | tvaṣṭā | vajram | atakṣat | āyasam | mayi | devāsaḥ | avṛjan | api | kratum |
mama | anīkam | sūryasya-iva | dustaram | mām | āryanti | kṛtena | kartvena | ca ||10.48.3||

10.48.4a ahametaṁ gavyayamaśvyaṁ paśuṁ purīṣiṇaṁ sāyakenā hiraṇyayam |
10.48.4c purū sahasrā ni śiśāmi dāśuṣe yanmā somāsa ukthino amandiṣuḥ ||

aham | etam | gavyayam | aśvyam | paśum | purīṣiṇam | sāyakena | hiraṇyayam |
puru | sahasrā | ni | śiśāmi | dāśuṣe | yat | mā | somāsaḥ | ukthinaḥ | amandiṣuḥ ||10.48.4||

10.48.5a ahamindro na parā jigya iddhanaṁ na mṛtyave'va tasthe kadā cana |
10.48.5c somaminmā sunvanto yācatā vasu na me pūravaḥ sakhye riṣāthana ||

aham | indraḥ | na | parā | jigye | it | dhanam | na | mṛtyave | ava | tasthe | kadā | cana |
somam | it | mā | sunvantaḥ | yācata | vasu | na | me | pūravaḥ | sakhye | riṣāthana ||10.48.5||

10.48.6a ahametāñchāśvasato dvādvendraṁ ye vajraṁ yudhaye'kṛṇvata |
10.48.6c āhvayamānām̐ ava hanmanāhanaṁ dṛḻhā vadannanamasyurnamasvinaḥ ||

aham | etān | śāśvasataḥ | dvā-dvā | indram | ye | vajram | yudhaye | akṛṇvata |
ā-hvayamānān | ava | hanmanā | ahanam | dṛḻhā | vadan | anamasyuḥ | namasvinaḥ ||10.48.6||

10.48.7a abhīdamekameko asmi niṣṣāḻabhī dvā kimu trayaḥ karanti |
10.48.7c khale na parṣānprati hanmi bhūri kiṁ mā nindanti śatravo'nindrāḥ ||

abhi | idam | ekam | ekaḥ | asmi | niṣṣāṭ | abhi | dvā | kim | ūm̐ iti | trayaḥ | karanti |
khale | na | parṣān | prati | hanmi | bhūri | kim | mā | nindanti | śatravaḥ | anindrāḥ ||10.48.7||

10.48.8a ahaṁ guṅgubhyo atithigvamiṣkaramiṣaṁ na vṛtraturaṁ vikṣu dhārayam |
10.48.8c yatparṇayaghna uta vā karañjahe prāhaṁ mahe vṛtrahatye aśuśravi ||

aham | guṅgu-bhyaḥ | atithi-gvam | iṣkaram | iṣam | na | vṛtra-turam | vikṣu | dhārayam |
yat | parṇaya-ghne | uta | vā | karañja-he | pra | aham | mahe | vṛtra-hatye | aśuśravi ||10.48.8||

10.48.9a pra me namī sāpya iṣe bhuje bhūdgavāmeṣe sakhyā kṛṇuta dvitā |
10.48.9c didyuṁ yadasya samitheṣu maṁhayamādidenaṁ śaṁsyamukthyaṁ karam ||

pra | me | namī | sāpyaḥ | iṣe | bhuje | bhūt | gavām | eṣe | sakhyā | kṛṇuta | dvitā |
didyum | yat | asya | sam-itheṣu | maṁhayam | āt | it | enam | śaṁsyam | ukthyam | karam ||10.48.9||

10.48.10a pra nemasmindadṛśe somo antargopā nemamāvirasthā kṛṇoti |
10.48.10c sa tigmaśṛṅgaṁ vṛṣabhaṁ yuyutsandruhastasthau bahule baddho antaḥ ||

pra | nemasmin | dadṛśe | somaḥ | antaḥ | gopāḥ | nemam | āviḥ | asthā | kṛṇoti |
saḥ | tigma-śṛṅgam | vṛṣabham | yuyutsan | druhaḥ | tasthau | bahule | baddhaḥ | antariti ||10.48.10||

10.48.11a ādityānāṁ vasūnāṁ rudriyāṇāṁ devo devānāṁ na mināmi dhāma |
10.48.11c te mā bhadrāya śavase tatakṣuraparājitamastṛtamaṣāḻham ||

ādityānām | vasūnām | rudriyāṇām | devaḥ | devānām | na | mināmi | dhāma |
te | mā | bhadrāya | śavase | tatakṣuḥ | aparā-jitam | astṛtam | aṣāḻham ||10.48.11||


10.49.1a ahaṁ dāṁ gṛṇate pūrvyaṁ vasvahaṁ brahma kṛṇavaṁ mahyaṁ vardhanam |
10.49.1c ahaṁ bhuvaṁ yajamānasya coditāyajvanaḥ sākṣi viśvasminbhare ||

aham | dām | gṛṇate | pūrvyam | vasu | aham | brahma | kṛṇavam | mahyam | vardhanam |
aham | bhuvam | yajamānasya | coditā | ayajvanaḥ | sākṣi | viśvasmin | bhare ||10.49.1||

10.49.2a māṁ dhurindraṁ nāma devatā divaśca gmaścāpāṁ ca jantavaḥ |
10.49.2c ahaṁ harī vṛṣaṇā vivratā raghū ahaṁ vajraṁ śavase dhṛṣṇvā dade ||

mām | dhuḥ | indram | nāma | devatā | divaḥ | ca | gmaḥ | ca | apām | ca | jantavaḥ |
aham | harī iti | vṛṣaṇā | vi-vratā | raghū iti | aham | vajram | śavase | dhṛṣṇu | ā | dade ||10.49.2||

10.49.3a ahamatkaṁ kavaye śiśnathaṁ hathairahaṁ kutsamāvamābhirūtibhiḥ |
10.49.3c ahaṁ śuṣṇasya śnathitā vadharyamaṁ na yo rara āryaṁ nāma dasyave ||

aham | atkam | kavaye | śiśnatham | hathaiḥ | aham | kutsam | āvam | ābhiḥ | ūti-bhiḥ |
aham | śuṣṇasya | śnathitā | vadhaḥ | yamam | na | yaḥ | rare | āryam | nāma | dasyave ||10.49.3||

10.49.4a ahaṁ piteva vetasūm̐rabhiṣṭaye tugraṁ kutsāya smadibhaṁ ca randhayam |
10.49.4c ahaṁ bhuvaṁ yajamānasya rājani pra yadbhare tujaye na priyādhṛṣe ||

aham | pitā-iva | vetasūn | abhiṣṭaye | tugram | kutsāya | smat-ibham | ca | randhayam |
aham | bhuvam | yajamānasya | rājani | pra | yat | bhare | tujaye | na | priyā | ā-dhṛṣe ||10.49.4||

10.49.5a ahaṁ randhayaṁ mṛgayaṁ śrutarvaṇe yanmājihīta vayunā canānuṣak |
10.49.5c ahaṁ veśaṁ namramāyave'karamahaṁ savyāya paḍgṛbhimarandhayam ||

aham | randhayam | mṛgayam | śrutarvaṇe | yat | mā | ajihīta | vayunā | cana | ānuṣak |
aham | veśam | namram | āyave | akaram | aham | savyāya | paṭ-gṛbhim | arandhayam ||10.49.5||

10.49.6a ahaṁ sa yo navavāstvaṁ bṛhadrathaṁ saṁ vṛtreva dāsaṁ vṛtrahārujam |
10.49.6c yadvardhayantaṁ prathayantamānuṣagdūre pāre rajaso rocanākaram ||

aham | saḥ | yaḥ | nava-vāstvam | bṛhat-ratham | sam | vṛtrā-iva | dāsam | vṛtra-hā | arujam |
yat | vardhayantam | prathayantam | ānuṣak | dūre | pāre | rajasaḥ | rocanā | akaram ||10.49.6||

10.49.7a ahaṁ sūryasya pari yāmyāśubhiḥ praitaśebhirvahamāna ojasā |
10.49.7c yanmā sāvo manuṣa āha nirṇija ṛdhakkṛṣe dāsaṁ kṛtvyaṁ hathaiḥ ||

aham | sūryasya | pari | yāmi | āśu-bhiḥ | pra | etaśebhiḥ | vahamānaḥ | ojasā |
yat | mā | sāvaḥ | manuṣaḥ | āha | niḥ-nije | ṛdhak | kṛṣe | dāsam | kṛtvyam | hathaiḥ ||10.49.7||

10.49.8a ahaṁ saptahā nahuṣo nahuṣṭaraḥ prāśrāvayaṁ śavasā turvaśaṁ yadum |
10.49.8c ahaṁ nyanyaṁ sahasā sahaskaraṁ nava vrādhato navatiṁ ca vakṣayam ||

aham | sapta-hā | nahuṣaḥ | nahuḥ-taraḥ | pra | aśravayam | śavasā | turvaśam | yadum |
aham | ni | anyam | sahasā | sahaḥ | karam | nava | vrādhataḥ | navatim | ca | vakṣayam ||10.49.8||

10.49.9a ahaṁ sapta sravato dhārayaṁ vṛṣā dravitnvaḥ pṛthivyāṁ sīrā adhi |
10.49.9c ahamarṇāṁsi vi tirāmi sukraturyudhā vidaṁ manave gātumiṣṭaye ||

aham | sapta | sravataḥ | dhārayam | vṛṣā | dravitnvaḥ | pṛthivyām | sīrāḥ | adhi |
aham | arṇāṁsi | vi | tirāmi | su-kratuḥ | yudhā | vidam | manave | gātum | iṣṭaye ||10.49.9||

10.49.10a ahaṁ tadāsu dhārayaṁ yadāsu na devaścana tvaṣṭādhārayadruśat |
10.49.10c spārhaṁ gavāmūdhaḥsu vakṣaṇāsvā madhormadhu śvātryaṁ somamāśiram ||

aham | tat | āsu | dhārayam | yat | āsu | na | devaḥ | cana | tvaṣṭā | adhārayat | ruśat |
spārham | gavām | ūdhaḥ-su | vakṣaṇāsu | ā | madhoḥ | madhu | śvātryam | somam | ā-śiram ||10.49.10||

10.49.11a evā devām̐ indro vivye nṝnpra cyautnena maghavā satyarādhāḥ |
10.49.11c viśvettā te harivaḥ śacīvo'bhi turāsaḥ svayaśo gṛṇanti ||

eva | devān | indraḥ | vivye | nṝn | pra | cyautnena | magha-vā | satya-rādhāḥ |
viśvā | it | tā | te | hari-vaḥ | śacī-vaḥ | abhi | turāsaḥ | sva-yaśaḥ | gṛṇanti ||10.49.11||


10.50.1a pra vo mahe mandamānāyāndhaso'rcā viśvānarāya viśvābhuve |
10.50.1c indrasya yasya sumakhaṁ saho mahi śravo nṛmṇaṁ ca rodasī saparyataḥ ||

pra | vaḥ | mahe | mandamānāya | andhasaḥ | arca | viśvānarāya | viśva-bhuve |
indrasya | yasya | su-makham | sahaḥ | mahi | śravaḥ | nṛmṇam | ca | rodasī iti | saparyataḥ ||10.50.1||

10.50.2a so cinnu sakhyā narya inaḥ stutaścarkṛtya indro māvate nare |
10.50.2c viśvāsu dhūrṣu vājakṛtyeṣu satpate vṛtre vāpsvabhi śūra mandase ||

saḥ | cit | nu | sakhyā | naryaḥ | inaḥ | stutaḥ | carkṛtyaḥ | indraḥ | mā-vate | nare |
viśvāsu | dhūḥ-su | vāja-kṛtyeṣu | sat-pate | vṛtre | vā | ap-su | abhi | śūra | mandase ||10.50.2||

10.50.3a ke te nara indra ye ta iṣe ye te sumnaṁ sadhanyamiyakṣān |
10.50.3c ke te vājāyāsuryāya hinvire ke apsu svāsūrvarāsu pauṁsye ||

ke | te | naraḥ | indra | ye | te | iṣe | ye | te | sumnam | sa-dhanyam | iyakṣān |
ke | te | vājāya | asuryāya | hinvire | ke | ap-su | svāsu | urvarāsu | pauṁsye ||10.50.3||

10.50.4a bhuvastvamindra brahmaṇā mahānbhuvo viśveṣu savaneṣu yajñiyaḥ |
10.50.4c bhuvo nṝm̐ścyautno viśvasminbhare jyeṣṭhaśca mantro viśvacarṣaṇe ||

bhuvaḥ | tvam | indra | brahmaṇā | mahān | bhuvaḥ | viśveṣu | savaneṣu | yajñiyaḥ |
bhuvaḥ | nṝn | cyautnaḥ | viśvasmin | bhare | jyeṣṭhaḥ | ca | mantraḥ | viśva-carṣaṇe ||10.50.4||

10.50.5a avā nu kaṁ jyāyānyajñavanaso mahīṁ ta omātrāṁ kṛṣṭayo viduḥ |
10.50.5c aso nu kamajaro vardhāśca viśvedetā savanā tūtumā kṛṣe ||

ava | nu | kam | jyāyān | yajña-vanasaḥ | mahīm | te | omātrām | kṛṣṭayaḥ | viduḥ |
asaḥ | nu | kam | ajaraḥ | vardhāḥ | ca | viśvā | it | etā | savanā | tūtumā | kṛṣe ||10.50.5||

10.50.6a etā viśvā savanā tūtumā kṛṣe svayaṁ sūno sahaso yāni dadhiṣe |
10.50.6c varāya te pātraṁ dharmaṇe tanā yajño mantro brahmodyataṁ vacaḥ ||

etā | viśvā | savanā | tūtumā | kṛṣe | svayam | sūno iti | sahasaḥ | yāni | dadhiṣe |
varāya | te | pātram | dharmaṇe | tanā | yajñaḥ | mantraḥ | brahma | ut-yatam | vacaḥ ||10.50.6||

10.50.7a ye te vipra brahmakṛtaḥ sute sacā vasūnāṁ ca vasunaśca dāvane |
10.50.7c pra te sumnasya manasā pathā bhuvanmade sutasya somyasyāndhasaḥ ||

ye | te | vipra | brahma-kṛtaḥ | sute | sacā | vasūnām | ca | vasunaḥ | ca | dāvane |
pra | te | sumnasya | manasā | pathā | bhuvan | made | sutasya | somyasya | andhasaḥ ||10.50.7||


10.51.1a mahattadulbaṁ sthaviraṁ tadāsīdyenāviṣṭitaḥ praviveśithāpaḥ |
10.51.1c viśvā apaśyadbahudhā te agne jātavedastanvo deva ekaḥ ||

mahat | tat | ulbam | sthaviram | tat | āsīt | yena | ā-viṣṭitaḥ | pra-viveśitha | apaḥ |
viśvāḥ | apaśyat | bahudhā | te | agne | jāta-vedaḥ | tanvaḥ | devaḥ | ekaḥ ||10.51.1||

10.51.2a ko mā dadarśa katamaḥ sa devo yo me tanvo bahudhā paryapaśyat |
10.51.2c kvāha mitrāvaruṇā kṣiyantyagnerviśvāḥ samidho devayānīḥ ||

kaḥ | mā | dadarśa | katamaḥ | saḥ | devaḥ | yaḥ | me | tanvaḥ | bahudhā | pari-apaśyat |
kva | aha | mitrāvaruṇā | kṣiyanti | agneḥ | viśvāḥ | sam-idhaḥ | deva-yānīḥ ||10.51.2||

10.51.3a aicchāma tvā bahudhā jātavedaḥ praviṣṭamagne apsvoṣadhīṣu |
10.51.3c taṁ tvā yamo acikeccitrabhāno daśāntaruṣyādatirocamānam ||

aicchāma | tvā | bahudhā | jāta-vedaḥ | pra-viṣṭam | agne | ap-su | oṣadhīṣu |
tam | tvā | yamaḥ | aciket | citrabhāno iti citra-bhāno | daśa-antaruṣyāt | ati-rocamānam ||10.51.3||

10.51.4a hotrādahaṁ varuṇa bibhyadāyaṁ nedeva mā yunajannatra devāḥ |
10.51.4c tasya me tanvo bahudhā niviṣṭā etamarthaṁ na ciketāhamagniḥ ||

hotrāt | aham | varuṇa | bibhyat | āyam | na | it | eva | mā | yunajan | atra | devāḥ |
tasya | me | tanvaḥ | bahudhā | ni-viṣṭāḥ | etam | artham | na | ciketa | aham | agniḥ ||10.51.4||

10.51.5a ehi manurdevayuryajñakāmo'raṁkṛtyā tamasi kṣeṣyagne |
10.51.5c sugānpathaḥ kṛṇuhi devayānānvaha havyāni sumanasyamānaḥ ||

ā | ihi | manuḥ | deva-yuḥ | yajña-kāmaḥ | aram-kṛtya | tamasi | kṣeṣi | agne |
su-gān | pathaḥ | kṛṇuhi | deva-yānān | vaha | havyāni | su-manasyamānaḥ ||10.51.5||

10.51.6a agneḥ pūrve bhrātaro arthametaṁ rathīvādhvānamanvāvarīvuḥ |
10.51.6c tasmādbhiyā varuṇa dūramāyaṁ gauro na kṣepnoravije jyāyāḥ ||

agneḥ | pūrve | bhrātaraḥ | artham | etam | rathī-iva | adhvānam | anu | ā | avarīvuriti |
tasmāt | bhiyā | varuṇa | dūram | āyam | gauraḥ | na | kṣepnoḥ | avije | jyāyāḥ ||10.51.6||

10.51.7a kurmasta āyurajaraṁ yadagne yathā yukto jātavedo na riṣyāḥ |
10.51.7c athā vahāsi sumanasyamāno bhāgaṁ devebhyo haviṣaḥ sujāta ||

kurmaḥ | te | āyuḥ | ajaram | yat | agne | yathā | yuktaḥ | jāta-vedaḥ | na | riṣyāḥ |
atha | vahāsi | su-manasyamānaḥ | bhāgam | devebhyaḥ | haviṣaḥ | su-jāta ||10.51.7||

10.51.8a prayājānme anuyājām̐śca kevalānūrjasvantaṁ haviṣo datta bhāgam |
10.51.8c ghṛtaṁ cāpāṁ puruṣaṁ cauṣadhīnāmagneśca dīrghamāyurastu devāḥ ||

pra-yājān | me | anu-yājān | ca | kevalān | ūrjasvantam | haviṣaḥ | datta | bhāgam |
ghṛtam | ca | apām | puruṣam | ca | oṣadhīnām | agneḥ | ca | dīrgham | āyuḥ | astu | devāḥ ||10.51.8||

10.51.9a tava prayājā anuyājāśca kevala ūrjasvanto haviṣaḥ santu bhāgāḥ |
10.51.9c tavāgne yajño'yamastu sarvastubhyaṁ namantāṁ pradiśaścatasraḥ ||

tava | pra-yājāḥ | anu-yājāḥ | ca | kevale | ūrjasvantaḥ | haviṣaḥ | santu | bhāgāḥ |
tava | agne | yajñaḥ | ayam | astu | sarvaḥ | tubhyam | namantām | pra-diśaḥ | catasraḥ ||10.51.9||


10.52.1a viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya |
10.52.1c pra me brūta bhāgadheyaṁ yathā vo yena pathā havyamā vo vahāni ||

viśve | devāḥ | śāstana | mā | yathā | iha | hotā | vṛtaḥ | manavai | yat | ni-sadya |
pra | me | brūta | bhāga-dheyam | yathā | vaḥ | yena | pathā | havyam | ā | vaḥ | vahāni ||10.52.1||

10.52.2a ahaṁ hotā nyasīdaṁ yajīyānviśve devā maruto mā junanti |
10.52.2c aharaharaśvinādhvaryavaṁ vāṁ brahmā samidbhavati sāhutirvām ||

aham | hotā | ni | asīdam | yajīyān | viśve | devāḥ | marutaḥ | mā | junanti |
ahaḥ-ahaḥ | aśvinā | ādhvaryavam | vām | brahmā | sam-it | bhavati | sā | ā-hutiḥ | vām ||10.52.2||

10.52.3a ayaṁ yo hotā kiru sa yamasya kamapyūhe yatsamañjanti devāḥ |
10.52.3c aharaharjāyate māsimāsyathā devā dadhire havyavāham ||

ayam | yaḥ | hotā | kiḥ | ūm̐ iti | saḥ | yamasya | kam | api | ūhe | yat | sam-añjanti | devāḥ |
ahaḥ-ahaḥ | jāyate | māsi-māsi | atha | devāḥ | dadhire | havya-vāham ||10.52.3||

10.52.4a māṁ devā dadhire havyavāhamapamluktaṁ bahu kṛcchrā carantam |
10.52.4c agnirvidvānyajñaṁ naḥ kalpayāti pañcayāmaṁ trivṛtaṁ saptatantum ||

mām | devāḥ | dadhire | havya-vāham | apa-mluktam | bahu | kṛcchrā | carantam |
agniḥ | vidvān | yajñam | naḥ | kalpayāti | pañca-yāmam | tri-vṛtam | sapta-tantum ||10.52.4||

10.52.5a ā vo yakṣyamṛtatvaṁ suvīraṁ yathā vo devā varivaḥ karāṇi |
10.52.5c ā bāhvorvajramindrasya dheyāmathemā viśvāḥ pṛtanā jayāti ||

ā | vaḥ | yakṣi | amṛta-tvam | su-vīram | yathā | vaḥ | devāḥ | varivaḥ | karāṇi |
ā | bāhvoḥ | vajram | indrasya | dheyām | atha | imāḥ | viśvāḥ | pṛtanāḥ | jayāti ||10.52.5||

10.52.6a trīṇi śatā trī sahasrāṇyagniṁ triṁśacca devā nava cāsaparyan |
10.52.6c aukṣanghṛtairastṛṇanbarhirasmā ādiddhotāraṁ nyasādayanta ||

trīṇi | śatā | trī | sahasrāṇi | agnim | triṁśat | ca | devāḥ | nava | ca | asaparyan |
aukṣan | ghṛtaiḥ | astṛṇan | barhiḥ | asmai | āt | it | hotāram | ni | asādayanta ||10.52.6||


10.53.1a yamaicchāma manasā so'yamāgādyajñasya vidvānparuṣaścikitvān |
10.53.1c sa no yakṣaddevatātā yajīyānni hi ṣatsadantaraḥ pūrvo asmat ||

yam | aicchāma | manasā | saḥ | ayam | ā | agāt | yajñasya | vidvān | paruṣaḥ | cikitvān |
saḥ | naḥ | yakṣat | deva-tātā | yajīyān | ni | hi | satsat | antaraḥ | pūrvaḥ | asmat ||10.53.1||

10.53.2a arādhi hotā niṣadā yajīyānabhi prayāṁsi sudhitāni hi khyat |
10.53.2c yajāmahai yajñiyānhanta devām̐ īḻāmahā īḍyām̐ ājyena ||

arādhi | hotā | ni-sadā | yajīyān | abhi | prayāṁsi | su-dhitāni | hi | khyat |
yajāmahai | yajñiyān | hanta | devān | īḻāmahai | īḍyān | ājyena ||10.53.2||

10.53.3a sādhvīmakardevavītiṁ no adya yajñasya jihvāmavidāma guhyām |
10.53.3c sa āyurāgātsurabhirvasāno bhadrāmakardevahūtiṁ no adya ||

sādhvīm | akaḥ | deva-vītim | naḥ | adya | yajñasya | jihvām | avidāma | guhyām |
saḥ | āyuḥ | ā | agāt | surabhiḥ | vasānaḥ | bhadrām | akaḥ | deva-hūtim | naḥ | adya ||10.53.3||

10.53.4a tadadya vācaḥ prathamaṁ masīya yenāsurām̐ abhi devā asāma |
10.53.4c ūrjāda uta yajñiyāsaḥ pañca janā mama hotraṁ juṣadhvam ||

tat | adya | vācaḥ | prathamam | masīya | yena | asurān | abhi | devāḥ | asāma |
ūrja-adaḥ | uta | yajñiyāsaḥ | pañca | janāḥ | mama | hotram | juṣadhvam ||10.53.4||

10.53.5a pañca janā mama hotraṁ juṣantāṁ gojātā uta ye yajñiyāsaḥ |
10.53.5c pṛthivī naḥ pārthivātpātvaṁhaso'ntarikṣaṁ divyātpātvasmān ||

pañca | janāḥ | mama | hotram | juṣantām | go-jātāḥ | uta | ye | yajñiyāsaḥ |
pṛthivī | naḥ | pārthivāt | pātu | aṁhasaḥ | antarikṣam | divyāt | pātu | asmān ||10.53.5||

10.53.6a tantuṁ tanvanrajaso bhānumanvihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān |
10.53.6c anulbaṇaṁ vayata joguvāmapo manurbhava janayā daivyaṁ janam ||

tantum | tanvan | rajasaḥ | bhānum | anu | ihi | jyotiṣmataḥ | pathaḥ | rakṣa | dhiyā | kṛtān |
anulbaṇam | vayata | joguvām | apaḥ | manuḥ | bhava | janaya | daivyam | janam ||10.53.6||

10.53.7a akṣānaho nahyatanota somyā iṣkṛṇudhvaṁ raśanā ota piṁśata |
10.53.7c aṣṭāvandhuraṁ vahatābhito rathaṁ yena devāso anayannabhi priyam ||

akṣa-nahaḥ | nahyatana | uta | somyāḥ | iṣkṛṇudhvam | raśanāḥ | ā | uta | piṁśata |
aṣṭā-vandhuram | vahata | abhitaḥ | ratham | yena | devāsaḥ | anayan | abhi | priyam ||10.53.7||

10.53.8a aśmanvatī rīyate saṁ rabhadhvamuttiṣṭhata pra taratā sakhāyaḥ |
10.53.8c atrā jahāma ye asannaśevāḥ śivānvayamuttaremābhi vājān ||

aśman-vatī | rīyate | sam | rabhadhvam | ut | tiṣṭhata | pra | tarata | sakhāyaḥ |
atra | jahāma | ye | asan | aśevāḥ | śivān | vayam | ut | tarema | abhi | vājān ||10.53.8||

10.53.9a tvaṣṭā māyā vedapasāmapastamo bibhratpātrā devapānāni śaṁtamā |
10.53.9c śiśīte nūnaṁ paraśuṁ svāyasaṁ yena vṛścādetaśo brahmaṇaspatiḥ ||

tvaṣṭā | māyā | vet | apasām | apaḥ-tamaḥ | bibhrat | pātrā | deva-pānāni | śam-tamā |
śiśīte | nūnam | paraśum | su-āyasam | yena | vṛścāt | etaśaḥ | brahmaṇaḥ | patiḥ ||10.53.9||

10.53.10a sato nūnaṁ kavayaḥ saṁ śiśīta vāśībhiryābhiramṛtāya takṣatha |
10.53.10c vidvāṁsaḥ padā guhyāni kartana yena devāso amṛtatvamānaśuḥ ||

sataḥ | nūnam | kavayaḥ | sam | śiśīta | vāśībhiḥ | yābhiḥ | amṛtāya | takṣatha |
vidvāṁsaḥ | padā | guhyāni | kartana | yena | devāsaḥ | amṛta-tvam | ānaśuḥ ||10.53.10||

10.53.11a garbhe yoṣāmadadhurvatsamāsanyapīcyena manasota jihvayā |
10.53.11c sa viśvāhā sumanā yogyā abhi siṣāsanirvanate kāra ijjitim ||

garbhe | yoṣām | adadhuḥ | vatsam | āsani | apīcyena | manasā | uta | jihvayā |
saḥ | viśvāhā | su-manāḥ | yogyāḥ | abhi | sisāsaniḥ | vanate | kāraḥ | it | jitim ||10.53.11||


10.54.1a tāṁ su te kīrtiṁ maghavanmahitvā yattvā bhīte rodasī ahvayetām |
10.54.1c prāvo devām̐ ātiro dāsamojaḥ prajāyai tvasyai yadaśikṣa indra ||

tām | su | te | kīrtim | magha-van | mahi-tvā | yat | tvā | bhīte iti | rodasī iti | ahvayetām |
pra | āvaḥ | devān | ā | atiraḥ | dāsam | ojaḥ | pra-jāyai | tvasyai | yat | aśikṣaḥ | indra ||10.54.1||

10.54.2a yadacarastanvā vāvṛdhāno balānīndra prabruvāṇo janeṣu |
10.54.2c māyetsā te yāni yuddhānyāhurnādya śatruṁ nanu purā vivitse ||

yat | acaraḥ | tanvā | vavṛdhānaḥ | balāni | indra | pra-bruvāṇaḥ | janeṣu |
māyā | it | sā | te | yāni | yuddhāni | āhuḥ | na | adya | śatrum | nanu | purā | vivitse ||10.54.2||

10.54.3a ka u nu te mahimanaḥ samasyāsmatpūrva ṛṣayo'ntamāpuḥ |
10.54.3c yanmātaraṁ ca pitaraṁ ca sākamajanayathāstanvaḥ svāyāḥ ||

ke | ūm̐ iti | nu | te | mahimanaḥ | samasya | asmat | pūrve | ṛṣayaḥ | antam | āpuḥ |
yat | mātaram | ca | pitaram | ca | sākam | ajanayathāḥ | tanvaḥ | svāyāḥ ||10.54.3||

10.54.4a catvāri te asuryāṇi nāmādābhyāni mahiṣasya santi |
10.54.4c tvamaṅga tāni viśvāni vitse yebhiḥ karmāṇi maghavañcakartha ||

catvāri | te | asuryāṇi | nāma | adābhyāni | mahiṣasya | santi |
tvam | aṅga | tāni | viśvāni | vitse | yebhiḥ | karmāṇi | magha-van | cakartha ||10.54.4||

10.54.5a tvaṁ viśvā dadhiṣe kevalāni yānyāviryā ca guhā vasūni |
10.54.5c kāmaminme maghavanmā vi tārīstvamājñātā tvamindrāsi dātā ||

tvam | viśvā | dadhiṣe | kevalāni | yāni | āviḥ | yā | ca | guhā | vasūni |
kāmam | it | me | magha-van | mā | vi | tārīḥ | tvam | ā-jñātā | tvam | indra | asi | dātā ||10.54.5||

10.54.6a yo adadhājjyotiṣi jyotirantaryo asṛjanmadhunā saṁ madhūni |
10.54.6c adha priyaṁ śūṣamindrāya manma brahmakṛto bṛhadukthādavāci ||

yaḥ | adadhāt | jyotiṣi | jyotiḥ | antaḥ | yaḥ | asṛjat | madhunā | sam | madhūni |
adha | priyam | śūṣam | indrāya | manma | brahma-kṛtaḥ | bṛhat-ukthāt | avāci ||10.54.6||


10.55.1a dūre tannāma guhyaṁ parācairyattvā bhīte ahvayetāṁ vayodhai |
10.55.1c udastabhnāḥ pṛthivīṁ dyāmabhīke bhrātuḥ putrānmaghavantitviṣāṇaḥ ||

dūre | tat | nāma | guhyam | parācaiḥ | yat | tvā | bhīte iti | ahvayetām | vayaḥ-dhai |
ut | astabhnāḥ | pṛthivīm | dyām | abhīke | bhrātuḥ | putrān | magha-van | titviṣāṇaḥ ||10.55.1||

10.55.2a mahattannāma guhyaṁ puruspṛgyena bhūtaṁ janayo yena bhavyam |
10.55.2c pratnaṁ jātaṁ jyotiryadasya priyaṁ priyāḥ samaviśanta pañca ||

mahat | tat | nāma | guhyam | puru-spṛk | yena | bhūtam | janayaḥ | yena | bhavyam |
pratnam | jātam | jyotiḥ | yat | asya | priyam | priyāḥ | sam | aviśanta | pañca ||10.55.2||

10.55.3a ā rodasī apṛṇādota madhyaṁ pañca devām̐ ṛtuśaḥ saptasapta |
10.55.3c catustriṁśatā purudhā vi caṣṭe sarūpeṇa jyotiṣā vivratena ||

ā | rodasī iti | apṛṇāt | ā | uta | madhyam | pañca | devān | ṛtu-śaḥ | sapta-sapta |
catuḥ-triṁśatā | purudhā | vi | caṣṭe | sa-rūpeṇa | jyotiṣā | vi-vratena ||10.55.3||

10.55.4a yaduṣa aucchaḥ prathamā vibhānāmajanayo yena puṣṭasya puṣṭam |
10.55.4c yatte jāmitvamavaraṁ parasyā mahanmahatyā asuratvamekam ||

yat | uṣaḥ | aucchaḥ | prathamā | vi-bhānām | ajanayaḥ | yena | puṣṭasya | puṣṭam |
yat | te | jāmi-tvam | avaram | parasyāḥ | mahat | mahatyāḥ | asura-tvam | ekam ||10.55.4||

10.55.5a vidhuṁ dadrāṇaṁ samane bahūnāṁ yuvānaṁ santaṁ palito jagāra |
10.55.5c devasya paśya kāvyaṁ mahitvādyā mamāra sa hyaḥ samāna ||

vi-dhum | dadrāṇam | samane | bahūnām | yuvānam | santam | palitaḥ | jagāra |
devasya | paśya | kāvyam | mahi-tvā | adya | mamāra | saḥ | hyaḥ | sam | āna ||10.55.5||

10.55.6a śākmanā śāko aruṇaḥ suparṇa ā yo mahaḥ śūraḥ sanādanīḻaḥ |
10.55.6c yacciketa satyamittanna moghaṁ vasu spārhamuta jetota dātā ||

śākmanā | śākaḥ | aruṇaḥ | su-parṇaḥ | ā | yaḥ | mahaḥ | śūraḥ | sanāt | anīḻaḥ |
yat | ciketa | satyam | it | tat | na | mogham | vasu | spārham | uta | jetā | uta | dātā ||10.55.6||

10.55.7a aibhirdade vṛṣṇyā pauṁsyāni yebhiraukṣadvṛtrahatyāya vajrī |
10.55.7c ye karmaṇaḥ kriyamāṇasya mahna ṛtekarmamudajāyanta devāḥ ||

ā | ebhiḥ | dade | vṛṣṇyā | pauṁsyāni | yebhiḥ | aukṣat | vṛtra-hatyāya | vajrī |
ye | karmaṇaḥ | kriyamāṇasya | mahnā | ṛte-karmam | ut-ajāyanta | devāḥ ||10.55.7||

10.55.8a yujā karmāṇi janayanviśvaujā aśastihā viśvamanāsturāṣāṭ |
10.55.8c pītvī somasya diva ā vṛdhānaḥ śūro niryudhādhamaddasyūn ||

yujā | karmāṇi | janayan | viśva-ojāḥ | aśasti-hā | viśva-manāḥ | turāṣāṭ |
pītvī | somasya | divaḥ | ā | vṛdhānaḥ | śūraḥ | niḥ | yudhā | adhamat | dasyūn ||10.55.8||


10.56.1a idaṁ ta ekaṁ para ū ta ekaṁ tṛtīyena jyotiṣā saṁ viśasva |
10.56.1c saṁveśane tanvaścāruredhi priyo devānāṁ parame janitre ||

idam | te | ekam | paraḥ | ūm̐ iti | te | ekam | tṛtīyena | jyotiṣā | sam | viśasva |
sam-veśane | tanvaḥ | cāruḥ | edhi | priyaḥ | devānām | parame | janitre ||10.56.1||

10.56.2a tanūṣṭe vājintanvaṁ nayantī vāmamasmabhyaṁ dhātu śarma tubhyam |
10.56.2c ahruto maho dharuṇāya devāndivīva jyotiḥ svamā mimīyāḥ ||

tanūḥ | te | vājin | tanvam | nayantī | vāmam | asmabhyam | dhātu | śarma | tubhyam |
ahrutaḥ | mahaḥ | dharuṇāya | devān | divi-iva | jyotiḥ | svam | ā | mimīyāḥ ||10.56.2||

10.56.3a vājyasi vājinenā suvenīḥ suvitaḥ stomaṁ suvito divaṁ gāḥ |
10.56.3c suvito dharma prathamānu satyā suvito devāntsuvito'nu patma ||

vājī | asi | vājinena | su-venīḥ | suvitaḥ | stomam | suvitaḥ | divam | gāḥ |
suvitaḥ | dharma | prathamā | anu | satyā | suvitaḥ | devān | suvitaḥ | anu | patma ||10.56.3||

10.56.4a mahimna eṣāṁ pitaraścaneśire devā deveṣvadadhurapi kratum |
10.56.4c samavivyacuruta yānyatviṣuraiṣāṁ tanūṣu ni viviśuḥ punaḥ ||

mahimnaḥ | eṣām | pitaraḥ | cana | īśire | devāḥ | deveṣu | adadhuḥ | api | kratum |
sam | avivyacuḥ | uta | yāni | atviṣuḥ | ā | eṣām | tanūṣu | ni | viviśuḥ | punariti ||10.56.4||

10.56.5a sahobhirviśvaṁ pari cakramū rajaḥ pūrvā dhāmānyamitā mimānāḥ |
10.56.5c tanūṣu viśvā bhuvanā ni yemire prāsārayanta purudha prajā anu ||

sahaḥ-bhiḥ | viśvam | pari | cakramuḥ | rajaḥ | pūrvā | dhāmāni | amitā | mimānāḥ |
tanūṣu | viśvā | bhuvanā | ni | yemire | pra | asārayanta | purudha | pra-jāḥ | anu ||10.56.5||

10.56.6a dvidhā sūnavo'suraṁ svarvidamāsthāpayanta tṛtīyena karmaṇā |
10.56.6c svāṁ prajāṁ pitaraḥ pitryaṁ saha āvareṣvadadhustantumātatam ||

dvidhā | sūnavaḥ | asuram | svaḥ-vidam | ā | asthāpayanta | tṛtīyena | karmaṇā |
svām | pra-jām | pitaraḥ | pitryam | sahaḥ | ā | avareṣu | adadhuḥ | tantum | ā-tatam ||10.56.6||

10.56.7a nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhirati durgāṇi viśvā |
10.56.7c svāṁ prajāṁ bṛhaduktho mahitvāvareṣvadadhādā pareṣu ||

nāvā | na | kṣodaḥ | pra-diśaḥ | pṛthivyāḥ | svasti-bhiḥ | ati | duḥ-gāni | viśvā |
svām | pra-jām | bṛhat-ukthaḥ | mahi-tvā | ā | avareṣu | adadhāt | ā | pareṣu ||10.56.7||


10.57.1a mā pra gāma patho vayaṁ mā yajñādindra sominaḥ |
10.57.1c māntaḥ sthurno arātayaḥ ||

mā | pra | gāma | pathaḥ | vayam | mā | yajñāt | indra | sominaḥ |
mā | antariti | sthuḥ | naḥ | arātayaḥ ||10.57.1||

10.57.2a yo yajñasya prasādhanastanturdeveṣvātataḥ |
10.57.2c tamāhutaṁ naśīmahi ||

yaḥ | yajñasya | pra-sādhanaḥ | tantuḥ | deveṣu | ā-tataḥ |
tam | ā-hutam | naśīmahi ||10.57.2||

10.57.3a mano nvā huvāmahe nārāśaṁsena somena |
10.57.3c pitṝṇāṁ ca manmabhiḥ ||

manaḥ | nu | ā | huvāmahe | nārāśaṁsena | somena |
pitṝṇām | ca | manma-bhiḥ ||10.57.3||

10.57.4a ā ta etu manaḥ punaḥ kratve dakṣāya jīvase |
10.57.4c jyokca sūryaṁ dṛśe ||

ā | te | etu | manaḥ | punariti | kratve | dakṣāya | jīvase |
jyok | ca | sūryam | dṛśe ||10.57.4||

10.57.5a punarnaḥ pitaro mano dadātu daivyo janaḥ |
10.57.5c jīvaṁ vrātaṁ sacemahi ||

punaḥ | naḥ | pitaraḥ | manaḥ | dadātu | daivyaḥ | janaḥ |
jīvam | vrātam | sacemahi ||10.57.5||

10.57.6a vayaṁ soma vrate tava manastanūṣu bibhrataḥ |
10.57.6c prajāvantaḥ sacemahi ||

vayam | soma | vrate | tava | manaḥ | tanūṣu | bibhrataḥ |
prajā-vantaḥ | sacemahi ||10.57.6||


10.58.1a yatte yamaṁ vaivasvataṁ mano jagāma dūrakam |
10.58.1c tatta ā vartayāmasīha kṣayāya jīvase ||

yat | te | yamam | vaivasvatam | manaḥ | jagāma | dūrakam |
tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase ||10.58.1||

10.58.2a yatte divaṁ yatpṛthivīṁ mano jagāma dūrakam |
10.58.2c tatta ā vartayāmasīha kṣayāya jīvase ||

yat | te | divam | yat | pṛthivīm | manaḥ | jagāma | dūrakam |
tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase ||10.58.2||

10.58.3a yatte bhūmiṁ caturbhṛṣṭiṁ mano jagāma dūrakam |
10.58.3c tatta ā vartayāmasīha kṣayāya jīvase ||

yat | te | bhūmim | catuḥ-bhṛṣṭim | manaḥ | jagāma | dūrakam |
tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase ||10.58.3||

10.58.4a yatte catasraḥ pradiśo mano jagāma dūrakam |
10.58.4c tatta ā vartayāmasīha kṣayāya jīvase ||

yat | te | catasraḥ | pra-diśaḥ | manaḥ | jagāma | dūrakam |
tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase ||10.58.4||

10.58.5a yatte samudramarṇavaṁ mano jagāma dūrakam |
10.58.5c tatta ā vartayāmasīha kṣayāya jīvase ||

yat | te | samudram | arṇavam | manaḥ | jagāma | dūrakam |
tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase ||10.58.5||

10.58.6a yatte marīcīḥ pravato mano jagāma dūrakam |
10.58.6c tatta ā vartayāmasīha kṣayāya jīvase ||

yat | te | marīcīḥ | pra-vataḥ | manaḥ | jagāma | dūrakam |
tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase ||10.58.6||

10.58.7a yatte apo yadoṣadhīrmano jagāma dūrakam |
10.58.7c tatta ā vartayāmasīha kṣayāya jīvase ||

yat | te | apaḥ | yat | oṣadhīḥ | manaḥ | jagāma | dūrakam |
tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase ||10.58.7||

10.58.8a yatte sūryaṁ yaduṣasaṁ mano jagāma dūrakam |
10.58.8c tatta ā vartayāmasīha kṣayāya jīvase ||

yat | te | sūryam | yat | uṣasam | manaḥ | jagāma | dūrakam |
tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase ||10.58.8||

10.58.9a yatte parvatānbṛhato mano jagāma dūrakam |
10.58.9c tatta ā vartayāmasīha kṣayāya jīvase ||

yat | te | parvatān | bṛhataḥ | manaḥ | jagāma | dūrakam |
tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase ||10.58.9||

10.58.10a yatte viśvamidaṁ jaganmano jagāma dūrakam |
10.58.10c tatta ā vartayāmasīha kṣayāya jīvase ||

yat | te | viśvam | idam | jagat | manaḥ | jagāma | dūrakam |
tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase ||10.58.10||

10.58.11a yatte parāḥ parāvato mano jagāma dūrakam |
10.58.11c tatta ā vartayāmasīha kṣayāya jīvase ||

yat | te | parāḥ | parā-vataḥ | manaḥ | jagāma | dūrakam |
tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase ||10.58.11||

10.58.12a yatte bhūtaṁ ca bhavyaṁ ca mano jagāma dūrakam |
10.58.12c tatta ā vartayāmasīha kṣayāya jīvase ||

yat | te | bhūtam | ca | bhavyam | ca | manaḥ | jagāma | dūrakam |
tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase ||10.58.12||


10.59.1a pra tāryāyuḥ prataraṁ navīyaḥ sthātāreva kratumatā rathasya |
10.59.1c adha cyavāna uttavītyarthaṁ parātaraṁ su nirṛtirjihītām ||

pra | tāri | āyuḥ | pra-taram | navīyaḥ | sthātārā-iva | kratu-matā | rathasya |
adha | cyavānaḥ | ut | tavīti | artham | parā-taram | su | niḥ-ṛtiḥ | jihītām ||10.59.1||

10.59.2a sāmannu rāye nidhimannvannaṁ karāmahe su purudha śravāṁsi |
10.59.2c tā no viśvāni jaritā mamattu parātaraṁ su nirṛtirjihītām ||

sāman | nu | rāye | nidhi-mat | nu | annam | karāmahe | su | purudha | śravāṁsi |
tā | naḥ | viśvāni | jaritā | mamattu | parā-taram | su | niḥ-ṛtiḥ | jihītām ||10.59.2||

10.59.3a abhī ṣvaryaḥ pauṁsyairbhavema dyaurna bhūmiṁ girayo nājrān |
10.59.3c tā no viśvāni jaritā ciketa parātaraṁ su nirṛtirjihītām ||

abhi | su | aryaḥ | pauṁsyaiḥ | bhavema | dyauḥ | na | bhūmim | girayaḥ | na | ajrān |
tā | naḥ | viśvāni | jaritā | ciketa | parā-taram | su | niḥ-ṛtiḥ | jihītām ||10.59.3||

10.59.4a mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryamuccarantam |
10.59.4c dyubhirhito jarimā sū no astu parātaraṁ su nirṛtirjihītām ||

mo iti | su | naḥ | soma | mṛtyave | parā | dāḥ | paśyema | nu | sūryam | ut-carantam |
dyu-bhiḥ | hitaḥ | jarimā | su | naḥ | astu | parā-taram | su | niḥ-ṛtiḥ | jihītām ||10.59.4||

10.59.5a asunīte mano asmāsu dhāraya jīvātave su pra tirā na āyuḥ |
10.59.5c rārandhi naḥ sūryasya saṁdṛśi ghṛtena tvaṁ tanvaṁ vardhayasva ||

asu-nīte | manaḥ | asmāsu | dhāraya | jīvātave | su | pra | tira | naḥ | āyuḥ |
rarandhi | naḥ | sūryasya | sam-dṛśi | ghṛtena | tvam | tanvam | vardhayasva ||10.59.5||

10.59.6a asunīte punarasmāsu cakṣuḥ punaḥ prāṇamiha no dhehi bhogam |
10.59.6c jyokpaśyema sūryamuccarantamanumate mṛḻayā naḥ svasti ||

asu-nīte | punaḥ | asmāsu | cakṣuḥ | punariti | prāṇam | iha | naḥ | dhehi | bhogam |
jyok | paśyema | sūryam | ut-carantam | anu-mate | mṛḻaya | naḥ | svasti ||10.59.6||

10.59.7a punarno asuṁ pṛthivī dadātu punardyaurdevī punarantarikṣam |
10.59.7c punarnaḥ somastanvaṁ dadātu punaḥ pūṣā pathyāṁ yā svastiḥ ||

punaḥ | naḥ | asum | pṛthivī | dadātu | punaḥ | dyauḥ | devī | punaḥ | antarikṣam |
punaḥ | naḥ | somaḥ | tanvam | dadātu | punariti | pūṣā | pathyām | yā | svastiḥ ||10.59.7||

10.59.8a śaṁ rodasī subandhave yahvī ṛtasya mātarā |
10.59.8c bharatāmapa yadrapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṁ canāmamat ||

śam | rodasī iti | su-bandhave | yahvī iti | ṛtasya | mātarā |
bharatām | apa | yat | rapaḥ | dyauḥ | pṛthivi | kṣamā | rapaḥ | mo iti | su | te | kim | cana | āmamat ||10.59.8||

10.59.9a ava dvake ava trikā divaścaranti bheṣajā |
10.59.9c kṣamā cariṣṇvekakaṁ bharatāmapa yadrapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṁ canāmamat ||

ava | dvake iti | ava | trikā | divaḥ | caranti | bheṣajā |
kṣamā | cariṣṇu | ekakam | bharatām | apa | yat | rapaḥ | dyauḥ | pṛthivi | kṣamā | rapaḥ | mo iti | su | te | kim | cana | āmamat ||10.59.9||

10.59.10a samindreraya gāmanaḍvāhaṁ ya āvahaduśīnarāṇyā anaḥ |
10.59.10c bharatāmapa yadrapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṁ canāmamat ||

sam | indra | īraya | gām | anaḍvāham | yaḥ | ā | avahat | uśīnarāṇyāḥ | anaḥ |
bharatām | apa | yat | rapaḥ | dyauḥ | pṛthivi | kṣamā | rapaḥ | mo iti | su | te | kim | cana | āmamat ||10.59.10||


10.60.1a ā janaṁ tveṣasaṁdṛśaṁ māhīnānāmupastutam |
10.60.1c aganma bibhrato namaḥ ||

ā | janam | tveṣa-saṁdṛśam | māhīnānām | upa-stutam |
aganma | bibhrataḥ | namaḥ ||10.60.1||

10.60.2a asamātiṁ nitośanaṁ tveṣaṁ niyayinaṁ ratham |
10.60.2c bhajerathasya satpatim ||

asamātim | ni-tośanam | tveṣam | ni-yayinam | ratham |
bhaje-rathasya | sat-patim ||10.60.2||

10.60.3a yo janānmahiṣām̐ ivātitasthau pavīravān |
10.60.3c utāpavīravānyudhā ||

yaḥ | janān | mahiṣān-iva | ati-tasthau | pavīravān |
uta | apavīravān | yudhā ||10.60.3||

10.60.4a yasyekṣvākurupa vrate revānmarāyyedhate |
10.60.4c divīva pañca kṛṣṭayaḥ ||

yasya | ikṣvākuḥ | upa | vrate | revān | marāyī | edhate |
divi-iva | pañca | kṛṣṭayaḥ ||10.60.4||

10.60.5a indra kṣatrāsamātiṣu rathaproṣṭheṣu dhāraya |
10.60.5c divīva sūryaṁ dṛśe ||

indra | kṣatrā | asamātiṣu | ratha-proṣṭheṣu | dhāraya |
divi-iva | sūryam | dṛśe ||10.60.5||

10.60.6a agastyasya nadbhyaḥ saptī yunakṣi rohitā |
10.60.6c paṇīnnyakramīrabhi viśvānrājannarādhasaḥ ||

agastyasya | nat-bhyaḥ | saptī iti | yunakṣi | rohitā |
paṇīn | ni | akramīḥ | abhi | viśvān | rājan | arādhasaḥ ||10.60.6||

10.60.7a ayaṁ mātāyaṁ pitāyaṁ jīvāturāgamat |
10.60.7c idaṁ tava prasarpaṇaṁ subandhavehi nirihi ||

ayam | mātā | ayam | pitā | ayam | jīvātuḥ | ā | agamat |
idam | tava | pra-sarpaṇam | subandho iti su-bandho | ā | ihi | niḥ | ihi ||10.60.7||

10.60.8a yathā yugaṁ varatrayā nahyanti dharuṇāya kam |
10.60.8c evā dādhāra te mano jīvātave na mṛtyave'tho ariṣṭatātaye ||

yathā | yugam | varatrayā | nahyanti | dharuṇāya | kam |
eva | dādhāra | te | manaḥ | jīvātave | na | mṛtyave | atho iti | ariṣṭa-tātaye ||10.60.8||

10.60.9a yatheyaṁ pṛthivī mahī dādhāremānvanaspatīn |
10.60.9c evā dādhāra te mano jīvātave na mṛtyave'tho ariṣṭatātaye ||

yathā | iyam | pṛthivī | mahī | dādhāra | imān | vanaspatīn |
eva | dādhāra | te | manaḥ | jīvātave | na | mṛtyave | atho iti | ariṣṭa-tātaye ||10.60.9||

10.60.10a yamādahaṁ vaivasvatātsubandhormana ābharam |
10.60.10c jīvātave na mṛtyave'tho ariṣṭatātaye ||

yamāt | aham | vaivasvatāt | su-bandhoḥ | manaḥ | ā | abharam |
jīvātave | na | mṛtyave | atho iti | ariṣṭa-tātaye ||10.60.10||

10.60.11a nyagvāto'va vāti nyaktapati sūryaḥ |
10.60.11c nīcīnamaghnyā duhe nyagbhavatu te rapaḥ ||

nyak | vātaḥ | ava | vāti | nyak | tapati | sūryaḥ |
nīcīnam | aghnyā | duhe | nyak | bhavatu | te | rapaḥ ||10.60.11||

10.60.12a ayaṁ me hasto bhagavānayaṁ me bhagavattaraḥ |
10.60.12c ayaṁ me viśvabheṣajo'yaṁ śivābhimarśanaḥ ||

ayam | me | hastaḥ | bhaga-vān | ayam | me | bhagavat-taraḥ |
ayam | me | viśva-bheṣajaḥ | ayam | śiva-abhimarśanaḥ ||10.60.12||


10.61.1a idamitthā raudraṁ gūrtavacā brahma kratvā śacyāmantarājau |
10.61.1c krāṇā yadasya pitarā maṁhaneṣṭhāḥ parṣatpakthe ahannā sapta hotṝn ||

idam | itthā | raudram | gūrta-vacāḥ | brahma | kratvā | śacyām | antaḥ | ājau |
krāṇā | yat | asya | pitarā | maṁhane-sthāḥ | parṣat | pakthe | ahan | ā | sapta | hotṝn ||10.61.1||

10.61.2a sa iddānāya dabhyāya vanvañcyavānaḥ sūdairamimīta vedim |
10.61.2c tūrvayāṇo gūrtavacastamaḥ kṣodo na reta itaūti siñcat ||

saḥ | it | dānāya | dabhyāya | vanvan | cyavānaḥ | sūdaiḥ | amimīta | vedim |
tūrvayāṇaḥ | gūrtavacaḥ-tamaḥ | kṣodaḥ | na | retaḥ | itaḥ-ūti | siñcat ||10.61.2||

10.61.3a mano na yeṣu havaneṣu tigmaṁ vipaḥ śacyā vanutho dravantā |
10.61.3c ā yaḥ śaryābhistuvinṛmṇo asyāśrīṇītādiśaṁ gabhastau ||

manaḥ | na | yeṣu | havaneṣu | tigmam | vipaḥ | śacyā | vanuthaḥ | dravantā |
ā | yaḥ | śaryābhiḥ | tuvi-nṛmṇaḥ | asya | aśrīṇīta | ā-diśam | gabhastau ||10.61.3||

10.61.4a kṛṣṇā yadgoṣvaruṇīṣu sīdaddivo napātāśvinā huve vām |
10.61.4c vītaṁ me yajñamā gataṁ me annaṁ vavanvāṁsā neṣamasmṛtadhrū ||

kṛṣṇā | yat | goṣu | aruṇīṣu | sīdat | divaḥ | napātā | aśvinā | huve | vām |
vītam | me | yajñam | ā | gatam | me | annam | vavanvāṁsā | na | iṣam | asmṛtadhrū ityasmṛta-dhrū ||10.61.4||

10.61.5a prathiṣṭa yasya vīrakarmamiṣṇadanuṣṭhitaṁ nu naryo apauhat |
10.61.5c punastadā vṛhati yatkanāyā duhiturā anubhṛtamanarvā ||

prathiṣṭa | yasya | vīra-karmam | iṣṇat | anu-sthitam | nu | naryaḥ | apa | auhat |
punariti | tat | ā | vṛhati | yat | kanāyāḥ | duhituḥ | āḥ | anu-bhṛtam | anarvā ||10.61.5||

10.61.6a madhyā yatkartvamabhavadabhīke kāmaṁ kṛṇvāne pitari yuvatyām |
10.61.6c manānagreto jahaturviyantā sānau niṣiktaṁ sukṛtasya yonau ||

madhyā | yat | kartvam | abhavat | abhīke | kāmam | kṛṇvāne | pitari | yuvatyām |
manānak | retaḥ | jahatuḥ | vi-yantā | sānau | ni-siktam | su-kṛtasya | yonau ||10.61.6||

10.61.7a pitā yatsvāṁ duhitaramadhiṣkankṣmayā retaḥ saṁjagmāno ni ṣiñcat |
10.61.7c svādhyo'janayanbrahma devā vāstoṣpatiṁ vratapāṁ niratakṣan ||

pitā | yat | svām | duhitaram | adhi-skan | kṣmayā | retaḥ | sam-jagmānaḥ | ni | siñcat |
su-ādhyaḥ | ajanayan | brahma | devāḥ | vāstoḥ | patim | vrata-pām | niḥ | atakṣan ||10.61.7||

10.61.8a sa īṁ vṛṣā na phenamasyadājau smadā paraidapa dabhracetāḥ |
10.61.8c saratpadā na dakṣiṇā parāvṛṅna tā nu me pṛśanyo jagṛbhre ||

saḥ | īm | vṛṣā | na | phenam | asyat | ājau | smat | ā | parā | ait | apa | dabhra-cetāḥ |
sarat | padā | na | dakṣiṇā | parā-vṛk | na | tāḥ | nu | me | pṛśanyaḥ | jagṛbhre ||10.61.8||

10.61.9a makṣū na vahniḥ prajāyā upabdiragniṁ na nagna upa sīdadūdhaḥ |
10.61.9c sanitedhmaṁ sanitota vājaṁ sa dhartā jajñe sahasā yavīyut ||

makṣu | na | vahniḥ | pra-jāyāḥ | upabdiḥ | agnim | na | nagnaḥ | upa | sīdat | ūdhaḥ |
sanitā | idhmam | sanitā | uta | vājam | saḥ | dhartā | jajñe | sahasā | yavi-yut ||10.61.9||

10.61.10a makṣū kanāyāḥ sakhyaṁ navagvā ṛtaṁ vadanta ṛtayuktimagman |
10.61.10c dvibarhaso ya upa gopamāguradakṣiṇāso acyutā dudukṣan ||

makṣu | kanāyāḥ | sakhyam | nava-gvāḥ | ṛtam | vadantaḥ | ṛta-yuktim | agman |
dvi-barhasaḥ | ye | upa | gopam | ā | aguḥ | adakṣiṇāsaḥ | acyutā | dudhukṣan ||10.61.10||

10.61.11a makṣū kanāyāḥ sakhyaṁ navīyo rādho na reta ṛtamitturaṇyan |
10.61.11c śuci yatte rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ ||

makṣu | kanāyāḥ | sakhyam | navīyaḥ | rādhaḥ | na | retaḥ | ṛtam | it | turaṇyan |
śuci | yat | te | rekṇaḥ | ā | ayajanta | sabaḥ-dughāyāḥ | payaḥ | usriyāyāḥ ||10.61.11||

10.61.12a paśvā yatpaścā viyutā budhanteti bravīti vaktarī rarāṇaḥ |
10.61.12c vasorvasutvā kāravo'nehā viśvaṁ viveṣṭi draviṇamupa kṣu ||

paśvā | yat | paścā | vi-yutā | budhanta | iti | bravīti | vaktari | rarāṇaḥ |
vasoḥ | vasu-tvā | kāravaḥ | anehā | viśvam | viveṣṭi | draviṇam | upa | kṣu ||10.61.12||

10.61.13a tadinnvasya pariṣadvāno agmanpurū sadanto nārṣadaṁ bibhitsan |
10.61.13c vi śuṣṇasya saṁgrathitamanarvā vidatpuruprajātasya guhā yat ||

tat | it | nu | asya | pari-sadvānaḥ | agman | puru | sadantaḥ | nārsadam | bibhitsan |
vi | śuṣṇasya | sam-grathitam | anarvā | vidat | puru-prajātasya | guhā | yat ||10.61.13||

10.61.14a bhargo ha nāmota yasya devāḥ svarṇa ye triṣadhasthe niṣeduḥ |
10.61.14c agnirha nāmota jātavedāḥ śrudhī no hotarṛtasya hotādhruk ||

bhargaḥ | ha | nāma | uta | yasya | devāḥ | svaḥ | na | ye | tri-sadhasthe | ni-seduḥ |
agniḥ | ha | nāma | uta | jāta-vedāḥ | śrudhi | naḥ | hotaḥ | ṛtasya | hotā | adhruk ||10.61.14||

10.61.15a uta tyā me raudrāvarcimantā nāsatyāvindra gūrtaye yajadhyai |
10.61.15c manuṣvadvṛktabarhiṣe rarāṇā mandū hitaprayasā vikṣu yajyū ||

uta | tyā | me | raudrau | arci-mantā | nāsatyau | indra | gūrtaye | yajadhyai |
manuṣvat | vṛkta-barhiṣe | rarāṇā | mandū iti | hita-prayasā | vikṣu | yajyū iti ||10.61.15||

10.61.16a ayaṁ stuto rājā vandi vedhā apaśca viprastarati svasetuḥ |
10.61.16c sa kakṣīvantaṁ rejayatso agniṁ nemiṁ na cakramarvato raghudru ||

ayam | stutaḥ | rājā | vandi | vedhāḥ | apaḥ | ca | vipraḥ | tarati | sva-setuḥ |
saḥ | kakṣīvantam | rejayat | saḥ | agnim | nemim | na | cakram | arvataḥ | raghu-dru ||10.61.16||

10.61.17a sa dvibandhurvaitaraṇo yaṣṭā sabardhuṁ dhenumasvaṁ duhadhyai |
10.61.17c saṁ yanmitrāvaruṇā vṛñja ukthairjyeṣṭhebhiraryamaṇaṁ varūthaiḥ ||

saḥ | dvi-bandhuḥ | vaitaraṇaḥ | yaṣṭā | sabaḥ-dhum | dhenum | asvam | duhadhyai |
sam | yat | mitrāvaruṇā | vṛñje | ukthaiḥ | jyeṣṭhebhiḥ | aryamaṇam | varūthaiḥ ||10.61.17||

10.61.18a tadbandhuḥ sūrirdivi te dhiyaṁdhā nābhānediṣṭho rapati pra venan |
10.61.18c sā no nābhiḥ paramāsya vā ghāhaṁ tatpaścā katithaścidāsa ||

tat-bandhuḥ | sūriḥ | divi | te | dhiyam-dhāḥ | nābhānediṣṭhaḥ | rapati | pra | venan |
sā | naḥ | nābhiḥ | paramā | asya | vā | gha | aham | tat | paścā | katithaḥ | cit | āsa ||10.61.18||

10.61.19a iyaṁ me nābhiriha me sadhasthamime me devā ayamasmi sarvaḥ |
10.61.19c dvijā aha prathamajā ṛtasyedaṁ dhenuraduhajjāyamānā ||

iyam | me | nābhiḥ | iha | me | sadha-stham | ime | me | devāḥ | ayam | asmi | sarvaḥ |
dvi-jāḥ | aha | prathama-jāḥ | ṛtasya | idam | dhenuḥ | aduhat | jāyamānā ||10.61.19||

10.61.20a adhāsu mandro aratirvibhāvāva syati dvivartanirvaneṣāṭ |
10.61.20c ūrdhvā yacchreṇirna śiśurdanmakṣū sthiraṁ śevṛdhaṁ sūta mātā ||

adha | āsu | mandraḥ | aratiḥ | vibhā-vā | ava | syati | dvi-vartaniḥ | vaneṣāṭ |
ūrdhvā | yat | śreṇiḥ | na | śiśuḥ | dan | makṣu | sthiram | śe-vṛdham | sūta | mātā ||10.61.20||

10.61.21a adhā gāva upamātiṁ kanāyā anu śvāntasya kasya citpareyuḥ |
10.61.21c śrudhi tvaṁ sudraviṇo nastvaṁ yāḻāśvaghnasya vāvṛdhe sūnṛtābhiḥ ||

adha | gāvaḥ | upa-mātim | kanāyāḥ | anu | śvāntasya | kasya | cit | parā | īyuḥ |
śrudhi | tvam | su-draviṇaḥ | naḥ | tvam | yāṭ | āśva-ghnasya | vavṛdhe | sūnṛtābhiḥ ||10.61.21||

10.61.22a adha tvamindra viddhyasmānmaho rāye nṛpate vajrabāhuḥ |
10.61.22c rakṣā ca no maghonaḥ pāhi sūrīnanehasaste harivo abhiṣṭau ||

adha | tvam | indra | viddhi | asmān | mahaḥ | rāye | nṛ-pate | vajra-bāhuḥ |
rakṣa | ca | naḥ | maghonaḥ | pāhi | sūrīn | anehasaḥ | te | hari-vaḥ | abhiṣṭau ||10.61.22||

10.61.23a adha yadrājānā gaviṣṭau saratsaraṇyuḥ kārave jaraṇyuḥ |
10.61.23c vipraḥ preṣṭhaḥ sa hyeṣāṁ babhūva parā ca vakṣaduta parṣadenān ||

adha | yat | rājānā | go-iṣṭau | sarat | saraṇyuḥ | kārave | jaraṇyuḥ |
vipraḥ | preṣṭhaḥ | saḥ | hi | eṣām | babhūva | parā | ca | vakṣat | uta | parṣat | enān ||10.61.23||

10.61.24a adhā nvasya jenyasya puṣṭau vṛthā rebhanta īmahe tadū nu |
10.61.24c saraṇyurasya sūnuraśvo vipraścāsi śravasaśca sātau ||

adha | nu | asya | jenyasya | puṣṭau | vṛthā | rebhantaḥ | īmahe | tat | ūm̐ iti | nu |
saraṇyuḥ | asya | sūnuḥ | aśvaḥ | vipraḥ | ca | asi | śravasaḥ | ca | sātau ||10.61.24||

10.61.25a yuvoryadi sakhyāyāsme śardhāya stomaṁ jujuṣe namasvān |
10.61.25c viśvatra yasminnā giraḥ samīcīḥ pūrvīva gāturdāśatsūnṛtāyai ||

yuvoḥ | yadi | sakhyāya | asme iti | śardhāya | stomam | jujuṣe | namasvān |
viśvatra | yasmin | ā | giraḥ | sam-īcīḥ | pūrvī-iva | gātuḥ | dāśat | sūnṛtāyai ||10.61.25||

10.61.26a sa gṛṇāno adbhirdevavāniti subandhurnamasā sūktaiḥ |
10.61.26c vardhadukthairvacobhirā hi nūnaṁ vyadhvaiti payasa usriyāyāḥ ||

saḥ | gṛṇānaḥ | at-bhiḥ | deva-vān | iti | su-bandhuḥ | namasā | su-uktaiḥ |
vardhat | ukthaiḥ | vacaḥ-bhiḥ | ā | hi | nūnam | vi | adhvā | eti | payasaḥ | usriyāyāḥ ||10.61.26||

10.61.27a ta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ |
10.61.27c ye vājām̐ anayatā viyanto ye sthā nicetāro amūrāḥ ||

te | ūm̐ iti | su | naḥ | mahaḥ | yajatrāḥ | bhūta | devāsaḥ | ūtaye | sa-joṣāḥ |
ye | vājān | anayata | vi-yantaḥ | ye | stha | ni-cetāraḥ | amūrāḥ ||10.61.27||


10.62.1a ye yajñena dakṣiṇayā samaktā indrasya sakhyamamṛtatvamānaśa |
10.62.1c tebhyo bhadramaṅgiraso vo astu prati gṛbhṇīta mānavaṁ sumedhasaḥ ||

ye | yajñena | dakṣiṇayā | sam-aktāḥ | indrasya | sakhyam | amṛta-tvam | ānaśa |
tebhyaḥ | bhadram | aṅgirasaḥ | vaḥ | astu | prati | gṛbhṇīta | mānavam | su-medhasaḥ ||10.62.1||

10.62.2a ya udājanpitaro gomayaṁ vasvṛtenābhindanparivatsare valam |
10.62.2c dīrghāyutvamaṅgiraso vo astu prati gṛbhṇīta mānavaṁ sumedhasaḥ ||

ye | ut-ājan | pitaraḥ | go-mayam | vasu | ṛtena | abhindan | parivatsare | valam |
dīrghāyu-tvam | aṅgirasaḥ | vaḥ | astu | prati | gṛbhṇīta | mānavam | su-medhasaḥ ||10.62.2||

10.62.3a ya ṛtena sūryamārohayandivyaprathayanpṛthivīṁ mātaraṁ vi |
10.62.3c suprajāstvamaṅgiraso vo astu prati gṛbhṇīta mānavaṁ sumedhasaḥ ||

ye | ṛtena | sūryam | ā | arohayan | divi | aprathayan | pṛthivīm | mātaram | vi |
suprajāḥ-tvam | aṅgirasaḥ | vaḥ | astu | prati | gṛbhṇīta | mānavam | su-medhasaḥ ||10.62.3||

10.62.4a ayaṁ nābhā vadati valgu vo gṛhe devaputrā ṛṣayastacchṛṇotana |
10.62.4c subrahmaṇyamaṅgiraso vo astu prati gṛbhṇīta mānavaṁ sumedhasaḥ ||

ayam | nābhā | vadati | valgu | vaḥ | gṛhe | deva-putrāḥ | ṛṣayaḥ | tat | śṛṇotana |
su-brahmaṇyam | aṅgirasaḥ | vaḥ | astu | prati | gṛbhṇīta | mānavam | su-medhasaḥ ||10.62.4||

10.62.5a virūpāsa idṛṣayasta idgambhīravepasaḥ |
10.62.5c te aṅgirasaḥ sūnavaste agneḥ pari jajñire ||

vi-rūpāsaḥ | it | ṛṣayaḥ | te | it | gambhīra-vepasaḥ |
te | aṅgirasaḥ | sūnavaḥ | te | agneḥ | pari | jajñire ||10.62.5||

10.62.6a ye agneḥ pari jajñire virūpāso divaspari |
10.62.6c navagvo nu daśagvo aṅgirastamaḥ sacā deveṣu maṁhate ||

ye | agneḥ | pari | jajñire | vi-rūpāsaḥ | divaḥ | pari |
nava-gvaḥ | nu | daśa-gvaḥ | aṅgiraḥ-tamaḥ | sacā | deveṣu | maṁhate ||10.62.6||

10.62.7a indreṇa yujā niḥ sṛjanta vāghato vrajaṁ gomantamaśvinam |
10.62.7c sahasraṁ me dadato aṣṭakarṇyaḥ śravo deveṣvakrata ||

indreṇa | yujā | niḥ | sṛjanta | vāghataḥ | vrajam | go-mantam | aśvinam |
sahasram | me | dadataḥ | aṣṭa-karṇyaḥ | śravaḥ | deveṣu | akrata ||10.62.7||

10.62.8a pra nūnaṁ jāyatāmayaṁ manustokmeva rohatu |
10.62.8c yaḥ sahasraṁ śatāśvaṁ sadyo dānāya maṁhate ||

pra | nūnam | jāyatām | ayam | manuḥ | tokma-iva | rohatu |
yaḥ | sahasram | śata-aśvam | sadyaḥ | dānāya | maṁhate ||10.62.8||

10.62.9a na tamaśnoti kaścana diva iva sānvārabham |
10.62.9c sāvarṇyasya dakṣiṇā vi sindhuriva paprathe ||

na | tam | aśnoti | kaḥ | cana | divaḥ-iva | sānu | ā-rabham |
sāvarṇyasya | dakṣiṇā | vi | sindhuḥ-iva | paprathe ||10.62.9||

10.62.10a uta dāsā pariviṣe smaddiṣṭī goparīṇasā |
10.62.10c yadusturvaśca māmahe ||

uta | dāsā | pari-viṣe | smaddiṣṭī iti smat-diṣṭī | go-parīṇasā |
yaduḥ | turvaḥ | ca | mamahe ||10.62.10||

10.62.11a sahasradā grāmaṇīrmā riṣanmanuḥ sūryeṇāsya yatamānaitu dakṣiṇā |
10.62.11c sāvarṇerdevāḥ pra tirantvāyuryasminnaśrāntā asanāma vājam ||

sahasra-dāḥ | grāma-nīḥ | mā | riṣat | manuḥ | sūryeṇa | asya | yatamānā | etu | dakṣiṇā |
sāvarṇeḥ | devāḥ | pra | tirantu | āyuḥ | yasmin | aśrāntāḥ | asanāma | vājam ||10.62.11||


10.63.1a parāvato ye didhiṣanta āpyaṁ manuprītāso janimā vivasvataḥ |
10.63.1c yayāterye nahuṣyasya barhiṣi devā āsate te adhi bruvantu naḥ ||

parā-vataḥ | ye | didhiṣante | āpyam | manu-prītāsaḥ | janima | vivasvataḥ |
yayāteḥ | ye | nahuṣyasya | barhiṣi | devāḥ | āsate | te | adhi | bruvantu | naḥ ||10.63.1||

10.63.2a viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyāni vaḥ |
10.63.2c ye stha jātā aditeradbhyaspari ye pṛthivyāste ma iha śrutā havam ||

viśvā | hi | vaḥ | namasyāni | vandyā | nāmāni | devāḥ | uta | yajñiyāni | vaḥ |
ye | stha | jātāḥ | aditeḥ | at-bhyaḥ | pari | ye | pṛthivyāḥ | te | me | iha | śruta | havam ||10.63.2||

10.63.3a yebhyo mātā madhumatpinvate payaḥ pīyūṣaṁ dyauraditiradribarhāḥ |
10.63.3c ukthaśuṣmānvṛṣabharāntsvapnasastām̐ ādityām̐ anu madā svastaye ||

yebhyaḥ | mātā | madhu-mat | pinvate | payaḥ | pīyūṣam | dyauḥ | aditiḥ | adri-barhāḥ |
uktha-śuṣmān | vṛṣa-bharān | su-apnasaḥ | tān | ādityān | anu | mada | svastaye ||10.63.3||

10.63.4a nṛcakṣaso animiṣanto arhaṇā bṛhaddevāso amṛtatvamānaśuḥ |
10.63.4c jyotīrathā ahimāyā anāgaso divo varṣmāṇaṁ vasate svastaye ||

nṛ-cakṣasaḥ | ani-miṣantaḥ | arhaṇā | bṛhat | devāsaḥ | amṛta-tvam | ānaśuḥ |
jyotiḥ-rathāḥ | ahi-māyāḥ | anāgasaḥ | divaḥ | varṣmāṇam | vasate | svastaye ||10.63.4||

10.63.5a samrājo ye suvṛdho yajñamāyayuraparihvṛtā dadhire divi kṣayam |
10.63.5c tām̐ ā vivāsa namasā suvṛktibhirmaho ādityām̐ aditiṁ svastaye ||

sam-rājaḥ | ye | su-vṛdhaḥ | yajñam | ā-yayuḥ | apari-hvṛtāḥ | dadhire | divi | kṣayam |
tān | ā | vivāsa | namasā | suvṛkti-bhiḥ | mahaḥ | ādityān | aditim | svastaye ||10.63.5||

10.63.6a ko vaḥ stomaṁ rādhati yaṁ jujoṣatha viśve devāso manuṣo yati ṣṭhana |
10.63.6c ko vo'dhvaraṁ tuvijātā araṁ karadyo naḥ parṣadatyaṁhaḥ svastaye ||

kaḥ | vaḥ | stomam | rādhati | yam | jujoṣatha | viśve | devāsaḥ | manuṣaḥ | yati | sthana |
kaḥ | vaḥ | adhvaram | tuvi-jātāḥ | aram | karat | yaḥ | naḥ | parṣat | ati | aṁhaḥ | svastaye ||10.63.6||

10.63.7a yebhyo hotrāṁ prathamāmāyeje manuḥ samiddhāgnirmanasā sapta hotṛbhiḥ |
10.63.7c ta ādityā abhayaṁ śarma yacchata sugā naḥ karta supathā svastaye ||

yebhyaḥ | hotrām | prathamām | ā-yeje | manuḥ | samiddha-agniḥ | manasā | sapta | hotṛ-bhiḥ |
te | ādityāḥ | abhayam | śarma | yacchata | su-gā | naḥ | karta | su-pathā | svastaye ||10.63.7||

10.63.8a ya īśire bhuvanasya pracetaso viśvasya sthāturjagataśca mantavaḥ |
10.63.8c te naḥ kṛtādakṛtādenasasparyadyā devāsaḥ pipṛtā svastaye ||

ye | īśire | bhuvanasya | pra-cetasaḥ | viśvasya | sthātuḥ | jagataḥ | ca | mantavaḥ |
te | naḥ | kṛtāt | akṛtāt | enasaḥ | pari | adya | devāsaḥ | pipṛta | svastaye ||10.63.8||

10.63.9a bhareṣvindraṁ suhavaṁ havāmaheṁ'homucaṁ sukṛtaṁ daivyaṁ janam |
10.63.9c agniṁ mitraṁ varuṇaṁ sātaye bhagaṁ dyāvāpṛthivī marutaḥ svastaye ||

bhareṣu | indram | su-havam | havāmahe | aṁhaḥ-mucam | su-kṛtam | daivyam | janam |
agnim | mitram | varuṇam | sātaye | bhagam | dyāvāpṛthivī iti | marutaḥ | svastaye ||10.63.9||

10.63.10a sutrāmāṇaṁ pṛthivīṁ dyāmanehasaṁ suśarmāṇamaditiṁ supraṇītim |
10.63.10c daivīṁ nāvaṁ svaritrāmanāgasamasravantīmā ruhemā svastaye ||

su-trāmāṇam | pṛthivīm | dyām | anehasam | su-śarmāṇam | aditim | su-pranītim |
daivīm | nāvam | su-aritrām | anāgasam | asravantīm | ā | ruhema | svastaye ||10.63.10||

10.63.11a viśve yajatrā adhi vocatotaye trāyadhvaṁ no durevāyā abhihrutaḥ |
10.63.11c satyayā vo devahūtyā huvema śṛṇvato devā avase svastaye ||

viśve | yajatrāḥ | adhi | vocata | ūtaye | trāyadhvam | naḥ | duḥ-evāyāḥ | abhi-hrutaḥ |
satyayā | vaḥ | deva-hūtyā | huvema | śṛṇvataḥ | devāḥ | avase | svastaye ||10.63.11||

10.63.12a apāmīvāmapa viśvāmanāhutimapārātiṁ durvidatrāmaghāyataḥ |
10.63.12c āre devā dveṣo asmadyuyotanoru ṇaḥ śarma yacchatā svastaye ||

apa | amīvām | apa | viśvām | anāhutim | apa | arātim | duḥ-vidatrām | agha-yataḥ |
āre | devāḥ | dveṣaḥ | asmat | yuyotana | uru | naḥ | śarma | yacchata | svastaye ||10.63.12||

10.63.13a ariṣṭaḥ sa marto viśva edhate pra prajābhirjāyate dharmaṇaspari |
10.63.13c yamādityāso nayathā sunītibhirati viśvāni duritā svastaye ||

ariṣṭaḥ | saḥ | martaḥ | viśvaḥ | edhate | pra | pra-jābhiḥ | jāyate | dharmaṇaḥ | pari |
yam | ādityāsaḥ | nayatha | sunīti-bhiḥ | ati | viśvāni | duḥ-itā | svastaye ||10.63.13||

10.63.14a yaṁ devāso'vatha vājasātau yaṁ śūrasātā maruto hite dhane |
10.63.14c prātaryāvāṇaṁ rathamindra sānasimariṣyantamā ruhemā svastaye ||

yam | devāsaḥ | avatha | vāja-sātau | yam | śūra-sātā | marutaḥ | hite | dhane |
prātaḥ-yāvānam | ratham | indra | sānasim | ariṣyantam | ā | ruhema | svastaye ||10.63.14||

10.63.15a svasti naḥ pathyāsu dhanvasu svastyapsu vṛjane svarvati |
10.63.15c svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātana ||

svasti | naḥ | pathyāsu | dhanva-su | svasti | ap-su | vṛjane | svaḥ-vati |
svasti | naḥ | putra-kṛtheṣu | yoniṣu | svasti | rāye | marutaḥ | dadhātana ||10.63.15||

10.63.16a svastiriddhi prapathe śreṣṭhā rekṇasvatyabhi yā vāmameti |
10.63.16c sā no amā so araṇe ni pātu svāveśā bhavatu devagopā ||

svastiḥ | it | hi | pra-pathe | śreṣṭhā | rekṇasvatī | abhi | yā | vāmam | eti |
sā | naḥ | amā | so iti | araṇe | ni | pātu | su-āveśā | bhavatu | deva-gopā ||10.63.16||

10.63.17a evā plateḥ sūnuravīvṛdhadvo viśva ādityā adite manīṣī |
10.63.17c īśānāso naro amartyenāstāvi jano divyo gayena ||

eva | plateḥ | sūnuḥ | avīvṛdhat | vaḥ | viśve | ādityāḥ | adite | manīṣī |
īśānāsaḥ | naraḥ | amartyena | astāvi | janaḥ | divyaḥ | gayena ||10.63.17||


10.64.1a kathā devānāṁ katamasya yāmani sumantu nāma śṛṇvatāṁ manāmahe |
10.64.1c ko mṛḻāti katamo no mayaskaratkatama ūtī abhyā vavartati ||

kathā | devānām | katamasya | yāmani | su-mantu | nāma | śṛṇvatām | manāmahe |
kaḥ | mṛḻāti | katamaḥ | naḥ | mayaḥ | karat | katamaḥ | ūtī | abhi | ā | vavartati ||10.64.1||

10.64.2a kratūyanti kratavo hṛtsu dhītayo venanti venāḥ patayantyā diśaḥ |
10.64.2c na marḍitā vidyate anya ebhyo deveṣu me adhi kāmā ayaṁsata ||

kratu-yanti | kratavaḥ | hṛt-su | dhītayaḥ | venanti | venāḥ | patayanti | ā | diśaḥ |
na | marḍitā | vidyate | anyaḥ | ebhyaḥ | deveṣu | me | adhi | kāmāḥ | ayaṁsata ||10.64.2||

10.64.3a narā vā śaṁsaṁ pūṣaṇamagohyamagniṁ deveddhamabhyarcase girā |
10.64.3c sūryāmāsā candramasā yamaṁ divi tritaṁ vātamuṣasamaktumaśvinā ||

narāśaṁsam | vā | pūṣaṇam | agohyam | agnim | deva-iddham | abhi | arcase | girā |
sūryāmāsā | candramasā | yamam | divi | tritam | vātam | uṣasam | aktum | aśvinā ||10.64.3||

10.64.4a kathā kavistuvīravānkayā girā bṛhaspatirvāvṛdhate suvṛktibhiḥ |
10.64.4c aja ekapātsuhavebhirṛkvabhirahiḥ śṛṇotu budhnyo havīmani ||

kathā | kaviḥ | tuvi-ravān | kayā | girā | bṛhaspatiḥ | vavṛdhate | suvṛkti-bhiḥ |
ajaḥ | eka-pāt | su-havebhiḥ | ṛkva-bhiḥ | ahiḥ | śṛṇotu | budhnyaḥ | havīmani ||10.64.4||

10.64.5a dakṣasya vādite janmani vrate rājānā mitrāvaruṇā vivāsasi |
10.64.5c atūrtapanthāḥ pururatho aryamā saptahotā viṣurūpeṣu janmasu ||

dakṣasya | vā | adite | janmani | vrate | rājānā | mitrāvaruṇā | ā | vivāsasi |
atūrta-panthāḥ | puru-rathaḥ | aryamā | sapta-hotā | viṣu-rūpeṣu | janma-su ||10.64.5||

10.64.6a te no arvanto havanaśruto havaṁ viśve śṛṇvantu vājino mitadravaḥ |
10.64.6c sahasrasā medhasātāviva tmanā maho ye dhanaṁ samitheṣu jabhrire ||

te | naḥ | arvantaḥ | havana-śrutaḥ | havam | viśve | śṛṇvantu | vājinaḥ | mita-dravaḥ |
sahasra-sāḥ | medhasātau-iva | tmanā | mahaḥ | ye | dhanam | sam-itheṣu | jabhrire ||10.64.6||

10.64.7a pra vo vāyuṁ rathayujaṁ puraṁdhiṁ stomaiḥ kṛṇudhvaṁ sakhyāya pūṣaṇam |
10.64.7c te hi devasya savituḥ savīmani kratuṁ sacante sacitaḥ sacetasaḥ ||

pra | vaḥ | vāyum | ratha-yujam | puram-dhim | stomaiḥ | kṛṇudhvam | sakhyāya | pūṣaṇam |
te | hi | devasya | savituḥ | savīmani | kratum | sacante | sa-citaḥ | sa-cetasaḥ ||10.64.7||

10.64.8a triḥ sapta sasrā nadyo mahīrapo vanaspatīnparvatām̐ agnimūtaye |
10.64.8c kṛśānumastṝntiṣyaṁ sadhastha ā rudraṁ rudreṣu rudriyaṁ havāmahe ||

triḥ | sapta | sasrāḥ | nadyaḥ | mahīḥ | apaḥ | vanaspatīn | parvatān | agnim | ūtaye |
kṛśānum | astṝn | tiṣyam | sadha-sthe | ā | rudram | rudreṣu | rudriyam | havāmahe ||10.64.8||

10.64.9a sarasvatī sarayuḥ sindhurūrmibhirmaho mahīravasā yantu vakṣaṇīḥ |
10.64.9c devīrāpo mātaraḥ sūdayitnvo ghṛtavatpayo madhumanno arcata ||

sarasvatī | sarayuḥ | sindhuḥ | ūrmi-bhiḥ | mahaḥ | mahīḥ | avasā | ā | yantu | vakṣaṇīḥ |
devīḥ | āpaḥ | mātaraḥ | sūdayitnvaḥ | ghṛta-vat | payaḥ | madhu-mat | naḥ | arcata ||10.64.9||

10.64.10a uta mātā bṛhaddivā śṛṇotu nastvaṣṭā devebhirjanibhiḥ pitā vacaḥ |
10.64.10c ṛbhukṣā vājo rathaspatirbhago raṇvaḥ śaṁsaḥ śaśamānasya pātu naḥ ||

uta | mātā | bṛhat-divā | śṛṇotu | naḥ | tvaṣṭā | devebhiḥ | jani-bhiḥ | pitā | vacaḥ |
ṛbhukṣāḥ | vājaḥ | rathaḥpatiḥ | bhagaḥ | raṇvaḥ | śaṁsaḥ | śaśamānasya | pātu | naḥ ||10.64.10||

10.64.11a raṇvaḥ saṁdṛṣṭau pitumām̐ iva kṣayo bhadrā rudrāṇāṁ marutāmupastutiḥ |
10.64.11c gobhiḥ ṣyāma yaśaso janeṣvā sadā devāsa iḻayā sacemahi ||

raṇvaḥ | sam-dṛṣṭau | pitumān-iva | kṣayaḥ | bhadrā | rudrāṇām | marutām | upa-stutiḥ |
gobhiḥ | syāma | yaśasaḥ | janeṣu | ā | sadā | devāsaḥ | iḻayā | sacemahi ||10.64.11||

10.64.12a yāṁ me dhiyaṁ maruta indra devā adadāta varuṇa mitra yūyam |
10.64.12c tāṁ pīpayata payaseva dhenuṁ kuvidgiro adhi rathe vahātha ||

yām | me | dhiyam | marutaḥ | indra | devāḥ | adadāta | varuṇa | mitra | yūyam |
tām | pīpayata | payasā-iva | dhenum | kuvit | giraḥ | adhi | rathe | vahātha ||10.64.12||

10.64.13a kuvidaṅga prati yathā cidasya naḥ sajātyasya maruto bubodhatha |
10.64.13c nābhā yatra prathamaṁ saṁnasāmahe tatra jāmitvamaditirdadhātu naḥ ||

kuvit | aṅga | prati | yathā | cit | asya | naḥ | sa-jātyasya | marutaḥ | bubodhatha |
nābhā | yatra | prathamam | sam-nasāmahe | tatra | jāmi-tvam | aditiḥ | dadhātu | naḥ ||10.64.13||

10.64.14a te hi dyāvāpṛthivī mātarā mahī devī devāñjanmanā yajñiye itaḥ |
10.64.14c ubhe bibhṛta ubhayaṁ bharīmabhiḥ purū retāṁsi pitṛbhiśca siñcataḥ ||

te iti | hi | dyāvāpṛthivī iti | mātarā | mahī iti | devī iti | devān | janmanā | yajñiye iti | itaḥ |
ubhe iti | bibhṛtaḥ | ubhayam | bharīma-bhiḥ | puru | retāṁsi | pitṛ-bhiḥ | ca | siñcataḥ ||10.64.14||

10.64.15a vi ṣā hotrā viśvamaśnoti vāryaṁ bṛhaspatiraramatiḥ panīyasī |
10.64.15c grāvā yatra madhuṣuducyate bṛhadavīvaśanta matibhirmanīṣiṇaḥ ||

vi | sā | hotrā | viśvam | aśnoti | vāryam | bṛhaspatiḥ | aramatiḥ | panīyasī |
grāvā | yatra | madhu-sut | ucyate | bṛhat | avīvaśanta | mati-bhiḥ | manīṣiṇaḥ ||10.64.15||

10.64.16a evā kavistuvīravām̐ ṛtajñā draviṇasyurdraviṇasaścakānaḥ |
10.64.16c ukthebhiratra matibhiśca vipro'pīpayadgayo divyāni janma ||

eva | kaviḥ | tuvi-ravān | ṛta-jñāḥ | draviṇasyuḥ | draviṇasaḥ | cakānaḥ |
ukthebhiḥ | atra | mati-bhiḥ | ca | vipraḥ | apīpayat | gayaḥ | divyāni | janma ||10.64.16||

10.64.17a evā plateḥ sūnuravīvṛdhadvo viśva ādityā adite manīṣī |
10.64.17c īśānāso naro amartyenāstāvi jano divyo gayena ||

eva | plateḥ | sūnuḥ | avīvṛdhat | vaḥ | viśve | ādityāḥ | adite | manīṣī |
īśānāsaḥ | naraḥ | amartyena | astāvi | janaḥ | divyaḥ | gayena ||10.64.17||


10.65.1a agnirindro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatī sajoṣasaḥ |
10.65.1c ādityā viṣṇurmarutaḥ svarbṛhatsomo rudro aditirbrahmaṇaspatiḥ ||

agniḥ | indraḥ | varuṇaḥ | mitraḥ | aryamā | vāyuḥ | pūṣā | sarasvatī | sa-joṣasaḥ |
ādityāḥ | viṣṇuḥ | marutaḥ | svaḥ | bṛhat | somaḥ | rudraḥ | aditiḥ | brahmaṇaḥ | patiḥ ||10.65.1||

10.65.2a indrāgnī vṛtrahatyeṣu satpatī mitho hinvānā tanvā samokasā |
10.65.2c antarikṣaṁ mahyā paprurojasā somo ghṛtaśrīrmahimānamīrayan ||

indrāgnī iti | vṛtra-hatyeṣu | satpatī iti sat-patī | mithaḥ | hinvānā | tanvā | sam-okasā |
antarikṣam | mahi | ā | papruḥ | ojasā | somaḥ | ghṛta-śrīḥ | mahimānam | īrayan ||10.65.2||

10.65.3a teṣāṁ hi mahnā mahatāmanarvaṇāṁ stomām̐ iyarmyṛtajñā ṛtāvṛdhām |
10.65.3c ye apsavamarṇavaṁ citrarādhasaste no rāsantāṁ mahaye sumitryāḥ ||

teṣām | hi | mahnā | mahatām | anarvaṇām | stomān | iyarmi | ṛta-jñāḥ | ṛta-vṛdhām |
ye | apsavam | arṇavam | citra-rādhasaḥ | te | naḥ | rāsantām | mahaye | su-mitryāḥ ||10.65.3||

10.65.4a svarṇaramantarikṣāṇi rocanā dyāvābhūmī pṛthivīṁ skambhurojasā |
10.65.4c pṛkṣā iva mahayantaḥ surātayo devāḥ stavante manuṣāya sūrayaḥ ||

svaḥ-naram | antarikṣāṇi | rocanā | dyāvābhūmī iti | pṛthivīm | skambhuḥ | ojasā |
pṛkṣāḥ-iva | mahayantaḥ | su-rātayaḥ | devāḥ | stavante | manuṣāya | sūrayaḥ ||10.65.4||

10.65.5a mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā na prayucchataḥ |
10.65.5c yayordhāma dharmaṇā rocate bṛhadyayorubhe rodasī nādhasī vṛtau ||

mitrāya | śikṣa | varuṇāya | dāśuṣe | yā | sam-rājā | manasā | na | pra-yucchataḥ |
yayoḥ | dhāma | dharmaṇā | rocate | bṛhat | yayoḥ | ubhe iti | rodasī iti | nādhasī iti | vṛtau ||10.65.5||

10.65.6a yā gaurvartaniṁ paryeti niṣkṛtaṁ payo duhānā vratanīravārataḥ |
10.65.6c sā prabruvāṇā varuṇāya dāśuṣe devebhyo dāśaddhaviṣā vivasvate ||

yā | gauḥ | vartanim | pari-eti | niḥ-kṛtam | payaḥ | duhānā | vrata-nīḥ | avārataḥ |
sā | pra-bruvāṇā | varuṇāya | dāśuṣe | devebhyaḥ | dāśat | haviṣā | vivasvate ||10.65.6||

10.65.7a divakṣaso agnijihvā ṛtāvṛdha ṛtasya yoniṁ vimṛśanta āsate |
10.65.7c dyāṁ skabhitvyapa ā cakrurojasā yajñaṁ janitvī tanvī ni māmṛjuḥ ||

divakṣasaḥ | agni-jihvāḥ | ṛta-vṛdhaḥ | ṛtasya | yonim | vi-mṛśantaḥ | āsate |
dyām | skabhitvī | apaḥ | ā | cakruḥ | ojasā | yajñam | janitvī | tanvi | ni | mamṛjuḥ ||10.65.7||

10.65.8a parikṣitā pitarā pūrvajāvarī ṛtasya yonā kṣayataḥ samokasā |
10.65.8c dyāvāpṛthivī varuṇāya savrate ghṛtavatpayo mahiṣāya pinvataḥ ||

pari-kṣitā | pitarā | pūrvajāvarī iti pūrva-jāvarī | ṛtasya | yonā | kṣayataḥ | sam-okasā |
dyāvāpṛthivī iti | varuṇāya | savrate iti sa-vrate | ghṛta-vat | payaḥ | mahiṣāya | pinvataḥ ||10.65.8||

10.65.9a parjanyāvātā vṛṣabhā purīṣiṇendravāyū varuṇo mitro aryamā |
10.65.9c devām̐ ādityām̐ aditiṁ havāmahe ye pārthivāso divyāso apsu ye ||

parjanyāvātā | vṛṣabhā | purīṣiṇā | indravāyū iti | varuṇaḥ | mitraḥ | aryamā |
devān | ādityān | aditim | havāmahe | ye | pārthivāsaḥ | divyāsaḥ | ap-su | ye ||10.65.9||

10.65.10a tvaṣṭāraṁ vāyumṛbhavo ya ohate daivyā hotārā uṣasaṁ svastaye |
10.65.10c bṛhaspatiṁ vṛtrakhādaṁ sumedhasamindriyaṁ somaṁ dhanasā u īmahe ||

tvaṣṭāram | vāyum | ṛbhavaḥ | yaḥ | ohate | daivyā | hotārau | uṣasam | svastaye |
bṛhaspatim | vṛtra-khādam | su-medhasam | indriyam | somam | dhana-sāḥ | ūm̐ iti | īmahe ||10.65.10||

10.65.11a brahma gāmaśvaṁ janayanta oṣadhīrvanaspatīnpṛthivīṁ parvatām̐ apaḥ |
10.65.11c sūryaṁ divi rohayantaḥ sudānava āryā vratā visṛjanto adhi kṣami ||

brahma | gām | aśvam | janayantaḥ | oṣadhīḥ | vanaspatīn | pṛthivīm | parvatān | apaḥ |
sūryam | divi | rohayantaḥ | su-dānavaḥ | āryā | vratā | vi-sṛjantaḥ | adhi | kṣami ||10.65.11||

10.65.12a bhujyumaṁhasaḥ pipṛtho niraśvinā śyāvaṁ putraṁ vadhrimatyā ajinvatam |
10.65.12c kamadyuvaṁ vimadāyohathuryuvaṁ viṣṇāpvaṁ viśvakāyāva sṛjathaḥ ||

bhujyum | aṁhasaḥ | pipṛthaḥ | niḥ | aśvinā | śyāvam | putram | vadhri-matyāḥ | ajinvatam |
kama-dyuvam | vi-madāya | ūhathuḥ | yuvam | viṣṇāpvam | viśvakāya | ava | sṛjathaḥ ||10.65.12||

10.65.13a pāvīravī tanyaturekapādajo divo dhartā sindhurāpaḥ samudriyaḥ |
10.65.13c viśve devāsaḥ śṛṇavanvacāṁsi me sarasvatī saha dhībhiḥ puraṁdhyā ||

pāvīravī | tanyatuḥ | eka-pāt | ajaḥ | divaḥ | dhartā | sindhuḥ | āpaḥ | samudriyaḥ |
viśve | devāsaḥ | śṛṇavan | vacāṁsi | me | sarasvatī | saha | dhībhiḥ | puram-dhyā ||10.65.13||

10.65.14a viśve devāḥ saha dhībhiḥ puraṁdhyā manoryajatrā amṛtā ṛtajñāḥ |
10.65.14c rātiṣāco abhiṣācaḥ svarvidaḥ svargiro brahma sūktaṁ juṣerata ||

viśve | devāḥ | saha | dhībhiḥ | puram-dhyā | manoḥ | yajatrāḥ | amṛtāḥ | ṛta-jñāḥ |
rāti-sācaḥ | abhi-sācaḥ | svaḥ-vidaḥ | svaḥ | giraḥ | brahma | su-uktam | juṣerata ||10.65.14||

10.65.15a devānvasiṣṭho amṛtānvavande ye viśvā bhuvanābhi pratasthuḥ |
10.65.15c te no rāsantāmurugāyamadya yūyaṁ pāta svastibhiḥ sadā naḥ ||

devān | vasiṣṭhaḥ | amṛtān | vavande | ye | viśvā | bhuvanā | abhi | pra-tasthuḥ |
te | naḥ | rāsantām | uru-gāyam | adya | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||10.65.15||


10.66.1a devānhuve bṛhacchravasaḥ svastaye jyotiṣkṛto adhvarasya pracetasaḥ |
10.66.1c ye vāvṛdhuḥ prataraṁ viśvavedasa indrajyeṣṭhāso amṛtā ṛtāvṛdhaḥ ||

devān | huve | bṛhat-śravasaḥ | svastaye | jyotiḥ-kṛtaḥ | adhvarasya | pra-cetasaḥ |
ye | vavṛdhuḥ | pra-taram | viśva-vedasaḥ | indra-jyeṣṭhāsaḥ | amṛtāḥ | ṛta-vṛdhaḥ ||10.66.1||

10.66.2a indraprasūtā varuṇapraśiṣṭā ye sūryasya jyotiṣo bhāgamānaśuḥ |
10.66.2c marudgaṇe vṛjane manma dhīmahi māghone yajñaṁ janayanta sūrayaḥ ||

indra-prasūtāḥ | varuṇa-praśiṣṭāḥ | ye | sūryasya | jyotiṣaḥ | bhāgam | ānaśuḥ |
marut-gaṇe | vṛjane | manma | dhīmahi | māghone | yajñam | janayanta | sūrayaḥ ||10.66.2||

10.66.3a indro vasubhiḥ pari pātu no gayamādityairno aditiḥ śarma yacchatu |
10.66.3c rudro rudrebhirdevo mṛḻayāti nastvaṣṭā no gnābhiḥ suvitāya jinvatu ||

indraḥ | vasu-bhiḥ | pari | pātu | naḥ | gayam | ādityaiḥ | naḥ | aditiḥ | śarma | yacchatu |
rudraḥ | rudrebhiḥ | devaḥ | mṛḻayāti | naḥ | tvaṣṭā | naḥ | gnābhiḥ | suvitāya | jinvatu ||10.66.3||

10.66.4a aditirdyāvāpṛthivī ṛtaṁ mahadindrāviṣṇū marutaḥ svarbṛhat |
10.66.4c devām̐ ādityām̐ avase havāmahe vasūnrudrāntsavitāraṁ sudaṁsasam ||

aditiḥ | dyāvāpṛthivī iti | ṛtam | mahat | indrāviṣṇū iti | marutaḥ | svaḥ | bṛhat |
devān | ādityān | avase | havāmahe | vasūn | rudrān | savitāram | su-daṁsasam ||10.66.4||

10.66.5a sarasvāndhībhirvaruṇo dhṛtavrataḥ pūṣā viṣṇurmahimā vāyuraśvinā |
10.66.5c brahmakṛto amṛtā viśvavedasaḥ śarma no yaṁsantrivarūthamaṁhasaḥ ||

sarasvān | dhībhiḥ | varuṇaḥ | dhṛta-vrataḥ | pūṣā | viṣṇuḥ | mahimā | vāyuḥ | aśvinā |
brahma-kṛtaḥ | amṛtāḥ | viśva-vedasaḥ | śarma | naḥ | yaṁsan | tri-varūtham | aṁhasaḥ ||10.66.5||

10.66.6a vṛṣā yajño vṛṣaṇaḥ santu yajñiyā vṛṣaṇo devā vṛṣaṇo haviṣkṛtaḥ |
10.66.6c vṛṣaṇā dyāvāpṛthivī ṛtāvarī vṛṣā parjanyo vṛṣaṇo vṛṣastubhaḥ ||

vṛṣā | yajñaḥ | vṛṣaṇaḥ | santu | yajñiyāḥ | vṛṣaṇaḥ | devāḥ | vṛṣaṇaḥ | haviḥ-kṛtaḥ |
vṛṣaṇā | dyāvāpṛthivī iti | ṛtavarī ityṛta-varī | vṛṣā | parjanyaḥ | vṛṣaṇaḥ | vṛṣa-stubhaḥ ||10.66.6||

10.66.7a agnīṣomā vṛṣaṇā vājasātaye purupraśastā vṛṣaṇā upa bruve |
10.66.7c yāvījire vṛṣaṇo devayajyayā tā naḥ śarma trivarūthaṁ vi yaṁsataḥ ||

agnīṣomā | vṛṣaṇā | vāja-sātaye | puru-praśastā | vṛṣaṇau | upa | bruve |
yau | ījire | vṛṣaṇaḥ | deva-yajyayā | tā | naḥ | śarma | tri-varūtham | vi | yāṁsataḥ ||10.66.7||

10.66.8a dhṛtavratāḥ kṣatriyā yajñaniṣkṛto bṛhaddivā adhvarāṇāmabhiśriyaḥ |
10.66.8c agnihotāra ṛtasāpo adruho'po asṛjannanu vṛtratūrye ||

dhṛta-vratāḥ | kṣatriyāḥ | yajñaniḥ-kṛtaḥ | bṛhat-divāḥ | adhvarāṇām | abhi-śriyaḥ |
agni-hotāraḥ | ṛta-sāpaḥ | adruhaḥ | apaḥ | asṛjan | anu | vṛtra-tūrye ||10.66.8||

10.66.9a dyāvāpṛthivī janayannabhi vratāpa oṣadhīrvanināni yajñiyā |
10.66.9c antarikṣaṁ svarā paprurūtaye vaśaṁ devāsastanvī ni māmṛjuḥ ||

dyāvāpṛthivī iti | janayan | abhi | vratā | āpaḥ | oṣadhīḥ | vanināni | yajñiyā |
antarikṣam | svaḥ | ā | papruḥ | ūtaye | vaśam | devāsaḥ | tanvi | ni | mamṛjuḥ ||10.66.9||

10.66.10a dhartāro diva ṛbhavaḥ suhastā vātāparjanyā mahiṣasya tanyatoḥ |
10.66.10c āpa oṣadhīḥ pra tirantu no giro bhago rātirvājino yantu me havam ||

dhartāraḥ | divaḥ | ṛbhavaḥ | su-hastāḥ | vātāparjanyā | mahiṣasya | tanyatoḥ |
āpaḥ | oṣadhīḥ | pra | tirantu | naḥ | giraḥ | bhagaḥ | rātiḥ | vājinaḥ | yantu | me | havam ||10.66.10||

10.66.11a samudraḥ sindhū rajo antarikṣamaja ekapāttanayitnurarṇavaḥ |
10.66.11c ahirbudhnyaḥ śṛṇavadvacāṁsi me viśve devāsa uta sūrayo mama ||

samudraḥ | sindhuḥ | rajaḥ | antarikṣam | ajaḥ | eka-pāt | tanayitnuḥ | arṇavaḥ |
ahiḥ | budhnyaḥ | śṛṇavat | vacāṁsi | me | viśve | devāsaḥ | uta | sūrayaḥ | mama ||10.66.11||

10.66.12a syāma vo manavo devavītaye prāñcaṁ no yajñaṁ pra ṇayata sādhuyā |
10.66.12c ādityā rudrā vasavaḥ sudānava imā brahma śasyamānāni jinvata ||

syāma | vaḥ | manavaḥ | deva-vītaye | prāñcam | naḥ | yajñam | pra | nayata | sādhu-yā |
ādityāḥ | rudrāḥ | vasavaḥ | su-dānavaḥ | imā | brahma | śasyamānāni | jinvata ||10.66.12||

10.66.13a daivyā hotārā prathamā purohita ṛtasya panthāmanvemi sādhuyā |
10.66.13c kṣetrasya patiṁ prativeśamīmahe viśvāndevām̐ amṛtām̐ aprayucchataḥ ||

daivyā | hotārā | prathamā | puraḥ-hitā | ṛtasya | panthām | anu | emi | sādhu-yā |
kṣetrasya | patim | prati-veśam | īmahe | viśvān | devān | amṛtān | apra-yucchataḥ ||10.66.13||

10.66.14a vasiṣṭhāsaḥ pitṛvadvācamakrata devām̐ īḻānā ṛṣivatsvastaye |
10.66.14c prītā iva jñātayaḥ kāmametyāsme devāso'va dhūnutā vasu ||

vasiṣṭhāsaḥ | pitṛ-vat | vācam | akrata | devān | īḻānāḥ | ṛṣi-vat | svastaye |
prītāḥ-iva | jñātayaḥ | kāmam | ā-itya | asme iti | devāsaḥ | ava | dhūnuta | vasu ||10.66.14||

10.66.15a devānvasiṣṭho amṛtānvavande ye viśvā bhuvanābhi pratasthuḥ |
10.66.15c te no rāsantāmurugāyamadya yūyaṁ pāta svastibhiḥ sadā naḥ ||

devān | vasiṣṭhaḥ | amṛtān | vavande | ye | viśvā | bhuvanā | abhi | pra-tasthuḥ |
te | naḥ | rāsantām | uru-gāyam | adya | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||10.66.15||


10.67.1a imāṁ dhiyaṁ saptaśīrṣṇīṁ pitā na ṛtaprajātāṁ bṛhatīmavindat |
10.67.1c turīyaṁ svijjanayadviśvajanyo'yāsya ukthamindrāya śaṁsan ||

imām | dhiyam | sapta-śīrṣṇīm | pitā | naḥ | ṛta-prajātām | bṛhatīm | avindat |
turīyam | svit | janayat | viśva-janyaḥ | ayāsyaḥ | uktham | indrāya | śaṁsan ||10.67.1||

10.67.2a ṛtaṁ śaṁsanta ṛju dīdhyānā divasputrāso asurasya vīrāḥ |
10.67.2c vipraṁ padamaṅgiraso dadhānā yajñasya dhāma prathamaṁ mananta ||

ṛtam | śaṁsantaḥ | ṛju | dīdhyānāḥ | divaḥ | putrāsaḥ | asurasya | vīrāḥ |
vipram | padam | aṅgirasaḥ | dadhānāḥ | yajñasya | dhāma | prathamam | mananta ||10.67.2||

10.67.3a haṁsairiva sakhibhirvāvadadbhiraśmanmayāni nahanā vyasyan |
10.67.3c bṛhaspatirabhikanikradadgā uta prāstauducca vidvām̐ agāyat ||

haṁsaiḥ-iva | sakhi-bhiḥ | vāvadat-bhiḥ | aśman-mayāni | nahanā | vi-asyan |
bṛhaspatiḥ | abhi-kanikradat | gāḥ | uta | pra | astaut | ut | ca | vidvān | agāyat ||10.67.3||

10.67.4a avo dvābhyāṁ para ekayā gā guhā tiṣṭhantīranṛtasya setau |
10.67.4c bṛhaspatistamasi jyotiricchannudusrā ākarvi hi tisra āvaḥ ||

avaḥ | dvābhyām | paraḥ | ekayā | gāḥ | guhā | tiṣṭhantīḥ | anṛtasya | setau |
bṛhaspatiḥ | tamasi | jyotiḥ | icchan | ut | usrāḥ | ā | akaḥ | vi | hi | tiśraḥ | āvarityāvaḥ ||10.67.4||

10.67.5a vibhidyā puraṁ śayathemapācīṁ nistrīṇi sākamudadherakṛntat |
10.67.5c bṛhaspatiruṣasaṁ sūryaṁ gāmarkaṁ viveda stanayanniva dyauḥ ||

vi-bhidya | puram | śayathā | īm | apācīm | niḥ | trīṇi | sākam | uda-dheḥ | akṛntat |
bṛhaspatiḥ | uṣasam | sūryam | gām | arkam | viveda | stanayan-iva | dyauḥ ||10.67.5||

10.67.6a indro valaṁ rakṣitāraṁ dughānāṁ kareṇeva vi cakartā raveṇa |
10.67.6c svedāñjibhirāśiramicchamāno'rodayatpaṇimā gā amuṣṇāt ||

indraḥ | valam | rakṣitāram | dughānām | kareṇa-iva | vi | cakarta | raveṇa |
svedāñji-bhiḥ | ā-śiram | icchamānaḥ | arodayat | paṇim | ā | gāḥ | amuṣṇāt ||10.67.6||

10.67.7a sa īṁ satyebhiḥ sakhibhiḥ śucadbhirgodhāyasaṁ vi dhanasairadardaḥ |
10.67.7c brahmaṇaspatirvṛṣabhirvarāhairgharmasvedebhirdraviṇaṁ vyānaṭ ||

saḥ | īm | satyebhiḥ | sakhi-bhiḥ | śucat-bhiḥ | go-dhāyasam | vi | dhana-saiḥ | adardarityadardaḥ |
brahmaṇaḥ | patiḥ | vṛṣa-bhiḥ | varāhaiḥ | gharma-svedebhiḥ | draviṇam | vi | ānaṭ ||10.67.7||

10.67.8a te satyena manasā gopatiṁ gā iyānāsa iṣaṇayanta dhībhiḥ |
10.67.8c bṛhaspatirmithoavadyapebhirudusriyā asṛjata svayugbhiḥ ||

te | satyena | manasā | go-patim | gāḥ | iyānāsaḥ | iṣaṇayanta | dhībhiḥ |
bṛhaspatiḥ | mithaḥ-avadyapebhiḥ | ut | usriyāḥ | asṛjata | svayuk-bhiḥ ||10.67.8||

10.67.9a taṁ vardhayanto matibhiḥ śivābhiḥ siṁhamiva nānadataṁ sadhasthe |
10.67.9c bṛhaspatiṁ vṛṣaṇaṁ śūrasātau bharebhare anu madema jiṣṇum ||

tam | vardhayantaḥ | mati-bhiḥ | śivābhiḥ | siṁham-iva | nānadatam | sadha-sthe |
bṛhaspatim | vṛṣaṇam | śūra-sātau | bhare-bhare | anu | madema | jiṣṇum ||10.67.9||

10.67.10a yadā vājamasanadviśvarūpamā dyāmarukṣaduttarāṇi sadma |
10.67.10c bṛhaspatiṁ vṛṣaṇaṁ vardhayanto nānā santo bibhrato jyotirāsā ||

yadā | vājam | asanat | viśva-rūpam | ā | dyām | arukṣat | ut-tarāṇi | sadma |
bṛhaspatim | vṛṣaṇam | vardhayantaḥ | nānā | santaḥ | bibhrataḥ | jyotiḥ | āsā ||10.67.10||

10.67.11a satyāmāśiṣaṁ kṛṇutā vayodhai kīriṁ ciddhyavatha svebhirevaiḥ |
10.67.11c paścā mṛdho apa bhavantu viśvāstadrodasī śṛṇutaṁ viśvaminve ||

satyām | ā-śiṣam | kṛṇuta | vayaḥ-dhai | kīrim | cit | hi | avatha | svebhiḥ | evaiḥ |
paścā | mṛdhaḥ | apa | bhavantu | viśvāḥ | tat | rodasī iti | śṛṇutam | viśvaminve iti viśvam-inve ||10.67.11||

10.67.12a indro mahnā mahato arṇavasya vi mūrdhānamabhinadarbudasya |
10.67.12c ahannahimariṇātsapta sindhūndevairdyāvāpṛthivī prāvataṁ naḥ ||

indraḥ | mahnā | mahataḥ | arṇavasya | vi | mūrdhānam | abhinat | arbudasya |
ahan | ahim | ariṇāt | sapta | sindhūn | devaiḥ | dyāvāpṛthivī iti | pra | avatam | naḥ ||10.67.12||


10.68.1a udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ |
10.68.1c giribhrajo normayo madanto bṛhaspatimabhyarkā anāvan ||

uda-prutaḥ | na | vayaḥ | rakṣamāṇāḥ | vāvadataḥ | abhriyasya-iva | ghoṣāḥ |
giri-bhrajaḥ | na | ūrmayaḥ | madantaḥ | bṛhaspatim | abhi | arkāḥ | anāvan ||10.68.1||

10.68.2a saṁ gobhirāṅgiraso nakṣamāṇo bhaga ivedaryamaṇaṁ nināya |
10.68.2c jane mitro na daṁpatī anakti bṛhaspate vājayāśūm̐rivājau ||

sam | gobhiḥ | āṅgirasaḥ | nakṣamāṇaḥ | bhagaḥ-iva | it | aryamaṇam | nināya |
jane | mitraḥ | na | daṁpatī iti dam-patī | anakti | bṛhaspate | vājaya | āśūn-iva | ājau ||10.68.2||

10.68.3a sādhvaryā atithinīriṣirāḥ spārhāḥ suvarṇā anavadyarūpāḥ |
10.68.3c bṛhaspatiḥ parvatebhyo vitūryā nirgā ūpe yavamiva sthivibhyaḥ ||

sādhu-aryāḥ | atithinīḥ | iṣirāḥ | spārhāḥ | su-varṇāḥ | anavadya-rūpāḥ |
bṛhaspatiḥ | parvatebhyaḥ | vi-tūrya | niḥ | gāḥ | ūpe | yavam-iva | sthivi-bhyaḥ ||10.68.3||

10.68.4a āpruṣāyanmadhuna ṛtasya yonimavakṣipannarka ulkāmiva dyoḥ |
10.68.4c bṛhaspatiruddharannaśmano gā bhūmyā udneva vi tvacaṁ bibheda ||

ā-pruṣāyan | madhunā | ṛtasya | yonim | ava-kṣipan | arkaḥ | ulkām-iva | dyoḥ |
bṛhaspatiḥ | uddharan | aśmanaḥ | gāḥ | bhūmyāḥ | udnā-iva | vi | tvacam | bibheda ||10.68.4||

10.68.5a apa jyotiṣā tamo antarikṣādudnaḥ śīpālamiva vāta ājat |
10.68.5c bṛhaspatiranumṛśyā valasyābhramiva vāta ā cakra ā gāḥ ||

apa | jyotiṣā | tamaḥ | antarikṣāt | udnaḥ | śīpālam-iva | vātaḥ | ājat |
bṛhaspatiḥ | anu-mṛśya | valasya | abhram-iva | vātaḥ | ā | cakre | ā | gāḥ ||10.68.5||

10.68.6a yadā valasya pīyato jasuṁ bhedbṛhaspatiragnitapobhirarkaiḥ |
10.68.6c dadbhirna jihvā pariviṣṭamādadāvirnidhīm̐rakṛṇodusriyāṇām ||

yadā | valasya | pīyataḥ | jasum | bhet | bṛhaspatiḥ | agnitapaḥ-bhiḥ | arkaiḥ |
dat-bhiḥ | na | jihvā | pari-viṣṭam | ādat | āviḥ | ni-dhīn | akṛṇot | usriyāṇām ||10.68.6||

10.68.7a bṛhaspatiramata hi tyadāsāṁ nāma svarīṇāṁ sadane guhā yat |
10.68.7c āṇḍeva bhittvā śakunasya garbhamudusriyāḥ parvatasya tmanājat ||

bṛhaspatiḥ | amata | hi | tyat | āsām | nāma | svarīṇām | sadane | guhā | yat |
āṇḍā-iva | bhittvā | śakunasya | garbham | ut | usriyāḥ | parvatasya | tmanā | ājat ||10.68.7||

10.68.8a aśnāpinaddhaṁ madhu paryapaśyanmatsyaṁ na dīna udani kṣiyantam |
10.68.8c niṣṭajjabhāra camasaṁ na vṛkṣādbṛhaspatirviraveṇā vikṛtya ||

aśnā | api-naddham | madhu | pari | apaśyat | matsyam | na | dīne | udani | kṣiyantam |
niḥ | tat | jabhāra | camasam | na | vṛkṣāt | bṛhaspatiḥ | vi-raveṇa | vi-kṛtya ||10.68.8||

10.68.9a soṣāmavindatsa svaḥ so agniṁ so arkeṇa vi babādhe tamāṁsi |
10.68.9c bṛhaspatirgovapuṣo valasya nirmajjānaṁ na parvaṇo jabhāra ||

saḥ | uṣām | avindat | saḥ | svariti svaḥ | saḥ | agnim | saḥ | arkeṇa | vi | babādhe | tamāṁsi |
bṛhaspatiḥ | go-vapuṣaḥ | valasya | niḥ | majjānam | na | parvaṇaḥ | jabhāra ||10.68.9||

10.68.10a himeva parṇā muṣitā vanāni bṛhaspatinākṛpayadvalo gāḥ |
10.68.10c anānukṛtyamapunaścakāra yātsūryāmāsā mitha uccarātaḥ ||

himā-iva | parṇā | muṣitā | vanāni | bṛhaspatinā | akṛpayat | valaḥ | gāḥ |
ananu-kṛtyam | apunariti | cakāra | yāt | sūryāmāsā | mithaḥ | ut-carātaḥ ||10.68.10||

10.68.11a abhi śyāvaṁ na kṛśanebhiraśvaṁ nakṣatrebhiḥ pitaro dyāmapiṁśan |
10.68.11c rātryāṁ tamo adadhurjyotirahanbṛhaspatirbhinadadriṁ vidadgāḥ ||

abhi | śyāvam | na | kṛśanebhiḥ | aśvam | nakṣatrebhiḥ | pitaraḥ | dyām | apiṁśan |
rātryām | tamaḥ | adadhuḥ | jyotiḥ | ahan | bṛhaspatiḥ | bhinat | adrim | vidat | gāḥ ||10.68.11||

10.68.12a idamakarma namo abhriyāya yaḥ pūrvīranvānonavīti |
10.68.12c bṛhaspatiḥ sa hi gobhiḥ so aśvaiḥ sa vīrebhiḥ sa nṛbhirno vayo dhāt ||

idam | akarma | namaḥ | abhriyāya | yaḥ | pūrvīḥ | anu | ā-nonavīti |
bṛhaspatiḥ | saḥ | hi | gobhiḥ | saḥ | aśvaiḥ | saḥ | vīrebhiḥ | saḥ | nṛ-bhiḥ | naḥ | vayaḥ | dhāt ||10.68.12||


10.69.1a bhadrā agnervadhryaśvasya saṁdṛśo vāmī praṇītiḥ suraṇā upetayaḥ |
10.69.1c yadīṁ sumitrā viśo agra indhate ghṛtenāhuto jarate davidyutat ||

bhadrāḥ | agneḥ | vadhri-aśvasya | sam-dṛśaḥ | vāmī | pra-nītiḥ | su-raṇāḥ | upa-itayaḥ |
yat | īm | su-mitrāḥ | viśaḥ | agre | indhate | ghṛtena | ā-hutaḥ | jarate | davidyutat ||10.69.1||

10.69.2a ghṛtamagnervadhryaśvasya vardhanaṁ ghṛtamannaṁ ghṛtamvasya medanam |
10.69.2c ghṛtenāhuta urviyā vi paprathe sūrya iva rocate sarpirāsutiḥ ||

ghṛtam | agneḥ | vadhri-aśvasya | vardhanam | ghṛtam | annam | ghṛtam | ūm̐ iti | asya | medanam |
ghṛtena | ā-hutaḥ | urviyā | vi | paprathe | sūryaḥ-iva | rocate | sarpiḥ-āsutiḥ ||10.69.2||

10.69.3a yatte manuryadanīkaṁ sumitraḥ samīdhe agne tadidaṁ navīyaḥ |
10.69.3c sa revacchoca sa giro juṣasva sa vājaṁ darṣi sa iha śravo dhāḥ ||

yat | te | manuḥ | yat | anīkam | su-mitraḥ | sam-īdhe | agne | tat | idam | navīyaḥ |
saḥ | revat | śoca | saḥ | giraḥ | juṣasva | saḥ | vājam | darṣi | saḥ | iha | śravaḥ | dhāḥ ||10.69.3||

10.69.4a yaṁ tvā pūrvamīḻito vadhryaśvaḥ samīdhe agne sa idaṁ juṣasva |
10.69.4c sa naḥ stipā uta bhavā tanūpā dātraṁ rakṣasva yadidaṁ te asme ||

yam | tvā | pūrvam | īḻitaḥ | vadhri-aśvaḥ | sam-īdhe | agne | saḥ | idam | juṣasva |
saḥ | naḥ | sti-pāḥ | uta | bhava | tanū-pāḥ | dātram | rakṣasva | yat | idam | te | asme iti ||10.69.4||

10.69.5a bhavā dyumnī vādhryaśvota gopā mā tvā tārīdabhimātirjanānām |
10.69.5c śūra iva dhṛṣṇuścyavanaḥ sumitraḥ pra nu vocaṁ vādhryaśvasya nāma ||

bhava | dyumnī | vādhri-aśva | uta | gopāḥ | mā | tvā | tārīt | abhi-mātiḥ | janānām |
śūraḥ-iva | ghṛṣṇuḥ | cyavanaḥ | su-mitraḥ | pra | nu | vocam | vādhri-aśvasya | nāma ||10.69.5||

10.69.6a samajryā parvatyā vasūni dāsā vṛtrāṇyāryā jigetha |
10.69.6c śūra iva dhṛṣṇuścyavano janānāṁ tvamagne pṛtanāyūm̐rabhi ṣyāḥ ||

sam | ajryā | parvatyā | vasūni | dāsā | vṛtrāṇi | āryā | jigetha |
śūraḥ-iva | ghṛṣṇuḥ | cyavanaḥ | janānām | tvam | agne | pṛtanā-yūn | abhi | syāḥ ||10.69.6||

10.69.7a dīrghatanturbṛhadukṣāyamagniḥ sahasrastarīḥ śatanītha ṛbhvā |
10.69.7c dyumāndyumatsu nṛbhirmṛjyamānaḥ sumitreṣu dīdayo devayatsu ||

dīrgha-tantuḥ | bṛhat-ukṣā | ayam | agniḥ | sahasra-starīḥ | śata-nīthaḥ | ṛbhvā |
dyu-mān | dyumat-su | nṛ-bhiḥ | mṛjyamānaḥ | su-mitreṣu | dīdayaḥ | devayat-su ||10.69.7||

10.69.8a tve dhenuḥ sudughā jātavedo'saścateva samanā sabardhuk |
10.69.8c tvaṁ nṛbhirdakṣiṇāvadbhiragne sumitrebhiridhyase devayadbhiḥ ||

tve iti | dhenuḥ | su-dughā | jāta-vedaḥ | asaścatā-iva | samanā | sabaḥ-dhuk |
tvam | nṛ-bhiḥ | dakṣiṇāvat-bhiḥ | agne | su-mitrebhiḥ | idhyase | devayat-bhiḥ ||10.69.8||

10.69.9a devāścitte amṛtā jātavedo mahimānaṁ vādhryaśva pra vocan |
10.69.9c yatsaṁpṛcchaṁ mānuṣīrviśa āyantvaṁ nṛbhirajayastvāvṛdhebhiḥ ||

devāḥ | cit | te | amṛtāḥ | jāta-vedaḥ | mahimānam | vādhri-aśva | pra | vocan |
yat | sam-pṛccham | mānuṣīḥ | viśaḥ | āyan | tvam | nṛ-bhiḥ | ajayaḥ | tvā-vṛdhebhiḥ ||10.69.9||

10.69.10a piteva putramabibharupasthe tvāmagne vadhryaśvaḥ saparyan |
10.69.10c juṣāṇo asya samidhaṁ yaviṣṭhota pūrvām̐ avanorvrādhataścit ||

pitā-iva | putram | abibhaḥ | upa-sthe | tvām | agne | vadhri-aśvaḥ | saparyan |
juṣāṇaḥ | asya | sam-idham | yaviṣṭha | uta | pūrvān | avanoḥ | vrādhataḥ | cit ||10.69.10||

10.69.11a śaśvadagnirvadhryaśvasya śatrūnnṛbhirjigāya sutasomavadbhiḥ |
10.69.11c samanaṁ cidadahaścitrabhāno'va vrādhantamabhinadvṛdhaścit ||

śaśvat | agniḥ | vadhri-aśvasya | śatrūn | nṛ-bhiḥ | jigāya | sutasomavat-bhiḥ |
samanam | cit | adahaḥ | citrabhāno iti citra-bhāno | ava | vrādhantam | abhinat | vṛdhaḥ | cit ||10.69.11||

10.69.12a ayamagnirvadhryaśvasya vṛtrahā sanakātpreddho namasopavākyaḥ |
10.69.12c sa no ajāmīm̐ruta vā vijāmīnabhi tiṣṭha śardhato vādhryaśva ||

ayam | agniḥ | vadhri-aśvasya | vṛtra-hā | sanakāt | pra-iddhaḥ | namasā | upa-vākyaḥ |
saḥ | naḥ | ajāmīn | uta | vā | vi-jāmīn | abhi | tiṣṭha | śardhataḥ | vādhri-aśva ||10.69.12||


10.70.1a imāṁ me agne samidhaṁ juṣasveḻaspade prati haryā ghṛtācīm |
10.70.1c varṣmanpṛthivyāḥ sudinatve ahnāmūrdhvo bhava sukrato devayajyā ||

imām | me | agne | sam-idham | juṣasva | iḻaḥ | pade | prati | harya | ghṛtācīm |
varṣman | pṛthivyāḥ | sudina-tve | ahnām | ūrdhvaḥ | bhava | sukrato iti su-krato | deva-yajyā ||10.70.1||

10.70.2a ā devānāmagrayāveha yātu narāśaṁso viśvarūpebhiraśvaiḥ |
10.70.2c ṛtasya pathā namasā miyedho devebhyo devatamaḥ suṣūdat ||

ā | devānām | agra-yāvā | iha | yātu | narāśaṁsaḥ | viśva-rūpebhiḥ | aśvaiḥ |
ṛtasya | pathā | namasā | miyedhaḥ | devebhyaḥ | deva-tamaḥ | susūdat ||10.70.2||

10.70.3a śaśvattamamīḻate dūtyāya haviṣmanto manuṣyāso agnim |
10.70.3c vahiṣṭhairaśvaiḥ suvṛtā rathenā devānvakṣi ni ṣadeha hotā ||

śaśvat-tamam | īḻate | dūtyāya | haviṣmantaḥ | manuṣyāsaḥ | agnim |
vahiṣṭhaiḥ | aśvaiḥ | su-vṛtā | rathena | ā | devān | vakṣi | ni | sada | iha | hotā ||10.70.3||

10.70.4a vi prathatāṁ devajuṣṭaṁ tiraścā dīrghaṁ drāghmā surabhi bhūtvasme |
10.70.4c aheḻatā manasā deva barhirindrajyeṣṭhām̐ uśato yakṣi devān ||

vi | prathatām | deva-juṣṭam | tiraścā | dīrgham | drāghmā | surabhi | bhūtu | asme iti |
aheḻatā | manasā | deva | barhiḥ | indra-jyeṣṭhān | uśataḥ | yakṣi | devān ||10.70.4||

10.70.5a divo vā sānu spṛśatā varīyaḥ pṛthivyā vā mātrayā vi śrayadhvam |
10.70.5c uśatīrdvāro mahinā mahadbhirdevaṁ rathaṁ rathayurdhārayadhvam ||

divaḥ | vā | sānu | spṛśata | varīyaḥ | pṛthivyā | vā | mātrayā | vi | śrayadhvam |
uśatīḥ | dvāraḥ | mahinā | mahat-bhiḥ | devam | ratham | ratha-yuḥ | dhārayadhvam ||10.70.5||

10.70.6a devī divo duhitarā suśilpe uṣāsānaktā sadatāṁ ni yonau |
10.70.6c ā vāṁ devāsa uśatī uśanta urau sīdantu subhage upasthe ||

devī iti | divaḥ | duhitarā | suśilpe iti su-śilpe | uṣasānaktā | sadatām | ni | yonau |
ā | vām | devāsaḥ | uśatī iti | uśantaḥ | urau | sīdantu | subhage iti su-bhage | upa-sthe ||10.70.6||

10.70.7a ūrdhvo grāvā bṛhadagniḥ samiddhaḥ priyā dhāmānyaditerupasthe |
10.70.7c purohitāvṛtvijā yajñe asminviduṣṭarā draviṇamā yajethām ||

ūrdhvaḥ | grāvā | bṛhat | agniḥ | sam-iddhaḥ | priyā | dhāmāni | aditeḥ | upa-sthe |
puraḥ-hitau | ṛtvijā | yajñe | asmin | viduḥ-tarā | draviṇam | ā | yajethām ||10.70.7||

10.70.8a tisro devīrbarhiridaṁ varīya ā sīdata cakṛmā vaḥ syonam |
10.70.8c manuṣvadyajñaṁ sudhitā havīṁṣīḻā devī ghṛtapadī juṣanta ||

tisraḥ | devīḥ | barhiḥ | idam | varīyaḥ | ā | sīdata | cakṛma | vaḥ | syonam |
manuṣvat | yajñam | su-dhitā | havīṁṣi | iḻā | devī | ghṛta-padī | juṣanta ||10.70.8||

10.70.9a deva tvaṣṭaryaddha cārutvamānaḍyadaṅgirasāmabhavaḥ sacābhūḥ |
10.70.9c sa devānāṁ pātha upa pra vidvānuśanyakṣi draviṇodaḥ suratnaḥ ||

deva | tvaṣṭaḥ | yat | ha | cāru-tvam | ānaṭ | yat | aṅgirasām | abhavaḥ | sacā-bhūḥ |
saḥ | devānām | pāthaḥ | upa | pra | vidvān | uśan | yakṣi | draviṇaḥ-daḥ | su-ratnaḥ ||10.70.9||

10.70.10a vanaspate raśanayā niyūyā devānāṁ pātha upa vakṣi vidvān |
10.70.10c svadāti devaḥ kṛṇavaddhavīṁṣyavatāṁ dyāvāpṛthivī havaṁ me ||

vanaspate | raśanayā | ni-yūya | devānām | pāthaḥ | upa | vakṣi | vidvān |
svadāti | devaḥ | kṛṇavat | havīṁṣi | avatām | dyāvāpṛthivī iti | havam | me ||10.70.10||

10.70.11a āgne vaha varuṇamiṣṭaye na indraṁ divo maruto antarikṣāt |
10.70.11c sīdantu barhirviśva ā yajatrāḥ svāhā devā amṛtā mādayantām ||

ā | agne | vaha | varuṇam | iṣṭaye | naḥ | indram | divaḥ | marutaḥ | antarikṣāt |
sīdantu | barhiḥ | viśve | ā | yajatrāḥ | svāhā | devāḥ | amṛtāḥ | mādayantām ||10.70.11||


10.71.1a bṛhaspate prathamaṁ vāco agraṁ yatprairata nāmadheyaṁ dadhānāḥ |
10.71.1c yadeṣāṁ śreṣṭhaṁ yadaripramāsītpreṇā tadeṣāṁ nihitaṁ guhāviḥ ||

bṛhaspate | prathamam | vācaḥ | agram | yat | pra | airata | nāma-dheyam | dadhānāḥ |
yat | eṣām | śreṣṭham | yat | aripram | āsīt | preṇā | tat | eṣām | ni-hitam | guhā | āviḥ ||10.71.1||

10.71.2a saktumiva titaünā punanto yatra dhīrā manasā vācamakrata |
10.71.2c atrā sakhāyaḥ sakhyāni jānate bhadraiṣāṁ lakṣmīrnihitādhi vāci ||

saktum-iva | titaunā | punantaḥ | yatra | dhīrāḥ | manasā | vācam | akrata |
atra | sakhāyaḥ | sakhyāni | jānate | bhadrā | eṣām | lakṣmīḥ | ni-hitā | adhi | vāci ||10.71.2||

10.71.3a yajñena vācaḥ padavīyamāyantāmanvavindannṛṣiṣu praviṣṭām |
10.71.3c tāmābhṛtyā vyadadhuḥ purutrā tāṁ sapta rebhā abhi saṁ navante ||

yajñena | vācaḥ | pada-vīyam | āyan | tām | anu | avindan | ṛṣiṣu | pra-viṣṭām |
tām | ā-bhṛtya | vi | adadhuḥ | puru-trā | tām | sapta | rebhāḥ | abhi | sam | navante ||10.71.3||

10.71.4a uta tvaḥ paśyanna dadarśa vācamuta tvaḥ śṛṇvanna śṛṇotyenām |
10.71.4c uto tvasmai tanvaṁ vi sasre jāyeva patya uśatī suvāsāḥ ||

uta | tvaḥ | paśyan | na | dadarśa | vācam | uta | tvaḥ | śṛṇvan | na | śṛṇoti | enām |
uto iti | tvasmai | tanvam | vi | sasre | jāyā-iva | patye | uśatī | su-vāsāḥ ||10.71.4||

10.71.5a uta tvaṁ sakhye sthirapītamāhurnainaṁ hinvantyapi vājineṣu |
10.71.5c adhenvā carati māyayaiṣa vācaṁ śuśruvām̐ aphalāmapuṣpām ||

uta | tvam | sakhye | sthira-pītam | āhuḥ | na | enam | hinvanti | api | vājineṣu |
adhenvā | carati | māyayā | eṣaḥ | vācam | śuśru-vān | aphalām | āpuṣpām ||10.71.5||

10.71.6a yastityāja sacividaṁ sakhāyaṁ na tasya vācyapi bhāgo asti |
10.71.6c yadīṁ śṛṇotyalakaṁ śṛṇoti nahi praveda sukṛtasya panthām ||

yaḥ | tityāja | saci-vidam | sakhāyam | na | tasya | vāci | api | bhāgaḥ | asti |
yat | īm | śṛṇoti | alakam | śṛṇoti | nahi | pra-veda | su-kṛtasya | panthām ||10.71.6||

10.71.7a akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣvasamā babhūvuḥ |
10.71.7c ādaghnāsa upakakṣāsa u tve hradā iva snātvā u tve dadṛśre ||

akṣaṇ-vantaḥ | karṇa-vantaḥ | sakhāyaḥ | manaḥ-javeṣu | asamāḥ | babhūvuḥ |
ādaghnāsaḥ | upa-kakṣāsaḥ | ūm̐ iti | tve | hradāḥ-iva | snātvāḥ | ūm̐ iti | tve | dadṛśre ||10.71.7||

10.71.8a hṛdā taṣṭeṣu manaso javeṣu yadbrāhmaṇāḥ saṁyajante sakhāyaḥ |
10.71.8c atrāha tvaṁ vi jahurvedyābhirohabrahmāṇo vi carantyu tve ||

hṛdā | taṣṭeṣu | manasaḥ | javeṣu | yat | brāhmaṇāḥ | sam-yajante | sakhāyaḥ |
atra | aha | tvam | vi | jahuḥ | vedyābhiḥ | oha-brahmāṇaḥ | vi | caranti | ūm̐ iti | tve ||10.71.8||

10.71.9a ime ye nārvāṅna paraścaranti na brāhmaṇāso na sutekarāsaḥ |
10.71.9c ta ete vācamabhipadya pāpayā sirīstantraṁ tanvate aprajajñayaḥ ||

ime | ye | na | arvāk | na | paraḥ | caranti | na | brāhmaṇāsaḥ | na | sute-karāsaḥ |
te | ete | vācam | abhi-padya | pāpayā | sirīḥ | tantram | tanvate | apra-jajñayaḥ ||10.71.9||

10.71.10a sarve nandanti yaśasāgatena sabhāsāhena sakhyā sakhāyaḥ |
10.71.10c kilbiṣaspṛtpituṣaṇirhyeṣāmaraṁ hito bhavati vājināya ||

sarve | nandanti | yaśasā | ā-gatena | sabhā-sahena | sakhyā | sakhāyaḥ |
kilbiṣa-spṛt | pitu-saniḥ | hi | eṣām | aram | hitaḥ | bhavati | vājināya ||10.71.10||

10.71.11a ṛcāṁ tvaḥ poṣamāste pupuṣvāngāyatraṁ tvo gāyati śakvarīṣu |
10.71.11c brahmā tvo vadati jātavidyāṁ yajñasya mātrāṁ vi mimīta u tvaḥ ||

ṛcām | tvaḥ | poṣam | āste | pupuṣvān | gāyatram | tvaḥ | gāyati | śakvarīṣu |
brahmā | tvaḥ | vadati | jāta-vidyām | yajñasya | mātrām | vi | mimīte | ūm̐ iti | tvaḥ ||10.71.11||


10.72.1a devānāṁ nu vayaṁ jānā pra vocāma vipanyayā |
10.72.1c uktheṣu śasyamāneṣu yaḥ paśyāduttare yuge ||

devānām | nu | vayam | jānā | pra | vocāma | vipanyayā |
uktheṣu | śasyamāneṣu | yaḥ | paśyāt | ut-tare | yuge ||10.72.1||

10.72.2a brahmaṇaspatiretā saṁ karmāra ivādhamat |
10.72.2c devānāṁ pūrvye yuge'sataḥ sadajāyata ||

brahmaṇaḥ | patiḥ | etā | sam | karmāraḥ-iva | adhamat |
devānām | pūrvye | yuge | asataḥ | sat | ajāyata ||10.72.2||

10.72.3a devānāṁ yuge prathame'sataḥ sadajāyata |
10.72.3c tadāśā anvajāyanta taduttānapadaspari ||

devānām | yuge | prathame | asataḥ | sat | ajāyata |
tat | āśāḥ | anu | ajāyanta | tat | uttāna-padaḥ | pari ||10.72.3||

10.72.4a bhūrjajña uttānapado bhuva āśā ajāyanta |
10.72.4c aditerdakṣo ajāyata dakṣādvaditiḥ pari ||

bhūḥ | jajñe | uttāna-padaḥ | bhuvaḥ | āśāḥ | ajāyanta |
aditeḥ | dakṣaḥ | ajāyata | dakṣāt | ūm̐ iti | aditiḥ | pari ||10.72.4||

10.72.5a aditirhyajaniṣṭa dakṣa yā duhitā tava |
10.72.5c tāṁ devā anvajāyanta bhadrā amṛtabandhavaḥ ||

aditiḥ | hi | ajaniṣṭa | dakṣa | yā | duhitā | tava |
tām | devāḥ | anu | ajāyanta | bhadrāḥ | amṛta-bandhavaḥ ||10.72.5||

10.72.6a yaddevā adaḥ salile susaṁrabdhā atiṣṭhata |
10.72.6c atrā vo nṛtyatāmiva tīvro reṇurapāyata ||

yat | devāḥ | adaḥ | salile | su-saṁrabdhāḥ | atiṣṭhata |
atra | vaḥ | nṛtyatām-iva | tīvraḥ | reṇuḥ | apa | āyata ||10.72.6||

10.72.7a yaddevā yatayo yathā bhuvanānyapinvata |
10.72.7c atrā samudra ā gūḻhamā sūryamajabhartana ||

yat | devāḥ | yatayaḥ | yathā | bhuvanāni | apinvata |
atra | samudre | ā | gūḻham | ā | sūryam | ajabhartana ||10.72.7||

10.72.8a aṣṭau putrāso aditerye jātāstanvaspari |
10.72.8c devām̐ upa praitsaptabhiḥ parā mārtāṇḍamāsyat ||

aṣṭau | putrāsaḥ | aditeḥ | ye | jātāḥ | tanvaḥ | pari |
devān | upa | pra | ait | sapta-bhiḥ | parā | mārtāṇḍam | āsyat ||10.72.8||

10.72.9a saptabhiḥ putrairaditirupa praitpūrvyaṁ yugam |
10.72.9c prajāyai mṛtyave tvatpunarmārtāṇḍamābharat ||

sapta-bhiḥ | putraiḥ | aditiḥ | upa | pra | ait | pūrvyam | yugam |
pra-jāyai | mṛtyave | tvat | punaḥ | mārtāṇḍam | ā | abharat ||10.72.9||


10.73.1a janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ |
10.73.1c avardhannindraṁ marutaścidatra mātā yadvīraṁ dadhanaddhaniṣṭhā ||

janiṣṭhāḥ | ugraḥ | sahase | turāya | mandraḥ | ojiṣṭhaḥ | bahula-abhimānaḥ |
avardhan | indram | marutaḥ | cit | atra | mātā | yat | vīram | dadhanat | dhaniṣṭhā ||10.73.1||

10.73.2a druho niṣattā pṛśanī cidevaiḥ purū śaṁsena vāvṛdhuṣṭa indram |
10.73.2c abhīvṛteva tā mahāpadena dhvāntātprapitvādudaranta garbhāḥ ||

druhaḥ | ni-sattā | pṛśanī | cit | evaiḥ | puru | śaṁsena | vavṛdhuḥ | te | indram |
abhivṛtā-iva | tā | mahā-padena | dhvāntāt | pra-pitvāt | ut | aranta | garbhāḥ ||10.73.2||

10.73.3a ṛṣvā te pādā pra yajjigāsyavardhanvājā uta ye cidatra |
10.73.3c tvamindra sālāvṛkāntsahasramāsandadhiṣe aśvinā vavṛtyāḥ ||

ṛṣvā | te | pādā | pra | yat | jigāsi | avardhan | vājāḥ | uta | ye | cit | atra |
tvam | indra | sālāvṛkān | sahasram | āsan | dadhiṣe | aśvinā | ā | vavṛtyāḥ ||10.73.3||

10.73.4a samanā tūrṇirupa yāsi yajñamā nāsatyā sakhyāya vakṣi |
10.73.4c vasāvyāmindra dhārayaḥ sahasrāśvinā śūra dadaturmaghāni ||

samanā | tūrṇiḥ | upa | yāsi | yajñam | ā | nāsatyā | sakhyāya | vakṣi |
vasāvyām | indra | dhārayaḥ | sahasrā | aśvinā | śūra | dadatuḥ | maghāni ||10.73.4||

10.73.5a mandamāna ṛtādadhi prajāyai sakhibhirindra iṣirebhirartham |
10.73.5c ābhirhi māyā upa dasyumāgānmihaḥ pra tamrā avapattamāṁsi ||

mandamānaḥ | ṛtāt | adhi | pra-jāyai | sakhi-bhiḥ | indraḥ | iṣirebhiḥ | artham |
ā | ābhiḥ | hi | māyāḥ | upa | dasyum | ā | agāt | mihaḥ | pra | tamrāḥ | avapat | tamāṁsi ||10.73.5||

10.73.6a sanāmānā ciddhvasayo nyasmā avāhannindra uṣaso yathānaḥ |
10.73.6c ṛṣvairagacchaḥ sakhibhirnikāmaiḥ sākaṁ pratiṣṭhā hṛdyā jaghantha ||

sa-nāmānā | cit | dhvasayaḥ | ni | asmai | ava | ahan | indraḥ | uṣasaḥ | yathā | anaḥ |
ṛṣvaiḥ | agacchaḥ | sakhi-bhiḥ | ni-kāmaiḥ | sākam | prati-sthā | hṛdyā | jaghantha ||10.73.6||

10.73.7a tvaṁ jaghantha namuciṁ makhasyuṁ dāsaṁ kṛṇvāna ṛṣaye vimāyam |
10.73.7c tvaṁ cakartha manave syonānpatho devatrāñjaseva yānān ||

tvam | jaghantha | namucim | makhasyum | dāsam | kṛṇvānaḥ | ṛṣaye | vi-māyam |
tvam | cakartha | manave | syonān | pathaḥ | deva-trā | añjasā-iva | yānān ||10.73.7||

10.73.8a tvametāni papriṣe vi nāmeśāna indra dadhiṣe gabhastau |
10.73.8c anu tvā devāḥ śavasā madantyuparibudhnānvaninaścakartha ||

tvam | etāni | papriṣe | vi | nāma | īśānaḥ | indra | dadhiṣe | gabhastau |
anu | tvā | devāḥ | śavasā | madanti | upari-budhnān | vaninaḥ | cakartha ||10.73.8||

10.73.9a cakraṁ yadasyāpsvā niṣattamuto tadasmai madhviccacchadyāt |
10.73.9c pṛthivyāmatiṣitaṁ yadūdhaḥ payo goṣvadadhā oṣadhīṣu ||

cakram | yat | asya | ap-su | ā | ni-sattam | uto iti | tat | asmai | madhu | it | cacchadyāt |
pṛthivyām | ati-sitam | yat | ūdhaḥ | payaḥ | goṣu | adadhāḥ | oṣadhīṣu ||10.73.9||

10.73.10a aśvādiyāyeti yadvadantyojaso jātamuta manya enam |
10.73.10c manyoriyāya harmyeṣu tasthau yataḥ prajajña indro asya veda ||

aśvāt | iyāya | iti | yat | vadanti | ojasaḥ | jātam | uta | manye | enam |
manyoḥ | iyāya | harmyeṣu | tasthau | yataḥ | pra-jajñe | indraḥ | asya | veda ||10.73.10||

10.73.11a vayaḥ suparṇā upa sedurindraṁ priyamedhā ṛṣayo nādhamānāḥ |
10.73.11c apa dhvāntamūrṇuhi pūrdhi cakṣurmumugdhyasmānnidhayeva baddhān ||

vayaḥ | su-parṇāḥ | upa | seduḥ | indram | priya-medhāḥ | ṛṣayaḥ | nādhamānāḥ |
apa | dhvāntam | ūrṇuhi | pūrdhi | cakṣuḥ | mumugdhi | asmān | nidhayā-iva | baddhān ||10.73.11||


10.74.1a vasūnāṁ vā carkṛṣa iyakṣandhiyā vā yajñairvā rodasyoḥ |
10.74.1c arvanto vā ye rayimantaḥ sātau vanuṁ vā ye suśruṇaṁ suśruto dhuḥ ||

vasūnām | vā | carkṛṣe | iyakṣan | dhiyā | vā | yajñaiḥ | vā | rodasyoḥ |
arvantaḥ | vā | ye | rayi-mantaḥ | sātau | vanum | vā | ye | su-śruṇam | su-śrutaḥ | dhuriti dhuḥ ||10.74.1||

10.74.2a hava eṣāmasuro nakṣata dyāṁ śravasyatā manasā niṁsata kṣām |
10.74.2c cakṣāṇā yatra suvitāya devā dyaurna vārebhiḥ kṛṇavanta svaiḥ ||

havaḥ | eṣām | asuraḥ | nakṣata | dyām | śravasyatā | manasā | niṁsata | kṣām |
cakṣāṇāḥ | yatra | suvitāya | devāḥ | dyauḥ | na | vārebhiḥ | kṛṇavanta | svaiḥ ||10.74.2||

10.74.3a iyameṣāmamṛtānāṁ gīḥ sarvatātā ye kṛpaṇanta ratnam |
10.74.3c dhiyaṁ ca yajñaṁ ca sādhantaste no dhāntu vasavyamasāmi ||

iyam | eṣām | amṛtānām | gīḥ | sarva-tātā | ye | kṛpaṇanta | ratnam |
dhiyam | ca | yajñam | ca | sādhantaḥ | te | naḥ | dhāntu | vasavyam | asāmi ||10.74.3||

10.74.4a ā tatta indrāyavaḥ panantābhi ya ūrvaṁ gomantaṁ titṛtsān |
10.74.4c sakṛtsvaṁ ye puruputrāṁ mahīṁ sahasradhārāṁ bṛhatīṁ dudukṣan ||

ā | tat | te | indra | āyavaḥ | pananta | abhi | ye | ūrvam | go-mantam | titṛtsān |
sakṛt-svam | ye | puru-putrām | mahīm | sahasra-dhārām | bṛhatīm | dudhukṣan ||10.74.4||

10.74.5a śacīva indramavase kṛṇudhvamanānataṁ damayantaṁ pṛtanyūn |
10.74.5c ṛbhukṣaṇaṁ maghavānaṁ suvṛktiṁ bhartā yo vajraṁ naryaṁ purukṣuḥ ||

śacī-vaḥ | indram | avase | kṛṇudhvam | anānatam | damayantam | pṛtanyūn |
ṛbhukṣaṇam | magha-vānam | su-vṛktim | bhartā | yaḥ | vajram | naryam | puru-kṣuḥ ||10.74.5||

10.74.6a yadvāvāna purutamaṁ purāṣāḻā vṛtrahendro nāmānyaprāḥ |
10.74.6c aceti prāsahaspatistuviṣmānyadīmuśmasi kartave karattat ||

yat | vavāna | puru-tamam | purāṣāṭ | ā | vṛtra-hā | indraḥ | nāmāni | aprāḥ |
aceti | pra-sahaḥ | patiḥ | tuviṣmān | yat | īm | uśmasi | kartave | karat | tat ||10.74.6||


10.75.1a pra su va āpo mahimānamuttamaṁ kārurvocāti sadane vivasvataḥ |
10.75.1c pra saptasapta tredhā hi cakramuḥ pra sṛtvarīṇāmati sindhurojasā ||

pra | su | vaḥ | āpaḥ | mahimānam | ut-tamam | kāruḥ | vocāti | sadane | vivasvataḥ |
pra | sapta-sapta | tredhā | hi | cakramuḥ | pra | sṛtvarīṇām | ati | sindhuḥ | ojasā ||10.75.1||

10.75.2a pra te'radadvaruṇo yātave pathaḥ sindho yadvājām̐ abhyadravastvam |
10.75.2c bhūmyā adhi pravatā yāsi sānunā yadeṣāmagraṁ jagatāmirajyasi ||

pra | te | aradat | varuṇaḥ | yātave | pathaḥ | sindho iti | yat | vājān | abhi | adravaḥ | tvam |
bhūmyāḥ | adhi | pra-vatā | yāsi | sānunā | yat | eṣām | agram | jagatām | irajyasi ||10.75.2||

10.75.3a divi svano yatate bhūmyoparyanantaṁ śuṣmamudiyarti bhānunā |
10.75.3c abhrādiva pra stanayanti vṛṣṭayaḥ sindhuryadeti vṛṣabho na roruvat ||

divi | svanaḥ | yatate | bhūmyā | upari | anantam | śuṣmam | ut | iyarti | bhānunā |
abhrāt-iva | pra | stanayanti | vṛṣṭayaḥ | sindhuḥ | yat | eti | vṛṣabhaḥ | na | roruvat ||10.75.3||

10.75.4a abhi tvā sindho śiśuminna mātaro vāśrā arṣanti payaseva dhenavaḥ |
10.75.4c rājeva yudhvā nayasi tvamitsicau yadāsāmagraṁ pravatāminakṣasi ||

abhi | tvā | sindho iti | śiśum | it | na | mātaraḥ | vāśrāḥ | arṣanti | payasā-iva | dhenavaḥ |
rājā-iva | yudhvā | nayasi | tvam | it | sicau | yat | āsām | agram | pra-vatām | inakṣasi ||10.75.4||

10.75.5a imaṁ me gaṅge yamune sarasvati śutudri stomaṁ sacatā paruṣṇyā |
10.75.5c asiknyā marudvṛdhe vitastayārjīkīye śṛṇuhyā suṣomayā ||

imam | me | gaṅge | yamune | sarasvati | śutudri | stomam | sacata | paruṣṇi | ā |
asiknyā | marut-vṛdhe | vitastayā | ārjīkīye | śṛṇuhi | ā | su-somayā ||10.75.5||

10.75.6a tṛṣṭāmayā prathamaṁ yātave sajūḥ susartvā rasayā śvetyā tyā |
10.75.6c tvaṁ sindho kubhayā gomatīṁ krumuṁ mehatnvā sarathaṁ yābhirīyase ||

tṛṣṭa-amayā | prathamam | yātave | sa-jūḥ | su-sartvā | rasayā | śvetyā | tyā |
tvam | sindho iti | kubhayā | go-matīm | krumum | mehatnvā | sa-ratham | yābhiḥ | īyase ||10.75.6||

10.75.7a ṛjītyenī ruśatī mahitvā pari jrayāṁsi bharate rajāṁsi |
10.75.7c adabdhā sindhurapasāmapastamāśvā na citrā vapuṣīva darśatā ||

ṛjītī | enī | ruśatī | mahi-tvā | pari | jrayāṁsi | bharate | rajāṁsi |
adabdhā | sindhuḥ | apasām | apaḥ-tamā | aśvā | na | citrā | vapuṣī-iva | darśatā ||10.75.7||

10.75.8a svaśvā sindhuḥ surathā suvāsā hiraṇyayī sukṛtā vājinīvatī |
10.75.8c ūrṇāvatī yuvatiḥ sīlamāvatyutādhi vaste subhagā madhuvṛdham ||

su-aśvā | sindhuḥ | su-rathā | su-vāsāḥ | hiraṇyayī | su-kṛtā | vājinī-vatī |
ūrṇā-vatī | yuvatiḥ | sīlamā-vatī | uta | adhi | vaste | su-bhagā | madhu-vṛdham ||10.75.8||

10.75.9a sukhaṁ rathaṁ yuyuje sindhuraśvinaṁ tena vājaṁ saniṣadasminnājau |
10.75.9c mahānhyasya mahimā panasyate'dabdhasya svayaśaso virapśinaḥ ||

su-kham | ratham | yuyuje | sindhuḥ | aśvinam | tena | vājam | saniṣat | asmin | ājau |
mahān | hi | asya | mahimā | panasyate | adabdhasya | sva-yaśasaḥ | vi-rapśinaḥ ||10.75.9||


10.76.1a ā va ṛñjasa ūrjāṁ vyuṣṭiṣvindraṁ maruto rodasī anaktana |
10.76.1c ubhe yathā no ahanī sacābhuvā sadaḥsado varivasyāta udbhidā ||

ā | vaḥ | ṛñjase | ūrjām | vi-uṣṭiṣu | indram | marutaḥ | rodasī iti | anaktana |
ubhe iti | yathā | naḥ | ahanī iti | sacā-bhuvā | sadaḥ-sadaḥ | varivasyātaḥ | ut-bhidā ||10.76.1||

10.76.2a tadu śreṣṭhaṁ savanaṁ sunotanātyo na hastayato adriḥ sotari |
10.76.2c vidaddhyaryo abhibhūti pauṁsyaṁ maho rāye cittarute yadarvataḥ ||

tat | ūm̐ iti | śreṣṭham | savanam | sunotana | atyaḥ | na | hasta-yataḥ | adriḥ | sotari |
vidat | hi | aryaḥ | abhi-bhūti | pauṁsyam | mahaḥ | rāye | cit | tarute | yat | arvataḥ ||10.76.2||

10.76.3a tadiddhyasya savanaṁ viverapo yathā purā manave gātumaśret |
10.76.3c goarṇasi tvāṣṭre aśvanirṇiji premadhvareṣvadhvarām̐ aśiśrayuḥ ||

tat | it | hi | asya | savanam | viveḥ | apaḥ | yathā | purā | manave | gātum | aśret |
go-arṇasi | tvāṣṭre | aśva-nirniji | pra | īm | adhvareṣu | adhvarān | aśiśrayuḥ ||10.76.3||

10.76.4a apa hata rakṣaso bhaṅgurāvataḥ skabhāyata nirṛtiṁ sedhatāmatim |
10.76.4c ā no rayiṁ sarvavīraṁ sunotana devāvyaṁ bharata ślokamadrayaḥ ||

apa | hata | rakṣasaḥ | bhaṅgura-vataḥ | skabhāyata | niḥ-ṛtim | sedhata | amatim |
ā | naḥ | rayim | sarva-vīram | sunotana | deva-avyam | bharata | ślokam | adrayaḥ ||10.76.4||

10.76.5a divaścidā vo'mavattarebhyo vibhvanā cidāśvapastarebhyaḥ |
10.76.5c vāyościdā somarabhastarebhyo'gneścidarca pitukṛttarebhyaḥ ||

divaḥ | cit | ā | vaḥ | amavat-tarebhyaḥ | vi-bhvanā | cit | āśvapaḥ-tarebhyaḥ |
vāyoḥ | cit | ā | somarabhaḥ-tarebhyaḥ | agneḥ | cit | arca | pitukṛt-tarebhyaḥ ||10.76.5||

10.76.6a bhurantu no yaśasaḥ sotvandhaso grāvāṇo vācā divitā divitmatā |
10.76.6c naro yatra duhate kāmyaṁ madhvāghoṣayanto abhito mithasturaḥ ||

bhurantu | naḥ | yaśasaḥ | sotu | andhasaḥ | grāvāṇaḥ | vācā | divitā | divitmatā |
naraḥ | yatra | duhate | kāmyam | madhu | ā-ghoṣayantaḥ | abhitaḥ | mithaḥ-turaḥ ||10.76.6||

10.76.7a sunvanti somaṁ rathirāso adrayo nirasya rasaṁ gaviṣo duhanti te |
10.76.7c duhantyūdharupasecanāya kaṁ naro havyā na marjayanta āsabhiḥ ||

sunvanti | somam | rathirāsaḥ | adrayaḥ | niḥ | asya | rasam | go-iṣaḥ | duhanti | te |
duhanti | ūdhaḥ | upa-secanāya | kam | naraḥ | havyā | na | marjayante | āsa-bhiḥ ||10.76.7||

10.76.8a ete naraḥ svapaso abhūtana ya indrāya sunutha somamadrayaḥ |
10.76.8c vāmaṁvāmaṁ vo divyāya dhāmne vasuvasu vaḥ pārthivāya sunvate ||

ete | naraḥ | su-apasaḥ | abhūtana | ye | indrāya | sunutha | somam | adrayaḥ |
vāmam-vāmam | vaḥ | divyāya | dhāmne | vasu-vasu | vaḥ | pārthivāya | sunvate ||10.76.8||


10.77.1a abhrapruṣo na vācā pruṣā vasu haviṣmanto na yajñā vijānuṣaḥ |
10.77.1c sumārutaṁ na brahmāṇamarhase gaṇamastoṣyeṣāṁ na śobhase ||

abhra-pruṣaḥ | na | vācā | pruṣa | vasu | haviṣmantaḥ | na | yajñāḥ | vi-jānuṣaḥ |
su-mārutam | na | brahmāṇam | arhase | gaṇam | astoṣi | eṣām | na | śobhase ||10.77.1||

10.77.2a śriye maryāso añjīm̐rakṛṇvata sumārutaṁ na pūrvīrati kṣapaḥ |
10.77.2c divasputrāsa etā na yetira ādityāsaste akrā na vāvṛdhuḥ ||

śriye | maryāsaḥ | añjīn | akṛṇvata | su-mārutam | na | pūrvīḥ | ati | kṣapaḥ |
divaḥ | putrāsaḥ | etāḥ | na | yetire | ādityāsaḥ | te | akrāḥ | na | vavṛdhuḥ ||10.77.2||

10.77.3a pra ye divaḥ pṛthivyā na barhaṇā tmanā riricre abhrānna sūryaḥ |
10.77.3c pājasvanto na vīrāḥ panasyavo riśādaso na maryā abhidyavaḥ ||

pra | ye | divaḥ | pṛthivyāḥ | na | barhaṇā | tmanā | riricre | abhrāt | na | sūryaḥ |
pājasvantaḥ | na | vīrāḥ | panasyavaḥ | riśādasaḥ | na | maryāḥ | abhi-dyavaḥ ||10.77.3||

10.77.4a yuṣmākaṁ budhne apāṁ na yāmani vithuryati na mahī śratharyati |
10.77.4c viśvapsuryajño arvāgayaṁ su vaḥ prayasvanto na satrāca ā gata ||

yuṣmākam | budhne | apām | na | yāmani | vithuryati | na | mahī | śratharyati |
viśva-psuḥ | yajñaḥ | arvāk | ayam | su | vaḥ | prayasvantaḥ | na | satrācaḥ | ā | gata ||10.77.4||

10.77.5a yūyaṁ dhūrṣu prayujo na raśmibhirjyotiṣmanto na bhāsā vyuṣṭiṣu |
10.77.5c śyenāso na svayaśaso riśādasaḥ pravāso na prasitāsaḥ paripruṣaḥ ||

yūyam | dhūḥ-su | pra-yujaḥ | na | raśmi-bhiḥ | jyotiṣmantaḥ | na | bhāsā | vi-uṣṭiṣu |
śyenāsaḥ | na | sva-yaśasaḥ | riśādasaḥ | pravāsaḥ | na | pra-sitāsaḥ | pari-pruṣaḥ ||10.77.5||

10.77.6a pra yadvahadhve marutaḥ parākādyūyaṁ mahaḥ saṁvaraṇasya vasvaḥ |
10.77.6c vidānāso vasavo rādhyasyārācciddveṣaḥ sanutaryuyota ||

pra | yat | vahadhve | marutaḥ | parākāt | yūyam | mahaḥ | sam-varaṇasya | vasvaḥ |
vidānāsaḥ | vasavaḥ | rādhyasya | ārāt | cit | dveṣaḥ | sanutaḥ | yuyota ||10.77.6||

10.77.7a ya udṛci yajñe adhvareṣṭhā marudbhyo na mānuṣo dadāśat |
10.77.7c revatsa vayo dadhate suvīraṁ sa devānāmapi gopīthe astu ||

yaḥ | ut-ṛci | yajñe | adhvare-sthāḥ | marut-bhyaḥ | na | mānuṣaḥ | dadāśat |
revat | saḥ | vayaḥ | dadhate | su-vīram | saḥ | devānām | api | go-pīthe | astu ||10.77.7||

10.77.8a te hi yajñeṣu yajñiyāsa ūmā ādityena nāmnā śaṁbhaviṣṭhāḥ |
10.77.8c te no'vantu rathatūrmanīṣāṁ mahaśca yāmannadhvare cakānāḥ ||

te | hi | yajñeṣu | yajñiyāsaḥ | ūmāḥ | ādityena | nāmnā | śam-bhaviṣṭhāḥ |
te | naḥ | avantu | ratha-tūḥ | manīṣām | mahaḥ | ca | yāman | adhvare | cakānāḥ ||10.77.8||


10.78.1a viprāso na manmabhiḥ svādhyo devāvyo na yajñaiḥ svapnasaḥ |
10.78.1c rājāno na citrāḥ susaṁdṛśaḥ kṣitīnāṁ na maryā arepasaḥ ||

viprāsaḥ | na | manma-bhiḥ | su-ādhyaḥ | deva-avyaḥ | na | yajñaiḥ | su-apnasaḥ |
rājānaḥ | na | citrāḥ | su-saṁdṛśaḥ | kṣitīnām | na | maryāḥ | arepasaḥ ||10.78.1||

10.78.2a agnirna ye bhrājasā rukmavakṣaso vātāso na svayujaḥ sadyaūtayaḥ |
10.78.2c prajñātāro na jyeṣṭhāḥ sunītayaḥ suśarmāṇo na somā ṛtaṁ yate ||

agniḥ | na | ye | bhrājasā | rukma-vakṣasaḥ | vātāsaḥ | na | sva-yujaḥ | sadyaḥ-ūtayaḥ |
pra-jñātāraḥ | na | jyeṣṭhāḥ | su-nītayaḥ | su-śarmāṇaḥ | na | somāḥ | ṛtam | yate ||10.78.2||

10.78.3a vātāso na ye dhunayo jigatnavo'gnīnāṁ na jihvā virokiṇaḥ |
10.78.3c varmaṇvanto na yodhāḥ śimīvantaḥ pitṝṇāṁ na śaṁsāḥ surātayaḥ ||

vātāsaḥ | na | ye | dhunayaḥ | jigatnavaḥ | agnīnām | na | jihvāḥ | vi-rokiṇaḥ |
varmaṇ-vantaḥ | na | yodhāḥ | śimī-vantaḥ | pitṝṇām | na | śaṁsāḥ | su-rātayaḥ ||10.78.3||

10.78.4a rathānāṁ na ye'rāḥ sanābhayo jigīvāṁso na śūrā abhidyavaḥ |
10.78.4c vareyavo na maryā ghṛtapruṣo'bhisvartāro arkaṁ na suṣṭubhaḥ ||

rathānām | na | ye | arāḥ | sa-nābhayaḥ | jigīvāṁsaḥ | na | śūrāḥ | abhi-dyavaḥ |
vare-yavaḥ | na | maryāḥ | ghṛta-pruṣaḥ | abhi-svartāraḥ | arkam | na | su-stubhaḥ ||10.78.4||

10.78.5a aśvāso na ye jyeṣṭhāsa āśavo didhiṣavo na rathyaḥ sudānavaḥ |
10.78.5c āpo na nimnairudabhirjigatnavo viśvarūpā aṅgiraso na sāmabhiḥ ||

aśvāsaḥ | na | ye | jyeṣṭhāsaḥ | āśavaḥ | didhiṣavaḥ | na | rathyaḥ | su-dānavaḥ |
āpaḥ | na | nimnaiḥ | uda-bhiḥ | jigatnavaḥ | viśva-rūpāḥ | aṅgirasaḥ | na | sāma-bhiḥ ||10.78.5||

10.78.6a grāvāṇo na sūrayaḥ sindhumātara ādardirāso adrayo na viśvahā |
10.78.6c śiśūlā na krīḻayaḥ sumātaro mahāgrāmo na yāmannuta tviṣā ||

grāvāṇaḥ | na | sūrayaḥ | sindhu-mātaraḥ | ā-dardirāsaḥ | adrayaḥ | na | viśvahā |
śiśūlāḥ | na | krīḻayaḥ | su-mātaraḥ | mahā-grāmaḥ | na | yāman | uta | tviṣā ||10.78.6||

10.78.7a uṣasāṁ na ketavo'dhvaraśriyaḥ śubhaṁyavo nāñjibhirvyaśvitan |
10.78.7c sindhavo na yayiyo bhrājadṛṣṭayaḥ parāvato na yojanāni mamire ||

uṣasām | na | ketavaḥ | adhvara-śriyaḥ | śubham-yavaḥ | na | añji-bhiḥ | vi | aśvitan |
sindhavaḥ | na | yayiyaḥ | bhrājat-ṛṣṭayaḥ | parā-vataḥ | na | yojanāni | mamire ||10.78.7||

10.78.8a subhāgānno devāḥ kṛṇutā suratnānasmāntstotṝnmaruto vāvṛdhānāḥ |
10.78.8c adhi stotrasya sakhyasya gāta sanāddhi vo ratnadheyāni santi ||

su-bhāgān | naḥ | devāḥ | kṛṇuta | su-ratnān | asmān | stotṝn | marutaḥ | vavṛdhānāḥ |
adhi | stotrasya | sakhyasya | gāta | sanāt | hi | vaḥ | ratna-dheyāni | santi ||10.78.8||


10.79.1a apaśyamasya mahato mahitvamamartyasya martyāsu vikṣu |
10.79.1c nānā hanū vibhṛte saṁ bharete asinvatī bapsatī bhūryattaḥ ||

apaśyam | asya | mahataḥ | mahi-tvam | amartyasya | martyāsu | vikṣu |
nānā | hanū iti | vibhṛte iti vi-bhṛte | sam | bharete iti | asinvatī iti | bapsatī iti | bhūri | attaḥ ||10.79.1||

10.79.2a guhā śiro nihitamṛdhagakṣī asinvannatti jihvayā vanāni |
10.79.2c atrāṇyasmai paḍbhiḥ saṁ bharantyuttānahastā namasādhi vikṣu ||

guhā | śiraḥ | ni-hitam | ṛdhak | akṣī iti | asinvan | atti | jihvayā | vanāni |
atrāṇi | asmai | paṭ-bhiḥ | sam | bharanti | uttāna-hastāḥ | namasā | adhi | vikṣu ||10.79.2||

10.79.3a pra mātuḥ prataraṁ guhyamicchankumāro na vīrudhaḥ sarpadurvīḥ |
10.79.3c sasaṁ na pakvamavidacchucantaṁ ririhvāṁsaṁ ripa upasthe antaḥ ||

pra | mātuḥ | pra-taram | guhyam | icchan | kumāraḥ | na | vīrudhaḥ | sarpat | urvīḥ |
sasam | na | pakvam | avidat | śucantam | ririhvāṁsam | ripaḥ | upa-sthe | antariti ||10.79.3||

10.79.4a tadvāmṛtaṁ rodasī pra bravīmi jāyamāno mātarā garbho atti |
10.79.4c nāhaṁ devasya martyaściketāgniraṅga vicetāḥ sa pracetāḥ ||

tat | vām | ṛtam | rodasī iti | pra | bravīmi | jāyamānaḥ | mātarā | garbhaḥ | atti |
na | aham | devasya | martyaḥ | ciketa | agniḥ | aṅga | vi-cetāḥ | saḥ | pra-cetāḥ ||10.79.4||

10.79.5a yo asmā annaṁ tṛṣvādadhātyājyairghṛtairjuhoti puṣyati |
10.79.5c tasmai sahasramakṣabhirvi cakṣe'gne viśvataḥ pratyaṅṅasi tvam ||

yaḥ | asmai | annam | tṛṣu | ā-dadhāti | ājyaiḥ | ghṛtaiḥ | juhoti | puṣyati |
tasmai | sahasram | akṣa-bhiḥ | vi | cakṣe | agne | viśvataḥ | pratyaṅ | asi | tvam ||10.79.5||

10.79.6a kiṁ deveṣu tyaja enaścakarthāgne pṛcchāmi nu tvāmavidvān |
10.79.6c akrīḻankrīḻanharirattave'danvi parvaśaścakarta gāmivāsiḥ ||

kim | deveṣu | tyajaḥ | enaḥ | cakartha | agne | pṛcchāmi | nu | tvām | avidvān |
akrīḻan | krīḻan | hariḥ | attave | adan | vi | parva-śaḥ | cakarta | gām-iva | asiḥ ||10.79.6||

10.79.7a viṣūco aśvānyuyuje vanejā ṛjītibhī raśanābhirgṛbhītān |
10.79.7c cakṣade mitro vasubhiḥ sujātaḥ samānṛdhe parvabhirvāvṛdhānaḥ ||

viṣūcaḥ | aśvān | yuyuje | vane-jāḥ | ṛjīti-bhiḥ | raśanābhiḥ | gṛbhītān |
cakṣade | mitraḥ | vasu-bhiḥ | su-jātaḥ | sam | ānṛdhe | parva-bhiḥ | vavṛdhānaḥ ||10.79.7||


10.80.1a agniḥ saptiṁ vājaṁbharaṁ dadātyagnirvīraṁ śrutyaṁ karmaniḥṣṭhām |
10.80.1c agnī rodasī vi caratsamañjannagnirnārīṁ vīrakukṣiṁ puraṁdhim ||

agniḥ | saptim | vājam-bharam | dadāti | agniḥ | vīram | śrutyam | karmaniḥ-sthām |
agniḥ | rodasī iti | vi | carat | sam-añjan | agniḥ | nārīm | vīra-kukṣim | puram-dhim ||10.80.1||

10.80.2a agnerapnasaḥ samidastu bhadrāgnirmahī rodasī ā viveśa |
10.80.2c agnirekaṁ codayatsamatsvagnirvṛtrāṇi dayate purūṇi ||

agneḥ | apnasaḥ | sam-it | astu | bhadrā | agniḥ | mahī iti | rodasī iti | ā | viveśa |
agniḥ | ekam | codayat | samat-su | agniḥ | vṛtrāṇi | dayate | purūṇi ||10.80.2||

10.80.3a agnirha tyaṁ jarataḥ karṇamāvāgniradbhyo niradahajjarūtham |
10.80.3c agniratriṁ gharma uruṣyadantaragnirnṛmedhaṁ prajayāsṛjatsam ||

agniḥ | ha | tyam | jarataḥ | karṇam | āva | agniḥ | at-bhyaḥ | niḥ | adahat | jarūtham |
agniḥ | atrim | gharme | uruṣyat | antaḥ | agniḥ | nṛ-medham | pra-jayā | asṛjat | sam ||10.80.3||

10.80.4a agnirdāddraviṇaṁ vīrapeśā agnirṛṣiṁ yaḥ sahasrā sanoti |
10.80.4c agnirdivi havyamā tatānāgnerdhāmāni vibhṛtā purutrā ||

agniḥ | dāt | draviṇam | vīra-peśāḥ | agniḥ | ṛṣim | yaḥ | sahasrā | sanoti |
agniḥ | divi | havyam | ā | tatāna | agneḥ | dhāmāni | vi-bhṛtā | puru-trā ||10.80.4||

10.80.5a agnimukthairṛṣayo vi hvayante'gniṁ naro yāmani bādhitāsaḥ |
10.80.5c agniṁ vayo antarikṣe patanto'gniḥ sahasrā pari yāti gonām ||

agnim | ukthaiḥ | ṛṣayaḥ | vi | hvayante | agnim | naraḥ | yāmani | bādhitāsaḥ |
agnim | vayaḥ | antarikṣe | patantaḥ | agniḥ | sahasrā | pari | yāti | gonām ||10.80.5||

10.80.6a agniṁ viśa īḻate mānuṣīryā agniṁ manuṣo nahuṣo vi jātāḥ |
10.80.6c agnirgāndharvīṁ pathyāmṛtasyāgnergavyūtirghṛta ā niṣattā ||

agnim | viśaḥ | īḻate | mānuṣīḥ | yāḥ | agnim | manuṣaḥ | nahuṣaḥ | vi | jātāḥ |
agniḥ | gāndharvīm | pathyām | ṛtasya | agneḥ | gavyūtiḥ | ghṛte | ā | ni-sattā ||10.80.6||

10.80.7a agnaye brahma ṛbhavastatakṣuragniṁ mahāmavocāmā suvṛktim |
10.80.7c agne prāva jaritāraṁ yaviṣṭhāgne mahi draviṇamā yajasva ||

agnaye | brahma | ṛbhavaḥ | tatakṣuḥ | agnim | mahām | avocāma | su-vṛktim |
agne | pra | ava | jaritāram | yaviṣṭha | agne | mahi | draviṇam | ā | yajasva ||10.80.7||


10.81.1a ya imā viśvā bhuvanāni juhvadṛṣirhotā nyasīdatpitā naḥ |
10.81.1c sa āśiṣā draviṇamicchamānaḥ prathamacchadavarām̐ ā viveśa ||

yaḥ | imā | viśvā | bhuvanāni | juhvat | ṛṣiḥ | hotā | ni | asīdat | pitā | naḥ |
saḥ | ā-śiṣā | draviṇam | icchamānaḥ | prathama-chat | avarān | ā | viveśa ||10.81.1||

10.81.2a kiṁ svidāsīdadhiṣṭhānamārambhaṇaṁ katamatsvitkathāsīt |
10.81.2c yato bhūmiṁ janayanviśvakarmā vi dyāmaurṇonmahinā viśvacakṣāḥ ||

kim | svit | āsīt | adhi-sthānam | ā-rambhaṇam | katamat | svit | kathā | āsīt |
yataḥ | bhūmim | janayan | viśva-karmā | vi | dyām | aurṇot | mahinā | viśva-cakṣāḥ ||10.81.2||

10.81.3a viśvataścakṣuruta viśvatomukho viśvatobāhuruta viśvataspāt |
10.81.3c saṁ bāhubhyāṁ dhamati saṁ patatrairdyāvābhūmī janayandeva ekaḥ ||

viśvataḥ-cakṣuḥ | uta | viśvataḥ-mukhaḥ | viśvataḥ-bāhuḥ | uta | viśvataḥ-pāt |
sam | bāhu-bhyām | dhamati | sam | patatraiḥ | dyāvābhūmī iti | janayan | devaḥ | ekaḥ ||10.81.3||

10.81.4a kiṁ svidvanaṁ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ |
10.81.4c manīṣiṇo manasā pṛcchatedu tadyadadhyatiṣṭhadbhuvanāni dhārayan ||

kim | svit | vanam | kaḥ | ūm̐ iti | saḥ | vṛkṣaḥ | āsa | yataḥ | dyāvāpṛthivī iti | niḥ-tatakṣuḥ |
manīṣiṇaḥ | manasā | pṛcchata | it | ūm̐ iti | tat | yat | adhi-atiṣṭhat | bhuvanāni | dhārayan ||10.81.4||

10.81.5a yā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmannutemā |
10.81.5c śikṣā sakhibhyo haviṣi svadhāvaḥ svayaṁ yajasva tanvaṁ vṛdhānaḥ ||

yā | te | dhāmāni | paramāṇi | yā | avamā | yā | madhyamā | viśva-karman | uta | imā |
śikṣa | sakhi-bhyaḥ | haviṣi | svadhā-vaḥ | svayam | yajasva | tanvam | vṛdhānaḥ ||10.81.5||

10.81.6a viśvakarmanhaviṣā vāvṛdhānaḥ svayaṁ yajasva pṛthivīmuta dyām |
10.81.6c muhyantvanye abhito janāsa ihāsmākaṁ maghavā sūrirastu ||

viśva-karman | haviṣā | vavṛdhānaḥ | svayam | yajasva | pṛthivīm | uta | dyām |
muhyantu | anye | abhitaḥ | janāsaḥ | iha | asmākam | magha-vā | sūriḥ | astu ||10.81.6||

10.81.7a vācaspatiṁ viśvakarmāṇamūtaye manojuvaṁ vāje adyā huvema |
10.81.7c sa no viśvāni havanāni joṣadviśvaśambhūravase sādhukarmā ||

vācaḥ | patim | viśva-karmāṇam | ūtaye | manaḥ-juvam | vāje | adya | huvema |
saḥ | naḥ | viśvāni | havanāni | joṣat | viśva-śambhūḥ | avase | sādhu-karmā ||10.81.7||


10.82.1a cakṣuṣaḥ pitā manasā hi dhīro ghṛtamene ajanannannamāne |
10.82.1c yadedantā adadṛhanta pūrva ādiddyāvāpṛthivī aprathetām ||

cakṣuṣaḥ | pitā | manasā | hi | dhīraḥ | ghṛtam | ene | ajanat | namnamāne iti |
yadā | it | antāḥ | adadṛhanta | pūrve | āt | it | dyāvāpṛthivī iti | aprathetām ||10.82.1||

10.82.2a viśvakarmā vimanā ādvihāyā dhātā vidhātā paramota saṁdṛk |
10.82.2c teṣāmiṣṭāni samiṣā madanti yatrā saptaṛṣīnpara ekamāhuḥ ||

viśva-karmā | vi-manāḥ | āt | vi-hāyāḥ | dhātā | vi-dhātā | paramā | uta | sam-dṛk |
teṣām | iṣṭāni | sam | iṣā | madanti | yatra | sapta-ṛṣīn | paraḥ | ekam | āhuḥ ||10.82.2||

10.82.3a yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāni viśvā |
10.82.3c yo devānāṁ nāmadhā eka eva taṁ saṁpraśnaṁ bhuvanā yantyanyā ||

yaḥ | naḥ | pitā | janitā | yaḥ | vi-dhātā | dhāmāni | veda | bhuvanāni | viśvā |
yaḥ | devānām | nāma-dhāḥ | ekaḥ | eva | tam | sam-praśnam | bhuvanā | yanti | anyā ||10.82.3||

10.82.4a ta āyajanta draviṇaṁ samasmā ṛṣayaḥ pūrve jaritāro na bhūnā |
10.82.4c asūrte sūrte rajasi niṣatte ye bhūtāni samakṛṇvannimāni ||

te | ā | ayajanta | draviṇam | sam | asmai | ṛṣayaḥ | pūrve | jaritāraḥ | na | bhūnā |
asūrte | sūrte | rajasi | ni-satte | ye | bhūtāni | sam-akṛṇvan | imāni ||10.82.4||

10.82.5a paro divā para enā pṛthivyā paro devebhirasurairyadasti |
10.82.5c kaṁ svidgarbhaṁ prathamaṁ dadhra āpo yatra devāḥ samapaśyanta viśve ||

paraḥ | divā | paraḥ | enā | pṛthivyā | paraḥ | devebhiḥ | asuraiḥ | yat | asti |
kam | svit | garbham | prathamam | dadhre | āpaḥ | yatra | devāḥ | sam-apaśyanta | viśve ||10.82.5||

10.82.6a tamidgarbhaṁ prathamaṁ dadhra āpo yatra devāḥ samagacchanta viśve |
10.82.6c ajasya nābhāvadhyekamarpitaṁ yasminviśvāni bhuvanāni tasthuḥ ||

tam | it | garbham | prathamam | dadhre | āpaḥ | yatra | devāḥ | sam-agacchanta | viśve |
ajasya | nābhau | adhi | ekam | arpitam | yasmin | viśvāni | bhuvanāni | tasthuḥ ||10.82.6||

10.82.7a na taṁ vidātha ya imā jajānānyadyuṣmākamantaraṁ babhūva |
10.82.7c nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaścaranti ||

na | tam | vidātha | yaḥ | imā | jajāna | anyat | yuṣmākam | antaram | babhūva |
nīhāreṇa | prāvṛtāḥ | jalpyā | ca | asu-tṛpaḥ | uktha-śasaḥ | caranti ||10.82.7||


10.83.1a yaste manyo'vidhadvajra sāyaka saha ojaḥ puṣyati viśvamānuṣak |
10.83.1c sāhyāma dāsamāryaṁ tvayā yujā sahaskṛtena sahasā sahasvatā ||

yaḥ | te | manyo iti | avidhat | vajra | sāyaka | sahaḥ | ojaḥ | puṣyati | viśvam | ānuṣak |
sahyāma | dāsam | āryam | tvayā | yujā | sahaḥ-kṛtena | sahasā | sahasvatā ||10.83.1||

10.83.2a manyurindro manyurevāsa devo manyurhotā varuṇo jātavedāḥ |
10.83.2c manyuṁ viśa īḻate mānuṣīryāḥ pāhi no manyo tapasā sajoṣāḥ ||

manyuḥ | indraḥ | manyuḥ | eva | āsa | devaḥ | manyuḥ | hotā | varuṇaḥ | jāta-vedāḥ |
manyum | viśaḥ | īḻate | mānuṣīḥ | yāḥ | pāhi | naḥ | manyo iti | tapasā | sa-joṣāḥ ||10.83.2||

10.83.3a abhīhi manyo tavasastavīyāntapasā yujā vi jahi śatrūn |
10.83.3c amitrahā vṛtrahā dasyuhā ca viśvā vasūnyā bharā tvaṁ naḥ ||

abhi | ihi | manyo iti | tavasaḥ | tavīyān | tapasā | yujā | vi | jahi | śatrūn |
amitra-hā | vṛtra-hā | dasyu-hā | ca | viśvā | vasūni | ā | bhara | tvam | naḥ ||10.83.3||

10.83.4a tvaṁ hi manyo abhibhūtyojāḥ svayaṁbhūrbhāmo abhimātiṣāhaḥ |
10.83.4c viśvacarṣaṇiḥ sahuriḥ sahāvānasmāsvojaḥ pṛtanāsu dhehi ||

tvam | hi | manyo iti | abhibhūti-ojāḥ | svayam-bhūḥ | bhāmaḥ | abhimāti-sahaḥ |
viśva-carṣaṇiḥ | sahuriḥ | sahāvān | asmāsu | ojaḥ | pṛtanāsu | dhehi ||10.83.4||

10.83.5a abhāgaḥ sannapa pareto asmi tava kratvā taviṣasya pracetaḥ |
10.83.5c taṁ tvā manyo akraturjihīḻāhaṁ svā tanūrbaladeyāya mehi ||

abhāgaḥ | san | apa | parā-itaḥ | asmi | tava | kratvā | taviṣasya | praceta iti pra-cetaḥ |
tam | tvā | manyo iti | akratuḥ | jihīḻa | aham | svā | tanūḥ | bala-deyāya | mā | ā | ihi ||10.83.5||

10.83.6a ayaṁ te asmyupa mehyarvāṅpratīcīnaḥ sahure viśvadhāyaḥ |
10.83.6c manyo vajrinnabhi māmā vavṛtsva hanāva dasyūm̐ruta bodhyāpeḥ ||

ayam | te | asmi | upa | mā | ā | ihi | arvāṅ | pratīcīnaḥ | sahure | viśva-dhāyaḥ |
manyo iti | vajrin | abhi | mām | ā | vavṛtsva | hanāva | dasyūn | uta | bodhi | āpeḥ ||10.83.6||

10.83.7a abhi prehi dakṣiṇato bhavā me'dhā vṛtrāṇi jaṅghanāva bhūri |
10.83.7c juhomi te dharuṇaṁ madhvo agramubhā upāṁśu prathamā pibāva ||

abhi | pra | ihi | dakṣiṇataḥ | bhava | me | adha | vṛtrāṇi | jaṅghanāva | bhūri |
juhomi | te | dharuṇam | madhvaḥ | agram | ubhau | upa-aṁśu | prathamā | pibāva ||10.83.7||


10.84.1a tvayā manyo sarathamārujanto harṣamāṇāso dhṛṣitā marutvaḥ |
10.84.1c tigmeṣava āyudhā saṁśiśānā abhi pra yantu naro agnirūpāḥ ||

tvayā | manyo iti | sa-ratham | ā-rujantaḥ | harṣamāṇāsaḥ | dhṛṣitāḥ | marutvaḥ |
tigma-iṣavaḥ | āyudhā | sam-śiśānāḥ | abhi | pra | yantu | naraḥ | agni-rūpāḥ ||10.84.1||

10.84.2a agniriva manyo tviṣitaḥ sahasva senānīrnaḥ sahure hūta edhi |
10.84.2c hatvāya śatrūnvi bhajasva veda ojo mimāno vi mṛdho nudasva ||

agniḥ-iva | manyo iti | tviṣitaḥ | sahasva | senā-nīḥ | naḥ | sahure | hūtaḥ | edhi |
hatvāya | śatrūn | vi | bhajasva | vedaḥ | ojaḥ | mimānaḥ | vi | mṛdhaḥ | nudasva ||10.84.2||

10.84.3a sahasva manyo abhimātimasme rujanmṛṇanpramṛṇanprehi śatrūn |
10.84.3c ugraṁ te pājo nanvā rurudhre vaśī vaśaṁ nayasa ekaja tvam ||

sahasva | manyo iti | abhi-mātim | asme iti | rujan | mṛṇan | pra-mṛṇan | pra | ihi | śatrūn |
ugram | te | pājaḥ | nanu | ā | rurudhre | vaśī | vaśam | nayase | eka-ja | tvam ||10.84.3||

10.84.4a eko bahūnāmasi manyavīḻito viśaṁviśaṁ yudhaye saṁ śiśādhi |
10.84.4c akṛttaruktvayā yujā vayaṁ dyumantaṁ ghoṣaṁ vijayāya kṛṇmahe ||

ekaḥ | bahūnām | asi | manyo iti | īḻitaḥ | viśam-viśam | yudhaye | sam | śiśādhi |
akṛtta-ruk | tvayā | yujā | vayam | dyu-mantam | ghoṣam | vi-jayāya | kṛṇmahe ||10.84.4||

10.84.5a vijeṣakṛdindra ivānavabravo'smākaṁ manyo adhipā bhaveha |
10.84.5c priyaṁ te nāma sahure gṛṇīmasi vidmā tamutsaṁ yata ābabhūtha ||

vijeṣa-kṛt | indraḥ-iva | anava-bravaḥ | asmākam | manyo iti | adhi-pāḥ | bhava | iha |
priyam | te | nāma | sahure | gṛṇīmasi | vidma | tam | utsam | yataḥ | ā-babhūtha ||10.84.5||

10.84.6a ābhūtyā sahajā vajra sāyaka saho bibharṣyabhibhūta uttaram |
10.84.6c kratvā no manyo saha medyedhi mahādhanasya puruhūta saṁsṛji ||

ā-bhūtyā | saha-jāḥ | vajra | sāyaka | sahaḥ | bibharṣi | abhi-bhūte | ut-taram |
kratvā | naḥ | manyo iti | saha | medī | edhi | mahā-dhanasya | puru-hūta | sam-sṛji ||10.84.6||

10.84.7a saṁsṛṣṭaṁ dhanamubhayaṁ samākṛtamasmabhyaṁ dattāṁ varuṇaśca manyuḥ |
10.84.7c bhiyaṁ dadhānā hṛdayeṣu śatravaḥ parājitāso apa ni layantām ||

sam-sṛṣṭam | dhanam | ubhayam | sam-ākṛtam | asmabhyam | dattām | varuṇaḥ | ca | manyuḥ |
bhiyam | dadhānāḥ | hṛdayeṣu | śatravaḥ | parā-jitāsaḥ | apa | ni | layantām ||10.84.7||


10.85.1a satyenottabhitā bhūmiḥ sūryeṇottabhitā dyauḥ |
10.85.1c ṛtenādityāstiṣṭhanti divi somo adhi śritaḥ ||

satyena | uttabhitā | bhūmiḥ | sūryeṇa | uttabhitā | dyauḥ |
ṛtena | ādityāḥ | tiṣṭhanti | divi | somaḥ | adhi | śritaḥ ||10.85.1||

10.85.2a somenādityā balinaḥ somena pṛthivī mahī |
10.85.2c atho nakṣatrāṇāmeṣāmupasthe soma āhitaḥ ||

somena | ādityāḥ | balinaḥ | somena | pṛthivī | mahī |
atho iti | nakṣatrāṇām | eṣām | upa-sthe | somaḥ | ā-hitaḥ ||10.85.2||

10.85.3a somaṁ manyate papivānyatsaṁpiṁṣantyoṣadhim |
10.85.3c somaṁ yaṁ brahmāṇo vidurna tasyāśnāti kaścana ||

somam | manyate | papi-vān | yat | sam-piṁṣanti | oṣadhim |
somam | yam | brahmāṇaḥ | viduḥ | na | tasya | aśnāti | kaḥ | cana ||10.85.3||

10.85.4a ācchadvidhānairgupito bārhataiḥ soma rakṣitaḥ |
10.85.4c grāvṇāmicchṛṇvantiṣṭhasi na te aśnāti pārthivaḥ ||

ācchat-vidhānaiḥ | gupitaḥ | bārhataiḥ | soma | rakṣitaḥ |
grāvṇām | it | śṛṇvan | tiṣṭhasi | na | te | aśnāti | pārthivaḥ ||10.85.4||

10.85.5a yattvā deva prapibanti tata ā pyāyase punaḥ |
10.85.5c vāyuḥ somasya rakṣitā samānāṁ māsa ākṛtiḥ ||

yat | tvā | deva | pra-pibanti | tataḥ | ā | pyāyase | punariti |
vāyuḥ | somasya | rakṣitā | samānām | māsaḥ | ā-kṛtiḥ ||10.85.5||

10.85.6a raibhyāsīdanudeyī nārāśaṁsī nyocanī |
10.85.6c sūryāyā bhadramidvāso gāthayaiti pariṣkṛtam ||

raibhī | āsīt | anu-deyī | nārāśaṁsī | ni-ocanī |
sūryāyāḥ | bhadram | it | vāsaḥ | gāthayā | eti | pari-kṛtam ||10.85.6||

10.85.7a cittirā upabarhaṇaṁ cakṣurā abhyañjanam |
10.85.7c dyaurbhūmiḥ kośa āsīdyadayātsūryā patim ||

cittiḥ | āḥ | upa-barhaṇam | cakṣuḥ | āḥ | abhi-añjanam |
dyauḥ | bhūmiḥ | kośaḥ | āsīt | yat | ayāt | sūryā | patim ||10.85.7||

10.85.8a stomā āsanpratidhayaḥ kurīraṁ chanda opaśaḥ |
10.85.8c sūryāyā aśvinā varāgnirāsītpurogavaḥ ||

stomāḥ | āsan | prati-dhayaḥ | kurīram | chandaḥ | opaśaḥ |
sūryāyāḥ | aśvinā | varā | agniḥ | āsīt | puraḥ-gavaḥ ||10.85.8||

10.85.9a somo vadhūyurabhavadaśvināstāmubhā varā |
10.85.9c sūryāṁ yatpatye śaṁsantīṁ manasā savitādadāt ||

somaḥ | vadhū-yuḥ | abhavat | aśvinā | āstām | ubhā | varā |
sūryām | yat | patye | śaṁsantīm | manasā | savitā | adadāt ||10.85.9||

10.85.10a mano asyā ana āsīddyaurāsīduta cchadiḥ |
10.85.10c śukrāvanaḍvāhāvāstāṁ yadayātsūryā gṛham ||

manaḥ | asyāḥ | anaḥ | āsīt | dyauḥ | āsīt | uta | chadiḥ |
śukrau | anaḍvāhau | āstām | yat | ayāt | sūryā | gṛham ||10.85.10||

10.85.11a ṛksāmābhyāmabhihitau gāvau te sāmanāvitaḥ |
10.85.11c śrotraṁ te cakre āstāṁ divi panthāścarācāraḥ ||

ṛk-sāmābhyām | abhi-hitau | gāvau | te | sāmanau | itaḥ |
śrotram | te | cakre iti | āstām | divi | panthāḥ | carācaraḥ ||10.85.11||

10.85.12a śucī te cakre yātyā vyāno akṣa āhataḥ |
10.85.12c ano manasmayaṁ sūryārohatprayatī patim ||

śucī iti | te | cakre iti | yātyāḥ | vi-ānaḥ | akṣaḥ | ā-hataḥ |
anaḥ | manasmayam | sūryā | ā | arohat | pra-yatī | patim ||10.85.12||

10.85.13a sūryāyā vahatuḥ prāgātsavitā yamavāsṛjat |
10.85.13c aghāsu hanyante gāvo'rjunyoḥ paryuhyate ||

sūryāyāḥ | vahatuḥ | pra | agāt | savitā | yam | ava-asṛjat |
aghāsu | hanyante | gāvaḥ | arjunyoḥ | pari | uhyate ||10.85.13||

10.85.14a yadaśvinā pṛcchamānāvayātaṁ tricakreṇa vahatuṁ sūryāyāḥ |
10.85.14c viśve devā anu tadvāmajānanputraḥ pitarāvavṛṇīta pūṣā ||

yat | aśvinā | pṛcchamānau | ayātam | tri-cakreṇa | vahatum | sūryāyāḥ |
viśve | devāḥ | anu | tat | vām | ajānan | putraḥ | pitarau | avṛṇīta | pūṣā ||10.85.14||

10.85.15a yadayātaṁ śubhaspatī vareyaṁ sūryāmupa |
10.85.15c kvaikaṁ cakraṁ vāmāsītkva deṣṭrāya tasthathuḥ ||

yat | ayātam | śubhaḥ | patī iti | vare-yam | sūryām | upa |
kva | ekam | cakram | vām | āsīt | kva | deṣṭrāya | tasthathuḥ ||10.85.15||

10.85.16a dve te cakre sūrye brahmāṇa ṛtuthā viduḥ |
10.85.16c athaikaṁ cakraṁ yadguhā tadaddhātaya idviduḥ ||

dve iti | te | cakre iti | sūrye | brahmāṇaḥ | ṛtu-thā | viduḥ |
atha | ekam | cakram | yat | guhā | tat | addhātayaḥ | it | viduḥ ||10.85.16||

10.85.17a sūryāyai devebhyo mitrāya varuṇāya ca |
10.85.17c ye bhūtasya pracetasa idaṁ tebhyo'karaṁ namaḥ ||

sūryāyai | devebhyaḥ | mitrāya | varuṇāya | ca |
ye | bhūtasya | pra-cetasaḥ | idam | tebhyaḥ | akaram | namaḥ ||10.85.17||

10.85.18a pūrvāparaṁ carato māyayaitau śiśū krīḻantau pari yāto adhvaram |
10.85.18c viśvānyanyo bhuvanābhicaṣṭa ṛtūm̐ranyo vidadhajjāyate punaḥ ||

pūrva-aparam | carataḥ | māyayā | etau | śiśū iti | krīḻantau | pari | yātaḥ | adhvaram |
viśvāni | anyaḥ | bhuvanā | abhi-caṣṭe | ṛtūn | anyaḥ | vi-dadhat | jāyate | punariti ||10.85.18||

10.85.19a navonavo bhavati jāyamāno'hnāṁ keturuṣasāmetyagram |
10.85.19c bhāgaṁ devebhyo vi dadhātyāyanpra candramāstirate dīrghamāyuḥ ||

navaḥ-navaḥ | bhavati | jāyamānaḥ | ahnām | ketuḥ | uṣasām | eti | agram |
bhāgam | devebhyaḥ | vi | dadhāti | ā-yan | pra | candramāḥ | tirate | dīrgham | āyuḥ ||10.85.19||

10.85.20a sukiṁśukaṁ śalmaliṁ viśvarūpaṁ hiraṇyavarṇaṁ suvṛtaṁ sucakram |
10.85.20c ā roha sūrye amṛtasya lokaṁ syonaṁ patye vahatuṁ kṛṇuṣva ||

su-kiṁśukam | śalmalim | viśva-rūpam | hiraṇya-varṇam | su-vṛtam | su-cakram |
ā | roha | sūrye | amṛtasya | lokam | syonam | patye | vahatum | kṛṇuṣva ||10.85.20||

10.85.21a udīrṣvātaḥ pativatī hyeṣā viśvāvasuṁ namasā gīrbhirīḻe |
10.85.21c anyāmiccha pitṛṣadaṁ vyaktāṁ sa te bhāgo januṣā tasya viddhi ||

ut | īrṣva | ataḥ | pati-vatī | hi | eṣā | viśva-vasum | namasā | gīḥ-bhiḥ | īḻe |
anyām | iccha | pitṛ-sadam | vi-aktām | saḥ | te | bhāgaḥ | januṣā | tasya | viddhi ||10.85.21||

10.85.22a udīrṣvāto viśvāvaso namaseḻāmahe tvā |
10.85.22c anyāmiccha prapharvyaṁ saṁ jāyāṁ patyā sṛja ||

ut | īrṣva | ataḥ | viśvavaso iti viśva-vaso | namasā | īḻāmahe | tvā |
anyām | iccha | pra-pharvyam | sam | jāyām | patyā | sṛja ||10.85.22||

10.85.23a anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam |
10.85.23c samaryamā saṁ bhago no ninīyātsaṁ jāspatyaṁ suyamamastu devāḥ ||

anṛkṣarāḥ | ṛjavaḥ | santu | panthāḥ | yebhiḥ | sakhāyaḥ | yanti | naḥ | vare-yam |
sam | aryamā | sam | bhagaḥ | naḥ | ninīyāt | sam | jāḥpatyam | su-yamam | astu | devāḥ ||10.85.23||

10.85.24a pra tvā muñcāmi varuṇasya pāśādyena tvābadhnātsavitā suśevaḥ |
10.85.24c ṛtasya yonau sukṛtasya loke'riṣṭāṁ tvā saha patyā dadhāmi ||

pra | tvā | muñcāmi | varuṇasya | pāśāt | yena | tvā | abadhnāt | savitā | su-śevaḥ |
ṛtasya | yonau | su-kṛtasya | loke | ariṣṭām | tvā | saha | patyā | dadhāmi ||10.85.24||

10.85.25a preto muñcāmi nāmutaḥ subaddhāmamutaskaram |
10.85.25c yatheyamindra mīḍhvaḥ suputrā subhagāsati ||

pra | itaḥ | muñcāmi | na | amutaḥ | su-baddhām | amutaḥ | karam |
yathā | iyam | indra | mīḍhvaḥ | su-putrā | su-bhagā | asati ||10.85.25||

10.85.26a pūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatāṁ rathena |
10.85.26c gṛhāngaccha gṛhapatnī yathāso vaśinī tvaṁ vidathamā vadāsi ||

pūṣā | tvā | itaḥ | nayatu | hasta-gṛhya | aśvinā | tvā | pra | vahatām | rathena |
gṛhān | gaccha | gṛha-patnī | yathā | asaḥ | vaśinī | tvam | vidatham | ā | vadāsi ||10.85.26||

10.85.27a iha priyaṁ prajayā te samṛdhyatāmasmingṛhe gārhapatyāya jāgṛhi |
10.85.27c enā patyā tanvaṁ saṁ sṛjasvādhā jivrī vidathamā vadāthaḥ ||

iha | priyam | pra-jayā | te | sam | ṛdhyatām | asmin | gṛhe | gārha-patyāya | jāgṛhi |
enā | patyā | tanvam | sam | sṛjasva | adha | jivrī iti | vidatham | ā | vadāthaḥ ||10.85.27||

10.85.28a nīlalohitaṁ bhavati kṛtyāsaktirvyajyate |
10.85.28c edhante asyā jñātayaḥ patirbandheṣu badhyate ||

nīla-lohitam | bhavati | kṛtyā | āsaktiḥ | vi | ajyate |
edhante | asyāḥ | jñātayaḥ | patiḥ | bandheṣu | badhyate ||10.85.28||

10.85.29a parā dehi śāmulyaṁ brahmabhyo vi bhajā vasu |
10.85.29c kṛtyaiṣā padvatī bhūtvyā jāyā viśate patim ||

parā | dehi | śāmulyam | brahma-bhyaḥ | vi | bhaja | vasu |
kṛtyā | eṣā | pat-vatī | bhūtvī | ā | jāyā | viśate | patim ||10.85.29||

10.85.30a aśrīrā tanūrbhavati ruśatī pāpayāmuyā |
10.85.30c patiryadvadhvo vāsasā svamaṅgamabhidhitsate ||

aśrīrā | tanūḥ | bhavati | ruśatī | pāpayā | amuyā |
patiḥ | yat | vadhvaḥ | vāsasā | svam | aṅgam | abhi-dhitsate ||10.85.30||

10.85.31a ye vadhvaścandraṁ vahatuṁ yakṣmā yanti janādanu |
10.85.31c punastānyajñiyā devā nayantu yata āgatāḥ ||

ye | vadhvaḥ | candram | vahatum | yakṣmāḥ | yanti | janāt | anu |
punariti | tān | yajñiyāḥ | devāḥ | nayantu | yataḥ | ā-gatāḥ ||10.85.31||

10.85.32a mā vidanparipanthino ya āsīdanti daṁpatī |
10.85.32c sugebhirdurgamatītāmapa drāntvarātayaḥ ||

mā | vidan | pari-panthinaḥ | ye | ā-sīdanti | daṁpatī iti dam-patī |
su-gebhiḥ | duḥ-gam | ati | itām | apa | drāntu | arātayaḥ ||10.85.32||

10.85.33a sumaṅgalīriyaṁ vadhūrimāṁ sameta paśyata |
10.85.33c saubhāgyamasyai dattvāyāthāstaṁ vi paretana ||

su-maṅgalīḥ | iyam | vadhūḥ | imām | sam-eta | paśyata |
saubhāgyam | asyai | dattvāya | atha | astam | vi | parā | itana ||10.85.33||

10.85.34a tṛṣṭametatkaṭukametadapāṣṭhavadviṣavannaitadattave |
10.85.34c sūryāṁ yo brahmā vidyātsa idvādhūyamarhati ||

tṛṣṭam | etat | kaṭukam | etat | apāṣṭha-vat | viṣa-vat | na | etat | attave |
sūryām | yaḥ | brahmā | vidyāt | saḥ | it | vādhū-yam | arhati ||10.85.34||

10.85.35a āśasanaṁ viśasanamatho adhivikartanam |
10.85.35c sūryāyāḥ paśya rūpāṇi tāni brahmā tu śundhati ||

ā-śasanam | vi-śasanam | atho iti | adhi-vikartanam |
sūryāyāḥ | paśya | rūpāṇi | tāni | brahmā | tu | śundhati ||10.85.35||

10.85.36a gṛbhṇāmi te saubhagatvāya hastaṁ mayā patyā jaradaṣṭiryathāsaḥ |
10.85.36c bhago aryamā savitā puraṁdhirmahyaṁ tvādurgārhapatyāya devāḥ ||

gṛbhṇāmi | te | saubhaga-tvāya | hastam | mayā | patyā | jarat-aṣṭiḥ | yathā | asaḥ |
bhagaḥ | aryamā | savitā | puram-dhiḥ | mahyam | tvā | aduḥ | gārha-patyāya | devāḥ ||10.85.36||

10.85.37a tāṁ pūṣañchivatamāmerayasva yasyāṁ bījaṁ manuṣyā vapanti |
10.85.37c yā na ūrū uśatī viśrayāte yasyāmuśantaḥ praharāma śepam ||

tām | pūṣan | śiva-tamām | ā | īrayasva | yasyām | bījam | manuṣyāḥ | vapanti |
yā | naḥ | ūrū iti | uśatī | vi-śrayāte | yasyām | uśantaḥ | pra-harāma | śepam ||10.85.37||

10.85.38a tubhyamagre paryavahantsūryāṁ vahatunā saha |
10.85.38c punaḥ patibhyo jāyāṁ dā agne prajayā saha ||

tubhyam | agre | pari | avahan | sūryām | vahatunā | saha |
punariti | pati-bhyaḥ | jāyām | dāḥ | agne | pra-jayā | saha ||10.85.38||

10.85.39a punaḥ patnīmagniradādāyuṣā saha varcasā |
10.85.39c dīrghāyurasyā yaḥ patirjīvāti śaradaḥ śatam ||

punariti | patnīm | agniḥ | adāt | āyuṣā | saha | varcasā |
dīrgha-āyuḥ | asyāḥ | yaḥ | patiḥ | jīvāti | śaradaḥ | śatam ||10.85.39||

10.85.40a somaḥ prathamo vivide gandharvo vivida uttaraḥ |
10.85.40c tṛtīyo agniṣṭe patisturīyaste manuṣyajāḥ ||

somaḥ | prathamaḥ | vivide | gandharvaḥ | vivide | ut-taraḥ |
tṛtīyaḥ | agniḥ | te | patiḥ | turīyaḥ | te | manuṣya-jāḥ ||10.85.40||

10.85.41a somo dadadgandharvāya gandharvo dadadagnaye |
10.85.41c rayiṁ ca putrām̐ścādādagnirmahyamatho imām ||

somaḥ | dadat | gandharvāya | gandharvaḥ | dadat | agnaye |
rayim | ca | putrān | ca | adāt | agniḥ | mahyam | atho iti | imām ||10.85.41||

10.85.42a ihaiva staṁ mā vi yauṣṭaṁ viśvamāyurvyaśnutam |
10.85.42c krīḻantau putrairnaptṛbhirmodamānau sve gṛhe ||

iha | eva | stam | mā | vi | yauṣṭam | viśvam | āyuḥ | vi | aśnutam |
krīḻantau | putraiḥ | naptṛ-bhiḥ | modamānau | sve | gṛhe ||10.85.42||

10.85.43a ā naḥ prajāṁ janayatu prajāpatirājarasāya samanaktvaryamā |
10.85.43c adurmaṅgalīḥ patilokamā viśa śaṁ no bhava dvipade śaṁ catuṣpade ||

ā | naḥ | pra-jām | janayatu | prajā-patiḥ | ā-jarasāya | sam | anaktu | aryamā |
aduḥ-maṅgalīḥ | pati-lokam | ā | viśa | śam | naḥ | bhava | dvi-pade | śam | catuḥ-pade ||10.85.43||

10.85.44a aghoracakṣurapatighnyedhi śivā paśubhyaḥ sumanāḥ suvarcāḥ |
10.85.44c vīrasūrdevakāmā syonā śaṁ no bhava dvipade śaṁ catuṣpade ||

aghora-cakṣuḥ | apati-ghnī | edhi | śivā | paśu-bhyaḥ | su-manāḥ | su-varcāḥ |
vīra-sūḥ | deva-kāmā | syonā | śam | naḥ | bhava | dvi-pade | śam | catuḥ-pade ||10.85.44||

10.85.45a imāṁ tvamindra mīḍhvaḥ suputrāṁ subhagāṁ kṛṇu |
10.85.45c daśāsyāṁ putrānā dhehi patimekādaśaṁ kṛdhi ||

imām | tvam | indra | mīḍhvaḥ | su-putrām | su-bhagām | kṛṇu |
daśa | asyām | putrān | ā | dhehi | patim | ekādaśam | kṛdhi ||10.85.45||

10.85.46a samrājñī śvaśure bhava samrājñī śvaśrvāṁ bhava |
10.85.46c nanāndari samrājñī bhava samrājñī adhi devṛṣu ||

sam-rājñī | śvaśure | bhava | sam-rājñī | śvaśrvām | bhava |
nanāndari | sam-rājñī | bhava | sam-rājñī | adhi | devṛṣu ||10.85.46||

10.85.47a samañjantu viśve devāḥ samāpo hṛdayāni nau |
10.85.47c saṁ mātariśvā saṁ dhātā samu deṣṭrī dadhātu nau ||

sam | añjantu | viśve | devāḥ | sam | āpaḥ | hṛdayāni | nau |
sam | mātariśvā | sam | dhātā | sam | ūm̐ iti | deṣṭrī | dadhātu | nau ||10.85.47||


10.86.1a vi hi sotorasṛkṣata nendraṁ devamamaṁsata |
10.86.1c yatrāmadadvṛṣākapiraryaḥ puṣṭeṣu matsakhā viśvasmādindra uttaraḥ ||

vi | hi | sotoḥ | asṛkṣata | na | indram | devam | amaṁsata |
yatra | amadat | vṛṣākapiḥ | aryaḥ | puṣṭeṣu | mat-sakhā | viśvasmāt | indraḥ | ut-taraḥ ||10.86.1||

10.86.2a parā hīndra dhāvasi vṛṣākaperati vyathiḥ |
10.86.2c no aha pra vindasyanyatra somapītaye viśvasmādindra uttaraḥ ||

parā | hi | indra | dhāvasi | vṛṣākapeḥ | ati | vyathiḥ |
no iti | aha | pra | vindasi | anyatra | soma-pītaye | viśvasmāt | indraḥ | ut-taraḥ ||10.86.2||

10.86.3a kimayaṁ tvāṁ vṛṣākapiścakāra harito mṛgaḥ |
10.86.3c yasmā irasyasīdu nvaryo vā puṣṭimadvasu viśvasmādindra uttaraḥ ||

kim | ayam | tvām | vṛṣākapiḥ | cakāra | haritaḥ | mṛgaḥ |
yasmai | irasyasi | it | ūm̐ iti | nu | aryaḥ | vā | puṣṭi-mat | vasu | viśvasmāt | indraḥ | ut-taraḥ ||10.86.3||

10.86.4a yamimaṁ tvaṁ vṛṣākapiṁ priyamindrābhirakṣasi |
10.86.4c śvā nvasya jambhiṣadapi karṇe varāhayurviśvasmādindra uttaraḥ ||

yam | imam | tvam | vṛṣākapim | priyam | indra | abhi-rakṣasi |
śvā | nu | asya | jambhiṣat | api | karṇe | varāha-yuḥ | viśvasmāt | indraḥ | ut-taraḥ ||10.86.4||

10.86.5a priyā taṣṭāni me kapirvyaktā vyadūduṣat |
10.86.5c śiro nvasya rāviṣaṁ na sugaṁ duṣkṛte bhuvaṁ viśvasmādindra uttaraḥ ||

priyā | taṣṭāni | me | kapiḥ | vi-aktā | vi | adūduṣat |
śiraḥ | nu | asya | rāviṣam | na | su-gam | duḥ-kṛte | bhuvam | viśvasmāt | indraḥ | ut-taraḥ ||10.86.5||

10.86.6a na matstrī subhasattarā na suyāśutarā bhuvat |
10.86.6c na matpraticyavīyasī na sakthyudyamīyasī viśvasmādindra uttaraḥ ||

na | mat | strī | subhasat-tarā | na | suyāśu-tarā | bhuvat |
na | mat | prati-cyavīyasī | na | sakthi | ut-yamīyasī | viśvasmāt | indraḥ | ut-taraḥ ||10.86.6||

10.86.7a uve amba sulābhike yathevāṅga bhaviṣyati |
10.86.7c bhasanme amba sakthi me śiro me vīva hṛṣyati viśvasmādindra uttaraḥ ||

uve | amba | sulābhike | yathā-iva | aṅga | bhaviṣyati |
bhasat | me | amba | sakthi | me | śiraḥ | me | vi-iva | hṛṣyati | viśvasmāt | indraḥ | ut-taraḥ ||10.86.7||

10.86.8a kiṁ subāho svaṅgure pṛthuṣṭo pṛthujāghane |
10.86.8c kiṁ śūrapatni nastvamabhyamīṣi vṛṣākapiṁ viśvasmādindra uttaraḥ ||

kim | subāho iti su-bāho | su-aṅgure | pṛthusto iti pṛthu-sto | pṛthu-jaghane |
kim | śūra-patni | naḥ | tvam | abhi | amīṣi | vṛṣākapim | viśvasmāt | indraḥ | ut-taraḥ ||10.86.8||

10.86.9a avīrāmiva māmayaṁ śarārurabhi manyate |
10.86.9c utāhamasmi vīriṇīndrapatnī marutsakhā viśvasmādindra uttaraḥ ||

avīrām-iva | mām | ayam | śarāruḥ | abhi | manyate |
uta | aham | asmi | vīriṇī | indra-patnī | marut-sakhā | viśvasmāt | indraḥ | ut-taraḥ ||10.86.9||

10.86.10a saṁhotraṁ sma purā nārī samanaṁ vāva gacchati |
10.86.10c vedhā ṛtasya vīriṇīndrapatnī mahīyate viśvasmādindra uttaraḥ ||

sam-hotram | sma | purā | nārī | samanam | vā | ava | gacchati |
vedhāḥ | ṛtasya | vīriṇī | indra-patnī | mahīyate | viśvasmāt | indraḥ | ut-taraḥ ||10.86.10||

10.86.11a indrāṇīmāsu nāriṣu subhagāmahamaśravam |
10.86.11c nahyasyā aparaṁ cana jarasā marate patirviśvasmādindra uttaraḥ ||

indrāṇīm | āsu | nāriṣu | su-bhagām | aham | aśravam |
nahi | asyāḥ | aparam | cana | jarasā | marate | patiḥ | viśvasmāt | indraḥ | ut-taraḥ ||10.86.11||

10.86.12a nāhamindrāṇi rāraṇa sakhyurvṛṣākaperṛte |
10.86.12c yasyedamapyaṁ haviḥ priyaṁ deveṣu gacchati viśvasmādindra uttaraḥ ||

na | aham | indrāṇi | raraṇa | sakhyuḥ | vṛṣākapeḥ | ṛte |
yasya | idam | apyam | haviḥ | priyam | deveṣu | gacchati | viśvasmāt | indraḥ | ut-taraḥ ||10.86.12||

10.86.13a vṛṣākapāyi revati suputra ādu susnuṣe |
10.86.13c ghasatta indra ukṣaṇaḥ priyaṁ kācitkaraṁ havirviśvasmādindra uttaraḥ ||

vṛṣākapāyi | revati | su-putre | āt | ūm̐ iti | su-snuṣe |
ghasat | te | indraḥ | ukṣaṇaḥ | priyam | kācit-karam | haviḥ | viśvasmāt | indraḥ | ut-taraḥ ||10.86.13||

10.86.14a ukṣṇo hi me pañcadaśa sākaṁ pacanti viṁśatim |
10.86.14c utāhamadmi pīva idubhā kukṣī pṛṇanti me viśvasmādindra uttaraḥ ||

ukṣṇaḥ | hi | me | pañca-daśa | sākam | pacanti | viṁśatim |
uta | aham | admi | pīvaḥ | it | ubhā | kukṣī iti | pṛṇanti | me | viśvasmāt | indraḥ | ut-taraḥ ||10.86.14||

10.86.15a vṛṣabho na tigmaśṛṅgo'ntaryūtheṣu roruvat |
10.86.15c manthasta indra śaṁ hṛde yaṁ te sunoti bhāvayurviśvasmādindra uttaraḥ ||

vṛṣabhaḥ | na | tigma-śṛṅgaḥ | antaḥ | yūtheṣu | roruvat |
manthaḥ | te | indra | śam | hṛde | yam | te | sunoti | bhāvayuḥ | viśvasmāt | indraḥ | ut-taraḥ ||10.86.15||

10.86.16a na seśe yasya rambate'ntarā sakthyā kapṛt |
10.86.16c sedīśe yasya romaśaṁ niṣeduṣo vijṛmbhate viśvasmādindra uttaraḥ ||

na | saḥ | īśe | yasya | rambate | antarā | sakthyā | kapṛt |
saḥ | it | īśe | yasya | romaśam | ni-seduṣaḥ | vi-jṛmbhate | viśvasmāt | indraḥ | ut-taraḥ ||10.86.16||

10.86.17a na seśe yasya romaśaṁ niṣeduṣo vijṛmbhate |
10.86.17c sedīśe yasya rambate'ntarā sakthyā kapṛdviśvasmādindra uttaraḥ ||

na | saḥ | īśe | yasya | romaśam | ni-seduṣaḥ | vi-jṛmbhate |
saḥ | it | īśe | yasya | rambate | antarā | sakthyā | kapṛt | viśvasmāt | indraḥ | ut-taraḥ ||10.86.17||

10.86.18a ayamindra vṛṣākapiḥ parasvantaṁ hataṁ vidat |
10.86.18c asiṁ sūnāṁ navaṁ carumādedhasyāna ācitaṁ viśvasmādindra uttaraḥ ||

ayam | indra | vṛṣākapiḥ | parasvantam | hatam | vidat |
asim | sūnām | navam | carum | āt | edhasya | anaḥ | ā-citam | viśvasmāt | indraḥ | ut-taraḥ ||10.86.18||

10.86.19a ayamemi vicākaśadvicinvandāsamāryam |
10.86.19c pibāmi pākasutvano'bhi dhīramacākaśaṁ viśvasmādindra uttaraḥ ||

ayam | emi | vi-cākaśat | vi-cinvan | dāsam | āryam |
pibāmi | pāka-sutvanaḥ | abhi | dhīram | acākaśam | viśvasmāt | indraḥ | ut-taraḥ ||10.86.19||

10.86.20a dhanva ca yatkṛntatraṁ ca kati svittā vi yojanā |
10.86.20c nedīyaso vṛṣākape'stamehi gṛhām̐ upa viśvasmādindra uttaraḥ ||

dhanva | ca | yat | kṛntatram | ca | kati | svit | tā | vi | yojanā |
nedīyasaḥ | vṛṣākape | astam | ā | ihi | gṛhān | upa | viśvasmāt | indraḥ | ut-taraḥ ||10.86.20||

10.86.21a punarehi vṛṣākape suvitā kalpayāvahai |
10.86.21c ya eṣa svapnanaṁśano'stameṣi pathā punarviśvasmādindra uttaraḥ ||

punaḥ | ā | ihi | vṛṣākape | suvitā | kalpayāvahai |
yaḥ | eṣaḥ | svapna-naṁśanaḥ | astam | eṣi | pathā | punaḥ | viśvasmāt | indraḥ | ut-taraḥ ||10.86.21||

10.86.22a yadudañco vṛṣākape gṛhamindrājagantana |
10.86.22c kva sya pulvagho mṛgaḥ kamagañjanayopano viśvasmādindra uttaraḥ ||

yat | udañcaḥ | vṛṣākape | gṛham | indra | ajagantana |
kva | syaḥ | pulvaghaḥ | mṛgaḥ | kam | agan | jana-yopanaḥ | viśvasmāt | indraḥ | ut-taraḥ ||10.86.22||

10.86.23a parśurha nāma mānavī sākaṁ sasūva viṁśatim |
10.86.23c bhadraṁ bhala tyasyā abhūdyasyā udaramāmayadviśvasmādindra uttaraḥ ||

paśuḥ | ha | nāma | mānavī | sākam | sasūva | viṁśatim |
bhadram | bhala | tyasyai | abhūt | yasyāḥ | udaram | āmayat | viśvasmāt | indraḥ | ut-taraḥ ||10.86.23||


10.87.1a rakṣohaṇaṁ vājinamā jigharmi mitraṁ prathiṣṭhamupa yāmi śarma |
10.87.1c śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam ||

rakṣaḥ-hanam | vājinam | ā | jigharmi | mitram | prathiṣṭham | upa | yāmi | śarma |
śiśānaḥ | agniḥ | kratu-bhiḥ | sam-iddhaḥ | saḥ | naḥ | divā | saḥ | riṣaḥ | pātu | naktam ||10.87.1||

10.87.2a ayodaṁṣṭro arciṣā yātudhānānupa spṛśa jātavedaḥ samiddhaḥ |
10.87.2c ā jihvayā mūradevānrabhasva kravyādo vṛktvyapi dhatsvāsan ||

ayaḥ-daṁṣṭraḥ | arciṣā | yātu-dhānān | upa | spṛśa | jāta-vedaḥ | sam-iddhaḥ |
ā | jihvayā | mūra-devān | rabhasva | kravya-adaḥ | vṛktvī | api | dhatsva | āsan ||10.87.2||

10.87.3a ubhobhayāvinnupa dhehi daṁṣṭrā hiṁsraḥ śiśāno'varaṁ paraṁ ca |
10.87.3c utāntarikṣe pari yāhi rājañjambhaiḥ saṁ dhehyabhi yātudhānān ||

ubhā | ubhayāvin | upa | dhehi | daṁṣṭrā | hiṁsraḥ | śiśānaḥ | avaram | param | ca |
uta | antarikṣe | pari | yāhi | rājan | jambhaiḥ | sam | dhehi | abhi | yātu-dhānān ||10.87.3||

10.87.4a yajñairiṣūḥ saṁnamamāno agne vācā śalyām̐ aśanibhirdihānaḥ |
10.87.4c tābhirvidhya hṛdaye yātudhānānpratīco bāhūnprati bhaṅdhyeṣām ||

yajñaiḥ | iṣūḥ | sam-namamānaḥ | agne | vācā | śalyān | aśani-bhiḥ | dihānaḥ |
tābhiḥ | vidhya | hṛdaye | yātu-dhānān | pratīcaḥ | bāhūn | prati | bhaṅdhi | eṣām ||10.87.4||

10.87.5a agne tvacaṁ yātudhānasya bhindhi hiṁsrāśanirharasā hantvenam |
10.87.5c pra parvāṇi jātavedaḥ śṛṇīhi kravyātkraviṣṇurvi cinotu vṛkṇam ||

agne | tvacam | yātu-dhānasya | bhindhi | hiṁsrā | aśaniḥ | harasā | hantu | enam |
pra | parvāṇi | jāta-vedaḥ | śṛṇīhi | kravya-at | kraviṣṇuḥ | vi | cinotu | vṛkṇam ||10.87.5||

10.87.6a yatredānīṁ paśyasi jātavedastiṣṭhantamagna uta vā carantam |
10.87.6c yadvāntarikṣe pathibhiḥ patantaṁ tamastā vidhya śarvā śiśānaḥ ||

yatra | idānīm | paśyasi | jāta-vedaḥ | tiṣṭhantam | agne | uta | vā | carantam |
yat | vā | antarikṣe | pathi-bhiḥ | patantam | tam | astā | vidhya | śarvā | śiśānaḥ ||10.87.6||

10.87.7a utālabdhaṁ spṛṇuhi jātaveda ālebhānādṛṣṭibhiryātudhānāt |
10.87.7c agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkāstamadantvenīḥ ||

uta | ā-labdham | spṛṇuhi | jāta-vedaḥ | ā-lebhānāt | ṛṣṭi-bhiḥ | yātu-dhānāt |
agne | pūrvaḥ | ni | jahi | śośucānaḥ | āma-adaḥ | kṣviṅkāḥ | tam | adantu | enīḥ ||10.87.7||

10.87.8a iha pra brūhi yatamaḥ so agne yo yātudhāno ya idaṁ kṛṇoti |
10.87.8c tamā rabhasva samidhā yaviṣṭha nṛcakṣasaścakṣuṣe randhayainam ||

iha | pra | brūhi | yatamaḥ | saḥ | agne | yaḥ | yātu-dhānaḥ | yaḥ | idam | kṛṇoti |
tam | ā | rabhasva | sam-idhā | yaviṣṭha | nṛ-cakṣasaḥ | cakṣuṣe | randhaya | enam ||10.87.8||

10.87.9a tīkṣṇenāgne cakṣuṣā rakṣa yajñaṁ prāñcaṁ vasubhyaḥ pra ṇaya pracetaḥ |
10.87.9c hiṁsraṁ rakṣāṁsyabhi śośucānaṁ mā tvā dabhanyātudhānā nṛcakṣaḥ ||

tīkṣṇena | agne | cakṣuṣā | rakṣa | yajñam | prāñcam | vasu-bhyaḥ | pra | naya | pra-cetaḥ |
hiṁsram | rakṣāṁsi | abhi | śośucānam | mā | tvā | dabhan | yātu-dhānāḥ | nṛ-cakṣaḥ ||10.87.9||

10.87.10a nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhyagrā |
10.87.10c tasyāgne pṛṣṭīrharasā śṛṇīhi tredhā mūlaṁ yātudhānasya vṛśca ||

nṛ-cakṣāḥ | rakṣaḥ | pari | paśya | vikṣu | tasya | trīṇi | prati | śṛṇīhi | agrā |
tasya | agne | pṛṣṭīḥ | harasā | śṛṇīhi | tredhā | mūlam | yātu-dhānasya | vṛśca ||10.87.10||

10.87.11a triryātudhānaḥ prasitiṁ ta etvṛtaṁ yo agne anṛtena hanti |
10.87.11c tamarciṣā sphūrjayañjātavedaḥ samakṣamenaṁ gṛṇate ni vṛṅdhi ||

triḥ | yātu-dhānaḥ | pra-sitim | te | etu | ṛtam | yaḥ | agne | anṛtena | hanti |
tam | arciṣā | sphūrjayan | jāta-vedaḥ | sam-akṣam | enam | gṛṇate | ni | vṛṅdhi ||10.87.11||

10.87.12a tadagne cakṣuḥ prati dhehi rebhe śaphārujaṁ yena paśyasi yātudhānam |
10.87.12c atharvavajjyotiṣā daivyena satyaṁ dhūrvantamacitaṁ nyoṣa ||

tat | agne | cakṣuḥ | prati | dhehi | rebhe | śapha-ārujam | yena | paśyasi | yātu-dhānam |
atharva-vat | jyotiṣā | daivyena | satyam | dhūrvantam | acitam | ni | oṣa ||10.87.12||

10.87.13a yadagne adya mithunā śapāto yadvācastṛṣṭaṁ janayanta rebhāḥ |
10.87.13c manyormanasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān ||

yat | agne | adya | mithunā | śapātaḥ | yat | vācaḥ | tṛṣṭam | janayanta | rebhāḥ |
manyoḥ | manasaḥ | śaravyā | jāyate | yā | tayā | vidhya | hṛdaye | yātu-dhānān ||10.87.13||

10.87.14a parā śṛṇīhi tapasā yātudhānānparāgne rakṣo harasā śṛṇīhi |
10.87.14c parārciṣā mūradevāñchṛṇīhi parāsutṛpo abhi śośucānaḥ ||

parā | śṛṇīhi | tapasā | yātu-dhānān | parā | agne | rakṣaḥ | harasā | śṛṇīhi |
parā | arciṣā | mūra-devān | śṛṇīhi | parā | asu-tṛpaḥ | abhi | śośucānaḥ ||10.87.14||

10.87.15a parādya devā vṛjinaṁ śṛṇantu pratyagenaṁ śapathā yantu tṛṣṭāḥ |
10.87.15c vācāstenaṁ śarava ṛcchantu marmanviśvasyaitu prasitiṁ yātudhānaḥ ||

parā | adya | devāḥ | vṛjinam | śṛṇantu | pratyak | enam | śapathāḥ | yantu | tṛṣṭāḥ |
vācā-stenam | śaravaḥ | ṛcchantu | marman | viśvasya | etu | pra-sitim | yātu-dhānaḥ ||10.87.15||

10.87.16a yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ |
10.87.16c yo aghnyāyā bharati kṣīramagne teṣāṁ śīrṣāṇi harasāpi vṛśca ||

yaḥ | pauruṣeyeṇa | kraviṣā | sam-aṅkte | yaḥ | aśvyena | paśunā | yātu-dhānaḥ |
yaḥ | aghnyāyāḥ | bharati | kṣīram | agne | teṣām | śīrṣāṇi | harasā | api | vṛśca ||10.87.16||

10.87.17a saṁvatsarīṇaṁ paya usriyāyāstasya māśīdyātudhāno nṛcakṣaḥ |
10.87.17c pīyūṣamagne yatamastitṛpsāttaṁ pratyañcamarciṣā vidhya marman ||

saṁvatsarīṇam | payaḥ | usriyāyāḥ | tasya | mā | aśīt | yātu-dhānaḥ | nṛ-cakṣaḥ |
pīyūṣam | agne | yatamaḥ | titṛpsāt | tam | pratyañcam | arciṣā | vidhya | marman ||10.87.17||

10.87.18a viṣaṁ gavāṁ yātudhānāḥ pibantvā vṛścyantāmaditaye durevāḥ |
10.87.18c paraināndevaḥ savitā dadātu parā bhāgamoṣadhīnāṁ jayantām ||

viṣam | gavām | yātu-dhānāḥ | pibantu | ā | vṛścyantām | aditaye | duḥ-evāḥ |
parā | enān | devaḥ | savitā | dadātu | parā | bhāgam | oṣadhīnām | jayantām ||10.87.18||

10.87.19a sanādagne mṛṇasi yātudhānānna tvā rakṣāṁsi pṛtanāsu jigyuḥ |
10.87.19c anu daha sahamūrānkravyādo mā te hetyā mukṣata daivyāyāḥ ||

sanāt | agne | mṛṇasi | yātu-dhānān | na | tvā | rakṣāṁsi | pṛtanāsu | jigyuḥ |
anu | daha | saha-mūrān | kravya-adaḥ | mā | te | hetyāḥ | mukṣata | daivyāyāḥ ||10.87.19||

10.87.20a tvaṁ no agne adharādudaktāttvaṁ paścāduta rakṣā purastāt |
10.87.20c prati te te ajarāsastapiṣṭhā aghaśaṁsaṁ śośucato dahantu ||

tvam | naḥ | agne | adharāt | udaktāt | tvam | paścāt | uta | rakṣa | purastāt |
prati | te | te | ajarāsaḥ | tapiṣṭhāḥ | agha-śaṁsam | śośucataḥ | dahantu ||10.87.20||

10.87.21a paścātpurastādadharādudaktātkaviḥ kāvyena pari pāhi rājan |
10.87.21c sakhe sakhāyamajaro jarimṇe'gne martām̐ amartyastvaṁ naḥ ||

paścāt | purastāt | adharāt | udaktāt | kaviḥ | kāvyena | pari | pāhi | rājan |
sakhe | sakhāyam | ajaraḥ | jarimṇe | agne | martān | amartyaḥ | tvam | naḥ ||10.87.21||

10.87.22a pari tvāgne puraṁ vayaṁ vipraṁ sahasya dhīmahi |
10.87.22c dhṛṣadvarṇaṁ divedive hantāraṁ bhaṅgurāvatām ||

pari | tvā | agne | puram | vayam | vipram | sahasya | dhīmahi |
dhṛṣat-varṇam | dive-dive | hantāram | bhaṅgura-vatām ||10.87.22||

10.87.23a viṣeṇa bhaṅgurāvataḥ prati ṣma rakṣaso daha |
10.87.23c agne tigmena śociṣā tapuragrābhirṛṣṭibhiḥ ||

viṣeṇa | bhaṅgura-vataḥ | prati | sma | rakṣasaḥ | daha |
agne | tigmena | śociṣā | tapuḥ-agrābhiḥ | ṛṣṭi-bhiḥ ||10.87.23||

10.87.24a pratyagne mithunā daha yātudhānā kimīdinā |
10.87.24c saṁ tvā śiśāmi jāgṛhyadabdhaṁ vipra manmabhiḥ ||

prati | agne | mithunā | daha | yātu-dhānā | kimīdinā |
sam | tvā | śiśāmi | jāgṛhi | adabdham | vipra | manma-bhiḥ ||10.87.24||

10.87.25a pratyagne harasā haraḥ śṛṇīhi viśvataḥ prati |
10.87.25c yātudhānasya rakṣaso balaṁ vi ruja vīryam ||

prati | agne | harasā | haraḥ | śṛṇīhi | viśvataḥ | prati |
yātu-dhānasya | rakṣasaḥ | balam | vi | ruja | vīryam ||10.87.25||


10.88.1a haviṣpāntamajaraṁ svarvidi divispṛśyāhutaṁ juṣṭamagnau |
10.88.1c tasya bharmaṇe bhuvanāya devā dharmaṇe kaṁ svadhayā paprathanta ||

haviḥ | pāntam | ajaram | svaḥ-vidi | divi-spṛśi | ā-hutam | juṣṭam | agnau |
tasya | bharmaṇe | bhuvanāya | devāḥ | dharmaṇe | kam | svadhayā | paprathanta ||10.88.1||

10.88.2a gīrṇaṁ bhuvanaṁ tamasāpagūḻhamāviḥ svarabhavajjāte agnau |
10.88.2c tasya devāḥ pṛthivī dyaurutāpo'raṇayannoṣadhīḥ sakhye asya ||

gīrṇam | bhuvanam | tamasā | apa-gūḻham | āviḥ | svaḥ | abhavat | jāte | agnau |
tasya | devāḥ | pṛthivī | dyauḥ | uta | āpaḥ | araṇayan | oṣadhīḥ | sakhye | asya ||10.88.2||

10.88.3a devebhirnviṣito yajñiyebhiragniṁ stoṣāṇyajaraṁ bṛhantam |
10.88.3c yo bhānunā pṛthivīṁ dyāmutemāmātatāna rodasī antarikṣam ||

devebhiḥ | nu | iṣitaḥ | yajñiyebhiḥ | agnim | stoṣāṇi | ajaram | bṛhantam |
yaḥ | bhānunā | pṛthivīm | dyām | uta | imām | ā-tatāna | rodasī iti | antarikṣam ||10.88.3||

10.88.4a yo hotāsītprathamo devajuṣṭo yaṁ samāñjannājyenā vṛṇānāḥ |
10.88.4c sa patatrītvaraṁ sthā jagadyacchvātramagnirakṛṇojjātavedāḥ ||

yaḥ | hotā | āsīt | prathamaḥ | deva-juṣṭaḥ | yam | sam-āñjan | ājyena | vṛṇānāḥ |
saḥ | patatri | itvaram | sthāḥ | jagat | yat | śvātram | agniḥ | akṛṇot | jāta-vedāḥ ||10.88.4||

10.88.5a yajjātavedo bhuvanasya mūrdhannatiṣṭho agne saha rocanena |
10.88.5c taṁ tvāhema matibhirgīrbhirukthaiḥ sa yajñiyo abhavo rodasiprāḥ ||

yat | jāta-vedaḥ | bhuvanasya | mūrdhan | atiṣṭhaḥ | agne | saha | rocanena |
tam | tvā | ahema | mati-bhiḥ | gīḥ-bhiḥ | ukthaiḥ | saḥ | yajñiyaḥ | abhavaḥ | rodasi-prāḥ ||10.88.5||

10.88.6a mūrdhā bhuvo bhavati naktamagnistataḥ sūryo jāyate prātarudyan |
10.88.6c māyāmū tu yajñiyānāmetāmapo yattūrṇiścarati prajānan ||

mūrdhā | bhuvaḥ | bhavati | naktam | agniḥ | tataḥ | sūryaḥ | jāyate | prātaḥ | ut-yan |
māyām | ūm̐ iti | tu | yajñiyānām | etām | apaḥ | yat | tūrṇiḥ | carati | pra-jānan ||10.88.6||

10.88.7a dṛśenyo yo mahinā samiddho'rocata diviyonirvibhāvā |
10.88.7c tasminnagnau sūktavākena devā havirviśva ājuhavustanūpāḥ ||

dṛśenyaḥ | yaḥ | mahinā | sam-iddhaḥ | arocata | divi-yoniḥ | vibhā-vā |
tasmin | agnau | sūkta-vākena | devāḥ | haviḥ | viśve | ā | ajuhavuḥ | tanū-pāḥ ||10.88.7||

10.88.8a sūktavākaṁ prathamamādidagnimādiddhavirajanayanta devāḥ |
10.88.8c sa eṣāṁ yajño abhavattanūpāstaṁ dyaurveda taṁ pṛthivī tamāpaḥ ||

sūkta-vākam | prathamam | āt | it | agnim | āt | it | haviḥ | ajanayanta | devāḥ |
saḥ | eṣām | yajñaḥ | abhavat | tanū-pāḥ | tam | dyauḥ | veda | tam | pṛthivī | tam | āpaḥ ||10.88.8||

10.88.9a yaṁ devāso'janayantāgniṁ yasminnājuhavurbhuvanāni viśvā |
10.88.9c so arciṣā pṛthivīṁ dyāmutemāmṛjūyamāno atapanmahitvā ||

yam | devāsaḥ | ajanayanta | agnim | yasmin | ā | ajuhavuḥ | bhuvanāni | viśvā |
saḥ | arciṣā | pṛthivīm | dyām | uta | imām | ṛju-yamānaḥ | atapat | mahi-tvā ||10.88.9||

10.88.10a stomena hi divi devāso agnimajījanañchaktibhī rodasiprām |
10.88.10c tamū akṛṇvantredhā bhuve kaṁ sa oṣadhīḥ pacati viśvarūpāḥ ||

stomena | hi | divi | devāsaḥ | agnim | ajījanan | śakti-bhiḥ | rodasi-prām |
tam | ūm̐ iti | akṛṇvan | tredhā | bhuve | kam | saḥ | oṣadhīḥ | pacati | viśva-rūpāḥ ||10.88.10||

10.88.11a yadedenamadadhuryajñiyāso divi devāḥ sūryamāditeyam |
10.88.11c yadā cariṣṇū mithunāvabhūtāmāditprāpaśyanbhuvanāni viśvā ||

yadā | it | enam | adadhuḥ | yajñiyāsaḥ | divi | devāḥ | sūryam | āditeyam |
yadā | cariṣṇū iti | mithunau | abhūtām | āt | it | pra | apaśyan | bhuvanāni | viśvā ||10.88.11||

10.88.12a viśvasmā agniṁ bhuvanāya devā vaiśvānaraṁ ketumahnāmakṛṇvan |
10.88.12c ā yastatānoṣaso vibhātīrapo ūrṇoti tamo arciṣā yan ||

viśvasmai | agnim | bhuvanāya | devāḥ | vaiśvānaram | ketum | ahnām | akṛṇvan |
ā | yaḥ | tatāna | uṣasaḥ | vi-bhātīḥ | apo iti | ūrṇoti | tamaḥ | arciṣā | yan ||10.88.12||

10.88.13a vaiśvānaraṁ kavayo yajñiyāso'gniṁ devā ajanayannajuryam |
10.88.13c nakṣatraṁ pratnamaminaccariṣṇu yakṣasyādhyakṣaṁ taviṣaṁ bṛhantam ||

vaiśvānaram | kavayaḥ | yajñiyāsaḥ | agnim | devāḥ | ajanayan | ajuryam |
nakṣatram | pratnam | aminat | cariṣṇu | yakṣasya | adhi-akṣam | taviṣam | bṛhantam ||10.88.13||

10.88.14a vaiśvānaraṁ viśvahā dīdivāṁsaṁ mantrairagniṁ kavimacchā vadāmaḥ |
10.88.14c yo mahimnā paribabhūvorvī utāvastāduta devaḥ parastāt ||

vaiśvānaram | viśvahā | dīdi-vāṁsam | mantraiḥ | agnim | kavim | accha | vadāmaḥ |
yaḥ | mahimnā | pari-babhūva | urvī iti | uta | avastāt | uta | devaḥ | parastāt ||10.88.14||

10.88.15a dve srutī aśṛṇavaṁ pitṝṇāmahaṁ devānāmuta martyānām |
10.88.15c tābhyāmidaṁ viśvamejatsameti yadantarā pitaraṁ mātaraṁ ca ||

dve iti | srutī iti | aśṛṇavam | pitṝṇām | aham | devānām | uta | martyānām |
tābhyām | idam | viśvam | ejat | sam | eti | yat | antarā | pitaram | mātaram | ca ||10.88.15||

10.88.16a dve samīcī bibhṛtaścarantaṁ śīrṣato jātaṁ manasā vimṛṣṭam |
10.88.16c sa pratyaṅviśvā bhuvanāni tasthāvaprayucchantaraṇirbhrājamānaḥ ||

dve iti | samīcī iti sam-īcī | bibhṛtaḥ | carantam | śīrṣataḥ | jātam | manasā | vi-mṛṣṭam |
saḥ | pratyaṅ | viśvā | bhuvanāni | tasthau | apra-yucchan | taraṇiḥ | bhrājamānaḥ ||10.88.16||

10.88.17a yatrā vadete avaraḥ paraśca yajñanyoḥ kataro nau vi veda |
10.88.17c ā śekuritsadhamādaṁ sakhāyo nakṣanta yajñaṁ ka idaṁ vi vocat ||

yatra | vadete iti | avaraḥ | paraḥ | ca | yajña-nyoḥ | kataraḥ | nau | vi | veda |
ā | śekuḥ | it | sadha-mādam | sakhāyaḥ | nakṣanta | yajñam | kaḥ | idam | vi | vocat ||10.88.17||

10.88.18a katyagnayaḥ kati sūryāsaḥ katyuṣāsaḥ katyu svidāpaḥ |
10.88.18c nopaspijaṁ vaḥ pitaro vadāmi pṛcchāmi vaḥ kavayo vidmane kam ||

kati | agnayaḥ | kati | sūryāsaḥ | kati | uṣasaḥ | kati | ūm̐ iti | svit | āpaḥ |
na | upa-spijam | vaḥ | pitaraḥ | vadāmi | pṛcchāmi | vaḥ | kavayaḥ | vidmane | kam ||10.88.18||

10.88.19a yāvanmātramuṣaso na pratīkaṁ suparṇyo vasate mātariśvaḥ |
10.88.19c tāvaddadhātyupa yajñamāyanbrāhmaṇo hoturavaro niṣīdan ||

yāvat-mātram | uṣasaḥ | na | pratīkam | su-parṇyaḥ | vasate | mātariśvaḥ |
tāvat | dadhāti | upa | yajñam | ā-yan | brāhmaṇaḥ | hotuḥ | avaraḥ | ni-sīdan ||10.88.19||


10.89.1a indraṁ stavā nṛtamaṁ yasya mahnā vibabādhe rocanā vi jmo antān |
10.89.1c ā yaḥ paprau carṣaṇīdhṛdvarobhiḥ pra sindhubhyo riricāno mahitvā ||

indram | stava | nṛ-tamam | yasya | mahnā | vi-babādhe | rocanā | vi | jmaḥ | antān |
ā | yaḥ | paprau | carṣaṇi-dhṛt | varaḥ-bhiḥ | pra | sindhu-bhyaḥ | riricānaḥ | mahi-tvā ||10.89.1||

10.89.2a sa sūryaḥ paryurū varāṁsyendro vavṛtyādrathyeva cakrā |
10.89.2c atiṣṭhantamapasyaṁ na sargaṁ kṛṣṇā tamāṁsi tviṣyā jaghāna ||

saḥ | sūryaḥ | pari | uru | varāṁsi | ā | indraḥ | vavṛtyāt | rathyā-iva | cakrā |
atiṣṭhantam | apasyam | na | sargam | kṛṣṇā | tamāṁsi | tviṣyā | jaghāna ||10.89.2||

10.89.3a samānamasmā anapāvṛdarca kṣmayā divo asamaṁ brahma navyam |
10.89.3c vi yaḥ pṛṣṭheva janimānyarya indraścikāya na sakhāyamīṣe ||

samānam | asmai | anapa-vṛt | arca | kṣmayā | divaḥ | asamam | brahma | navyam |
vi | yaḥ | pṛṣṭhā-iva | janimāni | aryaḥ | indraḥ | cikāya | na | sakhāyam | īṣe ||10.89.3||

10.89.4a indrāya giro aniśitasargā apaḥ prerayaṁ sagarasya budhnāt |
10.89.4c yo akṣeṇeva cakriyā śacībhirviṣvaktastambha pṛthivīmuta dyām ||

indrāya | giraḥ | aniśita-sargāḥ | apaḥ | pra | īrayam | sagarasya | budhnāt |
yaḥ | akṣeṇa-iva | cakriyā | śacībhiḥ | viṣvak | tastambha | pṛthivīm | uta | dyām ||10.89.4||

10.89.5a āpāntamanyustṛpalaprabharmā dhuniḥ śimīvāñcharumām̐ ṛjīṣī |
10.89.5c somo viśvānyatasā vanāni nārvāgindraṁ pratimānāni debhuḥ ||

āpānta-manyuḥ | tṛpala-prabharmā | dhuniḥ | śimī-vān | śaru-mān | ṛjīṣī |
somaḥ | viśvāni | atasā | vanāni | na | arvāk | indram | prati-mānāni | debhuḥ ||10.89.5||

10.89.6a na yasya dyāvāpṛthivī na dhanva nāntarikṣaṁ nādrayaḥ somo akṣāḥ |
10.89.6c yadasya manyuradhinīyamānaḥ śṛṇāti vīḻu rujati sthirāṇi ||

na | yasya | dyāvāpṛthivī iti | na | dhanva | na | antarikṣam | na | adrayaḥ | somaḥ | akṣāriti |
yat | asya | manyuḥ | adhi-nīyamānaḥ | śṛṇāti | vīḻu | rujati | sthirāṇi ||10.89.6||

10.89.7a jaghāna vṛtraṁ svadhitirvaneva ruroja puro aradanna sindhūn |
10.89.7c bibheda giriṁ navaminna kumbhamā gā indro akṛṇuta svayugbhiḥ ||

jaghāna | vṛtram | sva-dhitiḥ | vanā-iva | ruroja | puraḥ | aradat | na | sindhūn |
bibheda | girim | navam | it | na | kumbham | ā | gāḥ | indraḥ | akṛṇuta | svayuk-bhiḥ ||10.89.7||

10.89.8a tvaṁ ha tyadṛṇayā indra dhīro'sirna parva vṛjinā śṛṇāsi |
10.89.8c pra ye mitrasya varuṇasya dhāma yujaṁ na janā minanti mitram ||

tvam | ha | tyat | ṛṇa-yāḥ | indra | dhīraḥ | asiḥ | na | parva | vṛjinā | śṛṇāsi |
pra | ye | mitrasya | varuṇasya | dhāma | yujam | na | janāḥ | minanti | mitram ||10.89.8||

10.89.9a pra ye mitraṁ prāryamaṇaṁ durevāḥ pra saṁgiraḥ pra varuṇaṁ minanti |
10.89.9c nyamitreṣu vadhamindra tumraṁ vṛṣanvṛṣāṇamaruṣaṁ śiśīhi ||

pra | ye | mitram | pra | aryamaṇam | duḥ-evāḥ | pra | sam-giraḥ | pra | varuṇam | minanti |
ni | amitreṣu | vadham | indra | tumram | vṛṣan | vṛṣāṇam | aruṣam | śiśīhi ||10.89.9||

10.89.10a indro diva indra īśe pṛthivyā indro apāmindra itparvatānām |
10.89.10c indro vṛdhāmindra inmedhirāṇāmindraḥ kṣeme yoge havya indraḥ ||

indraḥ | divaḥ | indraḥ | īśe | pṛthivyāḥ | indraḥ | apām | indraḥ | it | parvatānām |
indraḥ | vṛdhām | indraḥ | it | medhirāṇām | indraḥ | kṣeme | yoge | havyaḥ | indraḥ ||10.89.10||

10.89.11a prāktubhya indraḥ pra vṛdho ahabhyaḥ prāntarikṣātpra samudrasya dhāseḥ |
10.89.11c pra vātasya prathasaḥ pra jmo antātpra sindhubhyo ririce pra kṣitibhyaḥ ||

pra | aktu-bhyaḥ | indraḥ | pra | vṛdhaḥ | aha-bhyaḥ | pra | antarikṣāt | pra | samudrasya | dhāseḥ |
pra | vātasya | prathasaḥ | pra | jmaḥ | antāt | pra | sindhu-bhyaḥ | ririce | pra | kṣiti-bhyaḥ ||10.89.11||

10.89.12a pra śośucatyā uṣaso na keturasinvā te vartatāmindra hetiḥ |
10.89.12c aśmeva vidhya diva ā sṛjānastapiṣṭhena heṣasā droghamitrān ||

pra | śośucatyāḥ | uṣasaḥ | na | ketuḥ | asinvā | te | vartatām | indra | hetiḥ |
aśmā-iva | vidhya | divaḥ | ā | sṛjānaḥ | tapiṣṭhena | heṣasā | drogha-mitrān ||10.89.12||

10.89.13a anvaha māsā anvidvanānyanvoṣadhīranu parvatāsaḥ |
10.89.13c anvindraṁ rodasī vāvaśāne anvāpo ajihata jāyamānam ||

anu | aha | māsāḥ | anu | it | vanāni | anu | oṣadhīḥ | anu | parvatāsaḥ |
anu | indram | rodasī iti | vāvaśāne iti | anu | āpaḥ | ajihata | jāyamānam ||10.89.13||

10.89.14a karhi svitsā ta indra cetyāsadaghasya yadbhinado rakṣa eṣat |
10.89.14c mitrakruvo yacchasane na gāvaḥ pṛthivyā āpṛgamuyā śayante ||

karhi | svit | sā | te | indra | cetyā | asat | aghasya | yat | bhinadaḥ | rakṣaḥ | ā-īṣat |
mitra-kruvaḥ | yat | śasane | na | gāvaḥ | pṛthivyāḥ | ā-pṛk | amuyā | śayante ||10.89.14||

10.89.15a śatrūyanto abhi ye nastatasre mahi vrādhanta ogaṇāsa indra |
10.89.15c andhenāmitrāstamasā sacantāṁ sujyotiṣo aktavastām̐ abhi ṣyuḥ ||

śatru-yantaḥ | abhi | ye | naḥ | tatasre | mahi | vrādhantaḥ | ogaṇāsaḥ | indra |
andhena | amitrāḥ | tamasā | sacantām | su-jyotiṣaḥ | aktavaḥ | tān | abhi | syuriti syuḥ ||10.89.15||

10.89.16a purūṇi hi tvā savanā janānāṁ brahmāṇi mandangṛṇatāmṛṣīṇām |
10.89.16c imāmāghoṣannavasā sahūtiṁ tiro viśvām̐ arcato yāhyarvāṅ ||

purūṇi | hi | tvā | savanā | janānām | brahmāṇi | mandan | gṛṇatām | ṛṣīṇām |
imām | ā-ghoṣan | avasā | sa-hūtim | tiraḥ | viśvān | arcataḥ | yāhi | arvāṅ ||10.89.16||

10.89.17a evā te vayamindra bhuñjatīnāṁ vidyāma sumatīnāṁ navānām |
10.89.17c vidyāma vastoravasā gṛṇanto viśvāmitrā uta ta indra nūnam ||

eva | te | vayam | indra | bhuñjatīnām | vidyāma | su-matīnām | navānām |
vidyāma | vastoḥ | avasā | gṛṇantaḥ | viśvāmitrāḥ | uta | te | indra | nūnam ||10.89.17||

10.89.18a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
10.89.18c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||10.89.18||


10.90.1a sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |
10.90.1c sa bhūmiṁ viśvato vṛtvātyatiṣṭhaddaśāṅgulam ||

sahasra-śīrṣā | puruṣaḥ | sahasra-akṣaḥ | sahasra-pāt |
saḥ | bhūmim | viśvataḥ | vṛtvā | ati | atiṣṭhat | daśa-aṅgulam ||10.90.1||

10.90.2a puruṣa evedaṁ sarvaṁ yadbhūtaṁ yacca bhavyam |
10.90.2c utāmṛtatvasyeśāno yadannenātirohati ||

puruṣaḥ | eva | idam | sarvam | yat | bhūtam | yat | ca | bhavyam |
uta | amṛta-tvasya | īśānaḥ | yat | annena | ati-rohati ||10.90.2||

10.90.3a etāvānasya mahimāto jyāyām̐śca pūruṣaḥ |
10.90.3c pādo'sya viśvā bhūtāni tripādasyāmṛtaṁ divi ||

etāvān | asya | mahimā | ataḥ | jyāyān | ca | puruṣaḥ |
pādaḥ | asya | viśvā | bhūtāni | tri-pāt | asya | amṛtam | divi ||10.90.3||

10.90.4a tripādūrdhva udaitpuruṣaḥ pādo'syehābhavatpunaḥ |
10.90.4c tato viṣvaṅvyakrāmatsāśanānaśane abhi ||

tri-pāt | ūrdhva | ut | ait | puruṣaḥ | pādaḥ | asya | iha | abhavat | punariti |
tataḥ | viṣvaṅ | vi | akrāmat | sāśanānaśane iti | abhi ||10.90.4||

10.90.5a tasmādvirāḻajāyata virājo adhi pūruṣaḥ |
10.90.5c sa jāto atyaricyata paścādbhūmimatho puraḥ ||

tasmāt | vi-rāṭ | ajāyata | vi-rājaḥ | adhi | puruṣaḥ |
saḥ | jātaḥ | ati | aricyata | paścāt | bhūmim | atho iti | puraḥ ||10.90.5||

10.90.6a yatpuruṣeṇa haviṣā devā yajñamatanvata |
10.90.6c vasanto asyāsīdājyaṁ grīṣma idhmaḥ śaraddhaviḥ ||

yat | puruṣeṇa | haviṣā | devāḥ | yajñam | atanvata |
vasantaḥ | asya | āsīt | ājyam | grīṣmaḥ | idmaḥ | śarat | haviḥ ||10.90.6||

10.90.7a taṁ yajñaṁ barhiṣi praukṣanpuruṣaṁ jātamagrataḥ |
10.90.7c tena devā ayajanta sādhyā ṛṣayaśca ye ||

tam | yajñam | barhiṣi | pra | aukṣan | puruṣam | jātam | agrataḥ |
tena | devāḥ | ayajanta | sādhyāḥ | ṛṣayaḥ | ca | ye ||10.90.7||

10.90.8a tasmādyajñātsarvahutaḥ saṁbhṛtaṁ pṛṣadājyam |
10.90.8c paśūntām̐ścakre vāyavyānāraṇyāngrāmyāśca ye ||

tasmāt | yajñāt | sarva-hutaḥ | sam-bhṛtam | pṛṣat-ājyam |
paśūn | tān | cakre | vāyavyān | āraṇyān | grāmyāḥ | ca | ye ||10.90.8||

10.90.9a tasmādyajñātsarvahuta ṛcaḥ sāmāni jajñire |
10.90.9c chandāṁsi jajñire tasmādyajustasmādajāyata ||

tasmāt | yajñāt | sarva-hutaḥ | ṛcaḥ | sāmāni | jajñire |
chandāṁsi | jajñire | tasmāt | yajuḥ | tasmāt | ajāyata ||10.90.9||

10.90.10a tasmādaśvā ajāyanta ye ke cobhayādataḥ |
10.90.10c gāvo ha jajñire tasmāttasmājjātā ajāvayaḥ ||

tasmāt | aśvāḥ | ajāyanta | ye | ke | ca | ubhayādataḥ |
gāvaḥ | ha | jajñire | tasmāt | tasmāt | jātāḥ | ajāvayaḥ ||10.90.10||

10.90.11a yatpuruṣaṁ vyadadhuḥ katidhā vyakalpayan |
10.90.11c mukhaṁ kimasya kau bāhū kā ūrū pādā ucyete ||

yat | puruṣam | vi | adadhuḥ | katidhā | vi | akalpayan |
mukham | kim | asya | kau | bāhū iti | kau | ūrū iti | pādau | ucyete iti ||10.90.11||

10.90.12a brāhmaṇo'sya mukhamāsīdbāhū rājanyaḥ kṛtaḥ |
10.90.12c ūrū tadasya yadvaiśyaḥ padbhyāṁ śūdro ajāyata ||

brāhmaṇaḥ | asya | mukham | āsīt | bāhū iti | rājanyaḥ | kṛtaḥ |
ūrū iti | tat | asya | yat | vaiśyaḥ | pat-bhyām | śūdraḥ | ajāyata ||10.90.12||

10.90.13a candramā manaso jātaścakṣoḥ sūryo ajāyata |
10.90.13c mukhādindraścāgniśca prāṇādvāyurajāyata ||

candramāḥ | manasaḥ | jātaḥ | cakṣoḥ | sūryaḥ | ajāyata |
mukhāt | indraḥ | ca | agniḥ | ca | prāṇāt | vāyuḥ | ajāyata ||10.90.13||

10.90.14a nābhyā āsīdantarikṣaṁ śīrṣṇo dyauḥ samavartata |
10.90.14c padbhyāṁ bhūmirdiśaḥ śrotrāttathā lokām̐ akalpayan ||

nābhyāḥ | āsīt | antarikṣam | śīrṣṇaḥ | dyauḥ | sam | avartata |
pat-bhyām | bhūmiḥ | diśaḥ | śrotrāt | tathā | lokān | akalpayan ||10.90.14||

10.90.15a saptāsyāsanparidhayastriḥ sapta samidhaḥ kṛtāḥ |
10.90.15c devā yadyajñaṁ tanvānā abadhnanpuruṣaṁ paśum ||

sapta | asya | āsan | pari-dhayaḥ | triḥ | sapta | sam-idhaḥ | kṛtāḥ |
devāḥ | yat | yajñam | tanvānāḥ | abadhnan | puruṣam | paśum ||10.90.15||

10.90.16a yajñena yajñamayajanta devāstāni dharmāṇi prathamānyāsan |
10.90.16c te ha nākaṁ mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ ||

yajñena | yajñam | ayajanta | devāḥ | tāni | dharmāṇi | prathamāni | āsan |
te | ha | nākam | mahimānaḥ | sacanta | yatra | pūrve | sādhyāḥ | santi | devāḥ ||10.90.16||


10.91.1a saṁ jāgṛvadbhirjaramāṇa idhyate dame damūnā iṣayanniḻaspade |
10.91.1c viśvasya hotā haviṣo vareṇyo vibhurvibhāvā suṣakhā sakhīyate ||

sam | jāgṛvat-bhiḥ | jaramāṇaḥ | idhyate | dame | damūnāḥ | iṣayan | iḻaḥ | pade |
viśvasya | hotā | haviṣaḥ | vareṇyaḥ | vi-bhuḥ | vibhā-vā | su-sakhā | sakhi-yate ||10.91.1||

10.91.2a sa darśataśrīratithirgṛhegṛhe vanevane śiśriye takvavīriva |
10.91.2c janaṁjanaṁ janyo nāti manyate viśa ā kṣeti viśyo viśaṁviśam ||

saḥ | darśata-śrīḥ | atithiḥ | gṛhe-gṛhe | vane-vane | śiśriye | takvavīḥ-iva |
janam-janam | janyaḥ | na | ati | manyate | viśaḥ | ā | kṣeti | viśyaḥ | viśam-viśam ||10.91.2||

10.91.3a sudakṣo dakṣaiḥ kratunāsi sukraturagne kaviḥ kāvyenāsi viśvavit |
10.91.3c vasurvasūnāṁ kṣayasi tvameka iddyāvā ca yāni pṛthivī ca puṣyataḥ ||

su-dakṣaḥ | dakṣaiḥ | kratunā | asi | su-kratuḥ | agne | kaviḥ | kāvyena | asi | viśva-vit |
vasuḥ | vasūnām | kṣayasi | tvam | ekaḥ | it | dyāvā | ca | yāni | pṛthivī iti | ca | puṣyataḥ ||10.91.3||

10.91.4a prajānannagne tava yonimṛtviyamiḻāyāspade ghṛtavantamāsadaḥ |
10.91.4c ā te cikitra uṣasāmivetayo'repasaḥ sūryasyeva raśmayaḥ ||

pra-jānan | agne | tava | yonim | ṛtviyam | iḻāyāḥ | pade | ghṛta-vantam | ā | asadaḥ |
ā | te | cikitre | uṣasām-iva | etayaḥ | arepasaḥ | sūryasya-iva | raśmayaḥ ||10.91.4||

10.91.5a tava śriyo varṣyasyeva vidyutaścitrāścikitra uṣasāṁ na ketavaḥ |
10.91.5c yadoṣadhīrabhisṛṣṭo vanāni ca pari svayaṁ cinuṣe annamāsye ||

tava | śriyaḥ | varṣyasya-iva | vi-dyutaḥ | citrāḥ | cikitre | uṣasām | na | ketavaḥ |
yat | oṣadhīḥ | abhi-sṛṣṭaḥ | vanāni | ca | pari | svayam | cinuṣe | annam | āsye ||10.91.5||

10.91.6a tamoṣadhīrdadhire garbhamṛtviyaṁ tamāpo agniṁ janayanta mātaraḥ |
10.91.6c tamitsamānaṁ vaninaśca vīrudho'ntarvatīśca suvate ca viśvahā ||

tam | oṣadhīḥ | dadhire | garbham | ṛtviyam | tam | āpaḥ | agnim | janayanta | mātaraḥ |
tam | it | samānam | vaninaḥ | ca | vīrudhaḥ | antaḥ-vatīḥ | ca | suvate | ca | viśvahā ||10.91.6||

10.91.7a vātopadhūta iṣito vaśām̐ anu tṛṣu yadannā veviṣadvitiṣṭhase |
10.91.7c ā te yatante rathyo yathā pṛthakchardhāṁsyagne ajarāṇi dhakṣataḥ ||

vāta-upadhūtaḥ | iṣitaḥ | vaśān | anu | tṛṣu | yat | annā | veviṣat | vi-tiṣṭhase |
ā | te | yatante | rathyaḥ | yathā | pṛthak | śardhāṁsi | agne | ajarāṇi | dhakṣataḥ ||10.91.7||

10.91.8a medhākāraṁ vidathasya prasādhanamagniṁ hotāraṁ paribhūtamaṁ matim |
10.91.8c tamidarbhe haviṣyā samānamittaminmahe vṛṇate nānyaṁ tvat ||

medhā-kāram | vidathasya | pra-sādhanam | agnim | hotāram | pari-bhūtamam | matim |
tam | it | arbhe | haviṣi | ā | samānam | it | tam | it | mahe | vṛṇate | na | anyam | tvat ||10.91.8||

10.91.9a tvāmidatra vṛṇate tvāyavo hotāramagne vidatheṣu vedhasaḥ |
10.91.9c yaddevayanto dadhati prayāṁsi te haviṣmanto manavo vṛktabarhiṣaḥ ||

tvām | it | atra | vṛṇate | tvā-yavaḥ | hotāram | agne | vidatheṣu | vedhasaḥ |
yat | deva-yantaḥ | dadhati | prayāṁsi | te | haviṣmantaḥ | manavaḥ | vṛkta-barhiṣaḥ ||10.91.9||

10.91.10a tavāgne hotraṁ tava potramṛtviyaṁ tava neṣṭraṁ tvamagnidṛtāyataḥ |
10.91.10c tava praśāstraṁ tvamadhvarīyasi brahmā cāsi gṛhapatiśca no dame ||

tava | agne | hotram | tava | potram | ṛtviyam | tava | neṣṭram | tvam | agnit | ṛta-yataḥ |
tava | pra-śāstram | tvam | adhvari-yasi | brahmā | ca | asi | gṛha-patiḥ | ca | naḥ | dame ||10.91.10||

10.91.11a yastubhyamagne amṛtāya martyaḥ samidhā dāśaduta vā haviṣkṛti |
10.91.11c tasya hotā bhavasi yāsi dūtyamupa brūṣe yajasyadhvarīyasi ||

yaḥ | tubhyam | agne | amṛtāya | martyaḥ | sam-idhā | dāśat | uta | vā | haviḥ-kṛti |
tasya | hotā | bhavasi | yāsi | dūtyam | upa | brūṣe | yajasi | adhvari-yasi ||10.91.11||

10.91.12a imā asmai matayo vāco asmadām̐ ṛco giraḥ suṣṭutayaḥ samagmata |
10.91.12c vasūyavo vasave jātavedase vṛddhāsu cidvardhano yāsu cākanat ||

imāḥ | asmai | matayaḥ | vācaḥ | asmat | ā | ṛcaḥ | giraḥ | su-stutayaḥ | sam | agmata |
vasu-yavaḥ | vasave | jāta-vedase | vṛddhāsu | cit | vardhanaḥ | yāsu | cākanat ||10.91.12||

10.91.13a imāṁ pratnāya suṣṭutiṁ navīyasīṁ voceyamasmā uśate śṛṇotu naḥ |
10.91.13c bhūyā antarā hṛdyasya nispṛśe jāyeva patya uśatī suvāsāḥ ||

imām | pratnāya | su-stutim | navīyasīm | voceyam | asmai | uśate | śṛṇotu | naḥ |
bhūyāḥ | antarā | hṛdi | asya | ni-spṛśe | jāyā-iva | patye | uśatī | su-vāsāḥ ||10.91.13||

10.91.14a yasminnaśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsa āhutāḥ |
10.91.14c kīlālape somapṛṣṭhāya vedhase hṛdā matiṁ janaye cārumagnaye ||

yasmin | aśvāsaḥ | ṛṣabhāsaḥ | ukṣaṇaḥ | vaśāḥ | meṣāḥ | ava-sṛṣṭāsaḥ | ā-hutāḥ |
kīlāla-pe | soma-pṛṣṭhāya | vedhase | hṛdā | matim | janaye | cārum | agnaye ||10.91.14||

10.91.15a ahāvyagne havirāsye te srucīva ghṛtaṁ camvīva somaḥ |
10.91.15c vājasaniṁ rayimasme suvīraṁ praśastaṁ dhehi yaśasaṁ bṛhantam ||

ahāvi | agne | haviḥ | āsye | te | sruci-iva | ghṛtam | camvi-iva | somaḥ |
vāja-sanim | rayim | asme iti | su-vīram | pra-śastam | dhehi | yaśasam | bṛhantam ||10.91.15||


10.92.1a yajñasya vo rathyaṁ viśpatiṁ viśāṁ hotāramaktoratithiṁ vibhāvasum |
10.92.1c śocañchuṣkāsu hariṇīṣu jarbhuradvṛṣā keturyajato dyāmaśāyata ||

yajñasya | vaḥ | rathyam | viśpatim | viśām | hotāram | aktoḥ | atithim | vibhā-vasum |
śocan | śuṣkāsu | hariṇīṣu | jarbhurat | vṛṣā | ketuḥ | yajataḥ | dyām | aśāyata ||10.92.1||

10.92.2a imamañjaspāmubhaye akṛṇvata dharmāṇamagniṁ vidathasya sādhanam |
10.92.2c aktuṁ na yahvamuṣasaḥ purohitaṁ tanūnapātamaruṣasya niṁsate ||

imam | añjaḥ-pām | ubhaye | akṛṇvata | dharmāṇam | agnim | vidathasya | sādhanam |
aktum | na | yahvam | uṣasaḥ | puraḥ-hitam | tanū-napātam | aruṣasya | niṁsate ||10.92.2||

10.92.3a baḻasya nīthā vi paṇeśca manmahe vayā asya prahutā āsurattave |
10.92.3c yadā ghorāso amṛtatvamāśatādijjanasya daivyasya carkiran ||

baṭ | asya | nīthā | vi | paṇeḥ | ca | manmahe | vayāḥ | asya | pra-hutāḥ | āsuḥ | attave |
yadā | ghorāsaḥ | amṛta-tvam | āśata | āt | it | janasya | daivyasya | carkiran ||10.92.3||

10.92.4a ṛtasya hi prasitirdyaururu vyaco namo mahyaramatiḥ panīyasī |
10.92.4c indro mitro varuṇaḥ saṁ cikitrire'tho bhagaḥ savitā pūtadakṣasaḥ ||

ṛtasya | hi | pra-sitiḥ | dyauḥ | uru | vyacaḥ | namaḥ | mahī | aramatiḥ | panīyasī |
indraḥ | mitraḥ | varuṇaḥ | sam | cikitrire | atho iti | bhagaḥ | savitā | pūta-dakṣasaḥ ||10.92.4||

10.92.5a pra rudreṇa yayinā yanti sindhavastiro mahīmaramatiṁ dadhanvire |
10.92.5c yebhiḥ parijmā pariyannuru jrayo vi roruvajjaṭhare viśvamukṣate ||

pra | rudreṇa | yayinā | yanti | sindhavaḥ | tiraḥ | mahīm | aramatim | dadhanvire |
yebhiḥ | pari-jmā | pari-yan | uru | jrayaḥ | vi | roruvat | jaṭhare | viśvam | ukṣate ||10.92.5||

10.92.6a krāṇā rudrā maruto viśvakṛṣṭayo divaḥ śyenāso asurasya nīḻayaḥ |
10.92.6c tebhiścaṣṭe varuṇo mitro aryamendro devebhirarvaśebhirarvaśaḥ ||

krāṇāḥ | rudrāḥ | marutaḥ | viśva-kṛṣṭayaḥ | divaḥ | śyenāsaḥ | asurasya | nīḻayaḥ |
tebhiḥ | caṣṭe | varuṇaḥ | mitraḥ | aryamā | indraḥ | devebhiḥ | arvaśebhiḥ | arvaśaḥ ||10.92.6||

10.92.7a indre bhujaṁ śaśamānāsa āśata sūro dṛśīke vṛṣaṇaśca pauṁsye |
10.92.7c pra ye nvasyārhaṇā tatakṣire yujaṁ vajraṁ nṛṣadaneṣu kāravaḥ ||

indre | bhujam | śaśamānāsaḥ | āśata | sūraḥ | dṛśīke | vṛṣaṇaḥ | ca | pauṁsye |
pra | ye | nu | asya | arhaṇā | tatakṣire | yujam | vajram | nṛ-sadaneṣu | kāravaḥ ||10.92.7||

10.92.8a sūraścidā harito asya rīramadindrādā kaścidbhayate tavīyasaḥ |
10.92.8c bhīmasya vṛṣṇo jaṭharādabhiśvaso divedive sahuriḥ stannabādhitaḥ ||

sūraḥ | cit | ā | haritaḥ | asya | rīramat | indrāt | ā | kaḥ | cit | bhayate | tavīyasaḥ |
bhīmasya | vṛṣṇaḥ | jaṭharāt | abhi-śvasaḥ | dive-dive | sahuriḥ | stan | abādhitaḥ ||10.92.8||

10.92.9a stomaṁ vo adya rudrāya śikvase kṣayadvīrāya namasā didiṣṭana |
10.92.9c yebhiḥ śivaḥ svavām̐ evayāvabhirdivaḥ siṣakti svayaśā nikāmabhiḥ ||

stomam | vaḥ | adya | rudrāya | śikvase | kṣayat-vīrāya | namasā | didiṣṭana |
yebhiḥ | śivaḥ | sva-vān | evayāva-bhiḥ | divaḥ | sisakti | sva-yaśāḥ | nikāma-bhiḥ ||10.92.9||

10.92.10a te hi prajāyā abharanta vi śravo bṛhaspatirvṛṣabhaḥ somajāmayaḥ |
10.92.10c yajñairatharvā prathamo vi dhārayaddevā dakṣairbhṛgavaḥ saṁ cikitrire ||

te | hi | pra-jāyāḥ | abharanta | vi | śravaḥ | bṛhaspatiḥ | vṛṣabhaḥ | soma-jāmayaḥ |
yajñaiḥ | atharvā | prathamaḥ | vi | dhārayat | devāḥ | dakṣaiḥ | bhṛgavaḥ | sam | cikitrire ||10.92.10||

10.92.11a te hi dyāvāpṛthivī bhūriretasā narāśaṁsaścaturaṅgo yamo'ditiḥ |
10.92.11c devastvaṣṭā draviṇodā ṛbhukṣaṇaḥ pra rodasī maruto viṣṇurarhire ||

te | hi | dyāvāpṛthivī iti | bhūri-retasā | narāśaṁsaḥ | catuḥ-aṅgaḥ | yamaḥ | aditiḥ |
devaḥ | tvaṣṭā | draviṇaḥ-dāḥ | ṛbhukṣaṇaḥ | pra | rodasī iti | marutaḥ | viṣṇuḥ | arhire ||10.92.11||

10.92.12a uta sya na uśijāmurviyā kavirahiḥ śṛṇotu budhnyo havīmani |
10.92.12c sūryāmāsā vicarantā divikṣitā dhiyā śamīnahuṣī asya bodhatam ||

uta | syaḥ | naḥ | uśijām | urviyā | kaviḥ | ahiḥ | śṛṇotu | budhnyaḥ | havīmani |
sūryāmāsā | vi-carantā | divi-kṣitā | dhiyā | śamīnahuṣī iti | asya | bodhatam ||10.92.12||

10.92.13a pra naḥ pūṣā carathaṁ viśvadevyo'pāṁ napādavatu vāyuriṣṭaye |
10.92.13c ātmānaṁ vasyo abhi vātamarcata tadaśvinā suhavā yāmani śrutam ||

pra | naḥ | pūṣā | caratham | viśva-devyaḥ | apām | napāt | avatu | vāyuḥ | iṣṭaye |
ātmānam | vasyaḥ | abhi | vātam | arcata | tat | aśvinā | su-havā | yāmani | śrutam ||10.92.13||

10.92.14a viśāmāsāmabhayānāmadhikṣitaṁ gīrbhiru svayaśasaṁ gṛṇīmasi |
10.92.14c gnābhirviśvābhiraditimanarvaṇamaktoryuvānaṁ nṛmaṇā adhā patim ||

viśām | āsām | abhayānām | adhi-kṣitam | gīḥ-bhiḥ | ūm̐ iti | sva-yaśasam | gṛṇīmasi |
gnābhiḥ | viśvābhiḥ | aditim | anarvaṇam | aktoḥ | yuvānam | nṛ-manāḥ | adha | patim ||10.92.14||

10.92.15a rebhadatra januṣā pūrvo aṅgirā grāvāṇa ūrdhvā abhi cakṣuradhvaram |
10.92.15c yebhirvihāyā abhavadvicakṣaṇaḥ pāthaḥ sumekaṁ svadhitirvananvati ||

rebhat | atra | januṣā | pūrvaḥ | aṅgirāḥ | grāvāṇaḥ | ūrdhvāḥ | abhi | cakṣuḥ | adhvaram |
yebhiḥ | vi-hāyāḥ | abhavat | vi-cakṣaṇaḥ | pāthaḥ | su-mekam | sva-dhitiḥ | vanan-vati ||10.92.15||


10.93.1a mahi dyāvāpṛthivī bhūtamurvī nārī yahvī na rodasī sadaṁ naḥ |
10.93.1c tebhirnaḥ pātaṁ sahyasa ebhirnaḥ pātaṁ śūṣaṇi ||

mahi | dyāvāpṛthivī iti | bhūtam | urvī iti | nārī iti | yahvī iti | na | rodasī iti | sadam | naḥ |
tebhiḥ | naḥ | pātam | sahyasaḥ | ebhiḥ | naḥ | pātam | śūṣaṇi ||10.93.1||

10.93.2a yajñeyajñe sa martyo devāntsaparyati |
10.93.2c yaḥ sumnairdīrghaśruttama āvivāsatyenān ||

yajñe-yajñe | saḥ | martyaḥ | devān | saparyati |
yaḥ | sumnaiḥ | dīrghaśrut-tamaḥ | ā-vivāsāti | enān ||10.93.2||

10.93.3a viśveṣāmirajyavo devānāṁ vārmahaḥ |
10.93.3c viśve hi viśvamahaso viśve yajñeṣu yajñiyāḥ ||

viśveṣām | irajyavaḥ | devānām | vāḥ | mahaḥ |
viśve | hi | viśva-mahasaḥ | viśve | yajñeṣu | yajñiyāḥ ||10.93.3||

10.93.4a te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥ parijmā |
10.93.4c kadrudro nṛṇāṁ stuto marutaḥ pūṣaṇo bhagaḥ ||

te | gha | rājānaḥ | amṛtasya | mandrāḥ | aryamā | mitraḥ | varuṇaḥ | pari-jmā |
kat | rudraḥ | nṛṇām | stutaḥ | marutaḥ | pūṣaṇaḥ | bhagaḥ ||10.93.4||

10.93.5a uta no naktamapāṁ vṛṣaṇvasū sūryāmāsā sadanāya sadhanyā |
10.93.5c sacā yatsādyeṣāmahirbudhneṣu budhnyaḥ ||

uta | naḥ | naktam | apām | vṛṣaṇvasū iti vṛṣaṇ-vasū | sūryāmāsā | sadanāya | sa-dhanyā |
sacā | yat | sādi | eṣām | ahiḥ | budhneṣu | budhnyaḥ ||10.93.5||

10.93.6a uta no devāvaśvinā śubhaspatī dhāmabhirmitrāvaruṇā uruṣyatām |
10.93.6c mahaḥ sa rāya eṣate'ti dhanveva duritā ||

uta | naḥ | devau | aśvinā | śubhaḥ | patī iti | dhāma-bhiḥ | mitrāvaruṇau | uruṣyatām |
mahaḥ | saḥ | rāyaḥ | ā | īṣate | ati | dhanva-iva | duḥ-itā ||10.93.6||

10.93.7a uta no rudrā cinmṛḻatāmaśvinā viśve devāso rathaspatirbhagaḥ |
10.93.7c ṛbhurvāja ṛbhukṣaṇaḥ parijmā viśvavedasaḥ ||

uta | naḥ | rudrā | cit | mṛḻatām | aśvinā | viśve | devāsaḥ | rathaḥpatiḥ | bhagaḥ |
ṛbhuḥ | vājaḥ | ṛbhukṣaṇaḥ | pari-jmā | viśva-vedasaḥ ||10.93.7||

10.93.8a ṛbhurṛbhukṣā ṛbhurvidhato mada ā te harī jūjuvānasya vājinā |
10.93.8c duṣṭaraṁ yasya sāma cidṛdhagyajño na mānuṣaḥ ||

ṛbhuḥ | ṛbhukṣāḥ | ṛbhuḥ | vidhataḥ | madaḥ | ā | te | harī iti | jūjuvānasya | vājinā |
dustaram | yasya | sāma | cit | ṛdhak | yajñaḥ | na | mānuṣaḥ ||10.93.8||

10.93.9a kṛdhī no ahrayo deva savitaḥ sa ca stuṣe maghonām |
10.93.9c saho na indro vahnibhirnyeṣāṁ carṣaṇīnāṁ cakraṁ raśmiṁ na yoyuve ||

kṛdhi | naḥ | ahrayaḥ | deva | savitariti | saḥ | ca | stuṣe | maghonām |
saho iti | naḥ | indraḥ | vahni-bhiḥ | ni | eṣām | carṣaṇīnām | cakram | raśmim | na | yoyuve ||10.93.9||

10.93.10a aiṣu dyāvāpṛthivī dhātaṁ mahadasme vīreṣu viśvacarṣaṇi śravaḥ |
10.93.10c pṛkṣaṁ vājasya sātaye pṛkṣaṁ rāyota turvaṇe ||

ā | eṣu | dyāvāpṛthivī iti | dhātam | mahat | asme iti | vīreṣu | viśva-carṣaṇi | śravaḥ |
pṛkṣam | vājasya | sātaye | pṛkṣam | rāyā | uta | turvaṇe ||10.93.10||

10.93.11a etaṁ śaṁsamindrāsmayuṣṭvaṁ kūcitsantaṁ sahasāvannabhiṣṭaye |
10.93.11c sadā pāhyabhiṣṭaye medatāṁ vedatā vaso ||

etam | śaṁsam | indra | asma-yuḥ | tvam | kū-cit | santam | sahasā-van | abhiṣṭaye | sadā | pāhi | abhiṣṭaye |
medatām | vedatā | vaso iti ||10.93.11||

10.93.12a etaṁ me stomaṁ tanā na sūrye dyutadyāmānaṁ vāvṛdhanta nṛṇām |
10.93.12c saṁvananaṁ nāśvyaṁ taṣṭevānapacyutam ||

etam | me | stomam | tanā | na | sūrye | dyutat-yāmānam | vavṛdhanta | nṛṇām |
sam-vananam | na | aśvyam | taṣṭā-iva | anapa-cyutam ||10.93.12||

10.93.13a vāvarta yeṣāṁ rāyā yuktaiṣāṁ hiraṇyayī |
10.93.13c nemadhitā na pauṁsyā vṛtheva viṣṭāntā ||

vavarta | yeṣām | rāyā | yuktā | eṣām | hiraṇyayī |
nema-dhitā | na | pauṁsyā | vṛthā-iva | viṣṭa-antā ||10.93.13||

10.93.14a pra tadduḥśīme pṛthavāne vene pra rāme vocamasure maghavatsu |
10.93.14c ye yuktvāya pañca śatāsmayu pathā viśrāvyeṣām ||

pra | tat | duḥ-śīme | pṛthavāne | vene | pra | rāme | vocam | asure | maghavat-su |
ye | yuktvāya | pañca | śatā | asma-yu | pathā | vi-śrāvi | eṣām ||10.93.14||

10.93.15a adhīnnvatra saptatiṁ ca sapta ca |
10.93.15b sadyo didiṣṭa tānvaḥ sadyo didiṣṭa pārthyaḥ sadyo didiṣṭa māyavaḥ ||

adhi | it | nu | atra | saptatim | ca | sapta | ca |
sadyaḥ | didiṣṭa | tānvaḥ | sadyaḥ | didiṣṭa | pārthyaḥ | sadyaḥ | didiṣṭa | māyavaḥ ||10.93.15||


10.94.1a praite vadantu pra vayaṁ vadāma grāvabhyo vācaṁ vadatā vadadbhyaḥ |
10.94.1c yadadrayaḥ parvatāḥ sākamāśavaḥ ślokaṁ ghoṣaṁ bharathendrāya sominaḥ ||

pra | ete | vadantu | pra | vayam | vadāma | grāva-bhyaḥ | vācam | vadata | vadat-bhyaḥ |
yat | adrayaḥ | parvatāḥ | sākam | āśavaḥ | ślokam | ghoṣam | bharatha | indrāya | sominaḥ ||10.94.1||

10.94.2a ete vadanti śatavatsahasravadabhi krandanti haritebhirāsabhiḥ |
10.94.2c viṣṭvī grāvāṇaḥ sukṛtaḥ sukṛtyayā hotuścitpūrve haviradyamāśata ||

ete | vadanti | śata-vat | sahasra-vat | abhi | krandanti | haritebhiḥ | āsa-bhiḥ |
viṣṭvī | grāvāṇaḥ | su-kṛtaḥ | su-kṛtyayā | hotuḥ | cit | pūrve | haviḥ-adyam | āśata ||10.94.2||

10.94.3a ete vadantyavidannanā madhu nyūṅkhayante adhi pakva āmiṣi |
10.94.3c vṛkṣasya śākhāmaruṇasya bapsataste sūbharvā vṛṣabhāḥ premarāviṣuḥ ||

ete | vadanti | avidan | anā | madhu | ni | ūṅkhayante | adhi | pakve | āmiṣi |
vṛkṣasya | śākhām | aruṇasya | bapsataḥ | te | sūbharvāḥ | vṛṣabhāḥ | pra | īm | arāviṣuḥ ||10.94.3||

10.94.4a bṛhadvadanti madireṇa mandinendraṁ krośanto'vidannanā madhu |
10.94.4c saṁrabhyā dhīrāḥ svasṛbhiranartiṣurāghoṣayantaḥ pṛthivīmupabdibhiḥ ||

bṛhat | vadanti | madireṇa | mandinā | indram | krośantaḥ | avidan | anā | madhu |
sam-rabhya | dhīrāḥ | svasṛ-bhiḥ | anartiṣuḥ | ā-ghoṣayantaḥ | pṛthivīm | upabdi-bhiḥ ||10.94.4||

10.94.5a suparṇā vācamakratopa dyavyākhare kṛṣṇā iṣirā anartiṣuḥ |
10.94.5c nyaṅni yantyuparasya niṣkṛtaṁ purū reto dadhire sūryaśvitaḥ ||

su-parṇāḥ | vācam | akrata | upa | dyavi | ā-khare | kṛṣṇāḥ | iṣirāḥ | anartiṣuḥ |
nyak | ni | yanti | uparasya | niḥ-kṛtam | puru | retaḥ | dadhire | sūrya-śvitaḥ ||10.94.5||

10.94.6a ugrā iva pravahantaḥ samāyamuḥ sākaṁ yuktā vṛṣaṇo bibhrato dhuraḥ |
10.94.6c yacchvasanto jagrasānā arāviṣuḥ śṛṇva eṣāṁ prothatho arvatāmiva ||

ugrāḥ-iva | pra-vahantaḥ | sam-āyamuḥ | sākam | yuktāḥ | vṛṣaṇaḥ | bibhrataḥ | dhuraḥ |
yat | śvasantaḥ | jagrasānāḥ | arāviṣuḥ | śṛṇve | eṣām | prothathaḥ | arvatām-iva ||10.94.6||

10.94.7a daśāvanibhyo daśakakṣyebhyo daśayoktrebhyo daśayojanebhyaḥ |
10.94.7c daśābhīśubhyo arcatājarebhyo daśa dhuro daśa yuktā vahadbhyaḥ ||

daśāvani-bhyaḥ | daśa-kakṣyebhyaḥ | daśa-yoktrebhyaḥ | daśa-yojanebhyaḥ |
daśābhīśu-bhyaḥ | arcata | ajarebhyaḥ | daśa | dhuraḥ | daśa | yuktāḥ | vahat-bhyaḥ ||10.94.7||

10.94.8a te adrayo daśayantrāsa āśavasteṣāmādhānaṁ paryeti haryatam |
10.94.8c ta ū sutasya somyasyāndhasoṁ'śoḥ pīyūṣaṁ prathamasya bhejire ||

te | adrayaḥ | daśa-yantrāsaḥ | āśavaḥ | teṣām | ā-dhānam | pari | eti | haryatam |
te | ūm̐ iti | sutasya | somyasya | andhasaḥ | aṁśoḥ | pīyūṣam | prathamasya | bhejire ||10.94.8||

10.94.9a te somādo harī indrasya niṁsateṁ'śuṁ duhanto adhyāsate gavi |
10.94.9c tebhirdugdhaṁ papivāntsomyaṁ madhvindro vardhate prathate vṛṣāyate ||

te | soma-adaḥ | harī iti | indrasya | niṁsate | aṁśum | duhantaḥ | adhi | āsate | gavi |
tebhiḥ | dugdham | papi-vān | somyam | madhu | indraḥ | vardhate | prathate | vṛṣa-yate ||10.94.9||

10.94.10a vṛṣā vo aṁśurna kilā riṣāthaneḻāvantaḥ sadamitsthanāśitāḥ |
10.94.10c raivatyeva mahasā cāravaḥ sthana yasya grāvāṇo ajuṣadhvamadhvaram ||

vṛṣā | vaḥ | aṁśuḥ | na | kila | riṣāthana | iḻā-vantaḥ | sadam | it | sthana | āśitāḥ |
raivatyā-iva | mahasā | cāravaḥ | sthana | yasya | grāvāṇaḥ | ajuṣadhvam | adhvaram ||10.94.10||

10.94.11a tṛdilā atṛdilāso adrayo'śramaṇā aśṛthitā amṛtyavaḥ |
10.94.11c anāturā ajarāḥ sthāmaviṣṇavaḥ supīvaso atṛṣitā atṛṣṇajaḥ ||

tṛdilāḥ | atṛdilāsaḥ | adrayaḥ | aśramaṇāḥ | aśṛthitāḥ | amṛtyavaḥ |
anāturāḥ | ajarāḥ | stha | amaviṣṇavaḥ | su-pīvasaḥ | atṛṣitāḥ | atṛṣṇa-jaḥ ||10.94.11||

10.94.12a dhruvā eva vaḥ pitaro yugeyuge kṣemakāmāsaḥ sadaso na yuñjate |
10.94.12c ajuryāso hariṣāco haridrava ā dyāṁ raveṇa pṛthivīmaśuśravuḥ ||

dhruvāḥ | eva | vaḥ | pitaraḥ | yuge-yuge | kṣema-kāmāsaḥ | sadasaḥ | na | yuñjate |
ajuryāsaḥ | hari-sācaḥ | haridravaḥ | ā | dyām | raveṇa | pṛthivīm | aśuśravuḥ ||10.94.12||

10.94.13a tadidvadantyadrayo vimocane yāmannañjaspā iva ghedupabdibhiḥ |
10.94.13c vapanto bījamiva dhānyākṛtaḥ pṛñcanti somaṁ na minanti bapsataḥ ||

tat | it | vadanti | adrayaḥ | vi-mocane | yāman | añjaḥpāḥ-iva | gha | it | upabdi-bhiḥ |
vapantaḥ | bījam-iva | dhānya-kṛtaḥ | pṛñcanti | somam | na | minanti | bapsataḥ ||10.94.13||

10.94.14a sute adhvare adhi vācamakratā krīḻayo na mātaraṁ tudantaḥ |
10.94.14c vi ṣū muñcā suṣuvuṣo manīṣāṁ vi vartantāmadrayaścāyamānāḥ ||

sute | adhvare | adhi | vācam | akrata | ā | krīḻayaḥ | na | mātaram | tudantaḥ |
vi | su | muñca | susu-vuṣaḥ | manīṣām | vi | vartantām | adrayaḥ | cāyamānāḥ ||10.94.14||


10.95.1a haye jāye manasā tiṣṭha ghore vacāṁsi miśrā kṛṇavāvahai nu |
10.95.1c na nau mantrā anuditāsa ete mayaskaranparatare canāhan ||

haye | jāye | manasā | tiṣṭha | ghore | vacāṁsi | miśrā | kṛṇavāvahai | nu |
na | nau | mantrāḥ | anuditāsaḥ | ete | mayaḥ | karan | para-tare | cana | ahan ||10.95.1||

10.95.2a kimetā vācā kṛṇavā tavāhaṁ prākramiṣamuṣasāmagriyeva |
10.95.2c purūravaḥ punarastaṁ parehi durāpanā vāta ivāhamasmi ||

kim | etā | vācā | kṛṇava | tava | aham | pra | akramiṣam | uṣasām | agriyā-iva |
purūravaḥ | punaḥ | astam | parā | ihi | duḥ-āpanā | vātaḥ-iva | aham | asmi ||10.95.2||

10.95.3a iṣurna śriya iṣudherasanā goṣāḥ śatasā na raṁhiḥ |
10.95.3c avīre kratau vi davidyutannorā na māyuṁ citayanta dhunayaḥ ||

iṣuḥ | na | śriye | iṣu-dheḥ | asanā | go-sāḥ | śata-sāḥ | na | raṁhiḥ |
avīre | kratau | vi | davidyutat | na | urā | na | māyum | citayanta | dhunayaḥ ||10.95.3||

10.95.4a sā vasu dadhatī śvaśurāya vaya uṣo yadi vaṣṭyantigṛhāt |
10.95.4c astaṁ nanakṣe yasmiñcākandivā naktaṁ śnathitā vaitasena ||

sā | vasu | dadhatī | śvaśurāya | vayaḥ | uṣaḥ | yadi | vaṣṭi | anti-gṛhāt |
astam | nanakṣe | yasmin | cākan | divā | naktam | śnathitā | vaitasena ||10.95.4||

10.95.5a triḥ sma māhnaḥ śnathayo vaitasenota sma me'vyatyai pṛṇāsi |
10.95.5c purūravo'nu te ketamāyaṁ rājā me vīra tanvastadāsīḥ ||

triḥ | sma | mā | ahnaḥ | śnathayaḥ | vaitasena | uta | sma | me | avyatyai | pṛṇāsi |
purūravaḥ | anu | te | ketam | āyam | rājā | me | vīra | tanvaḥ | tat | āsīḥ ||10.95.5||

10.95.6a yā sujūrṇiḥ śreṇiḥ sumnaāpirhradecakṣurna granthinī caraṇyuḥ |
10.95.6c tā añjayo'ruṇayo na sasruḥ śriye gāvo na dhenavo'navanta ||

yā | su-jūrṇiḥ | śreṇiḥ | sumne-āpiḥ | hrade-cakṣuḥ | na | granthinī | caraṇyuḥ |
tāḥ | añjayaḥ | aruṇayaḥ | na | sasruḥ | śriye | gāvaḥ | na | dhenavaḥ | anavanta ||10.95.6||

10.95.7a samasmiñjāyamāna āsata gnā utemavardhannadyaḥ svagūrtāḥ |
10.95.7c mahe yattvā purūravo raṇāyāvardhayandasyuhatyāya devāḥ ||

sam | asmin | jāyamāne | āsata | gnāḥ | uta | īm | avardhan | nadyaḥ | sva-gūrtāḥ |
mahe | yat | tvā | purūravaḥ | raṇāya | avardhayan | dasyu-hatyāya | devāḥ ||10.95.7||

10.95.8a sacā yadāsu jahatīṣvatkamamānuṣīṣu mānuṣo niṣeve |
10.95.8c apa sma mattarasantī na bhujyustā atrasanrathaspṛśo nāśvāḥ ||

sacā | yat | āsu | jahatīṣu | atkam | amānuṣīṣu | mānuṣaḥ | ni-seve |
apa | sma | mat | tarasantī | na | bhujyuḥ | tāḥ | atrasan | ratha-spṛśaḥ | na | aśvāḥ ||10.95.8||

10.95.9a yadāsu marto amṛtāsu nispṛksaṁ kṣoṇībhiḥ kratubhirna pṛṅkte |
10.95.9c tā ātayo na tanvaḥ śumbhata svā aśvāso na krīḻayo dandaśānāḥ ||

yat | āsu | martaḥ | amṛtāsu | ni-spṛk | sam | kṣoṇībhiḥ | kratu-bhiḥ | na | pṛṅkte |
tāḥ | ātayaḥ | na | tanvaḥ | śumbhata | svāḥ | aśvāsaḥ | na | krīḻayaḥ | dandaśānāḥ ||10.95.9||

10.95.10a vidyunna yā patantī davidyodbharantī me apyā kāmyāni |
10.95.10c janiṣṭo apo naryaḥ sujātaḥ prorvaśī tirata dīrghamāyuḥ ||

vi-dyut | na | yā | patantī | davidyot | bharantī | me | apyā | kāmyāni |
janiṣṭo iti | apaḥ | naryaḥ | su-jātaḥ | pra | urvaśī | tirata | dīrgham | āyuḥ ||10.95.10||

10.95.11a jajñiṣa itthā gopīthyāya hi dadhātha tatpurūravo ma ojaḥ |
10.95.11c aśāsaṁ tvā viduṣī sasminnahanna ma āśṛṇoḥ kimabhugvadāsi ||

jajñiṣe | itthā | go-pīthyāya | hi | dadhātha | tat | purūravaḥ | me | ojaḥ |
aśāsam | tvā | viduṣī | sasmin | ahan | na | me | ā | aśṛṇoḥ | kim | abhuk | vadāsi ||10.95.11||

10.95.12a kadā sūnuḥ pitaraṁ jāta icchāccakrannāśru vartayadvijānan |
10.95.12c ko daṁpatī samanasā vi yūyodadha yadagniḥ śvaśureṣu dīdayat ||

kadā | sūnuḥ | pitaram | jātaḥ | icchāt | cakran | na | aśru | vartayat | vi-jānan |
kaḥ | daṁpatī iti dam-patī | sa-manasā | vi | yūyot | adha | yat | agniḥ | śvaśureṣu | dīdayat ||10.95.12||

10.95.13a prati bravāṇi vartayate aśru cakranna krandadādhye śivāyai |
10.95.13c pra tatte hinavā yatte asme parehyastaṁ nahi mūra māpaḥ ||

prati | bravāṇi | vartayate | aśru | cakran | na | krandat | ā-dhye | śivāyai |
pra | tat | te | hinava | yat | te | asme iti | parā | ihi | astam | nahi | mūra | mā | āpaḥ ||10.95.13||

10.95.14a sudevo adya prapatedanāvṛtparāvataṁ paramāṁ gantavā u |
10.95.14c adhā śayīta nirṛterupasthe'dhainaṁ vṛkā rabhasāso adyuḥ ||

su-devaḥ | adya | pra-patet | anāvṛt | parā-vatam | paramām | gantavai | ūm̐ iti |
adha | śayīta | niḥ-ṛteḥ | upa-sthe | adha | enam | vṛkāḥ | rabhasāsaḥ | adyuḥ ||10.95.14||

10.95.15a purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa u kṣan |
10.95.15c na vai straiṇāni sakhyāni santi sālāvṛkāṇāṁ hṛdayānyetā ||

purūravaḥ | mā | mṛthāḥ | mā | pra | paptaḥ | mā | tvā | vṛkāsaḥ | aśivāsaḥ | ūm̐ iti | kṣan |
na | vai | straiṇāni | sakhyāni | santi | sālāvṛkāṇām | hṛdayāni | etā ||10.95.15||

10.95.16a yadvirūpācaraṁ martyeṣvavasaṁ rātrīḥ śaradaścatasraḥ |
10.95.16c ghṛtasya stokaṁ sakṛdahna āśnāṁ tādevedaṁ tātṛpāṇā carāmi ||

yat | vi-rūpā | acaram | martyeṣu | avasam | rātrīḥ | śaradaḥ | catasraḥ |
ghṛtasya | stokam | sakṛt | ahnaḥ | āśnām | tāt | eva | idam | tatṛpāṇā | carāmi ||10.95.16||

10.95.17a antarikṣaprāṁ rajaso vimānīmupa śikṣāmyurvaśīṁ vasiṣṭhaḥ |
10.95.17c upa tvā rātiḥ sukṛtasya tiṣṭhānni vartasva hṛdayaṁ tapyate me ||

antarikṣa-prām | rajasaḥ | vi-mānīm | upa | śikṣāmi | urvaśīm | vasiṣṭhaḥ |
upa | tvā | rātiḥ | su-kṛtasya | tiṣṭhāt | ni | vartasva | hṛdayam | tapyate | me ||10.95.17||

10.95.18a iti tvā devā ima āhuraiḻa yathemetadbhavasi mṛtyubandhuḥ |
10.95.18c prajā te devānhaviṣā yajāti svarga u tvamapi mādayāse ||

iti | tvā | devāḥ | ime | āhuḥ | aiḻa | yathā | īm | etat | bhavasi | mṛtyu-bandhuḥ |
pra-jā | te | devān | haviṣā | yajāti | svaḥ-ge | ūm̐ iti | tvam | api | mādayāse ||10.95.18||


10.96.1a pra te mahe vidathe śaṁsiṣaṁ harī pra te vanve vanuṣo haryataṁ madam |
10.96.1c ghṛtaṁ na yo haribhiścāru secata ā tvā viśantu harivarpasaṁ giraḥ ||

pra | te | mahe | vidathe | śaṁsiṣam | harī iti | pra | te | vanve | vanuṣaḥ | haryatam | madam |
ghṛtam | na | yaḥ | hari-bhiḥ | cāru | secate | ā | tvā | viśantu | hari-varpasam | giraḥ ||10.96.1||

10.96.2a hariṁ hi yonimabhi ye samasvaranhinvanto harī divyaṁ yathā sadaḥ |
10.96.2c ā yaṁ pṛṇanti haribhirna dhenava indrāya śūṣaṁ harivantamarcata ||

harim | hi | yonim | abhi | ye | sam-asvaran | hinvantaḥ | harī iti | divyam | yathā | sadaḥ |
ā | yam | pṛṇanti | hari-bhiḥ | na | dhenavaḥ | indrāya | śūṣam | hari-vantam | arcata ||10.96.2||

10.96.3a so asya vajro harito ya āyaso harirnikāmo harirā gabhastyoḥ |
10.96.3c dyumnī suśipro harimanyusāyaka indre ni rūpā haritā mimikṣire ||

saḥ | asya | vajraḥ | haritaḥ | yaḥ | āyasaḥ | hariḥ | ni-kāmaḥ | hariḥ | ā | gabhastyoḥ |
dyumnī | su-śipraḥ | harimanyu-sāyakaḥ | indre | ni | rūpā | haritā | mimikṣire ||10.96.3||

10.96.4a divi na keturadhi dhāyi haryato vivyacadvajro harito na raṁhyā |
10.96.4c tudadahiṁ hariśipro ya āyasaḥ sahasraśokā abhavaddhariṁbharaḥ ||

divi | na | ketuḥ | adhi | dhāyi | haryataḥ | vivyacat | vajraḥ | haritaḥ | na | raṁhyā |
tudat | ahim | hari-śipraḥ | yaḥ | āyasaḥ | sahasra-śokāḥ | abhavat | harim-bharaḥ ||10.96.4||

10.96.5a tvaṁtvamaharyathā upastutaḥ pūrvebhirindra harikeśa yajvabhiḥ |
10.96.5c tvaṁ haryasi tava viśvamukthyamasāmi rādho harijāta haryatam ||

tvam-tvam | aharyathāḥ | upa-stutaḥ | pūrvebhiḥ | indra | hari-keśa | yajva-bhiḥ |
tvam | haryasi | tava | viśvam | ukthyam | asāmi | rādhaḥ | hari-jāta | haryatam ||10.96.5||

10.96.6a tā vajriṇaṁ mandinaṁ stomyaṁ mada indraṁ rathe vahato haryatā harī |
10.96.6c purūṇyasmai savanāni haryata indrāya somā harayo dadhanvire ||

tā | vajriṇam | mandinam | stomyam | made | indram | rathe | vahataḥ | haryatā | harī iti |
purūṇi | asmai | savanāni | haryate | indrāya | somāḥ | harayaḥ | dadhanvire ||10.96.6||

10.96.7a araṁ kāmāya harayo dadhanvire sthirāya hinvanharayo harī turā |
10.96.7c arvadbhiryo haribhirjoṣamīyate so asya kāmaṁ harivantamānaśe ||

aram | kāmāya | harayaḥ | dadhanvire | sthirāya | hinvan | harayaḥ | harī iti | turā |
arvat-bhiḥ | yaḥ | hari-bhiḥ | joṣam | īyate | saḥ | asya | kāmam | hari-vantam | ānaśe ||10.96.7||

10.96.8a hariśmaśārurharikeśa āyasasturaspeye yo haripā avardhata |
10.96.8c arvadbhiryo haribhirvājinīvasurati viśvā duritā pāriṣaddharī ||

hari-śmaśāruḥ | hari-keśaḥ | āyasaḥ | turaḥ-peye | yaḥ | hari-pāḥ | avardhata |
arvat-bhiḥ | yaḥ | hari-bhiḥ | vājinī-vasuḥ | ati | viśvā | duḥ-itā | pāriṣat | harī iti ||10.96.8||

10.96.9a sruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇī davidhvataḥ |
10.96.9c pra yatkṛte camase marmṛjaddharī pītvā madasya haryatasyāndhasaḥ ||

sruvā-iva | yasya | hariṇī iti | vi-petatuḥ | śipre iti | vājāya | hariṇī iti | davidhvataḥ |
pra | yat | kṛte | camase | marmṛjat | harī iti | pītvā | madasya | haryatasya | andhasaḥ ||10.96.9||

10.96.10a uta sma sadma haryatasya pastyoratyo na vājaṁ harivām̐ acikradat |
10.96.10c mahī ciddhi dhiṣaṇāharyadojasā bṛhadvayo dadhiṣe haryataścidā ||

uta | sma | sadma | haryatasya | pastyoḥ | atyaḥ | na | vājam | hari-vān | acikradat |
mahī | cit | hi | dhiṣaṇā | aharyat | ojasā | bṛhat | vayaḥ | dadhiṣe | haryataḥ | cit | ā ||10.96.10||

10.96.11a ā rodasī haryamāṇo mahitvā navyaṁnavyaṁ haryasi manma nu priyam |
10.96.11c pra pastyamasura haryataṁ gorāviṣkṛdhi haraye sūryāya ||

ā | rodasī iti | haryamāṇaḥ | mahi-tvā | navyam-navyam | haryasi | manma | nu | priyam |
pra | pastyam | asura | haryatam | goḥ | āviḥ | kṛdhi | haraye | sūryāya ||10.96.11||

10.96.12a ā tvā haryantaṁ prayujo janānāṁ rathe vahantu hariśipramindra |
10.96.12c pibā yathā pratibhṛtasya madhvo haryanyajñaṁ sadhamāde daśoṇim ||

ā | tvā | haryantam | pra-yujaḥ | janānām | rathe | vahantu | hari-śipram | indra |
piba | yathā | prati-bhṛtasya | madhvaḥ | haryan | yajñam | sadha-māde | daśa-oṇim ||10.96.12||

10.96.13a apāḥ pūrveṣāṁ harivaḥ sutānāmatho idaṁ savanaṁ kevalaṁ te |
10.96.13c mamaddhi somaṁ madhumantamindra satrā vṛṣañjaṭhara ā vṛṣasva ||

apāḥ | pūrveṣām | hari-vaḥ | sutānām | atho iti | idam | savanam | kevalam | te |
mamaddhi | somam | madhu-mantam | indra | satrā | vṛṣan | jaṭhare | ā | vṛṣasva ||10.96.13||


10.97.1a yā oṣadhīḥ pūrvā jātā devebhyastriyugaṁ purā |
10.97.1c manai nu babhrūṇāmahaṁ śataṁ dhāmāni sapta ca ||

yāḥ | oṣadhīḥ | pūrvāḥ | jātāḥ | devebhyaḥ | tri-yugam | purā |
manai | nu | babhrūṇām | aham | śatam | dhāmāni | sapta | ca ||10.97.1||

10.97.2a śataṁ vo amba dhāmāni sahasramuta vo ruhaḥ |
10.97.2c adhā śatakratvo yūyamimaṁ me agadaṁ kṛta ||

śatam | vaḥ | amba | dhāmāni | sahasram | uta | vaḥ | ruhaḥ |
adha | śata-kratvaḥ | yūyam | imam | me | agadam | kṛta ||10.97.2||

10.97.3a oṣadhīḥ prati modadhvaṁ puṣpavatīḥ prasūvarīḥ |
10.97.3c aśvā iva sajitvarīrvīrudhaḥ pārayiṣṇvaḥ ||

oṣadhīḥ | prati | modadhvam | puṣpa-vatīḥ | pra-sūvarīḥ |
aśvāḥ-iva | sa-jitvarīḥ | vīrudhaḥ | pārayiṣṇvaḥ ||10.97.3||

10.97.4a oṣadhīriti mātarastadvo devīrupa bruve |
10.97.4c saneyamaśvaṁ gāṁ vāsa ātmānaṁ tava pūruṣa ||

oṣadhīḥ | iti | mātaraḥ | tat | vaḥ | devīḥ | upa | bruve |
saneyam | aśvam | gām | vāsaḥ | ātmānam | tava | puruṣa ||10.97.4||

10.97.5a aśvatthe vo niṣadanaṁ parṇe vo vasatiṣkṛtā |
10.97.5c gobhāja itkilāsatha yatsanavatha pūruṣam ||

aśvatthe | vaḥ | ni-sadanam | parṇe | vaḥ | vasatiḥ | kṛtā |
go-bhājaḥ | it | kila | asatha | yat | sanavatha | puruṣam ||10.97.5||

10.97.6a yatrauṣadhīḥ samagmata rājānaḥ samitāviva |
10.97.6c vipraḥ sa ucyate bhiṣagrakṣohāmīvacātanaḥ ||

yatra | oṣadhīḥ | sam-agmata | rājānaḥ | samitau-iva |
vipraḥ | saḥ | ucyate | bhiṣak | rakṣaḥ-hā | amīva-cātanaḥ ||10.97.6||

10.97.7a aśvāvatīṁ somāvatīmūrjayantīmudojasam |
10.97.7c āvitsi sarvā oṣadhīrasmā ariṣṭatātaye ||

aśva-vatīm | soma-vatīm | ūrjayantīm | ut-ojasam |
ā | avitsi | sarvāḥ | oṣadhīḥ | asmai | ariṣṭa-tātaye ||10.97.7||

10.97.8a ucchuṣmā oṣadhīnāṁ gāvo goṣṭhādiverate |
10.97.8c dhanaṁ saniṣyantīnāmātmānaṁ tava pūruṣa ||

ut | śuṣmāḥ | oṣadhīnām | gāvaḥ | gosthāt-iva | īrate |
dhanam | saniṣyantīnām | ātmānam | tava | puruṣa ||10.97.8||

10.97.9a iṣkṛtirnāma vo mātātho yūyaṁ stha niṣkṛtīḥ |
10.97.9c sīrāḥ patatriṇīḥ sthana yadāmayati niṣkṛtha ||

iṣkṛtiḥ | nāma | vaḥ | mātā | atho iti | yūyam | stha | niḥ-kṛtīḥ |
sīrāḥ | patatriṇīḥ | sthana | yat | āmayati | niḥ | kṛtha ||10.97.9||

10.97.10a ati viśvāḥ pariṣṭhāḥ stena iva vrajamakramuḥ |
10.97.10c oṣadhīḥ prācucyavuryatkiṁ ca tanvo rapaḥ ||

ati | viśvāḥ | pari-sthāḥ | stenaḥ-iva | vrajam | akramuḥ |
oṣadhīḥ | pra | acucyavuḥ | yat | kim | ca | tanvaḥ | rapaḥ ||10.97.10||

10.97.11a yadimā vājayannahamoṣadhīrhasta ādadhe |
10.97.11c ātmā yakṣmasya naśyati purā jīvagṛbho yathā ||

yat | imāḥ | vājayan | aham | oṣadhīḥ | haste | ā-dadhe |
ātmā | yakṣmasya | naśyati | purā | jīva-gṛbhaḥ | yathā ||10.97.11||

10.97.12a yasyauṣadhīḥ prasarpathāṅgamaṅgaṁ paruṣparuḥ |
10.97.12c tato yakṣmaṁ vi bādhadhva ugro madhyamaśīriva ||

yasya | oṣadhīḥ | pra-sarpatha | aṅgam-aṅgam | paruḥ-paruḥ |
tataḥ | yakṣmam | vi | bādhadhve | ugraḥ | madhyamaśīḥ-iva ||10.97.12||

10.97.13a sākaṁ yakṣma pra pata cāṣeṇa kikidīvinā |
10.97.13c sākaṁ vātasya dhrājyā sākaṁ naśya nihākayā ||

sākam | yakṣma | pra | pata | cāṣeṇa | kikidīvinā |
sākam | vātasya | dhrājyā | sākam | naśya | ni-hākayā ||10.97.13||

10.97.14a anyā vo anyāmavatvanyānyasyā upāvata |
10.97.14c tāḥ sarvāḥ saṁvidānā idaṁ me prāvatā vacaḥ ||

anyā | vaḥ | anyām | avatu | anyā | anyasyāḥ | upa | avata |
tāḥ | sarvāḥ | sam-vidānāḥ | idam | me | pra | avata | vacaḥ ||10.97.14||

10.97.15a yāḥ phalinīryā aphalā apuṣpā yāśca puṣpiṇīḥ |
10.97.15c bṛhaspatiprasūtāstā no muñcantvaṁhasaḥ ||

yāḥ | phalinīḥ | yāḥ | aphalāḥ | apuṣpāḥ | yāḥ | ca | puṣpiṇīḥ |
bṛhaspati-prasūtāḥ | tāḥ | naḥ | muñcantu | aṁhasaḥ ||10.97.15||

10.97.16a muñcantu mā śapathyādatho varuṇyāduta |
10.97.16c atho yamasya paḍbīśātsarvasmāddevakilbiṣāt ||

muñcantu | mā | śapathyāt | atho iti | varuṇyāt | uta |
atho iti | yamasya | paḍbīśāt | sarvasmāt | deva-kilbiṣāt ||10.97.16||

10.97.17a avapatantīravadandiva oṣadhayaspari |
10.97.17c yaṁ jīvamaśnavāmahai na sa riṣyāti pūruṣaḥ ||

ava-patantīḥ | avadan | divaḥ | oṣadhayaḥ | pari |
yam | jīvam | aśnavāmahai | na | saḥ | riṣyāti | puruṣaḥ ||10.97.17||

10.97.18a yā oṣadhīḥ somarājñīrbahvīḥ śatavicakṣaṇāḥ |
10.97.18c tāsāṁ tvamasyuttamāraṁ kāmāya śaṁ hṛde ||

yāḥ | oṣadhīḥ | soma-rājñīḥ | bahvīḥ | śata-vicakṣaṇāḥ |
tāsām | tvam | asi | ut-tamā | aram | kāmāya | śam | hṛde ||10.97.18||

10.97.19a yā oṣadhīḥ somarājñīrviṣṭhitāḥ pṛthivīmanu |
10.97.19c bṛhaspatiprasūtā asyai saṁ datta vīryam ||

yāḥ | oṣadhīḥ | soma-rājñīḥ | vi-sthitāḥ | pṛthivīm | anu |
bṛhaspati-prasūtāḥ | asyai | sam | datta | vīryam ||10.97.19||

10.97.20a mā vo riṣatkhanitā yasmai cāhaṁ khanāmi vaḥ |
10.97.20c dvipaccatuṣpadasmākaṁ sarvamastvanāturam ||

mā | vaḥ | riṣat | khanitā | yasmai | ca | aham | khanāmi | vaḥ |
dvi-pat | catuḥ-pat | asmākam | sarvam | astu | anāturam ||10.97.20||

10.97.21a yāścedamupaśṛṇvanti yāśca dūraṁ parāgatāḥ |
10.97.21c sarvāḥ saṁgatya vīrudho'syai saṁ datta vīryam ||

yāḥ | ca | idam | upa-śṛṇvanti | yāḥ | ca | dūram | parā-gatāḥ |
sarvāḥ | sam-gatya | vīrudhaḥ | asyai | sam | datta | vīryam ||10.97.21||

10.97.22a oṣadhayaḥ saṁ vadante somena saha rājñā |
10.97.22c yasmai kṛṇoti brāhmaṇastaṁ rājanpārayāmasi ||

oṣadhayaḥ | sam | vadante | somena | saha | rājñā |
yasmai | kṛṇoti | brāhmaṇaḥ | tam | rājan | pārayāmasi ||10.97.22||

10.97.23a tvamuttamāsyoṣadhe tava vṛkṣā upastayaḥ |
10.97.23c upastirastu so'smākaṁ yo asmām̐ abhidāsati ||

tvam | ut-tamā | asi | oṣadhe | tava | vṛkṣāḥ | upastayaḥ |
upastiḥ | astu | saḥ | asmākam | yaḥ | asmān | abhi-dāsati ||10.97.23||


10.98.1a bṛhaspate prati me devatāmihi mitro vā yadvaruṇo vāsi pūṣā |
10.98.1c ādityairvā yadvasubhirmarutvāntsa parjanyaṁ śaṁtanave vṛṣāya ||

bṛhaspate | prati | me | devatām | ihi | mitraḥ | vā | yat | varuṇaḥ | vā | asi | pūṣā |
ādityaiḥ | vā | yat | vasu-bhiḥ | marutvān | saḥ | parjanyam | śam-tanave | vṛṣaya ||10.98.1||

10.98.2a ā devo dūto ajiraścikitvāntvaddevāpe abhi māmagacchat |
10.98.2c pratīcīnaḥ prati māmā vavṛtsva dadhāmi te dyumatīṁ vācamāsan ||

ā | devaḥ | dūtaḥ | ajiraḥ | cikitvān | tvat | deva-āpe | abhi | mām | agacchat |
pratīcīnaḥ | prati | mām | ā | vavṛtsva | dadhāmi | te | dyu-matīm | vācam | āsan ||10.98.2||

10.98.3a asme dhehi dyumatīṁ vācamāsanbṛhaspate anamīvāmiṣirām |
10.98.3c yayā vṛṣṭiṁ śaṁtanave vanāva divo drapso madhumām̐ ā viveśa ||

asme iti | dhehi | dyu-matīm | vācam | āsan | bṛhaspate | anamīvām | iṣirām |
yayā | vṛṣṭim | śam-tanave | vanāva | divaḥ | drapsaḥ | madhu-mān | ā | viveśa ||10.98.3||

10.98.4a ā no drapsā madhumanto viśantvindra dehyadhirathaṁ sahasram |
10.98.4c ni ṣīda hotramṛtuthā yajasva devāndevāpe haviṣā saparya ||

ā | naḥ | drapsāḥ | madhu-mantaḥ | viśantu | indra | dehi | adhi-ratham | sahasram |
ni | sīda | hotram | ṛtu-thā | yajasva | devān | deva-āpe | haviṣā | saparya ||10.98.4||

10.98.5a ārṣṭiṣeṇo hotramṛṣirniṣīdandevāpirdevasumatiṁ cikitvān |
10.98.5c sa uttarasmādadharaṁ samudramapo divyā asṛjadvarṣyā abhi ||

ārṣṭiṣeṇaḥ | hotram | ṛṣiḥ | ni-sīdan | deva-āpiḥ | deva-sumatim | cikitvān |
saḥ | ut-tarasmāt | adharam | samudram | apaḥ | divyāḥ | asṛjat | varṣyāḥ | abhi ||10.98.5||

10.98.6a asmintsamudre adhyuttarasminnāpo devebhirnivṛtā atiṣṭhan |
10.98.6c tā adravannārṣṭiṣeṇena sṛṣṭā devāpinā preṣitā mṛkṣiṇīṣu ||

asmin | samudre | adhi | ut-tarasmin | āpaḥ | devebhiḥ | ni-vṛtāḥ | atiṣṭhan |
tāḥ | adravan | ārṣṭiṣeṇena | sṛṣṭāḥ | deva-āpinā | pra-iṣitāḥ | mṛkṣiṇīṣu ||10.98.6||

10.98.7a yaddevāpiḥ śaṁtanave purohito hotrāya vṛtaḥ kṛpayannadīdhet |
10.98.7c devaśrutaṁ vṛṣṭivaniṁ rarāṇo bṛhaspatirvācamasmā ayacchat ||

yat | deva-āpiḥ | śam-tanave | puraḥ-hitaḥ | hotrāya | vṛtaḥ | kṛpayan | adīdhet |
deva-śrutam | vṛṣṭi-vanim | rarāṇaḥ | bṛhaspatiḥ | vācam | asmai | ayacchat ||10.98.7||

10.98.8a yaṁ tvā devāpiḥ śuśucāno agna ārṣṭiṣeṇo manuṣyaḥ samīdhe |
10.98.8c viśvebhirdevairanumadyamānaḥ pra parjanyamīrayā vṛṣṭimantam ||

yam | tvā | deva-āpiḥ | śuśucānaḥ | agne | ārṣṭiṣeṇaḥ | manuṣyaḥ | sam-īdhe |
viśvebhiḥ | devaiḥ | anu-madyamānaḥ | pra | parjanyam | īraya | vṛṣṭi-mantam ||10.98.8||

10.98.9a tvāṁ pūrva ṛṣayo gīrbhirāyantvāmadhvareṣu puruhūta viśve |
10.98.9c sahasrāṇyadhirathānyasme ā no yajñaṁ rohidaśvopa yāhi ||

tvām | pūrve | ṛṣayaḥ | gīḥ-bhiḥ | āyan | tvām | adhvareṣu | puru-hūta | viśve |
sahasrāṇi | adhi-rathāni | asme iti | ā | naḥ | yajñam | rohit-aśva | upa | yāhi ||10.98.9||

10.98.10a etānyagne navatirnava tve āhutānyadhirathā sahasrā |
10.98.10c tebhirvardhasva tanvaḥ śūra pūrvīrdivo no vṛṣṭimiṣito rirīhi ||

etāni | agne | navatiḥ | nava | tve iti | ā-hutāni | adhi-rathā | sahasrā |
tebhiḥ | vardhasva | tanvaḥ | śūra | pūrvīḥ | divaḥ | naḥ | vṛṣṭim | iṣitaḥ | rirīhi ||10.98.10||

10.98.11a etānyagne navatiṁ sahasrā saṁ pra yaccha vṛṣṇa indrāya bhāgam |
10.98.11c vidvānpatha ṛtuśo devayānānapyaulānaṁ divi deveṣu dhehi ||

etāni | agne | navatim | sahasrā | sam | pra | yaccha | vṛṣṇe | indrāya | bhāgam |
vidvān | pathaḥ | ṛtu-śaḥ | deva-yānān | api | aulānam | divi | deveṣu | dhehi ||10.98.11||

10.98.12a agne bādhasva vi mṛdho vi durgahāpāmīvāmapa rakṣāṁsi sedha |
10.98.12c asmātsamudrādbṛhato divo no'pāṁ bhūmānamupa naḥ sṛjeha ||

agne | bādhasva | vi | mṛdhaḥ | vi | duḥ-gahā | apa | amīvām | apa | rakṣāṁsi | sedha |
asmāt | samudrāt | bṛhataḥ | divaḥ | naḥ | apām | bhūmānam | upa | naḥ | sṛja | iha ||10.98.12||


10.99.1a kaṁ naścitramiṣaṇyasi cikitvānpṛthugmānaṁ vāśraṁ vāvṛdhadhyai |
10.99.1c kattasya dātu śavaso vyuṣṭau takṣadvajraṁ vṛtraturamapinvat ||

kam | naḥ | citram | iṣaṇyasi | cikitvān | pṛthu-gmānam | vāśram | vavṛdhadhyai |
kat | tasya | dātu | śavasaḥ | vi-uṣṭau | takṣat | vajram | vṛtra-turam | apinvat ||10.99.1||

10.99.2a sa hi dyutā vidyutā veti sāma pṛthuṁ yonimasuratvā sasāda |
10.99.2c sa sanīḻebhiḥ prasahāno asya bhrāturna ṛte saptathasya māyāḥ ||

saḥ | hi | dyutā | vi-dyutā | veti | sāma | pṛthum | yonim | asura-tvā | ā | sasāda |
saḥ | sa-nīḻebhiḥ | pra-sahānaḥ | asya | bhrātuḥ | na | ṛte | saptathasya | māyāḥ ||10.99.2||

10.99.3a sa vājaṁ yātāpaduṣpadā yantsvarṣātā pari ṣadatsaniṣyan |
10.99.3c anarvā yacchatadurasya vedo ghnañchiśnadevām̐ abhi varpasā bhūt ||

saḥ | vājam | yātā | apaduḥ-padā | yan | svaḥ-sātā | pari | sadat | saniṣyan |
anarvā | yat | śata-durasya | vedaḥ | ghnan | śiśna-devān | abhi | varpasā | bhūt ||10.99.3||

10.99.4a sa yahvyo'vanīrgoṣvarvā juhoti pradhanyāsu sasriḥ |
10.99.4c apādo yatra yujyāso'rathā droṇyaśvāsa īrate ghṛtaṁ vāḥ ||

saḥ | yahvyaḥ | avanīḥ | goṣu | arvā | ā | juhoti | pra-dhanyāsu | sasriḥ |
apādaḥ | yatra | yujyāsaḥ | arathāḥ | droṇi-aśvāsaḥ | īrate | ghṛtam | vāriti vāḥ ||10.99.4||

10.99.5a sa rudrebhiraśastavāra ṛbhvā hitvī gayamāreavadya āgāt |
10.99.5c vamrasya manye mithunā vivavrī annamabhītyārodayanmuṣāyan ||

saḥ | rudrebhiḥ | aśasta-vāraḥ | ṛbhvā | hitvī | gayam | āre-avadyaḥ | ā | agāt |
vamrasya | manye | mithunā | vivavrī iti vi-vavrī | annam | abhi-itya | arodayat | muṣāyan ||10.99.5||

10.99.6a sa iddāsaṁ tuvīravaṁ patirdantśaḻakṣaṁ triśīrṣāṇaṁ damanyat |
10.99.6c asya trito nvojasā vṛdhāno vipā varāhamayoagrayā han ||

saḥ | it | dāsam | tuvi-ravam | patiḥ | dan | ṣaṭ-akṣam | tri-śīrṣāṇam | damanyat |
asya | tritaḥ | nu | ojasā | vṛdhānaḥ | vipā | varāham | ayaḥ-agrayā | hanniti han ||10.99.6||

10.99.7a sa druhvaṇe manuṣa ūrdhvasāna ā sāviṣadarśasānāya śarum |
10.99.7c sa nṛtamo nahuṣo'smatsujātaḥ puro'bhinadarhandasyuhatye ||

saḥ | druhvaṇe | manuṣe | ūrdhvasānaḥ | ā | sāviṣat | arśasānāya | śarum |
saḥ | nṛ-tamaḥ | nahuṣaḥ | asmat | su-jātaḥ | puraḥ | abhinat | arhan | dasyu-hatye ||10.99.7||

10.99.8a so abhriyo na yavasa udanyankṣayāya gātuṁ vidanno asme |
10.99.8c upa yatsīdadinduṁ śarīraiḥ śyeno'yopāṣṭirhanti dasyūn ||

saḥ | abhriyaḥ | na | yavase | udanyan | kṣayāya | gātum | vidat | naḥ | asme iti |
upa | yat | sīdat | indum | śarīraiḥ | śyenaḥ | ayaḥ-apāṣṭiḥ | hanti | dasyūn ||10.99.8||

10.99.9a sa vrādhataḥ śavasānebhirasya kutsāya śuṣṇaṁ kṛpaṇe parādāt |
10.99.9c ayaṁ kavimanayacchasyamānamatkaṁ yo asya sanitota nṛṇām ||

saḥ | vrādhataḥ | śavasānebhiḥ | asya | kutsāya | śuṣṇam | kṛpaṇe | parā | adāt |
ayam | kavim | anayat | śasyamānam | atkam | yaḥ | asya | sanitā | uta | nṛṇām ||10.99.9||

10.99.10a ayaṁ daśasyannaryebhirasya dasmo devebhirvaruṇo na māyī |
10.99.10c ayaṁ kanīna ṛtupā avedyamimītāraruṁ yaścatuṣpāt ||

ayam | daśasyan | naryebhiḥ | asya | dasmaḥ | devebhiḥ | varuṇaḥ | na | māyī |
ayam | kanīnaḥ | ṛtu-pāḥ | avedi | amimīta | ararum | yaḥ | catuḥ-pāt ||10.99.10||

10.99.11a asya stomebhirauśija ṛjiśvā vrajaṁ darayadvṛṣabheṇa piproḥ |
10.99.11c sutvā yadyajato dīdayadgīḥ pura iyāno abhi varpasā bhūt ||

asya | stomebhiḥ | auśijaḥ | ṛjiśvā | vrajam | darayat | vṛṣabheṇa | piproḥ |
sutvā | yat | yajataḥ | dīdayat | gīḥ | puraḥ | iyānaḥ | abhi | varpasā | bhūt ||10.99.11||

10.99.12a evā maho asura vakṣathāya vamrakaḥ paḍbhirupa sarpadindram |
10.99.12c sa iyānaḥ karati svastimasmā iṣamūrjaṁ sukṣitiṁ viśvamābhāḥ ||

eva | mahaḥ | asura | vakṣathāya | vamrakaḥ | paṭ-bhiḥ | upa | sarpat | indram |
saḥ | iyānaḥ | karati | svastim | asmai | iṣam | ūrjam | su-kṣitim | viśvam | ā | abhārityabhāḥ ||10.99.12||


10.100.1a indra dṛhya maghavantvāvadidbhuja iha stutaḥ sutapā bodhi no vṛdhe |
10.100.1c devebhirnaḥ savitā prāvatu śrutamā sarvatātimaditiṁ vṛṇīmahe ||

indra | dṛhya | magha-van | tvā-vat | it | bhuje | iha | stutaḥ | suta-pāḥ | bodhi | naḥ | vṛdhe |
devebhiḥ | naḥ | savitā | pra | avatu | śrutam | ā | sarva-tātim | aditim | vṛṇīmahe ||10.100.1||

10.100.2a bharāya su bharata bhāgamṛtviyaṁ pra vāyave śucipe krandadiṣṭaye |
10.100.2c gaurasya yaḥ payasaḥ pītimānaśa ā sarvatātimaditiṁ vṛṇīmahe ||

bharāya | su | bharata | bhāgam | ṛtviyam | pra | vāyave | śuci-pe | krandat-iṣṭaye |
gaurasya | yaḥ | payasaḥ | pītim | ānaśe | ā | sarva-tātim | aditim | vṛṇīmahe ||10.100.2||

10.100.3a ā no devaḥ savitā sāviṣadvaya ṛjūyate yajamānāya sunvate |
10.100.3c yathā devānpratibhūṣema pākavadā sarvatātimaditiṁ vṛṇīmahe ||

ā | naḥ | devaḥ | savitā | sāviṣat | vayaḥ | ṛju-yate | yajamānāya | sunvate |
yathā | devān | prati-bhūṣema | pāka-vat | ā | sarva-tātim | aditim | vṛṇīmahe ||10.100.3||

10.100.4a indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhyetu naḥ |
10.100.4c yathāyathā mitradhitāni saṁdadhurā sarvatātimaditiṁ vṛṇīmahe ||

indraḥ | asme iti | su-manāḥ | astu | viśvahā | rājā | somaḥ | suvitasya | adhi | etu | naḥ |
yathā-yathā | mitra-dhitāni | sam-dadhuḥ | ā | sarva-tātim | aditim | vṛṇīmahe ||10.100.4||

10.100.5a indra ukthena śavasā parurdadhe bṛhaspate pratarītāsyāyuṣaḥ |
10.100.5c yajño manuḥ pramatirnaḥ pitā hi kamā sarvatātimaditiṁ vṛṇīmahe ||

indraḥ | ukthena | śavasā | paruḥ | dadhe | bṛhaspate | pra-tarītā | asi | āyuṣaḥ |
yajñaḥ | manuḥ | pra-matiḥ | naḥ | pitā | hi | kam | ā | sarva-tātim | aditim | vṛṇīmahe ||10.100.5||

10.100.6a indrasya nu sukṛtaṁ daivyaṁ saho'gnirgṛhe jaritā medhiraḥ kaviḥ |
10.100.6c yajñaśca bhūdvidathe cārurantama ā sarvatātimaditiṁ vṛṇīmahe ||

indrasya | nu | su-kṛtam | daivyam | sahaḥ | agniḥ | gṛhe | jaritā | medhiraḥ | kaviḥ |
yajñaḥ | ca | bhūt | vidathe | cāruḥ | antamaḥ | ā | sarva-tātim | aditim | vṛṇīmahe ||10.100.6||

10.100.7a na vo guhā cakṛma bhūri duṣkṛtaṁ nāviṣṭyaṁ vasavo devaheḻanam |
10.100.7c mākirno devā anṛtasya varpasa ā sarvatātimaditiṁ vṛṇīmahe ||

na | vaḥ | guhā | cakṛma | bhūri | duḥ-kṛtam | na | āviḥ-tyam | vasavaḥ | deva-heḻanam |
mākiḥ | naḥ | devāḥ | anṛtasya | varpasaḥ | ā | sarva-tātim | aditim | vṛṇīmahe ||10.100.7||

10.100.8a apāmīvāṁ savitā sāviṣannyagvarīya idapa sedhantvadrayaḥ |
10.100.8c grāvā yatra madhuṣuducyate bṛhadā sarvatātimaditiṁ vṛṇīmahe ||

apa | amīvām | savitā | sāviṣat | nyak | varīyaḥ | it | apa | sedhantu | adrayaḥ |
grāvā | yatra | madhu-sut | ucyate | bṛhat | ā | sarva-tātim | aditim | vṛṇīmahe ||10.100.8||

10.100.9a ūrdhvo grāvā vasavo'stu sotari viśvā dveṣāṁsi sanutaryuyota |
10.100.9c sa no devaḥ savitā pāyurīḍya ā sarvatātimaditiṁ vṛṇīmahe ||

ūrdhvaḥ | grāvā | vasavaḥ | astu | sotari | viśvā | dveṣāṁsi | sanutaḥ | yuyota |
saḥ | naḥ | devaḥ | savitā | pāyuḥ | īḍyaḥ | ā | sarva-tātim | aditim | vṛṇīmahe ||10.100.9||

10.100.10a ūrjaṁ gāvo yavase pīvo attana ṛtasya yāḥ sadane kośe aṅgdhve |
10.100.10c tanūreva tanvo astu bheṣajamā sarvatātimaditiṁ vṛṇīmahe ||

ūrjam | gāvaḥ | yavase | pīvaḥ | attana | ṛtasya | yāḥ | sadane | kośe | aṅgdhve |
tanūḥ | eva | tanvaḥ | astu | bheṣajam | ā | sarva-tātim | aditim | vṛṇīmahe ||10.100.10||

10.100.11a kratuprāvā jaritā śaśvatāmava indra idbhadrā pramatiḥ sutāvatām |
10.100.11c pūrṇamūdhardivyaṁ yasya siktaya ā sarvatātimaditiṁ vṛṇīmahe ||

kratu-prāvā | jaritā | śaśvatām | avaḥ | indraḥ | it | bhadrā | pra-matiḥ | suta-vatām |
pūrṇam | ūdhaḥ | divyam | yasya | siktaye | ā | sarva-tātim | aditim | vṛṇīmahe ||10.100.11||

10.100.12a citraste bhānuḥ kratuprā abhiṣṭiḥ santi spṛdho jaraṇiprā adhṛṣṭāḥ |
10.100.12c rajiṣṭhayā rajyā paśva ā gostūtūrṣati paryagraṁ duvasyuḥ ||

citraḥ | te | bhānuḥ | kratu-prāḥ | abhiṣṭiḥ | santi | spṛdhaḥ | jaraṇi-prāḥ | adhṛṣṭāḥ |
rajiṣṭhayā | rajyā | paśvaḥ | ā | goḥ | tūtūrṣati | pari | agram | duvasyuḥ ||10.100.12||


10.101.1a udbudhyadhvaṁ samanasaḥ sakhāyaḥ samagnimindhvaṁ bahavaḥ sanīḻāḥ |
10.101.1c dadhikrāmagnimuṣasaṁ ca devīmindrāvato'vase ni hvaye vaḥ ||

ut | budhyadhvam | sa-manasaḥ | sakhāyaḥ | sam | agnim | indhvam | bahavaḥ | sa-nīḻāḥ |
dadhi-krām | agnim | uṣasam | ca | devīm | indra-vataḥ | avase | ni | hvaye | vaḥ ||10.101.1||

10.101.2a mandrā kṛṇudhvaṁ dhiya ā tanudhvaṁ nāvamaritraparaṇīṁ kṛṇudhvam |
10.101.2c iṣkṛṇudhvamāyudhāraṁ kṛṇudhvaṁ prāñcaṁ yajñaṁ pra ṇayatā sakhāyaḥ ||

mandrā | kṛṇudhvam | dhiyaḥ | ā | tanudhvam | nāvam | aritra-paraṇīm | kṛṇudhvam |
iṣkṛṇudhvam | āyudhā | aram | kṛṇudhvam | prāñcam | yajñam | pra | nayata | sakhāyaḥ ||10.101.2||

10.101.3a yunakta sīrā vi yugā tanudhvaṁ kṛte yonau vapateha bījam |
10.101.3c girā ca śruṣṭiḥ sabharā asanno nedīya itsṛṇyaḥ pakvameyāt ||

yunakta | sīrā | vi | yugā | tanudhvam | kṛte | yonau | vapata | iha | bījam |
girā | ca | śruṣṭiḥ | sa-bharāḥ | asat | naḥ | nedīyaḥ | it | sṛṇyaḥ | pakvam | ā | iyāt ||10.101.3||

10.101.4a sīrā yuñjanti kavayo yugā vi tanvate pṛthak |
10.101.4c dhīrā deveṣu sumnayā ||

sīrā | yuñjanti | kavayaḥ | yugā | vi | tanvate | pṛthak |
dhīrāḥ | deveṣu | sumna-yā ||10.101.4||

10.101.5a nirāhāvānkṛṇotana saṁ varatrā dadhātana |
10.101.5c siñcāmahā avatamudriṇaṁ vayaṁ suṣekamanupakṣitam ||

niḥ | ā-hāvān | kṛṇotana | sam | varatrāḥ | dadhātana |
siñcāmahai | avatam | udriṇam | vayam | su-sekam | anupa-kṣitam ||10.101.5||

10.101.6a iṣkṛtāhāvamavataṁ suvaratraṁ suṣecanam |
10.101.6c udriṇaṁ siñce akṣitam ||

iṣkṛta-āhāvam | avatam | su-varatram | su-secanam |
udriṇam | siñce | akṣitam ||10.101.6||

10.101.7a prīṇītāśvānhitaṁ jayātha svastivāhaṁ rathamitkṛṇudhvam |
10.101.7c droṇāhāvamavatamaśmacakramaṁsatrakośaṁ siñcatā nṛpāṇam ||

prīṇīta | aśvān | hitam | jayātha | svasti-vāham | ratham | it | kṛṇudhvam |
droṇa-āhāvam | avatam | aśma-cakram | aṁsatra-kośam | siñcata | nṛ-pānam ||10.101.7||

10.101.8a vrajaṁ kṛṇudhvaṁ sa hi vo nṛpāṇo varma sīvyadhvaṁ bahulā pṛthūni |
10.101.8c puraḥ kṛṇudhvamāyasīradhṛṣṭā mā vaḥ susroccamaso dṛṁhatā tam ||

vrajam | kṛṇudhvam | saḥ | hi | vaḥ | nṛ-pānaḥ | varma | sīvyadhvam | bahulā | pṛthūni |
puraḥ | kṛṇudhvam | āyasīḥ | adhṛṣṭāḥ | mā | vaḥ | susrot | camasaḥ | dṛṁhata | tam ||10.101.8||

10.101.9a ā vo dhiyaṁ yajñiyāṁ varta ūtaye devā devīṁ yajatāṁ yajñiyāmiha |
10.101.9c sā no duhīyadyavaseva gatvī sahasradhārā payasā mahī gauḥ ||

ā | vaḥ | dhiyam | yajñiyām | varte | ūtaye | devāḥ | devīm | yajatām | yajñiyām | iha |
sā | naḥ | duhīyat | yavasā-iva | gatvī | sahasra-dhārā | payasā | mahī | gauḥ ||10.101.9||

10.101.10a ā tū ṣiñca harimīṁ drorupasthe vāśībhistakṣatāśmanmayībhiḥ |
10.101.10c pari ṣvajadhvaṁ daśa kakṣyābhirubhe dhurau prati vahniṁ yunakta ||

ā | tu | siñca | harim | īm | droḥ | upa-sthe | vāśībhiḥ | takṣata | aśman-mayībhiḥ |
pari | svajadhvam | daśa | kakṣyābhiḥ | ubhe iti | dhurau | prati | vahnim | yunakta ||10.101.10||

10.101.11a ubhe dhurau vahnirāpibdamāno'ntaryoneva carati dvijāniḥ |
10.101.11c vanaspatiṁ vana āsthāpayadhvaṁ ni ṣū dadhidhvamakhananta utsam ||

ubhe iti | dhurau | vahniḥ | ā-pibdamānaḥ | antaḥ | yonā-iva | carati | dvi-jāniḥ |
vanaspatim | vane | ā | asthāpayadhvam | ni | su | dadhidhvam | akhanantaḥ | utsam ||10.101.11||

10.101.12a kapṛnnaraḥ kapṛthamuddadhātana codayata khudata vājasātaye |
10.101.12c niṣṭigryaḥ putramā cyāvayotaya indraṁ sabādha iha somapītaye ||

kapṛt | naraḥ | kapṛtham | ut | dadhātana | codayata | khudata | vāja-sātaye |
niṣṭigryaḥ | putram | ā | cyavaya | ūtaye | indram | sa-bādhaḥ | iha | soma-pītaye ||10.101.12||


10.102.1a pra te rathaṁ mithūkṛtamindro'vatu dhṛṣṇuyā |
10.102.1c asminnājau puruhūta śravāyye dhanabhakṣeṣu no'va ||

pra | te | ratham | mithu-kṛtam | indraḥ | avatu | dhṛṣṇu-yā |
asmin | ājau | puru-hūta | śravāyye | dhana-bhakṣeṣu | naḥ | ava ||10.102.1||

10.102.2a utsma vāto vahati vāso asyā adhirathaṁ yadajayatsahasram |
10.102.2c rathīrabhūnmudgalānī gaviṣṭau bhare kṛtaṁ vyacedindrasenā ||

ut | sma | vātaḥ | vahati | vāsaḥ | asyāḥ | adhi-ratham | yat | ajayat | sahasram |
rathīḥ | abhūt | mudgalānī | go-iṣṭau | bhare | kṛtam | vi | acet | indra-senā ||10.102.2||

10.102.3a antaryaccha jighāṁsato vajramindrābhidāsataḥ |
10.102.3c dāsasya vā maghavannāryasya vā sanutaryavayā vadham ||

antaḥ | yaccha | jighāṁsataḥ | vajram | indra | abhi-dāsataḥ |
dāsasya | vā | magha-van | āryasya | vā | sanutaḥ | yavaya | vadham ||10.102.3||

10.102.4a udno hradamapibajjarhṛṣāṇaḥ kūṭaṁ sma tṛṁhadabhimātimeti |
10.102.4c pra muṣkabhāraḥ śrava icchamāno'jiraṁ bāhū abharatsiṣāsan ||

udnaḥ | hradam | apibat | jarhṛṣāṇaḥ | kūṭam | sma | tṛṁhat | abhi-mātim | eti |
pra | muṣka-bhāraḥ | śravaḥ | icchamānaḥ | ajiram | bāhū iti | abharat | sisāsan ||10.102.4||

10.102.5a nyakrandayannupayanta enamamehayanvṛṣabhaṁ madhya ājeḥ |
10.102.5c tena sūbharvaṁ śatavatsahasraṁ gavāṁ mudgalaḥ pradhane jigāya ||

ni | akrandayan | upa-yantaḥ | enam | amehayan | vṛṣabham | madhye | ājeḥ |
tena | sūbharvam | śata-vat | sahasram | gavām | mudgalaḥ | pra-dhane | jigāya ||10.102.5||

10.102.6a kakardave vṛṣabho yukta āsīdavāvacītsārathirasya keśī |
10.102.6c dudheryuktasya dravataḥ sahānasa ṛcchanti ṣmā niṣpado mudgalānīm ||

kakardave | vṛṣabhaḥ | yuktaḥ | āsīt | avāvacīt | sārathiḥ | asya | keśī |
dudheḥ | yuktasya | dravataḥ | saha | anasā | ṛcchanti | sma | niḥ-padaḥ | mudgalānīm ||10.102.6||

10.102.7a uta pradhimudahannasya vidvānupāyunagvaṁsagamatra śikṣan |
10.102.7c indra udāvatpatimaghnyānāmaraṁhata padyābhiḥ kakudmān ||

uta | pra-dhim | ut | ahan | asya | vidvān | upa | ayunak | vaṁsagam | atra | śikṣan |
indraḥ | ut | āvat | patim | aghnyānām | araṁhata | padyābhiḥ | kakut-mān ||10.102.7||

10.102.8a śunamaṣṭrāvyacaratkapardī varatrāyāṁ dārvānahyamānaḥ |
10.102.8c nṛmṇāni kṛṇvanbahave janāya gāḥ paspaśānastaviṣīradhatta ||

śunam | aṣṭrā-vī | acarat | kapardī | varatrāyām | dāru | ā-nahyamānaḥ |
nṛmṇāni | kṛṇvan | bahave | janāya | gāḥ | paspaśānaḥ | taviṣīḥ | adhatta ||10.102.8||

10.102.9a imaṁ taṁ paśya vṛṣabhasya yuñjaṁ kāṣṭhāyā madhye drughaṇaṁ śayānam |
10.102.9c yena jigāya śatavatsahasraṁ gavāṁ mudgalaḥ pṛtanājyeṣu ||

imam | tam | paśya | vṛṣabhasya | yuñjam | kāṣṭhāyāḥ | madhye | dru-ghanam | śayānam |
yena | jigāya | śata-vat | sahasram | gavām | mudgalaḥ | pṛtanājyeṣu ||10.102.9||

10.102.10a āre aghā ko nvitthā dadarśa yaṁ yuñjanti tamvā sthāpayanti |
10.102.10c nāsmai tṛṇaṁ nodakamā bharantyuttaro dhuro vahati pradediśat ||

āre | aghā | kaḥ | nu | itthā | dadarśa | yam | yuñjanti | tam | ūm̐ iti | ā | sthāpayanti |
na | asmai | tṛṇam | na | udakam | ā | bharanti | ut-taraḥ | dhuraḥ | vahati | pra-dediśat ||10.102.10||

10.102.11a parivṛkteva patividyamānaṭ pīpyānā kūcakreṇeva siñcan |
10.102.11c eṣaiṣyā cidrathyā jayema sumaṅgalaṁ sinavadastu sātam ||

parivṛktā-iva | pati-vidyam | ānaṭ | pīpyānā | kūcakreṇa-iva | siñcan |
eṣa-eṣyā | cit | rathyā | jayema | su-maṅgalam | sina-vat | astu | sātam ||10.102.11||

10.102.12a tvaṁ viśvasya jagataścakṣurindrāsi cakṣuṣaḥ |
10.102.12c vṛṣā yadājiṁ vṛṣaṇā siṣāsasi codayanvadhriṇā yujā ||

tvam | viśvasya | jagataḥ | cakṣuḥ | indra | asi | cakṣuṣaḥ |
vṛṣā | yat | ājim | vṛṣaṇā | sisāsasi | codayan | vadhriṇā | yujā ||10.102.12||


10.103.1a āśuḥ śiśāno vṛṣabho na bhīmo ghanāghanaḥ kṣobhaṇaścarṣaṇīnām |
10.103.1c saṁkrandano'nimiṣa ekavīraḥ śataṁ senā ajayatsākamindraḥ ||

āśuḥ | śiśānaḥ | vṛṣabhaḥ | na | bhīmaḥ | ghanāghanaḥ | kṣobhaṇaḥ | carṣaṇīnām |
sam-krandanaḥ | ani-miṣaḥ | eka-vīraḥ | śatam | senāḥ | ajayat | sākam | indraḥ ||10.103.1||

10.103.2a saṁkrandanenānimiṣeṇa jiṣṇunā yutkāreṇa duścyavanena dhṛṣṇunā |
10.103.2c tadindreṇa jayata tatsahadhvaṁ yudho nara iṣuhastena vṛṣṇā ||

sam-krandanena | ani-miṣeṇa | jiṣṇunā | yut-kāreṇa | duḥ-cyavanena | dhṛṣṇunā |
tat | indreṇa | jayata | tat | sahadhvam | yudhaḥ | naraḥ | iṣu-hastena | vṛṣṇā ||10.103.2||

10.103.3a sa iṣuhastaiḥ sa niṣaṅgibhirvaśī saṁsraṣṭā sa yudha indro gaṇena |
10.103.3c saṁsṛṣṭajitsomapā bāhuśardhyugradhanvā pratihitābhirastā ||

saḥ | iṣu-hastaiḥ | saḥ | niṣaṅgi-bhiḥ | vaśī | sam-sraṣṭā | saḥ | yudhaḥ | indraḥ | gaṇena |
saṁsṛṣṭa-jit | soma-pāḥ | bāhu-śardhī | ugra-dhanvā | prati-hitābhiḥ | astā ||10.103.3||

10.103.4a bṛhaspate pari dīyā rathena rakṣohāmitrām̐ apabādhamānaḥ |
10.103.4c prabhañjantsenāḥ pramṛṇo yudhā jayannasmākamedhyavitā rathānām ||

bṛhaspate | pari | dīya | rathena | rakṣaḥ-hā | amitrān | apa-bādhamānaḥ |
pra-bhañjan | senāḥ | pra-mṛṇaḥ | yudhā | jayan | asmākam | edhi | avitā | rathānām ||10.103.4||

10.103.5a balavijñāyaḥ sthaviraḥ pravīraḥ sahasvānvājī sahamāna ugraḥ |
10.103.5c abhivīro abhisatvā sahojā jaitramindra rathamā tiṣṭha govit ||

bala-vijñāyaḥ | sthaviraḥ | pra-vīraḥ | sahasvān | vājī | sahamānaḥ | ugraḥ |
abhi-vīraḥ | abhi-satvā | sahaḥ-jāḥ | jaitram | indra | ratham | ā | tiṣṭha | go-vit ||10.103.5||

10.103.6a gotrabhidaṁ govidaṁ vajrabāhuṁ jayantamajma pramṛṇantamojasā |
10.103.6c imaṁ sajātā anu vīrayadhvamindraṁ sakhāyo anu saṁ rabhadhvam ||

gotra-bhidam | go-vidam | vajra-bāhum | jayantam | ajma | pra-mṛṇantam | ojasā |
imam | sa-jātāḥ | anu | vīrayadhvam | indram | sakhāyaḥ | anu | sam | rabhadhvam ||10.103.6||

10.103.7a abhi gotrāṇi sahasā gāhamāno'dayo vīraḥ śatamanyurindraḥ |
10.103.7c duścyavanaḥ pṛtanāṣāḻayudhyo'smākaṁ senā avatu pra yutsu ||

abhi | gotrāṇi | sahasā | gāhamānaḥ | adayaḥ | vīraḥ | śata-manyuḥ | indraḥ |
duḥ-cyavanaḥ | pṛtanāṣāṭ | ayudhyaḥ | asmākam | senāḥ | avatu | pra | yut-su ||10.103.7||

10.103.8a indra āsāṁ netā bṛhaspatirdakṣiṇā yajñaḥ pura etu somaḥ |
10.103.8c devasenānāmabhibhañjatīnāṁ jayantīnāṁ maruto yantvagram ||

indraḥ | āsām | netā | bṛhaspatiḥ | dakṣiṇā | yajñaḥ | puraḥ | etu | somaḥ |
deva-senānām | abhi-bhañjatīnām | jayantīnām | marutaḥ | yantu | agram ||10.103.8||

10.103.9a indrasya vṛṣṇo varuṇasya rājña ādityānāṁ marutāṁ śardha ugram |
10.103.9c mahāmanasāṁ bhuvanacyavānāṁ ghoṣo devānāṁ jayatāmudasthāt ||

indrasya | vṛṣṇaḥ | varuṇasya | rājñaḥ | ādityānām | marutām | śardhaḥ | ugram |
mahā-manasām | bhuvana-cyavānām | ghoṣaḥ | devānām | jayatām | ut | asthāt ||10.103.9||

10.103.10a uddharṣaya maghavannāyudhānyutsatvanāṁ māmakānāṁ manāṁsi |
10.103.10c udvṛtrahanvājināṁ vājinānyudrathānāṁ jayatāṁ yantu ghoṣāḥ ||

ut | harṣaya | magha-van | āyudhāni | ut | satvanām | māmakānām | manāṁsi |
ut | vṛtra-han | vājinām | vājināni | ut | rathānām | jayatām | yantu | ghoṣāḥ ||10.103.10||

10.103.11a asmākamindraḥ samṛteṣu dhvajeṣvasmākaṁ yā iṣavastā jayantu |
10.103.11c asmākaṁ vīrā uttare bhavantvasmām̐ u devā avatā haveṣu ||

asmākam | indraḥ | sam-ṛteṣu | dhvajeṣu | asmākam | yāḥ | iṣavaḥ | tāḥ | jayantu |
asmākam | vīrāḥ | ut-tare | bhavantu | asmān | ūm̐ iti | devāḥ | avata | haveṣu ||10.103.11||

10.103.12a amīṣāṁ cittaṁ pratilobhayantī gṛhāṇāṅgānyapve parehi |
10.103.12c abhi prehi nirdaha hṛtsu śokairandhenāmitrāstamasā sacantām ||

amīṣām | cittam | prati-lobhayantī | gṛhāṇa | aṅgāni | apve | parā | ihi |
abhi | pra | ihi | niḥ | daha | hṛt-su | śokaiḥ | andhena | amitrāḥ | tamasā | sacantām ||10.103.12||

10.103.13a pretā jayatā nara indro vaḥ śarma yacchatu |
10.103.13c ugrā vaḥ santu bāhavo'nādhṛṣyā yathāsatha ||

pra | ita | jayata | naraḥ | indraḥ | vaḥ | śarma | yacchatu |
ugrāḥ | vaḥ | santu | bāhavaḥ | anādhṛṣyāḥ | yathā | asatha ||10.103.13||


10.104.1a asāvi somaḥ puruhūta tubhyaṁ haribhyāṁ yajñamupa yāhi tūyam |
10.104.1c tubhyaṁ giro vipravīrā iyānā dadhanvira indra pibā sutasya ||

asāvi | somaḥ | puru-hūta | tubhyam | hari-bhyām | yajñam | upa | yāhi | tūyam |
tubhyam | giraḥ | vipra-vīrāḥ | iyānāḥ | dadhanvire | indra | piba | sutasya ||10.104.1||

10.104.2a apsu dhūtasya harivaḥ pibeha nṛbhiḥ sutasya jaṭharaṁ pṛṇasva |
10.104.2c mimikṣuryamadraya indra tubhyaṁ tebhirvardhasva madamukthavāhaḥ ||

ap-su | dhūtasya | hari-vaḥ | piba | iha | nṛ-bhiḥ | sutasya | jaṭharam | pṛṇasva |
mimikṣuḥ | yam | adrayaḥ | indra | tubhyam | tebhiḥ | vardhasva | madam | uktha-vāhaḥ ||10.104.2||

10.104.3a progrāṁ pītiṁ vṛṣṇa iyarmi satyāṁ prayai sutasya haryaśva tubhyam |
10.104.3c indra dhenābhiriha mādayasva dhībhirviśvābhiḥ śacyā gṛṇānaḥ ||

pra | ugrām | pītim | vṛṣṇe | iyarmi | satyām | pra-yai | sutasya | hari-aśva | tubhyam |
indra | dhenābhiḥ | iha | mādayasva | dhībhiḥ | viśvābhiḥ | śacyā | gṛṇānaḥ ||10.104.3||

10.104.4a ūtī śacīvastava vīryeṇa vayo dadhānā uśija ṛtajñāḥ |
10.104.4c prajāvadindra manuṣo duroṇe tasthurgṛṇantaḥ sadhamādyāsaḥ ||

ūtī | śacī-vaḥ | tava | vīryeṇa | vayaḥ | dadhānāḥ | uśijaḥ | ṛta-jñāḥ |
prajā-vat | indra | manuṣaḥ | duroṇe | tasthuḥ | gṛṇantaḥ | sadha-mādyāsaḥ ||10.104.4||

10.104.5a praṇītibhiṣṭe haryaśva suṣṭoḥ suṣumnasya pururuco janāsaḥ |
10.104.5c maṁhiṣṭhāmūtiṁ vitire dadhānāḥ stotāra indra tava sūnṛtābhiḥ ||

pranīti-bhiḥ | te | hari-aśva | su-stoḥ | su-sumnasya | puru-rucaḥ | janāsaḥ |
maṁhiṣṭhām | ūtim | vi-tire | dadhānāḥ | stotāraḥ | indra | tava | sūnṛtābhiḥ ||10.104.5||

10.104.6a upa brahmāṇi harivo haribhyāṁ somasya yāhi pītaye sutasya |
10.104.6c indra tvā yajñaḥ kṣamamāṇamānaḍdāśvām̐ asyadhvarasya praketaḥ ||

upa | brahmāṇi | hari-vaḥ | hari-bhyām | somasya | yāhi | pītaye | sutasya |
indra | tvā | yajñaḥ | kṣamamāṇam | ānaṭ | dāśvān | asi | adhvarasya | pra-ketaḥ ||10.104.6||

10.104.7a sahasravājamabhimātiṣāhaṁ suteraṇaṁ maghavānaṁ suvṛktim |
10.104.7c upa bhūṣanti giro apratītamindraṁ namasyā jarituḥ pananta ||

sahasra-vājam | abhimāti-saham | sute-raṇam | magha-vānam | su-vṛktim |
upa | bhūṣanti | giraḥ | aprati-itam | indram | namasyāḥ | jarituḥ | pananta ||10.104.7||

10.104.8a saptāpo devīḥ suraṇā amṛktā yābhiḥ sindhumatara indra pūrbhit |
10.104.8c navatiṁ srotyā nava ca sravantīrdevebhyo gātuṁ manuṣe ca vindaḥ ||

sapta | āpaḥ | devīḥ | su-raṇāḥ | amṛktāḥ | yābhiḥ | sindhum | ataraḥ | indra | pūḥ-bhit |
navatim | srotyāḥ | nava | ca | sravantīḥ | devebhyaḥ | gātum | manuṣe | ca | vindaḥ ||10.104.8||

10.104.9a apo mahīrabhiśasteramuñco'jāgarāsvadhi deva ekaḥ |
10.104.9c indra yāstvaṁ vṛtratūrye cakartha tābhirviśvāyustanvaṁ pupuṣyāḥ ||

apaḥ | mahīḥ | abhi-śasteḥ | amuñcaḥ | ajāgaḥ | āsu | adhi | devaḥ | ekaḥ |
indra | yāḥ | tvam | vṛtra-tūrye | cakartha | tābhiḥ | viśva-āyuḥ | tanvam | pupuṣyāḥ ||10.104.9||

10.104.10a vīreṇyaḥ kraturindraḥ suśastirutāpi dhenā puruhūtamīṭṭe |
10.104.10c ārdayadvṛtramakṛṇodu lokaṁ sasāhe śakraḥ pṛtanā abhiṣṭiḥ ||

vīreṇyaḥ | kratuḥ | indraḥ | su-śastiḥ | uta | api | dhenā | puru-hūtam | īṭṭe |
ārdayat | vṛtram | akṛṇot | ūm̐ iti | lokam | sasahe | śakraḥ | pṛtanāḥ | abhiṣṭiḥ ||10.104.10||

10.104.11a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
10.104.11c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||10.104.11||


10.105.1a kadā vaso stotraṁ haryata āva śmaśā rudhadvāḥ |
10.105.1c dīrghaṁ sutaṁ vātāpyāya ||

kadā | vaso iti | stotram | haryate | ā | ava | śmaśā | rudhat | vāriti vāḥ |
dīrgham | sutam | vātāpyāya ||10.105.1||

10.105.2a harī yasya suyujā vivratā verarvantānu śepā |
10.105.2c ubhā rajī na keśinā patirdan ||

harī iti | yasya | su-yujā | vi-vratā | veḥ | arvantā | anu | śepā |
ubhā | rajī iti | na | keśinā | patiḥ | dan ||10.105.2||

10.105.3a apa yorindraḥ pāpaja ā marto na śaśramāṇo bibhīvān |
10.105.3c śubhe yadyuyuje taviṣīvān ||

apa | yoḥ | indraḥ | pāpaje | ā | martaḥ | na | śaśramāṇaḥ | bibhīvān |
śubhe | yat | yuyuje | taviṣī-vān ||10.105.3||

10.105.4a sacāyorindraścarkṛṣa ām̐ upānasaḥ saparyan |
10.105.4c nadayorvivratayoḥ śūra indraḥ ||

sacā | āyoḥ | indraḥ | carkṛṣe | ā | upānasaḥ | saparyan |
nadayoḥ | vi-vratayoḥ | śūraḥ | indraḥ ||10.105.4||

10.105.5a adhi yastasthau keśavantā vyacasvantā na puṣṭyai |
10.105.5c vanoti śiprābhyāṁ śipriṇīvān ||

adhi | yaḥ | tasthau | keṣa-vantā | vyacasvantā | na | puṣṭyai |
vanoti | śiprābhyām | śipriṇī-vān ||10.105.5||

10.105.6a prāstaudṛṣvaujā ṛṣvebhistatakṣa śūraḥ śavasā |
10.105.6c ṛbhurna kratubhirmātariśvā ||

pra | astaut | ṛṣva-ojāḥ | ṛṣvebhiḥ | tatakṣa | śūraḥ | śavasā |
ṛbhuḥ | na | kratu-bhiḥ | mātariśvā ||10.105.6||

10.105.7a vajraṁ yaścakre suhanāya dasyave hirīmaśo hirīmān |
10.105.7c arutahanuradbhutaṁ na rajaḥ ||

vajram | yaḥ | cakre | su-hanāya | dasyave | hirīmaśaḥ | hirīmān |
aruta-hanuḥ | adbhutam | na | rajaḥ ||10.105.7||

10.105.8a ava no vṛjinā śiśīhyṛcā vanemānṛcaḥ |
10.105.8c nābrahmā yajña ṛdhagjoṣati tve ||

ava | naḥ | vṛjinā | śiśīhi | ṛcā | vanema | anṛcaḥ |
na | abrahmā | yajñaḥ | ṛdhak | joṣati | tve iti ||10.105.8||

10.105.9a ūrdhvā yatte tretinī bhūdyajñasya dhūrṣu sadman |
10.105.9c sajūrnāvaṁ svayaśasaṁ sacāyoḥ ||

ūrdhvā | yat | te | tretinī | bhūt | yajñasya | dhūḥ-su | sadman |
sa-jūḥ | nāvam | sva-yaśasam | sacā | āyoḥ ||10.105.9||

10.105.10a śriye te pṛśnirupasecanī bhūcchriye darvirarepāḥ |
10.105.10c yayā sve pātre siñcasa ut ||

śriye | te | pṛśniḥ | upa-secanī | bhūt | śriye | darviḥ | arepāḥ |
yayā | sve | pātre | siñcase | ut ||10.105.10||

10.105.11a śataṁ vā yadasurya prati tvā sumitra itthāstauddurmitra itthāstaut |
10.105.11c āvo yaddasyuhatye kutsaputraṁ prāvo yaddasyuhatye kutsavatsam ||

śatam | vā | yat | asurya | prati | tvā | su-mitraḥ | itthā | astaut | duḥ-mitraḥ | itthā | astaut |
āvaḥ | yat | dasyu-hatye | kutsa-putram | pra | āvaḥ | yat | dasyu-hatye | kutsa-vatsam ||10.105.11||


10.106.1a ubhā u nūnaṁ tadidarthayethe vi tanvāthe dhiyo vastrāpaseva |
10.106.1c sadhrīcīnā yātave premajīgaḥ sudineva pṛkṣa ā taṁsayethe ||

ubhau | ūm̐ iti | nūnam | tat | it | arthayethe iti | vi | tanvāthe iti | dhiyaḥ | vastrā | apasā-iva |
sadhrīcīnā | yātave | pra | īm | ajīgariti | sudinā-iva | pṛkṣaḥ | ā | taṁsayethe iti ||10.106.1||

10.106.2a uṣṭāreva pharvareṣu śrayethe prāyogeva śvātryā śāsurethaḥ |
10.106.2c dūteva hi ṣṭho yaśasā janeṣu māpa sthātaṁ mahiṣevāvapānāt ||

uṣṭārā-iva | pharvareṣu | śrayethe iti | prāyogā-iva | śvātryā | śāsuḥ | ā | ithaḥ |
dūtā-iva | hi | sthaḥ | yaśasā | janeṣu | mā | apa | sthātam | mahiṣā-iva | ava-pānāt ||10.106.2||

10.106.3a sākaṁyujā śakunasyeva pakṣā paśveva citrā yajurā gamiṣṭam |
10.106.3c agniriva devayordīdivāṁsā parijmāneva yajathaḥ purutrā ||

sākam-yujā | śakunasya-iva | pakṣā | paśvā-iva | citrā | yajuḥ | ā | gamiṣṭam |
agniḥ-iva | deva-yoḥ | dīdi-vāṁsā | parijmānā-iva | yajathaḥ | puru-trā ||10.106.3||

10.106.4a āpī vo asme pitareva putrogreva rucā nṛpatīva turyai |
10.106.4c iryeva puṣṭyai kiraṇeva bhujyai śruṣṭīvāneva havamā gamiṣṭam ||

āpī iti | vaḥ | asme iti | pitarā-iva | putrā | ugrā-iva | rucā | nṛpatī iveti nṛpatī-iva | turyai |
iryā-iva | puṣṭyai | kiraṇā-iva | bhujyai | śruṣṭīvānā-iva | havam | ā | gamiṣṭam ||10.106.4||

10.106.5a vaṁsageva pūṣaryā śimbātā mitreva ṛtā śatarā śātapantā |
10.106.5c vājevoccā vayasā gharmyeṣṭhā meṣeveṣā saparyā purīṣā ||

vaṁsagā-iva | pūṣaryā | śimbātā | mitrā-iva | ṛtā | śatarā | śātapantā |
vājā-iva | uccā | vayasā | gharmye-sthā | meṣā-iva | iṣā | saparyā | purīṣā ||10.106.5||

10.106.6a sṛṇyeva jarbharī turpharītū naitośeva turpharī parpharīkā |
10.106.6c udanyajeva jemanā maderū tā me jarāyvajaraṁ marāyu ||

sṛṇyā-iva | jarbharī iti | turpharītū iti | naitośā-iva | turpharī iti | parpharīkā |
udanyajā-iva | jemanā | maderū iti | tā | me | jarāyu | ajaram | marāyu ||10.106.6||

10.106.7a pajreva carcaraṁ jāraṁ marāyu kṣadmevārtheṣu tartarītha ugrā |
10.106.7c ṛbhū nāpatkharamajrā kharajrurvāyurna parpharatkṣayadrayīṇām ||

pajrā-iva | carcaram | jāram | marāyu | kṣadma-iva | artheṣu | tartarīthaḥ | ugrā |
ṛbhū iti | na | āpat | kharamajrā | khara-jruḥ | vāyuḥ | na | parpharat | kṣayat | rayīṇām ||10.106.7||

10.106.8a gharmeva madhu jaṭhare sanerū bhagevitā turpharī phārivāram |
10.106.8c patareva cacarā candranirṇiṅmanaṛṅgā mananyā na jagmī ||

gharmā-iva | madhu | jaṭhare | sanerū iti | bhage-avitā | turpharī iti | phārivā | aram |
patarā-iva | cacarā | candra-nirnik | manaḥ-ṛṅgā | mananyā | na | jagmī iti ||10.106.8||

10.106.9a bṛhanteva gambhareṣu pratiṣṭhāṁ pādeva gādhaṁ tarate vidāthaḥ |
10.106.9c karṇeva śāsuranu hi smarāthoṁ'śeva no bhajataṁ citramapnaḥ ||

bṛhantā-iva | gambhareṣu | prati-sthām | pādā-iva | gādham | tarate | vidāthaḥ |
karṇā-iva | śāsuḥ | anu | hi | smarāthaḥ | aṁśā-iva | naḥ | bhajatam | citram | apnaḥ ||10.106.9||

10.106.10a āraṅgareva madhverayethe sāragheva gavi nīcīnabāre |
10.106.10c kīnāreva svedamāsiṣvidānā kṣāmevorjā sūyavasātsacethe ||

āraṅgarā-iva | madhu | ā | īrayethe iti | sāraghā-iva | gavi | nīcīna-bāre |
kīnārā-iva | svedam | ā-sisvidānā | kṣāma-iva | ūrjā | suyavasa-at | sacethe iti ||10.106.10||

10.106.11a ṛdhyāma stomaṁ sanuyāma vājamā no mantraṁ sarathehopa yātam |
10.106.11c yaśo na pakvaṁ madhu goṣvantarā bhūtāṁśo aśvinoḥ kāmamaprāḥ ||

ṛdhyāma | stomam | sanuyāma | vājam | ā | naḥ | mantram | sa-rathā | iha | upa | yātam |
yaśaḥ | na | pakvam | madhu | goṣu | antaḥ | ā | bhūta-aṁśaḥ | aśvinoḥ | kāmam | aprāḥ ||10.106.11||


10.107.1a āvirabhūnmahi māghonameṣāṁ viśvaṁ jīvaṁ tamaso niramoci |
10.107.1c mahi jyotiḥ pitṛbhirdattamāgāduruḥ panthā dakṣiṇāyā adarśi ||

āviḥ | abhūt | mahi | māghonam | eṣām | viśvam | jīvam | tamasaḥ | niḥ | amoci |
mahi | jyotiḥ | pitṛ-bhiḥ | dattam | ā | agāt | uruḥ | panthāḥ | dakṣiṇāyāḥ | adarśi ||10.107.1||

10.107.2a uccā divi dakṣiṇāvanto asthurye aśvadāḥ saha te sūryeṇa |
10.107.2c hiraṇyadā amṛtatvaṁ bhajante vāsodāḥ soma pra tiranta āyuḥ ||

uccā | divi | dakṣiṇā-vantaḥ | asthuḥ | ye | aśva-dāḥ | saha | te | sūryeṇa |
hiraṇya-dāḥ | amṛta-tvam | bhajante | vāsaḥ-dāḥ | soma | pra | tirante | āyuḥ ||10.107.2||

10.107.3a daivī pūrtirdakṣiṇā devayajyā na kavāribhyo nahi te pṛṇanti |
10.107.3c athā naraḥ prayatadakṣiṇāso'vadyabhiyā bahavaḥ pṛṇanti ||

daivī | pūrtiḥ | dakṣiṇā | deva-yajyā | na | kava-aribhyaḥ | nahi | te | pṛṇanti |
atha | naraḥ | prayata-dakṣiṇāsaḥ | avadya-bhiyā | bahavaḥ | pṛṇanti ||10.107.3||

10.107.4a śatadhāraṁ vāyumarkaṁ svarvidaṁ nṛcakṣasaste abhi cakṣate haviḥ |
10.107.4c ye pṛṇanti pra ca yacchanti saṁgame te dakṣiṇāṁ duhate saptamātaram ||

śata-dhāram | vāyum | arkam | svaḥ-vidam | nṛ-cakṣasaḥ | te | abhi | cakṣate | haviḥ |
ye | pṛṇanti | pra | ca | yacchanti | sam-game | te | dakṣiṇām | duhate | sapta-mātaram ||10.107.4||

10.107.5a dakṣiṇāvānprathamo hūta eti dakṣiṇāvāngrāmaṇīragrameti |
10.107.5c tameva manye nṛpatiṁ janānāṁ yaḥ prathamo dakṣiṇāmāvivāya ||

dakṣiṇā-vān | prathamaḥ | hūtaḥ | eti | dakṣiṇā-vān | grāma-nīḥ | agram | eti |
tam | eva | manye | nṛ-patim | janānām | yaḥ | prathamaḥ | dakṣiṇām | ā-vivāya ||10.107.5||

10.107.6a tameva ṛṣiṁ tamu brahmāṇamāhuryajñanyaṁ sāmagāmukthaśāsam |
10.107.6c sa śukrasya tanvo veda tisro yaḥ prathamo dakṣiṇayā rarādha ||

tam | eva | ṛṣim | tam | ūm̐ iti | brahmāṇam | āhuḥ | yajña-nyam | sāma-gām | uktha-śasam |
saḥ | śukrasya | tanvaḥ | veda | tisraḥ | yaḥ | prathamaḥ | dakṣiṇayā | rarādha ||10.107.6||

10.107.7a dakṣiṇāśvaṁ dakṣiṇā gāṁ dadāti dakṣiṇā candramuta yaddhiraṇyam |
10.107.7c dakṣiṇānnaṁ vanute yo na ātmā dakṣiṇāṁ varma kṛṇute vijānan ||

dakṣiṇā | aśvam | dakṣiṇā | gām | dadāti | dakṣiṇā | candram | uta | yat | hiraṇyam |
dakṣiṇā | annam | vanute | yaḥ | naḥ | ātmā | dakṣiṇām | varma | kṛṇute | vi-jānan ||10.107.7||

10.107.8a na bhojā mamrurna nyarthamīyurna riṣyanti na vyathante ha bhojāḥ |
10.107.8c idaṁ yadviśvaṁ bhuvanaṁ svaścaitatsarvaṁ dakṣiṇaibhyo dadāti ||

na | bhojāḥ | mamruḥ | na | ni-artham | īyuḥ | na | riṣyanti | na | vyathante | ha | bhojāḥ |
idam | yat | viśvam | bhuvanam | svariti svaḥ | ca | etat | sarvam | dakṣiṇā | ebhyaḥ | dadāti ||10.107.8||

10.107.9a bhojā jigyuḥ surabhiṁ yonimagre bhojā jigyurvadhvaṁ yā suvāsāḥ |
10.107.9c bhojā jigyurantaḥpeyaṁ surāyā bhojā jigyurye ahūtāḥ prayanti ||

bhojāḥ | jigyuḥ | surabhim | yonim | agre | bhojāḥ | jigyuḥ | vadhvam | yā | su-vāsāḥ |
bhojāḥ | jigyuḥ | antaḥ-peyam | surāyāḥ | bhojāḥ | jigyuḥ | ye | ahūtāḥ | pra-yanti ||10.107.9||

10.107.10a bhojāyāśvaṁ saṁ mṛjantyāśuṁ bhojāyāste kanyā śumbhamānā |
10.107.10c bhojasyedaṁ puṣkariṇīva veśma pariṣkṛtaṁ devamāneva citram ||

bhojāya | aśvam | sam | mṛjanti | āśum | bhojāya | āste | kanyā | śumbhamānā |
bhojasya | idam | puṣkariṇī-iva | veśma | pari-kṛtam | devamānā-iva | citram ||10.107.10||

10.107.11a bhojamaśvāḥ suṣṭhuvāho vahanti suvṛdratho vartate dakṣiṇāyāḥ |
10.107.11c bhojaṁ devāso'vatā bhareṣu bhojaḥ śatrūntsamanīkeṣu jetā ||

bhojam | aśvāḥ | suṣṭhu-vāhaḥ | vahanti | su-vṛt | rathaḥ | vartate | dakṣiṇāyāḥ |
bhojam | devāsaḥ | avata | bhareṣu | bhojaḥ | śatrūn | sam-anīkeṣu | jetā ||10.107.11||


10.108.1a kimicchantī saramā predamānaḍdūre hyadhvā jaguriḥ parācaiḥ |
10.108.1c kāsmehitiḥ kā paritakmyāsītkathaṁ rasāyā ataraḥ payāṁsi ||

kim | icchantī | saramā | pra | idam | ānaṭ | dūre | hi | adhvā | jaguriḥ | parācaiḥ |
kā | asme-hitiḥ | kā | pari-takmyā | āsīt | katham | rasāyāḥ | ataraḥ | payāṁsi ||10.108.1||

10.108.2a indrasya dūtīriṣitā carāmi maha icchantī paṇayo nidhīnvaḥ |
10.108.2c atiṣkado bhiyasā tanna āvattathā rasāyā ataraṁ payāṁsi ||

indrasya | dūtīḥ | iṣitā | carāmi | mahaḥ | icchantī | paṇayaḥ | ni-dhīn | vaḥ |
ati-skadaḥ | bhiyasā | tat | naḥ | āvat | tathā | rasāyāḥ | ataram | payāṁsi ||10.108.2||

10.108.3a kīdṛṅṅindraḥ sarame kā dṛśīkā yasyedaṁ dūtīrasaraḥ parākāt |
10.108.3c ā ca gacchānmitramenā dadhāmāthā gavāṁ gopatirno bhavāti ||

kīdṛṅ | indraḥ | sarame | kā | dṛśīkā | yasya | idam | dūtīḥ | asaraḥ | parākāt |
ā | ca | gacchāt | mitram | ena | dadhāma | atha | gavām | go-patiḥ | naḥ | bhavāti ||10.108.3||

10.108.4a nāhaṁ taṁ veda dabhyaṁ dabhatsa yasyedaṁ dūtīrasaraṁ parākāt |
10.108.4c na taṁ gūhanti sravato gabhīrā hatā indreṇa paṇayaḥ śayadhve ||

na | aham | tam | veda | dabhyam | dabhat | saḥ | yasya | idam | dūtīḥ | asaram | parākāt |
na | tam | gūhanti | sravataḥ | gabhīrāḥ | hatāḥ | indreṇa | paṇayaḥ | śayadhve ||10.108.4||

10.108.5a imā gāvaḥ sarame yā aicchaḥ pari divo antāntsubhage patantī |
10.108.5c kasta enā ava sṛjādayudhvyutāsmākamāyudhā santi tigmā ||

imāḥ | gāvaḥ | sarame | yāḥ | aicchaḥ | pari | divaḥ | antān | su-bhage | patantī |
kaḥ | te | enāḥ | ava | sṛjāt | ayudhvī | uta | asmākam | āyudhā | santi | tigmā ||10.108.5||

10.108.6a asenyā vaḥ paṇayo vacāṁsyaniṣavyāstanvaḥ santu pāpīḥ |
10.108.6c adhṛṣṭo va etavā astu panthā bṛhaspatirva ubhayā na mṛḻāt ||

asenyā | vaḥ | paṇayaḥ | vacāṁsi | aniṣavyāḥ | tanvaḥ | santu | pāpīḥ |
adhṛṣṭaḥ | vaḥ | etavai | astu | panthāḥ | bṛhaspatiḥ | vaḥ | ubhayā | na | mṛḻāt ||10.108.6||

10.108.7a ayaṁ nidhiḥ sarame adribudhno gobhiraśvebhirvasubhirnyṛṣṭaḥ |
10.108.7c rakṣanti taṁ paṇayo ye sugopā reku padamalakamā jagantha ||

ayam | ni-dhiḥ | sarame | adri-budhnaḥ | gobhiḥ | aśvebhiḥ | vasu-bhiḥ | ni-ṛṣṭaḥ |
rakṣanti | tam | paṇayaḥ | ye | su-gopāḥ | reku | padam | alakam | ā | jagantha ||10.108.7||

10.108.8a eha gamannṛṣayaḥ somaśitā ayāsyo aṅgiraso navagvāḥ |
10.108.8c ta etamūrvaṁ vi bhajanta gonāmathaitadvacaḥ paṇayo vamannit ||

ā | iha | gaman | ṛṣayaḥ | soma-śitāḥ | ayāsyaḥ | aṅgirasaḥ | nava-gvāḥ |
te | etam | ūrvam | vi | bhajanta | gonām | atha | etat | vacaḥ | paṇayaḥ | vaman | it ||10.108.8||

10.108.9a evā ca tvaṁ sarama ājagantha prabādhitā sahasā daivyena |
10.108.9c svasāraṁ tvā kṛṇavai mā punargā apa te gavāṁ subhage bhajāma ||

eva | ca | tvam | sarame | ā-jagantha | pra-bādhitā | sahasā | daivyena |
svasāram | tvā | kṛṇavai | mā | punaḥ | gāḥ | apa | te | gavām | su-bhage | bhajāma ||10.108.9||

10.108.10a nāhaṁ veda bhrātṛtvaṁ no svasṛtvamindro viduraṅgirasaśca ghorāḥ |
10.108.10c gokāmā me acchadayanyadāyamapāta ita paṇayo varīyaḥ ||

na | aham | veda | bhrātṛ-tvam | no iti | svasṛ-tvam | indraḥ | viduḥ | aṅgirasaḥ | ca | ghorāḥ |
go-kāmāḥ | me | acchadayan | yat | āyam | apa | ataḥ | ita | paṇayaḥ | varīyaḥ ||10.108.10||

10.108.11a dūramita paṇayo varīya udgāvo yantu minatīrṛtena |
10.108.11c bṛhaspatiryā avindannigūḻhāḥ somo grāvāṇa ṛṣayaśca viprāḥ ||

dūram | ita | paṇayaḥ | varīyaḥ | ut | gāvaḥ | yantu | minatīḥ | ṛtena |
bṛhaspatiḥ | yāḥ | avindat | ni-gūḻhāḥ | somaḥ | grāvāṇaḥ | ṛṣayaḥ | ca | viprāḥ ||10.108.11||


10.109.1a te'vadanprathamā brahmakilbiṣe'kūpāraḥ salilo mātariśvā |
10.109.1c vīḻuharāstapa ugro mayobhūrāpo devīḥ prathamajā ṛtena ||

te | avadan | prathamāḥ | brahma-kilbiṣe | akūpāraḥ | salilaḥ | mātariśvā |
vīḻu-harāḥ | tapaḥ | ugraḥ | mayaḥ-bhūḥ | āpaḥ | devīḥ | prathama-jāḥ | ṛtena ||10.109.1||

10.109.2a somo rājā prathamo brahmajāyāṁ punaḥ prāyacchadahṛṇīyamānaḥ |
10.109.2c anvartitā varuṇo mitra āsīdagnirhotā hastagṛhyā nināya ||

somaḥ | rājā | prathamaḥ | brahma-jāyām | punariti | pra | ayacchat | ahṛṇīyamānaḥ |
anu-artitā | varuṇaḥ | mitraḥ | āsīt | agniḥ | hotā | hasta-gṛhya | ā | nināya ||10.109.2||

10.109.3a hastenaiva grāhya ādhirasyā brahmajāyeyamiti cedavocan |
10.109.3c na dūtāya prahye tastha eṣā tathā rāṣṭraṁ gupitaṁ kṣatriyasya ||

hastena | eva | grāhyaḥ | ā-dhiḥ | asyāḥ | brahma-jāyā | iyam | iti | ca | it | avocan |
na | dūtāya | pra-hye | tasthe | eṣā | tathā | rāṣṭram | gupitam | kṣatriyasya ||10.109.3||

10.109.4a devā etasyāmavadanta pūrve saptaṛṣayastapase ye niṣeduḥ |
10.109.4c bhīmā jāyā brāhmaṇasyopanītā durdhāṁ dadhāti parame vyoman ||

devāḥ | etasyām | avadanta | pūrve | sapta-ṛṣayaḥ | tapase | ye | ni-seduḥ |
bhīmā | jāyā | brāhmaṇasya | upa-nītā | duḥ-dhām | dadhāti | parame | vi-oman ||10.109.4||

10.109.5a brahmacārī carati veviṣadviṣaḥ sa devānāṁ bhavatyekamaṅgam |
10.109.5c tena jāyāmanvavindadbṛhaspatiḥ somena nītāṁ juhvaṁ na devāḥ ||

brahma-cārī | carati | veviṣat | viṣaḥ | saḥ | devānām | bhavati | ekam | aṅgam |
tena | jāyām | anu | avindat | bṛhaspatiḥ | somena | nītām | juhvam | na | devāḥ ||10.109.5||

10.109.6a punarvai devā adaduḥ punarmanuṣyā uta |
10.109.6c rājānaḥ satyaṁ kṛṇvānā brahmajāyāṁ punardaduḥ ||

punaḥ | vai | devāḥ | adaduḥ | punaḥ | manuṣyāḥ | uta |
rājānaḥ | satyam | kṛṇvānāḥ | brahma-jāyām | punaḥ | daduḥ ||10.109.6||

10.109.7a punardāya brahmajāyāṁ kṛtvī devairnikilbiṣam |
10.109.7c ūrjaṁ pṛthivyā bhaktvāyorugāyamupāsate ||

punaḥ-dāya | brahma-jāyām | kṛtvī | devaiḥ | ni-kilbiṣam |
ūrjam | pṛthivyāḥ | bhaktvāya | uru-gāyam | upa | āsate ||10.109.7||


10.110.1a samiddho adya manuṣo duroṇe devo devānyajasi jātavedaḥ |
10.110.1c ā ca vaha mitramahaścikitvāntvaṁ dūtaḥ kavirasi pracetāḥ ||

sam-iddhaḥ | adya | manuṣaḥ | duroṇe | devaḥ | devān | yajasi | jāta-vedaḥ |
ā | ca | vaha | mitra-mahaḥ | cikitvān | tvam | dūtaḥ | kaviḥ | asi | pra-cetāḥ ||10.110.1||

10.110.2a tanūnapātpatha ṛtasya yānānmadhvā samañjantsvadayā sujihva |
10.110.2c manmāni dhībhiruta yajñamṛndhandevatrā ca kṛṇuhyadhvaraṁ naḥ ||

tanū-napāt | pathaḥ | ṛtasya | yānān | madhvā | sam-añjan | svadaya | su-jihva |
manmāni | dhībhiḥ | uta | yajñam | ṛndhan | deva-trā | ca | kṛṇuhi | adhvaram | naḥ ||10.110.2||

10.110.3a ājuhvāna īḍyo vandyaścā yāhyagne vasubhiḥ sajoṣāḥ |
10.110.3c tvaṁ devānāmasi yahva hotā sa enānyakṣīṣito yajīyān ||

ā-juhvānaḥ | īḍyaḥ | vandyaḥ | ca | ā | yāhi | agne | vasu-bhiḥ | sa-joṣāḥ |
tvam | devānām | asi | yahva | hotā | saḥ | etān | yakṣi | iṣitaḥ | yajīyān ||10.110.3||

10.110.4a prācīnaṁ barhiḥ pradiśā pṛthivyā vastorasyā vṛjyate agre ahnām |
10.110.4c vyu prathate vitaraṁ varīyo devebhyo aditaye syonam ||

prācīnam | barhiḥ | pra-diśā | pṛthivyāḥ | vastoḥ | asyāḥ | vṛjyate | agre | ahnām |
vi | ūm̐ iti | prathate | vi-taram | varīyaḥ | devebhyaḥ | aditaye | syonam ||10.110.4||

10.110.5a vyacasvatīrurviyā vi śrayantāṁ patibhyo na janayaḥ śumbhamānāḥ |
10.110.5c devīrdvāro bṛhatīrviśvaminvā devebhyo bhavata suprāyaṇāḥ ||

vyacasvatīḥ | urviyā | vi | śrayantām | pati-bhyaḥ | na | janayaḥ | śumbhamānāḥ |
devīḥ | dvāraḥ | bṛhatīḥ | viśvam-invāḥ | devebhyaḥ | bhavata | supra-ayanāḥ ||10.110.5||

10.110.6a ā suṣvayantī yajate upāke uṣāsānaktā sadatāṁ ni yonau |
10.110.6c divye yoṣaṇe bṛhatī surukme adhi śriyaṁ śukrapiśaṁ dadhāne ||

ā | susvayantī iti | yajate iti | upāke iti | uṣasānaktā | sadatām | ni | yonau |
divye iti | yoṣaṇe iti | bṛhatī iti | surukme iti su-rukme | adhi | śriyam | śukra-piśam | dadhāne iti ||10.110.6||

10.110.7a daivyā hotārā prathamā suvācā mimānā yajñaṁ manuṣo yajadhyai |
10.110.7c pracodayantā vidatheṣu kārū prācīnaṁ jyotiḥ pradiśā diśantā ||

daivyā | hotārā | prathamā | su-vācā | mimānā | yajñam | manuṣaḥ | yajadhyai |
pra-codayantā | vidatheṣu | kārū iti | prācīnam | jyotiḥ | pra-diśā | diśantā ||10.110.7||

10.110.8a ā no yajñaṁ bhāratī tūyametviḻā manuṣvadiha cetayantī |
10.110.8c tisro devīrbarhiredaṁ syonaṁ sarasvatī svapasaḥ sadantu ||

ā | naḥ | yajñam | bhāratī | tūyam | etu | iḻā | manuṣvat | iha | cetayantī |
tisraḥ | devīḥ | barhiḥ | ā | idam | syonam | sarasvatī | su-apasaḥ | sadantu ||10.110.8||

10.110.9a ya ime dyāvāpṛthivī janitrī rūpairapiṁśadbhuvanāni viśvā |
10.110.9c tamadya hotariṣito yajīyāndevaṁ tvaṣṭāramiha yakṣi vidvān ||

yaḥ | ime iti | dyāvāpṛthivī iti | janitrī iti | rūpaiḥ | apiṁśat | bhuvanāni | viśvā |
tam | adya | hotaḥ | iṣitaḥ | yajīyān | devam | tvaṣṭāram | iha | yakṣi | vidvān ||10.110.9||

10.110.10a upāvasṛja tmanyā samañjandevānāṁ pātha ṛtuthā havīṁṣi |
10.110.10c vanaspatiḥ śamitā devo agniḥ svadantu havyaṁ madhunā ghṛtena ||

upa-avasṛja | tmanyā | sam-añjan | devānām | pāthaḥ | ṛtu-thā | havīṁṣi |
vanaspatiḥ | śamitā | devaḥ | agniḥ | svadantu | havyam | madhunā | ghṛtena ||10.110.10||

10.110.11a sadyo jāto vyamimīta yajñamagnirdevānāmabhavatpurogāḥ |
10.110.11c asya hotuḥ pradiśyṛtasya vāci svāhākṛtaṁ haviradantu devāḥ ||

sadyaḥ | jātaḥ | vi | amimīta | yajñam | agniḥ | devānām | abhavat | puraḥ-gāḥ |
asya | hotuḥ | pra-diśi | ṛtasya | vāci | svāhā-kṛtam | haviḥ | adantu | devāḥ ||10.110.11||


10.111.1a manīṣiṇaḥ pra bharadhvaṁ manīṣāṁ yathāyathā matayaḥ santi nṛṇām |
10.111.1c indraṁ satyairerayāmā kṛtebhiḥ sa hi vīro girvaṇasyurvidānaḥ ||

manīṣiṇaḥ | pra | bharadhvam | manīṣām | yathā-yathā | matayaḥ | santi | nṛṇām |
indram | satyaiḥ | ā | īrayāma | kṛtebhiḥ | saḥ | hi | vīraḥ | girvaṇasyuḥ | vidānaḥ ||10.111.1||

10.111.2a ṛtasya hi sadaso dhītiradyautsaṁ gārṣṭeyo vṛṣabho gobhirānaṭ |
10.111.2c udatiṣṭhattaviṣeṇā raveṇa mahānti citsaṁ vivyācā rajāṁsi ||

ṛtasya | hi | sadasaḥ | dhītiḥ | adyaut | sam | gārṣṭeyaḥ | vṛṣabhaḥ | gobhiḥ | ānaṭ |
ut | atiṣṭhat | taviṣeṇa | raveṇa | mahānti | cit | sam | vivyāca | rajāṁsi ||10.111.2||

10.111.3a indraḥ kila śrutyā asya veda sa hi jiṣṇuḥ pathikṛtsūryāya |
10.111.3c ānmenāṁ kṛṇvannacyuto bhuvadgoḥ patirdivaḥ sanajā apratītaḥ ||

indraḥ | kila | śrutyai | asya | veda | saḥ | hi | jiṣṇuḥ | pathi-kṛt | sūryāya |
āt | menām | kṛṇvan | acyutaḥ | bhuvat | goḥ | patiḥ | divaḥ | sana-jāḥ | aprati-itaḥ ||10.111.3||

10.111.4a indro mahnā mahato arṇavasya vratāminādaṅgirobhirgṛṇānaḥ |
10.111.4c purūṇi cinni tatānā rajāṁsi dādhāra yo dharuṇaṁ satyatātā ||

indraḥ | mahnā | mahataḥ | arṇavasya | vratā | amināt | aṅgiraḥ-bhiḥ | gṛṇānaḥ |
purūṇi | cit | ni | tatāna | rajāṁsi | dādhāra | yaḥ | dharuṇam | satya-tātā ||10.111.4||

10.111.5a indro divaḥ pratimānaṁ pṛthivyā viśvā veda savanā hanti śuṣṇam |
10.111.5c mahīṁ ciddyāmātanotsūryeṇa cāskambha citkambhanena skabhīyān ||

indraḥ | divaḥ | prati-mānam | pṛthivyāḥ | viśvā | veda | savanā | hanti | śuṣṇam |
mahīm | cit | dyām | ā | atanot | sūryeṇa | cāskambha | cit | kambhanena | skabhīyān ||10.111.5||

10.111.6a vajreṇa hi vṛtrahā vṛtramastaradevasya śūśuvānasya māyāḥ |
10.111.6c vi dhṛṣṇo atra dhṛṣatā jaghanthāthābhavo maghavanbāhvojāḥ ||

vajreṇa | hi | vṛtra-hā | vṛtram | astaḥ | adevasya | śūśuvānasya | māyāḥ |
vi | dhṛṣṇo iti | atra | dhṛṣatā | jaghantha | atha | abhavaḥ | magha-van | bāhu-ojāḥ ||10.111.6||

10.111.7a sacanta yaduṣasaḥ sūryeṇa citrāmasya ketavo rāmavindan |
10.111.7c ā yannakṣatraṁ dadṛśe divo na punaryato nakiraddhā nu veda ||

sacanta | yat | uṣasaḥ | sūryeṇa | citrām | asya | ketavaḥ | rām | avindan |
ā | yat | nakṣatram | dadṛśe | divaḥ | na | punaḥ | yataḥ | nakiḥ | addhā | nu | veda ||10.111.7||

10.111.8a dūraṁ kila prathamā jagmurāsāmindrasya yāḥ prasave sasrurāpaḥ |
10.111.8c kva svidagraṁ kva budhna āsāmāpo madhyaṁ kva vo nūnamantaḥ ||

dūram | kila | prathamāḥ | jagmuḥ | āsām | indrasya | yāḥ | pra-save | sasruḥ | āpaḥ |
kva | svit | agram | kva | budhnaḥ | āsām | āpaḥ | madhyam | kva | vaḥ | nūnam | antaḥ ||10.111.8||

10.111.9a sṛjaḥ sindhūm̐rahinā jagrasānām̐ ādidetāḥ pra vivijre javena |
10.111.9c mumukṣamāṇā uta yā mumucre'dhedetā na ramante nitiktāḥ ||

sṛjaḥ | sindhūn | ahinā | jagrasānān | āt | it | etāḥ | pra | vivijre | javena |
mumukṣamāṇāḥ | uta | yāḥ | mumucre | adha | it | etāḥ | na | ramante | ni-tiktāḥ ||10.111.9||

10.111.10a sadhrīcīḥ sindhumuśatīrivāyantsanājjāra āritaḥ pūrbhidāsām |
10.111.10c astamā te pārthivā vasūnyasme jagmuḥ sūnṛtā indra pūrvīḥ ||

sadhrīcīḥ | sindhum | uśatīḥ-iva | āyan | sanāt | jāraḥ | āritaḥ | pūḥ-bhit | āsām |
astam | ā | te | pārthivā | vasūni | asme iti | jagmuḥ | sūnṛtāḥ | indra | pūrvīḥ ||10.111.10||


10.112.1a indra piba pratikāmaṁ sutasya prātaḥsāvastava hi pūrvapītiḥ |
10.112.1c harṣasva hantave śūra śatrūnukthebhiṣṭe vīryā pra bravāma ||

indra | piba | prati-kāmam | sutasya | prātaḥ-sāvaḥ | tava | hi | pūrva-pītiḥ |
harṣasva | hantave | śūra | śatrūn | ukthebhiḥ | te | vīryā | pra | bravāma ||10.112.1||

10.112.2a yaste ratho manaso javīyānendra tena somapeyāya yāhi |
10.112.2c tūyamā te harayaḥ pra dravantu yebhiryāsi vṛṣabhirmandamānaḥ ||

yaḥ | te | rathaḥ | manasaḥ | javīyān | ā | indra | tena | soma-peyāya | yāhi |
tūyam | ā | te | harayaḥ | pra | dravantu | yebhiḥ | yāsi | vṛṣa-bhiḥ | mandamānaḥ ||10.112.2||

10.112.3a haritvatā varcasā sūryasya śreṣṭhai rūpaistanvaṁ sparśayasva |
10.112.3c asmābhirindra sakhibhirhuvānaḥ sadhrīcīno mādayasvā niṣadya ||

haritvatā | varcasā | sūryasya | śreṣṭhaiḥ | rūpaiḥ | tanvam | sparśayasva |
asmābhiḥ | indra | sakhi-bhiḥ | huvānaḥ | sadhrīcīnaḥ | mādayasva | ni-sadya ||10.112.3||

10.112.4a yasya tyatte mahimānaṁ madeṣvime mahī rodasī nāviviktām |
10.112.4c tadoka ā haribhirindra yuktaiḥ priyebhiryāhi priyamannamaccha ||

yasya | tyat | te | mahimānam | madeṣu | ime iti | mahī iti | rodasī iti | na | aviviktām |
tat | okaḥ | ā | hari-bhiḥ | indra | yuktaiḥ | priyebhiḥ | yāhi | priyam | annam | accha ||10.112.4||

10.112.5a yasya śaśvatpapivām̐ indra śatrūnanānukṛtyā raṇyā cakartha |
10.112.5c sa te puraṁdhiṁ taviṣīmiyarti sa te madāya suta indra somaḥ ||

yasya | śaśvat | papi-vān | indra | śatrūn | ananu-kṛtyā | raṇyā | cakartha |
saḥ | te | puram-dhim | taviṣīm | iyarti | saḥ | te | madāya | sutaḥ | indra | somaḥ ||10.112.5||

10.112.6a idaṁ te pātraṁ sanavittamindra pibā somamenā śatakrato |
10.112.6c pūrṇa āhāvo madirasya madhvo yaṁ viśva idabhiharyanti devāḥ ||

idam | te | pātram | sana-vittam | indra | piba | somam | enā | śatakrato iti śata-krato |
pūrṇaḥ | ā-hāvaḥ | madirasya | madhvaḥ | yam | viśve | it | abhi-haryanti | devāḥ ||10.112.6||

10.112.7a vi hi tvāmindra purudhā janāso hitaprayaso vṛṣabha hvayante |
10.112.7c asmākaṁ te madhumattamānīmā bhuvantsavanā teṣu harya ||

vi | hi | tvām | indra | purudhā | janāsaḥ | hita-prayasaḥ | vṛṣabha | hvayante |
asmākam | te | madhumat-tamāni | imā | bhuvan | savanā | teṣu | harya ||10.112.7||

10.112.8a pra ta indra pūrvyāṇi pra nūnaṁ vīryā vocaṁ prathamā kṛtāni |
10.112.8c satīnamanyuraśrathāyo adriṁ suvedanāmakṛṇorbrahmaṇe gām ||

pra | te | indra | pūrvyāṇi | pra | nūnam | vīryā | vocam | prathamā | kṛtāni |
satīna-manyuḥ | aśrathayaḥ | adrim | su-vedanām | akṛṇoḥ | brahmaṇe | gām ||10.112.8||

10.112.9a ni ṣu sīda gaṇapate gaṇeṣu tvāmāhurvipratamaṁ kavīnām |
10.112.9c na ṛte tvatkriyate kiṁ canāre mahāmarkaṁ maghavañcitramarca ||

ni | su | sīda | gaṇa-pate | gaṇeṣu | tvām | āhuḥ | vipra-tamam | kavīnām |
na | ṛte | tvat | kriyate | kim | cana | āre | mahām | arkam | magha-van | citram | arca ||10.112.9||

10.112.10a abhikhyā no maghavannādhamānāntsakhe bodhi vasupate sakhīnām |
10.112.10c raṇaṁ kṛdhi raṇakṛtsatyaśuṣmābhakte cidā bhajā rāye asmān ||

abhi-khyā | naḥ | magha-van | nādhamānān | sakhe | bodhi | vasu-pate | sakhīnām |
raṇam | kṛdhi | raṇa-kṛt | satya-śuṣma | abhakte | cit | ā | bhaja | rāye | asmān ||10.112.10||


10.113.1a tamasya dyāvāpṛthivī sacetasā viśvebhirdevairanu śuṣmamāvatām |
10.113.1c yadaitkṛṇvāno mahimānamindriyaṁ pītvī somasya kratumām̐ avardhata ||

tam | asya | dyāvāpṛthivī iti | sa-cetasā | viśvebhiḥ | devaiḥ | anu | śuṣmam | āvatām |
yat | ait | kṛṇvānaḥ | mahimānam | indriyam | pītvī | somasya | kratu-mān | avardhata ||10.113.1||

10.113.2a tamasya viṣṇurmahimānamojasāṁśuṁ dadhanvānmadhuno vi rapśate |
10.113.2c devebhirindro maghavā sayāvabhirvṛtraṁ jaghanvām̐ abhavadvareṇyaḥ ||

tam | asya | viṣṇuḥ | mahimānam | ojasā | aṁśum | dadhanvān | madhunaḥ | vi | rapśate |
devebhiḥ | indraḥ | magha-vā | sayāva-bhiḥ | vṛtram | jaghanvān | abhavat | vareṇyaḥ ||10.113.2||

10.113.3a vṛtreṇa yadahinā bibhradāyudhā samasthithā yudhaye śaṁsamāvide |
10.113.3c viśve te atra marutaḥ saha tmanāvardhannugra mahimānamindriyam ||

vṛtreṇa | yat | ahinā | bibhrat | āyudhā | sam-asthithāḥ | yudhaye | śaṁsam | ā-vide |
viśve | te | atra | marutaḥ | saha | tmanā | avardhan | ugra | mahimānam | indriyam ||10.113.3||

10.113.4a jajñāna eva vyabādhata spṛdhaḥ prāpaśyadvīro abhi pauṁsyaṁ raṇam |
10.113.4c avṛścadadrimava sasyadaḥ sṛjadastabhnānnākaṁ svapasyayā pṛthum ||

jajñānaḥ | eva | vi | abādhata | spṛdhaḥ | pra | apaśyat | vīraḥ | abhi | pauṁsyam | raṇam |
avṛścat | adrim | ava | sa-syadaḥ | sṛjat | astabhnāt | nākam | su-apasyayā | pṛthum ||10.113.4||

10.113.5a ādindraḥ satrā taviṣīrapatyata varīyo dyāvāpṛthivī abādhata |
10.113.5c avābharaddhṛṣito vajramāyasaṁ śevaṁ mitrāya varuṇāya dāśuṣe ||

āt | indraḥ | satrā | taviṣīḥ | apatyata | varīyaḥ | dyāvāpṛthivī iti | abādhata |
ava | abharat | dhṛṣitaḥ | vajram | āyasam | śevam | mitrāya | varuṇāya | dāśuṣe ||10.113.5||

10.113.6a indrasyātra taviṣībhyo virapśina ṛghāyato araṁhayanta manyave |
10.113.6c vṛtraṁ yadugro vyavṛścadojasāpo bibhrataṁ tamasā parīvṛtam ||

indrasya | atra | taviṣībhyaḥ | vi-rapśinaḥ | ṛghāyataḥ | araṁhayanta | manyave |
vṛtram | yat | ugraḥ | vi | avṛścat | ojasā | apaḥ | bibhratam | tamasā | pari-vṛtam ||10.113.6||

10.113.7a yā vīryāṇi prathamāni kartvā mahitvebhiryatamānau samīyatuḥ |
10.113.7c dhvāntaṁ tamo'va dadhvase hata indro mahnā pūrvahūtāvapatyata ||

yā | vīryāṇi | prathamāni | kartvā | mahi-tvebhiḥ | yatamānau | sam-īyatuḥ |
dhvāntam | tamaḥ | ava | dadhvase | hate | indraḥ | mahnā | pūrva-hūtau | apatyata ||10.113.7||

10.113.8a viśve devāso adha vṛṣṇyāni te'vardhayantsomavatyā vacasyayā |
10.113.8c raddhaṁ vṛtramahimindrasya hanmanāgnirna jambhaistṛṣvannamāvayat ||

viśve | devāsaḥ | adha | vṛṣṇyāni | te | avardhayan | soma-vatyā | vacasyayā |
raddham | vṛtram | ahim | indrasya | hanmanā | agniḥ | na | jambhaiḥ | tṛṣu | annam | āvayat ||10.113.8||

10.113.9a bhūri dakṣebhirvacanebhirṛkvabhiḥ sakhyebhiḥ sakhyāni pra vocata |
10.113.9c indro dhuniṁ ca cumuriṁ ca dambhayañchraddhāmanasyā śṛṇute dabhītaye ||

bhūri | dakṣebhiḥ | vacanebhiḥ | ṛkva-bhiḥ | sakhyebhiḥ | sakhyāni | pra | vocata |
indraḥ | dhunim | ca | cumurim | ca | dambhayan | śraddhā-manasyā | śṛṇute | dabhītaye ||10.113.9||

10.113.10a tvaṁ purūṇyā bharā svaśvyā yebhirmaṁsai nivacanāni śaṁsan |
10.113.10c sugebhirviśvā duritā tarema vido ṣu ṇa urviyā gādhamadya ||

tvam | purūṇi | ā | bhara | su-aśvyā | yebhiḥ | maṁsai | ni-vacanāni | śaṁsan |
su-gebhiḥ | viśvā | duḥ-itā | tarema | vido iti | su | naḥ | urviyā | gādham | adya ||10.113.10||


10.114.1a gharmā samantā trivṛtaṁ vyāpatustayorjuṣṭiṁ mātariśvā jagāma |
10.114.1c divaspayo didhiṣāṇā aveṣanvidurdevāḥ sahasāmānamarkam ||

gharmā | sam-antā | tri-vṛtam | vi | āpatuḥ | tayoḥ | juṣṭim | mātariśvā | jagāma |
divaḥ | payaḥ | didhiṣāṇāḥ | aveṣan | viduḥ | devāḥ | saha-sāmānam | arkam ||10.114.1||

10.114.2a tisro deṣṭrāya nirṛtīrupāsate dīrghaśruto vi hi jānanti vahnayaḥ |
10.114.2c tāsāṁ ni cikyuḥ kavayo nidānaṁ pareṣu yā guhyeṣu vrateṣu ||

tisraḥ | deṣṭrāya | niḥ-ṛtīḥ | upa | āsate | dīrgha-śrutaḥ | vi | hi | jānanti | vahnayaḥ |
tāsām | ni | cikyuḥ | kavayaḥ | ni-dānam | pareṣu | yāḥ | guhyeṣu | vrateṣu ||10.114.2||

10.114.3a catuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste |
10.114.3c tasyāṁ suparṇā vṛṣaṇā ni ṣedaturyatra devā dadhire bhāgadheyam ||

catuḥ-kapardā | yuvatiḥ | su-peśāḥ | ghṛta-pratīkā | vayunāni | vaste |
tasyām | su-parṇā | vṛṣaṇā | ni | sedatuḥ | yatra | devāḥ | dadhire | bhāga-dheyam ||10.114.3||

10.114.4a ekaḥ suparṇaḥ sa samudramā viveśa sa idaṁ viśvaṁ bhuvanaṁ vi caṣṭe |
10.114.4c taṁ pākena manasāpaśyamantitastaṁ mātā reḻhi sa u reḻhi mātaram ||

ekaḥ | su-parṇaḥ | saḥ | samudram | ā | viveśa | saḥ | idam | viśvam | bhuvanam | vi | caṣṭe |
tam | pākena | manasā | apaśyam | antitaḥ | tam | mātā | reḻhi | saḥ | ūm̐ iti | reḻhi | mātaram ||10.114.4||

10.114.5a suparṇaṁ viprāḥ kavayo vacobhirekaṁ santaṁ bahudhā kalpayanti |
10.114.5c chandāṁsi ca dadhato adhvareṣu grahāntsomasya mimate dvādaśa ||

su-parṇam | viprāḥ | kavayaḥ | vacaḥ-bhiḥ | ekam | santam | bahudhā | kalpayanti |
chandāṁsi | ca | dadhataḥ | adhvareṣu | grahān | somasya | mimate | dvādaśa ||10.114.5||

10.114.6a ṣaṭtriṁśām̐śca caturaḥ kalpayantaśchandāṁsi ca dadhata ādvādaśam |
10.114.6c yajñaṁ vimāya kavayo manīṣa ṛksāmābhyāṁ pra rathaṁ vartayanti ||

ṣaṭ-triṁśān | ca | caturaḥ | kalpayantaḥ | chandāṁsi | ca | dadhataḥ | ā-dvādaśam |
yajñam | vi-māya | kavayaḥ | manīṣā | ṛk-sāmābhyām | pra | ratham | vartayanti ||10.114.6||

10.114.7a caturdaśānye mahimāno asya taṁ dhīrā vācā pra ṇayanti sapta |
10.114.7c āpnānaṁ tīrthaṁ ka iha pra vocadyena pathā prapibante sutasya ||

catuḥ-daśa | anye | mahimānaḥ | asya | tam | dhīrāḥ | vācā | pra | nayanti | sapta |
āpnānam | tīrtham | kaḥ | iha | pra | vocat | yena | pathā | pra-pibante | sutasya ||10.114.7||

10.114.8a sahasradhā pañcadaśānyukthā yāvaddyāvāpṛthivī tāvadittat |
10.114.8c sahasradhā mahimānaḥ sahasraṁ yāvadbrahma viṣṭhitaṁ tāvatī vāk ||

sahasradhā | pañca-daśāni | ukthā | yāvat | dyāvāpṛthivī iti | tāvat | it | tat |
sahasradhā | mahimānaḥ | sahasram | yāvat | brahma | vi-sthitam | tāvatī | vāk ||10.114.8||

10.114.9a kaśchandasāṁ yogamā veda dhīraḥ ko dhiṣṇyāṁ prati vācaṁ papāda |
10.114.9c kamṛtvijāmaṣṭamaṁ śūramāhurharī indrasya ni cikāya kaḥ svit ||

kaḥ | chandasām | yogam | ā | veda | dhīraḥ | kaḥ | dhiṣṇyām | prati | vācam | papāda |
kam | ṛtvijām | aṣṭamam | śūram | āhuḥ | harī iti | indrasya | ni | cikāya | kaḥ | svit ||10.114.9||

10.114.10a bhūmyā antaṁ paryeke caranti rathasya dhūrṣu yuktāso asthuḥ |
10.114.10c śramasya dāyaṁ vi bhajantyebhyo yadā yamo bhavati harmye hitaḥ ||

bhūmyāḥ | antam | pari | eke | caranti | rathasya | dhūḥ-su | yuktāsaḥ | asthuḥ |
śramasya | dāyam | vi | bhajanti | ebhyaḥ | yadā | yamaḥ | bhavati | harmye | hitaḥ ||10.114.10||


10.115.1a citra icchiśostaruṇasya vakṣatho na yo mātarāvapyeti dhātave |
10.115.1c anūdhā yadi jījanadadhā ca nu vavakṣa sadyo mahi dūtyaṁ caran ||

citraḥ | it | śiśoḥ | taruṇasya | vakṣathaḥ | na | yaḥ | mātarau | api-eti | dhātave |
anūdhāḥ | yadi | jījanat | adha | ca | nu | vavakṣa | sadyaḥ | mahi | dūtyam | caran ||10.115.1||

10.115.2a agnirha nāma dhāyi dannapastamaḥ saṁ yo vanā yuvate bhasmanā datā |
10.115.2c abhipramurā juhvā svadhvara ino na prothamāno yavase vṛṣā ||

agniḥ | ha | nāma | dhāyi | dan | apaḥ-tamaḥ | sam | yaḥ | vanā | yuvate | bhasmanā | datā |
abhi-pramurā | juhvā | su-adhvaraḥ | inaḥ | na | prothamānaḥ | yavase | vṛṣā ||10.115.2||

10.115.3a taṁ vo viṁ na druṣadaṁ devamandhasa induṁ prothantaṁ pravapantamarṇavam |
10.115.3c āsā vahniṁ na śociṣā virapśinaṁ mahivrataṁ na sarajantamadhvanaḥ ||

tam | vaḥ | vim | na | dru-sadam | devam | andhasaḥ | indum | prothantam | pra-vapantam | arṇavam |
āsā | vahnim | na | śociṣā | vi-rapśinam | mahi-vratam | na | sarajantam | adhvanaḥ ||10.115.3||

10.115.4a vi yasya te jrayasānasyājara dhakṣorna vātāḥ pari santyacyutāḥ |
10.115.4c ā raṇvāso yuyudhayo na satvanaṁ tritaṁ naśanta pra śiṣanta iṣṭaye ||

vi | yasya | te | jrayasānasya | ajara | dhakṣoḥ | na | vātāḥ | pari | santi | acyutāḥ |
ā | raṇvāsaḥ | yuyudhayaḥ | na | satvanam | tritam | naśanta | pra | śiṣantaḥ | iṣṭaye ||10.115.4||

10.115.5a sa idagniḥ kaṇvatamaḥ kaṇvasakhāryaḥ parasyāntarasya taruṣaḥ |
10.115.5c agniḥ pātu gṛṇato agniḥ sūrīnagnirdadātu teṣāmavo naḥ ||

saḥ | it | agniḥ | kaṇva-tamaḥ | kaṇva-sakhā | aryaḥ | parasya | antarasya | taruṣaḥ |
agniḥ | pātu | gṛṇataḥ | agniḥ | sūrīn | agniḥ | dadātu | teṣām | avaḥ | naḥ ||10.115.5||

10.115.6a vājintamāya sahyase supitrya tṛṣu cyavāno anu jātavedase |
10.115.6c anudre cidyo dhṛṣatā varaṁ sate mahintamāya dhanvanedaviṣyate ||

vājin-tamāya | sahyase | su-pitrya | tṛṣu | cyavānaḥ | anu | jāta-vedase |
anudre | cit | yaḥ | dhṛṣatā | varam | sate | mahin-tamāya | dhanvanā | it | aviṣyate ||10.115.6||

10.115.7a evāgnirmartaiḥ saha sūribhirvasuḥ ṣṭave sahasaḥ sūnaro nṛbhiḥ |
10.115.7c mitrāso na ye sudhitā ṛtāyavo dyāvo na dyumnairabhi santi mānuṣān ||

eva | agniḥ | martaiḥ | saha | sūri-bhiḥ | vasuḥ | stave | sahasaḥ | sūnaraḥ | nṛ-bhiḥ |
mitrāsaḥ | na | ye | su-dhitāḥ | ṛta-yavaḥ | dyāvaḥ | na | dyumnaiḥ | abhi | santi | mānuṣān ||10.115.7||

10.115.8a ūrjo napātsahasāvanniti tvopastutasya vandate vṛṣā vāk |
10.115.8c tvāṁ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṁ dadhānāḥ ||

ūrjaḥ | napāt | sahasā-van | iti | tvā | upa-stutasya | vandate | vṛṣā | vāk |
tvām | stoṣāma | tvayā | su-vīrāḥ | drāghīyaḥ | āyuḥ | pra-taram | dadhānāḥ ||10.115.8||

10.115.9a iti tvāgne vṛṣṭihavyasya putrā upastutāsa ṛṣayo'vocan |
10.115.9c tām̐śca pāhi gṛṇataśca sūrīnvaṣaḍvaṣaḻityūrdhvāso anakṣannamo nama ityūrdhvāso anakṣan ||

iti | tvā | agne | vṛṣṭi-havyasya | putrāḥ | upa-stutāsaḥ | ṛṣayaḥ | avocan |
tān | ca | pāhi | gṛṇataḥ | ca | sūrīn | vaṣaṭ | vaṣaṭ | iti | ūrdhvāsaḥ | anakṣan | namaḥ | namaḥ | iti | ūrdhvāsaḥ | anakṣan ||10.115.9||


10.116.1a pibā somaṁ mahata indriyāya pibā vṛtrāya hantave śaviṣṭha |
10.116.1c piba rāye śavase hūyamānaḥ piba madhvastṛpadindrā vṛṣasva ||

piba | somam | mahate | indriyāya | piba | vṛtrāya | hantave | śaviṣṭha |
piba | rāye | śavase | hūyamānaḥ | piba | madhvaḥ | tṛpat | indra | ā | vṛṣasva ||10.116.1||

10.116.2a asya piba kṣumataḥ prasthitasyendra somasya varamā sutasya |
10.116.2c svastidā manasā mādayasvārvācīno revate saubhagāya ||

asya | piba | kṣu-mataḥ | pra-sthitasya | indra | somasya | varam | ā | sutasya |
svasti-dāḥ | manasā | mādayasva | arvācīnaḥ | revate | saubhagāya ||10.116.2||

10.116.3a mamattu tvā divyaḥ soma indra mamattu yaḥ sūyate pārthiveṣu |
10.116.3c mamattu yena varivaścakartha mamattu yena niriṇāsi śatrūn ||

mamattu | tvā | divyaḥ | somaḥ | indra | mamattu | yaḥ | sūyate | pārthiveṣu |
mamattu | yena | varivaḥ | cakartha | mamattu | yena | ni-riṇāsi | śatrūn ||10.116.3||

10.116.4a ā dvibarhā amino yātvindro vṛṣā haribhyāṁ pariṣiktamandhaḥ |
10.116.4c gavyā sutasya prabhṛtasya madhvaḥ satrā khedāmaruśahā vṛṣasva ||

ā | dvi-barhāḥ | aminaḥ | yātu | indraḥ | vṛṣā | hari-bhyām | pari-siktam | andhaḥ |
gavi | ā | sutasya | pra-bhṛtasya | madhvaḥ | satrā | khedām | aruśa-hā | ā | vṛṣasva ||10.116.4||

10.116.5a ni tigmāni bhrāśayanbhrāśyānyava sthirā tanuhi yātujūnām |
10.116.5c ugrāya te saho balaṁ dadāmi pratītyā śatrūnvigadeṣu vṛśca ||

ni | tigmāni | bhrāśayan | bhrāśyāni | ava | sthirā | tanuhi | yātu-jūnām |
ugrāya | te | sahaḥ | balam | dadāmi | prati-itya | śatrūn | vi-gadeṣu | vṛśca ||10.116.5||

10.116.6a vyarya indra tanuhi śravāṁsyojaḥ sthireva dhanvano'bhimātīḥ |
10.116.6c asmadryagvāvṛdhānaḥ sahobhiranibhṛṣṭastanvaṁ vāvṛdhasva ||

vi | aryaḥ | indra | tanuhi | śravāṁsi | ojaḥ | sthirā-iva | dhanvanaḥ | abhi-mātīḥ |
asmadryak | vavṛdhānaḥ | sahaḥ-bhiḥ | ani-bhṛṣṭaḥ | tanvam | vavṛdhasva ||10.116.6||

10.116.7a idaṁ havirmaghavantubhyaṁ rātaṁ prati samrāḻahṛṇāno gṛbhāya |
10.116.7c tubhyaṁ suto maghavantubhyaṁ pakvo'ddhīndra piba ca prasthitasya ||

idam | haviḥ | magha-van | tubhyam | rātam | prati | sam-rāṭ | ahṛṇānaḥ | gṛbhāya |
tubhyam | sutaḥ | magha-van | tubhyam | pakvaḥ | addhi | indra | piba | ca | pra-sthitasya ||10.116.7||

10.116.8a addhīdindra prasthitemā havīṁṣi cano dadhiṣva pacatota somam |
10.116.8c prayasvantaḥ prati haryāmasi tvā satyāḥ santu yajamānasya kāmāḥ ||

addhi | it | indra | pra-sthitā | imā | havīṁṣi | canaḥ | dadhiṣva | pacatā | uta | somam |
prayasvantaḥ | prati | haryāmasi | tvā | satyāḥ | santu | yajamānasya | kāmāḥ ||10.116.8||

10.116.9a prendrāgnibhyāṁ suvacasyāmiyarmi sindhāviva prerayaṁ nāvamarkaiḥ |
10.116.9c ayā iva pari caranti devā ye asmabhyaṁ dhanadā udbhidaśca ||

pra | indrāgni-bhyām | su-vacasyām | iyarmi | sindhau-iva | pra | īrayam | nāvam | arkaiḥ |
ayāḥ-iva | pari | caranti | devāḥ | ye | asmabhyam | dhana-dāḥ | ut-bhidaḥ | ca ||10.116.9||


10.117.1a na vā u devāḥ kṣudhamidvadhaṁ dadurutāśitamupa gacchanti mṛtyavaḥ |
10.117.1c uto rayiḥ pṛṇato nopa dasyatyutāpṛṇanmarḍitāraṁ na vindate ||

na | vai | ūm̐ iti | devāḥ | kṣudham | it | vadham | daduḥ | uta | āśitam | upa | gacchanti | mṛtyavaḥ |
uto iti | rayiḥ | pṛṇataḥ | na | upa | dasyati | uta | apṛṇan | marḍitāram | na | vindate ||10.117.1||

10.117.2a ya ādhrāya cakamānāya pitvo'nnavāntsanraphitāyopajagmuṣe |
10.117.2c sthiraṁ manaḥ kṛṇute sevate puroto citsa marḍitāraṁ na vindate ||

yaḥ | ādhrāya | cakamānāya | pitvaḥ | anna-vān | san | raphitāya | upa-jagmuṣe |
sthiram | manaḥ | kṛṇute | sevate | purā | uto iti | cit | saḥ | marḍitāram | na | vindate ||10.117.2||

10.117.3a sa idbhojo yo gṛhave dadātyannakāmāya carate kṛśāya |
10.117.3c aramasmai bhavati yāmahūtā utāparīṣu kṛṇute sakhāyam ||

saḥ | it | bhojaḥ | yaḥ | gṛhave | dadāti | anna-kāmāya | carate | kṛśāya |
aram | asmai | bhavati | yāma-hūtau | uta | aparīṣu | kṛṇute | sakhāyam ||10.117.3||

10.117.4a na sa sakhā yo na dadāti sakhye sacābhuve sacamānāya pitvaḥ |
10.117.4c apāsmātpreyānna tadoko asti pṛṇantamanyamaraṇaṁ cidicchet ||

na | saḥ | sakhā | yaḥ | na | dadāti | sakhye | sacā-bhuve | sacamānāya | pitvaḥ |
apa | asmāt | pra | iyāt | na | tat | okaḥ | asti | pṛṇantam | anyam | araṇam | cit | icchet ||10.117.4||

10.117.5a pṛṇīyādinnādhamānāya tavyāndrāghīyāṁsamanu paśyeta panthām |
10.117.5c o hi vartante rathyeva cakrānyamanyamupa tiṣṭhanta rāyaḥ ||

pṛṇīyāt | it | nādhamānāya | tavyān | drāghīyāṁsam | anu | paśyeta | panthām |
o iti | hi | vartante | rathyā-iva | cakrā | anyam-anyam | upa | tiṣṭhanta | rāyaḥ ||10.117.5||

10.117.6a moghamannaṁ vindate apracetāḥ satyaṁ bravīmi vadha itsa tasya |
10.117.6c nāryamaṇaṁ puṣyati no sakhāyaṁ kevalāgho bhavati kevalādī ||

mogham | annam | vindate | apra-cetāḥ | satyam | bravīmi | vadhaḥ | it | saḥ | tasya |
na | aryamaṇam | puṣyati | no iti | sakhāyam | kevala-aghaḥ | bhavati | kevala-ādī ||10.117.6||

10.117.7a kṛṣannitphāla āśitaṁ kṛṇoti yannadhvānamapa vṛṅkte caritraiḥ |
10.117.7c vadanbrahmāvadato vanīyānpṛṇannāpirapṛṇantamabhi ṣyāt ||

kṛṣan | it | phālaḥ | āśitam | kṛṇoti | yan | adhvānam | apa | vṛṅkte | caritraiḥ |
vadan | brahmā | avadataḥ | vanīyān | pṛṇan | āpiḥ | apṛṇantam | abhi | syāt ||10.117.7||

10.117.8a ekapādbhūyo dvipado vi cakrame dvipāttripādamabhyeti paścāt |
10.117.8c catuṣpādeti dvipadāmabhisvare saṁpaśyanpaṅktīrupatiṣṭhamānaḥ ||

eka-pāt | bhūyaḥ | dvi-padaḥ | vi | cakrame | dvi-pāt | tri-pādam | abhi | eti | paścāt |
catuḥ-pāt | eti | dvi-padām | abhi-svare | sam-paśyan | paṅktīḥ | upa-tiṣṭhamānaḥ ||10.117.8||

10.117.9a samau ciddhastau na samaṁ viviṣṭaḥ saṁmātarā cinna samaṁ duhāte |
10.117.9c yamayościnna samā vīryāṇi jñātī citsantau na samaṁ pṛṇītaḥ ||

samau | cit | hastau | na | samam | viviṣṭaḥ | sam-mātarā | cit | na | samam | duhāte iti |
yamayoḥ | cit | na | samā | vīryāṇi | jñātī iti | cit | santau | na | samam | pṛṇītaḥ ||10.117.9||


10.118.1a agne haṁsi nyatriṇaṁ dīdyanmartyeṣvā |
10.118.1c sve kṣaye śucivrata ||

agne | haṁsi | ni | atriṇam | dīdyat | martyeṣu | ā |
sve | kṣaye | śuci-vrata ||10.118.1||

10.118.2a uttiṣṭhasi svāhuto ghṛtāni prati modase |
10.118.2c yattvā srucaḥ samasthiran ||

ut | tiṣṭhasi | su-āhutaḥ | ghṛtāni | prati | modase |
yat | tvā | srucaḥ | sam-asthiran ||10.118.2||

10.118.3a sa āhuto vi rocate'gnirīḻenyo girā |
10.118.3c srucā pratīkamajyate ||

saḥ | ā-hutaḥ | vi | rocate | agniḥ | īḻenyaḥ | girā |
srucā | pratīkam | ajyate ||10.118.3||

10.118.4a ghṛtenāgniḥ samajyate madhupratīka āhutaḥ |
10.118.4c rocamāno vibhāvasuḥ ||

ghṛtena | agniḥ | sam | ajyate | madhu-pratīkaḥ | ā-hutaḥ |
rocamānaḥ | vibhā-vasuḥ ||10.118.4||

10.118.5a jaramāṇaḥ samidhyase devebhyo havyavāhana |
10.118.5c taṁ tvā havanta martyāḥ ||

jaramāṇaḥ | sam | idhyase | devebhyaḥ | havya-vāhana |
tam | tvā | havanta | martyāḥ ||10.118.5||

10.118.6a taṁ martā amartyaṁ ghṛtenāgniṁ saparyata |
10.118.6c adābhyaṁ gṛhapatim ||

tam | martāḥ | amartyam | ghṛtena | agnim | saparyata |
adābhyam | gṛha-patim ||10.118.6||

10.118.7a adābhyena śociṣāgne rakṣastvaṁ daha |
10.118.7c gopā ṛtasya dīdihi ||

adābhyena | śociṣā | agne | rakṣaḥ | tvam | daha |
gopāḥ | ṛtasya | dīdihi ||10.118.7||

10.118.8a sa tvamagne pratīkena pratyoṣa yātudhānyaḥ |
10.118.8c urukṣayeṣu dīdyat ||

saḥ | tvam | agne | pratīkena | prati | oṣa | yātu-dhānyaḥ |
uru-kṣayeṣu | dīdyat ||10.118.8||

10.118.9a taṁ tvā gīrbhirurukṣayā havyavāhaṁ samīdhire |
10.118.9c yajiṣṭhaṁ mānuṣe jane ||

tam | tvā | gīḥ-bhiḥ | uru-kṣayāḥ | havya-vāham | sam | īdhire |
yajiṣṭham | mānuṣe | jane ||10.118.9||


10.119.1a iti vā iti me mano gāmaśvaṁ sanuyāmiti |
10.119.1c kuvitsomasyāpāmiti ||

iti | vai | iti | me | manaḥ | gām | aśvam | sanuyām | iti |
kuvit | somasya | apām | iti ||10.119.1||

10.119.2a pra vātā iva dodhata unmā pītā ayaṁsata |
10.119.2c kuvitsomasyāpāmiti ||

pra | vātāḥ-iva | dodhataḥ | ut | mā | pītāḥ | ayaṁsata |
kuvit | somasya | apām | iti ||10.119.2||

10.119.3a unmā pītā ayaṁsata rathamaśvā ivāśavaḥ |
10.119.3c kuvitsomasyāpāmiti ||

ut | mā | pītāḥ | ayaṁsata | ratham | aśvāḥ-iva | āśavaḥ |
kuvit | somasya | apām | iti ||10.119.3||

10.119.4a upa mā matirasthita vāśrā putramiva priyam |
10.119.4c kuvitsomasyāpāmiti ||

upa | mā | matiḥ | asthita | vāśrā | putram-iva | priyam |
kuvit | somasya | apām | iti ||10.119.4||

10.119.5a ahaṁ taṣṭeva vandhuraṁ paryacāmi hṛdā matim |
10.119.5c kuvitsomasyāpāmiti ||

aham | taṣṭā-iva | vandhuram | pari | acāmi | hṛdā | matim |
kuvit | somasya | apām | iti ||10.119.5||

10.119.6a nahi me akṣipaccanācchāntsuḥ pañca kṛṣṭayaḥ |
10.119.6c kuvitsomasyāpāmiti ||

nahi | me | akṣi-pat | cana | acchāntsuḥ | pañca | kṛṣṭayaḥ |
kuvit | somasya | apām | iti ||10.119.6||

10.119.7a nahi me rodasī ubhe anyaṁ pakṣaṁ cana prati |
10.119.7c kuvitsomasyāpāmiti ||

nahi | me | rodasī iti | ubhe iti | anyam | pakṣam | cana | prati |
kuvit | somasya | apām | iti ||10.119.7||

10.119.8a abhi dyāṁ mahinā bhuvamabhīmāṁ pṛthivīṁ mahīm |
10.119.8c kuvitsomasyāpāmiti ||

abhi | dyām | mahinā | bhuvam | abhi | imām | pṛthivīm | mahīm |
kuvit | somasya | apām | iti ||10.119.8||

10.119.9a hantāhaṁ pṛthivīmimāṁ ni dadhānīha veha vā |
10.119.9c kuvitsomasyāpāmiti ||

hanta | aham | pṛthivīm | imām | ni | dadhāni | iha | vā | iha | vā |
kuvit | somasya | apām | iti ||10.119.9||

10.119.10a oṣamitpṛthivīmahaṁ jaṅghanānīha veha vā |
10.119.10c kuvitsomasyāpāmiti ||

oṣam | it | pṛthivīm | aham | jaṅghanāni | iha | vā | iha | vā |
kuvit | somasya | apām | iti ||10.119.10||

10.119.11a divi me anyaḥ pakṣo'dho anyamacīkṛṣam |
10.119.11c kuvitsomasyāpāmiti ||

divi | me | anyaḥ | pakṣaḥ | adhaḥ | anyam | acīkṛṣam |
kuvit | somasya | apām | iti ||10.119.11||

10.119.12a ahamasmi mahāmaho'bhinabhyamudīṣitaḥ |
10.119.12c kuvitsomasyāpāmiti ||

aham | asmi | mahā-mahaḥ | abhi-nabhyam | ut-īṣitaḥ |
kuvit | somasya | apām | iti ||10.119.12||

10.119.13a gṛho yāmyaraṁkṛto devebhyo havyavāhanaḥ |
10.119.13c kuvitsomasyāpāmiti ||

gṛhaḥ | yāmi | aram-kṛtaḥ | devebhyaḥ | havya-vāhanaḥ |
kuvit | somasya | apām | iti ||10.119.13||


10.120.1a tadidāsa bhuvaneṣu jyeṣṭhaṁ yato jajña ugrastveṣanṛmṇaḥ |
10.120.1c sadyo jajñāno ni riṇāti śatrūnanu yaṁ viśve madantyūmāḥ ||

tat | it | āsa | bhuvaneṣu | jyeṣṭham | yataḥ | jajñe | ugraḥ | tveṣa-nṛmṇaḥ |
sadyaḥ | jajñānaḥ | ni | riṇāti | śatrūn | anu | yam | viśve | madanti | ūmāḥ ||10.120.1||

10.120.2a vāvṛdhānaḥ śavasā bhūryojāḥ śatrurdāsāya bhiyasaṁ dadhāti |
10.120.2c avyanacca vyanacca sasni saṁ te navanta prabhṛtā madeṣu ||

vavṛdhānaḥ | śavasā | bhūri-ojāḥ | śatruḥ | dāsāya | bhiyasam | dadhāti |
avi-anat | ca | vi-anat | ca | sasni | sam | te | navanta | pra-bhṛtā | madeṣu ||10.120.2||

10.120.3a tve kratumapi vṛñjanti viśve dviryadete trirbhavantyūmāḥ |
10.120.3c svādoḥ svādīyaḥ svādunā sṛjā samadaḥ su madhu madhunābhi yodhīḥ ||

tve iti | kratum | api | vṛñjanti | viśve | dviḥ | yat | ete | triḥ | bhavanti | ūmāḥ |
svādoḥ | svādīyaḥ | svādunā | sṛja | sam | adaḥ | su | madhu | madhunā | abhi | yodhīḥ ||10.120.3||

10.120.4a iti ciddhi tvā dhanā jayantaṁ mademade anumadanti viprāḥ |
10.120.4c ojīyo dhṛṣṇo sthiramā tanuṣva mā tvā dabhanyātudhānā durevāḥ ||

iti | cit | hi | tvā | dhanā | jayantam | made-made | anu-madanti | viprāḥ |
ojīyaḥ | dhṛṣṇo iti | sthiram | ā | tanuṣva | mā | tvā | dabhan | yātu-dhānāḥ | duḥ-evāḥ ||10.120.4||

10.120.5a tvayā vayaṁ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri |
10.120.5c codayāmi ta āyudhā vacobhiḥ saṁ te śiśāmi brahmaṇā vayāṁsi ||

tvayā | vayam | śāśadmahe | raṇeṣu | pra-paśyantaḥ | yudhenyāni | bhūri |
codayāmi | te | āyudhā | vacaḥ-bhiḥ | sam | te | śiśāmi | brahmaṇā | vayāṁsi ||10.120.5||

10.120.6a stuṣeyyaṁ puruvarpasamṛbhvaminatamamāptyamāptyānām |
10.120.6c ā darṣate śavasā sapta dānūnpra sākṣate pratimānāni bhūri ||

stuṣeyyam | puru-varpasam | ṛbhvam | ina-tamam | āptyam | āptyānām |
ā | darṣate | śavasā | sapta | dānūn | pra | sākṣate | prati-mānāni | bhūri ||10.120.6||

10.120.7a ni taddadhiṣe'varaṁ paraṁ ca yasminnāvithāvasā duroṇe |
10.120.7c ā mātarā sthāpayase jigatnū ata inoṣi karvarā purūṇi ||

ni | tat | dadhiṣe | avaram | param | ca | yasmin | āvitha | avasā | duroṇe |
ā | mātarā | sthāpayase | jigatnū iti | ataḥ | inoṣi | karvarā | purūṇi ||10.120.7||

10.120.8a imā brahma bṛhaddivo vivaktīndrāya śūṣamagriyaḥ svarṣāḥ |
10.120.8c maho gotrasya kṣayati svarājo duraśca viśvā avṛṇodapa svāḥ ||

imā | brahma | bṛhat-divaḥ | vivakti | indrāya | śūṣam | agriyaḥ | svaḥ-sāḥ |
mahaḥ | gotrasya | kṣayati | sva-rājaḥ | duraḥ | ca | viśvāḥ | avṛṇot | apa | svāḥ ||10.120.8||

10.120.9a evā mahānbṛhaddivo atharvāvocatsvāṁ tanvamindrameva |
10.120.9c svasāro mātaribhvarīrariprā hinvanti ca śavasā vardhayanti ca ||

eva | mahān | bṛhat-divaḥ | atharvā | avocat | svām | tanvam | indram | eva |
svasāraḥ | mātaribhvarīḥ | ariprāḥ | hinvanti | ca | śavasā | vardhayanti | ca ||10.120.9||


10.121.1a hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patireka āsīt |
10.121.1c sa dādhāra pṛthivīṁ dyāmutemāṁ kasmai devāya haviṣā vidhema ||

hiraṇya-garbhaḥ | sam | avartata | agre | bhūtasya | jātaḥ | patiḥ | ekaḥ | āsīt |
saḥ | dādhāra | pṛthivīm | dyām | uta | imām | kasmai | devāya | haviṣā | vidhema ||10.121.1||

10.121.2a ya ātmadā baladā yasya viśva upāsate praśiṣaṁ yasya devāḥ |
10.121.2c yasya chāyāmṛtaṁ yasya mṛtyuḥ kasmai devāya haviṣā vidhema ||

yaḥ | ātma-dāḥ | bala-dāḥ | yasya | viśve | upa-āsate | pra-śiṣam | yasya | devāḥ |
yasya | chāyā | amṛtam | yasya | mṛtyuḥ | kasmai | devāya | haviṣā | vidhema ||10.121.2||

10.121.3a yaḥ prāṇato nimiṣato mahitvaika idrājā jagato babhūva |
10.121.3c ya īśe asya dvipadaścatuṣpadaḥ kasmai devāya haviṣā vidhema ||

yaḥ | prāṇataḥ | ni-miṣataḥ | mahi-tvā | ekaḥ | it | rājā | jagataḥ | babhūva |
yaḥ | īśe | asya | dvi-padaḥ | catuḥ-padaḥ | kasmai | devāya | haviṣā | vidhema ||10.121.3||

10.121.4a yasyeme himavanto mahitvā yasya samudraṁ rasayā sahāhuḥ |
10.121.4c yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣā vidhema ||

yasya | ime | hima-vantaḥ | mahi-tvā | yasya | samudram | rasayā | saha | āhuḥ |
yasya | imāḥ | pra-diśaḥ | yasya | bāhū iti | kasmai | devāya | haviṣā | vidhema ||10.121.4||

10.121.5a yena dyaurugrā pṛthivī ca dṛḻhā yena svaḥ stabhitaṁ yena nākaḥ |
10.121.5c yo antarikṣe rajaso vimānaḥ kasmai devāya haviṣā vidhema ||

yena | dyauḥ | ugrā | pṛthivī | ca | dṛḻhā | yena | svariti svaḥ | stabhitam | yena | nākaḥ |
yaḥ | antarikṣe | rajasaḥ | vi-mānaḥ | kasmai | devāya | haviṣā | vidhema ||10.121.5||

10.121.6a yaṁ krandasī avasā tastabhāne abhyaikṣetāṁ manasā rejamāne iti |
10.121.6c yatrādhi sūra udito vibhāti kasmai devāya haviṣā vidhema ||

yam | krandasī iti | avasā | tastabhāne iti | abhi | aikṣetām | manasā | rejamāne |
yatra | adhi | sūraḥ | ut-itaḥ | vi-bhāti | kasmai | devāya | haviṣā | vidhema ||10.121.6||

10.121.7a āpo ha yadbṛhatīrviśvamāyangarbhaṁ dadhānā janayantīragnim |
10.121.7c tato devānāṁ samavartatāsurekaḥ kasmai devāya haviṣā vidhema ||

āpaḥ | ha | yat | bṛhatīḥ | viśvam | āyan | garbham | dadhānāḥ | janayantīḥ | agnim |
tataḥ | devānām | sam | avartata | asuḥ | ekaḥ | kasmai | devāya | haviṣā | vidhema ||10.121.7||

10.121.8a yaścidāpo mahinā paryapaśyaddakṣaṁ dadhānā janayantīryajñam |
10.121.8c yo deveṣvadhi deva eka āsītkasmai devāya haviṣā vidhema ||

yaḥ | cit | āpaḥ | mahinā | pari-apaśyat | dakṣam | dadhānāḥ | janayantīḥ | yajñam |
yaḥ | deveṣu | adhi | devaḥ | ekaḥ | āsīt | kasmai | devāya | haviṣā | vidhema ||10.121.8||

10.121.9a mā no hiṁsījjanitā yaḥ pṛthivyā yo vā divaṁ satyadharmā jajāna |
10.121.9c yaścāpaścandrā bṛhatīrjajāna kasmai devāya haviṣā vidhema ||

mā | naḥ | hiṁsīt | janitā | yaḥ | pṛthivyāḥ | yaḥ | vā | divam | satya-dharmā | jajāna |
yaḥ | ca | apaḥ | candrāḥ | bṛhatīḥ | jajāna | kasmai | devāya | haviṣā | vidhema ||10.121.9||

10.121.10a prajāpate na tvadetānyanyo viśvā jātāni pari tā babhūva |
10.121.10c yatkāmāste juhumastanno astu vayaṁ syāma patayo rayīṇām ||

prajā-pate | na | tvat | etāni | anyaḥ | viśvā | jātāni | pari | tā | babhūva |
yat-kāmāḥ | te | juhumaḥ | tat | naḥ | astu | vayam | syāma | patayaḥ | rayīṇām ||10.121.10||


10.122.1a vasuṁ na citramahasaṁ gṛṇīṣe vāmaṁ śevamatithimadviṣeṇyam |
10.122.1c sa rāsate śurudho viśvadhāyaso'gnirhotā gṛhapatiḥ suvīryam ||

vasum | na | citra-mahasam | gṛṇīṣe | vāmam | śevam | atithim | adviṣeṇyam |
saḥ | rāsate | śurudhaḥ | viśva-dhāyasaḥ | agniḥ | hotā | gṛha-patiḥ | su-vīryam ||10.122.1||

10.122.2a juṣāṇo agne prati harya me vaco viśvāni vidvānvayunāni sukrato |
10.122.2c ghṛtanirṇigbrahmaṇe gātumeraya tava devā ajanayannanu vratam ||

juṣāṇaḥ | agne | prati | harya | me | vacaḥ | viśvāni | vidvān | vayunāni | sukrato iti su-krato |
ghṛta-nirnik | brahmaṇe | gātum | ā | īraya | tava | devāḥ | ajanayan | anu | vratam ||10.122.2||

10.122.3a sapta dhāmāni pariyannamartyo dāśaddāśuṣe sukṛte māmahasva |
10.122.3c suvīreṇa rayiṇāgne svābhuvā yasta ānaṭ samidhā taṁ juṣasva ||

sapta | dhāmāni | pari-yan | amartyaḥ | dāśat | dāśuṣe | su-kṛte | mamahasva |
su-vīreṇa | rayiṇā | agne | su-ābhuvā | yaḥ | te | ānaṭ | sam-idhā | tam | juṣasva ||10.122.3||

10.122.4a yajñasya ketuṁ prathamaṁ purohitaṁ haviṣmanta īḻate sapta vājinam |
10.122.4c śṛṇvantamagniṁ ghṛtapṛṣṭhamukṣaṇaṁ pṛṇantaṁ devaṁ pṛṇate suvīryam ||

yajñasya | ketum | prathamam | puraḥ-hitam | haviṣmantaḥ | īḻate | sapta | vājinam |
śṛṇvantam | agnim | ghṛta-pṛṣṭham | ukṣaṇam | pṛṇantam | devam | pṛṇate | su-vīryam ||10.122.4||

10.122.5a tvaṁ dūtaḥ prathamo vareṇyaḥ sa hūyamāno amṛtāya matsva |
10.122.5c tvāṁ marjayanmaruto dāśuṣo gṛhe tvāṁ stomebhirbhṛgavo vi rurucuḥ ||

tvam | dūtaḥ | prathamaḥ | vareṇyaḥ | saḥ | hūyamānaḥ | amṛtāya | matsva |
tvām | marjayan | marutaḥ | dāśuṣaḥ | gṛhe | tvām | stomebhiḥ | bhṛgavaḥ | vi | rirucuḥ ||10.122.5||

10.122.6a iṣaṁ duhantsudughāṁ viśvadhāyasaṁ yajñapriye yajamānāya sukrato |
10.122.6c agne ghṛtasnustrirṛtāni dīdyadvartiryajñaṁ pariyantsukratūyase ||

iṣam | duhan | su-dughām | viśva-dhāyasam | yajña-priye | yajamānāya | sukrato iti su-krato |
agre | ghṛta-snuḥ | triḥ | ṛtāni | dīdyat | vartiḥ | yajñam | pari-yan | sukratu-yase ||10.122.6||

10.122.7a tvāmidasyā uṣaso vyuṣṭiṣu dūtaṁ kṛṇvānā ayajanta mānuṣāḥ |
10.122.7c tvāṁ devā mahayāyyāya vāvṛdhurājyamagne nimṛjanto adhvare ||

tvām | it | asyāḥ | uṣasaḥ | vi-uṣṭiṣu | dūtam | kṛṇvānāḥ | ayajanta | mānuṣāḥ |
tvām | devāḥ | mahayāyyāya | vavṛdhuḥ | ājyam | agne | ni-mṛjantaḥ | adhvare ||10.122.7||

10.122.8a ni tvā vasiṣṭhā ahvanta vājinaṁ gṛṇanto agne vidatheṣu vedhasaḥ |
10.122.8c rāyaspoṣaṁ yajamāneṣu dhāraya yūyaṁ pāta svastibhiḥ sadā naḥ ||

ni | tvā | vasiṣṭhāḥ | ahvanta | vājinam | gṛṇantaḥ | agne | vidatheṣu | vedhasaḥ |
rāyaḥ | poṣam | yajamāneṣu | dhāraya | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||10.122.8||


10.123.1a ayaṁ venaścodayatpṛśnigarbhā jyotirjarāyū rajaso vimāne |
10.123.1c imamapāṁ saṁgame sūryasya śiśuṁ na viprā matibhī rihanti ||

ayam | venaḥ | codayat | pṛśni-garbhāḥ | jyotiḥ-jarāyuḥ | rajasaḥ | vi-māne |
imam | apām | sam-game | sūryasya | śiśum | na | viprāḥ | mati-bhiḥ | rihanti ||10.123.1||

10.123.2a samudrādūrmimudiyarti veno nabhojāḥ pṛṣṭhaṁ haryatasya darśi |
10.123.2c ṛtasya sānāvadhi viṣṭapi bhrāṭ samānaṁ yonimabhyanūṣata vrāḥ ||

samudrāt | ūrmim | ut | iyarti | venaḥ | nabhaḥ-jāḥ | pṛṣṭham | haryatasya | darśi |
ṛtasya | sānau | adhi | viṣṭapi | bhrāṭ | samānam | yonim | abhi | anūṣata | vrāḥ ||10.123.2||

10.123.3a samānaṁ pūrvīrabhi vāvaśānāstiṣṭhanvatsasya mātaraḥ sanīḻāḥ |
10.123.3c ṛtasya sānāvadhi cakramāṇā rihanti madhvo amṛtasya vāṇīḥ ||

samānam | pūrvīḥ | abhi | vāvaśānāḥ | tiṣṭhan | vatsasya | mātaraḥ | sa-nīḻāḥ |
ṛtasya | sānau | adhi | cakramāṇāḥ | rihanti | madhvaḥ | amṛtasya | vāṇīḥ ||10.123.3||

10.123.4a jānanto rūpamakṛpanta viprā mṛgasya ghoṣaṁ mahiṣasya hi gman |
10.123.4c ṛtena yanto adhi sindhumasthurvidadgandharvo amṛtāni nāma ||

jānantaḥ | rūpam | akṛpanta | viprāḥ | mṛgasya | ghoṣam | mahiṣasya | hi | gman |
ṛtena | yantaḥ | adhi | sindhum | asthuḥ | vidat | gandharvaḥ | amṛtāni | nāma ||10.123.4||

10.123.5a apsarā jāramupasiṣmiyāṇā yoṣā bibharti parame vyoman |
10.123.5c caratpriyasya yoniṣu priyaḥ santsīdatpakṣe hiraṇyaye sa venaḥ ||

apsarāḥ | jāram | upa-siṣmiyāṇā | yoṣā | bibharti | parame | vi-oman |
carat | priyasya | yoniṣu | priyaḥ | san | sīdat | pakṣe | hiraṇyaye | saḥ | venaḥ ||10.123.5||

10.123.6a nāke suparṇamupa yatpatantaṁ hṛdā venanto abhyacakṣata tvā |
10.123.6c hiraṇyapakṣaṁ varuṇasya dūtaṁ yamasya yonau śakunaṁ bhuraṇyum ||

nāke | su-parṇam | upa | yat | patantam | hṛdā | venantaḥ | abhi | acakṣata | tvā |
hiraṇya-pakṣam | varuṇasya | dūtam | yamasya | yonau | śakunam | bhuraṇyum ||10.123.6||

10.123.7a ūrdhvo gandharvo adhi nāke asthātpratyaṅcitrā bibhradasyāyudhāni |
10.123.7c vasāno atkaṁ surabhiṁ dṛśe kaṁ svarṇa nāma janata priyāṇi ||

ūrdhvaḥ | gandharvaḥ | adhi | nāke | asthāt | pratyaṅ | citrā | bibhrat | asya | āyudhāni |
vasānaḥ | atkam | surabhim | dṛśe | kam | svaḥ | na | nāma | janata | priyāṇi ||10.123.7||

10.123.8a drapsaḥ samudramabhi yajjigāti paśyangṛdhrasya cakṣasā vidharman |
10.123.8c bhānuḥ śukreṇa śociṣā cakānastṛtīye cakre rajasi priyāṇi ||

drapsaḥ | samudram | abhi | yat | jigāti | paśyan | gṛdhrasya | cakṣasā | vi-dharman |
bhānuḥ | śukreṇa | śociṣā | cakānaḥ | tṛtīye | cakre | rajasi | priyāṇi ||10.123.8||


10.124.1a imaṁ no agna upa yajñamehi pañcayāmaṁ trivṛtaṁ saptatantum |
10.124.1c aso havyavāḻuta naḥ purogā jyogeva dīrghaṁ tama āśayiṣṭhāḥ ||

imam | naḥ | agne | upa | yajñam | ā | ihi | pañca-yāmam | tri-vṛtam | sapta-tantum |
asaḥ | havya-vāṭ | uta | naḥ | puraḥ-gāḥ | jyok | eva | dīrgham | tamaḥ | ā | aśayiṣṭhāḥ ||10.124.1||

10.124.2a adevāddevaḥ pracatā guhā yanprapaśyamāno amṛtatvamemi |
10.124.2c śivaṁ yatsantamaśivo jahāmi svātsakhyādaraṇīṁ nābhimemi ||

adevāt | devaḥ | pra-catā | guhā | yan | pra-paśyamānaḥ | amṛta-tvam | emi |
śivam | yat | santam | aśivaḥ | jahāmi | svāt | sakhyāt | araṇīm | nābhim | emi ||10.124.2||

10.124.3a paśyannanyasyā atithiṁ vayāyā ṛtasya dhāma vi mime purūṇi |
10.124.3c śaṁsāmi pitre asurāya śevamayajñiyādyajñiyaṁ bhāgamemi ||

paśyan | anyasyāḥ | atithim | vayāyāḥ | ṛtasya | dhāma | vi | mime | purūṇi |
śaṁsāmi | pitre | asurāya | śevam | ayajñiyāt | yajñiyam | bhāgam | emi ||10.124.3||

10.124.4a bahvīḥ samā akaramantarasminnindraṁ vṛṇānaḥ pitaraṁ jahāmi |
10.124.4c agniḥ somo varuṇaste cyavante paryāvardrāṣṭraṁ tadavāmyāyan ||

bahvīḥ | samāḥ | akaram | antaḥ | asmin | indram | vṛṇānaḥ | pitaram | jahāmi |
agniḥ | somaḥ | varuṇaḥ | te | cyavante | pari-āvart | rāṣṭram | tat | avāmi | ā-yan ||10.124.4||

10.124.5a nirmāyā u tye asurā abhūvantvaṁ ca mā varuṇa kāmayāse |
10.124.5c ṛtena rājannanṛtaṁ viviñcanmama rāṣṭrasyādhipatyamehi ||

niḥ-māyāḥ | ūm̐ iti | tye | asurāḥ | abhūvan | tvam | ca | mā | varuṇa | kāmayāse |
ṛtena | rājan | anṛtam | vi-viñcan | mama | rāṣṭrasya | adhi-patyam | ā | ihi ||10.124.5||

10.124.6a idaṁ svaridamidāsa vāmamayaṁ prakāśa urvantarikṣam |
10.124.6c hanāva vṛtraṁ nirehi soma haviṣṭvā santaṁ haviṣā yajāma ||

idam | svaḥ | idam | it | āsa | vāmam | ayam | pra-kāśaḥ | uru | antarikṣam |
hanāva | vṛtram | niḥ-ehi | soma | haviḥ | tvā | santam | haviṣā | yajāma ||10.124.6||

10.124.7a kaviḥ kavitvā divi rūpamāsajadaprabhūtī varuṇo nirapaḥ sṛjat |
10.124.7c kṣemaṁ kṛṇvānā janayo na sindhavastā asya varṇaṁ śucayo bharibhrati ||

kaviḥ | kavi-tvā | divi | rūpam | ā | asajat | apra-bhūtī | varuṇaḥ | niḥ | apaḥ | sṛjat |
kṣemam | kṛṇvānāḥ | janayaḥ | na | sindhavaḥ | tāḥ | asya | varṇam | śucayaḥ | bharibhrati ||10.124.7||

10.124.8a tā asya jyeṣṭhamindriyaṁ sacante tā īmā kṣeti svadhayā madantīḥ |
10.124.8c tā īṁ viśo na rājānaṁ vṛṇānā bībhatsuvo apa vṛtrādatiṣṭhan ||

tāḥ | asya | jyeṣṭham | indriyam | sacante | tāḥ | īm | ā | kṣeti | svadhayā | madantīḥ |
tāḥ | īm | viśaḥ | na | rājānam | vṛṇānāḥ | bībhatsuvaḥ | apa | vṛtrāt | atiṣṭhan ||10.124.8||

10.124.9a bībhatsūnāṁ sayujaṁ haṁsamāhurapāṁ divyānāṁ sakhye carantam |
10.124.9c anuṣṭubhamanu carcūryamāṇamindraṁ ni cikyuḥ kavayo manīṣā ||

bībhatsūnām | sa-yujam | haṁsam | āhuḥ | apām | divyānām | sakhye | carantam |
anu-stubham | anu | carcūryamāṇam | indram | ni | cikyuḥ | kavayaḥ | manīṣā ||10.124.9||


10.125.1a ahaṁ rudrebhirvasubhiścarāmyahamādityairuta viśvadevaiḥ |
10.125.1c ahaṁ mitrāvaruṇobhā bibharmyahamindrāgnī ahamaśvinobhā ||

aham | rudrebhiḥ | vasu-bhiḥ | carāmi | aham | ādityaiḥ | uta | viśva-devaiḥ |
aham | mitrāvaruṇā | ubhā | bibharmi | aham | indrāgnī iti | aham | aśvinā | ubhā ||10.125.1||

10.125.2a ahaṁ somamāhanasaṁ bibharmyahaṁ tvaṣṭāramuta pūṣaṇaṁ bhagam |
10.125.2c ahaṁ dadhāmi draviṇaṁ haviṣmate suprāvye yajamānāya sunvate ||

aham | somam | āhanasam | bibharmi | aham | tvaṣṭāram | uta | pūṣaṇam | bhagam |
aham | dadhāmi | draviṇam | haviṣmate | supra-avye | yajamānāya | sunvate ||10.125.2||

10.125.3a ahaṁ rāṣṭrī saṁgamanī vasūnāṁ cikituṣī prathamā yajñiyānām |
10.125.3c tāṁ mā devā vyadadhuḥ purutrā bhūristhātrāṁ bhūryāveśayantīm ||

aham | rāṣṭrī | sam-gamanī | vasūnām | cikituṣī | prathamā | yajñiyānām |
tām | mā | devāḥ | vi | adadhuḥ | puru-trā | bhūri-sthātrām | bhūri | ā-veśayantīm ||10.125.3||

10.125.4a mayā so annamatti yo vipaśyati yaḥ prāṇiti ya īṁ śṛṇotyuktam |
10.125.4c amantavo māṁ ta upa kṣiyanti śrudhi śruta śraddhivaṁ te vadāmi ||

mayā | saḥ | annam | atti | yaḥ | vi-paśyati | yaḥ | prāṇiti | yaḥ | īm | śṛṇoti | uktam |
amantavaḥ | mām | te | upa | kṣiyanti | śrudhi | śruta | śraddhi-vam | te | vadāmi ||10.125.4||

10.125.5a ahameva svayamidaṁ vadāmi juṣṭaṁ devebhiruta mānuṣebhiḥ |
10.125.5c yaṁ kāmaye taṁtamugraṁ kṛṇomi taṁ brahmāṇaṁ tamṛṣiṁ taṁ sumedhām ||

aham | eva | svayam | idam | vadāmi | juṣṭam | devebhiḥ | uta | mānuṣebhiḥ |
yam | kāmaye | tam-tam | ugram | kṛṇomi | tam | brahmāṇam | tam | ṛṣim | tam | su-medhām ||10.125.5||

10.125.6a ahaṁ rudrāya dhanurā tanomi brahmadviṣe śarave hantavā u |
10.125.6c ahaṁ janāya samadaṁ kṛṇomyahaṁ dyāvāpṛthivī ā viveśa ||

aham | rudrāya | dhanuḥ | ā | tanomi | brahma-dviṣe | śarave | hantavai | ūm̐ iti |
aham | janāya | sa-madam | kṛṇomi | aham | dyāvāpṛthivī iti | ā | viveśa ||10.125.6||

10.125.7a ahaṁ suve pitaramasya mūrdhanmama yonirapsvantaḥ samudre |
10.125.7c tato vi tiṣṭhe bhuvanānu viśvotāmūṁ dyāṁ varṣmaṇopa spṛśāmi ||

aham | suve | pitaram | asya | mūrdhan | mama | yoniḥ | ap-su | antariti | samudre |
tataḥ | vi | tiṣṭhe | bhuvanā | anu | viśvā | uta | amūm | dyām | varṣmaṇā | upa | spṛśāmi ||10.125.7||

10.125.8a ahameva vāta iva pra vāmyārabhamāṇā bhuvanāni viśvā |
10.125.8c paro divā para enā pṛthivyaitāvatī mahinā saṁ babhūva ||

aham | eva | vātaḥ-iva | pra | vāmi | ā-rabhamāṇā | bhuvanāni | viśvā |
paraḥ | divā | paraḥ | enā | pṛthivyā | etāvatī | mahinā | sam | babhūva ||10.125.8||


10.126.1a na tamaṁho na duritaṁ devāso aṣṭa martyam |
10.126.1c sajoṣaso yamaryamā mitro nayanti varuṇo ati dviṣaḥ ||

na | tam | aṁhaḥ | na | duḥ-itam | devāsaḥ | aṣṭa | martyam |
sa-joṣasaḥ | yam | aryamā | mitraḥ | nayanti | varuṇaḥ | ati | dviṣaḥ ||10.126.1||

10.126.2a taddhi vayaṁ vṛṇīmahe varuṇa mitrāryaman |
10.126.2c yenā niraṁhaso yūyaṁ pātha nethā ca martyamati dviṣaḥ ||

tat | hi | vayam | vṛṇīmahe | varuṇa | mitra | aryaman |
yena | niḥ | aṁhasaḥ | yūyam | pātha | netha | ca | martyam | ati | dviṣaḥ ||10.126.2||

10.126.3a te nūnaṁ no'yamūtaye varuṇo mitro aryamā |
10.126.3c nayiṣṭhā u no neṣaṇi parṣiṣṭhā u naḥ parṣaṇyati dviṣaḥ ||

te | nūnam | naḥ | ayam | ūtaye | varuṇaḥ | mitraḥ | aryamā |
nayiṣṭhāḥ | ūm̐ iti | naḥ | neṣaṇi | parṣiṣṭhāḥ | ūm̐ iti | naḥ | parṣaṇi | ati | dviṣaḥ ||10.126.3||

10.126.4a yūyaṁ viśvaṁ pari pātha varuṇo mitro aryamā |
10.126.4c yuṣmākaṁ śarmaṇi priye syāma supraṇītayo'ti dviṣaḥ ||

yūyam | viśvam | pari | pātha | varuṇaḥ | mitraḥ | aryamā |
yuṣmākam | śarmaṇi | priye | syāma | su-pranītayaḥ | ati | dviṣaḥ ||10.126.4||

10.126.5a ādityāso ati sridho varuṇo mitro aryamā |
10.126.5c ugraṁ marudbhī rudraṁ huvemendramagniṁ svastaye'ti dviṣaḥ ||

ādityāsaḥ | ati | sridhaḥ | varuṇaḥ | mitraḥ | aryamā |
ugram | marut-bhiḥ | rudram | huvema | indram | agnim | svastaye | ati | dviṣaḥ ||10.126.5||

10.126.6a netāra ū ṣu ṇastiro varuṇo mitro aryamā |
10.126.6c ati viśvāni duritā rājānaścarṣaṇīnāmati dviṣaḥ ||

netāraḥ | ūm̐ iti | su | naḥ | tiraḥ | varuṇaḥ | mitraḥ | aryamā |
ati | viśvāni | duḥ-itā | rājānaḥ | carṣaṇīnām | ati | dviṣaḥ ||10.126.6||

10.126.7a śunamasmabhyamūtaye varuṇo mitro aryamā |
10.126.7c śarma yacchantu sapratha ādityāso yadīmahe ati dviṣaḥ ||

śunam | asmabhyam | ūtaye | varuṇaḥ | mitraḥ | aryamā |
śarma | yacchantu | sa-prathaḥ | ādityāsaḥ | yat | īmahe | ati | dviṣaḥ ||10.126.7||

10.126.8a yathā ha tyadvasavo gauryaṁ citpadi ṣitāmamuñcatā yajatrāḥ |
10.126.8c evo ṣvasmanmuñcatā vyaṁhaḥ pra tāryagne prataraṁ na āyuḥ ||

yathā | ha | tyat | vasavaḥ | gauryam | cit | padi | sitām | amuñcata | yajatrāḥ |
evo iti | su | asmat | muñcata | vi | aṁhaḥ | pra | tāri | agne | pra-taram | naḥ | āyuḥ ||10.126.8||


10.127.1a rātrī vyakhyadāyatī purutrā devyakṣabhiḥ |
10.127.1c viśvā adhi śriyo'dhita ||

rātrī | vi | akhyat | ā-yatī | puru-trā | devī | akṣa-bhiḥ |
viśvāḥ | adhi | śriyaḥ | adhita ||10.127.1||

10.127.2a orvaprā amartyā nivato devyudvataḥ |
10.127.2c jyotiṣā bādhate tamaḥ ||

ā | uru | aprāḥ | amartyā | ni-vataḥ | devī | ut-vataḥ |
jyotiṣā | bādhate | tamaḥ ||10.127.2||

10.127.3a niru svasāramaskṛtoṣasaṁ devyāyatī |
10.127.3c apedu hāsate tamaḥ ||

niḥ | ūm̐ iti | svasāram | akṛta | uṣasam | devī | ā-yatī |
apa | it | ūm̐ iti | hāsate | tamaḥ ||10.127.3||

10.127.4a sā no adya yasyā vayaṁ ni te yāmannavikṣmahi |
10.127.4c vṛkṣe na vasatiṁ vayaḥ ||

sā | naḥ | adya | yasyāḥ | vayam | ni | te | yāman | avikṣmahi |
vṛkṣe | na | vasatim | vayaḥ ||10.127.4||

10.127.5a ni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ |
10.127.5c ni śyenāsaścidarthinaḥ ||

ni | grāmāsaḥ | avikṣata | ni | pat-vantaḥ | ni | pakṣiṇaḥ |
ni | śyenāsaḥ | cit | arthinaḥ ||10.127.5||

10.127.6a yāvayā vṛkyaṁ vṛkaṁ yavaya stenamūrmye |
10.127.6c athā naḥ sutarā bhava ||

yavaya | vṛkyam | vṛkam | yavaya | stenam | ūrmye |
atha | naḥ | su-tarā | bhava ||10.127.6||

10.127.7a upa mā pepiśattamaḥ kṛṣṇaṁ vyaktamasthita |
10.127.7c uṣa ṛṇeva yātaya ||

upa | mā | pepiśat | tamaḥ | kṛṣṇam | vi-aktam | asthita |
uṣaḥ | ṛṇā-iva | yātaya ||10.127.7||

10.127.8a upa te gā ivākaraṁ vṛṇīṣva duhitardivaḥ |
10.127.8c rātri stomaṁ na jigyuṣe ||

upa | te | gāḥ-iva | ā | akaram | vṛṇīṣva | duhitaḥ | divaḥ |
rātri | stomam | na | jigyuṣe ||10.127.8||


10.128.1a mamāgne varco vihaveṣvastu vayaṁ tvendhānāstanvaṁ puṣema |
10.128.1c mahyaṁ namantāṁ pradiśaścatasrastvayādhyakṣeṇa pṛtanā jayema ||

mama | agne | varcaḥ | vi-haveṣu | astu | vayam | tvā | indhānāḥ | tanvam | puṣema |
mahyam | namantām | pra-diśaḥ | catasraḥ | tvayā | adhi-akṣeṇa | pṛtanāḥ | jayema ||10.128.1||

10.128.2a mama devā vihave santu sarva indravanto maruto viṣṇuragniḥ |
10.128.2c mamāntarikṣamurulokamastu mahyaṁ vātaḥ pavatāṁ kāme asmin ||

mama | devāḥ | vi-have | santu | sarve | indra-vantaḥ | marutaḥ | viṣṇuḥ | agniḥ |
mama | antarikṣam | uru-lokam | astu | mahyam | vātaḥ | pavatām | kāme | asmin ||10.128.2||

10.128.3a mayi devā draviṇamā yajantāṁ mayyāśīrastu mayi devahūtiḥ |
10.128.3c daivyā hotāro vanuṣanta pūrve'riṣṭāḥ syāma tanvā suvīrāḥ ||

mayi | devāḥ | draviṇam | ā | yajantām | mayi | ā-śīḥ | astu | mayi | deva-hūtiḥ |
daivyāḥ | hotāraḥ | vanuṣanta | pūrve | ariṣṭāḥ | syāma | tanvā | su-vīrāḥ ||10.128.3||

10.128.4a mahyaṁ yajantu mama yāni havyākūtiḥ satyā manaso me astu |
10.128.4c eno mā ni gāṁ katamaccanāhaṁ viśve devāso adhi vocatā naḥ ||

mahyam | yajantu | mama | yāni | havyā | ā-kūtiḥ | satyā | manasaḥ | me | astu |
enaḥ | mā | ni | gām | katamat | cana | aham | viśve | devāsaḥ | adhi | vocata | naḥ ||10.128.4||

10.128.5a devīḥ ṣaḻurvīruru naḥ kṛṇota viśve devāsa iha vīrayadhvam |
10.128.5c mā hāsmahi prajayā mā tanūbhirmā radhāma dviṣate soma rājan ||

devīḥ | ṣaṭ | urvīḥ | uru | naḥ | kṛṇota | viśve | devāsaḥ | iha | vīrayadhvam |
mā | hāsmahi | pra-jayā | mā | tanūbhiḥ | mā | radhāma | dviṣate | soma | rājan ||10.128.5||

10.128.6a agne manyuṁ pratinudanpareṣāmadabdho gopāḥ pari pāhi nastvam |
10.128.6c pratyañco yantu nigutaḥ punaste'maiṣāṁ cittaṁ prabudhāṁ vi neśat ||

agne | manyum | prati-nudan | pareṣām | adabdhaḥ | gopāḥ | pari | pāhi | naḥ | tvam |
pratyañcaḥ | yantu | ni-gutaḥ | punariti | te | amā | eṣām | cittam | pra-budhām | vi | neśat ||10.128.6||

10.128.7a dhātā dhātṝṇāṁ bhuvanasya yaspatirdevaṁ trātāramabhimātiṣāham |
10.128.7c imaṁ yajñamaśvinobhā bṛhaspatirdevāḥ pāntu yajamānaṁ nyarthāt ||

dhātā | dhātṝṇām | bhuvanasya | yaḥ | patiḥ | devam | trātāram | abhimāti-saham |
imam | yajñam | aśvinā | ubhā | bṛhaspatiḥ | devāḥ | pāntu | yajamānam | ni-arthāt ||10.128.7||

10.128.8a uruvyacā no mahiṣaḥ śarma yaṁsadasminhave puruhūtaḥ purukṣuḥ |
10.128.8c sa naḥ prajāyai haryaśva mṛḻayendra mā no rīriṣo mā parā dāḥ ||

uru-vyacāḥ | naḥ | mahiṣaḥ | śarma | yaṁsat | asmin | have | puru-hūtaḥ | puru-kṣuḥ |
saḥ | naḥ | pra-jāyai | hari-aśva | mṛḻaya | indra | mā | naḥ | ririṣaḥ | mā | parā | dāḥ ||10.128.8||

10.128.9a ye naḥ sapatnā apa te bhavantvindrāgnibhyāmava bādhāmahe tān |
10.128.9c vasavo rudrā ādityā uparispṛśaṁ mograṁ cettāramadhirājamakran ||

ye | naḥ | sa-patnāḥ | apa | te | bhavantu | indrāgni-bhyām | ava | bādhāmahe | tān |
vasavaḥ | rudrāḥ | ādityāḥ | upari-spṛśam | mā | ugram | cettāram | adhi-rājam | akran ||10.128.9||


10.129.1a nāsadāsīnno sadāsīttadānīṁ nāsīdrajo no vyomā paro yat |
10.129.1c kimāvarīvaḥ kuha kasya śarmannambhaḥ kimāsīdgahanaṁ gabhīram ||

na | asat | āsīt | no iti | sat | āsīt | tadānīm | na | āsīt | rajaḥ | no iti | vi-oma | paraḥ | yat |
kim | ā | avarīvariti | kuha | kasya | śarman | ambhaḥ | kim | āsīt | gahanam | gabhīram ||10.129.1||

10.129.2a na mṛtyurāsīdamṛtaṁ na tarhi na rātryā ahna āsītpraketaḥ |
10.129.2c ānīdavātaṁ svadhayā tadekaṁ tasmāddhānyanna paraḥ kiṁ canāsa ||

na | mṛtyuḥ | āsīt | amṛtam | na | tarhi | na | rātryāḥ | ahnaḥ | āsīt | pra-ketaḥ |
ānīt | avātam | svadhayā | tat | ekam | tasmāt | ha | anyat | na | paraḥ | kim | cana | āsa ||10.129.2||

10.129.3a tama āsīttamasā gūḻhamagre'praketaṁ salilaṁ sarvamā idam |
10.129.3c tucchyenābhvapihitaṁ yadāsīttapasastanmahinājāyataikam ||

tamaḥ | āsīt | tamasā | gūḻham | agre | apra-ketam | salilam | sarvam | āḥ | idam |
tucchyena | ābhu | api-hitam | yat | āsīt | tapasaḥ | tat | mahinā | ajāyata | ekam ||10.129.3||

10.129.4a kāmastadagre samavartatādhi manaso retaḥ prathamaṁ yadāsīt |
10.129.4c sato bandhumasati niravindanhṛdi pratīṣyā kavayo manīṣā ||

kāmaḥ | tat | agre | sam | avartata | adhi | manasaḥ | retaḥ | prathamam | yat | āsīt |
sataḥ | bandhum | asati | niḥ | avindan | hṛdi | prati-iṣyā | kavayaḥ | manīṣā ||10.129.4||

10.129.5a tiraścīno vitato raśmireṣāmadhaḥ svidāsī3dupari svidāsī3t |
10.129.5c retodhā āsanmahimāna āsantsvadhā avastātprayatiḥ parastāt ||

tiraścīnaḥ | vi-tataḥ | raśmiḥ | eṣām | adhaḥ | svit | āsī3t | upari | svit | āsī3t |
retaḥ-dhāḥ | āsan | mahimānaḥ | āsan | svadhā | avastāt | pra-yatiḥ | parastāt ||10.129.5||

10.129.6a ko addhā veda ka iha pra vocatkuta ājātā kuta iyaṁ visṛṣṭiḥ |
10.129.6c arvāgdevā asya visarjanenāthā ko veda yata ābabhūva ||

kaḥ | addhā | veda | kaḥ | iha | pra | vocat | kutaḥ | ā-jātā | kutaḥ | iyam | vi-sṛṣṭiḥ |
arvāk | devāḥ | asya | vi-sarjanena | atha | kaḥ | veda | yataḥ | ā-babhūva ||10.129.6||

10.129.7a iyaṁ visṛṣṭiryata ābabhūva yadi vā dadhe yadi vā na |
10.129.7c yo asyādhyakṣaḥ parame vyomantso aṅga veda yadi vā na veda ||

iyam | vi-sṛṣṭiḥ | yataḥ | ā-babhūva | yadi | vā | dadhe | yadi | vā | na |
yaḥ | asya | adhi-akṣaḥ | parame | vi-oman | saḥ | aṅga | veda | yadi | vā | na | veda ||10.129.7||


10.130.1a yo yajño viśvatastantubhistata ekaśataṁ devakarmebhirāyataḥ |
10.130.1c ime vayanti pitaro ya āyayuḥ pra vayāpa vayetyāsate tate ||

yaḥ | yajñaḥ | viśvataḥ | tantu-bhiḥ | tataḥ | eka-śatam | deva-karmebhiḥ | ā-yataḥ |
ime | vayanti | pitaraḥ | ye | ā-yayuḥ | pra | vaya | apa | vaya | iti | āsate | tate ||10.130.1||

10.130.2a pumām̐ enaṁ tanuta utkṛṇatti pumānvi tatne adhi nāke asmin |
10.130.2c ime mayūkhā upa sedurū sadaḥ sāmāni cakrustasarāṇyotave ||

pumān | enam | tanute | ut | kṛṇatti | pumān | vi | tatne | adhi | nāke | asmin |
ime | mayūkhāḥ | upa | seduḥ | ūm̐ iti | sadaḥ | sāmāni | cakruḥ | tasarāṇi | otave ||10.130.2||

10.130.3a kāsītpramā pratimā kiṁ nidānamājyaṁ kimāsītparidhiḥ ka āsīt |
10.130.3c chandaḥ kimāsītpraügaṁ kimukthaṁ yaddevā devamayajanta viśve ||

kā | āsīt | pra-mā | prati-mā | kim | ni-dānam | ājyam | kim | āsīt | pari-dhiḥ | kaḥ | āsīt |
chandaḥ | kim | āsīt | praügam | kim | uktham | yat | devāḥ | devam | ayajanta | viśve ||10.130.3||

10.130.4a agnergāyatryabhavatsayugvoṣṇihayā savitā saṁ babhūva |
10.130.4c anuṣṭubhā soma ukthairmahasvānbṛhaspaterbṛhatī vācamāvat ||

agneḥ | gāyatrī | abhavat | sa-yugvā | uṣṇihayā | savitā | sam | babhūva |
anu-stubhā | somaḥ | ukthaiḥ | mahasvān | bṛhaspateḥ | bṛhatī | vācam | āvat ||10.130.4||

10.130.5a virāṇmitrāvaruṇayorabhiśrīrindrasya triṣṭubiha bhāgo ahnaḥ |
10.130.5c viśvāndevāñjagatyā viveśa tena cākḷpra ṛṣayo manuṣyāḥ ||

vi-rāṭ | mitrāvaruṇayoḥ | abhi-śrīḥ | indrasya | tri-stup | iha | bhāgaḥ | ahnaḥ |
viśvān | devān | jagatī | ā | viveśa | tena | cākḷpre | ṛṣayaḥ | manuṣyāḥ ||10.130.5||

10.130.6a cākḷpre tena ṛṣayo manuṣyā yajñe jāte pitaro naḥ purāṇe |
10.130.6c paśyanmanye manasā cakṣasā tānya imaṁ yajñamayajanta pūrve ||

cākḷpre | tena | ṛṣayaḥ | manuṣyāḥ | yajñe | jāte | pitaraḥ | naḥ | purāṇe |
paśyan | manye | manasā | cakṣasā | tān | ye | imam | yajñam | ayajanta | pūrve ||10.130.6||

10.130.7a sahastomāḥ sahachandasa āvṛtaḥ sahapramā ṛṣayaḥ sapta daivyāḥ |
10.130.7c pūrveṣāṁ panthāmanudṛśya dhīrā anvālebhire rathyo na raśmīn ||

saha-stomāḥ | saha-chandasaḥ | ā-vṛtaḥ | saha-pramāḥ | ṛṣayaḥ | sapta | daivyāḥ |
pūrveṣām | panthām | anu-dṛśya | dhīrāḥ | anu-ālebhire | rathyaḥ | na | raśmīn ||10.130.7||


10.131.1a apa prāca indra viśvām̐ amitrānapāpāco abhibhūte nudasva |
10.131.1c apodīco apa śūrādharāca urau yathā tava śarmanmadema ||

apa | prācaḥ | indra | viśvān | amitrān | apa | apācaḥ | abhi-bhūte | nudasva |
apa | udīcaḥ | apa | śūra | adharācaḥ | urau | yathā | tava | śarman | madema ||10.131.1||

10.131.2a kuvidaṅga yavamanto yavaṁ cidyathā dāntyanupūrvaṁ viyūya |
10.131.2c ihehaiṣāṁ kṛṇuhi bhojanāni ye barhiṣo namovṛktiṁ na jagmuḥ ||

kuvit | aṅga | yava-mantaḥ | yavam | cit | yathā | dānti | anu-pūrvam | vi-yūya |
iha-iha | eṣām | kṛṇuhi | bhojanāni | ye | barhiṣaḥ | namaḥ-vṛktim | na | jagmuḥ ||10.131.2||

10.131.3a nahi sthūryṛtuthā yātamasti nota śravo vivide saṁgameṣu |
10.131.3c gavyanta indraṁ sakhyāya viprā aśvāyanto vṛṣaṇaṁ vājayantaḥ ||

nahi | sthūri | ṛtu-thā | yātam | asti | na | uta | śravaḥ | vivide | sam-gameṣu |
gavyantaḥ | indram | sakhyāya | viprāḥ | aśva-yantaḥ | vṛṣaṇam | vājayantaḥ ||10.131.3||

10.131.4a yuvaṁ surāmamaśvinā namucāvāsure sacā |
10.131.4c vipipānā śubhaspatī indraṁ karmasvāvatam ||

yuvam | surāmam | aśvinā | namucau | āsure | sacā |
vi-pipānā | śubhaḥ | patī iti | indram | karma-su | āvatam ||10.131.4||

10.131.5a putramiva pitarāvaśvinobhendrāvathuḥ kāvyairdaṁsanābhiḥ |
10.131.5c yatsurāmaṁ vyapibaḥ śacībhiḥ sarasvatī tvā maghavannabhiṣṇak ||

putram-iva | pitarau | aśvinā | ubhā | indra | āvathuḥ | kāvyaiḥ | daṁsanābhiḥ |
yat | surāmam | vi | apibaḥ | śacībhiḥ | sarasvatī | tvā | magha-van | abhiṣṇak ||10.131.5||

10.131.6a indraḥ sutrāmā svavām̐ avobhiḥ sumṛḻīko bhavatu viśvavedāḥ |
10.131.6c bādhatāṁ dveṣo abhayaṁ kṛṇotu suvīryasya patayaḥ syāma ||

indraḥ | su-trāmā | sva-vān | avaḥ-bhiḥ | su-mṛḻīkaḥ | bhavatu | viśva-vedāḥ |
bādhatām | dveṣaḥ | abhayam | kṛṇotu | su-vīryasya | patayaḥ | syāma ||10.131.6||

10.131.7a tasya vayaṁ sumatau yajñiyasyāpi bhadre saumanase syāma |
10.131.7c sa sutrāmā svavām̐ indro asme ārācciddveṣaḥ sanutaryuyotu ||

tasya | vayam | su-matau | yajñiyasya | api | bhadre | saumanase | syāma |
saḥ | su-trāmā | sva-vān | indraḥ | asme iti | ārāt | cit | dveṣaḥ | sanutaḥ | yuyotu ||10.131.7||


10.132.1a ījānamiddyaurgūrtāvasurījānaṁ bhūmirabhi prabhūṣaṇi |
10.132.1c ījānaṁ devāvaśvināvabhi sumnairavardhatām ||

ījānam | it | dyauḥ | gūrta-vasuḥ | ījānam | bhūmiḥ | abhi | pra-bhūṣaṇi |
ījānam | devau | aśvinau | abhi | sumnaiḥ | avardhatām ||10.132.1||

10.132.2a tā vāṁ mitrāvaruṇā dhārayatkṣitī suṣumneṣitatvatā yajāmasi |
10.132.2c yuvoḥ krāṇāya sakhyairabhi ṣyāma rakṣasaḥ ||

tā | vām | mitrāvaruṇā | dhārayatkṣitī iti dhārayat-kṣitī | su-sumnā | iṣitatvatā | yajāmasi |
yuvoḥ | krāṇāya | sakhyaiḥ | abhi | syāma | rakṣasaḥ ||10.132.2||

10.132.3a adhā cinnu yaddidhiṣāmahe vāmabhi priyaṁ rekṇaḥ patyamānāḥ |
10.132.3c dadvām̐ vā yatpuṣyati rekṇaḥ samvārannakirasya maghāni ||

adha | cit | nu | yat | dadhiṣāmahe | vām | abhi | priyam | rekṇaḥ | patyamānāḥ |
dadvān | vā | yat | puṣyati | rekṇaḥ | sam | ūm̐ iti | āran | nakiḥ | asya | maghāni ||10.132.3||

10.132.4a asāvanyo asura sūyata dyaustvaṁ viśveṣāṁ varuṇāsi rājā |
10.132.4c mūrdhā rathasya cākannaitāvatainasāntakadhruk ||

asau | anyaḥ | asura | sūyata | dyauḥ | tvam | viśveṣām | varuṇa | asi | rājā |
mūrdhā | rathasya | cākan | na | etāvatā | enasā | antaka-dhruk ||10.132.4||

10.132.5a asmintsvetacchakapūta eno hite mitre nigatānhanti vīrān |
10.132.5c avorvā yaddhāttanūṣvavaḥ priyāsu yajñiyāsvarvā ||

asmin | su | etat | śaka-pūte | enaḥ | hite | mitre | ni-gatān | hanti | vīrān |
avoḥ | vā | yat | dhāt | tanūṣu | avaḥ | priyāsu | yajñiyāsu | arvā ||10.132.5||

10.132.6a yuvorhi mātāditirvicetasā dyaurna bhūmiḥ payasā pupūtani |
10.132.6c ava priyā didiṣṭana sūro ninikta raśmibhiḥ ||

yuvoḥ | hi | mātā | aditiḥ | vi-cetasā | dyauḥ | na | bhūmiḥ | payasā | pupūtani |
ava | priyā | didiṣṭana | sūraḥ | ninikta | raśmi-bhiḥ ||10.132.6||

10.132.7a yuvaṁ hyapnarājāvasīdataṁ tiṣṭhadrathaṁ na dhūrṣadaṁ vanarṣadam |
10.132.7c tā naḥ kaṇūkayantīrnṛmedhastatre aṁhasaḥ sumedhastatre aṁhasaḥ ||

yuvam | hi | apna-rājau | asīdatam | tiṣṭhat | ratham | na | dhūḥ-sadam | vana-sadam |
tāḥ | naḥ | kaṇūka-yantīḥ | nṛ-medhaḥ | tatre | aṁhasaḥ | su-medhaḥ | tatre | aṁhasaḥ ||10.132.7||


10.133.1a pro ṣvasmai purorathamindrāya śūṣamarcata |
10.133.1c abhīke cidu lokakṛtsaṁge samatsu vṛtrahāsmākaṁ bodhi coditā nabhantāmanyakeṣāṁ jyākā adhi dhanvasu ||

pro iti | su | asmai | puraḥ-ratham | indrāya | śūṣam | arcata |
abhīke | cit | ūm̐ iti | loka-kṛt | sam-ge | samat-su | vṛtra-hā | asmākam | bodhi | coditā | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su ||10.133.1||

10.133.2a tvaṁ sindhūm̐ravāsṛjo'dharāco ahannahim |
10.133.2c aśatrurindra jajñiṣe viśvaṁ puṣyasi vāryaṁ taṁ tvā pari ṣvajāmahe nabhantāmanyakeṣāṁ jyākā adhi dhanvasu ||

tvam | sindhūn | ava | asṛjaḥ | adharācaḥ | ahan | ahim |
aśatruḥ | indra | jajñiṣe | viśvam | puṣyasi | vāryam | tam | tvā | pari | svajāmahe | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su ||10.133.2||

10.133.3a vi ṣu viśvā arātayo'ryo naśanta no dhiyaḥ |
10.133.3c astāsi śatrave vadhaṁ yo na indra jighāṁsati yā te rātirdadirvasu nabhantāmanyakeṣāṁ jyākā adhi dhanvasu ||

vi | su | viśvā | arātayaḥ | aryaḥ | naśanta | naḥ | dhiyaḥ |
astā | asi | śatrave | vadham | yaḥ | naḥ | indra | jighāṁsati | yā | te | rātiḥ | dadiḥ | vasu | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su ||10.133.3||

10.133.4a yo na indrābhito jano vṛkāyurādideśati |
10.133.4c adhaspadaṁ tamīṁ kṛdhi vibādho asi sāsahirnabhantāmanyakeṣāṁ jyākā adhi dhanvasu ||

yaḥ | naḥ | indra | abhitaḥ | janaḥ | vṛka-yuḥ | ā-dideśati |
adhaḥ-padam | tam | īm | kṛdhi | vi-bādhaḥ | asi | sasahiḥ | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su ||10.133.4||

10.133.5a yo na indrābhidāsati sanābhiryaśca niṣṭyaḥ |
10.133.5c ava tasya balaṁ tira mahīva dyauradha tmanā nabhantāmanyakeṣāṁ jyākā adhi dhanvasu ||

yaḥ | naḥ | indra | abhi-dāsati | sa-nābhiḥ | yaḥ | ca | niṣṭyaḥ |
ava | tasya | balam | tira | mahī-iva | dyauḥ | adha | tmanā | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su ||10.133.5||

10.133.6a vayamindra tvāyavaḥ sakhitvamā rabhāmahe |
10.133.6c ṛtasya naḥ pathā nayāti viśvāni duritā nabhantāmanyakeṣāṁ jyākā adhi dhanvasu ||

vayam | indra | tvā-yavaḥ | sakhi-tvam | ā | rabhāmahe |
ṛtasya | naḥ | pathā | naya | ati | viśvāni | duḥ-itā | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su ||10.133.6||

10.133.7a asmabhyaṁ su tvamindra tāṁ śikṣa yā dohate prati varaṁ jaritre |
10.133.7c acchidrodhnī pīpayadyathā naḥ sahasradhārā payasā mahī gauḥ ||

asmabhyam | su | tvam | indra | tām | śikṣa | yā | dohate | prati | varam | jaritre |
acchidra-ūdhnī | pīpayat | yathā | naḥ | sahasra-dhārā | payasā | mahī | gauḥ ||10.133.7||


10.134.1a ubhe yadindra rodasī āpaprāthoṣā iva |
10.134.1c mahāntaṁ tvā mahīnāṁ samrājaṁ carṣaṇīnāṁ devī janitryajījanadbhadrā janitryajījanat ||

ubhe iti | yat | indra | rodasī iti | ā-paprātha | uṣāḥ-iva |
mahāntam | tvā | mahīnām | sam-rājam | carṣaṇīnām | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat ||10.134.1||

10.134.2a ava sma durhaṇāyato martasya tanuhi sthiram |
10.134.2c adhaspadaṁ tamīṁ kṛdhi yo asmām̐ ādideśati devī janitryajījanadbhadrā janitryajījanat ||

ava | sma | duḥ-hanāyataḥ | martasya | tanuhi | sthiram |
adhaḥ-padam | tam | īm | kṛdhi | yaḥ | asmān | ā-dideśati | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat ||10.134.2||

10.134.3a ava tyā bṛhatīriṣo viśvaścandrā amitrahan |
10.134.3c śacībhiḥ śakra dhūnuhīndra viśvābhirūtibhirdevī janitryajījanadbhadrā janitryajījanat ||

ava | tyāḥ | bṛhatīḥ | iṣaḥ | viśva-candrāḥ | amitra-han |
śacībhiḥ | śakra | dhūnuhi | indra | viśvābhiḥ | ūti-bhiḥ | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat ||10.134.3||

10.134.4a ava yattvaṁ śatakratavindra viśvāni dhūnuṣe |
10.134.4c rayiṁ na sunvate sacā sahasriṇībhirūtibhirdevī janitryajījanadbhadrā janitryajījanat ||

ava | yat | tvam | śatakrato iti śata-krato | indra | viśvāni | dhūnuṣe |
rayim | na | sunvate | sacā | sahasriṇībhiḥ | ūti-bhiḥ | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat ||10.134.4||

10.134.5a ava svedā ivābhito viṣvakpatantu didyavaḥ |
10.134.5c dūrvāyā iva tantavo vyasmadetu durmatirdevī janitryajījanadbhadrā janitryajījanat ||

ava | svedāḥ-iva | abhitaḥ | viṣvak | patantu | didyavaḥ |
dūrvāyāḥ-iva | tantavaḥ | vi | asmat | etu | duḥ-matiḥ | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat ||10.134.5||

10.134.6a dīrghaṁ hyaṅkuśaṁ yathā śaktiṁ bibharṣi mantumaḥ |
10.134.6c pūrveṇa maghavanpadājo vayāṁ yathā yamo devī janitryajījanadbhadrā janitryajījanat ||

dīrgham | hi | aṅkuśam | yathā | śaktim | bibharṣi | mantu-maḥ |
pūrveṇa | magha-van | padā | ajaḥ | vayām | yathā | yamaḥ | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat ||10.134.6||

10.134.7a nakirdevā minīmasi nakirā yopayāmasi mantraśrutyaṁ carāmasi |
10.134.7c pakṣebhirapikakṣebhiratrābhi saṁ rabhāmahe ||

nakiḥ | devāḥ | minīmasi | nakiḥ | ā | yopayāmasi | mantra-śrutyam | carāmasi |
pakṣebhiḥ | api-kakṣebhiḥ | atra | abhi | sam | rabhāmahe ||10.134.7||


10.135.1a yasminvṛkṣe supalāśe devaiḥ saṁpibate yamaḥ |
10.135.1c atrā no viśpatiḥ pitā purāṇām̐ anu venati ||

yasmin | vṛkṣe | su-palāśe | devaiḥ | sam-pibate | yamaḥ |
atra | naḥ | viśpatiḥ | pitā | purāṇān | anu | venati ||10.135.1||

10.135.2a purāṇām̐ anuvenantaṁ carantaṁ pāpayāmuyā |
10.135.2c asūyannabhyacākaśaṁ tasmā aspṛhayaṁ punaḥ ||

purāṇān | anu-venantam | carantam | pāpayā | amuyā |
asūyan | abhi | acākaśam | tasmai | aspṛhayam | punariti ||10.135.2||

10.135.3a yaṁ kumāra navaṁ rathamacakraṁ manasākṛṇoḥ |
10.135.3c ekeṣaṁ viśvataḥ prāñcamapaśyannadhi tiṣṭhasi ||

yam | kumāra | navam | ratham | acakram | manasā | akṛṇoḥ |
eka-īṣam | viśvataḥ | prāñcam | apaśyan | adhi | tiṣṭhasi ||10.135.3||

10.135.4a yaṁ kumāra prāvartayo rathaṁ viprebhyaspari |
10.135.4c taṁ sāmānu prāvartata samito nāvyāhitam ||

yam | kumāra | pra | avartayaḥ | ratham | viprebhyaḥ | pari |
tam | sāma | anu | pra | avartata | sam | itaḥ | nāvi | ā-hitam ||10.135.4||

10.135.5a kaḥ kumāramajanayadrathaṁ ko niravartayat |
10.135.5c kaḥ svittadadya no brūyādanudeyī yathābhavat ||

kaḥ | kumāram | ajanayat | ratham | kaḥ | niḥ | avartayat |
kaḥ | svit | tat | adya | naḥ | brūyāt | anu-deyī | yathā | abhavat ||10.135.5||

10.135.6a yathābhavadanudeyī tato agramajāyata |
10.135.6c purastādbudhna ātataḥ paścānnirayaṇaṁ kṛtam ||

yathā | abhavat | anu-deyī | tataḥ | agram | ajāyata |
purastāt | budhnaḥ | ā-tataḥ | paścāt | niḥ-ayanam | kṛtam ||10.135.6||

10.135.7a idaṁ yamasya sādanaṁ devamānaṁ yaducyate |
10.135.7c iyamasya dhamyate nāḻīrayaṁ gīrbhiḥ pariṣkṛtaḥ ||

idam | yamasya | sadanam | deva-mānam | yat | ucyate |
iyam | asya | dhamyate | nāḻīḥ | ayam | gīḥ-bhiḥ | pari-kṛtaḥ ||10.135.7||


10.136.1a keśyagniṁ keśī viṣaṁ keśī bibharti rodasī |
10.136.1c keśī viśvaṁ svardṛśe keśīdaṁ jyotirucyate ||

keśī | agnim | keśī | viṣam | keśī | bibharti | rodasī iti |
keśī | viśvam | svaḥ | dṛśe | keśī | idam | jyotiḥ | ucyate ||10.136.1||

10.136.2a munayo vātaraśanāḥ piśaṅgā vasate malā |
10.136.2c vātasyānu dhrājiṁ yanti yaddevāso avikṣata ||

munayaḥ | vāta-raśanāḥ | piśaṅgā | vasate | malā |
vātasya | anu | dhrājim | yanti | yat | devāsaḥ | avikṣata ||10.136.2||

10.136.3a unmaditā mauneyena vātām̐ ā tasthimā vayam |
10.136.3c śarīredasmākaṁ yūyaṁ martāso abhi paśyatha ||

ut-maditāḥ | mauneyena | vātān | ā | tasthima | vayam |
śarīrā | it | asmākam | yūyam | martāsaḥ | abhi | paśyatha ||10.136.3||

10.136.4a antarikṣeṇa patati viśvā rūpāvacākaśat |
10.136.4c munirdevasyadevasya saukṛtyāya sakhā hitaḥ ||

antarikṣeṇa | patati | viśvā | rūpā | ava-cākaśat |
muniḥ | devasya-devasya | saukṛtyāya | sakhā | hitaḥ ||10.136.4||

10.136.5a vātasyāśvo vāyoḥ sakhātho deveṣito muniḥ |
10.136.5c ubhau samudrāvā kṣeti yaśca pūrva utāparaḥ ||

vātasya | aśvaḥ | vāyoḥ | sakhā | atho iti | deva-iṣitaḥ | muniḥ |
ubhau | samudrau | ā | kṣeti | yaḥ | ca | pūrvaḥ | uta | aparaḥ ||10.136.5||

10.136.6a apsarasāṁ gandharvāṇāṁ mṛgāṇāṁ caraṇe caran |
10.136.6c keśī ketasya vidvāntsakhā svādurmadintamaḥ ||

apsarasām | gandharvāṇām | mṛgāṇām | caraṇe | caran |
keśī | ketasya | vidvān | sakhā | svāduḥ | madin-tamaḥ ||10.136.6||

10.136.7a vāyurasmā upāmanthatpinaṣṭi smā kunannamā |
10.136.7c keśī viṣasya pātreṇa yadrudreṇāpibatsaha ||

vāyuḥ | asmai | upa | amanthat | pinaṣṭi | sma | kunannamā |
keśī | viṣasya | pātreṇa | yat | rudreṇa | apibat | saha ||10.136.7||


10.137.1a uta devā avahitaṁ devā unnayathā punaḥ |
10.137.1c utāgaścakruṣaṁ devā devā jīvayathā punaḥ ||

uta | devāḥ | ava-hitam | devāḥ | ut | nayatha | punariti |
uta | āgaḥ | cakruṣam | devāḥ | devāḥ | jīvayatha | punariti ||10.137.1||

10.137.2a dvāvimau vātau vāta ā sindhorā parāvataḥ |
10.137.2c dakṣaṁ te anya ā vātu parānyo vātu yadrapaḥ ||

dvau | imau | vātau | vātaḥ | ā | sindhoḥ | ā | parā-vataḥ |
dakṣam | te | anyaḥ | ā | vātu | parā | anyaḥ | vātu | yat | rapaḥ ||10.137.2||

10.137.3a ā vāta vāhi bheṣajaṁ vi vāta vāhi yadrapaḥ |
10.137.3c tvaṁ hi viśvabheṣajo devānāṁ dūta īyase ||

ā | vāta | vāhi | bheṣajam | vi | vāta | vāhi | yat | rapaḥ |
tvam | hi | viśva-bheṣajaḥ | devānām | dūtaḥ | īyase ||10.137.3||

10.137.4a ā tvāgamaṁ śaṁtātibhiratho ariṣṭatātibhiḥ |
10.137.4c dakṣaṁ te bhadramābhārṣaṁ parā yakṣmaṁ suvāmi te ||

ā | tvā | agamam | śantāti-bhiḥ | atho iti | ariṣṭatāti-bhiḥ |
dakṣam | te | bhadram | ā | abhārṣam | parā | yakṣmam | suvāmi | te ||10.137.4||

10.137.5a trāyantāmiha devāstrāyatāṁ marutāṁ gaṇaḥ |
10.137.5c trāyantāṁ viśvā bhūtāni yathāyamarapā asat ||

trāyantām | iha | devāḥ | trāyatām | marutām | gaṇaḥ |
trāyantām | viśvā | bhūtāni | yathā | ayam | arapāḥ | asat ||10.137.5||

10.137.6a āpa idvā u bheṣajīrāpo amīvacātanīḥ |
10.137.6c āpaḥ sarvasya bheṣajīstāste kṛṇvantu bheṣajam ||

āpaḥ | it | vai | ūm̐ iti | bheṣajīḥ | āpaḥ | amīva-cātanīḥ |
āpaḥ | sarvasya | bheṣajīḥ | tāḥ | te | kṛṇvantu | bheṣajam ||10.137.6||

10.137.7a hastābhyāṁ daśaśākhābhyāṁ jihvā vācaḥ purogavī |
10.137.7c anāmayitnubhyāṁ tvā tābhyāṁ tvopa spṛśāmasi ||

hastābhyām | daśa-śākhābhyām | jihvā | vācaḥ | puraḥ-gavī |
anāmayitnu-bhyām | tvā | tābhyām | tvā | upa | spṛśāmasi ||10.137.7||


10.138.1a tava tya indra sakhyeṣu vahnaya ṛtaṁ manvānā vyadardirurvalam |
10.138.1c yatrā daśasyannuṣaso riṇannapaḥ kutsāya manmannahyaśca daṁsayaḥ ||

tava | tye | indra | sakhyeṣu | vahnayaḥ | ṛtam | manvānāḥ | vi | adardiruḥ | valam |
yatra | daśasyan | uṣasaḥ | riṇan | apaḥ | kutsāya | manman | ahyaḥ | ca | daṁsayaḥ ||10.138.1||

10.138.2a avāsṛjaḥ prasvaḥ śvañcayo girīnudāja usrā apibo madhu priyam |
10.138.2c avardhayo vanino asya daṁsasā śuśoca sūrya ṛtajātayā girā ||

ava | asṛjaḥ | pra-svaḥ | śvañcayaḥ | girīn | ut | ājaḥ | usrāḥ | apibaḥ | madhu | priyam |
avardhayaḥ | vaninaḥ | asya | daṁsasā | śuśoca | sūryaḥ | ṛta-jātayā | girā ||10.138.2||

10.138.3a vi sūryo madhye amucadrathaṁ divo vidaddāsāya pratimānamāryaḥ |
10.138.3c dṛḻhāni piprorasurasya māyina indro vyāsyaccakṛvām̐ ṛjiśvanā ||

vi | sūryaḥ | madhye | amucat | ratham | divaḥ | vidat | dāsāya | prati-mānam | āryaḥ |
dṛḻhāni | piproḥ | asurasya | māyinaḥ | indraḥ | vi | āsyat | cakṛ-vān | ṛjiśvanā ||10.138.3||

10.138.4a anādhṛṣṭāni dhṛṣito vyāsyannidhīm̐radevām̐ amṛṇadayāsyaḥ |
10.138.4c māseva sūryo vasu puryamā dade gṛṇānaḥ śatrūm̐raśṛṇādvirukmatā ||

anādhṛṣṭāni | dhṛṣitaḥ | vi | āsyat | ni-dhīn | adevān | amṛṇat | ayāsyaḥ |
māsā-iva | sūryaḥ | vasu | puryam | ā | dade | gṛṇānaḥ | śatrūn | aśṛṇāt | virukmatā ||10.138.4||

10.138.5a ayuddhaseno vibhvā vibhindatā dāśadvṛtrahā tujyāni tejate |
10.138.5c indrasya vajrādabibhedabhiśnathaḥ prākrāmacchundhyūrajahāduṣā anaḥ ||

ayuddha-senaḥ | vi-bhvā | vi-bhindatā | dāśat | vṛtra-hā | tujyāni | tejate |
indrasya | vajrāt | abibhet | abhi-śnathaḥ | pra | akrāmat | śundhyūḥ | ajahāt | uṣāḥ | anaḥ ||10.138.5||

10.138.6a etā tyā te śrutyāni kevalā yadeka ekamakṛṇorayajñam |
10.138.6c māsāṁ vidhānamadadhā adhi dyavi tvayā vibhinnaṁ bharati pradhiṁ pitā ||

etā | tyā | te | śrutyāni | kevalā | yat | ekaḥ | ekam | akṛṇoḥ | ayajñam |
māsām | vi-dhānam | adadhāḥ | adhi | dyavi | tvayā | vi-bhinnam | bharati | pra-dhim | pitā ||10.138.6||


10.139.1a sūryaraśmirharikeśaḥ purastātsavitā jyotirudayām̐ ajasram |
10.139.1c tasya pūṣā prasave yāti vidvāntsaṁpaśyanviśvā bhuvanāni gopāḥ ||

sūrya-raśmiḥ | hari-keśaḥ | purastāt | savitā | jyotiḥ | ut | ayān | ajasram |
tasya | pūṣā | pra-save | yāti | vidvān | sam-paśyan | viśvā | bhuvanāni | gopāḥ ||10.139.1||

10.139.2a nṛcakṣā eṣa divo madhya āsta āpaprivānrodasī antarikṣam |
10.139.2c sa viśvācīrabhi caṣṭe ghṛtācīrantarā pūrvamaparaṁ ca ketum ||

nṛ-cakṣāḥ | eṣaḥ | divaḥ | madhye | āste | āpapri-vān | rodasī iti | antarikṣam |
saḥ | viśvācīḥ | abhi | caṣṭe | ghṛtācīḥ | antarā | pūrvam | aparam | ca | ketum ||10.139.2||

10.139.3a rāyo budhnaḥ saṁgamano vasūnāṁ viśvā rūpābhi caṣṭe śacībhiḥ |
10.139.3c deva iva savitā satyadharmendro na tasthau samare dhanānām ||

rāyaḥ | budhnaḥ | sam-gamanaḥ | vasūnām | viśvā | rūpā | abhi | caṣṭe | śacībhiḥ |
devaḥ-iva | savitā | satya-dharmā | indraḥ | na | tasthau | sam-are | dhanānām ||10.139.3||

10.139.4a viśvāvasuṁ soma gandharvamāpo dadṛśuṣīstadṛtenā vyāyan |
10.139.4c tadanvavaidindro rārahāṇa āsāṁ pari sūryasya paridhīm̐rapaśyat ||

viśva-vasum | soma | gandharvam | āpaḥ | dadṛśuṣīḥ | tat | ṛtena | vi | āyan |
tat | anu-avait | indraḥ | rarahāṇaḥ | āsām | pari | sūryasya | pari-dhīn | apaśyat ||10.139.4||

10.139.5a viśvāvasurabhi tanno gṛṇātu divyo gandharvo rajaso vimānaḥ |
10.139.5c yadvā ghā satyamuta yanna vidma dhiyo hinvāno dhiya inno avyāḥ ||

viśva-vasuḥ | abhi | tat | naḥ | gṛṇātu | divyaḥ | gandharvaḥ | rajasaḥ | vi-mānaḥ |
yat | vā | gha | satyam | uta | yat | na | vidma | dhiyaḥ | hinvānaḥ | dhiyaḥ | it | naḥ | avyāḥ ||10.139.5||

10.139.6a sasnimavindaccaraṇe nadīnāmapāvṛṇodduro aśmavrajānām |
10.139.6c prāsāṁ gandharvo amṛtāni vocadindro dakṣaṁ pari jānādahīnām ||

sasnim | avindat | caraṇe | nadīnām | apa | avṛṇot | duraḥ | aśma-vrajānām |
pra | āsām | gandharvaḥ | amṛtāni | vocat | indraḥ | dakṣam | pari | jānāt | ahīnām ||10.139.6||


10.140.1a agne tava śravo vayo mahi bhrājante arcayo vibhāvaso |
10.140.1c bṛhadbhāno śavasā vājamukthyaṁ dadhāsi dāśuṣe kave ||

agne | tava | śravaḥ | vayaḥ | mahi | bhrājante | arcayaḥ | vibhāvaso iti vibhā-vaso |
bṛhadbhāno iti bṛhat-bhāno | śavasā | vājam | ukthyam | dadhāsi | dāśuṣe | kave ||10.140.1||

10.140.2a pāvakavarcāḥ śukravarcā anūnavarcā udiyarṣi bhānunā |
10.140.2c putro mātarā vicarannupāvasi pṛṇakṣi rodasī ubhe ||

pāvaka-varcāḥ | śukra-varcāḥ | anūna-varcāḥ | ut | iyarṣi | bhānunā |
putraḥ | mātarā | vi-caran | upa | avasi | pṛṇakṣi | rodasī iti | ubhe iti ||10.140.2||

10.140.3a ūrjo napājjātavedaḥ suśastibhirmandasva dhītibhirhitaḥ |
10.140.3c tve iṣaḥ saṁ dadhurbhūrivarpasaścitrotayo vāmajātāḥ ||

ūrjaḥ | napāt | jāta-vedaḥ | suśasti-bhiḥ | mandasva | dhīti-bhiḥ | hitaḥ |
tve iti | iṣaḥ | sam | dadhuḥ | bhūri-varpasaḥ | citra-ūtayaḥ | vāma-jātāḥ ||10.140.3||

10.140.4a irajyannagne prathayasva jantubhirasme rāyo amartya |
10.140.4c sa darśatasya vapuṣo vi rājasi pṛṇakṣi sānasiṁ kratum ||

irajyan | agne | prathayasva | jantu-bhiḥ | asme iti | rāyaḥ | amartya |
saḥ | darśatasya | vapuṣaḥ | vi | rājasi | pṛṇakṣi | sānasim | kratum ||10.140.4||

10.140.5a iṣkartāramadhvarasya pracetasaṁ kṣayantaṁ rādhaso mahaḥ |
10.140.5c rātiṁ vāmasya subhagāṁ mahīmiṣaṁ dadhāsi sānasiṁ rayim ||

iṣkartāram | adhvarasya | pra-cetasam | kṣayantam | rādhasaḥ | mahaḥ |
rātim | vāmasya | su-bhagām | mahīm | iṣam | dadhāsi | sānasim | rayim ||10.140.5||

10.140.6a ṛtāvānaṁ mahiṣaṁ viśvadarśatamagniṁ sumnāya dadhire puro janāḥ |
10.140.6c śrutkarṇaṁ saprathastamaṁ tvā girā daivyaṁ mānuṣā yugā ||

ṛta-vānam | mahiṣam | viśva-darśatam | agnim | sumnāya | dadhire | puraḥ | janāḥ |
śrut-karṇam | saprathaḥ-tamam | tvā | girā | daivyam | mānuṣā | yugā ||10.140.6||


10.141.1a agne acchā vadeha naḥ pratyaṅnaḥ sumanā bhava |
10.141.1c pra no yaccha viśaspate dhanadā asi nastvam ||

agne | accha | vada | iha | naḥ | pratyaṅ | naḥ | su-manāḥ | bhava |
pra | naḥ | yaccha | viśaḥ | pate | dhana-dāḥ | asi | naḥ | tvam ||10.141.1||

10.141.2a pra no yacchatvaryamā pra bhagaḥ pra bṛhaspatiḥ |
10.141.2c pra devāḥ prota sūnṛtā rāyo devī dadātu naḥ ||

pra | naḥ | yacchatu | aryamā | pra | bhagaḥ | pra | bṛhaspatiḥ |
pra | devāḥ | pra | uta | sūnṛtā | rāyaḥ | devī | dadātu | naḥ ||10.141.2||

10.141.3a somaṁ rājānamavase'gniṁ gīrbhirhavāmahe |
10.141.3c ādityānviṣṇuṁ sūryaṁ brahmāṇaṁ ca bṛhaspatim ||

somam | rājānam | avase | agnim | gīḥ-bhiḥ | havāmahe |
ādityān | viṣṇum | sūryam | brahmāṇam | ca | bṛhaspatim ||10.141.3||

10.141.4a indravāyū bṛhaspatiṁ suhaveha havāmahe |
10.141.4c yathā naḥ sarva ijjanaḥ saṁgatyāṁ sumanā asat ||

indravāyū iti | bṛhaspatim | su-havā | iha | havāmahe |
yathā | naḥ | sarvaḥ | it | janaḥ | sam-gatyām | su-manāḥ | asat ||10.141.4||

10.141.5a aryamaṇaṁ bṛhaspatimindraṁ dānāya codaya |
10.141.5c vātaṁ viṣṇuṁ sarasvatīṁ savitāraṁ ca vājinam ||

aryamaṇam | bṛhaspatim | indram | dānāya | codaya |
vātam | viṣṇum | sarasvatīm | savitāram | ca | vājinam ||10.141.5||

10.141.6a tvaṁ no agne agnibhirbrahma yajñaṁ ca vardhaya |
10.141.6c tvaṁ no devatātaye rāyo dānāya codaya ||

tvam | naḥ | agne | agni-bhiḥ | brahma | yajñam | ca | vardhaya |
tvam | naḥ | deva-tātaye | rāyaḥ | dānāya | codaya ||10.141.6||


10.142.1a ayamagne jaritā tve abhūdapi sahasaḥ sūno nahyanyadastyāpyam |
10.142.1c bhadraṁ hi śarma trivarūthamasti ta āre hiṁsānāmapa didyumā kṛdhi ||

ayam | agne | jaritā | tve iti | abhūt | api | sahasaḥ | sūno iti | nahi | anyat | asti | āpyam |
bhadram | hi | śarma | tri-varūtham | asti | te | āre | hiṁsānām | apa | didyum | ā | kṛdhi ||10.142.1||

10.142.2a pravatte agne janimā pitūyataḥ sācīva viśvā bhuvanā nyṛñjase |
10.142.2c pra saptayaḥ pra saniṣanta no dhiyaḥ puraścaranti paśupā iva tmanā ||

pra-vat | te | agne | janima | pitu-yataḥ | sācī-iva | viśvā | bhuvanā | ni | ṛñjase |
pra | saptayaḥ | pra | saniṣanta | naḥ | dhiyaḥ | puraḥ | caranti | paśupāḥ-iva | tmanā ||10.142.2||

10.142.3a uta vā u pari vṛṇakṣi bapsadbahoragna ulapasya svadhāvaḥ |
10.142.3c uta khilyā urvarāṇāṁ bhavanti mā te hetiṁ taviṣīṁ cukrudhāma ||

uta | vai | ūm̐ iti | pari | vṛṇakṣi | bapsat | bahoḥ | agne | ulapasya | svadhā-vaḥ |
uta | khilyāḥ | urvarāṇām | bhavanti | mā | te | hetim | taviṣīm | cukrudhāma ||10.142.3||

10.142.4a yadudvato nivato yāsi bapsatpṛthageṣi pragardhinīva senā |
10.142.4c yadā te vāto anuvāti śocirvapteva śmaśru vapasi pra bhūma ||

yat | ut-vataḥ | ni-vataḥ | yāsi | bapsat | pṛthak | eṣi | pragardhinī-iva | senā |
yadā | te | vātaḥ | anu-vāti | śociḥ | vaptā-iva | śmaśru | vapasi | pra | bhūma ||10.142.4||

10.142.5a pratyasya śreṇayo dadṛśra ekaṁ niyānaṁ bahavo rathāsaḥ |
10.142.5c bāhū yadagne anumarmṛjāno nyaṅṅuttānāmanveṣi bhūmim ||

prati | asya | śreṇayaḥ | dadṛśre | ekam | ni-yānam | bahavaḥ | rathāsaḥ |
bāhū iti | yat | agne | anu-marmṛjānaḥ | nyaṅ | uttānām | anu-eṣi | bhūmim ||10.142.5||

10.142.6a utte śuṣmā jihatāmutte arcirutte agne śaśamānasya vājāḥ |
10.142.6c ucchvañcasva ni nama vardhamāna ā tvādya viśve vasavaḥ sadantu ||

ut | te | śuṣmāḥ | jihatām | ut | te | arciḥ | ut | te | agne | śaśamānasya | vājāḥ |
ut | śvañcasva | ni | nama | vardhamānaḥ | ā | tvā | adya | viśve | vasavaḥ | sadantu ||10.142.6||

10.142.7a apāmidaṁ nyayanaṁ samudrasya niveśanam |
10.142.7c anyaṁ kṛṇuṣvetaḥ panthāṁ tena yāhi vaśām̐ anu ||

apām | idam | ni-ayanam | samudrasya | ni-veśanam |
anyam | kṛṇuṣva | itaḥ | panthām | tena | yāhi | vaśān | anu ||10.142.7||

10.142.8a āyane te parāyaṇe dūrvā rohantu puṣpiṇīḥ |
10.142.8c hradāśca puṇḍarīkāṇi samudrasya gṛhā ime ||

ā-ayane | te | parā-ayane | dūrvāḥ | rohantu | puṣpiṇīḥ |
hradāḥ | ca | puṇḍarīkāṇi | samudrasya | gṛhāḥ | ime ||10.142.8||


10.143.1a tyaṁ cidatrimṛtajuramarthamaśvaṁ na yātave |
10.143.1c kakṣīvantaṁ yadī punā rathaṁ na kṛṇutho navam ||

tyam | cit | atrim | ṛta-juram | artham | aśvam | na | yātave |
kakṣīvantam | yadi | punariti | ratham | na | kṛṇuthaḥ | navam ||10.143.1||

10.143.2a tyaṁ cidaśvaṁ na vājinamareṇavo yamatnata |
10.143.2c dṛḻhaṁ granthiṁ na vi ṣyatamatriṁ yaviṣṭhamā rajaḥ ||

tyam | cit | aśvam | na | vājinam | areṇavaḥ | yam | atnata |
dṛḻham | granthim | na | vi | syatam | atrim | yaviṣṭham | ā | rajaḥ ||10.143.2||

10.143.3a narā daṁsiṣṭhāvatraye śubhrā siṣāsataṁ dhiyaḥ |
10.143.3c athā hi vāṁ divo narā punaḥ stomo na vi-śase ||

narā | daṁsiṣṭhau | atraye | śubhrā | sisāsatam | dhiyaḥ |
atha | hi | vām | divaḥ | narā | punariti | stomaḥ | na | viśase ||10.143.3||

10.143.4a cite tadvāṁ surādhasā rātiḥ sumatiraśvinā |
10.143.4c ā yannaḥ sadane pṛthau samane parṣatho narā ||

cite | tat | vām | su-rādhasā | rātiḥ | su-matiḥ | aśvinā |
ā | yat | naḥ | sadane | pṛthau | samane | parṣathaḥ | narā ||10.143.4||

10.143.5a yuvaṁ bhujyuṁ samudra ā rajasaḥ pāra īṅkhitam |
10.143.5c yātamacchā patatribhirnāsatyā sātaye kṛtam ||

yuvam | bhujyum | samudre | ā | rajasaḥ | pāre | īṅkhitam |
yātam | accha | patatri-bhiḥ | nāsatyā | sātaye | kṛtam ||10.143.5||

10.143.6a ā vāṁ sumnaiḥ śaṁyū iva maṁhiṣṭhā viśvavedasā |
10.143.6c samasme bhūṣataṁ narotsaṁ na pipyuṣīriṣaḥ ||

ā | vām | sumnaiḥ | śaṁyū iveti śaṁyū-iva | maṁhiṣṭhā | viśva-vedasā |
sam | asme iti | bhūṣatam | narā | utsam | na | pipyuṣīḥ | iṣaḥ ||10.143.6||


10.144.1a ayaṁ hi te amartya induratyo na patyate |
10.144.1c dakṣo viśvāyurvedhase ||

ayam | hi | te | amartyaḥ | induḥ | atyaḥ | na | patyate |
dakṣaḥ | viśva-āyuḥ | vedhase ||10.144.1||

10.144.2a ayamasmāsu kāvya ṛbhurvajro dāsvate |
10.144.2c ayaṁ bibhartyūrdhvakṛśanaṁ madamṛbhurna kṛtvyaṁ madam ||

ayam | asmāsu | kāvyaḥ | ṛbhuḥ | vajraḥ | dāsvate |
ayam | bibharti | ūrdhva-kṛśanam | madam | ṛbhuḥ | na | kṛtvyam | madam ||10.144.2||

10.144.3a ghṛṣuḥ śyenāya kṛtvana āsu svāsu vaṁsagaḥ |
10.144.3c ava dīdhedahīśuvaḥ ||

ghṛṣuḥ | śyenāya | kṛtvane | āsu | svāsu | vaṁsagaḥ |
ava | dīdhet | ahīśuvaḥ ||10.144.3||

10.144.4a yaṁ suparṇaḥ parāvataḥ śyenasya putra ābharat |
10.144.4c śatacakraṁ yo'hyo vartaniḥ ||

yam | su-parṇaḥ | parā-vataḥ | śyenasya | putraḥ | ā | abharat |
śata-cakram | yaḥ | ahyaḥ | vartaniḥ ||10.144.4||

10.144.5a yaṁ te śyenaścārumavṛkaṁ padābharadaruṇaṁ mānamandhasaḥ |
10.144.5c enā vayo vi tāryāyurjīvasa enā jāgāra bandhutā ||

yam | te | śyenaḥ | cārum | avṛkam | padā | ā | abharat | aruṇam | mānam | andhasaḥ |
enā | vayaḥ | vi | tāri | āyuḥ | jīvase | enā | jāgāra | bandhutā ||10.144.5||

10.144.6a evā tadindra indunā deveṣu ciddhārayāte mahi tyajaḥ |
10.144.6c kratvā vayo vi tāryāyuḥ sukrato kratvāyamasmadā sutaḥ ||

eva | tat | indraḥ | indunā | deveṣu | cit | dhārayāte | mahi | tyajaḥ |
kratvā | vayaḥ | vi | tāri | āyuḥ | sukrato iti su-krato | kratvā | ayam | asmat | ā | sutaḥ ||10.144.6||


10.145.1a imāṁ khanāmyoṣadhiṁ vīrudhaṁ balavattamām |
10.145.1c yayā sapatnīṁ bādhate yayā saṁvindate patim ||

imām | khanāmi | oṣadhim | vīrudham | balavat-tamām |
yayā | sa-patnīm | bādhate | yayā | sam-vindate | patim ||10.145.1||

10.145.2a uttānaparṇe subhage devajūte sahasvati |
10.145.2c sapatnīṁ me parā dhama patiṁ me kevalaṁ kuru ||

uttāna-parṇe | su-bhage | deva-jūte | sahasvati |
sa-patnīm | me | parā | dhama | patim | me | kevalam | kuru ||10.145.2||

10.145.3a uttarāhamuttara uttareduttarābhyaḥ |
10.145.3c athā sapatnī yā mamādharā sādharābhyaḥ ||

ut-tarā | aham | ut-tare | ut-tarā | it | ut-tarābhyaḥ |
atha | sa-patnī | yā | mama | adharā | sā | adharābhyaḥ ||10.145.3||

10.145.4a nahyasyā nāma gṛbhṇāmi no asminramate jane |
10.145.4c parāmeva parāvataṁ sapatnīṁ gamayāmasi ||

nahi | asyāḥ | nāma | gṛbhṇāmi | no iti | asmin | ramate | jane |
parām | eva | parā-vatam | sa-patnīm | gamayāmasi ||10.145.4||

10.145.5a ahamasmi sahamānātha tvamasi sāsahiḥ |
10.145.5c ubhe sahasvatī bhūtvī sapatnīṁ me sahāvahai ||

aham | asmi | sahamānā | atha | tvam | asi | sasahiḥ |
ubhe iti | sahasvatī iti | bhūtvī | sa-patnīm | me | sahāvahai ||10.145.5||

10.145.6a upa te'dhāṁ sahamānāmabhi tvādhāṁ sahīyasā |
10.145.6c māmanu pra te mano vatsaṁ gauriva dhāvatu pathā vāriva dhāvatu ||

upa | te | adhām | sahamānām | abhi | tvā | adhām | sahīyasā |
mām | anu | pra | te | manaḥ | vatsam | gauḥ-iva | dhāvatu | pathā | vāḥ-iva | dhāvatu ||10.145.6||


10.146.1a araṇyānyaraṇyānyasau yā preva naśyasi |
10.146.1c kathā grāmaṁ na pṛcchasi na tvā bhīriva vindatī3m̐ ||

araṇyāni | araṇyānyi | asau | yā | pra-iva | naśyasi |
kathā | grāmam | na | pṛcchasi | na | tvā | bhīḥ-iva | vindatī3m̐ ||10.146.1||

10.146.2a vṛṣāravāya vadate yadupāvati ciccikaḥ |
10.146.2c āghāṭibhiriva dhāvayannaraṇyānirmahīyate ||

vṛṣā-ravāya | vadate | yat | upa-avati | ciccikaḥ |
āghāṭibhiḥ-iva | dhāvayan | araṇyāniḥ | mahīyate ||10.146.2||

10.146.3a uta gāva ivādantyuta veśmeva dṛśyate |
10.146.3c uto araṇyāniḥ sāyaṁ śakaṭīriva sarjati ||

uta | gāvaḥ-iva | adanti | uta | veśma-iva | dṛśyate |
uto iti | araṇyāniḥ | sāyam | śakaṭīḥ-iva | sarjati ||10.146.3||

10.146.4a gāmaṅgaiṣa ā hvayati dārvaṅgaiṣo apāvadhīt |
10.146.4c vasannaraṇyānyāṁ sāyamakrukṣaditi manyate ||

gām | aṅga | eṣaḥ | ā | hvayati | dāru | aṅga | eṣaḥ | apa | avadhīt |
vasan | araṇyānyām | sāyam | akrukṣat | iti | manyate ||10.146.4||

10.146.5a na vā araṇyānirhantyanyaścennābhigacchati |
10.146.5c svādoḥ phalasya jagdhvāya yathākāmaṁ ni padyate ||

na | vai | araṇyāniḥ | hanti | anyaḥ | ca | it | na | abhi-gacchati |
svādoḥ | phalasya | jagdhvāya | yathā-kāmam | ni | padyate ||10.146.5||

10.146.6a āñjanagandhiṁ surabhiṁ bahvannāmakṛṣīvalām |
10.146.6c prāhaṁ mṛgāṇāṁ mātaramaraṇyānimaśaṁsiṣam ||

āñjana-gandhim | surabhim | bahu-annām | akṛṣi-valām |
pra | aham | mṛgāṇām | mātaram | araṇyānim | aśaṁsiṣam ||10.146.6||


10.147.1a śratte dadhāmi prathamāya manyave'hanyadvṛtraṁ naryaṁ viverapaḥ |
10.147.1c ubhe yattvā bhavato rodasī anu rejate śuṣmātpṛthivī cidadrivaḥ ||

śrat | te | dadhāmi | prathamāya | manyave | ahan | yat | vṛtram | naryam | viveḥ | apaḥ |
ubhe iti | yat | tvā | bhavataḥ | rodasī iti | anu | rejate | śuṣmāt | pṛthivī | cit | adri-vaḥ ||10.147.1||

10.147.2a tvaṁ māyābhiranavadya māyinaṁ śravasyatā manasā vṛtramardayaḥ |
10.147.2c tvāminnaro vṛṇate gaviṣṭiṣu tvāṁ viśvāsu havyāsviṣṭiṣu ||

tvam | māyābhiḥ | anavadya | māyinam | śravasyatā | manasā | vṛtram | ardayaḥ |
tvām | it | naraḥ | vṛṇate | go-iṣṭiṣu | tvām | viśvāsu | havyāsu | iṣṭiṣu ||10.147.2||

10.147.3a aiṣu cākandhi puruhūta sūriṣu vṛdhāso ye maghavannānaśurmagham |
10.147.3c arcanti toke tanaye pariṣṭiṣu medhasātā vājinamahraye dhane ||

ā | eṣu | cākandhi | puru-hūta | sūriṣu | vṛdhāsaḥ | ye | magha-van | ānaśuḥ | magham |
arcanti | toke | tanaye | pariṣṭiṣu | medha-sātā | vājinam | ahraye | dhane ||10.147.3||

10.147.4a sa innu rāyaḥ subhṛtasya cākananmadaṁ yo asya raṁhyaṁ ciketati |
10.147.4c tvāvṛdho maghavandāśvadhvaro makṣū sa vājaṁ bharate dhanā nṛbhiḥ ||

saḥ | it | nu | rāyaḥ | su-bhṛtasya | cākanat | madam | yaḥ | asya | raṁhyam | ciketati |
tvā-vṛdhaḥ | magha-van | dāśu-adhvaraḥ | makṣu | saḥ | vājam | bharate | dhanā | nṛ-bhiḥ ||10.147.4||

10.147.5a tvaṁ śardhāya mahinā gṛṇāna uru kṛdhi maghavañchagdhi rāyaḥ |
10.147.5c tvaṁ no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā ||

tvam | śardhāya | mahinā | gṛṇānaḥ | uru | kṛdhi | magha-van | śagdhi | rāyaḥ |
tvam | naḥ | mitraḥ | varuṇaḥ | na | māyī | pitvaḥ | na | dasma | dayase | vi-bhaktā ||10.147.5||


10.148.1a suṣvāṇāsa indra stumasi tvā sasavāṁsaśca tuvinṛmṇa vājam |
10.148.1c ā no bhara suvitaṁ yasya cākantmanā tanā sanuyāma tvotāḥ ||

susvānāsaḥ | indra | stumasi | tvā | sasa-vāṁsaḥ | ca | tuvi-nṛmṇa | vājam |
ā | naḥ | bhara | suvitam | yasya | cākan | tmanā | tanā | sanuyāma | tvā-ūtāḥ ||10.148.1||

10.148.2a ṛṣvastvamindra śūra jāto dāsīrviśaḥ sūryeṇa sahyāḥ |
10.148.2c guhā hitaṁ guhyaṁ gūḻhamapsu bibhṛmasi prasravaṇe na somam ||

ṛṣvaḥ | tvam | indra | śūra | jātaḥ | dāsīḥ | viśaḥ | sūryeṇa | sahyāḥ |
guhā | hitam | guhyam | gūḻham | ap-su | bibhṛmasi | pra-sravaṇe | na | somam ||10.148.2||

10.148.3a aryo vā giro abhyarca vidvānṛṣīṇāṁ vipraḥ sumatiṁ cakānaḥ |
10.148.3c te syāma ye raṇayanta somairenota tubhyaṁ rathoḻha bhakṣaiḥ ||

aryaḥ | vā | giraḥ | abhi | arca | vidvān | ṛṣīṇām | vipraḥ | su-matim | cakānaḥ |
te | syāma | ye | raṇayanta | somaiḥ | enā | uta | tubhyam | ratha-oḻha | bhakṣaiḥ ||10.148.3||

10.148.4a imā brahmendra tubhyaṁ śaṁsi dā nṛbhyo nṛṇāṁ śūra śavaḥ |
10.148.4c tebhirbhava sakraturyeṣu cākannuta trāyasva gṛṇata uta stīn ||

imā | brahma | indra | tubhyam | śaṁsi | dāḥ | nṛ-bhyaḥ | nṛṇām | śūra | śavaḥ |
tebhiḥ | bhava | sa-kratuḥ | yeṣu | cākan | uta | trāyasva | gṛṇataḥ | uta | stīn ||10.148.4||

10.148.5a śrudhī havamindra śūra pṛthyā uta stavase venyasyārkaiḥ |
10.148.5c ā yaste yoniṁ ghṛtavantamasvārūrmirna nimnairdravayanta vakvāḥ ||

śrudhi | havam | indra | śūra | pṛthyāḥ | uta | stavate | venyasya | arkaiḥ |
ā | yaḥ | te | yonim | ghṛta-vantam | asvāḥ | ūrmiḥ | na | nimnaiḥ | dravayanta | vakvāḥ ||10.148.5||


10.149.1a savitā yantraiḥ pṛthivīmaramṇādaskambhane savitā dyāmadṛṁhat |
10.149.1c aśvamivādhukṣaddhunimantarikṣamatūrte baddhaṁ savitā samudram ||

savitā | yantraiḥ | pṛthivīm | aramṇāt | askambhane | savitā | dyām | adṛṁhat |
aśvam-iva | adhukṣat | dhunim | antarikṣam | atūrte | baddham | savitā | samudram ||10.149.1||

10.149.2a yatrā samudraḥ skabhito vyaunadapāṁ napātsavitā tasya veda |
10.149.2c ato bhūrata ā utthitaṁ rajo'to dyāvāpṛthivī aprathetām ||

yatra | samudraḥ | skabhitaḥ | vi | aunat | apām | napāt | savitā | tasya | veda |
ataḥ | bhūḥ | ataḥ | āḥ | utthitam | rajaḥ | ataḥ | dyāvāpṛthivī iti | aprathetām ||10.149.2||

10.149.3a paścedamanyadabhavadyajatramamartyasya bhuvanasya bhūnā |
10.149.3c suparṇo aṅga saviturgarutmānpūrvo jātaḥ sa u asyānu dharma ||

paścā | idam | anyat | abhavat | yajatram | amartyasya | bhuvanasya | bhūnā |
su-parṇaḥ | aṅga | savituḥ | garutmān | pūrvaḥ | jātaḥ | saḥ | ūm̐ iti | asya | anu | dharma ||10.149.3||

10.149.4a gāva iva grāmaṁ yūyudhirivāśvānvāśreva vatsaṁ sumanā duhānā |
10.149.4c patiriva jāyāmabhi no nyetu dhartā divaḥ savitā viśvavāraḥ ||

gāvaḥ-iva | grāmam | yuyudhiḥ-iva | aśvān | vāśrā-iva | vatsam | su-manāḥ | duhānā |
patiḥ-iva | jāyām | abhi | naḥ | ni | etu | dhartā | divaḥ | savitā | viśva-vāraḥ ||10.149.4||

10.149.5a hiraṇyastūpaḥ savitaryathā tvāṅgiraso juhve vāje asmin |
10.149.5c evā tvārcannavase vandamānaḥ somasyevāṁśuṁ prati jāgarāham ||

hiraṇya-stūpaḥ | savitaḥ | yathā | tvā | āṅgirasaḥ | juhve | vāje | asmin |
eva | tvā | arcan | avase | vandamānaḥ | somasya-iva | aṁśum | prati | jāgara | aham ||10.149.5||


10.150.1a samiddhaścitsamidhyase devebhyo havyavāhana |
10.150.1c ādityai rudrairvasubhirna ā gahi mṛḻīkāya na ā gahi ||

sam-iddhaḥ | cit | sam | idhyase | devebhyaḥ | havya-vāhana |
ādityaiḥ | rudraiḥ | vasu-bhiḥ | naḥ | ā | gahi | mṛḻīkāya | naḥ | ā | gahi ||10.150.1||

10.150.2a imaṁ yajñamidaṁ vaco jujuṣāṇa upāgahi |
10.150.2c martāsastvā samidhāna havāmahe mṛḻīkāya havāmahe ||

imam | yajñam | idam | vacaḥ | jujuṣāṇaḥ | upa-āgahi |
martāsaḥ | tvā | sam-idhāna | havāmahe | mṛḻīkāya | havāmahe ||10.150.2||

10.150.3a tvāmu jātavedasaṁ viśvavāraṁ gṛṇe dhiyā |
10.150.3c agne devām̐ ā vaha naḥ priyavratānmṛḻīkāya priyavratān ||

tvām | ūm̐ iti | jāta-vedasam | viśva-vāram | gṛṇe | dhiyā |
agne | devān | ā | vaha | naḥ | priya-vratān | mṛḻīkāya | priya-vratān ||10.150.3||

10.150.4a agnirdevo devānāmabhavatpurohito'gniṁ manuṣyā ṛṣayaḥ samīdhire |
10.150.4c agniṁ maho dhanasātāvahaṁ huve mṛḻīkaṁ dhanasātaye ||

agniḥ | devaḥ | devānām | abhavat | puraḥ-hitaḥ | agnim | manuṣyāḥ | ṛṣayaḥ | sam | īdhire |
agnim | mahaḥ | dhana-sātau | aham | huve | mṛḻīkam | dhana-sātaye ||10.150.4||

10.150.5a agniratriṁ bharadvājaṁ gaviṣṭhiraṁ prāvannaḥ kaṇvaṁ trasadasyumāhave |
10.150.5c agniṁ vasiṣṭho havate purohito mṛḻīkāya purohitaḥ ||

agniḥ | atrim | bharat-vājam | gaviṣṭhiram | pra | āvat | naḥ | kaṇvam | trasadasyum | ā-have |
agnim | vasiṣṭhaḥ | havate | puraḥ-hitaḥ | mṛḻīkāya | puraḥ-hitaḥ ||10.150.5||


10.151.1a śraddhayāgniḥ samidhyate śraddhayā hūyate haviḥ |
10.151.1c śraddhāṁ bhagasya mūrdhani vacasā vedayāmasi ||

śraddhayā | agniḥ | sam | idhyate | śraddhayā | hūyate | haviḥ |
śraddhām | bhagasya | mūrdhani | vacasā | ā | vedayāmasi ||10.151.1||

10.151.2a priyaṁ śraddhe dadataḥ priyaṁ śraddhe didāsataḥ |
10.151.2c priyaṁ bhojeṣu yajvasvidaṁ ma uditaṁ kṛdhi ||

priyam | śraddhe | dadataḥ | priyam | śraddhe | didāsataḥ |
priyam | bhojeṣu | yajva-su | idam | me | uditam | kṛdhi ||10.151.2||

10.151.3a yathā devā asureṣu śraddhāmugreṣu cakrire |
10.151.3c evaṁ bhojeṣu yajvasvasmākamuditaṁ kṛdhi ||

yathā | devāḥ | asureṣu | śraddhām | ugreṣu | cakrire |
evam | bhojeṣu | yajva-su | asmākam | uditam | kṛdhi ||10.151.3||

10.151.4a śraddhāṁ devā yajamānā vāyugopā upāsate |
10.151.4c śraddhāṁ hṛdayyayākūtyā śraddhayā vindate vasu ||

śraddhām | devāḥ | yajamānāḥ | vāyu-gopāḥ | upa | āsate |
śraddhām | hṛdayyayā | ā-kūtyā | śraddhayā | vindate | vasu ||10.151.4||

10.151.5a śraddhāṁ prātarhavāmahe śraddhāṁ madhyaṁdinaṁ pari |
10.151.5c śraddhāṁ sūryasya nimruci śraddhe śraddhāpayeha naḥ ||

śraddhām | prātaḥ | havāmahe | śraddhām | madhyaṁdinam | pari |
śraddhām | sūryasya | ni-mruci | śraddhe | śrat | dhāpaya | iha | naḥ ||10.151.5||


10.152.1a śāsa itthā mahām̐ asyamitrakhādo adbhutaḥ |
10.152.1c na yasya hanyate sakhā na jīyate kadā cana ||

śāsaḥ | itthā | mahān | asi | amitra-khādaḥ | adbhutaḥ |
na | yasya | hanyate | sakhā | na | jīyate | kadā | cana ||10.152.1||

10.152.2a svastidā viśaspatirvṛtrahā vimṛdho vaśī |
10.152.2c vṛṣendraḥ pura etu naḥ somapā abhayaṁkaraḥ ||

svasti-dāḥ | viśaḥ | patiḥ | vṛtra-hā | vi-mṛdhaḥ | vaśī |
vṛṣā | indraḥ | puraḥ | etu | naḥ | soma-pāḥ | abhayam-karaḥ ||10.152.2||

10.152.3a vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja |
10.152.3c vi manyumindra vṛtrahannamitrasyābhidāsataḥ ||

vi | rakṣaḥ | vi | mṛdhaḥ | jahi | vi | vṛtrasya | hanū iti | ruja |
vi | manyum | indra | vṛtra-han | amitrasya | abhi-dāsataḥ ||10.152.3||

10.152.4a vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ |
10.152.4c yo asmām̐ abhidāsatyadharaṁ gamayā tamaḥ ||

vi | naḥ | indra | mṛdhaḥ | jahi | nīcā | yaccha | pṛtanyataḥ |
yaḥ | asmān | abhi-dāsati | adharam | gamaya | tamaḥ ||10.152.4||

10.152.5a apendra dviṣato mano'pa jijyāsato vadham |
10.152.5c vi manyoḥ śarma yaccha varīyo yavayā vadham ||

apa | indra | dviṣataḥ | manaḥ | apa | jijyāsataḥ | vadham |
vi | manyoḥ | śarma | yaccha | varīyaḥ | yavaya | vadham ||10.152.5||


10.153.1a īṅkhayantīrapasyuva indraṁ jātamupāsate |
10.153.1c bhejānāsaḥ suvīryam ||

īṅkhayantīḥ | apasyuvaḥ | indram | jātam | upa | āsate |
bhejānāsaḥ | su-vīryam ||10.153.1||

10.153.2a tvamindra balādadhi sahaso jāta ojasaḥ |
10.153.2c tvaṁ vṛṣanvṛṣedasi ||

tvam | indra | balāt | adhi | sahasaḥ | jātaḥ | ojasaḥ |
tvam | vṛṣan | vṛṣā | it | asi ||10.153.2||

10.153.3a tvamindrāsi vṛtrahā vyantarikṣamatiraḥ |
10.153.3c uddyāmastabhnā ojasā ||

tvam | indra | asi | vṛtra-hā | vi | antarikṣam | atiraḥ |
ut | dyām | astabhnāḥ | ojasā ||10.153.3||

10.153.4a tvamindra sajoṣasamarkaṁ bibharṣi bāhvoḥ |
10.153.4c vajraṁ śiśāna ojasā ||

tvam | indra | sa-joṣasam | arkam | bibharṣi | bāhvoḥ |
vajram | śiśānaḥ | ojasā ||10.153.4||

10.153.5a tvamindrābhibhūrasi viśvā jātānyojasā |
10.153.5c sa viśvā bhuva ābhavaḥ ||

tvam | indra | abhi-bhūḥ | asi | viśvā | jātāni | ojasā |
saḥ | viśvāḥ | bhuvaḥ | ā | abhavaḥ ||10.153.5||


10.154.1a soma ekebhyaḥ pavate ghṛtameka upāsate |
10.154.1c yebhyo madhu pradhāvati tām̐ścidevāpi gacchatāt ||

somaḥ | ekebhyaḥ | pavate | ghṛtam | eke | upa | āsate |
yebhyaḥ | madhu | pra-dhāvati | tān | cit | eva | api | gacchatāt ||10.154.1||

10.154.2a tapasā ye anādhṛṣyāstapasā ye svaryayuḥ |
10.154.2c tapo ye cakrire mahastām̐ścidevāpi gacchatāt ||

tapasā | ye | anādhṛṣyāḥ | tapasā | ye | svaḥ | yayuḥ |
tapaḥ | ye | cakrire | mahaḥ | tān | cit | eva | api | gacchatāt ||10.154.2||

10.154.3a ye yudhyante pradhaneṣu śūrāso ye tanūtyajaḥ |
10.154.3c ye vā sahasradakṣiṇāstām̐ścidevāpi gacchatāt ||

ye | yudhyante | pra-dhaneṣu | śūrāsaḥ | ye | tanū-tyajaḥ |
ye | vā | sahasra-dakṣiṇāḥ | tān | cit | eva | api | gacchatāt ||10.154.3||

10.154.4a ye citpūrva ṛtasāpa ṛtāvāna ṛtāvṛdhaḥ |
10.154.4c pitṝntapasvato yama tām̐ścidevāpi gacchatāt ||

ye | cit | pūrve | ṛta-sāpaḥ | ṛta-vānaḥ | ṛta-vṛdhaḥ |
pitṝn | tapasvataḥ | yama | tān | cit | eva | api | gacchatāt ||10.154.4||

10.154.5a sahasraṇīthāḥ kavayo ye gopāyanti sūryam |
10.154.5c ṛṣīntapasvato yama tapojām̐ api gacchatāt ||

sahasra-nīthāḥ | kavayaḥ | ye | gopāyanti | sūryam |
ṛṣīn | tapasvataḥ | yama | tapaḥ-jān | api | gacchatāt ||10.154.5||


10.155.1a arāyi kāṇe vikaṭe giriṁ gaccha sadānve |
10.155.1c śirimbiṭhasya satvabhistebhiṣṭvā cātayāmasi ||

arāyi | kāṇe | vi-kaṭe | girim | gaccha | sadānve |
śirimbiṭhasya | satva-bhiḥ | tebhiḥ | tvā | cātayāmasi ||10.155.1||

10.155.2a catto itaścattāmutaḥ sarvā bhrūṇānyāruṣī |
10.155.2c arāyyaṁ brahmaṇaspate tīkṣṇaśṛṇgodṛṣannihi ||

catto iti | itaḥ | cattā | amutaḥ | sarvā | bhrūṇāni | āruṣī |
arāyyam | brahmaṇaḥ | pate | tīkṣṇa-śṛṅga | ut-ṛṣan | ihi ||10.155.2||

10.155.3a ado yaddāru plavate sindhoḥ pāre apūruṣam |
10.155.3c tadā rabhasva durhaṇo tena gaccha parastaram ||

adaḥ | yat | dāru | plavate | sindhoḥ | pāre | apuruṣam |
tat | ā | rabhasva | durhano iti duḥ-hano | tena | gaccha | paraḥ-taram ||10.155.3||

10.155.4a yaddha prācīrajagantoro maṇḍūradhāṇikīḥ |
10.155.4c hatā indrasya śatravaḥ sarve budbudayāśavaḥ ||

yat | ha | prācīḥ | ajaganta | uraḥ | maṇḍūra-dhāṇikīḥ |
hatāḥ | indrasya | śatravaḥ | sarve | budbuda-yāśavaḥ ||10.155.4||

10.155.5a parīme gāmaneṣata paryagnimahṛṣata |
10.155.5c deveṣvakrata śravaḥ ka imām̐ ā dadharṣati ||

pari | ime | gām | aneṣata | pari | agnim | ahṛṣata |
deveṣu | akrata | śravaḥ | kaḥ | imān | ā | dadharṣati ||10.155.5||


10.156.1a agniṁ hinvantu no dhiyaḥ saptimāśumivājiṣu |
10.156.1c tena jeṣma dhanaṁdhanam ||

agnim | hinvantu | naḥ | dhiyaḥ | saptim | āśum-iva | ājiṣu |
tena | jeṣma | dhanam-dhanam ||10.156.1||

10.156.2a yayā gā ākarāmahe senayāgne tavotyā |
10.156.2c tāṁ no hinva maghattaye ||

yayā | gāḥ | ā-karāmahe | senayā | agne | tava | ūtyā |
tām | naḥ | hinva | maghattaye ||10.156.2||

10.156.3a āgne sthūraṁ rayiṁ bhara pṛthuṁ gomantamaśvinam |
10.156.3c aṅdhi khaṁ vartayā paṇim ||

ā | agne | sthūram | rayim | bhara | pṛthum | go-mantam | aśvinam |
aṅdhi | kham | vartaya | paṇim ||10.156.3||

10.156.4a agne nakṣatramajaramā sūryaṁ rohayo divi |
10.156.4c dadhajjyotirjanebhyaḥ ||

agne | nakṣatram | ajaram | ā | sūryam | rohayaḥ | divi |
dadhat | jyotiḥ | janebhyaḥ ||10.156.4||

10.156.5a agne keturviśāmasi preṣṭhaḥ śreṣṭha upasthasat |
10.156.5c bodhā stotre vayo dadhat ||

agne | ketuḥ | viśām | asi | preṣṭhaḥ | śreṣṭhaḥ | upastha-sat |
bodha | stotre | vayaḥ | dadhat ||10.156.5||


10.157.1a imā nu kaṁ bhuvanā sīṣadhāmendraśca viśve ca devāḥ ||

imā | nu | kam | bhuvanā | sīsadhāma | indraḥ | ca | viśve | ca | devāḥ ||10.157.1||

10.157.2a yajñaṁ ca nastanvaṁ ca prajāṁ cādityairindraḥ saha cīkḷpāti ||

yajñam | ca | naḥ | tanvam | ca | pra-jām | ca | ādityaiḥ | indraḥ | saha | cīkḷpāti ||10.157.2||

10.157.3a ādityairindraḥ sagaṇo marudbhirasmākaṁ bhūtvavitā tanūnām ||

ādityaiḥ | indraḥ | sa-gaṇaḥ | marut-bhiḥ | asmākam | bhūtu | avitā | tanūnām ||10.157.3||

10.157.4a hatvāya devā asurānyadāyandevā devatvamabhirakṣamāṇāḥ ||

hatvāya | devāḥ | asurān | yat | āyan | devāḥ | deva-tvam | abhi-rakṣamāṇāḥ ||10.157.4||

10.157.5a pratyañcamarkamanayañchacībhirāditsvadhāmiṣirāṁ paryapaśyan ||

pratyañcam | arkam | anayan | śacībhiḥ | āt | it | svadhām | iṣirām | pari | apaśyan ||10.157.5||


10.158.1a sūryo no divaspātu vāto antarikṣāt |
10.158.1c agnirnaḥ pārthivebhyaḥ ||

sūryaḥ | naḥ | divaḥ | pātu | vātaḥ | antarikṣāt |
agniḥ | naḥ | pārthivebhyaḥ ||10.158.1||

10.158.2a joṣā savitaryasya te haraḥ śataṁ savām̐ arhati |
10.158.2c pāhi no didyutaḥ patantyāḥ ||

joṣa | savitaḥ | yasya | te | haraḥ | śatam | savān | arhati |
pāhi | naḥ | didyutaḥ | patantyāḥ ||10.158.2||

10.158.3a cakṣurno devaḥ savitā cakṣurna uta parvataḥ |
10.158.3c cakṣurdhātā dadhātu naḥ ||

cakṣuḥ | naḥ | devaḥ | savitā | cakṣuḥ | naḥ | uta | parvataḥ |
cakṣuḥ | dhātā | dadhātu | naḥ ||10.158.3||

10.158.4a cakṣurno dhehi cakṣuṣe cakṣurvikhyai tanūbhyaḥ |
10.158.4c saṁ cedaṁ vi ca paśyema ||

cakṣuḥ | naḥ | dhehi | cakṣuṣe | cakṣuḥ | vi-khyai | tanūbhyaḥ |
sam | ca | idam | vi | ca | paśyema ||10.158.4||

10.158.5a susaṁdṛśaṁ tvā vayaṁ prati paśyema sūrya |
10.158.5c vi paśyema nṛcakṣasaḥ ||

su-saṁdṛśam | tvā | vayam | prati | paśyema | sūrya |
vi | paśyema | nṛ-cakṣasaḥ ||10.158.5||


10.159.1a udasau sūryo agādudayaṁ māmako bhagaḥ |
10.159.1c ahaṁ tadvidvalā patimabhyasākṣi viṣāsahiḥ ||

ut | asau | sūryaḥ | agāt | ut | ayam | māmakaḥ | bhagaḥ |
aham | tat | vidvalā | patim | abhi | āsākṣi | vi-sasahiḥ ||10.159.1||

10.159.2a ahaṁ keturahaṁ mūrdhāhamugrā vivācanī |
10.159.2c mamedanu kratuṁ patiḥ sehānāyā upācaret ||

aham | ketuḥ | aham | mūrdhā | aham | ugrā | vi-vācanī |
mama | it | anu | kratum | patiḥ | sehānāyāḥ | upa-ācaret ||10.159.2||

10.159.3a mama putrāḥ śatruhaṇo'tho me duhitā vi-rāṭ |
10.159.3c utāhamasmi saṁjayā patyau me śloka uttamaḥ ||

mama | putrāḥ | śatru-hanaḥ | atho iti | me | duhitā | virāṭ |
uta | aham | asmi | sam-jayā | patyau | me | ślokaḥ | ut-tamaḥ ||10.159.3||

10.159.4a yenendro haviṣā kṛtvyabhavaddyumnyuttamaḥ |
10.159.4c idaṁ tadakri devā asapatnā kilābhuvam ||

yena | indraḥ | haviṣā | kṛtvī | abhavat | dyumnī | ut-tamaḥ |
idam | tat | akri | devāḥ | asapatnā | kila | abhuvam ||10.159.4||

10.159.5a asapatnā sapatnaghnī jayantyabhibhūvarī |
10.159.5c āvṛkṣamanyāsāṁ varco rādho astheyasāmiva ||

asapatnā | sapatna-ghnī | jayantī | abhi-bhūvarī |
ā | avṛkṣam | anyāsām | varcaḥ | rādhaḥ | astheyasām-iva ||10.159.5||

10.159.6a samajaiṣamimā ahaṁ sapatnīrabhibhūvarī |
10.159.6c yathāhamasya vīrasya virājāni janasya ca ||

sam | ajaiṣam | imāḥ | aham | sa-patnīḥ | abhi-bhūvarī |
yathā | aham | asya | vīrasya | vi-rājāni | janasya | ca ||10.159.6||


10.160.1a tīvrasyābhivayaso asya pāhi sarvarathā vi harī iha muñca |
10.160.1c indra mā tvā yajamānāso anye ni rīramantubhyamime sutāsaḥ ||

tīvrasya | abhi-vayasaḥ | asya | pāhi | sarva-rathā | vi | harī iti | iha | muñca |
indra | mā | tvā | yajamānāsaḥ | anye | ni | rīraman | tubhyam | ime | sutāsaḥ ||10.160.1||

10.160.2a tubhyaṁ sutāstubhyamu sotvāsastvāṁ giraḥ śvātryā ā hvayanti |
10.160.2c indredamadya savanaṁ juṣāṇo viśvasya vidvām̐ iha pāhi somam ||

tubhyam | sutāḥ | tubhyam | ūm̐ iti | sotvāsaḥ | tvām | giraḥ | śvātryāḥ | ā | hvayanti |
indra | idam | adya | savanam | juṣāṇaḥ | viśvasya | vidvān | iha | pāhi | somam ||10.160.2||

10.160.3a ya uśatā manasā somamasmai sarvahṛdā devakāmaḥ sunoti |
10.160.3c na gā indrastasya parā dadāti praśastamiccārumasmai kṛṇoti ||

yaḥ | uśatā | manasā | somam | asmai | sarva-hṛdā | deva-kāmaḥ | sunoti |
na | gāḥ | indraḥ | tasya | parā | dadāti | pra-śastam | it | cārum | asmai | kṛṇoti ||10.160.3||

10.160.4a anuspaṣṭo bhavatyeṣo asya yo asmai revānna sunoti somam |
10.160.4c niraratnau maghavā taṁ dadhāti brahmadviṣo hantyanānudiṣṭaḥ ||

anu-spaṣṭaḥ | bhavati | eṣaḥ | asya | yaḥ | asmai | revān | na | sunoti | somam |
niḥ | aratnau | magha-vā | tam | dadhāti | brahma-dviṣaḥ | hanti | ananu-diṣṭaḥ ||10.160.4||

10.160.5a aśvāyanto gavyanto vājayanto havāmahe tvopagantavā u |
10.160.5c ābhūṣantaste sumatau navāyāṁ vayamindra tvā śunaṁ huvema ||

aśva-yantaḥ | gavyantaḥ | vājayantaḥ | havāmahe | tvā | upa-gantavai | ūm̐ iti |
ā-bhūṣantaḥ | te | su-matau | navāyām | vayam | indra | tvā | śunam | huvema ||10.160.5||


10.161.1a muñcāmi tvā haviṣā jīvanāya kamajñātayakṣmāduta rājayakṣmāt |
10.161.1c grāhirjagrāha yadi vaitadenaṁ tasyā indrāgnī pra mumuktamenam ||

muñcāmi | tvā | haviṣā | jīvanāya | kam | ajñāta-yakṣmāt | uta | rāja-yakṣmāt |
grāhiḥ | jagrāha | yadi | vā | etat | enam | tasyāḥ | indrāgnī iti | pra | mumuktam | enam ||10.161.1||

10.161.2a yadi kṣitāyuryadi vā pareto yadi mṛtyorantikaṁ nīta eva |
10.161.2c tamā harāmi nirṛterupasthādaspārṣamenaṁ śataśāradāya ||

yadi | kṣita-āyuḥ | yadi | vā | parā-itaḥ | yadi | mṛtyoḥ | antikam | ni-itaḥ | eva |
tam | ā | harāmi | niḥ-ṛteḥ | upa-sthāt | aspārṣam | enam | śata-śāradāya ||10.161.2||

10.161.3a sahasrākṣeṇa śataśāradena śatāyuṣā haviṣāhārṣamenam |
10.161.3c śataṁ yathemaṁ śarado nayātīndro viśvasya duritasya pāram ||

sahasra-akṣeṇa | śata-śāradena | śata-āyuṣā | haviṣā | ā | ahārṣam | enam |
śatam | yathā | imam | śaradaḥ | nayāti | indraḥ | viśvasya | duḥ-itasya | pāram ||10.161.3||

10.161.4a śataṁ jīva śarado vardhamānaḥ śataṁ hemantāñchatamu vasantān |
10.161.4c śatamindrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣemaṁ punarduḥ ||

śatam | jīva | śaradaḥ | vardhamānaḥ | śatam | hemantān | śatam | ūm̐ iti | vasantān |
śatam | indrāgnī iti | savitā | bṛhaspatiḥ | śata-āyuṣā | haviṣā | imam | punaḥ | duḥ ||10.161.4||

10.161.5a āhārṣaṁ tvāvidaṁ tvā punarāgāḥ punarnava |
10.161.5c sarvāṅga sarvaṁ te cakṣuḥ sarvamāyuśca te'vidam ||

ā | ahārṣam | tvā | avidam | tvā | punaḥ | ā | agāḥ | punaḥ-nava |
sarva-aṅga | sarvam | te | cakṣuḥ | sarvam | āyuḥ | ca | te | avidam ||10.161.5||


10.162.1a brahmaṇāgniḥ saṁvidāno rakṣohā bādhatāmitaḥ |
10.162.1c amīvā yaste garbhaṁ durṇāmā yonimāśaye ||

brahmaṇā | agniḥ | sam-vidānaḥ | rakṣaḥ-hā | bādhatām | itaḥ |
amīvā | yaḥ | te | garbham | duḥ-nāmā | yonim | ā-śaye ||10.162.1||

10.162.2a yaste garbhamamīvā durṇāmā yonimāśaye |
10.162.2c agniṣṭaṁ brahmaṇā saha niṣkravyādamanīnaśat ||

yaḥ | te | garbham | amīvā | duḥ-nāmā | yonim | ā-śaye |
agniḥ | tam | brahmaṇā | saha | niḥ | kravya-adam | anīnaśat ||10.162.2||

10.162.3a yaste hanti patayantaṁ niṣatsnuṁ yaḥ sarīsṛpam |
10.162.3c jātaṁ yaste jighāṁsati tamito nāśayāmasi ||

yaḥ | te | hanti | patayantam | ni-satsnum | yaḥ | sarīsṛpam |
jātam | yaḥ | te | jighāṁsati | tam | itaḥ | nāśayāmasi ||10.162.3||

10.162.4a yasta ūrū viharatyantarā daṁpatī śaye |
10.162.4c yoniṁ yo antarāreḻhi tamito nāśayāmasi ||

yaḥ | te | ūrū iti | vi-harati | antarā | daṁpatī iti dam-patī | śaye |
yonim | yaḥ | antaḥ | ā-reḻhi | tam | itaḥ | nāśayāmasi ||10.162.4||

10.162.5a yastvā bhrātā patirbhūtvā jāro bhūtvā nipadyate |
10.162.5c prajāṁ yaste jighāṁsati tamito nāśayāmasi ||

yaḥ | tvā | bhrātā | patiḥ | bhūtvā | jāraḥ | bhūtvā | ni-padyate |
pra-jām | yaḥ | te | jighāṁsati | tam | itaḥ | nāśayāmasi ||10.162.5||

10.162.6a yastvā svapnena tamasā mohayitvā nipadyate |
10.162.6c prajāṁ yaste jighāṁsati tamito nāśayāmasi ||

yaḥ | tvā | svapnena | tamasā | mohayitvā | ni-padyate |
pra-jām | yaḥ | te | jighāṁsati | tam | itaḥ | nāśayāmasi ||10.162.6||


10.163.1a akṣībhyāṁ te nāsikābhyāṁ karṇābhyāṁ chubukādadhi |
10.163.1c yakṣmaṁ śīrṣaṇyaṁ mastiṣkājjihvāyā vi vṛhāmi te ||

akṣībhyām | te | nāsikābhyām | karṇābhyām | chubukāt | adhi |
yakṣmam | śīrṣaṇyam | mastiṣkāt | jihvāyāḥ | vi | vṛhāmi | te ||10.163.1||

10.163.2a grīvābhyasta uṣṇihābhyaḥ kīkasābhyo anūkyāt |
10.163.2c yakṣmaṁ doṣaṇyamaṁsābhyāṁ bāhubhyāṁ vi vṛhāmi te ||

grīvābhyaḥ | te | uṣṇihābhyaḥ | kīkasābhyaḥ | anūkyāt |
yakṣmam | doṣaṇyam | aṁsābhyām | bāhu-bhyām | vi | vṛhāmi | te ||10.163.2||

10.163.3a āntrebhyaste gudābhyo vaniṣṭhorhṛdayādadhi |
10.163.3c yakṣmaṁ matasnābhyāṁ yaknaḥ plāśibhyo vi vṛhāmi te ||

āntrebhyaḥ | te | gudābhyaḥ | vaniṣṭhoḥ | hṛdayāt | adhi |
yakṣmam | matasnābhyām | yaknaḥ | plāśi-bhyaḥ | vi | vṛhāmi | te ||10.163.3||

10.163.4a ūrubhyāṁ te aṣṭhīvadbhyāṁ pārṣṇibhyāṁ prapadābhyām |
10.163.4c yakṣmaṁ śroṇibhyāṁ bhāsadādbhaṁsaso vi vṛhāmi te ||

ūru-bhyām | te | aṣṭhīvat-bhyām | pārṣṇi-bhyām | pra-padābhyām |
yakṣmam | śroṇi-bhyām | bhāsadāt | bhaṁsasaḥ | vi | vṛhāmi | te ||10.163.4||

10.163.5a mehanādvanaṁkaraṇāllomabhyaste nakhebhyaḥ |
10.163.5c yakṣmaṁ sarvasmādātmanastamidaṁ vi vṛhāmi te ||

mehanāt | vanam-karaṇāt | loma-bhyaḥ | te | nakhebhyaḥ |
yakṣmam | sarvasmāt | ātmanaḥ | tam | idam | vi | vṛhāmi | te ||10.163.5||

10.163.6a aṅgādaṅgāllomnolomno jātaṁ parvaṇiparvaṇi |
10.163.6c yakṣmaṁ sarvasmādātmanastamidaṁ vi vṛhāmi te ||

aṅgāt-aṅgāt | lomnaḥ-lomnaḥ | jātam | parvaṇi-parvaṇi |
yakṣmam | sarvasmāt | ātmanaḥ | tam | idam | vi | vṛhāmi | te ||10.163.6||


10.164.1a apehi manasaspate'pa krāma paraścara |
10.164.1c paro nirṛtyā ā cakṣva bahudhā jīvato manaḥ ||

apa | ihi | manasaḥ | pate | apa | krāma | paraḥ | cara |
paraḥ | niḥ-ṛtyai | ā | cakṣva | bahudhā | jīvataḥ | manaḥ ||10.164.1||

10.164.2a bhadraṁ vai varaṁ vṛṇate bhadraṁ yuñjanti dakṣiṇam |
10.164.2c bhadraṁ vaivasvate cakṣurbahutrā jīvato manaḥ ||

bhadram | vai | varam | vṛṇate | bhadram | yuñjanti | dakṣiṇam |
bhadram | vaivasvate | cakṣuḥ | bahu-trā | jīvataḥ | manaḥ ||10.164.2||

10.164.3a yadāśasā niḥśasābhiśasopārima jāgrato yatsvapantaḥ |
10.164.3c agnirviśvānyapa duṣkṛtānyajuṣṭānyāre asmaddadhātu ||

yat | ā-śasā | niḥ-śasā | abhi-śasā | upa-ārima | jāgrataḥ | yat | svapantaḥ |
agniḥ | viśvāni | apa | duḥ-kṛtāni | ajuṣṭāni | āre | asmat | dādhātu ||10.164.3||

10.164.4a yadindra brahmaṇaspate'bhidrohaṁ carāmasi |
10.164.4c pracetā na āṅgiraso dviṣatāṁ pātvaṁhasaḥ ||

yat | indra | brahmaṇaḥ | pate | abhi-droham | carāmasi |
pra-cetāḥ | naḥ | āṅgirasaḥ | dviṣatām | pātu | aṁhasaḥ ||10.164.4||

10.164.5a ajaiṣmādyāsanāma cābhūmānāgaso vayam |
10.164.5c jāgratsvapnaḥ saṁkalpaḥ pāpo yaṁ dviṣmastaṁ sa ṛcchatu yo no dveṣṭi tamṛcchatu ||

ajaiṣma | adya | asanāma | ca | abhūma | anāgasaḥ | vayam |
jāgrat-svapnaḥ | sam-kalpaḥ | pāpaḥ | yam | dviṣmaḥ | tam | saḥ | ṛcchatu | yaḥ | naḥ | dveṣṭi | tam | ṛcchatu ||10.164.5||


10.165.1a devāḥ kapota iṣito yadicchandūto nirṛtyā idamājagāma |
10.165.1c tasmā arcāma kṛṇavāma niṣkṛtiṁ śaṁ no astu dvipade śaṁ catuṣpade ||

devāḥ | kapotaḥ | iṣitaḥ | yat | icchan | dūtaḥ | niḥ-ṛtyāḥ | idam | ā-jagāma |
tasmai | arcāma | kṛṇavāma | niḥ-kṛtim | śam | naḥ | astu | dvi-pade | śam | catuḥ-pade ||10.165.1||

10.165.2a śivaḥ kapota iṣito no astvanāgā devāḥ śakuno gṛheṣu |
10.165.2c agnirhi vipro juṣatāṁ havirnaḥ pari hetiḥ pakṣiṇī no vṛṇaktu ||

śivaḥ | kapotaḥ | iṣitaḥ | naḥ | astu | anāgāḥ | devāḥ | śakunaḥ | gṛheṣu |
agniḥ | hi | vipraḥ | juṣatām | haviḥ | naḥ | pari | hetiḥ | pakṣiṇī | naḥ | vṛṇaktu ||10.165.2||

10.165.3a hetiḥ pakṣiṇī na dabhātyasmānāṣṭryāṁ padaṁ kṛṇute agnidhāne |
10.165.3c śaṁ no gobhyaśca puruṣebhyaścāstu mā no hiṁsīdiha devāḥ kapotaḥ ||

hetiḥ | pakṣiṇī | na | dabhāti | asmān | āṣṭryām | padam | kṛṇute | agni-dhāne |
śam | naḥ | gobhyaḥ | ca | puruṣebhyaḥ | ca | astu | mā | naḥ | hiṁsīt | iha | devāḥ | kapotaḥ ||10.165.3||

10.165.4a yadulūko vadati moghametadyatkapotaḥ padamagnau kṛṇoti |
10.165.4c yasya dūtaḥ prahita eṣa etattasmai yamāya namo astu mṛtyave ||

yat | ulūkaḥ | vadati | mogham | etat | yat | kapotaḥ | padam | agnau | kṛṇoti |
yasya | dūtaḥ | pra-hitaḥ | eṣaḥ | etat | tasmai | yamāya | namaḥ | astu | mṛtyave ||10.165.4||

10.165.5a ṛcā kapotaṁ nudata praṇodamiṣaṁ madantaḥ pari gāṁ nayadhvam |
10.165.5c saṁyopayanto duritāni viśvā hitvā na ūrjaṁ pra patātpatiṣṭhaḥ ||

ṛcā | kapotam | nudata | pra-nodam | iṣam | madantaḥ | pari | gām | nayadhvam |
sam-yopayantaḥ | duḥ-itāni | viśvā | hitvā | naḥ | ūrjam | pra | patāt | patiṣṭhaḥ ||10.165.5||


10.166.1a ṛṣabhaṁ mā samānānāṁ sapatnānāṁ viṣāsahim |
10.166.1c hantāraṁ śatrūṇāṁ kṛdhi virājaṁ gopatiṁ gavām ||

ṛṣabham | mā | samānānām | sa-patnānām | vi-sasahim |
hantāram | śatrūṇām | kṛdhi | vi-rājam | go-patim | gavām ||10.166.1||

10.166.2a ahamasmi sapatnahendra ivāriṣṭo akṣataḥ |
10.166.2c adhaḥ sapatnā me padorime sarve abhiṣṭhitāḥ ||

aham | asmi | sapatna-hā | indraḥ-iva | ariṣṭaḥ | akṣataḥ |
adhaḥ | sa-patnāḥ | me | padoḥ | ime | sarve | abhi-sthitāḥ ||10.166.2||

10.166.3a atraiva vo'pi nahyāmyubhe ārtnī iva jyayā |
10.166.3c vācaspate ni ṣedhemānyathā madadharaṁ vadān ||

atra | eva | vaḥ | api | nahyāmi | ubhe iti | ārtnī ivetyārtnī-iva | jyayā |
vācaḥ | pate | ni | sedha | imān | yathā | mat | adharam | vadān ||10.166.3||

10.166.4a abhibhūrahamāgamaṁ viśvakarmeṇa dhāmnā |
10.166.4c ā vaścittamā vo vratamā vo'haṁ samitiṁ dade ||

abhi-bhūḥ | aham | ā | agamam | viśva-karmeṇa | dhāmnā |
ā | vaḥ | cittam | ā | vaḥ | vratam | ā | vaḥ | aham | sam-itim | dade ||10.166.4||

10.166.5a yogakṣemaṁ va ādāyāhaṁ bhūyāsamuttama ā vo mūrdhānamakramīm |
10.166.5d adhaspadānma udvadata maṇḍūkā ivodakānmaṇḍūkā udakādiva ||

yoga-kṣemam | vaḥ | ā-dāya | aham | bhūyāsam | ut-tamaḥ | ā | vaḥ | mūrdhānam | akramīm |
adhaḥ-padāt | me | ut | vadata | maṇḍūkāḥ-iva | udakāt | maṇḍūkāḥ | udakāt-iva ||10.166.5||


10.167.1a tubhyedamindra pari ṣicyate madhu tvaṁ sutasya kalaśasya rājasi |
10.167.1c tvaṁ rayiṁ puruvīrāmu naskṛdhi tvaṁ tapaḥ paritapyājayaḥ svaḥ ||

tubhya | idam | indra | pari | sicyate | madhu | tvam | sutasya | kalaśasya | rājasi |
tvam | rayim | puru-vīrām | ūm̐ iti | naḥ | kṛdhi | tvam | tapaḥ | pari-tapya | ajayaḥ | svariti svaḥ ||10.167.1||

10.167.2a svarjitaṁ mahi mandānamandhaso havāmahe pari śakraṁ sutām̐ upa |
10.167.2c imaṁ no yajñamiha bodhyā gahi spṛdho jayantaṁ maghavānamīmahe ||

svaḥ-jitam | mahi | mandānam | andhasaḥ | havāmahe | pari | śakram | sutān | upa |
imam | naḥ | yajñam | iha | bodhi | ā | gahi | spṛdhaḥ | jayantam | magha-vānam | īmahe ||10.167.2||

10.167.3a somasya rājño varuṇasya dharmaṇi bṛhaspateranumatyā u śarmaṇi |
10.167.3c tavāhamadya maghavannupastutau dhātarvidhātaḥ kalaśām̐ abhakṣayam ||

somasya | rājñaḥ | varuṇasya | dharmaṇi | bṛhaspateḥ | anu-matyāḥ | ūm̐ iti | śarmaṇi |
tava | aham | adya | magha-van | upa-stutau | dhātaḥ | vidhātariti vi-dhātaḥ | kalaśān | abhakṣayam ||10.167.3||

10.167.4a prasūto bhakṣamakaraṁ carāvapi stomaṁ cemaṁ prathamaḥ sūrirunmṛje |
10.167.4c sute sātena yadyāgamaṁ vāṁ prati viśvāmitrajamadagnī dame ||

pra-sūtaḥ | bhakṣam | akaram | carau | api | stomam | ca | imam | prathamaḥ | sūriḥ | ut | mṛje |
sute | sātena | yadi | ā | agamam | vām | prati | viśvāmitrajamadagnī iti | dame ||10.167.4||


10.168.1a vātasya nu mahimānaṁ rathasya rujanneti stanayannasya ghoṣaḥ |
10.168.1c divispṛgyātyaruṇāni kṛṇvannuto eti pṛthivyā reṇumasyan ||

vātasya | nu | mahimānam | rathasya | rujan | eti | stanayan | asya | ghoṣaḥ |
divi-spṛk | yāti | aruṇāni | kṛṇvan | uto iti | eti | pṛthivyā | reṇum | asyan ||10.168.1||

10.168.2a saṁ prerate anu vātasya viṣṭhā ainaṁ gacchanti samanaṁ na yoṣāḥ |
10.168.2c tābhiḥ sayuksarathaṁ deva īyate'sya viśvasya bhuvanasya rājā ||

sam | pra | īrate | anu | vātasya | vi-sthāḥ | ā | enam | gacchanti | samanam | na | yoṣāḥ |
tābhiḥ | sa-yuk | sa-ratham | devaḥ | īyate | asya | viśvasya | bhuvanasya | rājā ||10.168.2||

10.168.3a antarikṣe pathibhirīyamāno na ni viśate katamaccanāhaḥ |
10.168.3c apāṁ sakhā prathamajā ṛtāvā kva svijjātaḥ kuta ā babhūva ||

antarikṣe | pathi-bhiḥ | īyamānaḥ | na | ni | viśate | katamat | cana | ahariti |
apām | sakhā | prathama-jāḥ | ṛta-vā | kva | svit | jātaḥ | kutaḥ | ā | babhūva ||10.168.3||

10.168.4a ātmā devānāṁ bhuvanasya garbho yathāvaśaṁ carati deva eṣaḥ |
10.168.4c ghoṣā idasya śṛṇvire na rūpaṁ tasmai vātāya haviṣā vidhema ||

ātmā | devānām | bhuvanasya | garbhaḥ | yathā-vaśam | carati | devaḥ | eṣaḥ |
ghoṣāḥ | it | asya | śṛṇvire | na | rūpam | tasmai | vātāya | haviṣā | vidhema ||10.168.4||


10.169.1a mayobhūrvāto abhi vātūsrā ūrjasvatīroṣadhīrā riśantām |
10.169.1c pīvasvatīrjīvadhanyāḥ pibantvavasāya padvate rudra mṛḻa ||

mayaḥ-bhūḥ | vātaḥ | abhi | vātu | usrāḥ | ūrjasvatīḥ | oṣadhīḥ | ā | riśantām |
pīvasvatīḥ | jīva-dhanyāḥ | pibantu | avasāya | pat-vate | rudra | mṛḻa ||10.169.1||

10.169.2a yāḥ sarūpā virūpā ekarūpā yāsāmagniriṣṭyā nāmāni veda |
10.169.2c yā aṅgirasastapaseha cakrustābhyaḥ parjanya mahi śarma yaccha ||

yāḥ | sa-rūpāḥ | vi-rūpāḥ | eka-rūpāḥ | yāsām | agniḥ | iṣṭyā | nāmāni | veda |
yāḥ | aṅgirasaḥ | tapasā | iha | cakruḥ | tābhyaḥ | parjanya | mahi | śarma | yaccha ||10.169.2||

10.169.3a yā deveṣu tanvamairayanta yāsāṁ somo viśvā rūpāṇi veda |
10.169.3c tā asmabhyaṁ payasā pinvamānāḥ prajāvatīrindra goṣṭhe rirīhi ||

yāḥ | deveṣu | tanvam | airayanta | yāsām | somaḥ | viśvā | rūpāṇi | veda |
tāḥ | asmabhyam | payasā | pinvamānāḥ | prajā-vatīḥ | indra | go-sthe | rirīhi ||10.169.3||

10.169.4a prajāpatirmahyametā rarāṇo viśvairdevaiḥ pitṛbhiḥ saṁvidānaḥ |
10.169.4c śivāḥ satīrupa no goṣṭhamākastāsāṁ vayaṁ prajayā saṁ sadema ||

prajā-patiḥ | mahyam | etāḥ | rarāṇaḥ | viśvaiḥ | devaiḥ | pitṛ-bhiḥ | sam-vidānaḥ |
śivāḥ | satīḥ | upa | naḥ | go-stham | ā | akarityakaḥ | tāsām | vayam | pra-jayā | sam | sadema ||10.169.4||


10.170.1a vibhrāḍbṛhatpibatu somyaṁ madhvāyurdadhadyajñapatāvavihrutam |
10.170.1c vātajūto yo abhirakṣati tmanā prajāḥ pupoṣa purudhā vi rājati ||

vi-bhrāṭ | bṛhat | pibatu | somyam | madhu | āyuḥ | dadhat | yajña-patau | avi-hutam |
vāta-jūtaḥ | yaḥ | abhi-rakṣati | tmanā | pra-jāḥ | pupoṣa | purudhā | vi | rājati ||10.170.1||

10.170.2a vibhrāḍbṛhatsubhṛtaṁ vājasātamaṁ dharmandivo dharuṇe satyamarpitam |
10.170.2c amitrahā vṛtrahā dasyuhaṁtamaṁ jyotirjajñe asurahā sapatnahā ||

vi-bhrāṭ | bṛhat | su-bhṛtam | vāja-sātamam | dharmam | divaḥ | dharuṇe | satyam | arpitam |
amitra-hā | vṛtra-hā | dasyuham-tamam | jyotiḥ | jajñe | asura-hā | sapatna-hā ||10.170.2||

10.170.3a idaṁ śreṣṭhaṁ jyotiṣāṁ jyotiruttamaṁ viśvajiddhanajiducyate bṛhat |
10.170.3c viśvabhrāḍbhrājo mahi sūryo dṛśa uru paprathe saha ojo acyutam ||

idam | śreṣṭham | jyotiṣām | jyotiḥ | ut-tamam | viśva-jit | dhana-jit | ucyate | bṛhat |
viśva-bhrāṭ | bhrājaḥ | mahi | sūryaḥ | dṛśe | uru | paprathe | sahaḥ | ojaḥ | acyutam ||10.170.3||

10.170.4a vibhrājañjyotiṣā svaragaccho rocanaṁ divaḥ |
10.170.4c yenemā viśvā bhuvanānyābhṛtā viśvakarmaṇā viśvadevyāvatā ||

vi-bhrājan | jyotiṣā | svaḥ | agacchaḥ | rocanam | divaḥ |
yena | imā | viśvā | bhuvanāni | ā-bhṛtā | viśva-karmaṇā | viśvadevya-vatā ||10.170.4||


10.171.1a tvaṁ tyamiṭato rathamindra prāvaḥ sutāvataḥ |
10.171.1c aśṛṇoḥ somino havam ||

tvam | tyam | iṭataḥ | ratham | indra | pra | āvaḥ | suta-vataḥ |
aśṛṇoḥ | sominaḥ | havam ||10.171.1||

10.171.2a tvaṁ makhasya dodhataḥ śiro'va tvaco bharaḥ |
10.171.2c agacchaḥ somino gṛham ||

tvam | makhasya | dodhataḥ | śiraḥ | ava | tvacaḥ | bharaḥ |
agacchaḥ | sominaḥ | gṛham ||10.171.2||

10.171.3a tvaṁ tyamindra martyamāstrabudhnāya venyam |
10.171.3c muhuḥ śrathnā manasyave ||

tvam | tyam | indra | martyam | āstra-budhnāya | venyam |
muhuḥ | śrathnāḥ | manasyave ||10.171.3||

10.171.4a tvaṁ tyamindra sūryaṁ paścā santaṁ puraskṛdhi |
10.171.4c devānāṁ cittiro vaśam ||

tvam | tyam | indra | sūryam | paścā | santam | puraḥ | kṛdhi |
devānām | cit | tiraḥ | vaśam ||10.171.4||


10.172.1a ā yāhi vanasā saha gāvaḥ sacanta vartaniṁ yadūdhabhiḥ ||

ā | yāhi | vanasā | saha | gāvaḥ | sacanta | vartanim | yat | ūdha-bhiḥ ||10.172.1||

10.172.2a ā yāhi vasvyā dhiyā maṁhiṣṭho jārayanmakhaḥ sudānubhiḥ ||

ā | yāhi | vasvyā | dhiyā | maṁhiṣṭhaḥ | jārayat-makhaḥ | sudānu-bhiḥ ||10.172.2||

10.172.3a pitubhṛto na tantumitsudānavaḥ prati dadhmo yajāmasi ||

pitu-bhṛtaḥ | na | tantum | it | su-dānavaḥ | prati | dadhmaḥ | yajāmasi ||10.172.3||

10.172.4a uṣā apa svasustamaḥ saṁ vartayati vartaniṁ sujātatā ||

uṣāḥ | apa | svasuḥ | tamaḥ | sam | vartayati | vartanim | su-jātatā ||10.172.4||


10.173.1a ā tvāhārṣamantaredhi dhruvastiṣṭhāvicācaliḥ |
10.173.1c viśastvā sarvā vāñchantu mā tvadrāṣṭramadhi bhraśat ||

ā | tvā | ahārṣam | antaḥ | edhi | dhruvaḥ | tiṣṭha | avi-cācaliḥ |
viśaḥ | tvā | sarvāḥ | vāñchantu | mā | tvat | rāṣṭram | adhi | bhraśat ||10.173.1||

10.173.2a ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ |
10.173.2c indra iveha dhruvastiṣṭheha rāṣṭramu dhāraya ||

iha | eva | edhi | mā | apa | cyoṣṭhāḥ | parvataḥ-iva | avi-cācaliḥ |
indra-iva | iha | dhruvaḥ | tiṣṭha | iha | rāṣṭram | ūm̐ iti | dhāraya ||10.173.2||

10.173.3a imamindro adīdharaddhruvaṁ dhruveṇa haviṣā |
10.173.3c tasmai somo adhi bravattasmā u brahmaṇaspatiḥ ||

imam | indraḥ | adīdharat | dhruvam | dhruveṇa | haviṣā |
tasmai | somaḥ | adhi | bravat | tasmai | ūm̐ iti | brahmaṇaḥ | patiḥ ||10.173.3||

10.173.4a dhruvā dyaurdhruvā pṛthivī dhruvāsaḥ parvatā ime |
10.173.4c dhruvaṁ viśvamidaṁ jagaddhruvo rājā viśāmayam ||

dhruvā | dyauḥ | dhruvā | pṛthivī | dhruvāsaḥ | parvatāḥ | ime |
dhruvam | viśvam | idam | jagat | dhruvaḥ | rājā | viśām | ayam ||10.173.4||

10.173.5a dhruvaṁ te rājā varuṇo dhruvaṁ devo bṛhaspatiḥ |
10.173.5c dhruvaṁ ta indraścāgniśca rāṣṭraṁ dhārayatāṁ dhruvam ||

dhruvam | te | rājā | varuṇaḥ | dhruvam | devaḥ | bṛhaspatiḥ |
dhruvam | te | indraḥ | ca | agniḥ | ca | rāṣṭram | dhārayatām | dhruvam ||10.173.5||

10.173.6a dhruvaṁ dhruveṇa haviṣābhi somaṁ mṛśāmasi |
10.173.6c atho ta indraḥ kevalīrviśo balihṛtaskarat ||

dhruvam | dhruveṇa | haviṣā | abhi | somam | mṛśāmasi |
atho iti | te | indraḥ | kevalīḥ | viśaḥ | bali-hṛtaḥ | karat ||10.173.6||


10.174.1a abhīvartena haviṣā yenendro abhivāvṛte |
10.174.1c tenāsmānbrahmaṇaspate'bhi rāṣṭrāya vartaya ||

abhi-vartena | haviṣā | yena | indraḥ | abhi-vavṛte |
tena | asmān | brahmaṇaḥ | pate | abhi | rāṣṭrāya | vartaya ||10.174.1||

10.174.2a abhivṛtya sapatnānabhi yā no arātayaḥ |
10.174.2c abhi pṛtanyantaṁ tiṣṭhābhi yo na irasyati ||

abhi-vṛtya | sa-patnān | abhi | yāḥ | naḥ | arātayaḥ |
abhi | pṛtanyantam | tiṣṭha | abhi | yaḥ | naḥ | irasyati ||10.174.2||

10.174.3a abhi tvā devaḥ savitābhi somo avīvṛtat |
10.174.3c abhi tvā viśvā bhūtānyabhīvarto yathāsasi ||

abhi | tvā | devaḥ | savitā | abhi | somaḥ | avīvṛtat |
abhi | tvā | viśvā | bhūtāni | abhi-vartaḥ | yathā | asasi ||10.174.3||

10.174.4a yenendro haviṣā kṛtvyabhavaddyumnyuttamaḥ |
10.174.4c idaṁ tadakri devā asapatnaḥ kilābhuvam ||

yena | indraḥ | haviṣā | kṛtvī | abhavat | dyumnī | ut-tamaḥ |
idam | tat | akri | devāḥ | asapatnaḥ | kila | abhuvam ||10.174.4||

10.174.5a asapatnaḥ sapatnahābhirāṣṭro viṣāsahiḥ |
10.174.5c yathāhameṣāṁ bhūtānāṁ virājāni janasya ca ||

asapatnaḥ | sapatna-hā | abhi-rāṣṭraḥ | vi-sasahiḥ |
yathā | aham | eṣām | bhūtānām | vi-rājāni | janasya | ca ||10.174.5||


10.175.1a pra vo grāvāṇaḥ savitā devaḥ suvatu dharmaṇā |
10.175.1c dhūrṣu yujyadhvaṁ sunuta ||

pra | vaḥ | grāvāṇaḥ | savitā | devaḥ | suvatu | dharmaṇā |
dhūḥ-su | yujyadhvam | sunuta ||10.175.1||

10.175.2a grāvāṇo apa ducchunāmapa sedhata durmatim |
10.175.2c usrāḥ kartana bheṣajam ||

grāvāṇaḥ | apa | ducchunām | apa | sedhata | duḥ-matim |
usrāḥ | kartana | bheṣajam ||10.175.2||

10.175.3a grāvāṇa upareṣvā mahīyante sajoṣasaḥ |
10.175.3c vṛṣṇe dadhato vṛṣṇyam ||

grāvāṇaḥ | upareṣu | ā | mahīyante | sa-joṣasaḥ |
vṛṣṇe | dadhataḥ | vṛṣṇyam ||10.175.3||

10.175.4a grāvāṇaḥ savitā nu vo devaḥ suvatu dharmaṇā |
10.175.4c yajamānāya sunvate ||

grāvāṇaḥ | savitā | nu | vaḥ | devaḥ | suvatu | dharmaṇā |
yajamānāya | sunvate ||10.175.4||


10.176.1a pra sūnava ṛbhūṇāṁ bṛhannavanta vṛjanā |
10.176.1c kṣāmā ye viśvadhāyaso'śnandhenuṁ na mātaram ||

pra | sūnavaḥ | ṛbhūṇām | bṛhat | navanta | vṛjanā |
kṣāma | ye | viśva-dhāyasaḥ | aśnan | dhenum | na | mātaram ||10.176.1||

10.176.2a pra devaṁ devyā dhiyā bharatā jātavedasam |
10.176.2c havyā no vakṣadānuṣak ||

pra | devam | devyā | dhiyā | bharata | jāta-vedasam |
havyā | naḥ | vakṣat | ānuṣak ||10.176.2||

10.176.3a ayamu ṣya pra devayurhotā yajñāya nīyate |
10.176.3c ratho na yorabhīvṛto ghṛṇīvāñcetati tmanā ||

ayam | ūm̐ iti | syaḥ | pra | deva-yuḥ | hotā | yajñāya | nīyate |
rathaḥ | na | yoḥ | abhi-vṛtaḥ | ghṛṇi-vān | cetati | tmanā ||10.176.3||

10.176.4a ayamagniruruṣyatyamṛtādiva janmanaḥ |
10.176.4c sahasaścitsahīyāndevo jīvātave kṛtaḥ ||

ayam | agniḥ | uruṣyati | amṛtāt-iva | janmanaḥ |
sahasaḥ | cit | sahīyān | devaḥ | jīvātave | kṛtaḥ ||10.176.4||


10.177.1a pataṁgamaktamasurasya māyayā hṛdā paśyanti manasā vipaścitaḥ |
10.177.1c samudre antaḥ kavayo vi cakṣate marīcīnāṁ padamicchanti vedhasaḥ ||

pataṅgam | aktam | asurasya | māyayā | hṛdā | paśyanti | manasā | vipaḥ-citaḥ |
samudre | antariti | kavayaḥ | vi | cakṣate | marīcīnām | padam | icchanti | vedhasaḥ ||10.177.1||

10.177.2a pataṁgo vācaṁ manasā bibharti tāṁ gandharvo'vadadgarbhe antaḥ |
10.177.2c tāṁ dyotamānāṁ svaryaṁ manīṣāmṛtasya pade kavayo ni pānti ||

pataṅgaḥ | vācam | manasā | bibharti | tām | gandharvaḥ | avadat | garbhe | antariti |
tām | dyotamānām | svaryam | manīṣām | ṛtasya | pade | kavayaḥ | ni | pānti ||10.177.2||

10.177.3a apaśyaṁ gopāmanipadyamānamā ca parā ca pathibhiścarantam |
10.177.3c sa sadhrīcīḥ sa viṣūcīrvasāna ā varīvarti bhuvaneṣvantaḥ ||

apaśyam | gopām | ani-padyamānam | ā | ca | parā | ca | pathi-bhiḥ | carantam |
saḥ | sadhrīcīḥ | saḥ | viṣūcīḥ | vasānaḥ | ā | varīvarti | bhuvaneṣu | antariti ||10.177.3||


10.178.1a tyamū ṣu vājinaṁ devajūtaṁ sahāvānaṁ tarutāraṁ rathānām |
10.178.1c ariṣṭanemiṁ pṛtanājamāśuṁ svastaye tārkṣyamihā huvema ||

tyam | ūm̐ iti | su | vājinam | deva-jūtam | saha-vānam | taru-tāram | rathānām |
ariṣṭa-nemim | pṛtanājam | āśum | svastaye | tārkṣyam | iha | huvema ||10.178.1||

10.178.2a indrasyeva rātimājohuvānāḥ svastaye nāvamivā ruhema |
10.178.2c urvī na pṛthvī bahule gabhīre mā vāmetau mā paretau riṣāma ||

indrasya-iva | rātim | ā-johuvānāḥ | svastaye | nāvam-iva | ā | ruhema |
urvī iti | na | pṛthvī iti | bahule iti | gabhīre iti | mā | vām | ā-itau | mā | parā-itau | riṣāma ||10.178.2||

10.178.3a sadyaścidyaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpastatāna |
10.178.3c sahasrasāḥ śatasā asya raṁhirna smā varante yuvatiṁ na śaryām ||

sadyaḥ | cit | yaḥ | śavasā | pañca | kṛṣṭīḥ | sūryaḥ-iva | jyotiṣā | apaḥ | tatāna |
sahasra-sāḥ | śata-sāḥ | asya | raṁhiḥ | na | sma | varante | yuvatim | na | śaryām ||10.178.3||


10.179.1a uttiṣṭhatāva paśyatendrasya bhāgamṛtviyam |
10.179.1c yadi śrāto juhotana yadyaśrāto mamattana ||

ut | tiṣṭhata | ava | paśyata | indrasya | bhāgam | ṛtviyam |
yadi | śrātaḥ | juhotana | yadi | aśrātaḥ | mamattana ||10.179.1||

10.179.2a śrātaṁ haviro ṣvindra pra yāhi jagāma sūro adhvano vimadhyam |
10.179.2c pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatiṁ carantam ||

śrātam | haviḥ | o iti | su | indra | pra | yāhi | jagāma | sūraḥ | adhvanaḥ | vi-madhyam |
pari | tvā | āsate | nidhi-bhiḥ | sakhāyaḥ | kula-pāḥ | na | vrāja-patim | carantam ||10.179.2||

10.179.3a śrātaṁ manya ūdhani śrātamagnau suśrātaṁ manye tadṛtaṁ navīyaḥ |
10.179.3c mādhyaṁdinasya savanasya dadhnaḥ pibendra vajrinpurukṛjjuṣāṇaḥ ||

śrātam | manye | ūdhani | śrātam | agnau | su-śrātam | manye | tat | ṛtam | navīyaḥ |
mādhyaṁdinasya | savanasya | dadhnaḥ | piba | indra | vajrin | puru-kṛt | juṣāṇaḥ ||10.179.3||


10.180.1a pra sasāhiṣe puruhūta śatrūñjyeṣṭhaste śuṣma iha rātirastu |
10.180.1c indrā bhara dakṣiṇenā vasūni patiḥ sindhūnāmasi revatīnām ||

pra | sasahiṣe | puru-hūta | śatrūn | jyeṣṭhaḥ | te | śuṣmaḥ | iha | rātiḥ | astu |
indra | ā | bhara | dakṣiṇena | vasūni | patiḥ | sindhūnām | asi | revatīnām ||10.180.1||

10.180.2a mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jaganthā parasyāḥ |
10.180.2c sṛkaṁ saṁśāya pavimindra tigmaṁ vi śatrūntāḻhi vi mṛdho nudasva ||

mṛgaḥ | na | bhīmaḥ | kucaraḥ | giri-sthāḥ | parā-vataḥ | ā | jagantha | parasyāḥ |
sṛkam | sam-śāya | pavim | indra | tigmam | vi | śatrūn | tāḻhi | vi | mṛdhaḥ | nudasva ||10.180.2||

10.180.3a indra kṣatramabhi vāmamojo'jāyathā vṛṣabha carṣaṇīnām |
10.180.3c apānudo janamamitrayantamuruṁ devebhyo akṛṇoru lokam ||

indra | kṣatram | abhi | vāmam | ojaḥ | ajāyathāḥ | vṛṣabha | carṣaṇīnām |
apa | anudaḥ | janam | amitra-yantam | urum | devebhyaḥ | akṛṇoḥ | ūm̐ iti | lokam ||10.180.3||


10.181.1a prathaśca yasya saprathaśca nāmānuṣṭubhasya haviṣo haviryat |
10.181.1c dhāturdyutānātsavituśca viṣṇo rathaṁtaramā jabhārā vasiṣṭhaḥ ||

prathaḥ | ca | yasya | sa-prathaḥ | ca | nāma | ānu-stubhasya | haviṣaḥ | haviḥ | yat |
dhātuḥ | dyutānāt | savituḥ | ca | viṣṇoḥ | ratham-taram | ā | jabhāra | vasiṣṭhaḥ ||10.181.1||

10.181.2a avindante atihitaṁ yadāsīdyajñasya dhāma paramaṁ guhā yat |
10.181.2c dhāturdyutānātsavituśca viṣṇorbharadvājo bṛhadā cakre agneḥ ||

avindan | te | ati-hitam | yat | āsīt | yajñasya | dhāma | paramam | guhā | yat |
dhātuḥ | dyutānāt | savituḥ | ca | viṣṇoḥ | bharat-vājaḥ | bṛhat | ā | cakre | agneḥ ||10.181.2||

10.181.3a te'vindanmanasā dīdhyānā yajuḥ ṣkannaṁ prathamaṁ devayānam |
10.181.3c dhāturdyutānātsavituśca viṣṇorā sūryādabharangharmamete ||

te | avindan | manasā | dīdhyānāḥ | yajuḥ | skannam | prathamam | deva-yānam |
dhātuḥ | dyutānāt | savituḥ | ca | viṣṇoḥ | ā | sūryāt | abharan | gharmam | ete ||10.181.3||


10.182.1a bṛhaspatirnayatu durgahā tiraḥ punarneṣadaghaśaṁsāya manma |
10.182.1c kṣipadaśastimapa durmatiṁ hannathā karadyajamānāya śaṁ yoḥ ||

bṛhaspatiḥ | nayatu | duḥ-gahā | tiraḥ | punaḥ | neṣat | agha-śaṁsāya | manma |
kṣipat | aśastim | apa | duḥ-matim | han | atha | karat | yajamānāya | śam | yoḥ ||10.182.1||

10.182.2a narāśaṁso no'vatu prayāje śaṁ no astvanuyājo haveṣu |
10.182.2c kṣipadaśastimapa durmatiṁ hannathā karadyajamānāya śaṁ yoḥ ||

narāśaṁsaḥ | naḥ | avatu | pra-yāje | śam | naḥ | astu | anu-yājaḥ | haveṣu |
kṣipat | aśastim | apa | duḥ-matim | han | atha | karat | yajamānāya | śam | yoḥ ||10.182.2||

10.182.3a tapurmūrdhā tapatu rakṣaso ye brahmadviṣaḥ śarave hantavā u |
10.182.3c kṣipadaśastimapa durmatiṁ hannathā karadyajamānāya śaṁ yoḥ ||

tapuḥ-mūrdhā | tapatu | rakṣasaḥ | ye | brahma-dviṣaḥ | śarave | hantavai | ūm̐ iti |
kṣipat | aśastim | apa | duḥ-matim | han | atha | karat | yajamānāya | śam | yoḥ ||10.182.3||


10.183.1a apaśyaṁ tvā manasā cekitānaṁ tapaso jātaṁ tapaso vibhūtam |
10.183.1c iha prajāmiha rayiṁ rarāṇaḥ pra jāyasva prajayā putrakāma ||

apaśyam | tvā | manasā | cekitānam | tapasaḥ | jātam | tapasaḥ | vi-bhūtam |
iha | pra-jām | iha | rayim | rarāṇaḥ | pra | jāyasva | pra-jayā | putra-kāma ||10.183.1||

10.183.2a apaśyaṁ tvā manasā dīdhyānāṁ svāyāṁ tanū ṛtvye nādhamānām |
10.183.2c upa māmuccā yuvatirbabhūyāḥ pra jāyasva prajayā putrakāme ||

apaśyam | tvā | manasā | dīdhyānām | svāyām | tanū iti | ṛtvye | nādhamānām |
upa | mām | uccā | yuvatiḥ | babhūyāḥ | pra | jāyasva | pra-jayā | putra-kāme ||10.183.2||

10.183.3a ahaṁ garbhamadadhāmoṣadhīṣvahaṁ viśveṣu bhuvaneṣvantaḥ |
10.183.3c ahaṁ prajā ajanayaṁ pṛthivyāmahaṁ janibhyo aparīṣu putrān ||

aham | garbham | adadhām | oṣadhīṣu | aham | viśveṣu | bhuvaneṣu | antariti |
aham | pra-jāḥ | ajanayam | pṛthivyām | aham | jani-bhyaḥ | aparīṣu | putrān ||10.183.3||


10.184.1a viṣṇuryoniṁ kalpayatu tvaṣṭā rūpāṇi piṁśatu |
10.184.1c ā siñcatu prajāpatirdhātā garbhaṁ dadhātu te ||

viṣṇuḥ | yonim | kalpayatu | tvaṣṭā | rūpāṇi | piṁśatu |
ā | siñcatu | prajā-patiḥ | dhātā | garbham | dadhātu | te ||10.184.1||

10.184.2a garbhaṁ dhehi sinīvāli garbhaṁ dhehi sarasvati |
10.184.2c garbhaṁ te aśvinau devāvā dhattāṁ puṣkarasrajā ||

garbham | dhehi | sinīvāli | garbham | dhehi | sarasvati |
garbham | te | aśvinau | devau | ā | dhattām | puṣkara-srajā ||10.184.2||

10.184.3a hiraṇyayī araṇī yaṁ nirmanthato aśvinā |
10.184.3c taṁ te garbhaṁ havāmahe daśame māsi sūtave ||

hiraṇyayī iti | araṇī iti | yam | niḥ-manthataḥ | aśvinā |
tam | te | garbham | havāmahe | daśame | māsi | sūtave ||10.184.3||


10.185.1a mahi trīṇāmavo'stu dyukṣaṁ mitrasyāryamṇaḥ |
10.185.1c durādharṣaṁ varuṇasya ||

mahi | trīṇām | avaḥ | astu | dyukṣam | mitrasya | aryamṇaḥ |
duḥ-ādharṣam | varuṇasya ||10.185.1||

10.185.2a nahi teṣāmamā cana nādhvasu vāraṇeṣu |
10.185.2c īśe ripuraghaśaṁsaḥ ||

nahi | teṣām | amā | cana | na | adhva-su | vāraṇeṣu |
īśe | ripuḥ | agha-śaṁsaḥ ||10.185.2||

10.185.3a yasmai putrāso aditeḥ pra jīvase martyāya |
10.185.3c jyotiryacchantyajasram ||

yasmai | putrāsaḥ | aditeḥ | pra | jīvase | martyāya |
jyotiḥ | yacchanti | ajasram ||10.185.3||


10.186.1a vāta ā vātu bheṣajaṁ śaṁbhu mayobhu no hṛde |
10.186.1c pra ṇa āyūṁṣi tāriṣat ||

vātaḥ | ā | vātu | bheṣajam | śam-bhu | mayaḥ-bhu | naḥ | hṛde |
pra | naḥ | āyūṁṣi | tāriṣat ||10.186.1||

10.186.2a uta vāta pitāsi na uta bhrātota naḥ sakhā |
10.186.2c sa no jīvātave kṛdhi ||

uta | vāta | pitā | asi | naḥ | uta | bhrātā | uta | naḥ | sakhā |
saḥ | naḥ | jīvātave | kṛdhi ||10.186.2||

10.186.3a yadado vāta te gṛhe'mṛtasya nidhirhitaḥ |
10.186.3c tato no dehi jīvase ||

yat | adaḥ | vāta | te | gṛhe | amṛtasya | ni-dhiḥ | hitaḥ |
tataḥ | naḥ | dehi | jīvase ||10.186.3||


10.187.1a prāgnaye vācamīraya vṛṣabhāya kṣitīnām |
10.187.1c sa naḥ parṣadati dviṣaḥ ||

pra | agnaye | vācam | īraya | vṛṣabhāya | kṣitīnām |
saḥ | naḥ | parṣat | ati | dviṣaḥ ||10.187.1||

10.187.2a yaḥ parasyāḥ parāvatastiro dhanvātirocate |
10.187.2c sa naḥ parṣadati dviṣaḥ ||

yaḥ | parasyāḥ | parā-vataḥ | tiraḥ | dhanva | ati-rocate |
saḥ | naḥ | parṣat | ati | dviṣaḥ ||10.187.2||

10.187.3a yo rakṣāṁsi nijūrvati vṛṣā śukreṇa śociṣā |
10.187.3c sa naḥ parṣadati dviṣaḥ ||

yaḥ | rakṣāṁsi | ni-jūrvati | vṛṣā | śukreṇa | śociṣā |
saḥ | naḥ | parṣat | ati | dviṣaḥ ||10.187.3||

10.187.4a yo viśvābhi vipaśyati bhuvanā saṁ ca paśyati |
10.187.4c sa naḥ parṣadati dviṣaḥ ||

yaḥ | viśvā | abhi | vi-paśyati | bhuvanā | sam | ca | paśyati |
saḥ | naḥ | parṣat | ati | dviṣaḥ ||10.187.4||

10.187.5a yo asya pāre rajasaḥ śukro agnirajāyata |
10.187.5c sa naḥ parṣadati dviṣaḥ ||

yaḥ | asya | pāre | rajasaḥ | śukraḥ | agniḥ | ajāyata |
saḥ | naḥ | parṣat | ati | dviṣaḥ ||10.187.5||


10.188.1a pra nūnaṁ jātavedasamaśvaṁ hinota vājinam |
10.188.1c idaṁ no barhirāsade ||

pra | nūnam | jāta-vedasam | aśvam | hinota | vājinam |
idam | naḥ | barhiḥ | ā-sade ||10.188.1||

10.188.2a asya pra jātavedaso vipravīrasya mīḻhuṣaḥ |
10.188.2c mahīmiyarmi suṣṭutim ||

asya | pra | jāta-vedasaḥ | vipra-vīrasya | mīḻhuṣaḥ |
mahīm | iyarmi | su-stutim ||10.188.2||

10.188.3a yā ruco jātavedaso devatrā havyavāhanīḥ |
10.188.3c tābhirno yajñaminvatu ||

yāḥ | rucaḥ | jāta-vedasaḥ | deva-trā | havya-vāhanīḥ |
tābhiḥ | naḥ | yajñam | invatu ||10.188.3||


10.189.1a āyaṁ gauḥ pṛśnirakramīdasadanmātaraṁ puraḥ |
10.189.1c pitaraṁ ca prayantsvaḥ ||

ā | ayam | gauḥ | pṛśniḥ | akramīt | asadat | mātaram | puraḥ |
pitaram | ca | pra-yan | svariti svaḥ ||10.189.1||

10.189.2a antaścarati rocanāsya prāṇādapānatī |
10.189.2c vyakhyanmahiṣo divam ||

antariti | carati | rocanā | asya | prāṇāt | apa-anatī |
vi | akhyat | mahiṣaḥ | divam ||10.189.2||

10.189.3a triṁśaddhāma vi rājati vākpataṁgāya dhīyate |
10.189.3c prati vastoraha dyubhiḥ ||

triṁśat | dhāma | vi | rājati | vāk | pataṅgāya | dhīyate |
prati | vastoḥ | aha | dyu-bhiḥ ||10.189.3||


10.190.1a ṛtaṁ ca satyaṁ cābhīddhāttapaso'dhyajāyata |
10.190.1c tato rātryajāyata tataḥ samudro arṇavaḥ ||

ṛtam | ca | satyam | ca | abhi-iddhāt | tapasaḥ | adhi | ajāyata |
tataḥ | rātrī | ajāyata | tataḥ | samudraḥ | arṇavaḥ ||10.190.1||

10.190.2a samudrādarṇavādadhi saṁvatsaro ajāyata |
10.190.2c ahorātrāṇi vidadhadviśvasya miṣato vaśī ||

samudrāt | arṇavāt | adhi | saṁvatsaraḥ | ajāyata |
ahorātrāṇi | vi-dadhat | viśvasya | miṣataḥ | vaśī ||10.190.2||

10.190.3a sūryācandramasau dhātā yathāpūrvamakalpayat |
10.190.3c divaṁ ca pṛthivīṁ cāntarikṣamatho svaḥ ||

sūryācandramasau | dhātā | yathā-pūrvam | akalpayat |
divam | ca | pṛthivīm | ca | antarikṣam | atho iti | svariti svaḥ ||10.190.3||


10.191.1a saṁsamidyuvase vṛṣannagne viśvānyarya ā |
10.191.1c iḻaspade samidhyase sa no vasūnyā bhara ||

sam-sam | it | yuvase | vṛṣan | agne | viśvāni | aryaḥ | ā |
iḻaḥ | pade | sam | idhyase | saḥ | naḥ | vasūni | ā | bhara ||10.191.1||

10.191.2a saṁ gacchadhvaṁ saṁ vadadhvaṁ saṁ vo manāṁsi jānatām |
10.191.2c devā bhāgaṁ yathā pūrve saṁjānānā upāsate ||

sam | gacchadhvam | sam | vadadhvam | sam | vaḥ | manāṁsi | jānatām |
devāḥ | bhāgam | yathā | pūrve | sam-jānānāḥ | upa-āsate ||10.191.2||

10.191.3a samāno mantraḥ samitiḥ samānī samānaṁ manaḥ saha cittameṣām |
10.191.3c samānaṁ mantramabhi mantraye vaḥ samānena vo haviṣā juhomi ||

samānaḥ | mantraḥ | sam-itiḥ | samānī | samānam | manaḥ | saha | cittam | eṣām |
samānam | mantram | abhi | mantraye | vaḥ | samānena | vaḥ | haviṣā | juhomi ||10.191.3||

10.191.4a samānī va ākūtiḥ samānā hṛdayāni vaḥ |
10.191.4c samānamastu vo mano yathā vaḥ susahāsati ||

samānī | vaḥ | ā-kūtiḥ | samānā | hṛdayāni | vaḥ |
samānam | astu | vaḥ | manaḥ | yathā | vaḥ | su-saha | asati ||10.191.4||



Notes by Detlef Eichler : 1. Please note that this text is not for commercial use and released only for personal scholarly activity. This transliteration version of Rigveda-Saṁhitā is from an ITRANS file which I have created on the basis of The Aufrecht/van Nooten/Holland (Samhita) version of theRigveda. The Padapāṭha is based on the text entered by the members of the Sansknet project. 2. Font: times new roman / Unicode 3. Hiatus ai, au are shown as aï, aü 4. Transliteration:
a ā i ï ī ī3 u ü ū ṛ ṝ ḷ e ai o au ṁ ḥ m̐ ' | k kh g gh ṅ c ch j jh ñ ṭ ṭh ḍ ḍh ṇ t th d dh n p ph b bh m y r l v ś ṣ s h ḻ ḻh 5. Last update: 25 June 2022