Ṛgveda-Saṁhitā with Padapāṭha
Transliterated text without accents


1.1.1a agnimīḻe purohitaṁ yajñasya devamṛtvijam |
1.1.1c hotāraṁ ratnadhātamam ||

agnim | īḻe | puraḥ-hitam | yajñasya | devam | ṛtvijam |
hotāram | ratna-dhātamam ||1.1.1||

1.1.2a agniḥ pūrvebhirṛṣibhirīḍyo nūtanairuta |
1.1.2c sa devām̐ eha vakṣati ||

agniḥ | pūrvebhiḥ | ṛṣi-bhiḥ | īḍyaḥ | nūtanaiḥ | uta |
saḥ | devān | ā | iha | vakṣati ||1.1.2||

1.1.3a agninā rayimaśnavatpoṣameva divedive |
1.1.3c yaśasaṁ vīravattamam ||

agninā | rayim | aśnavat | poṣam | eva | dive-dive |
yaśasam | vīravat-tamam ||1.1.3||

1.1.4a agne yaṁ yajñamadhvaraṁ viśvataḥ paribhūrasi |
1.1.4c sa iddeveṣu gacchati ||

agne | yam | yajñam | adhvaram | viśvataḥ | pari-bhūḥ | asi |
saḥ | it | deveṣu | gacchati ||1.1.4||

1.1.5a agnirhotā kavikratuḥ satyaścitraśravastamaḥ |
1.1.5c devo devebhirā gamat ||

agniḥ | hotā | kavi-kratuḥ | satyaḥ | citraśravaḥ-tamaḥ |
devaḥ | devebhiḥ | ā | gamat ||1.1.5||

1.1.6a yadaṅga dāśuṣe tvamagne bhadraṁ kariṣyasi |
1.1.6c tavettatsatyamaṅgiraḥ ||

yat | aṅga | dāśuṣe | tvam | agne | bhadram | kariṣyasi |
tava | it | tat | satyam | aṅgiraḥ ||1.1.6||

1.1.7a upa tvāgne divedive doṣāvastardhiyā vayam |
1.1.7c namo bharanta emasi ||

upa | tvā | agne | dive-dive | doṣā-vastaḥ | dhiyā | vayam |
namaḥ | bharantaḥ | ā | imasi ||1.1.7||

1.1.8a rājantamadhvarāṇāṁ gopāmṛtasya dīdivim |
1.1.8c vardhamānaṁ sve dame ||

rājantam | adhvarāṇām | gopām | ṛtasya | dīdivim |
vardhamānam | sve | dame ||1.1.8||

1.1.9a sa naḥ piteva sūnave'gne sūpāyano bhava |
1.1.9c sacasvā naḥ svastaye ||

saḥ | naḥ | pitā-iva | sūnave | agne | su-upāyanaḥ | bhava |
sacasva | naḥ | svastaye ||1.1.9||


1.2.1a vāyavā yāhi darśateme somā araṁkṛtāḥ |
1.2.1c teṣāṁ pāhi śrudhī havam ||

vāyo iti | ā | yāhi | darśata | ime | somāḥ | aram-kṛtāḥ |
teṣām | pāhi | śrudhi | havam ||1.2.1||

1.2.2a vāya ukthebhirjarante tvāmacchā jaritāraḥ |
1.2.2c sutasomā aharvidaḥ ||

vāyo iti | ukthebhiḥ | jarante | tvām | accha | jaritāraḥ |
suta-somāḥ | ahaḥ-vidaḥ ||1.2.2||

1.2.3a vāyo tava prapṛñcatī dhenā jigāti dāśuṣe |
1.2.3c urūcī somapītaye ||

vāyo iti | tava | pra-pṛñcatī | dhenā | jigāti | dāśuṣe |
urūcī | soma-pītaye ||1.2.3||

1.2.4a indravāyū ime sutā upa prayobhirā gatam |
1.2.4c indavo vāmuśanti hi ||

indravāyū iti | ime | sutāḥ | upa | prayaḥ-bhiḥ | ā | gatam |
indavaḥ | vām | uśanti | hi ||1.2.4||

1.2.5a vāyavindraśca cetathaḥ sutānāṁ vājinīvasū |
1.2.5c tāvā yātamupa dravat ||

vāyo iti | indraḥ | ca | cetathaḥ | sutānām | vājinīvasū iti vājinī-vasū |
tau | ā | yātam | upa | dravat ||1.2.5||

1.2.6a vāyavindraśca sunvata ā yātamupa niṣkṛtam |
1.2.6c makṣvitthā dhiyā narā ||

vāyo iti | indraḥ | ca | sunvataḥ | ā | yātam | upa | niḥ-kṛtam |
makṣu | itthā | dhiyā | narā ||1.2.6||

1.2.7a mitraṁ huve pūtadakṣaṁ varuṇaṁ ca riśādasam |
1.2.7c dhiyaṁ ghṛtācīṁ sādhantā ||

mitram | huve | pūta-dakṣam | varuṇam | ca | riśādasam |
dhiyam | ghṛtācīm | sādhantā ||1.2.7||

1.2.8a ṛtena mitrāvaruṇāvṛtāvṛdhāvṛtaspṛśā |
1.2.8c kratuṁ bṛhantamāśāthe ||

ṛtena | mitrāvaruṇau | ṛta-vṛdhau | ṛta-spṛśā |
kratum | bṛhantam | āśāthe iti ||1.2.8||

1.2.9a kavī no mitrāvaruṇā tuvijātā urukṣayā |
1.2.9c dakṣaṁ dadhāte apasam ||

kavī iti | naḥ | mitrāvaruṇā | tuvi-jātau | uru-kṣayā |
dakṣam | dadhāte iti | apasam ||1.2.9||


1.3.1a aśvinā yajvarīriṣo dravatpāṇī śubhaspatī |
1.3.1c purubhujā canasyatam ||

aśvinā | yajvarīḥ | iṣaḥ | dravatpāṇī iti dravat-pāṇī | śubhaḥ | patī iti |
puru-bhujā | canasyatam ||1.3.1||

1.3.2a aśvinā purudaṁsasā narā śavīrayā dhiyā |
1.3.2c dhiṣṇyā vanataṁ giraḥ ||

aśvinā | puru-daṁsasā | narā | śavīrayā | dhiyā |
dhiṣṇyā | vanatam | giraḥ ||1.3.2||

1.3.3a dasrā yuvākavaḥ sutā nāsatyā vṛktabarhiṣaḥ |
1.3.3c ā yātaṁ rudravartanī ||

dasrā | yuvākavaḥ | sutāḥ | nāsatyā | vṛkta-barhiṣaḥ |
ā | yātam | rudravartanī iti rudra-vartanī ||1.3.3||

1.3.4a indrā yāhi citrabhāno sutā ime tvāyavaḥ |
1.3.4c aṇvībhistanā pūtāsaḥ ||

indra | ā | yāhi | citrabhāno iti citra-bhāno | sutāḥ | ime | tvā-yavaḥ |
aṇvībhiḥ | tanā | pūtāsaḥ ||1.3.4||

1.3.5a indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ |
1.3.5c upa brahmāṇi vāghataḥ ||

indra | ā | yāhi | dhiyā | iṣitaḥ | vipra-jūtaḥ | suta-vataḥ |
upa | brahmāṇi | vāghataḥ ||1.3.5||

1.3.6a indrā yāhi tūtujāna upa brahmāṇi harivaḥ |
1.3.6c sute dadhiṣva naścanaḥ ||

indra | ā | yāhi | tūtujānaḥ | upa | brahmāṇi | hari-vaḥ |
sute | dadhiṣva | naḥ | canaḥ ||1.3.6||

1.3.7a omāsaścarṣaṇīdhṛto viśve devāsa ā gata |
1.3.7c dāśvāṁso dāśuṣaḥ sutam ||

omāsaḥ | carṣaṇi-dhṛtaḥ | viśve | devāsaḥ | ā | gata |
dāśvāṁsaḥ | dāśuṣaḥ | sutam ||1.3.7||

1.3.8a viśve devāso apturaḥ sutamā ganta tūrṇayaḥ |
1.3.8c usrā iva svasarāṇi ||

viśve | devāsaḥ | ap-turaḥ | sutam | ā | ganta | tūrṇayaḥ |
usrāḥ-iva | svasarāṇi ||1.3.8||

1.3.9a viśve devāso asridha ehimāyāso adruhaḥ |
1.3.9c medhaṁ juṣanta vahnayaḥ ||

viśve | devāsaḥ | asridhaḥ | ehi-māyāsaḥ | adruhaḥ |
medham | juṣanta | vahnayaḥ ||1.3.9||

1.3.10a pāvakā naḥ sarasvatī vājebhirvājinīvatī |
1.3.10c yajñaṁ vaṣṭu dhiyāvasuḥ ||

pāvakā | naḥ | sarasvatī | vājebhiḥ | vājinī-vatī |
yajñam | vaṣṭu | dhiyā-vasuḥ ||1.3.10||

1.3.11a codayitrī sūnṛtānāṁ cetantī sumatīnām |
1.3.11c yajñaṁ dadhe sarasvatī ||

codayitrī | sūnṛtānām | cetantī | su-matīnām |
yajñam | dadhe | sarasvatī ||1.3.11||

1.3.12a maho arṇaḥ sarasvatī pra cetayati ketunā |
1.3.12c dhiyo viśvā vi rājati ||

mahaḥ | arṇaḥ | sarasvatī | pra | cetayati | ketunā |
dhiyaḥ | viśvāḥ | vi | rājati ||1.3.12||


1.4.1a surūpakṛtnumūtaye sudughāmiva goduhe |
1.4.1c juhūmasi dyavidyavi ||

surūpa-kṛtnum | ūtaye | sudughām-iva | go-duhe |
juhūmasi | dyavi-dyavi ||1.4.1||

1.4.2a upa naḥ savanā gahi somasya somapāḥ piba |
1.4.2c godā idrevato madaḥ ||

upa | naḥ | savanā | ā | gahi | somasya | soma-pāḥ | piba |
go-dāḥ | it | revataḥ | madaḥ ||1.4.2||

1.4.3a athā te antamānāṁ vidyāma sumatīnām |
1.4.3c mā no ati khya ā gahi ||

atha | te | antamānām | vidyāma | su-matīnām |
mā | naḥ | ati | khyaḥ | ā | gahi ||1.4.3||

1.4.4a parehi vigramastṛtamindraṁ pṛcchā vipaścitam |
1.4.4c yaste sakhibhya ā varam ||

parā | ihi | vigram | astṛtam | indram | pṛccha | vipaḥ-citam |
yaḥ | te | sakhi-bhyaḥ | ā | varam ||1.4.4||

1.4.5a uta bruvantu no nido niranyataścidārata |
1.4.5c dadhānā indra idduvaḥ ||

uta | bruvantu | naḥ | nidaḥ | niḥ | anyataḥ | cit | ārata |
dadhānāḥ | indre | it | duvaḥ ||1.4.5||

1.4.6a uta naḥ subhagām̐ arirvoceyurdasma kṛṣṭayaḥ |
1.4.6c syāmedindrasya śarmaṇi ||

uta | naḥ | su-bhagān | ariḥ | voceyuḥ | dasma | kṛṣṭayaḥ |
syāma | it | indrasya | śarmaṇi ||1.4.6||

1.4.7a emāśumāśave bhara yajñaśriyaṁ nṛmādanam |
1.4.7c patayanmandayatsakham ||

ā | īm | āśum | āśave | bhara | yajña-śriyam | nṛ-mādanam |
patayat | mandayat-sakham ||1.4.7||

1.4.8a asya pītvā śatakrato ghano vṛtrāṇāmabhavaḥ |
1.4.8c prāvo vājeṣu vājinam ||

asya | pītvā | śatakrato iti śata-krato | ghanaḥ | vṛtrāṇām | abhavaḥ |
pra | āvaḥ | vājeṣu | vājinam ||1.4.8||

1.4.9a taṁ tvā vājeṣu vājinaṁ vājayāmaḥ śatakrato |
1.4.9c dhanānāmindra sātaye ||

tam | tvā | vājeṣu | vājinam | vājayāmaḥ | śatakrato iti śata-krato |
dhanānām | indra | sātaye ||1.4.9||

1.4.10a yo rāyo'vanirmahāntsupāraḥ sunvataḥ sakhā |
1.4.10c tasmā indrāya gāyata ||

yaḥ | rāyaḥ | avaniḥ | mahān | su-pāraḥ | sunvataḥ | sakhā |
tasmai | indrāya | gāyata ||1.4.10||


1.5.1a ā tvetā ni ṣīdatendramabhi pra gāyata |
1.5.1c sakhāyaḥ stomavāhasaḥ ||

ā | tu | ā | ita | ni | sīdata | indram | abhi | pra | gāyata |
sakhāyaḥ | stoma-vāhasaḥ ||1.5.1||

1.5.2a purūtamaṁ purūṇāmīśānaṁ vāryāṇām |
1.5.2c indraṁ some sacā sute ||

puru-tamam | purūṇām | īśānam | vāryāṇām |
indram | some | sacā | sute ||1.5.2||

1.5.3a sa ghā no yoga ā bhuvatsa rāye sa puraṁdhyām |
1.5.3c gamadvājebhirā sa naḥ ||

saḥ | gha | naḥ | yoge | ā | bhuvat | saḥ | rāye | saḥ | puram-dhyām |
gamat | vājebhiḥ | ā | saḥ | naḥ ||1.5.3||

1.5.4a yasya saṁsthe na vṛṇvate harī samatsu śatravaḥ |
1.5.4c tasmā indrāya gāyata ||

yasya | sam-sthe | na | vṛṇvate | harī iti | samat-su | śatravaḥ |
tasmai | indrāya | gāyata ||1.5.4||

1.5.5a sutapāvne sutā ime śucayo yanti vītaye |
1.5.5c somāso dadhyāśiraḥ ||

suta-pāvne | sutāḥ | ime | śucayaḥ | yanti | vītaye |
somāsaḥ | dadhi-āśiraḥ ||1.5.5||

1.5.6a tvaṁ sutasya pītaye sadyo vṛddho ajāyathāḥ |
1.5.6c indra jyaiṣṭhyāya sukrato ||

tvam | sutasya | pītaye | sadyaḥ | vṛddhaḥ | ajāyathāḥ |
indra | jyaiṣṭhyāya | sukrato iti su-krato ||1.5.6||

1.5.7a ā tvā viśantvāśavaḥ somāsa indra girvaṇaḥ |
1.5.7c śaṁ te santu pracetase ||

ā | tvā | viśantu | āśavaḥ | somāsaḥ | indra | girvaṇaḥ |
śam | te | santu | pra-cetase ||1.5.7||

1.5.8a tvāṁ stomā avīvṛdhantvāmukthā śatakrato |
1.5.8c tvāṁ vardhantu no giraḥ ||

tvām | stomāḥ | avīvṛdhan | tvām | ukthā | śatakrato iti śata-krato |
tvām | vardhantu | naḥ | giraḥ ||1.5.8||

1.5.9a akṣitotiḥ sanedimaṁ vājamindraḥ sahasriṇam |
1.5.9c yasminviśvāni pauṁsyā ||

akṣita-ūtiḥ | sanet | imam | vājam | indraḥ | sahasriṇam |
yasmin | viśvāni | pauṁsyā ||1.5.9||

1.5.10a mā no martā abhi druhantanūnāmindra girvaṇaḥ |
1.5.10c īśāno yavayā vadham ||

mā | naḥ | martāḥ | abhi | druhan | tanūnām | indra | girvaṇaḥ |
īśānaḥ | yavaya | vadham ||1.5.10||


1.6.1a yuñjanti bradhnamaruṣaṁ carantaṁ pari tasthuṣaḥ |
1.6.1c rocante rocanā divi ||

yuñjanti | bradhnam | aruṣam | carantam | pari | tasthuṣaḥ |
rocante | rocanā | divi ||1.6.1||

1.6.2a yuñjantyasya kāmyā harī vipakṣasā rathe |
1.6.2c śoṇā dhṛṣṇū nṛvāhasā ||

yuñjanti | asya | kāmyā | harī iti | vi-pakṣasā | rathe |
śoṇā | dhṛṣṇū iti | nṛ-vāhasā ||1.6.2||

1.6.3a ketuṁ kṛṇvannaketave peśo maryā apeśase |
1.6.3c samuṣadbhirajāyathāḥ ||

ketum | kṛṇvan | aketave | peśaḥ | maryāḥ | apeśase |
sam | uṣat-bhiḥ | ajāyathāḥ ||1.6.3||

1.6.4a ādaha svadhāmanu punargarbhatvamerire |
1.6.4c dadhānā nāma yajñiyam ||

āt | aha | svadhām | anu | punaḥ | garbha-tvam | ā-īrire |
dadhānāḥ | nāma | yajñiyam ||1.6.4||

1.6.5a vīḻu cidārujatnubhirguhā cidindra vahnibhiḥ |
1.6.5c avinda usriyā anu ||

vīḻu | cit | ārujatnu-bhiḥ | guhā | cit | indra | vahni-bhiḥ |
avindaḥ | usriyāḥ | anu ||1.6.5||

1.6.6a devayanto yathā matimacchā vidadvasuṁ giraḥ |
1.6.6c mahāmanūṣata śrutam ||

deva-yantaḥ | yathā | matim | accha | vidat-vasum | giraḥ |
mahām | anūṣata | śrutam ||1.6.6||

1.6.7a indreṇa saṁ hi dṛkṣase saṁjagmāno abibhyuṣā |
1.6.7c mandū samānavarcasā ||

indreṇa | sam | hi | dṛkṣase | sam-jagmānaḥ | abibhyuṣā |
mandū iti | samāna-varcasā ||1.6.7||

1.6.8a anavadyairabhidyubhirmakhaḥ sahasvadarcati |
1.6.8c gaṇairindrasya kāmyaiḥ ||

anavadyaiḥ | abhidyu-bhiḥ | makhaḥ | sahasvat | arcati |
gaṇaiḥ | indrasya | kāmyaiḥ ||1.6.8||

1.6.9a ataḥ parijmannā gahi divo vā rocanādadhi |
1.6.9c samasminnṛñjate giraḥ ||

ataḥ | parijman | ā | gahi | divaḥ | vā | rocanāt | adhi |
sam | asmin | ṛñjate | giraḥ ||1.6.9||

1.6.10a ito vā sātimīmahe divo vā pārthivādadhi |
1.6.10c indraṁ maho vā rajasaḥ ||

itaḥ | vā | sātim | īmahe | divaḥ | vā | pārthivāt | adhi |
indram | mahaḥ | vā | rajasaḥ ||1.6.10||


1.7.1a indramidgāthino bṛhadindramarkebhirarkiṇaḥ |
1.7.1c indraṁ vāṇīranūṣata ||

indram | it | gāthinaḥ | bṛhat | indram | arkebhiḥ | arkiṇaḥ |
indram | vāṇīḥ | anūṣata ||1.7.1||

1.7.2a indra iddharyoḥ sacā saṁmiśla ā vacoyujā |
1.7.2c indro vajrī hiraṇyayaḥ ||

indraḥ | it | haryoḥ | sacā | sam-miślaḥ | ā | vacaḥ-yujā |
indraḥ | vajrī | hiraṇyayaḥ ||1.7.2||

1.7.3a indro dīrghāya cakṣasa ā sūryaṁ rohayaddivi |
1.7.3c vi gobhiradrimairayat ||

indraḥ | dīrghāya | cakṣase | ā | sūryam | rohayat | divi |
vi | gobhiḥ | adrim | airayat ||1.7.3||

1.7.4a indra vājeṣu no'va sahasrapradhaneṣu ca |
1.7.4c ugra ugrābhirūtibhiḥ ||

indraḥ | vājeṣu | naḥ | ava | sahasra-pradhaneṣu | ca |
ugraḥ | ugrābhiḥ | ūti-bhiḥ ||1.7.4||

1.7.5a indraṁ vayaṁ mahādhana indramarbhe havāmahe |
1.7.5c yujaṁ vṛtreṣu vajriṇam ||

indram | vayam | mahā-dhane | indram | arbhe | havāmahe |
yujam | vṛtreṣu | vajriṇam ||1.7.5||

1.7.6a sa no vṛṣannamuṁ caruṁ satrādāvannapā vṛdhi |
1.7.6c asmabhyamapratiṣkutaḥ ||

saḥ | naḥ | vṛṣan | amum | carum | satrā-dāvan | apa | vṛdhi |
asmabhyam | aprati-skutaḥ ||1.7.6||

1.7.7a tuñjetuñje ya uttare stomā indrasya vajriṇaḥ |
1.7.7c na vindhe asya suṣṭutim ||

tuñje-tuñje | ye | ut-tare | stomāḥ | indrasya | vajriṇaḥ |
na | vindhe | asya | su-stutim ||1.7.7||

1.7.8a vṛṣā yūtheva vaṁsagaḥ kṛṣṭīriyartyojasā |
1.7.8c īśāno apratiṣkutaḥ ||

vṛṣā | yūthā-iva | vaṁsagaḥ | kṛṣṭīḥ | iyarti | ojasā |
īśānaḥ | aprati-skutaḥ ||1.7.8||

1.7.9a ya ekaścarṣaṇīnāṁ vasūnāmirajyati |
1.7.9c indraḥ pañca kṣitīnām ||

yaḥ | ekaḥ | carṣaṇīnām | vasūnām | irajyati |
indraḥ | pañca | kṣitīnām ||1.7.9||

1.7.10a indraṁ vo viśvataspari havāmahe janebhyaḥ |
1.7.10c asmākamastu kevalaḥ ||

indram | vaḥ | viśvataḥ | pari | havāmahe | janebhyaḥ |
asmākam | astu | kevalaḥ ||1.7.10||


1.8.1a endra sānasiṁ rayiṁ sajitvānaṁ sadāsaham |
1.8.1c varṣiṣṭhamūtaye bhara ||

ā | indra | sānasim | rayim | sa-jitvānam | sadā-saham |
varṣiṣṭham | ūtaye | bhara ||1.8.1||

1.8.2a ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai |
1.8.2c tvotāso nyarvatā ||

ni | yena | muṣṭi-hatyayā | ni | vṛtrā | ruṇadhāmahai |
tvā-ūtāsaḥ | ni | arvatā ||1.8.2||

1.8.3a indra tvotāsa ā vayaṁ vajraṁ ghanā dadīmahi |
1.8.3c jayema saṁ yudhi spṛdhaḥ ||

indra | tvā-ūtāsaḥ | ā | vayam | vajram | ghanā | dadīmahi |
jayema | sam | yudhi | spṛdhaḥ ||1.8.3||

1.8.4a vayaṁ śūrebhirastṛbhirindra tvayā yujā vayam |
1.8.4c sāsahyāma pṛtanyataḥ ||

vayam | śūrebhiḥ | astṛ-bhiḥ | indra | tvayā | yujā | vayam |
sāsahyāma | pṛtanyataḥ ||1.8.4||

1.8.5a mahām̐ indraḥ paraśca nu mahitvamastu vajriṇe |
1.8.5c dyaurna prathinā śavaḥ ||

mahān | indraḥ | paraḥ | ca | nu | mahi-tvam | astu | vajriṇe |
dyauḥ | na | prathinā | śavaḥ ||1.8.5||

1.8.6a samohe vā ya āśata narastokasya sanitau |
1.8.6c viprāso vā dhiyāyavaḥ ||

sam-ohe | vā | ye | āśata | naraḥ | tokasya | sanitau |
viprāsaḥ | vā | dhiyā-yavaḥ ||1.8.6||

1.8.7a yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate |
1.8.7c urvīrāpo na kākudaḥ ||

yaḥ | kukṣiḥ | soma-pātamaḥ | samudraḥ-iva | pinvate |
urvīḥ | āpaḥ | na | kākudaḥ ||1.8.7||

1.8.8a evā hyasya sūnṛtā virapśī gomatī mahī |
1.8.8c pakvā śākhā na dāśuṣe ||

eva | hi | asya | sūnṛtā | vi-rapśī | go-matī | mahī |
pakvā | śākhā | na | dāśuṣe ||1.8.8||

1.8.9a evā hi te vibhūtaya ūtaya indra māvate |
1.8.9c sadyaścitsanti dāśuṣe ||

eva | hi | te | vi-bhūtayaḥ | ūtayaḥ | indra | mā-vate |
sadyaḥ | cit | santi | dāśuṣe ||1.8.9||

1.8.10a evā hyasya kāmyā stoma ukthaṁ ca śaṁsyā |
1.8.10c indrāya somapītaye ||

eva | hi | asya | kāmyā | stomaḥ | uktham | ca | śaṁsyā |
indrāya | soma-pītaye ||1.8.10||


1.9.1a indrehi matsyandhaso viśvebhiḥ somaparvabhiḥ |
1.9.1c mahām̐ abhiṣṭirojasā ||

indra | ā | ihi | matsi | andhasaḥ | viśvebhiḥ | somaparva-bhiḥ |
mahān | abhiṣṭiḥ | ojasā ||1.9.1||

1.9.2a emenaṁ sṛjatā sute mandimindrāya mandine |
1.9.2c cakriṁ viśvāni cakraye ||

ā | īm | enam | sṛjata | sute | mandim | indrāya | mandine |
cakrim | viśvāni | cakraye ||1.9.2||

1.9.3a matsvā suśipra mandibhiḥ stomebhirviśvacarṣaṇe |
1.9.3c sacaiṣu savaneṣvā ||

matsva | su-śipra | mandi-bhiḥ | stomebhiḥ | viśva-carṣaṇe |
sacā | eṣu | savaneṣu | ā ||1.9.3||

1.9.4a asṛgramindra te giraḥ prati tvāmudahāsata |
1.9.4c ajoṣā vṛṣabhaṁ patim ||

asṛgram | indra | te | giraḥ | prati | tvām | ut | ahāsata |
ajoṣāḥ | vṛṣabham | patim ||1.9.4||

1.9.5a saṁ codaya citramarvāgrādha indra vareṇyam |
1.9.5c asaditte vibhu prabhu ||

sam | codaya | citram | arvāk | rādhaḥ | indra | vareṇyam |
asat | it | te | vi-bhu | pra-bhu ||1.9.5||

1.9.6a asmāntsu tatra codayendra rāye rabhasvataḥ |
1.9.6c tuvidyumna yaśasvataḥ ||

asmān | su | tatra | codaya | indra | rāye | rabhasvataḥ |
tuvi-dyumna | yaśasvataḥ ||1.9.6||

1.9.7a saṁ gomadindra vājavadasme pṛthu śravo bṛhat |
1.9.7c viśvāyurdhehyakṣitam ||

sam | go-mat | indra | vāja-vat | asme iti | pṛthu | śravaḥ | bṛhat |
viśva-āyuḥ | dhehi | akṣitam ||1.9.7||

1.9.8a asme dhehi śravo bṛhaddyumnaṁ sahasrasātamam |
1.9.8c indra tā rathinīriṣaḥ ||

asme iti | dhehi | śravaḥ | bṛhat | dyumnam | sahasra-sātamam |
indra | tāḥ | rathinīḥ | iṣaḥ ||1.9.8||

1.9.9a vasorindraṁ vasupatiṁ gīrbhirgṛṇanta ṛgmiyam |
1.9.9c homa gantāramūtaye ||

vasoḥ | indram | vasu-patim | gīḥ-bhiḥ | gṛṇantaḥ | ṛgmiyam |
homa | gantāram | ūtaye ||1.9.9||

1.9.10a sutesute nyokase bṛhadbṛhata edariḥ |
1.9.10c indrāya śūṣamarcati ||

sute-sute | ni-okase | bṛhat | bṛhate | ā | it | ariḥ |
indrāya | śūṣam | arcati ||1.9.10||


1.10.1a gāyanti tvā gāyatriṇo'rcantyarkamarkiṇaḥ |
1.10.1c brahmāṇastvā śatakrata udvaṁśamiva yemire ||

gāyanti | tvā | gāyatriṇaḥ | arcanti | arkam | arkiṇaḥ |
brahmāṇaḥ | tvā | śatakrato iti śata-krato | ut | vaṁśam-iva | yemire ||1.10.1||

1.10.2a yatsānoḥ sānumāruhadbhūryaspaṣṭa kartvam |
1.10.2c tadindro arthaṁ cetati yūthena vṛṣṇirejati ||

yat | sānoḥ | sānum | ā | aruhat | bhūri | aspaṣṭa | kartvam |
tat | indraḥ | artham | cetati | yūthena | vṛṣṇiḥ | ejati ||1.10.2||

1.10.3a yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā |
1.10.3c athā na indra somapā girāmupaśrutiṁ cara ||

yukṣva | hi | keśinā | harī iti | vṛṣaṇā | kakṣya-prā |
atha | naḥ | indra | soma-pāḥ | girām | upa-śrutim | cara ||1.10.3||

1.10.4a ehi stomām̐ abhi svarābhi gṛṇīhyā ruva |
1.10.4c brahma ca no vaso sacendra yajñaṁ ca vardhaya ||

ā | ihi | stomān | abhi | svara | abhi | gṛṇīhi | ā | ruva |
brahma | ca | naḥ | vaso iti | sacā | indra | yajñam | ca | vardhaya ||1.10.4||

1.10.5a ukthamindrāya śaṁsyaṁ vardhanaṁ puruniṣṣidhe |
1.10.5c śakro yathā suteṣu ṇo rāraṇatsakhyeṣu ca ||

uktham | indrāya | śaṁsyam | vardhanam | puruniḥ-sidhe |
śakraḥ | yathā | suteṣu | naḥ | raraṇat | sakhyeṣu | ca ||1.10.5||

1.10.6a tamitsakhitva īmahe taṁ rāye taṁ suvīrye |
1.10.6c sa śakra uta naḥ śakadindro vasu dayamānaḥ ||

tam | it | sakhi-tve | īmahe | tam | rāye | tam | su-vīrye |
saḥ | śakraḥ | uta | naḥ | śakat | indraḥ | vasu | dayamānaḥ ||1.10.6||

1.10.7a suvivṛtaṁ sunirajamindra tvādātamidyaśaḥ |
1.10.7c gavāmapa vrajaṁ vṛdhi kṛṇuṣva rādho adrivaḥ ||

su-vivṛtam | suniḥ-ajam | indra | tvā-dātam | it | yaśaḥ |
gavām | apa | vrajam | vṛdhi | kṛṇuṣva | rādhaḥ | adri-vaḥ ||1.10.7||

1.10.8a nahi tvā rodasī ubhe ṛghāyamāṇaminvataḥ |
1.10.8c jeṣaḥ svarvatīrapaḥ saṁ gā asmabhyaṁ dhūnuhi ||

nahi | tvā | rodasī iti | ubhe iti | ṛghāyamāṇam | invataḥ |
jeṣaḥ | svaḥ-vatīḥ | apaḥ | sam | gāḥ | asmabhyam | dhūnuhi ||1.10.8||

1.10.9a āśrutkarṇa śrudhī havaṁ nū ciddadhiṣva me giraḥ |
1.10.9c indra stomamimaṁ mama kṛṣvā yujaścidantaram ||

āśrut-karṇa | śrudhi | havam | nū | cit | dadhiṣva | me | giraḥ |
indra | stomam | imam | mama | kṛṣva | yujaḥ | cit | antaram ||1.10.9||

1.10.10a vidmā hi tvā vṛṣantamaṁ vājeṣu havanaśrutam |
1.10.10c vṛṣantamasya hūmaha ūtiṁ sahasrasātamām ||

vidma | hi | tvā | vṛṣan-tamam | vājeṣu | havana-śrutam |
vṛṣan-tamasya | hūmahe | ūtim | sahasra-sātamām ||1.10.10||

1.10.11a ā tū na indra kauśika mandasānaḥ sutaṁ piba |
1.10.11c navyamāyuḥ pra sū tira kṛdhī sahasrasāmṛṣim ||

ā | tu | naḥ | indra | kauśika | mandasānaḥ | sutam | piba |
navyam | āyuḥ | pra | su | tira | kṛdhi | sahasra-sām | ṛṣim ||1.10.11||

1.10.12a pari tvā girvaṇo gira imā bhavantu viśvataḥ |
1.10.12c vṛddhāyumanu vṛddhayo juṣṭā bhavantu juṣṭayaḥ ||

pari | tvā | girvaṇaḥ | giraḥ | imāḥ | bhavantu | viśvataḥ |
vṛddha-āyum | anu | vṛddhayaḥ | juṣṭāḥ | bhavantu | juṣṭayaḥ ||1.10.12||


1.11.1a indraṁ viśvā avīvṛdhantsamudravyacasaṁ giraḥ |
1.11.1c rathītamaṁ rathīnāṁ vājānāṁ satpatiṁ patim ||

indram | viśvāḥ | avīvṛdhan | samudra-vyacasam | giraḥ |
rathi-tamam | rathīnām | vājānām | sat-patim | patim ||1.11.1||

1.11.2a sakhye ta indra vājino mā bhema śavasaspate |
1.11.2c tvāmabhi pra ṇonumo jetāramaparājitam ||

sakhye | te | indra | vājinaḥ | mā | bhema | śavasaḥ | pate |
tvām | abhi | pra | nonumaḥ | jetāram | aparā-jitam ||1.11.2||

1.11.3a pūrvīrindrasya rātayo na vi dasyantyūtayaḥ |
1.11.3c yadī vājasya gomataḥ stotṛbhyo maṁhate magham ||

pūrvīḥ | indrasya | rātayaḥ | na | vi | dasyanti | ūtayaḥ |
yadi | vājasya | go-mataḥ | stotṛ-bhyaḥ | maṁhate | magham ||1.11.3||

1.11.4a purāṁ bhinduryuvā kaviramitaujā ajāyata |
1.11.4c indro viśvasya karmaṇo dhartā vajrī puruṣṭutaḥ ||

purām | bhinduḥ | yuvā | kaviḥ | amita-ojāḥ | ajāyata |
indraḥ | viśvasya | karmaṇaḥ | dhartā | vajrī | puru-stutaḥ ||1.11.4||

1.11.5a tvaṁ valasya gomato'pāvaradrivo bilam |
1.11.5c tvāṁ devā abibhyuṣastujyamānāsa āviṣuḥ ||

tvam | valasya | go-mataḥ | apa | avaḥ | adri-vaḥ | bilam |
tvām | devāḥ | abibhyuṣaḥ | tujyamānāsaḥ | āviṣuḥ ||1.11.5||

1.11.6a tavāhaṁ śūra rātibhiḥ pratyāyaṁ sindhumāvadan |
1.11.6c upātiṣṭhanta girvaṇo viduṣṭe tasya kāravaḥ ||

tava | aham | śūra | rāti-bhiḥ | prati | āyam | sindhum | ā-vadan |
upa | atiṣṭhanta | girvaṇaḥ | viduḥ | te | tasya | kāravaḥ ||1.11.6||

1.11.7a māyābhirindra māyinaṁ tvaṁ śuṣṇamavātiraḥ |
1.11.7c viduṣṭe tasya medhirāsteṣāṁ śravāṁsyuttira ||

māyābhiḥ | indra | māyinam | tvam | śuṣṇam | ava | atiraḥ |
viduḥ | te | tasya | medhirāḥ | teṣām | śravāṁsi | ut | tira ||1.11.7||

1.11.8a indramīśānamojasābhi stomā anūṣata |
1.11.8c sahasraṁ yasya rātaya uta vā santi bhūyasīḥ ||

indram | īśānam | ojasā | abhi | stomāḥ | anūṣata |
sahasram | yasya | rātayaḥ | uta | vā | santi | bhūyasīḥ ||1.11.8||


1.12.1a agniṁ dūtaṁ vṛṇīmahe hotāraṁ viśvavedasam |
1.12.1c asya yajñasya sukratum ||

agnim | dūtam | vṛṇīmahe | hotāram | viśva-vedasam |
asya | yajñasya | su-kratum ||1.12.1||

1.12.2a agnimagniṁ havīmabhiḥ sadā havanta viśpatim |
1.12.2c havyavāhaṁ purupriyam ||

agnim-agnim | havīma-bhiḥ | sadā | havanta | viśpatim |
havya-vāham | puru-priyam ||1.12.2||

1.12.3a agne devām̐ ihā vaha jajñāno vṛktabarhiṣe |
1.12.3c asi hotā na īḍyaḥ ||

agne | devān | iha | ā | vaha | jajñānaḥ | vṛkta-barhiṣe |
asi | hotā | naḥ | īḍyaḥ ||1.12.3||

1.12.4a tām̐ uśato vi bodhaya yadagne yāsi dūtyam |
1.12.4c devairā satsi barhiṣi ||

tān | uśataḥ | vi | bodhaya | yat | agne | yāsi | dūtyam |
devaiḥ | ā | satsi | barhiṣi ||1.12.4||

1.12.5a ghṛtāhavana dīdivaḥ prati ṣma riṣato daha |
1.12.5c agne tvaṁ rakṣasvinaḥ ||

ghṛta-āhavana | dīdi-vaḥ | prati | sma | riṣataḥ | daha |
agne | tvam | rakṣasvinaḥ ||1.12.5||

1.12.6a agnināgniḥ samidhyate kavirgṛhapatiryuvā |
1.12.6c havyavāḍjuhvāsyaḥ ||

agninā | agniḥ | sam | idhyate | kaviḥ | gṛha-patiḥ | yuvā |
havya-vāṭ | juhu-āsyaḥ ||1.12.6||

1.12.7a kavimagnimupa stuhi satyadharmāṇamadhvare |
1.12.7c devamamīvacātanam ||

kavim | agnim | upa | stuhi | satya-dharmāṇam | adhvare |
devam | amīva-cātanam ||1.12.7||

1.12.8a yastvāmagne haviṣpatirdūtaṁ deva saparyati |
1.12.8c tasya sma prāvitā bhava ||

yaḥ | tvām | agne | haviḥ-patiḥ | dūtam | deva | saparyati |
tasya | sma | pra-avitā | bhava ||1.12.8||

1.12.9a yo agniṁ devavītaye haviṣmām̐ āvivāsati |
1.12.9c tasmai pāvaka mṛḻaya ||

yaḥ | agnim | deva-vītaye | haviṣmān | ā-vivāsati |
tasmai | pāvaka | mṛḻaya ||1.12.9||

1.12.10a sa naḥ pāvaka dīdivo'gne devām̐ ihā vaha |
1.12.10c upa yajñaṁ haviśca naḥ ||

saḥ | naḥ | pāvaka | dīdi-vaḥ | agne | devān | iha | ā | vaha |
upa | yajñam | haviḥ | ca | naḥ ||1.12.10||

1.12.11a sa naḥ stavāna ā bhara gāyatreṇa navīyasā |
1.12.11c rayiṁ vīravatīmiṣam ||

saḥ | naḥ | stavānaḥ | ā | bhara | gāyatreṇa | navīyasā |
rayim | vīra-vatīm | iṣam ||1.12.11||

1.12.12a agne śukreṇa śociṣā viśvābhirdevahūtibhiḥ |
1.12.12c imaṁ stomaṁ juṣasva naḥ ||

agne | śukreṇa | śociṣā | viśvābhiḥ | devahūti-bhiḥ |
imam | stomam | juṣasva | naḥ ||1.12.12||


1.13.1a susamiddho na ā vaha devām̐ agne haviṣmate |
1.13.1c hotaḥ pāvaka yakṣi ca ||

su-samiddhaḥ | naḥ | ā | vaha | devān | agne | haviṣmate |
hotariti | pāvaka | yakṣi | ca ||1.13.1||

1.13.2a madhumantaṁ tanūnapādyajñaṁ deveṣu naḥ kave |
1.13.2c adyā kṛṇuhi vītaye ||

madhu-mantam | tanū-napāt | yajñam | deveṣu | naḥ | kave |
adya | kṛṇuhi | vītaye ||1.13.2||

1.13.3a narāśaṁsamiha priyamasminyajña upa hvaye |
1.13.3c madhujihvaṁ haviṣkṛtam ||

narāśaṁsam | iha | priyam | asmin | yajñe | upa | hvaye |
madhu-jihvam | haviḥ-kṛtam ||1.13.3||

1.13.4a agne sukhatame rathe devām̐ īḻita ā vaha |
1.13.4c asi hotā manurhitaḥ ||

agne | sukha-tame | rathe | devān | iḻitaḥ | ā | vaha |
asi | hotā | manuḥ-hitaḥ ||1.13.4||

1.13.5a stṛṇīta barhirānuṣagghṛtapṛṣṭhaṁ manīṣiṇaḥ |
1.13.5c yatrāmṛtasya cakṣaṇam ||

stṛṇīta | barhiḥ | ānuṣak | ghṛta-pṛṣṭham | manīṣiṇaḥ |
yatra | amṛtasya | cakṣaṇam ||1.13.5||

1.13.6a vi śrayantāmṛtāvṛdho dvāro devīrasaścataḥ |
1.13.6c adyā nūnaṁ ca yaṣṭave ||

vi | śrayantām | ṛta-vṛdhaḥ | dvāraḥ | devīḥ | asaścataḥ |
adya | nūnam | ca | yaṣṭave ||1.13.6||

1.13.7a naktoṣāsā supeśasāsminyajña upa hvaye |
1.13.7c idaṁ no barhirāsade ||

naktoṣāsā | su-peśasā | asmin | yajñe | upa | hvaye |
idam | naḥ | barhiḥ | ā-sade ||1.13.7||

1.13.8a tā sujihvā upa hvaye hotārā daivyā kavī |
1.13.8c yajñaṁ no yakṣatāmimam ||

tā | su-jihvau | upa | hvaye | hotārā | daivyā | kavī iti |
yajñam | naḥ | yakṣatām | imam ||1.13.8||

1.13.9a iḻā sarasvatī mahī tisro devīrmayobhuvaḥ |
1.13.9c barhiḥ sīdantvasridhaḥ ||

iḻā | sarasvatī | mahī | tisraḥ | devīḥ | mayaḥ-bhuvaḥ |
barhiḥ | sīdantu | asridhaḥ ||1.13.9||

1.13.10a iha tvaṣṭāramagriyaṁ viśvarūpamupa hvaye |
1.13.10c asmākamastu kevalaḥ ||

iha | tvaṣṭāram | agriyam | viśva-rūpam | upa | hvaye |
asmākam | astu | kevalaḥ ||1.13.10||

1.13.11a ava sṛjā vanaspate deva devebhyo haviḥ |
1.13.11c pra dāturastu cetanam ||

ava | sṛja | vanaspate | deva | devebhyaḥ | haviḥ |
pra | dātuḥ | astu | cetanam ||1.13.11||

1.13.12a svāhā yajñaṁ kṛṇotanendrāya yajvano gṛhe |
1.13.12c tatra devām̐ upa hvaye ||

svāhā | yajñam | kṛṇotana | indrāya | yajvanaḥ | gṛhe |
tatra | devān | upa | hvaye ||1.13.12||


1.14.1a aibhiragne duvo giro viśvebhiḥ somapītaye |
1.14.1c devebhiryāhi yakṣi ca ||

ā | ebhiḥ | agne | duvaḥ | giraḥ | viśvebhiḥ | soma-pītaye |
devebhiḥ | yāhi | yakṣi | ca ||1.14.1||

1.14.2a ā tvā kaṇvā ahūṣata gṛṇanti vipra te dhiyaḥ |
1.14.2c devebhiragna ā gahi ||

ā | tvā | kaṇvāḥ | ahūṣata | gṛṇanti | vipra | te | dhiyaḥ |
devebhiḥ | agne | ā | gahi ||1.14.2||

1.14.3a indravāyū bṛhaspatiṁ mitrāgniṁ pūṣaṇaṁ bhagam |
1.14.3c ādityānmārutaṁ gaṇam ||

indravāyū iti | bṛhaspatim | mitrā | agnim | pūṣaṇam | bhagam |
ādityān | mārutam | gaṇam ||1.14.3||

1.14.4a pra vo bhriyanta indavo matsarā mādayiṣṇavaḥ |
1.14.4c drapsā madhvaścamūṣadaḥ ||

pra | vaḥ | bhriyante | indavaḥ | matsarāḥ | mādayiṣṇavaḥ |
drapsāḥ | madhvaḥ | camū-sadaḥ ||1.14.4||

1.14.5a īḻate tvāmavasyavaḥ kaṇvāso vṛktabarhiṣaḥ |
1.14.5c haviṣmanto araṁkṛtaḥ ||

īḻate | tvām | avasyavaḥ | kaṇvāsaḥ | vṛkta-barhiṣaḥ |
haviṣmantaḥ | aram-kṛtaḥ ||1.14.5||

1.14.6a ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ |
1.14.6c ā devāntsomapītaye ||

ghṛta-pṛṣṭhāḥ | manaḥ-yujaḥ | ye | tvā | vahanti | vahnayaḥ |
ā | devān | soma-pītaye ||1.14.6||

1.14.7a tānyajatrām̐ ṛtāvṛdho'gne patnīvataskṛdhi |
1.14.7c madhvaḥ sujihva pāyaya ||

tān | yajatrān | ṛta-vṛdhaḥ | agne | patnī-vataḥ | kṛdhi |
madhvaḥ | su-jihva | pāyaya ||1.14.7||

1.14.8a ye yajatrā ya īḍyāste te pibantu jihvayā |
1.14.8c madhoragne vaṣaṭkṛti ||

ye | yajatrāḥ | ye | īḍyāḥ | te | te | pibantu | jihvayā |
madhoḥ | agne | vaṣaṭ-kṛti ||1.14.8||

1.14.9a ākīṁ sūryasya rocanādviśvāndevām̐ uṣarbudhaḥ |
1.14.9c vipro hoteha vakṣati ||

ākīm | sūryasya | rocanāt | viśvān | devān | uṣaḥ-budhaḥ |
vipraḥ | hotā | iha | vakṣati ||1.14.9||

1.14.10a viśvebhiḥ somyaṁ madhvagna indreṇa vāyunā |
1.14.10c pibā mitrasya dhāmabhiḥ ||

viśvebhiḥ | somyam | madhu | agne | indreṇa | vāyunā |
piba | mitrasya | dhāma-bhiḥ ||1.14.10||

1.14.11a tvaṁ hotā manurhito'gne yajñeṣu sīdasi |
1.14.11c semaṁ no adhvaraṁ yaja ||

tvam | hotā | manuḥ-hitaḥ | agne | yajñeṣu | sīdasi |
saḥ | imam | naḥ | adhvaram | yaja ||1.14.11||

1.14.12a yukṣvā hyaruṣī rathe harito deva rohitaḥ |
1.14.12c tābhirdevām̐ ihā vaha ||

yukṣva | hi | aruṣīḥ | rathe | haritaḥ | deva | rohitaḥ |
tābhiḥ | devān | iha | ā | vaha ||1.14.12||


1.15.1a indra somaṁ piba ṛtunā tvā viśantvindavaḥ |
1.15.1c matsarāsastadokasaḥ ||

indra | somam | piba | ṛtunā | ā | tvā | viśantu | indavaḥ |
matsarāsaḥ | tat-okasaḥ ||1.15.1||

1.15.2a marutaḥ pibata ṛtunā potrādyajñaṁ punītana |
1.15.2c yūyaṁ hi ṣṭhā sudānavaḥ ||

marutaḥ | pibata | ṛtunā | potrāt | yajñam | punītana |
yūyam | hi | stha | su-dānavaḥ ||1.15.2||

1.15.3a abhi yajñaṁ gṛṇīhi no gnāvo neṣṭaḥ piba ṛtunā |
1.15.3c tvaṁ hi ratnadhā asi ||

abhi | yajñam | gṛṇīhi | naḥ | grāvaḥ | neṣṭariti | piba | ṛtunā |
tvam | hi | ratna-dhāḥ | asi ||1.15.3||

1.15.4a agne devām̐ ihā vaha sādayā yoniṣu triṣu |
1.15.4c pari bhūṣa piba ṛtunā ||

agne | devān | iha | ā | vaha | sādaya | yoniṣu | triṣu |
pari | bhūṣa | piba | ṛtunā ||1.15.4||

1.15.5a brāhmaṇādindra rādhasaḥ pibā somamṛtūm̐ranu |
1.15.5c taveddhi sakhyamastṛtam ||

brāhmaṇāt | indra | rādhasaḥ | piba | somam | ṛtūn | anu |
tava | it | hi | sakhyam | astṛtam ||1.15.5||

1.15.6a yuvaṁ dakṣaṁ dhṛtavrata mitrāvaruṇa dūḻabham |
1.15.6c ṛtunā yajñamāśāthe ||

yuvam | dakṣam | dhṛta-vratā | mitrāvaruṇā | duḥ-dabham |
ṛtunā | yajñam | āśāthe iti ||1.15.6||

1.15.7a draviṇodā draviṇaso grāvahastāso adhvare |
1.15.7c yajñeṣu devamīḻate ||

draviṇaḥ-dāḥ | draviṇasaḥ | grāva-hastāsaḥ | adhvare |
yajñeṣu | devam | īḻate ||1.15.7||

1.15.8a draviṇodā dadātu no vasūni yāni śṛṇvire |
1.15.8c deveṣu tā vanāmahe ||

draviṇaḥ-dāḥ | dadātu | naḥ | vasūni | yāni | śṛṇvire |
deveṣu | tā | vanāmahe ||1.15.8||

1.15.9a draviṇodāḥ pipīṣati juhota pra ca tiṣṭhata |
1.15.9c neṣṭrādṛtubhiriṣyata ||

draviṇaḥ-dāḥ | pipīṣati | juhota | pra | ca | tiṣṭhata |
neṣṭrāt | ṛtu-bhiḥ | iṣyata ||1.15.9||

1.15.10a yattvā turīyamṛtubhirdraviṇodo yajāmahe |
1.15.10c adha smā no dadirbhava ||

yat | tvā | turīyam | ṛtu-bhiḥ | draviṇaḥ-daḥ | yajāmahe |
adha | sma | naḥ | dadiḥ | bhava ||1.15.10||

1.15.11a aśvinā pibataṁ madhu dīdyagnī śucivratā |
1.15.11c ṛtunā yajñavāhasā ||

aśvinā | pibatam | madhu | dīdyagnī iti dīdi-agnī | śuci-vratā |
ṛtunā | yajña-vāhasā ||1.15.11||

1.15.12a gārhapatyena santya ṛtunā yajñanīrasi |
1.15.12c devāndevayate yaja ||

gārha-patyena | santya | ṛtunā | yajña-nīḥ | asi |
devān | deva-yate | yaja ||1.15.12||


1.16.1a ā tvā vahantu harayo vṛṣaṇaṁ somapītaye |
1.16.1c indra tvā sūracakṣasaḥ ||

ā | tvā | vahantu | harayaḥ | vṛṣaṇam | soma-pītaye |
indra | tvā | sūra-cakṣasaḥ ||1.16.1||

1.16.2a imā dhānā ghṛtasnuvo harī ihopa vakṣataḥ |
1.16.2c indraṁ sukhatame rathe ||

imāḥ | dhānāḥ | ghṛta-snuvaḥ | harī iti | iha | upa | vakṣataḥ |
indram | sukha-tame | rathe ||1.16.2||

1.16.3a indraṁ prātarhavāmaha indraṁ prayatyadhvare |
1.16.3c indraṁ somasya pītaye ||

indram | prātaḥ | havāmahe | indram | pra-yati | adhvare |
indram | somasya | pītaye ||1.16.3||

1.16.4a upa naḥ sutamā gahi haribhirindra keśibhiḥ |
1.16.4c sute hi tvā havāmahe ||

upa | naḥ | sutam | ā | gahi | hari-bhiḥ | indra | keśi-bhiḥ |
sute | hi | tvā | havāmahe ||1.16.4||

1.16.5a semaṁ naḥ stomamā gahyupedaṁ savanaṁ sutam |
1.16.5c gauro na tṛṣitaḥ piba ||

saḥ | imam | naḥ | stomam | ā | gahi | upa | idam | savanam | sutam |
gauraḥ | na | tṛṣitaḥ | piba ||1.16.5||

1.16.6a ime somāsa indavaḥ sutāso adhi barhiṣi |
1.16.6c tām̐ indra sahase piba ||

ime | somāsaḥ | indavaḥ | sutāsaḥ | adhi | barhiṣi |
tān | indra | sahase | piba ||1.16.6||

1.16.7a ayaṁ te stomo agriyo hṛdispṛgastu śaṁtamaḥ |
1.16.7c athā somaṁ sutaṁ piba ||

ayam | te | stomaḥ | agriyaḥ | hṛdi-spṛk | astu | śam-tamaḥ |
atha | somam | sutam | piba ||1.16.7||

1.16.8a viśvamitsavanaṁ sutamindro madāya gacchati |
1.16.8c vṛtrahā somapītaye ||

viśvam | it | savanam | sutam | indraḥ | madāya | gacchati |
vṛtra-hā | soma-pītaye ||1.16.8||

1.16.9a semaṁ naḥ kāmamā pṛṇa gobhiraśvaiḥ śatakrato |
1.16.9c stavāma tvā svādhyaḥ ||

saḥ | imam | naḥ | kāmam | ā | pṛṇa | gobhiḥ | aśvaiḥ | śatakrato iti śata-krato |
stavāma | tvā | su-ādhyaḥ ||1.16.9||


1.17.1a indrāvaruṇayorahaṁ samrājorava ā vṛṇe |
1.17.1c tā no mṛḻāta īdṛśe ||

indrāvaruṇayoḥ | aham | sam-rājoḥ | avaḥ | ā | vṛṇe |
tā | naḥ | mṛḻātaḥ | īdṛśe ||1.17.1||

1.17.2a gantārā hi stho'vase havaṁ viprasya māvataḥ |
1.17.2c dhartārā carṣaṇīnām ||

gantārā | hi | sthaḥ | avase | havam | viprasya | māvataḥ |
dhartārā | carṣaṇīnām ||1.17.2||

1.17.3a anukāmaṁ tarpayethāmindrāvaruṇa rāya ā |
1.17.3c tā vāṁ nediṣṭhamīmahe ||

anu-kāmam | tarpayethām | indrāvaruṇā | rāyaḥ | ā |
tā | vām | nediṣṭham | īmahe ||1.17.3||

1.17.4a yuvāku hi śacīnāṁ yuvāku sumatīnām |
1.17.4c bhūyāma vājadāvnām ||

yuvāku | hi | śacīnām | yuvāku | su-matīnām |
bhūyāma | vāja-dāvnām ||1.17.4||

1.17.5a indraḥ sahasradāvnāṁ varuṇaḥ śaṁsyānām |
1.17.5c kraturbhavatyukthyaḥ ||

indraḥ | sahasra-dāvnām | varuṇaḥ | śaṁsyānām |
kratuḥ | bhavati | ukthyaḥ ||1.17.5||

1.17.6a tayoridavasā vayaṁ sanema ni ca dhīmahi |
1.17.6c syāduta prarecanam ||

tayoḥ | it | avasā | vayam | sanema | ni | ca | dhīmahi |
syāt | uta | pra-recanam ||1.17.6||

1.17.7a indrāvaruṇa vāmahaṁ huve citrāya rādhase |
1.17.7c asmāntsu jigyuṣaskṛtam ||

indrāvaruṇā | vām | aham | huve | citrāya | rādhase |
asmān | su | jigyuṣaḥ | kṛtam ||1.17.7||

1.17.8a indrāvaruṇa nū nu vāṁ siṣāsantīṣu dhīṣvā |
1.17.8c asmabhyaṁ śarma yacchatam ||

indrāvaruṇā | nu | nu | vām | sisāsantīṣu | dhīṣu | ā |
asmabhyam | śarma | yacchatam ||1.17.8||

1.17.9a pra vāmaśnotu suṣṭutirindrāvaruṇa yāṁ huve |
1.17.9c yāmṛdhāthe sadhastutim ||

pra | vām | aśnotu | su-stutiḥ | indrāvaruṇā | yām | huve |
yām | ṛdhāthe iti | sadha-stutim ||1.17.9||


1.18.1a somānaṁ svaraṇaṁ kṛṇuhi brahmaṇaspate |
1.18.1c kakṣīvantaṁ ya auśijaḥ ||

somānam | svaraṇam | kṛṇuhi | brahmaṇaḥ | pate |
kakṣīvantam | yaḥ | auśijaḥ ||1.18.1||

1.18.2a yo revānyo amīvahā vasuvitpuṣṭivardhanaḥ |
1.18.2c sa naḥ siṣaktu yasturaḥ ||

yaḥ | revān | yaḥ | amīva-hā | vasu-vit | puṣṭi-vardhanaḥ |
saḥ | naḥ | sisaktu | yaḥ | turaḥ ||1.18.2||

1.18.3a mā naḥ śaṁso araruṣo dhūrtiḥ praṇaṅmartyasya |
1.18.3c rakṣā ṇo brahmaṇaspate ||

mā | naḥ | śaṁsaḥ | araruṣaḥ | dhūrtiḥ | praṇak | martyasya |
rakṣa | naḥ | brahmaṇaḥ | pate ||1.18.3||

1.18.4a sa ghā vīro na riṣyati yamindro brahmaṇaspatiḥ |
1.18.4c somo hinoti martyam ||

saḥ | gha | vīraḥ | na | riṣyati | yam | indraḥ | brahmaṇaḥ | patiḥ |
somaḥ | hinoti | martyam ||1.18.4||

1.18.5a tvaṁ taṁ brahmaṇaspate soma indraśca martyam |
1.18.5c dakṣiṇā pātvaṁhasaḥ ||

tvam | tam | brahmaṇaḥ | pate | somaḥ | indraḥ | ca | martyam |
dakṣiṇā | pātu | aṁhasaḥ ||1.18.5||

1.18.6a sadasaspatimadbhutaṁ priyamindrasya kāmyam |
1.18.6c saniṁ medhāmayāsiṣam ||

sadasaḥ | patim | adbhutam | priyam | indrasya | kāmyam |
sanim | medhām | ayāsiṣam ||1.18.6||

1.18.7a yasmādṛte na sidhyati yajño vipaścitaścana |
1.18.7c sa dhīnāṁ yogaminvati ||

yasmāt | ṛte | na | sidhyati | yajñaḥ | vipaḥ-citaḥ | cana |
saḥ | dhīnām | yogam | invati ||1.18.7||

1.18.8a ādṛdhnoti haviṣkṛtiṁ prāñcaṁ kṛṇotyadhvaram |
1.18.8c hotrā deveṣu gacchati ||

āt | ṛdhnoti | haviḥ-kṛtim | prāñcam | kṛṇoti | adhvaram |
hotrā | deveṣu | gacchati ||1.18.8||

1.18.9a narāśaṁsaṁ sudhṛṣṭamamapaśyaṁ saprathastamam |
1.18.9c divo na sadmamakhasam ||

narāśaṁsam | su-dhṛṣṭamam | apaśyam | saprathaḥ-tamam |
divaḥ | na | sadma-makhasam ||1.18.9||


1.19.1a prati tyaṁ cārumadhvaraṁ gopīthāya pra hūyase |
1.19.1c marudbhiragna ā gahi ||

prati | tyam | cārum | adhvaram | go-pīthāya | pra | hūyase |
marut-bhiḥ | agne | ā | gahi ||1.19.1||

1.19.2a nahi devo na martyo mahastava kratuṁ paraḥ |
1.19.2c marudbhiragna ā gahi ||

nahi | devaḥ | na | martyaḥ | mahaḥ | tava | kratum | paraḥ |
marut-bhiḥ | agne | ā | gahi ||1.19.2||

1.19.3a ye maho rajaso vidurviśve devāso adruhaḥ |
1.19.3c marudbhiragna ā gahi ||

ye | mahaḥ | rajasaḥ | viduḥ | viśve | devāsaḥ | adruhaḥ |
marut-bhiḥ | agne | ā | gahi ||1.19.3||

1.19.4a ya ugrā arkamānṛcuranādhṛṣṭāsa ojasā |
1.19.4c marudbhiragna ā gahi ||

ye | ugrāḥ | arkam | ānṛcuḥ | anādhṛṣṭāsaḥ | ojasā |
marut-bhiḥ | agne | ā | gahi ||1.19.4||

1.19.5a ye śubhrā ghoravarpasaḥ sukṣatrāso riśādasaḥ |
1.19.5c marudbhiragna ā gahi ||

ye | śubhrāḥ | ghora-varpasaḥ | su-kṣatrāsaḥ | riśādasaḥ |
marut-bhiḥ | agne | ā | gahi ||1.19.5||

1.19.6a ye nākasyādhi rocane divi devāsa āsate |
1.19.6c marudbhiragna ā gahi ||

ye | nākasya | adhi | rocane | divi | devāsaḥ | āsate |
marut-bhiḥ | agne | ā | gahi ||1.19.6||

1.19.7a ya īṅkhayanti parvatāntiraḥ samudramarṇavam |
1.19.7c marudbhiragna ā gahi ||

ye | īṅkhayanti | parvatān | tiraḥ | samudram | arṇavam |
marut-bhiḥ | agne | ā | gahi ||1.19.7||

1.19.8a ā ye tanvanti raśmibhistiraḥ samudramojasā |
1.19.8c marudbhiragna ā gahi ||

ā | ye | tanvanti | raśmi-bhiḥ | tiraḥ | samudram | ojasā |
marut-bhiḥ | agne | ā | gahi ||1.19.8||

1.19.9a abhi tvā pūrvapītaye sṛjāmi somyaṁ madhu |
1.19.9c marudbhiragna ā gahi ||

abhi | tvā | pūrva-pītaye | sṛjāmi | somyam | madhu |
marut-bhiḥ | agne | ā | gahi ||1.19.9||


1.20.1a ayaṁ devāya janmane stomo viprebhirāsayā |
1.20.1c akāri ratnadhātamaḥ ||

ayam | devāya | janmane | stomaḥ | viprebhiḥ | āsayā |
akāri | ratna-dhātamaḥ ||1.20.1||

1.20.2a ya indrāya vacoyujā tatakṣurmanasā harī |
1.20.2c śamībhiryajñamāśata ||

ye | indrāya | vacaḥ-yujā | tatakṣuḥ | manasā | harī iti |
śamībhiḥ | yajñam | āśata ||1.20.2||

1.20.3a takṣannāsatyābhyāṁ parijmānaṁ sukhaṁ ratham |
1.20.3c takṣandhenuṁ sabardughām ||

takṣan | nāsatyābhyām | pari-jmānam | su-kham | ratham |
takṣan | dhenum | sabaḥ-dughām ||1.20.3||

1.20.4a yuvānā pitarā punaḥ satyamantrā ṛjūyavaḥ |
1.20.4c ṛbhavo viṣṭyakrata ||

yuvānā | pitarā | punariti | satya-mantrāḥ | ṛju-yavaḥ |
ṛbhavaḥ | viṣṭī | akrata ||1.20.4||

1.20.5a saṁ vo madāso agmatendreṇa ca marutvatā |
1.20.5c ādityebhiśca rājabhiḥ ||

sam | vaḥ | madāsaḥ | agmata | indreṇa | ca | marutvatā |
ādityebhiḥ | ca | rāja-bhiḥ ||1.20.5||

1.20.6a uta tyaṁ camasaṁ navaṁ tvaṣṭurdevasya niṣkṛtam |
1.20.6c akarta caturaḥ punaḥ ||

uta | tyam | camasam | navam | tvaṣṭuḥ | devasya | niḥ-kṛtam |
akarta | caturaḥ | punariti ||1.20.6||

1.20.7a te no ratnāni dhattana trirā sāptāni sunvate |
1.20.7c ekamekaṁ suśastibhiḥ ||

te | naḥ | ratnāni | dhattana | triḥ | ā | sāptāni | sunvate |
ekam-ekam | suśasti-bhiḥ ||1.20.7||

1.20.8a adhārayanta vahnayo'bhajanta sukṛtyayā |
1.20.8c bhāgaṁ deveṣu yajñiyam ||

adhārayanta | vahnayaḥ | abhajanta | su-kṛtyayā |
bhāgam | deveṣu | yajñiyam ||1.20.8||


1.21.1a ihendrāgnī upa hvaye tayoritstomamuśmasi |
1.21.1c tā somaṁ somapātamā ||

iha | indrāgnī iti | upa | hvaye | tayoḥ | it | stomam | uśmasi |
tā | somam | soma-pātamā ||1.21.1||

1.21.2a tā yajñeṣu pra śaṁsatendrāgnī śumbhatā naraḥ |
1.21.2c tā gāyatreṣu gāyata ||

tā | yajñeṣu | pra | śaṁsata | indrāgnī iti | śumbhata | naraḥ |
tā | gāyatreṣu | gāyata ||1.21.2||

1.21.3a tā mitrasya praśastaya indrāgnī tā havāmahe |
1.21.3c somapā somapītaye ||

tā | mitrasya | pra-śastaye | indrāgnī iti | tā | havāmahe |
soma-pā | soma-pītaye ||1.21.3||

1.21.4a ugrā santā havāmaha upedaṁ savanaṁ sutam |
1.21.4c indrāgnī eha gacchatām ||

ugrā | santā | havāmahe | upa | idam | savanam | sutam |
indrāgnī iti | ā | iha | gacchatām ||1.21.4||

1.21.5a tā mahāntā sadaspatī indrāgnī rakṣa ubjatam |
1.21.5c aprajāḥ santvatriṇaḥ ||

tā | mahāntā | sadaspatī iti | indrāgnī iti | rakṣaḥ | ubjatam |
aprajāḥ | santu | atriṇaḥ ||1.21.5||

1.21.6a tena satyena jāgṛtamadhi pracetune pade |
1.21.6c indrāgnī śarma yacchatam ||

tena | satyena | jāgṛtam | adhi | pra-cetune | pade |
indrāgnī iti | śarma | yacchatam ||1.21.6||


1.22.1a prātaryujā vi bodhayāśvināveha gacchatām |
1.22.1c asya somasya pītaye ||

prātaḥ-yujā | vi | bodhaya | aśvinau | ā | iha | gacchatām |
asya | somasya | pītaye ||1.22.1||

1.22.2a yā surathā rathītamobhā devā divispṛśā |
1.22.2c aśvinā tā havāmahe ||

yā | su-rathā | rathi-tamā | ubhā | devā | divi-spṛśā |
aśvinā | tā | havāmahe ||1.22.2||

1.22.3a yā vāṁ kaśā madhumatyaśvinā sūnṛtāvatī |
1.22.3c tayā yajñaṁ mimikṣatam ||

yā | vām | kaśā | madhu-matī | aśvinā | sūnṛtā-vatī |
tayā | yajñam | mimikṣatam ||1.22.3||

1.22.4a nahi vāmasti dūrake yatrā rathena gacchathaḥ |
1.22.4c aśvinā somino gṛham ||

nahi | vām | asti | dūrake | yatra | rathena | gacchathaḥ |
aśvinā | sominaḥ | gṛham ||1.22.4||

1.22.5a hiraṇyapāṇimūtaye savitāramupa hvaye |
1.22.5c sa cettā devatā padam ||

hiraṇya-pāṇim | ūtaye | savitāram | upa | hvaye |
saḥ | cettā | devatā | padam ||1.22.5||

1.22.6a apāṁ napātamavase savitāramupa stuhi |
1.22.6c tasya vratānyuśmasi ||

apām | napātam | avase | savitāram | upa | stuhi |
tasya | vratāni | uśmasi ||1.22.6||

1.22.7a vibhaktāraṁ havāmahe vasościtrasya rādhasaḥ |
1.22.7c savitāraṁ nṛcakṣasam ||

vi-bhaktāram | havāmahe | vasoḥ | citrasya | rādhasaḥ |
savitāram | nṛ-cakṣasam ||1.22.7||

1.22.8a sakhāya ā ni ṣīdata savitā stomyo nu naḥ |
1.22.8c dātā rādhāṁsi śumbhati ||

sakhāyaḥ | ā | ni | sīdata | savitā | stomyaḥ | nu | naḥ |
dātā | rādhāṁsi | śumbhati ||1.22.8||

1.22.9a agne patnīrihā vaha devānāmuśatīrupa |
1.22.9c tvaṣṭāraṁ somapītaye ||

agne | patnīḥ | iha | ā | vaha | devānām | uśatīḥ | upa |
tvaṣṭāram | soma-pītaye ||1.22.9||

1.22.10a ā gnā agna ihāvase hotrāṁ yaviṣṭha bhāratīm |
1.22.10c varūtrīṁ dhiṣaṇāṁ vaha ||

ā | gnāḥ | agne | iha | avase | hotrām | yaviṣṭha | bhāratīm |
varūtrīm | dhiṣaṇām | vaha ||1.22.10||

1.22.11a abhi no devīravasā mahaḥ śarmaṇā nṛpatnīḥ |
1.22.11c acchinnapatrāḥ sacantām ||

abhi | naḥ | devīḥ | avasā | mahaḥ | śarmaṇā | nṛ-patnīḥ |
acchinna-patrāḥ | sacantām ||1.22.11||

1.22.12a ihendrāṇīmupa hvaye varuṇānīṁ svastaye |
1.22.12c agnāyīṁ somapītaye ||

iha | indrāṇīm | upa | hvaye | varuṇānīm | svastaye |
agnāyīm | soma-pītaye ||1.22.12||

1.22.13a mahī dyauḥ pṛthivī ca na imaṁ yajñaṁ mimikṣatām |
1.22.13c pipṛtāṁ no bharīmabhiḥ ||

mahī | dyauḥ | pṛthivī | ca | naḥ | imam | yajñam | mimikṣatām |
pipṛtām | naḥ | bharīma-bhiḥ ||1.22.13||

1.22.14a tayoridghṛtavatpayo viprā rihanti dhītibhiḥ |
1.22.14c gandharvasya dhruve pade ||

tayoḥ | it | ghṛta-vat | payaḥ | viprāḥ | rihanti | dhīti-bhiḥ |
gandharvasya | dhruve | pade ||1.22.14||

1.22.15a syonā pṛthivi bhavānṛkṣarā niveśanī |
1.22.15c yacchā naḥ śarma saprathaḥ ||

syonā | pṛthivi | bhava | anṛkṣarā | ni-veśanī |
yaccha | naḥ | śarma | sa-prathaḥ ||1.22.15||

1.22.16a ato devā avantu no yato viṣṇurvicakrame |
1.22.16c pṛthivyāḥ sapta dhāmabhiḥ ||

ataḥ | devāḥ | avantu | naḥ | yataḥ | viṣṇuḥ | vi-cakrame |
pṛthivyāḥ | sapta | dhāma-bhiḥ ||1.22.16||

1.22.17a idaṁ viṣṇurvi cakrame tredhā ni dadhe padam |
1.22.17c samūḻhamasya pāṁsure ||

idam | viṣṇuḥ | vi | cakrame | tredhā | ni | dadhe | padam |
sam-ūḻham | asya | pāṁsure ||1.22.17||

1.22.18a trīṇi padā vi cakrame viṣṇurgopā adābhyaḥ |
1.22.18c ato dharmāṇi dhārayan ||

trīṇi | padā | vi | cakrame | viṣṇuḥ | gopāḥ | adābhyaḥ |
ataḥ | dharmāṇi | dhārayan ||1.22.18||

1.22.19a viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe |
1.22.19c indrasya yujyaḥ sakhā ||

viṣṇoḥ | karmāṇi | paśyata | yataḥ | vratāni | paspaśe |
indrasya | yujyaḥ | sakhā ||1.22.19||

1.22.20a tadviṣṇoḥ paramaṁ padaṁ sadā paśyanti sūrayaḥ |
1.22.20c divīva cakṣurātatam ||

tat | viṣṇoḥ | paramam | padam | sadā | paśyanti | sūrayaḥ |
divi-iva | cakṣuḥ | ā-tatam ||1.22.20||

1.22.21a tadviprāso vipanyavo jāgṛvāṁsaḥ samindhate |
1.22.21c viṣṇoryatparamaṁ padam ||

tat | viprāsaḥ | vipanyavaḥ | jāgṛ-vāṁsaḥ | sam | indhate |
viṣṇoḥ | yat | paramam | padam ||1.22.21||


1.23.1a tīvrāḥ somāsa ā gahyāśīrvantaḥ sutā ime |
1.23.1c vāyo tānprasthitānpiba ||

tīvrāḥ | somāsaḥ | ā | gahi | āśīḥ-vantaḥ | sutāḥ | ime |
vāyo iti | tān | pra-sthitān | piba ||1.23.1||

1.23.2a ubhā devā divispṛśendravāyū havāmahe |
1.23.2c asya somasya pītaye ||

ubhā | devā | divi-spṛśā | indravāyū iti | havāmahe |
asya | somasya | pītaye ||1.23.2||

1.23.3a indravāyū manojuvā viprā havanta ūtaye |
1.23.3c sahasrākṣā dhiyaspatī ||

indravāyū iti | manaḥ-juvā | viprāḥ | havante | ūtaye |
sahasra-akṣā | dhiyaḥ | patī iti ||1.23.3||

1.23.4a mitraṁ vayaṁ havāmahe varuṇaṁ somapītaye |
1.23.4c jajñānā pūtadakṣasā ||

mitram | vayam | havāmahe | varuṇam | soma-pītaye |
jajñānā | pūta-dakṣasā ||1.23.4||

1.23.5a ṛtena yāvṛtāvṛdhāvṛtasya jyotiṣaspatī |
1.23.5c tā mitrāvaruṇā huve ||

ṛtena | yau | ṛta-vṛdhau | ṛtasya | jyotiṣaḥ | patī iti |
tā | mitrāvaruṇā | huve ||1.23.5||

1.23.6a varuṇaḥ prāvitā bhuvanmitro viśvābhirūtibhiḥ |
1.23.6c karatāṁ naḥ surādhasaḥ ||

varuṇaḥ | pra-avitā | bhuvat | mitraḥ | viśvābhiḥ | ūti-bhiḥ |
karatām | naḥ | su-rādhasaḥ ||1.23.6||

1.23.7a marutvantaṁ havāmaha indramā somapītaye |
1.23.7c sajūrgaṇena tṛmpatu ||

marutvantam | havāmahe | indram | ā | soma-pītaye |
sa-jūḥ | gaṇena | tṛmpatu ||1.23.7||

1.23.8a indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ |
1.23.8c viśve mama śrutā havam ||

indra-jyeṣṭhāḥ | marut-gaṇāḥ | devāsaḥ | pūṣa-rātayaḥ |
viśve | mama | śruta | havam ||1.23.8||

1.23.9a hata vṛtraṁ sudānava indreṇa sahasā yujā |
1.23.9c mā no duḥśaṁsa īśata ||

hata | vṛtram | su-dānavaḥ | indreṇa | sahasā | yujā |
mā | naḥ | duḥ-śaṁsaḥ | īśata ||1.23.9||

1.23.10a viśvāndevānhavāmahe marutaḥ somapītaye |
1.23.10c ugrā hi pṛśnimātaraḥ ||

viśvān | devān | havāmahe | marutaḥ | soma-pītaye |
ugrāḥ | hi | pṛśni-mātaraḥ ||1.23.10||

1.23.11a jayatāmiva tanyaturmarutāmeti dhṛṣṇuyā |
1.23.11c yacchubhaṁ yāthanā naraḥ ||

jayatām-iva | tanyatuḥ | marutām | eti | dhṛṣṇu-yā |
yat | śubham | yāthana | naraḥ ||1.23.11||

1.23.12a haskārādvidyutasparyato jātā avantu naḥ |
1.23.12c maruto mṛḻayantu naḥ ||

haskārāt | vi-dyutaḥ | pari | ataḥ | jātāḥ | avantu | naḥ |
marutaḥ | mṛḻayantu | naḥ ||1.23.12||

1.23.13a ā pūṣañcitrabarhiṣamāghṛṇe dharuṇaṁ divaḥ |
1.23.13c ājā naṣṭaṁ yathā paśum ||

ā | pūṣan | citra-barhiṣam | āghṛṇe | dharuṇam | divaḥ |
ā | aja | naṣṭam | yathā | paśum ||1.23.13||

1.23.14a pūṣā rājānamāghṛṇirapagūḻhaṁ guhā hitam |
1.23.14c avindaccitrabarhiṣam ||

pūṣā | rājānam | āghṛṇiḥ | apa-gūḻham | guhā | hitam |
avindat | citra-barhiṣam ||1.23.14||

1.23.15a uto sa mahyamindubhiḥ ṣaḍyuktām̐ anuseṣidhat |
1.23.15c gobhiryavaṁ na carkṛṣat ||

uto iti | saḥ | mahyam | indu-bhiḥ | ṣaṭ | yuktān | anu-sesidhat |
gobhiḥ | yavam | na | carkṛṣat ||1.23.15||

1.23.16a ambayo yantyadhvabhirjāmayo adhvarīyatām |
1.23.16c pṛñcatīrmadhunā payaḥ ||

ambayaḥ | yanti | adhva-bhiḥ | jāmayaḥ | adhvari-yatām |
pṛñcatīḥ | madhunā | payaḥ ||1.23.16||

1.23.17a amūryā upa sūrye yābhirvā sūryaḥ saha |
1.23.17c tā no hinvantvadhvaram ||

amūḥ | yāḥ | upa | sūrye | yābhiḥ | vā | sūryaḥ | saha |
tāḥ | naḥ | hinvantu | adhvaram ||1.23.17||

1.23.18a apo devīrupa hvaye yatra gāvaḥ pibanti naḥ |
1.23.18c sindhubhyaḥ kartvaṁ haviḥ ||

apaḥ | devīḥ | upa | hvaye | yatra | gāvaḥ | pibanti | naḥ |
sindhu-bhyaḥ | kartvam | haviḥ ||1.23.18||

1.23.19a apsvantaramṛtamapsu bheṣajamapāmuta praśastaye |
1.23.19c devā bhavata vājinaḥ ||

ap-su | antaḥ | amṛtam | ap-su | bheṣajam | apām | uta | pra-śastaye |
devāḥ | bhavata | vājinaḥ ||1.23.19||

1.23.20a apsu me somo abravīdantarviśvāni bheṣajā |
1.23.20c agniṁ ca viśvaśambhuvamāpaśca viśvabheṣajīḥ ||

ap-su | me | somaḥ | abravīt | antaḥ | viśvāni | bheṣajā |
agnim | ca | viśva-śambhuvam | āpaḥ | ca | viśva-bheṣajīḥ ||1.23.20||

1.23.21a āpaḥ pṛṇīta bheṣajaṁ varūthaṁ tanve mama |
1.23.21c jyokca sūryaṁ dṛśe ||

āpaḥ | pṛṇīta | bheṣajam | varūtham | tanve | mama |
jyok | ca | sūryam | dṛśe ||1.23.21||

1.23.22a idamāpaḥ pra vahata yatkiṁ ca duritaṁ mayi |
1.23.22c yadvāhamabhidudroha yadvā śepa utānṛtam ||

idam | āpaḥ | pra | vahata | yat | kim | ca | duḥ-itam | mayi |
yat | vā | aham | abhi-dudroha | yat | vā | śepe | uta | anṛtam ||1.23.22||

1.23.23a āpo adyānvacāriṣaṁ rasena samagasmahi |
1.23.23c payasvānagna ā gahi taṁ mā saṁ sṛja varcasā ||

āpaḥ | adya | anu | acāriṣam | rasena | sam | agasmahi |
payasvān | agne | ā | gahi | tam | mā | sam | sṛja | varcasā ||1.23.23||

1.23.24a saṁ māgne varcasā sṛja saṁ prajayā samāyuṣā |
1.23.24c vidyurme asya devā indro vidyātsaha ṛṣibhiḥ ||

sam | mā | agne | varcasā | sṛja | sam | pra-jayā | sam | āyuṣā |
vidyuḥ | me | asya | devāḥ | indraḥ | vidyāt | saha | ṛṣi-bhiḥ ||1.23.24||


1.24.1a kasya nūnaṁ katamasyāmṛtānāṁ manāmahe cāru devasya nāma |
1.24.1c ko no mahyā aditaye punardātpitaraṁ ca dṛśeyaṁ mātaraṁ ca ||

kasya | nūnam | katamasya | amṛtānām | manāmahe | cāru | devasya | nāma |
kaḥ | naḥ | mahyai | aditaye | punaḥ | dāt | pitaram | ca | dṛśeyam | mātaram | ca ||1.24.1||

1.24.2a agnervayaṁ prathamasyāmṛtānāṁ manāmahe cāru devasya nāma |
1.24.2c sa no mahyā aditaye punardātpitaraṁ ca dṛśeyaṁ mātaraṁ ca ||

agneḥ | vayam | prathamasya | amṛtānām | manāmahe | cāru | devasya | nāma |
saḥ | naḥ | mahyai | aditaye | punaḥ | dāt | pitaram | ca | dṛśeyam | mātaram | ca ||1.24.2||

1.24.3a abhi tvā deva savitarīśānaṁ vāryāṇām |
1.24.3c sadāvanbhāgamīmahe ||

abhi | tvā | deva | savitaḥ | īśānam | vāryāṇām |
sadā | avan | bhāgam | īmahe ||1.24.3||

1.24.4a yaściddhi ta itthā bhagaḥ śaśamānaḥ purā nidaḥ |
1.24.4c adveṣo hastayordadhe ||

yaḥ | cit | hi | te | itthā | bhagaḥ | śaśamānaḥ | purā | nidaḥ |
adveṣaḥ | hastayoḥ | dadhe ||1.24.4||

1.24.5a bhagabhaktasya te vayamudaśema tavāvasā |
1.24.5c mūrdhānaṁ rāya ārabhe ||

bhaga-bhaktasya | te | vayam | ut | aśema | tava | avasā |
mūrdhānam | rāyaḥ | ā-rabhe ||1.24.5||

1.24.6a nahi te kṣatraṁ na saho na manyuṁ vayaścanāmī patayanta āpuḥ |
1.24.6c nemā āpo animiṣaṁ carantīrna ye vātasya praminantyabhvam ||

nahi | te | kṣatram | na | sahaḥ | na | manyum | vayaḥ | cana | amī iti | patayantaḥ | āpuḥ |
na | imāḥ | āpaḥ | ani-miṣam | carantīḥ | na | ye | vātasya | pra-minanti | abhvam ||1.24.6||

1.24.7a abudhne rājā varuṇo vanasyordhvaṁ stūpaṁ dadate pūtadakṣaḥ |
1.24.7c nīcīnāḥ sthurupari budhna eṣāmasme antarnihitāḥ ketavaḥ syuḥ ||

abudhne | rājā | varuṇaḥ | vanasya | ūrdhvam | stūpam | dadate | pūta-dakṣaḥ |
nīcīnāḥ | sthuḥ | upari | budhnaḥ | eṣām | asme iti | antaḥ | ni-hitāḥ | ketavaḥ | syuriti syuḥ ||1.24.7||

1.24.8a uruṁ hi rājā varuṇaścakāra sūryāya panthāmanvetavā u |
1.24.8c apade pādā pratidhātave'karutāpavaktā hṛdayāvidhaścit ||

urum | hi | rājā | varuṇaḥ | cakāra | sūryāya | panthām | anu-etavai | ūm̐ iti |
apade | pādā | prati-dhātave | akaḥ | uta | apa-vaktā | hṛdaya-vidhaḥ | cit ||1.24.8||

1.24.9a śataṁ te rājanbhiṣajaḥ sahasramurvī gabhīrā sumatiṣṭe astu |
1.24.9c bādhasva dūre nirṛtiṁ parācaiḥ kṛtaṁ cidenaḥ pra mumugdhyasmat ||

śatam | te | rājan | bhiṣajaḥ | sahasram | urvī | gabhīrā | su-matiḥ | te | astu |
bādhasva | dūre | niḥ-ṛtim | parācaiḥ | kṛtam | cit | enaḥ | pra | mumugdhi | asmat ||1.24.9||

1.24.10a amī ya ṛkṣā nihitāsa uccā naktaṁ dadṛśre kuha ciddiveyuḥ |
1.24.10c adabdhāni varuṇasya vratāni vicākaśaccandramā naktameti ||

amī iti | ye | ṛkṣāḥ | ni-hitāsaḥ | uccā | naktam | dadṛśre | kuha | cit | divā | īyuḥ |
adabdhāni | varuṇasya | vratāni | vi-cākaśat | candramāḥ | naktam | eti ||1.24.10||

1.24.11a tattvā yāmi brahmaṇā vandamānastadā śāste yajamāno havirbhiḥ |
1.24.11c aheḻamāno varuṇeha bodhyuruśaṁsa mā na āyuḥ pra moṣīḥ ||

tat | tvā | yāmi | brahmaṇā | vandamānaḥ | tat | ā | śāste | yajamānaḥ | haviḥ-bhiḥ |
aheḻamānaḥ | varuṇa | iha | bodhi | uru-śaṁsa | mā | naḥ | āyuḥ | pra | moṣīḥ ||1.24.11||

1.24.12a tadinnaktaṁ taddivā mahyamāhustadayaṁ keto hṛda ā vi caṣṭe |
1.24.12c śunaḥśepo yamahvadgṛbhītaḥ so asmānrājā varuṇo mumoktu ||

tat | it | naktam | tat | divā | mahyam | āhuḥ | tat | ayam | ketaḥ | hṛdaḥ | ā | vi | caṣṭe |
śunaḥśepaḥ | yam | ahvat | gṛbhītaḥ | saḥ | asmān | rājā | varuṇaḥ | mumoktu ||1.24.12||

1.24.13a śunaḥśepo hyahvadgṛbhītastriṣvādityaṁ drupadeṣu baddhaḥ |
1.24.13c avainaṁ rājā varuṇaḥ sasṛjyādvidvām̐ adabdho vi mumoktu pāśān ||

śunaḥśepaḥ | hi | ahvat | gṛbhītaḥ | triṣu | ādityam | dru-padeṣu | baddhaḥ |
ava | enam | rājā | varuṇaḥ | sasṛjyāt | vidvān | adabdhaḥ | vi | mumoktu | pāsān ||1.24.13||

1.24.14a ava te heḻo varuṇa namobhirava yajñebhirīmahe havirbhiḥ |
1.24.14c kṣayannasmabhyamasura pracetā rājannenāṁsi śiśrathaḥ kṛtāni ||

ava | te | heḻaḥ | varuṇa | namaḥ-bhiḥ | ava | yajñebhiḥ | īmahe | haviḥ-bhiḥ |
kṣayan | asmabhyam | asura | praceta iti pra-cetaḥ | rājan | enāṁsi | śiśrathaḥ | kṛtāni ||1.24.14||

1.24.15a uduttamaṁ varuṇa pāśamasmadavādhamaṁ vi madhyamaṁ śrathāya |
1.24.15c athā vayamāditya vrate tavānāgaso aditaye syāma ||

ut | ut-tamam | varuṇa | pāśam | asmat | ava | adhamam | vi | madhyamam | śrathaya |
atha | vayam | āditya | vrate | tava | anāgasaḥ | aditaye | syāma ||1.24.15||


1.25.1a yacciddhi te viśo yathā pra deva varuṇa vratam |
1.25.1c minīmasi dyavidyavi ||

yat | cit | hi | te | viśaḥ | yathā | pra | deva | varuṇa | vratam |
minīmasi | dyavi-dyavi ||1.25.1||

1.25.2a mā no vadhāya hatnave jihīḻānasya rīradhaḥ |
1.25.2c mā hṛṇānasya manyave ||

mā | naḥ | vadhāya | hatnave | jihīḻānasya | rīradhaḥ |
mā | hṛṇānasya | manyave ||1.25.2||

1.25.3a vi mṛḻīkāya te mano rathīraśvaṁ na saṁditam |
1.25.3c gīrbhirvaruṇa sīmahi ||

vi | mṛḻīkāya | te | manaḥ | rathīḥ | aśvam | na | sam-ditam |
gīḥ-bhiḥ | varuṇa | sīmahi ||1.25.3||

1.25.4a parā hi me vimanyavaḥ patanti vasyaïṣṭaye |
1.25.4c vayo na vasatīrupa ||

parā | hi | me | vi-manyavaḥ | patanti | vasyaḥ-iṣṭaye |
vayaḥ | na | vasatīḥ | upa ||1.25.4||

1.25.5a kadā kṣatraśriyaṁ naramā varuṇaṁ karāmahe |
1.25.5c mṛḻīkāyorucakṣasam ||

kadā | kṣatra-śriyam | naram | ā | varuṇam | karāmahe |
mṛḻīkāya | uru-cakṣasam ||1.25.5||

1.25.6a taditsamānamāśāte venantā na pra yucchataḥ |
1.25.6c dhṛtavratāya dāśuṣe ||

tat | it | samānam | āśāte iti | venantā | na | pra | yucchataḥ |
dhṛta-vratāya | dāśuṣe ||1.25.6||

1.25.7a vedā yo vīnāṁ padamantarikṣeṇa patatām |
1.25.7c veda nāvaḥ samudriyaḥ ||

veda | yaḥ | vīnām | padam | antarikṣeṇa | patatām |
veda | nāvaḥ | samudriyaḥ ||1.25.7||

1.25.8a veda māso dhṛtavrato dvādaśa prajāvataḥ |
1.25.8c vedā ya upajāyate ||

veda | māsaḥ | dhṛta-vrataḥ | dvādaśa | prajā-vataḥ |
veda | yaḥ | upa-jāyate ||1.25.8||

1.25.9a veda vātasya vartanimurorṛṣvasya bṛhataḥ |
1.25.9c vedā ye adhyāsate ||

veda | vātasya | vartanim | uroḥ | ṛṣvasya | bṛhataḥ |
veda | ye | adhi-āsate ||1.25.9||

1.25.10a ni ṣasāda dhṛtavrato varuṇaḥ pastyāsvā |
1.25.10c sāmrājyāya sukratuḥ ||

ni | sasāda | dhṛta-vrataḥ | varuṇaḥ | pastyāsu | ā |
sām-rājyāya | su-kratuḥ ||1.25.10||

1.25.11a ato viśvānyadbhutā cikitvām̐ abhi paśyati |
1.25.11c kṛtāni yā ca kartvā ||

ataḥ | viśvāni | adbhutā | cikitvān | abhi | paśyati |
kṛtāni | yā | ca | kartvā ||1.25.11||

1.25.12a sa no viśvāhā sukraturādityaḥ supathā karat |
1.25.12c pra ṇa āyūṁṣi tāriṣat ||

saḥ | naḥ | viśvāhā | su-kratuḥ | ādityaḥ | su-pathā | karat |
pra | naḥ | āyūṁṣi | tāriṣat ||1.25.12||

1.25.13a bibhraddrāpiṁ hiraṇyayaṁ varuṇo vasta nirṇijam |
1.25.13c pari spaśo ni ṣedire ||

bibhrat | drāpim | hiraṇyayam | varuṇaḥ | vasta | niḥ-nijam |
pari | spaśaḥ | ni | sedire ||1.25.13||

1.25.14a na yaṁ dipsanti dipsavo na druhvāṇo janānām |
1.25.14c na devamabhimātayaḥ ||

na | yam | dipsanti | dipsavaḥ | na | druhvāṇaḥ | janānām |
na | devam | abhi-mātayaḥ ||1.25.14||

1.25.15a uta yo mānuṣeṣvā yaśaścakre asāmyā |
1.25.15c asmākamudareṣvā ||

uta | yaḥ | mānuṣeṣu | ā | yaśaḥ | cakre | asāmi | ā |
asmākam | udareṣu | ā ||1.25.15||

1.25.16a parā me yanti dhītayo gāvo na gavyūtīranu |
1.25.16c icchantīrurucakṣasam ||

parāḥ | me | yanti | dhītayaḥ | gāvaḥ | na | gavyūtīḥ | anu |
icchantīḥ | uru-cakṣasam ||1.25.16||

1.25.17a saṁ nu vocāvahai punaryato me madhvābhṛtam |
1.25.17c hoteva kṣadase priyam ||

sam | nu | vocāvahai | punaḥ | yataḥ | me | madhu | ā-bhṛtam |
hotā-iva | kṣadase | priyam ||1.25.17||

1.25.18a darśaṁ nu viśvadarśataṁ darśaṁ rathamadhi kṣami |
1.25.18c etā juṣata me giraḥ ||

darśam | nu | viśva-darśatam | darśam | ratham | adhi | kṣami |
etāḥ | juṣata | me | giraḥ ||1.25.18||

1.25.19a imaṁ me varuṇa śrudhī havamadyā ca mṛḻaya |
1.25.19c tvāmavasyurā cake ||

imam | me | varuṇa | śrudhi | havam | adya | ca | mṛḻaya |
tvām | avasyuḥ | ā | cakre ||1.25.19||

1.25.20a tvaṁ viśvasya medhira divaśca gmaśca rājasi |
1.25.20c sa yāmani prati śrudhi ||

tvam | viśvasya | medhira | divaḥ | ca | gmaḥ | ca | rājasi |
saḥ | yāmani | prati | śrudhi ||1.25.20||

1.25.21a uduttamaṁ mumugdhi no vi pāśaṁ madhyamaṁ cṛta |
1.25.21c avādhamāni jīvase ||

ut | ut-tamam | mumugdhi | naḥ | vi | pāśam | madhyamam | cṛta |
ava | adhamāni | jīvase ||1.25.21||


1.26.1a vasiṣvā hi miyedhya vastrāṇyūrjāṁ pate |
1.26.1c semaṁ no adhvaraṁ yaja ||

vasiṣva | hi | miyedhya | vastrāṇi | ūrjām | pate |
saḥ | imam | naḥ | adhvaram | yaja ||1.26.1||

1.26.2a ni no hotā vareṇyaḥ sadā yaviṣṭha manmabhiḥ |
1.26.2c agne divitmatā vacaḥ ||

ni | naḥ | hotā | vareṇyaḥ | sadā | yaviṣṭha | manma-bhiḥ |
agne | divitmatā | vacaḥ ||1.26.2||

1.26.3a ā hi ṣmā sūnave pitāpiryajatyāpaye |
1.26.3c sakhā sakhye vareṇyaḥ ||

ā | hi | sma | sūnave | pitā | āpiḥ | yajati | āpaye |
sakhā | sakhye | vareṇyaḥ ||1.26.3||

1.26.4a ā no barhī riśādaso varuṇo mitro aryamā |
1.26.4c sīdantu manuṣo yathā ||

ā | naḥ | barhiḥ | riśādasaḥ | varuṇaḥ | mitraḥ | aryamā |
sīdantu | manuṣaḥ | yathā ||1.26.4||

1.26.5a pūrvya hotarasya no mandasva sakhyasya ca |
1.26.5c imā u ṣu śrudhī giraḥ ||

pūrvya | hotaḥ | asya | naḥ | mandasva | sakhyasya | ca |
imāḥ | ūm̐ iti | su | śrudhī | giraḥ ||1.26.5||

1.26.6a yacciddhi śaśvatā tanā devaṁdevaṁ yajāmahe |
1.26.6c tve iddhūyate haviḥ ||

yat | cit | hi | śaśvatā | tanā | devam-devam | yajāmahe |
tve iti | it | hūyate | haviḥ ||1.26.6||

1.26.7a priyo no astu viśpatirhotā mandro vareṇyaḥ |
1.26.7c priyāḥ svagnayo vayam ||

priyaḥ | naḥ | astu | viśpatiḥ | hotā | mandraḥ | vareṇyaḥ |
priyāḥ | su-agnayaḥ | vayam ||1.26.7||

1.26.8a svagnayo hi vāryaṁ devāso dadhire ca naḥ |
1.26.8c svagnayo manāmahe ||

su-agnayaḥ | hi | vāryam | devāsaḥ | dadhire | ca | naḥ |
su-agnayaḥ | manāmahe ||1.26.8||

1.26.9a athā na ubhayeṣāmamṛta martyānām |
1.26.9c mithaḥ santu praśastayaḥ ||

atha | naḥ | ubhayeṣām | amṛta | martyānām |
mithaḥ | santu | pra-śastayaḥ ||1.26.9||

1.26.10a viśvebhiragne agnibhirimaṁ yajñamidaṁ vacaḥ |
1.26.10c cano dhāḥ sahaso yaho ||

viśvebhiḥ | agne | agni-bhiḥ | imam | yajñam | idam | vacaḥ |
canaḥ | dhāḥ | sahasaḥ | yaho iti ||1.26.10||


1.27.1a aśvaṁ na tvā vāravantaṁ vandadhyā agniṁ namobhiḥ |
1.27.1c samrājantamadhvarāṇām ||

aśvam | na | tvā | vāra-vantam | vandadhyai | agnim | namaḥ-bhiḥ |
sam-rājantam | adhvarāṇām ||1.27.1||

1.27.2a sa ghā naḥ sūnuḥ śavasā pṛthupragāmā suśevaḥ |
1.27.2c mīḍhvām̐ asmākaṁ babhūyāt ||

saḥ | gha | naḥ | sūnuḥ | śavasā | pṛthu-pragāmā | su-śevaḥ |
mīḍhvān | asmākam | babhūyāt ||1.27.2||

1.27.3a sa no dūrāccāsācca ni martyādaghāyoḥ |
1.27.3c pāhi sadamidviśvāyuḥ ||

saḥ | naḥ | dūrāt | ca | āsāt | ca | ni | martyāt | agha-yoḥ |
pāhi | sadam | it | viśva-āyuḥ ||1.27.3||

1.27.4a imamū ṣu tvamasmākaṁ saniṁ gāyatraṁ navyāṁsam |
1.27.4c agne deveṣu pra vocaḥ ||

imam | ūm̐ iti | su | tvam | asmākam | sanim | gāyatram | navyāṁsam |
agne | deveṣu | pra | vocaḥ ||1.27.4||

1.27.5a ā no bhaja parameṣvā vājeṣu madhyameṣu |
1.27.5c śikṣā vasvo antamasya ||

ā | naḥ | bhaja | parameṣu | ā | vājeṣu | madhyameṣu |
śikṣa | vasvaḥ | antamasya ||1.27.5||

1.27.6a vibhaktāsi citrabhāno sindhorūrmā upāka ā |
1.27.6c sadyo dāśuṣe kṣarasi ||

vi-bhaktā | asi | citrabhāno iti citra-bhāno | sindhoḥ | ūrmau | upāke | ā |
sadyaḥ | dāśuṣe | kṣarasi ||1.27.6||

1.27.7a yamagne pṛtsu martyamavā vājeṣu yaṁ junāḥ |
1.27.7c sa yantā śaśvatīriṣaḥ ||

yam | agne | pṛt-su | martyam | avāḥ | vājeṣu | yam | junāḥ |
saḥ | yantā | śaśvatīḥ | iṣaḥ ||1.27.7||

1.27.8a nakirasya sahantya paryetā kayasya cit |
1.27.8c vājo asti śravāyyaḥ ||

nakiḥ | asya | sahantya | pari-etā | kayasya | cit |
vājaḥ | asti | śravāyyaḥ ||1.27.8||

1.27.9a sa vājaṁ viśvacarṣaṇirarvadbhirastu tarutā |
1.27.9c viprebhirastu sanitā ||

saḥ | vājam | viśva-carṣaṇiḥ | arvat-bhiḥ | astu | tarutā |
viprebhiḥ | astu | sanitā ||1.27.9||

1.27.10a jarābodha tadviviḍḍhi viśeviśe yajñiyāya |
1.27.10c stomaṁ rudrāya dṛśīkam ||

jarā-bodha | tat | viviḍḍhi | viśe-viśe | yajñiyāya |
stomam | rudrāya | dṛśīkam ||1.27.10||

1.27.11a sa no mahām̐ animāno dhūmaketuḥ puruścandraḥ |
1.27.11c dhiye vājāya hinvatu ||

saḥ | naḥ | mahān | ani-mānaḥ | dhūma-ketuḥ | puru-candraḥ |
dhiye | vājāya | hinvatu ||1.27.11||

1.27.12a sa revām̐ iva viśpatirdaivyaḥ ketuḥ śṛṇotu naḥ |
1.27.12c ukthairagnirbṛhadbhānuḥ ||

saḥ | revān-iva | viśpatiḥ | daivyaḥ | ketuḥ | śṛṇotu | naḥ |
ukthaiḥ | agniḥ | bṛhat-bhānuḥ ||1.27.12||

1.27.13a namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama āśinebhyaḥ |
1.27.13c yajāma devānyadi śaknavāma mā jyāyasaḥ śaṁsamā vṛkṣi devāḥ ||

namaḥ | mahat-bhyaḥ | namaḥ | arbhakebhyaḥ | namaḥ | yuva-bhyaḥ | namaḥ | āśinebhyaḥ |
yajāma | devān | yadi | śaknavāma | mā | jyāyasaḥ | śaṁsam | ā | vṛkṣi | devāḥ ||1.27.13||


1.28.1a yatra grāvā pṛthubudhna ūrdhvo bhavati sotave |
1.28.1c ulūkhalasutānāmavedvindra jalgulaḥ ||

yatra | grāvā | pṛthu-budhnaḥ | ūrdhvaḥ | bhavati | sotave |
ulūkhala-sutānām | ava | it | ūm̐ iti | indra | jalgulaḥ ||1.28.1||

1.28.2a yatra dvāviva jaghanādhiṣavaṇyā kṛtā |
1.28.2c ulūkhalasutānāmavedvindra jalgulaḥ ||

yatra | dvau-iva | jaghanā | adhi-savanyā | kṛtā |
ulūkhala-sutānām | ava | it | ūm̐ iti | indra | jalgulaḥ ||1.28.2||

1.28.3a yatra nāryapacyavamupacyavaṁ ca śikṣate |
1.28.3c ulūkhalasutānāmavedvindra jalgulaḥ ||

yatra | nārī | apa-cyavam | upa-cyavam | ca | śikṣate |
ulūkhala-sutānām | ava | it | ūm̐ iti | indra | jalgulaḥ ||1.28.3||

1.28.4a yatra manthāṁ vibadhnate raśmīnyamitavā iva |
1.28.4c ulūkhalasutānāmavedvindra jalgulaḥ ||

yatra | manthām | vi-badhnate | raśmīn | yamitavai-iva |
ulūkhala-sutānām | ava | it | ūm̐ iti | indra | jalgulaḥ ||1.28.4||

1.28.5a yacciddhi tvaṁ gṛhegṛha ulūkhalaka yujyase |
1.28.5c iha dyumattamaṁ vada jayatāmiva dundubhiḥ ||

yat | cit | hi | tvam | gṛhe-gṛhe | ulūkhalaka | yujyase |
iha | dyumat-tamam | vada | jayatām-iva | dundubhiḥ ||1.28.5||

1.28.6a uta sma te vanaspate vāto vi vātyagramit |
1.28.6c atho indrāya pātave sunu somamulūkhala ||

uta | sma | te | vanaspate | vātaḥ | vi | vāti | agram | it |
atho iti | indrāya | pātave | sunu | somam | ulūkhala ||1.28.6||

1.28.7a āyajī vājasātamā tā hyuccā vijarbhṛtaḥ |
1.28.7c harī ivāndhāṁsi bapsatā ||

āyajī ityā-yajī | vāja-sātamā | tā | hi | uccā | vi-jarbhṛtaḥ |
harī iveti harī-iva | andhāṁsi | bapsatā ||1.28.7||

1.28.8a tā no adya vanaspatī ṛṣvāvṛṣvebhiḥ sotṛbhiḥ |
1.28.8c indrāya madhumatsutam ||

tā | naḥ | adya | vanaspatī iti | ṛṣvau | ṛṣvebhiḥ | sotṛ-bhiḥ |
indrāya | madhu-mat | sutam ||1.28.8||

1.28.9a ucchiṣṭaṁ camvorbhara somaṁ pavitra ā sṛja |
1.28.9c ni dhehi goradhi tvaci ||

ut | śiṣṭam | camvoḥ | bhara | somam | pavitre | ā | sṛja |
ni | dhehi | goḥ | adhi | tvaci ||1.28.9||


1.29.1a yacciddhi satya somapā anāśastā iva smasi |
1.29.1c ā tū na indra śaṁsaya goṣvaśveṣu śubhriṣu sahasreṣu tuvīmagha ||

yat | cit | hi | satya | soma-pāḥ | anāśastāḥ-iva | smasi |
ā | tu | naḥ | indra | śaṁsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvi-magha ||1.29.1||

1.29.2a śiprinvājānāṁ pate śacīvastava daṁsanā |
1.29.2c ā tū na indra śaṁsaya goṣvaśveṣu śubhriṣu sahasreṣu tuvīmagha ||

śiprin | vājānām | pate | śacī-vaḥ | tava | daṁsanā |
ā | tu | naḥ | indra | śaṁsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvi-magha ||1.29.2||

1.29.3a ni ṣvāpayā mithūdṛśā sastāmabudhyamāne |
1.29.3c ā tū na indra śaṁsaya goṣvaśveṣu śubhriṣu sahasreṣu tuvīmagha ||

ni | svāpaya | mithu-dṛśā | sastām | abudhyamāne iti |
ā | tu | naḥ | indra | śaṁsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvi-magha ||1.29.3||

1.29.4a sasantu tyā arātayo bodhantu śūra rātayaḥ |
1.29.4c ā tū na indra śaṁsaya goṣvaśveṣu śubhriṣu sahasreṣu tuvīmagha ||

sasantu | tyāḥ | arātayaḥ | bodhantu | śūra | rātayaḥ |
ā | tu | naḥ | indra | śaṁsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvi-magha ||1.29.4||

1.29.5a samindra gardabhaṁ mṛṇa nuvantaṁ pāpayāmuyā |
1.29.5c ā tū na indra śaṁsaya goṣvaśveṣu śubhriṣu sahasreṣu tuvīmagha ||

sam | indra | gardabham | mṛṇa | nuvantam | pāpayā | amuyā |
ā | tu | naḥ | indra | śaṁsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvi-magha ||1.29.5||

1.29.6a patāti kuṇḍṛṇācyā dūraṁ vāto vanādadhi |
1.29.6c ā tū na indra śaṁsaya goṣvaśveṣu śubhriṣu sahasreṣu tuvīmagha ||

patāti | kuṇḍṛṇācyā | dūram | vātaḥ | vanāt | adhi |
ā | tu | naḥ | indra | śaṁsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvi-magha ||1.29.6||

1.29.7a sarvaṁ parikrośaṁ jahi jambhayā kṛkadāśvam |
1.29.7c ā tū na indra śaṁsaya goṣvaśveṣu śubhriṣu sahasreṣu tuvīmagha ||

sarvam | pari-krośam | jahi | jambhaya | kṛkadāśvam |
ā | tu | naḥ | indra | śaṁsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvi-magha ||1.29.7||


1.30.1a ā va indraṁ kriviṁ yathā vājayantaḥ śatakratum |
1.30.1c maṁhiṣṭhaṁ siñca indubhiḥ ||

ā | vaḥ | indram | krivim | yathā | vāja-yantaḥ | śata-kratum |
maṁhiṣṭhaṁ | siñce | indu-bhiḥ ||1.30.1||

1.30.2a śataṁ vā yaḥ śucīnāṁ sahasraṁ vā samāśirām |
1.30.2c edu nimnaṁ na rīyate ||

śatam | vā | yaḥ | śucīnām | sahasram | vā | sam-āśirām |
ā | it | ūm̐ iti | nimnam | na | rīyate ||1.30.2||

1.30.3a saṁ yanmadāya śuṣmiṇa enā hyasyodare |
1.30.3c samudro na vyaco dadhe ||

sam | yat | madāya | śuṣmiṇe | enā | hi | asya | udare |
samudraḥ | na | vyacaḥ | dadhe ||1.30.3||

1.30.4a ayamu te samatasi kapota iva garbhadhim |
1.30.4c vacastaccinna ohase ||

ayam | ūm̐ iti | te | sam | atasi | kapotaḥ-iva | garbha-dhim |
vacaḥ | tat | cit | naḥ | ohase ||1.30.4||

1.30.5a stotraṁ rādhānāṁ pate girvāho vīra yasya te |
1.30.5c vibhūtirastu sūnṛtā ||

stotram | rādhānām | pate | girvāhaḥ | vīra | yasya | te |
vi-bhūtiḥ | astu | sunṛtā ||1.30.5||

1.30.6a ūrdhvastiṣṭhā na ūtaye'sminvāje śatakrato |
1.30.6c samanyeṣu bravāvahai ||

ūrdhvaḥ | tiṣṭha | naḥ | ūtaye | asmin | vāje | śatakrato iti śata-krato |
sam | anyeṣu | bravāvahai ||1.30.6||

1.30.7a yogeyoge tavastaraṁ vājevāje havāmahe |
1.30.7c sakhāya indramūtaye ||

yoge-yoge | tavaḥ-taram | vāje-vāje | havāmahe |
sakhāyaḥ | indram | ūtaye ||1.30.7||

1.30.8a ā ghā gamadyadi śravatsahasriṇībhirūtibhiḥ |
1.30.8c vājebhirupa no havam ||

ā | gha | gamat | yadi | śravat | sahasriṇībhiḥ | ūti-bhiḥ |
vājebhiḥ | upa | naḥ | havam ||1.30.8||

1.30.9a anu pratnasyaukaso huve tuvipratiṁ naram |
1.30.9c yaṁ te pūrvaṁ pitā huve ||

anu | pratnasya | okasaḥ | huve | tuvi-pratim | naram |
yam | te | pūrvam | pitā | huve ||1.30.9||

1.30.10a taṁ tvā vayaṁ viśvavārā śāsmahe puruhūta |
1.30.10c sakhe vaso jaritṛbhyaḥ ||

tam | tvā | vayam | viśva-vāra | ā | śāsmahe | puru-hūta |
sakhe | vaso iti | jaritṛ-bhyaḥ ||1.30.10||

1.30.11a asmākaṁ śipriṇīnāṁ somapāḥ somapāvnām |
1.30.11c sakhe vajrintsakhīnām ||

asmākam | śipriṇīnām | soma-pāḥ | soma-pāvnām |
sakhe | vajrin | sakhīnām ||1.30.11||

1.30.12a tathā tadastu somapāḥ sakhe vajrintathā kṛṇu |
1.30.12c yathā ta uśmasīṣṭaye ||

tathā | tat | astu | soma-pāḥ | sakhe | vajrin | tathā | kṛṇu |
yathā | te | uśmasi | iṣṭaye ||1.30.12||

1.30.13a revatīrnaḥ sadhamāda indre santu tuvivājāḥ |
1.30.13c kṣumanto yābhirmadema ||

revatīḥ | naḥ | sadha-māde | indre | santu | tuvi-vājāḥ |
kṣu-mantaḥ | yābhiḥ | madema ||1.30.13||

1.30.14a ā gha tvāvāntmanāptaḥ stotṛbhyo dhṛṣṇaviyānaḥ |
1.30.14c ṛṇorakṣaṁ na cakryoḥ ||

ā | gha | tvā-vān | tmanā | āptaḥ | stotṛ-bhyaḥ | dhṛṣṇo iti | iyānaḥ |
ṛṇoḥ | akṣam | na | cakryoḥ ||1.30.14||

1.30.15a ā yadduvaḥ śatakratavā kāmaṁ jaritṝṇām |
1.30.15c ṛṇorakṣaṁ na śacībhiḥ ||

ā | yat | duvaḥ | śatakrato iti śata-krato | ā | kāmam | jaritṝṇām |
ṛṇoḥ | akṣam | na | śacībhiḥ ||1.30.15||

1.30.16a śaśvadindraḥ popruthadbhirjigāya nānadadbhiḥ śāśvasadbhirdhanāni |
1.30.16c sa no hiraṇyarathaṁ daṁsanāvāntsa naḥ sanitā sanaye sa no'dāt ||

śaśvat | indraḥ | popruthat-bhiḥ | jigāya | nānadat-bhiḥ | śāśvasat-bhiḥ | dhanāni |
saḥ | naḥ | hiraṇya-ratham | daṁsanā-vān | saḥ | naḥ | sanitā | sanaye | saḥ | naḥ | adāt ||1.30.16||

1.30.17a āśvināvaśvāvatyeṣā yātaṁ śavīrayā |
1.30.17c gomaddasrā hiraṇyavat ||

ā | aśvinau | aśva-vatyā | iṣā | yātam | śavīrayā |
go-mat | dasrā | hiraṇya-vat ||1.30.17||

1.30.18a samānayojano hi vāṁ ratho dasrāvamartyaḥ |
1.30.18c samudre aśvineyate ||

samāna-yojanaḥ | hi | vām | rathaḥ | dasrau | amartyaḥ |
samudre | aśvinā | īyate ||1.30.18||

1.30.19a nyaghnyasya mūrdhani cakraṁ rathasya yemathuḥ |
1.30.19c pari dyāmanyadīyate ||

ni | aghnyasya | mūrdhani | cakram | rathasya | yemathuḥ |
pari | dyām | anyat | īyate ||1.30.19||

1.30.20a kasta uṣaḥ kadhapriye bhuje marto amartye |
1.30.20c kaṁ nakṣase vibhāvari ||

kaḥ | te | uṣaḥ | kadha-priye | bhuje | martaḥ | amartye |
kam | nakṣase | vibhā-vari ||1.30.20||

1.30.21a vayaṁ hi te amanmahyāntādā parākāt |
1.30.21c aśve na citre aruṣi ||

vayam | hi | te | amanmahi | ā | antāt | ā | parākāt |
aśve | na | citre | aruṣi ||1.30.21||

1.30.22a tvaṁ tyebhirā gahi vājebhirduhitardivaḥ |
1.30.22c asme rayiṁ ni dhāraya ||

tvam | tyebhiḥ | ā | gahi | vājebhiḥ | duhitaḥ | divaḥ |
asme iti | rayim | ni | dhāraya ||1.30.22||


1.31.1a tvamagne prathamo aṅgirā ṛṣirdevo devānāmabhavaḥ śivaḥ sakhā |
1.31.1c tava vrate kavayo vidmanāpaso'jāyanta maruto bhrājadṛṣṭayaḥ ||

tvam | agne | prathamaḥ | aṅgirāḥ | ṛṣiḥ | devaḥ | devānām | abhavaḥ | śivaḥ | sakhā |
tava | vrate | kavayaḥ | vidmanā-apasaḥ | ajāyanta | marutaḥ | bhrājat-ṛṣṭayaḥ ||1.31.1||

1.31.2a tvamagne prathamo aṅgirastamaḥ kavirdevānāṁ pari bhūṣasi vratam |
1.31.2c vibhurviśvasmai bhuvanāya medhiro dvimātā śayuḥ katidhā cidāyave ||

tvam | agne | prathamaḥ | aṅgiraḥ-tamaḥ | kaviḥ | devānām | pari | bhūṣasi | vratam |
vi-bhuḥ | viśvasmai | bhuvanāya | medhiraḥ | dvi-mātā | śayuḥ | katidhā | cit | āyave ||1.31.2||

1.31.3a tvamagne prathamo mātariśvana āvirbhava sukratūyā vivasvate |
1.31.3c arejetāṁ rodasī hotṛvūrye'saghnorbhāramayajo maho vaso ||

tvam | agne | prathamaḥ | mātariśvane | āviḥ | bhava | sukratu-yā | vivasvate |
arejetām | rodasī iti | hotṛ-vūrye | asaghnoḥ | bhāram | ayajaḥ | mahaḥ | vaso iti ||1.31.3||

1.31.4a tvamagne manave dyāmavāśayaḥ purūravase sukṛte sukṛttaraḥ |
1.31.4c śvātreṇa yatpitrormucyase paryā tvā pūrvamanayannāparaṁ punaḥ ||

tvam | agne | manave | dyām | avāśayaḥ | purūravase | su-kṛte | sukṛt-taraḥ |
śvātreṇa | yat | pitroḥ | mucyase | pari | ā | tvā | pūrvam | anayan | ā | aparam | punariti ||1.31.4||

1.31.5a tvamagne vṛṣabhaḥ puṣṭivardhana udyatasruce bhavasi śravāyyaḥ |
1.31.5c ya āhutiṁ pari vedā vaṣaṭkṛtimekāyuragre viśa āvivāsasi ||

tvam | agne | vṛṣabhaḥ | puṣṭi-vardhanaḥ | udyata-sruce | bhavasi | śravāyyaḥ |
yaḥ | ā-hutim | pari | veda | vaṣaṭ-kṛtim | eka-āyuḥ | agre | viśaḥ | ā-vivāsasi ||1.31.5||

1.31.6a tvamagne vṛjinavartaniṁ naraṁ sakmanpiparṣi vidathe vicarṣaṇe |
1.31.6c yaḥ śūrasātā paritakmye dhane dabhrebhiścitsamṛtā haṁsi bhūyasaḥ ||

tvam | agne | vṛjina-vartanim | naram | sakman | piparṣi | vidathe | vi-carṣaṇe |
yaḥ | śūra-sātā | pari-takmye | dhane | dabhrebhiḥ | cit | sam-ṛtā | haṁsi | bhūyasaḥ ||1.31.6||

1.31.7a tvaṁ tamagne amṛtatva uttame martaṁ dadhāsi śravase divedive |
1.31.7c yastātṛṣāṇa ubhayāya janmane mayaḥ kṛṇoṣi praya ā ca sūraye ||

tvam | tam | agne | amṛta-tve | ut-tame | martam | dadhāsi | śravase | dive-dive |
yaḥ | tatṛṣāṇaḥ | ubhayāya | janmane | mayaḥ | kṛṇoṣi | prayaḥ | ā | ca | sūraye ||1.31.7||

1.31.8a tvaṁ no agne sanaye dhanānāṁ yaśasaṁ kāruṁ kṛṇuhi stavānaḥ |
1.31.8c ṛdhyāma karmāpasā navena devairdyāvāpṛthivī prāvataṁ naḥ ||

tvam | naḥ | agne | sanaye | dhanānām | yaśasam | kārum | kṛṇuhi | stavānaḥ |
ṛdhyāma | karma | apasā | navena | devaiḥ | dyāvāpṛthivī iti | pra | avatam | naḥ ||1.31.8||

1.31.9a tvaṁ no agne pitrorupastha ā devo deveṣvanavadya jāgṛviḥ |
1.31.9c tanūkṛdbodhi pramatiśca kārave tvaṁ kalyāṇa vasu viśvamopiṣe ||

tvam | naḥ | agne | pitroḥ | upa-sthe | ā | devaḥ | deveṣu | anavadya | jāgṛviḥ |
tanū-kṛt | bodhi | pra-matiḥ | ca | kārave | tvam | kalyāṇa | vasu | viśvam | ā | ūpiṣe ||1.31.9||

1.31.10a tvamagne pramatistvaṁ pitāsi nastvaṁ vayaskṛttava jāmayo vayam |
1.31.10c saṁ tvā rāyaḥ śatinaḥ saṁ sahasriṇaḥ suvīraṁ yanti vratapāmadābhya ||

tvam | agne | pra-matiḥ | tvam | pitā | asi | naḥ | tvam | vayaḥ-kṛt | tava | jāmayaḥ | vayam |
sam | tvā | rāyaḥ | śatinaḥ | sam | sahasriṇaḥ | suvīram | yanti | vrata-pām | adābhya ||1.31.10||

1.31.11a tvāmagne prathamamāyumāyave devā akṛṇvannahuṣasya viśpatim |
1.31.11c iḻāmakṛṇvanmanuṣasya śāsanīṁ pituryatputro mamakasya jāyate ||

tvām | agne | prathamam | āyum | āyave | devāḥ | akṛṇvan | nahuṣasya | viśpatim |
iḻām | akṛṇvan | manuṣasya | śāsanīm | pituḥ | yat | putraḥ | mamakasya | jāyate ||1.31.11||

1.31.12a tvaṁ no agne tava deva pāyubhirmaghono rakṣa tanvaśca vandya |
1.31.12c trātā tokasya tanaye gavāmasyanimeṣaṁ rakṣamāṇastava vrate ||

tvam | naḥ | agne | tava | deva | pāyu-bhiḥ | maghonaḥ | rakṣa | tanvaḥ | ca | vandya |
trātā | tokasya | tanaye | gavām | asi | ani-meṣam | rakṣamāṇaḥ | tava | vrate ||1.31.12||

1.31.13a tvamagne yajyave pāyurantaro'niṣaṅgāya caturakṣa idhyase |
1.31.13c yo rātahavyo'vṛkāya dhāyase kīreścinmantraṁ manasā vanoṣi tam ||

tvam | agne | yajyave | pāyuḥ | antaraḥ | aniṣaṅgāya | catuḥ-akṣaḥ | idhyase |
yaḥ | rāta-havyaḥ | avṛkāya | dhāyase | kīreḥ | cit | mantram | manasā | vanoṣi | tam ||1.31.13||

1.31.14a tvamagna uruśaṁsāya vāghate spārhaṁ yadrekṇaḥ paramaṁ vanoṣi tat |
1.31.14c ādhrasya citpramatirucyase pitā pra pākaṁ śāssi pra diśo viduṣṭaraḥ ||

tvam | agne | uru-śaṁsāya | vāghate | spārham | yat | rekṇaḥ | paramam | vanoṣi | tat |
ādhrasya | cit | pra-matiḥ | ucyase | pitā | pra | pākam | śāssi | pra | diśaḥ | viduḥ-taraḥ ||1.31.14||

1.31.15a tvamagne prayatadakṣiṇaṁ naraṁ varmeva syūtaṁ pari pāsi viśvataḥ |
1.31.15c svādukṣadmā yo vasatau syonakṛjjīvayājaṁ yajate sopamā divaḥ ||

tvam | agne | prayata-dakṣiṇam | naram | varma-iva | syūtam | pari | pāsi | viśvataḥ |
svādu-kṣadmā | yaḥ | vasatau | syona-kṛt | jīva-yājam | yajate | saḥ | upa-mā | divaḥ ||1.31.15||

1.31.16a imāmagne śaraṇiṁ mīmṛṣo na imamadhvānaṁ yamagāma dūrāt |
1.31.16c āpiḥ pitā pramatiḥ somyānāṁ bhṛmirasyṛṣikṛnmartyānām ||

imām | agne | śaraṇim | mīmṛṣaḥ | naḥ | imam | adhvānam | yam | agāma | dūrāt |
āpiḥ | pitā | pra-matiḥ | somyānām | bhṛmiḥ | asi | ṛṣi-kṛt | martyānām ||1.31.16||

1.31.17a manuṣvadagne aṅgirasvadaṅgiro yayātivatsadane pūrvavacchuce |
1.31.17c accha yāhyā vahā daivyaṁ janamā sādaya barhiṣi yakṣi ca priyam ||

manuṣvat | agne | aṅgirasvat | aṅgiraḥ | yayāti-vat | sadane | pūrva-vat | śuce |
accha | yāhi | ā | vaha | daivyam | janam | ā | sādaya | barhiṣi | yakṣi | ca | priyam ||1.31.17||

1.31.18a etenāgne brahmaṇā vāvṛdhasva śaktī vā yatte cakṛmā vidā vā |
1.31.18c uta pra ṇeṣyabhi vasyo asmāntsaṁ naḥ sṛja sumatyā vājavatyā ||

etena | agne | brahmaṇā | vavṛdhasva | śaktī | vā | yat | te | cakṛma | vidā | vā |
uta | pra | neṣi | abhi | vasyaḥ | asmān | sam | naḥ | sṛja | su-matyā | vāja-vatyā ||1.31.18||


1.32.1a indrasya nu vīryāṇi pra vocaṁ yāni cakāra prathamāni vajrī |
1.32.1c ahannahimanvapastatarda pra vakṣaṇā abhinatparvatānām ||

indrasya | nu | vīryāṇi | pra | vocam | yāni | cakāra | prathamāni | vajrī |
ahan | ahim | anu | apaḥ | tatarda | pra | vakṣaṇāḥ | abhinat | parvatānām ||1.32.1||

1.32.2a ahannahiṁ parvate śiśriyāṇaṁ tvaṣṭāsmai vajraṁ svaryaṁ tatakṣa |
1.32.2c vāśrā iva dhenavaḥ syandamānā añjaḥ samudramava jagmurāpaḥ ||

ahan | ahim | parvate | śiśriyāṇam | tvaṣṭā | asmai | vajram | svaryam | tatakṣa |
vāśrāḥ-iva | dhenavaḥ | syandamānāḥ | añjaḥ | samudram | ava | jagmuḥ | āpaḥ ||1.32.2||

1.32.3a vṛṣāyamāṇo'vṛṇīta somaṁ trikadrukeṣvapibatsutasya |
1.32.3c ā sāyakaṁ maghavādatta vajramahannenaṁ prathamajāmahīnām ||

vṛṣa-yamāṇaḥ | avṛṇīta | somam | tri-kadrukeṣu | apibat | sutasya |
ā | sāyakam | magha-vā | adatta | vajram | ahan | enam | prathama-jām | ahīnām ||1.32.3||

1.32.4a yadindrāhanprathamajāmahīnāmānmāyināmamināḥ prota māyāḥ |
1.32.4c ātsūryaṁ janayandyāmuṣāsaṁ tādītnā śatruṁ na kilā vivitse ||

yat | indra | ahan | prathama-jām | ahīnām | āt | māyinām | amināḥ | pra | uta | māyāḥ |
āt | sūryam | janayan | dyām | uṣasam | tādītnā | śatrum | na | kila | vivitse ||1.32.4||

1.32.5a ahanvṛtraṁ vṛtrataraṁ vyaṁsamindro vajreṇa mahatā vadhena |
1.32.5c skandhāṁsīva kuliśenā vivṛkṇāhiḥ śayata upapṛkpṛthivyāḥ ||

ahan | vṛtram | vṛtra-taram | vi-aṁsam | indraḥ | vajreṇa | mahatā | vadhena |
skandhāṁsi-iva | kuliśena | vi-vṛkṇā | ahiḥ | śayate | upa-pṛk | pṛthivyāḥ ||1.32.5||

1.32.6a ayoddheva durmada ā hi juhve mahāvīraṁ tuvibādhamṛjīṣam |
1.32.6c nātārīdasya samṛtiṁ vadhānāṁ saṁ rujānāḥ pipiṣa indraśatruḥ ||

ayoddhā-iva | duḥ-madaḥ | ā | hi | juhve | mahā-vīram | tuvi-bādham | ṛjīṣam |
na | atārīt | asya | sam-ṛtim | vadhānām | sam | rujānāḥ | pipiṣe | indra-śatruḥ ||1.32.6||

1.32.7a apādahasto apṛtanyadindramāsya vajramadhi sānau jaghāna |
1.32.7c vṛṣṇo vadhriḥ pratimānaṁ bubhūṣanpurutrā vṛtro aśayadvyastaḥ ||

apāt | ahastaḥ | apṛtanyat | indram | ā | asya | vajram | adhi | sānau | jaghāna |
vṛṣṇaḥ | vadhriḥ | prati-mānam | bubhūṣan | puru-trā | vṛtraḥ | aśayat | vi-astaḥ ||1.32.7||

1.32.8a nadaṁ na bhinnamamuyā śayānaṁ mano ruhāṇā ati yantyāpaḥ |
1.32.8c yāścidvṛtro mahinā paryatiṣṭhattāsāmahiḥ patsutaḥśīrbabhūva ||

nadam | na | bhinnam | amuyā | śayānam | manaḥ | ruhāṇāḥ | ati | yanti | āpaḥ |
yāḥ | cit | vṛtraḥ | mahinā | pari-atiṣṭhat | tāsām | ahiḥ | patsutaḥ-śīḥ | babhūva ||1.32.8||

1.32.9a nīcāvayā abhavadvṛtraputrendro asyā ava vadharjabhāra |
1.32.9c uttarā sūradharaḥ putra āsīddānuḥ śaye sahavatsā na dhenuḥ ||

nīcā-vayāḥ | abhavat | vṛtra-putrā | indraḥ | asyāḥ | ava | vadhaḥ | jabhāra |
ut-tarā | sūḥ | adharaḥ | putraḥ | āsīt | dānuḥ | śaye | saha-vatsā | na | dhenuḥ ||1.32.9||

1.32.10a atiṣṭhantīnāmaniveśanānāṁ kāṣṭhānāṁ madhye nihitaṁ śarīram |
1.32.10c vṛtrasya niṇyaṁ vi carantyāpo dīrghaṁ tama āśayadindraśatruḥ ||

atiṣṭhantīnām | ani-veśanānām | kāṣṭhānām | madhye | ni-hitam | śarīram |
vṛtrasya | niṇyam | vi | caranti | āpaḥ | dīrgham | tamaḥ | ā | aśayat | indra-śatruḥ ||1.32.10||

1.32.11a dāsapatnīrahigopā atiṣṭhanniruddhā āpaḥ paṇineva gāvaḥ |
1.32.11c apāṁ bilamapihitaṁ yadāsīdvṛtraṁ jaghanvām̐ apa tadvavāra ||

dāsa-patnīḥ | ahi-gopāḥ | atiṣṭhan | ni-ruddhāḥ | āpaḥ | paṇinā-iva | gāvaḥ |
apām | bilam | api-hitam | yat | āsīt | vṛtram | jaghanvān | apa | tat | vavāra ||1.32.11||

1.32.12a aśvyo vāro abhavastadindra sṛke yattvā pratyahandeva ekaḥ |
1.32.12c ajayo gā ajayaḥ śūra somamavāsṛjaḥ sartave sapta sindhūn ||

aśvyaḥ | vāraḥ | abhavaḥ | tat | indra | sṛke | yat | tvā | prati-ahan | devaḥ | ekaḥ |
ajayaḥ | gāḥ | ajayaḥ | śūra | somam | ava | asṛjaḥ | sartave | sapta | sindhūn ||1.32.12||

1.32.13a nāsmai vidyunna tanyatuḥ siṣedha na yāṁ mihamakiraddhrāduniṁ ca |
1.32.13c indraśca yadyuyudhāte ahiścotāparībhyo maghavā vi jigye ||

na | asmai | vi-dyut | na | tanyatuḥ | sisedha | na | yām | miham | akirat | hrādunim | ca |
indraḥ | ca | yat | yuyudhāte iti | ahiḥ | ca | uta | aparībhyaḥ | magha-vā | vi | jigye ||1.32.13||

1.32.14a aheryātāraṁ kamapaśya indra hṛdi yatte jaghnuṣo bhīragacchat |
1.32.14c nava ca yannavatiṁ ca sravantīḥ śyeno na bhīto ataro rajāṁsi ||

aheḥ | yātāram | kam | apaśyaḥ | indra | hṛdi | yat | te | jaghnuṣaḥ | bhīḥ | agacchat |
nava | ca | yat | navatim | ca | sravantīḥ | śyenaḥ | na | bhītaḥ | ataraḥ | rajāṁsi ||1.32.14||

1.32.15a indro yāto'vasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ |
1.32.15c sedu rājā kṣayati carṣaṇīnāmarānna nemiḥ pari tā babhūva ||

indraḥ | yātaḥ | ava-sitasya | rājā | śamasya | ca | śṛṅgiṇaḥ | vajra-bāhuḥ |
saḥ | it | ūm̐ iti | rājā | kṣayati | carṣaṇīnām | arān | na | nemiḥ | pari | tā | babhūva ||1.32.15||


1.33.1a etāyāmopa gavyanta indramasmākaṁ su pramatiṁ vāvṛdhāti |
1.33.1c anāmṛṇaḥ kuvidādasya rāyo gavāṁ ketaṁ paramāvarjate naḥ ||

ā | ita | ayāma | upa | gavyantaḥ | indram | asmākam | su | pra-matim | vavṛdhāti |
anāmṛṇaḥ | kuvit | āt | asya | rāyaḥ | gavām | ketam | param | ā-varjate | naḥ ||1.33.1||

1.33.2a upedahaṁ dhanadāmapratītaṁ juṣṭāṁ na śyeno vasatiṁ patāmi |
1.33.2c indraṁ namasyannupamebhirarkairyaḥ stotṛbhyo havyo asti yāman ||

upa | it | aham | dhana-dām | aprati-itam | juṣṭām | na | śyenaḥ | vasatim | patāmi |
indram | namasyan | upa-mebhiḥ | arkaiḥ | yaḥ | stotṛ-bhyaḥ | havyaḥ | asti | yāman ||1.33.2||

1.33.3a ni sarvasena iṣudhīm̐rasakta samaryo gā ajati yasya vaṣṭi |
1.33.3c coṣkūyamāṇa indra bhūri vāmaṁ mā paṇirbhūrasmadadhi pravṛddha ||

ni | sarva-senaḥ | iṣu-dhīn | asakta | sam | aryaḥ | gāḥ | ajati | yasya | vaṣṭi |
coṣkūyamāṇaḥ | indra | bhūri | vāmam | mā | paṇiḥ | bhūḥ | asmat | adhi | pra-vṛddha ||1.33.3||

1.33.4a vadhīrhi dasyuṁ dhaninaṁ ghanenam̐ ekaścarannupaśākebhirindra |
1.33.4c dhanoradhi viṣuṇakte vyāyannayajvānaḥ sanakāḥ pretimīyuḥ ||

vadhīḥ | hi | dasyum | dhaninam | ghanena | ekaḥ | caran | upa-śākebhiḥ | indra |
dhanoḥ | adhi | viṣuṇak | te | vi | āyan | ayajvānaḥ | sanakāḥ | pra-itim | īyuḥ ||1.33.4||

1.33.5a parā cicchīrṣā vavṛjusta indrāyajvāno yajvabhiḥ spardhamānāḥ |
1.33.5c pra yaddivo harivaḥ sthātarugra niravratām̐ adhamo rodasyoḥ ||

parā | cit | śīrṣā | vavṛjuḥ | te | indra | ayajvānaḥ | yajva-bhiḥ | spardhamānāḥ |
pra | yat | divaḥ | hari-vaḥ | sthātaḥ | ugra | niḥ | avratān | adhamaḥ | rodasyoḥ ||1.33.5||

1.33.6a ayuyutsannanavadyasya senāmayātayanta kṣitayo navagvāḥ |
1.33.6c vṛṣāyudho na vadhrayo niraṣṭāḥ pravadbhirindrāccitayanta āyan ||

ayuyutsan | anavadyasya | senām | ayātayanta | kṣitayaḥ | nava-gvāḥ |
vṛṣa-yudhaḥ | na | vadhrayaḥ | niḥ-aṣṭāḥ | pra-vat-bhiḥ | indrāt | citayantaḥ | āyan ||1.33.6||

1.33.7a tvametānrudato jakṣataścāyodhayo rajasa indra pāre |
1.33.7c avādaho diva ā dasyumuccā pra sunvataḥ stuvataḥ śaṁsamāvaḥ ||

tvam | etān | rudataḥ | jakṣataḥ | ca | ayodhayaḥ | rajasaḥ | indra | pāre |
ava | adahaḥ | divaḥ | ā | dasyum | uccā | pra | sunvataḥ | stuvataḥ | śaṁsam | āvaḥ ||1.33.7||

1.33.8a cakrāṇāsaḥ parīṇahaṁ pṛthivyā hiraṇyena maṇinā śumbhamānāḥ |
1.33.8c na hinvānāsastitirusta indraṁ pari spaśo adadhātsūryeṇa ||

cakāṇāsaḥ | pari-naham | pṛthivyāḥ | hiraṇyena | maṇinā | śumbhamānāḥ |
na | hinvānāsaḥ | titiruḥ | te | indram | pari | spaśaḥ | adadhāt | sūryeṇa ||1.33.8||

1.33.9a pari yadindra rodasī ubhe abubhojīrmahinā viśvataḥ sīm |
1.33.9c amanyamānām̐ abhi manyamānairnirbrahmabhiradhamo dasyumindra ||

pari | yat | indra | rodasī iti | ubhe iti | abubhojīḥ | mahinā | viśvataḥ | sīm |
amanyamānān | abhi | manyamānaiḥ | niḥ | brahma-bhiḥ | adhamaḥ | dasyum | indra ||1.33.9||

1.33.10a na ye divaḥ pṛthivyā antamāpurna māyābhirdhanadāṁ paryabhūvan |
1.33.10c yujaṁ vajraṁ vṛṣabhaścakra indro nirjyotiṣā tamaso gā adukṣat ||

na | ye | divaḥ | pṛthivyāḥ | antam | āpuḥ | na | māyābhiḥ | dhana-dām | pari-abhūvan |
yujam | vajram | vṛṣabhaḥ | cakre | indraḥ | niḥ | jyotiṣā | tamasaḥ | gāḥ | adhukṣat ||1.33.10||

1.33.11a anu svadhāmakṣarannāpo asyāvardhata madhya ā nāvyānām |
1.33.11c sadhrīcīnena manasā tamindra ojiṣṭhena hanmanāhannabhi dyūn ||

anu | svadhām | akṣaran | āpaḥ | asya | avardhata | madhye | ā | nāvyānām |
sadhrīcīnena | manasā | tam | indraḥ | ojiṣṭhena | hanmanā | ahan | abhi | dyūn ||1.33.11||

1.33.12a nyāvidhyadilībiśasya dṛḻhā vi śṛṅgiṇamabhinacchuṣṇamindraḥ |
1.33.12c yāvattaro maghavanyāvadojo vajreṇa śatrumavadhīḥ pṛtanyum ||

ni | avidhyat | ilībiśasya | dṛḻhā | vi | śṛṅgiṇam | abhinat | śuṣṇam | indraḥ |
yāvat | taraḥ | magha-van | yāvat | ojaḥ | vajreṇa | śatrum | avadhīḥ | pṛtanyum ||1.33.12||

1.33.13a abhi sidhmo ajigādasya śatrūnvi tigmena vṛṣabheṇā puro'bhet |
1.33.13c saṁ vajreṇāsṛjadvṛtramindraḥ pra svāṁ matimatiracchāśadānaḥ ||

abhi | sidhmaḥ | ajigāt | asya | śatrūn | vi | tigmena | vṛṣabheṇa | puraḥ | abhet |
sam | vajreṇa | asṛjat | vṛtram | indraḥ | pra | svām | matim | atirat | śāśadānaḥ ||1.33.13||

1.33.14a āvaḥ kutsamindra yasmiñcākanprāvo yudhyantaṁ vṛṣabhaṁ daśadyum |
1.33.14c śaphacyuto reṇurnakṣata dyāmucchvaitreyo nṛṣāhyāya tasthau ||

āvaḥ | kutsam | indra | yasmin | cākan | pra | āvaḥ | yudhyantam | vṛṣabham | daśa-dyum |
śapha-cyutaḥ | reṇuḥ | nakṣata | dyām | ut | śvaitreyaḥ | nṛ-sahyāya | tasthau ||1.33.14||

1.33.15a āvaḥ śamaṁ vṛṣabhaṁ tugryāsu kṣetrajeṣe maghavañchvitryaṁ gām |
1.33.15c jyokcidatra tasthivāṁso akrañchatrūyatāmadharā vedanākaḥ ||

āvaḥ | śamam | vṛṣabham | tugryāsu | kṣetra-jeṣe | magha-van | śvitryam | gām |
jyok | cit | atra | tasthi-vāṁsaḥ | akran | śatru-yatām | adharā | vedanā | akarityakaḥ ||1.33.15||


1.34.1a triścinno adyā bhavataṁ navedasā vibhurvāṁ yāma uta rātiraśvinā |
1.34.1c yuvorhi yantraṁ himyeva vāsaso'bhyāyaṁsenyā bhavataṁ manīṣibhiḥ ||

triḥ | cit | naḥ | adya | bhavatam | navedasā | vi-bhuḥ | vām | yāmaḥ | uta | rātiḥ | aśvinā |
yuvoḥ | hi | yantram | himyā-iva | vāsasaḥ | abhi-āyaṁsenyā | bhavatam | manīṣi-bhiḥ ||1.34.1||

1.34.2a trayaḥ pavayo madhuvāhane rathe somasya venāmanu viśva idviduḥ |
1.34.2c trayaḥ skambhāsaḥ skabhhitāsa ārabhe trirnaktaṁ yāthastrirvaśvinā divā ||

trayaḥ | pavayaḥ | madhu-vāhena | rathe | somasya | venām | anu | viśve | it | viduḥ |
trayaḥ | skambhāsaḥ | skamitāsaḥ | ā-rabhe | triḥ | naktam | yāthaḥ | triḥ | ūm̐ iti | aśvinā | divā ||1.34.2||

1.34.3a samāne ahantriravadyagohanā triradya yajñaṁ madhunā mimikṣatam |
1.34.3c trirvājavatīriṣo aśvinā yuvaṁ doṣā asmabhyamuṣasaśca pinvatam ||

samāne | ahan | triḥ | avadya-gohanā | triḥ | adya | yajñam | madhunā | mimikṣatam |
triḥ | vāja-vatīḥ | iṣaḥ | aśvinā | yuvam | doṣāḥ | asmabhyam | uṣasaḥ | ca | pinvatam ||1.34.3||

1.34.4a trirvartiryātaṁ triranuvrate jane triḥ suprāvye tredheva śikṣatam |
1.34.4c trirnāndyaṁ vahatamaśvinā yuvaṁ triḥ pṛkṣo asme akṣareva pinvatam ||

triḥ | vartiḥ | yātam | triḥ | anu-vrate | jane | triḥ | supra-avye | tredhā-iva | śikṣatam |
triḥ | nāndyam | vahatam | aśvinā | yuvam | triḥ | pṛkṣaḥ | asme iti | akṣarā-iva | pinvatam ||1.34.4||

1.34.5a trirno rayiṁ vahatamaśvinā yuvaṁ trirdevatātā trirutāvataṁ dhiyaḥ |
1.34.5c triḥ saubhagatvaṁ triruta śravāṁsi nastriṣṭhaṁ vāṁ sūre duhitā ruhadratham ||

triḥ | naḥ | rayim | vahatam | aśvinā | yuvam | triḥ | deva-tātā | triḥ | uta | avatam | dhiyaḥ |
triḥ | saubhaga-tvam | triḥ | uta | śravāṁsi | naḥ | tri-stham | vām | sūre | duhitā | ā | ruhat | ratham ||1.34.5||

1.34.6a trirno aśvinā divyāni bheṣajā triḥ pārthivāni triru dattamadbhyaḥ |
1.34.6c omānaṁ śaṁyormamakāya sūnave tridhātu śarma vahataṁ śubhaspatī ||

triḥ | naḥ | aśvinā | divyāni | bheṣajā | triḥ | pārthivān | triḥ | ūm̐ iti | dattam | at-bhyaḥ |
omānam | śam-yoḥ | mamakāya | sūnave | tri-dhātu | śarma | vahatam | śubhaḥ | patī iti ||1.34.6||

1.34.7a trirno aśvinā yajatā divedive pari tridhātu pṛthivīmaśāyatam |
1.34.7c tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi gacchatam ||

triḥ | naḥ | aśvinā | yajatā | dive-dive | pari | tri-dhātu | pṛthivīm | aśāyatam |
tisraḥ | nāsatyā | rathyā | parā-vataḥ | ātmā-iva | vātaḥ | svasarāṇi | gacchatam ||1.34.7||

1.34.8a triraśvinā sindhubhiḥ saptamātṛbhistraya āhāvāstredhā haviṣkṛtam |
1.34.8c tisraḥ pṛthivīrupari pravā divo nākaṁ rakṣethe dyubhiraktubhirhitam ||

triḥ | āśvinā | sindhu-bhiḥ | saptamātṛ-bhiḥ | trayaḥ | ā-hāvāḥ | tredhā | haviḥ | kṛtam |
tisraḥ | pṛthivīḥ | upari | pravā | divaḥ | nākam | rakṣethe iti | dyu-bhiḥ | aktu-bhiḥ | hitam ||1.34.8||

1.34.9a kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḻāḥ |
1.34.9c kadā yogo vājino rāsabhasya yena yajñaṁ nāsatyopayāthaḥ ||

kva | trī | cakrā | tri-vṛtaḥ | rathasya | kva | trayaḥ | vandhuraḥ | ye | sa-nīḻāḥ |
kadā | yogaḥ | vājinaḥ | rāsabhasya | yena | yajñam | nāsatyā | upa-yāthaḥ ||1.34.9||

1.34.10a ā nāsatyā gacchataṁ hūyate havirmadhvaḥ pibataṁ madhupebhirāsabhiḥ |
1.34.10c yuvorhi pūrvaṁ savitoṣaso rathamṛtāya citraṁ ghṛtavantamiṣyati ||

ā | nāsatyā | gacchatam | hūyate | haviḥ | madhvaḥ | pibatam | madhu-pebhiḥ | āsa-bhiḥ |
yuvoḥ | hi | pūrvam | savitā | uṣasaḥ | ratham | ṛtāya | citram | ghṛta-vantam | iṣyati ||1.34.10||

1.34.11a ā nāsatyā tribhirekādaśairiha devebhiryātaṁ madhupeyamaśvinā |
1.34.11c prāyustāriṣṭaṁ nī rapāṁsi mṛkṣataṁ sedhataṁ dveṣo bhavataṁ sacābhuvā ||

ā | nāsatyā | tri-bhiḥ | ekādaśaiḥ | iha | devebhiḥ | yātam | madhu-peyam | aśvinā |
pra | āyuḥ | tāriṣṭam | niḥ | rapāṁsi | mṛkṣatam | sedhatam | dveṣaḥ | bhavatam | sacā-bhuvā ||1.34.11||

1.34.12a ā no aśvinā trivṛtā rathenārvāñcaṁ rayiṁ vahataṁ suvīram |
1.34.12c śṛṇvantā vāmavase johavīmi vṛdhe ca no bhavataṁ vājasātau ||

ā | naḥ | aśvinā | tri-vṛtā | rathena | arvāñcam | rayim | vahatam | su-vīram |
śṛṇvantā | vām | avase | johavīmi | vṛdhe | ca | naḥ | bhavatam | vāja-sātau ||1.34.12||


1.35.1a hvayāmyagniṁ prathamaṁ svastaye hvayāmi mitrāvaruṇāvihāvase |
1.35.1c hvayāmi rātrīṁ jagato niveśanīṁ hvayāmi devaṁ savitāramūtaye ||

hvayāmi | agnim | prathamam | svastaye | hvayāmi | mitrāvaruṇau | iha | avase |
hvayāmi | rātrīm | jagataḥ | ni-veśanīm | hvayāmi | devam | savitāram | ūtaye ||1.35.1||

1.35.2a ā kṛṣṇena rajasā vartamāno niveśayannamṛtaṁ martyaṁ ca |
1.35.2c hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan ||

ā | kṛṣṇena | rajasā | vartamānaḥ | ni-veśayan | amṛtam | martyam | ca |
hiraṇyayena | savitā | rathena | ā | devaḥ | yāti | bhuvanāni | paśyan ||1.35.2||

1.35.3a yāti devaḥ pravatā yātyudvatā yāti śubhrābhyāṁ yajato haribhyām |
1.35.3c ā devo yāti savitā parāvato'pa viśvā duritā bādhamānaḥ ||

yāti | devaḥ | pra-vatā | yāti | ut-vatā | yāti | śubhrābhyām | yajataḥ | hari-bhyām |
ā | devaḥ | yāti | savitā | parā-vataḥ | apa | viśvā | duḥ-itā | bādhamānaḥ ||1.35.3||

1.35.4a abhīvṛtaṁ kṛśanairviśvarūpaṁ hiraṇyaśamyaṁ yajato bṛhantam |
1.35.4c āsthādrathaṁ savitā citrabhānuḥ kṛṣṇā rajāṁsi taviṣīṁ dadhānaḥ ||

abhi-vṛtam | kṛśanaiḥ | viśva-rūpam | hiraṇya-śamyam | yajataḥ | bṛhantam |
ā | asthāt | ratham | savitā | citra-bhānuḥ | kṛṣṇā | rajāṁsi | taviṣīm | dadhānaḥ ||1.35.4||

1.35.5a vi janāñchyāvāḥ śitipādo akhyanrathaṁ hiraṇyapraügaṁ vahantaḥ |
1.35.5c śaśvadviśaḥ saviturdaivyasyopasthe viśvā bhuvanāni tasthuḥ ||

vi | janān | śyāvāḥ | śiti-pādaḥ | akhyan | ratham | hiraṇya-praügam | vahantaḥ |
śaśvat | viśaḥ | savituḥ | daivyasya | upa-sthe | viśvā | bhuvanāni | tasthuḥ ||1.35.5||

1.35.6a tisro dyāvaḥ saviturdvā upasthām̐ ekā yamasya bhuvane virāṣāṭ |
1.35.6c āṇiṁ na rathyamamṛtādhi tasthuriha bravītu ya u tacciketat ||

tisraḥ | dyāvaḥ | savituḥ | dvau | upa-sthā | ekā | yamasya | bhuvane | virāṣāṭ |
āṇim | na | rathyam | amṛtā | adhi | tasthuḥ | iha | bravītu | yaḥ | ūm̐ iti | tat | ciketat ||1.35.6||

1.35.7a vi suparṇo antarikṣāṇyakhyadgabhīravepā asuraḥ sunīthaḥ |
1.35.7c kvedānīṁ sūryaḥ kaściketa katamāṁ dyāṁ raśmirasyā tatāna ||

vi | su-parṇaḥ | antarikṣāṇi | akhyat | gabhīra-vepāḥ | asuraḥ | su-nīthaḥ |
kva | idānīm | sūryaḥ | kaḥ | ciketa | katamām | dyām | raśmiḥ | asya | ā | tatāna ||1.35.7||

1.35.8a aṣṭau vyakhyatkakubhaḥ pṛthivyāstrī dhanva yojanā sapta sindhūn |
1.35.8c hiraṇyākṣaḥ savitā deva āgāddadhadratnā dāśuṣe vāryāṇi ||

aṣṭau | vi | akhyat | kakubhaḥ | pṛthivyāḥ | trī | dhanva | yojanā | sapta | sindhūn |
hiraṇya-akṣaḥ | savitā | devaḥ | ā | agāt | dadhat | ratnā | dāśuṣe | vāryāṇi ||1.35.8||

1.35.9a hiraṇyapāṇiḥ savitā vicarṣaṇirubhe dyāvāpṛthivī antarīyate |
1.35.9c apāmīvāṁ bādhate veti sūryamabhi kṛṣṇena rajasā dyāmṛṇoti ||

hiraṇya-pāṇiḥ | savitā | vi-carṣaṇiḥ | ubhe iti | dyāvāpṛthivī iti | antaḥ | īyate |
apa | amīvām | bādhate | veti | sūryam | abhi | kṛṣṇena | rajasā | dyām | ṛṇoti ||1.35.9||

1.35.10a hiraṇyahasto asuraḥ sunīthaḥ sumṛḻīkaḥ svavām̐ yātvarvāṅ |
1.35.10c apasedhanrakṣaso yātudhānānasthāddevaḥ pratidoṣaṁ gṛṇānaḥ ||

hiraṇya-hastaḥ | asuraḥ | su-nīthaḥ | su-mṛḻīkaḥ | sva-vān | yātu | arvāṅ |
apa-sedhan | rakṣasaḥ | yātu-dhānān | asthāt | devaḥ | prati-doṣam | gṛṇānaḥ ||1.35.10||

1.35.11a ye te panthāḥ savitaḥ pūrvyāso'reṇavaḥ sukṛtā antarikṣe |
1.35.11c tebhirno adya pathibhiḥ sugebhī rakṣā ca no adhi ca brūhi deva ||

ye | te | panthāḥ | savitariti | pūrvyāsaḥ | areṇavaḥ | su-kṛtāḥ | antarikṣe |
tebhiḥ | naḥ | adya | pathi-bhiḥ | su-gebhiḥ | rakṣa | ca | naḥ | adhi | ca | brūhi | deva ||1.35.11||


1.36.1a pra vo yahvaṁ purūṇāṁ viśāṁ devayatīnām |
1.36.1c agniṁ sūktebhirvacobhirīmahe yaṁ sīmidanya īḻate ||

pra | vaḥ | yahvam | purūṇām | viśām | deva-yatīnām |
agnim | su-uktebhiḥ | vacaḥ-bhiḥ | īmahe | yam | sīm | it | anye | īḻate ||1.36.1||

1.36.2a janāso agniṁ dadhire sahovṛdhaṁ haviṣmanto vidhema te |
1.36.2c sa tvaṁ no adya sumanā ihāvitā bhavā vājeṣu santya ||

janāsaḥ | agnim | dadhire | sahaḥ-vṛdham | haviṣmantaḥ | vidhema | te |
saḥ | tvam | naḥ | adya | su-manāḥ | iha | avitā | bhava | vājeṣu | santya ||1.36.2||

1.36.3a pra tvā dūtaṁ vṛṇīmahe hotāraṁ viśvavedasam |
1.36.3c mahaste sato vi carantyarcayo divi spṛśanti bhānavaḥ ||

pra | tvā | dūtam | vṛṇīmahe | hotāram | viśva-vedasam |
mahaḥ | te | sataḥ | vi | caranti | arcayaḥ | divi | spṛśanti | bhānavaḥ ||1.36.3||

1.36.4a devāsastvā varuṇo mitro aryamā saṁ dūtaṁ pratnamindhate |
1.36.4c viśvaṁ so agne jayati tvayā dhanaṁ yaste dadāśa martyaḥ ||

devāsaḥ | tvā | varuṇaḥ | mitraḥ | aryamā | sam | dūtam | pratnam | indhate |
viśvam | saḥ | agne | jayati | tvayā | dhanam | yaḥ | te | dadāśa | martyaḥ ||1.36.4||

1.36.5a mandro hotā gṛhapatiragne dūto viśāmasi |
1.36.5c tve viśvā saṁgatāni vratā dhruvā yāni devā akṛṇvata ||

mandraḥ | hotā | gṛha-patiḥ | agne | dūtaḥ | viśām | asi |
tve iti | viśvā | sam-gatāni | vratā | dhruvā | yāni | devāḥ | akṛṇvata ||1.36.5||

1.36.6a tve idagne subhage yaviṣṭhya viśvamā hūyate haviḥ |
1.36.6c sa tvaṁ no adya sumanā utāparaṁ yakṣi devāntsuvīryā ||

tve iti | it | agne | su-bhage | yaviṣṭhya | viśvam | ā | hūyate | haviḥ |
saḥ | tvam | naḥ | adya | su-manāḥ | uta | aparam | yakṣi | devān | su-vīryā ||1.36.6||

1.36.7a taṁ ghemitthā namasvina upa svarājamāsate |
1.36.7c hotrābhiragniṁ manuṣaḥ samindhate titirvāṁso ati sridhaḥ ||

tam | gha | īm | itthā | namasvinaḥ | upa | sva-rājam | āsate |
hotrābhiḥ | agnim | manuṣaḥ | sam | indhate | titirvāṁsaḥ | ati | sridhaḥ ||1.36.7||

1.36.8a ghnanto vṛtramataranrodasī apa uru kṣayāya cakrire |
1.36.8c bhuvatkaṇve vṛṣā dyumnyāhutaḥ krandadaśvo gaviṣṭiṣu ||

ghnantaḥ | vṛtram | ataran | rodasī iti | apaḥ | uru | kṣayāya | cakrire |
bhuvat | kaṇve | vṛṣā | dyumnī | ā-hutaḥ | krandat | aśvaḥ | go-iṣṭiṣu ||1.36.8||

1.36.9a saṁ sīdasva mahām̐ asi śocasva devavītamaḥ |
1.36.9c vi dhūmamagne aruṣaṁ miyedhya sṛja praśasta darśatam ||

sam | sīdasva | mahān | asi | śocasva | deva-vītamaḥ |
vi | dhūmam | agne | aruṣam | miyedhya | sṛja | pra-śasta | darsatam ||1.36.9||

1.36.10a yaṁ tvā devāso manave dadhuriha yajiṣṭhaṁ havyavāhana |
1.36.10c yaṁ kaṇvo medhyātithirdhanaspṛtaṁ yaṁ vṛṣā yamupastutaḥ ||

yam | tvā | devāsaḥ | manave | dadhuḥ | iha | yajiṣṭham | havya-vāhana |
yam | kaṇvaḥ | medhya-atithiḥ | dhana-spṛtam | yam | vṛṣā | yam | upa-stutaḥ ||1.36.10||

1.36.11a yamagniṁ medhyātithiḥ kaṇva īdha ṛtādadhi |
1.36.11c tasya preṣo dīdiyustamimā ṛcastamagniṁ vardhayāmasi ||

yam | agnim | medhya-atithiḥ | kaṇvaḥ | īdhe | ṛtāt | adhi |
tasya | pra | iṣaḥ | dīdiyuḥ | tam | imāḥ | ṛcaḥ | tam | agnim | vardhayāmasi ||1.36.11||

1.36.12a rāyaspūrdhi svadhāvo'sti hi te'gne deveṣvāpyam |
1.36.12c tvaṁ vājasya śrutyasya rājasi sa no mṛḻa mahām̐ asi ||

rāyaḥ | pūrdhi | svadhā-vaḥ | asti | hi | te | agne | deveṣu | āpyam |
tvam | vājasya | śrutyasya | rājasi | saḥ | naḥ | mṛḻa | mahān | asi ||1.36.12||

1.36.13a ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā |
1.36.13c ūrdhvo vājasya sanitā yadañjibhirvāghadbhirvihvayāmahe ||

ūrdhvaḥ | ūm̐ iti | su | naḥ | ūtaye | tiṣṭha | devaḥ | na | savitā |
ūrdhvaḥ | vājasya | sanitā | yat | añji-bhiḥ | vāghat-bhiḥ | vi-hvayāmahe ||1.36.13||

1.36.14a ūrdhvo naḥ pāhyaṁhaso ni ketunā viśvaṁ samatriṇaṁ daha |
1.36.14c kṛdhī na ūrdhvāñcarathāya jīvase vidā deveṣu no duvaḥ ||

ūrdhvaḥ | naḥ | pāhi | aṁhasaḥ | ni | ketunā | viśvam | sam | atriṇam | daha |
kṛdhi | naḥ | ūrdhvān | carathāya | jīvase | vidāḥ | deveṣu | naḥ | duvaḥ ||1.36.14||

1.36.15a pāhi no agne rakṣasaḥ pāhi dhūrterarāvṇaḥ |
1.36.15c pāhi rīṣata uta vā jighāṁsato bṛhadbhāno yaviṣṭhya ||

pāhi | naḥ | agne | rakṣasaḥ | pāhi | dhūrteḥ | arāvṇaḥ |
pāhi | riṣataḥ | uta | vā | jighāṁsataḥ | bṛhadbhāno iti bṛhat-bhāno | yaviṣṭhya ||1.36.15||

1.36.16a ghaneva viṣvagvi jahyarāvṇastapurjambha yo asmadhruk |
1.36.16c yo martyaḥ śiśīte atyaktubhirmā naḥ sa ripurīśata ||

ghanā-iva | viṣvak | vi | jahi | arāvṇaḥ | tapuḥ-jambha | yaḥ | asma-dhruk |
yaḥ | martyaḥ | śiśīte | ati | aktu-bhiḥ | mā | naḥ | saḥ | ripuḥ | īśata ||1.36.16||

1.36.17a agnirvavne suvīryamagniḥ kaṇvāya saubhagam |
1.36.17c agniḥ prāvanmitrota medhyātithimagniḥ sātā upastutam ||

agniḥ | vavne | su-vīryam | agniḥ | kaṇvāya | saubhagam |
agniḥ | pra | āvat | mitrā | uta | medhya-atithim | agniḥ | sātau | upa-stutam ||1.36.17||

1.36.18a agninā turvaśaṁ yaduṁ parāvata ugrādevaṁ havāmahe |
1.36.18c agnirnayannavavāstvaṁ bṛhadrathaṁ turvītiṁ dasyave sahaḥ ||

agninā | turvaśam | yadum | parā-vataḥ | ugra-devam | havāmahe |
agniḥ | nayat | nava-vāstvam | bṛhat-ratham | turvītim | dasyave | sahaḥ ||1.36.18||

1.36.19a ni tvāmagne manurdadhe jyotirjanāya śaśvate |
1.36.19c dīdetha kaṇva ṛtajāta ukṣito yaṁ namasyanti kṛṣṭayaḥ ||

ni | tvām | agne | manuḥ | dadhe | jyotiḥ | janāya | śaśvate |
dīdetha | kaṇve | ṛta-jātaḥ | ukṣitaḥ | yam | namasyanti | kṛṣṭayaḥ ||1.36.19||

1.36.20a tveṣāso agneramavanto arcayo bhīmāso na pratītaye |
1.36.20c rakṣasvinaḥ sadamidyātumāvato viśvaṁ samatriṇaṁ daha ||

tveṣāsaḥ | agneḥ | ama-vantaḥ | arcayaḥ | bhīmāsaḥ | na | prati-itaye |
rakṣasvinaḥ | sadam | it | yātu-māvataḥ | viśvam | sam | atriṇam | daha ||1.36.20||


1.37.1a krīḻaṁ vaḥ śardho mārutamanarvāṇaṁ ratheśubham |
1.37.1c kaṇvā abhi pra gāyata ||

krīḻam | vaḥ | śardhaḥ | mārutam | anarvāṇam | rathe-śubham |
kaṇvāḥ | abhi | pra | gāyata ||1.37.1||

1.37.2a ye pṛṣatībhirṛṣṭibhiḥ sākaṁ vāśībhirañjibhiḥ |
1.37.2c ajāyanta svabhānavaḥ ||

ye | pṛṣatībhiḥ | ṛṣṭi-bhiḥ | sākam | vāśībhiḥ | añji-bhiḥ |
ajāyanta | sva-bhānavaḥ ||1.37.2||

1.37.3a iheva śṛṇva eṣāṁ kaśā hasteṣu yadvadān |
1.37.3c ni yāmañcitramṛñjate ||

iha-iva | śṛṇve | eṣām | kaśāḥ | hasteṣu | yat | vadān |
ni | yāman | citram | ṛñjate ||1.37.3||

1.37.4a pra vaḥ śardhāya ghṛṣvaye tveṣadyumnāya śuṣmiṇe |
1.37.4c devattaṁ brahma gāyata ||

pra | vaḥ | śardhāya | ghṛṣvaye | tveṣa-dyumnāya | śuṣmiṇe |
devattam | brahma | gāyata ||1.37.4||

1.37.5a pra śaṁsā goṣvaghnyaṁ krīḻaṁ yacchardho mārutam |
1.37.5c jambhe rasasya vāvṛdhe ||

pra | śaṁsa | goṣu | aghnyam | krīḻam | yat | śardhaḥ | mārutam |
jambhe | rasasya | vavṛdhe ||1.37.5||

1.37.6a ko vo varṣiṣṭha ā naro divaśca gmaśca dhūtayaḥ |
1.37.6c yatsīmantaṁ na dhūnutha ||

kaḥ | vaḥ | varṣiṣṭhaḥ | ā | naraḥ | divaḥ | ca | gmaḥ | ca | dhūtayaḥ |
yat | sīm | antam | na | dhūnutha ||1.37.6||

1.37.7a ni vo yāmāya mānuṣo dadhra ugrāya manyave |
1.37.7c jihīta parvato giriḥ ||

ni | vaḥ | yāmāya | mānuṣaḥ | dadhre | ugrāya | manyave |
jihīta | parvataḥ | giriḥ ||1.37.7||

1.37.8a yeṣāmajmeṣu pṛthivī jujurvām̐ iva viśpatiḥ |
1.37.8c bhiyā yāmeṣu rejate ||

yeṣām | ajmeṣu | pṛthivī | jujurvān-iva | viśpatiḥ |
bhiyā | yāmeṣu | rejate ||1.37.8||

1.37.9a sthiraṁ hi jānameṣāṁ vayo māturniretave |
1.37.9c yatsīmanu dvitā śavaḥ ||

sthiram | hi | jānam | eṣām | vayaḥ | mātuḥ | niḥ-etave |
yat | sīm | anu | dvitā | śavaḥ ||1.37.9||

1.37.10a udu tye sūnavo giraḥ kāṣṭhā ajmeṣvatnata |
1.37.10c vāśrā abhijñu yātave ||

ut | ūm̐ iti | tye | sūnavaḥ | giraḥ | kāṣṭhāḥ | ajmeṣu | atnata |
vāśrāḥ | abhi-jñu | yātave ||1.37.10||

1.37.11a tyaṁ cidghā dīrghaṁ pṛthuṁ miho napātamamṛdhram |
1.37.11c pra cyāvayanti yāmabhiḥ ||

tyam | cit | gha | dīrgham | pṛthum | mihaḥ | napātam | amṛdhram |
pra | cyavayanti | yāma-bhiḥ ||1.37.11||

1.37.12a maruto yaddha vo balaṁ janām̐ acucyavītana |
1.37.12c girīm̐racucyavītana ||

marutaḥ | yat | ha | vaḥ | balam | janān | acucyavītana |
girīn | acucyavītana ||1.37.12||

1.37.13a yaddha yānti marutaḥ saṁ ha bruvate'dhvannā |
1.37.13c śṛṇoti kaścideṣām ||

yat | ha | yānti | marutaḥ | sam | ha | bruvate | adhvan | ā |
śṛṇoti | kaḥ | cit | eṣām ||1.37.13||

1.37.14a pra yāta śībhamāśubhiḥ santi kaṇveṣu vo duvaḥ |
1.37.14c tatro ṣu mādayādhvai ||

pra | yāta | śībham | āśu-bhiḥ | santi | kaṇveṣu | vaḥ | duvaḥ |
tatro iti | su | mādayādhvai ||1.37.14||

1.37.15a asti hi ṣmā madāya vaḥ smasi ṣmā vayameṣām |
1.37.15c viśvaṁ cidāyurjīvase ||

asti | hi | sma | madāya | vaḥ | smasi | sma | vayam | eṣām |
viśvam | cit | āyuḥ | jīvase ||1.37.15||


1.38.1a kaddha nūnaṁ kadhapriyaḥ pitā putraṁ na hastayoḥ |
1.38.1c dadhidhve vṛktabarhiṣaḥ ||

kat | ha | nūnam | kadha-priyaḥ | pitā | putram | na | hastayoḥ |
dadhidhve | vṛkta-barhiṣaḥ ||1.38.1||

1.38.2a kva nūnaṁ kadvo arthaṁ gantā divo na pṛthivyāḥ |
1.38.2c kva vo gāvo na raṇyanti ||

kva | nūnam | kat | vaḥ | artham | ganta | divaḥ | na | pṛthivyāḥ |
kva | vaḥ | gāvaḥ | na | raṇyanti ||1.38.2||

1.38.3a kva vaḥ sumnā navyāṁsi marutaḥ kva suvitā |
1.38.3c kvo viśvāni saubhagā ||

kva | vaḥ | sumnā | navyāṁsi | marutaḥ | kva | suvitā |
kvo iti | viśvāni | saubhagā ||1.38.3||

1.38.4a yadyūyaṁ pṛśnimātaro martāsaḥ syātana |
1.38.4c stotā vo amṛtaḥ syāt ||

yat | yūyam | pṛśni-mātaraḥ | martāsaḥ | syātana |
stotā | vaḥ | amṛtaḥ | syāt ||1.38.4||

1.38.5a mā vo mṛgo na yavase jaritā bhūdajoṣyaḥ |
1.38.5c pathā yamasya gādupa ||

mā | vaḥ | mṛgaḥ | na | yavase | jaritā | bhūt | ajoṣyaḥ |
pathā | yamasya | gāt | upa ||1.38.5||

1.38.6a mo ṣu ṇaḥ parāparā nirṛtirdurhaṇā vadhīt |
1.38.6c padīṣṭa tṛṣṇayā saha ||

mo iti | su | naḥ | parā-parā | niḥ-ṛtiḥ | duḥ-hanā | vadhīt |
padīṣṭa | tṛṣṇayā | saha ||1.38.6||

1.38.7a satyaṁ tveṣā amavanto dhanvañcidā rudriyāsaḥ |
1.38.7c mihaṁ kṛṇvantyavātām ||

satyam | tveṣāḥ | ama-vantaḥ | dhanvan | cit | ā | rudriyāsaḥ |
miham | kṛṇvanti | avātām ||1.38.7||

1.38.8a vāśreva vidyunmimāti vatsaṁ na mātā siṣakti |
1.38.8c yadeṣāṁ vṛṣṭirasarji ||

vāśrā-iva | vi-dyut | mimāti | vatsam | na | mātā | sisakti |
yat | eṣām | vṛṣṭiḥ | asarji ||1.38.8||

1.38.9a divā cittamaḥ kṛṇvanti parjanyenodavāhena |
1.38.9c yatpṛthivīṁ vyundanti ||

divā | cit | tamaḥ | kṛṇvanti | parjanyena | uda-vāhena |
yat | pṛthivīm | vi-undanti ||1.38.9||

1.38.10a adha svanānmarutāṁ viśvamā sadma pārthivam |
1.38.10c arejanta pra mānuṣāḥ ||

adha | svanāt | marutām | viśvam | ā | sadma | pārthivam |
arejanta | pra | mānuṣāḥ ||1.38.10||

1.38.11a maruto vīḻupāṇibhiścitrā rodhasvatīranu |
1.38.11c yātemakhidrayāmabhiḥ ||

marutaḥ | vīḻupāṇi-bhiḥ | citrāḥ | rodhasvatīḥ | anu |
yāta | īm | akhidrayāma-bhiḥ ||1.38.11||

1.38.12a sthirā vaḥ santu nemayo rathā aśvāsa eṣām |
1.38.12c susaṁskṛtā abhīśavaḥ ||

sthirāḥ | vaḥ | santu | nemayaḥ | rathāḥ | aśvāsaḥ | eṣām |
su-saṁskṛtāḥ | abhīśavaḥ ||1.38.12||

1.38.13a acchā vadā tanā girā jarāyai brahmaṇaspatim |
1.38.13c agniṁ mitraṁ na darśatam ||

accha | vada | tanā | girā | jarāyai | brahmaṇaḥ | patim |
agnim | mitram | na | darśatam ||1.38.13||

1.38.14a mimīhi ślokamāsye parjanya iva tatanaḥ |
1.38.14c gāya gāyatramukthyam ||

mimīhi | ślokam | āsye | parjanyaḥ-iva | tatanaḥ |
gāya | gāyatram | ukthyam ||1.38.14||

1.38.15a vandasva mārutaṁ gaṇaṁ tveṣaṁ panasyumarkiṇam |
1.38.15c asme vṛddhā asanniha ||

vandasva | mārutam | gaṇam | tveṣam | panasyum | arkiṇam |
asme iti | vṛddhāḥ | asan | iha ||1.38.15||


1.39.1a pra yaditthā parāvataḥ śocirna mānamasyatha |
1.39.1c kasya kratvā marutaḥ kasya varpasā kaṁ yātha kaṁ ha dhūtayaḥ ||

pra | yat | itthā | parā-vataḥ | śociḥ | na | mānam | asyatha |
kasya | kratvā | marutaḥ | kasya | varpasā | kam | yātha | kam | ha | dhūtayaḥ ||1.39.1||

1.39.2a sthirā vaḥ santvāyudhā parāṇude vīḻū uta pratiṣkabhe |
1.39.2c yuṣmākamastu taviṣī panīyasī mā martyasya māyinaḥ ||

sthirā | vaḥ | santu | āyudhā | parā-nude | vīḻu | uta | prati-skabhe |
yuṣmākam | astu | taviṣī | panīyasī | mā | martyasya | māyinaḥ ||1.39.2||

1.39.3a parā ha yatsthiraṁ hatha naro vartayathā guru |
1.39.3c vi yāthana vaninaḥ pṛthivyā vyāśāḥ parvatānām ||

parā | ha | yat | sthiram | hatha | naraḥ | vartayatha | guru |
vi | yāthana | vaninaḥ | pṛthivyāḥ | vi | āśāḥ | parvatānām ||1.39.3||

1.39.4a nahi vaḥ śatrurvivide adhi dyavi na bhūmyāṁ riśādasaḥ |
1.39.4c yuṣmākamastu taviṣī tanā yujā rudrāso nū cidādhṛṣe ||

nahi | vaḥ | śatruḥ | vivide | adhi | dyavi | na | bhūmyām | riśādasaḥ |
yuṣmākam | astu | taviṣī | tanā | yujā | rudrāsaḥ | nu | cit | ā-dhṛṣe ||1.39.4||

1.39.5a pra vepayanti parvatānvi viñcanti vanaspatīn |
1.39.5c pro ārata maruto durmadā iva devāsaḥ sarvayā viśā ||

pra | vepayanti | parvatān | vi | viñcanti | vanaspatīn |
pro iti | ārata | marutaḥ | durmadāḥ-iva | devāsaḥ | sarvayā | viśā ||1.39.5||

1.39.6a upo ratheṣu pṛṣatīrayugdhvaṁ praṣṭirvahati rohitaḥ |
1.39.6c ā vo yāmāya pṛthivī cidaśrodabībhayanta mānuṣāḥ ||

upo iti | ratheṣu | pṛṣatīḥ | ayugdhvam | praṣṭiḥ | vahati | rohitaḥ |
ā | vaḥ | yāmāya | pṛthivī | cit | aśrot | abībhayanta | mānuṣāḥ ||1.39.6||

1.39.7a ā vo makṣū tanāya kaṁ rudrā avo vṛṇīmahe |
1.39.7c gantā nūnaṁ no'vasā yathā puretthā kaṇvāya bibhyuṣe ||

ā | vaḥ | makṣu | tanāya | kam | rudrāḥ | avaḥ | vṛṇīmahe |
ganta | nūnam | naḥ | avasā | yathā | purā | itthā | kaṇvāya | bibhyuṣe ||1.39.7||

1.39.8a yuṣmeṣito maruto martyeṣita ā yo no abhva īṣate |
1.39.8c vi taṁ yuyota śavasā vyojasā vi yuṣmākābhirūtibhiḥ ||

yuṣmā-iṣitaḥ | marutaḥ | martya-iṣitaḥ | ā | yaḥ | naḥ | abhvaḥ | īṣate |
vi | tam | yuyota | śavasā | vi | ojasā | vi | yuṣmākābhiḥ | ūti-bhiḥ ||1.39.8||

1.39.9a asāmi hi prayajyavaḥ kaṇvaṁ dada pracetasaḥ |
1.39.9c asāmibhirmaruta ā na ūtibhirgantā vṛṣṭiṁ na vidyutaḥ ||

asāmi | hi | pra-yajyavaḥ | kaṇvam | dada | pra-cetasaḥ |
asāmi-bhiḥ | marutaḥ | ā | naḥ | ūti-bhiḥ | ganta | vṛṣṭim | na | vi-dyutaḥ ||1.39.9||

1.39.10a asāmyojo bibhṛthā sudānavo'sāmi dhūtayaḥ śavaḥ |
1.39.10c ṛṣidviṣe marutaḥ parimanyava iṣuṁ na sṛjata dviṣam ||

asāmi | ojaḥ | bibhṛtha | su-dānavaḥ | asāmi | dhūtayaḥ | śavaḥ |
ṛṣi-dviṣe | marutaḥ | pari-manyave | iṣum | na | sṛjata | dviṣam ||1.39.10||


1.40.1a uttiṣṭha brahmaṇaspate devayantastvemahe |
1.40.1c upa pra yantu marutaḥ sudānava indra prāśūrbhavā sacā ||

ut | tiṣṭha | brahmaṇaḥ | pate | deva-yantaḥ | tvā | īmahe |
upa | pra | yantu | marutaḥ | su-dānavaḥ | indra | prāśūḥ | bhava | sacā ||1.40.1||

1.40.2a tvāmiddhi sahasasputra martya upabrūte dhane hite |
1.40.2c suvīryaṁ maruta ā svaśvyaṁ dadhīta yo va ācake ||

tvām | it | hi | sahasaḥ | putra | martyaḥ | upa-brūte | dhane | hite |
su-vīryam | marutaḥ | ā | su-aśvyam | dadhīta | yaḥ | vaḥ | ā-cakre ||1.40.2||

1.40.3a praitu brahmaṇaspatiḥ pra devyetu sūnṛtā |
1.40.3c acchā vīraṁ naryaṁ paṅktirādhasaṁ devā yajñaṁ nayantu naḥ ||

pra | etu | brahmaṇaḥ | patiḥ | pra | devī | etu | sūnṛtā |
accha | vīram | naryam | paṅkti-rādhasam | devāḥ | yajñam | nayantu | naḥ ||1.40.3||

1.40.4a yo vāghate dadāti sūnaraṁ vasu sa dhatte akṣiti śravaḥ |
1.40.4c tasmā iḻāṁ suvīrāmā yajāmahe supratūrtimanehasam ||

yaḥ | vāghate | dadāti | sūnaram | vasu | saḥ | dhatte | akṣiti | śravaḥ |
tasmai | iḻām | su-vīrām | ā | yajāmahe | su-pratūrtim | anehasam ||1.40.4||

1.40.5a pra nūnaṁ brahmaṇaspatirmantraṁ vadatyukthyam |
1.40.5c yasminnindro varuṇo mitro aryamā devā okāṁsi cakrire ||

pra | nūnam | brahmaṇaḥ | patiḥ | mantram | vadati | ukthyam |
yasmin | indraḥ | varuṇaḥ | mitraḥ | aryamā | devāḥ | okāṁsi | cakrire ||1.40.5||

1.40.6a tamidvocemā vidatheṣu śaṁbhuvaṁ mantraṁ devā anehasam |
1.40.6c imāṁ ca vācaṁ pratiharyathā naro viśvedvāmā vo aśnavat ||

tam | it | vocema | vidatheṣu | śam-bhuvam | mantram | devāḥ | anehasam |
imām | ca | vācam | prati-haryatha | naraḥ | viśvā | it | vāmā | vaḥ | aśnavat ||1.40.6||

1.40.7a ko devayantamaśnavajjanaṁ ko vṛktabarhiṣam |
1.40.7c prapra dāśvānpastyābhirasthitāntarvāvatkṣayaṁ dadhe ||

kaḥ | deva-yantam | aśnavat | janam | kaḥ | vṛkta-barhiṣam |
pra-pra | dāśvān | pastyābhiḥ | asthita | antaḥ-vāvat | kṣayam | dadhe ||1.40.7||

1.40.8a upa kṣatraṁ pṛñcīta hanti rājabhirbhaye citsukṣitiṁ dadhe |
1.40.8c nāsya vartā na tarutā mahādhane nārbhe asti vajriṇaḥ ||

upa | kṣatram | pṛñcīta | hanti | rāja-bhiḥ | bhaye | cit | su-kṣitim | dadhe |
na | asya | vartā | na | tarutā | mahā-dhane | na | arbhe | asti | vajriṇaḥ ||1.40.8||


1.41.1a yaṁ rakṣanti pracetaso varuṇo mitro aryamā |
1.41.1c nū citsa dabhyate janaḥ ||

yam | rakṣanti | pra-cetasaḥ | varuṇaḥ | mitraḥ | aryamā |
nu | cit | saḥ | dabhyate | janaḥ ||1.41.1||

1.41.2a yaṁ bāhuteva piprati pānti martyaṁ riṣaḥ |
1.41.2c ariṣṭaḥ sarva edhate ||

yam | bāhutā-iva | piprati | pānti | martyam | riṣaḥ |
ariṣṭaḥ | sarvaḥ | edhate ||1.41.2||

1.41.3a vi durgā vi dviṣaḥ puro ghnanti rājāna eṣām |
1.41.3c nayanti duritā tiraḥ ||

vi | duḥ-gā | vi | dviṣaḥ | puraḥ | ghnanti | rājānaḥ | eṣām |
nayanti | duḥ-itā | tiraḥ ||1.41.3||

1.41.4a sugaḥ panthā anṛkṣara ādityāsa ṛtaṁ yate |
1.41.4c nātrāvakhādo asti vaḥ ||

su-gaḥ | panthā | anṛkṣaraḥ | ādityāsaḥ | ṛtam | yate |
na | atra | ava-khādaḥ | asti | vaḥ ||1.41.4||

1.41.5a yaṁ yajñaṁ nayathā nara ādityā ṛjunā pathā |
1.41.5c pra vaḥ sa dhītaye naśat ||

yam | yajñam | nayatha | naraḥ | ādityāḥ | ṛjunā | pathā |
pra | vaḥ | saḥ | dhītaye | naśat ||1.41.5||

1.41.6a sa ratnaṁ martyo vasu viśvaṁ tokamuta tmanā |
1.41.6c acchā gacchatyastṛtaḥ ||

saḥ | ratnam | martyaḥ | vasu | viśvam | tokam | uta | tmanā |
accha | gacchati | astṛtaḥ ||1.41.6||

1.41.7a kathā rādhāma sakhāyaḥ stomaṁ mitrasyāryamṇaḥ |
1.41.7c mahi psaro varuṇasya ||

kathā | rādhāma | sakhāyaḥ | stomam | mitrasya | aryamṇaḥ |
mahi | psaraḥ | varuṇasya ||1.41.7||

1.41.8a mā vo ghnantaṁ mā śapantaṁ prati voce devayantam |
1.41.8c sumnairidva ā vivāse ||

mā | vaḥ | ghnantam | mā | śapantam | prati | voce | deva-yantam |
sumnaiḥ | it | vaḥ | ā | vivāse ||1.41.8||

1.41.9a caturaściddadamānādbibhīyādā nidhātoḥ |
1.41.9c na duruktāya spṛhayet ||

caturaḥ | cit | dadamānāt | bibhīyāt | ā | ni-dhātoḥ |
na | duḥ-uktāya | spṛhayet ||1.41.9||


1.42.1a saṁ pūṣannadhvanastira vyaṁho vimuco napāt |
1.42.1c sakṣvā deva pra ṇaspuraḥ ||

sam | pūṣan | adhvanaḥ | tira | vi | aṁhaḥ | vi-mucaḥ | napāt |
sakṣva | deva | pra | naḥ | puraḥ ||1.42.1||

1.42.2a yo naḥ pūṣannagho vṛko duḥśeva ādideśati |
1.42.2c apa sma taṁ patho jahi ||

yaḥ | naḥ | pūṣan | aghaḥ | vṛkaḥ | duḥśeva | ā-dideśati |
apa | sma | tam | pathaḥ | jahi ||1.42.2||

1.42.3a apa tyaṁ paripanthinaṁ muṣīvāṇaṁ huraścitam |
1.42.3c dūramadhi sruteraja ||

apa | tyam | pari-panthinam | muṣīvāṇam | huraḥ-citam |
dūram | adhi | sruteḥ | aja ||1.42.3||

1.42.4a tvaṁ tasya dvayāvino'ghaśaṁsasya kasya cit |
1.42.4c padābhi tiṣṭha tapuṣim ||

tvam | tasya | dvayāvinaḥ | agha-śaṁsasya | kasya | cit |
padā | abhi | tiṣṭha | tapuṣim ||1.42.4||

1.42.5a ā tatte dasra mantumaḥ pūṣannavo vṛṇīmahe |
1.42.5c yena pitṝnacodayaḥ ||

ā | tat | te | dasra | mantu-maḥ | pūṣan | avaḥ | vṛṇīmahe |
yena | pitṝn | acodayaḥ ||1.42.5||

1.42.6a adhā no viśvasaubhaga hiraṇyavāśīmattama |
1.42.6c dhanāni suṣaṇā kṛdhi ||

adha | naḥ | viśva-saubhaga | hiraṇyavāśīmat-tama |
dhanāni | su-sanā | kṛdhi ||1.42.6||

1.42.7a ati naḥ saścato naya sugā naḥ supathā kṛṇu |
1.42.7c pūṣanniha kratuṁ vidaḥ ||

ati | naḥ | saścataḥ | naya | su-gā | naḥ | su-pathā | kṛṇu |
pūṣan | iha | kratum | vidaḥ ||1.42.7||

1.42.8a abhi sūyavasaṁ naya na navajvāro adhvane |
1.42.8c pūṣanniha kratuṁ vidaḥ ||

abhi | su-yavasam | naya | na | nava-jvāraḥ | adhvane |
pūṣan | iha | kratum | vidaḥ ||1.42.8||

1.42.9a śagdhi pūrdhi pra yaṁsi ca śiśīhi prāsyudaram |
1.42.9c pūṣanniha kratuṁ vidaḥ ||

śagdhi | pūrdhi | pra | yaṁsi | ca | śiśīhi | prāsi | udaram |
pūṣan | iha | kratum | vidaḥ ||1.42.9||

1.42.10a na pūṣaṇaṁ methāmasi sūktairabhi gṛṇīmasi |
1.42.10c vasūni dasmamīmahe ||

na | pūṣaṇam | methāmasi | su-uktaiḥ | abhi | gṛṇīmasi |
vasūni | dasmam | īmahe ||1.42.10||


1.43.1a kadrudrāya pracetase mīḻhuṣṭamāya tavyase |
1.43.1c vocema śaṁtamaṁ hṛde ||

kat | rudrāya | pra-cetase | mīḻhuḥ-tamāya | tavyase |
vocema | śam-tamam | hṛde ||1.43.1||

1.43.2a yathā no aditiḥ karatpaśve nṛbhyo yathā gave |
1.43.2c yathā tokāya rudriyam ||

yathā | naḥ | aditiḥ | karat | paśve | nṛ-bhyaḥ | yathā | gave |
yathā | tokāya | rudriyam ||1.43.2||

1.43.3a yathā no mitro varuṇo yathā rudraściketati |
1.43.3c yathā viśve sajoṣasaḥ ||

yathā | naḥ | mitraḥ | varuṇaḥ | yathā | rudraḥ | ciketati |
yathā | viśve | sa-joṣasaḥ ||1.43.3||

1.43.4a gāthapatiṁ medhapatiṁ rudraṁ jalāṣabheṣajam |
1.43.4c tacchaṁyoḥ sumnamīmahe ||

gātha-patim | medha-patim | rudram | jalāṣa-bheṣajam |
tat | śam-yoḥ | sumnam | īmahe ||1.43.4||

1.43.5a yaḥ śukra iva sūryo hiraṇyamiva rocate |
1.43.5c śreṣṭho devānāṁ vasuḥ ||

yaḥ | śukraḥ-iva | sūryaḥ | hiraṇyam-iva | rocate |
śreṣṭhaḥ | devānām | vasuḥ ||1.43.5||

1.43.6a śaṁ naḥ karatyarvate sugaṁ meṣāya meṣye |
1.43.6c nṛbhyo nāribhyo gave ||

śam | naḥ | karati | arvate | su-gam | meṣāya | meṣye |
nṛ-bhyaḥ | nāri-bhyaḥ | gave ||1.43.6||

1.43.7a asme soma śriyamadhi ni dhehi śatasya nṛṇām |
1.43.7c mahi śravastuvinṛmṇam ||

asme iti | soma | śriyam | adhi | ni | dhehi | śatasya | nṛṇām |
mahi | śravaḥ | tuvi-nṛmṇam ||1.43.7||

1.43.8a mā naḥ somaparibādho mārātayo juhuranta |
1.43.8c ā na indo vāje bhaja ||

mā | naḥ | soma-paribādhaḥ | mā | arātayaḥ | juhuranta |
ā | naḥ | indo iti | vāje | bhaja ||1.43.8||

1.43.9a yāste prajā amṛtasya parasmindhāmannṛtasya |
1.43.9c mūrdhā nābhā soma vena ābhūṣantīḥ soma vedaḥ ||

yāḥ | te | pra-jāḥ | amṛtasya | parasmin | dhāman | ṛtasya |
mūrdhā | nābhā | soma | venaḥ | ā-bhūṣantīḥ | soma | vedaḥ ||1.43.9||


1.44.1a agne vivasvaduṣasaścitraṁ rādho amartya |
1.44.1c ā dāśuṣe jātavedo vahā tvamadyā devām̐ uṣarbudhaḥ ||

agne | vivasvat | uṣasaḥ | citram | rādhaḥ | amartya |
ā | dāśuṣe | jāta-vedaḥ | vaha | tvam | adya | devān | uṣaḥ-budhaḥ ||1.44.1||

1.44.2a juṣṭo hi dūto asi havyavāhano'gne rathīradhvarāṇām |
1.44.2c sajūraśvibhyāmuṣasā suvīryamasme dhehi śravo bṛhat ||

juṣṭaḥ | hi | dūtaḥ | asi | havya-vāhanaḥ | agne | rathīḥ | adhvarāṇām |
sa-jūḥ | aśvi-bhyām | uṣasā | su-vīryam | asme iti | dhehi | śravaḥ | bṛhat ||1.44.2||

1.44.3a adyā dūtaṁ vṛṇīmahe vasumagniṁ purupriyam |
1.44.3c dhūmaketuṁ bhāṛjīkaṁ vyuṣṭiṣu yajñānāmadhvaraśriyam ||

adya | dūtam | vṛṇīmahe | vasum | agnim | puru-priyam |
dhūma-ketum | bhāḥ-ṛjīkam | vi-uṣṭiṣu | yajñānām | adhvara-śriyam ||1.44.3||

1.44.4a śreṣṭhaṁ yaviṣṭhamatithiṁ svāhutaṁ juṣṭaṁ janāya dāśuṣe |
1.44.4c devām̐ acchā yātave jātavedasamagnimīḻe vyuṣṭiṣu ||

śreṣṭham | yaviṣṭham | atithim | su-āhutam | juṣṭam | janāya | dāśuṣe |
devān | accha | yātave | jāta-vedasam | agnim | īḻe | vi-uṣṭiṣu ||1.44.4||

1.44.5a staviṣyāmi tvāmahaṁ viśvasyāmṛta bhojana |
1.44.5c agne trātāramamṛtaṁ miyedhya yajiṣṭhaṁ havyavāhana ||

staviṣyāmi | tvām | aham | viśvasya | amṛta | bhojana |
agne | trātāram | amṛtam | miyedhya | yajiṣṭham | havya-vāhana ||1.44.5||

1.44.6a suśaṁso bodhi gṛṇate yaviṣṭhya madhujihvaḥ svāhutaḥ |
1.44.6c praskaṇvasya pratirannāyurjīvase namasyā daivyaṁ janam ||

su-śaṁsaḥ | bodhi | gṛṇate | yaviṣṭhya | madhu-jihvaḥ | su-āhutaḥ |
praskaṇvasya | pra-tiran | āyuḥ | jīvase | namasya | daivyam | janam ||1.44.6||

1.44.7a hotāraṁ viśvavedasaṁ saṁ hi tvā viśa indhate |
1.44.7c sa ā vaha puruhūta pracetaso'gne devām̐ iha dravat ||

hotāram | viśva-vedasam | sam | hi | tvā | viśaḥ | indhate |
saḥ | ā | vaha | puru-hūta | pra-cetasaḥ | agne | devān | iha | dravat ||1.44.7||

1.44.8a savitāramuṣasamaśvinā bhagamagniṁ vyuṣṭiṣu kṣapaḥ |
1.44.8c kaṇvāsastvā sutasomāsa indhate havyavāhaṁ svadhvara ||

savitāram | uṣasam | aśvinā | bhagam | agnim | vi-uṣṭiṣu | kṣapaḥ |
kaṇvāsaḥ | tvā | suta-somāsaḥ | indhate | havya-vāham | su-adhvara ||1.44.8||

1.44.9a patirhyadhvarāṇāmagne dūto viśāmasi |
1.44.9c uṣarbudha ā vaha somapītaye devām̐ adya svardṛśaḥ ||

patiḥ | hi | adhvarāṇām | agne | dūtaḥ | viśām | asi |
uṣaḥ-budhaḥ | ā | vaha | soma-pītaye | devān | adya | svaḥ-dṛśaḥ ||1.44.9||

1.44.10a agne pūrvā anūṣaso vibhāvaso dīdetha viśvadarśataḥ |
1.44.10c asi grāmeṣvavitā purohito'si yajñeṣu mānuṣaḥ ||

agne | pūrvāḥ | anu | uṣasaḥ | vibhāvaso iti vibhā-vaso | dīdetha | viśva-darśataḥ |
asi | grāmeṣu | avitā | puraḥ-hitaḥ | asi | yajñeṣu | mānuṣaḥ ||1.44.10||

1.44.11a ni tvā yajñasya sādhanamagne hotāramṛtvijam |
1.44.11c manuṣvaddeva dhīmahi pracetasaṁ jīraṁ dūtamamartyam ||

ni | tvā | yajñasya | sādhanam | agne | hotāram | ṛtvijam |
manuṣvat | deva | dhīmahi | pra-cetasam | jīram | dūtam | amartyam ||1.44.11||

1.44.12a yaddevānāṁ mitramahaḥ purohito'ntaro yāsi dūtyam |
1.44.12c sindhoriva prasvanitāsa ūrmayo'gnerbhrājante arcayaḥ ||

yat | devānām | mitra-mahaḥ | puraḥ-hitaḥ | antaraḥ | yāsi | dūtyam |
sindhoḥ-iva | pra-svanitāsaḥ | ūrmayaḥ | agneḥ | bhrājante | arcayaḥ ||1.44.12||

1.44.13a śrudhi śrutkarṇa vahnibhirdevairagne sayāvabhiḥ |
1.44.13c ā sīdantu barhiṣi mitro aryamā prātaryāvāṇo adhvaram ||

śrudhi | śrut-karṇa | vahni-bhiḥ | devaiḥ | agne | sayāva-bhiḥ |
ā | sīdantu | barhiṣi | mitraḥ | aryamā | prātaḥ-yāvānaḥ | adhvaram ||1.44.13||

1.44.14a śṛṇvantu stomaṁ marutaḥ sudānavo'gnijihvā ṛtāvṛdhaḥ |
1.44.14c pibatu somaṁ varuṇo dhṛtavrato'śvibhyāmuṣasā sajūḥ ||

śṛṇvantu | stomam | marutaḥ | su-dānavaḥ | agni-jihvāḥ | ṛta-vṛdhaḥ |
pibatu | somam | varuṇaḥ | dhṛta-vrataḥ | aśvi-bhyām | uṣasā | sa-jūḥ ||1.44.14||


1.45.1a tvamagne vasūm̐riha rudrām̐ ādityām̐ uta |
1.45.1c yajā svadhvaraṁ janaṁ manujātaṁ ghṛtapruṣam ||

tvam | agne | vasūn | iha | rudrān | ādityān | uta |
yaja | su-adhvaram | janam | manu-jātam | ghṛta-pruṣam ||1.45.1||

1.45.2a śruṣṭīvāno hi dāśuṣe devā agne vicetasaḥ |
1.45.2c tānrohidaśva girvaṇastrayastriṁśatamā vaha ||

śruṣṭī-vānaḥ | hi | dāśuṣe | devāḥ | agne | vicetasaḥ |
tān | rohit-aśva | girvaṇaḥ | trayaḥ-triṁśatam | ā | vaha ||1.45.2||

1.45.3a priyamedhavadatrivajjātavedo virūpavat |
1.45.3c aṅgirasvanmahivrata praskaṇvasya śrudhī havam ||

priyamedha-vat | atri-vat | jāta-vedaḥ | virūpa-vat |
aṅgirasvat | mahi-vrata | praskaṇvasya | śrudhi | havam ||1.45.3||

1.45.4a mahikerava ūtaye priyamedhā ahūṣata |
1.45.4c rājantamadhvarāṇāmagniṁ śukreṇa śociṣā ||

mahi-keravaḥ | ūtaye | priya-medhāḥ | ahūṣata |
rājantam | adhvarāṇām | agnim | śukreṇa | śociṣā ||1.45.4||

1.45.5a ghṛtāhavana santyemā u ṣu śrudhī giraḥ |
1.45.5c yābhiḥ kaṇvasya sūnavo havante'vase tvā ||

ghṛta-āhavana | santya | imāḥ | ūm̐ iti | su | śrudhi | giraḥ |
yābhiḥ | kaṇvasya | sūnavaḥ | havante | avase | tvā ||1.45.5||

1.45.6a tvāṁ citraśravastama havante vikṣu jantavaḥ |
1.45.6c śociṣkeśaṁ purupriyāgne havyāya voḻhave ||

tvām | citraśravaḥ-tama | havante | vikṣu | jantavaḥ |
śociḥ-keśam | puru-priya | agne | havyāya | voḻhave ||1.45.6||

1.45.7a ni tvā hotāramṛtvijaṁ dadhire vasuvittamam |
1.45.7c śrutkarṇaṁ saprathastamaṁ viprā agne diviṣṭiṣu ||

ni | tvā | hotāram | ṛtvijam | dadhire | vasuvit-tamam |
śrut-karṇam | saprathaḥ-tamam | viprāḥ | agne | diviṣṭiṣu ||1.45.7||

1.45.8a ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ |
1.45.8c bṛhadbhā bibhrato haviragne martāya dāśuṣe ||

ā | tvā | viprāḥ | acucyavuḥ | suta-somāḥ | abhi | prayaḥ |
bṛhat | bhāḥ | bibhrataḥ | haviḥ | agne | martāya | dāśuṣe ||1.45.8||

1.45.9a prātaryāvṇaḥ sahaskṛta somapeyāya santya |
1.45.9c ihādya daivyaṁ janaṁ barhirā sādayā vaso ||

prātaḥ-yāvnaḥ | sahaḥ-kṛta | soma-peyāya | santya |
iha | adya | daivyam | janam | barhiḥ | ā | sādaya | vaso iti ||1.45.9||

1.45.10a arvāñcaṁ daivyaṁ janamagne yakṣva sahūtibhiḥ |
1.45.10c ayaṁ somaḥ sudānavastaṁ pāta tiroahnyam ||

arvāñcam | daivyam | janam | agne | yakṣva | sahūti-bhiḥ |
ayam | somaḥ | su-dānavaḥ | tam | pāta | tiraḥ-ahnyam ||1.45.10||


1.46.1a eṣo uṣā apūrvyā vyucchati priyā divaḥ |
1.46.1c stuṣe vāmaśvinā bṛhat ||

eṣo iti | uṣāḥ | apūrvyā | vi | ucchati | priyā | divaḥ |
stuṣe | vām | aśvinā | bṛhat ||1.46.1||

1.46.2a yā dasrā sindhumātarā manotarā rayīṇām |
1.46.2c dhiyā devā vasuvidā ||

yā | dasrā | sindhu-mātarā | manotarā | rayīṇām |
dhiyā | devā | vasu-vidā ||1.46.2||

1.46.3a vacyante vāṁ kakuhāso jūrṇāyāmadhi viṣṭapi |
1.46.3c yadvāṁ ratho vibhiṣpatāt ||

vacyante | vām | kakuhāsaḥ | jūrṇāyām | adhi | viṣṭapi |
yat | vām | rathaḥ | vi-bhiḥ | patāt ||1.46.3||

1.46.4a haviṣā jāro apāṁ piparti papurirnarā |
1.46.4c pitā kuṭasya carṣaṇiḥ ||

haviṣā | jāraḥ | apām | piparti | papuriḥ | narā |
pitā | kuṭasya | carṣaṇiḥ ||1.46.4||

1.46.5a ādāro vāṁ matīnāṁ nāsatyā matavacasā |
1.46.5c pātaṁ somasya dhṛṣṇuyā ||

ā-dāraḥ | vām | matīnām | nāsatyā | mata-vacasā |
pātam | somasya | dhṛṣṇu-yā ||1.46.5||

1.46.6a yā naḥ pīparadaśvinā jyotiṣmatī tamastiraḥ |
1.46.6c tāmasme rāsāthāmiṣam ||

yā | naḥ | pīparat | aśvinā | jyotiṣmatī | tamaḥ | tiraḥ |
tām | asme iti | rāsāthām | iṣam ||1.46.6||

1.46.7a ā no nāvā matīnāṁ yātaṁ pārāya gantave |
1.46.7c yuñjāthāmaśvinā ratham ||

ā | naḥ | nāvā | matīnām | yātam | pārāya | gantave |
yuñjāthām | aśvinā | ratham ||1.46.7||

1.46.8a aritraṁ vāṁ divaspṛthu tīrthe sindhūnāṁ rathaḥ |
1.46.8c dhiyā yuyujra indavaḥ ||

aritram | vām | divaḥ | pṛthu | tīrthe | sindhūnām | rathaḥ |
dhiyā | yuyujre | indavaḥ ||1.46.8||

1.46.9a divaskaṇvāsa indavo vasu sindhūnāṁ pade |
1.46.9c svaṁ vavriṁ kuha dhitsathaḥ ||

divaḥ | kaṇvāsaḥ | indavaḥ | vasu | sindhūnām | pade |
svam | vavrim | kuha | dhitsathaḥ ||1.46.9||

1.46.10a abhūdu bhā u aṁśave hiraṇyaṁ prati sūryaḥ |
1.46.10c vyakhyajjihvayāsitaḥ ||

abhūt | ūm̐ iti | bhāḥ | ūm̐ iti | aṁśave | hiraṇyam | prati | sūryaḥ |
vi | akhyat | jihvayā | asitaḥ ||1.46.10||

1.46.11a abhūdu pārametave panthā ṛtasya sādhuyā |
1.46.11c adarśi vi srutirdivaḥ ||

abhūt | ūm̐ iti | pāram | etave | panthāḥ | ṛtasya | sādhu-yā |
adarśi | vi | srutiḥ | divaḥ ||1.46.11||

1.46.12a tattadidaśvinoravo jaritā prati bhūṣati |
1.46.12c made somasya pipratoḥ ||

tat-tat | it | aśvinoḥ | avaḥ | jaritā | prati | bhūṣati |
made | somasya | pipratoḥ ||1.46.12||

1.46.13a vāvasānā vivasvati somasya pītyā girā |
1.46.13c manuṣvacchaṁbhū ā gatam ||

vāvasānā | vivasvati | somasya | pītyā | girā |
manuṣvat | śambhū iti śam-bhū | ā | gatam ||1.46.13||

1.46.14a yuvoruṣā anu śriyaṁ parijmanorupācarat |
1.46.14c ṛtā vanatho aktubhiḥ ||

yuvoḥ | uṣāḥ | anu | śriyam | pari-jmanoḥ | upa-ācarat |
ṛtā | vanathaḥ | aktu-bhiḥ ||1.46.14||

1.46.15a ubhā pibatamaśvinobhā naḥ śarma yacchatam |
1.46.15c avidriyābhirūti-bhiḥ ||

ubhā | pibatam | aśvinā | ubhā | naḥ | śarma | yacchatam |
avidriyābhiḥ | ūtibhiḥ ||1.46.15||


1.47.1a ayaṁ vāṁ madhumattamaḥ sutaḥ soma ṛtāvṛdhā |
1.47.1c tamaśvinā pibataṁ tiroahnyaṁ dhattaṁ ratnāni dāśuṣe ||

ayam | vām | madhumat-tamaḥ | sutaḥ | somaḥ | ṛta-vṛdhā |
tam | aśvinā | pibatam | tiraḥ-ahnyam | dhattam | ratnāni | dāśuṣe ||1.47.1||

1.47.2a trivandhureṇa trivṛtā supeśasā rathenā yātamaśvinā |
1.47.2c kaṇvāso vāṁ brahma kṛṇvantyadhvare teṣāṁ su śṛṇutaṁ havam ||

tri-vandhureṇa | tri-vṛtā | su-peśasā | rathena | ā | yātam | aśvinā |
kaṇvāsaḥ | vām | brahma | kṛṇvanti | adhvare | teṣām | su | śṛṇutam | havam ||1.47.2||

1.47.3a aśvinā madhumattamaṁ pātaṁ somamṛtāvṛdhā |
1.47.3c athādya dasrā vasu bibhratā rathe dāśvāṁsamupa gacchatam ||

aśvinā | madhumat-tamam | pātam | somam | ṛta-vṛdhā |
atha | adya | dasrā | vasu | bibhratā | rathe | dāśvāṁsam | upa | gacchatam ||1.47.3||

1.47.4a triṣadhasthe barhiṣi viśvavedasā madhvā yajñaṁ mimikṣatam |
1.47.4c kaṇvāso vāṁ sutasomā abhidyavo yuvāṁ havante aśvinā ||

tri-sadhasthe | barhiṣi | viśva-vedasā | madhvā | yajñam | mimikṣatam |
kaṇvāsaḥ | vām | suta-somāḥ | abhi-dyavaḥ | yuvām | havante | aśvinā ||1.47.4||

1.47.5a yābhiḥ kaṇvamabhiṣṭibhiḥ prāvataṁ yuvamaśvinā |
1.47.5c tābhiḥ ṣvasmām̐ avataṁ śubhaspatī pātaṁ somamṛtāvṛdhā ||

yābhiḥ | kaṇvam | abhiṣṭi-bhiḥ | pra | āvatam | yuvam | aśvinā |
tābhiḥ | su | asmān | avatam | śubhaḥ | patī iti | pātam | somam | ṛta-vṛdhā ||1.47.5||

1.47.6a sudāse dasrā vasu bibhratā rathe pṛkṣo vahatamaśvinā |
1.47.6c rayiṁ samudrāduta vā divasparyasme dhattaṁ puruspṛham ||

su-dāse | dasrā | vasu | bibhratā | rathe | pṛkṣaḥ | vahatam | aśvinā |
rayim | samudrāt | uta | vā | divaḥ | pari | asme iti | dhattam | puru-spṛham ||1.47.6||

1.47.7a yannāsatyā parāvati yadvā stho adhi turvaśe |
1.47.7c ato rathena suvṛtā na ā gataṁ sākaṁ sūryasya raśmibhiḥ ||

yat | nāsatyā | parā-vati | yat | vā | sthaḥ | adhi | turvaśe |
ataḥ | rathena | su-vṛtā | naḥ | ā | gatam | sākam | sūryasya | raśmi-bhiḥ ||1.47.7||

1.47.8a arvāñcā vāṁ saptayo'dhvaraśriyo vahantu savanedupa |
1.47.8c iṣaṁ pṛñcantā sukṛte sudānava ā barhiḥ sīdataṁ narā ||

arvāñcā | vām | saptayaḥ | adhvara-śriyaḥ | vahantu | savanā | it | upa |
iṣam | pṛñcantā | su-kṛte | su-dānave | ā | barhiḥ | sīdatam | narā ||1.47.8||

1.47.9a tena nāsatyā gataṁ rathena sūryatvacā |
1.47.9c yena śaśvadūhathurdāśuṣe vasu madhvaḥ somasya pītaye ||

tena | nāsatyā | ā | gatam | rathena | sūrya-tvacā |
yena | śaśvat | ūhathuḥ | dāśuṣe | vasu | madhvaḥ | somasya | pītaye ||1.47.9||

1.47.10a ukthebhirarvāgavase purūvasū arkaiśca ni hvayāmahe |
1.47.10c śaśvatkaṇvānāṁ sadasi priye hi kaṁ somaṁ papathuraśvinā ||

ukthebhiḥ | arvāk | avase | puruvasū iti puru-vasū | arkaiḥ | ca | ni | hvayāmahe |
śaśvat | kaṇvānām | sadasi | priye | hi | kam | somam | papathuḥ | aśvinā ||1.47.10||


1.48.1a saha vāmena na uṣo vyucchā duhitardivaḥ |
1.48.1c saha dyumnena bṛhatā vibhāvari rāyā devi dāsvatī ||

saha | vāmena | naḥ | uṣaḥ | vi | uccha | duhitaḥ | divaḥ |
saha | dyumnena | bṛhatā | vibhā-vari | rāyā | devi | dāsvatī ||1.48.1||

1.48.2a aśvāvatīrgomatīrviśvasuvido bhūri cyavanta vastave |
1.48.2c udīraya prati mā sūnṛtā uṣaścoda rādho maghonām ||

aśva-vatīḥ | go-matīḥ | viśva-suvidaḥ | bhūri | cyavanta | vastave |
ut | īraya | prati | mā | sūnṛtāḥ | uṣaḥ | coda | rādhaḥ | maghonām ||1.48.2||

1.48.3a uvāsoṣā ucchācca nu devī jīrā rathānām |
1.48.3c ye asyā ācaraṇeṣu dadhrire samudre na śravasyavaḥ ||

uvāsa | uṣāḥ | ucchāt | ca | nu | devī | jīrā | rathānām |
ye | asyāḥ | ā-caraṇeṣu | dadhrire | samudre | na | śravasyavaḥ ||1.48.3||

1.48.4a uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ |
1.48.4c atrāha tatkaṇva eṣāṁ kaṇvatamo nāma gṛṇāti nṛṇām ||

uṣaḥ | ye | te | pra | yāmeṣu | yuñjate | manaḥ | dānāya | sūrayaḥ |
atra | aha | tat | kaṇvaḥ | eṣām | kaṇva-tamaḥ | nāma | gṛṇāti | nṛṇām ||1.48.4||

1.48.5a ā ghā yoṣeva sūnaryuṣā yāti prabhuñjatī |
1.48.5c jarayantī vṛjanaṁ padvadīyata utpātayati pakṣiṇaḥ ||

ā | gha | yoṣā-iva | sūnarī | uṣāḥ | yāti | pra-bhuñjatī |
jarayantī | vṛjanam | pat-vat | īyate | ut | pātayati | pakṣiṇaḥ ||1.48.5||

1.48.6a vi yā sṛjati samanaṁ vyarthinaḥ padaṁ na vetyodatī |
1.48.6c vayo nakiṣṭe paptivāṁsa āsate vyuṣṭau vājinīvati ||

vi | yā | sṛjati | samanam | vi | arthinaḥ | padam | na | veti | odatī |
vayaḥ | nakiḥ | te | paptivāṁsaḥ | āsate | vi-uṣṭau | vājinī-vati ||1.48.6||

1.48.7a eṣāyukta parāvataḥ sūryasyodayanādadhi |
1.48.7c śataṁ rathebhiḥ subhagoṣā iyaṁ vi yātyabhi mānuṣān ||

eṣā | ayukta | parā-vataḥ | sūryasya | ut-ayanāt | adhi |
śatam | rathebhiḥ | su-bhagā | uṣāḥ | iyam | vi | yāti | abhi | mānuṣān ||1.48.7||

1.48.8a viśvamasyā nānāma cakṣase jagajjyotiṣkṛṇoti sūnarī |
1.48.8c apa dveṣo maghonī duhitā diva uṣā ucchadapa sridhaḥ ||

viśvam | asyāḥ | nanāma | cakṣase | jagat | jyotiḥ | kṛṇoti | sūnarī |
apa | dveṣaḥ | maghonī | duhitā | divaḥ | uṣāḥ | ucchat | apa | sridhaḥ ||1.48.8||

1.48.9a uṣa ā bhāhi bhānunā candreṇa duhitardivaḥ |
1.48.9c āvahantī bhūryasmabhyaṁ saubhagaṁ vyucchantī diviṣṭiṣu ||

uṣaḥ | ā | bhāhi | bhānunā | candreṇa | duhitaḥ | divaḥ |
ā-vahantī | bhūri | asmabhyam | saubhagam | vi-ucchantī | diviṣṭiṣu ||1.48.9||

1.48.10a viśvasya hi prāṇanaṁ jīvanaṁ tve vi yaducchasi sūnari |
1.48.10c sā no rathena bṛhatā vibhāvari śrudhi citrāmaghe havam ||

viśvasya | hi | prāṇanam | jīvanam | tve iti | vi | yat | ucchasi | sūnari |
sā | naḥ | rathena | bṛhatā | vibhā-vari | śrudhi | citra-maghe | havam ||1.48.10||

1.48.11a uṣo vājaṁ hi vaṁsva yaścitro mānuṣe jane |
1.48.11c tenā vaha sukṛto adhvarām̐ upa ye tvā gṛṇanti vahnayaḥ ||

uṣaḥ | vājam | hi | vaṁsva | yaḥ | citraḥ | mānuṣe | jane |
tena | ā | vaha | su-kṛtaḥ | adhvarān | upa | ye | tvā | gṛṇanti | vahnayaḥ ||1.48.11||

1.48.12a viśvāndevām̐ ā vaha somapītaye'ntarikṣāduṣastvam |
1.48.12c sāsmāsu dhā gomadaśvāvadukthyamuṣo vājaṁ suvīryam ||

viśvān | devān | ā | vaha | soma-pītaye | antarikṣāt | uṣaḥ | tvam |
sā | asmāsu | dhāḥ | go-mat | aśva-vat | ukthyam | uṣaḥ | vājam | su-vīryam ||1.48.12||

1.48.13a yasyā ruśanto arcayaḥ prati bhadrā adṛkṣata |
1.48.13c sā no rayiṁ viśvavāraṁ supeśasamuṣā dadātu sugmyam ||

yasyāḥ | ruśantaḥ | arcayaḥ | prati | bhadrāḥ | adṛkṣata |
sā | naḥ | rayim | viśva-vāram | su-peśasam | uṣāḥ | dadātu | sugmyam ||1.48.13||

1.48.14a ye ciddhi tvāmṛṣayaḥ pūrva ūtaye juhūre'vase mahi |
1.48.14c sā naḥ stomām̐ abhi gṛṇīhi rādhasoṣaḥ śukreṇa śociṣā ||

ye | cit | hi | tvām | ṛṣayaḥ | pūrve | ūtaye | juhūre | avase | mahi |
sā | naḥ | stomān | abhi | gṛṇīhi | rādhasā | uṣaḥ | śukreṇa | śociṣā ||1.48.14||

1.48.15a uṣo yadadya bhānunā vi dvārāvṛṇavo divaḥ |
1.48.15c pra no yacchatādavṛkaṁ pṛthu cchardiḥ pra devi gomatīriṣaḥ ||

uṣaḥ | yat | adya | bhānunā | vi | dvārau | ṛṇavaḥ | divaḥ |
pra | naḥ | yacchatāt | avṛkam | pṛthu | chardiḥ | pra | devi | go-matīḥ | iṣaḥ ||1.48.15||

1.48.16a saṁ no rāyā bṛhatā viśvapeśasā mimikṣvā samiḻābhirā |
1.48.16c saṁ dyumnena viśvaturoṣo mahi saṁ vājairvājinīvati ||

sam | naḥ | rāyā | bṛhatā | viśva-peśasā | mimikṣva | sam | iḻābhiḥ | ā |
sam | dyumnena | viśva-turā | uṣaḥ | mahi | sam | vājaiḥ | vājinī-vati ||1.48.16||


1.49.1a uṣo bhadrebhirā gahi divaścidrocanādadhi |
1.49.1c vahantvaruṇapsava upa tvā somino gṛham ||

uṣaḥ | bhadrebhiḥ | ā | gahi | divaḥ | cit | rocanāt | adhi |
vahantu | aruṇa-psavaḥ | upa | tvā | sominaḥ | gṛham ||1.49.1||

1.49.2a supeśasaṁ sukhaṁ rathaṁ yamadhyasthā uṣastvam |
1.49.2c tenā suśravasaṁ janaṁ prāvādya duhitardivaḥ ||

su-peśasam | su-kham | ratham | yam | adhi-asthāḥ | uṣaḥ | tvam |
tena | su-śravasam | janam | pra | ava | adya | duhitaḥ | divaḥ ||1.49.2||

1.49.3a vayaścitte patatriṇo dvipaccatuṣpadarjuni |
1.49.3c uṣaḥ prārannṛtūm̐ranu divo antebhyaspari ||

vayaḥ | cit | te | patatriṇaḥ | dvi-pat | catuḥ-pat | arjuni |
uṣaḥ | pra | āran | ṛtūn | anu | divaḥ | antebhyaḥ | pari ||1.49.3||

1.49.4a vyucchantī hi raśmibhirviśvamābhāsi rocanam |
1.49.4c tāṁ tvāmuṣarvasūyavo gīrbhiḥ kaṇvā ahūṣata ||

vi-ucchantī | hi | raśmi-bhiḥ | viśvam | ā-bhāsi | rocanam |
tām | tvām | uṣaḥ | vasu-yavaḥ | gīḥ-bhiḥ | kaṇvāḥ | ahūṣata ||1.49.4||


1.50.1a udu tyaṁ jātavedasaṁ devaṁ vahanti ketavaḥ |
1.50.1c dṛśe viśvāya sūryam ||

ut | ūm̐ iti | tyam | jāta-vedasam | devam | vahanti | ketavaḥ |
dṛśe | viśvāya | sūryam ||1.50.1||

1.50.2a apa tye tāyavo yathā nakṣatrā yantyaktubhiḥ |
1.50.2c sūrāya viśvacakṣase ||

apa | tye | tāyavaḥ | yathā | nakṣatrā | yanti | aktu-bhiḥ |
sūrāya | viśva-cakṣase ||1.50.2||

1.50.3a adṛśramasya ketavo vi raśmayo janām̐ anu |
1.50.3c bhrājanto agnayo yathā ||

adṛśram | asya | ketavaḥ | vi | raśmayaḥ | janān | anu |
bhrājantaḥ | agnayaḥ | yathā ||1.50.3||

1.50.4a taraṇirviśvadarśato jyotiṣkṛdasi sūrya |
1.50.4c viśvamā bhāsi rocanam ||

taraṇiḥ | viśva-darśataḥ | jyotiḥ-kṛt | asi | sūrya |
viśvam | ā | bhāsi | rocanam ||1.50.4||

1.50.5a pratyaṅdevānāṁ viśaḥ pratyaṅṅudeṣi mānuṣān |
1.50.5c pratyaṅviśvaṁ svardṛśe ||

pratyaṅ | devānām | viśaḥ | pratyaṅ | ut | eṣi | mānuṣān |
pratyaṅ | viśvam | svaḥ | dṛśe ||1.50.5||

1.50.6a yenā pāvaka cakṣasā bhuraṇyantaṁ janām̐ anu |
1.50.6c tvaṁ varuṇa paśyasi ||

yena | pāvaka | cakṣasā | bhuraṇyantam | janān | anu |
tvam | varuṇa | paśyasi ||1.50.6||

1.50.7a vi dyāmeṣi rajaspṛthvahā mimāno aktubhiḥ |
1.50.7c paśyañjanmāni sūrya ||

vi | dyām | eṣi | rajaḥ | pṛthu | ahā | mimānaḥ | aktu-bhiḥ |
paśyan | janmāni | sūrya ||1.50.7||

1.50.8a sapta tvā harito rathe vahanti deva sūrya |
1.50.8c śociṣkeśaṁ vicakṣaṇa ||

sapta | tvā | haritaḥ | rathe | vahanti | deva | sūrya |
śociḥ-keśam | vi-cakṣaṇa ||1.50.8||

1.50.9a ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ |
1.50.9c tābhiryāti svayuktibhiḥ ||

ayukta | sapta | śundhyuvaḥ | sūraḥ | rathasya | naptyaḥ |
tābhiḥ | yāti | svayukti-bhiḥ ||1.50.9||

1.50.10a udvayaṁ tamasaspari jyotiṣpaśyanta uttaram |
1.50.10c devaṁ devatrā sūryamaganma jyotiruttamam ||

ut | vayam | tamasaḥ | pari | jyotiḥ | paśyantaḥ | ut-taram |
devam | deva-trā | sūryam | aganma | jyotiḥ | ut-tamam ||1.50.10||

1.50.11a udyannadya mitramaha ārohannuttarāṁ divam |
1.50.11c hṛdrogaṁ mama sūrya harimāṇaṁ ca nāśaya ||

ut-yan | adya | mitra-mahaḥ | ā-rohan | ut-tarām | divam |
hṛt-rogam | mama | sūrya | harimāṇam | ca | nāśaya ||1.50.11||

1.50.12a śukeṣu me harimāṇaṁ ropaṇākāsu dadhmasi |
1.50.12c atho hāridraveṣu me harimāṇaṁ ni dadhmasi ||

śukeṣu | me | harimāṇam | ropaṇākāsu | dadhmasi |
atho iti | hāridraveṣu | me | harimāṇam | ni | dadhmasi ||1.50.12||

1.50.13a udagādayamādityo viśvena sahasā saha |
1.50.13c dviṣantaṁ mahyaṁ randhayanmo ahaṁ dviṣate radham ||

ut | agāt | ayam | ādityaḥ | viśvena | sahasā | saha |
dviṣantam | mahyam | randhayan | mo iti | aham | dviṣate | radham ||1.50.13||


1.51.1a abhi tyaṁ meṣaṁ puruhūtamṛgmiyamindraṁ gīrbhirmadatā vasvo arṇavam |
1.51.1c yasya dyāvo na vicaranti mānuṣā bhuje maṁhiṣṭhamabhi vipramarcata ||

abhi | tyam | meṣam | puru-hūtam | ṛgmiyam | indram | gīḥ-bhiḥ | madata | vasvaḥ | arṇavam |
yasya | dyāvaḥ | na | vi-caranti | mānuṣā | bhuje | maṁhiṣṭham | abhi | vipram | arcata ||1.51.1||

1.51.2a abhīmavanvantsvabhiṣṭimūtayo'ntarikṣaprāṁ taviṣībhirāvṛtam |
1.51.2c indraṁ dakṣāsa ṛbhavo madacyutaṁ śatakratuṁ javanī sūnṛtāruhat ||

abhi | īm | avanvan | su-abhiṣṭim | ūtayaḥ | antarikṣa-prām | taviṣībhiḥ | ā-vṛtam |
indram | dakṣāsaḥ | ṛbhavaḥ | mada-cyutam | śata-kratum | javanī | sūnṛtā | ā | aruhat ||1.51.2||

1.51.3a tvaṁ gotramaṅgirobhyo'vṛṇorapotātraye śatadureṣu gātuvit |
1.51.3c sasena cidvimadāyāvaho vasvājāvadriṁ vāvasānasya nartayan ||

tvam | gotram | aṅgiraḥ-bhyaḥ | avṛṇoḥ | apa | uta | atraye | śata-dureṣu | gātu-vit |
sasena | cit | vi-madāya | avahaḥ | vasu | ājau | adrim | vavasānasya | nartayan ||1.51.3||

1.51.4a tvamapāmapidhānāvṛṇorapādhārayaḥ parvate dānumadvasu |
1.51.4c vṛtraṁ yadindra śavasāvadhīrahimāditsūryaṁ divyārohayo dṛśe ||

tvam | apām | api-dhānā | avṛṇoḥ | apa | adhārayaḥ | parvate | dānu-mat | vasu |
vṛtram | yat | indra | śavasā | avadhīḥ | ahim | āt | it | sūryam | divi | ā | arohayaḥ | dṛśe ||1.51.4||

1.51.5a tvaṁ māyābhirapa māyino'dhamaḥ svadhābhirye adhi śuptāvajuhvata |
1.51.5c tvaṁ piprornṛmaṇaḥ prārujaḥ puraḥ pra ṛjiśvānaṁ dasyuhatyeṣvāvitha ||

tvam | māyābhiḥ | apa | māyinaḥ | adhamaḥ | svadhābhiḥ | ye | adhi | śuptau | ajuhvata |
tvam | piproḥ | nṛ-manaḥ | pra | arujaḥ | puraḥ | pra | ṛjiścānam | dasyu-hatyeṣu | āvitha ||1.51.5||

1.51.6a tvaṁ kutsaṁ śuṣṇahatyeṣvāvithārandhayo'tithigvāya śambaram |
1.51.6c mahāntaṁ cidarbudaṁ ni kramīḥ padā sanādeva dasyuhatyāya jajñiṣe ||

tvam | kutsam | śuṣṇa-hatyeṣu | āvitha | arandhayaḥ | atithi-gvāya | śambaram |
mahāntam | cit | arbudam | ni | kramīḥ | padā | sanāt | eva | dasyu-hatyāya | jajñiṣe ||1.51.6||

1.51.7a tve viśvā taviṣī sadhryagghitā tava rādhaḥ somapīthāya harṣate |
1.51.7c tava vajraścikite bāhvorhito vṛścā śatrorava viśvāni vṛṣṇyā ||

tve iti | viśvā | taviṣī | sadhryak | hitā | tava | rādhaḥ | soma-pīthāya | harṣate |
tava | vajraḥ | cikite | bāhvoḥ | hitaḥ | vṛśca | śatroḥ | ava | viśvāni | vṛṣṇyā ||1.51.7||

1.51.8a vi jānīhyāryānye ca dasyavo barhiṣmate randhayā śāsadavratān |
1.51.8c śākī bhava yajamānasya coditā viśvettā te sadhamādeṣu cākana ||

vi | jānīhi | āryān | ye | ca | dasyavaḥ | barhiṣmate | randhaya | śāsat | avratān |
śākī | bhava | yajamānasya | coditā | viśvā | it | tā | te | sadha-mādeṣu | cākana ||1.51.8||

1.51.9a anuvratāya randhayannapavratānābhūbhirindraḥ śnathayannanābhuvaḥ |
1.51.9c vṛddhasya cidvardhato dyāminakṣataḥ stavāno vamro vi jaghāna saṁdihaḥ ||

anu-vratāya | randhayan | apa-vratān | ā-bhūbhiḥ | indraḥ | śnathayan | anābhuvaḥ |
vṛddhasya | cit | vardhataḥ | dyām | inakṣataḥ | stavānaḥ | vamraḥ | vi | jaghāna | sam-dihaḥ ||1.51.9||

1.51.10a takṣadyatta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ |
1.51.10c ā tvā vātasya nṛmaṇo manoyuja ā pūryamāṇamavahannabhi śravaḥ ||

takṣat | yat | te | uśanā | sahasā | sahaḥ | vi | rodasī iti | majmanā | bādhate | śavaḥ |
ā | tvā | vātasya | nṛ-manaḥ | manaḥ-yujaḥ | ā | pūryamāṇam | avahan | abhi | śravaḥ ||1.51.10||

1.51.11a mandiṣṭa yaduśane kāvye sacām̐ indro vaṅkū vaṅkutarādhi tiṣṭhati |
1.51.11c ugro yayiṁ nirapaḥ srotasāsṛjadvi śuṣṇasya dṛṁhitā airayatpuraḥ ||

mandiṣṭa | yat | uśane | kāvye | sacā | indraḥ | vaṅkū iti | vaṅku-tarā | adhi | tiṣṭhati |
ugraḥ | yayim | niḥ | apaḥ | srotasā | asṛjat | vi | śuṣṇasya | dṛṁhitāḥ | airayat | puraḥ ||1.51.11||

1.51.12a ā smā rathaṁ vṛṣapāṇeṣu tiṣṭhasi śāryātasya prabhṛtā yeṣu mandase |
1.51.12c indra yathā sutasomeṣu cākano'narvāṇaṁ ślokamā rohase divi ||

ā | sma | ratham | vṛṣa-pāneṣu | tiṣṭhasi | śāryātasya | pra-bhṛtāḥ | yeṣu | mandase |
indra | yathā | suta-someṣu | cākanaḥ | anarvāṇam | ślokam | ā | rohase | divi ||1.51.12||

1.51.13a adadā arbhāṁ mahate vacasyave kakṣīvate vṛcayāmindra sunvate |
1.51.13c menābhavo vṛṣaṇaśvasya sukrato viśvettā te savaneṣu pravācyā ||

adadāḥ | arbhām | mahate | vacasyave | kakṣīvate | vṛcayām | indra | sunvate |
menā | abhavaḥ | vṛṣaṇaśvasya | sukrato iti su-krato | viśvā | it | tā | te | savaneṣu | pra-vācyā ||1.51.13||

1.51.14a indro aśrāyi sudhyo nireke pajreṣu stomo duryo na yūpaḥ |
1.51.14c aśvayurgavyū rathayurvasūyurindra idrāyaḥ kṣayati prayantā ||

indraḥ | aśrāyi | su-dhyaḥ | nireke | pajreṣu | stomaḥ | duryaḥ | na | yūpaḥ |
aśva-yuḥ | gavyuḥ | ratha-yuḥ | vasu-yuḥ | indraḥ | it | rāyaḥ | kṣayati | pra-yantā ||1.51.14||

1.51.15a idaṁ namo vṛṣabhāya svarāje satyaśuṣmāya tavase'vāci |
1.51.15c asminnindra vṛjane sarvavīrāḥ smatsūribhistava śarmantsyāma ||

idam | namaḥ | vṛṣabhāya | sva-rāje | satya-śuṣmāya | tavase | avāci |
asmin | indra | vṛjane | sarva-vīrāḥ | smat | sūri-bhiḥ | tava | śarman | syāma ||1.51.15||


1.52.1a tyaṁ su meṣaṁ mahayā svarvidaṁ śataṁ yasya subhvaḥ sākamīrate |
1.52.1c atyaṁ na vājaṁ havanasyadaṁ rathamendraṁ vavṛtyāmavase suvṛktibhiḥ ||

tyam | su | meṣam | mahaya | svaḥ-vidam | śatam | yasya | su-bhvaḥ | sākam | īrate |
atyam | na | vājam | havana-syadam | ratham | ā | indram | vavṛtyām | avase | suvṛkti-bhiḥ ||1.52.1||

1.52.2a sa parvato na dharuṇeṣvacyutaḥ sahasramūtistaviṣīṣu vāvṛdhe |
1.52.2c indro yadvṛtramavadhīnnadīvṛtamubjannarṇāṁsi jarhṛṣāṇo andhasā ||

saḥ | parvataḥ | na | dharuṇeṣu | acyutaḥ | sahasram-ūtiḥ | taviṣīṣu | vavṛdhe |
indraḥ | yat | vṛtram | avadhīt | nadī-vṛtam | ubjan | arṇāṁsi | jarhṛṣāṇaḥ | andhasā ||1.52.2||

1.52.3a sa hi dvaro dvariṣu vavra ūdhani candrabudhno madavṛddho manīṣibhiḥ |
1.52.3c indraṁ tamahve svapasyayā dhiyā maṁhiṣṭharātiṁ sa hi paprirandhasaḥ ||

saḥ | hi | dvaraḥ | dvariṣu | vavraḥ | ūdhani | candra-budhnaḥ | mada-vṛddhaḥ | manīṣi-bhiḥ |
indram | tam | ahve | su-apasyayā | dhiyā | maṁhiṣṭha-rātim | saḥ | hi | papriḥ | andhasaḥ ||1.52.3||

1.52.4a ā yaṁ pṛṇanti divi sadmabarhiṣaḥ samudraṁ na subhvaḥ svā abhiṣṭayaḥ |
1.52.4c taṁ vṛtrahatye anu tasthurūtayaḥ śuṣmā indramavātā ahrutapsavaḥ ||

ā | yam | pṛṇanti | divi | sadma-barhiṣaḥ | samudram | na | su-bhvaḥ | svāḥ | abhiṣṭayaḥ |
tam | vṛtra-hatye | anu | tasthuḥ | ūtayaḥ | śuṣmāḥ | indram | avātāḥ | ahruta-psavaḥ ||1.52.4||

1.52.5a abhi svavṛṣṭiṁ made asya yudhyato raghvīriva pravaṇe sasrurūtayaḥ |
1.52.5c indro yadvajrī dhṛṣamāṇo andhasā bhinadvalasya paridhīm̐riva tritaḥ ||

abhi | sva-vṛṣṭim | made | asya | yudhyataḥ | raghvīḥ-iva | pravaṇe | sasruḥ | ūtayaḥ |
indraḥ | yat | vajrī | dhṛṣamāṇaḥ | andhasā | bhinat | valasya | paridhīn-iva | tritaḥ ||1.52.5||

1.52.6a parīṁ ghṛṇā carati titviṣe śavo'po vṛtvī rajaso budhnamāśayat |
1.52.6c vṛtrasya yatpravaṇe durgṛbhiśvano nijaghantha hanvorindra tanyatum ||

pari | īm | ghṛṇā | carati | titviṣe | śavaḥ | apaḥ | vṛtvī | rajasaḥ | budhnam | ā | aśayat |
vṛtrasya | yat | pravaṇe | duḥ-gṛbhiśvanaḥ | ni-jaghantha | hanvoḥ | indra | tanyatum ||1.52.6||

1.52.7a hradaṁ na hi tvā nyṛṣantyūrmayo brahmāṇīndra tava yāni vardhanā |
1.52.7c tvaṣṭā citte yujyaṁ vāvṛdhe śavastatakṣa vajramabhibhūtyojasam ||

hradam | na | hi | tvā | ni-ṛṣanti | ūrmayaḥ | brahmāṇi | indra | tava | yāni | vardhanā |
tvaṣṭā | cit | te | yujyam | vavṛdhe | śavaḥ | tatakṣa | vajram | abhibhūti-ojasam ||1.52.7||

1.52.8a jaghanvām̐ u haribhiḥ saṁbhṛtakratavindra vṛtraṁ manuṣe gātuyannapaḥ |
1.52.8c ayacchathā bāhvorvajramāyasamadhārayo divyā sūryaṁ dṛśe ||

jaghanvān | ūm̐ iti | hari-bhiḥ | saṁbhṛtakrato iti saṁbhṛta-krato | indra | vṛtram | manuṣe | gātu-yan | apaḥ |
ayacchathāḥ | bāhvoḥ | vajram | āyasam | adhārayaḥ | divi | ā | sūryam | dṛśe ||1.52.8||

1.52.9a bṛhatsvaścandramamavadyadukthyamakṛṇvata bhiyasā rohaṇaṁ divaḥ |
1.52.9c yanmānuṣapradhanā indramūtayaḥ svarnṛṣāco maruto'madannanu ||

bṛhat | sva-candram | ama-vat | yat | ukthyam | akṛṇvata | bhiyasā | rohaṇam | divaḥ |
yat | mānuṣa-pradhanāḥ | indram | ūtayaḥ | svaḥ | nṛ-sācaḥ | marutaḥ | amadan | anu ||1.52.9||

1.52.10a dyauścidasyāmavām̐ aheḥ svanādayoyavīdbhiyasā vajra indra te |
1.52.10c vṛtrasya yadbadbadhānasya rodasī made sutasya śavasābhinacchiraḥ ||

dyauḥ | cit | asya | ama-vān | aheḥ | svanāt | ayoyavīt | bhiyasā | vajraḥ | indra | te |
vṛtrasya | yat | badbadhānasya | rodasī iti | made | sutasya | śavasā | abhinat | śiraḥ ||1.52.10||

1.52.11a yadinnvindra pṛthivī daśabhujirahāni viśvā tatananta kṛṣṭayaḥ |
1.52.11c atrāha te maghavanviśrutaṁ saho dyāmanu śavasā barhaṇā bhuvat ||

yat | it | nu | indra | pṛthivī | daśa-bhujiḥ | ahāni | viśvā | tatananta | kṛṣṭayaḥ |
atra | aha | te | magha-van | vi-śrutam | sahaḥ | dyām | anu | śavasā | barhaṇā | bhuvat ||1.52.11||

1.52.12a tvamasya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ |
1.52.12c cakṛṣe bhūmiṁ pratimānamojaso'paḥ svaḥ paribhūreṣyā divam ||

tvam | asya | pāre | rajasaḥ | vi-omanaḥ | svabhūti-ojāḥ | avase | dhṛṣat-manaḥ |
cakṛṣe | bhūmim | prati-mānam | ojasaḥ | apaḥ | svariti svaḥ | pari-bhūḥ | eṣi | ā | divam ||1.52.12||

1.52.13a tvaṁ bhuvaḥ pratimānaṁ pṛthivyā ṛṣvavīrasya bṛhataḥ patirbhūḥ |
1.52.13c viśvamāprā antarikṣaṁ mahitvā satyamaddhā nakiranyastvāvān ||

tvam | bhuvaḥ | prati-mānam | pṛthivyāḥ | ṛṣva-vīrasya | bṛhataḥ | patiḥ | bhūḥ |
viśvam | ā | aprāḥ | antarikṣam | mahi-tvā | satyam | addhā | nakiḥ | anyaḥ | tvā-vān ||1.52.13||

1.52.14a na yasya dyāvāpṛthivī anu vyaco na sindhavo rajaso antamānaśuḥ |
1.52.14c nota svavṛṣṭiṁ made asya yudhyata eko anyaccakṛṣe viśvamānuṣak ||

na | yasya | dyāvāpṛthivī iti | anu | vyacaḥ | na | sindhavaḥ | rajasaḥ | antam | ānaśuḥ |
na | uta | sva-vṛṣṭim | made | asya | yudhyataḥ | ekaḥ | anyat | cakṛṣe | viśvam | ānuṣak ||1.52.14||

1.52.15a ārcannatra marutaḥ sasminnājau viśve devāso amadannanu tvā |
1.52.15c vṛtrasya yadbhṛṣṭimatā vadhena ni tvamindra pratyānaṁ jaghantha ||

ārcan | atra | marutaḥ | sasmin | ājau | viśve | devāsaḥ | amadan | anu | tvā |
vṛtrasya | yat | bhṛṣṭi-matā | vadhena | ni | tvam | indra | prati | ānam | jaghantha ||1.52.15||


1.53.1a nyū ṣu vācaṁ pra mahe bharāmahe gira indrāya sadane vivasvataḥ |
1.53.1c nū ciddhi ratnaṁ sasatāmivāvidanna duṣṭutirdraviṇodeṣu śasyate ||

ni | ūm̐ iti | su | vācam | pra | mahe | bharāmahe | giraḥ | indrāya | sadane | vivasvataḥ |
nu | cit | hi | ratnam | sasatām-iva | avidat | na | duḥ-stutiḥ | draviṇaḥ-deṣu | śasyate ||1.53.1||

1.53.2a duro aśvasya dura indra gorasi duro yavasya vasuna inaspatiḥ |
1.53.2c śikṣānaraḥ pradivo akāmakarśanaḥ sakhā sakhibhyastamidaṁ gṛṇīmasi ||

duraḥ | aśvasya | duraḥ | indra | goḥ | asi | duraḥ | yavasya | vasunaḥ | inaḥ | patiḥ |
śikṣā-naraḥ | pra-divaḥ | akāma-karśanaḥ | sakhā | sakhi-bhyaḥ | tam | idam | gṛṇīmasi ||1.53.2||

1.53.3a śacīva indra purukṛddyumattama tavedidamabhitaścekite vasu |
1.53.3c ataḥ saṁgṛbhyābhibhūta ā bhara mā tvāyato jarituḥ kāmamūnayīḥ ||

śacī-vaḥ | indra | puru-kṛt | dyumat-tama | tava | it | idam | abhitaḥ | cekite | vasu |
ataḥ | sam-gṛbhya | abhi-bhūte | ā | bhara | mā | tvā-yataḥ | jarituḥ | kāmam | ūnayīḥ ||1.53.3||

1.53.4a ebhirdyubhiḥ sumanā ebhirindubhirnirundhāno amatiṁ gobhiraśvinā |
1.53.4c indreṇa dasyuṁ darayanta indubhiryutadveṣasaḥ samiṣā rabhemahi ||

ebhiḥ | dyu-bhiḥ | su-manāḥ | ebhiḥ | indu-bhiḥ | niḥ-undhānaḥ | amatim | gobhiḥ | aśvinā |
indreṇa | dasyum | darayantaḥ | indu-bhiḥ | yuta-dveṣasaḥ | sam | iṣā | rabhemahi ||1.53.4||

1.53.5a samindra rāyā samiṣā rabhemahi saṁ vājebhiḥ puruścandrairabhidyubhiḥ |
1.53.5c saṁ devyā pramatyā vīraśuṣmayā goagrayāśvāvatyā rabhemahi ||

sam | indra | rāyā | sam | iṣā | rabhemahi | sam | vājebhiḥ | puru-candraiḥ | abhidyu-bhiḥ |
sam | devyā | pra-matyā | vīra-śuṣmayā | go-agrayā | aśva-vatyā | rabhemahi ||1.53.5||

1.53.6a te tvā madā amadantāni vṛṣṇyā te somāso vṛtrahatyeṣu satpate |
1.53.6c yatkārave daśa vṛtrāṇyaprati barhiṣmate ni sahasrāṇi barhayaḥ ||

te | tvā | madāḥ | amadan | tāni | vṛṣṇyā | te | somāsaḥ | vṛtra-hatyeṣu | sat-pate |
yat | kārave | daśa | vṛtrāṇi | aprati | barhiṣmate | ni | sahasrāṇi | barhayaḥ ||1.53.6||

1.53.7a yudhā yudhamupa ghedeṣi dhṛṣṇuyā purā puraṁ samidaṁ haṁsyojasā |
1.53.7c namyā yadindra sakhyā parāvati nibarhayo namuciṁ nāma māyinam ||

yudhā | yudham | upa | gha | it | eṣi | dhṛśṇu-yā | purā | puram | sam | idam | haṁsi | ojasā |
namyā | yat | indra | sakhyā | parā-vati | ni-barhayaḥ | namucim | nāma | māyinam ||1.53.7||

1.53.8a tvaṁ karañjamuta parṇayaṁ vadhīstejiṣṭhayātithigvasya vartanī |
1.53.8c tvaṁ śatā vaṅgṛdasyābhinatpuro'nānudaḥ pariṣūtā ṛjiśvanā ||

tvam | karañjam | uta | parṇayam | vadhīḥ | tejiṣṭhayā | atithi-gvasya | vartanī |
tvam | śatā | vaṅgṛdasya | abhinat | puraḥ | ananu-daḥ | pari-sūtāḥ | ṛjiśvanā ||1.53.8||

1.53.9a tvametāñjanarājño dvirdaśābandhunā suśravasopajagmuṣaḥ |
1.53.9c ṣaṣṭiṁ sahasrā navatiṁ nava śruto ni cakreṇa rathyā duṣpadāvṛṇak ||

tvam | etān | jana-rājñaḥ | dviḥ | daśa | abandhunā | su-śravasā | upa-jagmuṣaḥ |
ṣaṣṭim | sahasrā | navatim | nava | śrutaḥ | ni | cakreṇa | rathyā | duḥ-padā | avṛṇak ||1.53.9||

1.53.10a tvamāvitha suśravasaṁ tavotibhistava trāmabhirindra tūrvayāṇam |
1.53.10c tvamasmai kutsamatithigvamāyuṁ mahe rājñe yūne arandhanāyaḥ ||

tvam | āvitha | su-śravasam | tava | ūti-bhiḥ | tava | trāma-bhiḥ | indra | tūrvayāṇam |
tvam | asmai | kutsam | atithi-gvam | āyum | mahe | rājñe | yūne | arandhanāyaḥ ||1.53.10||

1.53.11a ya udṛcīndra devagopāḥ sakhāyaste śivatamā asāma |
1.53.11c tvāṁ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṁ dadhānāḥ ||

ye | ut-ṛci | indra | deva-gopāḥ | sakhāyaḥ | te | śiva-tamāḥ | asāma |
tvām | stoṣāma | tvayā | su-vīrāḥ | drāghīyaḥ | āyuḥ | pra-taram | dadhānāḥ ||1.53.11||


1.54.1a mā no asminmaghavanpṛtsvaṁhasi nahi te antaḥ śavasaḥ parīṇaśe |
1.54.1c akrandayo nadyo roruvadvanā kathā na kṣoṇīrbhiyasā samārata ||

mā | naḥ | asmin | magha-van | pṛt-su | aṁhasi | nahi | te | antaḥ | śavasaḥ | pari-naśe |
akrandayaḥ | nadyaḥ | roruvat | vanā | kathā | na | kṣoṇīḥ | bhiyasā | sam | ārata ||1.54.1||

1.54.2a arcā śakrāya śākine śacīvate śṛṇvantamindraṁ mahayannabhi ṣṭuhi |
1.54.2c yo dhṛṣṇunā śavasā rodasī ubhe vṛṣā vṛṣatvā vṛṣabho nyṛñjate ||

arca | śakrāya | śākine | śacī-vate | śṛṇvantam | indram | mahayan | abhi | stuhi |
yaḥ | dhṛṣṇunā | śavasā | rodasī iti | ubhe iti | vṛṣā | vṛṣa-tvā | vṛṣabhaḥ | ni-ṛñjate ||1.54.2||

1.54.3a arcā dive bṛhate śūṣyaṁ vacaḥ svakṣatraṁ yasya dhṛṣato dhṛṣanmanaḥ |
1.54.3c bṛhacchravā asuro barhaṇā kṛtaḥ puro haribhyāṁ vṛṣabho ratho hi ṣaḥ ||

arca | dive | bṛhate | śūṣyam | vacaḥ | sva-kṣatram | yasya | dhṛṣataḥ | dhṛṣat | manaḥ |
bṛhat-śravāḥ | asuraḥ | barhaṇā | kṛtaḥ | puraḥ | hari-bhyām | vṛṣabhaḥ | rathaḥ | hi | saḥ ||1.54.3||

1.54.4a tvaṁ divo bṛhataḥ sānu kopayo'va tmanā dhṛṣatā śambaraṁ bhinat |
1.54.4c yanmāyino vrandino mandinā dhṛṣacchitāṁ gabhastimaśaniṁ pṛtanyasi ||

tvam | divaḥ | bṛhataḥ | sānu | kopayaḥ | ava | tmanā | dhṛṣatā | śambaram | bhinat |
yat | māyinaḥ | vrandinaḥ | mandinā | dhṛṣat | śitām | gabhastim | aśanim | pṛtanyasi ||1.54.4||

1.54.5a ni yadvṛṇakṣi śvasanasya mūrdhani śuṣṇasya cidvrandino roruvadvanā |
1.54.5c prācīnena manasā barhaṇāvatā yadadyā citkṛṇavaḥ kastvā pari ||

ni | yat | vṛṇakṣi | śvasanasya | mūrdhani | śuṣṇasya | cit | vrandinaḥ | roruvat | vanā |
prācīnena | manasā | barhaṇā-vatā | yat | adya | cit | kṛṇavaḥ | kaḥ | tvā | pari ||1.54.5||

1.54.6a tvamāvitha naryaṁ turvaśaṁ yaduṁ tvaṁ turvītiṁ vayyaṁ śatakrato |
1.54.6c tvaṁ rathametaśaṁ kṛtvye dhane tvaṁ puro navatiṁ dambhayo nava ||

tvam | āvitha | naryam | turvaśam | yadum | tvam | turvītim | vayyam | śatakrato iti śata-krato |
tvam | ratham | etaśam | kṛtvye | dhane | tvam | puraḥ | navatim | dambhayaḥ | nava ||1.54.6||

1.54.7a sa ghā rājā satpatiḥ śūśuvajjano rātahavyaḥ prati yaḥ śāsaminvati |
1.54.7c ukthā vā yo abhigṛṇāti rādhasā dānurasmā uparā pinvate divaḥ ||

saḥ | gha | rājā | sat-patiḥ | śūśuvat | janaḥ | rāta-havyaḥ | prati | yaḥ | śāsam | invati |
ukthā | vā | yaḥ | abhi-gṛṇāti | rādhasā | dānuḥ | asmai | uparā | pinvate | divaḥ ||1.54.7||

1.54.8a asamaṁ kṣatramasamā manīṣā pra somapā apasā santu neme |
1.54.8c ye ta indra daduṣo vardhayanti mahi kṣatraṁ sthaviraṁ vṛṣṇyaṁ ca ||

asamam | kṣatram | asamā | manīṣā | pra | soma-pāḥ | apasā | santu | neme |
ye | te | indra | daduṣaḥ | vardhayanti | mahi | kṣatram | sthaviram | vṛṣṇyam | ca ||1.54.8||

1.54.9a tubhyedete bahulā adridugdhāścamūṣadaścamasā indrapānāḥ |
1.54.9c vyaśnuhi tarpayā kāmameṣāmathā mano vasudeyāya kṛṣva ||

tubhya | it | ete | bahulāḥ | adri-dugdhāḥ | camū-sadaḥ | camasāḥ | indra-pānāḥ |
vi | aśnuhi | tarpaya | kāmam | eṣām | atha | manaḥ | vasu-deyāya | kṛṣva ||1.54.9||

1.54.10a apāmatiṣṭhaddharuṇahvaraṁ tamo'ntarvṛtrasya jaṭhareṣu parvataḥ |
1.54.10c abhīmindro nadyo vavriṇā hitā viśvā anuṣṭhāḥ pravaṇeṣu jighnate ||

apām | atiṣṭhat | dharuṇa-hvaram | tamaḥ | antaḥ | vṛtrasya | jaṭhareṣu | parvataḥ |
abhi | īm | indraḥ | nadyaḥ | vavriṇā | hitāḥ | viśvāḥ | anu-sthāḥ | pravaṇeṣu | jighnate ||1.54.10||

1.54.11a sa śevṛdhamadhi dhā dyumnamasme mahi kṣatraṁ janāṣāḻindra tavyam |
1.54.11c rakṣā ca no maghonaḥ pāhi sūrīnrāye ca naḥ svapatyā iṣe dhāḥ ||

saḥ | śe-vṛdham | adhi | dhāḥ | dyumnam | asme iti | mahi | kṣatram | janāṣāṭ | indra | tavyam |
rakṣa | ca | naḥ | maghonaḥ | pāhi | sūrīn | rāye | ca | naḥ | su-apatyai | iṣe | dhāḥ ||1.54.11||


1.55.1a divaścidasya varimā vi papratha indraṁ na mahnā pṛthivī cana prati |
1.55.1c bhīmastuviṣmāñcarṣaṇibhya ātapaḥ śiśīte vajraṁ tejase na vaṁsagaḥ ||

divaḥ | cit | asya | varimā | vi | paprathe | indram | na | mahnā | pṛthivī | cana | prati |
bhīmaḥ | tuviṣmān | carṣaṇi-bhyaḥ | ā-tapaḥ | śiśīte | vajram | tejase | na | vaṁsagaḥ ||1.55.1||

1.55.2a so arṇavo na nadyaḥ samudriyaḥ prati gṛbhṇāti viśritā varīmabhiḥ |
1.55.2c indraḥ somasya pītaye vṛṣāyate sanātsa yudhma ojasā panasyate ||

saḥ | arṇavaḥ | na | nadyaḥ | samudriyaḥ | prati | gṛbhṇāti | vi-śritāḥ | varīma-bhiḥ |
indraḥ | somasya | pītaye | vṛṣa-yate | sanāt | saḥ | yudhmaḥ | ojasā | panasyate ||1.55.2||

1.55.3a tvaṁ tamindra parvataṁ na bhojase maho nṛmṇasya dharmaṇāmirajyasi |
1.55.3c pra vīryeṇa devatāti cekite viśvasmā ugraḥ karmaṇe purohitaḥ ||

tvam | tam | indra | parvatam | na | bhojase | mahaḥ | nṛmṇasya | dharmaṇām | irajyasi |
pra | vīryeṇa | devatā | ati | cekite | viśvasmai | ugraḥ | karmaṇe | puraḥ-hitaḥ ||1.55.3||

1.55.4a sa idvane namasyubhirvacasyate cāru janeṣu prabruvāṇa indriyam |
1.55.4c vṛṣā chandurbhavati haryato vṛṣā kṣemeṇa dhenāṁ maghavā yadinvati ||

saḥ | it | vane | namasyu-bhiḥ | vacasyate | cāru | janeṣu | pra-bruvāṇaḥ | indriyam |
vṛṣā | chanduḥ | bhavati | haryataḥ | vṛṣā | kṣemeṇa | dhenām | maghav-ā | yat | invati ||1.55.4||

1.55.5a sa inmahāni samithāni majmanā kṛṇoti yudhma ojasā janebhyaḥ |
1.55.5c adhā cana śraddadhati tviṣīmata indrāya vajraṁ nighanighnate vadham ||

saḥ | it | mahāni | sam-ithāni | majmanā | kṛṇoti | yudhmaḥ | ojasā | janebhyaḥ |
adha | cana | śrat | dadhati | tviṣi-mate | indrāya | vajram | ni-ghanighnate | vadham ||1.55.5||

1.55.6a sa hi śravasyuḥ sadanāni kṛtrimā kṣmayā vṛdhāna ojasā vināśayan |
1.55.6c jyotīṁṣi kṛṇvannavṛkāṇi yajyave'va sukratuḥ sartavā apaḥ sṛjat ||

saḥ | hi | śravasyuḥ | sadanāni | kṛtrimā | kṣmayā | vṛdhānaḥ | ojasā | vi-nāśayan |
jyotīṁṣi | kṛṇvan | avṛkāṇi | yajyave | ava | su-kratuḥ | sartavai | apaḥ | sṛjat ||1.55.6||

1.55.7a dānāya manaḥ somapāvannastu te'rvāñcā harī vandanaśrudā kṛdhi |
1.55.7c yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketā ā dabhnuvanti bhūrṇayaḥ ||

dānāya | manaḥ | soma-pāvan | astu | te | arvāñcā | harī iti | vandana-śrut | ā | kṛdhi |
yamiṣṭhāsaḥ | sārathayaḥ | ye | indra | te | na | tvā | ketāḥ | ā | dabhnuvanti | bhūrṇayaḥ ||1.55.7||

1.55.8a aprakṣitaṁ vasu bibharṣi hastayoraṣāḻhaṁ sahastanvi śruto dadhe |
1.55.8c āvṛtāso'vatāso na kartṛbhistanūṣu te kratava indra bhūrayaḥ ||

apra-kṣitam | vasu | bibharṣi | hastayoḥ | aṣāḻham | sahaḥ | tanvi | śrutaḥ | dadhe |
ā-vṛtāsaḥ | avatāsaḥ | na | kartṛ-bhiḥ | tanūṣu | te | kratavaḥ | indra | bhūrayaḥ ||1.55.8||


1.56.1a eṣa pra pūrvīrava tasya camriṣo'tyo na yoṣāmudayaṁsta bhurvaṇiḥ |
1.56.1c dakṣaṁ mahe pāyayate hiraṇyayaṁ rathamāvṛtyā hariyogamṛbhvasam ||

eṣaḥ | pra | pūrvīḥ | ava | tasya | camriṣaḥ | atyaḥ | na | yoṣām | ut | ayaṁsta | bhurvaṇiḥ |
dakṣam | mahe | pāyayate | hiraṇyayam | ratham | ā-vṛtya | hari-yogam | ṛbhvasam ||1.56.1||

1.56.2a taṁ gūrtayo nemanniṣaḥ parīṇasaḥ samudraṁ na saṁcaraṇe saniṣyavaḥ |
1.56.2c patiṁ dakṣasya vidathasya nū saho giriṁ na venā adhi roha tejasā ||

tam | gūrtayaḥ | neman-iṣaḥ | parīṇasaḥ | samudram | na | sam-caraṇe | saniṣyavaḥ |
patim | dakṣasya | vidathasya | nu | sahaḥ | girim | na | venāḥ | adhi | roha | tejasā ||1.56.2||

1.56.3a sa turvaṇirmahām̐ areṇu pauṁsye girerbhṛṣṭirna bhrājate tujā śavaḥ |
1.56.3c yena śuṣṇaṁ māyinamāyaso made dudhra ābhūṣu rāmayanni dāmani ||

saḥ | turvaṇiḥ | mahān | areṇu | pauṁsye | gireḥ | bhṛṣṭiḥ | na | bhrājate | tujā | śavaḥ |
yena | śuṣṇam | māyinam | āyasaḥ | made | dudhraḥ | ābhūṣu | ramayat | ni | dāmani ||1.56.3||

1.56.4a devī yadi taviṣī tvāvṛdhotaya indraṁ siṣaktyuṣasaṁ na sūryaḥ |
1.56.4c yo dhṛṣṇunā śavasā bādhate tama iyarti reṇuṁ bṛhadarhariṣvaṇiḥ ||

devī | yadi | taviṣī | tvā-vṛdhā | ūtaye | indram | sisakti | uṣasam | na | sūryaḥ |
yaḥ | dhṛṣṇunā | śavasā | bādhate | tamaḥ | iyarti | reṇum | bṛhat | arhari-svaniḥ ||1.56.4||

1.56.5a vi yattiro dharuṇamacyutaṁ rajo'tiṣṭhipo diva ātāsu barhaṇā |
1.56.5c svarmīḻhe yanmada indra harṣyāhanvṛtraṁ nirapāmaubjo arṇavam ||

vi | yat | tiraḥ | dharuṇam | acyutam | rajaḥ | atisthipaḥ | divaḥ | ātāsu | barhaṇā |
svaḥ-mīḻhe | yat | made | indra | harṣyā | ahan | vṛtram | niḥ | apām | aubjaḥ | arṇavam ||1.56.5||

1.56.6a tvaṁ divo dharuṇaṁ dhiṣa ojasā pṛthivyā indra sadaneṣu māhinaḥ |
1.56.6c tvaṁ sutasya made ariṇā apo vi vṛtrasya samayā pāṣyārujaḥ ||

tvam | divaḥ | dharuṇam | dhiṣe | ojasā | pṛthivyāḥ | indra | sadaneṣu | māhinaḥ |
tvam | sutasya | made | ariṇāḥ | apaḥ | vi | vṛtrasya | samayā | pāṣyā | arujaḥ ||1.56.6||


1.57.1a pra maṁhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matiṁ bhare |
1.57.1c apāmiva pravaṇe yasya durdharaṁ rādho viśvāyu śavase apāvṛtam ||

pra | maṁhiṣṭhāya | bṛhate | bṛhat-raye | satya-śuṣmāya | tavase | matim | bhare |
apām-iva | pravaṇe | yasya | duḥ-dharam | rādhaḥ | viśva-āyu | śavase | apa-vṛtam ||1.57.1||

1.57.2a adha te viśvamanu hāsadiṣṭaya āpo nimneva savanā haviṣmataḥ |
1.57.2c yatparvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyayaḥ ||

adha | te | viśvam | anu | ha | asat | iṣṭaye | āpaḥ | nimnā-iva | savanā | haviṣmataḥ |
yat | parvate | na | sam-aśīta | haryataḥ | indrasya | vajraḥ | śnathitā | hiraṇyayaḥ ||1.57.2||

1.57.3a asmai bhīmāya namasā samadhvara uṣo na śubhra ā bharā panīyase |
1.57.3c yasya dhāma śravase nāmendriyaṁ jyotirakāri harito nāyase ||

asmai | bhīmāya | namasā | sam | adhvare | uṣaḥ | na | śubhre | ā | bhara | panīyase |
yasya | dhāma | śravase | nāma | indriyam | jyotiḥ | akāri | haritaḥ | na | ayase ||1.57.3||

1.57.4a ime ta indra te vayaṁ puruṣṭuta ye tvārabhya carāmasi prabhūvaso |
1.57.4c nahi tvadanyo girvaṇo giraḥ saghatkṣoṇīriva prati no harya tadvacaḥ ||

ime | te | indra | te | vayam | puru-stuta | ye | tvā | ā-rabhya | carāmasi | prabhuvaso iti prabhu-vaso |
nahi | tvat | anyaḥ | girvaṇaḥ | giraḥ | saghat | kṣoṇīḥ-iva | prati | naḥ | harya | tat | vacaḥ ||1.57.4||

1.57.5a bhūri ta indra vīryaṁ tava smasyasya stoturmaghavankāmamā pṛṇa |
1.57.5c anu te dyaurbṛhatī vīryaṁ mama iyaṁ ca te pṛthivī nema ojase ||

bhūri | te | indra | vīryam | tava | smasi | asya | stotuḥ | magha-van | kāmam | ā | pṛṇa |
anu | te | dyauḥ | bṛhatī | vīryam | mame | iyam | ca | te | pṛthivī | neme | ojase ||1.57.5||

1.57.6a tvaṁ tamindra parvataṁ mahāmuruṁ vajreṇa vajrinparvaśaścakartitha |
1.57.6c avāsṛjo nivṛtāḥ sartavā apaḥ satrā viśvaṁ dadhiṣe kevalaṁ sahaḥ ||

tvam | tam | indra | parvatam | mahām | urum | vajreṇa | vajrin | parva-śaḥ | cakartitha |
ava | asṛjaḥ | ni-vṛtāḥ | sartavai | apaḥ | satrā | viśvam | dadhiṣe | kevalam | sahaḥ ||1.57.6||


1.58.1a nū citsahojā amṛto ni tundate hotā yaddūto abhavadvivasvataḥ |
1.58.1c vi sādhiṣṭhebhiḥ pathibhī rajo mama ā devatātā haviṣā vivāsati ||

nu | cit | sahaḥ-jāḥ | amṛtaḥ | ni | tundate | hotā | yat | dūtaḥ | abhavat | vivasvataḥ |
vi | sādhiṣṭhebhiḥ | pathi-bhiḥ | rajaḥ | mame | ā | deva-tātā | haviṣā | vivāsati ||1.58.1||

1.58.2a ā svamadma yuvamāno ajarastṛṣvaviṣyannataseṣu tiṣṭhati |
1.58.2c atyo na pṛṣṭhaṁ pruṣitasya rocate divo na sānu stanayannacikradat ||

ā | svam | adma | yuvamānaḥ | ajaraḥ | tṛṣu | aviṣyan | ataseṣu | tiṣṭhati |
atyaḥ | na | pṛṣṭham | pruṣitasya | rocate | divaḥ | na | sānu | stanayan | acikradat ||1.58.2||

1.58.3a krāṇā rudrebhirvasubhiḥ purohito hotā niṣatto rayiṣāḻamartyaḥ |
1.58.3c ratho na vikṣvṛñjasāna āyuṣu vyānuṣagvāryā deva ṛṇvati ||

krāṇā | rudrebhiḥ | vasu-bhiḥ | puraḥ-hitaḥ | hotā | ni-sattaḥ | rayiṣāṭ | amartyaḥ |
rathaḥ | na | vikṣu | ṛñjasānaḥ | āyuṣu | vi | ānuṣak | vāryā | devaḥ | ṛṇvati ||1.58.3||

1.58.4a vi vātajūto ataseṣu tiṣṭhate vṛthā juhūbhiḥ sṛṇyā tuviṣvaṇiḥ |
1.58.4c tṛṣu yadagne vanino vṛṣāyase kṛṣṇaṁ ta ema ruśadūrme ajara ||

vi | vāta-jūtaḥ | ataseṣu | tiṣṭhate | vṛthā | juhūbhiḥ | sṛṇyā | tuvi-svaṇiḥ |
tṛṣu | yat | agne | vaninaḥ | vṛṣa-yase | kṛṣṇam | te | ema | ruśat-ūrme | ajara ||1.58.4||

1.58.5a tapurjambho vana ā vātacodito yūthe na sāhvām̐ ava vāti vaṁsagaḥ |
1.58.5c abhivrajannakṣitaṁ pājasā rajaḥ sthātuścarathaṁ bhayate patatriṇaḥ ||

tapuḥ-jambhaḥ | vane | ā | vāta-coditaḥ | yūthe | na | sāhvān | ava | vāti | vaṁsagaḥ |
abhi-vrajan | akṣitam | pājasā | rajaḥ | sthātuḥ | caratham | bhayate | patatriṇaḥ ||1.58.5||

1.58.6a dadhuṣṭvā bhṛgavo mānuṣeṣvā rayiṁ na cāruṁ suhavaṁ janebhyaḥ |
1.58.6c hotāramagne atithiṁ vareṇyaṁ mitraṁ na śevaṁ divyāya janmane ||

dadhuḥ | tvā | bhṛgavaḥ | mānuṣeṣu | ā | rayim | na | cārum | su-havam | janebhyaḥ |
hotāram | agne | atithim | vareṇyam | mitram | na | śevam | divyāya | janmane ||1.58.6||

1.58.7a hotāraṁ sapta juhvo yajiṣṭhaṁ yaṁ vāghato vṛṇate adhvareṣu |
1.58.7c agniṁ viśveṣāmaratiṁ vasūnāṁ saparyāmi prayasā yāmi ratnam ||

hotāram | sapta | juhvaḥ | yajiṣṭham | yam | vāghataḥ | vṛṇate | adhvareṣu |
agnim | viśveṣām | aratim | vasūnām | saparyāmi | prayasā | yāmi | ratnam ||1.58.7||

1.58.8a acchidrā sūno sahaso no adya stotṛbhyo mitramahaḥ śarma yaccha |
1.58.8c agne gṛṇantamaṁhasa uruṣyorjo napātpūrbhirāyasībhiḥ ||

acchidrā | sūno iti | sahasaḥ | naḥ | adya | stotṛ-bhyaḥ | mitra-mahaḥ | śarma | yaccha |
agne | gṛṇantam | aṁhasaḥ | uruṣya | ūrjaḥ | napāt | pūḥ-bhiḥ | āyasībhiḥ ||1.58.8||

1.58.9a bhavā varūthaṁ gṛṇate vibhāvo bhavā maghavanmaghavadbhyaḥ śarma |
1.58.9c uruṣyāgne aṁhaso gṛṇantaṁ prātarmakṣū dhiyāvasurjagamyāt ||

bhava | varūtham | gṛṇate | vibhā-vaḥ | bhava | magha-van | maghavat-bhyaḥ | śarma |
uruṣya | agne | aṁhasaḥ | gṛṇantam | prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||1.58.9||


1.59.1a vayā idagne agnayaste anye tve viśve amṛtā mādayante |
1.59.1c vaiśvānara nābhirasi kṣitīnāṁ sthūṇeva janām̐ upamidyayantha ||

vayāḥ | it | agne | agnayaḥ | te | anye | tve iti | viśve | amṛtāḥ | mādayante |
vaiśvānara | nābhiḥ | asi | kṣitīnām | sthūṇā-iva | janān | upa-mit | yayantha ||1.59.1||

1.59.2a mūrdhā divo nābhiragniḥ pṛthivyā athābhavadaratī rodasyoḥ |
1.59.2c taṁ tvā devāso'janayanta devaṁ vaiśvānara jyotiridāryāya ||

mūrdhā | divaḥ | nābhiḥ | agniḥ | pṛthivyāḥ | atha | abhavat | aratiḥ | rodasyoḥ |
tam | tvā | devāsaḥ | ajanayanta | devam | vaiśvānara | jyotiḥ | it | āryāya ||1.59.2||

1.59.3a ā sūrye na raśmayo dhruvāso vaiśvānare dadhire'gnā vasūni |
1.59.3c yā parvateṣvoṣadhīṣvapsu yā mānuṣeṣvasi tasya rājā ||

ā | sūrye | na | raśmayaḥ | dhruvāsaḥ | vaiśvānare | dadhire | agnā | vasūni |
yā | parvateṣu | oṣadhīṣu | ap-su | yā | mānuṣeṣu | asi | tasya | rājā ||1.59.3||

1.59.4a bṛhatī iva sūnave rodasī giro hotā manuṣyo na dakṣaḥ |
1.59.4c svarvate satyaśuṣmāya pūrvīrvaiśvānarāya nṛtamāya yahvīḥ ||

bṛhatī iveti bṛhatī-iva | sūnave | rodasī iti | giraḥ | hotā | manuṣyaḥ | na | dakṣaḥ |
svaḥ-vate | satya-śuṣmāya | pūrvīḥ | vaiśvānarāya | nṛ-tamāya | yahvīḥ ||1.59.4||

1.59.5a divaścitte bṛhato jātavedo vaiśvānara pra ririce mahitvam |
1.59.5c rājā kṛṣṭīnāmasi mānuṣīṇāṁ yudhā devebhyo varivaścakartha ||

divaḥ | cit | te | bṛhataḥ | jāta-vedaḥ | vaiśvānara | pra | ririce | mahi-tvam |
rājā | kṛṣṭīnām | asi | mānuṣīṇām | yudhā | devebhyaḥ | varivaḥ | cakartha ||1.59.5||

1.59.6a pra nū mahitvaṁ vṛṣabhasya vocaṁ yaṁ pūravo vṛtrahaṇaṁ sacante |
1.59.6c vaiśvānaro dasyumagnirjaghanvām̐ adhūnotkāṣṭhā ava śambaraṁ bhet ||

pra | nu | mahi-tvam | vṛṣabhasya | vocam | yam | pūravaḥ | vṛtra-hanam | sacante |
vaiśvānaraḥ | dasyum | agniḥ | jaghanvān | adhūnot | kāṣṭhāḥ | ava | śambaram | bhet ||1.59.6||

1.59.7a vaiśvānaro mahimnā viśvakṛṣṭirbharadvājeṣu yajato vibhāvā |
1.59.7c śātavaneye śatinībhiragniḥ puruṇīthe jarate sūnṛtāvān ||

vaiśvānaraḥ | mahimnā | viśva-kṛṣṭiḥ | bharat-vājeṣu | yajataḥ | vibhā-vā |
śāta-vaneye | śatinībhiḥ | agniḥ | puru-nīthe | jarate | sūnṛtā-vān ||1.59.7||


1.60.1a vahniṁ yaśasaṁ vidathasya ketuṁ suprāvyaṁ dūtaṁ sadyoartham |
1.60.1c dvijanmānaṁ rayimiva praśastaṁ rātiṁ bharadbhṛgave mātariśvā ||

vahnim | yaśasam | vidathasya | ketum | supra-avyam | dūtam | sadyaḥ-artham |
dvi-janmānam | rayim-iva | pra-śastam | rātim | bharat | bhṛgave | mātariśvā ||1.60.1||

1.60.2a asya śāsurubhayāsaḥ sacante haviṣmanta uśijo ye ca martāḥ |
1.60.2c divaścitpūrvo nyasādi hotāpṛcchyo viśpatirvikṣu vedhāḥ ||

asya | śāsuḥ | ubhayāsaḥ | sacante | haviṣmantaḥ | uśijaḥ | ye | ca | martāḥ |
divaḥ | cit | pūrvaḥ | ni | asādi | hotā | ā-pṛcchyaḥ | viśpatiḥ | vikṣu | vedhāḥ ||1.60.2||

1.60.3a taṁ navyasī hṛda ā jāyamānamasmatsukīrtirmadhujihvamaśyāḥ |
1.60.3c yamṛtvijo vṛjane mānuṣāsaḥ prayasvanta āyavo jījananta ||

tam | navyasī | hṛdaḥ | ā | jāyamānam | asmat | su-kīrtiḥ | madhu-jihvam | aśyāḥ |
yam | ṛtvijaḥ | vṛjane | mānuṣāsaḥ | prayasvantaḥ | āyavaḥ | jījananta ||1.60.3||

1.60.4a uśikpāvako vasurmānuṣeṣu vareṇyo hotādhāyi vikṣu |
1.60.4c damūnā gṛhapatirdama ām̐ agnirbhuvadrayipatī rayīṇām ||

uśik | pāvakaḥ | vasuḥ | mānuṣeṣu | vareṇyaḥ | hotā | adhāyi | vikṣu |
damūnāḥ | gṛha-patiḥ | dame | ā | agniḥ | bhuvat | rayi-patiḥ | rayīṇām ||1.60.4||

1.60.5a taṁ tvā vayaṁ patimagne rayīṇāṁ pra śaṁsāmo matibhirgotamāsaḥ |
1.60.5c āśuṁ na vājaṁbharaṁ marjayantaḥ prātarmakṣū dhiyāvasurjagamyāt ||

tam | tvā | vayam | patim | agne | rayīṇām | pra | śaṁsāmaḥ | mati-bhiḥ | gotamāsaḥ |
āśum | na | vājam-bharam | marjayantaḥ | prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||1.60.5||


1.61.1a asmā idu pra tavase turāya prayo na harmi stomaṁ māhināya |
1.61.1c ṛcīṣamāyādhrigava ohamindrāya brahmāṇi rātatamā ||

asmai | it | ūm̐ iti | pra | tavase | turāya | prayaḥ | na | harmi | stomam | māhināya |
ṛcīṣamāya | adhri-gave | oham | indrāya | brahmāṇi | rāta-tamā ||1.61.1||

1.61.2a asmā idu praya iva pra yaṁsi bharāmyāṅgūṣaṁ bādhe suvṛkti |
1.61.2c indrāya hṛdā manasā manīṣā pratnāya patye dhiyo marjayanta ||

asmai | it | ūm̐ iti | prayaḥ-iva | pra | yaṁsi | bharāmi | āṅgūṣam | bādhe | su-vṛkti |
indrāya | hṛdā | manasā | manīṣā | pratnāya | patye | dhiyaḥ | marjayanta ||1.61.2||

1.61.3a asmā idu tyamupamaṁ svarṣāṁ bharāmyāṅgūṣamāsyena |
1.61.3c maṁhiṣṭhamacchoktibhirmatīnāṁ suvṛktibhiḥ sūriṁ vāvṛdhadhyai ||

asmai | it | ūm̐ iti | tyam | upa-mam | svaḥ-sām | bharāmi | āṅgūṣam | āsyena |
maṁhiṣṭham | acchokti-bhiḥ | matīnām | suvṛkti-bhiḥ | sūrim | vavṛdhadhyai ||1.61.3||

1.61.4a asmā idu stomaṁ saṁ hinomi rathaṁ na taṣṭeva tatsināya |
1.61.4c giraśca girvāhase suvṛktīndrāya viśvaminvaṁ medhirāya ||

asmai | it | ūm̐ iti | stomam | sam | hinomi | ratham | na | taṣṭā-iva | tat-sināya |
giraḥ | ca | girvāhase | su-vṛkti | indrāya | viśvam-invam | medhirāya ||1.61.4||

1.61.5a asmā idu saptimiva śravasyendrāyārkaṁ juhvā samañje |
1.61.5c vīraṁ dānaukasaṁ vandadhyai purāṁ gūrtaśravasaṁ darmāṇam ||

asmai | it | ūm̐ iti | saptim-iva | śravasyā | indrāya | arkam | juhvā | sam | añje |
vīram | dāna-okasam | vandadhyai | purām | gūrta-śravasam | darmāṇam ||1.61.5||

1.61.6a asmā idu tvaṣṭā takṣadvajraṁ svapastamaṁ svaryaṁ raṇāya |
1.61.6c vṛtrasya cidvidadyena marma tujannīśānastujatā kiyedhāḥ ||

asmai | it | ūm̐ iti | tvaṣṭā | takṣat | vajram | svapaḥ-tamam | svaryam | raṇāya |
vṛtrasya | cit | vidat | yena | marma | tujan | īśānaḥ | tujatā | kiyedhāḥ ||1.61.6||

1.61.7a asyedu mātuḥ savaneṣu sadyo mahaḥ pituṁ papivāñcārvannā |
1.61.7c muṣāyadviṣṇuḥ pacataṁ sahīyānvidhyadvarāhaṁ tiro adrimastā ||

asya | it | ūm̐ iti | mātuḥ | savaneṣu | sadyaḥ | mahaḥ | pitum | papi-vān | cāru | annā |
muṣāyat | viṣṇuḥ | pacatam | sahīyān | vidhyat | varāham | tiraḥ | adrim | astā ||1.61.7||

1.61.8a asmā idu gnāściddevapatnīrindrāyārkamahihatya ūvuḥ |
1.61.8c pari dyāvāpṛthivī jabhra urvī nāsya te mahimānaṁ pari ṣṭaḥ ||

asmai | it | ūm̐ iti | gnāḥ | cit | deva-patnīḥ | indrāya | arkam | ahi-hatye | ūvurityūvuḥ |
pari | dyāvāpṛthivī iti | jabhre | urvī iti | na | asya | te iti | mahimānam | pari | sta iti staḥ ||1.61.8||

1.61.9a asyedeva pra ririce mahitvaṁ divaspṛthivyāḥ paryantarikṣāt |
1.61.9c svarāḻindro dama ā viśvagūrtaḥ svariramatro vavakṣe raṇāya ||

asya | it | eva | pra | ririce | mahi-tvam | divaḥ | pṛthivyāḥ | pari | antarikṣāt |
sva-rāṭ | indraḥ | dame | ā | viśva-gūrtaḥ | su-ariḥ | amatraḥ | vavakṣe | raṇāya ||1.61.9||

1.61.10a asyedeva śavasā śuṣantaṁ vi vṛścadvajreṇa vṛtramindraḥ |
1.61.10c gā na vrāṇā avanīramuñcadabhi śravo dāvane sacetāḥ ||

asya | it | eva | śavasā | śuṣantam | vi | vṛścat | vajreṇa | vṛtram | indraḥ |
gāḥ | na | vrāṇāḥ | avanīḥ | amuñcat | abhi | śravaḥ | dāvane | sa-cetāḥ ||1.61.10||

1.61.11a asyedu tveṣasā ranta sindhavaḥ pari yadvajreṇa sīmayacchat |
1.61.11c īśānakṛddāśuṣe daśasyanturvītaye gādhaṁ turvaṇiḥ kaḥ ||

asya | it | ūm̐ iti | tveṣasā | ranta | sindhavaḥ | pari | yat | vajreṇa | sīm | ayacchat |
īśāna-kṛt | dāśuṣe | daśasyan | turvītaye | gādham | turvaṇiḥ | kariti kaḥ ||1.61.11||

1.61.12a asmā idu pra bharā tūtujāno vṛtrāya vajramīśānaḥ kiyedhāḥ |
1.61.12c gorna parva vi radā tiraśceṣyannarṇāṁsyapāṁ caradhyai ||

asmai | it | ūm̐ iti | pra | bhara | tūtujānaḥ | vṛtrāya | vajram | īśānaḥ | kiyedhāḥ |
goḥ | na | parva | vi | rada | tiraścā | iṣyan | arṇāṁsi | apām | caradhyai ||1.61.12||

1.61.13a asyedu pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ |
1.61.13c yudhe yadiṣṇāna āyudhānyṛghāyamāṇo niriṇāti śatrūn ||

asya | it | ūm̐ iti | pra | brūhi | pūrvyāṇi | turasya | karmāṇi | navyaḥ | ukthaiḥ |
yudhe | yat | iṣṇānaḥ | āyudhāni | ṛghāyamāṇaḥ | ni-riṇāti | śatrūn ||1.61.13||

1.61.14a asyedu bhiyā girayaśca dṛḻhā dyāvā ca bhūmā januṣastujete |
1.61.14c upo venasya joguvāna oṇiṁ sadyo bhuvadvīryāya nodhāḥ ||

asya | it | ūm̐ iti | bhiyā | girayaḥ | ca | dṛḻhāḥ | dyāvā | ca | bhūma | januṣaḥ | tujete iti |
upo iti | venasya | joguvānaḥ | oṇim | sadyaḥ | bhuvat | vīryāya | nodhāḥ ||1.61.14||

1.61.15a asmā idu tyadanu dāyyeṣāmeko yadvavne bhūrerīśānaḥ |
1.61.15c praitaśaṁ sūrye paspṛdhānaṁ sauvaśvye suṣvimāvadindraḥ ||

asmai | it | ūm̐ iti | tyat | anu | dāyi | eṣām | ekaḥ | yat | vavne | bhūreḥ | īśānaḥ |
pra | etaśam | sūrye | paspṛdhānam | sauvaśvye | susvim | āvat | indraḥ ||1.61.15||

1.61.16a evā te hāriyojanā suvṛktīndra brahmāṇi gotamāso akran |
1.61.16c aiṣu viśvapeśasaṁ dhiyaṁ dhāḥ prātarmakṣū dhiyāvasurjagamyāt ||

eva | te | hāri-yojana | su-vṛkti | indra | brahmāṇi | gotamāsaḥ | akran |
ā | eṣu | viśva-peśasam | dhiyam | dhāḥ | prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||1.61.16||


1.62.1a pra manmahe śavasānāya śūṣamāṅgūṣaṁ girvaṇase aṅgirasvat |
1.62.1c suvṛktibhiḥ stuvata ṛgmiyāyārcāmārkaṁ nare viśrutāya ||

pra | manmahe | śavasānāya | śūṣam | āṅgūṣam | girvaṇase | aṅgirasvat |
suvṛkti-bhiḥ | stuvate | ṛgmiyāya | arcāma | arkam | nare | vi-śrutāya ||1.62.1||

1.62.2a pra vo mahe mahi namo bharadhvamāṅgūṣyaṁ śavasānāya sāma |
1.62.2c yenā naḥ pūrve pitaraḥ padajñā arcanto aṅgiraso gā avindan ||

pra | vaḥ | mahe | mahi | namaḥ | bharadhvam | āṅgūṣyam | śavasānāya | sāma |
yena | naḥ | pūrve | pitaraḥ | pada-jñāḥ | arcantaḥ | aṅgirasaḥ | gāḥ | avindan ||1.62.2||

1.62.3a indrasyāṅgirasāṁ ceṣṭau vidatsaramā tanayāya dhāsim |
1.62.3c bṛhaspatirbhinadadriṁ vidadgāḥ samusriyābhirvāvaśanta naraḥ ||

indrasya | aṅgirasām | ca | iṣṭau | vidat | saramā | tanayāya | dhāsim |
bṛhaspatiḥ | bhinat | adrim | vidat | gāḥ | sam | usriyābhiḥ | vāvaśanta | naraḥ ||1.62.3||

1.62.4a sa suṣṭubhā sa stubhā sapta vipraiḥ svareṇādriṁ svaryo navagvaiḥ |
1.62.4c saraṇyubhiḥ phaligamindra śakra valaṁ raveṇa darayo daśagvaiḥ ||

saḥ | su-stubhā | saḥ | stubhā | sapta | vipraiḥ | svareṇa | adrim | svaryaḥ | nava-gvaiḥ |
saraṇyu-bhiḥ | phali-gam | indra | śakra | valam | raveṇa | darayaḥ | daśa-gvaiḥ ||1.62.4||

1.62.5a gṛṇāno aṅgirobhirdasma vi varuṣasā sūryeṇa gobhirandhaḥ |
1.62.5c vi bhūmyā aprathaya indra sānu divo raja uparamastabhāyaḥ ||

gṛṇānaḥ | aṅgiraḥ-bhiḥ | dasma | vi | vaḥ | uṣasā | sūryeṇa | gobhiḥ | andhaḥ |
vi | bhūmyāḥ | aprathayaḥ | indra | sānu | divaḥ | rajaḥ | uparam | astabhāyaḥ ||1.62.5||

1.62.6a tadu prayakṣatamamasya karma dasmasya cārutamamasti daṁsaḥ |
1.62.6c upahvare yaduparā apinvanmadhvarṇaso nadyaścatasraḥ ||

tat | ūm̐ iti | prayakṣa-tamam | asya | karma | dasmasya | cāru-tamam | asti | daṁsaḥ |
upa-hvare | yat | uparāḥ | apinvat | madhu-arṇasaḥ | nadyaḥ | catasraḥ ||1.62.6||

1.62.7a dvitā vi vavre sanajā sanīḻe ayāsyaḥ stavamānebhirarkaiḥ |
1.62.7c bhago na mene parame vyomannadhārayadrodasī sudaṁsāḥ ||

dvitā | vi | vavre | sa-najā | sanīḻe iti sa-nīḻe | ayāsyaḥ | stavamānebhiḥ | arkaiḥ |
bhagaḥ | na | mene iti | parame | vi-oman | adhārayat | rodasī iti | su-daṁsāḥ ||1.62.7||

1.62.8a sanāddivaṁ pari bhūmā virūpe punarbhuvā yuvatī svebhirevaiḥ |
1.62.8c kṛṣṇebhiraktoṣā ruśadbhirvapurbhirā carato anyānyā ||

sanāt | divam | pari | bhūma | virūpe iti vi-rūpe | punaḥ-bhuvā | yuvatī iti | svebhiḥ | evaiḥ |
kṛṣṇebhiḥ | aktā | uṣāḥ | ruśat-bhiḥ | vapuḥ-bhiḥ | ā | carataḥ | anyā-anyā ||1.62.8||

1.62.9a sanemi sakhyaṁ svapasyamānaḥ sūnurdādhāra śavasā sudaṁsāḥ |
1.62.9c āmāsu ciddadhiṣe pakvamantaḥ payaḥ kṛṣṇāsu ruśadrohiṇīṣu ||

sanemi | sakhyam | su-apasyamānaḥ | sūnuḥ | dādhāra | śavasā | su-daṁsāḥ |
āmāsu | cit | dadhiṣe | pakvam | antariti | payaḥ | kṛṣṇāsu | ruśat | rohiṇīṣu ||1.62.9||

1.62.10a sanātsanīḻā avanīravātā vratā rakṣante amṛtāḥ sahobhiḥ |
1.62.10c purū sahasrā janayo na patnīrduvasyanti svasāro ahrayāṇam ||

sanāt | sa-nīḻāḥ | avanīḥ | avātāḥ | vratā | rakṣante | amṛtāḥ | sahaḥ-bhiḥ |
puru | sahasrā | janayaḥ | na | patnīḥ | duvasyanti | svasāraḥ | ahrayāṇam ||1.62.10||

1.62.11a sanāyuvo namasā navyo arkairvasūyavo matayo dasma dadruḥ |
1.62.11c patiṁ na patnīruśatīruśantaṁ spṛśanti tvā śavasāvanmanīṣāḥ ||

sanā-yuvaḥ | namasā | navyaḥ | arkaiḥ | vasu-yavaḥ | matayaḥ | dasma | dadruḥ |
patim | na | patnīḥ | uśatīḥ | uśantam | spṛśanti | tvā | śavasā-van | manīṣāḥ ||1.62.11||

1.62.12a sanādeva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma |
1.62.12c dyumām̐ asi kratumām̐ indra dhīraḥ śikṣā śacīvastava naḥ śacībhiḥ ||

sanāt | eva | tava | rāyaḥ | gabhastau | na | kṣīyante | na | upa | dasyanti | dasma |
dyu-mān | asi | kratu-mān | indra | dhīraḥ | śikṣa | śacī-vaḥ | tava | naḥ | śacībhiḥ ||1.62.12||

1.62.13a sanāyate gotama indra navyamatakṣadbrahma hariyojanāya |
1.62.13c sunīthāya naḥ śavasāna nodhāḥ prātarmakṣū dhiyāvasurjagamyāt ||

sanā-yate | gotamaḥ | indra | navyam | atakṣat | brahma | hari-yojanāya |
su-nīthāya | naḥ | śavasāna | nodhāḥ | prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||1.62.13||


1.63.1a tvaṁ mahām̐ indra yo ha śuṣmairdyāvā jajñānaḥ pṛthivī ame dhāḥ |
1.63.1c yaddha te viśvā girayaścidabhvā bhiyā dṛḻhāsaḥ kiraṇā naijan ||

tvam | mahān | indra | yaḥ | ha | śuṣmaiḥ | dyāvā | jajñānaḥ | pṛthivī iti | ame | ghāḥ |
yat | ha | te | viśvā | girayaḥ | cit | abhvā | bhiyā | dṛḻhāsaḥ | kiraṇāḥ | na | aijan ||1.63.1||

1.63.2a ā yaddharī indra vivratā verā te vajraṁ jaritā bāhvordhāt |
1.63.2c yenāviharyatakrato amitrānpura iṣṇāsi puruhūta pūrvīḥ ||

ā | yat | harī iti | indra | vi-vratā | veḥ | ā | te | vajram | jaritā | bāhvoḥ | dhāt |
yena | aviharyatakrato ityaviharyata-krato | amitrān | puraḥ | iṣṇāsi | puru-hūta | pūrvīḥ ||1.63.2||

1.63.3a tvaṁ satya indra dhṛṣṇuretāntvamṛbhukṣā naryastvaṁ ṣāṭ |
1.63.3c tvaṁ śuṣṇaṁ vṛjane pṛkṣa āṇau yūne kutsāya dyumate sacāhan ||

tvam | satyaḥ | indra | dhṛṣṇuḥ | etān | tvam | ṛbhukṣāḥ | naryaḥ | tvam | ṣāṭ |
tvam | śuṣṇam | vṛjane | pṛkṣe | āṇau | yūne | kutsāya | dyu-mate | sacā | ahan ||1.63.3||

1.63.4a tvaṁ ha tyadindra codīḥ sakhā vṛtraṁ yadvajrinvṛṣakarmannubhnāḥ |
1.63.4c yaddha śūra vṛṣamaṇaḥ parācairvi dasyūm̐ryonāvakṛto vṛthāṣāṭ ||

tvam | ha | tyat | indra | codīḥ | sakhā | vṛtram | yat | vajrin | vṛṣa-karman | ubhnāḥ |
yat | ha | śūra | vṛṣa-manaḥ | parācaiḥ | vi | dasyūn | yonau | akṛtaḥ | vṛthāṣāṭ ||1.63.4||

1.63.5a tvaṁ ha tyadindrāriṣaṇyandṛḻhasya cinmartānāmajuṣṭau |
1.63.5c vyasmadā kāṣṭhā arvate varghaneva vajriñchnathihyamitrān ||

tvam | ha | tyat | indra | ariṣaṇyan | dṛḻhasya | cit | martānām | ajuṣṭau |
vi | asmat | ā | kāṣṭhāḥ | arvate | vaḥ | ghanā-iva | vajrin | śnathihi | amitrān ||1.63.5||

1.63.6a tvāṁ ha tyadindrārṇasātau svarmīḻhe nara ājā havante |
1.63.6c tava svadhāva iyamā samarya ūtirvājeṣvatasāyyā bhūt ||

tvām | ha | tyat | indra | arṇa-sātau | svaḥ-mīḻhe | naraḥ | ājā | havante |
tava | svadhā-vaḥ | iyam | ā | sa-marye | ūtiḥ | vājeṣu | atasāyyā | bhūt ||1.63.6||

1.63.7a tvaṁ ha tyadindra sapta yudhyanpuro vajrinpurukutsāya dardaḥ |
1.63.7c barhirna yatsudāse vṛthā vargaṁho rājanvarivaḥ pūrave kaḥ ||

tvam | ha | tyat | indra | sapta | yudhyan | puraḥ | vajrin | puru-kutsāya | dardariti dardaḥ |
barhiḥ | na | yat | su-dāse | vṛthā | vark | aṁhoḥ | rājan | varivaḥ | pūrave | kaḥ ||1.63.7||

1.63.8a tvaṁ tyāṁ na indra deva citrāmiṣamāpo na pīpayaḥ parijman |
1.63.8c yayā śūra pratyasmabhyaṁ yaṁsi tmanamūrjaṁ na viśvadha kṣaradhyai ||

tvam | tyām | naḥ | indra | deva | citrām | iṣam | āpaḥ | na | pīpayaḥ | pari-jman |
yayā | śūra | prati | asmabhyam | yaṁsi | tmanam | ūrjam | na | viśvadha | kṣaradhyai ||1.63.8||

1.63.9a akāri ta indra gotamebhirbrahmāṇyoktā namasā haribhyām |
1.63.9c supeśasaṁ vājamā bharā naḥ prātarmakṣū dhiyāvasurjagamyāt ||

akāri | te | indra | gotamebhiḥ | brahmāṇi | ā-uktā | namasā | hari-bhyām |
su-peśasam | vājam | ā | bhara | naḥ | prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||1.63.9||


1.64.1a vṛṣṇe śardhāya sumakhāya vedhase nodhaḥ suvṛktiṁ pra bharā marudbhyaḥ |
1.64.1c apo na dhīro manasā suhastyo giraḥ samañje vidatheṣvābhuvaḥ ||

vṛṣṇe | śardhāya | su-makhāya | vedhase | nodhaḥ | su-vṛktim | pra | bhara | marut-bhyaḥ |
apaḥ | na | dhīraḥ | manasā | su-hastyaḥ | giraḥ | sam | añje | vidatheṣu | ā-bhuvaḥ ||1.64.1||

1.64.2a te jajñire diva ṛṣvāsa ukṣaṇo rudrasya maryā asurā arepasaḥ |
1.64.2c pāvakāsaḥ śucayaḥ sūryā iva satvāno na drapsino ghoravarpasaḥ ||

te | jajñire | divaḥ | ṛṣvāsaḥ | ukṣaṇaḥ | rudrasya | maryāḥ | asurāḥ | arepasaḥ |
pāvakāsaḥ | śucayaḥ | sūryāḥ-iva | satvānaḥ | na | drapsinaḥ | ghora-varpasaḥ ||1.64.2||

1.64.3a yuvāno rudrā ajarā abhogghano vavakṣuradhrigāvaḥ parvatā iva |
1.64.3c dṛḻhā cidviśvā bhuvanāni pārthivā pra cyāvayanti divyāni majmanā ||

yuvānaḥ | rudrāḥ | ajarāḥ | abhok-hanaḥ | vavakṣuḥ | adhri-gāvaḥ | parvatāḥ-iva |
dṛḻhā | cit | viśvā | bhuvanāni | pārthivā | pra | cyāvayanti | divyāni | majmanā ||1.64.3||

1.64.4a citrairañjibhirvapuṣe vyañjate vakṣaḥsu rukmām̐ adhi yetire śubhe |
1.64.4c aṁseṣveṣāṁ ni mimṛkṣurṛṣṭayaḥ sākaṁ jajñire svadhayā divo naraḥ ||

citraiḥ | añji-bhiḥ | vapuṣe | vi | añjate | vakṣaḥ-su | rukmān | adhi | yetire | śubhe |
aṁseṣu | eṣām | ni | mimṛkṣuḥ | ṛṣṭayaḥ | sākam | jajñire | svadhayā | divaḥ | naraḥ ||1.64.4||

1.64.5a īśānakṛto dhunayo riśādaso vātānvidyutastaviṣībhirakrata |
1.64.5c duhantyūdhardivyāni dhūtayo bhūmiṁ pinvanti payasā parijrayaḥ ||

īśāna-kṛtaḥ | dhunayaḥ | riśādasaḥ | vātān | vi-dyutaḥ | taviṣībhiḥ | akrata |
duhanti | ūdhaḥ | divyāni | dhūtayaḥ | bhūmim | pinvanti | payasā | pari-jrayaḥ ||1.64.5||

1.64.6a pinvantyapo marutaḥ sudānavaḥ payo ghṛtavadvidatheṣvābhuvaḥ |
1.64.6c atyaṁ na mihe vi nayanti vājinamutsaṁ duhanti stanayantamakṣitam ||

pinvanti | apaḥ | marutaḥ | su-dānavaḥ | payaḥ | ghṛta-vat | vidatheṣu | ā-bhuvaḥ |
atyam | na | mihe | vi | nayanti | vājinam | utsam | duhanti | stanayantam | akṣitam ||1.64.6||

1.64.7a mahiṣāso māyinaścitrabhānavo girayo na svatavaso raghuṣyadaḥ |
1.64.7c mṛgā iva hastinaḥ khādathā vanā yadāruṇīṣu taviṣīrayugdhvam ||

mahiṣāsaḥ | māyinaḥ | citra-bhānavaḥ | girayaḥ | na | sva-tavasaḥ | raghu-syadaḥ |
mṛgāḥ-iva | hastinaḥ | khādatha | vanā | yat | āruṇīṣu | taviṣīḥ | ayugdhvam ||1.64.7||

1.64.8a siṁhā iva nānadati pracetasaḥ piśā iva supiśo viśvavedasaḥ |
1.64.8c kṣapo jinvantaḥ pṛṣatībhirṛṣṭibhiḥ samitsabādhaḥ śavasāhimanyavaḥ ||

siṁhāḥ-iva | nānadati | pra-cetasaḥ | piśāḥ-iva | su-piśaḥ | viśva-vedasaḥ |
kṣapaḥ | jinvantaḥ | pṛṣatībhiḥ | ṛṣṭi-bhiḥ | sam | it | sa-bādhaḥ | śavasā | ahi-manyavaḥ ||1.64.8||

1.64.9a rodasī ā vadatā gaṇaśriyo nṛṣācaḥ śūrāḥ śavasāhimanyavaḥ |
1.64.9c ā vandhureṣvamatirna darśatā vidyunna tasthau maruto ratheṣu vaḥ ||

rodasī iti | ā | vadata | gaṇa-śriyaḥ | nṛ-sācaḥ | śūrāḥ | śavasā | ahi-manyavaḥ |
ā | vandhureṣu | amatiḥ | na | darśatā | vi-dyut | na | tasthau | marutaḥ | ratheṣu | vaḥ ||1.64.9||

1.64.10a viśvavedaso rayibhiḥ samokasaḥ saṁmiślāsastaviṣībhirvirapśinaḥ |
1.64.10c astāra iṣuṁ dadhire gabhastyoranantaśuṣmā vṛṣakhādayo naraḥ ||

viśva-vedasaḥ | rayi-bhiḥ | sam-okasaḥ | sam-miślāsaḥ | taviṣībhiḥ | vi-rapśinaḥ |
astāraḥ | iṣum | dadhire | gabhastyoḥ | ananta-śuṣmāḥ | vṛṣa-khādayaḥ | naraḥ ||1.64.10||

1.64.11a hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo na parvatān |
1.64.11c makhā ayāsaḥ svasṛto dhruvacyuto dudhrakṛto maruto bhrājadṛṣṭayaḥ ||

hiraṇyayebhiḥ | pavi-bhiḥ | payaḥ-vṛdhaḥ | ut | jighnante | ā-pathyaḥ | na | parvatān |
makhāḥ | ayāsaḥ | sva-sṛtaḥ | dhruva-cyutaḥ | dudhra-kṛtaḥ | marutaḥ | bhrājat-ṛṣṭayaḥ ||1.64.11||

1.64.12a ghṛṣuṁ pāvakaṁ vaninaṁ vicarṣaṇiṁ rudrasya sūnuṁ havasā gṛṇīmasi |
1.64.12c rajasturaṁ tavasaṁ mārutaṁ gaṇamṛjīṣiṇaṁ vṛṣaṇaṁ saścata śriye ||

ghṛṣum | pāvakam | vaninam | vi-carṣaṇim | rudrasya | sūnum | havasā | gṛṇīmasi |
rajaḥ-turam | tavasam | mārutam | gaṇam | ṛjīṣiṇam | vṛṣaṇam | saścata | śriye ||1.64.12||

1.64.13a pra nū sa martaḥ śavasā janām̐ ati tasthau va ūtī maruto yamāvata |
1.64.13c arvadbhirvājaṁ bharate dhanā nṛbhirāpṛcchyaṁ kratumā kṣeti puṣyati ||

pra | nu | saḥ | martaḥ | śavasā | janān | ati | tasthau | vaḥ | ūtī | marutaḥ | yam | āvata |
arvat-bhiḥ | vājam | bharate | dhanā | nṛ-bhiḥ | ā-pṛcchyam | kratum | ā | kṣeti | puṣyati ||1.64.13||

1.64.14a carkṛtyaṁ marutaḥ pṛtsu duṣṭaraṁ dyumantaṁ śuṣmaṁ maghavatsu dhattana |
1.64.14c dhanaspṛtamukthyaṁ viśvacarṣaṇiṁ tokaṁ puṣyema tanayaṁ śataṁ himāḥ ||

carkṛtyam | marutaḥ | pṛt-su | dustaram | dyu-mantam | śuṣmam | maghavat-su | dhattana |
dhana-spṛtam | ukthyam | viśva-carṣaṇim | tokam | puṣyema | tanayam | śatam | himāḥ ||1.64.14||

1.64.15a nū ṣṭhiraṁ maruto vīravantamṛtīṣāhaṁ rayimasmāsu dhatta |
1.64.15c sahasriṇaṁ śatinaṁ śūśuvāṁsaṁ prātarmakṣū dhiyāvasurjagamyāt ||

nu | sthiram | marutaḥ | vīra-vantam | ṛti-saham | rayim | asmāsu | dhatta |
sahasriṇam | śatinam | śūśu-vāṁsam | prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||1.64.15||


1.65.1 paśvā na tāyuṁ guhā catantaṁ namo yujānaṁ namo vahantam ||

paśvā | na | tāyum | guhā | catantam | namaḥ | yujānam | namaḥ | vahantam ||1.65.1||

1.65.2 sajoṣā dhīrāḥ padairanu gmannupa tvā sīdanviśve yajatrāḥ ||

sa-joṣāḥ | dhīrāḥ | padaiḥ | anu | gman | upa | tvā | sīdan | viśve | yajatrāḥ ||1.65.2||

1.65.3 ṛtasya devā anu vratā gurbhuvatpariṣṭirdyaurna bhūma ||

ṛtasya | devāḥ | anu | vratā | guḥ | bhuvat | pariṣṭiḥ | dyauḥ | na | bhūma ||1.65.3||

1.65.4 vardhantīmāpaḥ panvā suśiśvimṛtasya yonā garbhe sujātam ||

vardhanti | īm | āpaḥ | panvā | su-śiśvim | ṛtasya | yonā | garbhe | su-jātam ||1.65.4||

1.65.5 puṣṭirna raṇvā kṣitirna pṛthvī girirna bhujma kṣodo na śaṁbhu ||

puṣṭiḥ | na | raṇvā | kṣitiḥ | na | pṛthvī | giriḥ | na | bhujma | kṣodaḥ | na | śam-bhu ||1.65.5||

1.65.6 atyo nājmantsargaprataktaḥ sindhurna kṣodaḥ ka īṁ varāte ||

atyaḥ | na | ajman | sarga-prataktaḥ | sindhuḥ | na | kṣodaḥ | kaḥ | im | varāte ||1.65.6||

1.65.7 jāmiḥ sindhūnāṁ bhrāteva svasrāmibhyānna rājā vanānyatti ||

jāmiḥ | sindhūnām | bhrātā-iva | svasrām | ibhyān | na | rājā | vanāni | atti ||1.65.7||

1.65.8 yadvātajūto vanā vyasthādagnirha dāti romā pṛthivyāḥ ||

yat | vāta-jūtaḥ | vanā | vi | asthāt | agniḥ | ha | dāti | roma | pṛthivyāḥ ||1.65.8||

1.65.9 śvasityapsu haṁso na sīdankratvā cetiṣṭho viśāmuṣarbhut ||

śvasiti | ap-su | haṁsaḥ | na | sīdan | kratvā | cetiṣṭhaḥ | viśām | uṣaḥ-bhut ||1.65.9||

1.65.10 somo na vedhā ṛtaprajātaḥ paśurna śiśvā vibhurdūrebhāḥ ||

somaḥ | na | vedhāḥ | ṛta-prajātaḥ | paśuḥ | na | śiśvā | vi-bhuḥ | dūre-bhāḥ ||1.65.10||


1.66.1 rayirna citrā sūro na saṁdṛgāyurna prāṇo nityo na sūnuḥ ||

rayiḥ | na | citrā | sūraḥ | na | sam-dṛk | āyuḥ | na | prāṇaḥ | nityaḥ | na | sūnuḥ ||1.66.1||

1.66.2 takvā na bhūrṇirvanā siṣakti payo na dhenuḥ śucirvibhāvā ||

takvā | na | bhūrṇiḥ | vanā | sisakti | payaḥ | na | dhenuḥ | śuciḥ | vibhā-vā ||1.66.2||

1.66.3 dādhāra kṣemamoko na raṇvo yavo na pakvo jetā janānām ||

dādhāra | kṣemam | okaḥ | na | raṇvaḥ | yavaḥ | na | pakvaḥ | jetā | janānām ||1.66.3||

1.66.4 ṛṣirna stubhvā vikṣu praśasto vājī na prīto vayo dadhāti ||

ṛṣiḥ | na | stubhvā | vikṣu | pra-śastaḥ | vājī | na | prītaḥ | vayaḥ | dadhāti ||1.66.4||

1.66.5 durokaśociḥ kraturna nityo jāyeva yonāvaraṁ viśvasmai ||

duroka-śociḥ | kratuḥ | na | nityaḥ | jāyā-iva | yonau | aram | viśvasmai ||1.66.5||

1.66.6 citro yadabhrāṭ chveto na vikṣu ratho na rukmī tveṣaḥ samatsu ||

citraḥ | yat | abhrāṭ | śvetaḥ | na | vikṣu | rathaḥ | na | rukmī | tveṣaḥ | samat-su ||1.66.6||

1.66.7 seneva sṛṣṭāmaṁ dadhātyasturna didyuttveṣapratīkā ||

senā-iva | sṛṣṭā | amam | dadhāti | astuḥ | na | didyut | tveṣa-pratīkā ||1.66.7||

1.66.8 yamo ha jāto yamo janitvaṁ jāraḥ kanīnāṁ patirjanīnām ||

yamaḥ | ha | jātaḥ | yamaḥ | jani-tvam | jāraḥ | kanīnām | patiḥ | janīnām ||1.66.8||

1.66.9 taṁ vaścarāthā vayaṁ vasatyāstaṁ na gāvo nakṣanta iddham ||

tam | vaḥ | carāthā | vayam | vasatyā | astam | na | gāvaḥ | nakṣante | iddham ||1.66.9||

1.66.10 sindhurna kṣodaḥ pra nīcīrainonnavanta gāvaḥ svardṛśīke ||

sindhuḥ | na | kṣodaḥ | pra | nīcīḥ | ainot | navanta | gāvaḥ | svaḥ | dṛśīke ||1.66.10||


1.67.1 vaneṣu jāyurmarteṣu mitro vṛṇīte śruṣṭiṁ rājevājuryam ||

vaneṣu | jāyuḥ | marteṣu | mitraḥ | vṛṇīte | śruṣṭim | rājā-iva | ajuryam ||1.67.1||

1.67.2 kṣemo na sādhuḥ kraturna bhadro bhuvatsvādhīrhotā havyavāṭ ||

kṣemaḥ | na | sādhuḥ | kratuḥ | na | bhadraḥ | bhuvat | su-ādhīḥ | hotā | havya-vāṭ ||1.67.2||

1.67.3 haste dadhāno nṛmṇā viśvānyame devāndhādguhā niṣīdan ||

haste | dadhānaḥ | nṛmṇā | viśvāni | ame | devān | dhāt | guhā | ni-sīdan ||1.67.3||

1.67.4 vidantīmatra naro dhiyaṁdhā hṛdā yattaṣṭānmantrām̐ aśaṁsan ||

vidanti | īm | atra | naraḥ | dhiyam-dhāḥ | hṛdā | yat | taṣṭān | mantrān | aśaṁsan ||1.67.4||

1.67.5 ajo na kṣāṁ dādhāra pṛthivīṁ tastambha dyāṁ mantrebhiḥ satyaiḥ ||

ajaḥ | na | kṣām | dādhāra | pṛthivīm | tastambha | dyām | mantrebhiḥ | satyaiḥ ||1.67.5||

1.67.6 priyā padāni paśvo ni pāhi viśvāyuragne guhā guhaṁ gāḥ ||

priyā | padāni | paśvaḥ | ni | pāhi | viśva-āyuḥ | agne | guhā | guham | gāḥ ||1.67.6||

1.67.7 ya īṁ ciketa guhā bhavantamā yaḥ sasāda dhārāmṛtasya ||

yaḥ | īm | ciketa | guhā | bhavantam | ā | yaḥ | sasāda | dhārām | ṛtasya ||1.67.7||

1.67.8 vi ye cṛtantyṛtā sapanta ādidvasūni pra vavācāsmai ||

vi | ye | cṛtanti | ṛtā | sapantaḥ | āt | it | vasūni | pra | vavāca | asmai ||1.67.8||

1.67.9 vi yo vīrutsu rodhanmahitvota prajā uta prasūṣvantaḥ ||

vi | yaḥ | vīrut-su | rodhat | mahi-tvā | uta | pra-jāḥ | uta | pra-sūṣu | antariti ||1.67.9||

1.67.10 cittirapāṁ dame viśvāyuḥ sadmeva dhīrāḥ saṁmāya cakruḥ ||

cittiḥ | apām | dame | viśva-āyuḥ | sadma-iva | dhīrāḥ | sam-māya | cakruḥ ||1.67.10||


1.68.1 śrīṇannupa sthāddivaṁ bhuraṇyuḥ sthātuścarathamaktūnvyūrṇot ||

śrīṇan | upa | sthāt | divam | bhuraṇyuḥ | sthātuḥ | caratham | aktūn | vi | ūrṇot ||1.68.1||

1.68.2 pari yadeṣāmeko viśveṣāṁ bhuvaddevo devānāṁ mahitvā ||

pari | yat | eṣām | ekaḥ | viśveṣām | bhuvat | devaḥ | devānām | mahi-tvā ||1.68.2||

1.68.3 āditte viśve kratuṁ juṣanta śuṣkādyaddeva jīvo janiṣṭhāḥ ||

āt | it | te | viśve | kratum | juṣanta | śuṣkāt | yat | deva | jīvaḥ | janiṣṭhāḥ ||1.68.3||

1.68.4 bhajanta viśve devatvaṁ nāma ṛtaṁ sapanto amṛtamevaiḥ ||

bhajanta | viśve | deva-tvam | nāma | ṛtam | sapantaḥ | amṛtam | evaiḥ ||1.68.4||

1.68.5 ṛtasya preṣā ṛtasya dhītirviśvāyurviśve apāṁsi cakruḥ ||

ṛtasya | preṣāḥ | ṛtasya | dhītiḥ | viśva-āyuḥ | viśve | apāṁsi | cakruḥ ||1.68.5||

1.68.6 yastubhyaṁ dāśādyo vā te śikṣāttasmai cikitvānrayiṁ dayasva ||

yaḥ | tubhyam | dāśāt | yaḥ | vā | te | śikṣāt | tasmai | cikitvān | rayim | dayasva ||1.68.6||

1.68.7 hotā niṣatto manorapatye sa cinnvāsāṁ patī rayīṇām ||

hotā | ni-sattaḥ | manoḥ | apatye | saḥ | cit | nu | āsām | patiḥ | rayīṇām ||1.68.7||

1.68.8 icchanta reto mithastanūṣu saṁ jānata svairdakṣairamūrāḥ ||

icchanta | retaḥ | mithaḥ | tanūṣu | sam | jānata | svaiḥ | dakṣaiḥ | amūrāḥ ||1.68.8||

1.68.9 piturna putrāḥ kratuṁ juṣanta śroṣanye asya śāsaṁ turāsaḥ ||

pituḥ | na | putrāḥ | kratum | juṣanta | śroṣan | ye | asya | śāsam | turāsaḥ ||1.68.9||

1.68.10 vi rāya aurṇodduraḥ purukṣuḥ pipeśa nākaṁ stṛbhirdamūnāḥ ||

vi | rāyaḥ | aurṇot | duraḥ | puru-kṣuḥ | pipeśa | nākam | stṛ-bhiḥ | damūnāḥ ||1.68.10||


1.69.1 śukraḥ śuśukvām̐ uṣo na jāraḥ paprā samīcī divo na jyotiḥ ||

śukraḥ | śuśukvān | uṣaḥ | na | jāraḥ | paprā | samīcī iti sam-īcī | divaḥ | na | jyotiḥ ||1.69.1||

1.69.2 pari prajātaḥ kratvā babhūtha bhuvo devānāṁ pitā putraḥ san ||

pari | pra-jātaḥ | kratvā | babhūtha | bhuvaḥ | devānām | pitā | putraḥ | san ||1.69.2||

1.69.3 vedhā adṛpto agnirvijānannūdharna gonāṁ svādmā pitūnām ||

vedhāḥ | adṛptaḥ | agniḥ | vi-jānan | ūdhaḥ | na | gonām | svādma | pitūnām ||1.69.3||

1.69.4 jane na śeva āhūryaḥ sanmadhye niṣatto raṇvo duroṇe ||

jane | na | śevaḥ | ā-hūryaḥ | san | madhye | ni-sattaḥ | raṇvaḥ | duroṇe ||1.69.4||

1.69.5 putro na jāto raṇvo duroṇe vājī na prīto viśo vi tārīt ||

putraḥ | na | jātaḥ | raṇvaḥ | duroṇe | vājī | na | prītaḥ | viśaḥ | vi | tārīt ||1.69.5||

1.69.6 viśo yadahve nṛbhiḥ sanīḻā agnirdevatvā viśvānyaśyāḥ ||

viśaḥ | yat | ahve | nṛ-bhiḥ | sa-nīḻāḥ | agniḥ | deva-tvā | viśvāni | aśyāḥ ||1.69.6||

1.69.7 nakiṣṭa etā vratā minanti nṛbhyo yadebhyaḥ śruṣṭiṁ cakartha ||

nakiḥ | te | etā | vratā | minanti | nṛ-bhyaḥ | yat | ebhyaḥ | śruṣṭim | cakartha ||1.69.7||

1.69.8 tattu te daṁso yadahantsamānairnṛbhiryadyukto vive rapāṁsi ||

tat | tu | te | daṁsaḥ | yat | ahan | samānaiḥ | nṛ-bhiḥ | yat | yuktaḥ | viveḥ | rapāṁsi ||1.69.8||

1.69.9 uṣo na jāro vibhāvosraḥ saṁjñātarūpaściketadasmai ||

uṣaḥ | na | jāraḥ | vibhā-vā | usraḥ | sañjñāta-rūpaḥ | ciketat | asmai ||1.69.9||

1.69.10 tmanā vahanto duro vyṛṇvannavanta viśve svardṛśīke ||

tmanā | vahantaḥ | duraḥ | vi | ṛṇvan | navanta | viśve | svaḥ | dṛśīke ||1.69.10||


1.70.1 vanema pūrvīraryo manīṣā agniḥ suśoko viśvānyaśyāḥ ||

vanema | pūrvīḥ | aryaḥ | manīṣā | agniḥ | su-śokaḥ | viśvāni | aśyāḥ ||1.70.1||

1.70.2 ā daivyāni vratā cikitvānā mānuṣasya janasya janma ||

ā | daivyāni | vratā | cikitvān | ā | mānuṣasya | janasya | janma ||1.70.2||

1.70.3 garbho yo apāṁ garbho vanānāṁ garbhaśca sthātāṁ garbhaścarathām ||

garbhaḥ | yaḥ | apām | garbhaḥ | vanānām | garbhaḥ | ca | sthātām | garbhaḥ | carathām ||1.70.3||

1.70.4 adrau cidasmā antarduroṇe viśāṁ na viśvo amṛtaḥ svādhīḥ ||

adrau | cit | asmai | antaḥ | duroṇe | viśām | na | viśvaḥ | amṛtaḥ | su-ādhīḥ ||1.70.4||

1.70.5 sa hi kṣapāvām̐ agnī rayīṇāṁ dāśadyo asmā araṁ sūktaiḥ ||

saḥ | hi | kṣapā-vān | agniḥ | rayīṇām | dāśat | yaḥ | asmai | aram | su-uktaiḥ ||1.70.5||

1.70.6 etā cikitvo bhūmā ni pāhi devānāṁ janma martām̐śca vidvān ||

etā | cikitvaḥ | bhūma | ni | pāhi | devānām | janma | martān | ca | vidvān ||1.70.6||

1.70.7 vardhānyaṁ pūrvīḥ kṣapo virūpāḥ sthātuśca rathamṛtapravītam ||

vardhān | yam | pūrvīḥ | kṣapaḥ | vi-rūpāḥ | sthātuḥ | ca | ratham | ṛta-pravītam ||1.70.7||

1.70.8 arādhi hotā svarniṣattaḥ kṛṇvanviśvānyapāṁsi satyā ||

arādhi | hotā | svaḥ | ni-sattaḥ | kṛṇvan | viśvāni | apāṁsi | satyā ||1.70.8||

1.70.9 goṣu praśastiṁ vaneṣu dhiṣe bharanta viśve baliṁ svarṇaḥ ||

goṣu | pra-śastim | vaneṣu | dhiṣe | bharanta | viśve | balim | svaḥ | naḥ ||1.70.9||

1.70.10 vi tvā naraḥ purutrā saparyanpiturna jivrervi vedo bharanta ||

vi | tvā | naraḥ | puru-trā | saparyan | pituḥ | na | jivreḥ | vi | vedaḥ | bharanta ||1.70.10||

1.70.11 sādhurna gṛdhnurasteva śūro yāteva bhīmastveṣaḥ samatsu ||

sādhuḥ | na | gṛdhnuḥ | astā-iva | śūraḥ | yātā-iva | bhīmaḥ | tveṣaḥ | samat-su ||1.70.11||


1.71.1a upa pra jinvannuśatīruśantaṁ patiṁ na nityaṁ janayaḥ sanīḻāḥ |
1.71.1c svasāraḥ śyāvīmaruṣīmajuṣrañcitramucchantīmuṣasaṁ na gāvaḥ ||

upa | pra | jinvan | uśatīḥ | uśantam | patim | na | nityam | janayaḥ | sa-nīḻāḥ |
svasāraḥ | śyāvīm | aruṣīm | ajuṣran | citram | ucchantīm | uṣasam | na | gāvaḥ ||1.71.1||

1.71.2a vīḻu ciddṛḻhā pitaro na ukthairadriṁ rujannaṅgiraso raveṇa |
1.71.2c cakrurdivo bṛhato gātumasme ahaḥ svarvividuḥ ketumusrāḥ ||

vīḻu | cit | dṛḻhā | pitaraḥ | naḥ | ukthaiḥ | adrim | rujan | aṅgirasaḥ | raveṇa |
cakruḥ | divaḥ | bṛhataḥ | gātum | asme iti | ahariti | svaḥ | vividuḥ | ketum | usrāḥ ||1.71.2||

1.71.3a dadhannṛtaṁ dhanayannasya dhītimādidaryo didhiṣvo vibhṛtrāḥ |
1.71.3c atṛṣyantīrapaso yantyacchā devāñjanma prayasā vardhayantīḥ ||

dadhan | ṛtam | dhanayan | asya | dhītim | āt | it | aryaḥ | dadhiṣvaḥ | vi-bhṛtrāḥ |
atṛṣyantīḥ | apasaḥ | yanti | accha | devān | janma | prayasā | vardhayantīḥ ||1.71.3||

1.71.4a mathīdyadīṁ vibhṛto mātariśvā gṛhegṛhe śyeto jenyo bhūt |
1.71.4c ādīṁ rājñe na sahīyase sacā sannā dūtyaṁ bhṛgavāṇo vivāya ||

mathīt | yat | īm | vi-bhṛtaḥ | mātariśvā | gṛhe-gṛhe | śyetaḥ | jenyaḥ | bhūt |
āt | īm | rājñe | na | sahīyase | sacā | san | ā | dūtyam | bhṛgavāṇaḥ | vivāya ||1.71.4||

1.71.5a mahe yatpitra īṁ rasaṁ dive karava tsaratpṛśanyaścikitvān |
1.71.5c sṛjadastā dhṛṣatā didyumasmai svāyāṁ devo duhitari tviṣiṁ dhāt ||

mahe | yat | pitre | īm | rasam | dive | kaḥ | ava | tsarat | pṛśanyaḥ | cikitvān |
sṛjat | astā | dhṛṣatā | didyum | asmai | svāyām | devaḥ | duhitari | tviṣim | dhāt ||1.71.5||

1.71.6a sva ā yastubhyaṁ dama ā vibhāti namo vā dāśāduśato anu dyūn |
1.71.6c vardho agne vayo asya dvibarhā yāsadrāyā sarathaṁ yaṁ junāsi ||

sve | ā | yaḥ | tubhyam | dame | ā | vi-bhāti | namaḥ | vā | dāśāt | uśataḥ | anu | dyūn |
vardho iti | agne | vayaḥ | asya | dvi-barhāḥ | yāsat | rāyā | sa-ratham | yam | junāsi ||1.71.6||

1.71.7a agniṁ viśvā abhi pṛkṣaḥ sacante samudraṁ na sravataḥ sapta yahvīḥ |
1.71.7c na jāmibhirvi cikite vayo no vidā deveṣu pramatiṁ cikitvān ||

agnim | viśvāḥ | abhi | pṛkṣaḥ | sacante | samudram | na | sravataḥ | sapta | yahvīḥ |
na | jāmi-bhiḥ | vi | cikite | vayaḥ | naḥ | vidāḥ | deveṣu | pra-matim | cikitvān ||1.71.7||

1.71.8a ā yadiṣe nṛpatiṁ teja ānaṭ chuci reto niṣiktaṁ dyaurabhīke |
1.71.8c agniḥ śardhamanavadyaṁ yuvānaṁ svādhyaṁ janayatsūdayacca ||

ā | yat | iṣe | nṛ-patim | tejaḥ | ānaṭ | śuci | retaḥ | ni-siktam | dyauḥ | abhīke |
agniḥ | śardham | anavadyam | yuvānam | su-ādhyam | janayat | sūdayat | ca ||1.71.8||

1.71.9a mano na yo'dhvanaḥ sadya etyekaḥ satrā sūro vasva īśe |
1.71.9c rājānā mitrāvaruṇā supāṇī goṣu priyamamṛtaṁ rakṣamāṇā ||

manaḥ | na | yaḥ | adhvanaḥ | sadyaḥ | eti | ekaḥ | satrā | sūraḥ | vasvaḥ | īśe |
rājānā | mitrāvaruṇā | supāṇī iti su-pāṇī | goṣu | priyam | amṛtam | rakṣamāṇā ||1.71.9||

1.71.10a mā no agne sakhyā pitryāṇi pra marṣiṣṭhā abhi viduṣkaviḥ san |
1.71.10c nabho na rūpaṁ jarimā mināti purā tasyā abhiśasteradhīhi ||

mā | naḥ | agne | sakhyā | pitryāṇi | pra | marṣiṣṭhāḥ | abhi | viduḥ | kaviḥ | san |
nabhaḥ | na | rūpam | jarimā | mināti | purā | tasyāḥ | abhi-śasteḥ | adhi | ihi ||1.71.10||


1.72.1a ni kāvyā vedhasaḥ śaśvataskarhaste dadhāno naryā purūṇi |
1.72.1c agnirbhuvadrayipatī rayīṇāṁ satrā cakrāṇo amṛtāni viśvā ||

ni | kāvyā | vedhasaḥ | śaśvataḥ | kaḥ | haste | dadhānaḥ | naryā | purūṇi |
agniḥ | bhuvat | rayi-patiḥ | rayīṇām | satrā | cakrāṇaḥ | amṛtāni | viśvā ||1.72.1||

1.72.2a asme vatsaṁ pari ṣantaṁ na vindannicchanto viśve amṛtā amūrāḥ |
1.72.2c śramayuvaḥ padavyo dhiyaṁdhāstasthuḥ pade parame cārvagneḥ ||

asme iti | vatsam | pari | santam | na | vindan | icchantaḥ | viśve | amṛtāḥ | amūrāḥ |
śrama-yuvaḥ | pada-vyaḥ | dhiyam-dhāḥ | tasthuḥ | pade | parame | cāru | agneḥ ||1.72.2||

1.72.3a tisro yadagne śaradastvāmicchuciṁ ghṛtena śucayaḥ saparyān |
1.72.3c nāmāni ciddadhire yajñiyānyasūdayanta tanvaḥ sujātāḥ ||

tisraḥ | yat | agne | śaradaḥ | tvām | it | śucim | ghṛtena | śucayaḥ | saparyān |
nāmāni | cit | dadhire | yajñiyāni | asūdayanta | tanvaḥ | su-jātāḥ ||1.72.3||

1.72.4a ā rodasī bṛhatī vevidānāḥ pra rudriyā jabhrire yajñiyāsaḥ |
1.72.4c vidanmarto nemadhitā cikitvānagniṁ pade parame tasthivāṁsam ||

ā | rodasī iti | bṛhatī iti | vevidānāḥ | pra | rudriyā | jabhrire | yajñiyāsaḥ |
vidat | martaḥ | nema-dhitā | cikitvān | agnim | pade | parame | tasthi-vāṁsam ||1.72.4||

1.72.5a saṁjānānā upa sīdannabhijñu patnīvanto namasyaṁ namasyan |
1.72.5c ririkvāṁsastanvaḥ kṛṇvata svāḥ sakhā sakhyurnimiṣi rakṣamāṇāḥ ||

sam-jānānāḥ | upa | sīdan | abhi-jñu | patnī-vantaḥ | namasyam | namasyanniti namasyan |
ririkvāṁsaḥ | tanvaḥ | kṛṇvata | svāḥ | sakhā | sakhyuḥ | ni-miṣi | rakṣamāṇāḥ ||1.72.5||

1.72.6a triḥ sapta yadguhyāni tve itpadāvidannihitā yajñiyāsaḥ |
1.72.6c tebhī rakṣante amṛtaṁ sajoṣāḥ paśūñca sthātṝñcarathaṁ ca pāhi ||

triḥ | sapta | yat | guhyāni | tve iti | it | padā | avidan | ni-hitā | yajñiyāsaḥ |
tebhiḥ | rakṣante | amṛtam | sa-joṣāḥ | paśūn | ca | sthātṝn | caratham | ca | pāhi ||1.72.6||

1.72.7a vidvām̐ agne vayunāni kṣitīnāṁ vyānuṣakchurudho jīvase dhāḥ |
1.72.7c antarvidvām̐ adhvano devayānānatandro dūto abhavo havirvāṭ ||

vidvān | agne | vayunāni | kṣitīnām | vi | ānuṣak | śurudhaḥ | jīvase | dhāḥ |
antaḥ-vidvān | adhvanaḥ | deva-yānān | atandraḥ | dūtaḥ | abhavaḥ | haviḥ-vāṭ ||1.72.7||

1.72.8a svādhyo diva ā sapta yahvī rāyo duro vyṛtajñā ajānan |
1.72.8c vidadgavyaṁ saramā dṛḻhamūrvaṁ yenā nu kaṁ mānuṣī bhojate viṭ ||

su-ādhyaḥ | divaḥ | ā | sapta | yahvīḥ | rāyaḥ | duraḥ | vi | ṛta-jñāḥ | ajānan |
vidat | gavyam | saramā | dṛḻham | ūrvam | yena | nu | kam | mānuṣī | bhojate | viṭ ||1.72.8||

1.72.9a ā ye viśvā svapatyāni tasthuḥ kṛṇvānāso amṛtatvāya gātum |
1.72.9c mahnā mahadbhiḥ pṛthivī vi tasthe mātā putrairaditirdhāyase veḥ ||

ā | ye | viśvā | su-apatyāni | tasthuḥ | kṛṇvānāsaḥ | amṛta-tvāya | gātum |
mahnā | mahat-bhiḥ | pṛthivī | vi | tasthe | mātā | putraiḥ | aditiḥ | dhāyase | veriti veḥ ||1.72.9||

1.72.10a adhi śriyaṁ ni dadhuścārumasmindivo yadakṣī amṛtā akṛṇvan |
1.72.10c adha kṣaranti sindhavo na sṛṣṭāḥ pra nīcīragne aruṣīrajānan ||

adhi | śriyam | ni | dadhuḥ | cārum | asmin | divaḥ | yat | akṣī iti | amṛtāḥ | akṛṇvan |
adha | kṣaranti | sindhavaḥ | na | sṛṣṭāḥ | pra | nīcīḥ | agne | aruṣīḥ | ajānan ||1.72.10||


1.73.1a rayirna yaḥ pitṛvitto vayodhāḥ supraṇītiścikituṣo na śāsuḥ |
1.73.1c syonaśīratithirna prīṇāno hoteva sadma vidhato vi tārīt ||

rayiḥ | na | yaḥ | pitṛ-vittaḥ | vayaḥ-dhāḥ | su-pranītiḥ | cikituṣaḥ | na | śāsuḥ |
syona-śīḥ | atithiḥ | na | prīṇānaḥ | hotā-iva | sadma | vidhataḥ | vi | tārīt ||1.73.1||

1.73.2a devo na yaḥ savitā satyamanmā kratvā nipāti vṛjanāni viśvā |
1.73.2c purupraśasto amatirna satya ātmeva śevo didhiṣāyyo bhūt ||

devaḥ | na | yaḥ | savitā | satya-manmā | kratvā | ni-pāti | vṛjanāni | viśvā |
puru-praśastaḥ | amatiḥ | na | satyaḥ | ātmā-iva | śevaḥ | didhiṣāyyaḥ | bhūt ||1.73.2||

1.73.3a devo na yaḥ pṛthivīṁ viśvadhāyā upakṣeti hitamitro na rājā |
1.73.3c puraḥsadaḥ śarmasado na vīrā anavadyā patijuṣṭeva nārī ||

devaḥ | na | yaḥ | pṛthivīm | viśva-dhāyāḥ | upa-kṣeti | hita-mitraḥ | na | rājā |
puraḥ-sadaḥ | śarma-sadaḥ | na | vīrāḥ | anavadyā | patijuṣṭā-iva | nārī ||1.73.3||

1.73.4a taṁ tvā naro dama ā nityamiddhamagne sacanta kṣitiṣu dhruvāsu |
1.73.4c adhi dyumnaṁ ni dadhurbhūryasminbhavā viśvāyurdharuṇo rayīṇām ||

tam | tvā | naraḥ | dame | ā | nityam | iddham | agne | sacanta | kṣitiṣu | dhruvāsu |
adhi | dyumnam | ni | dadhuḥ | bhūri | asmin | bhava | viśva-āyuḥ | dharuṇaḥ | rayīṇām ||1.73.4||

1.73.5a vi pṛkṣo agne maghavāno aśyurvi sūrayo dadato viśvamāyuḥ |
1.73.5c sanema vājaṁ samitheṣvaryo bhāgaṁ deveṣu śravase dadhānāḥ ||

vi | pṛkṣaḥ | agne | magha-vānaḥ | aśyuḥ | vi | sūrayaḥ | dadataḥ | viśvam | āyuḥ |
sanema | vājam | sam-itheṣu | aryaḥ | bhāgam | deveṣu | śravase | dadhānāḥ ||1.73.5||

1.73.6a ṛtasya hi dhenavo vāvaśānāḥ smadūdhnīḥ pīpayanta dyubhaktāḥ |
1.73.6c parāvataḥ sumatiṁ bhikṣamāṇā vi sindhavaḥ samayā sasruradrim ||

ṛtasya | hi | dhenavaḥ | vāvaśānāḥ | smat-ūdhnīḥ | pīpayanta | dyu-bhaktāḥ |
parā-vataḥ | su-matim | bhikṣamāṇāḥ | vi | sindhavaḥ | samayā | sasruḥ | adrim ||1.73.6||

1.73.7a tve agne sumatiṁ bhikṣamāṇā divi śravo dadhire yajñiyāsaḥ |
1.73.7c naktā ca cakruruṣasā virūpe kṛṣṇaṁ ca varṇamaruṇaṁ ca saṁ dhuḥ ||

tve | agne | su-matim | bhikṣamāṇāḥ | divi | śravaḥ | dadhire | yajñiyāsaḥ |
naktā | ca | cakruḥ | uṣasā | virūpe iti vi-rūpe | kṛṣṇam | ca | varṇam | aruṇam | ca | sam | dhuriti dhuḥ ||1.73.7||

1.73.8a yānrāye martāntsuṣūdo agne te syāma maghavāno vayaṁ ca |
1.73.8c chāyeva viśvaṁ bhuvanaṁ sisakṣyāpaprivānrodasī antarikṣam ||

yān | rāye | martān | susūdaḥ | agne | te | syāma | magha-vānaḥ | vayam | ca |
chāyā-iva | viśvam | bhuvanam | sisakṣi | āpapri-vān | rodasī iti | antarikṣam ||1.73.8||

1.73.9a arvadbhiragne arvato nṛbhirnṝnvīrairvīrānvanuyāmā tvotāḥ |
1.73.9c īśānāsaḥ pitṛvittasya rāyo vi sūrayaḥ śatahimā no aśyuḥ ||

arvat-bhiḥ | agne | arvataḥ | nṛ-bhiḥ | nṝn | vīraiḥ | vīrān | vanuyāma | tvā-ūtāḥ |
īśānāsaḥ | pitṛ-vittasya | rāyaḥ | vi | sūrayaḥ | śata-himāḥ | naḥ | aśyuḥ ||1.73.9||

1.73.10a etā te agna ucathāni vedho juṣṭāni santu manase hṛde ca |
1.73.10c śakema rāyaḥ sudhuro yamaṁ te'dhi śravo devabhaktaṁ dadhānāḥ ||

etā | te | agne | ucathāni | vedhaḥ | juṣṭāni | santu | manase | hṛde | ca |
śakema | rāyaḥ | su-dhuraḥ | yamam | te | adhi | śravaḥ | deva-bhaktam | dadhānāḥ ||1.73.10||


1.74.1a upaprayanto adhvaraṁ mantraṁ vocemāgnaye |
1.74.1c āre asme ca śṛṇvate ||

upa-prayantaḥ | adhvaram | mantram | vocema | agnaye |
āre | asme iti | ca | śṛṇvate ||1.74.1||

1.74.2a yaḥ snīhitīṣu pūrvyaḥ saṁjagmānāsu kṛṣṭiṣu |
1.74.2c arakṣaddāśuṣe gayam ||

yaḥ | snīhitīṣu | pūrvyaḥ | sam-jagmānāsu | kṛṣṭiṣu |
arakṣat | dāśuṣe | gayam ||1.74.2||

1.74.3a uta bruvantu jantava udagnirvṛtrahājani |
1.74.3c dhanaṁjayo raṇeraṇe ||

uta | bruvantu | jantavaḥ | ut | agniḥ | vṛtra-hā | ajani |
dhanam-jayaḥ | raṇe-raṇe ||1.74.3||

1.74.4a yasya dūto asi kṣaye veṣi havyāni vītaye |
1.74.4c dasmatkṛṇoṣyadhvaram ||

yasya | dūtaḥ | asi | kṣaye | veṣi | havyāni | vītaye |
dasmat | kṛṇoṣi | adhvaram ||1.74.4||

1.74.5a tamitsuhavyamaṅgiraḥ sudevaṁ sahaso yaho |
1.74.5c janā āhuḥ subarhiṣam ||

tam | it | su-havyam | aṅgiraḥ | su-devam | sahasaḥ | yaho iti |
janāḥ | āhuḥ | su-barhiṣam ||1.74.5||

1.74.6a ā ca vahāsi tām̐ iha devām̐ upa praśastaye |
1.74.6c havyā suścandra vītaye ||

ā | ca | vahāsi | tān | iha | devān | upa | pra-śastaye |
havyā | su-candra | vītaye ||1.74.6||

1.74.7a na yorupabdiraśvyaḥ śṛṇve rathasya kaccana |
1.74.7c yadagne yāsi dūtyam ||

na | yoḥ | upabdiḥ | aśvyaḥ | śṛṇve | rathasya | kat | cana |
yat | agne | yāsi | dūtyam ||1.74.7||

1.74.8a tvoto vājyahrayo'bhi pūrvasmādaparaḥ |
1.74.8c pra dāśvām̐ agne asthāt ||

tvā-ūtaḥ | vājī | ahrayaḥ | abhi | pūrvasmāt | aparaḥ |
pra | dāśvān | agne | asthāt ||1.74.8||

1.74.9a uta dyumatsuvīryaṁ bṛhadagne vivāsasi |
1.74.9c devebhyo deva dāśuṣe ||

uta | dyu-mat | su-vīryam | bṛhat | agne | vivāsasi |
devebhyaḥ | deva | dāśuṣe ||1.74.9||


1.75.1a juṣasva saprathastamaṁ vaco devapsarastamam |
1.75.1c havyā juhvāna āsani ||

juṣasva | saprathaḥ-tamam | vacaḥ | devapsaraḥ-tamam |
havyā | juhvānaḥ | āsani ||1.75.1||

1.75.2a athā te aṅgirastamāgne vedhastama priyam |
1.75.2c vocema brahma sānasi ||

atha | te | aṅgiraḥ-tama | agne | vedhaḥ-tama | priyam |
vocema | brahma | sānasi ||1.75.2||

1.75.3a kaste jāmirjanānāmagne ko dāśvadhvaraḥ |
1.75.3c ko ha kasminnasi śritaḥ ||

kaḥ | te | jāmiḥ | janānām | agne | kaḥ | dāśu-adhvaraḥ |
kaḥ | ha | kasmin | asi | śritaḥ ||1.75.3||

1.75.4a tvaṁ jāmirjanānāmagne mitro asi priyaḥ |
1.75.4c sakhā sakhibhya īḍyaḥ ||

tvam | jāmiḥ | janānām | agne | mitraḥ | asi | priyaḥ |
sakhā | sakhi-bhyaḥ | īḍyaḥ ||1.75.4||

1.75.5a yajā no mitrāvaruṇā yajā devām̐ ṛtaṁ bṛhat |
1.75.5c agne yakṣi svaṁ damam ||

yaja | naḥ | mitrāvaruṇā | yaja | devān | ṛtam | bṛhat |
agne | yakṣi | svam | damam ||1.75.5||


1.76.1a kā ta upetirmanaso varāya bhuvadagne śaṁtamā kā manīṣā |
1.76.1c ko vā yajñaiḥ pari dakṣaṁ ta āpa kena vā te manasā dāśema ||

kā | te | upa-itiḥ | manasaḥ | varāya | bhuvat | agne | śam-tamā | kā | manīṣā |
kaḥ | vā | yajñaiḥ | pari | dakṣam | te | āpa | kena | vā | te | manasā | dāśema ||1.76.1||

1.76.2a ehyagna iha hotā ni ṣīdādabdhaḥ su puraetā bhavā naḥ |
1.76.2c avatāṁ tvā rodasī viśvaminve yajā mahe saumanasāya devān ||

ā | ihi | agne | iha | hotā | ni | sīda | adabdhaḥ | su | puraḥ-etā | bhava | naḥ |
avatām | tvā | rodasī iti | viśvaminve iti viśvam-inve | yaja | mahe | saumanasāya | devān ||1.76.2||

1.76.3a pra su viśvānrakṣaso dhakṣyagne bhavā yajñānāmabhiśastipāvā |
1.76.3c athā vaha somapatiṁ haribhyāmātithyamasmai cakṛmā sudāvne ||

pra | su | viśvān | rakṣasaḥ | dhakṣi | agne | bhava | yajñānām | abhiśasti-pāvā |
atha | ā | vaha | soma-patim | hari-bhyām | ātithyam | asmai | cakṛma | su-dāvne ||1.76.3||

1.76.4a prajāvatā vacasā vahnirāsā ca huve ni ca satsīha devaiḥ |
1.76.4c veṣi hotramuta potraṁ yajatra bodhi prayantarjanitarvasūnām ||

prajā-vatā | vacasā | vahniḥ | āsā | ā | ca | huve | ni | ca | satsi | iha | devaiḥ |
veṣi | hotram | uta | potram | yajatra | bodhi | pra-yantaḥ | janitaḥ | vasūnām ||1.76.4||

1.76.5a yathā viprasya manuṣo havirbhirdevām̐ ayajaḥ kavibhiḥ kaviḥ san |
1.76.5c evā hotaḥ satyatara tvamadyāgne mandrayā juhvā yajasva ||

yathā | viprasya | manuṣaḥ | haviḥ-bhiḥ | devān | ayajaḥ | kavi-bhiḥ | kaviḥ | san |
eva | hotariti | satya-tara | tvam | adya | agne | mandrayā | juhvā | yajasva ||1.76.5||


1.77.1a kathā dāśemāgnaye kāsmai devajuṣṭocyate bhāmine gīḥ |
1.77.1c yo martyeṣvamṛta ṛtāvā hotā yajiṣṭha itkṛṇoti devān ||

kathā | dāśema | agnaye | kā | asmai | deva-juṣṭā | ucyate | bhāmine | gīḥ |
yaḥ | martyeṣu | amṛtaḥ | ṛta-vā | hotā | yajiṣṭhaḥ | it | kṛṇoti | devān ||1.77.1||

1.77.2a yo adhvareṣu śaṁtama ṛtāvā hotā tamū namobhirā kṛṇudhvam |
1.77.2c agniryadvermartāya devāntsa cā bodhāti manasā yajāti ||

yaḥ | adhvareṣu | śam-tamaḥ | ṛta-vā | hotā | tam | ūm̐ iti | namaḥ-bhiḥ | ā | kṛṇudhvam |
agniḥ | yat | veḥ | martāya | devān | saḥ | ca | bodhāti | manasā | yajāti ||1.77.2||

1.77.3a sa hi kratuḥ sa maryaḥ sa sādhurmitro na bhūdadbhutasya rathīḥ |
1.77.3c taṁ medheṣu prathamaṁ devayantīrviśa upa bruvate dasmamārīḥ ||

saḥ | hi | kratuḥ | saḥ | maryaḥ | saḥ | sādhuḥ | mitraḥ | na | bhūt | adbhutasya | rathīḥ |
tam | medheṣu | prathamam | deva-yantīḥ | viśaḥ | upa | bruvate | dasmam | ārīḥ ||1.77.3||

1.77.4a sa no nṛṇāṁ nṛtamo riśādā agnirgiro'vasā vetu dhītim |
1.77.4c tanā ca ye maghavānaḥ śaviṣṭhā vājaprasūtā iṣayanta manma ||

saḥ | naḥ | nṛṇām | nṛ-tamaḥ | riśādāḥ | agniḥ | giraḥ | avasā | vetu | dhītim |
tanā | ca | ye | magha-vānaḥ | śaviṣṭhāḥ | vāja-prasūtāḥ | iṣayanta | manma ||1.77.4||

1.77.5a evāgnirgotamebhirṛtāvā viprebhirastoṣṭa jātavedāḥ |
1.77.5c sa eṣu dyumnaṁ pīpayatsa vājaṁ sa puṣṭiṁ yāti joṣamā cikitvān ||

eva | agniḥ | gotamebhiḥ | ṛta-vā | viprebhiḥ | astoṣṭa | jāta-vedāḥ |
saḥ | eṣu | dyumnam | pīpayat | saḥ | vājam | saḥ | puṣṭim | yāti | joṣam | ā | cikitvān ||1.77.5||


1.78.1a abhi tvā gotamā girā jātavedo vicarṣaṇe |
1.78.1c dyumnairabhi pra ṇonumaḥ ||

abhi | tvā | gotamāḥ | girā | jāta-vedaḥ | vi-carṣaṇe |
dyumnaiḥ | abhi | pra | nonumaḥ ||1.78.1||

1.78.2a tamu tvā gotamo girā rāyaskāmo duvasyati |
1.78.2c dyumnairabhi pra ṇonumaḥ ||

tam | ūm̐ iti | tvā | gotamaḥ | girā | rāyaḥ-kāmaḥ | duvasyati |
dyumnaiḥ | abhi | pra | nonumaḥ ||1.78.2||

1.78.3a tamu tvā vājasātamamaṅgirasvaddhavāmahe |
1.78.3c dyumnairabhi pra ṇonumaḥ ||

tam | ūm̐ iti | tvā | vāja-sātamam | aṅgirasvat | havāmahe |
dyumnaiḥ | abhi | pra | nonumaḥ ||1.78.3||

1.78.4a tamu tvā vṛtrahantamaṁ yo dasyūm̐ravadhūnuṣe |
1.78.4c dyumnairabhi pra ṇonumaḥ ||

tam | ūm̐ iti | tvā | vṛtrahan-tamam | yaḥ | dasyūn | ava-dhūnuṣe |
dyumnaiḥ | abhi | pra | nonumaḥ ||1.78.4||

1.78.5a avocāma rahūgaṇā agnaye madhumadvacaḥ |
1.78.5c dyumnairabhi pra ṇonumaḥ ||

avocāma | rahūgaṇāḥ | agnaye | madhu-mat | vacaḥ |
dyumnaiḥ | abhi | pra | nonumaḥ ||1.78.5||


1.79.1a hiraṇyakeśo rajaso visāre'hirdhunirvāta iva dhrajīmān |
1.79.1c śucibhrājā uṣaso navedā yaśasvatīrapasyuvo na satyāḥ ||

hiraṇya-keśaḥ | rajasaḥ | vi-sāre | ahiḥ | dhuniḥ | vātaḥ-iva | dhrajīmān |
śuci-bhrājāḥ | uṣasaḥ | navedāḥ | yaśasvatīḥ | apasyuvaḥ | na | satyāḥ ||1.79.1||

1.79.2a ā te suparṇā aminantam̐ evaiḥ kṛṣṇo nonāva vṛṣabho yadīdam |
1.79.2c śivābhirna smayamānābhirāgātpatanti mihaḥ stanayantyabhrā ||

ā | te | su-parṇāḥ | aminanta | evaiḥ | kṛṣṇaḥ | nonāva | vṛṣabhaḥ | yadi | idam |
śivābhiḥ | na | smayamānābhiḥ | ā | agāt | patanti | mihaḥ | stanayanti | abhrā ||1.79.2||

1.79.3a yadīmṛtasya payasā piyāno nayannṛtasya pathibhī rajiṣṭhaiḥ |
1.79.3c aryamā mitro varuṇaḥ parijmā tvacaṁ pṛñcantyuparasya yonau ||

yat | īm | ṛtasya | payasā | piyānaḥ | nayan | ṛtasya | pathi-bhiḥ | rajiṣṭhaiḥ |
aryamā | mitraḥ | varuṇaḥ | pari-jmā | tvacam | pṛñcanti | uparasya | yonau ||1.79.3||

1.79.4a agne vājasya gomata īśānaḥ sahaso yaho |
1.79.4c asme dhehi jātavedo mahi śravaḥ ||

agne | vājasya | go-mataḥ | īśānaḥ | sahasaḥ | yaho iti |
asme iti | dhehi | jāta-vedaḥ | mahi | śravaḥ ||1.79.4||

1.79.5a sa idhāno vasuṣkaviragnirīḻenyo girā |
1.79.5c revadasmabhyaṁ purvaṇīka dīdihi ||

saḥ | idhānaḥ | vasuḥ | kaviḥ | agniḥ | īḻenyaḥ | girā |
revat | asmabhyam | puru-aṇīka | dīdihi ||1.79.5||

1.79.6a kṣapo rājannuta tmanāgne vastorutoṣasaḥ |
1.79.6c sa tigmajambha rakṣaso daha prati ||

kṣapaḥ | rājan | uta | tmanā | agne | vastoḥ | uta | uṣasaḥ |
saḥ | tigma-jambha | rakṣasaḥ | daha | prati ||1.79.6||

1.79.7a avā no agna ūtibhirgāyatrasya prabharmaṇi |
1.79.7c viśvāsu dhīṣu vandya ||

ava | naḥ | agne | ūti-bhiḥ | gāyatrasya | pra-bharmaṇi |
viśvāsu | dhīṣu | vandya ||1.79.7||

1.79.8a ā no agne rayiṁ bhara satrāsāhaṁ vareṇyam |
1.79.8c viśvāsu pṛtsu duṣṭaram ||

ā | naḥ | agne | rayim | bhara | satrā-saham | vareṇyam |
viśvāsu | pṛt-su | dustaram ||1.79.8||

1.79.9a ā no agne sucetunā rayiṁ viśvāyupoṣasam |
1.79.9c mārḍīkaṁ dhehi jīvase ||

ā | naḥ | agne | su-cetunā | rayim | viśvāyu-poṣasam |
mārḍīkam | dhehi | jīvase ||1.79.9||

1.79.10a pra pūtāstigmaśociṣe vāco gotamāgnaye |
1.79.10c bharasva sumnayurgiraḥ ||

pra | pūtāḥ | tigma-śociṣe | vācaḥ | gotama | agnaye |
bharasva | sumna-yuḥ | giraḥ ||1.79.10||

1.79.11a yo no agne'bhidāsatyanti dūre padīṣṭa saḥ |
1.79.11c asmākamidvṛdhe bhava ||

yaḥ | naḥ | agne | abhi-dāsati | anti | dūre | padīṣṭa | saḥ |
asmākam | it | vṛdhe | bhava ||1.79.11||

1.79.12a sahasrākṣo vicarṣaṇiragnī rakṣāṁsi sedhati |
1.79.12c hotā gṛṇīta ukthyaḥ ||

sahasra-akṣaḥ | vi-carṣaṇiḥ | agniḥ | rakṣāṁsi | sedhati |
hotā | gṛṇīte | ukthyaḥ ||1.79.12||


1.80.1a itthā hi soma inmade brahmā cakāra vardhanam |
1.80.1c śaviṣṭha vajrinnojasā pṛthivyā niḥ śaśā ahimarcannanu svarājyam ||

itthā | hi | some | it | made | brahmā | cakāra | vardhanam |
śaviṣṭha | vajrin | ojasā | pṛthivyāḥ | niḥ | śaśāḥ | ahim | arcan | anu | sva-rājyam ||1.80.1||

1.80.2a sa tvāmadadvṛṣā madaḥ somaḥ śyenābhṛtaḥ sutaḥ |
1.80.2c yenā vṛtraṁ niradbhyo jaghantha vajrinnojasārcannanu svarājyam ||

saḥ | tvā | amadat | vṛṣā | madaḥ | somaḥ | śyena-ābhṛtaḥ | sutaḥ |
yena | vṛtram | niḥ | at-bhyaḥ | jaghantha | vajrin | ojasā | arcan | anu | sva-rājyam ||1.80.2||

1.80.3a prehyabhīhi dhṛṣṇuhi na te vajro ni yaṁsate |
1.80.3c indra nṛmṇaṁ hi te śavo hano vṛtraṁ jayā apo'rcannanu svarājyam ||

pra | ihi | abhi | ihi | dhṛṣṇuhi | na | te | vajraḥ | ni | yaṁsate |
indra | nṛmṇam | hi | te | śavaḥ | hanaḥ | vṛtram | jayāḥ | apaḥ | arcan | anu | sva-rājyam ||1.80.3||

1.80.4a nirindra bhūmyā adhi vṛtraṁ jaghantha nirdivaḥ |
1.80.4c sṛjā marutvatīrava jīvadhanyā imā apo'rcannanu svarājyam ||

niḥ | indra | bhūmyāḥ | adhi | vṛtram | jaghantha | niḥ | divaḥ |
sṛja | marutvatīḥ | ava | jīva-dhanyāḥ | imāḥ | apaḥ | arcan | anu | sva-rājyam ||1.80.4||

1.80.5a indro vṛtrasya dodhataḥ sānuṁ vajreṇa hīḻitaḥ |
1.80.5c abhikramyāva jighnate'paḥ sarmāya codayannarcannanu svarājyam ||

indraḥ | vṛtrasya | dodhataḥ | sānum | vajreṇa | hīḻitaḥ |
abhi-kramya | ava | jighnate | apaḥ | sarmāya | codayan | arcan | anu | sva-rājyam ||1.80.5||

1.80.6a adhi sānau ni jighnate vajreṇa śataparvaṇā |
1.80.6c mandāna indro andhasaḥ sakhibhyo gātumicchatyarcannanu svarājyam ||

adhi | sānau | ni | jighnate | vajreṇa | śata-parvaṇā |
mandānaḥ | indraḥ | andhasaḥ | sakhi-bhyaḥ | gātum | icchati | arcan | anu | sva-rājyam ||1.80.6||

1.80.7a indra tubhyamidadrivo'nuttaṁ vajrinvīryam |
1.80.7c yaddha tyaṁ māyinaṁ mṛgaṁ tamu tvaṁ māyayāvadhīrarcannanu svarājyam ||

indra | tubhyam | it | adri-vaḥ | anuttam | vajrin | vīryam |
yat | ha | tyam | māyinam | mṛgam | tam | ūm̐ iti | tvam | māyayā | avadhīḥ | arcan | anu | sva-rājyam ||1.80.7||

1.80.8a vi te vajrāso asthirannavatiṁ nāvyā anu |
1.80.8c mahatta indra vīryaṁ bāhvoste balaṁ hitamarcannanu svarājyam ||

vi | te | vajrāsaḥ | asthiran | navatim | nāvyāḥ | anu |
mahat | te | indra | vīryam | bāhvoḥ | te | balam | hitam | arcan | anu | sva-rājyam ||1.80.8||

1.80.9a sahasraṁ sākamarcata pari ṣṭobhata viṁśatiḥ |
1.80.9c śatainamanvanonavurindrāya brahmodyatamarcannanu svarājyam ||

sahasram | sākam | arcata | pari | stobhata | viṁśatiḥ |
śatā | enam | anu | anonavuḥ | indrāya | brahma | ut-yatam | arcan | anu | sva-rājyam ||1.80.9||

1.80.10a indro vṛtrasya taviṣīṁ nirahantsahasā sahaḥ |
1.80.10c mahattadasya pauṁsyaṁ vṛtraṁ jaghanvām̐ asṛjadarcannanu svarājyam ||

indraḥ | vṛtrasya | taviṣīm | niḥ | ahan | sahasā | sahaḥ |
mahat | tat | asya | pauṁsyam | vṛtram | jaghanvān | asṛjat | arcan | anu | sva-rājyam ||1.80.10||

1.80.11a ime cittava manyave vepete bhiyasā mahī |
1.80.11c yadindra vajrinnojasā vṛtraṁ marutvām̐ avadhīrarcannanu svarājyam ||

ime iti | cit | tava | manyave | vepete iti | bhiyasā | mahī iti |
yat | indra | vajrin | ojasā | vṛtram | marutvān | avadhīḥ | arcan | anu | sva-rājyam ||1.80.11||

1.80.12a na vepasā na tanyatendraṁ vṛtro vi bībhayat |
1.80.12c abhyenaṁ vajra āyasaḥ sahasrabhṛṣṭirāyatārcannanu svarājyam ||

na | vepasā | na | tanyatā | indram | vṛtraḥ | vi | bībhayat |
abhi | enam | vajraḥ | āyasaḥ | sahasra-bhṛṣṭiḥ | āyāta | arcan | anu | sva-rājyam ||1.80.12||

1.80.13a yadvṛtraṁ tava cāśaniṁ vajreṇa samayodhayaḥ |
1.80.13c ahimindra jighāṁsato divi te badbadhe śavo'rcannanu svarājyam ||

yat | vṛtram | tava | ca | aśanim | vajreṇa | sam-ayodhayaḥ |
ahim | indra | jighāṁsataḥ | divi | te | badbadhe | śavaḥ | arcan | anu | sva-rājyam ||1.80.13||

1.80.14a abhiṣṭane te adrivo yatsthā jagacca rejate |
1.80.14c tvaṣṭā cittava manyava indra vevijyate bhiyārcannanu svarājyam ||

abhi-stane | te | adri-vaḥ | yat | sthāḥ | jagat | ca | rejate |
tvaṣṭā | cit | tava | manyave | indra | vevijyate | bhiyā | arcan | anu | sva-rājyam ||1.80.14||

1.80.15a nahi nu yādadhīmasīndraṁ ko vīryā paraḥ |
1.80.15c tasminnṛmṇamuta kratuṁ devā ojāṁsi saṁ dadhurarcannanu svarājyam ||

nahi | nu | yāt | adhi-imasi | indram | kaḥ | vīryā | paraḥ |
tasmin | nṛmṇam | uta | kratum | devāḥ | ojāṁsi | sam | dadhuḥ | arcan | anu | sva-rājyam ||1.80.15||

1.80.16a yāmatharvā manuṣpitā dadhyaṅdhiyamatnata |
1.80.16c tasminbrahmāṇi pūrvathendra ukthā samagmatārcannanu svarājyam ||

yām | atharvā | manuḥ | pitā | dadhyaṅ | dhiyam | atnata |
tasmin | brahmāṇi | pūrva-thā | indre | ukthā | sam | agmata | arcan | anu | sva-rājyam ||1.80.16||


1.81.1a indro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ |
1.81.1c taminmahatsvājiṣūtemarbhe havāmahe sa vājeṣu pra no'viṣat ||

indraḥ | madāya | vavṛdhe | śavase | vṛtra-hā | nṛ-bhiḥ |
tam | it | mahat-su | ājiṣu | uta | īm | arbhe | havāmahe | saḥ | vājeṣu | pra | naḥ | aviṣat ||1.81.1||

1.81.2a asi hi vīra senyo'si bhūri parādadiḥ |
1.81.2c asi dabhrasya cidvṛdho yajamānāya śikṣasi sunvate bhūri te vasu ||

asi | hi | vīra | senyaḥ | asi | bhūri | parā-dadiḥ |
asi | dabhrasya | cit | vṛdhaḥ | yajamānāya | śikṣasi | sunvate | bhūri | te | vasu ||1.81.2||

1.81.3a yadudīrata ājayo dhṛṣṇave dhīyate dhanā |
1.81.3c yukṣvā madacyutā harī kaṁ hanaḥ kaṁ vasau dadho'smām̐ indra vasau dadhaḥ ||

yat | ut-īrate | ājayaḥ | dhṛṣṇave | dhīyate | dhanā |
yukṣva | mada-cyutā | harī iti | kam | hanaḥ | kam | vasau | dadhaḥ | asmān | indra | vasau | dadhaḥ ||1.81.3||

1.81.4a kratvā mahām̐ anuṣvadhaṁ bhīma ā vāvṛdhe śavaḥ |
1.81.4c śriya ṛṣva upākayorni śiprī harivāndadhe hastayorvajramāyasam ||

kratvā | mahān | anu-svadham | bhīmaḥ | ā | vavṛdhe | śavaḥ |
śriye | ṛṣvaḥ | upākayoḥ | ni | śiprī | hari-vān | dadhe | hastayoḥ | vajram | āyasam ||1.81.4||

1.81.5a ā paprau pārthivaṁ rajo badbadhe rocanā divi |
1.81.5c na tvāvām̐ indra kaścana na jāto na janiṣyate'ti viśvaṁ vavakṣitha ||

ā | paprau | pārthivam | rajaḥ | badbadhe | rocanā | divi |
na | tvā-vān | indra | kaḥ | cana | na | jātaḥ | na | janiṣyate | ati | viśvam | vavakṣitha ||1.81.5||

1.81.6a yo aryo martabhojanaṁ parādadāti dāśuṣe |
1.81.6c indro asmabhyaṁ śikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ ||

yaḥ | aryaḥ | marta-bhojanam | parā-dadāti | dāśuṣe |
indraḥ | asmabhyam | śikṣatu | vi | bhaja | bhūri | te | vasu | bhakṣīya | tava | rādhasaḥ ||1.81.6||

1.81.7a mademade hi no dadiryūthā gavāmṛjukratuḥ |
1.81.7c saṁ gṛbhāya purū śatobhayāhastyā vasu śiśīhi rāya ā bhara ||

made-made | hi | naḥ | dadiḥ | yūthā | gavām | ṛju-kratuḥ |
sam | gṛbhāya | puru | śatā | ubhayāhastyā | vasu | śiśīhi | rāyaḥ | ā | bhara ||1.81.7||

1.81.8a mādayasva sute sacā śavase śūra rādhase |
1.81.8c vidmā hi tvā purūvasumupa kāmāntsasṛjmahe'thā no'vitā bhava ||

mādayasva | sute | sacā | śavase | śūra | rādhase |
vidma | hi | tvā | puru-vasum | upa | kāmān | sasṛjmahe | atha | naḥ | avitā | bhava ||1.81.8||

1.81.9a ete ta indra jantavo viśvaṁ puṣyanti vāryam |
1.81.9c antarhi khyo janānāmaryo vedo adāśuṣāṁ teṣāṁ no veda ā bhara ||

ete | te | indra | jantavaḥ | viśvam | puṣyanti | vāryam |
antaḥ | hi | khyaḥ | janānām | aryaḥ | vedaḥ | adāśuṣām | teṣām | naḥ | vedaḥ | ā | bhara ||1.81.9||


1.82.1a upo ṣu śṛṇuhī giro maghavanmātathā iva |
1.82.1c yadā naḥ sūnṛtāvataḥ kara ādarthayāsa idyojā nvindra te harī ||

upo iti | su | śṛṇuhi | giraḥ | magha-van | mā | atathāḥ-iva |
yadā | naḥ | sūnṛtā-vataḥ | karaḥ | āt | arthayāse | it | yoja | nu | indra | te | harī iti ||1.82.1||

1.82.2a akṣannamīmadanta hyava priyā adhūṣata |
1.82.2c astoṣata svabhānavo viprā naviṣṭhayā matī yojā nvindra te harī ||

akṣan | amīmadanta | hi | ava | priyāḥ | adhūṣata |
astoṣata | sva-bhānavaḥ | viprāḥ | naviṣṭhayā | matī | yoja | nu | indra | te | harī iti ||1.82.2||

1.82.3a susaṁdṛśaṁ tvā vayaṁ maghavanvandiṣīmahi |
1.82.3c pra nūnaṁ pūrṇavandhuraḥ stuto yāhi vaśām̐ anu yojā nvindra te harī ||

su-sandṛśam | tvā | vayam | magha-van | vandiṣīmahi |
pra | nūnam | pūrṇa-vandhuraḥ | stutaḥ | yāhi | vaśān | anu | yoja | nu | indra | te | harī iti ||1.82.3||

1.82.4a sa ghā taṁ vṛṣaṇaṁ rathamadhi tiṣṭhāti govidam |
1.82.4c yaḥ pātraṁ hāriyojanaṁ pūrṇamindra ciketati yojā nvindra te harī ||

saḥ | gha | tam | vṛṣaṇam | ratham | adhi | tiṣṭhāti | go-vidam |
yaḥ | pātram | hāri-yojanam | pūrṇam | indra | ciketati | yoja | nu | indra | te | harī iti ||1.82.4||

1.82.5a yuktaste astu dakṣiṇa uta savyaḥ śatakrato |
1.82.5c tena jāyāmupa priyāṁ mandāno yāhyandhaso yojā nvindra te harī ||

yuktaḥ | te | astu | dakṣiṇaḥ | uta | savyaḥ | śatakrato iti śata-krato |
tena | jāyām | upa | priyām | mandānaḥ | yāhi | andhasaḥ | yoja | nu | indra | te | harī iti ||1.82.5||

1.82.6a yunajmi te brahmaṇā keśinā harī upa pra yāhi dadhiṣe gabhastyoḥ |
1.82.6c uttvā sutāso rabhasā amandiṣuḥ pūṣaṇvānvajrintsamu patnyāmadaḥ ||

yunajmi | te | brahmaṇā | keśinā | harī iti | upa | pra | yāhi | dadhiṣe | gabhastyoḥ |
ut | tvā | sutāsaḥ | rabhasāḥ | amandiṣuḥ | pūṣaṇ-vān | vajrin | sam | ūm̐ iti | patnyā | amadaḥ ||1.82.6||


1.83.1a aśvāvati prathamo goṣu gacchati suprāvīrindra martyastavotibhiḥ |
1.83.1c tamitpṛṇakṣi vasunā bhavīyasā sindhumāpo yathābhito vicetasaḥ ||

aśva-vati | prathamaḥ | goṣu | gaccati | supra-āvīḥ | indra | martyaḥ | tava | ūti-bhiḥ |
tam | it | pṛṇakṣi | vasunā | bhavīyasā | sindhum | āpaḥ | yathā | abhitaḥ | vi-cetasaḥ ||1.83.1||

1.83.2a āpo na devīrupa yanti hotriyamavaḥ paśyanti vitataṁ yathā rajaḥ |
1.83.2c prācairdevāsaḥ pra ṇayanti devayuṁ brahmapriyaṁ joṣayante varā iva ||

āpaḥ | na | devīḥ | upa | yanti | hotriyam | avaḥ | paśyanti | vi-tatam | yathā | rajaḥ |
prācaiḥ | devāsaḥ | pra | nayanti | deva-yum | brahma-priyam | joṣayante | varāḥ-iva ||1.83.2||

1.83.3a adhi dvayoradadhā ukthyaṁ vaco yatasrucā mithunā yā saparyataḥ |
1.83.3c asaṁyatto vrate te kṣeti puṣyati bhadrā śaktiryajamānāya sunvate ||

adhi | dvayoḥ | adadhāḥ | ukthyam | vacaḥ | yata-srucā | mithunā | yā | saparyataḥ |
asam-yattaḥ | vrate | te | kṣeti | puṣyati | bhadrā | śaktiḥ | yajamānāya | sunvate ||1.83.3||

1.83.4a ādaṅgirāḥ prathamaṁ dadhire vaya iddhāgnayaḥ śamyā ye sukṛtyayā |
1.83.4c sarvaṁ paṇeḥ samavindanta bhojanamaśvāvantaṁ gomantamā paśuṁ naraḥ ||

āt | aṅgirāḥ | prathamam | dadhire | vayaḥ | iddha-agnayaḥ | śamyā | ye | su-kṛtyayā |
sarvam | paṇeḥ | sam | avindanta | bhojanam | aśva-vantam | go-mantam | ā | paśum | naraḥ ||1.83.4||

1.83.5a yajñairatharvā prathamaḥ pathastate tataḥ sūryo vratapā vena ājani |
1.83.5c ā gā ājaduśanā kāvyaḥ sacā yamasya jātamamṛtaṁ yajāmahe ||

yajñaiḥ | atharvā | prathamaḥ | pathaḥ | tate | tataḥ | sūryaḥ | vrata-pāḥ | venaḥ | ā | ajani |
ā | gāḥ | ājat | uśanā | kāvyaḥ | sacā | yamasya | jātam | amṛtam | yajāmahe ||1.83.5||

1.83.6a barhirvā yatsvapatyāya vṛjyate'rko vā ślokamāghoṣate divi |
1.83.6c grāvā yatra vadati kārurukthyastasyedindro abhipitveṣu raṇyati ||

barhiḥ | vā | yat | su-apatyāya | vṛjyate | arkaḥ | vā | ślokam | ā-ghoṣate | divi |
grāvā | yatra | vadati | kāruḥ | ukthyaḥ | tasya | it | indraḥ | abhi-pitveṣu | raṇyati ||1.83.6||


1.84.1a asāvi soma indra te śaviṣṭha dhṛṣṇavā gahi |
1.84.1c ā tvā pṛṇaktvindriyaṁ rajaḥ sūryo na raśmibhiḥ ||

asāvi | somaḥ | indra | te | śaviṣṭha | dhṛṣṇo iti | ā | gahi |
ā | tvā | pṛṇaktu | indriyam | rajaḥ | sūryaḥ | na | raśmi-bhiḥ ||1.84.1||

1.84.2a indramiddharī vahato'pratidhṛṣṭaśavasam |
1.84.2c ṛṣīṇāṁ ca stutīrupa yajñaṁ ca mānuṣāṇām ||

indram | it | harī iti | vahataḥ | apratidhṛṣṭa-śavasam |
ṛṣīṇām | ca | stutīḥ | upa | yajñam | ca | mānuṣāṇām ||1.84.2||

1.84.3a ā tiṣṭha vṛtrahanrathaṁ yuktā te brahmaṇā harī |
1.84.3c arvācīnaṁ su te mano grāvā kṛṇotu vagnunā ||

ā | tiṣṭha | vṛtra-han | ratham | yuktā | te | brahmaṇā | harī iti |
arvācīnam | su | te | manaḥ | grāvā | kṛṇotu | vagnunā ||1.84.3||

1.84.4a imamindra sutaṁ piba jyeṣṭhamamartyaṁ madam |
1.84.4c śukrasya tvābhyakṣarandhārā ṛtasya sādane ||

imam | indra | sutam | piba | jyeṣṭham | amartyam | madam |
śukrasya | tvā | abhi | akṣaran | dhārāḥ | ṛtasya | sādane ||1.84.4||

1.84.5a indrāya nūnamarcatokthāni ca bravītana |
1.84.5c sutā amatsurindavo jyeṣṭhaṁ namasyatā sahaḥ ||

indrāya | nūnam | arcata | ukthāni | ca | bravītana |
sutāḥ | amatsuḥ | indavaḥ | jyeṣṭham | namasyata | sahaḥ ||1.84.5||

1.84.6a nakiṣṭvadrathītaro harī yadindra yacchase |
1.84.6c nakiṣṭvānu majmanā nakiḥ svaśva ānaśe ||

nakiḥ | tvat | rathi-taraḥ | harī iti | yat | indra | yacchase |
nakiḥ | tvā | anu | majmanā | nakiḥ | su-aśvaḥ | ānaśe ||1.84.6||

1.84.7a ya eka idvidayate vasu martāya dāśuṣe |
1.84.7c īśāno apratiṣkuta indro aṅga ||

yaḥ | ekaḥ | it | vi-dayate | vasu | martāya | dāśuṣe |
īśānaḥ | aprati-skutaḥ | indraḥ | aṅga ||1.84.7||

1.84.8a kadā martamarādhasaṁ padā kṣumpamiva sphurat |
1.84.8c kadā naḥ śuśravadgira indro aṅga ||

kadā | martam | arādhasam | padā | kṣumpam-iva | sphurat |
kadā | naḥ | śuśravat | giraḥ | indraḥ | aṅga ||1.84.8||

1.84.9a yaściddhi tvā bahubhya ā sutāvām̐ āvivāsati |
1.84.9c ugraṁ tatpatyate śava indro aṅga ||

yaḥ | cit | hi | tvā | bahu-bhyaḥ | ā | suta-vān | ā-vivāsati |
ugram | tat | patyate | śavaḥ | indraḥ | aṅga ||1.84.9||

1.84.10a svādoritthā viṣūvato madhvaḥ pibanti gauryaḥ |
1.84.10c yā indreṇa sayāvarīrvṛṣṇā madanti śobhase vasvīranu svarājyam ||

svādoḥ | itthā | viṣu-vataḥ | madhvaḥ | pibanti | gauryaḥ |
yāḥ | indreṇa | sa-yāvarīḥ | vṛṣṇā | madanti | śobhase | vasvīḥ | anu | sva-rājyam ||1.84.10||

1.84.11a tā asya pṛśanāyuvaḥ somaṁ śrīṇanti pṛśnayaḥ |
1.84.11c priyā indrasya dhenavo vajraṁ hinvanti sāyakaṁ vasvīranu svarājyam ||

tāḥ | asya | pṛśana-yuvaḥ | somam | śrīṇanti | pṛśnayaḥ |
priyāḥ | indrasya | dhenavaḥ | vajram | hinvanti | sāyakam | vasvīḥ | anu | sva-rājyam ||1.84.11||

1.84.12a tā asya namasā sahaḥ saparyanti pracetasaḥ |
1.84.12c vratānyasya saścire purūṇi pūrvacittaye vasvīranu svarājyam ||

tāḥ | asya | namasā | sahaḥ | saparyanti | pra-cetasaḥ |
vratāni | asya | saścire | purūṇi | pūrva-cittaye | vasvīḥ | anu | sva-rājyam ||1.84.12||

1.84.13a indro dadhīco asthabhirvṛtrāṇyapratiṣkutaḥ |
1.84.13c jaghāna navatīrnava ||

indraḥ | dadhīcaḥ | astha-bhiḥ | vṛtrāṇi | aprati-skutaḥ |
jaghāna | navatīḥ | nava ||1.84.13||

1.84.14a icchannaśvasya yacchiraḥ parvateṣvapaśritam |
1.84.14c tadvidaccharyaṇāvati ||

icchan | aśvasya | yat | śiraḥ | parvateṣu | apa-śritam |
tat | vidat | śaryaṇā-vati ||1.84.14||

1.84.15a atrāha goramanvata nāma tvaṣṭurapīcyam |
1.84.15c itthā candramaso gṛhe ||

atra | aha | goḥ | amanvata | nāma | tvaṣṭuḥ | apīcyam |
itthā | candramasaḥ | gṛhe ||1.84.15||

1.84.16a ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn |
1.84.16c āsanniṣūnhṛtsvaso mayobhūnya eṣāṁ bhṛtyāmṛṇadhatsa jīvāt ||

kaḥ | adya | yuṅkte | dhuri | gāḥ | ṛtasya | śimī-vataḥ | bhāminaḥ | duḥ-hṛṇāyūn |
āsan-iṣūn | hatsu-asaḥ | mayaḥ-bhūn | yaḥ | eṣām | bhṛtyām | ṛṇadhat | saḥ | jīvāt ||1.84.16||

1.84.17a ka īṣate tujyate ko bibhāya ko maṁsate santamindraṁ ko anti |
1.84.17c kastokāya ka ibhāyota rāye'dhi bravattanve ko janāya ||

kaḥ | īṣate | tujyate | kaḥ | bibhāya | kaḥ | maṁsate | santam | indram | kaḥ | anti |
kaḥ | tokāya | kaḥ | ibhāya | uta | rāye | adhi | bravat | tanve | kaḥ | janāya ||1.84.17||

1.84.18a ko agnimīṭṭe haviṣā ghṛtena srucā yajātā ṛtubhirdhruvebhiḥ |
1.84.18c kasmai devā ā vahānāśu homa ko maṁsate vītihotraḥ sudevaḥ ||

kaḥ | agnim | īṭṭe | haviṣā | ghṛtena | srucā | yajātai | ṛtu-bhiḥ | dhruvebhiḥ |
kasmai | devāḥ | ā | vahān | āśu | homa | kaḥ | maṁsate | vīti-hotraḥ | su-devaḥ ||1.84.18||

1.84.19a tvamaṅga pra śaṁsiṣo devaḥ śaviṣṭha martyam |
1.84.19c na tvadanyo maghavannasti marḍitendra bravīmi te vacaḥ ||

tvam | aṅga | pra | śaṁsiṣaḥ | devaḥ | śaviṣṭha | martyam |
na | tvat | anyaḥ | magha-van | asti | marḍitā | indra | bravīmi | te | vacaḥ ||1.84.19||

1.84.20a mā te rādhāṁsi mā ta ūtayo vaso'smānkadā canā dabhan |
1.84.20c viśvā ca na upamimīhi mānuṣa vasūni carṣaṇibhya ā ||

mā | te | rādhāṁsi | mā | te | ūtayaḥ | vaso iti | asmān | kadā | cana | dabhan |
viśvā | ca | naḥ | upa-mimīhi | mānuṣa | vasūni | carṣaṇi-bhyaḥ | ā ||1.84.20||


1.85.1a pra ye śumbhante janayo na saptayo yāmanrudrasya sūnavaḥ sudaṁsasaḥ |
1.85.1c rodasī hi marutaścakrire vṛdhe madanti vīrā vidatheṣu ghṛṣvayaḥ ||

pra | ye | śumbhante | janayaḥ | na | saptayaḥ | yāman | rudrasya | sūnavaḥ | su-daṁsasaḥ |
rodasī iti | hi | marutaḥ | cakrire | vṛdhe | madanti | vīrāḥ | vidatheṣu | ghṛṣvayaḥ ||1.85.1||

1.85.2a ta ukṣitāso mahimānamāśata divi rudrāso adhi cakrire sadaḥ |
1.85.2c arcanto arkaṁ janayanta indriyamadhi śriyo dadhire pṛśnimātaraḥ ||

te | ukṣitāsaḥ | mahimānam | āśata | divi | rudrāsaḥ | adhi | cakrire | sadaḥ |
arcantaḥ | arkam | janayantaḥ | indriyam | adhi | śriyaḥ | dadhire | pṛśni-mātaraḥ ||1.85.2||

1.85.3a gomātaro yacchubhayante añjibhistanūṣu śubhrā dadhire virukmataḥ |
1.85.3c bādhante viśvamabhimātinamapa vartmānyeṣāmanu rīyate ghṛtam ||

go-mātaraḥ | yat | śubhayante | añji-bhiḥ | tanūṣu | śubhrāḥ | dadhire | virukmataḥ |
bādhante | viśvam | abhi-mātinam | apa | vartmāni | eṣām | anu | rīyate | ghṛtam ||1.85.3||

1.85.4a vi ye bhrājante sumakhāsa ṛṣṭibhiḥ pracyāvayanto acyutā cidojasā |
1.85.4c manojuvo yanmaruto ratheṣvā vṛṣavrātāsaḥ pṛṣatīrayugdhvam ||

vi | ye | bhrājante | su-makhāsaḥ | ṛṣṭi-bhiḥ | pra-cyavayantaḥ | acyutā | cit | ojasā |
manaḥ-juvaḥ | yat | marutaḥ | ratheṣu | ā | vṛṣa-vrātāsaḥ | pṛṣatīḥ | ayugdhvam ||1.85.4||

1.85.5a pra yadratheṣu pṛṣatīrayugdhvaṁ vāje adriṁ maruto raṁhayantaḥ |
1.85.5c utāruṣasya vi ṣyanti dhārāścarmevodabhirvyundanti bhūma ||

pra | yat | ratheṣu | pṛṣatīḥ | ayugdhvam | vāje | adrim | marutaḥ | raṁhayantaḥ |
uta | aruṣasya | vi | syanti | dhārāḥ | carma-iva | uda-bhiḥ | vi | undanti | bhūma ||1.85.5||

1.85.6a ā vo vahantu saptayo raghuṣyado raghupatvānaḥ pra jigāta bāhubhiḥ |
1.85.6c sīdatā barhiruru vaḥ sadaskṛtaṁ mādayadhvaṁ maruto madhvo andhasaḥ ||

ā | vaḥ | vahantu | saptayaḥ | raghu-syadaḥ | raghu-patvānaḥ | pra | jigāta | bāhu-bhiḥ |
sīdata | ā | barhiḥ | uru | vaḥ | sadaḥ | kṛtam | mādayadhvam | marutaḥ | madhvaḥ | andhasaḥ ||1.85.6||

1.85.7a te'vardhanta svatavaso mahitvanā nākaṁ tasthururu cakrire sadaḥ |
1.85.7c viṣṇuryaddhāvadvṛṣaṇaṁ madacyutaṁ vayo na sīdannadhi barhiṣi priye ||

te | avardhanta | sva-tavasaḥ | mahi-tvanā | ā | nākam | tasthuḥ | uru | cakrire | sadaḥ |
viṣṇuḥ | yat | ha | āvat | vṛṣaṇam | mada-cyutam | vayaḥ | na | sīdan | adhi | barhiṣi | priye ||1.85.7||

1.85.8a śūrā ivedyuyudhayo na jagmayaḥ śravasyavo na pṛtanāsu yetire |
1.85.8c bhayante viśvā bhuvanā marudbhyo rājāna iva tveṣasaṁdṛśo naraḥ ||

śūrāḥ-iva | it | yuyudhayaḥ | na | jagmayaḥ | śravasyavaḥ | na | pṛtanāsu | yetire |
bhayante | viśvā | bhuvanā | marut-bhyaḥ | rājānaḥ-iva | tveṣa-saṁdṛśaḥ | naraḥ ||1.85.8||

1.85.9a tvaṣṭā yadvajraṁ sukṛtaṁ hiraṇyayaṁ sahasrabhṛṣṭiṁ svapā avartayat |
1.85.9c dhatta indro naryapāṁsi kartave'hanvṛtraṁ nirapāmaubjadarṇavam ||

tvaṣṭā | yat | vajram | su-kṛtam | hiraṇyayam | sahasra-bhṛṣṭim | su-apāḥ | avartayat |
dhatte | indraḥ | nari | apāṁsi | kartave | ahan | vṛtram | niḥ | apām | aubjat | arṇavam ||1.85.9||

1.85.10a ūrdhvaṁ nunudre'vataṁ ta ojasā dādṛhāṇaṁ cidbibhidurvi parvatam |
1.85.10c dhamanto vāṇaṁ marutaḥ sudānavo made somasya raṇyāni cakrire ||

ūrdhvam | nunudre | avatam | te | ojasā | dadṛhāṇam | cit | bibhiduḥ | vi | parvatam |
dhamantaḥ | vāṇam | marutaḥ | su-dānavaḥ | made | somasya | raṇyāni | cakrire ||1.85.10||

1.85.11a jihmaṁ nunudre'vataṁ tayā diśāsiñcannutsaṁ gotamāya tṛṣṇaje |
1.85.11c ā gacchantīmavasā citrabhānavaḥ kāmaṁ viprasya tarpayanta dhāmabhiḥ ||

jihmam | nunudre | avatam | tayā | diśā | asiñcan | utsam | gotamāya | tṛṣṇa-je |
ā | gacchanti | īm | avasā | citra-bhānavaḥ | kāmam | viprasya | tarpayanta | dhāma-bhiḥ ||1.85.11||

1.85.12a yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yacchatādhi |
1.85.12c asmabhyaṁ tāni maruto vi yanta rayiṁ no dhatta vṛṣaṇaḥ suvīram ||

yā | vaḥ | śarma | śaśamānāya | santi | tri-dhātūni | dāśuṣe | yacchata | adhi |
asmabhyam | tāni | marutaḥ | vi | yanta | rayim | naḥ | dhatta | vṛṣaṇaḥ | su-vīram ||1.85.12||


1.86.1a maruto yasya hi kṣaye pāthā divo vimahasaḥ |
1.86.1c sa sugopātamo janaḥ ||

marutaḥ | yasya | hi | kṣaye | pātha | divaḥ | vi-mahasaḥ |
saḥ | su-gopātamaḥ | janaḥ ||1.86.1||

1.86.2a yajñairvā yajñavāhaso viprasya vā matīnām |
1.86.2c marutaḥ śṛṇutā havam ||

yajñaiḥ | vā | yajña-vāhasaḥ | viprasya | vā | matīnām |
marutaḥ | śṛṇuta | havam ||1.86.2||

1.86.3a uta vā yasya vājino'nu vipramatakṣata |
1.86.3c sa gantā gomati vraje ||

uta | vā | yasya | vājinaḥ | anu | vipram | atakṣata |
saḥ | gantā | go-mati | vraje ||1.86.3||

1.86.4a asya vīrasya barhiṣi sutaḥ somo diviṣṭiṣu |
1.86.4c ukthaṁ madaśca śasyate ||

asya | vīrasya | barhiṣi | sutaḥ | somaḥ | diviṣṭiṣu |
uktham | madaḥ | ca | śasyate ||1.86.4||

1.86.5a asya śroṣantvā bhuvo viśvā yaścarṣaṇīrabhi |
1.86.5c sūraṁ citsasruṣīriṣaḥ ||

asya | śroṣantu | ā | bhuvaḥ | viśvāḥ | yaḥ | carṣaṇīḥ | abhi |
sūram | cit | sasruṣīḥ | iṣaḥ ||1.86.5||

1.86.6a pūrvībhirhi dadāśima śaradbhirmaruto vayam |
1.86.6c avobhiścarṣaṇīnām ||

pūrvībhiḥ | hi | dadāśima | śarat-bhiḥ | marutaḥ | vayam |
avaḥ-bhiḥ | carṣaṇīnām ||1.86.6||

1.86.7a subhagaḥ sa prayajyavo maruto astu martyaḥ |
1.86.7c yasya prayāṁsi parṣatha ||

su-bhagaḥ | saḥ | pra-yajyavaḥ | marutaḥ | astu | martyaḥ |
yasya | prayāṁsi | parṣatha ||1.86.7||

1.86.8a śaśamānasya vā naraḥ svedasya satyaśavasaḥ |
1.86.8c vidā kāmasya venataḥ ||

śaśamānasya | vā | naraḥ | svedasya | satya-śavasaḥ |
vida | kāmasya | venataḥ ||1.86.8||

1.86.9a yūyaṁ tatsatyaśavasa āviṣkarta mahitvanā |
1.86.9c vidhyatā vidyutā rakṣaḥ ||

yūyam | tat | satya-śavasaḥ | āviḥ | karta | mahi-tvanā |
vidhyata | vi-dyutā | rakṣaḥ ||1.86.9||

1.86.10a gūhatā guhyaṁ tamo vi yāta viśvamatriṇam |
1.86.10c jyotiṣkartā yaduśmasi ||

gūhata | guhyam | tamaḥ | vi | yāta | viśvam | atriṇam |
jyotiḥ | karta | yat | uśmasi ||1.86.10||


1.87.1a pratvakṣasaḥ pratavaso virapśino'nānatā avithurā ṛjīṣiṇaḥ |
1.87.1c juṣṭatamāso nṛtamāso añjibhirvyānajre ke cidusrā iva stṛbhiḥ ||

pra-tvakṣasaḥ | pra-tavasaḥ | vi-rapśinaḥ | anānatāḥ | avithurāḥ | ṛjīṣiṇaḥ |
juṣṭa-tamāsaḥ | nṛ-tamāsaḥ | añji-bhiḥ | vi | ānajre | ke | cit | usrā-iva | stṛ-bhiḥ ||1.87.1||

1.87.2a upahvareṣu yadacidhvaṁ yayiṁ vaya iva marutaḥ kena citpathā |
1.87.2c ścotanti kośā upa vo ratheṣvā ghṛtamukṣatā madhuvarṇamarcate ||

upa-hvareṣu | yat | acidhvam | yayim | vayaḥ-iva | marutaḥ | kena | cit | pathā |
ścotanti | kośāḥ | upa | vaḥ | ratheṣu | ā | ghṛtam | ukṣata | madhu-varṇam | arcate ||1.87.2||

1.87.3a praiṣāmajmeṣu vithureva rejate bhūmiryāmeṣu yaddha yuñjate śubhe |
1.87.3c te krīḻayo dhunayo bhrājadṛṣṭayaḥ svayaṁ mahitvaṁ panayanta dhūtayaḥ ||

pra | eṣām | ajmeṣu | vithurā-iva | rejate | bhūmiḥ | yāmeṣu | yat | ha | yuñjate | śubhe |
te | krīḻaya ḥ | dhunayaḥ | bhrājat-ṛṣṭayaḥ | svayam | mahi-tvam | panayanta | dhūtayaḥ ||1.87.3||

1.87.4a sa hi svasṛtpṛṣadaśvo yuvā gaṇo'yā īśānastaviṣībhirāvṛtaḥ |
1.87.4c asi satya ṛṇayāvānedyo'syā dhiyaḥ prāvitāthā vṛṣā gaṇaḥ ||

saḥ | hi | sva-sṛt | pṛṣat-aśvaḥ | yuvā | gaṇaḥ | ayā | īśānaḥ | taviṣībhiḥ | ā-vṛtaḥ |
asi | satyaḥ | ṛṇa-yāvā | anedyaḥ | asyāḥ | dhiyaḥ | pra-avitā | atha | vṛṣā | gaṇaḥ ||1.87.4||

1.87.5a pituḥ pratnasya janmanā vadāmasi somasya jihvā pra jigāti cakṣasā |
1.87.5c yadīmindraṁ śamyṛkvāṇa āśatādinnāmāni yajñiyāni dadhire ||

pituḥ | pratnasya | janmanā | vadāmasi | somasya | jihvā | pra | jigāti | cakṣasā |
yat | īm | indram | śami | ṛkvāṇaḥ | āśata | āt | it | nāmāni | yajñiyāni | dadhire ||1.87.5||

1.87.6a śriyase kaṁ bhānubhiḥ saṁ mimikṣire te raśmibhista ṛkvabhiḥ sukhādayaḥ |
1.87.6c te vāśīmanta iṣmiṇo abhīravo vidre priyasya mārutasya dhāmnaḥ ||

śriyase | kam | bhānu-bhiḥ | sam | mimikṣire | te | raśmi-bhiḥ | te | ṛkva-bhiḥ | su-khādayaḥ |
te | vāśī-mantaḥ | iṣmiṇaḥ | abhīravaḥ | vidre | priyasya | mārutasya | dhāmnaḥ ||1.87.6||


1.88.1a ā vidyunmadbhirmarutaḥ svarkai rathebhiryāta ṛṣṭimadbhiraśvaparṇaiḥ |
1.88.1c ā varṣiṣṭhayā na iṣā vayo na paptatā sumāyāḥ ||

ā | vidyunmat-bhiḥ | marutaḥ | su-arkaiḥ | rathebhiḥ | yāta | ṛṣṭimat-bhiḥ | aśva-parṇaiḥ |
ā | varṣiṣṭhayā | naḥ | iṣā | vayaḥ | na | paptata | su-māyāḥ ||1.88.1||

1.88.2a te'ruṇebhirvaramā piśaṅgaiḥ śubhe kaṁ yānti rathatūrbhiraśvaiḥ |
1.88.2c rukmo na citraḥ svadhitīvānpavyā rathasya jaṅghananta bhūma ||

te | aruṇebhiḥ | varam | ā | piśaṅgaiḥ | śubhe | kam | yānti | rathatūḥ-bhiḥ | aśvaiḥ |
rukmaḥ | na | citraḥ | svadhiti-vān | pavyā | rathasya | jaṅghananta | bhūma ||1.88.2||

1.88.3a śriye kaṁ vo adhi tanūṣu vāśīrmedhā vanā na kṛṇavanta ūrdhvā |
1.88.3c yuṣmabhyaṁ kaṁ marutaḥ sujātāstuvidyumnāso dhanayante adrim ||

śriye | kam | vaḥ | adhi | tanūṣu | vāśīḥ | medhā | vanā | na | kṛṇavante | ūrdhvā |
yuṣmabhyam | kam | marutaḥ | su-jātāḥ | tuvi-dyumnāsaḥ | dhanayante | adrim ||1.88.3||

1.88.4a ahāni gṛdhrāḥ paryā va āgurimāṁ dhiyaṁ vārkāryāṁ ca devīm |
1.88.4c brahma kṛṇvanto gotamāso arkairūrdhvaṁ nunudra utsadhiṁ pibadhyai ||

ahāni | gṛdhrāḥ | pari | ā | vaḥ | ā | aguḥ | imām | dhiyam | vārkāryām | ca | devīm |
brahma | kṛṇvantaḥ | gotamāsaḥ | arkaiḥ | ūrdhvam | nunudre | utsa-dhim | pibadhyai ||1.88.4||

1.88.5a etattyanna yojanamaceti sasvarha yanmaruto gotamo vaḥ |
1.88.5c paśyanhiraṇyacakrānayodaṁṣṭrānvidhāvato varāhūn ||

etat | tyat | na | yojanam | aceti | sasvaḥ | ha | yat | marutaḥ | gotamaḥ | vaḥ |
paśyan | hiraṇya-cakrān | ayaḥ-daṁṣṭrān | vi-dhāvataḥ | varāhūn ||1.88.5||

1.88.6a eṣā syā vo maruto'nubhartrī prati ṣṭobhati vāghato na vāṇī |
1.88.6c astobhayadvṛthāsāmanu svadhāṁ gabhastyoḥ ||

eṣā | syā | vaḥ | marutaḥ | anu-bhartrī | prati | stobhati | vāghataḥ | na | vāṇī |
astobhayat | vṛthā | āsām | anu | svadhām | gabhastyoḥ ||1.88.6||


1.89.1a ā no bhadrāḥ kratavo yantu viśvato'dabdhāso aparītāsa udbhidaḥ |
1.89.1c devā no yathā sadamidvṛdhe asannaprāyuvo rakṣitāro divedive ||

ā | naḥ | bhadrāḥ | kratavaḥ | yantu | viśvataḥ | adabdhāsaḥ | apari-itāsaḥ | ut-bhidaḥ |
devāḥ | naḥ | yathā | sadam | it | vṛdhe | asan | apra-āyuvaḥ | rakṣitāraḥ | dive-dive ||1.89.1||

1.89.2a devānāṁ bhadrā sumatirṛjūyatāṁ devānāṁ rātirabhi no ni vartatām |
1.89.2c devānāṁ sakhyamupa sedimā vayaṁ devā na āyuḥ pra tirantu jīvase ||

devānām | bhadrā | su-matiḥ | ṛju-yatām | devānām | rātiḥ | abhi | naḥ | ni | vartatām |
devānām | sakhyam | upa | sedima | vayam | devāḥ | naḥ | āyuḥ | pra | tirantu | jīvase ||1.89.2||

1.89.3a tānpūrvayā nividā hūmahe vayaṁ bhagaṁ mitramaditiṁ dakṣamasridham |
1.89.3c aryamaṇaṁ varuṇaṁ somamaśvinā sarasvatī naḥ subhagā mayaskarat ||

tān | pūrvayā | ni-vidā | hūmahe | vayam | bhagam | mitram | aditim | dakṣam | asridham |
aryamaṇam | varuṇam | somam | aśvinā | sarasvatī | naḥ | su-bhagā | mayaḥ | karat ||1.89.3||

1.89.4a tanno vāto mayobhu vātu bheṣajaṁ tanmātā pṛthivī tatpitā dyauḥ |
1.89.4c tadgrāvāṇaḥ somasuto mayobhuvastadaśvinā śṛṇutaṁ dhiṣṇyā yuvam ||

tat | naḥ | vātaḥ | mayaḥ-bhu | vātu | bheṣajam | tat | mātā | pṛthivī | tat | pitā | dyauḥ |
tat | grāvāṇaḥ | soma-sutaḥ | mayaḥ-bhuvaḥ | tat | aśvinā | śṛṇutam | dhiṣṇyā | yuvam ||1.89.4||

1.89.5a tamīśānaṁ jagatastasthuṣaspatiṁ dhiyaṁjinvamavase hūmahe vayam |
1.89.5c pūṣā no yathā vedasāmasadvṛdhe rakṣitā pāyuradabdhaḥ svastaye ||

tam | īśānam | jagataḥ | tasthuṣaḥ | patim | dhiyam-jinvam | avase | hūmahe | vayam |
pūṣā | naḥ | yathā | vedasām | asat | vṛdhe | rakṣitā | pāyuḥ | adabdhaḥ | svastaye ||1.89.5||

1.89.6a svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ |
1.89.6c svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu ||

svasti | naḥ | indraḥ | vṛddha-śravāḥ | svasti | naḥ | pūṣā | viśva-vedāḥ |
svasti | naḥ | tārkṣyaḥ | ariṣṭa-nemiḥ | svasti | naḥ | bṛhaspatiḥ | dadhātu ||1.89.6||

1.89.7a pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṁyāvāno vidatheṣu jagmayaḥ |
1.89.7c agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamanniha ||

pṛṣat-aśvāḥ | marutaḥ | pṛśni-mātaraḥ | śubham-yāvānaḥ | vidatheṣu | jagmayaḥ |
agni-jihvāḥ | manavaḥ | sūra-cakṣasaḥ | viśve | naḥ | devāḥ | avasā | ā | gaman | iha ||1.89.7||

1.89.8a bhadraṁ karṇebhiḥ śṛṇuyāma devā bhadraṁ paśyemākṣabhiryajatrāḥ |
1.89.8c sthirairaṅgaistuṣṭuvāṁsastanūbhirvyaśema devahitaṁ yadāyuḥ ||

bhadram | karṇebhiḥ | śṛṇuyāma | devāḥ | bhadram | paśyema | akṣa-bhiḥ | yajatrāḥ |
sthiraiḥ | aṅgaiḥ | tustu-vāṁsaḥ | tanūbhiḥ | vi | aśema | deva-hitam | yat | āyuḥ ||1.89.8||

1.89.9a śataminnu śarado anti devā yatrā naścakrā jarasaṁ tanūnām |
1.89.9c putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyurgantoḥ ||

śatam | it | nu | śaradaḥ | anti | devāḥ | yatra | naḥ | cakra | jarasam | tanūnām |
putrāsaḥ | yatra | pitaraḥ | bhavanti | mā | naḥ | madhyā | ririṣata | āyuḥ | gantoḥ ||1.89.9||

1.89.10a aditirdyauraditirantarikṣamaditirmātā sa pitā sa putraḥ |
1.89.10c viśve devā aditiḥ pañca janā aditirjātamaditirjanitvam ||

aditiḥ | dyauḥ | aditiḥ | antarikṣam | aditiḥ | mātā | saḥ | pitā | saḥ | putraḥ |
viśve | devāḥ | aditiḥ | pañca | janāḥ | aditiḥ | jātam | aditiḥ | jani-tvam ||1.89.10||


1.90.1a ṛjunītī no varuṇo mitro nayatu vidvān |
1.90.1c aryamā devaiḥ sajoṣāḥ ||

ṛju-nītī | naḥ | varuṇaḥ | mitraḥ | nayatu | vidvān |
aryamā | devaiḥ | sa-joṣāḥ ||1.90.1||

1.90.2a te hi vasvo vasavānāste apramūrā mahobhiḥ |
1.90.2c vratā rakṣante viśvāhā ||

te | hi | vasvaḥ | vasavānāḥ | te | apra-mūrāḥ | mahaḥ-bhiḥ |
vratā | rakṣante | viśvāhā ||1.90.2||

1.90.3a te asmabhyaṁ śarma yaṁsannamṛtā martyebhyaḥ |
1.90.3c bādhamānā apa dviṣaḥ ||

te | asmabhyam | śarma | yaṁsan | amṛtāḥ | martyebhyaḥ |
bādhamānāḥ | apa | dviṣaḥ ||1.90.3||

1.90.4a vi naḥ pathaḥ suvitāya ciyantvindro marutaḥ |
1.90.4c pūṣā bhago vandyāsaḥ ||

vi | naḥ | pathaḥ | suvitāya | ciyantu | indraḥ | marutaḥ |
pūṣā | bhagaḥ | vandyāsaḥ ||1.90.4||

1.90.5a uta no dhiyo goagrāḥ pūṣanviṣṇavevayāvaḥ |
1.90.5c kartā naḥ svastimataḥ ||

uta | naḥ | dhiyaḥ | go-agrāḥ | pūṣan | viṣṇo iti | eva-yāvaḥ |
karta | naḥ | svasti-mataḥ ||1.90.5||

1.90.6a madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ |
1.90.6c mādhvīrnaḥ santvoṣadhīḥ ||

madhu | vātāḥ | ṛta-yate | madhu | kṣaranti | sindhavaḥ |
mādhvīḥ | naḥ | santu | oṣadhīḥ ||1.90.6||

1.90.7a madhu naktamutoṣaso madhumatpārthivaṁ rajaḥ |
1.90.7c madhu dyaurastu naḥ pitā ||

madhu | naktam | uta | uṣasaḥ | madhu-mat | pārthivam | rajaḥ |
madhu | dyauḥ | astu | naḥ | pitā ||1.90.7||

1.90.8a madhumānno vanaspatirmadhumām̐ astu sūryaḥ |
1.90.8c mādhvīrgāvo bhavantu naḥ ||

madhu-mān | naḥ | vanaspatiḥ | madhu-mān | astu | sūryaḥ |
mādhvīḥ | gāvaḥ | bhavantu | naḥ ||1.90.8||

1.90.9a śaṁ no mitraḥ śaṁ varuṇaḥ śaṁ no bhavatvaryamā |
1.90.9c śaṁ na indro bṛhaspatiḥ śaṁ no viṣṇururukramaḥ ||

śam | naḥ | mitraḥ | śam | varuṇaḥ | śam | naḥ | bhavatu | aryamā |
śam | naḥ | indraḥ | bṛhaspatiḥ | śam | naḥ | viṣṇuḥ | uru-kramaḥ ||1.90.9||


1.91.1a tvaṁ soma pra cikito manīṣā tvaṁ rajiṣṭhamanu neṣi panthām |
1.91.1c tava praṇītī pitaro na indo deveṣu ratnamabhajanta dhīrāḥ ||

tvam | soma | pra | cikitaḥ | manīṣā | tvam | rajiṣṭham | anu | neṣi | panthām |
tava | pra-nītī | pitaraḥ | naḥ | indo iti | deveṣu | ratnam | abhajanta | dhīrāḥ ||1.91.1||

1.91.2a tvaṁ soma kratubhiḥ sukraturbhūstvaṁ dakṣaiḥ sudakṣo viśvavedāḥ |
1.91.2c tvaṁ vṛṣā vṛṣatvebhirmahitvā dyumnebhirdyumnyabhavo nṛcakṣāḥ ||

tvam | soma | kratu-bhiḥ | su-kratuḥ | bhūḥ | tvam | dakṣaiḥ | su-dakṣaḥ | viśva-vedāḥ |
tvam | vṛṣā | vṛṣa-tvebhiḥ | mahi-tvā | dyumnebhiḥ | dyumnī | abhavaḥ | nṛ-cakṣāḥ ||1.91.2||

1.91.3a rājño nu te varuṇasya vratāni bṛhadgabhīraṁ tava soma dhāma |
1.91.3c śuciṣṭvamasi priyo na mitro dakṣāyyo aryamevāsi soma ||

rājñaḥ | nu | te | varuṇasya | vratāni | bṛhat | gabhīram | tava | soma | dhāma |
śuciḥ | tvam | asi | priyaḥ | na | mitraḥ | dakṣāyyaḥ | aryamā-iva | asi | soma ||1.91.3||

1.91.4a yā te dhāmāni divi yā pṛthivyāṁ yā parvateṣvoṣadhīṣvapsu |
1.91.4c tebhirno viśvaiḥ sumanā aheḻanrājantsoma prati havyā gṛbhāya ||

yā | te | dhāmāni | divi | yā | pṛthivyām | yā | parvateṣu | oṣadhīṣu | ap-su |
tebhiḥ | naḥ | viśvaiḥ | su-manāḥ | aheḻan | rājan | soma | prati | havyā | gṛbhāya ||1.91.4||

1.91.5a tvaṁ somāsi satpatistvaṁ rājota vṛtrahā |
1.91.5c tvaṁ bhadro asi kratuḥ ||

tvam | soma | asi | sat-patiḥ | tvam | rājā | uta | vṛtra-hā |
tvam | bhadraḥ | asi | kratuḥ ||1.91.5||

1.91.6a tvaṁ ca soma no vaśo jīvātuṁ na marāmahe |
1.91.6c priyastotro vanaspatiḥ ||

tvam | ca | soma | naḥ | vaśaḥ | jīvātum | na | marāmahe |
priya-stotraḥ | vanaspatiḥ ||1.91.6||

1.91.7a tvaṁ soma mahe bhagaṁ tvaṁ yūna ṛtāyate |
1.91.7c dakṣaṁ dadhāsi jīvase ||

tvam | soma | mahe | bhagam | tvam | yūne | ṛta-yate |
dakṣam | dadhāsi | jīvase ||1.91.7||

1.91.8a tvaṁ naḥ soma viśvato rakṣā rājannaghāyataḥ |
1.91.8c na riṣyettvāvataḥ sakhā ||

tvam | naḥ | soma | viśvataḥ | rakṣa | rājan | agha-yataḥ |
na | riṣyet | tvā-vataḥ | sakhā ||1.91.8||

1.91.9a soma yāste mayobhuva ūtayaḥ santi dāśuṣe |
1.91.9c tābhirno'vitā bhava ||

soma | yāḥ | te | mayaḥ-bhuvaḥ | ūtayaḥ | santi | dāśuṣe |
tābhiḥ | naḥ | avitā | bhava ||1.91.9||

1.91.10a imaṁ yajñamidaṁ vaco jujuṣāṇa upāgahi |
1.91.10c soma tvaṁ no vṛdhe bhava ||

imam | yajñam | idam | vacaḥ | jujuṣāṇaḥ | upa-āgahi |
soma | tvam | naḥ | vṛdhe | bhava ||1.91.10||

1.91.11a soma gīrbhiṣṭvā vayaṁ vardhayāmo vacovidaḥ |
1.91.11c sumṛḻīko na ā viśa ||

soma | gīḥ-bhiḥ | tvā | vayam | vardhayāmaḥ | vacaḥ-vidaḥ |
su-mṛḻīkaḥ | naḥ | ā | viśa ||1.91.11||

1.91.12a gayasphāno amīvahā vasuvitpuṣṭivardhanaḥ |
1.91.12c sumitraḥ soma no bhava ||

gaya-sphānaḥ | amīva-hā | vasu-vit | puṣṭi-vardhanaḥ |
su-mitraḥ | soma | naḥ | bhava ||1.91.12||

1.91.13a soma rārandhi no hṛdi gāvo na yavaseṣvā |
1.91.13c marya iva sva okye ||

soma | rarandhi | naḥ | hṛdi | gāvaḥ | na | yavaseṣu | ā |
maryaḥ-iva | sve | okye ||1.91.13||

1.91.14a yaḥ soma sakhye tava rāraṇaddeva martyaḥ |
1.91.14c taṁ dakṣaḥ sacate kaviḥ ||

yaḥ | soma | sakhye | tava | raraṇat | deva | martyaḥ |
tam | dakṣaḥ | sacate | kaviḥ ||1.91.14||

1.91.15a uruṣyā ṇo abhiśasteḥ soma ni pāhyaṁhasaḥ |
1.91.15c sakhā suśeva edhi naḥ ||

uruṣya | naḥ | abhi-śasteḥ | soma | ni | pāhi | aṁhasaḥ |
sakhā | su-śevaḥ | edhi | naḥ ||1.91.15||

1.91.16a ā pyāyasva sametu te viśvataḥ soma vṛṣṇyam |
1.91.16c bhavā vājasya saṁgathe ||

ā | pyāyasva | sam | etu | te | viśvataḥ | soma | vṛṣṇyam |
bhava | vājasya | sam-gathe ||1.91.16||

1.91.17a ā pyāyasva madintama soma viśvebhiraṁśubhiḥ |
1.91.17c bhavā naḥ suśravastamaḥ sakhā vṛdhe ||

ā | pyāyasva | madin-tama | soma | viśvebhiḥ | aṁśu-bhiḥ |
bhava | naḥ | suśravaḥ-tamaḥ | sakhā | vṛdhe ||1.91.17||

1.91.18a saṁ te payāṁsi samu yantu vājāḥ saṁ vṛṣṇyānyabhimātiṣāhaḥ |
1.91.18c āpyāyamāno amṛtāya soma divi śravāṁsyuttamāni dhiṣva ||

sam | te | payāṁsi | sam | ūm̐ iti | yantu | vājāḥ | sam | vṛṣṇyāni | abhimāti-sahaḥ |
ā-pyāyamānaḥ | amṛtāya | soma | divi | śravāṁsi | ut-tamāni | dhiṣva ||1.91.18||

1.91.19a yā te dhāmāni haviṣā yajanti tā te viśvā paribhūrastu yajñam |
1.91.19c gayasphānaḥ prataraṇaḥ suvīro'vīrahā pra carā soma duryān ||

yā | te | dhāmāni | haviṣā | yajanti | tā | te | viśvā | pari-bhūḥ | astu | yajñam |
gaya-sphānaḥ | pra-taraṇaḥ | su-vīraḥ | avīra-hā | pra | cara | soma | duryān ||1.91.19||

1.91.20a somo dhenuṁ somo arvantamāśuṁ somo vīraṁ karmaṇyaṁ dadāti |
1.91.20c sādanyaṁ vidathyaṁ sabheyaṁ pitṛśravaṇaṁ yo dadāśadasmai ||

somaḥ | dhenum | somaḥ | arvantam | āśum | somaḥ | vīram | karmaṇyam | dadāti |
sadanyam | vidathyam | sabheyam | pitṛ-śravaṇam | yaḥ | dadāśat | asmai ||1.91.20||

1.91.21a aṣāḻhaṁ yutsu pṛtanāsu papriṁ svarṣāmapsāṁ vṛjanasya gopām |
1.91.21c bhareṣujāṁ sukṣitiṁ suśravasaṁ jayantaṁ tvāmanu madema soma ||

aṣāḻham | yut-su | pṛtanāsu | paprim | svaḥ-sām | apsām | vṛjanasya | gopām |
bhareṣu-jām | su-kṣitim | su-śravasam | jayantam | tvām | anu | madema | soma ||1.91.21||

1.91.22a tvamimā oṣadhīḥ soma viśvāstvamapo ajanayastvaṁ gāḥ |
1.91.22c tvamā tatanthorvantarikṣaṁ tvaṁ jyotiṣā vi tamo vavartha ||

tvam | imāḥ | oṣadhīḥ | soma | viśvāḥ | tvam | apaḥ | ajanayaḥ | tvam | gāḥ |
tvam | ā | tatantha | uru | antarikṣam | tvam | jyotiṣā | vi | tamaḥ | vavartha ||1.91.22||

1.91.23a devena no manasā deva soma rāyo bhāgaṁ sahasāvannabhi yudhya |
1.91.23c mā tvā tanadīśiṣe vīryasyobhayebhyaḥ pra cikitsā gaviṣṭau ||

devena | naḥ | manasā | deva | soma | rāyaḥ | bhāgam | sahasā-van | abhi | yudhya |
mā | tvā | ā | tanat | īśiṣe | vīryasya | ubhayebhyaḥ | pra | cikitsa | go-iṣṭau ||1.91.23||


1.92.1a etā u tyā uṣasaḥ ketumakrata pūrve ardhe rajaso bhānumañjate |
1.92.1c niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati gāvo'ruṣīryanti mātaraḥ ||

etāḥ | ūm̐ iti | tyāḥ | uṣasaḥ | ketum | akrata | pūrve | ardhe | rajasaḥ | bhānum | añjate |
niḥ-kṛṇvānāḥ | āyudhāni-iva | dhṛṣṇavaḥ | prati | gāvaḥ | aruṣīḥ | yanti | mātaraḥ ||1.92.1||

1.92.2a udapaptannaruṇā bhānavo vṛthā svāyujo aruṣīrgā ayukṣata |
1.92.2c akrannuṣāso vayunāni pūrvathā ruśantaṁ bhānumaruṣīraśiśrayuḥ ||

ut | apaptan | aruṇāḥ | bhānavaḥ | vṛthā | su-āyujaḥ | aruṣīḥ | gāḥ | ayukṣata |
akran | uṣasaḥ | vayunāni | pūrva-thā | ruśantam | bhānum | aruṣīḥ | aśiśrayuḥ ||1.92.2||

1.92.3a arcanti nārīrapaso na viṣṭibhiḥ samānena yojanenā parāvataḥ |
1.92.3c iṣaṁ vahantīḥ sukṛte sudānave viśvedaha yajamānāya sunvate ||

arcanti | nārīḥ | apasaḥ | na | viṣṭi-bhiḥ | samānena | yojanena | ā | parā-vataḥ |
iṣam | vahantīḥ | su-kṛte | su-dānave | viśvā | it | aha | yajamānāya | sunvate ||1.92.3||

1.92.4a adhi peśāṁsi vapate nṛtūrivāporṇute vakṣa usreva barjaham |
1.92.4c jyotirviśvasmai bhuvanāya kṛṇvatī gāvo na vrajaṁ vyuṣā āvartamaḥ ||

adhi | peśāṁsi | vapate | nṛtūḥ-iva | apa | ūrṇute | vakṣaḥ | usrā-iva | barjaham |
jyotiḥ | viśvasmai | bhuvanāya | kṛṇvatī | gāvaḥ | na | vrajam | vi | uṣāḥ | āvarityāvaḥ | tamaḥ ||1.92.4||

1.92.5a pratyarcī ruśadasyā adarśi vi tiṣṭhate bādhate kṛṣṇamabhvam |
1.92.5c svaruṁ na peśo vidatheṣvañjañcitraṁ divo duhitā bhānumaśret ||

prati | arciḥ | ruśat | asyāḥ | adarśi | vi | tiṣṭhate | bādhate | kṛṣṇam | abhvam |
svarum | na | peśaḥ | vidatheṣu | añjan | citram | divaḥ | duhitā | bhānum | aśret ||1.92.5||

1.92.6a atāriṣma tamasaspāramasyoṣā ucchantī vayunā kṛṇoti |
1.92.6c śriye chando na smayate vibhātī supratīkā saumanasāyājīgaḥ ||

atāriṣma | tamasaḥ | pāram | asya | uṣāḥ | ucchantī | vayunā | kṛṇoti |
śriye | chandaḥ | na | smayate | vi-bhātī | su-pratīkā | saumanasāya | ajīgariti ||1.92.6||

1.92.7a bhāsvatī netrī sūnṛtānāṁ divaḥ stave duhitā gotamebhiḥ |
1.92.7c prajāvato nṛvato aśvabudhyānuṣo goagrām̐ upa māsi vājān ||

bhāsvatī | netrī | sūnṛtānām | divaḥ | stave | duhitā | gotamebhiḥ |
prajā-vataḥ | nṛ-vataḥ | aśva-budhyān | uṣaḥ | go-agrān | upa | māsi | vājān ||1.92.7||

1.92.8a uṣastamaśyāṁ yaśasaṁ suvīraṁ dāsapravargaṁ rayimaśvabudhyam |
1.92.8c sudaṁsasā śravasā yā vibhāsi vājaprasūtā subhage bṛhantam ||

uṣaḥ | tam | aśyām | yaśasam | su-vīram | dāsa-pravargam | rayim | aśva-budhyam |
su-daṁsasā | śravasā | yā | vi-bhāsi | vāja-prasūtā | su-bhage | bṛhantam ||1.92.8||

1.92.9a viśvāni devī bhuvanābhicakṣyā pratīcī cakṣururviyā vi bhāti |
1.92.9c viśvaṁ jīvaṁ carase bodhayantī viśvasya vācamavidanmanāyoḥ ||

viśvāni | devī | bhuvanā | abhi-cakṣya | pratīcī | cakṣuḥ | urviyā | vi | bhāti |
viśvam | jīvam | carase | bodhayantī | viśvasya | vācam | avidat | manāyoḥ ||1.92.9||

1.92.10a punaḥpunarjāyamānā purāṇī samānaṁ varṇamabhi śumbhamānā |
1.92.10c śvaghnīva kṛtnurvija āminānā martasya devī jarayantyāyuḥ ||

punaḥ-punaḥ | jāyamānā | purāṇī | samānam | varṇam | abhi | śumbhamānā |
śvaghnī-iva | kṛtnuḥ | vijaḥ | ā-minānā | martasya | devī | jarayantī | āyuḥ ||1.92.10||

1.92.11a vyūrṇvatī divo antām̐ abodhyapa svasāraṁ sanutaryuyoti |
1.92.11c praminatī manuṣyā yugāni yoṣā jārasya cakṣasā vi bhāti ||

vi-ūrṇvatī | divaḥ | antān | abodhi | apa | svasāram | sanutaḥ | yuyoti |
pra-minatī | manuṣyā | yugāni | yoṣā | jārasya | cakṣasā | vi | bhāti ||1.92.11||

1.92.12a paśūnna citrā subhagā prathānā sindhurna kṣoda urviyā vyaśvait |
1.92.12c aminatī daivyāni vratāni sūryasya ceti raśmibhirdṛśānā ||

paśūn | na | citrā | su-bhagā | prathānā | sindhuḥ | na | kṣodaḥ | urviyā | vi | aśvait |
aminatī | daivyāni | vratāni | sūryasya | ceti | raśmi-bhiḥ | dṛśānā ||1.92.12||

1.92.13a uṣastaccitramā bharāsmabhyaṁ vājinīvati |
1.92.13c yena tokaṁ ca tanayaṁ ca dhāmahe ||

uṣaḥ | tat | citram | ā | bhara | asmabhyam | vājinī-vati |
yena | tokam | ca | tanayam | ca | dhāmahe ||1.92.13||

1.92.14a uṣo adyeha gomatyaśvāvati vibhāvari |
1.92.14c revadasme vyuccha sūnṛtāvati ||

uṣaḥ | adya | iha | go-mati | aśva-vati | vibhā-vari |
revat | asme iti | vi | uccha | sūnṛtā-vati ||1.92.14||

1.92.15a yukṣvā hi vājinīvatyaśvām̐ adyāruṇām̐ uṣaḥ |
1.92.15c athā no viśvā saubhagānyā vaha ||

yukṣva | hi | vājinī-vati | aśvān | adya | aruṇān | uṣaḥ |
atha | naḥ | viśvā | saubhagāni | ā | vaha ||1.92.15||

1.92.16a aśvinā vartirasmadā gomaddasrā hiraṇyavat |
1.92.16c arvāgrathaṁ samanasā ni yacchatam ||

aśvinā | vartiḥ | asmat | ā | go-mat | dasrā | hiraṇya-vat |
arvāk | ratham | sa-manasā | ni | yacchatam ||1.92.16||

1.92.17a yāvitthā ślokamā divo jyotirjanāya cakrathuḥ |
1.92.17c ā na ūrjaṁ vahatamaśvinā yuvam ||

yau | itthā | ślokam | ā | divaḥ | jyotiḥ | janāya | cakrathuḥ |
ā | naḥ | ūrjam | vahatam | aśvinā | yuvam ||1.92.17||

1.92.18a eha devā mayobhuvā dasrā hiraṇyavartanī |
1.92.18c uṣarbudho vahantu somapītaye ||

ā | iha | devā | mayaḥ-bhuvā | dasrā | hiraṇyavartanī iti hiraṇya-vartanī |
uṣaḥ-budhaḥ | vahantu | soma-pītaye ||1.92.18||


1.93.1a agnīṣomāvimaṁ su me śṛṇutaṁ vṛṣaṇā havam |
1.93.1c prati sūktāni haryataṁ bhavataṁ dāśuṣe mayaḥ ||

agnīṣomau | imam | su | me | śṛṇutam | vṛṣaṇā | havam |
prati | su-uktāni | haryatam | bhavatam | dāśuṣe | mayaḥ ||1.93.1||

1.93.2a agnīṣomā yo adya vāmidaṁ vacaḥ saparyati |
1.93.2c tasmai dhattaṁ suvīryaṁ gavāṁ poṣaṁ svaśvyam ||

agnīṣomā | yaḥ | adya | vām | idam | vacaḥ | saparyati |
tasmai | dhattam | su-vīryam | gavām | poṣam | su-aśvyam ||1.93.2||

1.93.3a agnīṣomā ya āhutiṁ yo vāṁ dāśāddhaviṣkṛtim |
1.93.3c sa prajayā suvīryaṁ viśvamāyurvyaśnavat ||

agnīṣomā | yaḥ | ā-hutim | yaḥ | vām | dāśāt | haviḥ-kṛtim |
saḥ | pra-jayā | su-vīryam | viśvam | āyuḥ | vi | aśnavat ||1.93.3||

1.93.4a agnīṣomā ceti tadvīryaṁ vāṁ yadamuṣṇītamavasaṁ paṇiṁ gāḥ |
1.93.4c avātirataṁ bṛsayasya śeṣo'vindataṁ jyotirekaṁ bahubhyaḥ ||

agnīṣomā | ceti | tat | vīryam | vām | yat | amuṣṇītam | avasam | paṇim | gāḥ |
ava | atiratam | bṛsayasya | śeṣaḥ | avindatam | jyotiḥ | ekam | bahu-bhyaḥ ||1.93.4||

1.93.5a yuvametāni divi rocanānyagniśca soma sakratū adhattam |
1.93.5c yuvaṁ sindhūm̐rabhiśasteravadyādagnīṣomāvamuñcataṁ gṛbhītān ||

yuvam | etāni | divi | rocanāni | agniḥ | ca | soma | sakratū iti sa-kratū | adhattam |
yuvam | sindhūn | abhi-śasteḥ | avadyāt | agnīṣomau | amuñcatam | gṛbhītān ||1.93.5||

1.93.6a ānyaṁ divo mātariśvā jabhārāmathnādanyaṁ pari śyeno adreḥ |
1.93.6c agnīṣomā brahmaṇā vāvṛdhānoruṁ yajñāya cakrathuru lokam ||

ā | anyam | divaḥ | mātariśvā | jabhāra | amathnāt | anyam | pari | śyenaḥ | adreḥ |
agnīṣomā | brahmaṇā | vavṛdhānā | urum | yajñāya | cakrathuḥ | ūm̐ iti | lokam ||1.93.6||

1.93.7a agnīṣomā haviṣaḥ prasthitasya vītaṁ haryataṁ vṛṣaṇā juṣethām |
1.93.7c suśarmāṇā svavasā hi bhūtamathā dhattaṁ yajamānāya śaṁ yoḥ ||

agnīṣomā | haviṣaḥ | pra-sthitasya | vītam | haryatam | vṛṣaṇā | juṣethām |
su-śarmāṇā | su-avasā | hi | bhūtam | atha | dhattam | yajamānāya | śam | yoḥ ||1.93.7||

1.93.8a yo agnīṣomā haviṣā saparyāddevadrīcā manasā yo ghṛtena |
1.93.8c tasya vrataṁ rakṣataṁ pātamaṁhaso viśe janāya mahi śarma yacchatam ||

yaḥ | agnīṣomā | haviṣā | saparyāt | devadrīcā | manasā | yaḥ | ghṛtena |
tasya | vratam | rakṣatam | pātam | aṁhasaḥ | viśe | janāya | mahi | śarma | yacchatam ||1.93.8||

1.93.9a agnīṣomā savedasā sahūtī vanataṁ giraḥ |
1.93.9c saṁ devatrā babhūvathuḥ ||

agnīṣomā | sa-vedasā | sahūtī iti sa-hūtī | vanatam | giraḥ |
sam | deva-trā | babhūvathuḥ ||1.93.9||

1.93.10a agnīṣomāvanena vāṁ yo vāṁ ghṛtena dāśati |
1.93.10c tasmai dīdayataṁ bṛhat ||

agnīṣomau | anena | vām | yaḥ | vām | ghṛtena | dāśati |
tasmai | dīdayatam | bṛhat ||1.93.10||

1.93.11a agnīṣomāvimāni no yuvaṁ havyā jujoṣatam |
1.93.11c ā yātamupa naḥ sacā ||

agnīṣomau | imāni | naḥ | yuvam | havyā | jujoṣatam |
ā | yātam | upa | naḥ | sacā ||1.93.11||

1.93.12a agnīṣomā pipṛtamarvato na ā pyāyantāmusriyā havyasūdaḥ |
1.93.12c asme balāni maghavatsu dhattaṁ kṛṇutaṁ no adhvaraṁ śruṣṭimantam ||

agnīṣomā | pipṛtam | arvataḥ | naḥ | ā | pyāyantām | usriyāḥ | havya-sūdaḥ |
asme iti | balāni | maghavat-su | dhattam | kṛṇutam | naḥ | adhvaram | śruṣṭi-mantam ||1.93.12||


1.94.1a imaṁ stomamarhate jātavedase rathamiva saṁ mahemā manīṣayā |
1.94.1c bhadrā hi naḥ pramatirasya saṁsadyagne sakhye mā riṣāmā vayaṁ tava ||

imam | stomam | arhate | jāta-vedase | ratham-iva | sam | mahema | manīṣayā |
bhadrā | hi | naḥ | pra-matiḥ | asya | sam-sadi | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.1||

1.94.2a yasmai tvamāyajase sa sādhatyanarvā kṣeti dadhate suvīryam |
1.94.2c sa tūtāva nainamaśnotyaṁhatiragne sakhye mā riṣāmā vayaṁ tava ||

yasmai | tvam | ā-yajase | saḥ | sādhati | anarvā | kṣeti | dadhate | su-vīryam |
saḥ | tūtāva | na | enam | aśnoti | aṁhatiḥ | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.2||

1.94.3a śakema tvā samidhaṁ sādhayā dhiyastve devā haviradantyāhutam |
1.94.3c tvamādityām̐ ā vaha tānhyuśmasyagne sakhye mā riṣāmā vayaṁ tava ||

śakema | tvā | sam-idham | sādhaya | dhiyaḥ | tve iti | devāḥ | haviḥ | adanti | ā-hutam |
tvam | ādityān | ā | vaha | tān | hi | uśmasi | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.3||

1.94.4a bharāmedhmaṁ kṛṇavāmā havīṁṣi te citayantaḥ parvaṇāparvaṇā vayam |
1.94.4c jīvātave prataraṁ sādhayā dhiyo'gne sakhye mā riṣāmā vayaṁ tava ||

bharāma | idhmam | kṛṇavāma | havīṁṣi | te | citayantaḥ | parvaṇā-parvaṇā | vayam |
jīvātave | pra-taram | sādhaya | dhiyaḥ | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.4||

1.94.5a viśāṁ gopā asya caranti jantavo dvipacca yaduta catuṣpadaktubhiḥ |
1.94.5c citraḥ praketa uṣaso mahām̐ asyagne sakhye mā riṣāmā vayaṁ tava ||

viśām | gopāḥ | asya | caranti | jantavaḥ | dvi-pat | ca | yat | uta | catuḥ-pat | aktu-bhiḥ |
citraḥ | pra-ketaḥ | uṣasaḥ | mahān | asi | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.5||

1.94.6a tvamadhvaryuruta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ |
1.94.6c viśvā vidvām̐ ārtvijyā dhīra puṣyasyagne sakhye mā riṣāmā vayaṁ tava ||

tvam | adhvaryuḥ | uta | hotā | asi | pūrvyaḥ | pra-śāstā | potā | januṣā | puraḥ-hitaḥ |
viśvā | vidvān | ārtvijyā | dhīra | puṣyasi | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.6||

1.94.7a yo viśvataḥ supratīkaḥ sadṛṅṅasi dūre citsantaḻidivāti rocase |
1.94.7c rātryāścidandho ati deva paśyasyagne sakhye mā riṣāmā vayaṁ tava ||

yaḥ | viśvataḥ | su-pratīkaḥ | sa-dṛṅ | asi | dūre | cit | san | taḻit-iva | ati | rocase |
rātryāḥ | cit | andhaḥ | ati | deva | paśyasi | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.7||

1.94.8a pūrvo devā bhavatu sunvato ratho'smākaṁ śaṁso abhyastu dūḍhyaḥ |
1.94.8c tadā jānītota puṣyatā vaco'gne sakhye mā riṣāmā vayaṁ tava ||

pūrvaḥ | devāḥ | bhavatu | sunvataḥ | rathaḥ | asmākam | śaṁsaḥ | abhi | astu | duḥ-dhyaḥ |
tat | ā | jānīta | uta | puṣyata | vacaḥ | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.8||

1.94.9a vadhairduḥśaṁsām̐ apa dūḍhyo jahi dūre vā ye anti vā ke cidatriṇaḥ |
1.94.9c athā yajñāya gṛṇate sugaṁ kṛdhyagne sakhye mā riṣāmā vayaṁ tava ||

vadhaiḥ | duḥ-śaṁsān | apa | duḥ-dhyaḥ | jahi | dūre | vā | ye | anti | vā | ke | cit | atriṇaḥ |
atha | yajñāya | gṛṇate | su-gam | kṛdhi | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.9||

1.94.10a yadayukthā aruṣā rohitā rathe vātajūtā vṛṣabhasyeva te ravaḥ |
1.94.10c ādinvasi vanino dhūmaketunāgne sakhye mā riṣāmā vayaṁ tava ||

yat | ayukthāḥ | aruṣā | rohitā | rathe | vāta-jūtā | vṛṣabhasya-iva | te | ravaḥ |
āt | invasi | vaninaḥ | dhūma-ketunā | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.10||

1.94.11a adha svanāduta bibhyuḥ patatriṇo drapsā yatte yavasādo vyasthiran |
1.94.11c sugaṁ tatte tāvakebhyo rathebhyo'gne sakhye mā riṣāmā vayaṁ tava ||

adha | svanāt | uta | bibhyuḥ | patatriṇaḥ | drapsāḥ | yat | te | yavasa-adaḥ | vi | asthiran |
su-gam | tat | te | tāvakebhyaḥ | rathebhyaḥ | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.11||

1.94.12a ayaṁ mitrasya varuṇasya dhāyase'vayātāṁ marutāṁ heḻo adbhutaḥ |
1.94.12c mṛḻā su no bhūtveṣāṁ manaḥ punaragne sakhye mā riṣāmā vayaṁ tava ||

ayam | mitrasya | varuṇasya | dhāyase | ava-yātām | marutām | heḻaḥ | adbhutaḥ |
mṛḻa | su | naḥ | bhūtu | eṣām | manaḥ | punaḥ | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.12||

1.94.13a devo devānāmasi mitro adbhuto vasurvasūnāmasi cāruradhvare |
1.94.13c śarmantsyāma tava saprathastame'gne sakhye mā riṣāmā vayaṁ tava ||

devaḥ | devānām | asi | mitraḥ | adbhutaḥ | vasuḥ | vasūnām | asi | cāruḥ | adhvare |
śarman | syāma | tava | saprathaḥ-tame | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.13||

1.94.14a tatte bhadraṁ yatsamiddhaḥ sve dame somāhuto jarase mṛḻayattamaḥ |
1.94.14c dadhāsi ratnaṁ draviṇaṁ ca dāśuṣe'gne sakhye mā riṣāmā vayaṁ tava ||

tat | te | bhadram | yat | sam-iddhaḥ | sve | dame | soma-āhutaḥ | jarase | mṛḻayat-tamaḥ |
dadhāsi | ratnam | draviṇam | ca | dāśuṣe | agne | sakhye | mā | riṣāma | vayam | tava ||1.94.14||

1.94.15a yasmai tvaṁ sudraviṇo dadāśo'nāgāstvamadite sarvatātā |
1.94.15c yaṁ bhadreṇa śavasā codayāsi prajāvatā rādhasā te syāma ||

yasmai | tvam | su-draviṇaḥ | dadāśaḥ | anāgāḥ-tvam | adite | sarva-tātā |
yam | bhadreṇa | śavasā | codayāsi | prajā-vatā | rādhasā | te | syāma ||1.94.15||

1.94.16a sa tvamagne saubhagatvasya vidvānasmākamāyuḥ pra tireha deva |
1.94.16c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

saḥ | tvam | agne | saubhaga-tvasya | vidvān | asmākam | āyuḥ | pra | tira | iha | deva |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.94.16||


1.95.1a dve virūpe carataḥ svarthe anyānyā vatsamupa dhāpayete |
1.95.1c hariranyasyāṁ bhavati svadhāvāñchukro anyasyāṁ dadṛśe suvarcāḥ ||

dve iti | virūpe iti vi-rūpe | carataḥ | svarthe iti su-arthe | anyā-anyā | vatsam | upa | dhāpayete iti |
hariḥ | anyasyām | bhavati | svadhā-vān | śukraḥ | anyasyām | dadṛśe | su-varcāḥ ||1.95.1||

1.95.2a daśemaṁ tvaṣṭurjanayanta garbhamatandrāso yuvatayo vibhṛtram |
1.95.2c tigmānīkaṁ svayaśasaṁ janeṣu virocamānaṁ pari ṣīṁ nayanti ||

daśa | imam | tvaṣṭuḥ | janayanta | garbham | atandrāsaḥ | yuvatayaḥ | vi-bhṛtram |
tigma-anīkam | sva-yaśasam | janeṣu | vi-rocamānam | pari | sīm | nayanti ||1.95.2||

1.95.3a trīṇi jānā pari bhūṣantyasya samudra ekaṁ divyekamapsu |
1.95.3c pūrvāmanu pra diśaṁ pārthivānāmṛtūnpraśāsadvi dadhāvanuṣṭhu ||

trīṇi | jānā | pari | bhūṣanti | asya | samudre | ekam | divi | ekam | ap-su |
pūrvām | anu | pra | diśam | pārthivānām | ṛtūn | pra-śāsat | vi | dadhau | anuṣṭhu ||1.95.3||

1.95.4a ka imaṁ vo niṇyamā ciketa vatso mātṝrjanayata svadhābhiḥ |
1.95.4c bahvīnāṁ garbho apasāmupasthānmahānkavirniścarati svadhāvān ||

kaḥ | imam | vaḥ | niṇyam | ā | ciketa | vatsaḥ | mātṝḥ | janayata | svadhābhiḥ |
bahvīnām | garbhaḥ | apasām | upa-sthāt | mahān | kaviḥ | niḥ | carati | svadhā-vān ||1.95.4||

1.95.5a āviṣṭyo vardhate cārurāsu jihmānāmūrdhvaḥ svayaśā upasthe |
1.95.5c ubhe tvaṣṭurbibhyaturjāyamānātpratīcī siṁhaṁ prati joṣayete ||

āviḥ-tyaḥ | vardhate | cāruḥ | āsu | jihmānām | ūrdhvaḥ | sva-yaśāḥ | upa-sthe |
ubhe iti | tvaṣṭuḥ | bibhyatuḥ | jāyamānāt | pratīcī iti | siṁham | prati | joṣayete iti ||1.95.5||

1.95.6a ubhe bhadre joṣayete na mene gāvo na vāśrā upa tasthurevaiḥ |
1.95.6c sa dakṣāṇāṁ dakṣapatirbabhūvāñjanti yaṁ dakṣiṇato havirbhiḥ ||

ubhe iti | bhadre iti | joṣayete iti | na | mene iti | gāvaḥ | na | vāśrāḥ | upa | tasthuḥ | evaiḥ |
saḥ | dakṣāṇām | dakṣa-patiḥ | babhūva | añjanti | yam | dakṣiṇataḥ | haviḥ-bhiḥ ||1.95.6||

1.95.7a udyaṁyamīti saviteva bāhū ubhe sicau yatate bhīma ṛñjan |
1.95.7c ucchukramatkamajate simasmānnavā mātṛbhyo vasanā jahāti ||

ut | yaṁyamīti | savitā-iva | bāhū iti | ubhe iti | sicau | yatate | bhīmaḥ | ṛñjan |
ut | śukram | atkam | ajate | simasmāt | navā | mātṛ-bhyaḥ | vasanā | jahāti ||1.95.7||

1.95.8a tveṣaṁ rūpaṁ kṛṇuta uttaraṁ yatsaṁpṛñcānaḥ sadane gobhiradbhiḥ |
1.95.8c kavirbudhnaṁ pari marmṛjyate dhīḥ sā devatātā samitirbabhūva ||

tveṣam | rūpam | kṛṇute | ut-taram | yat | sam-pṛñcānaḥ | sadane | gobhiḥ | at-bhiḥ |
kaviḥ | budhnam | pari | marmṛjyate | dhīḥ | sā | deva-tātā | sam-itiḥ | babhūva ||1.95.8||

1.95.9a uru te jrayaḥ paryeti budhnaṁ virocamānaṁ mahiṣasya dhāma |
1.95.9c viśvebhiragne svayaśobhiriddho'dabdhebhiḥ pāyubhiḥ pāhyasmān ||

uru | te | jrayaḥ | pari | eti | budhnam | vi-rocamānam | mahiṣasya | dhāma |
viśvebhiḥ | agne | svayaśaḥ-bhiḥ | iddhaḥ | adabdhebhiḥ | pāyu-bhiḥ | pāhi | asmān ||1.95.9||

1.95.10a dhanvantsrotaḥ kṛṇute gātumūrmiṁ śukrairūrmibhirabhi nakṣati kṣām |
1.95.10c viśvā sanāni jaṭhareṣu dhatte'ntarnavāsu carati prasūṣu ||

dhanvan | srotaḥ | kṛṇute | gatum | ūrmim | śukraiḥ | ūrmi-bhiḥ | abhi | nakṣati | kṣām |
viśvā | sanāni | jaṭhareṣu | dhatte | antaḥ | navāsu | carati | pra-sūṣu ||1.95.10||

1.95.11a evā no agne samidhā vṛdhāno revatpāvaka śravase vi bhāhi |
1.95.11c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

eva | naḥ | agne | sam-idhā | vṛdhānaḥ | revat | pāvaka | śravase | vi | bhāhi |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.95.11||


1.96.1a sa pratnathā sahasā jāyamānaḥ sadyaḥ kāvyāni baḻadhatta viśvā |
1.96.1c āpaśca mitraṁ dhiṣaṇā ca sādhandevā agniṁ dhārayandraviṇodām ||

saḥ | pratna-thā | sahasā | jāyamānaḥ | sadyaḥ | kāvyāni | baṭ | adhatta | viśvā |
āpaḥ | ca | mitram | dhiṣaṇā | ca | sādhan | devāḥ | agnim | dhārayan | draviṇaḥ-dām ||1.96.1||

1.96.2a sa pūrvayā nividā kavyatāyorimāḥ prajā ajanayanmanūnām |
1.96.2c vivasvatā cakṣasā dyāmapaśca devā agniṁ dhārayandraviṇodām ||

saḥ | pūrvayā | ni-vidā | kavyatā | āyoḥ | imāḥ | pra-jāḥ | ajanayat | manūnām |
vivasvatā | cakṣasā | dyām | apaḥ | ca | devāḥ | agnim | dhārayan | draviṇaḥ-dām ||1.96.2||

1.96.3a tamīḻata prathamaṁ yajñasādhaṁ viśa ārīrāhutamṛñjasānam |
1.96.3c ūrjaḥ putraṁ bharataṁ sṛpradānuṁ devā agniṁ dhārayandraviṇodām ||

tam | iḻata | prathamam | yajña-sādham | viśaḥ | ārīḥ | ā-hutam | ṛñjasānam |
ūrjaḥ | putram | bharatam | sṛpra-dānum | devāḥ | agnim | dhārayan | draviṇaḥ-dām ||1.96.3||

1.96.4a sa mātariśvā puruvārapuṣṭirvidadgātuṁ tanayāya svarvit |
1.96.4c viśāṁ gopā janitā rodasyordevā agniṁ dhārayandraviṇodām ||

saḥ | mātariśvā | puruvāra-puṣṭiḥ | vidat | gātum | tanayāya | svaḥ-vit |
viśām | gopāḥ | janitā | rodasyoḥ | devāḥ | agnim | dhārayan | draviṇaḥ-dām ||1.96.4||

1.96.5a naktoṣāsā varṇamāmemyāne dhāpayete śiśumekaṁ samīcī |
1.96.5c dyāvākṣāmā rukmo antarvi bhāti devā agniṁ dhārayandraviṇodām ||

naktoṣasā | varṇam | āmemyāne ityā-memyāne | dhāpayete iti | śiśum | ekam | samīcī iti sam-īcī |
dyāvākṣāmā | rukmaḥ | antaḥ | vi | bhāti | devāḥ | agnim | dhārayan | draviṇaḥ-dām ||1.96.5||

1.96.6a rāyo budhnaḥ saṁgamano vasūnāṁ yajñasya keturmanmasādhano veḥ |
1.96.6c amṛtatvaṁ rakṣamāṇāsa enaṁ devā agniṁ dhārayandraviṇodām ||

rāyaḥ | budhnaḥ | sam-gamanaḥ | vasūnām | yajñasya | ketuḥ | manma-sādhanaḥ | veriti veḥ |
amṛta-tvam | rakṣamāṇāsaḥ | enam | devāḥ | agnim | dhārayan | draviṇaḥ-dām ||1.96.6||

1.96.7a nū ca purā ca sadanaṁ rayīṇāṁ jātasya ca jāyamānasya ca kṣām |
1.96.7c sataśca gopāṁ bhavataśca bhūrerdevā agniṁ dhārayandraviṇodām ||

nu | ca | purā | ca | sadanam | rayīṇām | jātasya | ca | jāyamānasya | ca | kṣām |
sataḥ | ca | gopām | bhavataḥ | ca | bhūreḥ | devāḥ | agnim | dhārayan | draviṇaḥ-dām ||1.96.7||

1.96.8a draviṇodā draviṇasasturasya draviṇodāḥ sanarasya pra yaṁsat |
1.96.8c draviṇodā vīravatīmiṣaṁ no draviṇodā rāsate dīrghamāyuḥ ||

draviṇaḥ-dāḥ | draviṇasaḥ | turasya | draviṇaḥ-dāḥ | sanarasya | pra | yaṁsat |
draviṇaḥ-dāḥ | vīra-vatīm | iṣam | naḥ | draviṇaḥ-dāḥ | rāsate | dīrgham | āyuḥ ||1.96.8||

1.96.9a evā no agne samidhā vṛdhāno revatpāvaka śravase vi bhāhi |
1.96.9c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

eva | naḥ | agne | sam-idhā | vṛdhānaḥ | revat | pāvaka | śravase | vi | bhāhi |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.96.9||


1.97.1a apa naḥ śośucadaghamagne śuśugdhyā rayim |
1.97.1c apa naḥ śośucadagham ||

apa | naḥ | śośucat | agham | agne | śuśugdhi | ā | rayim |
apa | naḥ | śośucat | agham ||1.97.1||

1.97.2a sukṣetriyā sugātuyā vasūyā ca yajāmahe |
1.97.2c apa naḥ śośucadagham ||

su-kṣetriyā | sugātu-yā | vasu-yā | ca | yajāmahe |
apa | naḥ | śośucat | agham ||1.97.2||

1.97.3a pra yadbhandiṣṭha eṣāṁ prāsmākāsaśca sūrayaḥ |
1.97.3c apa naḥ śośucadagham ||

pra | yat | bhandiṣṭhaḥ | eṣām | pra | asmākāsaḥ | ca | sūrayaḥ |
apa | naḥ | śośucat | agham ||1.97.3||

1.97.4a pra yatte agne sūrayo jāyemahi pra te vayam |
1.97.4c apa naḥ śośucadagham ||

pra | yat | te | agne | sūrayaḥ | jāyemahi | pra | te | vayam |
apa | naḥ | śośucat | agham ||1.97.4||

1.97.5a pra yadagneḥ sahasvato viśvato yanti bhānavaḥ |
1.97.5c apa naḥ śośucadagham ||

pra | yat | agneḥ | sahasvataḥ | viśvataḥ | yanti | bhānavaḥ |
apa | naḥ | śośucat | agham ||1.97.5||

1.97.6a tvaṁ hi viśvatomukha viśvataḥ paribhūrasi |
1.97.6c apa naḥ śośucadagham ||

tvam | hi | viśvataḥ-mukha | viśvataḥ | pari-bhūḥ | asi |
apa | naḥ | śośucat | agham ||1.97.6||

1.97.7a dviṣo no viśvatomukhāti nāveva pāraya |
1.97.7c apa naḥ śośucadagham ||

dviṣaḥ | naḥ | viśvataḥ-mukha | ati | nāvā-iva | pāraya |
apa | naḥ | śośucat | agham ||1.97.7||

1.97.8a sa naḥ sindhumiva nāvayāti parṣā svastaye |
1.97.8c apa naḥ śośucadagham ||

saḥ | naḥ | sindhum-iva | nāvayā | ati | parṣa | svastaye |
apa | naḥ | śośucat | agham ||1.97.8||


1.98.1a vaiśvānarasya sumatau syāma rājā hi kaṁ bhuvanānāmabhiśrīḥ |
1.98.1c ito jāto viśvamidaṁ vi caṣṭe vaiśvānaro yatate sūryeṇa ||

vaiśvānarasya | su-matau | syāma | rājā | hi | kam | bhuvanānām | abhi-śrīḥ |
itaḥ | jātaḥ | viśvam | idam | vi | caṣṭe | vaiśvānaraḥ | yatate | sūryeṇa ||1.98.1||

1.98.2a pṛṣṭo divi pṛṣṭo agniḥ pṛthivyāṁ pṛṣṭo viśvā oṣadhīrā viveśa |
1.98.2c vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣaḥ pātu naktam ||

pṛṣṭaḥ | divi | pṛṣṭaḥ | agniḥ | pṛthivyām | pṛṣṭaḥ | viśvāḥ | oṣadhīḥ | ā | viveśa |
vaiśvānaraḥ | sahasā | pṛṣṭaḥ | agniḥ | saḥ | naḥ | divā | saḥ | riṣaḥ | pātu | naktam ||1.98.2||

1.98.3a vaiśvānara tava tatsatyamastvasmānrāyo maghavānaḥ sacantām |
1.98.3c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

vaiśvānara | tava | tat | satyam | astu | asmān | rāyaḥ | magha-vānaḥ | sacantām |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.98.3||


1.99.1a jātavedase sunavāma somamarātīyato ni dahāti vedaḥ |
1.99.1c sa naḥ parṣadati durgāṇi viśvā nāveva sindhuṁ duritātyagniḥ ||

jāta-vedase | sunavāma | somam | arāti-yataḥ | ni | dahāti | vedaḥ |
saḥ | naḥ | parṣat | ati | duḥ-gāni | viśvā | nāvā-iva | sindhum | duḥ-itā | ati | agniḥ ||1.99.1||


1.100.1a sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāśca samrāṭ |
1.100.1c satīnasatvā havyo bhareṣu marutvānno bhavatvindra ūtī ||

saḥ | yaḥ | vṛṣā | vṛṣṇyebhiḥ | sam-okāḥ | mahaḥ | divaḥ | pṛthivyāḥ | ca | sam-rāṭ |
satīna-satvā | havyaḥ | bhareṣu | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.1||

1.100.2a yasyānāptaḥ sūryasyeva yāmo bharebhare vṛtrahā śuṣmo asti |
1.100.2c vṛṣantamaḥ sakhibhiḥ svebhirevairmarutvānno bhavatvindra ūtī ||

yasya | anāptaḥ | sūryasya-iva | yāmaḥ | bhare-bhare | vṛtra-hā | śuṣmaḥ | asti |
vṛṣan-tamaḥ | sakhi-bhiḥ | svebhiḥ | evaiḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.2||

1.100.3a divo na yasya retaso dughānāḥ panthāso yanti śavasāparītāḥ |
1.100.3c taraddveṣāḥ sāsahiḥ pauṁsyebhirmarutvānno bhavatvindra ūtī ||

divaḥ | na | yasya | retasaḥ | dughānāḥ | panthāsaḥ | yanti | śavasā | apari-itāḥ |
tarat-dveṣāḥ | sasahiḥ | pauṁsyebhiḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.3||

1.100.4a so aṅgirobhiraṅgirastamo bhūdvṛṣā vṛṣabhiḥ sakhibhiḥ sakhā san |
1.100.4c ṛgmibhirṛgmī gātubhirjyeṣṭho marutvānno bhavatvindra ūtī ||

saḥ | aṅgiraḥ-bhiḥ | aṅgiraḥ-tamaḥ | bhūt | vṛṣā | vṛṣa-bhiḥ | sakhi-bhiḥ | sakhā | san |
ṛgmi-bhiḥ | ṛgmī | gātu-bhiḥ | jyeṣṭhaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.4||

1.100.5a sa sūnubhirna rudrebhirṛbhvā nṛṣāhye sāsahvām̐ amitrān |
1.100.5c sanīḻebhiḥ śravasyāni tūrvanmarutvānno bhavatvindra ūtī ||

saḥ | sūnu-bhiḥ | na | rudrebhiḥ | ṛbhvā | nṛ-sahye | sasahvān | amitrān |
sa-nīḻebhiḥ | śravasyāni | tūrvan | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.5||

1.100.6a sa manyumīḥ samadanasya kartāsmākebhirnṛbhiḥ sūryaṁ sanat |
1.100.6c asminnahantsatpatiḥ puruhūto marutvānno bhavatvindra ūtī ||

saḥ | manyu-mīḥ | sa-madanasya | kartā | asmākebhiḥ | nṛ-bhiḥ | sūryam | sanat |
asmin | ahan | sat-patiḥ | puru-hūtaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.6||

1.100.7a tamūtayo raṇayañchūrasātau taṁ kṣemasya kṣitayaḥ kṛṇvata trām |
1.100.7c sa viśvasya karuṇasyeśa eko marutvānno bhavatvindra ūtī ||

tam | ūtayaḥ | raṇayan | śūra-sātau | tam | kṣemasya | kṣitayaḥ | kṛṇvata | trām |
saḥ | viśvasya | karuṇasya | īśe | ekaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.7||

1.100.8a tamapsanta śavasa utsaveṣu naro naramavase taṁ dhanāya |
1.100.8c so andhe cittamasi jyotirvidanmarutvānno bhavatvindra ūtī ||

tam | apsanta | śavasaḥ | ut-saveṣu | naraḥ | naram | avase | tam | dhanāya |
saḥ | andhe | cit | tamasi | jyotiḥ | vidat | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.8||

1.100.9a sa savyena yamati vrādhataścitsa dakṣiṇe saṁgṛbhītā kṛtāni |
1.100.9c sa kīriṇā citsanitā dhanāni marutvānno bhavatvindra ūtī ||

saḥ | savyena | yamati | vrādhataḥ | cit | saḥ | dakṣiṇe | sam-gṛbhītā | kṛtāni |
saḥ | kīriṇā | cit | sanitā | dhanāni | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.9||

1.100.10a sa grāmebhiḥ sanitā sa rathebhirvide viśvābhiḥ kṛṣṭibhirnvadya |
1.100.10c sa pauṁsyebhirabhibhūraśastīrmarutvānno bhavatvindra ūtī ||

saḥ | grāmebhiḥ | sanitā | saḥ | rathebhiḥ | vide | viśvābhiḥ | kṛṣṭi-bhiḥ | nu | adya |
saḥ | pauṁsyebhiḥ | abhi-bhūḥ | aśastīḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.10||

1.100.11a sa jāmibhiryatsamajāti mīḻhe'jāmibhirvā puruhūta evaiḥ |
1.100.11c apāṁ tokasya tanayasya jeṣe marutvānno bhavatvindra ūtī ||

saḥ | jāmi-bhiḥ | yat | sam-ajāti | mīḻhe | ajāmi-bhiḥ | vā | puru-hūtaḥ | evaiḥ |
apām | tokasya | tanayasya | jeṣe | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.11||

1.100.12a sa vajrabhṛddasyuhā bhīma ugraḥ sahasracetāḥ śatanītha ṛbhvā |
1.100.12c camrīṣo na śavasā pāñcajanyo marutvānno bhavatvindra ūtī ||

saḥ | vajra-bhṛt | dasyu-hā | bhīmaḥ | ugraḥ | sahasra-cetāḥ | śata-nīthaḥ | ṛbhvā |
camrīṣaḥ | na | śavasā | pāñca-janyaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.12||

1.100.13a tasya vajraḥ krandati smatsvarṣā divo na tveṣo ravathaḥ śimīvān |
1.100.13c taṁ sacante sanayastaṁ dhanāni marutvānno bhavatvindra ūtī ||

tasya | vajraḥ | krandati | smat | svaḥ-sāḥ | divaḥ | na | tveṣaḥ | ravathaḥ | śimī-vān |
tam | sacante | sanayaḥ | tam | dhanāni | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.13||

1.100.14a yasyājasraṁ śavasā mānamukthaṁ paribhujadrodasī viśvataḥ sīm |
1.100.14c sa pāriṣatkratubhirmandasāno marutvānno bhavatvindra ūtī ||

yasya | ajasram | śavasā | mānam | uktham | pari-bhujat | rodasī iti | viśvataḥ | sīm |
saḥ | pāriṣat | kratu-bhiḥ | mandasānaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.14||

1.100.15a na yasya devā devatā na martā āpaścana śavaso antamāpuḥ |
1.100.15c sa prarikvā tvakṣasā kṣmo divaśca marutvānno bhavatvindra ūtī ||

na | yasya | devāḥ | devatā | na | martāḥ | āpaḥ | cana | śavasaḥ | antam | āpuḥ |
saḥ | pra-rikvā | tvakṣasā | kṣmaḥ | divaḥ | ca | marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.15||

1.100.16a rohicchyāvā sumadaṁśurlalāmīrdyukṣā rāya ṛjrāśvasya |
1.100.16c vṛṣaṇvantaṁ bibhratī dhūrṣu rathaṁ mandrā ciketa nāhuṣīṣu vikṣu ||

rohit | śyāvā | sumat-aṁśuḥ | lalāmīḥ | dyukṣā | rāye | ṛjra-aśvasya |
vṛṣaṇ-vantam | bibhratī | dhūḥ-su | ratham | mandrā | ciketa | nāhuṣīṣu | vikṣu ||1.100.16||

1.100.17a etattyatta indra vṛṣṇa ukthaṁ vārṣāgirā abhi gṛṇanti rādhaḥ |
1.100.17c ṛjrāśvaḥ praṣṭibhirambarīṣaḥ sahadevo bhayamānaḥ surādhāḥ ||

etat | tyat | te | indra | vṛṣṇe | uktham | vārṣāgirāḥ | abhi | gṛṇanti | rādhaḥ |
ṛjra-aśvaḥ | praṣṭi-bhiḥ | ambarīṣaḥ | saha-devaḥ | bhayamānaḥ | su-rādhāḥ ||1.100.17||

1.100.18a dasyūñchimyūm̐śca puruhūta evairhatvā pṛthivyāṁ śarvā ni barhīt |
1.100.18c sanatkṣetraṁ sakhibhiḥ śvitnyebhiḥ sanatsūryaṁ sanadapaḥ suvajraḥ ||

dasyūn | śimyūn | ca | puru-hūtaḥ | evaiḥ | hatvā | pṛthivyām | śarvā | ni | barhīt |
sanat | kṣetram | sakhi-bhiḥ | śvitnyebhiḥ | sanat | sūryam | sanat | apaḥ | su-vajraḥ ||1.100.18||

1.100.19a viśvāhendro adhivaktā no astvaparihvṛtāḥ sanuyāma vājam |
1.100.19c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

viśvāhā | indraḥ | adhi-vaktā | naḥ | astu | apari-hvṛtāḥ | sanuyāma | vājam |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.100.19||


1.101.1a pra mandine pitumadarcatā vaco yaḥ kṛṣṇagarbhā nirahannṛjiśvanā |
1.101.1c avasyavo vṛṣaṇaṁ vajradakṣiṇaṁ marutvantaṁ sakhyāya havāmahe ||

pra | mandine | pitu-mat | arcata | vacaḥ | yaḥ | kṛṣṇa-garbhāḥ | niḥ-ahan | ṛjiśvanā |
avasyavaḥ | vṛṣaṇam | vajra-dakṣiṇam | marutvantam | sakhyāya | havāmahe ||1.101.1||

1.101.2a yo vyaṁsaṁ jāhṛṣāṇena manyunā yaḥ śambaraṁ yo ahanpiprumavratam |
1.101.2c indro yaḥ śuṣṇamaśuṣaṁ nyāvṛṇaṅmarutvantaṁ sakhyāya havāmahe ||

yaḥ | vi-aṁsam | jahṛṣāṇena | manyunā | yaḥ | śambaram | yaḥ | ahan | piprum | avratam |
indraḥ | yaḥ | śuṣṇam | aśuṣam | ni | avṛṇak | marutvantam | sakhyāya | havāmahe ||1.101.2||

1.101.3a yasya dyāvāpṛthivī pauṁsyaṁ mahadyasya vrate varuṇo yasya sūryaḥ |
1.101.3c yasyendrasya sindhavaḥ saścati vrataṁ marutvantaṁ sakhyāya havāmahe ||

yasya | dyāvāpṛthivī iti | pauṁsyam | mahat | yasya | vrate | varuṇaḥ | yasya | sūryaḥ |
yasya | indrasya | sindhavaḥ | saścati | vratam | marutvantam | sakhyāya | havāmahe ||1.101.3||

1.101.4a yo aśvānāṁ yo gavāṁ gopatirvaśī ya āritaḥ karmaṇikarmaṇi sthiraḥ |
1.101.4c vīḻościdindro yo asunvato vadho marutvantaṁ sakhyāya havāmahe ||

yaḥ | aśvānām | yaḥ | gavām | go-patiḥ | vaśī | yaḥ | āritaḥ | karmaṇi-karmaṇi | sthiraḥ |
vīḻoḥ | cit | indraḥ | yaḥ | asunvataḥ | vadhaḥ | marutvantam | sakhyāya | havāmahe ||1.101.4||

1.101.5a yo viśvasya jagataḥ prāṇataspatiryo brahmaṇe prathamo gā avindat |
1.101.5c indro yo dasyūm̐radharām̐ avātiranmarutvantaṁ sakhyāya havāmahe ||

yaḥ | viśvasya | jagataḥ | prāṇataḥ | patiḥ | yaḥ | brahmaṇe | prathamaḥ | gāḥ | avindat |
indraḥ | yaḥ | dasyūn | adharān | ava-atirat | marutvantam | sakhyāya | havāmahe ||1.101.5||

1.101.6a yaḥ śūrebhirhavyo yaśca bhīrubhiryo dhāvadbhirhūyate yaśca jigyubhiḥ |
1.101.6c indraṁ yaṁ viśvā bhuvanābhi saṁdadhurmarutvantaṁ sakhyāya havāmahe ||

yaḥ | śūrebhiḥ | havyaḥ | yaḥ | ca | bhīru-bhiḥ | yaḥ | dhāvat-bhiḥ | hūyate | yaḥ | ca | jigyubhiḥ |
indram | yam | viśvā | bhuvanā | abhi | sam-dadhuḥ | marutvantam | sakhyāya | havāmahe ||1.101.6||

1.101.7a rudrāṇāmeti pradiśā vicakṣaṇo rudrebhiryoṣā tanute pṛthu jrayaḥ |
1.101.7c indraṁ manīṣā abhyarcati śrutaṁ marutvantaṁ sakhyāya havāmahe ||

rudrāṇām | eti | pra-diśā | vi-cakṣaṇaḥ | rudrebhiḥ | yoṣā | tanute | pṛthu | jrayaḥ |
indram | manīṣā | abhi | arcati | śrutam | marutvantam | sakhyāya | havāmahe ||1.101.7||

1.101.8a yadvā marutvaḥ parame sadhasthe yadvāvame vṛjane mādayāse |
1.101.8c ata ā yāhyadhvaraṁ no acchā tvāyā haviścakṛmā satyarādhaḥ ||

yat | vā | marutvaḥ | parame | sadha-sthe | yat | vā | avame | vṛjane | mādayāse |
ataḥ | ā | yāhi | adhvaram | naḥ | accha | tvā-yā | haviḥ | cakṛma | satya-rādhaḥ ||1.101.8||

1.101.9a tvāyendra somaṁ suṣumā sudakṣa tvāyā haviścakṛmā brahmavāhaḥ |
1.101.9c adhā niyutvaḥ sagaṇo marudbhirasminyajñe barhiṣi mādayasva ||

tvā-yā | indra | somam | susuma | su-dakṣa | tvā-yā | haviḥ | cakṛma | brahma-vāhaḥ |
adha | ni-yutvaḥ | sa-gaṇaḥ | marut-bhiḥ | asmin | yajñe | barhiṣi | mādayasva ||1.101.9||

1.101.10a mādayasva haribhirye ta indra vi ṣyasva śipre vi sṛjasva dhene |
1.101.10c ā tvā suśipra harayo vahantūśanhavyāni prati no juṣasva ||

mādayasva | hari-bhiḥ | ye | te | indra | vi | syasva | śipre iti | vi | sṛjasva | dhene iti |
ā | tvā | su-śipra | harayaḥ | vahantu | uśan | havyāni | prati | naḥ | juṣasva ||1.101.10||

1.101.11a marutstotrasya vṛjanasya gopā vayamindreṇa sanuyāma vājam |
1.101.11c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

marut-stotrasya | vṛjanasya | gopāḥ | vayam | indreṇa | sanuyāma | vājam |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.101.11||


1.102.1a imāṁ te dhiyaṁ pra bhare maho mahīmasya stotre dhiṣaṇā yatta ānaje |
1.102.1c tamutsave ca prasave ca sāsahimindraṁ devāsaḥ śavasāmadannanu ||

imām | te | dhiyam | pra | bhare | mahaḥ | mahīm | asya | stotre | dhiṣaṇā | yat | te | ānaje |
tam | ut-save | ca | pra-save | ca | sasahim | indram | devāsaḥ | śavasā | amadan | anu ||1.102.1||

1.102.2a asya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṁ vapuḥ |
1.102.2c asme sūryācandramasābhicakṣe śraddhe kamindra carato vitarturam ||

asya | śravaḥ | nadyaḥ | sapta | bibhrati | dyāvākṣāmā | pṛthivī | darśatam | vapuḥ |
asme iti | sūryācandramasā | abhi-cakṣe | śraddhe | kam | indra | carataḥ | vi-tarturam ||1.102.2||

1.102.3a taṁ smā rathaṁ maghavanprāva sātaye jaitraṁ yaṁ te anumadāma saṁgame |
1.102.3c ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañcharma yaccha naḥ ||

tam | sma | ratham | magha-van | pra | ava | sātaye | jaitram | yam | te | anu-madāma | sam-game |
ājā | naḥ | indra | manasā | puru-stuta | tvāyat-bhyaḥ | magha-van | śarma | yaccha | naḥ ||1.102.3||

1.102.4a vayaṁ jayema tvayā yujā vṛtamasmākamaṁśamudavā bharebhare |
1.102.4c asmabhyamindra varivaḥ sugaṁ kṛdhi pra śatrūṇāṁ maghavanvṛṣṇyā ruja ||

vayam | jayema | tvayā | yujā | vṛtam | asmākam | aṁśam | ut | ava | bhare-bhare |
asmabhyam | indra | varivaḥ | su-gam | kṛdhi | pra | śatrūṇām | magha-van | vṛṣṇyā | ruja ||1.102.4||

1.102.5a nānā hi tvā havamānā janā ime dhanānāṁ dhartaravasā vipanyavaḥ |
1.102.5c asmākaṁ smā rathamā tiṣṭha sātaye jaitraṁ hīndra nibhṛtaṁ manastava ||

nānā | hi | tvā | havamānāḥ | janāḥ | ime | dhanānām | dhartaḥ | avasā | vipanyavaḥ |
asmākam | sma | ratham | ā | tiṣṭha | sātaye | jaitram | hi | indra | ni-bhṛtam | manaḥ | tava ||1.102.5||

1.102.6a gojitā bāhū amitakratuḥ simaḥ karmankarmañchatamūtiḥ khajaṁkaraḥ |
1.102.6c akalpa indraḥ pratimānamojasāthā janā vi hvayante siṣāsavaḥ ||

go-jitā | bāhū iti | amita-kratuḥ | simaḥ | karman-karman | śatam-ūtiḥ | khajam-karaḥ |
akalpaḥ | indraḥ | prati-mānam | ojasā | atha | janāḥ | vi | hvayante | sisāsavaḥ ||1.102.6||

1.102.7a utte śatānmaghavannucca bhūyasa utsahasrādririce kṛṣṭiṣu śravaḥ |
1.102.7c amātraṁ tvā dhiṣaṇā titviṣe mahyadhā vṛtrāṇi jighnase puraṁdara ||

ut | te | śatāt | magha-van | ut | ca | bhūyasaḥ | ut | sahasrāt | ririce | kṛṣṭiṣu | śravaḥ |
amātram | tvā | dhiṣaṇā | titviṣe | mahī | adha | vṛtrāṇi | jighnase | puram-dara ||1.102.7||

1.102.8a triviṣṭidhātu pratimānamojasastisro bhūmīrnṛpate trīṇi rocanā |
1.102.8c atīdaṁ viśvaṁ bhuvanaṁ vavakṣithāśatrurindra januṣā sanādasi ||

triviṣṭi-dhātu | prati-mānam | ojasaḥ | tisraḥ | bhūmīḥ | nṛ-pate | trīṇi | rocanā |
ati | idam | viśvam | bhuvanam | vavakṣitha | aśatruḥ | indra | januṣā | sanāt | asi ||1.102.8||

1.102.9a tvāṁ deveṣu prathamaṁ havāmahe tvaṁ babhūtha pṛtanāsu sāsahiḥ |
1.102.9c semaṁ naḥ kārumupamanyumudbhidamindraḥ kṛṇotu prasave rathaṁ puraḥ ||

tvām | deveṣu | prathamam | havāmahe | tvam | babhūtha | pṛtanāsu | sasahiḥ |
saḥ | imam | naḥ | kārum | upa-manyum | ut-bhidam | indraḥ | kṛṇotu | pra-save | ratham | puraḥ ||1.102.9||

1.102.10a tvaṁ jigetha na dhanā rurodhithārbheṣvājā maghavanmahatsu ca |
1.102.10c tvāmugramavase saṁ śiśīmasyathā na indra havaneṣu codaya ||

tvam | jigetha | na | dhanā | rurodhitha | arbheṣu | ājā | magha-van | mahat-su | ca |
tvām | ugram | avase | sam | śiśīmasi | atha | naḥ | indra | havaneṣu | codaya ||1.102.10||

1.102.11a viśvāhendro adhivaktā no astvaparihvṛtāḥ sanuyāma vājam |
1.102.11c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

viśvāhā | indraḥ | adhi-vaktā | naḥ | astu | apari-hvṛtāḥ | sanuyāma | vājam |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.102.11||


1.103.1a tatta indriyaṁ paramaṁ parācairadhārayanta kavayaḥ puredam |
1.103.1c kṣamedamanyaddivyanyadasya samī pṛcyate samaneva ketuḥ ||

tat | te | indriyam | paramam | parācaiḥ | adhārayanta | kavayaḥ | purā | idam |
kṣamā | idam | anyat | divi | anyat | asya | sam | īmiti | pṛcyate | samanā-iva | ketuḥ ||1.103.1||

1.103.2a sa dhārayatpṛthivīṁ paprathacca vajreṇa hatvā nirapaḥ sasarja |
1.103.2c ahannahimabhinadrauhiṇaṁ vyahanvyaṁsaṁ maghavā śacībhiḥ ||

saḥ | dhārayat | pṛthivīm | paprathat | ca | vajreṇa | hatvā | niḥ | apaḥ | sasarja |
ahan | ahim | abhinat | rauhiṇam | vi | ahan | vi-aṁsam | magha-vā | śacībhiḥ ||1.103.2||

1.103.3a sa jātūbharmā śraddadhāna ojaḥ puro vibhindannacaradvi dāsīḥ |
1.103.3c vidvānvajrindasyave hetimasyāryaṁ saho vardhayā dyumnamindra ||

saḥ | jātū-bharmā | śrat-dadhānaḥ | ojaḥ | puraḥ | vi-bhindan | acarat | vi | dāsīḥ |
vidvān | vajrin | dasyave | hetim | asya | āryam | sahaḥ | vardhaya | dyumnam | indra ||1.103.3||

1.103.4a tadūcuṣe mānuṣemā yugāni kīrtenyaṁ maghavā nāma bibhrat |
1.103.4c upaprayandasyuhatyāya vajrī yaddha sūnuḥ śravase nāma dadhe ||

tat | ūcuṣe | mānuṣā | imā | yugāni | kīrtenyam | magha-vā | nāma | bibhrat |
upa-prayan | dasyu-hatyāya | vajrī | yat | ha | sūnuḥ | śravase | nāma | dadhe ||1.103.4||

1.103.5a tadasyedaṁ paśyatā bhūri puṣṭaṁ śradindrasya dhattana vīryāya |
1.103.5c sa gā avindatso avindadaśvāntsa oṣadhīḥ so apaḥ sa vanāni ||

tat | asya | idam | paśyata | bhūri | puṣṭam | śrat | indrasya | dhattana | vīryāya |
saḥ | gāḥ | avindat | saḥ | avindat | aśvān | saḥ | oṣadhīḥ | saḥ | apaḥ | saḥ | vanāni ||1.103.5||

1.103.6a bhūrikarmaṇe vṛṣabhāya vṛṣṇe satyaśuṣmāya sunavāma somam |
1.103.6c ya ādṛtyā paripanthīva śūro'yajvano vibhajanneti vedaḥ ||

bhūri-karmaṇe | vṛṣabhāya | vṛśṇe | satya-śuṣmāya | sunavāma | somam |
yaḥ | ā-dṛtya | paripanthī-iva | śūraḥ | ayajvanaḥ | vi-bhajan | eti | vedaḥ ||1.103.6||

1.103.7a tadindra preva vīryaṁ cakartha yatsasantaṁ vajreṇābodhayo'him |
1.103.7c anu tvā patnīrhṛṣitaṁ vayaśca viśve devāso amadannanu tvā ||

tat | indra | pra-iva | vīryam | cakartha | yat | sasantam | vajreṇa | abodhayaḥ | ahim |
anu | tvā | patnīḥ | hṛṣitam | vayaḥ | ca | viśve | devāsaḥ | amadan | anu | tvā ||1.103.7||

1.103.8a śuṣṇaṁ pipruṁ kuyavaṁ vṛtramindra yadāvadhīrvi puraḥ śambarasya |
1.103.8c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

śuṣṇam | piprum | kuyavam | vṛtram | indra | yadā | avadhīḥ | vi | puraḥ | śambarasya |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.103.8||


1.104.1a yoniṣṭa indra niṣade akāri tamā ni ṣīda svāno nārvā |
1.104.1c vimucyā vayo'vasāyāśvāndoṣā vastorvahīyasaḥ prapitve ||

yoniḥ | te | indra | ni-sade | akāri | tam | ā | ni | sīda | svānaḥ | na | arvā |
vi-mucya | vayaḥ | ava-sāya | aśvān | doṣā | vastoḥ | vahīyasaḥ | pra-pitve ||1.104.1||

1.104.2a o tye nara indramūtaye gurnū cittāntsadyo adhvano jagamyāt |
1.104.2c devāso manyuṁ dāsasya ścamnante na ā vakṣantsuvitāya varṇam ||

o iti | tye | naraḥ | indram | ūtaye | guḥ | nu | cit | tān | sadyaḥ | adhvanaḥ | jagamyāt |
devāsaḥ | manyum | dāsasya | ścamnan | te | naḥ | ā | vakṣan | suvitāya | varṇam ||1.104.2||

1.104.3a ava tmanā bharate ketavedā ava tmanā bharate phenamudan |
1.104.3c kṣīreṇa snātaḥ kuyavasya yoṣe hate te syātāṁ pravaṇe śiphāyāḥ ||

ava | tmanā | bharate | keta-vedāḥ | ava | tmanā | bharate | phenam | udan |
kṣīreṇa | snātaḥ | kuyavasya | yoṣe iti | hate iti | te iti | syātām | pravaṇe | śiphāyāḥ ||1.104.3||

1.104.4a yuyopa nābhiruparasyāyoḥ pra pūrvābhistirate rāṣṭi śūraḥ |
1.104.4c añjasī kuliśī vīrapatnī payo hinvānā udabhirbharante ||

yuyopa | nābhiḥ | uparasya | āyoḥ | pra | pūrvābhiḥ | tirate | rāṣṭi | śūraḥ |
añjasī | kuliśī | vīra-patnī | payaḥ | hinvānāḥ | uda-bhiḥ | bharante ||1.104.4||

1.104.5a prati yatsyā nīthādarśi dasyoroko nācchā sadanaṁ jānatī gāt |
1.104.5c adha smā no maghavañcarkṛtādinmā no magheva niṣṣapī parā dāḥ ||

prati | yat | syā | nīthā | adarśi | dasyoḥ | okaḥ | na | accha | sadanam | jānatī | gāt |
adha | sma | naḥ | magha-van | carkṛtāt | it | mā | naḥ | maghā-iva | niṣṣapī | parā | dāḥ ||1.104.5||

1.104.6a sa tvaṁ na indra sūrye so apsvanāgāstva ā bhaja jīvaśaṁse |
1.104.6c māntarāṁ bhujamā rīriṣo naḥ śraddhitaṁ te mahata indriyāya ||

saḥ | tvam | naḥ | indra | sūrye | saḥ | ap-su | anāgāḥ-tve | ā | bhaja | jīva-śaṁse |
mā | antarām | bhujam | ā | ririṣaḥ | naḥ | śraddhitam | te | mahate | indriyāya ||1.104.6||

1.104.7a adhā manye śratte asmā adhāyi vṛṣā codasva mahate dhanāya |
1.104.7c mā no akṛte puruhūta yonāvindra kṣudhyadbhyo vaya āsutiṁ dāḥ ||

adha | manye | śrat | te | asmai | adhāyi | vṛṣā | codasva | mahate | dhanāya |
mā | naḥ | akṛte | puru-hūta | yonau | indra | kṣudhyat-bhyaḥ | vayaḥ | ā-sutim | dāḥ ||1.104.7||

1.104.8a mā no vadhīrindra mā parā dā mā naḥ priyā bhojanāni pra moṣīḥ |
1.104.8c āṇḍā mā no maghavañchakra nirbhenmā naḥ pātrā bhetsahajānuṣāṇi ||

mā | naḥ | vadhīḥ | indra | mā | parā | dāḥ | mā | naḥ | priyā | bhojanāni | pra | moṣīḥ |
āṇḍā | mā | naḥ | magha-van | śakra | niḥ | bhet | mā | naḥ | pātrā | bhet | saha-jānuṣāṇi ||1.104.8||

1.104.9a arvāṅehi somakāmaṁ tvāhurayaṁ sutastasya pibā madāya |
1.104.9c uruvyacā jaṭhara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ ||

arvāṅ | ā | ihi | soma-kāmam | tvā | āhuḥ | ayam | sutaḥ | tasya | piba | madāya |
uru-vyacāḥ | jaṭhare | ā | vṛṣasva | pitā-iva | naḥ | śṛṇuhi | hūyamānaḥ ||1.104.9||


1.105.1a candramā apsvantarā suparṇo dhāvate divi |
1.105.1c na vo hiraṇyanemayaḥ padaṁ vindanti vidyuto vittaṁ me asya rodasī ||

candramāḥ | ap-su | antaḥ | ā | su-parṇaḥ | dhāvate | divi |
na | vaḥ | hiraṇya-nemayaḥ | padam | vindanti | vi-dyutaḥ | vittam | me | asya | rodasī iti ||1.105.1||

1.105.2a arthamidvā u arthina ā jāyā yuvate patim |
1.105.2c tuñjāte vṛṣṇyaṁ payaḥ paridāya rasaṁ duhe vittaṁ me asya rodasī ||

artham | it | vai | ūm̐ iti | arthinaḥ | ā | jāyā | yuvate | patim |
tuñjāte iti | vṛṣṇyam | payaḥ | pari-dāya | rasam | duhe | vittam | me | asya | rodasī iti ||1.105.2||

1.105.3a mo ṣu devā adaḥ svarava pādi divaspari |
1.105.3c mā somyasya śaṁbhuvaḥ śūne bhūma kadā cana vittaṁ me asya rodasī ||

mo iti | su | devāḥ | adaḥ | svaḥ | ava | pādi | divaḥ | pari |
mā | somyasya | śam-bhuvaḥ | śūne | bhūma | kadā | cana | vittam | me | asya | rodasī iti ||1.105.3||

1.105.4a yajñaṁ pṛcchāmyavamaṁ sa taddūto vi vocati |
1.105.4c kva ṛtaṁ pūrvyaṁ gataṁ kastadbibharti nūtano vittaṁ me asya rodasī ||

yajñam | pṛcchāmi | avamam | saḥ | tat | dūtaḥ | vi | vocati |
kva | ṛtam | pūrvyam | gatam | kaḥ | tat | bibharti | nūtanaḥ | vittam | me | asya | rodasī iti ||1.105.4||

1.105.5a amī ye devāḥ sthana triṣvā rocane divaḥ |
1.105.5c kadva ṛtaṁ kadanṛtaṁ kva pratnā va āhutirvittaṁ me asya rodasī ||

amī iti | ye | devāḥ | sthana | triṣu | ā | rocane | divaḥ |
kat | vaḥ | ṛtam | kat | anṛtam | kva | pratnā | vaḥ | ā-hutiḥ | vittam | me | asya | rodasī iti ||1.105.5||

1.105.6a kadva ṛtasya dharṇasi kadvaruṇasya cakṣaṇam |
1.105.6c kadaryamṇo mahaspathāti krāmema dūḍhyo vittaṁ me asya rodasī ||

kat | vaḥ | ṛtasya | dharṇasi | kat | varuṇasya | cakṣaṇam |
kat | aryamṇaḥ | mahaḥ | pathā | ati | krāmema | duḥ-dhyaḥ | vittam | me | asya | rodasī iti ||1.105.6||

1.105.7a ahaṁ so asmi yaḥ purā sute vadāmi kāni cit |
1.105.7c taṁ mā vyantyādhyo vṛko na tṛṣṇajaṁ mṛgaṁ vittaṁ me asya rodasī ||

aham | saḥ | asmi | yaḥ | purā | sute | vadāmi | kāni | cit |
tam | mā | vyanti | ā-dhyaḥ | vṛkaḥ | na | tṛṣṇa-jam | mṛgam | vittam | me | asya | rodasī iti ||1.105.7||

1.105.8a saṁ mā tapantyabhitaḥ sapatnīriva parśavaḥ |
1.105.8c mūṣo na śiśnā vyadanti mādhyaḥ stotāraṁ te śatakrato vittaṁ me asya rodasī ||

sam | mā | tapanti | abhitaḥ | sapatnīḥ-iva | parśavaḥ |
mūṣaḥ | na | śiśnā | vi | adanti | mā | ā-dhyaḥ | stotāram | te | śatakrato iti śata-krato | vittam | me | asya | rodasī iti ||1.105.8||

1.105.9a amī ye sapta raśmayastatrā me nābhirātatā |
1.105.9c tritastadvedāptyaḥ sa jāmitvāya rebhati vittaṁ me asya rodasī ||

amī iti | ye | sapta | raśmayaḥ | tatra | me | nābhiḥ | ā-tatā |
tritaḥ | tat | veda | āptyaḥ | saḥ | jāmi-tvāya | rebhati | vittam | me | asya | rodasī iti ||1.105.9||

1.105.10a amī ye pañcokṣaṇo madhye tasthurmaho divaḥ |
1.105.10c devatrā nu pravācyaṁ sadhrīcīnā ni vāvṛturvittaṁ me asya rodasī ||

amī iti | ye | pañca | ukṣaṇaḥ | madhye | tasthuḥ | mahaḥ | divaḥ |
deva-trā | nu | pra-vācyam | sadhrīcīnāḥ | ni | vavṛtuḥ | vittam | me | asya | rodasī iti ||1.105.10||

1.105.11a suparṇā eta āsate madhya ārodhane divaḥ |
1.105.11c te sedhanti patho vṛkaṁ tarantaṁ yahvatīrapo vittaṁ me asya rodasī ||

su-parṇāḥ | ete | āsate | madhye | ā-rodhane | divaḥ |
te | sedhanti | pathaḥ | vṛkam | tarantam | yahvatīḥ | apaḥ | vittam | me | asya | rodasī iti ||1.105.11||

1.105.12a navyaṁ tadukthyaṁ hitaṁ devāsaḥ supravācanam |
1.105.12c ṛtamarṣanti sindhavaḥ satyaṁ tātāna sūryo vittaṁ me asya rodasī ||

navyam | tat | ukthyam | hitam | devāsaḥ | su-pravācanam |
ṛtam | arṣanti | sindhavaḥ | satyam | tatāna | sūryaḥ | vittam | me | asya | rodasī iti ||1.105.12||

1.105.13a agne tava tyadukthyaṁ deveṣvastyāpyam |
1.105.13c sa naḥ satto manuṣvadā devānyakṣi viduṣṭaro vittaṁ me asya rodasī ||

agne | tava | tyat | ukthyam | deveṣu | asti | āpyam |
saḥ | naḥ | sattaḥ | manuṣvat | ā | devān | yakṣi | viduḥ-taraḥ | vittam | me | asya | rodasī iti ||1.105.13||

1.105.14a satto hotā manuṣvadā devām̐ acchā viduṣṭaraḥ |
1.105.14c agnirhavyā suṣūdati devo deveṣu medhiro vittaṁ me asya rodasī ||

sattaḥ | hotā | manuṣvat | ā | devān | accha | viduḥ-taraḥ |
agniḥ | havyā | susūdati | devaḥ | deveṣu | medhiraḥ | vittam | me | asya | rodasī iti ||1.105.14||

1.105.15a brahmā kṛṇoti varuṇo gātuvidaṁ tamīmahe |
1.105.15c vyūrṇoti hṛdā matiṁ navyo jāyatāmṛtaṁ vittaṁ me asya rodasī ||

brahma | kṛṇoti | varuṇaḥ | gātu-vidam | tam | īmahe |
vi | ūrṇoti | hṛdā | matim | navyaḥ | jāyatām | ṛtam | vittam | me | asya | rodasī iti ||1.105.15||

1.105.16a asau yaḥ panthā ādityo divi pravācyaṁ kṛtaḥ |
1.105.16c na sa devā atikrame taṁ martāso na paśyatha vittaṁ me asya rodasī ||

asau | yaḥ | panthāḥ | ādityaḥ | divi | pra-vācyam | kṛtaḥ |
na | saḥ | devāḥ | ati-krame | tam | martāsaḥ | na | paśyatha | vittam | me | asya | rodasī iti ||1.105.16||

1.105.17a tritaḥ kūpe'vahito devānhavata ūtaye |
1.105.17c tacchuśrāva bṛhaspatiḥ kṛṇvannaṁhūraṇāduru vittaṁ me asya rodasī ||

tritaḥ | kūpe | ava-hitaḥ | devān | havate | ūtaye |
tat | śuśrāva | bṛhaspatiḥ | kṛṇvan | aṁhūraṇāt | uru | vittam | me | asya | rodasī iti ||1.105.17||

1.105.18a aruṇo mā sakṛdvṛkaḥ pathā yantaṁ dadarśa hi |
1.105.18c ujjihīte nicāyyā taṣṭeva pṛṣṭyāmayī vittaṁ me asya rodasī ||

aruṇaḥ | mā | sakṛt | vṛkaḥ | pathā | yantam | dadarśa | hi |
ut | jihīte | ni-cāyya | taṣṭā-iva | pṛṣṭi-āmayī | vittam | me | asya | rodasī iti ||1.105.18||

1.105.19a enāṅgūṣeṇa vayamindravanto'bhi ṣyāma vṛjane sarvavīrāḥ |
1.105.19c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

enā | āṅgūṣeṇa | vayam | indra-vantaḥ | abhi | syāma | vṛjane | sarva-vīrāḥ |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.105.19||


1.106.1a indraṁ mitraṁ varuṇamagnimūtaye mārutaṁ śardho aditiṁ havāmahe |
1.106.1c rathaṁ na durgādvasavaḥ sudānavo viśvasmānno aṁhaso niṣpipartana ||

indram | mitram | varuṇam | agnim | ūtaye | mārutam | śardhaḥ | aditim | havāmahe |
ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṁhasaḥ | niḥ | pipartana ||1.106.1||

1.106.2a ta ādityā ā gatā sarvatātaye bhūta devā vṛtratūryeṣu śaṁbhuvaḥ |
1.106.2c rathaṁ na durgādvasavaḥ sudānavo viśvasmānno aṁhaso niṣpipartana ||

te | ādityāḥ | ā | gata | sarva-tātaye | bhūta | devāḥ | vṛtra-tūryeṣu | śam-bhuvaḥ |
ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṁhasaḥ | niḥ | pipartana ||1.106.2||

1.106.3a avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā |
1.106.3c rathaṁ na durgādvasavaḥ sudānavo viśvasmānno aṁhaso niṣpipartana ||

avantu | naḥ | pitaraḥ | su-pravācanāḥ | uta | devī iti | devaputre iti deva-putre | ṛta-vṛdhā |
ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṁhasaḥ | niḥ | pipartana ||1.106.3||

1.106.4a narāśaṁsaṁ vājinaṁ vājayanniha kṣayadvīraṁ pūṣaṇaṁ sumnairīmahe |
1.106.4c rathaṁ na durgādvasavaḥ sudānavo viśvasmānno aṁhaso niṣpipartana ||

narāśaṁsam | vājinam | vājayan | iha | kṣayat-vīram | pūṣaṇam | sumnaiḥ | īmahe |
ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṁhasaḥ | niḥ | pipartana ||1.106.4||

1.106.5a bṛhaspate sadaminnaḥ sugaṁ kṛdhi śaṁ yoryatte manurhitaṁ tadīmahe |
1.106.5c rathaṁ na durgādvasavaḥ sudānavo viśvasmānno aṁhaso niṣpipartana ||

bṛhaspate | sadam | it | naḥ | su-gam | kṛdhi | śam | yoḥ | yat | te | manuḥ-hitam | tat | īmahe |
ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṁhasaḥ | niḥ | pipartana ||1.106.5||

1.106.6a indraṁ kutso vṛtrahaṇaṁ śacīpatiṁ kāṭe nibāḻha ṛṣirahvadūtaye |
1.106.6c rathaṁ na durgādvasavaḥ sudānavo viśvasmānno aṁhaso niṣpipartana ||

indram | kutsaḥ | vṛtra-hanam | śacī-patim | kāṭe | ni-bāḻhaḥ | ṛṣiḥ | ahvat | ūtaye |
ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṁhasaḥ | niḥ | pipartana ||1.106.6||

1.106.7a devairno devyaditirni pātu devastrātā trāyatāmaprayucchan |
1.106.7c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

devaiḥ | naḥ | devī | aditiḥ | ni | pātu | devaḥ | trātā | trāyatām | apra-yucchan |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.106.7||


1.107.1a yajño devānāṁ pratyeti sumnamādityāso bhavatā mṛḻayantaḥ |
1.107.1c ā vo'rvācī sumatirvavṛtyādaṁhościdyā varivovittarāsat ||

yajñaḥ | devānām | prati | eti | sumnam | ādityāsaḥ | bhavata | mṛḻayantaḥ |
ā | vaḥ | arvācī | su-matiḥ | vavṛtyāt | aṁhoḥ | cit | yā | varivovit-tarā | asat ||1.107.1||

1.107.2a upa no devā avasā gamantvaṅgirasāṁ sāmabhiḥ stūyamānāḥ |
1.107.2c indra indriyairmaruto marudbhirādityairno aditiḥ śarma yaṁsat ||

upa | naḥ | devāḥ | avasā | ā | gamantu | aṅgirasām | sāma-bhiḥ | stūyamānāḥ |
indraḥ | indriyaiḥ | marutaḥ | marut-bhiḥ | ādityaiḥ | naḥ | aditiḥ | śarma | yaṁsat ||1.107.2||

1.107.3a tanna indrastadvaruṇastadagnistadaryamā tatsavitā cano dhāt |
1.107.3c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

tat | naḥ | indraḥ | tat | varuṇaḥ | tat | agniḥ | tat | aryamā | tat | savitā | canaḥ | dhāt |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.107.3||


1.108.1a ya indrāgnī citratamo ratho vāmabhi viśvāni bhuvanāni caṣṭe |
1.108.1c tenā yātaṁ sarathaṁ tasthivāṁsāthā somasya pibataṁ sutasya ||

yaḥ | indrāgnī iti | citra-tamaḥ | rathaḥ | vām | abhi | viśvāni | bhuvanāni | caṣṭe |
tena | ā | yātam | sa-ratham | tasthi-vāṁsā | atha | somasya | pibatam | sutasya ||1.108.1||

1.108.2a yāvadidaṁ bhuvanaṁ viśvamastyuruvyacā varimatā gabhīram |
1.108.2c tāvām̐ ayaṁ pātave somo astvaramindrāgnī manase yuvabhyām ||

yāvat | idam | bhuvanam | viśvam | asti | uru-vyacā | varimatā | gabhīram |
tāvān | ayam | pātave | somaḥ | astu | aram | indrāgnī iti | manase | yuva-bhyām ||1.108.2||

1.108.3a cakrāthe hi sadhryaṅnāma bhadraṁ sadhrīcīnā vṛtrahaṇā uta sthaḥ |
1.108.3c tāvindrāgnī sadhryañcā niṣadyā vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām ||

cakrāthe iti | hi | sadhryak | nāma | bhadram | sadhrīcīnā | vṛtra-hanau | uta | sthaḥ |
tau | indrāgnī iti | sadhryañcā | ni-sadya | vṛṣṇaḥ | somasya | vṛṣaṇā | ā | vṛṣethām ||1.108.3||

1.108.4a samiddheṣvagniṣvānajānā yatasrucā barhiru tistirāṇā |
1.108.4c tīvraiḥ somaiḥ pariṣiktebhirarvāgendrāgnī saumanasāya yātam ||

sam-iddheṣu | agniṣu | ānajānā | yata-srucā | barhiḥ | ūm̐ iti | tistirāṇā |
tīvraiḥ | somaiḥ | pari-siktebhiḥ | arvāk | ā | indrāgnī iti | saumanasāya | yātam ||1.108.4||

1.108.5a yānīndrāgnī cakrathurvīryāṇi yāni rūpāṇyuta vṛṣṇyāni |
1.108.5c yā vāṁ pratnāni sakhyā śivāni tebhiḥ somasya pibataṁ sutasya ||

yāni | indrāgnī iti | cakrathuḥ | vīryāṇi | yāni | rūpāṇi | uta | vṛṣṇyāni |
yā | vām | pratnāni | sakhyā | śivāni | tebhiḥ | somasya | pibatam | sutasya ||1.108.5||

1.108.6a yadabravaṁ prathamaṁ vāṁ vṛṇāno'yaṁ somo asurairno vihavyaḥ |
1.108.6c tāṁ satyāṁ śraddhāmabhyā hi yātamathā somasya pibataṁ sutasya ||

yat | abravam | prathamam | vām | vṛṇānaḥ | ayam | somaḥ | asuraiḥ | naḥ | vi-havyaḥ |
tām | satyām | śraddhām | abhi | ā | hi | yātam | atha | somasya | pibatam | sutasya ||1.108.6||

1.108.7a yadindrāgnī madathaḥ sve duroṇe yadbrahmaṇi rājani vā yajatrā |
1.108.7c ataḥ pari vṛṣaṇāvā hi yātamathā somasya pibataṁ sutasya ||

yat | indrāgnī iti | madathaḥ | sve | duroṇe | yat | brahmaṇi | rājani | vā | yajatrā |
ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya ||1.108.7||

1.108.8a yadindrāgnī yaduṣu turvaśeṣu yaddruhyuṣvanuṣu pūruṣu sthaḥ |
1.108.8c ataḥ pari vṛṣaṇāvā hi yātamathā somasya pibataṁ sutasya ||

yat | indrāgnī iti | yaduṣu | turvaśeṣu | yat | druhyuṣu | anuṣu | pūruṣu | sthaḥ |
ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya ||1.108.8||

1.108.9a yadindrāgnī avamasyāṁ pṛthivyāṁ madhyamasyāṁ paramasyāmuta sthaḥ |
1.108.9c ataḥ pari vṛṣaṇāvā hi yātamathā somasya pibataṁ sutasya ||

yat | indrāgnī iti | avamasyām | pṛthivyām | madhyamasyām | paramasyām | uta | sthaḥ |
ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya ||1.108.9||

1.108.10a yadindrāgnī paramasyāṁ pṛthivyāṁ madhyamasyāmavamasyāmuta sthaḥ |
1.108.10c ataḥ pari vṛṣaṇāvā hi yātamathā somasya pibataṁ sutasya ||

yat | indrāgnī iti | paramasyām | pṛthivyām | madhyamasyām | avamasyām | uta | sthaḥ |
ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya ||1.108.10||

1.108.11a yadindrāgnī divi ṣṭho yatpṛthivyāṁ yatparvateṣvoṣadhīṣvapsu |
1.108.11c ataḥ pari vṛṣaṇāvā hi yātamathā somasya pibataṁ sutasya ||

yat | indrāgnī iti | divi | sthaḥ | yat | pṛthivyām | yat | parvateṣu | oṣadhīṣu | ap-su |
ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya ||1.108.11||

1.108.12a yadindrāgnī uditā sūryasya madhye divaḥ svadhayā mādayethe |
1.108.12c ataḥ pari vṛṣaṇāvā hi yātamathā somasya pibataṁ sutasya ||

yat | indrāgnī iti | ut-itā | sūryasya | madhye | divaḥ | svadhayā | mādayethe iti |
ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya ||1.108.12||

1.108.13a evendrāgnī papivāṁsā sutasya viśvāsmabhyaṁ saṁ jayataṁ dhanāni |
1.108.13c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

eva | indrāgnī iti | papi-vāṁsā | sutasya | viśvā | asmabhyam | sam | jayatam | dhanāni |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.108.13||


1.109.1a vi hyakhyaṁ manasā vasya icchannindrāgnī jñāsa uta vā sajātān |
1.109.1c nānyā yuvatpramatirasti mahyaṁ sa vāṁ dhiyaṁ vājayantīmatakṣam ||

vi | hi | akhyam | manasā | vasyaḥ | icchan | indrāgnī iti | jñāsaḥ | uta | vā | sa-jātān |
na | anyā | yuvat | pra-matiḥ | asti | mahyam | saḥ | vām | dhiyam | vāja-yantīm | atakṣam ||1.109.1||

1.109.2a aśravaṁ hi bhūridāvattarā vāṁ vijāmāturuta vā ghā syālāt |
1.109.2c athā somasya prayatī yuvabhyāmindrāgnī stomaṁ janayāmi navyam ||

aśravam | hi | bhūridāvat-tarā | vām | vi-jāmātuḥ | uta | vā | gha | syālāt |
atha | somasya | pra-yatī | yuva-bhyām | indrāgnī iti | stomam | janayāmi | navyam ||1.109.2||

1.109.3a mā cchedma raśmīm̐riti nādhamānāḥ pitṝṇāṁ śaktīranuyacchamānāḥ |
1.109.3c indrāgnibhyāṁ kaṁ vṛṣaṇo madanti tā hyadrī dhiṣaṇāyā upasthe ||

mā | chedma | raśmīn | iti | nādhamānāḥ | pitṝṇām | śaktīḥ | anu-yacchamānāḥ |
indrāgni-bhyām | kam | vṛṣaṇaḥ | madanti | tā | hi | adrī iti | dhiṣaṇāyāḥ | upa-sthe ||1.109.3||

1.109.4a yuvābhyāṁ devī dhiṣaṇā madāyendrāgnī somamuśatī sunoti |
1.109.4c tāvaśvinā bhadrahastā supāṇī ā dhāvataṁ madhunā pṛṅktamapsu ||

yuvābhyām | devī | dhiṣaṇā | madāya | indrāgnī iti | somam | uśatī | sunoti |
tau | aśvinā | bhadra-hastā | supāṇī iti su-pāṇī | ā | dhāvatam | madhunā | pṛṅktam | ap-su ||1.109.4||

1.109.5a yuvāmindrāgnī vasuno vibhāge tavastamā śuśrava vṛtrahatye |
1.109.5c tāvāsadyā barhiṣi yajñe asminpra carṣaṇī mādayethāṁ sutasya ||

yuvām | indrāgnī iti | vasunaḥ | vi-bhāge | tavaḥ-tamā | śuśrava | vṛtra-hatye |
tau | ā-sadya | barhiṣi | yajñe | asmin | pra | carṣaṇī iti | mādayethām | sutasya ||1.109.5||

1.109.6a pra carṣaṇibhyaḥ pṛtanāhaveṣu pra pṛthivyā riricāthe divaśca |
1.109.6c pra sindhubhyaḥ pra giribhyo mahitvā prendrāgnī viśvā bhuvanātyanyā ||

pra | carṣaṇi-bhyaḥ | pṛtanā-haveṣu | pra | pṛthivyāḥ | riricāthe iti | divaḥ | ca |
pra | sindhu-bhyaḥ | pra | giri-bhyaḥ | mahi-tvā | pra | indrāgnī iti | viśvā | bhuvanā | ati | anyā ||1.109.6||

1.109.7a ā bharataṁ śikṣataṁ vajrabāhū asmām̐ indrāgnī avataṁ śacībhiḥ |
1.109.7c ime nu te raśmayaḥ sūryasya yebhiḥ sapitvaṁ pitaro na āsan ||

ā | bharatam | śikṣatam | vajrabāhū iti vajra-bāhū | asmān | indrāgnī iti | avatam | śacībhiḥ |
ime | nu | te | raśmayaḥ | sūryasya | yebhiḥ | sa-pitvam | pitaraḥ | naḥ | āsan ||1.109.7||

1.109.8a puraṁdarā śikṣataṁ vajrahastāsmām̐ indrāgnī avataṁ bhareṣu |
1.109.8c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

puram-darā | śikṣatam | vajra-hastā | asmān | indrāgnī iti | avatam | bhareṣu |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.109.8||


1.110.1a tataṁ me apastadu tāyate punaḥ svādiṣṭhā dhītirucathāya śasyate |
1.110.1c ayaṁ samudra iha viśvadevyaḥ svāhākṛtasya samu tṛpṇuta ṛbhavaḥ ||

tatam | me | apaḥ | tat | ūm̐ iti | tāyate | punariti | svādiṣṭhā | dhītiḥ | ucathāya | śasyate |
ayam | samudraḥ | iha | viśva-devyaḥ | svāhā-kṛtasya | sam | ūm̐ iti | tṛpṇuta | ṛbhavaḥ ||1.110.1||

1.110.2a ābhogayaṁ pra yadicchanta aitanāpākāḥ prāñco mama ke cidāpayaḥ |
1.110.2c saudhanvanāsaścaritasya bhūmanāgacchata saviturdāśuṣo gṛham ||

ā-bhogayam | pra | yat | icchantaḥ | aitana | apākāḥ | prāñcaḥ | mama | ke | cit | āpayaḥ |
saudhanvanāsaḥ | caritasya | bhūmanā | agacchata | savituḥ | dāśuṣaḥ | gṛham ||1.110.2||

1.110.3a tatsavitā vo'mṛtatvamāsuvadagohyaṁ yacchravayanta aitana |
1.110.3c tyaṁ ciccamasamasurasya bhakṣaṇamekaṁ santamakṛṇutā caturvayam ||

tat | savitā | vaḥ | amṛta-tvam | ā | asuvat | agohyam | yat | śravayantaḥ | aitana |
tyam | cit | camasam | asurasya | bhakṣaṇam | ekam | santam | akṛṇuta | catuḥ-vayam ||1.110.3||

1.110.4a viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvamānaśuḥ |
1.110.4c saudhanvanā ṛbhavaḥ sūracakṣasaḥ saṁvatsare samapṛcyanta dhītibhiḥ ||

viṣṭvī | śamī | taraṇi-tvena | vāghataḥ | martāsaḥ | santaḥ | amṛta-tvam | ānaśuḥ |
saudhanvanāḥ | ṛbhavaḥ | sūra-cakṣasaḥ | saṁvatsare | sam | apṛcyanta | dhīti-bhiḥ ||1.110.4||

1.110.5a kṣetramiva vi mamustejanenam̐ ekaṁ pātramṛbhavo jehamānam |
1.110.5c upastutā upamaṁ nādhamānā amartyeṣu śrava icchamānāḥ ||

kṣetram-iva | vi | mamuḥ | tejanena | ekam | pātram | ṛbhavaḥ | jehamānam |
upa-stutāḥ | upa-mam | nādhamānāḥ | amartyeṣu | śravaḥ | icchamānāḥ ||1.110.5||

1.110.6a ā manīṣāmantarikṣasya nṛbhyaḥ sruceva ghṛtaṁ juhavāma vidmanā |
1.110.6c taraṇitvā ye piturasya saścira ṛbhavo vājamaruhandivo rajaḥ ||

ā | mānīṣām | antarikṣasya | nṛ-bhyaḥ | srucā-iva | ghṛtam | juhavāma | vidmanā |
taraṇi-tvā | ye | pituḥ | asya | saścire | ṛbhavaḥ | vājam | aruhan | divaḥ | rajaḥ ||1.110.6||

1.110.7a ṛbhurna indraḥ śavasā navīyānṛbhurvājebhirvasubhirvasurdadiḥ |
1.110.7c yuṣmākaṁ devā avasāhani priye'bhi tiṣṭhema pṛtsutīrasunvatām ||

ṛbhuḥ | naḥ | indraḥ | śavasā | navīyān | ṛbhuḥ | vājebhiḥ | vasu-bhiḥ | vasuḥ | dadiḥ |
yuṣmākam | devāḥ | avasā | ahani | priye | abhi | tiṣṭhema | pṛtsutīḥ | asunvatām ||1.110.7||

1.110.8a niścarmaṇa ṛbhavo gāmapiṁśata saṁ vatsenāsṛjatā mātaraṁ punaḥ |
1.110.8c saudhanvanāsaḥ svapasyayā naro jivrī yuvānā pitarākṛṇotana ||

niḥ | carmaṇaḥ | ṛbhavaḥ | gām | apiṁśata | sam | vatsena | asṛjata | mātaram | punariti |
saudhanvanāsaḥ | su-apasyayā | naraḥ | jivrī iti | yuvānā | pitarā | akṛṇotana ||1.110.8||

1.110.9a vājebhirno vājasātāvaviḍḍhyṛbhumām̐ indra citramā darṣi rādhaḥ |
1.110.9c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

vājebhiḥ | naḥ | vāja-sātau | aviḍḍhi | ṛbhu-mān | indra | citram | ā | darṣi | rādhaḥ |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.110.9||


1.111.1a takṣanrathaṁ suvṛtaṁ vidmanāpasastakṣanharī indravāhā vṛṣaṇvasū |
1.111.1c takṣanpitṛbhyāmṛbhavo yuvadvayastakṣanvatsāya mātaraṁ sacābhuvam ||

takṣan | ratham | su-vṛtam | vidmanā-apasaḥ | takṣan | harī iti | indra-vāhā | vṛṣaṇvasū iti vṛṣaṇ-vasū |
takṣan | pitṛ-bhyām | ṛbhavaḥ | yuvat | vayaḥ | takṣan | vatsāya | mātaram | sacā-bhuvam ||1.111.1||

1.111.2a ā no yajñāya takṣata ṛbhumadvayaḥ kratve dakṣāya suprajāvatīmiṣam |
1.111.2c yathā kṣayāma sarvavīrayā viśā tannaḥ śardhāya dhāsathā svindriyam ||

ā | naḥ | yajñāya | takṣata | ṛbhu-mat | vayaḥ | kratve | dakṣāya | su-prajāvatīm | iṣam |
yathā | kṣayāma | sarva-vīrayā | viśā | tat | naḥ | śardhāya | dhāsatha | su | indriyam ||1.111.2||

1.111.3a ā takṣata sātimasmabhyamṛbhavaḥ sātiṁ rathāya sātimarvate naraḥ |
1.111.3c sātiṁ no jaitrīṁ saṁ maheta viśvahā jāmimajāmiṁ pṛtanāsu sakṣaṇim ||

ā | takṣata | sātim | asmabhyam | ṛbhavaḥ | sātim | rathāya | sātim | arvate | naraḥ |
sātim | naḥ | jaitrīm | sam | maheta | viśva-hā | jāmim | ajāmim | pṛtanāsu | sakṣaṇim ||1.111.3||

1.111.4a ṛbhukṣaṇamindramā huva ūtaya ṛbhūnvājānmarutaḥ somapītaye |
1.111.4c ubhā mitrāvaruṇā nūnamaśvinā te no hinvantu sātaye dhiye jiṣe ||

ṛbhukṣaṇam | indram | ā | huve | ūtaye | ṛbhūn | vājān | marutaḥ | soma-pītaye |
ubhā | mitrāvaruṇā | nūnam | aśvinā | te | naḥ | hinvantu | sātaye | dhiye | jiṣe ||1.111.4||

1.111.5a ṛbhurbharāya saṁ śiśātu sātiṁ samaryajidvājo asmām̐ aviṣṭu |
1.111.5c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

ṛbhuḥ | bharāya | sam | śiśātu | sātim | samarya-jit | vājaḥ | asmān | aviṣṭu |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.111.5||


1.112.1a īḻe dyāvāpṛthivī pūrvacittaye'gniṁ gharmaṁ surucaṁ yāmanniṣṭaye |
1.112.1c yābhirbhare kāramaṁśāya jinvathastābhirū ṣu ūtibhiraśvinā gatam ||

īḻe | dyāvāpṛthivī iti | pūrva-cittaye | agnim | gharmam | su-rucam | yāman | iṣṭaye |
yābhiḥ | bhare | kāram | aṁśāya | jinvathaḥ | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.1||

1.112.2a yuvordānāya subharā asaścato rathamā tasthurvacasaṁ na mantave |
1.112.2c yābhirdhiyo'vathaḥ karmanniṣṭaye tābhirū ṣu ūtibhiraśvinā gatam ||

yuvoḥ | dānāya | su-bharāḥ | asaścataḥ | ratham | ā | tasthuḥ | vacasam | na | mantave |
yābhiḥ | dhiyaḥ | avathaḥ | karman | iṣṭaye | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.2||

1.112.3a yuvaṁ tāsāṁ divyasya praśāsane viśāṁ kṣayatho amṛtasya majmanā |
1.112.3c yābhirdhenumasvaṁ pinvatho narā tābhirū ṣu ūtibhiraśvinā gatam ||

yuvam | tāsām | divyasya | pra-śāsane | viśām | kṣayathaḥ | amṛtasya | majmanā |
yābhiḥ | dhenum | asvam | pinvathaḥ | narā | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.3||

1.112.4a yābhiḥ parijmā tanayasya majmanā dvimātā tūrṣu taraṇirvibhūṣati |
1.112.4c yābhistrimanturabhavadvicakṣaṇastābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | pari-jmā | tanayasya | majmanā | dvi-mātā | tūrṣu | taraṇiḥ | vi-bhūṣati |
yābhiḥ | tri-mantuḥ | abhavat | vi-cakṣaṇaḥ | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.4||

1.112.5a yābhī rebhaṁ nivṛtaṁ sitamadbhya udvandanamairayataṁ svardṛśe |
1.112.5c yābhiḥ kaṇvaṁ pra siṣāsantamāvataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | rebham | ni-vṛtam | sitam | at-bhyaḥ | ut | vandanam | airayatam | svaḥ | dṛśe |
yābhiḥ | kaṇvam | pra | sisāsantam | āvatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.5||

1.112.6a yābhirantakaṁ jasamānamāraṇe bhujyuṁ yābhiravyathibhirjijinvathuḥ |
1.112.6c yābhiḥ karkandhuṁ vayyaṁ ca jinvathastābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | antakam | jasamānam | ā-araṇe | bhujyum | yābhiḥ | avyathi-bhiḥ | jijinvathuḥ |
yābhiḥ | karkandhum | vayyam | ca | jinvathaḥ | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.6||

1.112.7a yābhiḥ śucantiṁ dhanasāṁ suṣaṁsadaṁ taptaṁ gharmamomyāvantamatraye |
1.112.7c yābhiḥ pṛśniguṁ purukutsamāvataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | śucantim | dhana-sām | su-saṁsadam | taptam | gharmam | omyā-vantam | atraye |
yābhiḥ | pṛṣni-gum | puru-kutsam | āvatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.7||

1.112.8a yābhiḥ śacībhirvṛṣaṇā parāvṛjaṁ prāndhaṁ śroṇaṁ cakṣasa etave kṛthaḥ |
1.112.8c yābhirvartikāṁ grasitāmamuñcataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | śacībhiḥ | vṛṣaṇā | parā-vṛjam | pra | andham | śroṇam | cakṣase | etave | kṛthaḥ |
yābhiḥ | vartikām | grasitām | amuñcatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.8||

1.112.9a yābhiḥ sindhuṁ madhumantamasaścataṁ vasiṣṭhaṁ yābhirajarāvajinvatam |
1.112.9c yābhiḥ kutsaṁ śrutaryaṁ naryamāvataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | sindhum | madhu-mantam | asaścatam | vasiṣṭham | yābhiḥ | ajarau | ajinvatam |
yābhiḥ | kutsam | śrutaryam | naryam | āvatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.9||

1.112.10a yābhirviśpalāṁ dhanasāmatharvyaṁ sahasramīḻha ājāvajinvatam |
1.112.10c yābhirvaśamaśvyaṁ preṇimāvataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | viśpalām | dhana-sām | atharvyam | sahasra-mīḻhe | ājau | ajinvatam |
yābhiḥ | vaśam | aśvyam | preṇim | āvatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.10||

1.112.11a yābhiḥ sudānū auśijāya vaṇije dīrghaśravase madhu kośo akṣarat |
1.112.11c kakṣīvantaṁ stotāraṁ yābhirāvataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | sudānū iti su-dānū | auśijāya | vaṇije | dīrgha-śravase | madhu | kośaḥ | akṣarat |
kakṣīvantam | stotāram | yābhiḥ | āvatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.11||

1.112.12a yābhī rasāṁ kṣodasodnaḥ pipinvathuranaśvaṁ yābhī rathamāvataṁ jiṣe |
1.112.12c yābhistriśoka usriyā udājata tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | rasām | kṣodasā | udnaḥ | pipinvathuḥ | anaśvam | yābhiḥ | ratham | āvatam | jiṣe |
yābhiḥ | tri-śokaḥ | usriyāḥ | ut-ājata | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.12||

1.112.13a yābhiḥ sūryaṁ pariyāthaḥ parāvati mandhātāraṁ kṣaitrapatyeṣvāvatam |
1.112.13c yābhirvipraṁ pra bharadvājamāvataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | sūryam | pari-yāthaḥ | parā-vati | mandhātāram | kṣaitra-patyeṣu | āvatam |
yābhiḥ | vipram | pra | bharat-vājam | āvatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.13||

1.112.14a yābhirmahāmatithigvaṁ kaśojuvaṁ divodāsaṁ śambarahatya āvatam |
1.112.14c yābhiḥ pūrbhidye trasadasyumāvataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | mahām | atithi-gvam | kaśaḥ-juvam | divaḥ-dāsam | śambara-hatye | āvatam |
yābhiḥ | pūḥ-bhidye | trasadasyum | āvatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.14||

1.112.15a yābhirvamraṁ vipipānamupastutaṁ kaliṁ yābhirvittajāniṁ duvasyathaḥ |
1.112.15c yābhirvyaśvamuta pṛthimāvataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | vamram | vi-pipānam | upa-stutam | kalim | yābhiḥ | vitta-jānim | duvasyathaḥ |
yābhiḥ | vi-aśvam | uta | pṛthim | āvatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.15||

1.112.16a yābhirnarā śayave yābhiratraye yābhiḥ purā manave gātumīṣathuḥ |
1.112.16c yābhiḥ śārīrājataṁ syūmaraśmaye tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | narā | śayave | yābhiḥ | atraye | yābhiḥ | purā | manave | gātum | īṣathuḥ |
yābhiḥ | śārīḥ | ājatam | syūma-raśmaye | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.16||

1.112.17a yābhiḥ paṭharvā jaṭharasya majmanāgnirnādīdeccita iddho ajmannā |
1.112.17c yābhiḥ śaryātamavatho mahādhane tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | paṭharvā | jaṭharasya | majmanā | agniḥ | na | adīdet | citaḥ | iddhaḥ | ajman | ā |
yābhiḥ | śaryātam | avathaḥ | mahā-dhane | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.17||

1.112.18a yābhiraṅgiro manasā niraṇyatho'graṁ gacchatho vivare goarṇasaḥ |
1.112.18c yābhirmanuṁ śūramiṣā samāvataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | aṅgiraḥ | manasā | ni-raṇyathaḥ | agram | gacchathaḥ | vi-vare | go-arṇasaḥ |
yābhiḥ | manum | śūram | iṣā | sam-āvatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.18||

1.112.19a yābhiḥ patnīrvimadāya nyūhathurā gha vā yābhiraruṇīraśikṣatam |
1.112.19c yābhiḥ sudāsa ūhathuḥ sudevyaṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | patnīḥ | vi-madāya | ni-ūhathuḥ | ā | gha | vā | yābhiḥ | aruṇīḥ | aśikṣatam |
yābhiḥ | su-dāse | ūhathuḥ | su-devyam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.19||

1.112.20a yābhiḥ śaṁtātī bhavatho dadāśuṣe bhujyuṁ yābhiravatho yābhiradhrigum |
1.112.20c omyāvatīṁ subharāmṛtastubhaṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | śaṁtātī iti śam-tātī | bhavathaḥ | dadāśuṣe | bhujyum | yābhiḥ | avathaḥ | yābhiḥ | adhri-gum |
omyā-vatīm | su-bharām | ṛta-stubham | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.20||

1.112.21a yābhiḥ kṛśānumasane duvasyatho jave yābhiryūno arvantamāvatam |
1.112.21c madhu priyaṁ bharatho yatsaraḍbhyastābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | kṛśānum | asane | duvasyathaḥ | jave | yābhiḥ | yūnaḥ | arvantam | āvatam |
madhu | priyam | bharathaḥ | yat | saraṭ-bhyaḥ | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.21||

1.112.22a yābhirnaraṁ goṣuyudhaṁ nṛṣāhye kṣetrasya sātā tanayasya jinvathaḥ |
1.112.22c yābhī rathām̐ avatho yābhirarvatastābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | naram | goṣu-yudham | nṛ-sahye | kṣetrasya | sātā | tanayasya | jinvathaḥ |
yābhiḥ | rathān | avathaḥ | yābhiḥ | arvataḥ | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.22||

1.112.23a yābhiḥ kutsamārjuneyaṁ śatakratū pra turvītiṁ pra ca dabhītimāvatam |
1.112.23c yābhirdhvasantiṁ puruṣantimāvataṁ tābhirū ṣu ūtibhiraśvinā gatam ||

yābhiḥ | kutsam | ārjuneyam | śatakratū iti śata-kratū | pra | turvītim | pra | ca | dabhītim | āvatam |
yābhiḥ | dhvasantim | puru-santim | āvatam | tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.23||

1.112.24a apnasvatīmaśvinā vācamasme kṛtaṁ no dasrā vṛṣaṇā manīṣām |
1.112.24c adyūtye'vase ni hvaye vāṁ vṛdhe ca no bhavataṁ vājasātau ||

apnasvatīm | aśvinā | vācam | asme iti | kṛtam | naḥ | dasrā | vṛṣaṇā | manīṣām |
adyūtye | avase | ni | hvaye | vām | vṛdhe | ca | naḥ | bhavatam | vāja-sātau ||1.112.24||

1.112.25a dyubhiraktubhiḥ pari pātamasmānariṣṭebhiraśvinā saubhagebhiḥ |
1.112.25c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

dyu-bhiḥ | aktu-bhiḥ | pari | pātam | asmān | ariṣṭebhiḥ | aśvinā | saubhagebhiḥ |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.112.25||


1.113.1a idaṁ śreṣṭhaṁ jyotiṣāṁ jyotirāgāccitraḥ praketo ajaniṣṭa vibhvā |
1.113.1c yathā prasūtā savituḥ savāyam̐ evā rātryuṣase yonimāraik ||

idam | śreṣṭham | jyotiṣām | jyotiḥ | ā | agāt | citraḥ | pra-ketaḥ | ajaniṣṭa | vi-bhvā |
yathā | pra-sūtā | savituḥ | savāya | eva | rātrī | uṣase | yonim | araik ||1.113.1||

1.113.2a ruśadvatsā ruśatī śvetyāgādāraigu kṛṣṇā sadanānyasyāḥ |
1.113.2c samānabandhū amṛte anūcī dyāvā varṇaṁ carata āmināne ||

ruśat-vatsā | ruśatī | śvetyā | ā | agāt | araik | ūm̐ iti | kṛṣṇā | sadanāni | asyāḥ |
samānabandhū iti samāna-bandhū | amṛte iti | anūcī iti | dyāvā | varṇam | carataḥ | āmināne ityā-mināne ||1.113.2||

1.113.3a samāno adhvā svasroranantastamanyānyā carato devaśiṣṭe |
1.113.3c na methete na tasthatuḥ sumeke naktoṣāsā samanasā virūpe ||

samānaḥ | adhvā | svasroḥ | anantaḥ | tam | anyā-anyā | carataḥ | devaśiṣṭe iti deva-śiṣṭe |
na | methete iti | na | tasthatuḥ | sumeke iti su-meke | naktoṣāsā | sa-manasā | virūpe iti vi-rūpe ||1.113.3||

1.113.4a bhāsvatī netrī sūnṛtānāmaceti citrā vi duro na āvaḥ |
1.113.4c prārpyā jagadvyu no rāyo akhyaduṣā ajīgarbhuvanāni viśvā ||

bhāsvatī | netrī | sūnṛtānām | aceti | citrā | vi | duraḥ | naḥ | āvarityāvaḥ |
pra-arpya | jagat | vi | ūm̐ iti | naḥ | rāyaḥ | akhyat | uṣāḥ | ajīgaḥ | bhuvanāni | viśvā ||1.113.4||

1.113.5a jihmaśye caritave maghonyābhogaya iṣṭaye rāya u tvam |
1.113.5c dabhraṁ paśyadbhya urviyā vicakṣa uṣā ajīgarbhuvanāni viśvā ||

jihma-śye | caritave | maghonī | ā-bhogaye | iṣṭaye | rāye | ūm̐ iti | tvam |
dabhram | paśyat-bhyaḥ | urviyā | vi-cakṣe | uṣāḥ | ajīgaḥ | bhuvanāni | viśvā ||1.113.5||

1.113.6a kṣatrāya tvaṁ śravase tvaṁ mahīyā iṣṭaye tvamarthamiva tvamityai |
1.113.6c visadṛśā jīvitābhipracakṣa uṣā ajīgarbhuvanāni viśvā ||

kṣatrāya | tvam | śravase | tvam | mahīyai | iṣṭaye | tvam | artham-iva | tvam | ityai |
vi-sadṛśā | jīvitā | abhi-pracakṣe | uṣāḥ | ajīgaḥ | bhuvanāni | viśvā ||1.113.6||

1.113.7a eṣā divo duhitā pratyadarśi vyucchantī yuvatiḥ śukravāsāḥ |
1.113.7c viśvasyeśānā pārthivasya vasva uṣo adyeha subhage vyuccha ||

eṣā | divaḥ | duhitā | prati | adarśi | vi-ucchantī | yuvatiḥ | śukra-vāsāḥ |
viśvasya | īśānā | pārthivasya | vasvaḥ | uṣaḥ | adya | iha | su-bhage | vi | uccha ||1.113.7||

1.113.8a parāyatīnāmanveti pātha āyatīnāṁ prathamā śaśvatīnām |
1.113.8c vyucchantī jīvamudīrayantyuṣā mṛtaṁ kaṁ cana bodhayantī ||

parā-yatīnām | anu | eti | pāthaḥ | ā-yatīnām | prathamā | śaśvatīnām |
vi-ucchantī | jīvam | ut-īrayantī | uṣāḥ | mṛtam | kam | cana | bodhayantī ||1.113.8||

1.113.9a uṣo yadagniṁ samidhe cakartha vi yadāvaścakṣasā sūryasya |
1.113.9c yanmānuṣānyakṣyamāṇām̐ ajīgastaddeveṣu cakṛṣe bhadramapnaḥ ||

uṣaḥ | yat | agnim | sam-idhe | cakartha | vi | yat | āvaḥ | cakṣasā | sūryasya |
yat | mānuṣān | yakṣyamāṇān | ajīgariti | tat | deveṣu | cakṛṣe | bhadram | apnaḥ ||1.113.9||

1.113.10a kiyātyā yatsamayā bhavāti yā vyūṣuryāśca nūnaṁ vyucchān |
1.113.10c anu pūrvāḥ kṛpate vāvaśānā pradīdhyānā joṣamanyābhireti ||

kiyati | ā | yat | samayā | bhavāti | yāḥ | vi-ūṣuḥ | yāḥ | ca | nūnam | vi-ucchān |
anu | pūrvāḥ | kṛpate | vāvaśānā | pra-dīdhyānā | joṣam | anyābhiḥ | eti ||1.113.10||

1.113.11a īyuṣṭe ye pūrvatarāmapaśyanvyucchantīmuṣasaṁ martyāsaḥ |
1.113.11c asmābhirū nu praticakṣyābhūdo te yanti ye aparīṣu paśyān ||

īyuḥ | te | ye | pūrva-tarām | apaśyan | vi-ucchantīm | uṣasam | martyāsaḥ |
asmābhiḥ | ūm̐ iti | nu | prati-cakṣyā | abhūt | o iti | te | yanti | ye | aparīṣu | paśyān ||1.113.11||

1.113.12a yāvayaddveṣā ṛtapā ṛtejāḥ sumnāvarī sūnṛtā īrayantī |
1.113.12c sumaṅgalīrbibhratī devavītimihādyoṣaḥ śreṣṭhatamā vyuccha ||

yāvayat-dveṣāḥ | ṛta-pāḥ | ṛte-jāḥ | sumna-varī | sūnṛtāḥ | īrayantī |
su-maṅgalīḥ | bibhratī | deva-vītim | iha | adya | uṣaḥ | śreṣṭha-tamā | vi | uccha ||1.113.12||

1.113.13a śaśvatpuroṣā vyuvāsa devyatho adyedaṁ vyāvo maghonī |
1.113.13c atho vyucchāduttarām̐ anu dyūnajarāmṛtā carati svadhābhiḥ ||

śaśvat | purā | uṣāḥ | vi | uvāsa | devī | atho iti | adya | idam | vi | āvaḥ | maghonī |
atho iti | vi | ucchāt | ut-tarān | anu | dyūn | ajarā | amṛtā | carati | svadhābhiḥ ||1.113.13||

1.113.14a vyañjibhirdiva ātāsvadyaudapa kṛṣṇāṁ nirṇijaṁ devyāvaḥ |
1.113.14c prabodhayantyaruṇebhiraśvairoṣā yāti suyujā rathena ||

vi | añji-bhiḥ | divaḥ | ātāsu | adyaut | apa | kṛṣṇām | niḥ-nijam | devī | āvarityāvaḥ |
pra-bodhayantī | aruṇebhiḥ | aśvaiḥ | ā | uṣāḥ | yāti | su-yujā | rathena ||1.113.14||

1.113.15a āvahantī poṣyā vāryāṇi citraṁ ketuṁ kṛṇute cekitānā |
1.113.15c īyuṣīṇāmupamā śaśvatīnāṁ vibhātīnāṁ prathamoṣā vyaśvait ||

ā-vahantī | poṣyā | vāryāṇi | citram | ketum | kṛṇute | cekitānā |
īyuṣīṇām | upa-mā | śaśvatīnām | vi-bhātīnām | prathamā | uṣāḥ | vi | aśvait ||1.113.15||

1.113.16a udīrdhvaṁ jīvo asurna āgādapa prāgāttama ā jyotireti |
1.113.16c āraikpanthāṁ yātave sūryāyāganma yatra pratiranta āyuḥ ||

ut | īrdhvam | jīvaḥ | asuḥ | naḥ | ā | agāt | apa | pra | agāt | tamaḥ | ā | jyotiḥ | eti |
araik | panthām | yātave | sūryāya | aganma | yatra | pra-tirante | āyuḥ ||1.113.16||

1.113.17a syūmanā vāca udiyarti vahniḥ stavāno rebha uṣaso vibhātīḥ |
1.113.17c adyā taduccha gṛṇate maghonyasme āyurni didīhi prajāvat ||

syūmanā | vācaḥ | ut | iyarti | vahniḥ | stavānaḥ | rebhaḥ | uṣasaḥ | vi-bhātīḥ |
adya | tat | uccha | gṛṇate | maghoni | asme iti | āyuḥ | ni | didīhi | prajā-vat ||1.113.17||

1.113.18a yā gomatīruṣasaḥ sarvavīrā vyucchanti dāśuṣe martyāya |
1.113.18c vāyoriva sūnṛtānāmudarke tā aśvadā aśnavatsomasutvā ||

yāḥ | go-matīḥ | uṣasaḥ | sarva-vīrāḥ | vi-ucchanti | dāśuṣe | martyāya |
vāyoḥ-iva | sūnṛtānām | ut-arke | tāḥ | aśva-dāḥ | aśnavat | soma-sutvā ||1.113.18||

1.113.19a mātā devānāmaditeranīkaṁ yajñasya keturbṛhatī vi bhāhi |
1.113.19c praśastikṛdbrahmaṇe no vyucchā no jane janaya viśvavāre ||

mātā | devānām | aditeḥ | anīkam | yajñasya | ketuḥ | bṛhatī | vi | bhāhi |
praśasti-kṛt | brahmaṇe | naḥ | vi | uccha | ā | naḥ | jane | janaya | viśva-vāre ||1.113.19||

1.113.20a yaccitramapna uṣaso vahantījānāya śaśamānāya bhadram |
1.113.20c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

yat | citram | apnaḥ | uṣasaḥ | vahanti | ījānāya | śaśamānāya | bhadram |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.113.20||


1.114.1a imā rudrāya tavase kapardine kṣayadvīrāya pra bharāmahe matīḥ |
1.114.1c yathā śamasaddvipade catuṣpade viśvaṁ puṣṭaṁ grāme asminnanāturam ||

imāḥ | rudrāya | tavase | kapardine | kṣayat-vīrāya | pra | bharāmahe | matīḥ |
yathā | śam | asat | dvi-pade | catuḥ-pade | viśvam | puṣṭam | grāme | asmin | anāturam ||1.114.1||

1.114.2a mṛḻā no rudrota no mayaskṛdhi kṣayadvīrāya namasā vidhema te |
1.114.2c yacchaṁ ca yośca manurāyeje pitā tadaśyāma tava rudra praṇītiṣu ||

mṛḻa | naḥ | rudra | uta | naḥ | mayaḥ | kṛdhi | kṣayat-vīrāya | namasā | vidhema | te |
yat | śam | ca | yoḥ | ca | manuḥ | ā-yeje | pitā | tat | aśyāma | tava | rudra | pra-nītiṣu ||1.114.2||

1.114.3a aśyāma te sumatiṁ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ |
1.114.3c sumnāyannidviśo asmākamā carāriṣṭavīrā juhavāma te haviḥ ||

aśyāma | te | su-matim | deva-yajyayā | kṣayat-vīrasya | tava | rudra | mīḍhvaḥ |
sumna-yan | it | viśaḥ | asmākam | ā | cara | ariṣṭa-vīrāḥ | juhavāma | te | haviḥ ||1.114.3||

1.114.4a tveṣaṁ vayaṁ rudraṁ yajñasādhaṁ vaṅkuṁ kavimavase ni hvayāmahe |
1.114.4c āre asmaddaivyaṁ heḻo asyatu sumatimidvayamasyā vṛṇīmahe ||

tveṣam | vayam | rudram | yajña-sādham | vaṅkum | kavim | avase | ni | hvayāmahe |
āre | asmat | daivyam | heḻaḥ | asyatu | su-matim | it | vayam | asya | ā | vṛṇīmahe ||1.114.4||

1.114.5a divo varāhamaruṣaṁ kapardinaṁ tveṣaṁ rūpaṁ namasā ni hvayāmahe |
1.114.5c haste bibhradbheṣajā vāryāṇi śarma varma cchardirasmabhyaṁ yaṁsat ||

divaḥ | varāham | aruṣam | kapardinam | tveṣam | rūpam | namasā | ni | hvayāmahe |
haste | bibhrat | bheṣajā | vāryāṇi | śarma | varma | chardiḥ | asmabhyam | yaṁsat ||1.114.5||

1.114.6a idaṁ pitre marutāmucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam |
1.114.6c rāsvā ca no amṛta martabhojanaṁ tmane tokāya tanayāya mṛḻa ||

idam | pitre | marutām | ucyate | vacaḥ | svādoḥ | svādīyaḥ | rudrāya | vardhanam |
rāsva | ca | naḥ | amṛta | marta-bhojanam | tmane | tokāya | tanayāya | mṛḻa ||1.114.6||

1.114.7a mā no mahāntamuta mā no arbhakaṁ mā na ukṣantamuta mā na ukṣitam |
1.114.7c mā no vadhīḥ pitaraṁ mota mātaraṁ mā naḥ priyāstanvo rudra rīriṣaḥ ||

mā | naḥ | mahāntam | uta | mā | naḥ | arbhakam | mā | naḥ | ukṣantam | uta | mā | naḥ | ukṣitam |
mā | naḥ | vadhīḥ | pitaram | mā | uta | mātaram | mā | naḥ | priyāḥ | tanvaḥ | rudra | ririṣaḥ ||1.114.7||

1.114.8a mā nastoke tanaye mā na āyau mā no goṣu mā no aśveṣu rīriṣaḥ |
1.114.8c vīrānmā no rudra bhāmito vadhīrhaviṣmantaḥ sadamittvā havāmahe ||

mā | naḥ | toke | tanaye | mā | naḥ | āyau | mā | naḥ | goṣu | mā | naḥ | aśveṣu | ririṣaḥ |
vīrān | mā | naḥ | rudra | bhāmitaḥ | vadhīḥ | haviṣmantaḥ | sadam | it | tvā | havāmahe ||1.114.8||

1.114.9a upa te stomānpaśupā ivākaraṁ rāsvā pitarmarutāṁ sumnamasme |
1.114.9c bhadrā hi te sumatirmṛḻayattamāthā vayamava itte vṛṇīmahe ||

upa | te | stomān | paśupāḥ-iva | ā | akaram | rāsva | pitaḥ | marutām | sumnam | asme iti |
bhadrā | hi | te | su-matiḥ | mṛḻayat-tamā | atha | vayam | avaḥ | it | te | vṛṇīmahe ||1.114.9||

1.114.10a āre te goghnamuta pūruṣaghnaṁ kṣayadvīra sumnamasme te astu |
1.114.10c mṛḻā ca no adhi ca brūhi devādhā ca naḥ śarma yaccha dvibarhāḥ ||

āre | te | go-ghnam | uta | puruṣa-ghnam | kṣayat-vīra | sumnam | asme iti | te | astu |
mṛḻa | ca | naḥ | adhi | ca | brūhi | deva | adha | ca | naḥ | śarma | yaccha | dvi-barhāḥ ||1.114.10||

1.114.11a avocāma namo asmā avasyavaḥ śṛṇotu no havaṁ rudro marutvān |
1.114.11c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

avocāma | namaḥ | asmai | avasyavaḥ | śṛṇotu | naḥ | havam | rudraḥ | marutvān |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.114.11||


1.115.1a citraṁ devānāmudagādanīkaṁ cakṣurmitrasya varuṇasyāgneḥ |
1.115.1c āprā dyāvāpṛthivī antarikṣaṁ sūrya ātmā jagatastasthuṣaśca ||

citram | devānām | ut | agāt | anīkam | cakṣuḥ | mitrasya | varuṇasya | agneḥ |
ā | aprāḥ | dyāvāpṛthivī iti | antarikṣam | sūryaḥ | ātmā | jagataḥ | tasthuṣaḥ | ca ||1.115.1||

1.115.2a sūryo devīmuṣasaṁ rocamānāṁ maryo na yoṣāmabhyeti paścāt |
1.115.2c yatrā naro devayanto yugāni vitanvate prati bhadrāya bhadram ||

sūryaḥ | devīm | uṣasam | rocamānām | maryaḥ | na | yoṣām | abhi | eti | paścāt |
yatra | naraḥ | deva-yantaḥ | yugāni | vi-tanvate | prati | bhadrāya | bhadram ||1.115.2||

1.115.3a bhadrā aśvā haritaḥ sūryasya citrā etagvā anumādyāsaḥ |
1.115.3c namasyanto diva ā pṛṣṭhamasthuḥ pari dyāvāpṛthivī yanti sadyaḥ ||

bhadrāḥ | aśvāḥ | haritaḥ | sūryasya | citrāḥ | eta-gvāḥ | anu-mādyāsaḥ |
namasyantaḥ | divaḥ | ā | pṛṣṭham | asthuḥ | pari | dyāvāpṛthivī | yanti | sadyaḥ ||1.115.3||

1.115.4a tatsūryasya devatvaṁ tanmahitvaṁ madhyā kartorvitataṁ saṁ jabhāra |
1.115.4c yadedayukta haritaḥ sadhasthādādrātrī vāsastanute simasmai ||

tat | sūryasya | deva-tvam | tat | mahi-tvam | madhyā | kartoḥ | vi-tatam | sam | jabhāra |
yadā | it | ayukta | haritaḥ | sadha-sthāt | āt | rātrī | vāsaḥ | tanute | simasmai ||1.115.4||

1.115.5a tanmitrasya varuṇasyābhicakṣe sūryo rūpaṁ kṛṇute dyorupasthe |
1.115.5c anantamanyadruśadasya pājaḥ kṛṣṇamanyaddharitaḥ saṁ bharanti ||

tat | mitrasya | varuṇasya | abhi-cakṣe | sūryaḥ | rūpam | kṛṇute | dyoḥ | upa-sthe |
anantam | anyat | ruśat | asya | pājaḥ | kṛṣṇam | anyat | haritaḥ | sam | bharanti ||1.115.5||

1.115.6a adyā devā uditā sūryasya niraṁhasaḥ pipṛtā niravadyāt |
1.115.6c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||

adya | devāḥ | ut-itā | sūryasya | niḥ | aṁhasaḥ | pipṛta | niḥ | avadyāt |
tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ ||1.115.6||


1.116.1a nāsatyābhyāṁ barhiriva pra vṛñje stomām̐ iyarmyabhriyeva vātaḥ |
1.116.1c yāvarbhagāya vimadāya jāyāṁ senājuvā nyūhatū rathena ||

nāsatyābhyām | barhiḥ-iva | pra | vṛñje | stomān | iyarmi | abhriyā-iva | vātaḥ |
yau | arbhagāya | vi-madāya | jāyām | senā-juvā | ni-ūhatuḥ | rathena ||1.116.1||

1.116.2a vīḻupatmabhirāśuhemabhirvā devānāṁ vā jūtibhiḥ śāśadānā |
1.116.2c tadrāsabho nāsatyā sahasramājā yamasya pradhane jigāya ||

vīḻupatma-bhiḥ | āśuhema-bhiḥ | vā | devānām | vā | jūti-bhiḥ | śāśadānā |
tat | rāsabhaḥ | nāsatyā | sahasram | ājā | yamasya | pra-dhane | jigāya ||1.116.2||

1.116.3a tugro ha bhujyumaśvinodameghe rayiṁ na kaścinmamṛvām̐ avāhāḥ |
1.116.3c tamūhathurnaubhirātmanvatībhirantarikṣaprudbhirapodakābhiḥ ||

tugraḥ | ha | bhujyum | aśvinā | uda-meghe | rayim | na | kaḥ | cit | mamṛ-vān | ava | ahāḥ |
tam | ūhathuḥ | naubhiḥ | ātman-vatībhiḥ | antarikṣaprut-bhiḥ | apa-udakābhiḥ ||1.116.3||

1.116.4a tisraḥ kṣapastrirahātivrajadbhirnāsatyā bhujyumūhathuḥ pataṁgaiḥ |
1.116.4c samudrasya dhanvannārdrasya pāre tribhī rathaiḥ śatapadbhiḥ ṣaḻaśvaiḥ ||

tisraḥ | kṣapaḥ | triḥ | ahā | ativrajat-bhiḥ | nāsatyā | bhujyum | ūhathuḥ | pataṅgaiḥ |
samudrasya | dhanvan | ārdrasya | pāre | tri-bhiḥ | rathaiḥ | śatapat-bhiḥ | ṣaṭ-aśvaiḥ ||1.116.4||

1.116.5a anārambhaṇe tadavīrayethāmanāsthāne agrabhaṇe samudre |
1.116.5c yadaśvinā ūhathurbhujyumastaṁ śatāritrāṁ nāvamātasthivāṁsam ||

anārambhaṇe | tat | avīrayethām | anāsthāne | agrabhaṇe | samudre |
yat | aśvinau | ūhathuḥ | bhujyum | astam | śata-aritrān | nāvam | ātasthi-vāṁsam ||1.116.5||

1.116.6a yamaśvinā dadathuḥ śvetamaśvamaghāśvāya śaśvaditsvasti |
1.116.6c tadvāṁ dātraṁ mahi kīrtenyaṁ bhūtpaidvo vājī sadamiddhavyo aryaḥ ||

yam | aśvinā | dadathuḥ | śvetam | aśvam | agha-aśvāya | śaśvat | it | svasti |
tat | vām | dātram | mahi | kīrtenyam | bhūt | paidvaḥ | vājī | sadam | it | havyaḥ | aryaḥ ||1.116.6||

1.116.7a yuvaṁ narā stuvate pajriyāya kakṣīvate aradataṁ puraṁdhim |
1.116.7c kārotarācchaphādaśvasya vṛṣṇaḥ śataṁ kumbhām̐ asiñcataṁ surāyāḥ ||

yuvam | narā | stuvate | pajriyāya | kakṣīvate | aradatam | puram-dhim |
kārotarāt | śaphāt | aśvasya | vṛṣṇaḥ | śatam | kumbhān | asiñcatam | surāyāḥ ||1.116.7||

1.116.8a himenāgniṁ ghraṁsamavārayethāṁ pitumatīmūrjamasmā adhattam |
1.116.8c ṛbīse atrimaśvināvanītamunninyathuḥ sarvagaṇaṁ svasti ||

himena | agnim | ghraṁsam | avārayethām | pitu-matīm | ūrjam | asmai | adhattam |
ṛbīse | atrim | aśvinā | ava-nītam | ut | ninyathuḥ | sarva-gaṇam | svasti ||1.116.8||

1.116.9a parāvataṁ nāsatyānudethāmuccābudhnaṁ cakrathurjihmabāram |
1.116.9c kṣarannāpo na pāyanāya rāye sahasrāya tṛṣyate gotamasya ||

parā | avatam | nāsatyā | anudethām | uccā-budhnam | cakrathuḥ | jihma-bāram |
kṣaran | āpaḥ | na | pāyanāya | rāye | sahasrāya | tṛṣyate | gotamasya ||1.116.9||

1.116.10a jujuruṣo nāsatyota vavriṁ prāmuñcataṁ drāpimiva cyavānāt |
1.116.10c prātirataṁ jahitasyāyurdasrāditpatimakṛṇutaṁ kanīnām ||

jujuruṣaḥ | nāsatyā | uta | vavrim | pra | amuñcatam | drāpim-iva | cyavānāt |
pra | atiratam | jahitasya | āyuḥ | dasrā | āt | it | patim | akṛṇutam | kanīnām ||1.116.10||

1.116.11a tadvāṁ narā śaṁsyaṁ rādhyaṁ cābhiṣṭimannāsatyā varūtham |
1.116.11c yadvidvāṁsā nidhimivāpagūḻhamuddarśatādūpathurvandanāya ||

tat | vām | narā | śaṁsyam | rādhyam | ca | abhiṣṭi-mat | nāsatyā | varūtham |
yat | vidvāṁsā | nidhim-iva | apa-gūḻham | ut | darśatāt | ūpathuḥ | vandanāya ||1.116.11||

1.116.12a tadvāṁ narā sanaye daṁsa ugramāviṣkṛṇomi tanyaturna vṛṣṭim |
1.116.12c dadhyaṅha yanmadhvātharvaṇo vāmaśvasya śīrṣṇā pra yadīmuvāca ||

tat | vām | narā | sanaye | daṁsaḥ | ugram | āviḥ | kṛṇomi | tnyatuḥ | na | vṛṣṭim |
dadhyaṅ | ha | yat | madhu | ātharvaṇaḥ | vām | aśvasya | sīrṣṇā | pra | yat | īm | uvāca ||1.116.12||

1.116.13a ajohavīnnāsatyā karā vāṁ mahe yāmanpurubhujā puraṁdhiḥ |
1.116.13c śrutaṁ tacchāsuriva vadhrimatyā hiraṇyahastamaśvināvadattam ||

ajohavīt | nāsatyā | karā | vām | mahe | yāman | puru-bhujā | puram-dhiḥ |
śrutam | tat | śāsuḥ-iva | vadhri-matyāḥ | hiraṇya-hastam | aśvinau | adattam ||1.116.13||

1.116.14a āsno vṛkasya vartikāmabhīke yuvaṁ narā nāsatyāmumuktam |
1.116.14c uto kaviṁ purubhujā yuvaṁ ha kṛpamāṇamakṛṇutaṁ vicakṣe ||

āsnaḥ | vṛkasya | vartikām | abhīke | yuvam | narā | nāsatyā | amumuktam |
uto iti | kavim | puru-bhujā | yuvam | ha | kṛpamāṇam | akṛṇutam | vi-cakṣe ||1.116.14||

1.116.15a caritraṁ hi verivācchedi parṇamājā khelasya paritakmyāyām |
1.116.15c sadyo jaṅghāmāyasīṁ viśpalāyai dhane hite sartave pratyadhattam ||

caritram | hi | veḥ-iva | acchedi | parṇam | ājā | khelasya | pari-takmyāyām |
sadyaḥ | jaṅghām | āyasīm | viśpalāyai | dhane | hite | sartave | prati | adhattam ||1.116.15||

1.116.16a śataṁ meṣānvṛkye cakṣadānamṛjrāśvaṁ taṁ pitāndhaṁ cakāra |
1.116.16c tasmā akṣī nāsatyā vicakṣa ādhattaṁ dasrā bhiṣajāvanarvan ||

śatam | meṣān | vṛkye | cakṣadānam | ṛjra-aśvam | tam | pitā | andham | cakāra |
tasmai | akṣī iti | nāsatyā | vi-cakṣe | ā | adhattam | dasrā | bhiṣajau | anarvan ||1.116.16||

1.116.17a ā vāṁ rathaṁ duhitā sūryasya kārṣmevātiṣṭhadarvatā jayantī |
1.116.17c viśve devā anvamanyanta hṛdbhiḥ samu śriyā nāsatyā sacethe ||

ā | vām | ratham | duhitā | sūryasya | kārṣma-iva | atiṣṭhat | arvatā | jayantī |
viśve | devāḥ | anu | amanyanta | hṛt-bhiḥ | sam | ūm̐ iti | śriyā | nāsatyā | sacethe iti ||1.116.17||

1.116.18a yadayātaṁ divodāsāya vartirbharadvājāyāśvinā hayantā |
1.116.18c revaduvāha sacano ratho vāṁ vṛṣabhaśca śiṁśumāraśca yuktā ||

yat | ayātam | divaḥ-dāsāya | vartiḥ | bharat-vājāya | aśvinā | hayantā |
revat | uvāha | sacanaḥ | rathaḥ | vām | vṛṣabhaḥ | ca | śiṁśumāraḥ | ca | yuktā ||1.116.18||

1.116.19a rayiṁ sukṣatraṁ svapatyamāyuḥ suvīryaṁ nāsatyā vahantā |
1.116.19c ā jahnāvīṁ samanasopa vājaistrirahno bhāgaṁ dadhatīmayātam ||

rayim | su-kṣatram | su-apatyam | āyuḥ | su-vīryam | nāsatyā | vahantā |
ā | jahnāvīm | sa-manasā | upa | vājaiḥ | triḥ | ahnaḥ | bhāgam | dadhatīm | ayātam ||1.116.19||

1.116.20a pariviṣṭaṁ jāhuṣaṁ viśvataḥ sīṁ sugebhirnaktamūhathū rajobhiḥ |
1.116.20c vibhindunā nāsatyā rathena vi parvatām̐ ajarayū ayātam ||

pari-viṣṭam | jāhuṣam | viśvataḥ | sīm | su-gebhiḥ | naktam | ūhathuḥ | rajaḥ-bhiḥ |
vi-bhindunā | nāsatyā | rathena | vi | parvatān | ajarayū iti | ayātam ||1.116.20||

1.116.21a ekasyā vastorāvataṁ raṇāya vaśamaśvinā sanaye sahasrā |
1.116.21c nirahataṁ ducchunā indravantā pṛthuśravaso vṛṣaṇāvarātīḥ ||

ekasyāḥ | vastoḥ | āvatam | raṇāya | vaśam | aśvinā | sanaye | sahasrā |
niḥ | ahatam | ducchunāḥ | indra-vantā | pṛthu-śravasaḥ | vṛṣaṇau | arātīḥ ||1.116.21||

1.116.22a śarasya cidārcatkasyāvatādā nīcāduccā cakrathuḥ pātave vāḥ |
1.116.22c śayave cinnāsatyā śacībhirjasuraye staryaṁ pipyathurgām ||

śarasya | cit | ārcat-kasya | avatāt | ā | nīcāt | uccā | cakrathuḥ | pātave | vāriti vāḥ |
śayave | cit | nāsatyā | śacībhiḥ | jasuraye | staryam | pipyathuḥ | gām ||1.116.22||

1.116.23a avasyate stuvate kṛṣṇiyāya ṛjūyate nāsatyā śacībhiḥ |
1.116.23c paśuṁ na naṣṭamiva darśanāya viṣṇāpvaṁ dadathurviśvakāya ||

avasyate | stuvate | kṛṣṇiyāya | ṛju-yate | nāsatyā | śacībhiḥ |
paśum | na | naṣṭam-iva | darśanāya | viṣṇāpvam | dadathuḥ | viśvakāya ||1.116.23||

1.116.24a daśa rātrīraśivenā nava dyūnavanaddhaṁ śnathitamapsvantaḥ |
1.116.24c viprutaṁ rebhamudani pravṛktamunninyathuḥ somamiva sruveṇa ||

daśa | rātrīḥ | aśivena | nava | dyūn | ava-naddham | śnathitam | ap-su | antariti |
vi-prutam | rebham | udani | pra-vṛktam | ut | ninyathuḥ | somam-iva | sruveṇa ||1.116.24||

1.116.25a pra vāṁ daṁsāṁsyaśvināvavocamasya patiḥ syāṁ sugavaḥ suvīraḥ |
1.116.25c uta paśyannaśnuvandīrghamāyurastamivejjarimāṇaṁ jagamyām ||

pra | vām | daṁsāṁsi | aśvinau | avocam | asya | patiḥ | syām | su-gavaḥ | su-vīraḥ |
uta | paśyan | aśnuvan | dīrgham | āyuḥ | astam-iva | it | jarimāṇam | jagamyām ||1.116.25||


1.117.1a madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām |
1.117.1c barhiṣmatī rātirviśritā gīriṣā yātaṁ nāsatyopa vājaiḥ ||

madhvaḥ | somasya | aśvinā | madāya | pratnaḥ | hotā | ā | vivāsate | vām |
barhiṣmatī | rātiḥ | vi-śritā | gīḥ | iṣā | yātam | nāsatyā | upa | vājaiḥ ||1.117.1||

1.117.2a yo vāmaśvinā manaso javīyānrathaḥ svaśvo viśa ājigāti |
1.117.2c yena gacchathaḥ sukṛto duroṇaṁ tena narā vartirasmabhyaṁ yātam ||

yaḥ | vām | aśvinā | manasaḥ | javīyān | rathaḥ | su-aśvaḥ | viśaḥ | ā-jigāti |
yena | gacchathaḥ | su-kṛtaḥ | duroṇam | tena | narā | vartiḥ | asmabhyam | yātam ||1.117.2||

1.117.3a ṛṣiṁ narāvaṁhasaḥ pāñcajanyamṛbīsādatriṁ muñcatho gaṇena |
1.117.3c minantā dasyoraśivasya māyā anupūrvaṁ vṛṣaṇā codayantā ||

ṛṣim | narau | aṁhasaḥ | pāñca-janyam | ṛbīsāt | atrim | muñcathaḥ | gaṇena |
minantā | dasyoḥ | aśivasya | māyāḥ | anu-pūrvam | vṛṣaṇā | codayantā ||1.117.3||

1.117.4a aśvaṁ na gūḻhamaśvinā durevairṛṣiṁ narā vṛṣaṇā rebhamapsu |
1.117.4c saṁ taṁ riṇītho viprutaṁ daṁsobhirna vāṁ jūryanti pūrvyā kṛtāni ||

aśvam | na | gūḻham | aśvinā | duḥ-evaiḥ | ṛṣim | narā | vṛṣaṇā | rebham | ap-su |
sam | tam | riṇīthaḥ | vi-prutam | daṁsaḥ-bhiḥ | na | vām | jūryanti | pūrvyā | kṛtāni ||1.117.4||

1.117.5a suṣupvāṁsaṁ na nirṛterupasthe sūryaṁ na dasrā tamasi kṣiyantam |
1.117.5c śubhe rukmaṁ na darśataṁ nikhātamudūpathuraśvinā vandanāya ||

susupvāṁsam | na | niḥ-ṛteḥ | upa-sthe | sūryam | na | dasrā | tamasi | kṣiyantam |
śubhe | rukmam | na | darśatam | ni-khātam | ut | ūpathuḥ | aśvinā | vandanāya ||1.117.5||

1.117.6a tadvāṁ narā śaṁsyaṁ pajriyeṇa kakṣīvatā nāsatyā parijman |
1.117.6c śaphādaśvasya vājino janāya śataṁ kumbhām̐ asiñcataṁ madhūnām ||

tat | vām | narā | śaṁsyam | pajriyeṇa | kakṣīvatā | nāsatyā | pari-jman |
śaphāt | aśvasya | vājinaḥ | janāya | śatam | kumbhān | asiñcatam | madhūnām ||1.117.6||

1.117.7a yuvaṁ narā stuvate kṛṣṇiyāya viṣṇāpvaṁ dadathurviśvakāya |
1.117.7c ghoṣāyai citpitṛṣade duroṇe patiṁ jūryantyā aśvināvadattam ||

yuvam | narā | stuvate | kṛṣṇiyāya | viṣṇāpvam | dadathuḥ | viśvakāya |
ghoṣāyai | cit | pitṛ-sade | duroṇe | patim | jūryantyai | aśvinau | adattam ||1.117.7||

1.117.8a yuvaṁ śyāvāya ruśatīmadattaṁ mahaḥ kṣoṇasyāśvinā kaṇvāya |
1.117.8c pravācyaṁ tadvṛṣaṇā kṛtaṁ vāṁ yannārṣadāya śravo adhyadhattam ||

yuvam | śyāvāya | ruśatīm | adattam | mahaḥ | kṣoṇasya | aśvinā | kaṇvāya |
pra-vācyam | tat | vṛṣaṇā | kṛtam | vām | yat | nārsadāya | śravaḥ | adhi-adhattam ||1.117.8||

1.117.9a purū varpāṁsyaśvinā dadhānā ni pedava ūhathurāśumaśvam |
1.117.9c sahasrasāṁ vājinamapratītamahihanaṁ śravasyaṁ tarutram ||

puru | varpāṁsi | aśvinā | dadhānā | ni | pedave | ūhathuḥ | āśum | aśvam |
sahasra-sām | vājinam | aprati-itam | ahi-hanam | śravasyam | tarutram ||1.117.9||

1.117.10a etāni vāṁ śravasyā sudānū brahmāṅgūṣaṁ sadanaṁ rodasyoḥ |
1.117.10c yadvāṁ pajrāso aśvinā havante yātamiṣā ca viduṣe ca vājam ||

etāni | vām | śravasyā | sudānū iti su-dānū | brahma | āṅgūṣam | sadanam | rodasyoḥ |
yat | vām | pajrāsaḥ | aśvinā | havante | yātam | iṣā | ca | viduṣe | ca | vājam ||1.117.10||

1.117.11a sūnormānenāśvinā gṛṇānā vājaṁ viprāya bhuraṇā radantā |
1.117.11c agastye brahmaṇā vāvṛdhānā saṁ viśpalāṁ nāsatyāriṇītam ||

sūnoḥ | mānena | aśvinā | gṛṇānā | vājam | viprāya | bhuraṇā | radantā |
agastye | brahmaṇā | vavṛdhānā | sam | viśpalām | nāsatyā | ariṇītam ||1.117.11||

1.117.12a kuha yāntā suṣṭutiṁ kāvyasya divo napātā vṛṣaṇā śayutrā |
1.117.12c hiraṇyasyeva kalaśaṁ nikhātamudūpathurdaśame aśvināhan ||

kuha | yāntā | su-stutim | kāvyasya | divaḥ | napātā | vṛṣaṇā | śayu-trā |
hiraṇyasya-iva | kalaśam | ni-khātam | ut | ūpathuḥ | daśame | aśvinā | ahan ||1.117.12||

1.117.13a yuvaṁ cyavānamaśvinā jarantaṁ punaryuvānaṁ cakrathuḥ śacībhiḥ |
1.117.13c yuvo rathaṁ duhitā sūryasya saha śriyā nāsatyāvṛṇīta ||

yuvam | cyavānam | aśvinā | jarantam | punaḥ | yuvānam | cakrathuḥ | śacībhiḥ |
yuvoḥ | ratham | duhitā | sūryasya | saha | śriyā | nāsatyā | avṛṇīta ||1.117.13||

1.117.14a yuvaṁ tugrāya pūrvyebhirevaiḥ punarmanyāvabhavataṁ yuvānā |
1.117.14c yuvaṁ bhujyumarṇaso niḥ samudrādvibhirūhathurṛjrebhiraśvaiḥ ||

yuvam | tugrāya | pūrvyebhiḥ | evaiḥ | punaḥ-manyau | abhavatam | yuvānā |
yuvam | bhujyum | arṇasaḥ | niḥ | samudrāt | vi-bhiḥ | ūhathuḥ | ṛjrebhiḥ | aśvaiḥ ||1.117.14||

1.117.15a ajohavīdaśvinā taugryo vāṁ proḻhaḥ samudramavyathirjaganvān |
1.117.15c niṣṭamūhathuḥ suyujā rathena manojavasā vṛṣaṇā svasti ||

ajohavīt | aśvinā | taugryaḥ | vām | pra-ūḻhaḥ | samudram | avyathiḥ | jaganvān |
niḥ | tam | ūhathuḥ | su-yujā | rathena | manaḥ-javasā | vṛṣaṇā | svasti ||1.117.15||

1.117.16a ajohavīdaśvinā vartikā vāmāsno yatsīmamuñcataṁ vṛkasya |
1.117.16c vi jayuṣā yayathuḥ sānvadrerjātaṁ viṣvāco ahataṁ viṣeṇa ||

ajohavīt | aśvinā | vartikā | vām | āsnaḥ | yat | sīm | amuñcatam | vṛkasya |
vi | jayuṣā | yayathuḥ | sānu | adreḥ | jātam | viṣvācaḥ | ahatam | viṣeṇa ||1.117.16||

1.117.17a śataṁ meṣānvṛkye māmahānaṁ tamaḥ praṇītamaśivena pitrā |
1.117.17c ākṣī ṛjrāśve aśvināvadhattaṁ jyotirandhāya cakrathurvicakṣe ||

śatam | meṣān | vṛkye | mamahānam | tamaḥ | pra-nītam | aśivena | pitrā |
ā | akṣī iti | ṛjra-aśve | aśvinau | adhattam | jyotiḥ | andhāya | cakrathuḥ | vi-cakṣe ||1.117.17||

1.117.18a śunamandhāya bharamahvayatsā vṛkīraśvinā vṛṣaṇā nareti |
1.117.18c jāraḥ kanīna iva cakṣadāna ṛjrāśvaḥ śatamekaṁ ca meṣān ||

śunam | andhāya | bharam | ahvayat | sā | vṛkīḥ | aśvinā | vṛṣaṇā | narā | iti |
jāraḥ | kanīnaḥ-iva | cakṣadānaḥ | ṛjra-aśvaḥ | śatam | ekam | ca | meṣān ||1.117.18||

1.117.19a mahī vāmūtiraśvinā mayobhūruta srāmaṁ dhiṣṇyā saṁ riṇīthaḥ |
1.117.19c athā yuvāmidahvayatpuraṁdhirāgacchataṁ sīṁ vṛṣaṇāvavobhiḥ ||

mahī | vām | ūtiḥ | aśvinā | mayaḥ-bhūḥ | uta | srāmam | dhiṣṇyā | sam | riṇīthaḥ |
atha | yuvām | it | ahvayat | puram-dhiḥ | ā | agacchatam | sīm | vṛṣaṇau | avaḥ-bhiḥ ||1.117.19||

1.117.20a adhenuṁ dasrā staryaṁ viṣaktāmapinvataṁ śayave aśvinā gām |
1.117.20c yuvaṁ śacībhirvimadāya jāyāṁ nyūhathuḥ purumitrasya yoṣām ||

adhenum | dasrā | staryam | vi-saktām | apinvatam | śayave | aśvinā | gām |
yuvam | śacībhiḥ | vi-madāya | jāyām | ni | ūhathuḥ | puru-mitrasya | yoṣām ||1.117.20||

1.117.21a yavaṁ vṛkeṇāśvinā vapanteṣaṁ duhantā manuṣāya dasrā |
1.117.21c abhi dasyuṁ bakureṇā dhamantoru jyotiścakrathurāryāya ||

yavam | vṛkeṇa | aśvina | vapantā | iṣam | duhantā | manuṣāya | dasrā |
abhi | dasyum | bakureṇa | dhamantā | uru | jyotiḥ | cakrathuḥ | āryāya ||1.117.21||

1.117.22a ātharvaṇāyāśvinā dadhīce'śvyaṁ śiraḥ pratyairayatam |
1.117.22c sa vāṁ madhu pra vocadṛtāyantvāṣṭraṁ yaddasrāvapikakṣyaṁ vām ||

ātharvaṇāya | aśvinā | dadhīce | aśvyam | śiraḥ | prati | airayatam |
saḥ | vām | madhu | pra | vocat | ṛta-yan | tvāṣṭram | yat | dasrau | api-kakṣyam | vām ||1.117.22||

1.117.23a sadā kavī sumatimā cake vāṁ viśvā dhiyo aśvinā prāvataṁ me |
1.117.23c asme rayiṁ nāsatyā bṛhantamapatyasācaṁ śrutyaṁ rarāthām ||

sadā | kavī iti | su-matim | ā | cake | vām | viśvāḥ | dhiyaḥ | aśvinā | pra | avatam | me |
asme iti | rayim | nāsatyā | bṛhantam | apatya-sācam | śrutyam | rarāthām ||1.117.23||

1.117.24a hiraṇyahastamaśvinā rarāṇā putraṁ narā vadhrimatyā adattam |
1.117.24c tridhā ha śyāvamaśvinā vikastamujjīvasa airayataṁ sudānū ||

hiraṇya-hastam | aśvinā | rarāṇā | putram | narā | vadhri-matyāḥ | adattam |
tridhā | ha | śyāvam | aśvinā | vi-kastam | ut | jīvase | airayatam | sudānū iti su-dānū ||1.117.24||

1.117.25a etāni vāmaśvinā vīryāṇi pra pūrvyāṇyāyavo'vocan |
1.117.25c brahma kṛṇvanto vṛṣaṇā yuvabhyāṁ suvīrāso vidathamā vadema ||

etāni | vām | aśvinā | vīryāṇi | pra | pūrvyāṇi | āyavaḥ | avocan |
brahma | kṛṇvantaḥ | vṛṣaṇā | yuva-bhyām | su-vīrāsaḥ | vidatham | ā | vadema ||1.117.25||


1.118.1a ā vāṁ ratho aśvinā śyenapatvā sumṛḻīkaḥ svavām̐ yātvarvāṅ |
1.118.1c yo martyasya manaso javīyāntrivandhuro vṛṣaṇā vātaraṁhāḥ ||

ā | vām | rathaḥ | aśvinā | śyena-patvā | su-mṛḻīkaḥ | sva-vān | yātu | arvāṅ |
yaḥ | martyasya | manasaḥ | javīyān | tri-vandhuraḥ | vṛṣaṇā | vāta-raṁhāḥ ||1.118.1||

1.118.2a trivandhureṇa trivṛtā rathena tricakreṇa suvṛtā yātamarvāk |
1.118.2c pinvataṁ gā jinvatamarvato no vardhayatamaśvinā vīramasme ||

tri-vandhureṇa | tri-vṛtā | rathena | tri-cakreṇa | su-vṛtā | ā | yātam | arvāk |
pinvatam | gāḥ | jinvatam | arvataḥ | naḥ | vardhayatam | aśvinā | vīram | asme iti ||1.118.2||

1.118.3a pravadyāmanā suvṛtā rathena dasrāvimaṁ śṛṇutaṁ ślokamadreḥ |
1.118.3c kimaṅga vāṁ pratyavartiṁ gamiṣṭhāhurviprāso aśvinā purājāḥ ||

pravat-yāmanā | su-vṛtā | rathena | dasrau | imam | śṛṇutam | ślokam | adreḥ |
kim | aṅga | vām | prati | avartim | gamiṣṭhā | āhuḥ | viprāsaḥ | aśvinā | purā-jāḥ ||1.118.3||

1.118.4a ā vāṁ śyenāso aśvinā vahantu rathe yuktāsa āśavaḥ pataṁgāḥ |
1.118.4c ye apturo divyāso na gṛdhrā abhi prayo nāsatyā vahanti ||

ā | vām | śyenāsaḥ | aśvinā | vahantu | rathe | yuktāsaḥ | āśavaḥ | pataṅgāḥ |
ye | ap-turaḥ | divyāsaḥ | na | gṛdhrāḥ | abhi | prayaḥ | nāsatyā | vahanti ||1.118.4||

1.118.5a ā vāṁ rathaṁ yuvatistiṣṭhadatra juṣṭvī narā duhitā sūryasya |
1.118.5c pari vāmaśvā vapuṣaḥ pataṁgā vayo vahantvaruṣā abhīke ||

ā | vām | ratham | yuvatiḥ | tiṣṭhat | atra | juṣṭvī | narā | duhitā | sūryasya |
pari | vām | aśvāḥ | vapuṣaḥ | pataṅgāḥ | vayaḥ | vahantu | aruṣāḥ | abhīke ||1.118.5||

1.118.6a udvandanamairataṁ daṁsanābhirudrebhaṁ dasrā vṛṣaṇā śacībhiḥ |
1.118.6c niṣṭaugryaṁ pārayathaḥ samudrātpunaścyavānaṁ cakrathuryuvānam ||

ut | vandanam | airatam | daṁsanābhiḥ | ut | rebham | dasrā | vṛṣaṇā | śacībhiḥ |
niḥ | taugryam | pārayathaḥ | samudrāt | punariti | cyavānam | cakrathuḥ | yuvānam ||1.118.6||

1.118.7a yuvamatraye'vanītāya taptamūrjamomānamaśvināvadhattam |
1.118.7c yuvaṁ kaṇvāyāpiriptāya cakṣuḥ pratyadhattaṁ suṣṭutiṁ jujuṣāṇā ||

yuvam | atraye | ava-nītāya | taptam | ūrjam | omānam | aśvinau | adhattam |
yuvam | kaṇvāya | api-riptāya | cakṣuḥ | prati | adhattam | su-stutim | jujuṣāṇā ||1.118.7||

1.118.8a yuvaṁ dhenuṁ śayave nādhitāyāpinvatamaśvinā pūrvyāya |
1.118.8c amuñcataṁ vartikāmaṁhaso niḥ prati jaṅghāṁ viśpalāyā adhattam ||

yuvam | dhenum | śayave | nādhitāya | apinvatam | aśvinā | pūrvyāya |
amuñcatam | vartikām | aṁhasaḥ | niḥ | prati | jaṅghām | viśpalāyāḥ | adhattam ||1.118.8||

1.118.9a yuvaṁ śvetaṁ pedava indrajūtamahihanamaśvinādattamaśvam |
1.118.9c johūtramaryo abhibhūtimugraṁ sahasrasāṁ vṛṣaṇaṁ vīḍvaṅgam ||

yuvam | śvetam | pedave | indra-jūtam | ahi-hanam | aśvinā | adattam | aśvam |
johūtram | aryaḥ | abhi-bhūtim | ugram | sahasra-sām | vṛṣaṇam | vīḻu-aṅgam ||1.118.9||

1.118.10a tā vāṁ narā svavase sujātā havāmahe aśvinā nādhamānāḥ |
1.118.10c ā na upa vasumatā rathena giro juṣāṇā suvitāya yātam ||

tā | vām | narā | su | avase | su-jātā | havāmahe | aśvinā | nādhamānāḥ |
ā | naḥ | upa | vasu-matā | rathena | giraḥ | juṣāṇā | suvitāya | yātam ||1.118.10||

1.118.11a ā śyenasya javasā nūtanenāsme yātaṁ nāsatyā sajoṣāḥ |
1.118.11c have hi vāmaśvinā rātahavyaḥ śaśvattamāyā uṣaso vyuṣṭau ||

ā | śyenasya | javasā | nūtanena | asme iti | yatam | nāsatyā | sajoṣāḥ |
have | hi | vām | aśvinā | rāta-havyaḥ | śaśvat-tamāyāḥ | uṣasaḥ | vi-uṣṭau ||1.118.11||


1.119.1a ā vāṁ rathaṁ purumāyaṁ manojuvaṁ jīrāśvaṁ yajñiyaṁ jīvase huve |
1.119.1c sahasraketuṁ vaninaṁ śatadvasuṁ śruṣṭīvānaṁ varivodhāmabhi prayaḥ ||

ā | vām | ratham | puru-māyam | manaḥ-juvam | jīra-aśvam | yajñiyam | jīvase | huve |
sahasra-ketum | vaninam | śatat-vasum | śruṣṭī-vānam | varivaḥ-dhām | abhi | prayaḥ ||1.119.1||

1.119.2a ūrdhvā dhītiḥ pratyasya prayāmanyadhāyi śasmantsamayanta ā diśaḥ |
1.119.2c svadāmi gharmaṁ prati yantyūtaya ā vāmūrjānī rathamaśvināruhat ||

ūrdhvā | dhītiḥ | prati | asya | pra-yāmani | adhāyi | śasman | sam | ayante | ā | diśaḥ |
svadāmi | gharmam | prati | yanti | ūtayaḥ | ā | vām | ūrjānī | ratham | aśvinā | aruhat ||1.119.2||

1.119.3a saṁ yanmithaḥ paspṛdhānāso agmata śubhe makhā amitā jāyavo raṇe |
1.119.3c yuvoraha pravaṇe cekite ratho yadaśvinā vahathaḥ sūrimā varam ||

sam | yat | mithaḥ | paspṛdhānāsaḥ | agmata | śubhe | makhāḥ | amitāḥ | jāyavaḥ | raṇe |
yuvoḥ | aha | pravaṇe | cekite | rathaḥ | yat | aśvinā | vahathaḥ | sūrim | ā | varam ||1.119.3||

1.119.4a yuvaṁ bhujyuṁ bhuramāṇaṁ vibhirgataṁ svayuktibhirnivahantā pitṛbhya ā |
1.119.4c yāsiṣṭaṁ vartirvṛṣaṇā vijenyaṁ divodāsāya mahi ceti vāmavaḥ ||

yuvam | bhujyum | bhuramāṇam | vi-bhiḥ | gatam | svayukti-bhiḥ | ni-vahantā | pitṛ-bhyaḥ | ā |
yāsiṣṭam | vartiḥ | vṛṣaṇā | vi-jenyam | divaḥ-dāsāya | mahi | ceti | vām | avaḥ ||1.119.4||

1.119.5a yuvoraśvinā vapuṣe yuvāyujaṁ rathaṁ vāṇī yematurasya śardhyam |
1.119.5c ā vāṁ patitvaṁ sakhyāya jagmuṣī yoṣāvṛṇīta jenyā yuvāṁ patī ||

yuvoḥ | aśvinā | vapuṣe | yuvā-yujam | ratham | vāṇī iti | yematuḥ | asya | śardhyam |
ā | vām | pati-tvam | sakhyāya | jagmuṣī | yoṣā | avṛṇīta | jenyā | yuvām | patī iti ||1.119.5||

1.119.6a yuvaṁ rebhaṁ pariṣūteruruṣyatho himena gharmaṁ paritaptamatraye |
1.119.6c yuvaṁ śayoravasaṁ pipyathurgavi pra dīrgheṇa vandanastāryāyuṣā ||

yuvam | rebham | pari-sūteḥ | uruṣyathaḥ | himena | gharmam | pari-taptam | atraye |
yuvam | śayoḥ | avasam | pipyathuḥ | gavi | pra | dīrgheṇa | vandanaḥ | tāri | āyuṣā ||1.119.6||

1.119.7a yuvaṁ vandanaṁ nirṛtaṁ jaraṇyayā rathaṁ na dasrā karaṇā saminvathaḥ |
1.119.7c kṣetrādā vipraṁ janatho vipanyayā pra vāmatra vidhate daṁsanā bhuvat ||

yuvam | vandanam | niḥ-ṛtam | jaraṇyayā | ratham | na | dasrā | karaṇā | sam | invathaḥ |
kṣetrāt | ā | vipram | janathaḥ | vipanyayā | pra | vām | atra | vidhate | daṁsanā | bhuvat ||1.119.7||

1.119.8a agacchataṁ kṛpamāṇaṁ parāvati pituḥ svasya tyajasā nibādhitam |
1.119.8c svarvatīrita ūtīryuvoraha citrā abhīke abhavannabhiṣṭayaḥ ||

agacchatam | kṛpamāṇam | parā-vati | pituḥ | svasya | tyajasā | ni-bādhitam |
svaḥ-vatīḥ | itaḥ | ūtīḥ | yuvoḥ | aha | citrāḥ | abhīke | abhavan | abhiṣṭayaḥ ||1.119.8||

1.119.9a uta syā vāṁ madhumanmakṣikārapanmade somasyauśijo huvanyati |
1.119.9c yuvaṁ dadhīco mana ā vivāsatho'thā śiraḥ prati vāmaśvyaṁ vadat ||

uta | syā | vām | madhu-mat | makṣikā | arapat | made | somasya | auśijaḥ | huvanyati |
yuvam | dadhīcaḥ | manaḥ | ā | vivāsathaḥ | atha | śiraḥ | prati | vām | aśvyam | vadat ||1.119.9||

1.119.10a yuvaṁ pedave puruvāramaśvinā spṛdhāṁ śvetaṁ tarutāraṁ duvasyathaḥ |
1.119.10c śaryairabhidyuṁ pṛtanāsu duṣṭaraṁ carkṛtyamindramiva carṣaṇīsaham ||

yuvam | pedave | puru-vāram | aśvinā | spṛdhām | śvetam | tarutāram | duvasyathaḥ |
śaryaiḥ | abhi-dyum | pṛtanāsu | dustaram | carkṛtyam | indram-iva | carṣaṇi-saham ||1.119.10||


1.120.1a kā rādhaddhotrāśvinā vāṁ ko vāṁ joṣa ubhayoḥ |
1.120.1c kathā vidhātyapracetāḥ ||

kā | rādhat | hotrā | aśvinā | vām | kaḥ | vām | joṣe | ubhayoḥ |
kathā | vidhāti | apra-cetāḥ ||1.120.1||

1.120.2a vidvāṁsāvidduraḥ pṛcchedavidvānitthāparo acetāḥ |
1.120.2c nū cinnu marte akrau ||

vidvāṁsau | it | duraḥ | pṛcchet | avidvān | itthā | aparaḥ | acetāḥ |
nu | cit | nu | marte | akrau ||1.120.2||

1.120.3a tā vidvāṁsā havāmahe vāṁ tā no vidvāṁsā manma vocetamadya |
1.120.3c prārcaddayamāno yuvākuḥ ||

tā | vidvāṁsā | havāmahe | vām | tā | naḥ | vidvāṁsā | manma | vocetam | adya |
pra | ārcat | dayamānaḥ | yuvākuḥ ||1.120.3||

1.120.4a vi pṛcchāmi pākyā na devānvaṣaṭkṛtasyādbhutasya dasrā |
1.120.4c pātaṁ ca sahyaso yuvaṁ ca rabhyaso naḥ ||

vi | pṛcchāmi | pākyā | na | devān | vaṣaṭ-kṛtasya | adbhutasya | dasrā |
pātam | ca | sahyasaḥ | yuvam | ca | rabhyasaḥ | naḥ ||1.120.4||

1.120.5a pra yā ghoṣe bhṛgavāṇe na śobhe yayā vācā yajati pajriyo vām |
1.120.5c praiṣayurna vidvān ||

pra | yā | ghoṣe | bhṛgavāṇe | na | śobhe | yayā | vācā | yajati | pajriyaḥ | vām |
pra | iṣa-yuḥ | na | vidvān ||1.120.5||

1.120.6a śrutaṁ gāyatraṁ takavānasyāhaṁ ciddhi rirebhāśvinā vām |
1.120.6c ākṣī śubhaspatī dan ||

śrutam | gāyatram | takavānasya | aham | cit | hi | rirebha | aśvinā | vām |
ā | akṣī iti | śubhaḥ | patī iti | dan ||1.120.6||

1.120.7a yuvaṁ hyāstaṁ maho ranyuvaṁ vā yanniratataṁsatam |
1.120.7c tā no vasū sugopā syātaṁ pātaṁ no vṛkādaghāyoḥ ||

yuvam | hi | āstam | mahaḥ | ran | yuvam | vā | yat | niḥ-atataṁsatam |
tā | naḥ | vasū iti | su-gopā | syātam | pātam | naḥ | vṛkāt | agha-yoḥ ||1.120.7||

1.120.8a mā kasmai dhātamabhyamitriṇe no mākutrā no gṛhebhyo dhenavo guḥ |
1.120.8c stanābhujo aśiśvīḥ ||

mā | kasmai | dhātam | abhi | amitriṇe | naḥ | mā | akutra | naḥ | gṛhebhyaḥ | dhenavaḥ | guḥ |
stana-bhujaḥ | aśiśvīḥ ||1.120.8||

1.120.9a duhīyanmitradhitaye yuvāku rāye ca no mimītaṁ vājavatyai |
1.120.9c iṣe ca no mimītaṁ dhenumatyai ||

duhīyan | mitra-dhitaye | yuvāku | rāye | ca | naḥ | mimītam | vāja-vatyai |
iṣe | ca | naḥ | mimītam | dhenu-matyai ||1.120.9||

1.120.10a aśvinorasanaṁ rathamanaśvaṁ vājinīvatoḥ |
1.120.10c tenāhaṁ bhūri cākana ||

aśvinoḥ | asanam | ratham | anaśvam | vājinī-vatoḥ |
tena | aham | bhūri | cākana ||1.120.10||

1.120.11a ayaṁ samaha mā tanūhyāte janām̐ anu |
1.120.11c somapeyaṁ sukho rathaḥ ||

ayam | samaha | mā | tanu | ūhyāte | janān | anu |
soma-peyam | su-khaḥ | rathaḥ ||1.120.11||

1.120.12a adha svapnasya nirvide'bhuñjataśca revataḥ |
1.120.12c ubhā tā basri naśyataḥ ||

adha | svapnasya | niḥ | vide | abhuñjataḥ | ca | revataḥ |
ubhā | tā | basri | naśyataḥ ||1.120.12||


1.121.1a kaditthā nṝm̐ḥ pātraṁ devayatāṁ śravadgiro aṅgirasāṁ turaṇyan |
1.121.1c pra yadānaḍviśa ā harmyasyoru kraṁsate adhvare yajatraḥ ||

kat | itthā | nṝn | pātram | deva-yatām | śravat | giraḥ | aṅgirasām | turaṇyan |
pra | yat | ānaṭ | viśaḥ | ā | harmyasa | uru | kraṁsate | adhvare | yajatraḥ ||1.121.1||

1.121.2a stambhīddha dyāṁ sa dharuṇaṁ pruṣāyadṛbhurvājāya draviṇaṁ naro goḥ |
1.121.2c anu svajāṁ mahiṣaścakṣata vrāṁ menāmaśvasya pari mātaraṁ goḥ ||

stambhīt | ha | dyām | saḥ | dharuṇam | pruṣāyat | ṛbhuḥ | vājāya | draviṇam | naraḥ | goḥ |
anu | sva-jām | mahiṣaḥ | cakṣata | vrām | menām | aśvasya | pari | mātaram | goḥ ||1.121.2||

1.121.3a nakṣaddhavamaruṇīḥ pūrvyaṁ rāṭ turo viśāmaṅgirasāmanu dyūn |
1.121.3c takṣadvajraṁ niyutaṁ tastambhaddyāṁ catuṣpade naryāya dvipāde ||

nakṣat | havam | aruṇīḥ | pūrvyam | rāṭ | turaḥ | viśām | aṅgirasām | anu | dyūn |
takṣat | vajram | ni-yutam | tastambhat | dyām | catuḥ-pade | naryāya | dvi-pāde ||1.121.3||

1.121.4a asya made svaryaṁ dā ṛtāyāpīvṛtamusriyāṇāmanīkam |
1.121.4c yaddha prasarge trikakumnivartadapa druho mānuṣasya duro vaḥ ||

asya | made | svaryam | dāḥ | ṛtāya | api-vṛtam | usriyāṇām | anīkam |
yat | ha | pra-sarge | tri-kakup | ni-vartat | apa | druhaḥ | mānuṣasya | duraḥ | variti ||1.121.4||

1.121.5a tubhyaṁ payo yatpitarāvanītāṁ rādhaḥ suretasturaṇe bhuraṇyū |
1.121.5c śuci yatte rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ ||

tubhyam | payaḥ | yat | pitarau | anītām | rādhaḥ | su-retaḥ | turaṇe | bhuraṇyū iti |
śuci | yat | te | rekṇaḥ | ā | ayajanta | sabaḥ-dughāyāḥ | payaḥ | usriyāyāḥ ||1.121.5||

1.121.6a adha pra jajñe taraṇirmamattu pra rocyasyā uṣaso na sūraḥ |
1.121.6c induryebhirāṣṭa sveduhavyaiḥ sruveṇa siñcañjaraṇābhi dhāma ||

adha | pra | jajñe | taraṇiḥ | mamattu | pra | roci | asyāḥ | uṣasaḥ | na | sūraḥ |
induḥ | yebhiḥ | āṣṭa | sva-iduhavyaiḥ | sruveṇa | siñcan | jaraṇā | abhi | dhāma ||1.121.6||

1.121.7a svidhmā yadvanadhitirapasyātsūro adhvare pari rodhanā goḥ |
1.121.7c yaddha prabhāsi kṛtvyām̐ anu dyūnanarviśe paśviṣe turāya ||

su-idhmā | yat | vana-dhitiḥ | apasyāt | sūraḥ | adhvare | pari | rodhanā | goḥ |
yat | ha | pra-bhāsi | kṛtvyān | anu | dyūn | anarviśe | paśu-iṣe | turāya ||1.121.7||

1.121.8a aṣṭā maho diva ādo harī iha dyumnāsāhamabhi yodhāna utsam |
1.121.8c hariṁ yatte mandinaṁ dukṣanvṛdhe gorabhasamadribhirvātāpyam ||

aṣṭā | mahaḥ | divaḥ | ādaḥ | harī iti | iha | dyumna-saham | abhi | yodhānaḥ | utsam |
harim | yat | te | mandinam | dhukṣan | vṛdhe | go-rabhasam | adri-bhiḥ | vātāpyam ||1.121.8||

1.121.9a tvamāyasaṁ prati vartayo gordivo aśmānamupanītamṛbhvā |
1.121.9c kutsāya yatra puruhūta vanvañchuṣṇamanantaiḥ pariyāsi vadhaiḥ ||

tvam | āyasam | prati | vartayaḥ | goḥ | divaḥ | aśmānam | upa-nītam | ṛbhvā |
kutsāya | yatra | puru-hūta | vanvan | śuṣṇam | anantaiḥ | pari-yāsi | vadhaiḥ ||1.121.9||

1.121.10a purā yatsūrastamaso apītestamadrivaḥ phaligaṁ hetimasya |
1.121.10c śuṣṇasya citparihitaṁ yadojo divaspari sugrathitaṁ tadādaḥ ||

purā | yat | sūraḥ | tamasaḥ | api-iteḥ | tam | adri-vaḥ | phali-gam | hetim | asya |
śuṣṇasya | cit | pari-hitam | yat | ojaḥ | divaḥ | pari | su-grathitam | tat | ā | adarityadaḥ ||1.121.10||

1.121.11a anu tvā mahī pājasī acakre dyāvākṣāmā madatāmindra karman |
1.121.11c tvaṁ vṛtramāśayānaṁ sirāsu maho vajreṇa siṣvapo varāhum ||

anu | tvā | mahī iti | pājasī iti | acakre iti | dyāvākṣāmā | madatām | indra | karman |
tvam | vṛtram | ā-śayānam | sirāsu | mahaḥ | vajreṇa | sisvapaḥ | varāhum ||1.121.11||

1.121.12a tvamindra naryo yām̐ avo nṝntiṣṭhā vātasya suyujo vahiṣṭhān |
1.121.12c yaṁ te kāvya uśanā mandinaṁ dādvṛtrahaṇaṁ pāryaṁ tatakṣa vajram ||

tvam | indra | naryaḥ | yān | avaḥ | nṝn | tiṣṭha | vātasya | su-yujaḥ | vahiṣṭhān |
yam | te | kāvyaḥ | uśanā | mandinam | dāt | vṛtra-hanam | pāryam | tatakṣa | vajram ||1.121.12||

1.121.13a tvaṁ sūro harito rāmayo nṝnbharaccakrametaśo nāyamindra |
1.121.13c prāsya pāraṁ navatiṁ nāvyānāmapi kartamavartayo'yajyūn ||

tvam | sūraḥ | haritaḥ | ramayaḥ | nṝn | bharat | cakram | etaśaḥ | na | ayam | indra |
pra-asya | pāram | navatim | nāvyānām | api | kartam | avartayaḥ | ayajyūn ||1.121.13||

1.121.14a tvaṁ no asyā indra durhaṇāyāḥ pāhi vajrivo duritādabhīke |
1.121.14c pra no vājānrathyo aśvabudhyāniṣe yandhi śravase sūnṛtāyai ||

tvam | naḥ | asyāḥ | indra | duḥ-hanāyāḥ | pāhi | vajri-vaḥ | duḥ-itāt | abhīke |
pra | naḥ | vājān | rathyaḥ | aśva-budhyān | iṣe | yandhi | śravase | sūnṛtāyai ||1.121.14||

1.121.15a mā sā te asmatsumatirvi dasadvājapramahaḥ samiṣo varanta |
1.121.15c ā no bhaja maghavangoṣvaryo maṁhiṣṭhāste sadhamādaḥ syāma ||

mā | sā | te | asmat | su-matiḥ | vi | dasat | vāja-pramahaḥ | sam | iṣaḥ | varanta |
ā | naḥ | bhaja | magha-van | goṣu | aryaḥ | maṁhiṣṭhāḥ | te | sadha-mādaḥ | syāma ||1.121.15||


1.122.1a pra vaḥ pāntaṁ raghumanyavo'ndho yajñaṁ rudrāya mīḻhuṣe bharadhvam |
1.122.1c divo astoṣyasurasya vīrairiṣudhyeva maruto rodasyoḥ ||

pra | vaḥ | pāntam | raghu-manyavaḥ | andhaḥ | yajñam | rudrāya | mīḻhuṣe | bharadhvam |
divaḥ | astoṣi | asurasya | vīraiḥ | iṣudhyā-iva | marutaḥ | rodasyoḥ ||1.122.1||

1.122.2a patnīva pūrvahūtiṁ vāvṛdhadhyā uṣāsānaktā purudhā vidāne |
1.122.2c starīrnātkaṁ vyutaṁ vasānā sūryasya śriyā sudṛśī hiraṇyaiḥ ||

patnī-iva | pūrva-hūtim | vavṛdhadhyai | uṣasānaktā | purudhā | vidāne iti |
starīḥ | na | atkam | vi-utam | vasānā | sūryasya | śriyā | su-dṛśī | hiraṇyaiḥ ||1.122.2||

1.122.3a mamattu naḥ parijmā vasarhā mamattu vāto apāṁ vṛṣaṇvān |
1.122.3c śiśītamindrāparvatā yuvaṁ nastanno viśve varivasyantu devāḥ ||

mamattu | naḥ | pari-jmā | vasarhā | mamattu | vātaḥ | apām | vṛṣaṇ-vān |
śiśītam | indrāparvatā | yuvam | naḥ | tat | naḥ | viśve | varivasyantu | devāḥ ||1.122.3||

1.122.4a uta tyā me yaśasā śvetanāyai vyantā pāntauśijo huvadhyai |
1.122.4c pra vo napātamapāṁ kṛṇudhvaṁ pra mātarā rāspinasyāyoḥ ||

uta | tyā | me | yaśasā | śvetanāyai | vyantā | pāntā | auśijaḥ | huvadhyai |
pra | vaḥ | napātam | apām | kṛṇudhvam | pra | mātarā | rāspinasya | āyoḥ ||1.122.4||

1.122.5a ā vo ruvaṇyumauśijo huvadhyai ghoṣeva śaṁsamarjunasya naṁśe |
1.122.5c pra vaḥ pūṣṇe dāvana ām̐ acchā voceya vasutātimagneḥ ||

ā | vaḥ | ruvaṇyum | auśijaḥ | huvadhyai | ghoṣā-iva | śaṁsam | arjunasya | naṁśe |
pra | vaḥ | pūṣṇe | dāvane | ā | accha | voceya | vasu-tātim | agneḥ ||1.122.5||

1.122.6a śrutaṁ me mitrāvaruṇā havemota śrutaṁ sadane viśvataḥ sīm |
1.122.6c śrotu naḥ śroturātiḥ suśrotuḥ sukṣetrā sindhuradbhiḥ ||

śrutam | me | mitrāvaruṇā | havā | imā | uta | śrutam | sadane | viśvataḥ | sīm |
śrotu | naḥ | śrotu-rātiḥ | su-śrotuḥ | su-kṣetrā | sindhuḥ | at-bhiḥ ||1.122.6||

1.122.7a stuṣe sā vāṁ varuṇa mitra rātirgavāṁ śatā pṛkṣayāmeṣu pajre |
1.122.7c śrutarathe priyarathe dadhānāḥ sadyaḥ puṣṭiṁ nirundhānāso agman ||

stuṣe | sā | vām | varuṇa | mitra | rātiḥ | gavām | śatā | pṛkṣa-yāmeṣu | pajre |
śruta-rathe | priya-rathe | dadhānāḥ | sadyaḥ | puṣṭim | ni-rundhānāsaḥ | agman ||1.122.7||

1.122.8a asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ |
1.122.8c jano yaḥ pajrebhyo vājinīvānaśvāvato rathino mahyaṁ sūriḥ ||

asya | stuṣe | mahi-maghasya | rādhaḥ | sacā | sanema | nahuṣaḥ | su-vīrāḥ |
janaḥ | yaḥ | pajrebhyaḥ | vājinī-vān | aśva-vataḥ | rathinaḥ | mahyam | sūriḥ ||1.122.8||

1.122.9a jano yo mitrāvaruṇāvabhidhrugapo na vāṁ sunotyakṣṇayādhruk |
1.122.9c svayaṁ sa yakṣmaṁ hṛdaye ni dhatta āpa yadīṁ hotrābhirṛtāvā ||

janaḥ | yaḥ | mitrāvaruṇau | abhi-dhruk | apaḥ | na | vām | sunoti | akṣṇayā-dhruk |
svayam | saḥ | yakṣmam | hṛdaye | ni | dhatte | āpa | yat | īm | hotrābhiḥ | ṛta-vā ||1.122.9||

1.122.10a sa vrādhato nahuṣo daṁsujūtaḥ śardhastaro narāṁ gūrtaśravāḥ |
1.122.10c visṛṣṭarātiryāti bāḻhasṛtvā viśvāsu pṛtsu sadamicchūraḥ ||

saḥ | vrādhataḥ | nahuṣaḥ | dam-sujūtaḥ | śardhaḥ-taraḥ | narām | gūrta-śravāḥ |
visṛṣṭa-rātiḥ | yāti | bāḻha-sṛtvā | viśvāsu | pṛt-su | sadam | it | śūraḥ ||1.122.10||

1.122.11a adha gmantā nahuṣo havaṁ sūreḥ śrotā rājāno amṛtasya mandrāḥ |
1.122.11c nabhojuvo yanniravasya rādhaḥ praśastaye mahinā rathavate ||

adha | gmanta | nahuṣaḥ | havam | sūreḥ | śrota | rājānaḥ | amṛtasya | mandrāḥ |
nabhaḥ-juvaḥ | yat | niravasya | rādhaḥ | pra-śastaye | mahinā | ratha-vate ||1.122.11||

1.122.12a etaṁ śardhaṁ dhāma yasya sūrerityavocandaśatayasya naṁśe |
1.122.12c dyumnāni yeṣu vasutātī rāranviśve sanvantu prabhṛtheṣu vājam ||

etam | śardham | dhāma | yasya | sūreḥ | iti | avocan | daśa-tayasya | naṁśe |
dyumnāni | yeṣu | vasu-tātiḥ | raran | viśve | sanvantu | pra-bhṛtheṣu | vājam ||1.122.12||

1.122.13a mandāmahe daśatayasya dhāserdviryatpañca bibhrato yantyannā |
1.122.13c kimiṣṭāśva iṣṭaraśmireta īśānāsastaruṣa ṛñjate nṝn ||

mandāmahe | daśa-tayasya | dhāseḥ | dviḥ | yat | pañca | bibhrataḥ | yanti | annā |
kim | iṣṭa-aśvaḥ | iṣṭa-raśmiḥ | ete | īśānāsaḥ | taruṣaḥ | ṛñjate | nṝn ||1.122.13||

1.122.14a hiraṇyakarṇaṁ maṇigrīvamarṇastanno viśve varivasyantu devāḥ |
1.122.14c aryo giraḥ sadya ā jagmuṣīrosrāścākantūbhayeṣvasme ||

hiraṇya-karṇam | maṇi-grīvam | arṇaḥ | tat | naḥ | viśve | varivasyantu | devāḥ |
aryaḥ | giraḥ | sadyaḥ | ā | jagmuṣīḥ | ā | usrāḥ | cākantu | ubhayeṣu | asme iti ||1.122.14||

1.122.15a catvāro mā maśarśārasya śiśvastrayo rājña āyavasasya jiṣṇoḥ |
1.122.15c ratho vāṁ mitrāvaruṇā dīrghāpsāḥ syūmagabhastiḥ sūro nādyaut ||

catvāraḥ | mā | maśarśārasya | śiśvaḥ | trayaḥ | rājñaḥ | āyavasasya | jiṣṇoḥ |
rathaḥ | vām | mitrāvaruṇā | dīrgha-apsāḥ | syūma-gabhastiḥ | sūraḥ | na | adyaut ||1.122.15||


1.123.1a pṛthū ratho dakṣiṇāyā ayojyainaṁ devāso amṛtāso asthuḥ |
1.123.1c kṛṣṇādudasthādaryā vihāyāścikitsantī mānuṣāya kṣayāya ||

pṛthuḥ | rathaḥ | dakṣiṇāyāḥ | ayoji | ā | enam | devāsaḥ | amṛtāsaḥ | asthuḥ |
kṛṣṇāt | ut | asthāt | aryā | vi-hāyāḥ | cikitsantī | mānuṣāya | kṣayāya ||1.123.1||

1.123.2a pūrvā viśvasmādbhuvanādabodhi jayantī vājaṁ bṛhatī sanutrī |
1.123.2c uccā vyakhyadyuvatiḥ punarbhūroṣā aganprathamā pūrvahūtau ||

pūrvā | viśvasmāt | bhuvanāt | abodhi | jayantī | vājam | bṛhatī | sanutrī |
uccā | vi | akhyat | yuvatiḥ | punaḥ-bhūḥ | ā | uṣāḥ | agan | prathamā | pūrva-hūtau ||1.123.2||

1.123.3a yadadya bhāgaṁ vibhajāsi nṛbhya uṣo devi martyatrā sujāte |
1.123.3c devo no atra savitā damūnā anāgaso vocati sūryāya ||

yat | adya | bhāgam | vi-bhajāsi | nṛ-bhyaḥ | uṣaḥ | devi | martya-trā | su-jāte |
devaḥ | naḥ | atra | savitā | damūnāḥ | anāgasaḥ | vocati | sūryāya ||1.123.3||

1.123.4a gṛhaṁgṛhamahanā yātyacchā divedive adhi nāmā dadhānā |
1.123.4c siṣāsantī dyotanā śaśvadāgādagramagramidbhajate vasūnām ||

gṛham-gṛham | ahanā | yāti | accha | dive-dive | adhi | nāma | dadhānā |
sisāsantī | dyotanā | śaśvat | ā | agāt | agram-agram | it | bhajate | vasūnām ||1.123.4||

1.123.5a bhagasya svasā varuṇasya jāmiruṣaḥ sūnṛte prathamā jarasva |
1.123.5c paścā sa daghyā yo aghasya dhātā jayema taṁ dakṣiṇayā rathena ||

bhagasya | svasā | varuṇasya | jāmiḥ | uṣaḥ | sūnṛte | prathamā | jarasva |
paścā | saḥ | dadhyāḥ | yaḥ | aghasya | dhātā | jayema | tam | dakṣiṇayā | rathena ||1.123.5||

1.123.6a udīratāṁ sūnṛtā utpuraṁdhīrudagnayaḥ śuśucānāso asthuḥ |
1.123.6c spārhā vasūni tamasāpagūḻhāviṣkṛṇvantyuṣaso vibhātīḥ ||

ut | īratām | sūnṛtāḥ | ut | puram-dhīḥ | ut | agnayaḥ | śuśucānāsaḥ | asthuḥ |
spārhā | vasūni | tamasā | apa-gūḻhā | āviḥ | kṛṇvanti | uṣasaḥ | vi-bhātīḥ ||1.123.6||

1.123.7a apānyadetyabhyanyadeti viṣurūpe ahanī saṁ carete |
1.123.7c parikṣitostamo anyā guhākaradyauduṣāḥ śośucatā rathena ||

apa | anyat | eti | abhi | anyat | eti | viṣurūpe iti viṣu-rūpe | ahanī iti | sam | carete iti |
pari-kṣitoḥ | tamaḥ | anyā | guhā | akaḥ | adyaut | uṣāḥ | śośucatā | rathena ||1.123.7||

1.123.8a sadṛśīradya sadṛśīridu śvo dīrghaṁ sacante varuṇasya dhāma |
1.123.8c anavadyāstriṁśataṁ yojanānyekaikā kratuṁ pari yanti sadyaḥ ||

sa-dṛśīḥ | adya | sa-dṛśīḥ | it | ūm̐ iti | śvaḥ | dīrgham | sacante | varuṇasya | dhāma |
anavadyāḥ | triṁśatam | yojanāni | ekā-ekā | kratum | pari | yanti | sadyaḥ ||1.123.8||

1.123.9a jānatyahnaḥ prathamasya nāma śukrā kṛṣṇādajaniṣṭa śvitīcī |
1.123.9c ṛtasya yoṣā na mināti dhāmāharaharniṣkṛtamācarantī ||

jānatī | ahnaḥ | prathamasya | nāma | śukrā | kṛṣṇāt | ajaniṣṭa | śvitīcī |
ṛtasya | yoṣā | na | mināti | dhāma | ahaḥ-ahaḥ | niḥ-kṛtam | ā-carantī ||1.123.9||

1.123.10a kanyeva tanvā śāśadānām̐ eṣi devi devamiyakṣamāṇam |
1.123.10c saṁsmayamānā yuvatiḥ purastādāvirvakṣāṁsi kṛṇuṣe vibhātī ||

kanyā-iva | tanvā | śāśadānā | eṣi | devi | devam | iyakṣamāṇam |
sam-smayamānā | yuvatiḥ | purastāt | āviḥ | vakṣāṁsi | kṛṇuṣe | vi-bhātī ||1.123.10||

1.123.11a susaṁkāśā mātṛmṛṣṭeva yoṣāvistanvaṁ kṛṇuṣe dṛśe kam |
1.123.11c bhadrā tvamuṣo vitaraṁ vyuccha na tatte anyā uṣaso naśanta ||

su-saṅkāśā | mātṛmṛṣṭā-iva | yoṣā | āviḥ | tanvam | kṛṇuṣe | dṛśe | kam |
bhadrā | tvam | uṣaḥ | vi-taram | vi | uccha | na | tat | te | anyāḥ | uṣasaḥ | naśanta ||1.123.11||

1.123.12a aśvāvatīrgomatīrviśvavārā yatamānā raśmibhiḥ sūryasya |
1.123.12c parā ca yanti punarā ca yanti bhadrā nāma vahamānā uṣāsaḥ ||

aśva-vatīḥ | go-matīḥ | viśva-vārāḥ | yatamānāḥ | raśmi-bhiḥ | sūryasya |
parā | ca | yanti | punaḥ | ā | ca | yanti | bhadrā | nāma | vahamānāḥ | uṣasaḥ ||1.123.12||

1.123.13a ṛtasya raśmimanuyacchamānā bhadraṁbhadraṁ kratumasmāsu dhehi |
1.123.13c uṣo no adya suhavā vyucchāsmāsu rāyo maghavatsu ca syuḥ ||

ṛtasya | raśmim | anu-yacchamānā | bhadram-bhadram | kratum | asmāsu | dhehi |
uṣaḥ | naḥ | adya | su-havā | vi | uccha | asmāsu | rāyaḥ | maghavat-su | ca | syuriti syuḥ ||1.123.13||


1.124.1a uṣā ucchantī samidhāne agnā udyantsūrya urviyā jyotiraśret |
1.124.1c devo no atra savitā nvarthaṁ prāsāvīddvipatpra catuṣpadityai ||

uṣāḥ | ucchantī | sam-idhāne | agnau | ut-yan | sūryaḥ | urviyā | jyotiḥ | aśret |
devaḥ | naḥ | atra | savitā | nu | artham | pra | asāvīt | dvi-pat | pra | catuḥ-pat | ityai ||1.124.1||

1.124.2a aminatī daivyāni vratāni praminatī manuṣyā yugāni |
1.124.2c īyuṣīṇāmupamā śaśvatīnāmāyatīnāṁ prathamoṣā vyadyaut ||

aminatī | daivyāni | vratāni | pra-minatī | manuṣyā | yugāni |
īyuṣīṇām | upamā | śaśvatīnām | ā-yatīnām | prathamā | uṣāḥ | vi | adyaut ||1.124.2||

1.124.3a eṣā divo duhitā pratyadarśi jyotirvasānā samanā purastāt |
1.124.3c ṛtasya panthāmanveti sādhu prajānatīva na diśo mināti ||

eṣā | divaḥ | duhitā | prati | adarśi | jyotiḥ | vasānā | samanā | purastāt |
ṛtasya | panthām | anu | eti | sādhu | prajānatī-iva | na | diśaḥ | mināti ||1.124.3||

1.124.4a upo adarśi śundhyuvo na vakṣo nodhā ivāvirakṛta priyāṇi |
1.124.4c admasanna sasato bodhayantī śaśvattamāgātpunareyuṣīṇām ||

upo iti | adarśi | śundhyuvaḥ | na | vakṣaḥ | nodhāḥ-iva | āviḥ | akṛta | priyāṇi |
adma-sat | na | sasataḥ | bodhayantī | śaśvat-tamā | ā | agāt | punaḥ | ā-īyuṣīṇām ||1.124.4||

1.124.5a pūrve ardhe rajaso aptyasya gavāṁ janitryakṛta pra ketum |
1.124.5c vyu prathate vitaraṁ varīya obhā pṛṇantī pitrorupasthā ||

pūrve | ardhe | rajasaḥ | aptyasya | gavām | janitrī | akṛta | pra | ketum |
vi | ūm̐ iti | prathate | vi-taram | varīyaḥ | ā | ubhā | pṛṇantī | pitroḥ | upa-sthā ||1.124.5||

1.124.6a evedeṣā purutamā dṛśe kaṁ nājāmiṁ na pari vṛṇakti jāmim |
1.124.6c arepasā tanvā śāśadānā nārbhādīṣate na maho vibhātī ||

eva | it | eṣā | puru-tamā | dṛśe | kam | na | ajāmim | na | pari | vṛṇakti | jāmim |
arepasā | tanvā | śāśadānā | na | arbhāt | īṣate | na | mahaḥ | vi-bhātī ||1.124.6||

1.124.7a abhrāteva puṁsa eti pratīcī gartārugiva sanaye dhanānām |
1.124.7c jāyeva patya uśatī suvāsā uṣā hasreva ni riṇīte apsaḥ ||

abhrātā-iva | puṁsaḥ | eti | pratīcī | garta-ārugiva | sanaye | dhanānām |
jāyā-iva | patye | uśatī | su-vāsāḥ | uṣāḥ | hasrā-iva | ni | riṇīte | apsaḥ ||1.124.7||

1.124.8a svasā svasre jyāyasyai yonimāraigapaityasyāḥ praticakṣyeva |
1.124.8c vyucchantī raśmibhiḥ sūryasyāñjyaṅkte samanagā iva vrāḥ ||

svasā | svasre | jyāyasyai | yonim | araik | apa | eti | asyāḥ | praticakṣya-iva |
vi-ucchantī | raśmi-bhiḥ | sūryasya | añji | aṅkte | samanagāḥ-iva | vrāḥ ||1.124.8||

1.124.9a āsāṁ pūrvāsāmahasu svasṝṇāmaparā pūrvāmabhyeti paścāt |
1.124.9c tāḥ pratnavannavyasīrnūnamasme revaducchantu sudinā uṣāsaḥ ||

āsām | pūrvāsām | aha-su | svasṝṇām | aparā | pūrvām | abhi | eti | paścāt |
tāḥ | pratna-vat | navyasīḥ | nūnam | asme iti | revat | ucchantu | su-dināḥ | uṣasaḥ ||1.124.9||

1.124.10a pra bodhayoṣaḥ pṛṇato maghonyabudhyamānāḥ paṇayaḥ sasantu |
1.124.10c revaduccha maghavadbhyo maghoni revatstotre sūnṛte jārayantī ||

pra | bodhaya | uṣaḥ | pṛṇataḥ | maghoni | abudhyamānāḥ | paṇayaḥ | sasantu |
revat | uccha | maghavat-bhyaḥ | maghoni | revat | stotre | sūnṛte | jarayantī ||1.124.10||

1.124.11a aveyamaśvaidyuvatiḥ purastādyuṅkte gavāmaruṇānāmanīkam |
1.124.11c vi nūnamucchādasati pra keturgṛhaṁgṛhamupa tiṣṭhāte agniḥ ||

ava | iyam | aśvait | yuvatiḥ | purastāt | yuṅkte | gavām | aruṇānām | anīkam |
vi | nūnam | ucchāt | asati | pra | ketuḥ | gṛham-gṛham | upa | tiṣṭhāte | agniḥ ||1.124.11||

1.124.12a utte vayaścidvasaterapaptannaraśca ye pitubhājo vyuṣṭau |
1.124.12c amā sate vahasi bhūri vāmamuṣo devi dāśuṣe martyāya ||

ut | te | vayaḥ | cit | vasateḥ | apaptan | naraḥ | ca | ye | pitu-bhājaḥ | vi-uṣṭau |
amā | sate | vahasi | bhūri | vāmam | uṣaḥ | devi | dāśuṣe | martyāya ||1.124.12||

1.124.13a astoḍhvaṁ stomyā brahmaṇā me'vīvṛdhadhvamuśatīruṣāsaḥ |
1.124.13c yuṣmākaṁ devīravasā sanema sahasriṇaṁ ca śatinaṁ ca vājam ||

astoḍhvam | stomyāḥ | brahmaṇā | me | avīvṛdhadhvam | uśatīḥ | uṣasaḥ |
yuṣmākam | devīḥ | avasā | sanema | sahasriṇam | ca | śatinam | ca | vājam ||1.124.13||


1.125.1a prātā ratnaṁ prātaritvā dadhāti taṁ cikitvānpratigṛhyā ni dhatte |
1.125.1c tena prajāṁ vardhayamāna āyū rāyaspoṣeṇa sacate suvīraḥ ||

prātariti | ratnam | prātaḥ-itvā | dadhāti | tam | cikitvān | prati-gṛhya | ni | dhatte |
tena | pra-jām | vardhayamānaḥ | āyuḥ | rāyaḥ | poṣeṇa | sacate | su-vīraḥ ||1.125.1||

1.125.2a sugurasatsuhiraṇyaḥ svaśvo bṛhadasmai vaya indro dadhāti |
1.125.2c yastvāyantaṁ vasunā prātaritvo mukṣījayeva padimutsināti ||

su-guḥ | asat | su-hiraṇyaḥ | su-aśvaḥ | bṛhat | asmai | vayaḥ | indraḥ | dadhāti |
yaḥ | tvā | ā-yantam | vasunā | prātaḥ-itvaḥ | mukṣījayā-iva | padim | ut-sināti ||1.125.2||

1.125.3a āyamadya sukṛtaṁ prātaricchanniṣṭeḥ putraṁ vasumatā rathena |
1.125.3c aṁśoḥ sutaṁ pāyaya matsarasya kṣayadvīraṁ vardhaya sūnṛtābhiḥ ||

āyam | adya | su-kṛtam | prātaḥ | icchan | iṣṭeḥ | putram | vasu-matā | rathena |
aṁśoḥ | sutam | pāyaya | matsarasya | kṣayat-vīram | vardhaya | sūnṛtābhiḥ ||1.125.3||

1.125.4a upa kṣaranti sindhavo mayobhuva ījānaṁ ca yakṣyamāṇaṁ ca dhenavaḥ |
1.125.4c pṛṇantaṁ ca papuriṁ ca śravasyavo ghṛtasya dhārā upa yanti viśvataḥ ||

upa | kṣaranti | sindhavaḥ | mayaḥ-bhuvaḥ | ījānam | ca | yakṣyamāṇam | ca | dhenavaḥ |
pṛṇantam | ca | papurim | ca | śravasyavaḥ | ghṛtasya | dhārāḥ | upa | yanti | viśvataḥ ||1.125.4||

1.125.5a nākasya pṛṣṭhe adhi tiṣṭhati śrito yaḥ pṛṇāti sa ha deveṣu gacchati |
1.125.5c tasmā āpo ghṛtamarṣanti sindhavastasmā iyaṁ dakṣiṇā pinvate sadā ||

nākasya | pṛṣṭhe | adhi | tiṣṭhati | śritaḥ | yaḥ | pṛṇāti | saḥ | ha | deveṣu | gacchati |
tasmai | āpaḥ | ghṛtam | arṣanti | sindhavaḥ | tasmai | iyam | dakṣiṇā | pinvate | sadā ||1.125.5||

1.125.6a dakṣiṇāvatāmidimāni citrā dakṣiṇāvatāṁ divi sūryāsaḥ |
1.125.6c dakṣiṇāvanto amṛtaṁ bhajante dakṣiṇāvantaḥ pra tiranta āyuḥ ||

dakṣiṇā-vatām | it | imāni | citrā | dakṣiṇā-vatām | divi | sūryāsaḥ |
dakṣiṇā-vantaḥ | amṛtam | bhajante | dakṣiṇā-vantaḥ | pra | tirante | āyuḥ ||1.125.6||

1.125.7a mā pṛṇanto duritamena āranmā jāriṣuḥ sūrayaḥ suvratāsaḥ |
1.125.7c anyasteṣāṁ paridhirastu kaścidapṛṇantamabhi saṁ yantu śokāḥ ||

mā | pṛṇantaḥ | duḥ-itam | enaḥ | ā | aran | mā | jāriṣuḥ | sūrayaḥ | su-vratāsaḥ |
anyaḥ | teṣām | pari-dhiḥ | astu | kaḥ | cit | apṛṇantam | abhi | sam | yantu | śokāḥ ||1.125.7||


1.126.1a amandāntstomānpra bhare manīṣā sindhāvadhi kṣiyato bhāvyasya |
1.126.1c yo me sahasramamimīta savānatūrto rājā śrava icchamānaḥ ||

amandān | stomān | pra | bhare | manīṣā | sindhau | adhi | kṣiyataḥ | bhāvyasya |
yaḥ | me | sahasram | amimīta | savān | atūrtaḥ | rājā | śravaḥ | icchamānaḥ ||1.126.1||

1.126.2a śataṁ rājño nādhamānasya niṣkāñchatamaśvānprayatāntsadya ādam |
1.126.2c śataṁ kakṣīvām̐ asurasya gonāṁ divi śravo'jaramā tatāna ||

śatam | rājñaḥ | nādhamānasya | niṣkān | śatam | aśvān | pra-yatān | sadyaḥ | ādam |
śatam | kakṣīvān | asurasya | gonām | divi | śravaḥ | ajaram | ā | tatāna ||1.126.2||

1.126.3a upa mā śyāvāḥ svanayena dattā vadhūmanto daśa rathāso asthuḥ |
1.126.3c ṣaṣṭiḥ sahasramanu gavyamāgātsanatkakṣīvām̐ abhipitve ahnām ||

upa | mā | śyāvāḥ | svanayena | dattāḥ | vadhū-mantaḥ | daśa | rathāsaḥ | asthuḥ |
ṣaṣṭiḥ | sahasram | anu | gavyam | ā | agāt | sanat | kakṣīvān | abhi-pitve | ahnām ||1.126.3||

1.126.4a catvāriṁśaddaśarathasya śoṇāḥ sahasrasyāgre śreṇiṁ nayanti |
1.126.4c madacyutaḥ kṛśanāvato atyānkakṣīvanta udamṛkṣanta pajrāḥ ||

catvāriṁśat | daśa-rathasya | śoṇāḥ | sahasrasya | agre | śreṇim | nayanti |
mada-cyutaḥ | kṛśana-vataḥ | atyān | kakṣīvantaḥ | ut | amṛkṣanta | pajrāḥ ||1.126.4||

1.126.5a pūrvāmanu prayatimā dade vastrīnyuktām̐ aṣṭāvaridhāyaso gāḥ |
1.126.5c subandhavo ye viśyā iva vrā anasvantaḥ śrava aiṣanta pajrāḥ ||

pūrvām | anu | pra-yatim | ā | dade | vaḥ | trīn | yuktān | aṣṭau | ari-dhāyasaḥ | gāḥ |
su-bandhavaḥ | ye | viśyāḥ-iva | vrāḥ | anasvantaḥ | śravaḥ | aiṣanta | pajrāḥ ||1.126.5||

1.126.6a āgadhitā parigadhitā yā kaśīkeva jaṅgahe |
1.126.6c dadāti mahyaṁ yādurī yāśūnāṁ bhojyā śatā ||

ā-gadhitā | pari-gadhitā | yā | kaśīkā-iva | jaṅgahe |
dadāti | mahyam | yādurī | yāśūnām | bhojyā | śatā ||1.126.6||

1.126.7a upopa me parā mṛśa mā me dabhrāṇi manyathāḥ |
1.126.7c sarvāhamasmi romaśā gandhārīṇāmivāvikā ||

upa-upa | me | parā | mṛśa | mā | me | dabhrāṇi | manyathāḥ |
sarvā | aham | asmi | romaśā | gandhārīṇām-iva | avikā ||1.126.7||


1.127.1a agniṁ hotāraṁ manye dāsvantaṁ vasuṁ sūnuṁ sahaso jātavedasaṁ vipraṁ na jātavedasam |
1.127.1d ya ūrdhvayā svadhvaro devo devācyā kṛpā |
1.127.1f ghṛtasya vibhrāṣṭimanu vaṣṭi śociṣājuhvānasya sarpiṣaḥ ||

agnim | hotāram | manye | dāsvantam | vasum | sūnum | sahasaḥ | jāta-vedasam | vipram | na | jāta-vedasam |
yaḥ | ūrdhvayā | su-adhvaraḥ | devaḥ | devācyā | kṛpā |
ghṛtasya | vi-bhrāṣṭim | anu | vaṣṭi | śociṣā | ā-juhvānasya | sarpiṣaḥ ||1.127.1||

1.127.2a yajiṣṭhaṁ tvā yajamānā huvema jyeṣṭhamaṅgirasāṁ vipra manmabhirviprebhiḥ śukra manmabhiḥ |
1.127.2d parijmānamiva dyāṁ hotāraṁ carṣaṇīnām |
1.127.2f śociṣkeśaṁ vṛṣaṇaṁ yamimā viśaḥ prāvantu jūtaye viśaḥ ||

yajiṣṭham | tvā | yajamānāḥ | huvema | jyeṣṭham | aṅgirasām | vipra | manma-bhiḥ | viprebhiḥ | śukra | manma-bhiḥ |
parijmānam-iva | dyām | hotāram | carṣaṇīnām |
śociḥ-keśam | vṛṣaṇam | yam | imāḥ | viśaḥ | pra | avantu | jūtaye | viśaḥ ||1.127.2||

1.127.3a sa hi purū cidojasā virukmatā dīdyāno bhavati druhaṁtaraḥ paraśurna druhaṁtaraḥ |
1.127.3d vīḻu cidyasya samṛtau śruvadvaneva yatsthiram |
1.127.3f niḥṣahamāṇo yamate nāyate dhanvāsahā nāyate ||

saḥ | hi | puru | cit | ojasā | virukmatā | dīdyānaḥ | bhavati | druham-taraḥ | paraśuḥ | na | druham-taraḥ |
vīḻu | cit | yasya | sam-ṛtau | śruvat | vanā-iva | yat | sthiram |
niḥ-sahamāṇaḥ | yamate | na | ayate | dhanva-sahā | na | ayate ||1.127.3||

1.127.4a dṛḻhā cidasmā anu duryathā vide tejiṣṭhābhiraraṇibhirdāṣṭyavase'gnaye dāṣṭyavase |
1.127.4d pra yaḥ purūṇi gāhate takṣadvaneva śociṣā |
1.127.4f sthirā cidannā ni riṇātyojasā ni sthirāṇi cidojasā ||

dṛḻhā | cit | asmai | anu | duḥ | yathā | vide | tejiṣṭhābhiḥ | araṇi-bhiḥ | dāṣṭi | avase | agnaye | dāṣṭi | avase |
pra | yaḥ | purūṇi | gāhate | takṣat | vanā-iva | śociṣā |
sthirā | cit | annā | ni | riṇāti | ojasā | ni | sthirāṇi | cit | ojasā ||1.127.4||

1.127.5a tamasya pṛkṣamuparāsu dhīmahi naktaṁ yaḥ sudarśataro divātarādaprāyuṣe divātarāt |
1.127.5d ādasyāyurgrabhaṇavadvīḻu śarma na sūnave |
1.127.5f bhaktamabhaktamavo vyanto ajarā agnayo vyanto ajarāḥ ||

tam | asya | pṛkṣam | uparāsu | dhīmahi | naktam | yaḥ | sudarśa-taraḥ | divā-tarāt | apra-āyuṣe | divā-tarāt |
āt | asya | āyuḥ | grabhaṇa-vat | vīḻu | śarma | na | sūnave |
bhaktam | abhaktam | avaḥ | vyantaḥ | ajarāḥ | agnayaḥ | vyantaḥ | ajarāḥ ||1.127.5||

1.127.6a sa hi śardho na mārutaṁ tuviṣvaṇirapnasvatīṣūrvarāsviṣṭanirārtanāsviṣṭaniḥ |
1.127.6d ādaddhavyānyādadiryajñasya keturarhaṇā |
1.127.6f adha smāsya harṣato hṛṣīvato viśve juṣanta panthāṁ naraḥ śubhe na panthām ||

saḥ | hi | śardhaḥ | na | mārutam | tuvi-svaṇiḥ | apnasvatīṣu | urvarāsu | iṣṭaniḥ | ārtanāsu | iṣṭaniḥ |
ādat | havyāni | ā-dadiḥ | yajñasya | ketuḥ | arhaṇā |
adha | sma | asya | harṣataḥ | hṛṣīvataḥ | viśve | juṣanta | panthām | naraḥ | śubhe | na | panthām ||1.127.6||

1.127.7a dvitā yadīṁ kīstāso abhidyavo namasyanta upavocanta bhṛgavo mathnanto dāśā bhṛgavaḥ |
1.127.7d agnirīśe vasūnāṁ śuciryo dharṇireṣām |
1.127.7f priyām̐ apidhīm̐rvaniṣīṣṭa medhira ā vaniṣīṣṭa medhiraḥ ||

dvitā | yat | īm | kīstāsaḥ | abhi-dyavaḥ | namasyantaḥ | upa-vocanta | bhṛgavaḥ | mathnantaḥ | dāśā | bhṛgavaḥ |
agniḥ | īśe | vasūnām | śuciḥ | yaḥ | dharṇiḥ | eṣām |
priyān | api-dhīn | vaniṣīṣṭa | medhiraḥ | ā | vaniṣīśṭa | medhiraḥ ||1.127.7||

1.127.8a viśvāsāṁ tvā viśāṁ patiṁ havāmahe sarvāsāṁ samānaṁ daṁpatiṁ bhuje satyagirvāhasaṁ bhuje |
1.127.8d atithiṁ mānuṣāṇāṁ piturna yasyāsayā |
1.127.8f amī ca viśve amṛtāsa ā vayo havyā deveṣvā vayaḥ ||

viśvāsām | tvā | viśām | patim | havāmahe | sarvāsām | samānam | dam-patim | bhuje | satya-girvāhasam | bhuje |
atithim | mānuṣāṇām | pituḥ | na | yasya | āsayā |
amī iti | ca | viśve | amṛtāsaḥ | ā | vayaḥ | havyā | deveṣu | ā | vayaḥ ||1.127.8||

1.127.9a tvamagne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayirna devatātaye |
1.127.9d śuṣmintamo hi te mado dyumnintama uta kratuḥ |
1.127.9f adha smā te pari carantyajara śruṣṭīvāno nājara ||

tvam | agne | sahasā | sahan-tamaḥ | śuṣmin-tamaḥ | jāyase | deva-tātaye | rayiḥ | na | deva-tātaye |
śuṣmin-tamaḥ | hi | te | madaḥ | dyumnin-tamaḥ | uta | kratuḥ |
adha | sma | te | pari | caranti | ajara | śruṣṭī-vānaḥ | na | ajara ||1.127.9||

1.127.10a pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtvagnaye |
1.127.10d prati yadīṁ haviṣmānviśvāsu kṣāsu joguve |
1.127.10f agre rebho na jarata ṛṣūṇāṁ jūrṇirhota ṛṣūṇām ||

pra | vaḥ | mahe | sahasā | sahasvate | uṣaḥ-budhe | paśu-se | na | agnaye | stomaḥ | babhūtu | agnaye |
prati | yat | īm | haviṣmān | viśvāsu | kṣāsu | joguve |
agre | rebhaḥ | na | jarate | ṛṣūṇām | jūrṇiḥ | hotā | ṛṣūṇām ||1.127.10||

1.127.11a sa no nediṣṭhaṁ dadṛśāna ā bharāgne devebhiḥ sacanāḥ sucetunā maho rāyaḥ sucetunā |
1.127.11d mahi śaviṣṭha naskṛdhi saṁcakṣe bhuje asyai |
1.127.11f mahi stotṛbhyo maghavantsuvīryaṁ mathīrugro na śavasā ||

saḥ | naḥ | nediṣṭham | dadṛśānaḥ | ā | bhara | agne | devebhiḥ | sa-canāḥ | su-cetunā | mahaḥ | rāyaḥ | su-cetunā |
mahi | śaviṣṭha | naḥ | kṛdhi | sam-cakṣe | bhuje | asyai |
mahi | stotṛ-bhyaḥ | magha-van | su-vīryam | mathīḥ | ugraḥ | na | śavasā ||1.127.11||


1.128.1a ayaṁ jāyata manuṣo dharīmaṇi hotā yajiṣṭha uśijāmanu vratamagniḥ svamanu vratam |
1.128.1d viśvaśruṣṭiḥ sakhīyate rayiriva śravasyate |
1.128.1f adabdho hotā ni ṣadadiḻaspade parivīta iḻaspade ||

ayam | jāyata | manuṣaḥ | dharīmaṇi | hotā | yajiṣṭhaḥ | uśijām | anu | vratam | agniḥ | svam | anu | vratam |
viśva-śruṣṭiḥ | sakhi-yate | rayiḥ-iva | śravasyate |
adabdhaḥ | hotā | ni | sadat | iḻaḥ | pade | pari-vītaḥ | iḻaḥ | pade ||1.128.1||

1.128.2a taṁ yajñasādhamapi vātayāmasyṛtasya pathā namasā haviṣmatā devatātā haviṣmatā |
1.128.2d sa na ūrjāmupābhṛtyayā kṛpā na jūryati |
1.128.2f yaṁ mātariśvā manave parāvato devaṁ bhāḥ parāvataḥ ||

tam | yajña-sādham | api | vātayāmasi | ṛtasya | pathā | namasā | haviṣmatā | deva-tātā | haviṣmatā |
saḥ | naḥ | ūrjām | upa-ābhṛti | ayā | kṛpā | na | jūryati |
yam | mātariśvā | manave | parā-vataḥ | devam | bhāriti bhāḥ | parā-vataḥ ||1.128.2||

1.128.3a evena sadyaḥ paryeti pārthivaṁ muhurgī reto vṛṣabhaḥ kanikradaddadhadretaḥ kanikradat |
1.128.3d śataṁ cakṣāṇo akṣabhirdevo vaneṣu turvaṇiḥ |
1.128.3f sado dadhāna upareṣu sānuṣvagniḥ pareṣu sānuṣu ||

evena | sadyaḥ | pari | eti | pārthivam | muhuḥ-gīḥ | retaḥ | vṛṣabhaḥ | kanikradat | dadhat | retaḥ | kanikradat |
śatam | cakṣāṇaḥ | akṣa-bhiḥ | devaḥ | vaneṣu | turvaṇiḥ |
sadaḥ | dadhānaḥ | upareṣu | sānuṣu | agniḥ | pareṣu | sānuṣu ||1.128.3||

1.128.4a sa sukratuḥ purohito damedame'gniryajñasyādhvarasya cetati kratvā yajñasya cetati |
1.128.4d kratvā vedhā iṣūyate viśvā jātāni paspaśe |
1.128.4f yato ghṛtaśrīratithirajāyata vahnirvedhā ajāyata ||

saḥ | su-kratuḥ | puraḥ-hitaḥ | dame-dame | agniḥ | yajñasya | adhvarasya | cetati | kratvā | yajñasya | cetati |
kratvā | vedhāḥ | iṣu-yate | viśvā | jātāni | paspaśe |
yataḥ | ghṛta-śrīḥ | atithiḥ | ajāyata | vahniḥ | vedhāḥ | ajāyata ||1.128.4||

1.128.5a kratvā yadasya taviṣīṣu pṛñcate'gneraveṇa marutāṁ na bhojyeṣirāya na bhojyā |
1.128.5d sa hi ṣmā dānaminvati vasūnāṁ ca majmanā |
1.128.5f sa nastrāsate duritādabhihrutaḥ śaṁsādaghādabhihrutaḥ ||

kratvā | yat | asya | taviṣīṣu | pṛñcate | agneḥ | avena | marutām | na | bhojyā | iṣirāya | na | bhojyā |
saḥ | hi | sma | dānam | invati | vasūnām | ca | majmanā |
saḥ | naḥ | trāsate | duḥ-itāt | abhi-hrutaḥ | śaṁsāt | aghāt | abhi-hrutaḥ ||1.128.5||

1.128.6a viśvo vihāyā aratirvasurdadhe haste dakṣiṇe taraṇirna śiśrathacchravasyayā na śiśrathat |
1.128.6d viśvasmā idiṣudhyate devatrā havyamohiṣe |
1.128.6f viśvasmā itsukṛte vāramṛṇvatyagnirdvārā vyṛṇvati ||

viśvaḥ | vi-hāyāḥ | aratiḥ | vasuḥ | dadhe | haste | dakṣiṇe | taraṇiḥ | na | śiśrathat | śravasyayā | na | śiśrathat |
viśvasmai | it | iṣudhyate | deva-trā | havyam | ā | ūhiṣe |
viśvasmai | it | su-kṛte | vāram | ṛṇvati | agniḥ | dvārā | vi | ṛṇvati ||1.128.6||

1.128.7a sa mānuṣe vṛjane śaṁtamo hito'gniryajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ |
1.128.7d sa havyā mānuṣāṇāmiḻā kṛtāni patyate |
1.128.7f sa nastrāsate varuṇasya dhūrtermaho devasya dhūrteḥ ||

saḥ | mānuṣe | vṛjane | śam-tamaḥ | hitaḥ | agniḥ | yajñeṣu | jenyaḥ | na | viśpatiḥ | priyaḥ | yajñeṣu | viśpatiḥ |
saḥ | havyā | mānuṣāṇām | iḻā | kṛtāni | patyate |
saḥ | naḥ | trāsate | varuṇasya | dhūrteḥ | mahaḥ | devasya | dhūrteḥ ||1.128.7||

1.128.8a agniṁ hotāramīḻate vasudhitiṁ priyaṁ cetiṣṭhamaratiṁ nyerire havyavāhaṁ nyerire |
1.128.8d viśvāyuṁ viśvavedasaṁ hotāraṁ yajataṁ kavim |
1.128.8f devāso raṇvamavase vasūyavo gīrbhī raṇvaṁ vasūyavaḥ ||

agnim | hotāram | īḻate | vasu-dhitim | priyam | cetiṣṭham | aratim | ni | erire | havya-vāham | ni | erire |
viśva-āyum | viśva-vedasam | hotāram | yajatam | kavim |
devāsaḥ | raṇvam | avase | vasu-yavaḥ | gīḥ-bhiḥ | raṇvam | vasu-yavaḥ ||1.128.8||


1.129.1a yaṁ tvaṁ rathamindra medhasātaye'pākā santamiṣira praṇayasi prānavadya nayasi |
1.129.1d sadyaścittamabhiṣṭaye karo vaśaśca vājinam |
1.129.1f sāsmākamanavadya tūtujāna vedhasāmimāṁ vācaṁ na vedhasām ||

yam | tvam | ratham | indra | medha-sātaye | apākā | santam | iṣira | pra-nayasi | pra | anavadya | nayasi |
sadyaḥ | cit | tam | abhiṣṭaye | karaḥ | vaśaḥ | ca | vājinam |
saḥ | asmākam | anavadya | tūtujāna | vedhasām | imām | vācam | na | vedhasām ||1.129.1||

1.129.2a sa śrudhi yaḥ smā pṛtanāsu kāsu ciddakṣāyya indra bharahūtaye nṛbhirasi pratūrtaye nṛbhiḥ |
1.129.2d yaḥ śūraiḥ svaḥ sanitā yo viprairvājaṁ tarutā |
1.129.2f tamīśānāsa iradhanta vājinaṁ pṛkṣamatyaṁ na vājinam ||

saḥ | śrudhi | yaḥ | sma | pṛtanāsu | kāsu | cit | dakṣāyyaḥ | indra | bhara-hūtaye | nṛ-bhiḥ | asi | pra-tūrtaye | nṛ-bhiḥ |
yaḥ | śūraiḥ | svariti svaḥ | sanitā | yaḥ | vipraiḥ | vājam | tarutā |
tam | īśānāsaḥ | iradhanta | vājinam | pṛkṣam | atyam | na | vājinam ||1.129.2||

1.129.3a dasmo hi ṣmā vṛṣaṇaṁ pinvasi tvacaṁ kaṁ cidyāvīrararuṁ śūra martyaṁ parivṛṇakṣi martyam |
1.129.3d indrota tubhyaṁ taddive tadrudrāya svayaśase |
1.129.3f mitrāya vocaṁ varuṇāya saprathaḥ sumṛḻīkāya saprathaḥ ||

dasmaḥ | hi | sma | vṛṣaṇam | pinvasi | tvacam | kam | cit | yāvīḥ | ararum | śūra | martyam | pari-vṛṇakṣi | martyam |
indra | uta | tubhyam | tat | dive | tat | rudrāya | sva-yaśase |
mitrāya | vocam | varuṇāya | sa-prathaḥ | su-mṛḻīkāya | sa-prathaḥ ||1.129.3||

1.129.4a asmākaṁ va indramuśmasīṣṭaye sakhāyaṁ viśvāyuṁ prāsahaṁ yujaṁ vājeṣu prāsahaṁ yujam |
1.129.4d asmākaṁ brahmotaye'vā pṛtsuṣu kāsu cit |
1.129.4f nahi tvā śatruḥ starate stṛṇoṣi yaṁ viśvaṁ śatruṁ stṛṇoṣi yam ||

asmākam | vaḥ | indram | uśmasi | iṣṭaye | sakhāya | viśva-āyum | pra-saham | yujam | vājeṣu | pra-saham | yujam |
asmākam | brahma | ūtaye | ava | pṛtsuṣu | kāsu | cit |
nahi | tvā | śatruḥ | starate | stṛṇoṣi | yam | viśvam | śatrum | stṛṇoṣi | yam ||1.129.4||

1.129.5a ni ṣū namātimatiṁ kayasya cittejiṣṭhābhiraraṇibhirnotibhirugrābhirugrotibhiḥ |
1.129.5d neṣi ṇo yathā purānenāḥ śūra manyase |
1.129.5f viśvāni pūrorapa parṣi vahnirāsā vahnirno accha ||

ni | su | nama | ati-matim | kayasya | cit | tejiṣṭhābhiḥ | araṇi-bhiḥ | na | ūti-bhiḥ | ugrābhiḥ | ugra | ūti-bhiḥ |
neṣi | naḥ | yathā | purā | anenāḥ | śūra | manyase |
viśvāni | pūroḥ | apa | parṣi | vahniḥ | āsā | vahniḥ | naḥ | accha ||1.129.5||

1.129.6a pra tadvoceyaṁ bhavyāyendave havyo na ya iṣavānmanma rejati rakṣohā manma rejati |
1.129.6d svayaṁ so asmadā nido vadhairajeta durmatim |
1.129.6f ava sravedaghaśaṁso'vataramava kṣudramiva sravet ||

pra | tat | voceyam | bhavyāya | indave | havyaḥ | na | yaḥ | iṣa-vān | manma | rejati | rakṣaḥ-hā | manma | rejati |
svayam | saḥ | asmat | ā | nidaḥ | vadhaiḥ | ajeta | duḥ-matim |
ava | sravet | agha-śaṁsaḥ | ava-taram | ava | kṣudram-iva | sravet ||1.129.6||

1.129.7a vanema taddhotrayā citantyā vanema rayiṁ rayivaḥ suvīryaṁ raṇvaṁ santaṁ suvīryam |
1.129.7d durmanmānaṁ sumantubhiremiṣā pṛcīmahi |
1.129.7f ā satyābhirindraṁ dyumnahūtibhiryajatraṁ dyumnahūtibhiḥ ||

vanema | tat | hotrayā | citantyā | vanema | rayim | rayi-vaḥ | su-vīryam | raṇvam | santam | su-vīryam |
duḥ-manmānam | sumantu-bhiḥ | ā | īm | iṣā | pṛcīmahi |
ā | satyābhiḥ | indram | dyumnahūti-bhiḥ | yajatram | dyumnahūti-bhiḥ ||1.129.7||

1.129.8a praprā vo asme svayaśobhirūtī parivarga indro durmatīnāṁ darīmandurmatīnām |
1.129.8d svayaṁ sā riṣayadhyai yā na upeṣe atraiḥ |
1.129.8f hatemasanna vakṣati kṣiptā jūrṇirna vakṣati ||

pra-pra | vaḥ | asme iti | svayaśaḥ-bhiḥ | ūtī | pari-varge | indraḥ | duḥ-matīnām | darīman | duḥ-matīnām |
svayam | sā | riṣayadhyai | yā | naḥ | upa-īṣe | atraiḥ |
hatā | īm | asat | na | vakṣati | kṣiptā | jūrṇiḥ | na | vakṣati ||1.129.8||

1.129.9a tvaṁ na indra rāyā parīṇasā yāhi pathām̐ anehasā puro yāhyarakṣasā |
1.129.9d sacasva naḥ parāka ā sacasvāstamīka ā |
1.129.9f pāhi no dūrādārādabhiṣṭibhiḥ sadā pāhyabhiṣṭibhiḥ ||

tvam | naḥ | indra | rāyā | parīṇasā | yāhi | pathā | anehasā | puraḥ | yāhi | arakṣasā |
sacasva | naḥ | parāke | ā | sacasva | astam-īke | ā |
pāhi | naḥ | dūrāt | ārāt | abhiṣṭi-bhiḥ | sadā | pāhi | abhiṣṭi-bhiḥ ||1.129.9||

1.129.10a tvaṁ na indra rāyā tarūṣasograṁ cittvā mahimā sakṣadavase mahe mitraṁ nāvase |
1.129.10d ojiṣṭha trātaravitā rathaṁ kaṁ cidamartya |
1.129.10f anyamasmadririṣeḥ kaṁ cidadrivo ririkṣantaṁ cidadrivaḥ ||

tvam | naḥ | indra | rāyā | taruṣasā | ugram | cit | tvā | mahimā | sakṣat | avase | mahe | mitram | na | avase |
ojiṣṭha | trātaḥ | avitariti | ratham | kam | cit | amartya |
anyam | asmat | ririṣeḥ | kam | cit | adri-vaḥ | ririkṣantam | cit | adri-vaḥ ||1.129.10||

1.129.11a pāhi na indra suṣṭuta sridho'vayātā sadamiddurmatīnāṁ devaḥ sandurmatīnām |
1.129.11d hantā pāpasya rakṣasastrātā viprasya māvataḥ |
1.129.11f adhā hi tvā janitā jījanadvaso rakṣohaṇaṁ tvā jījanadvaso ||

pāhi | naḥ | indra | su-stuta | sridhaḥ | ava-yātā | sadam | it | duḥ-matīnām | devaḥ | san | duḥ-matīnām |
hantā | pāpasya | rakṣasaḥ | trātā | viprasya | mā-vataḥ |
adha | hi | tvā | janitā | jījanat | vaso iti | rakṣaḥ-hanam | tvā | jījanat | vaso iti ||1.129.11||


1.130.1a endra yāhyupa naḥ parāvato nāyamacchā vidathānīva satpatirastaṁ rājeva satpatiḥ |
1.130.1d havāmahe tvā vayaṁ prayasvantaḥ sute sacā |
1.130.1f putrāso na pitaraṁ vājasātaye maṁhiṣṭhaṁ vājasātaye ||

ā | indra | yāhi | upa | naḥ | parā-vataḥ | na | ayam | accha | vidathāni-iva | sat-patiḥ | astam | rājā-iva | sat-patiḥ |
havāmahe | tvā | vayam | prayasvantaḥ | sute | sacā |
putrāsaḥ | na | pitaram | vāja-sātaye | maṁhiṣṭham | vāja-sātaye ||1.130.1||

1.130.2a pibā somamindra suvānamadribhiḥ kośena siktamavataṁ na vaṁsagastātṛṣāṇo na vaṁsagaḥ |
1.130.2d madāya haryatāya te tuviṣṭamāya dhāyase |
1.130.2f ā tvā yacchantu harito na sūryamahā viśveva sūryam ||

piba | somam | indra | suvānam | adri-bhiḥ | kośena | siktam | avatam | na | vaṁsagaḥ | tatṛṣāṇaḥ | na | vaṁsagaḥ |
madāya | haryatāya | te | tuviḥ-tamāya | dhāyase |
ā | tvā | yacchantu | haritaḥ | na | sūryam | ahā | viśvā-iva | sūryam ||1.130.2||

1.130.3a avindaddivo nihitaṁ guhā nidhiṁ verna garbhaṁ parivītamaśmanyanante antaraśmani |
1.130.3d vrajaṁ vajrī gavāmiva siṣāsannaṅgirastamaḥ |
1.130.3f apāvṛṇodiṣa indraḥ parīvṛtā dvāra iṣaḥ parīvṛtāḥ ||

avindat | divaḥ | ni-hitam | guhā | ni-dhim | veḥ | na | garbham | pari-vītam | aśmani | anante | antaḥ | aśmani |
vrajam | vajrī | gavām-iva | sisāsan | aṅgiraḥ-tamaḥ |
apa | avṛṇot | iṣaḥ | indraḥ | pari-vṛtāḥ | dvāraḥ | iṣaḥ | pari-vṛtāḥ ||1.130.3||

1.130.4a dādṛhāṇo vajramindro gabhastyoḥ kṣadmeva tigmamasanāya saṁ śyadahihatyāya saṁ śyat |
1.130.4d saṁvivyāna ojasā śavobhirindra majmanā |
1.130.4f taṣṭeva vṛkṣaṁ vanino ni vṛścasi paraśveva ni vṛścasi ||

dādṛhāṇaḥ | vajram | indraḥ | gabhastyoḥ | kṣadma-iva | tigmam | asanāya | sam | śyat | ahi-hatyāya | sam | śyat |
sam-vivyānaḥ | ojasā | śavaḥ-bhiḥ | indra | majmanā |
taṣṭā-iva | vṛkṣam | vaninaḥ | ni | vṛścasi | paraśvā-iva | ni | vṛścasi ||1.130.4||

1.130.5a tvaṁ vṛthā nadya indra sartave'cchā samudramasṛjo rathām̐ iva vājayato rathām̐ iva |
1.130.5d ita ūtīrayuñjata samānamarthamakṣitam |
1.130.5f dhenūriva manave viśvadohaso janāya viśvadohasaḥ ||

tvam | vṛthā | nadyaḥ | indra | sartave | accha | samudram | asṛjaḥ | rathān-iva | vāja-yataḥ | rathān-iva |
itaḥ | ūtīḥ | ayuñjata | samānam | artham | akṣitam |
dhenūḥ-iva | manave | viśva-dohasaḥ | janāya | viśva-dohasaḥ ||1.130.5||

1.130.6a imāṁ te vācaṁ vasūyanta āyavo rathaṁ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvāmatakṣiṣuḥ |
1.130.6d śumbhanto jenyaṁ yathā vājeṣu vipra vājinam |
1.130.6f atyamiva śavase sātaye dhanā viśvā dhanāni sātaye ||

imām | te | vācam | vasu-yantaḥ | āyavaḥ | ratham | na | dhīraḥ | su-apāḥ | atakṣiṣuḥ | sumnāya | tvām | atakṣiṣuḥ |
śumbhantaḥ | jenyam | yathā | vājeṣu | vipra | vājinam |
atyam-iva | śavase | sātaye | dhanā | viśvā | dhanāni | sātaye ||1.130.6||

1.130.7a bhinatpuro navatimindra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto |
1.130.7d atithigvāya śambaraṁ girerugro avābharat |
1.130.7f maho dhanāni dayamāna ojasā viśvā dhanānyojasā ||

bhinat | puraḥ | navatim | indra | pūrave | divaḥ-dāsāya | mahi | dāśuṣe | nṛto iti | vajreṇa | dāśuṣe | nṛto iti |
atithi-gvāya | śambaram | gireḥ | ugraḥ | ava | abharat |
mahaḥ | dhanāni | dayamānaḥ | ojasā | viśvā | dhanāni | ojasā ||1.130.7||

1.130.8a indraḥ samatsu yajamānamāryaṁ prāvadviśveṣu śatamūtirājiṣu svarmīḻheṣvājiṣu |
1.130.8d manave śāsadavratāntvacaṁ kṛṣṇāmarandhayat |
1.130.8f dakṣanna viśvaṁ tatṛṣāṇamoṣati nyarśasānamoṣati ||

indraḥ | samat-su | yajamānam | āryam | pra | āvat | viśveṣu | śatam-ūtiḥ | ājiṣu | svaḥ-mīḻheṣu | ājiṣu |
manave | śāsat | avratān | tvacam | kṛṣṇām | arandhayat |
dhakṣat | na | viśvam | tatṛṣāṇam | oṣati | ni | arśasānam | oṣati ||1.130.8||

1.130.9a sūraścakraṁ pra vṛhajjāta ojasā prapitve vācamaruṇo muṣāyatīśāna ā muṣāyati |
1.130.9d uśanā yatparāvato'jagannūtaye kave |
1.130.9f sumnāni viśvā manuṣeva turvaṇirahā viśveva turvaṇiḥ ||

sūraḥ | cakram | pra | vṛhat | jātaḥ | ojasā | pra-pitve | vācam | aruṇaḥ | muṣāyati | īśānaḥ | ā | muṣāyati |
uśanā | yat | parā-vataḥ | ajagan | ūtaye | kave |
sumnāni | viśvā | manuṣā-iva | turvaṇiḥ | ahā | viśvā-iva | turvaṇiḥ ||1.130.9||

1.130.10a sa no navyebhirvṛṣakarmannukthaiḥ purāṁ dartaḥ pāyubhiḥ pāhi śagmaiḥ |
1.130.10b divodāsebhirindra stavāno vāvṛdhīthā ahobhiriva dyauḥ ||

saḥ | naḥ | navyebhiḥ | vṛṣa-karman | ukthaiḥ | purām | dartariti dartaḥ | pāyu-bhiḥ | pāhi | śagmaiḥ |
divaḥ-dāsebhiḥ | indra | stavānaḥ | vavṛdhīthāḥ | ahobhiḥ-iva | dyauḥ ||1.130.10||


1.131.1a indrāya hi dyaurasuro anamnatendrāya mahī pṛthivī varīmabhirdyumnasātā varīmabhiḥ |
1.131.1d indraṁ viśve sajoṣaso devāso dadhire puraḥ |
1.131.1f indrāya viśvā savanāni mānuṣā rātāni santu mānuṣā ||

indrāya | hi | dyauḥ | asuraḥ | anamnata | indrāya | mahī | pṛthivī | varīma-bhiḥ | dyumna-sātā | varīma-bhiḥ |
indram | viśve | sa-joṣasaḥ | devāsaḥ | dadhire | puraḥ |
indrāya | viśvā | savanāni | mānuṣā | rātāni | santu | mānuṣā ||1.131.1||

1.131.2a viśveṣu hi tvā savaneṣu tuñjate samānamekaṁ vṛṣamaṇyavaḥ pṛthaksvaḥ saniṣyavaḥ pṛthak |
1.131.2d taṁ tvā nāvaṁ na parṣaṇiṁ śūṣasya dhuri dhīmahi |
1.131.2f indraṁ na yajñaiścitayanta āyavaḥ stomebhirindramāyavaḥ ||

viśveṣu | hi | tvā | savaneṣu | tuñjate | samānam | ekam | vṛṣa-manyavaḥ | pṛthak | svariti svaḥ | saniṣyavaḥ | pṛthak |
tam | tvā | nāvam | na | parṣaṇim | śūṣasya | dhuri | dhīmahi |
indram | na | yajñaiḥ | citayantaḥ | āyavaḥ | stomebhiḥ | indram | āyavaḥ ||1.131.2||

1.131.3a vi tvā tatasre mithunā avasyavo vrajasya sātā gavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ |
1.131.3d yadgavyantā dvā janā svaryantā samūhasi |
1.131.3f āviṣkarikradvṛṣaṇaṁ sacābhuvaṁ vajramindra sacābhuvam ||

vi | tvā | tatasre | mithunāḥ | avasyavaḥ | vrajasya | sātā | gavyasya | niḥ-sṛjaḥ | sakṣantaḥ | indra | niḥ-sṛjaḥ |
yat | gavyantā | dvā | janā | svaḥ | yantā | sam-ūhasi |
āviḥ | karikrat | vṛṣaṇam | sacā-bhuvam | vajram | indra | sacā-bhuvam ||1.131.3||

1.131.4a viduṣṭe asya vīryasya pūravaḥ puro yadindra śāradīravātiraḥ sāsahāno avātiraḥ |
1.131.4d śāsastamindra martyamayajyuṁ śavasaspate |
1.131.4f mahīmamuṣṇāḥ pṛthivīmimā apo mandasāna imā apaḥ ||

viduḥ | te | asya | vīryasya | pūravaḥ | puraḥ | yat | indra | śāradīḥ | ava-atiraḥ | sasahānaḥ | ava-atiraḥ |
śāsaḥ | tam | indra | martyam | ayajyum | śavasaḥ | pate |
mahīm | amuṣṇāḥ | pṛthivīm | imāḥ | apaḥ | mandasānaḥ | imāḥ | apaḥ ||1.131.4||

1.131.5a āditte asya vīryasya carkiranmadeṣu vṛṣannuśijo yadāvitha sakhīyato yadāvitha |
1.131.5d cakartha kāramebhyaḥ pṛtanāsu pravantave |
1.131.5f te anyāmanyāṁ nadyaṁ saniṣṇata śravasyantaḥ saniṣṇata ||

āt | it | te | asya | vīryasya | carkiran | madeṣu | vṛṣan | uśijaḥ | yat | āvitha | sakhi-yataḥ | yat | āvitha |
cakartha | kāram | ebhyaḥ | pṛtanāsu | pra-vantave |
te | anyām-anyām | nadyam | saniṣṇata | śravasyantaḥ | saniṣṇata ||1.131.5||

1.131.6a uto no asyā uṣaso juṣeta hyarkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ |
1.131.6d yadindra hantave mṛdho vṛṣā vajriñciketasi |
1.131.6f ā me asya vedhaso navīyaso manma śrudhi navīyasaḥ ||

uto iti | naḥ | asyāḥ | uṣasaḥ | juṣeta | hi | arkasya | bodhi | haviṣaḥ | havīma-bhiḥ | svaḥ-sātā | havīma-bhiḥ |
yat | indra | hantave | mṛdhaḥ | vṛṣā | vajrin | ciketasi |
ā | me | asya | vedhasaḥ | navīyasaḥ | manma | śrudhi | navīyasaḥ ||1.131.6||

1.131.7a tvaṁ tamindra vāvṛdhāno asmayuramitrayantaṁ tuvijāta martyaṁ vajreṇa śūra martyam |
1.131.7d jahi yo no aghāyati śṛṇuṣva suśravastamaḥ |
1.131.7f riṣṭaṁ na yāmannapa bhūtu durmatirviśvāpa bhūtu durmatiḥ ||

tvam | tam | indra | vavṛdhānaḥ | asma-yuḥ | amitra-yantam | tuvi-jāta | martyam | vajreṇa | śūra | martyam |
jahi | yaḥ | naḥ | agha-yati | śṛṇuṣva | suśravaḥ-tamaḥ |
riṣṭam | na | yāman | apa | bhūtu | duḥ-matiḥ | viśvā | apa | bhūtu | duḥ-matiḥ ||1.131.7||


1.132.1a tvayā vayaṁ maghavanpūrvye dhana indratvotāḥ sāsahyāma pṛtanyato vanuyāma vanuṣyataḥ |
1.132.1d nediṣṭhe asminnahanyadhi vocā nu sunvate |
1.132.1f asminyajñe vi cayemā bhare kṛtaṁ vājayanto bhare kṛtam ||

tvayā | vayam | magha-van | pūrvye | dhane | indratvā-ūtāḥ | sasahyāma | pṛtanyataḥ | vanuyāma | vanuṣyataḥ |
nediṣṭhe | asmin | ahani | adhi | voca | nu | sunvate |
asmin | yajñe | vi | cayema | bhare | kṛtam | vāja-yantaḥ | bhare | kṛtam ||1.132.1||

1.132.2a svarjeṣe bhara āprasya vakmanyuṣarbudhaḥ svasminnañjasi krāṇasya svasminnañjasi |
1.132.2d ahannindro yathā vide śīrṣṇāśīrṣṇopavācyaḥ |
1.132.2f asmatrā te sadhryaksantu rātayo bhadrā bhadrasya rātayaḥ ||

svaḥ-jeṣe | bhare | āprasya | vakmani | uṣaḥ-budhaḥ | svasmin | añjasi | krāṇasya | svasmin | añjasi |
ahan | indraḥ | yathā | vide | śīrṣṇā-śīrṣṇā | upa-vācyaḥ |
asma-trā | te | sadhryak | santu | rātayaḥ | bhadrāḥ | bhadrasya | rātayaḥ ||1.132.2||

1.132.3a tattu prayaḥ pratnathā te śuśukvanaṁ yasminyajñe vāramakṛṇvata kṣayamṛtasya vārasi kṣayam |
1.132.3d vi tadvoceradha dvitāntaḥ paśyanti raśmibhiḥ |
1.132.3f sa ghā vide anvindro gaveṣaṇo bandhukṣidbhyo gaveṣaṇaḥ ||

tat | tu | prayaḥ | pratna-thā | te | śuśukvanam | yasmin | yajñe | vāram | akṛṇvata | kṣayam | ṛtasya | vāḥ | asi | kṣayam |
vi | tat | voceḥ | adha | dvitā | antariti | paśyanti | raśmi-bhiḥ |
saḥ | gha | vide | anu | indraḥ | go-eṣaṇaḥ | bandhukṣit-bhyaḥ | go-eṣaṇaḥ ||1.132.3||

1.132.4a nū itthā te pūrvathā ca pravācyaṁ yadaṅgirobhyo'vṛṇorapa vrajamindra śikṣannapa vrajam |
1.132.4d aibhyaḥ samānyā diśāsmabhyaṁ jeṣi yotsi ca |
1.132.4f sunvadbhyo randhayā kaṁ cidavrataṁ hṛṇāyantaṁ cidavratam ||

nu | itthā | te | pūrva-thā | ca | pra-vācyam | yat | aṅgiraḥ-bhyaḥ | avṛṇoḥ | apa | vrajam | indra | śikṣan | apa | vrajam |
ā | ebhyaḥ | samānyā | diśā | asmabhyam | jeṣi | yotsi | ca |
sunvat-bhyaḥ | randhaya | kam | cit | avratam | hṛṇāyantam | cit | avratam ||1.132.4||

1.132.5a saṁ yajjanānkratubhiḥ śūra īkṣayaddhane hite taruṣanta śravasyavaḥ pra yakṣanta śravasyavaḥ |
1.132.5d tasmā āyuḥ prajāvadidbādhe arcantyojasā |
1.132.5f indra okyaṁ didhiṣanta dhītayo devām̐ acchā na dhītayaḥ ||

sam | yat | janān | kratu-bhiḥ | śūraḥ | īkṣayat | dhane | hite | taruṣanta | śravasyavaḥ | pra | yakṣanta | śravasyavaḥ |
tasmai | āyuḥ | prajā-vat | it | bādhe | arcanti | ojasā |
indre | okyam | didhiṣanta | dhītayaḥ | devān | accha | na | dhītayaḥ ||1.132.5||

1.132.6a yuvaṁ tamindrāparvatā puroyudhā yo naḥ pṛtanyādapa taṁtamiddhataṁ vajreṇa taṁtamiddhatam |
1.132.6d dūre cattāya cchantsadgahanaṁ yadinakṣat |
1.132.6f asmākaṁ śatrūnpari śūra viśvato darmā darṣīṣṭa viśvataḥ ||

yuvam | tam | indrāparvatā | puraḥ-yudhā | yaḥ | naḥ | pṛtanyāt | apa | tam-tam | it | hatam | vajreṇa | tam-tam | it | hatam |
dūre | cattāya | chantsat | gahanam | yat | inakṣat |
asmākam | śatrūn | pari | śūra | viśvataḥ | darmā | darṣīṣṭa | viśvataḥ ||1.132.6||


1.133.1a ubhe punāmi rodasī ṛtena druho dahāmi saṁ mahīranindrāḥ |
1.133.1c abhivlagya yatra hatā amitrā vailasthānaṁ pari tṛḻhā aśeran ||

ubhe iti | punāmi | rodasī iti | ṛtena | druhaḥ | dahāmi | sam | mahīḥ | anindrāḥ |
abhi-vlagya | yatra | hatāḥ | amitrāḥ | vaila-sthānam | pari | tṛḻhāḥ | aśeran ||1.133.1||

1.133.2a abhivlagyā cidadrivaḥ śīrṣā yātumatīnām |
1.133.2c chindhi vaṭūriṇā padā mahāvaṭūriṇā padā ||

abhi-vlagya | cit | adri-vaḥ | śīrṣā | yātu-matīnām |
chindhi | vaṭūriṇā | padā | mahā-vaṭūriṇā | padā ||1.133.2||

1.133.3a avāsāṁ maghavañjahi śardho yātumatīnām |
1.133.3c vailasthānake armake mahāvailasthe armake ||

ava | āsām | magha-van | jahi | śardhaḥ | yātu-matīnām |
vaila-sthānake | arbhake | mahā-vailasthe | arbhake ||1.133.3||

1.133.4a yāsāṁ tisraḥ pañcāśato'bhivlaṅgairapāvapaḥ |
1.133.4c tatsu te manāyati takatsu te manāyati ||

yāsām | tisraḥ | pañcāśataḥ | abhi-vlaṅgaiḥ | apa-avapaḥ |
tat | su | te | manāyati | takat | su | te | manāyati ||1.133.4||

1.133.5a piśaṅgabhṛṣṭimambhṛṇaṁ piśācimindra saṁ mṛṇa |
1.133.5c sarvaṁ rakṣo ni barhaya ||

piśaṅga-bhṛṣṭim | ambhṛṇam | piśācim | indra | sam | mṛṇa |
sarvam | rakṣaḥ | ni | barhaya ||1.133.5||

1.133.6a avarmaha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣām̐ adrivo ghṛṇānna bhīṣām̐ adrivaḥ |
1.133.6d śuṣmintamo hi śuṣmibhirvadhairugrebhirīyase |
1.133.6f apūruṣaghno apratīta śūra satvabhistrisaptaiḥ śūra satvabhiḥ ||

avaḥ | mahaḥ | indra | dadṛhi | śrudhi | naḥ | śuśoca | hi | dyauḥ | kṣāḥ | na | bhīṣā | adri-vaḥ | ghṛṇāt | na | bhīṣā | adri-vaḥ |
śuṣmin-tamaḥ | hi | śuṣmi-bhiḥ | vadhaiḥ | ugrebhiḥ | īyase |
apuruṣa-ghnaḥ | aprati-ita | śūra | satva-bhiḥ | tri-saptaiḥ | śūra | satva-bhiḥ ||1.133.6||

1.133.7a vanoti hi sunvankṣayaṁ parīṇasaḥ sunvāno hi ṣmā yajatyava dviṣo devānāmava dviṣaḥ |
1.133.7d sunvāna itsiṣāsati sahasrā vājyavṛtaḥ |
1.133.7f sunvānāyendro dadātyābhuvaṁ rayiṁ dadātyābhuvam ||

vanoti | hi | sunvan | kṣayam | parīṇasaḥ | sunvānaḥ | hi | sma | yajati | ava | dviṣaḥ | devānām | ava | dviṣaḥ |
sunvānaḥ | it | sisāsati | sahasrā | vājī | avṛtaḥ |
sunvānāya | indraḥ | dadāti | ā-bhuvam | rayim | dadāti | ā-bhuvam ||1.133.7||


1.134.1a ā tvā juvo rārahāṇā abhi prayo vāyo vahantviha pūrvapītaye somasya pūrvapītaye |
1.134.1d ūrdhvā te anu sūnṛtā manastiṣṭhatu jānatī |
1.134.1f niyutvatā rathenā yāhi dāvane vāyo makhasya dāvane ||

ā | tvā | juvaḥ | rarahāṇāḥ | abhi | prayaḥ | vāyo iti | vahantu | iha | pūrva-pītaye | somasya | pūrva-pītaye |
ūrdhvā | te | anu | sūnṛtā | manaḥ | tiṣṭhatu | jānatī |
niyutvatā | rathena | ā | yāhi | dāvane | vāyo iti | makhasya | dāvane ||1.134.1||

1.134.2a mandantu tvā mandino vāyavindavo'smatkrāṇāsaḥ sukṛtā abhidyavo gobhiḥ krāṇā abhidyavaḥ |
1.134.2d yaddha krāṇā iradhyai dakṣaṁ sacanta ūtayaḥ |
1.134.2f sadhrīcīnā niyuto dāvane dhiya upa bruvata īṁ dhiyaḥ ||

mandantu | tvā | mandinaḥ | vāyo iti | indavaḥ | asmat | krāṇāsaḥ | su-kṛtāḥ | abhi-dyavaḥ | go-bhiḥ | krāṇāḥ | abhi-dyavaḥ |
yat | ha | krāṇāḥ | iradhyai | dakṣam | sacante | ūtayaḥ |
sadhrīcīnāḥ | ni-yutaḥ | dāvane | dhiyaḥ | upa | bruvate | īm | dhiyaḥ ||1.134.2||

1.134.3a vāyuryuṅkte rohitā vāyuraruṇā vāyū rathe ajirā dhuri voḻhave vahiṣṭhā dhuri voḻhave |
1.134.3d pra bodhayā puraṁdhiṁ jāra ā sasatīmiva |
1.134.3f pra cakṣaya rodasī vāsayoṣasaḥ śravase vāsayoṣasaḥ ||

vāyuḥ | yuṅkte | rohitā | vāyuḥ | aruṇā | vāyuḥ | rathe | ajirā | dhuri | voḻhave | vahiṣṭhā | dhuri | voḻhave |
pra | bodhaya | puram-dhim | jāraḥ | ā | sasatīm-iva |
pra | cakṣaya | rodasī iti | vāsaya | uṣasaḥ | śravase | vāsaya | uṣasaḥ ||1.134.3||

1.134.4a tubhyamuṣāsaḥ śucayaḥ parāvati bhadrā vastrā tanvate daṁsu raśmiṣu citrā navyeṣu raśmiṣu |
1.134.4d tubhyaṁ dhenuḥ sabardughā viśvā vasūni dohate |
1.134.4f ajanayo maruto vakṣaṇābhyo diva ā vakṣaṇābhyaḥ ||

tubhyam | uṣasaḥ | śucayaḥ | parā-vati | bhadrā | vastrā | tanvate | dam-su | raśmiṣu | citrā | navyeṣu | raśmiṣu |
tubhyam | dhenuḥ | sabaḥ-dughā | viśvā | vasūni | dohate |
ajanayaḥ | marutaḥ | vakṣaṇābhyaḥ | divaḥ | ā | vakṣaṇābhyaḥ ||1.134.4||

1.134.5a tubhyaṁ śukrāsaḥ śucayasturaṇyavo madeṣūgrā iṣaṇanta bhurvaṇyapāmiṣanta bhurvaṇi |
1.134.5d tvāṁ tsārī dasamāno bhagamīṭṭe takvavīye |
1.134.5f tvaṁ viśvasmādbhuvanātpāsi dharmaṇāsuryātpāsi dharmaṇā ||

tubhyam | śukrāsa | śucayaḥ | turaṇyavaḥ | madeṣu | ugrāḥ | iṣaṇanta | bhurvaṇi | apām | iṣanta | bhurvaṇi |
tvām | tsārī | dasamānaḥ | bhagam | īṭṭe | takva-vīye |
tvam | viśvasmāt | bhuvanāt | pāsi | dharmaṇā | asuryāt | pāsi | dharmaṇā ||1.134.5||

1.134.6a tvaṁ no vāyaveṣāmapūrvyaḥ somānāṁ prathamaḥ pītimarhasi sutānāṁ pītimarhasi |
1.134.6d uto vihutmatīnāṁ viśāṁ vavarjuṣīṇām |
1.134.6f viśvā itte dhenavo duhra āśiraṁ ghṛtaṁ duhrata āśiram ||

tvam | naḥ | vāyo iti | eṣām | apūrvyaḥ | somānām | prathamaḥ | pītim | arhasi | sutānām | pītim | arhasi |
uto iti | vihutmatīnām | viśām | vavarjuṣīṇām |
viśvāḥ | it | te | dhenavaḥ | duhre | ā-śiram | ghṛtam | duhrate | ā-śiram ||1.134.6||


1.135.1a stīrṇaṁ barhirupa no yāhi vītaye sahasreṇa niyutā niyutvate śatinībhirniyutvate |
1.135.1d tubhyaṁ hi pūrvapītaye devā devāya yemire |
1.135.1f pra te sutāso madhumanto asthiranmadāya kratve asthiran ||

stīrṇam | barhiḥ | upa | naḥ | yāhi | vītaye | sahasreṇa | ni-yutā | niyutvate | śatinībhiḥ | niyutvate |
tubhyam | hi | pūrva-pītaye | devāḥ | devāya | yemire |
pra | te | sutāsaḥ | madhu-mantaḥ | asthiran | madāya | kratve | asthiran ||1.135.1||

1.135.2a tubhyāyaṁ somaḥ paripūto adribhiḥ spārhā vasānaḥ pari kośamarṣati śukrā vasāno arṣati |
1.135.2d tavāyaṁ bhāga āyuṣu somo deveṣu hūyate |
1.135.2f vaha vāyo niyuto yāhyasmayurjuṣāṇo yāhyasmayuḥ ||

tubhya | ayam | somaḥ | pari-pūtaḥ | adri-bhiḥ | spārhā | vasānaḥ | pari | kośam | arṣati | śukrā | vasānaḥ | arṣati |
tava | ayam | bhāgaḥ | āyuṣu | somaḥ | deveṣu | hūyate |
vaha | vāyo iti | ni-yutaḥ | yāhi | asma-yuḥ | juṣāṇaḥ | yāhi | asma-yuḥ ||1.135.2||

1.135.3a ā no niyudbhiḥ śatinībhiradhvaraṁ sahasriṇībhirupa yāhi vītaye vāyo havyāni vītaye |
1.135.3d tavāyaṁ bhāga ṛtviyaḥ saraśmiḥ sūrye sacā |
1.135.3f adhvaryubhirbharamāṇā ayaṁsata vāyo śukrā ayaṁsata ||

ā | naḥ | niyut-bhiḥ | śatinībhiḥ | adhvaram | sahasriṇībhiḥ | upa | yāhi | vītaye | vāyo iti | havyāni | vītaye |
tava | ayam | bhāgaḥ | ṛtviyaḥ | sa-raśmiḥ | sūrye | sacā |
adhvaryu-bhiḥ | bharamāṇāḥ | ayaṁsata | vāyo iti | śukrāḥ | ayaṁsata ||1.135.3||

1.135.4a ā vāṁ ratho niyutvānvakṣadavase'bhi prayāṁsi sudhitāni vītaye vāyo havyāni vītaye |
1.135.4d pibataṁ madhvo andhasaḥ pūrvapeyaṁ hi vāṁ hitam |
1.135.4f vāyavā candreṇa rādhasā gatamindraśca rādhasā gatam ||

ā | vām | rathaḥ | niyutvān | vakṣat | avase | abhi | prayāṁsi | su-dhitāni | vītaye | vāyo iti | havyāni | vītaye |
pibatam | madhvaḥ | andhasaḥ | pūrva-peyam | hi | vām | hitam |
vāyo iti | ā | candreṇa | rādhasā | ā | gatam | indraḥ | ca | rādhasā | ā | gatam ||1.135.4||

1.135.5a ā vāṁ dhiyo vavṛtyuradhvarām̐ upemaminduṁ marmṛjanta vājinamāśumatyaṁ na vājinam |
1.135.5d teṣāṁ pibatamasmayū ā no gantamihotyā |
1.135.5f indravāyū sutānāmadribhiryuvaṁ madāya vājadā yuvam ||

ā | vām | dhiyaḥ | vavṛtyuḥ | adhvarān | upa | imam | indum | marmṛjanta | vājinam | āśum | atyam | na | vājinam |
teṣām | pibatam | asmayū ityasma-yū | ā | naḥ | gantam | iha | ūtyā |
indravāyū iti | sutānām | adri-bhiḥ | yuvam | madāya | vāja-dā | yuvam ||1.135.5||

1.135.6a ime vāṁ somā apsvā sutā ihādhvaryubhirbharamāṇā ayaṁsata vāyo śukrā ayaṁsata |
1.135.6d ete vāmabhyasṛkṣata tiraḥ pavitramāśavaḥ |
1.135.6f yuvāyavo'ti romāṇyavyayā somāso atyavyayā ||

ime | vām | somāḥ | ap-su | ā | sutāḥ | iha | adhvaryu-bhiḥ | bharamāṇāḥ | ayaṁsata | vāyo iti | śukrāḥ | ayaṁsata |
ete | vām | abhi | asṛkṣata | tiraḥ | pavitram | āśavaḥ |
yuvā-yavaḥ | ati | romāṇi | avyayā | somāsaḥ | ati | avyayā ||1.135.6||

1.135.7a ati vāyo sasato yāhi śaśvato yatra grāvā vadati tatra gacchataṁ gṛhamindraśca gacchatam |
1.135.7d vi sūnṛtā dadṛśe rīyate ghṛtamā pūrṇayā niyutā yātho adhvaramindraśca yātho adhvaram ||

ati | vāyo iti | sasataḥ | yāhi | śaśvataḥ | yatra | grāvā | vadati | tatra | gacchatam | gṛham | indraḥ | ca | gacchatam |
vi | sūnṛtā | dadṛśe | rīyate | ghṛtam | ā | pūrṇayā | ni-yutā | yāthaḥ | adhvaram | indraḥ | ca | yāthaḥ | adhvaram ||1.135.7||

1.135.8a atrāha tadvahethe madhva āhutiṁ yamaśvatthamupatiṣṭhanta jāyavo'sme te santu jāyavaḥ |
1.135.8d sākaṁ gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ ||

atra | aha | tat | vahethe iti | madhvaḥ | ā-hutim | yam | aśvattham | upa-tiṣṭhanta | jāyavaḥ | asme iti | te | santu | jāyavaḥ |
sākam | gāvaḥ | suvate | pacyate | yavaḥ | na | te | vāyo iti | upa | dasyanti | dhenavaḥ | na | apa | dasyanti | dhenavaḥ ||1.135.8||

1.135.9a ime ye te su vāyo bāhvojaso'ntarnadī te patayantyukṣaṇo mahi vrādhanta ukṣaṇaḥ |
1.135.9d dhanvañcidye anāśavo jīrāścidagiraukasaḥ |
1.135.9f sūryasyeva raśmayo durniyantavo hastayordurniyantavaḥ ||

ime | ye | te | su | vāyo iti | bāhu-ojasaḥ | antaḥ | nadī iti | te | patayanti | ukṣaṇaḥ | mahi | vrādhantaḥ | ukṣaṇaḥ |
dhanvan | cit | ye | anāśavaḥ | jīrāḥ | cit | agirā-okasaḥ |
sūryasya-iva | raśmayaḥ | duḥ-niyantavaḥ | hastayoḥ | duḥ-niyantavaḥ ||1.135.9||


1.136.1a pra su jyeṣṭhaṁ nicirābhyāṁ bṛhannamo havyaṁ matiṁ bharatā mṛḻayadbhyāṁ svādiṣṭhaṁ mṛḻayadbhyām |
1.136.1d tā samrājā ghṛtāsutī yajñeyajña upastutā |
1.136.1f athainoḥ kṣatraṁ na kutaścanādhṛṣe devatvaṁ nū cidādhṛṣe ||

pra | su | jyeṣṭham | ni-cirābhyām | bṛhat | namaḥ | havyam | matim | bharata | mṛḻayat-bhyām | svādiṣṭham | mṛḻayat-bhyām |
tā | sam-rājā | ghṛtāsutī iti ghṛta-āsutī | yajñe-yajñe | upa-stutā |
atha | enoḥ | kṣatram | na | kutaḥ | cana | ā-dhṛṣe | deva-tvam | nu | cit | ā-dhṛṣe ||1.136.1||

1.136.2a adarśi gātururave varīyasī panthā ṛtasya samayaṁsta raśmibhiścakṣurbhagasya raśmibhiḥ |
1.136.2d dyukṣaṁ mitrasya sādanamaryamṇo varuṇasya ca |
1.136.2f athā dadhāte bṛhadukthyaṁ vaya upastutyaṁ bṛhadvayaḥ ||

adarśi | gātuḥ | urave | varīyasī | panthāḥ | ṛtasya | sam | ayaṁsta | raśmi-bhiḥ | cakṣuḥ | bhagasya | raśmi-bhiḥ |
dyukṣam | mitrasya | sādanam | aryamṇaḥ | varuṇasya | ca |
atha | dadhāte iti | bṛhat | ukthyam | vayaḥ | upa-stutyam | bṛhat | vayaḥ ||1.136.2||

1.136.3a jyotiṣmatīmaditiṁ dhārayatkṣitiṁ svarvatīmā sacete divedive jāgṛvāṁsā divedive |
1.136.3d jyotiṣmatkṣatramāśāte ādityā dānunaspatī |
1.136.3f mitrastayorvaruṇo yātayajjano'ryamā yātayajjanaḥ ||

jyotiṣmatīm | aditim | dhārayat-kṣitim | svaḥ-vatīm | ā | sacete iti | dive-dive | jāgṛ-vāṁsā | dive-dive |
jyotiṣmat | kṣatram | āśāte iti | ādityā | dānunaḥ | patī iti |
mitraḥ | tayoḥ | varuṇaḥ | yātayat-janaḥ | aryamā | yātayat-janaḥ ||1.136.3||

1.136.4a ayaṁ mitrāya varuṇāya śaṁtamaḥ somo bhūtvavapāneṣvābhago devo deveṣvābhagaḥ |
1.136.4d taṁ devāso juṣerata viśve adya sajoṣasaḥ |
1.136.4f tathā rājānā karatho yadīmaha ṛtāvānā yadīmahe ||

ayam | mitrāya | varuṇāya | śam-tamaḥ | somaḥ | bhūtu | ava-pāneṣu | ā-bhagaḥ | devaḥ | deveṣu | ā-bhagaḥ |
tam | devāsaḥ | juṣerata | viśve | adya | sa-joṣasaḥ |
tathā | rājānā | karathaḥ | yat | īmahe | ṛta-vānā | yat | īmahe ||1.136.4||

1.136.5a yo mitrāya varuṇāyāvidhajjano'narvāṇaṁ taṁ pari pāto aṁhaso dāśvāṁsaṁ martamaṁhasaḥ |
1.136.5d tamaryamābhi rakṣatyṛjūyantamanu vratam |
1.136.5f ukthairya enoḥ paribhūṣati vrataṁ stomairābhūṣati vratam ||

yaḥ | mitrāya | varuṇāya | avidhat | janaḥ | anarvāṇam | tam | pari | pātaḥ | aṁhasaḥ | dāśvāṁsam | martam | aṁhasaḥ |
tam | aryamā | abhi | rakṣati | ṛju-yantam | anu | vratam |
ukthaiḥ | yaḥ | enoḥ | pari-bhūṣati | vratam | stomaiḥ | ā-bhūṣati | vratam ||1.136.5||

1.136.6a namo dive bṛhate rodasībhyāṁ mitrāya vocaṁ varuṇāya mīḻhuṣe sumṛḻīkāya mīḻhuṣe |
1.136.6d indramagnimupa stuhi dyukṣamaryamaṇaṁ bhagam |
1.136.6f jyogjīvantaḥ prajayā sacemahi somasyotī sacemahi ||

namaḥ | dive | bṛhate | rodasībhyām | mitrāya | vocam | varuṇāya | mīḻhuṣe | su-mṛḻīkāya | mīḻhuṣe |
indram | agnim | upa | stuhi | dyukṣam | aryamaṇam | bhagam |
jyok | jīvantaḥ | pra-jayā | sacemahi | somasya | ūtī | sacemahi ||1.136.6||

1.136.7a ūtī devānāṁ vayamindravanto maṁsīmahi svayaśaso marudbhiḥ |
1.136.7c agnirmitro varuṇaḥ śarma yaṁsantadaśyāma maghavāno vayaṁ ca ||

ūtī | devānām | vayam | indra-vantaḥ | maṁsīmahi | sva-yaśasaḥ | marut-bhiḥ |
agniḥ | mitraḥ | varuṇaḥ | śarma | yaṁsan | tat | aśyāma | magha-vānaḥ | vayam | ca ||1.136.7||


1.137.1a suṣumā yātamadribhirgośrītā matsarā ime somāso matsarā ime |
1.137.1d ā rājānā divispṛśāsmatrā gantamupa naḥ |
1.137.1f ime vāṁ mitrāvaruṇā gavāśiraḥ somāḥ śukrā gavāśiraḥ ||

suṣuma | ā | yātam | adri-bhiḥ | go-śrītāḥ | matsarāḥ | ime | somāsaḥ | matsarāḥ | ime |
ā | rājānā | divi-spṛśā | asma-trā | gantam | upa | naḥ |
ime | vām | mitrāvaruṇā | go-āśiraḥ | somāḥ | śukrāḥ | go-āśiraḥ ||1.137.1||

1.137.2a ima ā yātamindavaḥ somāso dadhyāśiraḥ sutāso dadhyāśiraḥ |
1.137.2d uta vāmuṣaso budhi sākaṁ sūryasya raśmibhiḥ |
1.137.2f suto mitrāya varuṇāya pītaye cārurṛtāya pītaye ||

ime | ā | yātam | indavaḥ | somāsaḥ | dadhi-āśiraḥ | sutāsaḥ | dadhi-āśiraḥ |
uta | vām | uṣasaḥ | budhi | sākam | sūryasya | raśmi-bhiḥ |
sutaḥ | mitrāya | varuṇāya | pītaye | cāruḥ | ṛtāya | pītaye ||1.137.2||

1.137.3a tāṁ vāṁ dhenuṁ na vāsarīmaṁśuṁ duhantyadribhiḥ somaṁ duhantyadribhiḥ |
1.137.3d asmatrā gantamupa no'rvāñcā somapītaye |
1.137.3f ayaṁ vāṁ mitrāvaruṇā nṛbhiḥ sutaḥ soma ā pītaye sutaḥ ||

tām | vām | dhenum | na | vāsarīm | aṁśum | duhanti | adri-bhiḥ | somam | duhanti | adri-bhiḥ |
asma-trā | gantam | upa | naḥ | arvāñcā | soma-pītaye |
ayam | vām | mitrāvaruṇā | nṛ-bhiḥ | sutaḥ | somaḥ | ā | pītaye | sutaḥ ||1.137.3||


1.138.1a prapra pūṣṇastuvijātasya śasyate mahitvamasya tavaso na tandate stotramasya na tandate |
1.138.1d arcāmi sumnayannahamantyūtiṁ mayobhuvam |
1.138.1f viśvasya yo mana āyuyuve makho deva āyuyuve makhaḥ ||

pra-pra | pūṣṇaḥ | tuvi-jātasya | śasyate | mahi-tvam | asya | tavasaḥ | na | tandate | stotram | asya | na | tandate |
arcāmi | sumna-yan | aham | anti-ūtim | mayaḥ-bhuvam |
viśvasya | yaḥ | manaḥ | ā-yuyuve | makhaḥ | devaḥ | ā-yuyuve | makhaḥ ||1.138.1||

1.138.2a pra hi tvā pūṣannajiraṁ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ |
1.138.2d huve yattvā mayobhuvaṁ devaṁ sakhyāya martyaḥ |
1.138.2f asmākamāṅgūṣāndyumninaskṛdhi vājeṣu dyumninaskṛdhi ||

pra | hi | tvā | pūṣan | ajiram | na | yāmani | stomebhiḥ | kṛṇve | ṛṇavaḥ | yathā | mṛdhaḥ | uṣṭraḥ | na | pīparaḥ | mṛdhaḥ |
huve | yat | tvā | mayaḥ-bhuvam | devam | sakhyāya | martyaḥ |
asmākam | āṅgūṣān | dyumninaḥ | kṛdhi | vājeṣu | dyumninaḥ | kṛdhi ||1.138.2||

1.138.3a yasya te pūṣantsakhye vipanyavaḥ kratvā citsanto'vasā bubhujrira iti kratvā bubhujrire |
1.138.3d tāmanu tvā navīyasīṁ niyutaṁ rāya īmahe |
1.138.3f aheḻamāna uruśaṁsa sarī bhava vājevāje sarī bhava ||

yasya | te | pūṣan | sakhye | vipanyavaḥ | kratvā | cit | santaḥ | avasā | bubhujrire | iti | kratvā | bubhujrire |
tām | anu | tvā | navīyasīm | ni-yutam | rāyaḥ | īmahe |
aheḻamānaḥ | uru-śaṁsa | sarī | bhava | vāje-vāje | sarī | bhava ||1.138.3||

1.138.4a asyā ū ṣu ṇa upa sātaye bhuvo'heḻamāno rarivām̐ ajāśva śravasyatāmajāśva |
1.138.4d o ṣu tvā vavṛtīmahi stomebhirdasma sādhubhiḥ |
1.138.4f nahi tvā pūṣannatimanya āghṛṇe na te sakhyamapahnuve ||

asyāḥ | ūm̐ iti | su | naḥ | upa | sātaye | bhuvaḥ | aheḻamānaḥ | rari-vān | aja-aśva | śravasyatām | aja-aśva |
o iti | su | tvā | vavṛtīmahi | stome-bhiḥ | dasma | sādhu-bhiḥ |
nahi | tvā | pūṣan | ati-manye | āghṛṇe | na | te | sakhyam | apa-hnuve ||1.138.4||


1.139.1a astu śrauṣaṭ puro agniṁ dhiyā dadha ā nu tacchardho divyaṁ vṛṇīmaha indravāyū vṛṇīmahe |
1.139.1d yaddha krāṇā vivasvati nābhā saṁdāyi navyasī |
1.139.1f adha pra sū na upa yantu dhītayo devām̐ acchā na dhītayaḥ ||

astu | śrauṣaṭ | puraḥ | agnim | dhiyā | dadhe | ā | nu | tat | śardhaḥ | divyam | vṛṇīmahe | indravāyū iti | vṛṇīmahe |
yat | ha | krāṇā | vivasvati | nābhā | sam-dāyi | navyasī |
adha | pra | su | naḥ | upa | yantu | dhītayaḥ | devān | accha | na | dhītayaḥ ||1.139.1||

1.139.2a yaddha tyanmitrāvaruṇāvṛtādadhyādadāthe anṛtaṁ svena manyunā dakṣasya svena manyunā |
1.139.2d yuvoritthādhi sadmasvapaśyāma hiraṇyayam |
1.139.2f dhībhiścana manasā svebhirakṣabhiḥ somasya svebhirakṣabhiḥ ||

yat | ha | tyat | mitrāvaruṇau | ṛtāt | adhi | ādadāthe ityā-dadāthe | anṛtam | svena | manyunā | dakṣasya | svena | manyunā |
yuvoḥ | itthā | adhi | sadma-su | apaśyāma | hiraṇyayam |
dhībhiḥ | cana | manasā | svebhiḥ | akṣa-bhiḥ | somasya | svebhiḥ | akṣa-bhiḥ ||1.139.2||

1.139.3a yuvāṁ stomebhirdevayanto aśvināśrāvayanta iva ślokamāyavo yuvāṁ havyābhyāyavaḥ |
1.139.3d yuvorviśvā adhi śriyaḥ pṛkṣaśca viśvavedasā |
1.139.3f pruṣāyante vāṁ pavayo hiraṇyaye rathe dasrā hiraṇyaye ||

yuvām | stomebhiḥ | deva-yantaḥ | aśvinā | āśrāvayantaḥ-iva | ślokam | āyavaḥ | yuvām | havyā | abhi | āyavaḥ |
yuvoḥ | viśvāḥ | adhi | śriyaḥ | pṛkṣaḥ | ca | viśva-vedasā |
pruṣāyante | vām | pavayaḥ | hiraṇyaye | rathe | dasrā | hiraṇyaye ||1.139.3||

1.139.4a aceti dasrā vyu nākamṛṇvatho yuñjate vāṁ rathayujo diviṣṭiṣvadhvasmāno diviṣṭiṣu |
1.139.4d adhi vāṁ sthāma vandhure rathe dasrā hiraṇyaye |
1.139.4f patheva yantāvanuśāsatā rajo'ñjasā śāsatā rajaḥ ||

aceti | dasrā | vi | ūm̐ iti | nākam | ṛṇvathaḥ | yuñjate | vām | ratha-yujaḥ | diviṣṭiśu | adhvasmānaḥ | diviṣṭiṣu |
adhi | vām | sthāma | vandhure | rathe | dasrā | hiraṇyaye |
pathā-iva | yantau | anu-śāsatā | rajaḥ | añjasā | śāsatā | rajaḥ ||1.139.4||

1.139.5a śacībhirnaḥ śacīvasū divā naktaṁ daśasyatam |
1.139.5c mā vāṁ rātirupa dasatkadā canāsmadrātiḥ kadā cana ||

śacībhiḥ | naḥ | śacīvasū iti śacī-vasū | divā | naktam | daśasyatam |
mā | vām | rātiḥ | upa | dasat | kadā | cana | asmat | rātiḥ | kadā | cana ||1.139.5||

1.139.6a vṛṣannindra vṛṣapāṇāsa indava ime sutā adriṣutāsa udbhidastubhyaṁ sutāsa udbhidaḥ |
1.139.6d te tvā mandantu dāvane mahe citrāya rādhase |
1.139.6f gīrbhirgirvāhaḥ stavamāna ā gahi sumṛḻīko na ā gahi ||

vṛṣan | indra | vṛṣa-pānāsaḥ | indavaḥ | ime | sutāḥ | adri-sutāsaḥ | ut-bhidaḥ | tubhyam | sutāsaḥ | ut-bhidaḥ |
te | tvā | mandantu | dāvane | mahe | citrāya | rādhase |
gīḥ-bhiḥ | girvāhaḥ | stavamānaḥ | ā | gahi | su-mṛḻīkaḥ | naḥ | ā | gahi ||1.139.6||

1.139.7a o ṣū ṇo agne śṛṇuhi tvamīḻito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ |
1.139.7d yaddha tyāmaṅgirobhyo dhenuṁ devā adattana |
1.139.7f vi tāṁ duhre aryamā kartarī sacām̐ eṣa tāṁ veda me sacā ||

o iti | su | naḥ | agne | śṛṇuhi | tvam | īḻitaḥ | devebhyaḥ | bravasi | yajñiyebhyaḥ | rāja-bhyaḥ | yajñiyebhyaḥ |
yat | ha | tyām | aṅgiraḥ-bhyaḥ | dhenum | devāḥ | adattana |
vi | tām | duhre | aryamā | kartari | sacā | eṣaḥ | tām | veda | me | sacā ||1.139.7||

1.139.8a mo ṣu vo asmadabhi tāni pauṁsyā sanā bhūvandyumnāni mota jāriṣurasmatpurota jāriṣuḥ |
1.139.8d yadvaścitraṁ yugeyuge navyaṁ ghoṣādamartyam |
1.139.8f asmāsu tanmaruto yacca duṣṭaraṁ didhṛtā yacca duṣṭaram ||

mo iti | su | vaḥ | asmat | abhi | tāni | pauṁsyā | sanā | bhūvan | dyumnāni | mā | uta | jāriṣuḥ | asmat | purā | uta | jāriṣuḥ |
yat | vaḥ | citram | yuge-yuge | navyam | ghoṣāt | amartyam |
asmāsu | tat | marutaḥ | yat | ca | dustaram | didhṛta | yat | ca | dustaram ||1.139.8||

1.139.9a dadhyaṅha me januṣaṁ pūrvo aṅgirāḥ priyamedhaḥ kaṇvo atrirmanurviduste me pūrve manurviduḥ |
1.139.9d teṣāṁ deveṣvāyatirasmākaṁ teṣu nābhayaḥ |
1.139.9f teṣāṁ padena mahyā name girendrāgnī ā name girā ||

dadhyaṅ | ha | me | januṣam | pūrvaḥ | aṅgirāḥ | priya-medhaḥ | kaṇvaḥ | atriḥ | manuḥ | viduḥ | te | me | pūrve | manuḥ | viduḥ |
teṣām | deveṣu | ā-yatiḥ | asmākam | teṣu | nābhayaḥ |
teṣām | padena | mahi | ā | name | girā | indrāgnī iti | ā | name | girā ||1.139.9||

1.139.10a hotā yakṣadvanino vanta vāryaṁ bṛhaspatiryajati vena ukṣabhiḥ puruvārebhirukṣabhiḥ |
1.139.10d jagṛbhmā dūraādiśaṁ ślokamadreradha tmanā |
1.139.10f adhārayadararindāni sukratuḥ purū sadmāni sukratuḥ ||

hotā | yakṣat | vaninaḥ | vanta | vāryam | bṛhaspatiḥ | yajati | venaḥ | ukṣa-bhiḥ | puru-vārebhiḥ | ukṣa-bhiḥ |
jagṛbhma | dūre-ādiśam | ślokam | adreḥ | adha | tmanā |
adhārayat | ararindāni | su-kratuḥ | puru | sadmāni | su-kratuḥ ||1.139.10||

1.139.11a ye devāso divyekādaśa stha pṛthivyāmadhyekādaśa stha |
1.139.11c apsukṣito mahinaikādaśa stha te devāso yajñamimaṁ juṣadhvam ||

ye | devāsaḥ | divi | ekādaśa | stha | pṛthivyām | adhi | ekādaśa | stha |
apsu-kṣitaḥ | mahinā | ekādaśa | stha | te | devāsaḥ | yajñam | imam | juṣadhvam ||1.139.11||


1.140.1a vediṣade priyadhāmāya sudyute dhāsimiva pra bharā yonimagnaye |
1.140.1c vastreṇeva vāsayā manmanā śuciṁ jyotīrathaṁ śukravarṇaṁ tamohanam ||

vedi-sade | priya-dhāmāya | su-dyute | dhāsim-iva | pra | bhara | yonim | agnaye |
vastreṇa-iva | vāsaya | manmanā | śucim | jyotiḥ-ratham | śukra-varṇam | tamaḥ-hanam ||1.140.1||

1.140.2a abhi dvijanmā trivṛdannamṛjyate saṁvatsare vāvṛdhe jagdhamī punaḥ |
1.140.2c anyasyāsā jihvayā jenyo vṛṣā nyanyena vanino mṛṣṭa vāraṇaḥ ||

abhi | dvi-janmā | tri-vṛt | annam | ṛjyate | saṁvatsare | vavṛdhe | jagdham | īmiti | punariti |
anyasya | āsā | jihvayā | jenyaḥ | vṛṣā | ni | anyena | vaninaḥ | mṛṣṭa | vāraṇaḥ ||1.140.2||

1.140.3a kṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi mātarā śiśum |
1.140.3c prācājihvaṁ dhvasayantaṁ tṛṣucyutamā sācyaṁ kupayaṁ vardhanaṁ pituḥ ||

kṛṣṇa-prutau | vevije iti | asya | sa-kṣitau | ubhā | tarete iti | abhi | mātarā | śiśum |
prācā-jihvam | dhvasayantam | tṛṣu-cyutam | ā | sācyam | kupayam | vardhanam | pituḥ ||1.140.3||

1.140.4a mumukṣvo manave mānavasyate raghudruvaḥ kṛṣṇasītāsa ū juvaḥ |
1.140.4c asamanā ajirāso raghuṣyado vātajūtā upa yujyanta āśavaḥ ||

mumukṣvaḥ | manave | mānavasyate | raghu-druvaḥ | kṛṣṇa-sītāsaḥ | ūm̐ iti | juvaḥ |
asamanāḥ | ajirāsaḥ | raghu-syadaḥ | vāta-jūtāḥ | upa | yujyante | āśavaḥ ||1.140.4||

1.140.5a ādasya te dhvasayanto vṛtherate kṛṣṇamabhvaṁ mahi varpaḥ karikrataḥ |
1.140.5c yatsīṁ mahīmavaniṁ prābhi marmṛśadabhiśvasantstanayanneti nānadat ||

āt | asya | te | dhvasayantaḥ | vṛthā | īrate | kṛṣṇam | abhvam | mahi | varpaḥ | karikrataḥ |
yat | sīm | mahīm | avanim | pra | abhi | marmṛśat | abhi-śvasan | stanayan | eti | nānadat ||1.140.5||

1.140.6a bhūṣanna yo'dhi babhrūṣu namnate vṛṣeva patnīrabhyeti roruvat |
1.140.6c ojāyamānastanvaśca śumbhate bhīmo na śṛṅgā davidhāva durgṛbhiḥ ||

bhūṣan | na | yaḥ | adhi | babhrūṣu | namnate | vṛṣā-iva | patnīḥ | abhi | eti | roruvat |
ojāyamānaḥ | tanvaḥ | ca | śumbhate | bhīmaḥ | na | śṛṅgā | davidhāva | duḥ-gṛbhiḥ ||1.140.6||

1.140.7a sa saṁstiro viṣṭiraḥ saṁ gṛbhāyati jānanneva jānatīrnitya ā śaye |
1.140.7c punarvardhante api yanti devyamanyadvarpaḥ pitroḥ kṛṇvate sacā ||

saḥ | sam-stiraḥ | vi-stiraḥ | sam | gṛbhāyati | jānan | eva | jānatīḥ | nityaḥ | ā | śaye |
punaḥ | vardhante | api | yanti | devyam | anyat | varpaḥ | pitroḥ | kṛṇvate | sacā ||1.140.7||

1.140.8a tamagruvaḥ keśinīḥ saṁ hi rebhira ūrdhvāstasthurmamruṣīḥ prāyave punaḥ |
1.140.8c tāsāṁ jarāṁ pramuñcanneti nānadadasuṁ paraṁ janayañjīvamastṛtam ||

tam | agruvaḥ | keśinīḥ | sam | hi | rebhire | ūrdhvāḥ | tasthuḥ | mamruṣīḥ | pra | āyave | punariti |
tāsām | jarām | pra-muñcan | eti | nānadat | asum | param | janayan | jīvam | astṛtam ||1.140.8||

1.140.9a adhīvāsaṁ pari mātū rihannaha tuvigrebhiḥ satvabhiryāti vi jrayaḥ |
1.140.9c vayo dadhatpadvate rerihatsadānu śyenī sacate vartanīraha ||

adhīvāsam | pari | mātuḥ | rihan | aha | tuvi-grebhiḥ | satva-bhiḥ | yāti | vi | jrayaḥ |
vayaḥ | dadhat | pat-vate | rerihat | sadā | anu | śyenī | sacate | vartaniḥ | aha ||1.140.9||

1.140.10a asmākamagne maghavatsu dīdihyadha śvasīvānvṛṣabho damūnāḥ |
1.140.10c avāsyā śiśumatīradīdervarmeva yutsu parijarbhurāṇaḥ ||

asmākam | agne | maghavat-su | dīdihi | adha | śvasīvān | vṛṣabhaḥ | damūnāḥ |
ava-asya | śiśu-matīḥ | adīdeḥ | varma-iva | yut-su | pari-jarbhurāṇaḥ ||1.140.10||

1.140.11a idamagne sudhitaṁ durdhitādadhi priyādu cinmanmanaḥ preyo astu te |
1.140.11c yatte śukraṁ tanvo rocate śuci tenāsmabhyaṁ vanase ratnamā tvam ||

idam | agne | su-dhitam | duḥ-dhitāt | adhi | priyāt | ūm̐ iti | cit | manmanaḥ | preyaḥ | astu | te |
yat | te | śukram | tanvaḥ | rocate | śuci | tena | asmabhyam | vanase | ratnam | ā | tvam ||1.140.11||

1.140.12a rathāya nāvamuta no gṛhāya nityāritrāṁ padvatīṁ rāsyagne |
1.140.12c asmākaṁ vīrām̐ uta no maghono janām̐śca yā pārayāccharma yā ca ||

rathāya | nāvam | uta | naḥ | gṛhāya | nitya-aritrām | pat-vatīm | rāsi | agne |
asmākam | vīrān | uta | naḥ | maghonaḥ | janān | ca | yā | pārayāt | śarma | yā | ca ||1.140.12||

1.140.13a abhī no agna ukthamijjuguryā dyāvākṣāmā sindhavaśca svagūrtāḥ |
1.140.13c gavyaṁ yavyaṁ yanto dīrghāheṣaṁ varamaruṇyo varanta ||

abhi | naḥ | agne | uktham | it | juguryāḥ | dyāvākṣāmā | sindhavaḥ | ca | sva-gūrtāḥ |
gavyam | yavyam | yantaḥ | dīrghā | ahā | iṣam | varam | aruṇyaḥ | varanta ||1.140.13||


1.141.1a baḻitthā tadvapuṣe dhāyi darśataṁ devasya bhargaḥ sahaso yato jani |
1.141.1c yadīmupa hvarate sādhate matirṛtasya dhenā anayanta sasrutaḥ ||

baṭ | itthā | tat | vapuṣe | dhāyi | darśatam | devasya | bhargaḥ | sahasaḥ | yataḥ | jani |
yat | īm | upa | hvarate | sādhate | matiḥ | ṛtasya | dhenāḥ | anayanta | sa-srutaḥ ||1.141.1||

1.141.2a pṛkṣo vapuḥ pitumānnitya ā śaye dvitīyamā saptaśivāsu mātṛṣu |
1.141.2c tṛtīyamasya vṛṣabhasya dohase daśapramatiṁ janayanta yoṣaṇaḥ ||

pṛkṣaḥ | vapuḥ | pitu-mān | nityaḥ | ā | śaye | dvitīyam | ā | sapta-śivāsu | mātṛṣu |
tṛtīyam | asya | vṛṣabhasya | dohase | daśa-pramatim | janayanta | yoṣaṇaḥ ||1.141.2||

1.141.3a niryadīṁ budhnānmahiṣasya varpasa īśānāsaḥ śavasā kranta sūrayaḥ |
1.141.3c yadīmanu pradivo madhva ādhave guhā santaṁ mātariśvā mathāyati ||

niḥ | yat | īm | budhnāt | mahiṣasya | varpasaḥ | īśānāsaḥ | śavasā | kranta | sūrayaḥ |
yat | īm | anu | pra-divaḥ | madhvaḥ | ā-dhave | guhā | santam | mātariśvā | mathāyati ||1.141.3||

1.141.4a pra yatpituḥ paramānnīyate paryā pṛkṣudho vīrudho daṁsu rohati |
1.141.4c ubhā yadasya januṣaṁ yadinvata ādidyaviṣṭho abhavadghṛṇā śuciḥ ||

pra | yat | pituḥ | paramāt | nīyate | pari | ā | pṛkṣudhaḥ | vīrudhaḥ | dam-su | rohati |
ubhā | yat | asya | januṣam | yat | invataḥ | āt | it | yaviṣṭhaḥ | abhavat | ghṛṇā | śuciḥ ||1.141.4||

1.141.5a ādinmātṝrāviśadyāsvā śucirahiṁsyamāna urviyā vi vāvṛdhe |
1.141.5c anu yatpūrvā aruhatsanājuvo ni navyasīṣvavarāsu dhāvate ||

āt | it | mātṝḥ | ā | aviśat | yāsu | ā | śuciḥ | ahiṁsyamānaḥ | urviyā | vi | vavṛdhe |
anu | yat | pūrvāḥ | aruhat | sanā-juvaḥ | ni | navyasīṣu | avarāsu | dhāvate ||1.141.5||

1.141.6a ādiddhotāraṁ vṛṇate diviṣṭiṣu bhagamiva papṛcānāsa ṛñjate |
1.141.6c devānyatkratvā majmanā puruṣṭuto martaṁ śaṁsaṁ viśvadhā veti dhāyase ||

āt | it | hotāram | vṛṇate | diviṣṭiṣu | bhagam-iva | papṛcānāsaḥ | ṛñjate |
devān | yat | kratvā | majmanā | puru-stutaḥ | martam | śaṁsam | viśvadhā | veti | dhāyase ||1.141.6||

1.141.7a vi yadasthādyajato vātacodito hvāro na vakvā jaraṇā anākṛtaḥ |
1.141.7c tasya patmandakṣuṣaḥ kṛṣṇajaṁhasaḥ śucijanmano raja ā vyadhvanaḥ ||

vi | yat | asthāt | yajataḥ | vāta-coditaḥ | hvāraḥ | na | vakvā | jaraṇāḥ | anākṛtaḥ |
tasya | patman | dhakṣuṣaḥ | kṛṣṇa-jaṁhasaḥ | śuci-janmanaḥ | rajaḥ | ā | vi-adhvanaḥ ||1.141.7||

1.141.8a ratho na yātaḥ śikvabhiḥ kṛto dyāmaṅgebhiraruṣebhirīyate |
1.141.8c ādasya te kṛṣṇāso dakṣi sūrayaḥ śūrasyeva tveṣathādīṣate vayaḥ ||

rathaḥ | na | yātaḥ | śikva-bhiḥ | kṛtaḥ | dyām | aṅgebhiḥ | aruṣebhiḥ | īyate |
āt | asya | te | kṛṣṇāsaḥ | dhakṣi | sūrayaḥ | śūrasya-iva | tveṣathāt | īṣate | vayaḥ ||1.141.8||

1.141.9a tvayā hyagne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ |
1.141.9c yatsīmanu kratunā viśvathā vibhurarānna nemiḥ paribhūrajāyathāḥ ||

tvayā | hi | agne | varuṇaḥ | dhṛta-vrataḥ | mitraḥ | śāśadre | aryamā | su-dānavaḥ |
yat | sīm | anu | kratunā | viśva-thā | vi-bhuḥ | arān | na | nemiḥ | pari-bhūḥ | ajāyathāḥ ||1.141.9||

1.141.10a tvamagne śaśamānāya sunvate ratnaṁ yaviṣṭha devatātiminvasi |
1.141.10c taṁ tvā nu navyaṁ sahaso yuvanvayaṁ bhagaṁ na kāre mahiratna dhīmahi ||

tvam | agne | śaśamānāya | sunvate | ratnam | yaviṣṭha | deva-tātim | invasi |
tvam | tvā | nu | navyam | sahasaḥ | yuvan | vayam | bhagam | na | kāre | mahi-ratna | dhīmahi ||1.141.10||

1.141.11a asme rayiṁ na svarthaṁ damūnasaṁ bhagaṁ dakṣaṁ na papṛcāsi dharṇasim |
1.141.11c raśmīm̐riva yo yamati janmanī ubhe devānāṁ śaṁsamṛta ā ca sukratuḥ ||

asme iti | rayim | na | su-artham | damūnasam | bhagan | dakṣam | na | papṛcāsi | dharṇasim |
raśmīn-iva | yaḥ | yamati | janmanī iti | ubhe iti | devānām | śaṁsam | ṛte | ā | ca | su-kratuḥ ||1.141.11||

1.141.12a uta naḥ sudyotmā jīrāśvo hotā mandraḥ śṛṇavaccandrarathaḥ |
1.141.12c sa no neṣanneṣatamairamūro'gnirvāmaṁ suvitaṁ vasyo accha ||

uta | naḥ | su-dyotmā | jīra-aśvaḥ | hotā | mandraḥ | śṛṇavat | candra-rathaḥ |
saḥ | naḥ | neṣat | neṣa-tamaiḥ | amūraḥ | agniḥ | vāmam | su-vitam | vasyaḥ | accha ||1.141.12||

1.141.13a astāvyagniḥ śimīvadbhirarkaiḥ sāmrājyāya prataraṁ dadhānaḥ |
1.141.13c amī ca ye maghavāno vayaṁ ca mihaṁ na sūro ati niṣṭatanyuḥ ||

astāvi | agniḥ | śimīvat-bhiḥ | arkaiḥ | sām-rājyāya | pra-taram | dadhānaḥ |
amī iti | ca | ye | magha-vānaḥ | vayam | ca | miham | na | sūraḥ | ati | niḥ | tatanyuḥ ||1.141.13||


1.142.1a samiddho agna ā vaha devām̐ adya yatasruce |
1.142.1c tantuṁ tanuṣva pūrvyaṁ sutasomāya dāśuṣe ||

sam-iddhaḥ | agne | ā | vaha | devān | adya | yata-sruce |
tantum | tanuṣva | pūrvyam | suta-somāya | dāśuṣe ||1.142.1||

1.142.2a ghṛtavantamupa māsi madhumantaṁ tanūnapāt |
1.142.2c yajñaṁ viprasya māvataḥ śaśamānasya dāśuṣaḥ ||

ghṛta-vantam | upa | māsi | madhu-mantam | tanū-napāt |
yajñam | viprasya | mā-vataḥ | śaśamānasya | dāśuṣaḥ ||1.142.2||

1.142.3a śuciḥ pāvako adbhuto madhvā yajñaṁ mimikṣati |
1.142.3c narāśaṁsastrirā divo devo deveṣu yajñiyaḥ ||

śuciḥ | pāvakaḥ | adbhutaḥ | madhvā | yajñam | mimikṣati |
narāśaṁsaḥ | triḥ | ā | divaḥ | devaḥ | deveṣu | yajñiyaḥ ||1.142.3||

1.142.4a īḻito agna ā vahendraṁ citramiha priyam |
1.142.4c iyaṁ hi tvā matirmamācchā sujihva vacyate ||

īḻitaḥ | agne | ā | vaha | indram | citram | iha | priyam |
iyam | hi | tvā | matiḥ | mama | accha | su-jihva | vacyate ||1.142.4||

1.142.5a stṛṇānāso yatasruco barhiryajñe svadhvare |
1.142.5c vṛñje devavyacastamamindrāya śarma saprathaḥ ||

stṛṇānāsaḥ | yata-srucaḥ | barhiḥ | yajñe | su-adhvare |
vṛñje | devavyacaḥ-tamam | indrāya | śarma | sa-prathaḥ ||1.142.5||

1.142.6a vi śrayantāmṛtāvṛdhaḥ prayai devebhyo mahīḥ |
1.142.6c pāvakāsaḥ puruspṛho dvāro devīrasaścataḥ ||

vi | śrayantām | ṛta-vṛdhaḥ | pra-yai | devebhyaḥ | mahīḥ |
pāvakāsaḥ | puru-spṛhaḥ | dvāraḥ | devīḥ | asaścataḥ ||1.142.6||

1.142.7a ā bhandamāne upāke naktoṣāsā supeśasā |
1.142.7c yahvī ṛtasya mātarā sīdatāṁ barhirā sumat ||

ā | bhandamāne iti | upāke iti | naktoṣasā | su-peśasā |
yahvī iti | ṛtasya | mātarā | sīdatām | barhiḥ | ā | su-mat ||1.142.7||

1.142.8a mandrajihvā jugurvaṇī hotārā daivyā kavī |
1.142.8c yajñaṁ no yakṣatāmimaṁ sidhramadya divispṛśam ||

mandra-jihvā | jugurvaṇī iti | hotārā | daivyā | kavī iti |
yajñam | naḥ | yakṣatām | imam | sidhram | adya | divi-spṛśam ||1.142.8||

1.142.9a śucirdeveṣvarpitā hotrā marutsu bhāratī |
1.142.9c iḻā sarasvatī mahī barhiḥ sīdantu yajñiyāḥ ||

śuciḥ | deveṣu | arpitā | hotrā | marut-su | bhāratī |
iḻā | sarasvatī | mahī | barhiḥ | sīdantu | yajñiyāḥ ||1.142.9||

1.142.10a tannasturīpamadbhutaṁ puru vāraṁ puru tmanā |
1.142.10c tvaṣṭā poṣāya vi ṣyatu rāye nābhā no asmayuḥ ||

tat | naḥ | turīpam | adbhutam | puru | vā | aram | puru | tmanā |
tvaṣṭā | poṣāya | vi | syatu | rāye | nābhā | naḥ | asma-yuḥ ||1.142.10||

1.142.11a avasṛjannupa tmanā devānyakṣi vanaspate |
1.142.11c agnirhavyā suṣūdati devo deveṣu medhiraḥ ||

ava-sṛjan | upa | tmanā | devān | yakṣi | vanaspate |
agniḥ | havyā | susūdati | devaḥ | deveṣu | medhiraḥ ||1.142.11||

1.142.12a pūṣaṇvate marutvate viśvadevāya vāyave |
1.142.12c svāhā gāyatravepase havyamindrāya kartana ||

pūṣaṇ-vate | marutvate | viśva-devāya | vāyave |
svāhā | gāyatra-vepase | havyam | indrāya | kartana ||1.142.12||

1.142.13a svāhākṛtānyā gahyupa havyāni vītaye |
1.142.13c indrā gahi śrudhī havaṁ tvāṁ havante adhvare ||

svāhā-kṛtāni | ā | gahi | upa | havyāni | vītaye |
indra | ā | gahi | śrudhi | havam | tvām | havante | adhvare ||1.142.13||


1.143.1a pra tavyasīṁ navyasīṁ dhītimagnaye vāco matiṁ sahasaḥ sūnave bhare |
1.143.1c apāṁ napādyo vasubhiḥ saha priyo hotā pṛthivyāṁ nyasīdadṛtviyaḥ ||

pra | tavyasīm | navyasīm | dhītim | agnaye | vācaḥ | matim | sahasaḥ | sūnave | bhare |
apām | napāt | yaḥ | vasu-bhiḥ | saha | priyaḥ | hotā | pṛthivyām | ni | asīdat | ṛtviyaḥ ||1.143.1||

1.143.2a sa jāyamānaḥ parame vyomanyāviragnirabhavanmātariśvane |
1.143.2c asya kratvā samidhānasya majmanā pra dyāvā śociḥ pṛthivī arocayat ||

saḥ | jāyamānaḥ | parame | vi-omani | āviḥ | agniḥ | abhavat | mātariśvane |
asya | kratvā | sam-idhānasya | majmanā | pra | dyāvā | śociḥ | pṛthivī iti | arocayat ||1.143.2||

1.143.3a asya tveṣā ajarā asya bhānavaḥ susaṁdṛśaḥ supratīkasya sudyutaḥ |
1.143.3c bhātvakṣaso atyakturna sindhavo'gne rejante asasanto ajarāḥ ||

asya | tveṣāḥ | ajarāḥ | asya | bhānavaḥ | su-saṁdṛśaḥ | su-pratīkasya | su-dyutaḥ |
bhā-tvakṣasaḥ | ati | aktuḥ | na | sindhavaḥ | agneḥ | rejante | asasantaḥ | ajarāḥ ||1.143.3||

1.143.4a yamerire bhṛgavo viśvavedasaṁ nābhā pṛthivyā bhuvanasya majmanā |
1.143.4c agniṁ taṁ gīrbhirhinuhi sva ā dame ya eko vasvo varuṇo na rājati ||

yam | ā-īrire | bhṛgavaḥ | viśva-vedasam | nābhā | pṛthivyāḥ | bhuvanasya | majmanā |
agnim | tam | gīḥ-bhiḥ | hinuhi | sve | ā | dame | yaḥ | ekaḥ | vasvaḥ | varuṇaḥ | na | rājati ||1.143.4||

1.143.5a na yo varāya marutāmiva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ |
1.143.5c agnirjambhaistigitairatti bharvati yodho na śatrūntsa vanā nyṛñjate ||

na | yaḥ | varāya | marutām-iva | svanaḥ | senā-iva | sṛṣṭā | divyā | yathā | aśaniḥ |
agniḥ | jambhaiḥ | tigitaiḥ | atti | bharvati | yodhaḥ | na | śatrūn | saḥ | vanā | ni | ṛñjate ||1.143.5||

1.143.6a kuvinno agnirucathasya vīrasadvasuṣkuvidvasubhiḥ kāmamāvarat |
1.143.6c codaḥ kuvittutujyātsātaye dhiyaḥ śucipratīkaṁ tamayā dhiyā gṛṇe ||

kuvit | naḥ | agniḥ | ucathasya | vīḥ | asat | vasuḥ | kuvit | vasu-bhiḥ | kāmam | ā-varat |
codaḥ | kuvit | tutujyāt | sātaye | dhiyaḥ | śuci-pratīkam | tam | ayā | dhiyā | gṛṇe ||1.143.6||

1.143.7a ghṛtapratīkaṁ va ṛtasya dhūrṣadamagniṁ mitraṁ na samidhāna ṛñjate |
1.143.7c indhāno akro vidatheṣu dīdyacchukravarṇāmudu no yaṁsate dhiyam ||

ghṛta-pratīkam | vaḥ | ṛtasya | dhūḥ-sadam | agnim | mitram | na | sam-idhānaḥ | ṛñjate |
indhānaḥ | akraḥ | vidatheṣu | dīdyat | śukra-varṇām | ut | ūm̐ iti | naḥ | yaṁsate | dhiyam ||1.143.7||

1.143.8a aprayucchannaprayucchadbhiragne śivebhirnaḥ pāyubhiḥ pāhi śagmaiḥ |
1.143.8c adabdhebhiradṛpitebhiriṣṭe'nimiṣadbhiḥ pari pāhi no jāḥ ||

apra-yucchan | aprayucchat-bhiḥ | agne | śivebhiḥ | naḥ | pāyu-bhiḥ | pāhi | śagmaiḥ |
adabdhebhiḥ | adṛpitebhiḥ | iṣṭe | animiṣat-bhiḥ | pari | pāhi | naḥ | jāḥ ||1.143.8||


1.144.1a eti pra hotā vratamasya māyayordhvāṁ dadhānaḥ śucipeśasaṁ dhiyam |
1.144.1c abhi srucaḥ kramate dakṣiṇāvṛto yā asya dhāma prathamaṁ ha niṁsate ||

eti | pra | hotā | vratam | asya | māyayā | ūrdhvām | dadhānaḥ | śuci-peśasam | dhiyam |
abhi | srucaḥ | kramate | dakṣiṇā-āvṛtaḥ | yāḥ | asya | dhāma | prathamam | ha | niṁsate ||1.144.1||

1.144.2a abhīmṛtasya dohanā anūṣata yonau devasya sadane parīvṛtāḥ |
1.144.2c apāmupasthe vibhṛto yadāvasadadha svadhā adhayadyābhirīyate ||

abhi | īm | ṛtasya | dohanāḥ | anūṣata | yonau | devasya | sadane | pari-vṛtāḥ |
apām | upa-sthe | vi-bhṛtaḥ | yat | ā | avasat | adha | svadhāḥ | adhayat | yābhiḥ | īyate ||1.144.2||

1.144.3a yuyūṣataḥ savayasā tadidvapuḥ samānamarthaṁ vitaritratā mithaḥ |
1.144.3c ādīṁ bhago na havyaḥ samasmadā voḻhurna raśmīntsamayaṁsta sārathiḥ ||

yuyūṣataḥ | sa-vayasā | tat | it | vapuḥ | samānam | artham | vi-taritratā | mithaḥ |
āt | īm | bhagaḥ | na | havyaḥ | sam | asmat | ā | voḻhuḥ | na | raśmīn | sam | ayaṁsta | sārathiḥ ||1.144.3||

1.144.4a yamīṁ dvā savayasā saparyataḥ samāne yonā mithunā samokasā |
1.144.4c divā na naktaṁ palito yuvājani purū carannajaro mānuṣā yugā ||

yam | īm | dvā | sa-vayasā | saparyataḥ | samāne | yonā | mithunā | sam-okasā |
divā | na | naktam | palitaḥ | yuvā | ajani | puru | caran | ajaraḥ | mānuṣā | yugā ||1.144.4||

1.144.5a tamīṁ hinvanti dhītayo daśa vriśo devaṁ martāsa ūtaye havāmahe |
1.144.5c dhanoradhi pravata ā sa ṛṇvatyabhivrajadbhirvayunā navādhita ||

tam | īm | hinvanti | dhītayaḥ | daśa | vriśaḥ | devam | martāsaḥ | ūtaye | havāmahe |
dhanoḥ | adhi | pra-vataḥ | ā | saḥ | ṛṇvati | abhivrajat-bhiḥ | vayunā | navā | adhita ||1.144.5||

1.144.6a tvaṁ hyagne divyasya rājasi tvaṁ pārthivasya paśupā iva tmanā |
1.144.6c enī ta ete bṛhatī abhiśriyā hiraṇyayī vakvarī barhirāśāte ||

tvam | hi | agne | divyasya | rājasi | tvam | pārthivasya | paśupāḥ-iva | tmanā |
enī iti | te | ete iti | bṛhatī iti | abhi-śriyā | hiraṇyayī iti | vakvarī iti | barhiḥ | āśāte iti ||1.144.6||

1.144.7a agne juṣasva prati harya tadvaco mandra svadhāva ṛtajāta sukrato |
1.144.7c yo viśvataḥ pratyaṅṅasi darśato raṇvaḥ saṁdṛṣṭau pitumām̐ iva kṣayaḥ ||

agne | juṣasva | prati | harya | tat | vacaḥ | mandra | svadhā-vaḥ | ṛta-jāta | sukrato iti su-krato |
yaḥ | viśvataḥ | pratyaṅ | asi | darśataḥ | raṇvaḥ | sam-dṛṣṭau | pitumān-iva | kṣayaḥ ||1.144.7||


1.145.1a taṁ pṛcchatā sa jagāmā sa veda sa cikitvām̐ īyate sā nvīyate |
1.145.1c tasmintsanti praśiṣastasminniṣṭayaḥ sa vājasya śavasaḥ śuṣmiṇaspatiḥ ||

tam | pṛcchata | saḥ | jagāma | saḥ | veda | saḥ | cikitvān | īyate | saḥ | nu | īyate |
tasmin | santi | pra-śiṣaḥ | tasmin | iṣṭayaḥ | saḥ | vājasya | śavasaḥ | śuṣmiṇaḥ | patiḥ ||1.145.1||

1.145.2a tamitpṛcchanti na simo vi pṛcchati sveneva dhīro manasā yadagrabhīt |
1.145.2c na mṛṣyate prathamaṁ nāparaṁ vaco'sya kratvā sacate apradṛpitaḥ ||

tam | it | pṛcchanti | na | simaḥ | vi | pṛcchati | svena-va | dhīraḥ | manasā | yat | agrabhīt |
na | mṛṣyate | prathamam | na | aparam | vacaḥ | asya | kratvā | sacate | apra-dṛpitaḥ ||1.145.2||

1.145.3a tamidgacchanti juhvastamarvatīrviśvānyekaḥ śṛṇavadvacāṁsi me |
1.145.3c purupraiṣastaturiryajñasādhano'cchidrotiḥ śiśurādatta saṁ rabhaḥ ||

tam | it | gacchanti | juhvaḥ | tam | arvatīḥ | viśvāni | ekaḥ | śṛṇavat | vacāṁsi | me |
puru-praiṣaḥ | taturiḥ | yajña-sādhanaḥ | acchidra-ūtiḥ | śiśuḥ | ā | adatta | sam | rabhaḥ ||1.145.3||

1.145.4a upasthāyaṁ carati yatsamārata sadyo jātastatsāra yujyebhiḥ |
1.145.4c abhi śvāntaṁ mṛśate nāndye mude yadīṁ gacchantyuśatīrapiṣṭhitam ||

upa-sthāyam | carati | yat | sam-ārata | sadyaḥ | jātaḥ | tatsāra | yujyebhiḥ |
abhi | śvāntam | mṛśate | nāndye | mude | yat | īm | gacchanti | uśatīḥ | api-sthitam ||1.145.4||

1.145.5a sa īṁ mṛgo apyo vanargurupa tvacyupamasyāṁ ni dhāyi |
1.145.5c vyabravīdvayunā martyebhyo'gnirvidvām̐ ṛtaciddhi satyaḥ ||

saḥ | īm | mṛgaḥ | apyaḥ | vanarguḥ | upa | tvaci | upa-masyām | ni | dhāyi |
vi | abravīt | vayunā | martyebhyaḥ | agniḥ | vidvān | ṛta-cit | hi | satyaḥ ||1.145.5||


1.146.1a trimūrdhānaṁ saptaraśmiṁ gṛṇīṣe'nūnamagniṁ pitrorupasthe |
1.146.1c niṣattamasya carato dhruvasya viśvā divo rocanāpaprivāṁsam ||

tri-mūrdhānam | sapta-raśmim | gṛṇīṣe | anūnam | agnim | pitroḥ | upa-sthe |
ni-sattam | asya | carataḥ | dhruvasya | viśvā | divaḥ | rocanā | āpapri-vāṁsam ||1.146.1||

1.146.2a ukṣā mahām̐ abhi vavakṣa ene ajarastasthāvitaūtirṛṣvaḥ |
1.146.2c urvyāḥ pado ni dadhāti sānau rihantyūdho aruṣāso asya ||

ukṣā | mahān | abhi | vavakṣe | ene iti | ajaraḥ | tasthau | itaḥ-ūtiḥ | ṛṣvaḥ |
urvyāḥ | padaḥ | ni | dadhāti | sānau | rihanti | ūdhaḥ | aruṣāsaḥ | asya ||1.146.2||

1.146.3a samānaṁ vatsamabhi saṁcarantī viṣvagdhenū vi carataḥ sumeke |
1.146.3c anapavṛjyām̐ adhvano mimāne viśvānketām̐ adhi maho dadhāne ||

samānam | vatsam | abhi | saṁcarantī iti sam-carantī | viṣvak | dhenū iti | vi | carataḥ | sumeke iti su-meke |
anapa-vṛjyān | adhvanaḥ | mimāne iti | viśvān | ketān | adhi | mahaḥ | dadhāne iti ||1.146.3||

1.146.4a dhīrāsaḥ padaṁ kavayo nayanti nānā hṛdā rakṣamāṇā ajuryam |
1.146.4c siṣāsantaḥ paryapaśyanta sindhumāvirebhyo abhavatsūryo nṝn ||

dhīrāsaḥ | padam | kavayaḥ | nayanti | nānā | hṛdā | rakṣamāṇāḥ | ajuryam |
sisāsantaḥ | pari | apaśyanta | sindhum | āviḥ | ebhyaḥ | abhavat | sūryaḥ | nṝn ||1.146.4||

1.146.5a didṛkṣeṇyaḥ pari kāṣṭhāsu jenya īḻenyo maho arbhāya jīvase |
1.146.5c purutrā yadabhavatsūrahaibhyo garbhebhyo maghavā viśvadarśataḥ ||

didṛkṣeṇyaḥ | pari | kāṣṭhāsu | jenyaḥ | īḻenyaḥ | mahaḥ | arbhāya | jīvase |
puru-trā | yat | abhavat | sūḥ | aha | ebhyaḥ | garbhebhyaḥ | magha-vā | viśva-darśataḥ ||1.146.5||


1.147.1a kathā te agne śucayanta āyordadāśurvājebhirāśuṣāṇāḥ |
1.147.1c ubhe yattoke tanaye dadhānā ṛtasya sāmanraṇayanta devāḥ ||

kathā | te | agne | śucayantaḥ | āyoḥ | dadāśuḥ | vājebhiḥ | āśuṣāṇāḥ |
ubhe iti | yat | toke iti | tanaye | dadhānāḥ | ṛtasya | sāman | raṇayanta | devāḥ ||1.147.1||

1.147.2a bodhā me asya vacaso yaviṣṭha maṁhiṣṭhasya prabhṛtasya svadhāvaḥ |
1.147.2c pīyati tvo anu tvo gṛṇāti vandāruste tanvaṁ vande agne ||

bodha | me | asya | vacasaḥ | yaviṣṭha | maṁhiṣṭhasya | pra-bhṛtasya | svadhā-vaḥ |
pīyati | tvaḥ | anu | tvaḥ | gṛṇāti | vandāruḥ | te | tanvam | vande | agne ||1.147.2||

1.147.3a ye pāyavo māmateyaṁ te agne paśyanto andhaṁ duritādarakṣan |
1.147.3c rarakṣa tāntsukṛto viśvavedā dipsanta idripavo nāha debhuḥ ||

ye | pāyavaḥ | māmateyam | te | agne | paśyantaḥ | andham | duḥ-itāt | arakṣan |
rarakṣa | tān | su-kṛtaḥ | viśva-vedāḥ | dipsantaḥ | it | ripavaḥ | na | aha | debhuḥ ||1.147.3||

1.147.4a yo no agne ararivām̐ aghāyurarātīvā marcayati dvayena |
1.147.4c mantro guruḥ punarastu so asmā anu mṛkṣīṣṭa tanvaṁ duruktaiḥ ||

yaḥ | naḥ | agne | arari-vān | agha-yuḥ | arāti-vā | marcayati | dvayena |
mantraḥ | guruḥ | punaḥ | astu | saḥ | asmai | anu | mṛkṣīṣṭa | tanvam | duḥ-uktaiḥ ||1.147.4||

1.147.5a uta vā yaḥ sahasya pravidvānmarto martaṁ marcayati dvayena |
1.147.5c ataḥ pāhi stavamāna stuvantamagne mākirno duritāya dhāyīḥ ||

uta | vā | yaḥ | sahasya | pra-vidvān | martaḥ | martam | marcayati | dvayena |
ataḥ | pāhi | stavamāna | stuvantam | agne | mākiḥ | naḥ | duḥ-itāya | dhāyīḥ ||1.147.5||


1.148.1a mathīdyadīṁ viṣṭo mātariśvā hotāraṁ viśvāpsuṁ viśvadevyam |
1.148.1c ni yaṁ dadhurmanuṣyāsu vikṣu svarṇa citraṁ vapuṣe vibhāvam ||

mathīt | yat | īm | viṣṭaḥ | mātariśvā | hotāram | viśva-apsum | viśva-devyam |
ni | yam | dadhuḥ | manuṣyāsu | vikṣu | svaḥ | na | citram | vapuṣe | vibhā-vam ||1.148.1||

1.148.2a dadānaminna dadabhanta manmāgnirvarūthaṁ mama tasya cākan |
1.148.2c juṣanta viśvānyasya karmopastutiṁ bharamāṇasya kāroḥ ||

dadānam | it | na | dadabhanta | manma | agniḥ | varūtham | mama | tasya | cākan |
juṣanta | viśvāni | asya | karma | upa-stutim | bharamāṇasya | kāroḥ ||1.148.2||

1.148.3a nitye cinnu yaṁ sadane jagṛbhre praśastibhirdadhire yajñiyāsaḥ |
1.148.3c pra sū nayanta gṛbhayanta iṣṭāvaśvāso na rathyo rārahāṇāḥ ||

nitye | cit | nu | yam | sadane | jagṛbhre | praśasti-bhiḥ | dadhire | yajñiyāsaḥ |
pra | su | nayanta | gṛbhayantaḥ | iṣṭau | aśvāsaḥ | na | rathyaḥ | rarahāṇāḥ ||1.148.3||

1.148.4a purūṇi dasmo ni riṇāti jambhairādrocate vana ā vibhāvā |
1.148.4c ādasya vāto anu vāti śocirasturna śaryāmasanāmanu dyūn ||

purūṇi | dasmaḥ | ni | riṇāti | jambhaiḥ | āt | rocate | vane | ā | vibhā-vā |
āt | asya | vātaḥ | anu | vāti | śociḥ | astuḥ | na | śaryām | asanām | anu | dyūn ||1.148.4||

1.148.5a na yaṁ ripavo na riṣaṇyavo garbhe santaṁ reṣaṇā reṣayanti |
1.148.5c andhā apaśyā na dabhannabhikhyā nityāsa īṁ pretāro arakṣan ||

na | yam | ripavaḥ | na | riṣaṇyavaḥ | garbhe | santam | reṣaṇāḥ | reṣayanti |
andhāḥ | apaśyāḥ | na | dabhan | abhi-khyā | nityāsaḥ | īm | pretāraḥ | arakṣan ||1.148.5||


1.149.1a mahaḥ sa rāya eṣate patirdannina inasya vasunaḥ pada ā |
1.149.1c upa dhrajantamadrayo vidhannit ||

mahaḥ | saḥ | rāyaḥ | ā | īṣate | patiḥ | dan | inaḥ | inasya | vasunaḥ | pade | ā |
upa | dhrajantam | adrayaḥ | vidhan | it ||1.149.1||

1.149.2a sa yo vṛṣā narāṁ na rodasyoḥ śravobhirasti jīvapītasargaḥ |
1.149.2c pra yaḥ sasrāṇaḥ śiśrīta yonau ||

saḥ | yaḥ | vṛṣā | narām | na | rodasyoḥ | śravaḥ-bhiḥ | asti | jīvapīta-sargaḥ |
pra | yaḥ | sasrāṇaḥ | śiśrīta | yonau ||1.149.2||

1.149.3a ā yaḥ puraṁ nārmiṇīmadīdedatyaḥ kavirnabhanyo nārvā |
1.149.3c sūro na rurukvāñchatātmā ||

ā | yaḥ | puram | nārmiṇīm | adīdet | atyaḥ | kaviḥ | nabhanyaḥ | na | ārvā |
sūraḥ | na | rurukvān | śata-ātmā ||1.149.3||

1.149.4a abhi dvijanmā trī rocanāni viśvā rajāṁsi śuśucāno asthāt |
1.149.4c hotā yajiṣṭho apāṁ sadhasthe ||

abhi | dvi-janmā | trī | rocanāni | viśvā | rajāṁsi | śuśucānaḥ | asthāt |
hotā | yajiṣṭhaḥ | apām | sadha-sthe ||1.149.4||

1.149.5a ayaṁ sa hotā yo dvijanmā viśvā dadhe vāryāṇi śravasyā |
1.149.5c marto yo asmai sutuko dadāśa ||

ayam | saḥ | hotā | yaḥ | dvi-janmā | viśvā | dadhe | vāryāṇi | śravasyā |
martaḥ | yaḥ | asmai | su-tukaḥ | dadāśa ||1.149.5||


1.150.1a puru tvā dāśvānvoce'riragne tava svidā |
1.150.1c todasyeva śaraṇa ā mahasya ||

puru | tvā | dāśvān | voce | ariḥ | agne | tava | svit | ā |
todasya-iva | śaraṇe | ā | mahasya ||1.150.1||

1.150.2a vyaninasya dhaninaḥ prahoṣe cidararuṣaḥ |
1.150.2c kadā cana prajigato adevayoḥ ||

vi | aninasya | dhaninaḥ | pra-hoṣe | cit | araruṣaḥ |
kadā | cana | pra-jigataḥ | adeva-yoḥ ||1.150.2||

1.150.3a sa candro vipra martyo maho vrādhantamo divi |
1.150.3c praprette agne vanuṣaḥ syāma ||

saḥ | candraḥ | vipra | martyaḥ | mahaḥ | vrādhan-tamaḥ | divi |
pra-pra | it | te | agne | vanuṣaḥ | syāma ||1.150.3||


1.151.1a mitraṁ na yaṁ śimyā goṣu gavyavaḥ svādhyo vidathe apsu jījanan |
1.151.1c arejetāṁ rodasī pājasā girā prati priyaṁ yajataṁ januṣāmavaḥ ||

mitram | na | yam | śimyā | goṣu | gavyavaḥ | su-ādhyaḥ | vidathe | ap-su | jījanan |
arejetām | rodasī iti | pājasā | girā | prati | priyam | yajatam | januṣām | avaḥ ||1.151.1||

1.151.2a yaddha tyadvāṁ purumīḻhasya sominaḥ pra mitrāso na dadhire svābhuvaḥ |
1.151.2c adha kratuṁ vidataṁ gātumarcata uta śrutaṁ vṛṣaṇā pastyāvataḥ ||

yat | ha | tyat | vām | puru-mīḻhasya | sominaḥ | pra | mitrāsaḥ | na | dadhire | su-ābhuvaḥ |
adha | kratum | vidatam | gātum | arcate | uta | śrutam | vṛṣaṇā | pastya-vataḥ ||1.151.2||

1.151.3a ā vāṁ bhūṣankṣitayo janma rodasyoḥ pravācyaṁ vṛṣaṇā dakṣase mahe |
1.151.3c yadīmṛtāya bharatho yadarvate pra hotrayā śimyā vītho adhvaram ||

ā | vām | bhūṣan | kṣitayaḥ | janma | rodasyoḥ | pra-vācyam | vṛṣaṇā | dakṣase | mahe |
yat | īm | ṛtāya | bharathaḥ | yat | arvate | pra | hotrayā | śimyā | vīthaḥ | adhvaram ||1.151.3||

1.151.4a pra sā kṣitirasura yā mahi priya ṛtāvānāvṛtamā ghoṣatho bṛhat |
1.151.4c yuvaṁ divo bṛhato dakṣamābhuvaṁ gāṁ na dhuryupa yuñjāthe apaḥ ||

pra | sā | kṣitiḥ | asurā | yā | mahi | priyā | ṛta-vānau | ṛtam | ā | ghoṣathaḥ | bṛhat |
yuvam | divaḥ | bṛhataḥ | dakṣam | ā-bhuvam | gām | na | dhuri | upa | yuñjāthe iti | apaḥ ||1.151.4||

1.151.5a mahī atra mahinā vāramṛṇvatho'reṇavastuja ā sadmandhenavaḥ |
1.151.5c svaranti tā uparatāti sūryamā nimruca uṣasastakvavīriva ||

mahī iti | atra | mahinā | vāram | ṛṇvathaḥ | areṇavaḥ | tujaḥ | ā | sadman | dhenavaḥ |
svaranti | tāḥ | upara-tāti | sūryam | ā | ni-mrucaḥ | uṣasaḥ | takvavīḥ-iva ||1.151.5||

1.151.6a ā vāmṛtāya keśinīranūṣata mitra yatra varuṇa gātumarcathaḥ |
1.151.6c ava tmanā sṛjataṁ pinvataṁ dhiyo yuvaṁ viprasya manmanāmirajyathaḥ ||

ā | vām | ṛtāya | keśinīḥ | anūṣata | mitra | yatra | varuṇa | gātum | arcathaḥ |
ava | tmanā | sṛjatam | pinvatam | dhiyaḥ | yuvam | viprasya | manmanām | irajyathaḥ ||1.151.6||

1.151.7a yo vāṁ yajñaiḥ śaśamāno ha dāśati kavirhotā yajati manmasādhanaḥ |
1.151.7c upāha taṁ gacchatho vītho adhvaramacchā giraḥ sumatiṁ gantamasmayū ||

yaḥ | vām | yajñaiḥ | śaśamānaḥ | ha | dāśati | kaviḥ | hotā | yajati | manma-sādhanaḥ |
upa | aha | tam | gacchathaḥ | vīthaḥ | adhvaram | accha | giraḥ | su-matim | gantam | asmayū ityasma-yū ||1.151.7||

1.151.8a yuvāṁ yajñaiḥ prathamā gobhirañjata ṛtāvānā manaso na prayuktiṣu |
1.151.8c bharanti vāṁ manmanā saṁyatā giro'dṛpyatā manasā revadāśāthe ||

yuvām | yajñaiḥ | prathamā | gobhiḥ | añjate | ṛta-vānā | manasaḥ | na | pra-yuktiṣu |
bharanti | vām | manmanā | sam-yatā | giraḥ | adṛpyatā | manasā | revat | āśāthe iti ||1.151.8||

1.151.9a revadvayo dadhāthe revadāśāthe narā māyābhiritaūti māhinam |
1.151.9c na vāṁ dyāvo'habhirnota sindhavo na devatvaṁ paṇayo nānaśurmagham ||

revat | vayaḥ | dadhāthe iti | revat | āśāthe iti | narā | māyābhiḥ | itaḥ-ūti | māhinam |
na | vām | dyāvaḥ | aha-bhiḥ | na | uta | sindhavaḥ | na | deva-tvam | paṇayaḥ | na | ānaśuḥ | magham ||1.151.9||


1.152.1a yuvaṁ vastrāṇi pīvasā vasāthe yuvoracchidrā mantavo ha sargāḥ |
1.152.1c avātiratamanṛtāni viśva ṛtena mitrāvaruṇā sacethe ||

yuvam | vastrāṇi | pīvasā | vasāthe iti | yuvoḥ | acchidrāḥ | mantavaḥ | ha | sargāḥ |
ava | atiratam | anṛtāni | viśvā | ṛtena | mitrāvaruṇā | sacethe iti ||1.152.1||

1.152.2a etaccana tvo vi ciketadeṣāṁ satyo mantraḥ kaviśasta ṛghāvān |
1.152.2c triraśriṁ hanti caturaśrirugro devanido ha prathamā ajūryan ||

etat | cana | tvaḥ | vi | ciketat | eṣām | satyaḥ | mantraḥ | kavi-śastaḥ | ṛghāvān |
triḥ-aśrim | hanti | catuḥ-aśriḥ | ugraḥ | deva-nidaḥ | ha | prathamāḥ | ajūryan ||1.152.2||

1.152.3a apādeti prathamā padvatīnāṁ kastadvāṁ mitrāvaruṇā ciketa |
1.152.3c garbho bhāraṁ bharatyā cidasya ṛtaṁ pipartyanṛtaṁ ni tārīt ||

apāt | eti | prathamā | pat-vatīnām | kaḥ | tat | vām | mitrāvaruṇā | ā | ciketa |
garbhaḥ | bhāram | bharati | ā | cit | asya | ṛtam | piparti | anṛtam | ni | tārīt ||1.152.3||

1.152.4a prayantamitpari jāraṁ kanīnāṁ paśyāmasi nopanipadyamānam |
1.152.4c anavapṛgṇā vitatā vasānaṁ priyaṁ mitrasya varuṇasya dhāma ||

pra-yantam | it | pari | jāram | kanīnām | paśyāmasi | na | upa-nipadyamānam |
anava-pṛgṇā | vi-tatā | vasānam | priyam | mitrasya | varuṇasya | dhāma ||1.152.4||

1.152.5a anaśvo jāto anabhīśurarvā kanikradatpatayadūrdhvasānuḥ |
1.152.5c acittaṁ brahma jujuṣuryuvānaḥ pra mitre dhāma varuṇe gṛṇantaḥ ||

anaśvaḥ | jātaḥ | anabhīśuḥ | arvā | kanikradat | patayat | ūrdhva-sānuḥ |
acittam | brahma | jujuṣuḥ | yuvānaḥ | pra | mitre | dhāma | varuṇe | gṛṇantaḥ ||1.152.5||

1.152.6a ā dhenavo māmateyamavantīrbrahmapriyaṁ pīpayantsasminnūdhan |
1.152.6c pitvo bhikṣeta vayunāni vidvānāsāvivāsannaditimuruṣyet ||

ā | dhenavaḥ | māmateyam | avantīḥ | brahma-priyam | pīpayan | sasmin | ūdhan |
pitvaḥ | bhikṣeta | vayunāni | vidvān | āsā | ā-vivāsan | aditim | uruṣyet ||1.152.6||

1.152.7a ā vāṁ mitrāvaruṇā havyajuṣṭiṁ namasā devāvavasā vavṛtyām |
1.152.7c asmākaṁ brahma pṛtanāsu sahyā asmākaṁ vṛṣṭirdivyā supārā ||

ā | vām | mitrāvaruṇā | havya-juṣṭim | namasā | devau | avasā | vavṛtyām |
asmākam | brahma | pṛtanāsu | sahyāḥ | asmākam | vṛṣṭiḥ | divyā | su-pārā ||1.152.7||


1.153.1a yajāmahe vāṁ mahaḥ sajoṣā havyebhirmitrāvaruṇā namobhiḥ |
1.153.1c ghṛtairghṛtasnū adha yadvāmasme adhvaryavo na dhītibhirbharanti ||

yajāmahe | vām | mahaḥ | sa-joṣāḥ | havyebhiḥ | mitrāvaruṇā | namaḥ-bhiḥ |
ghṛtaiḥ | ghṛtasnū iti ghṛta-snū | adha | yat | vām | asme iti | adhvaryavaḥ | na | dhīti-bhiḥ | bharanti ||1.153.1||

1.153.2a prastutirvāṁ dhāma na prayuktirayāmi mitrāvaruṇā suvṛktiḥ |
1.153.2c anakti yadvāṁ vidatheṣu hotā sumnaṁ vāṁ sūrirvṛṣaṇāviyakṣan ||

pra-stutiḥ | vām | dhāma | na | pra-yuktiḥ | ayāmi | mitrāvaruṇā | su-vṛktiḥ |
anakti | yat | vām | vidatheṣu | hotā | sumnam | vām | sūriḥ | vṛṣaṇau | iyakṣan ||1.153.2||

1.153.3a pīpāya dhenuraditirṛtāya janāya mitrāvaruṇā havirde |
1.153.3c hinoti yadvāṁ vidathe saparyantsa rātahavyo mānuṣo na hotā ||

pīpāya | dhenuḥ | aditiḥ | ṛtāya | janāya | mitrāvaruṇā | haviḥ-de |
hinoti | yat | vām | vidathe | saparyan | saḥ | rāta-havyaḥ | mānuṣaḥ | na | hotā ||1.153.3||

1.153.4a uta vāṁ vikṣu madyāsvandho gāva āpaśca pīpayanta devīḥ |
1.153.4c uto no asya pūrvyaḥ patirdanvītaṁ pātaṁ payasa usriyāyāḥ ||

uta | vām | vikṣu | madyāsu | andhaḥ | gāvaḥ | āpaḥ | ca | pīpayanta | devīḥ |
uto iti | naḥ | asya | pūrvyaḥ | patiḥ | dan | vītam | pātam | payasaḥ | usriyāyāḥ ||1.153.4||


1.154.1a viṣṇornu kaṁ vīryāṇi pra vocaṁ yaḥ pārthivāni vimame rajāṁsi |
1.154.1c yo askabhāyaduttaraṁ sadhasthaṁ vicakramāṇastredhorugāyaḥ ||

viṣṇoḥ | nu | kam | vīryāṇi | pra | vocam | yaḥ | pārthivāni | vi-mame | rajāṁsi |
yaḥ | askabhāyat | ut-taram | sadha-stham | vi-cakramāṇaḥ | tredhā | ūru-gāyaḥ ||1.154.1||

1.154.2a pra tadviṣṇuḥ stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ |
1.154.2c yasyoruṣu triṣu vikramaṇeṣvadhikṣiyanti bhuvanāni viśvā ||

pra | tat | viṣṇuḥ | stavate | vīryeṇa | mṛgaḥ | na | bhīmaḥ | kucaraḥ | giri-sthāḥ |
yasya | uruṣu | triṣu | vi-kramaṇeṣu | adhi-kṣiyanti | bhuvanāni | viśvā ||1.154.2||

1.154.3a pra viṣṇave śūṣametu manma girikṣita urugāyāya vṛṣṇe |
1.154.3c ya idaṁ dīrghaṁ prayataṁ sadhasthameko vimame tribhiritpadebhiḥ ||

pra | viṣṇave | śūṣam | etu | manma | giri-kṣite | uru-gāyāya | vṛṣṇe |
yaḥ | idam | dīrgham | pra-yatam | sadha-stham | ekaḥ | vi-mame | tri-bhiḥ | it | pade-bhiḥ ||1.154.3||

1.154.4a yasya trī pūrṇā madhunā padānyakṣīyamāṇā svadhayā madanti |
1.154.4c ya u tridhātu pṛthivīmuta dyāmeko dādhāra bhuvanāni viśvā ||

yasya | trī | pūrṇā | madhunā | padāni | akṣīyamāṇā | svadhayā | madanti |
yaḥ | ūm̐ iti | tri-dhātu | pṛthivīm | uta | dyām | ekaḥ | dādhāra | bhuvanāni | viśvā ||1.154.4||

1.154.5a tadasya priyamabhi pātho aśyāṁ naro yatra devayavo madanti |
1.154.5c urukramasya sa hi bandhuritthā viṣṇoḥ pade parame madhva utsaḥ ||

tat | asya | priyam | abhi | pāthaḥ | aśyām | naraḥ | yatra | deva-yavaḥ | madanti |
uru-kramasya | saḥ | hi | bandhuḥ | itthā | viṣṇoḥ | pade | parame | madhvaḥ | utsaḥ ||1.154.5||

1.154.6a tā vāṁ vāstūnyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ |
1.154.6c atrāha tadurugāyasya vṛṣṇaḥ paramaṁ padamava bhāti bhūri ||

tā | vām | vāstūni | uśmasi | gamadhyai | yatra | gāvaḥ | bhūri-śṛṅgāḥ | ayāsaḥ |
atra | aha | tat | uru-gāyasya | vṛṣṇaḥ | paramam | padam | ava | bhāti | bhūri ||1.154.6||


1.155.1a pra vaḥ pāntamandhaso dhiyāyate mahe śūrāya viṣṇave cārcata |
1.155.1c yā sānuni parvatānāmadābhyā mahastasthaturarvateva sādhunā ||

pra | vaḥ | pāntam | andhasaḥ | dhiyā-yate | mahe | śūrāya | viṣṇave | ca | arcata |
yā | sānuni | parvatānām | adābhyā | mahaḥ | tasthatuḥ | arvatā-iva | sādhunā ||1.155.1||

1.155.2a tveṣamitthā samaraṇaṁ śimīvatorindrāviṣṇū sutapā vāmuruṣyati |
1.155.2c yā martyāya pratidhīyamānamitkṛśānorasturasanāmuruṣyathaḥ ||

tveṣam | itthā | sam-araṇam | śimī-vatoḥ | indrāviṣṇū iti | suta-pāḥ | vām | uruṣyati |
yā | martyāya | prati-dhīyamānam | it | kṛśānoḥ | astuḥ | asanām | uruṣyathaḥ ||1.155.2||

1.155.3a tā īṁ vardhanti mahyasya pauṁsyaṁ ni mātarā nayati retase bhuje |
1.155.3c dadhāti putro'varaṁ paraṁ piturnāma tṛtīyamadhi rocane divaḥ ||

tāḥ | īm | vardhanti | mahi | asya | pauṁsyam | ni | mātarā | nayati | retase | bhuje |
dadhāti | putraḥ | avaram | param | pituḥ | nāma | tṛtīyam | adhi | rocane | divaḥ ||1.155.3||

1.155.4a tattadidasya pauṁsyaṁ gṛṇīmasīnasya trāturavṛkasya mīḻhuṣaḥ |
1.155.4c yaḥ pārthivāni tribhiridvigāmabhiruru kramiṣṭorugāyāya jīvase ||

tat-tat | it | asya | pauṁsyam | gṛṇīmasi | inasya | trātuḥ | avṛkasya | mīḻhuṣaḥ |
yaḥ | pārthivāni | tri-bhiḥ | it | vigāma-bhiḥ | uru | kramiṣṭa | uru-gāyāya | jīvase ||1.155.4||

1.155.5a dve idasya kramaṇe svardṛśo'bhikhyāya martyo bhuraṇyati |
1.155.5c tṛtīyamasya nakirā dadharṣati vayaścana patayantaḥ patatriṇaḥ ||

dve iti | it | asya | kramaṇe iti | svaḥ-dṛśaḥ | abhi-khyāya | martyaḥ | bhuraṇyati |
tṛtīyam | asya | nakiḥ | ā | dadharṣati | vayaḥ | cana | patayantaḥ | patatriṇaḥ ||1.155.5||

1.155.6a caturbhiḥ sākaṁ navatiṁ ca nāmabhiścakraṁ na vṛttaṁ vyatīm̐ravīvipat |
1.155.6c bṛhaccharīro vimimāna ṛkvabhiryuvākumāraḥ pratyetyāhavam ||

catuḥ-bhiḥ | sākam | navatim | ca | nāma-bhiḥ | cakram | na | vṛttam | vyatīn | avīvipat |
bṛhat-śarīraḥ | vi-mimānaḥ | ṛkva-bhiḥ | yuvā | akumāraḥ | prati | eti | ā-havam ||1.155.6||


1.156.1a bhavā mitro na śevyo ghṛtāsutirvibhūtadyumna evayā u saprathāḥ |
1.156.1c adhā te viṣṇo viduṣā cidardhyaḥ stomo yajñaśca rādhyo haviṣmatā ||

bhava | mitraḥ | na | śevyaḥ | ghṛta-āsutiḥ | vibhūta-dyumnaḥ | eva-yāḥ | ūm̐ iti | sa-prathāḥ |
adha | te | viṣṇo iti | viduṣā | cit | ardhyaḥ | stomaḥ | yajñaḥ | ca | rādhyaḥ | haviṣmatā ||1.156.1||

1.156.2a yaḥ pūrvyāya vedhase navīyase sumajjānaye viṣṇave dadāśati |
1.156.2c yo jātamasya mahato mahi bravatsedu śravobhiryujyaṁ cidabhyasat ||

yaḥ | pūrvyāya | vedhase | navīyase | sumat-jānaye | viṣṇave | dadāśati |
yaḥ | jātam | asya | mahataḥ | mahi | bravat | saḥ | it | ūm̐ iti | śravaḥ-bhiḥ | yujyam | cit | abhi | asat ||1.156.2||

1.156.3a tamu stotāraḥ pūrvyaṁ yathā vida ṛtasya garbhaṁ januṣā pipartana |
1.156.3c āsya jānanto nāma cidvivaktana mahaste viṣṇo sumatiṁ bhajāmahe ||

tam | ūm̐ iti | stotāraḥ | pūrvyam | yathā | vida | ṛtasya | garbham | januṣā | pipartana |
ā | asya | jānantaḥ | nāma | cit | vivaktana | mahaḥ | te | viṣṇo iti | su-matim | bhajāmahe ||1.156.3||

1.156.4a tamasya rājā varuṇastamaśvinā kratuṁ sacanta mārutasya vedhasaḥ |
1.156.4c dādhāra dakṣamuttamamaharvidaṁ vrajaṁ ca viṣṇuḥ sakhivām̐ aporṇute ||

tam | asya | rājā | varuṇaḥ | tam | aśvinā | kratum | sacanta | mārutasya | vedhasaḥ |
dādhāra | dakṣam | ut-tamam | ahaḥ-vidam | varjam | ca | viṣṇuḥ | sakhi-vān | apa-ūrṇute ||1.156.4||

1.156.5a ā yo vivāya sacathāya daivya indrāya viṣṇuḥ sukṛte sukṛttaraḥ |
1.156.5c vedhā ajinvattriṣadhastha āryamṛtasya bhāge yajamānamābhajat ||

ā | yaḥ | vivāya | sacathāya | daivyaḥ | indrāya | viṣṇuḥ | su-kṛte | sukṛt-taraḥ |
vedhāḥ | ajinvat | tri-sadhasthaḥ | āryam | ṛtasya | bhāge | yajamānam | ā | abhajat ||1.156.5||


1.157.1a abodhyagnirjma udeti sūryo vyuṣāścandrā mahyāvo arciṣā |
1.157.1c āyukṣātāmaśvinā yātave rathaṁ prāsāvīddevaḥ savitā jagatpṛthak ||

abodhi | agniḥ | jmaḥ | ut | eti | sūryaḥ | vi | uṣāḥ | candrā | mahī | āvaḥ | arciṣā |
ayukṣātām | aśvinā | yātave | ratham | pra | asāvīt | devaḥ | savitā | jagat | pṛthak ||1.157.1||

1.157.2a yadyuñjāthe vṛṣaṇamaśvinā rathaṁ ghṛtena no madhunā kṣatramukṣatam |
1.157.2c asmākaṁ brahma pṛtanāsu jinvataṁ vayaṁ dhanā śūrasātā bhajemahi ||

yat | yuñjāthe iti | vṛṣaṇam | aśvinā | ratham | ghṛtena | naḥ | madhunā | kṣatram | ukṣatam |
asmākam | brahma | pṛtanāsu | jinvatam | vayam | dhanā | śūra-sātā | bhajemahi ||1.157.2||

1.157.3a arvāṅtricakro madhuvāhano ratho jīrāśvo aśvinoryātu suṣṭutaḥ |
1.157.3c trivandhuro maghavā viśvasaubhagaḥ śaṁ na ā vakṣaddvipade catuṣpade ||

arvāṅ | tri-cakraḥ | madhu-vāhanaḥ | rathaḥ | jīra-aśvaḥ | aśvinoḥ | yātu | su-stutaḥ |
tri-vandhuraḥ | magha-vā | viśva-saubhagaḥ | śam | naḥ | ā | vakṣat | dvi-pade | catuḥ-pade ||1.157.3||

1.157.4a ā na ūrjaṁ vahatamaśvinā yuvaṁ madhumatyā naḥ kaśayā mimikṣatam |
1.157.4c prāyustāriṣṭaṁ nī rapāṁsi mṛkṣataṁ sedhataṁ dveṣo bhavataṁ sacābhuvā ||

ā | naḥ | ūrjam | vahatam | aśvinā | yuvam | madhu-matyā | naḥ | kaśayā | mimikṣatam |
pra | āyuḥ | tāriṣṭam | niḥ | rapāṁsi | mṛkṣatam | sedhatam | dveṣaḥ | bhavatam | sacā-bhuvā ||1.157.4||

1.157.5a yuvaṁ ha garbhaṁ jagatīṣu dhattho yuvaṁ viśveṣu bhuvaneṣvantaḥ |
1.157.5c yuvamagniṁ ca vṛṣaṇāvapaśca vanaspatīm̐raśvināvairayethām ||

yuvam | ha | garbham | jagatīṣu | dhatthaḥ | yuvam | viśveṣu | bhuvaneṣu | antariti |
yuvam | agnim | ca | vṛṣaṇau | apaḥ | ca | vanaspatīn | aśvinau | airayethām ||1.157.5||

1.157.6a yuvaṁ ha stho bhiṣajā bheṣajebhiratho ha stho rathyā rāthyebhiḥ |
1.157.6c atho ha kṣatramadhi dhattha ugrā yo vāṁ haviṣmānmanasā dadāśa ||

yuvam | ha | sthaḥ | bhiṣajā | bheṣajebhiḥ | atho iti | ha | sthaḥ | rathyā | rathyebhiriti rathyebhiḥ |
atho iti | ha | kṣatram | adhi | dhattha | ugrā | yaḥ | vām | haviṣmān | manasā | dadāśa ||1.157.6||


1.158.1a vasū rudrā purumantū vṛdhantā daśasyataṁ no vṛṣaṇāvabhiṣṭau |
1.158.1c dasrā ha yadrekṇa aucathyo vāṁ pra yatsasrāthe akavābhirūtī ||

vasū iti | rudrā | purumantū iti puru-mantū | vṛdhantā | daśasyatam | naḥ | vṛṣaṇau | abhiṣṭau |
dasrā | ha | yat | rekṇaḥ | aucathyaḥ | vām | pra | yat | sasrāthe iti | akavābhiḥ | ūtī ||1.158.1||

1.158.2a ko vāṁ dāśatsumataye cidasyai vasū yaddhethe namasā pade goḥ |
1.158.2c jigṛtamasme revatīḥ puraṁdhīḥ kāmapreṇeva manasā carantā ||

kaḥ | vām | dāśat | su-mataye | cit | asyai | vasū iti | yat | dhethe iti | namasā | pade | goḥ |
jigṛtam | asme iti | revatīḥ | puram-dhīḥ | kāmapreṇa-iva | manasā | carantā ||1.158.2||

1.158.3a yukto ha yadvāṁ taugryāya perurvi madhye arṇaso dhāyi pajraḥ |
1.158.3c upa vāmavaḥ śaraṇaṁ gameyaṁ śūro nājma patayadbhirevaiḥ ||

yuktaḥ | ha | yat | vām | taugryāya | peruḥ | vi | madhye | arṇasaḥ | dhāyi | pajraḥ |
upa | vām | avaḥ | śaraṇam | gameyam | śūraḥ | na | ajma | patayat-bhiḥ | evaiḥ ||1.158.3||

1.158.4a upastutiraucathyamuruṣyenmā māmime patatriṇī vi dugdhām |
1.158.4c mā māmedho daśatayaścito dhākpra yadvāṁ baddhastmani khādati kṣām ||

upa-stutiḥ | aucathyam | uruṣyet | mā | mām | ime iti | patatriṇī iti | vi | dugdhām |
mā | mām | edhaḥ | daśa-tayaḥ | citaḥ | dhāk | pra | yat | vām | baddhaḥ | tmani | khādati | kṣām ||1.158.4||

1.158.5a na mā garannadyo mātṛtamā dāsā yadīṁ susamubdhamavādhuḥ |
1.158.5c śiro yadasya traitano vitakṣatsvayaṁ dāsa uro aṁsāvapi gdha ||

na | mā | garan | nadyaḥ | mātṛ-tamāḥ | dāsāḥ | yat | īm | su-samubdham | ava-adhuḥ |
śiraḥ | yat | asya | traitanaḥ | vi-takṣat | svayam | dāsaḥ | uraḥ | aṁsau | api | gdheti gdha ||1.158.5||

1.158.6a dīrghatamā māmateyo jujurvāndaśame yuge |
1.158.6c apāmarthaṁ yatīnāṁ brahmā bhavati sārathiḥ ||

dīrgha-tamāḥ | māmateyaḥ | jujurvān | daśame | yuge |
apām | artham | yatīnām | brahmā | bhavati | sārathiḥ ||1.158.6||


1.159.1a pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdhā mahī stuṣe vidatheṣu pracetasā |
1.159.1c devebhirye devaputre sudaṁsasetthā dhiyā vāryāṇi prabhūṣataḥ ||

pra | dyāvā | yajñaiḥ | pṛthivī iti | ṛta-vṛdhā | mahī iti | stuṣe | vidatheṣu | pra-cetasā |
devebhiḥ | ye iti | deva-putre iti deva-putre | su-daṁsasā | itthā | dhiyā | vāryāṇi | pra-bhūṣataḥ ||1.159.1||

1.159.2a uta manye pituradruho mano māturmahi svatavastaddhavīmabhiḥ |
1.159.2c suretasā pitarā bhūma cakratururu prajāyā amṛtaṁ varīmabhiḥ ||

uta | manye | pituḥ | adruhaḥ | manaḥ | mātuḥ | mahi | sva-tavaḥ | tat | havīma-bhiḥ |
su-retasā | pitarā | bhūma | cakratuḥ | uru | pra-jāyāḥ | amṛtam | varīma-bhiḥ ||1.159.2||

1.159.3a te sūnavaḥ svapasaḥ sudaṁsaso mahī jajñurmātarā pūrvacittaye |
1.159.3c sthātuśca satyaṁ jagataśca dharmaṇi putrasya pāthaḥ padamadvayāvinaḥ ||

te | sūnavaḥ | su-apasaḥ | su-daṁsasaḥ | mahī iti | jajñuḥ | mātarā | pūrva-cittaye |
sthātuḥ | ca | satyam | jagataḥ | ca | dharmaṇi | putrasya | pāthaḥ | padam | advayāvinaḥ ||1.159.3||

1.159.4a te māyino mamire supracetaso jāmī sayonī mithunā samokasā |
1.159.4c navyaṁnavyaṁ tantumā tanvate divi samudre antaḥ kavayaḥ sudītayaḥ ||

te | māyinaḥ | mamire | su-pracetasaḥ | jāmī iti | sayonī iti sa-yonī | mithunā | sam-okasā |
navyam-navyam | tantum | ā | tanvate | divi | samudre | antariti | kavayaḥ | su-dītayaḥ ||1.159.4||

1.159.5a tadrādho adya saviturvareṇyaṁ vayaṁ devasya prasave manāmahe |
1.159.5c asmabhyaṁ dyāvāpṛthivī sucetunā rayiṁ dhattaṁ vasumantaṁ śatagvinam ||

tat | rādhaḥ | adya | savituḥ | vareṇyam | vayam | devasya | pra-save | manāmahe |
asmabhyam | dyāvāpṛthivī iti | su-cetunā | rayim | dhattam | vasu-mantam | śata-gvinam ||1.159.5||


1.160.1a te hi dyāvāpṛthivī viśvaśambhuva ṛtāvarī rajaso dhārayatkavī |
1.160.1c sujanmanī dhiṣaṇe antarīyate devo devī dharmaṇā sūryaḥ śuciḥ ||

te iti | hi | dyāvāpṛthivī iti | viśva-śambhuvā | ṛtavarī ityṛta-varī | rajasaḥ | dhārayatkavī iti dhārayat-kavī |
sujanmanī iti su-janmanī | dhiṣaṇe iti | antaḥ | īyate | devaḥ | devī iti | dharmaṇā | sūryaḥ | śuciḥ ||1.160.1||

1.160.2a uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ |
1.160.2c sudhṛṣṭame vapuṣye na rodasī pitā yatsīmabhi rūpairavāsayat ||

uru-vyacasā | mahinī iti | asaścatā | pitā | mātā | ca | bhuvanāni | rakṣataḥ |
sudhṛṣṭame iti su-dhṛṣṭame | vapuṣye iti | na | rodasī iti | pitā | yat | sīm | abhi | rūpaiḥ | avāsayat ||1.160.2||

1.160.3a sa vahniḥ putraḥ pitroḥ pavitravānpunāti dhīro bhuvanāni māyayā |
1.160.3c dhenuṁ ca pṛśniṁ vṛṣabhaṁ suretasaṁ viśvāhā śukraṁ payo asya dukṣata ||

saḥ | vahniḥ | putraḥ | pitroḥ | pavitra-vān | punāti | dhīraḥ | bhuvanāni | māyayā |
dhenum | ca | pṛśnim | vṛṣabham | su-retasam | viśvāhā | śukram | payaḥ | asya | dhukṣata ||1.160.3||

1.160.4a ayaṁ devānāmapasāmapastamo yo jajāna rodasī viśvaśambhuvā |
1.160.4c vi yo mame rajasī sukratūyayājarebhiḥ skambhanebhiḥ samānṛce ||

ayam | devānām | apasām | apaḥ-tamaḥ | yaḥ | jajāna | rodasī iti | viśva-śambhuvā |
vi | yaḥ | mame | rajasī iti | sukratu-yayā | ajarebhiḥ | skambhanebhiḥ | sam | ānṛce ||1.160.4||

1.160.5a te no gṛṇāne mahinī mahi śravaḥ kṣatraṁ dyāvāpṛthivī dhāsatho bṛhat |
1.160.5c yenābhi kṛṣṭīstatanāma viśvahā panāyyamojo asme saminvatam ||

te iti | naḥ | gṛṇāne iti | mahinī iti | mahi | śravaḥ | kṣatram | dyāvāpṛthivī iti | dhāsathaḥ | bṛhat |
yena | abhi | kṛṣṭīḥ | tatanāma | viśvahā | panāyyam | ojaḥ | asme iti | sam | invatam ||1.160.5||


1.161.1a kimu śreṣṭhaḥ kiṁ yaviṣṭho na ājagankimīyate dūtyaṁ kadyadūcima |
1.161.1c na nindima camasaṁ yo mahākulo'gne bhrātardruṇa idbhūtimūdima ||

kim | ūm̐ iti | śreṣṭhaḥ | kim | yaviṣṭhaḥ | naḥ | ā | ajagan | kim | īyate | dūtyam | kat | yat | ūcima |
na | nindima | camasam | yaḥ | mahā-kulaḥ | agne | bhrātaḥ | druṇaḥ | it | bhūtim | ūdima ||1.161.1||

1.161.2a ekaṁ camasaṁ caturaḥ kṛṇotana tadvo devā abruvantadva āgamam |
1.161.2c saudhanvanā yadyevā kariṣyatha sākaṁ devairyajñiyāso bhaviṣyatha ||

ekam | camasam | caturaḥ | kṛṇotana | tat | vaḥ | devāḥ | abruvan | tat | vaḥ | ā | agamam |
saudhanvanāḥ | yadi | eva | kariṣyatha | sākam | devaiḥ | yajñiyāsaḥ | bhaviṣyatha ||1.161.2||

1.161.3a agniṁ dūtaṁ prati yadabravītanāśvaḥ kartvo ratha uteha kartvaḥ |
1.161.3c dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātaranu vaḥ kṛtvyemasi ||

agnim | dūtam | prati | yat | abravītana | aśvaḥ | kartvaḥ | rathaḥ | uta | iha | kartvaḥ |
dhenuḥ | kartvā | yuvaśā | kartvā | dvā | tāni | bhrātaḥ | anu | vaḥ | kṛtvī | ā | imasi ||1.161.3||

1.161.4a cakṛvāṁsa ṛbhavastadapṛcchata kvedabhūdyaḥ sya dūto na ājagan |
1.161.4c yadāvākhyaccamasāñcaturaḥ kṛtānādittvaṣṭā gnāsvantarnyānaje ||

cakṛ-vāṁsaḥ | ṛbhavaḥ | tat | apṛcchata | kva | it | abhūt | yaḥ | syaḥ | dūtaḥ | naḥ | ā | ajagan |
yadā | ava-akhyat | camasān | caturaḥ | kṛtān | āt | it | tvaṣṭā | gnāsu | antaḥ | ni | ānaje ||1.161.4||

1.161.5a hanāmainām̐ iti tvaṣṭā yadabravīccamasaṁ ye devapānamanindiṣuḥ |
1.161.5c anyā nāmāni kṛṇvate sute sacām̐ anyairenānkanyā nāmabhiḥ sparat ||

hanāma | enān | iti | tvaṣṭā | yat | abravīt | camasam | ye | deva-pānam | anindiṣuḥ |
anyā | nāmāni | kṛṇvate | sute | sacā | anyaiḥ | enān | kanyā | nāma-bhiḥ | sparat ||1.161.5||

1.161.6a indro harī yuyuje aśvinā rathaṁ bṛhaspatirviśvarūpāmupājata |
1.161.6c ṛbhurvibhvā vājo devām̐ agacchata svapaso yajñiyaṁ bhāgamaitana ||

indraḥ | harī | yuyuje | aśvinā | ratham | bṛhaspatiḥ | viśva-rūpām | upa | ājata |
ṛbhuḥ | vi-bhvā | vājaḥ | devān | agacchata | su-apasaḥ | yajñiyam | bhāgam | aitana ||1.161.6||

1.161.7a niścarmaṇo gāmariṇīta dhītibhiryā jarantā yuvaśā tākṛṇotana |
1.161.7c saudhanvanā aśvādaśvamatakṣata yuktvā rathamupa devām̐ ayātana ||

niḥ | carmaṇaḥ | gām | ariṇīta | dhīti-bhiḥ | yā | jarantā | yuvaśā | tā | akṛṇotana |
saudhanvanāḥ | aśvāt | aśvam | atakṣata | yuktvā | ratham | upa | devān | ayātana ||1.161.7||

1.161.8a idamudakaṁ pibatetyabravītanedaṁ vā ghā pibatā muñjanejanam |
1.161.8c saudhanvanā yadi tanneva haryatha tṛtīye ghā savane mādayādhvai ||

idam | udakam | pibata | iti | abravītana | idam | vā | gha | pibata | muñja-nejanam |
saudhanvanāḥ | yadi | tat | na-iva | haryatha | tṛtīye | gha | savane | mādayādhvai ||1.161.8||

1.161.9a āpo bhūyiṣṭhā ityeko abravīdagnirbhūyiṣṭha ityanyo abravīt |
1.161.9c vadharyantīṁ bahubhyaḥ praiko abravīdṛtā vadantaścamasām̐ apiṁśata ||

āpaḥ | bhūyiṣṭhāḥ | iti | ekaḥ | abravīt | agniḥ | bhūyiṣṭhaḥ | iti | anyaḥ | abravīt |
vadhaḥ-yantīm | bahu-bhyaḥ | pra | ekaḥ | abravīt | ṛtā | vadantaḥ | camasān | apiṁśata ||1.161.9||

1.161.10a śroṇāmeka udakaṁ gāmavājati māṁsamekaḥ piṁśati sūnayābhṛtam |
1.161.10c ā nimrucaḥ śakṛdeko apābharatkiṁ svitputrebhyaḥ pitarā upāvatuḥ ||

śroṇām | ekaḥ | udakam | gām | ava | ajati | māṁsam | ekaḥ | piṁśati | sūnayā | ā-bhṛtam |
ā | ni-mrucaḥ | śakṛt | ekaḥ | apa | abharat | kim | svit | putrebhyaḥ | pitarau | upa | āvatuḥ ||1.161.10||

1.161.11a udvatsvasmā akṛṇotanā tṛṇaṁ nivatsvapaḥ svapasyayā naraḥ |
1.161.11c agohyasya yadasastanā gṛhe tadadyedamṛbhavo nānu gacchatha ||

udvat-su | asmai | akṛṇotana | tṛṇam | nivat-su | apaḥ | su-apasyayā | naraḥ |
agohyasya | yat | asastana | gṛhe | tat | adya | idam | ṛbhavaḥ | na | anu | gacchatha ||1.161.11||

1.161.12a saṁmīlya yadbhuvanā paryasarpata kva svittātyā pitarā va āsatuḥ |
1.161.12c aśapata yaḥ karasnaṁ va ādade yaḥ prābravītpro tasmā abravītana ||

sam-mīlya | yat | bhuvanā | pari-asarpata | kva | svit | tātyā | pitarā | vaḥ | āsatuḥ |
aśapata | yaḥ | karasnam | vaḥ | ā-dade | yaḥ | pra | abravīt | pro iti | tasmai | abravītana ||1.161.12||

1.161.13a suṣupvāṁsa ṛbhavastadapṛcchatāgohya ka idaṁ no abūbudhat |
1.161.13c śvānaṁ basto bodhayitāramabravītsaṁvatsara idamadyā vyakhyata ||

susupvāṁsaḥ | ṛbhavaḥ | tat | apṛcchata | agohya | kaḥ | idam | naḥ | abūbudhat |
śvānam | bastaḥ | bodhayitāram | abravīt | saṁvatsare | idam | adya | vi | akhyata ||1.161.13||

1.161.14a divā yānti maruto bhūmyāgnirayaṁ vāto antarikṣeṇa yāti |
1.161.14c adbhiryāti varuṇaḥ samudrairyuṣmām̐ icchantaḥ śavaso napātaḥ ||

divā | yānti | marutaḥ | bhūmyā | agniḥ | ayam | vātaḥ | antarikṣeṇa | yāti |
at-bhiḥ | yāti | varuṇaḥ | samudraiḥ | yuṣmān | icchantaḥ | śavasaḥ | napātaḥ ||1.161.14||


1.162.1a mā no mitro varuṇo aryamāyurindra ṛbhukṣā marutaḥ pari khyan |
1.162.1c yadvājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi ||

mā | naḥ | mitraḥ | varuṇaḥ | aryamā | āyuḥ | indraḥ | ṛbhukṣāḥ | marutaḥ | pari | khyan |
yat | vājinaḥ | deva-jātasya | sapteḥ | pra-vakṣyāmaḥ | vidathe | vīryāṇi ||1.162.1||

1.162.2a yannirṇijā rekṇasā prāvṛtasya rātiṁ gṛbhītāṁ mukhato nayanti |
1.162.2c suprāṅajo memyadviśvarūpa indrāpūṣṇoḥ priyamapyeti pāthaḥ ||

yat | niḥ-nijā | rekṇasā | prāvṛtasya | rātim | gṛbhītām | mukhataḥ | nayanti |
su-prāṅ | ajaḥ | memyat | viśva-rūpaḥ | indrāpūṣṇoḥ | priyam | api | eti | pāthaḥ ||1.162.2||

1.162.3a eṣa cchāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ |
1.162.3c abhipriyaṁ yatpuroḻāśamarvatā tvaṣṭedenaṁ sauśravasāya jinvati ||

eṣaḥ | chāgaḥ | puraḥ | aśvena | vājinā | pūṣṇaḥ | bhāgaḥ | nīyate | viśva-devyaḥ |
abhi-priyam | yat | puroḻāśam | arvatā | tvaṣṭā | it | enam | sauśravasāya | jinvati ||1.162.3||

1.162.4a yaddhaviṣyamṛtuśo devayānaṁ trirmānuṣāḥ paryaśvaṁ nayanti |
1.162.4c atrā pūṣṇaḥ prathamo bhāga eti yajñaṁ devebhyaḥ prativedayannajaḥ ||

yat | haviṣyam | ṛtu-śaḥ | deva-yānam | triḥ | mānuṣāḥ | pari | aśvam | nayanti |
atra | pūṣṇaḥ | prathamaḥ | bhāgaḥ | eti | yajñam | devebhyaḥ | prati-vedayan | ajaḥ ||1.162.4||

1.162.5a hotādhvaryurāvayā agnimindho grāvagrābha uta śaṁstā suvipraḥ |
1.162.5c tena yajñena svaraṁkṛtena sviṣṭena vakṣaṇā ā pṛṇadhvam ||

hotā | adhvaryuḥ | ā-vayāḥ | agnim-indhaḥ | grāva-grābhaḥ | uta | śaṁstā | su-vipraḥ |
tena | yajñena | su-araṁkṛtena | su-iṣṭena | vakṣaṇāḥ | ā | pṛṇadhvam ||1.162.5||

1.162.6a yūpavraskā uta ye yūpavāhāścaṣālaṁ ye aśvayūpāya takṣati |
1.162.6c ye cārvate pacanaṁ saṁbharantyuto teṣāmabhigūrtirna invatu ||

yūpa-vraskāḥ | uta | ye | yūpa-vāhāḥ | caṣālam | ye | aśva-yūpāya | takṣati |
ye | ca | arvate | pacanam | sam-bharanti | uto iti | teṣām | abhi-gūrtiḥ | naḥ | invatu ||1.162.6||

1.162.7a upa prāgātsumanme'dhāyi manma devānāmāśā upa vītapṛṣṭhaḥ |
1.162.7c anvenaṁ viprā ṛṣayo madanti devānāṁ puṣṭe cakṛmā subandhum ||

upa | pra | agāt | su-mat | me | adhāyi | manma | devānām | āśāḥ | upa | vīta-pṛṣṭhaḥ |
anu | enam | viprāḥ | ṛṣayaḥ | madanti | devānām | puṣṭe | cakṛma | su-bandhum ||1.162.7||

1.162.8a yadvājino dāma saṁdānamarvato yā śīrṣaṇyā raśanā rajjurasya |
1.162.8c yadvā ghāsya prabhṛtamāsye tṛṇaṁ sarvā tā te api deveṣvastu ||

yat | vājinaḥ | dāma | sam-dānam | arvataḥ | yā | śīrṣaṇyā | raśanā | rajjuḥ | asya |
yat | vā | gha | asya | pra-bhṛtam | āsye | tṛṇam | sarvā | tā | te | api | deveṣu | astu ||1.162.8||

1.162.9a yadaśvasya kraviṣo makṣikāśa yadvā svarau svadhitau riptamasti |
1.162.9c yaddhastayoḥ śamituryannakheṣu sarvā tā te api deveṣvastu ||

yat | aśvasya | kraviṣaḥ | makṣikā | āśa | yat | vā | svarau | sva-dhitau | riptam | asti |
yat | hastayoḥ | śamituḥ | yat | nakheṣu | sarvā | tā | te | api | deveṣu | astu ||1.162.9||

1.162.10a yadūvadhyamudarasyāpavāti ya āmasya kraviṣo gandho asti |
1.162.10c sukṛtā tacchamitāraḥ kṛṇvantūta medhaṁ śṛtapākaṁ pacantu ||

yat | ūvadhyam | udarasya | apa-vāti | yaḥ | āmasya | kraviṣaḥ | gandhaḥ | asti |
su-kṛtā | tat | śamitāraḥ | kṛṇvantu | uta | medham | śṛta-pākam | pacantu ||1.162.10||

1.162.11a yatte gātrādagninā pacyamānādabhi śūlaṁ nihatasyāvadhāvati |
1.162.11c mā tadbhūmyāmā śriṣanmā tṛṇeṣu devebhyastaduśadbhyo rātamastu ||

yat | te | gātrāt | agninā | pacyamānāt | abhi | śūlam | ni-hatasya | ava-dhāvati |
mā | tat | bhūmyām | ā | śriṣat | mā | tṛṇeṣu | devebhyaḥ | tat | uśat-bhyaḥ | rātam | astu ||1.162.11||

1.162.12a ye vājinaṁ paripaśyanti pakvaṁ ya īmāhuḥ surabhirnirhareti |
1.162.12c ye cārvato māṁsabhikṣāmupāsata uto teṣāmabhigūrtirna invatu ||

ye | vājinam | pari-paśyanti | pakvam | ye | īm | āhuḥ | surabhiḥ | niḥ | hara | iti |
ye | ca | arvataḥ | māṁsa-bhikṣām | upa-āsate | uto iti | teṣām | abhi-gūrtiḥ | naḥ | invatu ||1.162.12||

1.162.13a yannīkṣaṇaṁ mām̐spacanyā ukhāyā yā pātrāṇi yūṣṇa āsecanāni |
1.162.13c ūṣmaṇyāpidhānā carūṇāmaṅkāḥ sūnāḥ pari bhūṣantyaśvam ||

yat | ni-īkṣaṇam | māṁspacanyāḥ | ukhāyāḥ | yā | pātrāṇi | yūṣṇaḥ | ā-secanāni |
ūṣmaṇyā | api-dhānā | carūṇām | aṅkāḥ | sūnāḥ | pari | bhūṣanti | aśvam ||1.162.13||

1.162.14a nikramaṇaṁ niṣadanaṁ vivartanaṁ yacca paḍbīśamarvataḥ |
1.162.14c yacca papau yacca ghāsiṁ jaghāsa sarvā tā te api deveṣvastu ||

ni-kramaṇam | ni-sadanam | vi-vartanam | yat | ca | paḍbīśam | arvataḥ |
yat | ca | papau | yat | ca | ghāsim | jaghāsa | sarvā | tā | te | api | deveṣu | astu ||1.162.14||

1.162.15a mā tvāgnirdhvanayīddhūmagandhirmokhā bhrājantyabhi vikta jaghriḥ |
1.162.15c iṣṭaṁ vītamabhigūrtaṁ vaṣaṭkṛtaṁ taṁ devāsaḥ prati gṛbhṇantyaśvam ||

mā | tvā | agniḥ | dhvanayīt | dhūma-gandhiḥ | mā | ukhā | bhrājantī | abhi | vikta | jaghriḥ |
iṣṭam | vītam | abhi-gūrtam | vaṣaṭ-kṛtam | tam | devāsaḥ | prati | gṛbhṇanti | aśvam ||1.162.15||

1.162.16a yadaśvāya vāsa upastṛṇantyadhīvāsaṁ yā hiraṇyānyasmai |
1.162.16c saṁdānamarvantaṁ paḍbīśaṁ priyā deveṣvā yāmayanti ||

yat | aśvāya | vāsaḥ | upa-stṛṇanti | adhīvāsam | yā | hiraṇyāni | asmai |
sam-dānam | arvantam | paḍbīśam | priyā | deveṣu | ā | yamayanti ||1.162.16||

1.162.17a yatte sāde mahasā śūkṛtasya pārṣṇyā vā kaśayā vā tutoda |
1.162.17c sruceva tā haviṣo adhvareṣu sarvā tā te brahmaṇā sūdayāmi ||

yat | te | sāde | mahasā | śūkṛtasya | pārṣṇyā | vā | kaśayā | vā | tutoda |
srucā-iva | tā | haviṣaḥ | adhvareṣu | sarvā | tā | te | brahmaṇā | sūdayāmi ||1.162.17||

1.162.18a catustriṁśadvājino devabandhorvaṅkrīraśvasya svadhitiḥ sameti |
1.162.18c acchidrā gātrā vayunā kṛṇota paruṣparuranughuṣyā vi śasta ||

catuḥ-triṁśat | vājinaḥ | deva-bandhoḥ | vaṅkrīḥ | aśvasya | sva-dhitiḥ | sam | eti |
acchidrā | gātrā | vayunā | kṛṇota | paruḥ-paruḥ | anu-ghuṣya | vi | śasta ||1.162.18||

1.162.19a ekastvaṣṭuraśvasyā viśastā dvā yantārā bhavatastatha ṛtuḥ |
1.162.19c yā te gātrāṇāmṛtuthā kṛṇomi tātā piṇḍānāṁ pra juhomyagnau ||

ekaḥ | tvaṣṭuḥ | aśvasya | vi-śastā | dvā | yantārā | bhavataḥ | tathā | ṛtuḥ |
yā | te | gātrāṇām | ṛtu-thā | kṛṇomi | tā-tā | piṇḍānām | pra | juhomi | agnau ||1.162.19||

1.162.20a mā tvā tapatpriya ātmāpiyantaṁ mā svadhitistanva ā tiṣṭhipatte |
1.162.20c mā te gṛdhnuraviśastātihāya chidrā gātrāṇyasinā mithū kaḥ ||

mā | tvā | tapat | priyaḥ | ātmā | api-yantam | mā | sva-dhitiḥ | tanvaḥ | ā | tisthipat | te |
mā | te | gṛdhnuḥ | avi-śastā | ati-hāya | chidrā | gātrāṇi | asinā | mithu | kariti kaḥ ||1.162.20||

1.162.21a na vā u etanmriyase na riṣyasi devām̐ ideṣi pathibhiḥ sugebhiḥ |
1.162.21c harī te yuñjā pṛṣatī abhūtāmupāsthādvājī dhuri rāsabhasya ||

na | vai | ūm̐ iti | etat | mriyase | na | riṣyasi | devān | it | eṣi | pathi-bhiḥ | su-gebhiḥ |
harī iti | te | yuñjā | pṛṣatī iti | abhūtām | upa | asthāt | vājī | dhuri | rāsabhasya ||1.162.21||

1.162.22a sugavyaṁ no vājī svaśvyaṁ puṁsaḥ putrām̐ uta viśvāpuṣaṁ rayim |
1.162.22c anāgāstvaṁ no aditiḥ kṛṇotu kṣatraṁ no aśvo vanatāṁ haviṣmān ||

su-gavyam | naḥ | vājī | su-aśvyam | puṁsaḥ | putrān | uta | viśva-puṣam | rayim |
anāgāḥ-tvam | naḥ | aditiḥ | kṛṇotu | kṣatram | naḥ | aśvaḥ | vanatām | haviṣmān ||1.162.22||


1.163.1a yadakrandaḥ prathamaṁ jāyamāna udyantsamudrāduta vā purīṣāt |
1.163.1c śyenasya pakṣā hariṇasya bāhū upastutyaṁ mahi jātaṁ te arvan ||

yat | akrandaḥ | prathamam | jāyamānaḥ | ut-yan | samudrāt | uta | vā | purīṣāt |
śyenasya | pakṣā | hariṇasya | bāhū iti | upa-stutyam | mahi | jātam | te | arvan ||1.163.1||

1.163.2a yamena dattaṁ trita enamāyunagindra eṇaṁ prathamo adhyatiṣṭhat |
1.163.2c gandharvo asya raśanāmagṛbhṇātsūrādaśvaṁ vasavo nirataṣṭa ||

yamena | dattam | tritaḥ | enam | ayunak | indraḥ | enam | prathamaḥ | adhi | atiṣṭhat |
gandharvaḥ | asya | raśanām | agṛbhṇāt | sūrāt | aśvam | vasavaḥ | niḥ | ataṣṭa ||1.163.2||

1.163.3a asi yamo asyādityo arvannasi trito guhyena vratena |
1.163.3c asi somena samayā vipṛkta āhuste trīṇi divi bandhanāni ||

asi | yamaḥ | asi | ādityaḥ | arvan | asi | tritaḥ | guhyena | vratena |
asi | somena | samayā | vi-pṛktaḥ | āhuḥ | te | trīṇi | divi | bandhanāni ||1.163.3||

1.163.4a trīṇi ta āhurdivi bandhanāni trīṇyapsu trīṇyantaḥ samudre |
1.163.4c uteva me varuṇaśchantsyarvanyatrā ta āhuḥ paramaṁ janitram ||

trīṇi | te | āhuḥ | divi | bandhanāni | trīṇi | ap-su | trīṇi | antariti | samudre |
uta-iva | me | varuṇaḥ | chantsi | arvan | yatra | te | āhuḥ | paramam | janitram ||1.163.4||

1.163.5a imā te vājinnavamārjanānīmā śaphānāṁ saniturnidhānā |
1.163.5c atrā te bhadrā raśanā apaśyamṛtasya yā abhirakṣanti gopāḥ ||

imā | te | vājin | ava-mārjanāni | imā | śaphānām | sanituḥ | ni-dhānā |
atra | te | bhadrāḥ | raśanāḥ | apaśyam | ṛtasya | yāḥ | abhi-rakṣanti | gopāḥ ||1.163.5||

1.163.6a ātmānaṁ te manasārādajānāmavo divā patayantaṁ pataṁgam |
1.163.6c śiro apaśyaṁ pathibhiḥ sugebhirareṇubhirjehamānaṁ patatri ||

ātmānam | te | manasā | ārāt | ajānām | avaḥ | divā | patayantam | pataṅgam |
śiraḥ | apaśyam | pathi-bhiḥ | su-gebhiḥ | areṇu-bhiḥ | jehamānam | patatri ||1.163.6||

1.163.7a atrā te rūpamuttamamapaśyaṁ jigīṣamāṇamiṣa ā pade goḥ |
1.163.7c yadā te marto anu bhogamānaḻādidgrasiṣṭha oṣadhīrajīgaḥ ||

atra | te | rūpam | ut-tamam | apaśyam | jigīṣamāṇam | iṣaḥ | ā | pade | goḥ |
yadā | te | martaḥ | anu | bhogam | ānaṭ | āt | it | grasiṣṭhaḥ | oṣadhīḥ | ajīgariti ||1.163.7||

1.163.8a anu tvā ratho anu maryo arvannanu gāvo'nu bhagaḥ kanīnām |
1.163.8c anu vrātāsastava sakhyamīyuranu devā mamire vīryaṁ te ||

anu | tvā | rathaḥ | anu | maryaḥ | arvan | anu | gāvaḥ | anu | bhagaḥ | kanīnām |
anu | vrātāsaḥ | tava | sakhyam | īyuḥ | anu | devāḥ | mamire | vīryam | te ||1.163.8||

1.163.9a hiraṇyaśṛṅgo'yo asya pādā manojavā avara indra āsīt |
1.163.9c devā idasya haviradyamāyanyo arvantaṁ prathamo adhyatiṣṭhat ||

hiraṇya-śṛṅgaḥ | ayaḥ | asya | pādāḥ | manaḥ-javāḥ | avaraḥ | indraḥ | āsīt |
devāḥ | it | asya | haviḥ-adyam | āyan | yaḥ | arvantam | prathamaḥ | adhi-atiṣṭhat ||1.163.9||

1.163.10a īrmāntāsaḥ silikamadhyamāsaḥ saṁ śūraṇāso divyāso atyāḥ |
1.163.10c haṁsā iva śreṇiśo yatante yadākṣiṣurdivyamajmamaśvāḥ ||

īrma-antāsaḥ | silika-madhyamāsaḥ | sam | śūraṇāsaḥ | divyāsaḥ | atyāḥ |
haṁsāḥ-iva | śreṇi-śaḥ | yatante | yat | ākṣiṣuḥ | divyam | ajmam | aśvāḥ ||1.163.10||

1.163.11a tava śarīraṁ patayiṣṇvarvantava cittaṁ vāta iva dhrajīmān |
1.163.11c tava śṛṅgāṇi viṣṭhitā purutrāraṇyeṣu jarbhurāṇā caranti ||

tava | śarīram | patayiṣṇu | arvan | tava | cittam | vātaḥ-iva | dhrajīmān |
tava | śṛṅgāṇi | vi-sthitā | puru-trā | araṇyeṣu | jarbhurāṇā | caranti ||1.163.11||

1.163.12a upa prāgācchasanaṁ vājyarvā devadrīcā manasā dīdhyānaḥ |
1.163.12c ajaḥ puro nīyate nābhirasyānu paścātkavayo yanti rebhāḥ ||

upa | pra | agāt | śasanam | vājī | arvā | devadrīcā | manasā | dīdhyānaḥ |
ajaḥ | puraḥ | nīyate | nābhiḥ | asya | anu | paścāt | kavayaḥ | yanti | rebhāḥ ||1.163.12||

1.163.13a upa prāgātparamaṁ yatsadhasthamarvām̐ acchā pitaraṁ mātaraṁ ca |
1.163.13c adyā devāñjuṣṭatamo hi gamyā athā śāste dāśuṣe vāryāṇi ||

upa | pra | agāt | paramam | yat | sadha-stham | arvān | accha | pitaram | mātaram | ca |
adya | devān | juṣṭa-tamaḥ | hi | gamyāḥ | atha | ā | śāste | dāśuṣe | vāryāṇi ||1.163.13||


1.164.1a asya vāmasya palitasya hotustasya bhrātā madhyamo astyaśnaḥ |
1.164.1c tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṁ viśpatiṁ saptaputram ||

asya | vāmasya | palitasya | hotuḥ | tasya | bhrātā | madhyamaḥ | asti | aśnaḥ |
tṛtīyaḥ | bhrātā | ghṛta-pṛṣṭhaḥ | asya | atra | apaśyam | viśpatim | sapta-putram ||1.164.1||

1.164.2a sapta yuñjanti rathamekacakrameko aśvo vahati saptanāmā |
1.164.2c trinābhi cakramajaramanarvaṁ yatremā viśvā bhuvanādhi tasthuḥ ||

sapta | yuñjanti | ratham | eka-cakram | ekaḥ | aśvaḥ | vahati | sapta-nāmā |
tri-nābhi | cakram | ajaram | anarvam | yatra | imā | viśvā | bhuvanā | adhi | tasthuḥ ||1.164.2||

1.164.3a imaṁ rathamadhi ye sapta tasthuḥ saptacakraṁ sapta vahantyaśvāḥ |
1.164.3c sapta svasāro abhi saṁ navante yatra gavāṁ nihitā sapta nāma ||

imam | ratham | adhi | ye | sapta | tasthuḥ | sapta-cakram | sapta | vahanti | aśvāḥ |
sapta | svasāraḥ | abhi | sam | navante | yatra | gavām | ni-hitā | sapta | nāma ||1.164.3||

1.164.4a ko dadarśa prathamaṁ jāyamānamasthanvantaṁ yadanasthā bibharti |
1.164.4c bhūmyā asurasṛgātmā kva svitko vidvāṁsamupa gātpraṣṭumetat ||

kaḥ | dadarśa | prathamam | jāyamānam | asthan-vantam | yat | anasthā | bibharti |
bhūmyāḥ | asuḥ | asṛk | ātmā | kva | svit | kaḥ | vidvāṁsam | upa | gāt | praṣṭum | etat ||1.164.4||

1.164.5a pākaḥ pṛcchāmi manasāvijānandevānāmenā nihitā padāni |
1.164.5c vatse baṣkaye'dhi sapta tantūnvi tatnire kavaya otavā u ||

pākaḥ | pṛcchāmi | manasā | avi-jānan | devānām | enā | ni-hitā | padāni |
vatse | baṣkaye | adhi | sapta | tantūn | vi | tatnire | kavayaḥ | otavai | ūm̐ iti ||1.164.5||

1.164.6a acikitvāñcikituṣaścidatra kavīnpṛcchāmi vidmane na vidvān |
1.164.6c vi yastastambha ṣaḻimā rajāṁsyajasya rūpe kimapi svidekam ||

acikitvān | cikituṣaḥ | cit | atra | kavīn | pṛcchāmi | vidmane | na | vidvān |
vi | yaḥ | tastambha | ṣaṭ | imā | rajāṁsi | ajasya | rūpe | kim | api | svit | ekam ||1.164.6||

1.164.7a iha bravītu ya īmaṅga vedāsya vāmasya nihitaṁ padaṁ veḥ |
1.164.7c śīrṣṇaḥ kṣīraṁ duhrate gāvo asya vavriṁ vasānā udakaṁ padāpuḥ ||

iha | bravītu | yaḥ | īm | aṅga | veda | asya | vāmasya | ni-hitam | padam | veriti veḥ |
śīrṣṇaḥ | kṣīram | duhrate | gāvaḥ | asya | vavrim | vasānāḥ | udakam | padā | apuḥ ||1.164.7||

1.164.8a mātā pitaramṛta ā babhāja dhītyagre manasā saṁ hi jagme |
1.164.8c sā bībhatsurgarbharasā nividdhā namasvanta idupavākamīyuḥ ||

mātā | pitaram | ṛte | ā | babhāja | dhītī | agre | manasā | sam | hi | jagme |
sā | bībhatsuḥ | garbha-rasā | ni-viddhā | namasvantaḥ | it | upa-vākam | īyuḥ ||1.164.8||

1.164.9a yuktā mātāsīddhuri dakṣiṇāyā atiṣṭhadgarbho vṛjanīṣvantaḥ |
1.164.9c amīmedvatso anu gāmapaśyadviśvarūpyaṁ triṣu yojaneṣu ||

yuktā | mātā | āsīt | dhuri | dakṣiṇāyāḥ | atiṣṭhat | garbhaḥ | vṛjanīṣu | antariti |
amīmet | vatsaḥ | anu | gām | apaśyat | viśva-rūpyam | triṣu | yojaneṣu ||1.164.9||

1.164.10a tisro mātṝstrīnpitṝnbibhradeka ūrdhvastasthau nemava glāpayanti |
1.164.10c mantrayante divo amuṣya pṛṣṭhe viśvavidaṁ vācamaviśvaminvām ||

tisraḥ | mātṝḥ | trīn | pitṝn | bibhrat | ekaḥ | ūrdhvaḥ | tasthau | na | īm | ava | glapayanti |
mantrayante | divaḥ | amuṣya | pṛṣṭhe | viśva-vidam | vācam | aviśva-minvām ||1.164.10||

1.164.11a dvādaśāraṁ nahi tajjarāya varvarti cakraṁ pari dyāmṛtasya |
1.164.11c ā putrā agne mithunāso atra sapta śatāni viṁśatiśca tasthuḥ ||

dvādaśa-aram | nahi | tat | jarāya | varvarti | cakram | pari | dyām | ṛtasya |
ā | putrāḥ | agne | mithunāsaḥ | atra | sapta | śatāni | viṁśatiḥ | ca | tasthuḥ ||1.164.11||

1.164.12a pañcapādaṁ pitaraṁ dvādaśākṛtiṁ diva āhuḥ pare ardhe purīṣiṇam |
1.164.12c atheme anya upare vicakṣaṇaṁ saptacakre ṣaḻara āhurarpitam ||

pañca-pādam | pitaram | dvādaśa-ākṛtim | divaḥ | āhuḥ | pare | ardhe | purīṣiṇam |
atha | ime | anye | upare | vi-cakṣaṇam | sapta-cakre | ṣaṭ-are | āhuḥ | arpitam ||1.164.12||

1.164.13a pañcāre cakre parivartamāne tasminnā tasthurbhuvanāni viśvā |
1.164.13c tasya nākṣastapyate bhūribhāraḥ sanādeva na śīryate sanābhiḥ ||

pañca-are | cakre | pari-vartamāne | tasmin | ā | tasthuḥ | bhuvanāni | viśvā |
tasya | na | akṣaḥ | tapyate | bhūri-bhāraḥ | sanāt | eva | na | śīryate | sa-nābhiḥ ||1.164.13||

1.164.14a sanemi cakramajaraṁ vi vāvṛta uttānāyāṁ daśa yuktā vahanti |
1.164.14c sūryasya cakṣū rajasaityāvṛtaṁ tasminnārpitā bhuvanāni viśvā ||

sa-nemi | cakram | ajaram | vi | vavṛte | uttānāyām | daśa | yuktāḥ | vahanti |
sūryasya | cakṣuḥ | rajasā | eti | ā-vṛtam | tasmin | ārpitā | bhuvanāni | viśvā ||1.164.14||

1.164.15a sākaṁjānāṁ saptathamāhurekajaṁ ṣaḻidyamā ṛṣayo devajā iti |
1.164.15c teṣāmiṣṭāni vihitāni dhāmaśaḥ sthātre rejante vikṛtāni rūpaśaḥ ||

sākam-jānām | saptatham | āhuḥ | eka-jam | ṣaṭ | it | yamāḥ | ṛṣayaḥ | deva-jāḥ | iti |
teṣām | iṣṭāni | vi-hitāni | dhāma-śaḥ | sthātre | rejante | vi-kṛtāni | rūpa-śaḥ ||1.164.15||

1.164.16a striyaḥ satīstām̐ u me puṁsa āhuḥ paśyadakṣaṇvānna vi cetadandhaḥ |
1.164.16c kaviryaḥ putraḥ sa īmā ciketa yastā vijānātsa pituṣpitāsat ||

striyaḥ | satīḥ | tān | ūm̐ iti | me | puṁsaḥ | āhuḥ | paśyat | akṣaṇ-vān | na | vi | cetat | andhaḥ |
kaviḥ | yaḥ | putraḥ | saḥ | īm | ā | ciketa | yaḥ | tā | vi-jānāt | saḥ | pituḥ | pitā | asat ||1.164.16||

1.164.17a avaḥ pareṇa para enāvareṇa padā vatsaṁ bibhratī gaurudasthāt |
1.164.17c sā kadrīcī kaṁ svidardhaṁ parāgātkva svitsūte nahi yūthe antaḥ ||

avaḥ | pareṇa | paraḥ | enā | avareṇa | padā | vatsam | bibhratī | gauḥ | ut | asthāt |
sā | kadrīcī | kam | svit | ardham | parā | agāt | kva | svit | sūte | nahi | yūthe | antariti ||1.164.17||

1.164.18a avaḥ pareṇa pitaraṁ yo asyānuveda para enāvareṇa |
1.164.18c kavīyamānaḥ ka iha pra vocaddevaṁ manaḥ kuto adhi prajātam ||

avaḥ | pareṇa | pitaram | yaḥ | asya | anu-veda | paraḥ | enā | avareṇa |
kavi-yamānaḥ | kaḥ | iha | pra | vocat | devam | manaḥ | kutaḥ | adhi | pra-jātam ||1.164.18||

1.164.19a ye arvāñcastām̐ u parāca āhurye parāñcastām̐ u arvāca āhuḥ |
1.164.19c indraśca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti ||

ye | arvāñcaḥ | tān | ūm̐ iti | parācaḥ | āhuḥ | ye | parāñcaḥ | tān | ūm̐ iti | arvācaḥ | āhuḥ |
indraḥ | ca | yā | cakrathuḥ | soma | tāni | dhurā | na | yuktāḥ | rajasaḥ | vahanti ||1.164.19||

1.164.20a dvā suparṇā sayujā sakhāyā samānaṁ vṛkṣaṁ pari ṣasvajāte |
1.164.20c tayoranyaḥ pippalaṁ svādvattyanaśnannanyo abhi cākaśīti ||

dvā | su-parṇā | sa-yujā | sakhāyā | samanam | vṛkṣam | pari | sasvajāte iti |
tayoḥ | anyaḥ | pippalam | svādu | atti | anaśnan | anyaḥ | abhi | cākaśīti ||1.164.20||

1.164.21a yatrā suparṇā amṛtasya bhāgamanimeṣaṁ vidathābhisvaranti |
1.164.21c ino viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākamatrā viveśa ||

yatra | su-parṇāḥ | amṛtasya | bhāgam | ani-meṣam | vidathā | abhi-svaranti |
inaḥ | viśvasya | bhuvanasya | gopāḥ | saḥ | mā | dhīraḥ | pākam | atra | ā | viveśa ||1.164.21||

1.164.22a yasminvṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve |
1.164.22c tasyedāhuḥ pippalaṁ svādvagre tannonnaśadyaḥ pitaraṁ na veda ||

yasmin | vṛkṣe | madhu-adaḥ | su-parṇāḥ | ni-viśante | suvate | ca | adhi | viśve |
tasya | it | āhuḥ | pippalam | svādu | agre | tat | na | ut | naśat | yaḥ | pitaram | na | veda ||1.164.22||

1.164.23a yadgāyatre adhi gāyatramāhitaṁ traiṣṭubhādvā traiṣṭubhaṁ niratakṣata |
1.164.23c yadvā jagajjagatyāhitaṁ padaṁ ya ittadviduste amṛtatvamānaśuḥ ||

yat | gāyatre | adhi | gāyatram | ā-hitam | traistubhāt | vā | traistubham | niḥ-atakṣata |
yat | vā | jagat | jagati | ā-hitam | padam | ye | it | tat | viduḥ | te | amṛta-tvam | ānaśuḥ ||1.164.23||

1.164.24a gāyatreṇa prati mimīte arkamarkeṇa sāma traiṣṭubhena vākam |
1.164.24c vākena vākaṁ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ ||

gāyatreṇa | prati | mimīte | arkam | arkeṇa | sāma | traistubhena | vākam |
vākena | vākam | dvi-padā | catuḥ-padā | akṣareṇa | mimate | sapta | vāṇīḥ ||1.164.24||

1.164.25a jagatā sindhuṁ divyastabhāyadrathaṁtare sūryaṁ paryapaśyat |
1.164.25c gāyatrasya samidhastisra āhustato mahnā pra ririce mahitvā ||

jagatā | sindhum | divi | astabhāyat | ratham-tare | sūryam | pari | apaśyat |
gāyatrasya | sam-idhaḥ | tisraḥ | āhuḥ | tataḥ | mahrā | pra | ririce | mahi-tvā ||1.164.25||

1.164.26a upa hvaye sudughāṁ dhenumetāṁ suhasto godhuguta dohadenām |
1.164.26c śreṣṭhaṁ savaṁ savitā sāviṣanno'bhīddho gharmastadu ṣu pra vocam ||

upa | hvaye | su-dughām | dhenum | etām | su-hastaḥ | go-dhuk | uta | dohat | enām |
śreṣṭham | savam | savitā | sāviṣat | naḥ | abhi-iddhaḥ | gharmaḥ | tat | ūm̐ iti | su | pra | vocam ||1.164.26||

1.164.27a hiṅkṛṇvatī vasupatnī vasūnāṁ vatsamicchantī manasābhyāgāt |
1.164.27c duhāmaśvibhyāṁ payo aghnyeyaṁ sā vardhatāṁ mahate saubhagāya ||

hiṅ-kṛṇvatī | vasu-patnī | vasūnām | vatsam | icchantī | manasā | abhi | ā | agāt |
duhām | aśvi-bhyām | payaḥ | aghnyā | iyam | sā | vardhatām | mahate | saubhagāya ||1.164.27||

1.164.28a gauramīmedanu vatsaṁ miṣantaṁ mūrdhānaṁ hiṅṅakṛṇonmātavā u |
1.164.28c sṛkvāṇaṁ gharmamabhi vāvaśānā mimāti māyuṁ payate payobhiḥ ||

gauḥ | amīmet | anu | vatsam | miṣantam | mūrdhānam | hiṅ | akṛṇot | mātavai | ūm̐ iti |
sṛkvāṇam | gharmam | abhi | vāvaśānā | mimāti | māyum | payate | payaḥ-bhiḥ ||1.164.28||

1.164.29a ayaṁ sa śiṅkte yena gaurabhīvṛtā mimāti māyuṁ dhvasanāvadhi śritā |
1.164.29c sā cittibhirni hi cakāra martyaṁ vidyudbhavantī prati vavrimauhata ||

ayam | saḥ | śiṅkte | yena | gauḥ | abhi-vṛtā | mimāti | māyum | dhvasanau | adhi | śritā |
sā | citti-bhiḥ | ni | hi | cakāra | martyam | vi-dyut | bhavantī | prati | vavrim | auhata ||1.164.29||

1.164.30a anacchaye turagātu jīvamejaddhruvaṁ madhya ā pastyānām |
1.164.30c jīvo mṛtasya carati svadhābhiramartyo martyenā sayoniḥ ||

anat | śaye | tura-gātu | jīvam | ejat | dhruvam | madhye | ā | pastyānām |
jīvaḥ | mṛtasya | carati | svadhābhiḥ | amartyaḥ | martyena | sa-yoniḥ ||1.164.30||

1.164.31a apaśyaṁ gopāmanipadyamānamā ca parā ca pathibhiścarantam |
1.164.31c sa sadhrīcīḥ sa viṣūcīrvasāna ā varīvarti bhuvaneṣvantaḥ ||

apaśyam | gopām | ani-padyamānam | ā | ca | parā | ca | pathi-bhiḥ | carantam |
saḥ | sadhrīcīḥ | saḥ | viṣūcīḥ | vasānaḥ | ā | varīvarti | bhuvaneṣu | antariti ||1.164.31||

1.164.32a ya īṁ cakāra na so asya veda ya īṁ dadarśa hiruginnu tasmāt |
1.164.32c sa māturyonā parivīto antarbahuprajā nirṛtimā viveśa ||

yaḥ | īm | cakāra | na | saḥ | asya | veda | yaḥ | īm | dadarśa | hiruk | it | nu | tasmāt |
saḥ | mātuḥ | yonā | pari-vītaḥ | antaḥ | bahu-prajāḥ | niḥ-ṛtim | ā | viveśa ||1.164.32||

1.164.33a dyaurme pitā janitā nābhiratra bandhurme mātā pṛthivī mahīyam |
1.164.33c uttānayoścamvoryonirantaratrā pitā duhiturgarbhamādhāt ||

dyauḥ | me | pitā | janitā | nābhiḥ | atra | bandhuḥ | me | mātā | pṛthivī | mahī | iyam |
uttānayoḥ | camvoḥ | yoniḥ | antaḥ | atra | pitā | duhituḥ | garbham | ā | adhāt ||1.164.33||

1.164.34a pṛcchāmi tvā paramantaṁ pṛthivyāḥ pṛcchāmi yatra bhuvanasya nābhiḥ |
1.164.34c pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṁ vyoma ||

pṛcchāmi | tvā | param | antam | pṛthivyāḥ | pṛcchāmi | yatra | bhuvanasya | nābhiḥ |
pṛcchāmi | tvā | vṛṣṇaḥ | aśvasya | retaḥ | pṛcchāmi | vācaḥ | paramam | vi-oma ||1.164.34||

1.164.35a iyaṁ vediḥ paro antaḥ pṛthivyā ayaṁ yajño bhuvanasya nābhiḥ |
1.164.35c ayaṁ somo vṛṣṇo aśvasya reto brahmāyaṁ vācaḥ paramaṁ vyoma ||

iyam | vediḥ | paraḥ | antaḥ | pṛthivyāḥ | ayam | yajñaḥ | bhuvanasya | nābhiḥ |
ayam | somaḥ | vṛṣṇaḥ | aśvasya | retaḥ | brahmā | ayam | vācaḥ | paramam | vi-oma ||1.164.35||

1.164.36a saptārdhagarbhā bhuvanasya reto viṣṇostiṣṭhanti pradiśā vidharmaṇi |
1.164.36c te dhītibhirmanasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ ||

sapta | ardha-garbhāḥ | bhuvanasya | retaḥ | viṣṇoḥ | tiṣṭhanti | pra-diśā | vi-dharmaṇi |
te | dhīti-bhiḥ | manasā | te | vipaḥ-citaḥ | pari-bhuvaḥ | pari | bhavanti | viśvataḥ ||1.164.36||

1.164.37a na vi jānāmi yadivedamasmi niṇyaḥ saṁnaddho manasā carāmi |
1.164.37c yadā māganprathamajā ṛtasyādidvāco aśnuve bhāgamasyāḥ ||

na | vi | jānāmi | yat-iva | idam | asmi | niṇyaḥ | sam-naddhaḥ | manasā | carāmi |
yadā | mā | ā | agan | prathama-jāḥ | ṛtasya | āt | it | vācaḥ | aśnuve | bhāgam | asyāḥ ||1.164.37||

1.164.38a apāṅprāṅeti svadhayā gṛbhīto'martyo martyenā sayoniḥ |
1.164.38c tā śaśvantā viṣūcīnā viyantā nyanyaṁ cikyurna ni cikyuranyam ||

apāṅ | prāṅ | eti | svadhayā | gṛbhītaḥ | amartyaḥ | martyena | sa-yoniḥ |
tā | śaśvantā | viṣūcīnā | vi-yantā | ni | anyam | cikyuḥ | na | ni | cikyuḥ | anyam ||1.164.38||

1.164.39a ṛco akṣare parame vyomanyasmindevā adhi viśve niṣeduḥ |
1.164.39c yastanna veda kimṛcā kariṣyati ya ittadvidusta ime samāsate ||

ṛcaḥ | akṣare | parame | vi-oman | yasmin | devāḥ | adhi | viśve | ni-seduḥ |
yaḥ | tat | na | veda | kim | ṛcā | kariṣyati | ye | it | tat | viduḥ | te | ime | sam | āsate ||1.164.39||

1.164.40a sūyavasādbhagavatī hi bhūyā atho vayaṁ bhagavantaḥ syāma |
1.164.40c addhi tṛṇamaghnye viśvadānīṁ piba śuddhamudakamācarantī ||

suyavasa-at | bhaga-vatī | hi | bhūyāḥ | atho iti | vayam | bhaga-vantaḥ | syāma |
addhi | tṛṇam | aghnye | viśva-dānīm | piba | śuddham | udakam | ā-carantī ||1.164.40||

1.164.41a gaurīrmimāya salilāni takṣatyekapadī dvipadī sā catuṣpadī |
1.164.41c aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman ||

gaurīḥ | mimāya | salilāni | takṣatī | eka-padī | dvi-padī | sā | catuḥ-padī |
aṣṭā-padī | nava-padī | babhūvuṣī | sahasra-akṣarā | parame | vi-oman ||1.164.41||

1.164.42a tasyāḥ samudrā adhi vi kṣaranti tena jīvanti pradiśaścatasraḥ |
1.164.42c tataḥ kṣaratyakṣaraṁ tadviśvamupa jīvati ||

tasyāḥ | samudrāḥ | adhi | vi | kṣaranti | tena | jīvanti | pra-diśaḥ | catasraḥ |
tataḥ | kṣarati | akṣaram | tat | viśvam | upa | jīvati ||1.164.42||

1.164.43a śakamayaṁ dhūmamārādapaśyaṁ viṣūvatā para enāvareṇa |
1.164.43c ukṣāṇaṁ pṛśnimapacanta vīrāstāni dharmāṇi prathamānyāsan ||

śaka-mayam | dhūmam | ārāt | apaśyam | viṣu-vatā | paraḥ | enā | avareṇa |
ukṣāṇam | pṛśnim | apacanta | vīrāḥ | tāni | dharmāṇi | prathamāni | āsan ||1.164.43||

1.164.44a trayaḥ keśina ṛtuthā vi cakṣate saṁvatsare vapata eka eṣām |
1.164.44c viśvameko abhi caṣṭe śacībhirdhrājirekasya dadṛśe na rūpam ||

trayaḥ | keśinaḥ | ṛtu-thā | vi | cakṣate | saṁvatsare | vapate | ekaḥ | eṣām |
viśvam | ekaḥ | abhi | caṣṭe | śacībhiḥ | dhrājiḥ | ekasya | dadṛśe | na | rūpam ||1.164.44||

1.164.45a catvāri vākparimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ |
1.164.45c guhā trīṇi nihitā neṅgayanti turīyaṁ vāco manuṣyā vadanti ||

catvāri | vāk | pari-mitā | padāni | tāni | viduḥ | brāhmaṇāḥ | ye | manīṣiṇaḥ |
guhā | trīṇi | ni-hitā | na | iṅgayanti | turīyam | vācaḥ | manuṣyāḥ | vadanti ||1.164.45||

1.164.46a indraṁ mitraṁ varuṇamagnimāhuratho divyaḥ sa suparṇo garutmān |
1.164.46c ekaṁ sadviprā bahudhā vadantyagniṁ yamaṁ mātariśvānamāhuḥ ||

indram | mitram | varuṇam | agnim | āhuḥ | atho iti | divyaḥ | saḥ | su-parṇaḥ | garutmān |
ekam | sat | viprāḥ | bahu-dhā | vadanti | agnim | yamam | mātariśvānam | āhuḥ ||1.164.46||

1.164.47a kṛṣṇaṁ niyānaṁ harayaḥ suparṇā apo vasānā divamutpatanti |
1.164.47c ta āvavṛtrantsadanādṛtasyādidghṛtena pṛthivī vyudyate ||

kṛṣṇam | ni-yānam | harayaḥ | su-parṇāḥ | apaḥ | vasānāḥ | divam | ut | patanti |
te | ā | avavṛtran | sadanāt | ṛtasya | āt | it | ghṛtena | pṛthivī | vi | udyate ||1.164.47||

1.164.48a dvādaśa pradhayaścakramekaṁ trīṇi nabhyāni ka u tacciketa |
1.164.48c tasmintsākaṁ triśatā na śaṅkavo'rpitāḥ ṣaṣṭirna calācalāsaḥ ||

dvādaśa | pra-dhayaḥ | cakram | ekam | trīṇi | nabhyāni | kaḥ | ūm̐ iti | tat | ciketa |
tasmin | sākam | tri-śatāḥ | na | śaṅkavaḥ | arpitāḥ | ṣaṣṭiḥ | na | calācalāsaḥ ||1.164.48||

1.164.49a yaste stanaḥ śaśayo yo mayobhūryena viśvā puṣyasi vāryāṇi |
1.164.49c yo ratnadhā vasuvidyaḥ sudatraḥ sarasvati tamiha dhātave kaḥ ||

yaḥ | te | stanaḥ | śaśayaḥ | yaḥ | mayaḥ-bhūḥ | yena | viśvā | puṣyasi | vāryāṇi |
yaḥ | ratna-dhāḥ | vasu-vit | yaḥ | su-datraḥ | sarasvati | tam | iha | dhātave | kariti kaḥ ||1.164.49||

1.164.50a yajñena yajñamayajanta devāstāni dharmāṇi prathamānyāsan |
1.164.50c te ha nākaṁ mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ ||

yajñena | yajñam | ayajanta | devāḥ | tāni | dharmāṇi | prathamāni | āsan |
te | ha | nākam | mahimānaḥ | sacanta | yatra | pūrve | sādhyāḥ | santi | devāḥ ||1.164.50||

1.164.51a samānametadudakamuccaityava cāhabhiḥ |
1.164.51c bhūmiṁ parjanyā jinvanti divaṁ jinvantyagnayaḥ ||

samānam | etat | udakam | ut | ca | eti | ava | ca | aha-bhiḥ |
bhūmim | parjanyāḥ | jinvanti | divam | jinvanti | agnayaḥ ||1.164.51||

1.164.52a divyaṁ suparṇaṁ vāyasaṁ bṛhantamapāṁ garbhaṁ darśatamoṣadhīnām |
1.164.52c abhīpato vṛṣṭibhistarpayantaṁ sarasvantamavase johavīmi ||

divyam | su-parṇam | vāyasam | bṛhantam | apām | garbham | darśatam | oṣadhīnām |
abhīpataḥ | vṛṣṭi-bhiḥ | tarpayantam | sarasvantam | avase | johavīmi ||1.164.52||


1.165.1a kayā śubhā savayasaḥ sanīḻāḥ samānyā marutaḥ saṁ mimikṣuḥ |
1.165.1c kayā matī kuta etāsa ete'rcanti śuṣmaṁ vṛṣaṇo vasūyā ||

kayā | śubhā | sa-vayasaḥ | sa-nīḻāḥ | samānyā | marutaḥ | sam | mimikṣuḥ |
kayā | matī | kutaḥ | ā-itāsaḥ | ete | arcanti | śuṣmam | vṛṣaṇaḥ | vasu-yā ||1.165.1||

1.165.2a kasya brahmāṇi jujuṣuryuvānaḥ ko adhvare maruta ā vavarta |
1.165.2c śyenām̐ iva dhrajato antarikṣe kena mahā manasā rīramāma ||

kasya | brahmāṇi | jujuṣuḥ | yuvānaḥ | kaḥ | adhvare | marutaḥ | ā | vavarta |
śyenān-iva | dhrajataḥ | antarikṣe | kena | mahā | manasā | rīramāma ||1.165.2||

1.165.3a kutastvamindra māhinaḥ sanneko yāsi satpate kiṁ ta itthā |
1.165.3c saṁ pṛcchase samarāṇaḥ śubhānairvocestanno harivo yatte asme ||

kutaḥ | tvam | indra | māhinaḥ | san | ekaḥ | yāsi | sat-pate | kim | te | itthā |
sam | pṛcchase | sam-arāṇaḥ | śubhānaiḥ | voceḥ | tat | naḥ | hari-vaḥ | yat | te | asme iti ||1.165.3||

1.165.4a brahmāṇi me matayaḥ śaṁ sutāsaḥ śuṣma iyarti prabhṛto me adriḥ |
1.165.4c ā śāsate prati haryantyukthemā harī vahatastā no accha ||

brahmāṇi | me | matayaḥ | śam | sutāsaḥ | śuṣmaḥ | iyarti | pra-bhṛtaḥ | me | adriḥ |
ā | śāsate | prati | haryanti | ukthā | imā | harī iti | vahataḥ | tā | naḥ | accha ||1.165.4||

1.165.5a ato vayamantamebhiryujānāḥ svakṣatrebhistanvaḥ śumbhamānāḥ |
1.165.5c mahobhiretām̐ upa yujmahe nvindra svadhāmanu hi no babhūtha ||

ataḥ | vayam | antamebhiḥ | yujānāḥ | sva-kṣatrebhiḥ | tanvaḥ | śumbhamānāḥ |
mahaḥ-bhiḥ | etān | upa | yujmahe | nu | indra | svadhām | anu | hi | naḥ | babhūtha ||1.165.5||

1.165.6a kva syā vo marutaḥ svadhāsīdyanmāmekaṁ samadhattāhihatye |
1.165.6c ahaṁ hyugrastaviṣastuviṣmānviśvasya śatroranamaṁ vadhasnaiḥ ||

kva | syā | vaḥ | marutaḥ | svadhā | āsīt | yat | mām | ekam | sam-adhatta | ahi-hatye |
aham | hi | ugraḥ | taviṣaḥ | tuviṣmān | viśvasya | śatroḥ | anamam | vadha-snaiḥ ||1.165.6||

1.165.7a bhūri cakartha yujyebhirasme samānebhirvṛṣabha pauṁsyebhiḥ |
1.165.7c bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yadvaśāma ||

bhūri | cakartha | yujyebhiḥ | asme iti | samānebhiḥ | vṛṣabha | pauṁsyebhiḥ |
bhūrīṇi | hi | kṛṇavāma | śaviṣṭha | indra | kratvā | marutaḥ | yat | vaśāma ||1.165.7||

1.165.8a vadhīṁ vṛtraṁ maruta indriyeṇa svena bhāmena taviṣo babhūvān |
1.165.8c ahametā manave viśvaścandrāḥ sugā apaścakara vajrabāhuḥ ||

vadhīm | vṛtram | marutaḥ | indriyeṇa | svena | bhāmena | taviṣaḥ | babhūvān |
aham | etāḥ | manave | viśva-candrāḥ | su-gāḥ | apaḥ | cakara | vajra-bāhuḥ ||1.165.8||

1.165.9a anuttamā te maghavannakirnu na tvāvām̐ asti devatā vidānaḥ |
1.165.9c na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhi pravṛddha ||

anuttam | ā | te | magha-van | nakiḥ | nu | na | tvā-vān | asti | devatā | vidānaḥ |
na | jāyamānaḥ | naśate | na | jātaḥ | yāni | kariṣyā | kṛṇuhi | pra-vṛddha ||1.165.9||

1.165.10a ekasya cinme vibhvastvojo yā nu dadhṛṣvānkṛṇavai manīṣā |
1.165.10c ahaṁ hyugro maruto vidāno yāni cyavamindra idīśa eṣām ||

ekasya | cit | me | vi-bhu | astu | ojaḥ | yā | nu | dadhṛṣvān | kṛṇavai | manīṣā |
aham | hi | ugraḥ | marutaḥ | vidānaḥ | yāni | cyavam | indraḥ | it | īśe | eṣām ||1.165.10||

1.165.11a amandanmā marutaḥ stomo atra yanme naraḥ śrutyaṁ brahma cakra |
1.165.11c indrāya vṛṣṇe sumakhāya mahyaṁ sakhye sakhāyastanve tanūbhiḥ ||

amandat | mā | marutaḥ | stomaḥ | atra | yat | me | naraḥ | śrutyam | brahma | cakra |
indrāya | vṛṣṇe | su-makhāya | mahyam | sakhye | sakhāyaḥ | tanve | tanūbhiḥ ||1.165.11||

1.165.12a evedete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ |
1.165.12c saṁcakṣyā marutaścandravarṇā acchānta me chadayāthā ca nūnam ||

eva | it | ete | prati | mā | rocamānāḥ | anedyaḥ | śravaḥ | ā | iṣaḥ | dadhānāḥ |
sam-cakṣya | marutaḥ | candra-varṇāḥ | acchānta | me | chadayātha | ca | nūnam ||1.165.12||

1.165.13a ko nvatra maruto māmahe vaḥ pra yātana sakhīm̐racchā sakhāyaḥ |
1.165.13c manmāni citrā apivātayanta eṣāṁ bhūta navedā ma ṛtānām ||

kaḥ | nu | atra | marutaḥ | mamahe | vaḥ | pra | yātana | sakhīn | accha | sakhāyaḥ |
manmāni | citrāḥ | api-vātayantaḥ | eṣām | bhūta | navedāḥ | me | ṛtānām ||1.165.13||

1.165.14a ā yadduvasyādduvase na kārurasmāñcakre mānyasya medhā |
1.165.14c o ṣu vartta maruto vipramacchemā brahmāṇi jaritā vo arcat ||

ā | yat | duvasyāt | duvase | na | kāruḥ | asmān | cakre | mānyasya | medhā |
o iti | su | vartta | marutaḥ | vipram | accha | imā | brahmāṇi | jaritā | vaḥ | arcat ||1.165.14||

1.165.15a eṣa vaḥ stomo maruta iyaṁ gīrmāndāryasya mānyasya kāroḥ |
1.165.15c eṣā yāsīṣṭa tanve vayāṁ vidyāmeṣaṁ vṛjanaṁ jīradānum ||

eṣaḥ | vaḥ | stomaḥ | marutaḥ | iyam | gīḥ | māndāryasya | mānyasya | kāroḥ |
ā | iṣā | yāsīṣṭa | tanve | vayām | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.165.15||


1.166.1a tannu vocāma rabhasāya janmane pūrvaṁ mahitvaṁ vṛṣabhasya ketave |
1.166.1c aidheva yāmanmarutastuviṣvaṇo yudheva śakrāstaviṣāṇi kartana ||

tat | nu | vocāma | rabhasāya | janmane | pūrvam | mahitvam | vṛṣabhasya | ketave |
aidhā-iva | yāman | marutaḥ | tuvi-svaṇaḥ | yudhā-iva | śakrāḥ | taviṣāṇi | kartana ||1.166.1||

1.166.2a nityaṁ na sūnuṁ madhu bibhrata upa krīḻanti krīḻā vidatheṣu ghṛṣvayaḥ |
1.166.2c nakṣanti rudrā avasā namasvinaṁ na mardhanti svatavaso haviṣkṛtam ||

nityam | na | sūnum | madhu | bibhrataḥ | upa | krīḻanti | krīḻāḥ | vidatheṣu | ghṛṣvayaḥ |
nakṣanti | rudrāḥ | avasā | namasvinam | na | mardhanti | sva-tavasaḥ | haviḥ-kṛtam ||1.166.2||

1.166.3a yasmā ūmāso amṛtā arāsata rāyaspoṣaṁ ca haviṣā dadāśuṣe |
1.166.3c ukṣantyasmai maruto hitā iva purū rajāṁsi payasā mayobhuvaḥ ||

yasmai | ūmāsaḥ | amṛtāḥ | arāsata | rāyaḥ | poṣam | ca | haviṣā | dadāśuṣe |
ukṣanti | asmai | marutaḥ | hitāḥ-iva | puru | rajāṁsi | payasā | mayaḥ-bhuvaḥ ||1.166.3||

1.166.4a ā ye rajāṁsi taviṣībhiravyata pra va evāsaḥ svayatāso adhrajan |
1.166.4c bhayante viśvā bhuvanāni harmyā citro vo yāmaḥ prayatāsvṛṣṭiṣu ||

ā | ye | rajāṁsi | taviṣībhiḥ | avyata | pra | vaḥ | evāsaḥ | sva-yatāsaḥ | adhrajan |
bhayante | viśvā | bhuvanāni | harmyā | citraḥ | vaḥ | yāmaḥ | pra-yatāsu | ṛṣṭiṣu ||1.166.4||

1.166.5a yattveṣayāmā nadayanta parvatāndivo vā pṛṣṭhaṁ naryā acucyavuḥ |
1.166.5c viśvo vo ajmanbhayate vanaspatī rathīyantīva pra jihīta oṣadhiḥ ||

yat | tveṣa-yāmāḥ | nadayanta | parvatān | divaḥ | vā | pṛṣṭham | naryāḥ | acucyavuḥ |
viśvaḥ | vaḥ | ajman | bhayate | vanaspatiḥ | rathiyantī-iva | pra | jihīte | oṣadhiḥ ||1.166.5||

1.166.6a yūyaṁ na ugrā marutaḥ sucetunāriṣṭagrāmāḥ sumatiṁ pipartana |
1.166.6c yatrā vo didyudradati krivirdatī riṇāti paśvaḥ sudhiteva barhaṇā ||

yūyam | naḥ | ugrāḥ | marutaḥ | su-cetunā | ariṣṭa-grāmāḥ | su-matim | pipartana |
yatra | vaḥ | didyut | radati | kriviḥ-datī | riṇāti | paśvaḥ | sudhitā-iva | barhaṇā ||1.166.6||

1.166.7a pra skambhadeṣṇā anavabhrarādhaso'lātṛṇāso vidatheṣu suṣṭutāḥ |
1.166.7c arcantyarkaṁ madirasya pītaye vidurvīrasya prathamāni pauṁsyā ||

pra | skambha-deṣṇāḥ | anavabhra-rādhasaḥ | alātṛṇāsaḥ | vidatheṣu | su-stutāḥ |
arcanti | arkam | madirasya | pītaye | viduḥ | vīrasya | prathamāni | pauṁsyā ||1.166.7||

1.166.8a śatabhujibhistamabhihruteraghātpūrbhī rakṣatā maruto yamāvata |
1.166.8c janaṁ yamugrāstavaso virapśinaḥ pāthanā śaṁsāttanayasya puṣṭiṣu ||

śatabhuji-bhiḥ | tam | abhi-hruteḥ | aghāt | pūḥ-bhiḥ | rakṣata | marutaḥ | yam | āvata |
janam | yam | ugrāḥ | tavasaḥ | vi-rapśinaḥ | pāthana | śaṁsāt | tanayasya | puṣṭiṣu ||1.166.8||

1.166.9a viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇyāhitā |
1.166.9c aṁseṣvā vaḥ prapatheṣu khādayo'kṣo vaścakrā samayā vi vāvṛte ||

viśvāni | bhadrā | marutaḥ | ratheṣu | vaḥ | mithaspṛdhyā-iva | taviṣāṇi | ā-hitā |
aṁseṣu | ā | vaḥ | pra-patheṣu | khādayaḥ | akṣaḥ | vaḥ | cakrā | samayā | vi | vavṛte ||1.166.9||

1.166.10a bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣaḥsu rukmā rabhasāso añjayaḥ |
1.166.10c aṁseṣvetāḥ paviṣu kṣurā adhi vayo na pakṣānvyanu śriyo dhire ||

bhūrīṇi | bhadrā | naryeṣu | bāhuṣu | vakṣaḥ-su | rukmāḥ | rabhasāsaḥ | añjayaḥ |
aṁseṣu | etāḥ | paviṣu | kṣurāḥ | adhi | vayaḥ | na | pakṣān | vi | anu | śriyaḥ | dhire ||1.166.10||

1.166.11a mahānto mahnā vibhvo vibhūtayo dūredṛśo ye divyā iva stṛbhiḥ |
1.166.11c mandrāḥ sujihvāḥ svaritāra āsabhiḥ saṁmiślā indre marutaḥ pariṣṭubhaḥ ||

mahāntaḥ | mahnā | vi-bhvaḥ | vi-bhūtayaḥ | dūre-dṛśaḥ | ye | divyāḥ-iva | stṛ-bhiḥ |
mandrāḥ | su-jihvāḥ | svaritāraḥ | āsa-bhiḥ | sam-miślāḥ | indre | marutaḥ | pari-stubhaḥ ||1.166.11||

1.166.12a tadvaḥ sujātā maruto mahitvanaṁ dīrghaṁ vo dātramaditeriva vratam |
1.166.12c indraścana tyajasā vi hruṇāti tajjanāya yasmai sukṛte arādhvam ||

tat | vaḥ | su-jātāḥ | marutaḥ | mahi-tvanam | dīrgham | vaḥ | dātram | aditeḥ-iva | vratam |
indraḥ | cana | tyajasā | vi | hruṇāti | tat | janāya | yasmai | su-kṛte | arādhvam ||1.166.12||

1.166.13a tadvo jāmitvaṁ marutaḥ pare yuge purū yacchaṁsamamṛtāsa āvata |
1.166.13c ayā dhiyā manave śruṣṭimāvyā sākaṁ naro daṁsanairā cikitrire ||

tat | vaḥ | jāmi-tvam | marutaḥ | pare | yuge | puru | yat | śaṁsam | amṛtāsaḥ | āvata |
ayā | dhiyā | manave | śruṣṭim | āvya | sākam | naraḥ | daṁsanaiḥ | ā | cikitrire ||1.166.13||

1.166.14a yena dīrghaṁ marutaḥ śūśavāma yuṣmākena parīṇasā turāsaḥ |
1.166.14c ā yattatananvṛjane janāsa ebhiryajñebhistadabhīṣṭimaśyām ||

yena | dīrgham | marutaḥ | śūśavāma | yuṣmākena | parīṇasā | turāsaḥ |
ā | yat | tatanam | vṛjane | janāsaḥ | ebhiḥ | yajñebhiḥ | tat | abhi | iṣṭim | aśyām ||1.166.14||

1.166.15a eṣa vaḥ stomo maruta iyaṁ gīrmāndāryasya mānyasya kāroḥ |
1.166.15c eṣā yāsīṣṭa tanve vayāṁ vidyāmeṣaṁ vṛjanaṁ jīradānum ||

eṣaḥ | vaḥ | stomaḥ | marutaḥ | iyam | gīḥ | māndāryasya | mānyasya | kāroḥ |
ā | iṣā | yāsīṣṭa | tanve | vayām | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.166.15||


1.167.1a sahasraṁ ta indrotayo naḥ sahasramiṣo harivo gūrtatamāḥ |
1.167.1c sahasraṁ rāyo mādayadhyai sahasriṇa upa no yantu vājāḥ ||

sahasram | te | indra | ūtayaḥ | naḥ | sahasram | iṣaḥ | hari-vaḥ | gūrta-tamāḥ |
sahasram | rāyaḥ | mādayadhyai | sahasriṇaḥ | upa | naḥ | yantu | vājāḥ ||1.167.1||

1.167.2a ā no'vobhirmaruto yāntvacchā jyeṣṭhebhirvā bṛhaddivaiḥ sumāyāḥ |
1.167.2c adha yadeṣāṁ niyutaḥ paramāḥ samudrasya ciddhanayanta pāre ||

ā | naḥ | avaḥ-bhiḥ | marutaḥ | yāntu | accha | jyeṣṭhebhiḥ | vā | bṛhat-divaiḥ | su-māyāḥ |
adha | yat | eṣām | ni-yutaḥ | paramāḥ | samudrasya | cit | dhanayanta | pāre ||1.167.2||

1.167.3a mimyakṣa yeṣu sudhitā ghṛtācī hiraṇyanirṇiguparā na ṛṣṭiḥ |
1.167.3c guhā carantī manuṣo na yoṣā sabhāvatī vidathyeva saṁ vāk ||

mimyakṣa | yeṣu | su-dhitā | ghṛtācī | hiraṇya-nirnik | uparā | na | ṛṣṭiḥ |
guhā | carantī | manuṣaḥ | na | yoṣā | sabhā-vatī | vidathyā-iva | sam | vāk ||1.167.3||

1.167.4a parā śubhrā ayāso yavyā sādhāraṇyeva maruto mimikṣuḥ |
1.167.4c na rodasī apa nudanta ghorā juṣanta vṛdhaṁ sakhyāya devāḥ ||

parā | śubhrāḥ | ayāsaḥ | yavyā | sādhāraṇyā-iva | marutaḥ | mimikṣuḥ |
na | rodasī iti | apa | nudanta | ghorāḥ | juṣanta | vṛdham | sakhyāya | devāḥ ||1.167.4||

1.167.5a joṣadyadīmasuryā sacadhyai viṣitastukā rodasī nṛmaṇāḥ |
1.167.5c ā sūryeva vidhato rathaṁ gāttveṣapratīkā nabhaso netyā ||

joṣat | yat | īm | asuryā | sacadhyai | visita-stukā | rodasī | nṛ-manāḥ |
ā | sūryā-iva | vidhataḥ | ratham | gāt | tveṣa-pratīkā | nabhasaḥ | na | ityā ||1.167.5||

1.167.6a āsthāpayanta yuvatiṁ yuvānaḥ śubhe nimiślāṁ vidatheṣu pajrām |
1.167.6c arko yadvo maruto haviṣmāngāyadgāthaṁ sutasomo duvasyan ||

ā | asthāpayanta | yuvatim | yuvānaḥ | śubhe | ni-miślām | vidatheṣu | pajrām |
arkaḥ | yat | vaḥ | marutaḥ | haviṣmān | gāyat | gātham | suta-somaḥ | duvasyan ||1.167.6||

1.167.7a pra taṁ vivakmi vakmyo ya eṣāṁ marutāṁ mahimā satyo asti |
1.167.7c sacā yadīṁ vṛṣamaṇā ahaṁyuḥ sthirā cijjanīrvahate subhāgāḥ ||

pra | tam | vivakmi | vakmyaḥ | yaḥ | eṣām | marutām | mahimā | satyaḥ | asti |
sacā | yat | īm | vṛṣa-manāḥ | aham-yuḥ | sthirā | cit | janīḥ | vahate | su-bhāgāḥ ||1.167.7||

1.167.8a pānti mitrāvaruṇāvavadyāccayata īmaryamo apraśastān |
1.167.8c uta cyavante acyutā dhruvāṇi vāvṛdha īṁ maruto dātivāraḥ ||

pānti | mitrāvaruṇau | avadyāt | cayate | īm | aryamo iti | apra-śastān |
uta | cyavante | acyutā | dhruvāṇi | vavṛdhe | īm | marutaḥ | dāti-vāraḥ ||1.167.8||

1.167.9a nahī nu vo maruto antyasme ārāttāccicchavaso antamāpuḥ |
1.167.9c te dhṛṣṇunā śavasā śūśuvāṁso'rṇo na dveṣo dhṛṣatā pari ṣṭhuḥ ||

nahi | nu | vaḥ | marutaḥ | anti | asme iti | ārāttāt | cit | śavasaḥ | antam | āpuḥ |
te | dhṛṣṇunā | śavasā | śūśu-vāṁsaḥ | arṇaḥ | na | dveṣaḥ | dhṛṣatā | pari | sthuḥ ||1.167.9||

1.167.10a vayamadyendrasya preṣṭhā vayaṁ śvo vocemahi samarye |
1.167.10c vayaṁ purā mahi ca no anu dyūntanna ṛbhukṣā narāmanu ṣyāt ||

vayam | adya | indrasya | preṣṭhāḥ | vayam | śvaḥ | vocemahi | sa-marye |
vayam | purā | mahi | ca | naḥ | anu | dyūn | tat | naḥ | ṛbhukṣāḥ | narām | anu | syāt ||1.167.10||

1.167.11a eṣa vaḥ stomo maruta iyaṁ gīrmāndāryasya mānyasya kāroḥ |
1.167.11c eṣā yāsīṣṭa tanve vayāṁ vidyāmeṣaṁ vṛjanaṁ jīradānum ||

eṣaḥ | vaḥ | stomaḥ | marutaḥ | iyam | gīḥ | māndāryasya | mānyasya | kāroḥ |
ā | iṣā | yāsīṣṭa | tanve | vayām | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.167.11||


1.168.1a yajñāyajñā vaḥ samanā tuturvaṇirdhiyaṁdhiyaṁ vo devayā u dadhidhve |
1.168.1c ā vo'rvācaḥ suvitāya rodasyormahe vavṛtyāmavase suvṛktibhiḥ ||

yajñā-yajñā | vaḥ | samanā | tuturvaṇiḥ | dhiyam-dhiyam | vaḥ | deva-yāḥ | ūm̐ iti | dadhidhve |
ā | vaḥ | arvācaḥ | suvitāya | rodasyoḥ | mahe | vavṛtyām | avase | suvṛkti-bhiḥ ||1.168.1||

1.168.2a vavrāso na ye svajāḥ svatavasa iṣaṁ svarabhijāyanta dhūtayaḥ |
1.168.2c sahasriyāso apāṁ normaya āsā gāvo vandyāso nokṣaṇaḥ ||

vavrāsaḥ | na | ye | sva-jāḥ | sva-tavasaḥ | iṣam | svaḥ | abhi-jāyanta | dhūtayaḥ |
sahasriyāsaḥ | apām | na | ūrmayaḥ | āsā | gāvaḥ | vandyāsaḥ | na | ukṣaṇaḥ ||1.168.2||

1.168.3a somāso na ye sutāstṛptāṁśavo hṛtsu pītāso duvaso nāsate |
1.168.3c aiṣāmaṁseṣu rambhiṇīva rārabhe hasteṣu khādiśca kṛtiśca saṁ dadhe ||

somāsaḥ | na | ye | sutāḥ | tṛpta-aṁśavaḥ | hṛt-su | pītāsaḥ | duvasaḥ | na | āsate |
ā | eṣām | aṁseṣu | rambhiṇī-iva | rarabhe | hasteṣu | khādiḥ | ca | kṛtiḥ | ca | sam | dadhe ||1.168.3||

1.168.4a ava svayuktā diva ā vṛthā yayuramartyāḥ kaśayā codata tmanā |
1.168.4c areṇavastuvijātā acucyavurdṛḻhāni cinmaruto bhrājadṛṣṭayaḥ ||

ava | sva-yuktāḥ | divaḥ | ā | vṛthā | yayuḥ | amartyāḥ | kaśayā | codata | tmanā |
areṇavaḥ | tuvi-jātāḥ | acucyavuḥ | dṛḻhāni | cit | marutaḥ | bhrājat-ṛṣṭayaḥ ||1.168.4||

1.168.5a ko vo'ntarmaruta ṛṣṭividyuto rejati tmanā hanveva jihvayā |
1.168.5c dhanvacyuta iṣāṁ na yāmani purupraiṣā ahanyo naitaśaḥ ||

kaḥ | vaḥ | antaḥ | marutaḥ | ṛṣṭi-vidyutaḥ | rejati | tmanā | hanvā-iva | jihvayā |
dhanva-cyutaḥ | iṣām | na | yāmani | puru-praiṣāḥ | ahanyaḥ | na | etaśaḥ ||1.168.5||

1.168.6a kva svidasya rajaso mahasparaṁ kvāvaraṁ maruto yasminnāyaya |
1.168.6c yaccyāvayatha vithureva saṁhitaṁ vyadriṇā patatha tveṣamarṇavam ||

kva | svit | asya | rajasaḥ | mahaḥ | param | kva | avaram | marutaḥ | yasmin | ā-yaya |
yat | cyavayatha | vithurā-iva | sam-hitam | vi | adriṇā | patatha | tveṣam | arṇavam ||1.168.6||

1.168.7a sātirna vo'mavatī svarvatī tveṣā vipākā marutaḥ pipiṣvatī |
1.168.7c bhadrā vo rātiḥ pṛṇato na dakṣiṇā pṛthujrayī asuryeva jañjatī ||

sātiḥ | na | vaḥ | ama-vatī | svaḥ-vatī | tveṣā | vi-pākā | marutaḥ | pipiṣvatī |
bhadrā | vaḥ | rātiḥ | pṛṇataḥ | na | dakṣiṇā | pṛthu-jrayī | asuryā-iva | jañjatī ||1.168.7||

1.168.8a prati ṣṭobhanti sindhavaḥ pavibhyo yadabhriyāṁ vācamudīrayanti |
1.168.8c ava smayanta vidyutaḥ pṛthivyāṁ yadī ghṛtaṁ marutaḥ pruṣṇuvanti ||

prati | stobhanti | sindhavaḥ | pavi-bhyaḥ | yat | abhriyām | vācam | ut-īrayanti |
ava | smayanta | vi-dyutaḥ | pṛthivyām | yadi | ghṛtam | marutaḥ | pruṣṇuvanti ||1.168.8||

1.168.9a asūta pṛśnirmahate raṇāya tveṣamayāsāṁ marutāmanīkam |
1.168.9c te sapsarāso'janayantābhvamāditsvadhāmiṣirāṁ paryapaśyan ||

asūta | pṛśniḥ | mahate | raṇāya | tveṣam | ayāsām | marutām | anīkam |
te | sapsarāsaḥ | ajanayanta | abhvam | āt | it | svadhām | iṣirām | pari | apaśyan ||1.168.9||

1.168.10a eṣa vaḥ stomo maruta iyaṁ gīrmāndāryasya mānyasya kāroḥ |
1.168.10c eṣā yāsīṣṭa tanve vayāṁ vidyāmeṣaṁ vṛjanaṁ jīradānum ||

eṣaḥ | vaḥ | stomaḥ | marutaḥ | iyam | gīḥ | māndāryasya | mānyasya | kāroḥ |
ā | iṣā | yāsīṣṭa | tanve | vayām | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.168.10||


1.169.1a mahaścittvamindra yata etānmahaścidasi tyajaso varūtā |
1.169.1c sa no vedho marutāṁ cikitvāntsumnā vanuṣva tava hi preṣṭhā ||

mahaḥ | cit | tvam | indra | yataḥ | etān | mahaḥ | cit | asi | tyajasaḥ | varūtā |
saḥ | naḥ | vedhaḥ | marutām | cikitvān | sumnā | vanuṣva | tava | hi | preṣṭhā ||1.169.1||

1.169.2a ayujranta indra viśvakṛṣṭīrvidānāso niṣṣidho martyatrā |
1.169.2c marutāṁ pṛtsutirhāsamānā svarmīḻhasya pradhanasya sātau ||

ayujran | te | indra | viśva-kṛṣṭīḥ | vidānāsaḥ | niḥ-sidhaḥ | martya-trā |
marutām | pṛtsutiḥ | hāsamānā | svaḥ-mīḻhasya | pra-dhanasya | sātau ||1.169.2||

1.169.3a amyaksā ta indra ṛṣṭirasme sanemyabhvaṁ maruto junanti |
1.169.3c agniściddhi ṣmātase śuśukvānāpo na dvīpaṁ dadhati prayāṁsi ||

amyak | sā | te | indra | ṛṣṭiḥ | asme iti | sanemi | abhvam | marutaḥ | junanti |
agniḥ | cit | hi | sma | atase | śuśukvān | āpaḥ | na | dvīpam | dadhati | prayāṁsi ||1.169.3||

1.169.4a tvaṁ tū na indra taṁ rayiṁ dā ojiṣṭhayā dakṣiṇayeva rātim |
1.169.4c stutaśca yāste cakananta vāyoḥ stanaṁ na madhvaḥ pīpayanta vājaiḥ ||

tvam | tu | naḥ | indra | tam | rayim | dāḥ | ojiṣṭhayā | dakṣiṇayā-iva | rātim |
stutaḥ | ca | yāḥ | te | cakananta | vāyoḥ | stanam | na | madhvaḥ | pīpayanta | vājaiḥ ||1.169.4||

1.169.5a tve rāya indra tośatamāḥ praṇetāraḥ kasya cidṛtāyoḥ |
1.169.5c te ṣu ṇo maruto mṛḻayantu ye smā purā gātūyantīva devāḥ ||

tve iti | rāyaḥ | indra | tośa-tamāḥ | pra-netāraḥ | kasya | cit | ṛta-yoḥ |
te | su | naḥ | marutaḥ | mṛḻayantu | ye | sma | purā | gātuyanti-iva | devāḥ ||1.169.5||

1.169.6a prati pra yāhīndra mīḻhuṣo nṝnmahaḥ pārthive sadane yatasva |
1.169.6c adha yadeṣāṁ pṛthubudhnāsa etāstīrthe nāryaḥ pauṁsyāni tasthuḥ ||

prati | pra | yāhi | indra | mīḻhuṣaḥ | nṝn | mahaḥ | pārthive | sadane | yatasva |
adha | yat | eṣām | pṛthu-budhnāsaḥ | etāḥ | tīrthe | na | aryaḥ | pauṁsyāni | tasthuḥ ||1.169.6||

1.169.7a prati ghorāṇāmetānāmayāsāṁ marutāṁ śṛṇva āyatāmupabdiḥ |
1.169.7c ye martyaṁ pṛtanāyantamūmairṛṇāvānaṁ na patayanta sargaiḥ ||

prati | ghorāṇām | etānām | ayāsām | marutām | śṛṇve | ā-yatām | upabdiḥ |
ye | martyam | pṛtanā-yantam | ūmaiḥ | ṛṇa-vānam | na | patayanta | sargaiḥ ||1.169.7||

1.169.8a tvaṁ mānebhya indra viśvajanyā radā marudbhiḥ śurudho goagrāḥ |
1.169.8c stavānebhiḥ stavase deva devairvidyāmeṣaṁ vṛjanaṁ jīradānum ||

tvam | mānebhyaḥ | indra | viśva-janyā | rada | marut-bhiḥ | śurudhaḥ | go-agrāḥ |
stavānebhiḥ | stavase | deva | devaiḥ | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.169.8||


1.170.1a na nūnamasti no śvaḥ kastadveda yadadbhutam |
1.170.1c anyasya cittamabhi saṁcareṇyamutādhītaṁ vi naśyati ||

na | nūnam | asti | no iti | śvaḥ | kaḥ | tat | veda | yat | adbhutam |
anyasya | cittam | abhi | sam-careṇyam | uta | ā-dhītam | vi | naśyati ||1.170.1||

1.170.2a kiṁ na indra jighāṁsasi bhrātaro marutastava |
1.170.2c tebhiḥ kalpasva sādhuyā mā naḥ samaraṇe vadhīḥ ||

kim | naḥ | indra | jighāṁsasi | bhrātaraḥ | marutaḥ | tava |
tebhiḥ | kalpasva | sādhu-yā | mā | naḥ | sam-araṇe | vadhīḥ ||1.170.2||

1.170.3a kiṁ no bhrātaragastya sakhā sannati manyase |
1.170.3c vidmā hi te yathā mano'smabhyaminna ditsasi ||

kim | naḥ | bhrātaḥ | agastya | sakhā | san | ati | manyase |
vidma | hi | te | yathā | manaḥ | asmabhyam | it | na | ditsasi ||1.170.3||

1.170.4a araṁ kṛṇvantu vediṁ samagnimindhatāṁ puraḥ |
1.170.4c tatrāmṛtasya cetanaṁ yajñaṁ te tanavāvahai ||

aram | kṛṇvantu | vedim | sam | agnim | indhatām | puraḥ |
tatra | amṛtasya | cetanam | yajñam | te | tanavāvahai ||1.170.4||

1.170.5a tvamīśiṣe vasupate vasūnāṁ tvaṁ mitrāṇāṁ mitrapate dheṣṭhaḥ |
1.170.5c indra tvaṁ marudbhiḥ saṁ vadasvādha prāśāna ṛtuthā havīṁṣi ||

tvam | īśiṣe | vasu-pate | vasūnām | tvam | mitrāṇām | mitra-pate | dheṣṭhaḥ |
indra | tvam | marut-bhiḥ | sam | vadasva | adha | pra | aśāna | ṛtu-thā | havīṁṣi ||1.170.5||


1.171.1a prati va enā namasāhamemi sūktena bhikṣe sumatiṁ turāṇām |
1.171.1c rarāṇatā maruto vedyābhirni heḻo dhatta vi mucadhvamaśvān ||

prati | vaḥ | enā | namasā | aham | emi | su-uktena | bhikṣe | su-matim | turāṇām |
rarāṇatā | marutaḥ | vedyābhiḥ | ni | heḻaḥ | dhatta | vi | mucadhvam | aśvān ||1.171.1||

1.171.2a eṣa vaḥ stomo maruto namasvānhṛdā taṣṭo manasā dhāyi devāḥ |
1.171.2c upemā yāta manasā juṣāṇā yūyaṁ hi ṣṭhā namasa idvṛdhāsaḥ ||

eṣaḥ | vaḥ | stomaḥ | marutaḥ | namasvān | hṛdā | taṣṭaḥ | manasā | dhāyi | devāḥ |
upa | īm | ā | yāta | manasā | juṣāṇāḥ | yūyam | hi | stha | namasaḥ | it | vṛdhāsaḥ ||1.171.2||

1.171.3a stutāso no maruto mṛḻayantūta stuto maghavā śaṁbhaviṣṭhaḥ |
1.171.3c ūrdhvā naḥ santu komyā vanānyahāni viśvā maruto jigīṣā ||

stutāsaḥ | naḥ | marutaḥ | mṛḻayantu | uta | stutaḥ | magha-vā | śam-bhaviṣṭhaḥ |
ūrdhvā | naḥ | santu | komyā | vanāni | ahāni | viśvā | marutaḥ | jigīṣā ||1.171.3||

1.171.4a asmādahaṁ taviṣādīṣamāṇa indrādbhiyā maruto rejamānaḥ |
1.171.4c yuṣmabhyaṁ havyā niśitānyāsantānyāre cakṛmā mṛḻatā naḥ ||

asmāt | aham | taviṣāt | īṣamāṇaḥ | indrāt | bhiyā | marutaḥ | rejamānaḥ |
yuṣmabhyam | havyā | ni-śitāni | āsan | tāni | āre | cakṛma | mṛḻata | naḥ ||1.171.4||

1.171.5a yena mānāsaścitayanta usrā vyuṣṭiṣu śavasā śaśvatīnām |
1.171.5c sa no marudbhirvṛṣabha śravo dhā ugra ugrebhiḥ sthaviraḥ sahodāḥ ||

yena | mānāsaḥ | citayante | usrāḥ | vi-uṣṭiṣu | śavasā | śaśvatīnām |
saḥ | naḥ | marut-bhiḥ | vṛṣabha | śravaḥ | dhāḥ | ugraḥ | ugrebhiḥ | sthaviraḥ | sahaḥ-dāḥ ||1.171.5||

1.171.6a tvaṁ pāhīndra sahīyaso nṝnbhavā marudbhiravayātaheḻāḥ |
1.171.6c supraketebhiḥ sāsahirdadhāno vidyāmeṣaṁ vṛjanaṁ jīradānum ||

tvam | pāhi | indra | sahīyasaḥ | nṝn | bhava | marut-bhiḥ | avayāta-heḻāḥ |
su-praketebhiḥ | sasahiḥ | dadhānaḥ | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.171.6||


1.172.1a citro vo'stu yāmaścitra ūtī sudānavaḥ |
1.172.1c maruto ahibhānavaḥ ||

citraḥ | vaḥ | astu | yāmaḥ | citraḥ | ūtī | su-dānavaḥ |
marutaḥ | ahi-bhānavaḥ ||1.172.1||

1.172.2a āre sā vaḥ sudānavo maruta ṛñjatī śaruḥ |
1.172.2c āre aśmā yamasyatha ||

āre | sā | vaḥ | su-dānavaḥ | marutaḥ | ṛñjatī | śaruḥ |
āre | aśmā | yam | asyatha ||1.172.2||

1.172.3a tṛṇaskandasya nu viśaḥ pari vṛṅkta sudānavaḥ |
1.172.3c ūrdhvānnaḥ karta jīvase ||

tṛṇa-skandasya | nu | viśaḥ | pari | vṛṅkta | su-dānavaḥ |
ūrdhvān | naḥ | karta | jīvase ||1.172.3||


1.173.1a gāyatsāma nabhanyaṁ yathā verarcāma tadvāvṛdhānaṁ svarvat |
1.173.1c gāvo dhenavo barhiṣyadabdhā ā yatsadmānaṁ divyaṁ vivāsān ||

gāyat | sāma | nabhanyam | yathā | veḥ | arcāma | tat | vavṛdhānam | svaḥ-vat |
gāvaḥ | dhenavaḥ | barhiṣi | adabdhāḥ | ā | yat | sadmānam | divyam | vivāsān ||1.173.1||

1.173.2a arcadvṛṣā vṛṣabhiḥ sveduhavyairmṛgo nāśno ati yajjuguryāt |
1.173.2c pra mandayurmanāṁ gūrta hotā bharate maryo mithunā yajatraḥ ||

arcat | vṛṣā | vṛṣa-bhiḥ | sva-iduhavyaiḥ | mṛgaḥ | na | aśnaḥ | ati | yat | juguryāt |
pra | mandayuḥ | manām | gūrta | hotā | bharate | maryaḥ | mithunā | yajatraḥ ||1.173.2||

1.173.3a nakṣaddhotā pari sadma mitā yanbharadgarbhamā śaradaḥ pṛthivyāḥ |
1.173.3c krandadaśvo nayamāno ruvadgaurantardūto na rodasī caradvāk ||

nakṣat | hotā | pari | sadma | mitā | yan | bharat | garbham | ā | śaradaḥ | pṛthivyāḥ |
krandat | aśvaḥ | nayamānaḥ | ruvat | gauḥ | antaḥ | dūtaḥ | na | rodasī iti | carat | vāk ||1.173.3||

1.173.4a tā karmāṣatarāsmai pra cyautnāni devayanto bharante |
1.173.4c jujoṣadindro dasmavarcā nāsatyeva sugmyo ratheṣṭhāḥ ||

tā | karma | aṣa-tarā | asmai | pra | cyautnāni | deva-yantaḥ | bharante |
jujoṣat | indraḥ | dasma-varcāḥ | nāsatyā-iva | sugmyaḥ | rathe-sthāḥ ||1.173.4||

1.173.5a tamu ṣṭuhīndraṁ yo ha satvā yaḥ śūro maghavā yo ratheṣṭhāḥ |
1.173.5c pratīcaścidyodhīyānvṛṣaṇvānvavavruṣaścittamaso vihantā ||

tam | um̐ iti | stuhi | indram | yaḥ | ha | satvā | yaḥ | śūraḥ | magha-vā | yaḥ | rathe-sthāḥ |
pratīcaḥ | cit | yodhīyān | vṛṣaṇ-vān | vavavruṣaḥ | cit | tamasaḥ | vi-hantā ||1.173.5||

1.173.6a pra yaditthā mahinā nṛbhyo astyaraṁ rodasī kakṣye nāsmai |
1.173.6c saṁ vivya indro vṛjanaṁ na bhūmā bharti svadhāvām̐ opaśamiva dyām ||

pra | yat | itthā | mahinā | nṛ-bhyaḥ | asti | aram | rodasī iti | kakṣye iti | na | asmai |
sam | vivye | indraḥ | vṛjanam | na | bhūma | bharti | svadhā-vān | opaśam-iva | dyām ||1.173.6||

1.173.7a samatsu tvā śūra satāmurāṇaṁ prapathintamaṁ paritaṁsayadhyai |
1.173.7c sajoṣasa indraṁ made kṣoṇīḥ sūriṁ cidye anumadanti vājaiḥ ||

samat-su | tvā | śūra | satām | urāṇam | prapathin-tamam | pari-taṁsayadhyai |
sa-joṣasaḥ | indram | made | kṣoṇīḥ | sūrim | cit | ye | anu-madanti | vājaiḥ ||1.173.7||

1.173.8a evā hi te śaṁ savanā samudra āpo yatta āsu madanti devīḥ |
1.173.8c viśvā te anu joṣyā bhūdgauḥ sūrīm̐ścidyadi dhiṣā veṣi janān ||

eva | hi | te | śam | savanā | samudre | āpaḥ | yat | te | āsu | madanti | devīḥ |
viśvā | te | anu | joṣyā | bhūt | gauḥ | sūrīn | cit | yadi | dhiṣā | veṣi | janān ||1.173.8||

1.173.9a asāma yathā suṣakhāya ena svabhiṣṭayo narāṁ na śaṁsaiḥ |
1.173.9c asadyathā na indro vandaneṣṭhāsturo na karma nayamāna ukthā ||

asāma | yathā | su-sakhāyaḥ | ena | su-abhiṣṭayaḥ | narām | na | śaṁsaiḥ |
asat | yathā | naḥ | indraḥ | vandane-sthāḥ | turaḥ | na | karma | nayamānaḥ | ukthā ||1.173.9||

1.173.10a viṣpardhaso narāṁ na śaṁsairasmākāsadindro vajrahastaḥ |
1.173.10c mitrāyuvo na pūrpatiṁ suśiṣṭau madhyāyuva upa śikṣanti yajñaiḥ ||

vi-spardhasaḥ | narām | na | śaṁsaiḥ | asmāka | asat | indraḥ | vajra-hastaḥ |
mitra-yuvaḥ | na | pūḥ-patim | su-śiṣṭau | madhya-yuvaḥ | upa | śikṣanti | yajñaiḥ ||1.173.10||

1.173.11a yajño hi ṣmendraṁ kaścidṛndhañjuhurāṇaścinmanasā pariyan |
1.173.11c tīrthe nācchā tātṛṣāṇamoko dīrgho na sidhramā kṛṇotyadhvā ||

yajñaḥ | hi | sma | indram | kaḥ | cit | ṛndhan | juhurāṇaḥ | cit | manasā | pari-yan |
tīrthe | na | accha | tatṛṣāṇam | okaḥ | dīrghaḥ | na | sidhram | ā | kṛṇoti | adhvā ||1.173.11||

1.173.12a mo ṣū ṇa indrātra pṛtsu devairasti hi ṣmā te śuṣminnavayāḥ |
1.173.12c mahaścidyasya mīḻhuṣo yavyā haviṣmato maruto vandate gīḥ ||

mo iti | su | naḥ | indra | atra | pṛt-su | devaiḥ | asti | hi | sma | te | śuṣmin | ava-yāḥ |
mahaḥ | cit | yasya | mīḻhuṣaḥ | yavyā | haviṣmataḥ | marutaḥ | vandate | gīḥ ||1.173.12||

1.173.13a eṣa stoma indra tubhyamasme etena gātuṁ harivo vido naḥ |
1.173.13c ā no vavṛtyāḥ suvitāya deva vidyāmeṣaṁ vṛjanaṁ jīradānum ||

eṣaḥ | stomaḥ | indra | tubhyam | asme iti | etena | gātum | hari-vaḥ | vidaḥ | naḥ |
ā | naḥ | vavṛtyāḥ | suvitāya | deva | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.173.13||


1.174.1a tvaṁ rājendra ye ca devā rakṣā nṝnpāhyasura tvamasmān |
1.174.1c tvaṁ satpatirmaghavā nastarutrastvaṁ satyo vasavānaḥ sahodāḥ ||

tvam | rājā | indra | ye | ca | devāḥ | rakṣa | nṝn | pāhi | asura | tvam | asmān |
tvam | sat-patiḥ | magha-vā | naḥ | tarutraḥ | tvam | satyaḥ | vasavānaḥ | sahaḥ-dāḥ ||1.174.1||

1.174.2a dano viśa indra mṛdhravācaḥ sapta yatpuraḥ śarma śāradīrdart |
1.174.2c ṛṇorapo anavadyārṇā yūne vṛtraṁ purukutsāya randhīḥ ||

danaḥ | viśaḥ | indra | mṛdhra-vācaḥ | sapta | yat | puraḥ | śarma | śāradīḥ | dart |
ṛṇoḥ | apaḥ | anavadya | arṇāḥ | yūne | vṛtram | puru-kutsāya | randhīḥ ||1.174.2||

1.174.3a ajā vṛta indra śūrapatnīrdyāṁ ca yebhiḥ puruhūta nūnam |
1.174.3c rakṣo agnimaśuṣaṁ tūrvayāṇaṁ siṁho na dame apāṁsi vastoḥ ||

aja | vṛtaḥ | indra | śūra-patnīḥ | dyām | ca | yebhiḥ | puru-hūta | nūnam |
rakṣo iti | agnim | aśuṣam | tūrvayāṇam | siṁhaḥ | na | dame | apāṁsi | vastoḥ ||1.174.3||

1.174.4a śeṣannu ta indra sasminyonau praśastaye pavīravasya mahnā |
1.174.4c sṛjadarṇāṁsyava yadyudhā gāstiṣṭhaddharī dhṛṣatā mṛṣṭa vājān ||

śeṣan | nu | te | indra | sasmin | yonau | pra-śastaye | pavīravasya | mahnā |
sṛjat | arṇāṁsi | ava | yat | yudhā | gāḥ | tiṣṭhat | harī iti | dhṛṣatā | mṛṣṭa | vājān ||1.174.4||

1.174.5a vaha kutsamindra yasmiñcākantsyūmanyū ṛjrā vātasyāśvā |
1.174.5c pra sūraścakraṁ vṛhatādabhīke'bhi spṛdho yāsiṣadvajrabāhuḥ ||

vaha | kutsam | indra | yasmin | cākan | syūmanyū iti | ṛjrā | vātasya | aśvā |
pra | sūraḥ | cakram | vṛhatāt | abhīke | abhi | spṛdhaḥ | yāsiṣat | vajra-bāhuḥ ||1.174.5||

1.174.6a jaghanvām̐ indra mitrerūñcodapravṛddho harivo adāśūn |
1.174.6c pra ye paśyannaryamaṇaṁ sacāyostvayā śūrtā vahamānā apatyam ||

jaghanvān | indra | mitrerūn | coda-pravṛddhaḥ | hari-vaḥ | adāśūn |
pra | ye | paśyan | aryamaṇam | sacā | āyoḥ | tvayā | śūrtāḥ | vahamānāḥ | apatyam ||1.174.6||

1.174.7a rapatkavirindrārkasātau kṣāṁ dāsāyopabarhaṇīṁ kaḥ |
1.174.7c karattisro maghavā dānucitrā ni duryoṇe kuyavācaṁ mṛdhi śret ||

rapat | kaviḥ | indra | arka-sātau | kṣām | dāsāya | upa-barhaṇīm | kariti kaḥ |
karat | tisraḥ | magha-vā | dānu-citrāḥ | ni | duryoṇe | kuyavācam | mṛdhi | śret ||1.174.7||

1.174.8a sanā tā ta indra navyā āguḥ saho nabho'viraṇāya pūrvīḥ |
1.174.8c bhinatpuro na bhido adevīrnanamo vadharadevasya pīyoḥ ||

sanā | tā | te | indra | navyāḥ | ā | aguḥ | sahaḥ | nabhaḥ | avi-raṇāya | pūrvīḥ |
bhinat | puraḥ | na | bhidaḥ | adevīḥ | nanamaḥ | vadhaḥ | adevasya | pīyoḥ ||1.174.8||

1.174.9a tvaṁ dhunirindra dhunimatīrṛṇorapaḥ sīrā na sravantīḥ |
1.174.9c pra yatsamudramati śūra parṣi pārayā turvaśaṁ yaduṁ svasti ||

tvam | dhuniḥ | indra | dhuni-matīḥ | ṛṇoḥ | apaḥ | sīrāḥ | na | sravantīḥ |
pra | yat | samudram | ati | śūra | parṣi | pāraya | turvaśam | yadum | svasti ||1.174.9||

1.174.10a tvamasmākamindra viśvadha syā avṛkatamo narāṁ nṛpātā |
1.174.10c sa no viśvāsāṁ spṛdhāṁ sahodā vidyāmeṣaṁ vṛjanaṁ jīradānum ||

tvam | asmākam | indra | viśvadha | syāḥ | avṛka-tamaḥ | narām | nṛ-pātā |
saḥ | naḥ | viśvāsām | spṛdhām | sahaḥ-dāḥ | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.174.10||


1.175.1a matsyapāyi te mahaḥ pātrasyeva harivo matsaro madaḥ |
1.175.1c vṛṣā te vṛṣṇa indurvājī sahasrasātamaḥ ||

matsi | apāyi | te | mahaḥ | pātrasya-iva | hari-vaḥ | matsaraḥ | madaḥ |
vṛṣā | te | vṛṣṇe | induḥ | vājī | sahasra-sātamaḥ ||1.175.1||

1.175.2a ā naste gantu matsaro vṛṣā mado vareṇyaḥ |
1.175.2c sahāvām̐ indra sānasiḥ pṛtanāṣāḻamartyaḥ ||

ā | naḥ | te | gantu | matsaraḥ | vṛṣā | madaḥ | vareṇyaḥ |
saha-vān | indra | sānasiḥ | pṛtanāṣāṭ | amartyaḥ ||1.175.2||

1.175.3a tvaṁ hi śūraḥ sanitā codayo manuṣo ratham |
1.175.3c sahāvāndasyumavratamoṣaḥ pātraṁ na śociṣā ||

tvam | hi | śūraḥ | sanitā | codayaḥ | manuṣaḥ | ratham |
saha-vān | dasyum | avratam | oṣaḥ | pātram | na | śociṣā ||1.175.3||

1.175.4a muṣāya sūryaṁ kave cakramīśāna ojasā |
1.175.4c vaha śuṣṇāya vadhaṁ kutsaṁ vātasyāśvaiḥ ||

muṣāya | sūryam | kave | cakram | īśānaḥ | ojasā |
vaha | śuṣṇāya | vadham | kutsam | vātasya | aśvaiḥ ||1.175.4||

1.175.5a śuṣmintamo hi te mado dyumnintama uta kratuḥ |
1.175.5c vṛtraghnā varivovidā maṁsīṣṭhā aśvasātamaḥ ||

śuṣmin-tamaḥ | hi | te | madaḥ | dyumnin-tamaḥ | uta | kratuḥ |
vṛtra-ghnā | varivaḥ-vidā | maṁsīṣṭhāḥ | aśva-sātamaḥ ||1.175.5||

1.175.6a yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha |
1.175.6c tāmanu tvā nividaṁ johavīmi vidyāmeṣaṁ vṛjanaṁ jīradānum ||

yathā | pūrvebhyaḥ | jaritṛ-bhyaḥ | indra | mayaḥ-iva | āpaḥ | na | tṛṣyate | babhūtha |
tām | anu | tvā | ni-vidam | johavīmi | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.175.6||


1.176.1a matsi no vasyaïṣṭaya indramindo vṛṣā viśa |
1.176.1c ṛghāyamāṇa invasi śatrumanti na vindasi ||

matsi | naḥ | vasyaḥ-iṣṭaye | indram | indo iti | vṛṣā | ā | viśa |
ṛghāyamāṇaḥ | invasi | śatrum | anti | na | vindasi ||1.176.1||

1.176.2a tasminnā veśayā giro ya ekaścarṣaṇīnām |
1.176.2c anu svadhā yamupyate yavaṁ na carkṛṣadvṛṣā ||

tasmin | ā | veśaya | giraḥ | yaḥ | ekaḥ | carṣaṇīnām |
anu | svadhā | yam | upyate | yavam | na | carkṛṣat | vṛṣā ||1.176.2||

1.176.3a yasya viśvāni hastayoḥ pañca kṣitīnāṁ vasu |
1.176.3c spāśayasva yo asmadhrugdivyevāśanirjahi ||

yasya | viśvāni | hastayoḥ | pañca | kṣitīnām | vasu |
spāśayasva | yaḥ | asma-dhruk | divyā-iva | aśaniḥ | jahi ||1.176.3||

1.176.4a asunvantaṁ samaṁ jahi dūṇāśaṁ yo na te mayaḥ |
1.176.4c asmabhyamasya vedanaṁ daddhi sūriścidohate ||

asunvantam | samam | jahi | duḥ-naśam | yaḥ | na | te | mayaḥ |
asmabhyam | asya | vedanam | daddhi | sūriḥ | cit | ohate ||1.176.4||

1.176.5a āvo yasya dvibarhaso'rkeṣu sānuṣagasat |
1.176.5c ājāvindrasyendo prāvo vājeṣu vājinam ||

āvaḥ | yasya | dvi-barhasaḥ | arkeṣu | sānuṣak | asat |
ājau | indrasya | indo iti | pra | āvaḥ | vājeṣu | vājinam ||1.176.5||

1.176.6a yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha |
1.176.6c tāmanu tvā nividaṁ johavīmi vidyāmeṣaṁ vṛjanaṁ jīradānum ||

yathā | pūrvebhyaḥ | jaritṛ-bhyaḥ | indra | mayaḥ-iva | āpaḥ | na | tṛṣyate | babhūtha |
tām | anu | tvā | ni-vidam | johavīmi | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.176.6||


1.177.1a ā carṣaṇiprā vṛṣabho janānāṁ rājā kṛṣṭīnāṁ puruhūta indraḥ |
1.177.1c stutaḥ śravasyannavasopa madrigyuktvā harī vṛṣaṇā yāhyarvāṅ ||

ā | carṣaṇi-prāḥ | vṛṣabhaḥ | janānām | rājā | kṛṣṭīnām | puru-hūtaḥ | indraḥ |
stutaḥ | śravasyan | avasā | upa | madrik | yuktvā | harī iti | vṛṣaṇā | ā | yāhi | arvāṅ ||1.177.1||

1.177.2a ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ |
1.177.2c tām̐ ā tiṣṭha tebhirā yāhyarvāṅhavāmahe tvā suta indra some ||

ye | te | vṛṣaṇaḥ | vṛṣabhāsaḥ | indra | brahma-yujaḥ | vṛṣa-rathāsaḥ | atyāḥ |
tān | ā | tiṣṭha | tebhiḥ | ā | yāhi | arvāṅ | havāmahe | tvā | sute | indra | some ||1.177.2||

1.177.3a ā tiṣṭha rathaṁ vṛṣaṇaṁ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni |
1.177.3c yuktvā vṛṣabhyāṁ vṛṣabha kṣitīnāṁ haribhyāṁ yāhi pravatopa madrik ||

ā | tiṣṭha | ratham | vṛṣaṇam | vṛṣā | te | sutaḥ | somaḥ | pari-siktā | madhūni |
yuktvā | vṛṣa-bhyām | vṛṣabha | kṣitīnām | hari-bhyām | yāhi | pra-vatā | upa | madrik ||1.177.3||

1.177.4a ayaṁ yajño devayā ayaṁ miyedha imā brahmāṇyayamindra somaḥ |
1.177.4c stīrṇaṁ barhirā tu śakra pra yāhi pibā niṣadya vi mucā harī iha ||

ayam | yajñaḥ | deva-yāḥ | ayam | miyedhaḥ | imā | brahmāṇi | ayam | indra | somaḥ |
stīrṇam | barhiḥ | ā | tu | śakra | pra | yāhi | piba | ni-sadya | vi | muca | harī iti | iha ||1.177.4||

1.177.5a o suṣṭuta indra yāhyarvāṅupa brahmāṇi mānyasya kāroḥ |
1.177.5c vidyāma vastoravasā gṛṇanto vidyāmeṣaṁ vṛjanaṁ jīradānum ||

o iti | su-stutaḥ | indra | yāhi | arvāṅ | upa | brahmāṇi | mānyasya | kāroḥ |
vidyāma | vastoḥ | avasā | gṛṇantaḥ | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.177.5||


1.178.1a yaddha syā ta indra śruṣṭirasti yayā babhūtha jaritṛbhya ūtī |
1.178.1c mā naḥ kāmaṁ mahayantamā dhagviśvā te aśyāṁ paryāpa āyoḥ ||

yat | ha | syā | te | indra | śruṣṭiḥ | asti | yayā | babhūtha | jaritṛ-bhyaḥ | ūtī |
mā | naḥ | kāmam | mahayantam | ā | dhak | viśvā | te | aśyām | pari | āpaḥ | āyoḥ ||1.178.1||

1.178.2a na ghā rājendra ā dabhanno yā nu svasārā kṛṇavanta yonau |
1.178.2c āpaścidasmai sutukā aveṣangamanna indraḥ sakhyā vayaśca ||

na | gha | rājā | indraḥ | ā | dabhat | naḥ | yā | nu | svasārā | kṛṇavanta | yonau |
āpaḥ | cit | asmai | su-tukāḥ | aveṣan | gamat | naḥ | indraḥ | sakhyā | vayaḥ | ca ||1.178.2||

1.178.3a jetā nṛbhirindraḥ pṛtsu śūraḥ śrotā havaṁ nādhamānasya kāroḥ |
1.178.3c prabhartā rathaṁ dāśuṣa upāka udyantā giro yadi ca tmanā bhūt ||

jetā | nṛ-bhiḥ | indraḥ | pṛt-su | śūraḥ | śrotā | havam | nādhamānasya | kāroḥ |
pra-bhartā | ratham | dāśuṣaḥ | upāke | ut-yantā | giraḥ | yadi | ca | tmanā | bhūt ||1.178.3||

1.178.4a evā nṛbhirindraḥ suśravasyā prakhādaḥ pṛkṣo abhi mitriṇo bhūt |
1.178.4c samarya iṣaḥ stavate vivāci satrākaro yajamānasya śaṁsaḥ ||

eva | nṛ-bhiḥ | indraḥ | su-śravasyā | pra-khādaḥ | pṛkṣaḥ | abhi | mitriṇaḥ | bhūt |
sa-marye | iṣaḥ | stavate | vi-vāci | satrā-karaḥ | yajamānasya | śaṁsaḥ ||1.178.4||

1.178.5a tvayā vayaṁ maghavannindra śatrūnabhi ṣyāma mahato manyamānān |
1.178.5c tvaṁ trātā tvamu no vṛdhe bhūrvidyāmeṣaṁ vṛjanaṁ jīradānum ||

tvayā | vayam | magha-van | indra | śatrūn | abhi | syāma | mahataḥ | manyamānān |
tvam | trātā | tvam | ūm̐ iti | naḥ | vṛdhe | bhūḥ | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.178.5||


1.179.1a pūrvīrahaṁ śaradaḥ śaśramāṇā doṣā vastoruṣaso jarayantīḥ |
1.179.1c mināti śriyaṁ jarimā tanūnāmapyū nu patnīrvṛṣaṇo jagamyuḥ ||

pūrvīḥ | aham | śaradaḥ | śaśramāṇā | doṣāḥ | vastoḥ | uṣasaḥ | jarayantīḥ |
mināti | śriyam | jarimā | tanūnām | api | ūm̐ iti | nu | patnīḥ | vṛṣaṇaḥ | jagamyuḥ ||1.179.1||

1.179.2a ye ciddhi pūrva ṛtasāpa āsantsākaṁ devebhiravadannṛtāni |
1.179.2c te cidavāsurnahyantamāpuḥ samū nu patnīrvṛṣabhirjagamyuḥ ||

ye | cit | hi | pūrve | ṛta-sāpaḥ | āsan | sākam | devebhiḥ | avadan | ṛtāni |
te | cit | ava | asuḥ | nahi | antam | āpuḥ | sam | ūm̐ iti | nu | patnīḥ | vṛṣa-bhiḥ | jagamyuḥ ||1.179.2||

1.179.3a na mṛṣā śrāntaṁ yadavanti devā viśvā itspṛdho abhyaśnavāva |
1.179.3c jayāvedatra śatanīthamājiṁ yatsamyañcā mithunāvabhyajāva ||

na | mṛṣā | śrāntam | yat | avanti | devāḥ | viśvāḥ | it | spṛdhaḥ | abhi | aśnavāva |
jayāva | it | atra | śata-nītham | ājim | yat | samyañcā | mithunau | abhi | ajāva ||1.179.3||

1.179.4a nadasya mā rudhataḥ kāma āgannita ājāto amutaḥ kutaścit |
1.179.4c lopāmudrā vṛṣaṇaṁ nī riṇāti dhīramadhīrā dhayati śvasantam ||

nadasya | mā | rudhataḥ | kāmaḥ | ā | agan | itaḥ | ā-jātaḥ | amutaḥ | kutaḥ | cit |
lopāmudrā | vṛṣaṇam | niḥ | riṇāti | dhīram | adhīrā | dhayati | śvasantam ||1.179.4||

1.179.5a imaṁ nu somamantito hṛtsu pītamupa bruve |
1.179.5c yatsīmāgaścakṛmā tatsu mṛḻatu pulukāmo hi martyaḥ ||

imam | nu | somam | antitaḥ | hṛt-su | pītam | upa | bruve |
yat | sīm | āgaḥ | cakṛma | tat | su | mṛḻatu | pulu-kāmaḥ | hi | martyaḥ ||1.179.5||

1.179.6a agastyaḥ khanamānaḥ khanitraiḥ prajāmapatyaṁ balamicchamānaḥ |
1.179.6c ubhau varṇāvṛṣirugraḥ pupoṣa satyā deveṣvāśiṣo jagāma ||

agastyaḥ | khanamānaḥ | khanitraiḥ | pra-jām | apatyam | balam | icchamānaḥ |
ubhau | varṇau | ṛṣiḥ | ugraḥ | pupoṣa | satyāḥ | deveṣu | ā-śiṣaḥ | jagāma ||1.179.6||


1.180.1a yuvo rajāṁsi suyamāso aśvā ratho yadvāṁ paryarṇāṁsi dīyat |
1.180.1c hiraṇyayā vāṁ pavayaḥ pruṣāyanmadhvaḥ pibantā uṣasaḥ sacethe ||

yuvoḥ | rajāṁsi | su-yamāsaḥ | aśvāḥ | rathaḥ | yat | vām | pari | arṇāṁsi | dīyat |
hiraṇyayāḥ | vām | pavayaḥ | pruṣāyan | madhvaḥ | pibantau | uṣasaḥ | sacethe iti ||1.180.1||

1.180.2a yuvamatyasyāva nakṣatho yadvipatmano naryasya prayajyoḥ |
1.180.2c svasā yadvāṁ viśvagūrtī bharāti vājāyeṭṭe madhupāviṣe ca ||

yuvam | atyasya | ava | nakṣathaḥ | yat | vi-patmanaḥ | naryasya | pra-yajyoḥ |
svasā | yat | vām | viśvagūrtī iti viśva-gūrtī | bharāti | vājāya | īṭṭe | madhu-pau | iṣe | ca ||1.180.2||

1.180.3a yuvaṁ paya usriyāyāmadhattaṁ pakvamāmāyāmava pūrvyaṁ goḥ |
1.180.3c antaryadvanino vāmṛtapsū hvāro na śuciryajate haviṣmān ||

yuvam | payaḥ | usriyāyām | adhattam | pakvam | āmāyām | ava | pūrvyam | goḥ |
antaḥ | yat | vaninaḥ | vām | ṛtapsū ityṛta-psū | hvāraḥ | na | śuciḥ | yajate | haviṣmān ||1.180.3||

1.180.4a yuvaṁ ha gharmaṁ madhumantamatraye'po na kṣodo'vṛṇītameṣe |
1.180.4c tadvāṁ narāvaśvinā paśvaïṣṭī rathyeva cakrā prati yanti madhvaḥ ||

yuvam | ha | gharmam | madhu-mantam | atraye | apaḥ | na | kṣodaḥ | avṛṇītam | eṣe |
tat | vām | narau | aśvinā | paśvaḥ-iṣṭiḥ | rathyā-iva | cakrā | prati | yanti | madhvaḥ ||1.180.4||

1.180.5a ā vāṁ dānāya vavṛtīya dasrā goroheṇa taugryo na jivriḥ |
1.180.5c apaḥ kṣoṇī sacate māhinā vāṁ jūrṇo vāmakṣuraṁhaso yajatrā ||

ā | vām | dānāya | vavṛtīya | dasrā | goḥ | ohena | taugryaḥ | na | jivriḥ |
apaḥ | kṣoṇī iti | sacate | māhinā | vām | jūrṇaḥ | vām | akṣuḥ | aṁhasaḥ | yajatrā ||1.180.5||

1.180.6a ni yadyuvethe niyutaḥ sudānū upa svadhābhiḥ sṛjathaḥ puraṁdhim |
1.180.6c preṣadveṣadvāto na sūrirā mahe dade suvrato na vājam ||

ni | yat | yuvethe iti | ni-yutaḥ | sudānū iti su-dānū | upa | svadhābhiḥ | sṛjathaḥ | puram-dhim |
preṣat | veṣat | vātaḥ | na | sūriḥ | ā | mahe | dade | su-vrataḥ | na | vājam ||1.180.6||

1.180.7a vayaṁ ciddhi vāṁ jaritāraḥ satyā vipanyāmahe vi paṇirhitāvān |
1.180.7c adhā ciddhi ṣmāśvināvanindyā pātho hi ṣmā vṛṣaṇāvantidevam ||

vayam | cit | hi | vām | jaritāraḥ | satyāḥ | vipanyāmahe | vi | paṇiḥ | hita-vān |
adha | cit | hi | sma | aśvinau | anindyā | pāthaḥ | hi | sma | vṛṣaṇau | anti-devam ||1.180.7||

1.180.8a yuvāṁ ciddhi ṣmāśvināvanu dyūnvirudrasya prasravaṇasya sātau |
1.180.8c agastyo narāṁ nṛṣu praśastaḥ kārādhunīva citayatsahasraiḥ ||

yuvām | cit | hi | sma | aśvinau | anu | dyūn | vi-rudrasya | pra-sravaṇasya | sātau |
agastyaḥ | narām | nṛṣu | pra-śastaḥ | kārādhunī-iva | citayat | sahasraiḥ ||1.180.8||

1.180.9a pra yadvahethe mahinā rathasya pra spandrā yātho manuṣo na hotā |
1.180.9c dhattaṁ sūribhya uta vā svaśvyaṁ nāsatyā rayiṣācaḥ syāma ||

pra | yat | vahethe iti | mahinā | rathasya | pra | spandrā | yāthaḥ | manuṣaḥ | na | hotā |
dhattam | sūri-bhyaḥ | uta | vā | su-aśvyam | nāsatyā | rayi-sācaḥ | syāma ||1.180.9||

1.180.10a taṁ vāṁ rathaṁ vayamadyā huvema stomairaśvinā suvitāya navyam |
1.180.10c ariṣṭanemiṁ pari dyāmiyānaṁ vidyāmeṣaṁ vṛjanaṁ jīradānum ||

tam | vām | ratham | vayam | adya | huvema | stomaiḥ | aśvinā | suvitāya | navyam |
ariṣṭa-nemim | pari | dyām | iyānam | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.180.10||


1.181.1a kadu preṣṭāviṣāṁ rayīṇāmadhvaryantā yadunninītho apām |
1.181.1c ayaṁ vāṁ yajño akṛta praśastiṁ vasudhitī avitārā janānām ||

kat | ūm̐ iti | preṣṭhau | iṣām | rayīṇām | adhvaryantā | yat | ut-ninīthaḥ | apām |
ayam | vām | yajñaḥ | akṛta | pra-śastim | vasudhitī iti vasu-dhitī | avitārā | janānām ||1.181.1||

1.181.2a ā vāmaśvāsaḥ śucayaḥ payaspā vātaraṁhaso divyāso atyāḥ |
1.181.2c manojuvo vṛṣaṇo vītapṛṣṭhā eha svarājo aśvinā vahantu ||

ā | vām | aśvāsaḥ | śucayaḥ | payaḥ-pāḥ | vāta-raṁhasaḥ | divyāsaḥ | atyāḥ |
manaḥ-juvaḥ | vṛṣaṇaḥ | vīta-pṛṣṭhāḥ | ā | iha | sva-rājaḥ | aśvinā | vahantu ||1.181.2||

1.181.3a ā vāṁ ratho'vanirna pravatvāntsṛpravandhuraḥ suvitāya gamyāḥ |
1.181.3c vṛṣṇaḥ sthātārā manaso javīyānahaṁpūrvo yajato dhiṣṇyā yaḥ ||

ā | vām | rathaḥ | avaniḥ | na | pravatvān | sṛpra-vandhuraḥ | suvitāya | gamyāḥ |
vṛṣṇaḥ | sthātārā | manasaḥ | javīyān | aham-pūrvaḥ | yajataḥ | dhiṣṇyā | yaḥ ||1.181.3||

1.181.4a iheha jātā samavāvaśītāmarepasā tanvā nāmabhiḥ svaiḥ |
1.181.4c jiṣṇurvāmanyaḥ sumakhasya sūrirdivo anyaḥ subhagaḥ putra ūhe ||

iha-iha | jātā | sam | avāvaśītām | arepasā | tanvā | nāma-bhiḥ | svaiḥ |
jiṣṇuḥ | vām | anyaḥ | su-makhasya | sūriḥ | divaḥ | anyaḥ | su-bhagaḥ | putraḥ | ūhe ||1.181.4||

1.181.5a pra vāṁ niceruḥ kakuho vaśām̐ anu piśaṅgarūpaḥ sadanāni gamyāḥ |
1.181.5c harī anyasya pīpayanta vājairmathrā rajāṁsyaśvinā vi ghoṣaiḥ ||

pra | vām | ni-ceruḥ | kakuhaḥ | vaśān | anu | piśaṅga-rūpaḥ | sadanāni | gamyāḥ |
harī iti | anyasya | pīpayanta | vājaiḥ | mathrā | rajāṁsi | aśvinā | vi | ghoṣaiḥ ||1.181.5||

1.181.6a pra vāṁ śaradvānvṛṣabho na niṣṣāṭ pūrvīriṣaścarati madhva iṣṇan |
1.181.6c evairanyasya pīpayanta vājairveṣantīrūrdhvā nadyo na āguḥ ||

pra | vām | śarat-vān | vṛṣabhaḥ | na | niṣṣāṭ | pūrvīḥ | iṣaḥ | carati | madhvaḥ | iṣṇan |
evaiḥ | anyasya | pīpayanta | vājaiḥ | veṣantīḥ | ūrdhvāḥ | nadyaḥ | naḥ | ā | aguḥ ||1.181.6||

1.181.7a asarji vāṁ sthavirā vedhasā gīrbāḻhe aśvinā tredhā kṣarantī |
1.181.7c upastutāvavataṁ nādhamānaṁ yāmannayāmañchṛṇutaṁ havaṁ me ||

asarji | vām | sthavirā | vedhasā | gīḥ | bāḻhe | aśvinā | tredhā | kṣarantī |
upa-stutau | avatam | nādhamānam | yāman | ayāman | śṛṇutam | havam | me ||1.181.7||

1.181.8a uta syā vāṁ ruśato vapsaso gīstribarhiṣi sadasi pinvate nṝn |
1.181.8c vṛṣā vāṁ megho vṛṣaṇā pīpāya gorna seke manuṣo daśasyan ||

uta | syā | vām | ruśataḥ | vapsasaḥ | gīḥ | tri-barhiṣi | sadasi | pinvate | nṝn |
vṛṣā | vām | meghaḥ | vṛṣaṇā | pīpāya | goḥ | na | seke | manuṣaḥ | daśasyan ||1.181.8||

1.181.9a yuvāṁ pūṣevāśvinā puraṁdhiragnimuṣāṁ na jarate haviṣmān |
1.181.9c huve yadvāṁ varivasyā gṛṇāno vidyāmeṣaṁ vṛjanaṁ jīradānum ||

yuvām | pūṣā-iva | aśvinā | puram-dhiḥ | agnim | uṣām | na | jarate | haviṣmān |
huve | yat | vām | varivasyā | gṛṇānaḥ | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.181.9||


1.182.1a abhūdidaṁ vayunamo ṣu bhūṣatā ratho vṛṣaṇvānmadatā manīṣiṇaḥ |
1.182.1c dhiyaṁjinvā dhiṣṇyā viśpalāvasū divo napātā sukṛte śucivratā ||

abhūt | idam | vayunam | o iti | su | bhūṣata | rathaḥ | vṛṣaṇ-vān | madata | manīṣiṇaḥ |
dhiyam-jinvā | dhiṣṇyā | viśpalāvasū iti | divaḥ | napātā | su-kṛte | śuci-vratā ||1.182.1||

1.182.2a indratamā hi dhiṣṇyā maruttamā dasrā daṁsiṣṭhā rathyā rathītamā |
1.182.2c pūrṇaṁ rathaṁ vahethe madhva ācitaṁ tena dāśvāṁsamupa yātho aśvinā ||

indra-tamā | hi | dhiṣṇyā | marut-tamā | dasrā | daṁsiṣṭhā | rathyā | rathi-tamā |
pūrṇam | ratham | vahethe iti | madhvaḥ | ā-citam | tena | dāśvāṁsam | upa | yāthaḥ | aśvinā ||1.182.2||

1.182.3a kimatra dasrā kṛṇuthaḥ kimāsāthe jano yaḥ kaścidahavirmahīyate |
1.182.3c ati kramiṣṭaṁ jurataṁ paṇerasuṁ jyotirviprāya kṛṇutaṁ vacasyave ||

kim | atra | dasrā | kṛṇuthaḥ | kim | āsāthe iti | janaḥ | yaḥ | kaḥ | cit | ahaviḥ | mahīyate |
ati | kramiṣṭam | juratam | paṇeḥ | asum | jyotiḥ | viprāya | kṛṇutam | vacasyave ||1.182.3||

1.182.4a jambhayatamabhito rāyataḥ śuno hataṁ mṛdho vidathustānyaśvinā |
1.182.4c vācaṁvācaṁ jaritū ratninīṁ kṛtamubhā śaṁsaṁ nāsatyāvataṁ mama ||

jambhayatam | abhitaḥ | rāyataḥ | śunaḥ | hatam | mṛdhaḥ | vidathuḥ | tāni | aśvinā |
vācam-vācam | jarituḥ | ratninīm | kṛtam | ubhā | saṁsam | nāsatyā | avatam | mama ||1.182.4||

1.182.5a yuvametaṁ cakrathuḥ sindhuṣu plavamātmanvantaṁ pakṣiṇaṁ taugryāya kam |
1.182.5c yena devatrā manasā nirūhathuḥ supaptanī petathuḥ kṣodaso mahaḥ ||

yuvam | etam | cakratuḥ | sindhuṣu | plavam | ātman-vantam | pakṣiṇam | taugryāya | kam |
yena | deva-trā | manasā | niḥ-ūhathuḥ | su-paptani | petathuḥ | kṣodasaḥ | mahaḥ ||1.182.5||

1.182.6a avaviddhaṁ taugryamapsvantaranārambhaṇe tamasi praviddham |
1.182.6c catasro nāvo jaṭhalasya juṣṭā udaśvibhyāmiṣitāḥ pārayanti ||

ava-viddham | taugryam | ap-su | antaḥ | anārambhaṇe | tamasi | pra-viddham |
catasraḥ | nāvaḥ | jaṭhalasya | juṣṭāḥ | ut | aśvi-bhyām | iṣitāḥ | pārayanti ||1.182.6||

1.182.7a kaḥ svidvṛkṣo niṣṭhito madhye arṇaso yaṁ taugryo nādhitaḥ paryaṣasvajat |
1.182.7c parṇā mṛgasya patarorivārabha udaśvinā ūhathuḥ śromatāya kam ||

kaḥ | svit | vṛkṣaḥ | niḥ-sthitaḥ | madhye | arṇasaḥ | yam | taugryaḥ | nādhitaḥ | pari-asasvajat |
parṇā | mṛgasya | pataroḥ-iva | ā-rabhe | ut | aśvinau | ūhathuḥ | śromatāya | kam ||1.182.7||

1.182.8a tadvāṁ narā nāsatyāvanu ṣyādyadvāṁ mānāsa ucathamavocan |
1.182.8c asmādadya sadasaḥ somyādā vidyāmeṣaṁ vṛjanaṁ jīradānum ||

tat | vām | narā | nāsatyau | anu | syāt | yat | vām | mānāsaḥ | ucatham | avocan |
asmāt | adya | sadasaḥ | somyāt | ā | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.182.8||


1.183.1a taṁ yuñjāthāṁ manaso yo javīyāntrivandhuro vṛṣaṇā yastricakraḥ |
1.183.1c yenopayāthaḥ sukṛto duroṇaṁ tridhātunā patatho virna parṇaiḥ ||

tam | yuñjāthām | manasaḥ | yaḥ | javīyān | tri-vandhuraḥ | vṛṣaṇā | yaḥ | tri-cakraḥ |
yena | upa-yāthaḥ | su-kṛtaḥ | duroṇam | tri-dhātunā | patathaḥ | viḥ | na | parṇaiḥ ||1.183.1||

1.183.2a suvṛdratho vartate yannabhi kṣāṁ yattiṣṭhathaḥ kratumantānu pṛkṣe |
1.183.2c vapurvapuṣyā sacatāmiyaṁ gīrdivo duhitroṣasā sacethe ||

su-vṛt | rathaḥ | vartate | yan | abhi | kṣām | yat | tiṣṭhathaḥ | kratu-mantā | anu | pṛkṣe |
vapuḥ | vapuṣyā | sacatām | iyam | gīḥ | divaḥ | duhitrā | uṣasā | sacethe iti ||1.183.2||

1.183.3a ā tiṣṭhataṁ suvṛtaṁ yo ratho vāmanu vratāni vartate haviṣmān |
1.183.3c yena narā nāsatyeṣayadhyai vartiryāthastanayāya tmane ca ||

ā | tiṣṭhatam | su-vṛtam | yaḥ | rathaḥ | vām | anu | vratāni | vartate | haviṣmān |
yena | narā | nāsatyā | iṣayadhyai | vartiḥ | yāthaḥ | tanayāya | tmane | ca ||1.183.3||

1.183.4a mā vāṁ vṛko mā vṛkīrā dadharṣīnmā pari varktamuta māti dhaktam |
1.183.4c ayaṁ vāṁ bhāgo nihita iyaṁ gīrdasrāvime vāṁ nidhayo madhūnām ||

mā | vām | vṛkaḥ | mā | vṛkīḥ | ā | dadharṣīt | mā | pari | varktam | uta | mā | ati | dhaktam |
ayam | vām | bhāgaḥ | ni-hitaḥ | iyam | gīḥ | dasrau | ime | vām | ni-dhayaḥ | madhūnām ||1.183.4||

1.183.5a yuvāṁ gotamaḥ purumīḻho atrirdasrā havate'vase haviṣmān |
1.183.5c diśaṁ na diṣṭāmṛjūyeva yantā me havaṁ nāsatyopa yātam ||

yuvām | gotamaḥ | puru-mīḻhaḥ | atriḥ | dasrā | havate | avase | haviṣmān |
diśam | na | diṣṭām | ṛjuyā-iva | yantā | ā | me | havam | nāsatyā | upa | yātam ||1.183.5||

1.183.6a atāriṣma tamasaspāramasya prati vāṁ stomo aśvināvadhāyi |
1.183.6c eha yātaṁ pathibhirdevayānairvidyāmeṣaṁ vṛjanaṁ jīradānum ||

atāriṣma | tamasaḥ | pāram | asya | prati | vām | stomaḥ | aśvinau | adhāyi |
ā | iha | yātam | pathi-bhiḥ | deva-yānaiḥ | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.183.6||


1.184.1a tā vāmadya tāvaparaṁ huvemocchantyāmuṣasi vahnirukthaiḥ |
1.184.1c nāsatyā kuha citsantāvaryo divo napātā sudāstarāya ||

tā | vām | adya | tau | aparam | huvema | ucchantyām | uṣasi | vahniḥ | ukthaiḥ |
nāsatyā | kuha | cit | santau | aryaḥ | divaḥ | napātā | sudāḥ-tarāya ||1.184.1||

1.184.2a asme ū ṣu vṛṣaṇā mādayethāmutpaṇīm̐rhatamūrmyā madantā |
1.184.2c śrutaṁ me acchoktibhirmatīnāmeṣṭā narā nicetārā ca karṇaiḥ ||

asme iti | ūm̐ iti | su | vṛṣaṇā | mādayethām | ut | paṇīn | hatam | ūrmyā | madantā |
śrutam | me | acchokti-bhiḥ | matīnām | eṣṭā | narā | ni-cetārā | ca | karṇaiḥ ||1.184.2||

1.184.3a śriye pūṣanniṣukṛteva devā nāsatyā vahatuṁ sūryāyāḥ |
1.184.3c vacyante vāṁ kakuhā apsu jātā yugā jūrṇeva varuṇasya bhūreḥ ||

śriye | pūṣan | iṣukṛtā-iva | devā | nāsatyā | vahatum | sūryāyāḥ |
vacyante | vām | kakuhāḥ | ap-su | jātāḥ | yugā | jūrṇā-iva | varuṇasya | bhūreḥ ||1.184.3||

1.184.4a asme sā vāṁ mādhvī rātirastu stomaṁ hinotaṁ mānyasya kāroḥ |
1.184.4c anu yadvāṁ śravasyā sudānū suvīryāya carṣaṇayo madanti ||

asme iti | sā | vām | mādhvī iti | rātiḥ | astu | stomam | hinotam | mānyasya | kāroḥ |
anu | yat | vām | śravasyā | sudānū iti su-dānū | su-vīryāya | carṣaṇayaḥ | madanti ||1.184.4||

1.184.5a eṣa vāṁ stomo aśvināvakāri mānebhirmaghavānā suvṛkti |
1.184.5c yātaṁ vartistanayāya tmane cāgastye nāsatyā madantā ||

eṣaḥ | vām | stomaḥ | aśvinau | akāri | mānebhiḥ | magha-vānā | su-vṛkti |
yātam | vartiḥ | tanayāya | tmane | ca | agastye | nāsatyā | madantā ||1.184.5||

1.184.6a atāriṣma tamasaspāramasya prati vāṁ stomo aśvināvadhāyi |
1.184.6c eha yātaṁ pathibhirdevayānairvidyāmeṣaṁ vṛjanaṁ jīradānum ||

atāriṣma | tamasaḥ | pāram | asya | prati | vām | stomaḥ | aśvinau | adhāyi |
ā | iha | yātam | pathi-bhiḥ | deva-yānaiḥ | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.184.6||


1.185.1a katarā pūrvā katarāparāyoḥ kathā jāte kavayaḥ ko vi veda |
1.185.1c viśvaṁ tmanā bibhṛto yaddha nāma vi vartete ahanī cakriyeva ||

katarā | pūrvā | katarā | aparā | ayoḥ | kathā | jāte iti | kavayaḥ | kaḥ | vi | veda |
viśvam | tmanā | bibhṛtaḥ | yat | ha | nāma | vi | vartete | ahanī iti | cakriyā-iva ||1.185.1||

1.185.2a bhūriṁ dve acarantī carantaṁ padvantaṁ garbhamapadī dadhāte |
1.185.2c nityaṁ na sūnuṁ pitrorupasthe dyāvā rakṣataṁ pṛthivī no abhvāt ||

bhūri | dve iti | acarantī iti | carantam | pat-vantam | garbham | apadī iti | dadhāte iti |
nityam | na | sūnum | pitroḥ | upa-sthe | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt ||1.185.2||

1.185.3a aneho dātramaditeranarvaṁ huve svarvadavadhaṁ namasvat |
1.185.3c tadrodasī janayataṁ jaritre dyāvā rakṣataṁ pṛthivī no abhvāt ||

anehaḥ | dātram | aditeḥ | anarvam | huve | svaḥ-vat | avadham | namasvat |
tat | rodasī iti | janayatam | jaritre | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt ||1.185.3||

1.185.4a atapyamāne avasāvantī anu ṣyāma rodasī devaputre |
1.185.4c ubhe devānāmubhayebhirahnāṁ dyāvā rakṣataṁ pṛthivī no abhvāt ||

atapyamāne iti | avasā | avantī iti | anu | syāma | rodasī iti | devaputre iti deva-putre |
ubhe iti | devānām | ubhayebhiḥ | ahnām | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt ||1.185.4||

1.185.5a saṁgacchamāne yuvatī samante svasārā jāmī pitrorupasthe |
1.185.5c abhijighrantī bhuvanasya nābhiṁ dyāvā rakṣataṁ pṛthivī no abhvāt ||

saṁgacchamāne iti sam-gacchamāne | yuvatī iti | samante iti sam-ante | svasārā | jāmī iti | pitroḥ | upa-sthe |
abhijighrantī ityabhi-jighrantī | bhuvanasya | nābhim | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt ||1.185.5||

1.185.6a urvī sadmanī bṛhatī ṛtena huve devānāmavasā janitrī |
1.185.6c dadhāte ye amṛtaṁ supratīke dyāvā rakṣataṁ pṛthivī no abhvāt ||

urvī iti | sadmanī iti | bṛhatī iti | ṛtena | huve | devānām | avasā | janitrī iti |
dadhāte iti | ye iti | amṛtam | supratīke iti su-pratīke | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt ||1.185.6||

1.185.7a urvī pṛthvī bahule dūreante upa bruve namasā yajñe asmin |
1.185.7c dadhāte ye subhage supratūrtī dyāvā rakṣataṁ pṛthivī no abhvāt ||

urvī iti | pṛthvī iti | bahule iti | dūreante iti dūre-ante | upa | bruve | namasā | yajñe | asmin |
dadhāte iti | ye iti | subhage iti su-bhage | supratūrtī iti su-pratūrtī | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt ||1.185.7||

1.185.8a devānvā yaccakṛmā kaccidāgaḥ sakhāyaṁ vā sadamijjāspatiṁ vā |
1.185.8c iyaṁ dhīrbhūyā avayānameṣāṁ dyāvā rakṣataṁ pṛthivī no abhvāt ||

devān | vā | yat | cakṛma | kat | cit | āgaḥ | sakhāyam | vā | sadam | it | jāḥ-patim | vā |
iyam | dhīḥ | bhūyāḥ | ava-yānam | eṣām | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt ||1.185.8||

1.185.9a ubhā śaṁsā naryā māmaviṣṭāmubhe māmūtī avasā sacetām |
1.185.9c bhūri cidaryaḥ sudāstarāyeṣā madanta iṣayema devāḥ ||

ubhā | śaṁsā | naryā | mām | aviṣṭām | ubhe iti | mām | ūtī iti | avasā | sacetām |
bhūri | cit | aryaḥ | sudāḥ-tarāya | iṣā | madantaḥ | iṣayema | devāḥ ||1.185.9||

1.185.10a ṛtaṁ dive tadavocaṁ pṛthivyā abhiśrāvāya prathamaṁ sumedhāḥ |
1.185.10c pātāmavadyādduritādabhīke pitā mātā ca rakṣatāmavobhiḥ ||

ṛtam | dive | tat | avocam | pṛthivyai | abhi-śrāvāya | prathamam | su-medhāḥ |
pātām | avadyāt | duḥ-itāt | abhīke | pitā | mātā | ca | rakṣatām | avaḥ-bhiḥ ||1.185.10||

1.185.11a idaṁ dyāvāpṛthivī satyamastu pitarmātaryadihopabruve vām |
1.185.11c bhūtaṁ devānāmavame avobhirvidyāmeṣaṁ vṛjanaṁ jīradānum ||

idam | dyāvāpṛthivī iti | satyam | astu | pitaḥ | mātaḥ | yat | iha | upa-bruve | vām |
bhūtam | devānām | avame iti | avaḥ-bhiḥ | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.185.11||


1.186.1a ā na iḻābhirvidathe suśasti viśvānaraḥ savitā deva etu |
1.186.1c api yathā yuvāno matsathā no viśvaṁ jagadabhipitve manīṣā ||

ā | naḥ | iḻābhiḥ | vidathe | su-śasti | viśvānaraḥ | savitā | devaḥ | etu |
api | yathā | yuvānaḥ | matsatha | naḥ | viśvam | jagat | abhi-pitve | manīṣā ||1.186.1||

1.186.2a ā no viśva āskrā gamantu devā mitro aryamā varuṇaḥ sajoṣāḥ |
1.186.2c bhuvanyathā no viśve vṛdhāsaḥ karantsuṣāhā vithuraṁ na śavaḥ ||

ā | naḥ | viśve | āskrāḥ | gamantu | devāḥ | mitraḥ | aryamā | varuṇaḥ | sa-joṣāḥ |
bhuvan | yathā | naḥ | viśve | vṛdhāsaḥ | karan | su-sahā | vithuram | na | śavaḥ ||1.186.2||

1.186.3a preṣṭhaṁ vo atithiṁ gṛṇīṣe'gniṁ śastibhisturvaṇiḥ sajoṣāḥ |
1.186.3c asadyathā no varuṇaḥ sukīrtiriṣaśca parṣadarigūrtaḥ sūriḥ ||

preṣṭham | vaḥ | atithim | gṛṇīṣe | agnim | śasti-bhiḥ | turvaṇiḥ | sa-joṣāḥ |
asat | yathā | naḥ | varuṇaḥ | su-kīrtiḥ | iṣaḥ | ca | parṣat | ari-gūrtaḥ | sūriḥ ||1.186.3||

1.186.4a upa va eṣe namasā jigīṣoṣāsānaktā sudugheva dhenuḥ |
1.186.4c samāne ahanvimimāno arkaṁ viṣurūpe payasi sasminnūdhan ||

upa | vaḥ | ā | iṣe | namasā | jigīṣā | uṣasānaktā | sudughā-iva | dhenuḥ |
samāne | ahan | vi-mimānaḥ | arkam | viṣu-rūpe | payasi | sasmin | ūdhan ||1.186.4||

1.186.5a uta no'hirbudhnyo mayaskaḥ śiśuṁ na pipyuṣīva veti sindhuḥ |
1.186.5c yena napātamapāṁ junāma manojuvo vṛṣaṇo yaṁ vahanti ||

uta | naḥ | ahiḥ | budhnyaḥ | mayaḥ | kariti kaḥ | śiśum | na | pipyuṣī-iva | veti | sindhuḥ |
yena | napātam | apām | junāma | manaḥ-juvaḥ | vṛṣaṇaḥ | yam | vahanti ||1.186.5||

1.186.6a uta na īṁ tvaṣṭā gantvacchā smatsūribhirabhipitve sajoṣāḥ |
1.186.6c ā vṛtrahendraścarṣaṇiprāstuviṣṭamo narāṁ na iha gamyāḥ ||

uta | naḥ | īm | tvaṣṭā | ā | gantu | accha | smat | sūri-bhiḥ | abhi-pitve | sa-joṣāḥ |
ā | vṛtra-hā | indraḥ | carṣaṇi-prāḥ | tuviḥ-tamaḥ | narām | naḥ | iha | gamyāḥ ||1.186.6||

1.186.7a uta na īṁ matayo'śvayogāḥ śiśuṁ na gāvastaruṇaṁ rihanti |
1.186.7c tamīṁ giro janayo na patnīḥ surabhiṣṭamaṁ narāṁ nasanta ||

uta | naḥ | īm | matayaḥ | aśva-yogāḥ | śiśum | na | gāvaḥ | taruṇam | rihanti |
tam | īm | giraḥ | janayaḥ | na | patnīḥ | surabhiḥ-tamam | narām | nasanta ||1.186.7||

1.186.8a uta na īṁ maruto vṛddhasenāḥ smadrodasī samanasaḥ sadantu |
1.186.8c pṛṣadaśvāso'vanayo na rathā riśādaso mitrayujo na devāḥ ||

uta | naḥ | īm | marutaḥ | vṛddha-senāḥ | smat | rodasī iti | sa-manasaḥ | sadantu |
pṛṣat-aśvāsaḥ | avanayaḥ | na | rathāḥ | riśādasaḥ | mitra-yujaḥ | na | devāḥ ||1.186.8||

1.186.9a pra nu yadeṣāṁ mahinā cikitre pra yuñjate prayujaste suvṛkti |
1.186.9c adha yadeṣāṁ sudine na śarurviśvameriṇaṁ pruṣāyanta senāḥ ||

pra | nu | yat | eṣām | mahinā | cikitre | pra | yuñjate | pra-yujaḥ | te | su-vṛkti |
adha | yat | eṣām | su-dine | na | śaruḥ | viśvam | ā | iriṇam | pruṣāyanta | senāḥ ||1.186.9||

1.186.10a pro aśvināvavase kṛṇudhvaṁ pra pūṣaṇaṁ svatavaso hi santi |
1.186.10c adveṣo viṣṇurvāta ṛbhukṣā acchā sumnāya vavṛtīya devān ||

pro iti | aśvinau | avase | kṛṇudhvam | pra | pūṣaṇam | sva-tavasaḥ | hi | santi |
adveṣaḥ | viṣṇuḥ | vātaḥ | ṛbhukṣāḥ | accha | sumnāya | vavṛtīya | devān ||1.186.10||

1.186.11a iyaṁ sā vo asme dīdhitiryajatrā apiprāṇī ca sadanī ca bhūyāḥ |
1.186.11c ni yā deveṣu yatate vasūyurvidyāmeṣaṁ vṛjanaṁ jīradānum ||

iyam | sā | vaḥ | asme iti | dīdhitiḥ | yajatrāḥ | api-prāṇī | ca | sadanī | ca | bhūyāḥ |
ni | yā | deveṣu | yatate | vasu-yuḥ | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.186.11||


1.187.1a pituṁ nu stoṣaṁ maho dharmāṇaṁ taviṣīm |
1.187.1c yasya trito vyojasā vṛtraṁ viparvamardayat ||

pitum | nu | stoṣam | mahaḥ | dharmāṇam | taviṣīm |
yasya | tritaḥ | vi | ojasā | vṛtram | vi-parvam | ardayat ||1.187.1||

1.187.2a svādo pito madho pito vayaṁ tvā vavṛmahe |
1.187.2c asmākamavitā bhava ||

svādo iti | pito iti | madho iti | pito iti | vayam | tvā | vavṛmahe |
asmākam | avitā | bhava ||1.187.2||

1.187.3a upa naḥ pitavā cara śivaḥ śivābhirūtibhiḥ |
1.187.3c mayobhuradviṣeṇyaḥ sakhā suśevo advayāḥ ||

upa | naḥ | pito iti | ā | cara | śivaḥ | śivābhiḥ | ūti-bhiḥ |
mayaḥ-bhuḥ | adviṣeṇyaḥ | sakhā | su-śevaḥ | advayāḥ ||1.187.3||

1.187.4a tava tye pito rasā rajāṁsyanu viṣṭhitāḥ |
1.187.4c divi vātā iva śritāḥ ||

tava | tye | pito iti | rasāḥ | rajāṁsi | anu | vi-sthitāḥ |
divi | vātāḥ-iva | śritāḥ ||1.187.4||

1.187.5a tava tye pito dadatastava svādiṣṭha te pito |
1.187.5c pra svādmāno rasānāṁ tuvigrīvā iverate ||

tava | tye | pito iti | dadataḥ | tava | svādiṣṭha | te | pito iti |
pra | svādmānaḥ | rasānām | tuvigrīvāḥ-iva | īrate ||1.187.5||

1.187.6a tve pito mahānāṁ devānāṁ mano hitam |
1.187.6c akāri cāru ketunā tavāhimavasāvadhīt ||

tve iti | pito iti | mahānām | devānām | manaḥ | hitam |
akāri | cāru | ketunā | tava | ahim | avasā | avadhīt ||1.187.6||

1.187.7a yadado pito ajaganvivasva parvatānām |
1.187.7c atrā cinno madho pito'raṁ bhakṣāya gamyāḥ ||

yat | adaḥ | pito iti | ajagan | vivasva | parvatānām |
atra | cit | naḥ | madho iti | pito iti | aram | bhakṣāya | gamyāḥ ||1.187.7||

1.187.8a yadapāmoṣadhīnāṁ pariṁśamāriśāmahe |
1.187.8c vātāpe pīva idbhava ||

yat | apām | oṣadhīnām | pariṁśam | ā-riśāmahe |
vātāpe | pīvaḥ | it | bhava ||1.187.8||

1.187.9a yatte soma gavāśiro yavāśiro bhajāmahe |
1.187.9c vātāpe pīva idbhava ||

yat | te | soma | go-āśiraḥ | yava-āśiraḥ | bhajāmahe |
vātāpe | pīvaḥ | it | bhava ||1.187.9||

1.187.10a karambha oṣadhe bhava pīvo vṛkka udārathiḥ |
1.187.10c vātāpe pīva idbhava ||

karambhaḥ | oṣadhe | bhava | pīvaḥ | vṛkkaḥ | udārathiḥ |
vātāpe | pīvaḥ | it | bhava ||1.187.10||

1.187.11a taṁ tvā vayaṁ pito vacobhirgāvo na havyā suṣūdima |
1.187.11c devebhyastvā sadhamādamasmabhyaṁ tvā sadhamādam ||

tvam | tvā | vayam | pito iti | vacaḥ-bhiḥ | gāvaḥ | na | havyā | susūdima |
devebhyaḥ | tvā | sadha-mādam | asmabhyam | tvā | sadha-mādam ||1.187.11||


1.188.1a samiddho adya rājasi devo devaiḥ sahasrajit |
1.188.1c dūto havyā kavirvaha ||

sam-iddhaḥ | adya | rājasi | devaḥ | devaiḥ | sahasra-jit |
dūtaḥ | havyā | kaviḥ | vaha ||1.188.1||

1.188.2a tanūnapādṛtaṁ yate madhvā yajñaḥ samajyate |
1.188.2c dadhatsahasriṇīriṣaḥ ||

tanū-napāt | ṛtam | yate | madhvā | yajñaḥ | sam | ajyate |
dadhat | sahasriṇīḥ | iṣaḥ ||1.188.2||

1.188.3a ājuhvāno na īḍyo devām̐ ā vakṣi yajñiyān |
1.188.3c agne sahasrasā asi ||

ā-juhvānaḥ | naḥ | īḍyaḥ | devān | ā | vakṣi | yajñiyān |
agne | sahasra-sāḥ | asi ||1.188.3||

1.188.4a prācīnaṁ barhirojasā sahasravīramastṛṇan |
1.188.4c yatrādityā virājatha ||

prācīnam | barhiḥ | ojasā | sahasra-vīram | astṛṇan |
yatra | ādityāḥ | vi-rājatha ||1.188.4||

1.188.5a virāṭ samrāḍvibhvīḥ prabhvīrbahvīśca bhūyasīśca yāḥ |
1.188.5c duro ghṛtānyakṣaran ||

vi-rāṭ | sam-rāṭ | vi-bhvīḥ | pra-bhvīḥ | bahvīḥ | ca | bhūyasīḥ | ca | yāḥ |
duraḥ | ghṛtāni | akṣaran ||1.188.5||

1.188.6a surukme hi supeśasādhi śriyā virājataḥ |
1.188.6c uṣāsāveha sīdatām ||

surukme iti su-rukme | hi | su-peśasā | adhi | śriyā | vi-rājataḥ |
uṣasau | ā | iha | sīdatām ||1.188.6||

1.188.7a prathamā hi suvācasā hotārā daivyā kavī |
1.188.7c yajñaṁ no yakṣatāmimam ||

prathamā | hi | su-vācasā | hotārā | daivyā | kavī iti |
yajñam | naḥ | yakṣatām | imam ||1.188.7||

1.188.8a bhāratīḻe sarasvati yā vaḥ sarvā upabruve |
1.188.8c tā naścodayata śriye ||

bhārati | iḻe | sarasvati | yāḥ | vaḥ | sarvāḥ | upa-bruve |
tāḥ | naḥ | codayata | śriye ||1.188.8||

1.188.9a tvaṣṭā rūpāṇi hi prabhuḥ paśūnviśvāntsamānaje |
1.188.9c teṣāṁ naḥ sphātimā yaja ||

tvaṣṭā | rūpāṇi | hi | pra-bhuḥ | paśūn | viśvān | sam-ānaje |
teṣām | naḥ | sphātim | ā | yaja ||1.188.9||

1.188.10a upa tmanyā vanaspate pātho devebhyaḥ sṛja |
1.188.10c agnirhavyāni siṣvadat ||

upa | tmanyā | vanaspate | pāthaḥ | devebhyaḥ | sṛja |
agniḥ | havyāni | sisvadat ||1.188.10||

1.188.11a purogā agnirdevānāṁ gāyatreṇa samajyate |
1.188.11c svāhākṛtīṣu rocate ||

puraḥ-gāḥ | agniḥ | devānām | gāyatreṇa | sam | ajyate |
svāhā-kṛtīṣu | rocate ||1.188.11||


1.189.1a agne naya supathā rāye asmānviśvāni deva vayunāni vidvān |
1.189.1c yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṁ te namaüktiṁ vidhema ||

agne | naya | su-pathā | rāye | asmān | viśvāni | deva | vayunāni | vidvān |
yuyodhi | asmat | juhurāṇam | enaḥ | bhūyiṣṭhām | te | namaḥ-uktim | vidhema ||1.189.1||

1.189.2a agne tvaṁ pārayā navyo asmāntsvastibhirati durgāṇi viśvā |
1.189.2c pūśca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṁ yoḥ ||

agne | tvam | pāraya | navyaḥ | asmān | svasti-bhiḥ | ati | duḥ-gāṇi | viśvā |
pūḥ | ca | pṛthvī | bahulā | naḥ | urvī | bhava | tokāya | tanayāya | śam | yoḥ ||1.189.2||

1.189.3a agne tvamasmadyuyodhyamīvā anagnitrā abhyamanta kṛṣṭīḥ |
1.189.3c punarasmabhyaṁ suvitāya deva kṣāṁ viśvebhiramṛtebhiryajatra ||

agne | tvam | asmat | yuyodhi | amīvāḥ | anagni-trāḥ | abhi | amanta | kṛṣṭīḥ |
punaḥ | asmabhyam | suvitāya | deva | kṣām | viśvebhiḥ | amṛtebhiḥ | yajatra ||1.189.3||

1.189.4a pāhi no agne pāyubhirajasrairuta priye sadana ā śuśukvān |
1.189.4c mā te bhayaṁ jaritāraṁ yaviṣṭha nūnaṁ vidanmāparaṁ sahasvaḥ ||

pāhi | naḥ | agne | pāyu-bhiḥ | ajasraiḥ | uta | priye | sadane | ā | śuśukvān |
mā | te | bhayam | jaritāram | yaviṣṭha | nūnam | vidat | mā | aparam | sahasvaḥ ||1.189.4||

1.189.5a mā no agne'va sṛjo aghāyāviṣyave ripave ducchunāyai |
1.189.5c mā datvate daśate mādate no mā rīṣate sahasāvanparā dāḥ ||

mā | naḥ | agne | ava | sṛjaḥ | aghāya | aviṣyave | ripave | ducchunāyai |
mā | datvate | daśate | mā | adate | naḥ | mā | riṣate | sahasā-van | parā | dāḥ ||1.189.5||

1.189.6a vi gha tvāvām̐ ṛtajāta yaṁsadgṛṇāno agne tanve varūtham |
1.189.6c viśvādririkṣoruta vā ninitsorabhihrutāmasi hi deva viṣpaṭ ||

vi | gha | tvā-vān | ṛta-jāta | yaṁsat | gṛṇanaḥ | agne | tanve | varūtham |
viśvāt | ririkṣoḥ | uta | vā | ninitsoḥ | abhi-hrutām | asi | hi | deva | viṣpaṭ ||1.189.6||

1.189.7a tvaṁ tām̐ agna ubhayānvi vidvānveṣi prapitve manuṣo yajatra |
1.189.7c abhipitve manave śāsyo bhūrmarmṛjenya uśigbhirnākraḥ ||

tvam | tām | agne | ubhayān | vi | vidvān | veṣi | pra-pitve | manuṣaḥ | yajatra |
abhi-pitve | manave | śāsyaḥ | bhūḥ | marmṛjenyaḥ | uśik-bhiḥ | na | akraḥ ||1.189.7||

1.189.8a avocāma nivacanānyasminmānasya sūnuḥ sahasāne agnau |
1.189.8c vayaṁ sahasramṛṣibhiḥ sanema vidyāmeṣaṁ vṛjanaṁ jīradānum ||

avocāma | ni-vacanāni | asmin | mānasya | sūnuḥ | sahasāne | agnau |
vayam | sahasram | ṛṣi-bhiḥ | sanema | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.189.8||


1.190.1a anarvāṇaṁ vṛṣabhaṁ mandrajihvaṁ bṛhaspatiṁ vardhayā navyamarkaiḥ |
1.190.1c gāthānyaḥ suruco yasya devā āśṛṇvanti navamānasya martāḥ ||

anarvāṇam | vṛṣabham | mandra-jihvam | bṛhaspatim | vardhaya | navyam | arkaiḥ |
gāthānyaḥ | su-rucaḥ | yasya | devāḥ | ā-śṛṇvanti | navamānasya | martāḥ ||1.190.1||

1.190.2a tamṛtviyā upa vācaḥ sacante sargo na yo devayatāmasarji |
1.190.2c bṛhaspatiḥ sa hyañjo varāṁsi vibhvābhavatsamṛte mātariśvā ||

tam | ṛtviyāḥ | upa | vācaḥ | sacante | sargaḥ | na | yaḥ | deva-yatām | asarji |
bṛhaspatiḥ | saḥ | hi | añjaḥ | varāṁsi | vi-bhvā | abhavat | sam | ṛte | mātariśvā ||1.190.2||

1.190.3a upastutiṁ namasa udyatiṁ ca ślokaṁ yaṁsatsaviteva pra bāhū |
1.190.3c asya kratvāhanyo yo asti mṛgo na bhīmo arakṣasastuviṣmān ||

upa-stutim | namasaḥ | ut-yatim | ca | ślokam | yaṁsat | savitā-iva | pra | bāhū iti |
asya | kratvā | ahanyaḥ | yaḥ | asti | mṛgaḥ | na | bhīmaḥ | arakṣasaḥ | tuviṣmān ||1.190.3||

1.190.4a asya śloko divīyate pṛthivyāmatyo na yaṁsadyakṣabhṛdvicetāḥ |
1.190.4c mṛgāṇāṁ na hetayo yanti cemā bṛhaspaterahimāyām̐ abhi dyūn ||

asya | ślokaḥ | divi | īyate | pṛthivyām | atyaḥ | na | yaṁsat | yakṣa-bhṛt | vi-cetāḥ |
mṛgāṇām | na | hetayaḥ | yanti | ca | imāḥ | bṛhaspateḥ | ahi-māyān | abhi | dyūn ||1.190.4||

1.190.5a ye tvā devosrikaṁ manyamānāḥ pāpā bhadramupajīvanti pajrāḥ |
1.190.5c na dūḍhye anu dadāsi vāmaṁ bṛhaspate cayasa itpiyārum ||

ye | tvā | deva | usrikam | manyamānāḥ | pāpāḥ | bhadram | upa-jīvanti | pajrāḥ |
na | duḥ-dhye | anu | dadāsi | vāmam | bṛhaspate | cayase | it | piyārum ||1.190.5||

1.190.6a supraituḥ sūyavaso na panthā durniyantuḥ pariprīto na mitraḥ |
1.190.6c anarvāṇo abhi ye cakṣate no'pīvṛtā aporṇuvanto asthuḥ ||

su-praituḥ | su-yavasaḥ | na | panthāḥ | duḥ-niyantuḥ | pari-prītaḥ | na | mitraḥ |
anarvāṇaḥ | abhi | ye | cakṣate | naḥ | api-vṛtāḥ | apa-ūrṇuvantaḥ | asthuḥ ||1.190.6||

1.190.7a saṁ yaṁ stubho'vanayo na yanti samudraṁ na sravato rodhacakrāḥ |
1.190.7c sa vidvām̐ ubhayaṁ caṣṭe antarbṛhaspatistara āpaśca gṛdhraḥ ||

sam | yam | stubhaḥ | avanayaḥ | na | yanti | samudram | na | sravataḥ | rodha-cakrāḥ |
saḥ | vidvān | ubhayam | caṣṭe | antaḥ | bṛhaspatiḥ | taraḥ | āpaḥ | ca | gṛdhraḥ ||1.190.7||

1.190.8a evā mahastuvijātastuviṣmānbṛhaspatirvṛṣabho dhāyi devaḥ |
1.190.8c sa naḥ stuto vīravaddhātu gomadvidyāmeṣaṁ vṛjanaṁ jīradānum ||

eva | mahaḥ | tuvi-jātaḥ | tuviṣmān | bṛhaspatiḥ | vṛṣabhaḥ | dhāyi | devaḥ |
saḥ | naḥ | stutaḥ | vīra-vat | dhātu | go-mat | vidyāma | iṣam | vṛjanam | jīra-dānum ||1.190.8||


1.191.1a kaṅkato na kaṅkato'tho satīnakaṅkataḥ |
1.191.1c dvāviti pluṣī iti nyadṛṣṭā alipsata ||

kaṅkataḥ | na | kaṅkataḥ | atho iti | satīna-kaṅkataḥ |
dvau | iti | pluṣī iti | iti | ni | adṛṣṭāḥ | alipsata ||1.191.1||

1.191.2a adṛṣṭānhantyāyatyatho hanti parāyatī |
1.191.2c atho avaghnatī hantyatho pinaṣṭi piṁṣatī ||

adṛṣṭān | hanti | ā-yatī | atho iti | hanti | parā-yatī |
atho iti | ava-ghnatī | hanti | atho iti | pinaṣṭi | piṁṣatī ||1.191.2||

1.191.3a śarāsaḥ kuśarāso darbhāsaḥ sairyā uta |
1.191.3c mauñjā adṛṣṭā vairiṇāḥ sarve sākaṁ nyalipsata ||

śarāsaḥ | kuśarāsaḥ | darbhāsaḥ | sairyāḥ | uta |
mauñjāḥ | adṛṣṭāḥ | vairiṇāḥ | sarve | sākam | ni | alipsata ||1.191.3||

1.191.4a ni gāvo goṣṭhe asadanni mṛgāso avikṣata |
1.191.4c ni ketavo janānāṁ nyadṛṣṭā alipsata ||

ni | gāvaḥ | go-sthe | asadan | ni | mṛgāsaḥ | avikṣata |
ni | ketavaḥ | janānām | ni | adṛṣṭāḥ | alipsata ||1.191.4||

1.191.5a eta u tye pratyadṛśranpradoṣaṁ taskarā iva |
1.191.5c adṛṣṭā viśvadṛṣṭāḥ pratibuddhā abhūtana ||

ete | ūm̐ iti | tye | prati | adṛśran | pra-doṣam | taskarāḥ-iva |
adṛṣṭāḥ | viśva-dṛṣṭāḥ | prati-buddhāḥ | abhūtana ||1.191.5||

1.191.6a dyaurvaḥ pitā pṛthivī mātā somo bhrātāditiḥ svasā |
1.191.6c adṛṣṭā viśvadṛṣṭāstiṣṭhatelayatā su kam ||

dyauḥ | vaḥ | pitā | pṛthivī | mātā | somaḥ | bhrātā | aditiḥ | svasā |
adṛṣṭāḥ | viśva-dṛṣṭāḥ | tiṣṭhata | ilayata | su | kam ||1.191.6||

1.191.7a ye aṁsyā ye aṅgyāḥ sūcīkā ye prakaṅkatāḥ |
1.191.7c adṛṣṭāḥ kiṁ caneha vaḥ sarve sākaṁ ni jasyata ||

ye | aṁsyāḥ | ye | aṅgyāḥ | sūcīkāḥ | ye | pra-kaṅkatāḥ |
adṛṣṭāḥ | kim | cana | iha | vaḥ | sarve | sākam | ni | jasyata ||1.191.7||

1.191.8a utpurastātsūrya eti viśvadṛṣṭo adṛṣṭahā |
1.191.8c adṛṣṭāntsarvāñjambhayantsarvāśca yātudhānyaḥ ||

ut | purastāt | sūryaḥ | eti | viśva-dṛṣṭaḥ | adṛṣṭa-hā |
adṛṣṭān | sarvān | jambhayan | sarvāḥ | ca | yātu-dhānyaḥ ||1.191.8||

1.191.9a udapaptadasau sūryaḥ puru viśvāni jūrvan |
1.191.9c ādityaḥ parvatebhyo viśvadṛṣṭo adṛṣṭahā ||

ut | apaptat | asau | sūryaḥ | puru | viśvāni | jūrvan |
ādityaḥ | parvatebhyaḥ | viśva-dṛṣṭaḥ | adṛṣṭa-hā ||1.191.9||

1.191.10a sūrye viṣamā sajāmi dṛtiṁ surāvato gṛhe |
1.191.10c so cinnu na marāti no vayaṁ marāmāre asya yojanaṁ hariṣṭhā madhu tvā madhulā cakāra ||

sūrye | viṣam | ā | sajāmi | dṛtim | surā-vataḥ | gṛhe |
saḥ | cit | nu | na | marāti | no iti | vayam | marāma | āre | asya | yojanam | hari-sthāḥ | madhu | tvā | madhulā | cakāra ||1.191.10||

1.191.11a iyattikā śakuntikā sakā jaghāsa te viṣam |
1.191.11c so cinnu na marāti no vayaṁ marāmāre asya yojanaṁ hariṣṭhā madhu tvā madhulā cakāra ||

iyattikā | śakuntikā | sakā | jaghāsa | te | viṣam |
so iti | cit | nu | na | marāti | no iti | vayam | marāma | āre | asya | yojanam | hari-sthāḥ | madhu | tvā | madhulā | cakāra ||1.191.11||

1.191.12a triḥ sapta viṣpuliṅgakā viṣasya puṣyamakṣan |
1.191.12c tāścinnu na maranti no vayaṁ marāmāre asya yojanaṁ hariṣṭhā madhu tvā madhulā cakāra ||

triḥ | sapta | viṣpuliṅgakāḥ | viṣasya | puṣyam | akṣan |
tāḥ | cit | nu | na | maranti | no iti | vayam | marāma | āre | asya | yojanam | hari-sthāḥ | madhu | tvā | madhulā | cakāra ||1.191.12||

1.191.13a navānāṁ navatīnāṁ viṣasya ropuṣīṇām |
1.191.13c sarvāsāmagrabhaṁ nāmāre asya yojanaṁ hariṣṭhā madhu tvā madhulā cakāra ||

navānām | navatīnām | viṣasya | ropuṣīṇām |
sarvāsām | agrabham | nāma | āre | asya | yojanam | hari-sthāḥ | madhu | tvā | madhulā | cakāra ||1.191.13||

1.191.14a triḥ sapta mayūryaḥ sapta svasāro agruvaḥ |
1.191.14c tāste viṣaṁ vi jabhrira udakaṁ kumbhinīriva ||

triḥ | sapta | mayūryaḥ | sapta | svasāraḥ | agruvaḥ |
tāḥ | te | viṣam | vi | jabhrire | udakam | kumbhinīḥ-iva ||1.191.14||

1.191.15a iyattakaḥ kuṣumbhakastakaṁ bhinadmyaśmanā |
1.191.15c tato viṣaṁ pra vāvṛte parācīranu saṁvataḥ ||

iyattakaḥ | kuṣumbhakaḥ | takam | bhinadmi | aśmanā |
tataḥ | viṣam | pra | vavṛte | parācīḥ | anu | sam-vataḥ ||1.191.15||

1.191.16a kuṣumbhakastadabravīdgireḥ pravartamānakaḥ |
1.191.16c vṛścikasyārasaṁ viṣamarasaṁ vṛścika te viṣam ||

kuṣumbhakaḥ | tat | abravīt | gireḥ | pra-vartamānakaḥ |
vṛścikasya | arasam | viṣam | arasam | vṛścika | te | viṣam ||1.191.16||


2.1.1a tvamagne dyubhistvamāśuśukṣaṇistvamadbhyastvamaśmanaspari |
2.1.1c tvaṁ vanebhyastvamoṣadhībhyastvaṁ nṛṇāṁ nṛpate jāyase śuciḥ ||

tvam | agne | dyu-bhiḥ | tvam | āśuśukṣaṇiḥ | tvam | at-bhyaḥ | tvam | aśmanaḥ | pari |
tvam | vanebhyaḥ | tvam | oṣadhībhyaḥ | tvam | nṛṇām | nṛ-pate | jāyase | śuciḥ ||2.1.1||

2.1.2a tavāgne hotraṁ tava potramṛtviyaṁ tava neṣṭraṁ tvamagnidṛtāyataḥ |
2.1.2c tava praśāstraṁ tvamadhvarīyasi brahmā cāsi gṛhapatiśca no dame ||

tava | agne | hotram | tava | potram | ṛtviyam | tava | neṣṭram | tvam | agnit | ṛta-yataḥ |
tava | pra-śāstram | tvam | adhvari-yasi | brahmā | ca | asi | gṛha-patiḥ | ca | naḥ | dame ||2.1.2||

2.1.3a tvamagna indro vṛṣabhaḥ satāmasi tvaṁ viṣṇururugāyo namasyaḥ |
2.1.3c tvaṁ brahmā rayividbrahmaṇaspate tvaṁ vidhartaḥ sacase puraṁdhyā ||

tvam | agne | indraḥ | vṛṣabhaḥ | satām | asi | tvam | viṣṇuḥ | uru-gāyaḥ | namasyaḥ |
tvam | brahmā | rayi-vit | brahmaṇaḥ | pate | tvam | vidhartariti vi-dhartaḥ | sacase | puram-dhyā ||2.1.3||

2.1.4a tvamagne rājā varuṇo dhṛtavratastvaṁ mitro bhavasi dasma īḍyaḥ |
2.1.4c tvamaryamā satpatiryasya saṁbhujaṁ tvamaṁśo vidathe deva bhājayuḥ ||

tvam | agne | rājā | varuṇaḥ | dhṛta-vrataḥ | tvam | mitraḥ | bhavasi | dasmaḥ | īḍyaḥ |
tvam | aryamā | sat-patiḥ | yasya | sam-bhujam | tvam | aṁśaḥ | vidathe | deva | bhājayuḥ ||2.1.4||

2.1.5a tvamagne tvaṣṭā vidhate suvīryaṁ tava gnāvo mitramahaḥ sajātyam |
2.1.5c tvamāśuhemā rariṣe svaśvyaṁ tvaṁ narāṁ śardho asi purūvasuḥ ||

tvam | agne | tvaṣṭā | vidhate | su-vīryam | tava | gnāvaḥ | mitra-mahaḥ | sa-jātyam |
tvam | āśu-hemā | rariṣe | su-aśvyam | tvam | narām | śardhaḥ | asi | puru-vasuḥ ||2.1.5||

2.1.6a tvamagne rudro asuro maho divastvaṁ śardho mārutaṁ pṛkṣa īśiṣe |
2.1.6c tvaṁ vātairaruṇairyāsi śaṁgayastvaṁ pūṣā vidhataḥ pāsi nu tmanā ||

tvam | agne | rudraḥ | asuraḥ | mahaḥ | divaḥ | tvam | śardhaḥ | mārutam | pṛkṣaḥ | īśiṣe |
tvam | vātaiḥ | aruṇaiḥ | yāsi | śam-gayaḥ | tvam | pūṣā | vidhataḥ | pāsi | nu | tmanā ||2.1.6||

2.1.7a tvamagne draviṇodā araṁkṛte tvaṁ devaḥ savitā ratnadhā asi |
2.1.7c tvaṁ bhago nṛpate vasva īśiṣe tvaṁ pāyurdame yaste'vidhat ||

tvam | agne | draviṇaḥ-dāḥ | aram-kṛte | tvam | devaḥ | savitā | ratna-dhāḥ | asi |
tvam | bhagaḥ | nṛ-pate | vasvaḥ | īśiṣe | tvam | pāyuḥ | dame | yaḥ | te | avidhat ||2.1.7||

2.1.8a tvāmagne dama ā viśpatiṁ viśastvāṁ rājānaṁ suvidatramṛñjate |
2.1.8c tvaṁ viśvāni svanīka patyase tvaṁ sahasrāṇi śatā daśa prati ||

tvām | agne | dame | ā | viśpatim | viśaḥ | tvām | rājānam | su-vidatram | ṛñjate |
tvam | viśvāni | su-anīka | patyase | tvam | sahasrāṇi | śatā | daśa | prati ||2.1.8||

2.1.9a tvāmagne pitaramiṣṭibhirnarastvāṁ bhrātrāya śamyā tanūrucam |
2.1.9c tvaṁ putro bhavasi yaste'vidhattvaṁ sakhā suśevaḥ pāsyādhṛṣaḥ ||

tvām | agne | pitaram | iṣṭi-bhiḥ | naraḥ | tvām | bhrātrāya | śamyā | tanū-rucam |
tvam | putraḥ | bhavasi | yaḥ | te | avidhat | tvam | sakhā | su-śevaḥ | pāsi | ā-dhṛṣaḥ ||2.1.9||

2.1.10a tvamagna ṛbhurāke namasyastvaṁ vājasya kṣumato rāya īśiṣe |
2.1.10c tvaṁ vi bhāsyanu dakṣi dāvane tvaṁ viśikṣurasi yajñamātaniḥ ||

tvam | agne | ṛbhuḥ | āke | namasyaḥ | tvam | vājasya | kṣu-mataḥ | rāyaḥ | īśiṣe |
tvam | vi | bhāsi | anu | dhakṣi | dāvane | tvam | vi-śikṣuḥ | asi | yajñam | ā-taniḥ ||2.1.10||

2.1.11a tvamagne aditirdeva dāśuṣe tvaṁ hotrā bhāratī vardhase girā |
2.1.11c tvamiḻā śatahimāsi dakṣase tvaṁ vṛtrahā vasupate sarasvatī ||

tvam | agne | aditiḥ | deva | dāśuṣe | tvam | hotrā | bhāratī | vardhase | girā |
tvam | iḻā | śata-himā | asi | dakṣase | tvam | vṛtra-hā | vasu-pate | sarasvatī ||2.1.11||

2.1.12a tvamagne subhṛta uttamaṁ vayastava spārhe varṇa ā saṁdṛśi śriyaḥ |
2.1.12c tvaṁ vājaḥ prataraṇo bṛhannasi tvaṁ rayirbahulo viśvataspṛthuḥ ||

tvam | agne | su-bhṛtaḥ | ut-tamam | vayaḥ | tava | spārhe | varṇe | ā | sam-dṛśi | śriyaḥ |
tvam | vājaḥ | pra-taraṇaḥ | bṛhan | asi | tvam | rayiḥ | bahulaḥ | viśvataḥ | pṛthuḥ ||2.1.12||

2.1.13a tvāmagna ādityāsa āsyaṁ tvāṁ jihvāṁ śucayaścakrire kave |
2.1.13c tvāṁ rātiṣāco adhvareṣu saścire tve devā haviradantyāhutam ||

tvām | agne | ādityāsaḥ | āsyam | tvām | jihvām | śucayaḥ | cakrire | kave |
tvām | rāti-sācaḥ | adhvareṣu | saścire | tve iti | devāḥ | haviḥ | adanti | ā-hutam ||2.1.13||

2.1.14a tve agne viśve amṛtāso adruha āsā devā haviradantyāhutam |
2.1.14c tvayā martāsaḥ svadanta āsutiṁ tvaṁ garbho vīrudhāṁ jajñiṣe śuciḥ ||

tve iti | agne | viśve | amṛtāsaḥ | adruhaḥ | āsā | devāḥ | haviḥ | adanti | ā-hutam |
tvayā | martāsaḥ | svadante | ā-sutim | tvam | garbhaḥ | vīrudhām | jajñiṣe | śuciḥ ||2.1.14||

2.1.15a tvaṁ tāntsaṁ ca prati cāsi majmanāgne sujāta pra ca deva ricyase |
2.1.15c pṛkṣo yadatra mahinā vi te bhuvadanu dyāvāpṛthivī rodasī ubhe ||

tvam | tān | sam | ca | prati | ca | asi | majmanā | agne | su-jāta | pra | ca | deva | ricyase |
pṛkṣaḥ | yat | atra | mahinā | vi | te | bhuvat | anu | dyāvāpṛthivī iti | rodasī iti | ubhe iti ||2.1.15||

2.1.16a ye stotṛbhyo goagrāmaśvapeśasamagne rātimupasṛjanti sūrayaḥ |
2.1.16c asmāñca tām̐śca pra hi neṣi vasya ā bṛhadvadema vidathe suvīrāḥ ||

ye | stotṛ-bhyaḥ | go-agrām | aśva-peśasam | agne | rātim | upa-sṛjanti | sūrayaḥ |
asmān | ca | tān | ca | pra | hi | neṣi | vasyaḥ | ā | bṛhat | vadema | vidathe | su-vīrāḥ ||2.1.16||


2.2.1a yajñena vardhata jātavedasamagniṁ yajadhvaṁ haviṣā tanā girā |
2.2.1c samidhānaṁ suprayasaṁ svarṇaraṁ dyukṣaṁ hotāraṁ vṛjaneṣu dhūrṣadam ||

yajñena | vardhata | jāta-vedasam | agnim | yajadhvam | haviṣā | tanā | girā |
sam-idhānam | su-prayasam | svaḥ-naram | dyukṣam | hotāram | vṛjaneṣu | dhūḥ-sadam ||2.2.1||

2.2.2a abhi tvā naktīruṣaso vavāśire'gne vatsaṁ na svasareṣu dhenavaḥ |
2.2.2c diva ivedaratirmānuṣā yugā kṣapo bhāsi puruvāra saṁyataḥ ||

abhi | tvā | naktīḥ | uṣasaḥ | vavāśire | agne | vatsam | na | svasareṣu | dhenavaḥ |
divaḥ-iva | it | aratiḥ | mānuṣā | yugā | ā | kṣapaḥ | bhāsi | puru-vāra | sam-yataḥ ||2.2.2||

2.2.3a taṁ devā budhne rajasaḥ sudaṁsasaṁ divaspṛthivyoraratiṁ nyerire |
2.2.3c rathamiva vedyaṁ śukraśociṣamagniṁ mitraṁ na kṣitiṣu praśaṁsyam ||

taṁ | devāḥ | budhne | rajasaḥ | su-daṁsasam | divaḥpṛthivyoḥ | aratim | ni | erire |
ratham-iva | vedyam | śukra-śociṣam | agnim | mitram | na | kṣitiṣu | pra-śaṁsyam ||2.2.3||

2.2.4a tamukṣamāṇaṁ rajasi sva ā dame candramiva surucaṁ hvāra ā dadhuḥ |
2.2.4c pṛśnyāḥ pataraṁ citayantamakṣabhiḥ pātho na pāyuṁ janasī ubhe anu ||

tam | ukṣamāṇam | rajasi | sve | ā | dame | candram-iva | su-rucam | hvāre | ā | dadhuḥ |
pṛśnyāḥ | pataram | citayantam | akṣa-bhiḥ | pāthaḥ | na | pāyum | janasī iti | ubhe iti | anu ||2.2.4||

2.2.5a sa hotā viśvaṁ pari bhūtvadhvaraṁ tamu havyairmanuṣa ṛñjate girā |
2.2.5c hiriśipro vṛdhasānāsu jarbhuraddyaurna stṛbhiścitayadrodasī anu ||

saḥ | hotā | viśvam | pari | bhūtu | adhvaram | tam | ūm̐ iti | havyaiḥ | manuṣaḥ | ṛñjate | girā |
hiri-śipraḥ | vṛdhasānāsu | jarbhurat | dyauḥ | na | stṛ-bhiḥ | citayat | rodasī iti | anu ||2.2.5||

2.2.6a sa no revatsamidhānaḥ svastaye saṁdadasvānrayimasmāsu dīdihi |
2.2.6c ā naḥ kṛṇuṣva suvitāya rodasī agne havyā manuṣo deva vītaye ||

saḥ | naḥ | revat | sam-idhānaḥ | svastaye | sam-dadasvān | rayim | asmāsu | dīdihi |
ā | naḥ | kṛṇuṣva | suvitāya | rodasī iti | agne | havyā | manuṣaḥ | deva | vītaye ||2.2.6||

2.2.7a dā no agne bṛhato dāḥ sahasriṇo duro na vājaṁ śrutyā apā vṛdhi |
2.2.7c prācī dyāvāpṛthivī brahmaṇā kṛdhi svarṇa śukramuṣaso vi didyutaḥ ||

dāḥ | naḥ | agne | bṛhataḥ | dāḥ | sahasriṇaḥ | duraḥ | na | vājam | śrutyai | apa | vṛdhi |
prācī iti | dyāvāpṛthivī iti | brahmaṇā | kṛdhi | svaḥ | na | śukram | uṣasaḥ | vi | didyutaḥ ||2.2.7||

2.2.8a sa idhāna uṣaso rāmyā anu svarṇa dīdedaruṣeṇa bhānunā |
2.2.8c hotrābhiragnirmanuṣaḥ svadhvaro rājā viśāmatithiścārurāyave ||

saḥ | idhānaḥ | uṣasaḥ | rāmyāḥ | anu | svaḥ | na | dīdet | aruṣeṇa | bhānunā |
hotrābhiḥ | agniḥ | manuṣaḥ | su-adhvaraḥ | rājā | viśām | atithiḥ | cāruḥ | āyave ||2.2.8||

2.2.9a evā no agne amṛteṣu pūrvya dhīṣpīpāya bṛhaddiveṣu mānuṣā |
2.2.9c duhānā dhenurvṛjaneṣu kārave tmanā śatinaṁ pururūpamiṣaṇi ||

eva | naḥ | agne | amṛteṣu | pūrvya | dhīḥ | pīpāya | bṛhat-diveṣu | mānuṣā |
duhānā | dhenuḥ | vṛjaneṣu | kārave | tmanā | śatinam | puru-rūpam | iṣaṇi ||2.2.9||

2.2.10a vayamagne arvatā vā suvīryaṁ brahmaṇā vā citayemā janām̐ ati |
2.2.10c asmākaṁ dyumnamadhi pañca kṛṣṭiṣūccā svarṇa śuśucīta duṣṭaram ||

vayam | agne | arvatā | vā | su-vīryam | brahmaṇā | vā | citayema | janān | ati |
asmākam | dyumnam | adhi | pañca | kṛṣṭiṣu | uccā | svaḥ | na | śuśucīta | dustaram ||2.2.10||

2.2.11a sa no bodhi sahasya praśaṁsyo yasmintsujātā iṣayanta sūrayaḥ |
2.2.11c yamagne yajñamupayanti vājino nitye toke dīdivāṁsaṁ sve dame ||

saḥ | naḥ | bodhi | sahasya | pra-śaṁsyaḥ | yasmin | su-jātāḥ | iṣayanta | sūrayaḥ |
yam | agne | yajñam | upa-yanti | vājinaḥ | nitye | toke | dīdi-vāṁsam | sve | dame ||2.2.11||

2.2.12a ubhayāso jātavedaḥ syāma te stotāro agne sūrayaśca śarmaṇi |
2.2.12c vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śagdhi naḥ ||

ubhayāsaḥ | jāta-vedaḥ | syāma | te | stotāraḥ | agne | sūrayaḥ | ca | śarmaṇi |
vasvaḥ | rāyaḥ | puru-candrasya | bhūyasaḥ | prajā-vataḥ | su-apatyasya | śagdhi | naḥ ||2.2.12||

2.2.13a ye stotṛbhyo goagrāmaśvapeśasamagne rātimupasṛjanti sūrayaḥ |
2.2.13c asmāñca tām̐śca pra hi neṣi vasya ā bṛhadvadema vidathe suvīrāḥ ||

ye | stotṛ-bhyaḥ | go-agrām | aśva-peśasam | agne | rātim | upa-sṛjanti | sūrayaḥ |
asmān | ca | tān | ca | pra | hi | neṣi | vasyaḥ | ā | bṛhat | vadema | vidathe | su-vīrāḥ ||2.2.13||


2.3.1a samiddho agnirnihitaḥ pṛthivyāṁ pratyaṅviśvāni bhuvanānyasthāt |
2.3.1c hotā pāvakaḥ pradivaḥ sumedhā devo devānyajatvagnirarhan ||

sam-iddhaḥ | agniḥ | ni-hitaḥ | pṛthivyām | pratyaṅ | viśvāni | bhuvanāni | asthāt |
hotā | pāvakaḥ | pra-divaḥ | su-medhāḥ | devaḥ | devān | yajatu | agniḥ | arhan ||2.3.1||

2.3.2a narāśaṁsaḥ prati dhāmānyañjantisro divaḥ prati mahnā svarciḥ |
2.3.2c ghṛtapruṣā manasā havyamundanmūrdhanyajñasya samanaktu devān ||

narāśaṁsaḥ | prati | dhāmāni | añjan | tisraḥ | divaḥ | prati | mahnā | su-arciḥ |
ghṛta-pruṣā | manasā | havyam | undan | mūrdhan | yajñasya | sam | anaktu | devān ||2.3.2||

2.3.3a īḻito agne manasā no arhandevānyakṣi mānuṣātpūrvo adya |
2.3.3c sa ā vaha marutāṁ śardho acyutamindraṁ naro barhiṣadaṁ yajadhvam ||

īḻitaḥ | agne | manasā | naḥ | arhan | devān | yakṣi | mānuṣāt | pūrvaḥ | adya |
saḥ | ā | vaha | marutām | śardhaḥ | acyutam | indram | naraḥ | barhi-sadam | yajadhvam ||2.3.3||

2.3.4a deva barhirvardhamānaṁ suvīraṁ stīrṇaṁ rāye subharaṁ vedyasyām |
2.3.4c ghṛtenāktaṁ vasavaḥ sīdatedaṁ viśve devā ādityā yajñiyāsaḥ ||

deva | barhiḥ | vardhamānam | su-vīram | stīrṇam | rāye | su-bharam | vedī iti | asyām |
ghṛtena | aktam | vasavaḥ | sīdata | idam | viśve | devāḥ | ādityāḥ | yajñiyāsaḥ ||2.3.4||

2.3.5a vi śrayantāmurviyā hūyamānā dvāro devīḥ suprāyaṇā namobhiḥ |
2.3.5c vyacasvatīrvi prathantāmajuryā varṇaṁ punānā yaśasaṁ suvīram ||

vi | śrayantām | urviyā | hūyamānāḥ | dvāraḥ | devīḥ | supra-ayanāḥ | namaḥ-bhiḥ |
vyacasvatīḥ | vi | prathantām | ajuryāḥ | varṇam | punānāḥ | yaśasam | su-vīram ||2.3.5||

2.3.6a sādhvapāṁsi sanatā na ukṣite uṣāsānaktā vayyeva raṇvite |
2.3.6c tantuṁ tataṁ saṁvayantī samīcī yajñasya peśaḥ sudughe payasvatī ||

sādhu | apāṁsi | sanatā | naḥ | ukṣite iti | uṣasānaktā | vayyā-iva | raṇvite iti |
tantum | tatam | saṁvayantī iti sam-vayantī | samīcī iti sam-īcī | yajñasya | peśaḥ | sudughe iti su-dughe | payasvatī iti ||2.3.6||

2.3.7a daivyā hotārā prathamā viduṣṭara ṛju yakṣataḥ samṛcā vapuṣṭarā |
2.3.7c devānyajantāvṛtuthā samañjato nābhā pṛthivyā adhi sānuṣu triṣu ||

daivyā | hotārā | prathamā | viduḥ-tarā | ṛju | yakṣataḥ | sam | ṛcā | vapuḥ-tarā |
devān | yajantau | ṛtu-thā | sam | añjataḥ | nābhā | pṛthivyāḥ | adhi | sānuṣu | triṣu ||2.3.7||

2.3.8a sarasvatī sādhayantī dhiyaṁ na iḻā devī bhāratī viśvatūrtiḥ |
2.3.8c tisro devīḥ svadhayā barhiredamacchidraṁ pāntu śaraṇaṁ niṣadya ||

sarasvatī | sādhayantī | dhiyam | naḥ | iḻā | devī | bhāratī | viśva-tūrtiḥ |
tisraḥ | devīḥ | svadhayā | barhiḥ | ā | idam | acchidram | pāntu | śaraṇam | ni-sadya ||2.3.8||

2.3.9a piśaṅgarūpaḥ subharo vayodhāḥ śruṣṭī vīro jāyate devakāmaḥ |
2.3.9c prajāṁ tvaṣṭā vi ṣyatu nābhimasme athā devānāmapyetu pāthaḥ ||

piśaṅga-rūpaḥ | su-bharaḥ | vayaḥ-dhāḥ | śruṣṭī | vīraḥ | jāyate | deva-kāmaḥ |
pra-jām | tvaṣṭā | vi | syatu | nābhim | asme iti | atha | devānām | api | etu | pāthaḥ ||2.3.9||

2.3.10a vanaspatiravasṛjannupa sthādagnirhaviḥ sūdayāti pra dhībhiḥ |
2.3.10c tridhā samaktaṁ nayatu prajānandevebhyo daivyaḥ śamitopa havyam ||

vanaspatiḥ | ava-sṛjan | upa | sthāt | agniḥ | haviḥ | sūdayāti | pra | dhībhiḥ |
tridhā | sam-aktam | nayatu | pra-jānan | devebhyaḥ | daivyaḥ | śamitā | upa | havyam ||2.3.10||

2.3.11a ghṛtaṁ mimikṣe ghṛtamasya yonirghṛte śrito ghṛtamvasya dhāma |
2.3.11c anuṣvadhamā vaha mādayasva svāhākṛtaṁ vṛṣabha vakṣi havyam ||

ghṛtam | mimikṣe | ghṛtam | asya | yoniḥ | ghṛte | śritaḥ | ghṛtam | ūm̐ iti | asya | dhāma |
anu-svadham | ā | vaha | mādayasva | svāhā-kṛtam | vṛṣabha | vakṣi | havyam ||2.3.11||


2.4.1a huve vaḥ sudyotmānaṁ suvṛktiṁ viśāmagnimatithiṁ suprayasam |
2.4.1c mitra iva yo didhiṣāyyo bhūddeva ādeve jane jātavedāḥ ||

huve | vaḥ | su-dyotmānam | su-vṛktim | viśām | agnim | atithim | su-prayasam |
mitraḥ-iva | yaḥ | didhiṣāyyaḥ | bhūt | devaḥ | ā-deve | jane | jāta-vedāḥ ||2.4.1||

2.4.2a imaṁ vidhanto apāṁ sadhasthe dvitādadhurbhṛgavo vikṣvāyoḥ |
2.4.2c eṣa viśvānyabhyastu bhūmā devānāmagniraratirjīrāśvaḥ ||

imam | vidhantaḥ | apām | sadha-sthe | dvitā | adadhuḥ | bhṛgavaḥ | vikṣu | āyoḥ |
eṣaḥ | viśvāni | abhi | astu | bhūma | devānām | agniḥ | aratiḥ | jīra-aśvaḥ ||2.4.2||

2.4.3a agniṁ devāso mānuṣīṣu vikṣu priyaṁ dhuḥ kṣeṣyanto na mitram |
2.4.3c sa dīdayaduśatīrūrmyā ā dakṣāyyo yo dāsvate dama ā ||

agnim | devāsaḥ | mānuṣīṣu | vikṣu | priyam | dhuḥ | kṣeṣyantaḥ | na | mitram |
saḥ | dīdayat | uśatīḥ | ūrmyāḥ | ā | dakṣāyyaḥ | yaḥ | dāsvate | dame | ā ||2.4.3||

2.4.4a asya raṇvā svasyeva puṣṭiḥ saṁdṛṣṭirasya hiyānasya dakṣoḥ |
2.4.4c vi yo bharibhradoṣadhīṣu jihvāmatyo na rathyo dodhavīti vārān ||

asya | raṇvā | svasya-iva | puṣṭiḥ | sam-dṛṣṭiḥ | asya | hiyānasya | dhakṣoḥ |
vi | yaḥ | bharibhrat | oṣadhīṣu | jihvām | atyaḥ | na | rathyaḥ | dodhavīti | vārān ||2.4.4||

2.4.5a ā yanme abhvaṁ vanadaḥ panantośigbhyo nāmimīta varṇam |
2.4.5c sa citreṇa cikite raṁsu bhāsā jujurvām̐ yo muhurā yuvā bhūt ||

ā | yat | me | abhvam | vanadaḥ | pananta | uśik-bhyaḥ | na | amimīta | varṇam |
saḥ | citreṇa | cikite | ram-su | bhāsā | jujurvān | yaḥ | muhuḥ | ā | yuvā | bhūt ||2.4.5||

2.4.6a ā yo vanā tātṛṣāṇo na bhāti vārṇa pathā rathyeva svānīt |
2.4.6c kṛṣṇādhvā tapū raṇvaściketa dyauriva smayamāno nabhobhiḥ ||

ā | yaḥ | vanā | tatṛṣāṇaḥ | na | bhāti | vāḥ | na | pathā | rathyā-iva | svānīt |
kṛṣṇa-adhvā | tapuḥ | raṇvaḥ | ciketa | dyauḥ-iva | smayamānaḥ | nabhaḥ-bhiḥ ||2.4.6||

2.4.7a sa yo vyasthādabhi dakṣadurvīṁ paśurnaiti svayuragopāḥ |
2.4.7c agniḥ śociṣmām̐ atasānyuṣṇankṛṣṇavyathirasvadayanna bhūma ||

saḥ | yaḥ | vi | asthāt | abhi | dhakṣat | urvīṁ | paśuḥ | na | eti | sva-yuḥ | agopāḥ |
agniḥ | śociṣmān | atasāni | uṣṇan | kṛṣṇa-vyathiḥ | asvadayat | na | bhūma ||2.4.7||

2.4.8a nū te pūrvasyāvaso adhītau tṛtīye vidathe manma śaṁsi |
2.4.8c asme agne saṁyadvīraṁ bṛhantaṁ kṣumantaṁ vājaṁ svapatyaṁ rayiṁ dāḥ ||

nu | te | pūrvasya | avasaḥ | adhi-itau | tṛtīye | vidathe | manma | śaṁsi |
asme iti | agne | saṁyat-vīram | bṛhantam | kṣu-mantam | vājam | su-apatyam | rayim | dāḥ ||2.4.8||

2.4.9a tvayā yathā gṛtsamadāso agne guhā vanvanta uparām̐ abhi ṣyuḥ |
2.4.9c suvīrāso abhimātiṣāhaḥ smatsūribhyo gṛṇate tadvayo dhāḥ ||

tvayā | yathā | gṛtsa-madāsaḥ | agne | guhā | vanvantaḥ | uparān | abhi | syuriti syuḥ |
su-vīrāsaḥ | abhimāti-sahaḥ | smat | sūri-bhyaḥ | gṛṇate | tat | vayaḥ | dhāḥ ||2.4.9||


2.5.1a hotājaniṣṭa cetanaḥ pitā pitṛbhya ūtaye |
2.5.1c prayakṣañjenyaṁ vasu śakema vājino yamam ||

hotā | ajaniṣṭa | cetanaḥ | pitā | pitṛ-bhyaḥ | ūtaye |
pra-yakṣan | jenyam | vasu | śakema | vājinaḥ | yamam ||2.5.1||

2.5.2a ā yasmintsapta raśmayastatā yajñasya netari |
2.5.2c manuṣvaddaivyamaṣṭamaṁ potā viśvaṁ tadinvati ||

ā | yasmin | sapta | raśmayaḥ | tatāḥ | yajñasya | netari |
manuṣvat | daivyam | aṣṭamam | potā | viśvam | tat | invati ||2.5.2||

2.5.3a dadhanve vā yadīmanu vocadbrahmāṇi veru tat |
2.5.3c pari viśvāni kāvyā nemiścakramivābhavat ||

dadhanve | vā | yat | īm | anu | vocat | brahmāṇi | veḥ | ūm̐ iti | tat |
pari | viśvāni | kāvyā | nemiḥ | cakram-iva | abhavat ||2.5.3||

2.5.4a sākaṁ hi śucinā śuciḥ praśāstā kratunājani |
2.5.4c vidvām̐ asya vratā dhruvā vayā ivānu rohate ||

sākam | hi | śucinā | śuciḥ | pra-śāstā | kratunā | ajani |
vidvān | asya | vratā | dhruvā | vayāḥ-iva | anu | rohate ||2.5.4||

2.5.5a tā asya varṇamāyuvo neṣṭuḥ sacanta dhenavaḥ |
2.5.5c kuvittisṛbhya ā varaṁ svasāro yā idaṁ yayuḥ ||

tāḥ | asya | varṇam | āyuvaḥ | neṣṭuḥ | sacanta | dhenavaḥ |
kuvit | tisṛ-bhyaḥ | ā | varam | svasāraḥ | yāḥ | idam | yayuḥ ||2.5.5||

2.5.6a yadī māturupa svasā ghṛtaṁ bharantyasthita |
2.5.6c tāsāmadhvaryurāgatau yavo vṛṣṭīva modate ||

yadi | mātuḥ | upa | svasā | ghṛtam | bharantī | asthita |
tāsām | adhvaryuḥ | ā-gatau | yavaḥ | vṛṣṭī-iva | modate ||2.5.6||

2.5.7a svaḥ svāya dhāyase kṛṇutāmṛtvigṛtvijam |
2.5.7c stomaṁ yajñaṁ cādaraṁ vanemā rarimā vayam ||

svaḥ | svāya | dhāyase | kṛṇutām | ṛtvik | ṛtvijam |
stomam | yajñam | ca | āt | aram | vanema | rarima | vayam ||2.5.7||

2.5.8a yathā vidvām̐ araṁ karadviśvebhyo yajatebhyaḥ |
2.5.8c ayamagne tve api yaṁ yajñaṁ cakṛmā vayam ||

yathā | vidvān | aram | karat | viśvebhyaḥ | yajatebhyaḥ |
ayam | agne | tve iti | api | yam | yajñam | cakṛma | vayam ||2.5.8||


2.6.1a imāṁ me agne samidhamimāmupasadaṁ vaneḥ |
2.6.1c imā u ṣu śrudhī giraḥ ||

imām | me | agne | sam-idham | imām | upa-sadam | vaneriti vaneḥ |
imāḥ | ūm̐ iti | su | śrudhi | giraḥ ||2.6.1||

2.6.2a ayā te agne vidhemorjo napādaśvamiṣṭe |
2.6.2c enā sūktena sujāta ||

ayā | te | agne | vidhema | ūrjaḥ | napāt | aśvam-iṣṭe |
enā | su-uktena | su-jāta ||2.6.2||

2.6.3a taṁ tvā gīrbhirgirvaṇasaṁ draviṇasyuṁ draviṇodaḥ |
2.6.3c saparyema saparyavaḥ ||

tam | tvā | gīḥ-bhiḥ | girvaṇasam | draviṇasyum | draviṇaḥ-daḥ |
saparyema | saparyavaḥ ||2.6.3||

2.6.4a sa bodhi sūrirmaghavā vasupate vasudāvan |
2.6.4c yuyodhyasmaddveṣāṁsi ||

saḥ | bodhi | sūriḥ | magha-vā | vasu-pate | vasu-dāvan |
yuyodhi | asmat | dveṣāṁsi ||2.6.4||

2.6.5a sa no vṛṣṭiṁ divaspari sa no vājamanarvāṇam |
2.6.5c sa naḥ sahasriṇīriṣaḥ ||

saḥ | naḥ | vṛṣṭim | divaḥ | pari | saḥ | naḥ | vājam | anarvāṇam |
saḥ | naḥ | sahasriṇīḥ | iṣaḥ ||2.6.5||

2.6.6a īḻānāyāvasyave yaviṣṭha dūta no girā |
2.6.6c yajiṣṭha hotarā gahi ||

īḻānāya | avasyave | yaviṣṭha | dūta | naḥ | girā |
yajiṣṭha | hotaḥ | ā | gahi ||2.6.6||

2.6.7a antarhyagna īyase vidvāñjanmobhayā kave |
2.6.7c dūto janyeva mitryaḥ ||

antaḥ | hi | agne | īyase | vidvān | janma | ubhayā | kave |
dūtaḥ | janyā-iva | mitryaḥ ||2.6.7||

2.6.8a sa vidvām̐ ā ca piprayo yakṣi cikitva ānuṣak |
2.6.8c ā cāsmintsatsi barhiṣi ||

saḥ | vidvān | ā | ca | piprayaḥ | yakṣi | cikitvaḥ | ānuṣak |
ā | ca | asmin | satsi | barhiṣi ||2.6.8||


2.7.1a śreṣṭhaṁ yaviṣṭha bhāratāgne dyumantamā bhara |
2.7.1c vaso puruspṛhaṁ rayim ||

śreṣṭham | yaviṣṭha | bhārata | agne | dyu-mantam | ā | bhara |
vaso iti | puru-spṛham | rayim ||2.7.1||

2.7.2a mā no arātirīśata devasya martyasya ca |
2.7.2c parṣi tasyā uta dviṣaḥ ||

mā | naḥ | arātiḥ | īśata | devasya | martyasya | ca |
parṣi | tasyāḥ | uta | dviṣaḥ ||2.7.2||

2.7.3a viśvā uta tvayā vayaṁ dhārā udanyā iva |
2.7.3c ati gāhemahi dviṣaḥ ||

viśvāḥ | uta | tvayā | vayam | dhārāḥ | udanyāḥ-iva |
ati | gāhemahi | dviṣaḥ ||2.7.3||

2.7.4a śuciḥ pāvaka vandyo'gne bṛhadvi rocase |
2.7.4c tvaṁ ghṛtebhirāhutaḥ ||

śuciḥ | pāvaka | vandyaḥ | agne | bṛhat | vi | rocase |
tvam | ghṛtebhiḥ | ā-hutaḥ ||2.7.4||

2.7.5a tvaṁ no asi bhāratāgne vaśābhirukṣabhiḥ |
2.7.5c aṣṭāpadībhirāhutaḥ ||

tvam | naḥ | asi | bhārata | agne | vaśābhiḥ | ukṣa-bhiḥ |
aṣṭā-padībhiḥ | ā-hutaḥ ||2.7.5||

2.7.6a drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ |
2.7.6c sahasasputro adbhutaḥ ||

dru-annaḥ | sarpiḥ-āsutiḥ | pratnaḥ | hotā | vareṇyaḥ |
sahasaḥ | putraḥ | adbhutaḥ ||2.7.6||


2.8.1a vājayanniva nū rathānyogām̐ agnerupa stuhi |
2.8.1c yaśastamasya mīḻhuṣaḥ ||

vājayan-iva | nu | rathān | yogān | agneḥ | upa | stuhi |
yaśaḥ-tamasya | mīḻhuṣaḥ ||2.8.1||

2.8.2a yaḥ sunītho dadāśuṣe'juryo jarayannarim |
2.8.2c cārupratīka āhutaḥ ||

yaḥ | su-nīthaḥ | dadāśuṣe | ajuryaḥ | jarayan | arim |
cāru-pratīkaḥ | ā-hutaḥ ||2.8.2||

2.8.3a ya u śriyā dameṣvā doṣoṣasi praśasyate |
2.8.3c yasya vrataṁ na mīyate ||

yaḥ | ūm̐ iti | śriyā | dameṣu | ā | doṣā | uṣasi | pra-śasyate |
yasya | vratam | na | mīyate ||2.8.3||

2.8.4a ā yaḥ svarṇa bhānunā citro vibhātyarciṣā |
2.8.4c añjāno ajarairabhi ||

ā | yaḥ | svaḥ | na | bhānunā | citraḥ | vi-bhāti | arciṣā |
añjānaḥ | ajaraiḥ | abhi ||2.8.4||

2.8.5a atrimanu svarājyamagnimukthāni vāvṛdhuḥ |
2.8.5c viśvā adhi śriyo dadhe ||

atrim | anu | sva-rājyam | agnim | ukthāni | vavṛdhuḥ |
viśvāḥ | adhi | śriyaḥ | dadhe ||2.8.5||

2.8.6a agnerindrasya somasya devānāmūtibhirvayam |
2.8.6c ariṣyantaḥ sacemahyabhi ṣyāma pṛtanyataḥ ||

agneḥ | indrasya | somasya | devānām | ūti-bhiḥ | vayam |
ariṣyantaḥ | sacemahi | abhi | syāma | pṛtanyataḥ ||2.8.6||


2.9.1a ni hotā hotṛṣadane vidānastveṣo dīdivām̐ asadatsudakṣaḥ |
2.9.1c adabdhavratapramatirvasiṣṭhaḥ sahasraṁbharaḥ śucijihvo agniḥ ||

ni | hotā | hotṛ-sadane | vidānaḥ | tveṣaḥ | dīdi-vān | asadat | su-dakṣaḥ |
adabdhavrata-pramatiḥ | vasiṣṭhaḥ | sahasram-bharaḥ | śuci-jihvaḥ | agniḥ ||2.9.1||

2.9.2a tvaṁ dūtastvamu naḥ paraspāstvaṁ vasya ā vṛṣabha praṇetā |
2.9.2c agne tokasya nastane tanūnāmaprayucchandīdyadbodhi gopāḥ ||

tvam | dūtaḥ | tvam | ūm̐ iti | naḥ | paraḥ-pāḥ | tvam | vasyaḥ | ā | vṛṣabha | pra-netā |
agne | tokasya | naḥ | tane | tanūnām | apra-yucchan | dīdyat | bodhi | gopāḥ ||2.9.2||

2.9.3a vidhema te parame janmannagne vidhema stomairavare sadhasthe |
2.9.3c yasmādyonerudārithā yaje taṁ pra tve havīṁṣi juhure samiddhe ||

vidhema | te | parame | janman | agne | vidhema | stomaiḥ | avare | sadha-sthe |
yasmāt | yoneḥ | ut-āritha | yaje | tam | pra | tve iti | havīṁṣi | juhure | sam-iddhe ||2.9.3||

2.9.4a agne yajasva haviṣā yajīyāñchruṣṭī deṣṇamabhi gṛṇīhi rādhaḥ |
2.9.4c tvaṁ hyasi rayipatī rayīṇāṁ tvaṁ śukrasya vacaso manotā ||

agne | yajasva | haviṣā | yajīyān | śruṣṭī | deṣṇam | abhi | gṛṇīhi | rādhaḥ |
tvam | hi | asi | rayi-patiḥ | rayīṇām | tvam | śukrasya | vacasaḥ | manotā ||2.9.4||

2.9.5a ubhayaṁ te na kṣīyate vasavyaṁ divedive jāyamānasya dasma |
2.9.5c kṛdhi kṣumantaṁ jaritāramagne kṛdhi patiṁ svapatyasya rāyaḥ ||

ubhayam | te | na | kṣīyate | vasavyam | dive-dive | jāyamānasya | dasma |
kṛdhi | kṣu-mantam | jaritāram | agne | kṛdhi | patim | su-apatyasya | rāyaḥ ||2.9.5||

2.9.6a sainānīkena suvidatro asme yaṣṭā devām̐ āyajiṣṭhaḥ svasti |
2.9.6c adabdho gopā uta naḥ paraspā agne dyumaduta revaddidīhi ||

saḥ | enā | anīkena | su-vidatraḥ | asme iti | yaṣṭā | devān | ā-yajiṣṭhaḥ | svasti |
adabdhaḥ | gopāḥ | uta | naḥ | paraḥ-pāḥ | agne | dyu-mat | uta | revat | didīhi ||2.9.6||


2.10.1a johūtro agniḥ prathamaḥ piteveḻaspade manuṣā yatsamiddhaḥ |
2.10.1c śriyaṁ vasāno amṛto vicetā marmṛjenyaḥ śravasyaḥ sa vājī ||

johūtraḥ | agniḥ | prathamaḥ | pitā-iva | iḻaḥ | pade | manuṣā | yat | sam-iddhaḥ |
śriyam | vasānaḥ | amṛtaḥ | vi-cetāḥ | marmṛjenyaḥ | śravasyaḥ | saḥ | vājī ||2.10.1||

2.10.2a śrūyā agniścitrabhānurhavaṁ me viśvābhirgīrbhiramṛto vicetāḥ |
2.10.2c śyāvā rathaṁ vahato rohitā votāruṣāha cakre vibhṛtraḥ ||

śruyāḥ | agniḥ | citra-bhānuḥ | havam | me | viśvābhiḥ | gīḥ-bhiḥ | amṛtaḥ | vi-cetāḥ |
śyāvā | ratham | vahataḥ | rohitā | vā | uta | aruṣā | aha | cakre | vi-bhṛtraḥ ||2.10.2||

2.10.3a uttānāyāmajanayantsuṣūtaṁ bhuvadagniḥ purupeśāsu garbhaḥ |
2.10.3c śiriṇāyāṁ cidaktunā mahobhiraparīvṛto vasati pracetāḥ ||

uttānāyām | ajanayan | su-sūtam | bhuvat | agniḥ | puru-peśāsu | garbhaḥ |
śiriṇāyām | cit | aktunā | mahaḥ-bhiḥ | apari-vṛtaḥ | vasati | pra-cetāḥ ||2.10.3||

2.10.4a jigharmyagniṁ haviṣā ghṛtena pratikṣiyantaṁ bhuvanāni viśvā |
2.10.4c pṛthuṁ tiraścā vayasā bṛhantaṁ vyaciṣṭhamannai rabhasaṁ dṛśānam ||

jigharmi | agnim | haviṣā | ghṛtena | prati-kṣiyantam | bhuvanāni | viśvā |
pṛthum | tiraścā | vayasā | bṛhantam | vyaciṣṭham | annaiḥ | rabhasam | dṛśānam ||2.10.4||

2.10.5a ā viśvataḥ pratyañcaṁ jigharmyarakṣasā manasā tajjuṣeta |
2.10.5c maryaśrīḥ spṛhayadvarṇo agnirnābhimṛśe tanvā jarbhurāṇaḥ ||

ā | viśvataḥ | pratyañcam | jigharmi | arakṣasā | manasā | tat | juṣeta |
marya-śrīḥ | spṛhayat-varṇaḥ | agniḥ | na | abhi-mṛśe | tanvā | jarbhurāṇaḥ ||2.10.5||

2.10.6a jñeyā bhāgaṁ sahasāno vareṇa tvādūtāso manuvadvadema |
2.10.6c anūnamagniṁ juhvā vacasyā madhupṛcaṁ dhanasā johavīmi ||

jñeyāḥ | bhāgam | sahasānaḥ | vareṇa | tvā-dūtāsaḥ | manu-vat | vadema |
anūnam | agnim | juhvā | vacasyā | madhu-pṛcam | dhana-sāḥ | johavīmi ||2.10.6||


2.11.1a śrudhī havamindra mā riṣaṇyaḥ syāma te dāvane vasūnām |
2.11.1c imā hi tvāmūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ ||

śrudhi | havam | indra | mā | riṣaṇyaḥ | syāma | te | dāvane | vasūnām |
imāḥ | hi | tvām | ūrjaḥ | vardhayanti | vasu-yavaḥ | sindhavaḥ | na | kṣarantaḥ ||2.11.1||

2.11.2a sṛjo mahīrindra yā apinvaḥ pariṣṭhitā ahinā śūra pūrvīḥ |
2.11.2c amartyaṁ ciddāsaṁ manyamānamavābhinadukthairvāvṛdhānaḥ ||

sṛjaḥ | mahīḥ | indra | yāḥ | apinvaḥ | pari-sthitāḥ | ahinā | śūra | pūrvīḥ |
amartyam | cit | dāsam | manyamānam | ava | abhinat | ukthaiḥ | vavṛdhānaḥ ||2.11.2||

2.11.3a uktheṣvinnu śūra yeṣu cākantstomeṣvindra rudriyeṣu ca |
2.11.3c tubhyedetā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ ||

uktheṣu | it | nu | śūra | yeṣu | cākan | stomeṣu | indra | rudriyeṣu | ca |
tubhya | it | etāḥ | yāsu | mandasānaḥ | pra | vāyave | sisrate | na | śubhrāḥ ||2.11.3||

2.11.4a śubhraṁ nu te śuṣmaṁ vardhayantaḥ śubhraṁ vajraṁ bāhvordadhānāḥ |
2.11.4c śubhrastvamindra vāvṛdhāno asme dāsīrviśaḥ sūryeṇa sahyāḥ ||

śubhram | nu | te | śuṣmam | vardhayantaḥ | śubhram | vajram | bāhvoḥ | dadhānāḥ |
śubhraḥ | tvam | indra | vavṛdhānaḥ | asme iti | dāsīḥ | viśaḥ | sūryeṇa | sahyāḥ ||2.11.4||

2.11.5a guhā hitaṁ guhyaṁ gūḻhamapsvapīvṛtaṁ māyinaṁ kṣiyantam |
2.11.5c uto apo dyāṁ tastabhvāṁsamahannahiṁ śūra vīryeṇa ||

guhā | hitam | guhyam | gūḻham | ap-su | api-vṛtam | māyinam | kṣiyantam |
uto iti | apaḥ | dyām | tastabhvāṁsam | ahan | ahim | śūra | vīryeṇa ||2.11.5||

2.11.6a stavā nu ta indra pūrvyā mahānyuta stavāma nūtanā kṛtāni |
2.11.6c stavā vajraṁ bāhvoruśantaṁ stavā harī sūryasya ketū ||

stava | nu | te | indra | pūrvyā | mahāni | uta | stavāma | nūtanā | kṛtāni |
stava | vajram | bāhvoḥ | uśantam | stava | harī iti | sūryasya | ketū iti ||2.11.6||

2.11.7a harī nu ta indra vājayantā ghṛtaścutaṁ svāramasvārṣṭām |
2.11.7c vi samanā bhūmiraprathiṣṭāraṁsta parvataścitsariṣyan ||

harī iti | nu | te | indra | vājayantā | ghṛta-ścutam | svāram | asvārṣṭām |
vi | samanā | bhūmiḥ | aprathiṣṭa | araṁsta | parvataḥ | cit | sariṣyan ||2.11.7||

2.11.8a ni parvataḥ sādyaprayucchantsaṁ mātṛbhirvāvaśāno akrān |
2.11.8c dūre pāre vāṇīṁ vardhayanta indreṣitāṁ dhamaniṁ paprathanni ||

ni | parvataḥ | sādi | apra-yucchan | sam | mātṛ-bhiḥ | vāvaśānaḥ | akrān |
dūre | pāre | vāṇīm | vardhayantaḥ | indra-iṣitām | dhamanim | paprathan | ni ||2.11.8||

2.11.9a indro mahāṁ sindhumāśayānaṁ māyāvinaṁ vṛtramasphuranniḥ |
2.11.9c arejetāṁ rodasī bhiyāne kanikradato vṛṣṇo asya vajrāt ||

indraḥ | mahām | sindhum | ā-śayānam | māyā-vinam | vṛtram | asphurat | niḥ |
arejetām | rodasī iti | bhiyāne iti | kanikradataḥ | vṛṣṇaḥ | asya | vajrāt ||2.11.9||

2.11.10a aroravīdvṛṣṇo asya vajro'mānuṣaṁ yanmānuṣo nijūrvāt |
2.11.10c ni māyino dānavasya māyā apādayatpapivāntsutasya ||

aroravīt | vṛṣṇaḥ | asya | vajraḥ | amānuṣam | yat | mānuṣaḥ | ni-jūrvāt |
ni | māyinaḥ | dānavasya | māyāḥ | apādayat | papi-vān | sutasya ||2.11.10||

2.11.11a pibāpibedindra śūra somaṁ mandantu tvā mandinaḥ sutāsaḥ |
2.11.11c pṛṇantaste kukṣī vardhayantvitthā sutaḥ paura indramāva ||

piba-piba | it | indra | śūra | somam | mandantu | tvā | mandinaḥ | sutāsaḥ |
pṛṇantaḥ | te | kukṣī iti | vardhayantu | itthā | sutaḥ | pauraḥ | indram | āva ||2.11.11||

2.11.12a tve indrāpyabhūma viprā dhiyaṁ vanema ṛtayā sapantaḥ |
2.11.12c avasyavo dhīmahi praśastiṁ sadyaste rāyo dāvane syāma ||

tve iti | indra | api | abhūma | viprāḥ | dhiyam | vanema | ṛta-yā | sapantaḥ |
avasyavaḥ | dhīmahi | pra-śastim | sadyaḥ | te | rāyaḥ | dāvane | syāma ||2.11.12||

2.11.13a syāma te ta indra ye ta ūtī avasyava ūrjaṁ vardhayantaḥ |
2.11.13c śuṣmintamaṁ yaṁ cākanāma devāsme rayiṁ rāsi vīravantam ||

syāma | te | te | indra | ye | te | ūtī | avasyavaḥ | ūrjam | vardhayantaḥ |
śuṣmin-tamam | yam | cākanāma | deva | asme iti | rayim | rāsi | vīra-vantam ||2.11.13||

2.11.14a rāsi kṣayaṁ rāsi mitramasme rāsi śardha indra mārutaṁ naḥ |
2.11.14c sajoṣaso ye ca mandasānāḥ pra vāyavaḥ pāntyagraṇītim ||

rāsi | kṣayam | rāsi | mitram | asme iti | rāsi | śardhaḥ | indra | mārutam | naḥ |
sa-joṣasaḥ | ye | ca | mandasānāḥ | pra | vāyavaḥ | pānti | agra-nītim ||2.11.14||

2.11.15a vyantvinnu yeṣu mandasānastṛpatsomaṁ pāhi drahyadindra |
2.11.15c asmāntsu pṛtsvā tarutrāvardhayo dyāṁ bṛhadbhirarkaiḥ ||

vyantu | it | nu | yeṣu | mandasānaḥ | tṛpat | somam | pāhi | drahyat | indra |
asmān | su | pṛt-su | ā | tarutra | avardhayaḥ | dyām | bṛhat-bhiḥ | arkaiḥ ||2.11.15||

2.11.16a bṛhanta innu ye te tarutrokthebhirvā sumnamāvivāsān |
2.11.16c stṛṇānāso barhiḥ pastyāvattvotā idindra vājamagman ||

bṛhantaḥ | it | nu | ye | te | tarutra | ukthebhiḥ | vā | sumnam | ā-vivāsān |
stṛṇānāsaḥ | barhiḥ | pastya-vat | tvā-ūtāḥ | it | indra | vājam | agman ||2.11.16||

2.11.17a ugreṣvinnu śūra mandasānastrikadrukeṣu pāhi somamindra |
2.11.17c pradodhuvacchmaśruṣu prīṇāno yāhi haribhyāṁ sutasya pītim ||

ugreṣu | it | nu | śūra | mandasānaḥ | tri-kadrukeṣu | pāhi | somam | indra |
pra-dodhuvat | śmaśruṣu | prīṇānaḥ | yāhi | hari-bhyām | sutasya | pītim ||2.11.17||

2.11.18a dhiṣvā śavaḥ śūra yena vṛtramavābhinaddānumaurṇavābham |
2.11.18c apāvṛṇorjyotirāryāya ni savyataḥ sādi dasyurindra ||

dhiṣva | śavaḥ | śūra | yena | vṛtram | ava-abhinat | dānum | aurṇa-vābham |
apa | avṛṇoḥ | jyotiḥ | āryāya | ni | savyataḥ | sādi | dasyuḥ | indra ||2.11.18||

2.11.19a sanema ye ta ūtibhistaranto viśvāḥ spṛdha āryeṇa dasyūn |
2.11.19c asmabhyaṁ tattvāṣṭraṁ viśvarūpamarandhayaḥ sākhyasya tritāya ||

sanema | ye | te | ūti-bhiḥ | tarantaḥ | viśvāḥ | spṛdhaḥ | āryeṇa | dasyūn |
asmabhyam | tat | tvāṣṭram | viśva-rūpam | arandhayaḥ | sākhyasya | tritāya ||2.11.19||

2.11.20a asya suvānasya mandinastritasya nyarbudaṁ vāvṛdhāno astaḥ |
2.11.20c avartayatsūryo na cakraṁ bhinadvalamindro aṅgirasvān ||

asya | suvānasya | mandinaḥ | tritasya | ni | arbudam | vavṛdhānaḥ | astarityastaḥ |
avartayat | sūryaḥ | na | cakram | bhinat | valam | indraḥ | aṅgirasvān ||2.11.20||

2.11.21a nūnaṁ sā te prati varaṁ jaritre duhīyadindra dakṣiṇā maghonī |
2.11.21c śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ ||

nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī |
śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.11.21||


2.12.1a yo jāta eva prathamo manasvāndevo devānkratunā paryabhūṣat |
2.12.1c yasya śuṣmādrodasī abhyasetāṁ nṛmṇasya mahnā sa janāsa indraḥ ||

yaḥ | jātaḥ | eva | prathamaḥ | manasvān | devaḥ | devān | kratunā | pari-abhūṣat |
yasya | śuṣmāt | rodasī iti | abhyasetām | nṛmṇasya | mahnā | saḥ | janāsaḥ | indraḥ ||2.12.1||

2.12.2a yaḥ pṛthivīṁ vyathamānāmadṛṁhadyaḥ parvatānprakupitām̐ aramṇāt |
2.12.2c yo antarikṣaṁ vimame varīyo yo dyāmastabhnātsa janāsa indraḥ ||

yaḥ | pṛthivīm | vyathamānām | adṛṁhat | yaḥ | parvatān | pra-kupitān | aramṇāt |
yaḥ | antarikṣam | vi-mame | varīyaḥ | yaḥ | dyām | astabhnāt | saḥ | janāsaḥ | indraḥ ||2.12.2||

2.12.3a yo hatvāhimariṇātsapta sindhūnyo gā udājadapadhā valasya |
2.12.3c yo aśmanorantaragniṁ jajāna saṁvṛksamatsu sa janāsa indraḥ ||

yaḥ | hatvā | ahim | ariṇāt | sapta | sindhūn | yaḥ | gāḥ | ut-ājat | apa-dhā | valasya |
yaḥ | aśmanoḥ | antaḥ | agnim | jajāna | sam-vṛk | samat-su | saḥ | janāsaḥ | indraḥ ||2.12.3||

2.12.4a yenemā viśvā cyavanā kṛtāni yo dāsaṁ varṇamadharaṁ guhākaḥ |
2.12.4c śvaghnīva yo jigīvām̐llakṣamādadaryaḥ puṣṭāni sa janāsa indraḥ ||

yena | imā | viśvā | cyavanā | kṛtāni | yaḥ | dāsam | varṇam | adharam | guhā | akarityakaḥ |
śvaghnī-iva | yaḥ | jigīvān | lakṣam | ādat | aryaḥ | puṣṭāni | saḥ | janāsaḥ | indraḥ ||2.12.4||

2.12.5a yaṁ smā pṛcchanti kuha seti ghoramutemāhurnaiṣo astītyenam |
2.12.5c so aryaḥ puṣṭīrvija ivā mināti śradasmai dhatta sa janāsa indraḥ ||

yam | sma | pṛcchanti | kuha | saḥ | iti | ghoram | uta | īm | āhuḥ | na | eṣaḥ | asti | iti | enam |
saḥ | aryaḥ | puṣṭīḥ | vijaḥ-iva | ā | mināti | śrat | asmai | dhatta | saḥ | janāsaḥ | indraḥ ||2.12.5||

2.12.6a yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ |
2.12.6c yuktagrāvṇo yo'vitā suśipraḥ sutasomasya sa janāsa indraḥ ||

yaḥ | radhrasya | coditā | yaḥ | kṛśasya | yaḥ | brahmaṇaḥ | nādhamānasya | kīreḥ |
yukta-grāvṇaḥ | yaḥ | avitā | su-śipraḥ | suta-somasya | saḥ | janāsaḥ | indraḥ ||2.12.6||

2.12.7a yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ |
2.12.7c yaḥ sūryaṁ ya uṣasaṁ jajāna yo apāṁ netā sa janāsa indraḥ ||

yasya | aśvāsaḥ | pra-diśi | yasya | gāvaḥ | yasya | grāmāḥ | yasya | viśve | rathāsaḥ |
yaḥ | sūryam | yaḥ | uṣasam | jajāna | yaḥ | apām | netā | saḥ | janāsaḥ | indraḥ ||2.12.7||

2.12.8a yaṁ krandasī saṁyatī vihvayete pare'vara ubhayā amitrāḥ |
2.12.8c samānaṁ cidrathamātasthivāṁsā nānā havete sa janāsa indraḥ ||

yam | krandasī iti | saṁyatī iti sam-yatī | vihvayete iti vi-hvayete | pare | avare | ubhayāḥ | amitrāḥ |
samānam | cit | ratham | ātasthi-vāṁsā | nānā | havete iti | saḥ | janāsaḥ | indraḥ ||2.12.8||

2.12.9a yasmānna ṛte vijayante janāso yaṁ yudhyamānā avase havante |
2.12.9c yo viśvasya pratimānaṁ babhūva yo acyutacyutsa janāsa indraḥ ||

yasmāt | na | ṛte | vi-jayante | janāsaḥ | yam | yudhyamānāḥ | avase | havante |
yaḥ | viśvasya | prati-mānam | babhūva | yaḥ | acyuta-cyut | saḥ | janāsaḥ | indraḥ ||2.12.9||

2.12.10a yaḥ śaśvato mahyeno dadhānānamanyamānāñcharvā jaghāna |
2.12.10c yaḥ śardhate nānudadāti śṛdhyāṁ yo dasyorhantā sa janāsa indraḥ ||

yaḥ | śaśvataḥ | mahi | enaḥ | dadhānān | amanyamānān | śarvā | jaghāna |
yaḥ | śardhate | na | anu-dadāti | śṛdhyām | yaḥ | dasyoḥ | hantā | saḥ | janāsaḥ | indraḥ ||2.12.10||

2.12.11a yaḥ śambaraṁ parvateṣu kṣiyantaṁ catvāriṁśyāṁ śaradyanvavindat |
2.12.11c ojāyamānaṁ yo ahiṁ jaghāna dānuṁ śayānaṁ sa janāsa indraḥ ||

yaḥ | śambaram | parvateṣu | kṣiyantam | catvāriṁśyām | śaradi | anu-avindat |
ojāyamānam | yaḥ | ahim | jaghāna | dānum | śayānam | saḥ | janāsaḥ | indraḥ ||2.12.11||

2.12.12a yaḥ saptaraśmirvṛṣabhastuviṣmānavāsṛjatsartave sapta sindhūn |
2.12.12c yo rauhiṇamasphuradvajrabāhurdyāmārohantaṁ sa janāsa indraḥ ||

yaḥ | sapta-raśmiḥ | vṛṣabhaḥ | tuviṣmān | ava-asṛjat | sartave | sapta | sindhūn |
yaḥ | rauhiṇam | asphurat | vajra-bāhuḥ | dyām | ā-rohantam | saḥ | janāsaḥ | indraḥ ||2.12.12||

2.12.13a dyāvā cidasmai pṛthivī namete śuṣmāccidasya parvatā bhayante |
2.12.13c yaḥ somapā nicito vajrabāhuryo vajrahastaḥ sa janāsa indraḥ ||

dyāvā | cit | asmai | pṛthivī iti | namete iti | śuṣmāt | cit | asya | parvatāḥ | bhayante |
yaḥ | soma-pāḥ | ni-citaḥ | vajra-bāhuḥ | yaḥ | vajra-hastaḥ | saḥ | janāsaḥ | indraḥ ||2.12.13||

2.12.14a yaḥ sunvantamavati yaḥ pacantaṁ yaḥ śaṁsantaṁ yaḥ śaśamānamūtī |
2.12.14c yasya brahma vardhanaṁ yasya somo yasyedaṁ rādhaḥ sa janāsa indraḥ ||

yaḥ | sunvantam | avati | yaḥ | pacantam | yaḥ | śaṁsantam | yaḥ | śaśamānam | ūtī |
yasya | brahma | vardhanam | yasya | somaḥ | yasya | idam | rādhaḥ | saḥ | janāsaḥ | indraḥ ||2.12.14||

2.12.15a yaḥ sunvate pacate dudhra ā cidvājaṁ dardarṣi sa kilāsi satyaḥ |
2.12.15c vayaṁ ta indra viśvaha priyāsaḥ suvīrāso vidathamā vadema ||

yaḥ | sunvate | pacate | dudhraḥ | ā | cit | vājam | dardarṣi | saḥ | kila | asi | satyaḥ |
vayam | te | indra | viśvaha | priyāsaḥ | su-vīrāsaḥ | vidatham | ā | vadema ||2.12.15||


2.13.1a ṛturjanitrī tasyā apaspari makṣū jāta āviśadyāsu vardhate |
2.13.1c tadāhanā abhavatpipyuṣī payoṁ'śoḥ pīyūṣaṁ prathamaṁ tadukthyam ||

ṛtuḥ | janitrī | tasyāḥ | apaḥ | pari | makṣu | jātaḥ | ā | aviśat | yāsu | vardhate |
tat | āhanāḥ | abhavat | pipyuṣī | payaḥ | aṁśoḥ | pīyūṣam | prathamam | tat | ukthyam ||2.13.1||

2.13.2a sadhrīmā yanti pari bibhratīḥ payo viśvapsnyāya pra bharanta bhojanam |
2.13.2c samāno adhvā pravatāmanuṣyade yastākṛṇoḥ prathamaṁ sāsyukthyaḥ ||

sadhrī | īm | ā | yanti | pari | bibhratīḥ | payaḥ | viśva-psnyāya | pra | bharanta | bhojanam |
samānaḥ | adhvā | pra-vatām | anu-syade | yaḥ | tā | akṛṇoḥ | prathamam | saḥ | asi | ukthyaḥ ||2.13.2||

2.13.3a anveko vadati yaddadāti tadrūpā minantadapā eka īyate |
2.13.3c viśvā ekasya vinudastitikṣate yastākṛṇoḥ prathamaṁ sāsyukthyaḥ ||

anu | ekaḥ | vadati | yat | dadāti | tat | rūpā | minan | tat-apāḥ | ekaḥ | īyate |
viśvāḥ | ekasya | vi-nudaḥ | titikṣate | yaḥ | tā | akṛṇoḥ | prathamam | saḥ | asi | ukthyaḥ ||2.13.3||

2.13.4a prajābhyaḥ puṣṭiṁ vibhajanta āsate rayimiva pṛṣṭhaṁ prabhavantamāyate |
2.13.4c asinvandaṁṣṭraiḥ pituratti bhojanaṁ yastākṛṇoḥ prathamaṁ sāsyukthyaḥ ||

pra-jābhyaḥ | puṣṭim | vi-bhajantaḥ | āsate | rayim-iva | pṛṣṭham | pra-bhavantam | ā-yate |
asinvan | daṁṣṭraiḥ | pituḥ | atti | bhojanam | yaḥ | tā | akṛṇoḥ | prathamam | saḥ | asi | ukthyaḥ ||2.13.4||

2.13.5a adhākṛṇoḥ pṛthivīṁ saṁdṛśe dive yo dhautīnāmahihannāriṇakpathaḥ |
2.13.5c taṁ tvā stomebhirudabhirna vājinaṁ devaṁ devā ajanantsāsyukthyaḥ ||

adha | akṛṇoḥ | pṛthivīm | sam-dṛśe | dive | yaḥ | dhautīnām | ahi-han | ariṇak | pathaḥ |
tam | tvā | stomebhiḥ | uda-bhiḥ | na | vājinam | devam | devāḥ | ajanan | saḥ | asi | ukthyaḥ ||2.13.5||

2.13.6a yo bhojanaṁ ca dayase ca vardhanamārdrādā śuṣkaṁ madhumaddudohitha |
2.13.6c sa śevadhiṁ ni dadhiṣe vivasvati viśvasyaika īśiṣe sāsyukthyaḥ ||

yaḥ | bhojanam | ca | dayase | ca | vardhanam | ārdrāt | ā | śuṣkam | madhu-mat | dudohitha |
saḥ | śeva-dhim | ni | dadhiṣe | vivasvati | viśvasya | ekaḥ | īśiṣe | saḥ | asi | ukthyaḥ ||2.13.6||

2.13.7a yaḥ puṣpiṇīśca prasvaśca dharmaṇādhi dāne vyavanīradhārayaḥ |
2.13.7c yaścāsamā ajano didyuto diva ururūrvām̐ abhitaḥ sāsyukthyaḥ ||

yaḥ | puṣpiṇīḥ | ca | pra-svaḥ | ca | dharmaṇā | adhi | dāne | vi | avanīḥ | adhārayaḥ |
yaḥ | ca | asamāḥ | ajanaḥ | didyutaḥ | divaḥ | uruḥ | ūrvān | abhitaḥ | saḥ | asi | ukthyaḥ ||2.13.7||

2.13.8a yo nārmaraṁ sahavasuṁ nihantave pṛkṣāya ca dāsaveśāya cāvahaḥ |
2.13.8c ūrjayantyā apariviṣṭamāsyamutaivādya purukṛtsāsyukthyaḥ ||

yaḥ | nārmaram | saha-vasum | ni-hantave | pṛkṣāya | ca | dāsa-veśāya | ca | avahaḥ |
ūrjayantyāḥ | apari-viṣṭam | āsyam | uta | eva | adya | puru-kṛt | saḥ | asi | ukthyaḥ ||2.13.8||

2.13.9a śataṁ vā yasya daśa sākamādya ekasya śruṣṭau yaddha codamāvitha |
2.13.9c arajjau dasyūntsamunabdabhītaye suprāvyo abhavaḥ sāsyukthyaḥ ||

śatam | vā | yasya | daśa | sākam | ā | adyaḥ | ekasya | śruṣṭau | yat | ha | codam | āvitha |
arajjau | dasyūn | sam | unap | dabhītaye | supra-avyaḥ | abhavaḥ | saḥ | asi | ukthyaḥ ||2.13.9||

2.13.10a viśvedanu rodhanā asya pauṁsyaṁ dadurasmai dadhire kṛtnave dhanam |
2.13.10c ṣaḻastabhnā viṣṭiraḥ pañca saṁdṛśaḥ pari paro abhavaḥ sāsyukthyaḥ ||

viśvā | it | anu | rodhanāḥ | asya | pauṁsyam | daduḥ | asmai | dadhire | kṛtnave | dhanam |
ṣaṭ | astabhnāḥ | vi-stiraḥ | pañca | sam-dṛśaḥ | pari | paraḥ | abhavaḥ | saḥ | asi | ukthyaḥ ||2.13.10||

2.13.11a supravācanaṁ tava vīra vīryaṁ yadekena kratunā vindase vasu |
2.13.11c jātūṣṭhirasya pra vayaḥ sahasvato yā cakartha sendra viśvāsyukthyaḥ ||

su-pravācanam | tava | vīra | vīryam | yat | ekena | kratunā | vindase | vasu |
jātū-sthirasya | pra | vayaḥ | sahasvataḥ | yā | cakartha | saḥ | indra | viśvā | asi | ukthyaḥ ||2.13.11||

2.13.12a aramayaḥ sarapasastarāya kaṁ turvītaye ca vayyāya ca srutim |
2.13.12c nīcā santamudanayaḥ parāvṛjaṁ prāndhaṁ śroṇaṁ śravayantsāsyukthyaḥ ||

aramayaḥ | sara-apasaḥ | tarāya | kam | turvītaye | ca | vayyāya | ca | srutim |
nīcā | santam | ut | anayaḥ | parā-vṛjam | pra | andham | śroṇam | śravayan | saḥ | asi | ukthyaḥ ||2.13.12||

2.13.13a asmabhyaṁ tadvaso dānāya rādhaḥ samarthayasva bahu te vasavyam |
2.13.13c indra yaccitraṁ śravasyā anu dyūnbṛhadvadema vidathe suvīrāḥ ||

asmabhyam | tat | vaso iti | dānāya | rādhaḥ | sam | arthayasva | bahu | te | vasavyam |
indra | yat | citram | śravasyāḥ | anu | dyūn | bṛhat | vadema | vidathe | su-vīrāḥ ||2.13.13||


2.14.1a adhvaryavo bharatendrāya somamāmatrebhiḥ siñcatā madyamandhaḥ |
2.14.1c kāmī hi vīraḥ sadamasya pītiṁ juhota vṛṣṇe tadideṣa vaṣṭi ||

adhvaryavaḥ | bharata | indrāya | somam | ā | amatrebhiḥ | siñcata | madyam | andhaḥ |
kāmī | hi | vīraḥ | sadam | asya | pītim | juhota | vṛṣṇe | tat | it | eṣaḥ | vaṣṭi ||2.14.1||

2.14.2a adhvaryavo yo apo vavrivāṁsaṁ vṛtraṁ jaghānāśanyeva vṛkṣam |
2.14.2c tasmā etaṁ bharata tadvaśāyam̐ eṣa indro arhati pītimasya ||

adhvaryavaḥ | yaḥ | apaḥ | vavri-vāṁsam | vṛtram | jaghāna | aśanyā-iva | vṛkṣam |
tasmai | etam | bharata | tat-vaśāya | eṣaḥ | indraḥ | arhati | pītim | asya ||2.14.2||

2.14.3a adhvaryavo yo dṛbhīkaṁ jaghāna yo gā udājadapa hi valaṁ vaḥ |
2.14.3c tasmā etamantarikṣe na vātamindraṁ somairorṇuta jūrna vastraiḥ ||

adhvaryavaḥ | yaḥ | dṛbhīkam | jaghāna | yaḥ | gāḥ | ut-ājat | apa | hi | valam | variti vaḥ |
tasmai | etam | antarikṣe | na | vātam | indram | somaiḥ | ā | ūrṇuta | jūḥ | na | vastraiḥ ||2.14.3||

2.14.4a adhvaryavo ya uraṇaṁ jaghāna nava cakhvāṁsaṁ navatiṁ ca bāhūn |
2.14.4c yo arbudamava nīcā babādhe tamindraṁ somasya bhṛthe hinota ||

adhvaryavaḥ | yaḥ | uraṇam | jaghāna | nava | cakhvāṁsam | navatim | ca | bāhūn |
yaḥ | arbudam | ava | nīcā | babādhe | tam | indram | somasya | bhṛthe | hinota ||2.14.4||

2.14.5a adhvaryavo yaḥ svaśnaṁ jaghāna yaḥ śuṣṇamaśuṣaṁ yo vyaṁsam |
2.14.5c yaḥ pipruṁ namuciṁ yo rudhikrāṁ tasmā indrāyāndhaso juhota ||

adhvaryavaḥ | yaḥ | su | aśnam | jaghāna | yaḥ | śuṣṇam | aśuṣam | yaḥ | vi-aṁsam |
yaḥ | piprum | namucim | yaḥ | rudhi-krām | tasmai | indrāya | andhasaḥ | juhota ||2.14.5||

2.14.6a adhvaryavo yaḥ śataṁ śambarasya puro bibhedāśmaneva pūrvīḥ |
2.14.6c yo varcinaḥ śatamindraḥ sahasramapāvapadbharatā somamasmai ||

adhvaryavaḥ | yaḥ | śatam | śambarasya | puraḥ | bibheda | aśmanā-iva | pūrvīḥ |
yaḥ | varcinaḥ | śatam | indraḥ | sahasram | apa-avapat | bharata | somam | asmai ||2.14.6||

2.14.7a adhvaryavo yaḥ śatamā sahasraṁ bhūmyā upasthe'vapajjaghanvān |
2.14.7c kutsasyāyoratithigvasya vīrānnyāvṛṇagbharatā somamasmai ||

adhvaryavaḥ | yaḥ | śatam | ā | sahasram | bhūmyāḥ | upa-sthe | avapat | jaghanvān |
kutsasya | āyoḥ | atithi-gvasya | vīrān | ni | avṛṇak | bharata | somam | asmai ||2.14.7||

2.14.8a adhvaryavo yannaraḥ kāmayādhve śruṣṭī vahanto naśathā tadindre |
2.14.8c gabhastipūtaṁ bharata śrutāyendrāya somaṁ yajyavo juhota ||

adhvaryavaḥ | yat | naraḥ | kāmayādhve | śruṣṭī | vahantaḥ | naśatha | tat | indre |
gabhasti-pūtam | bharata | śrutāya | indrāya | somam | yajyavaḥ | juhota ||2.14.8||

2.14.9a adhvaryavaḥ kartanā śruṣṭimasmai vane nipūtaṁ vana unnayadhvam |
2.14.9c juṣāṇo hastyamabhi vāvaśe va indrāya somaṁ madiraṁ juhota ||

adhvaryavaḥ | kartana | śruṣṭim | asmai | vane | ni-pūtam | vane | ut | nayadhvam |
juṣāṇaḥ | hastyam | abhi | vāvaśe | vaḥ | indrāya | somam | madiram | juhota ||2.14.9||

2.14.10a adhvaryavaḥ payasodharyathā goḥ somebhirīṁ pṛṇatā bhojamindram |
2.14.10c vedāhamasya nibhṛtaṁ ma etadditsantaṁ bhūyo yajataściketa ||

adhvaryavaḥ | payasā | ūdhaḥ | yathā | goḥ | somebhiḥ | īm | pṛṇata | bhojam | indram |
veda | aham | asya | ni-bhṛtam | me | etat | ditsantam | bhūyaḥ | yajataḥ | ciketa ||2.14.10||

2.14.11a adhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā |
2.14.11c tamūrdaraṁ na pṛṇatā yavenendraṁ somebhistadapo vo astu ||

adhvaryavaḥ | yaḥ | divyasya | vasvaḥ | yaḥ | pārthivasya | kṣamyasya | rājā |
tam | ūrdaram | na | pṛṇata | yavena | indram | somebhiḥ | tat | apaḥ | vaḥ | astu ||2.14.11||

2.14.12a asmabhyaṁ tadvaso dānāya rādhaḥ samarthayasva bahu te vasavyam |
2.14.12c indra yaccitraṁ śravasyā anu dyūnbṛhadvadema vidathe suvīrāḥ ||

asmabhyam | tat | vaso iti | dānāya | rādhaḥ | sam | arthayasva | bahu | te | vasavyam |
indra | yat | citram | śravasyāḥ | anu | dyūn | bṛhat | vadema | vidathe | su-vīrāḥ ||2.14.12||


2.15.1a pra ghā nvasya mahato mahāni satyā satyasya karaṇāni vocam |
2.15.1c trikadrukeṣvapibatsutasyāsya made ahimindro jaghāna ||

pra | gha | nu | asya | mahataḥ | mahāni | satyā | satyasya | karaṇāni | vocam |
tri-kadrukeṣu | apibat | sutasya | asya | made | ahim | indraḥ | jaghāna ||2.15.1||

2.15.2a avaṁśe dyāmastabhāyadbṛhantamā rodasī apṛṇadantarikṣam |
2.15.2c sa dhārayatpṛthivīṁ paprathacca somasya tā mada indraścakāra ||

avaṁśe | dyām | astabhāyat | bṛhantam | ā | rodasī iti | apṛṇat | antarikṣam |
saḥ | dhārayat | pṛthivīm | paprathat | ca | somasya | tā | made | indraḥ | cakāra ||2.15.2||

2.15.3a sadmeva prāco vi mimāya mānairvajreṇa khānyatṛṇannadīnām |
2.15.3c vṛthāsṛjatpathibhirdīrghayāthaiḥ somasya tā mada indraścakāra ||

sadma-iva | prācaḥ | vi | mimāya | mānaiḥ | vajreṇa | khāni | atṛṇat | nadīnām |
vṛthā | asṛjat | pathi-bhiḥ | dīrgha-yāthaiḥ | somasya | tā | made | indraḥ | cakāra ||2.15.3||

2.15.4a sa pravoḻhṝnparigatyā dabhīterviśvamadhāgāyudhamiddhe agnau |
2.15.4c saṁ gobhiraśvairasṛjadrathebhiḥ somasya tā mada indraścakāra ||

saḥ | pra-voḻhṝn | pari-gatya | dabhīteḥ | viśvam | adhāk | āyudham | iddhe | agnau |
sam | gobhiḥ | aśvaiḥ | asṛjat | rathebhiḥ | somasya | tā | made | indraḥ | cakāra ||2.15.4||

2.15.5a sa īṁ mahīṁ dhunimetoraramṇātso asnātṝnapārayatsvasti |
2.15.5c ta utsnāya rayimabhi pra tasthuḥ somasya tā mada indraścakāra ||

saḥ | īm | mahīm | dhunim | etoḥ | aramṇāt | saḥ | asnātṝn | apārayat | svasti |
te | ut-snāya | rayim | abhi | pra | tasthuḥ | somasya | tā | made | indraḥ | cakāra ||2.15.5||

2.15.6a sodañcaṁ sindhumariṇānmahitvā vajreṇāna uṣasaḥ saṁ pipeṣa |
2.15.6c ajavaso javinībhirvivṛścantsomasya tā mada indraścakāra ||

saḥ | udañcam | sindhum | ariṇāt | mahi-tvā | vajreṇa | anaḥ | uṣasaḥ | sam | pipeṣa |
ajavasaḥ | javinībhiḥ | vi-vṛścan | somasya | tā | made | indraḥ | cakāra ||2.15.6||

2.15.7a sa vidvām̐ apagohaṁ kanīnāmāvirbhavannudatiṣṭhatparāvṛk |
2.15.7c prati śroṇaḥ sthādvyanagacaṣṭa somasya tā mada indraścakāra ||

saḥ | vidvān | apa-goham | kanīnām | āviḥ | bhavan | ut | atiṣṭhat | parā-vṛk |
prati | śroṇaḥ | sthāt | vi | anak | acaṣṭa | somasya | tā | made | indraḥ | cakāra ||2.15.7||

2.15.8a bhinadvalamaṅgirobhirgṛṇāno vi parvatasya dṛṁhitānyairat |
2.15.8c riṇagrodhāṁsi kṛtrimāṇyeṣāṁ somasya tā mada indraścakāra ||

bhinat | valam | aṅgiraḥ-bhiḥ | gṛṇānaḥ | vi | parvatasya | dṛṁhitāni | airat |
riṇak | rodhāṁsi | kṛtrimāṇi | eṣām | somasya | tā | made | indraḥ | cakāra ||2.15.8||

2.15.9a svapnenābhyupyā cumuriṁ dhuniṁ ca jaghantha dasyuṁ pra dabhītimāvaḥ |
2.15.9c rambhī cidatra vivide hiraṇyaṁ somasya tā mada indraścakāra ||

svapnena | abhi-upya | cumurim | dhunim | ca | jaghantha | dasyum | pra | dabhītim | āvaḥ |
rambhī | cit | atra | vivide | hiraṇyam | somasya | tā | made | indraḥ | cakāra ||2.15.9||

2.15.10a nūnaṁ sā te prati varaṁ jaritre duhīyadindra dakṣiṇā maghonī |
2.15.10c śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ ||

nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī |
śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.15.10||


2.16.1a pra vaḥ satāṁ jyeṣṭhatamāya suṣṭutimagnāviva samidhāne havirbhare |
2.16.1c indramajuryaṁ jarayantamukṣitaṁ sanādyuvānamavase havāmahe ||

pra | vaḥ | satām | jyeṣṭha-tamāya | su-stutim | agnau-iva | sam-idhāne | haviḥ | bhare |
indram | ajuryam | jarayantam | ukṣitam | sanāt | yuvānam | avase | havāmahe ||2.16.1||

2.16.2a yasmādindrādbṛhataḥ kiṁ canemṛte viśvānyasmintsaṁbhṛtādhi vīryā |
2.16.2c jaṭhare somaṁ tanvī saho maho haste vajraṁ bharati śīrṣaṇi kratum ||

yasmāt | indrāt | bṛhataḥ | kim | cana | īm | ṛte | viśvāni | asmin | sam-bhṛtā | adhi | vīryā |
jaṭhare | somam | tanvi | sahaḥ | mahaḥ | haste | vajram | bharati | śīrṣaṇi | kratum ||2.16.2||

2.16.3a na kṣoṇībhyāṁ paribhve ta indriyaṁ na samudraiḥ parvatairindra te rathaḥ |
2.16.3c na te vajramanvaśnoti kaścana yadāśubhiḥ patasi yojanā puru ||

na | kṣoṇībhyām | pari-bhve | te | indriyam | na | samudraiḥ | parvataiḥ | indra | te | rathaḥ |
na | te | vajram | anu | aśnoti | kaḥ | cana | yat | āśu-bhiḥ | patasi | yojanā | puru ||2.16.3||

2.16.4a viśve hyasmai yajatāya dhṛṣṇave kratuṁ bharanti vṛṣabhāya saścate |
2.16.4c vṛṣā yajasva haviṣā viduṣṭaraḥ pibendra somaṁ vṛṣabheṇa bhānunā ||

viśve | hi | asmai | yajatāya | dhṛṣṇave | kratum | bharanti | vṛṣabhāya | saścate |
vṛṣā | yajasva | haviṣā | viduḥ-taraḥ | piba | indra | somam | vṛṣabheṇa | bhānunā ||2.16.4||

2.16.5a vṛṣṇaḥ kośaḥ pavate madhva ūrmirvṛṣabhānnāya vṛṣabhāya pātave |
2.16.5c vṛṣaṇādhvaryū vṛṣabhāso adrayo vṛṣaṇaṁ somaṁ vṛṣabhāya suṣvati ||

vṛṣṇaḥ | kośaḥ | pavate | madhvaḥ | ūrmiḥ | vṛṣabha-annāya | vṛṣabhāya | pātave |
vṛṣaṇā | adhvaryū iti | vṛṣabhāsaḥ | adrayaḥ | vṛṣaṇam | somam | vṛṣabhāya | susvati ||2.16.5||

2.16.6a vṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇyāyudhā |
2.16.6c vṛṣṇo madasya vṛṣabha tvamīśiṣa indra somasya vṛṣabhasya tṛpṇuhi ||

vṛṣā | te | vajraḥ | uta | te | vṛṣā | rathaḥ | vṛṣaṇā | harī iti | vṛṣabhāṇi | āyudhā |
vṛṣṇaḥ | madasya | vṛṣabha | tvam | īśiṣe | indra | somasya | vṛṣabhasya | tṛpṇuhi ||2.16.6||

2.16.7a pra te nāvaṁ na samane vacasyuvaṁ brahmaṇā yāmi savaneṣu dādhṛṣiḥ |
2.16.7c kuvinno asya vacaso nibodhiṣadindramutsaṁ na vasunaḥ sicāmahe ||

pra | te | nāvam | na | samane | vacasyuvam | brahmaṇā | yāmi | savaneṣu | dadhṛṣiḥ |
kuvit | naḥ | asya | vacasaḥ | ni-bodhiṣat | indram | utsam | na | vasunaḥ | sicāmahe ||2.16.7||

2.16.8a purā saṁbādhādabhyā vavṛtsva no dhenurna vatsaṁ yavasasya pipyuṣī |
2.16.8c sakṛtsu te sumatibhiḥ śatakrato saṁ patnībhirna vṛṣaṇo nasīmahi ||

purā | sam-bādhāt | abhi | ā | vavṛtsva | naḥ | dhenuḥ | na | vatsam | yavasasya | pipyuṣī |
sakṛt | su | te | sumati-bhiḥ | śatakrato iti śata-krato | sam | patnībhiḥ | na | vṛṣaṇaḥ | nasīmahi ||2.16.8||

2.16.9a nūnaṁ sā te prati varaṁ jaritre duhīyadindra dakṣiṇā maghonī |
2.16.9c śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ ||

nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī |
śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.16.9||


2.17.1a tadasmai navyamaṅgirasvadarcata śuṣmā yadasya pratnathodīrate |
2.17.1c viśvā yadgotrā sahasā parīvṛtā made somasya dṛṁhitānyairayat ||

tat | asmai | navyam | aṅgirasvat | arcata | śuṣmāḥ | yat | asya | pratna-thā | ut-īrate |
viśvā | yat | gotrā | sahasā | pari-vṛtā | made | somasya | dṛṁhitāni | airayat ||2.17.1||

2.17.2a sa bhūtu yo ha prathamāya dhāyasa ojo mimāno mahimānamātirat |
2.17.2c śūro yo yutsu tanvaṁ parivyata śīrṣaṇi dyāṁ mahinā pratyamuñcata ||

saḥ | bhūtu | yaḥ | ha | prathamāya | dhāyase | ojaḥ | mimānaḥ | mahimānam | ā | atirat |
śūraḥ | yaḥ | yut-su | tanvam | pari-vyata | śīrṣaṇi | dyām | mahinā | prati | amuñcata ||2.17.2||

2.17.3a adhākṛṇoḥ prathamaṁ vīryaṁ mahadyadasyāgre brahmaṇā śuṣmamairayaḥ |
2.17.3c ratheṣṭhena haryaśvena vicyutāḥ pra jīrayaḥ sisrate sadhryakpṛthak ||

adha | akṛṇoḥ | prathamam | vīryam | mahat | yat | asya | agre | brahmaṇā | śuṣmam | airayaḥ |
rathe-sthena | hari-aśvena | vi-cyutāḥ | pra | jīrayaḥ | sisrate | sadhryak | pṛthak ||2.17.3||

2.17.4a adhā yo viśvā bhuvanābhi majmaneśānakṛtpravayā abhyavardhata |
2.17.4c ādrodasī jyotiṣā vahnirātanotsīvyantamāṁsi dudhitā samavyayat ||

adha | yaḥ | viśvā | bhuvanā | abhi | majmanā | īśāna-kṛt | pra-vayāḥ | abhi | avardhata |
āt | rodasī iti | jyotiṣā | vahniḥ | ā | atanot | sīvyan | tamāṁsi | dudhitā | sam | avyayat ||2.17.4||

2.17.5a sa prācīnānparvatāndṛṁhadojasādharācīnamakṛṇodapāmapaḥ |
2.17.5c adhārayatpṛthivīṁ viśvadhāyasamastabhnānmāyayā dyāmavasrasaḥ ||

saḥ | prācīnān | parvatān | dṛṁhat | ojasā | adharācīnam | akṛṇot | apām | apaḥ |
adhārayat | pṛthivīm | viśva-dhāyasam | astabhnāt | māyayā | dyām | ava-srasaḥ ||2.17.5||

2.17.6a sāsmā araṁ bāhubhyāṁ yaṁ pitākṛṇodviśvasmādā januṣo vedasaspari |
2.17.6c yenā pṛthivyāṁ ni kriviṁ śayadhyai vajreṇa hatvyavṛṇaktuviṣvaṇiḥ ||

saḥ | asmai | aram | bāhu-bhyām | yam | pitā | akṛṇot | viśvasmāt | ā | januṣaḥ | vedasaḥ | pari |
yena | pṛthivyām | ni | krivim | śayadhyai | vajreṇa | hatvī | avṛṇak | tuvi-svaniḥ ||2.17.6||

2.17.7a amājūriva pitroḥ sacā satī samānādā sadasastvāmiye bhagam |
2.17.7c kṛdhi praketamupa māsyā bhara daddhi bhāgaṁ tanvo yena māmahaḥ ||

amājūḥ-iva | pitroḥ | sacā | satī | samānāt | ā | sadasaḥ | tvām | iye | bhagam |
kṛdhi | pra-ketam | upa | māsi | ā | bhara | daddhi | bhāgam | tanvaḥ | yena | mamahaḥ ||2.17.7||

2.17.8a bhojaṁ tvāmindra vayaṁ huvema dadiṣṭvamindrāpāṁsi vājān |
2.17.8c aviḍḍhīndra citrayā na ūtī kṛdhi vṛṣannindra vasyaso naḥ ||

bhojam | tvām | indra | vayam | huvema | dadiḥ | tvam | indra | apāṁsi | vājān |
aviḍḍhi | indra | citrayā | naḥ | ūtī | kṛdhi | vṛṣan | indra | vasyasaḥ | naḥ ||2.17.8||

2.17.9a nūnaṁ sā te prati varaṁ jaritre duhīyadindra dakṣiṇā maghonī |
2.17.9c śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ ||

nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī |
śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.17.9||


2.18.1a prātā ratho navo yoji sasniścaturyugastrikaśaḥ saptaraśmiḥ |
2.18.1c daśāritro manuṣyaḥ svarṣāḥ sa iṣṭibhirmatibhī raṁhyo bhūt ||

prātariti | rathaḥ | navaḥ | yoji | sasniḥ | catuḥ-yugaḥ | tri-kaśaḥ | sapta-raśmiḥ |
daśa-aritraḥ | manuṣyaḥ | svaḥ-sāḥ | saḥ | iṣṭi-bhiḥ | mati-bhiḥ | raṁhyaḥ | bhūt ||2.18.1||

2.18.2a sāsmā araṁ prathamaṁ sa dvitīyamuto tṛtīyaṁ manuṣaḥ sa hotā |
2.18.2c anyasyā garbhamanya ū jananta so anyebhiḥ sacate jenyo vṛṣā ||

saḥ | asmai | aram | prathamam | saḥ | dvitīyam | uto iti | tṛtīyam | manuṣaḥ | saḥ | hotā |
anyasyāḥ | garbham | anye | ūm̐ iti | jananta | saḥ | anyebhiḥ | sacate | jenyaḥ | vṛṣā ||2.18.2||

2.18.3a harī nu kaṁ ratha indrasya yojamāyai sūktena vacasā navena |
2.18.3c mo ṣu tvāmatra bahavo hi viprā ni rīramanyajamānāso anye ||

harī iti | nu | kam | rathe | indrasya | yojam | ā-yai | su-uktena | vacasā | navena |
mo iti | su | tvām | atra | bahavaḥ | hi | viprāḥ | ni | rīraman | yajamānāsaḥ | anye ||2.18.3||

2.18.4a ā dvābhyāṁ haribhyāmindra yāhyā caturbhirā ṣaḍbhirhūyamānaḥ |
2.18.4c āṣṭābhirdaśabhiḥ somapeyamayaṁ sutaḥ sumakha mā mṛdhaskaḥ ||

ā | dvābhyām | hari-bhyām | indra | yāhi | ā | catuḥ-bhiḥ | ā | ṣaṭ-bhiḥ | hūyamānaḥ |
ā | aṣṭābhiḥ | daśa-bhiḥ | soma-peyam | ayam | sutaḥ | su-makha | mā | mṛdhaḥ | kariti kaḥ ||2.18.4||

2.18.5a ā viṁśatyā triṁśatā yāhyarvāṅā catvāriṁśatā haribhiryujānaḥ |
2.18.5c ā pañcāśatā surathebhirindrā ṣaṣṭyā saptatyā somapeyam ||

ā | viṁśatyā | triṁśatā | yāhi | arvāṅ | ā | catvāriṁśatā | hari-bhiḥ | yujānaḥ |
ā | pañcāśatā | su-rathebhiḥ | indra | ā | ṣaṣṭyā | saptatyā | soma-peyam ||2.18.5||

2.18.6a āśītyā navatyā yāhyarvāṅā śatena haribhiruhyamānaḥ |
2.18.6c ayaṁ hi te śunahotreṣu soma indra tvāyā pariṣikto madāya ||

ā | aśītyā | navatyā | yāhi | arvāṅ | ā | śatena | hari-bhiḥ | uhyamānaḥ |
ayam | hi | te | śuna-hotreṣu | somaḥ | indra | tvā-yā | pari-siktaḥ | madāya ||2.18.6||

2.18.7a mama brahmendra yāhyacchā viśvā harī dhuri dhiṣvā rathasya |
2.18.7c purutrā hi vihavyo babhūthāsmiñchūra savane mādayasva ||

mama | brahma | indra | yāhi | accha | viśvā | harī iti | dhuri | dhiṣva | rathasya |
puru-trā | hi | vi-havyaḥ | babhūtha | asmin | śūra | savane | mādayasva ||2.18.7||

2.18.8a na ma indreṇa sakhyaṁ vi yoṣadasmabhyamasya dakṣiṇā duhīta |
2.18.8c upa jyeṣṭhe varūthe gabhastau prāyeprāye jigīvāṁsaḥ syāma ||

na | me | indreṇa | sakhyam | vi | yoṣat | asmabhyam | asya | dakṣiṇā | duhīta |
upa | jyeṣṭhe | varūthe | gabhastau | prāye-prāye | jigīvāṁsaḥ | syāma ||2.18.8||

2.18.9a nūnaṁ sā te prati varaṁ jaritre duhīyadindra dakṣiṇā maghonī |
2.18.9c śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ ||

nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī |
śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.18.9||


2.19.1a apāyyasyāndhaso madāya manīṣiṇaḥ suvānasya prayasaḥ |
2.19.1c yasminnindraḥ pradivi vāvṛdhāna oko dadhe brahmaṇyantaśca naraḥ ||

apāyi | asya | andhasaḥ | madāya | manīṣiṇaḥ | suvānasya | prayasaḥ |
yasmin | indraḥ | pra-divi | vavṛdhānaḥ | okaḥ | dadhe | brahmaṇyantaḥ | ca | naraḥ ||2.19.1||

2.19.2a asya mandāno madhvo vajrahasto'himindro arṇovṛtaṁ vi vṛścat |
2.19.2c pra yadvayo na svasarāṇyacchā prayāṁsi ca nadīnāṁ cakramanta ||

asya | mandānaḥ | madhvaḥ | vajra-hastaḥ | ahim | indraḥ | arṇaḥ-vṛtam | vi | vṛścat |
pra | yat | vayaḥ | na | svasarāṇi | accha | prayāṁsi | ca | nadīnām | cakramanta ||2.19.2||

2.19.3a sa māhina indro arṇo apāṁ prairayadahihācchā samudram |
2.19.3c ajanayatsūryaṁ vidadgā aktunāhnāṁ vayunāni sādhat ||

saḥ | māhinaḥ | indraḥ | arṇaḥ | apām | pra | airayat | ahi-hā | accha | samudram |
ajanayat | sūryam | vidat | gāḥ | aktunā | ahnām | vayunāni | sādhat ||2.19.3||

2.19.4a so apratīni manave purūṇīndro dāśaddāśuṣe hanti vṛtram |
2.19.4c sadyo yo nṛbhyo atasāyyo bhūtpaspṛdhānebhyaḥ sūryasya sātau ||

saḥ | apratīni | manave | purūṇi | indraḥ | dāśat | dāśuṣe | hanti | vṛtram |
sadyaḥ | yaḥ | nṛ-bhyaḥ | atasāyyaḥ | bhūt | paspṛdhānebhyaḥ | sūryasya | sātau ||2.19.4||

2.19.5a sa sunvata indraḥ sūryamā devo riṇaṅmartyāya stavān |
2.19.5c ā yadrayiṁ guhadavadyamasmai bharadaṁśaṁ naitaśo daśasyan ||

saḥ | sunvate | indraḥ | sūryam | ā | devaḥ | riṇak | martyāya | stavān |
ā | yat | rayim | guhat-avadyam | asmai | bharat | aṁśam | na | etaśaḥ | daśasyan ||2.19.5||

2.19.6a sa randhayatsadivaḥ sārathaye śuṣṇamaśuṣaṁ kuyavaṁ kutsāya |
2.19.6c divodāsāya navatiṁ ca navendraḥ puro vyairacchambarasya ||

saḥ | randhayat | sa-divaḥ | sārathaye | śuṣṇam | aśuṣam | kuyavam | kutsāya |
divaḥ-dāsāya | navatim | ca | nava | indraḥ | puraḥ | vi | airat | śambarasya ||2.19.6||

2.19.7a evā ta indrocathamahema śravasyā na tmanā vājayantaḥ |
2.19.7c aśyāma tatsāptamāśuṣāṇā nanamo vadharadevasya pīyoḥ ||

eva | te | indra | ucatham | ahema | śravasyā | na | tmanā | vājayantaḥ |
aśyāma | tat | sāptam | āśuṣāṇāḥ | nanamaḥ | vadhaḥ | adevasya | pīyoḥ ||2.19.7||

2.19.8a evā te gṛtsamadāḥ śūra manmāvasyavo na vayunāni takṣuḥ |
2.19.8c brahmaṇyanta indra te navīya iṣamūrjaṁ sukṣitiṁ sumnamaśyuḥ ||

eva | te | gṛtsa-madāḥ | śūra | manma | avasyavaḥ | na | vayunāni | takṣuḥ |
brahmaṇyantaḥ | indra | te | navīyaḥ | iṣam | ūrjam | su-kṣitim | sumnam | aśyuḥ ||2.19.8||

2.19.9a nūnaṁ sā te prati varaṁ jaritre duhīyadindra dakṣiṇā maghonī |
2.19.9c śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ ||

nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī |
śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.19.9||


2.20.1a vayaṁ te vaya indra viddhi ṣu ṇaḥ pra bharāmahe vājayurna ratham |
2.20.1c vipanyavo dīdhyato manīṣā sumnamiyakṣantastvāvato nṝn ||

vayam | te | vayaḥ | indra | viddhi | su | naḥ | pra | bharāmahe | vāja-yuḥ | na | ratham |
vipanyavaḥ | dīdhyataḥ | manīṣā | sumnam | iyakṣantaḥ | tvā-vataḥ | nṝn ||2.20.1||

2.20.2a tvaṁ na indra tvābhirūtī tvāyato abhiṣṭipāsi janān |
2.20.2c tvamino dāśuṣo varūtetthādhīrabhi yo nakṣati tvā ||

tvam | naḥ | indra | tvābhiḥ | ūtī | tvā-yataḥ | abhiṣṭi-pā | asi | janān |
tvam | inaḥ | dāśuṣaḥ | varūtā | itthā-dhīḥ | abhi | yaḥ | nakṣati | tvā ||2.20.2||

2.20.3a sa no yuvendro johūtraḥ sakhā śivo narāmastu pātā |
2.20.3c yaḥ śaṁsantaṁ yaḥ śaśamānamūtī pacantaṁ ca stuvantaṁ ca praṇeṣat ||

saḥ | naḥ | yuvā | indraḥ | johūtraḥ | sakhā | śivaḥ | narām | astu | pātā |
yaḥ | śaṁsantam | yaḥ | śaśamānam | ūtī | pacantam | ca | stuvantam | ca | pra-neṣat ||2.20.3||

2.20.4a tamu stuṣa indraṁ taṁ gṛṇīṣe yasminpurā vāvṛdhuḥ śāśaduśca |
2.20.4c sa vasvaḥ kāmaṁ pīparadiyāno brahmaṇyato nūtanasyāyoḥ ||

tam | ūm̐ iti | stuṣe | indram | tam | gṛṇīṣe | yasmin | purā | vavṛdhuḥ | śāśaduḥ | ca |
saḥ | vasvaḥ | kāmam | pīparat | iyānaḥ | brahmaṇyataḥ | nūtanasya | āyoḥ ||2.20.4||

2.20.5a so aṅgirasāmucathā jujuṣvānbrahmā tūtodindro gātumiṣṇan |
2.20.5c muṣṇannuṣasaḥ sūryeṇa stavānaśnasya cicchiśnathatpūrvyāṇi ||

saḥ | aṅgirasām | ucathā | jujuṣvān | brahma | tūtot | indraḥ | gātum | iṣṇan |
muṣṇan | uṣasaḥ | sūryeṇa | stavān | aśnasya | cit | śiśnathat | pūrvyāṇi ||2.20.5||

2.20.6a sa ha śruta indro nāma deva ūrdhvo bhuvanmanuṣe dasmatamaḥ |
2.20.6c ava priyamarśasānasya sāhvāñchiro bharaddāsasya svadhāvān ||

saḥ | ha | śrutaḥ | indraḥ | nāma | devaḥ | ūrdhvaḥ | bhuvat | manuṣe | dasma-tamaḥ |
ava | priyam | arśasānasya | sahvān | śiraḥ | bharat | dāsasya | svadhā-vān ||2.20.6||

2.20.7a sa vṛtrahendraḥ kṛṣṇayonīḥ puraṁdaro dāsīrairayadvi |
2.20.7c ajanayanmanave kṣāmapaśca satrā śaṁsaṁ yajamānasya tūtot ||

saḥ | vṛtra-hā | indraḥ | kṛṣṇa-yonīḥ | puram-daraḥ | dāsīḥ | airayat | vi |
ajanayat | manave | kṣām | apaḥ | ca | satrā | śaṁsam | yajamānasya | tūtot ||2.20.7||

2.20.8a tasmai tavasyamanu dāyi satrendrāya devebhirarṇasātau |
2.20.8c prati yadasya vajraṁ bāhvordhurhatvī dasyūnpura āyasīrni tārīt ||

tasmai | tavasyam | anu | dāyi | satrā | indrāya | devebhiḥ | arṇa-sātau |
prati | yat | asya | vajram | bāhvoḥ | dhuḥ | hatvī | dasyūn | puraḥ | āyasīḥ | ni | tārīt ||2.20.8||

2.20.9a nūnaṁ sā te prati varaṁ jaritre duhīyadindra dakṣiṇā maghonī |
2.20.9c śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ ||

nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī |
śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.20.9||


2.21.1a viśvajite dhanajite svarjite satrājite nṛjita urvarājite |
2.21.1c aśvajite gojite abjite bharendrāya somaṁ yajatāya haryatam ||

viśva-jite | dhana-jite | svaḥ-jite | satrā-jite | nṛ-jite | urvarā-jite |
aśva-jite | go-jite | ap-jite | bhara | indrāya | somam | yajatāya | haryatam ||2.21.1||

2.21.2a abhibhuve'bhibhaṅgāya vanvate'ṣāḻhāya sahamānāya vedhase |
2.21.2c tuvigraye vahnaye duṣṭarītave satrāsāhe nama indrāya vocata ||

abhi-bhuve | abhi-bhaṅgāya | vanvate | aṣāḻhāya | sahamānāya | vedhase |
tuvi-graye | vahnaye | dustarītave | satrā-sahe | namaḥ | indrāya | vocata ||2.21.2||

2.21.3a satrāsāho janabhakṣo janaṁsahaścyavano yudhmo anu joṣamukṣitaḥ |
2.21.3c vṛtaṁcayaḥ sahurirvikṣvārita indrasya vocaṁ pra kṛtāni vīryā ||

satrā-sahaḥ | jana-bhakṣaḥ | janam-sahaḥ | cyavanaḥ | yudhmaḥ | anu | joṣam | ukṣitaḥ |
vṛtam-cayaḥ | sahuriḥ | vikṣu | āritaḥ | indrasya | vocam | pra | kṛtāni | vīryā ||2.21.3||

2.21.4a anānudo vṛṣabho dodhato vadho gambhīra ṛṣvo asamaṣṭakāvyaḥ |
2.21.4c radhracodaḥ śnathano vīḻitaspṛthurindraḥ suyajña uṣasaḥ svarjanat ||

ananu-daḥ | vṛṣabhaḥ | dodhataḥ | vadhaḥ | gambhīraḥ | ṛṣvaḥ | asamaṣṭa-kāvyaḥ |
radhra-codaḥ | śnathanaḥ | vīḻitaḥ | pṛthuḥ | indraḥ | su-yajñaḥ | uṣasaḥ | svaḥ | janat ||2.21.4||

2.21.5a yajñena gātumapturo vividrire dhiyo hinvānā uśijo manīṣiṇaḥ |
2.21.5c abhisvarā niṣadā gā avasyava indre hinvānā draviṇānyāśata ||

yajñena | gātum | ap-turaḥ | vividrire | dhiyaḥ | hinvānāḥ | uśijaḥ | manīṣiṇaḥ |
abhi-svarā | ni-sadā | gāḥ | avasyavaḥ | indre | hinvānāḥ | draviṇāni | āśata ||2.21.5||

2.21.6a indra śreṣṭhāni draviṇāni dhehi cittiṁ dakṣasya subhagatvamasme |
2.21.6c poṣaṁ rayīṇāmariṣṭiṁ tanūnāṁ svādmānaṁ vācaḥ sudinatvamahnām ||

indra | śreṣṭhāni | draviṇāni | dhehi | cittim | dakṣasya | subhaga-tvam | asme iti |
poṣam | rayīṇām | ariṣṭim | tanūnām | svādmānam | vācaḥ | sudina-tvam | ahnām ||2.21.6||


2.22.1a trikadrukeṣu mahiṣo yavāśiraṁ tuviśuṣmastṛpatsomamapibadviṣṇunā sutaṁ yathāvaśat |
2.22.1e sa īṁ mamāda mahi karma kartave mahāmuruṁ sainaṁ saścaddevo devaṁ satyamindraṁ satya induḥ ||

tri-kadrukeṣu | mahiṣaḥ | yava-āśiram | tuvi-śuṣmaḥ | tṛpat | somam | apibat | viṣṇunā | sutam | yathā | avaśat |
saḥ | īm | mamāda | mahi | karma | kartave | mahām | urum | saḥ | enam | saścat | devaḥ | devam | satyam | indram | satyaḥ | induḥ ||2.22.1||

2.22.2a adha tviṣīmām̐ abhyojasā kriviṁ yudhābhavadā rodasī apṛṇadasya majmanā pra vāvṛdhe |
2.22.2e adhattānyaṁ jaṭhare premaricyata sainaṁ saścaddevo devaṁ satyamindraṁ satya induḥ ||

adha | tviṣi-mān | abhi | ojasā | krivim | yudhā | abhavat | ā | rodasī iti | apṛṇat | asya | majmanā | pra | vavṛdhe |
adhatta | anyam | jaṭhare | pra | īm | aricyata | saḥ | enam | saścat | devaḥ | devam | satyam | indram | satyaḥ | induḥ ||2.22.2||

2.22.3a sākaṁ jātaḥ kratunā sākamojasā vavakṣitha sākaṁ vṛddho vīryaiḥ sāsahirmṛdho vicarṣaṇiḥ |
2.22.3e dātā rādhaḥ stuvate kāmyaṁ vasu sainaṁ saścaddevo devaṁ satyamindraṁ satya induḥ ||

sākam | jātaḥ | kratunā | sākam | ojasā | vavakṣitha | sākam | vṛddhaḥ | vīryaiḥ | sasahiḥ | mṛdhaḥ | vi-carṣaṇiḥ |
dātā | rādhaḥ | stuvate | kāmyam | vasu | saḥ | enam | saścat | devaḥ | devam | satyam | indram | satyaḥ | induḥ ||2.22.3||

2.22.4a tava tyannaryaṁ nṛto'pa indra prathamaṁ pūrvyaṁ divi pravācyaṁ kṛtam |
2.22.4c yaddevasya śavasā prāriṇā asuṁ riṇannapaḥ |
2.22.4e bhuvadviśvamabhyādevamojasā vidādūrjaṁ śatakraturvidādiṣam ||

tava | tyat | naryam | nṛto iti | apaḥ | indra | prathamam | pūrvyam | divi | pra-vācyam | kṛtam |
yat | devasya | śavasā | pra | ariṇāḥ | asum | riṇan | apaḥ |
bhuvat | viśvam | abhi | adevam | ojasā | vidāt | ūrjam | śata-kratuḥ | vidāt | iṣam ||2.22.4||


2.23.1a gaṇānāṁ tvā gaṇapatiṁ havāmahe kaviṁ kavīnāmupamaśravastamam |
2.23.1c jyeṣṭharājaṁ brahmaṇāṁ brahmaṇaspata ā naḥ śṛṇvannūtibhiḥ sīda sādanam ||

gaṇānām | tvā | gaṇa-patim | havāmahe | kavim | kavīnām | upamaśravaḥ-tamam |
jyeṣṭha-rājam | brahmaṇām | brahmaṇaḥ | pate | ā | naḥ | śṛṇvan | ūti-bhiḥ | sīda | sadanam ||2.23.1||

2.23.2a devāścitte asurya pracetaso bṛhaspate yajñiyaṁ bhāgamānaśuḥ |
2.23.2c usrā iva sūryo jyotiṣā maho viśveṣāmijjanitā brahmaṇāmasi ||

devāḥ | cit | te | asurya | pra-cetasaḥ | bṛhaspate | yajñiyam | bhāgam | ānaśuḥ |
usrāḥ-iva | sūryaḥ | jyotiṣā | mahaḥ | viśveṣām | it | janitā | brahmaṇām | asi ||2.23.2||

2.23.3a ā vibādhyā parirāpastamāṁsi ca jyotiṣmantaṁ rathamṛtasya tiṣṭhasi |
2.23.3c bṛhaspate bhīmamamitradambhanaṁ rakṣohaṇaṁ gotrabhidaṁ svarvidam ||

ā | vi-bādhya | pari-rapaḥ | tamāṁsi | ca | jyotiṣmantam | ratham | ṛtasya | tiṣṭhasi |
bṛhaspate | bhīmam | amitra-dambhanam | rakṣaḥ-hanam | gotra-bhidam | svaḥ-vidam ||2.23.3||

2.23.4a sunītibhirnayasi trāyase janaṁ yastubhyaṁ dāśānna tamaṁho aśnavat |
2.23.4c brahmadviṣastapano manyumīrasi bṛhaspate mahi tatte mahitvanam ||

sunīti-bhiḥ | nayasi | trāyase | janam | yaḥ | tubhyam | dāśāt | na | tam | aṁhaḥ | aśnavat |
brahma-dviṣaḥ | tapanaḥ | manyu-mīḥ | asi | bṛhaspate | mahi | tat | te | mahi-tvanam ||2.23.4||

2.23.5a na tamaṁho na duritaṁ kutaścana nārātayastitirurna dvayāvinaḥ |
2.23.5c viśvā idasmāddhvaraso vi bādhase yaṁ sugopā rakṣasi brahmaṇaspate ||

na | tam | aṁhaḥ | na | duḥ-itam | kutaḥ | cana | na | arātayaḥ | titiruḥ | na | dvayāvinaḥ |
viśvāḥ | it | asmāt | dhvarasaḥ | vi | bādhase | yam | su-gopāḥ | rakṣasi | brahmaṇaḥ | pate ||2.23.5||

2.23.6a tvaṁ no gopāḥ pathikṛdvicakṣaṇastava vratāya matibhirjarāmahe |
2.23.6c bṛhaspate yo no abhi hvaro dadhe svā taṁ marmartu ducchunā harasvatī ||

tvam | naḥ | gopāḥ | pathi-kṛt | vi-cakṣaṇaḥ | tava | vratāya | mati-bhiḥ | jarāmahe |
bṛhaspate | yaḥ | naḥ | abhi | hvaraḥ | dadhe | svā | tam | marmartu | ducchunā | harasvatī ||2.23.6||

2.23.7a uta vā yo no marcayādanāgaso'rātīvā martaḥ sānuko vṛkaḥ |
2.23.7c bṛhaspate apa taṁ vartayā pathaḥ sugaṁ no asyai devavītaye kṛdhi ||

uta | vā | yaḥ | naḥ | marcayāt | anāgasaḥ | arātī-vā | martaḥ | sānukaḥ | vṛkaḥ |
bṛhaspate | apa | tam | vartaya | pathaḥ | su-gam | naḥ | asyai | deva-vītaye | kṛdhi ||2.23.7||

2.23.8a trātāraṁ tvā tanūnāṁ havāmahe'vaspartaradhivaktāramasmayum |
2.23.8c bṛhaspate devanido ni barhaya mā durevā uttaraṁ sumnamunnaśan ||

trātāram | tvā | tanūnām | havāmahe | ava-spartaḥ | adhi-vaktāram | asma-yum |
bṛhaspate | deva-nidaḥ | ni | barhaya | mā | duḥ-evāḥ | ut-taram | sumnam | ut | naśan ||2.23.8||

2.23.9a tvayā vayaṁ suvṛdhā brahmaṇaspate spārhā vasu manuṣyā dadīmahi |
2.23.9c yā no dūre taḻito yā arātayo'bhi santi jambhayā tā anapnasaḥ ||

tvayā | vayam | su-vṛdhā | brahmaṇaḥ | pate | spārhā | vasu | manuṣyā | ā | dadīmahi |
yāḥ | naḥ | dūre | taḻitaḥ | yāḥ | arātayaḥ | abhi | santi | jambhaya | tāḥ | anapnasaḥ ||2.23.9||

2.23.10a tvayā vayamuttamaṁ dhīmahe vayo bṛhaspate papriṇā sasninā yujā |
2.23.10c mā no duḥśaṁso abhidipsurīśata pra suśaṁsā matibhistāriṣīmahi ||

tvayā | vayam | ut-tamam | dhīmahe | vayaḥ | bṛhaspate | papriṇā | sasninā | yujā |
mā | naḥ | duḥ-śaṁsaḥ | abhi-dipsuḥ | īśata | pra | su-śaṁsāḥ | mati-bhiḥ | tāriṣīmahi ||2.23.10||

2.23.11a anānudo vṛṣabho jagmirāhavaṁ niṣṭaptā śatruṁ pṛtanāsu sāsahiḥ |
2.23.11c asi satya ṛṇayā brahmaṇaspata ugrasya ciddamitā vīḻuharṣiṇaḥ ||

ananu-daḥ | vṛṣabhaḥ | jagmiḥ | ā-havam | niḥ-taptā | śatrum | pṛtanāsu | sasahiḥ |
asi | satyaḥ | ṛṇa-yāḥ | brahmaṇaḥ | pate | ugrasya | cit | damitā | vīḻu-harṣiṇaḥ ||2.23.11||

2.23.12a adevena manasā yo riṣaṇyati śāsāmugro manyamāno jighāṁsati |
2.23.12c bṛhaspate mā praṇaktasya no vadho ni karma manyuṁ durevasya śardhataḥ ||

adevena | manasā | yaḥ | riṣaṇyati | śāsām | ugraḥ | mayamānaḥ | jighāṁsati |
bṛhaspate | mā | praṇak | tasya | naḥ | vadhaḥ | ni | karma | manyum | duḥ-evasya | śardhataḥ ||2.23.12||

2.23.13a bhareṣu havyo namasopasadyo gantā vājeṣu sanitā dhanaṁdhanam |
2.23.13c viśvā idaryo abhidipsvo mṛdho bṛhaspatirvi vavarhā rathām̐ iva ||

bhareṣu | havyaḥ | namasā | upa-sadyaḥ | gantā | vājeṣu | sanitā | dhanam-dhanam |
viśvāḥ | it | aryaḥ | abhi-dipsvaḥ | mṛdhaḥ | bṛhaspatiḥ | vi | vavarha | rathān-iva ||2.23.13||

2.23.14a tejiṣṭhayā tapanī rakṣasastapa ye tvā nide dadhire dṛṣṭavīryam |
2.23.14c āvistatkṛṣva yadasatta ukthyaṁ bṛhaspate vi parirāpo ardaya ||

tejiṣṭhayā | tapanī | rakṣasaḥ | tapa | ye | tvā | nide | dadhire | dṛṣṭa-vīryam |
āviḥ | tat | kṛṣva | yat | asat | te | ukthyam | bṛhaspate | vi | pari-rapaḥ | ardaya ||2.23.14||

2.23.15a bṛhaspate ati yadaryo arhāddyumadvibhāti kratumajjaneṣu |
2.23.15c yaddīdayacchavasa ṛtaprajāta tadasmāsu draviṇaṁ dhehi citram ||

bṛhaspate | ati | yat | aryaḥ | arhāt | dyu-mat | vi-bhāti | kratu-mat | janeṣu |
yat | dīdayat | śavasā | ṛta-prajāta | tat | asmāsu | draviṇam | dhehi | citram ||2.23.15||

2.23.16a mā naḥ stenebhyo ye abhi druhaspade nirāmiṇo ripavo'nneṣu jāgṛdhuḥ |
2.23.16c ā devānāmohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ ||

mā | naḥ | stenebhyaḥ | ye | abhi | druhaḥ | pade | nirāmiṇaḥ | ripavaḥ | anneṣu | jagṛdhuḥ |
ā | devānām | ohate | vi | vrayaḥ | hṛdi | bṛhaspate | na | paraḥ | sāmnaḥ | viduḥ ||2.23.16||

2.23.17a viśvebhyo hi tvā bhuvanebhyaspari tvaṣṭājanatsāmnaḥsāmnaḥ kaviḥ |
2.23.17c sa ṛṇacidṛṇayā brahmaṇaspatirdruho hantā maha ṛtasya dhartari ||

viśvebhyaḥ | hi | tvā | bhuvanebhyaḥ | pari | tvaṣṭā | ajanat | sāmnaḥ-sāmnaḥ | kaviḥ |
saḥ | ṛṇa-cit | ṛṇa-yāḥ | brahmaṇaḥ | patiḥ | druhaḥ | hantā | mahaḥ | ṛtasya | dhartari ||2.23.17||

2.23.18a tava śriye vyajihīta parvato gavāṁ gotramudasṛjo yadaṅgiraḥ |
2.23.18c indreṇa yujā tamasā parīvṛtaṁ bṛhaspate nirapāmaubjo arṇavam ||

tava | śriye | vi | ajihīta | parvataḥ | gavām | gotram | ut-asṛjaḥ | yat | aṅgiraḥ |
indreṇa | yujā | tamasā | pari-vṛtam | bṛhaspate | niḥ | apām | aubjaḥ | arṇavam ||2.23.18||

2.23.19a brahmaṇaspate tvamasya yantā sūktasya bodhi tanayaṁ ca jinva |
2.23.19c viśvaṁ tadbhadraṁ yadavanti devā bṛhadvadema vidathe suvīrāḥ ||

brahmaṇaḥ | pate | tvam | asya | yantā | su-uktasya | bodhi | tanayam | ca | jinva |
viśvam | tat | bhadram | yat | avanti | devāḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.23.19||


2.24.1a semāmaviḍḍhi prabhṛtiṁ ya īśiṣe'yā vidhema navayā mahā girā |
2.24.1c yathā no mīḍhvāntstavate sakhā tava bṛhaspate sīṣadhaḥ sota no matim ||

saḥ | imām | aviḍḍhi | pra-bhṛtim | yaḥ | īśiṣe | ayā | vidhema | navayā | mahā | girā |
yathā | naḥ | mīḍhvān | stavate | sakhā | tava | bṛhaspate | sīsadhaḥ | saḥ | uta | naḥ | matim ||2.24.1||

2.24.2a yo nantvānyanamannyojasotādardarmanyunā śambarāṇi vi |
2.24.2c prācyāvayadacyutā brahmaṇaspatirā cāviśadvasumantaṁ vi parvatam ||

yaḥ | nantvāni | anamat | ni | ojasā | uta | adardaḥ | manyunā | śambarāṇi | vi |
pra | acyavayat | acyutā | brahmaṇaḥ | patiḥ | ā | ca | aviśat | vasu-mantam | vi | parvatam ||2.24.2||

2.24.3a taddevānāṁ devatamāya kartvamaśrathnandṛḻhāvradanta vīḻitā |
2.24.3c udgā ājadabhinadbrahmaṇā valamagūhattamo vyacakṣayatsvaḥ ||

tat | devānām | deva-tamāya | kartvam | aśrathnan | dṛḻhā | avradanta | vīḻitā |
ut | gāḥ | ājat | abhinat | brahmaṇā | valam | agūhat | tamaḥ | vi | acakṣayat | svariti svaḥ ||2.24.3||

2.24.4a aśmāsyamavataṁ brahmaṇaspatirmadhudhāramabhi yamojasātṛṇat |
2.24.4c tameva viśve papire svardṛśo bahu sākaṁ sisicurutsamudriṇam ||

aśma-āsyam | avatam | brahmaṇaḥ | patiḥ | madhu-dhāram | abhi | yam | ojasā | atṛṇat |
tam | eva | viśve | papire | svaḥ-dṛśaḥ | bahu | sākam | sisicuḥ | utsam | udriṇam ||2.24.4||

2.24.5a sanā tā kā cidbhuvanā bhavītvā mādbhiḥ śaradbhirduro varanta vaḥ |
2.24.5c ayatantā carato anyadanyadidyā cakāra vayunā brahmaṇaspatiḥ ||

sanā | tā | kā | cit | bhuvanā | bhavītvā | māt-bhiḥ | śarat-bhiḥ | duraḥ | varanta | vaḥ |
ayatantā | carataḥ | anyat-anyat | it | yā | cakāra | vayunā | brahmaṇaḥ | patiḥ ||2.24.5||

2.24.6a abhinakṣanto abhi ye tamānaśurnidhiṁ paṇīnāṁ paramaṁ guhā hitam |
2.24.6c te vidvāṁsaḥ praticakṣyānṛtā punaryata u āyantadudīyurāviśam ||

abhi-nakṣantaḥ | abhi | ye | tam | ānaśuḥ | ni-dhim | paṇīnām | paramam | guhā | hitam |
te | vidvāṁsaḥ | prati-cakṣya | anṛtā | punaḥ | yataḥ | ūm̐ iti | āyan | tat | ut | īyuḥ | ā-viśam ||2.24.6||

2.24.7a ṛtāvānaḥ praticakṣyānṛtā punarāta ā tasthuḥ kavayo mahaspathaḥ |
2.24.7c te bāhubhyāṁ dhamitamagnimaśmani nakiḥ ṣo astyaraṇo jahurhi tam ||

ṛta-vānaḥ | prati-cakṣya | anṛtā | punaḥ | ā | ataḥ | ā | tasthuḥ | kavayaḥ | mahaḥ | pathaḥ |
te | bāhu-bhyām | dhamitam | agnim | aśmani | nakiḥ | saḥ | asti | araṇaḥ | juhuḥ | hi | tam ||2.24.7||

2.24.8a ṛtajyena kṣipreṇa brahmaṇaspatiryatra vaṣṭi pra tadaśnoti dhanvanā |
2.24.8c tasya sādhvīriṣavo yābhirasyati nṛcakṣaso dṛśaye karṇayonayaḥ ||

ṛta-jyena | kṣipreṇa | brahmaṇaḥ | patiḥ | yatra | vaṣṭi | pra | tat | aśnoti | dhanvanā |
tasya | sādhvīḥ | iṣavaḥ | yābhiḥ | asyati | nṛ-cakṣasaḥ | dṛśaye | karṇa-yonayaḥ ||2.24.8||

2.24.9a sa saṁnayaḥ sa vinayaḥ purohitaḥ sa suṣṭutaḥ sa yudhi brahmaṇaspatiḥ |
2.24.9c cākṣmo yadvājaṁ bharate matī dhanāditsūryastapati tapyaturvṛthā ||

saḥ | sam-nayaḥ | saḥ | vi-nayaḥ | puraḥ-hitaḥ | saḥ | su-stutaḥ | saḥ | yudhi | brahmaṇaḥ | patiḥ |
cākṣmaḥ | yat | vājam | bharate | matī | dhanā | āt | it | sūryaḥ | tapati | tapyatuḥ | vṛthā ||2.24.9||

2.24.10a vibhu prabhu prathamaṁ mehanāvato bṛhaspateḥ suvidatrāṇi rādhyā |
2.24.10c imā sātāni venyasya vājino yena janā ubhaye bhuñjate viśaḥ ||

vi-bhu | pra-bhu | prathamam | mehanā-vataḥ | bṛhaspateḥ | su-vidatrāṇi | rādhyā |
imā | sātāni | venyasya | vājinaḥ | yena | janāḥ | ubhaye | bhuñjate | viśaḥ ||2.24.10||

2.24.11a yo'vare vṛjane viśvathā vibhurmahāmu raṇvaḥ śavasā vavakṣitha |
2.24.11c sa devo devānprati paprathe pṛthu viśvedu tā paribhūrbrahmaṇaspatiḥ ||

yaḥ | avare | vṛjane | viśva-thā | vi-bhuḥ | mahām | ūm̐ iti | raṇvaḥ | śavasā | vavakṣitha |
saḥ | devaḥ | devān | prati | paprathe | pṛthu | viśvā | it | ūm̐ iti | tā | pari-bhūḥ | brahmaṇaḥ | patiḥ ||2.24.11||

2.24.12a viśvaṁ satyaṁ maghavānā yuvoridāpaścana pra minanti vrataṁ vām |
2.24.12c acchendrābrahmaṇaspatī havirno'nnaṁ yujeva vājinā jigātam ||

viśvam | satyam | magha-vānā | yuvoḥ | it | āpaḥ | cana | pra | minanti | vratam | vām |
accha | indrābrahmaṇaspatī iti | haviḥ | naḥ | annam | yujā-iva | vājinā | jigātam ||2.24.12||

2.24.13a utāśiṣṭhā anu śṛṇvanti vahnayaḥ sabheyo vipro bharate matī dhanā |
2.24.13c vīḻudveṣā anu vaśa ṛṇamādadiḥ sa ha vājī samithe brahmaṇaspatiḥ ||

uta | āśiṣṭhāḥ | anu | śṛṇvanti | vahnayaḥ | sabheyaḥ | vipraḥ | bharate | matī | dhanā |
vīḻu-dveṣāḥ | anu | vaśā | ṛṇam | ā-dadiḥ | saḥ | ha | vājī | sam-ithe | brahmaṇaḥ | patiḥ ||2.24.13||

2.24.14a brahmaṇaspaterabhavadyathāvaśaṁ satyo manyurmahi karmā kariṣyataḥ |
2.24.14c yo gā udājatsa dive vi cābhajanmahīva rītiḥ śavasāsaratpṛthak ||

brahmaṇaḥ | pateḥ | abhavat | yathā-vaśam | satyaḥ | manyuḥ | mahi | karma | kariṣyataḥ |
yaḥ | gāḥ | ut-ājat | saḥ | dive | vi | ca | abhajat | mahī-iva | rītiḥ | śavasā | asarat | pṛthak ||2.24.14||

2.24.15a brahmaṇaspate suyamasya viśvahā rāyaḥ syāma rathyo vayasvataḥ |
2.24.15c vīreṣu vīrām̐ upa pṛṅdhi nastvaṁ yadīśāno brahmaṇā veṣi me havam ||

brahmaṇaḥ | pate | su-yamasya | viśvahā | rāyaḥ | syāma | rathyaḥ | vayasvataḥ |
vīreṣu | vīrān | upa | pṛṅdhi | naḥ | tvam | yat | īśānaḥ | brahmaṇā | veṣi | me | havam ||2.24.15||

2.24.16a brahmaṇaspate tvamasya yantā sūktasya bodhi tanayaṁ ca jinva |
2.24.16c viśvaṁ tadbhadraṁ yadavanti devā bṛhadvadema vidathe suvīrāḥ ||

brahmaṇaḥ | pate | tvam | asya | yantā | su-uktasya | bodhi | tanayam | ca | jinva |
viśvam | tat | bhadram | yat | avanti | devāḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.24.16||


2.25.1a indhāno agniṁ vanavadvanuṣyataḥ kṛtabrahmā śūśuvadrātahavya it |
2.25.1c jātena jātamati sa pra sarsṛte yaṁyaṁ yujaṁ kṛṇute brahmaṇaspatiḥ ||

indhānaḥ | agnim | vanavat | vanuṣyataḥ | kṛta-brahmā | śūśuvat | rāta-havyaḥ | it |
jātena | jātam | ati | saḥ | pra | sarsṛte | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ ||2.25.1||

2.25.2a vīrebhirvīrānvanavadvanuṣyato gobhī rayiṁ paprathadbodhati tmanā |
2.25.2c tokaṁ ca tasya tanayaṁ ca vardhate yaṁyaṁ yujaṁ kṛṇute brahmaṇaspatiḥ ||

vīrebhiḥ | vīrān | vanavat | vanuṣyataḥ | gobhiḥ | rayim | paprathat | bodhati | tmanā |
tokam | ca | tasya | tanayam | ca | vardhate | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ ||2.25.2||

2.25.3a sindhurna kṣodaḥ śimīvām̐ ṛghāyato vṛṣeva vadhrīm̐rabhi vaṣṭyojasā |
2.25.3c agneriva prasitirnāha vartave yaṁyaṁ yujaṁ kṛṇute brahmaṇaspatiḥ ||

sindhuḥ | na | kṣodaḥ | śimī-vān | ṛghāyataḥ | vṛṣā-iva | vadhrīn | abhi | vaṣṭi | ojasā |
agneḥ-iva | pra-sitiḥ | na | aha | vartave | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ ||2.25.3||

2.25.4a tasmā arṣanti divyā asaścataḥ sa satvabhiḥ prathamo goṣu gacchati |
2.25.4c anibhṛṣṭataviṣirhantyojasā yaṁyaṁ yujaṁ kṛṇute brahmaṇaspatiḥ ||

tasmai | arṣanti | divyāḥ | asaścataḥ | saḥ | satva-bhiḥ | prathamaḥ | goṣu | gacchati |
anibhṛṣṭa-taviṣiḥ | hanti | ojasā | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ ||2.25.4||

2.25.5a tasmā idviśve dhunayanta sindhavo'cchidrā śarma dadhire purūṇi |
2.25.5c devānāṁ sumne subhagaḥ sa edhate yaṁyaṁ yujaṁ kṛṇute brahmaṇaspatiḥ ||

tasmai | it | viśve | dhunayanta | sindhavaḥ | acchidrā | śarma | dadhire | purūṇi |
devānām | sumne | su-bhagaḥ | saḥ | edhate | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ ||2.25.5||


2.26.1a ṛjuricchaṁso vanavadvanuṣyato devayannidadevayantamabhyasat |
2.26.1c suprāvīridvanavatpṛtsu duṣṭaraṁ yajvedayajyorvi bhajāti bhojanam ||

ṛjuḥ | it | śaṁsaḥ | vanavat | vanuṣyataḥ | deva-yan | it | adeva-yantam | abhi | asat |
supra-avīḥ | it | vanavat | pṛt-su | dustaram | yajvā | it | ayajyoḥ | vi | bhajāti | bhojanam ||2.26.1||

2.26.2a yajasva vīra pra vihi manāyato bhadraṁ manaḥ kṛṇuṣva vṛtratūrye |
2.26.2c haviṣkṛṇuṣva subhago yathāsasi brahmaṇaspaterava ā vṛṇīmahe ||

yajasva | vīra | pra | vihi | manāyataḥ | bhadram | manaḥ | kṛṇuṣva | vṛtra-tūrye |
haviḥ | kṛṇuṣva | su-bhagaḥ | yathā | asasi | brahmaṇaḥ | pateḥ | avaḥ | ā | vṛṇīmahe ||2.26.2||

2.26.3a sa ijjanena sa viśā sa janmanā sa putrairvājaṁ bharate dhanā nṛbhiḥ |
2.26.3c devānāṁ yaḥ pitaramāvivāsati śraddhāmanā haviṣā brahmaṇaspatim ||

saḥ | it | janena | saḥ | viśā | saḥ | janmanā | saḥ | putraiḥ | vājam | bharate | dhanā | nṛ-bhiḥ |
devānām | yaḥ | pitaram | ā-vivāsati | śraddhā-manāḥ | haviṣā | brahmaṇaḥ | patim ||2.26.3||

2.26.4a yo asmai havyairghṛtavadbhiravidhatpra taṁ prācā nayati brahmaṇaspatiḥ |
2.26.4c uruṣyatīmaṁhaso rakṣatī riṣoṁ'hościdasmā urucakriradbhutaḥ ||

yaḥ | asmai | havyaiḥ | ghṛtavat-bhiḥ | avidhat | pra | tam | prācā | nayati | brahmaṇaḥ | patiḥ |
uruṣyati | īm | aṁhasaḥ | rakṣati | riṣaḥ | aṁhoḥ | cit | asmai | uru-cakriḥ | adbhutaḥ ||2.26.4||


2.27.1a imā gira ādityebhyo ghṛtasnūḥ sanādrājabhyo juhvā juhomi |
2.27.1c śṛṇotu mitro aryamā bhago nastuvijāto varuṇo dakṣo aṁśaḥ ||

imāḥ | giraḥ | ādityebhyaḥ | ghṛta-snūḥ | sanāt | rāja-bhyaḥ | juhvā | juhomi |
śṛṇotu | mitraḥ | aryamā | bhagaḥ | naḥ | tuvi-jātaḥ | varuṇaḥ | dakṣaḥ | aṁśaḥ ||2.27.1||

2.27.2a imaṁ stomaṁ sakratavo me adya mitro aryamā varuṇo juṣanta |
2.27.2c ādityāsaḥ śucayo dhārapūtā avṛjinā anavadyā ariṣṭāḥ ||

imam | stomam | sa-kratavaḥ | me | adya | mitraḥ | aryamā | varuṇaḥ | juṣanta |
ādityāsaḥ | śucayaḥ | dhāra-pūtāḥ | avṛjināḥ | anavadyāḥ | ariṣṭāḥ ||2.27.2||

2.27.3a ta ādityāsa uravo gabhīrā adabdhāso dipsanto bhūryakṣāḥ |
2.27.3c antaḥ paśyanti vṛjinota sādhu sarvaṁ rājabhyaḥ paramā cidanti ||

te | ādityāsaḥ | uravaḥ | gabhīrāḥ | adabdhāsaḥ | dipsantaḥ | bhūri-akṣāḥ |
antariti | paśyanti | vṛjinā | uta | sādhu | sarvam | rāja-bhyaḥ | paramā | cit | anti ||2.27.3||

2.27.4a dhārayanta ādityāso jagatsthā devā viśvasya bhuvanasya gopāḥ |
2.27.4c dīrghādhiyo rakṣamāṇā asuryamṛtāvānaścayamānā ṛṇāni ||

dhārayantaḥ | ādityāsaḥ | jagat | sthāḥ | devāḥ | viśvasya | bhuvanasya | gopāḥ |
dīrgha-dhiyaḥ | rakṣamāṇāḥ | asuryam | ṛta-vānaḥ | cayamānāḥ | ṛṇāni ||2.27.4||

2.27.5a vidyāmādityā avaso vo asya yadaryamanbhaya ā cinmayobhu |
2.27.5c yuṣmākaṁ mitrāvaruṇā praṇītau pari śvabhreva duritāni vṛjyām ||

vidyām | ādityāḥ | avasaḥ | vaḥ | asya | yat | aryaman | bhaye | ā | cit | mayaḥ-bhu |
yuṣmākam | mitrāvaruṇā | pra-nītau | pari | śvabhrā-iva | duḥ-itāni | vṛjyām ||2.27.5||

2.27.6a sugo hi vo aryamanmitra panthā anṛkṣaro varuṇa sādhurasti |
2.27.6c tenādityā adhi vocatā no yacchatā no duṣparihantu śarma ||

su-gaḥ | hi | vaḥ | aryaman | mitra | panthāḥ | anṛkṣaraḥ | varuṇa | sādhuḥ | asti |
tena | ādityāḥ | adhi | vocata | naḥ | yacchata | naḥ | duḥ-parihantu | śarma ||2.27.6||

2.27.7a pipartu no aditī rājaputrāti dveṣāṁsyaryamā sugebhiḥ |
2.27.7c bṛhanmitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ ||

pipartu | naḥ | aditiḥ | rāja-putrā | ati | dveṣāṁsi | aryamā | su-gebhiḥ |
bṛhat | mitrasya | varuṇasya | śarma | upa | syāma | puru-vīrāḥ | ariṣṭāḥ ||2.27.7||

2.27.8a tisro bhūmīrdhārayantrīm̐ruta dyūntrīṇi vratā vidathe antareṣām |
2.27.8c ṛtenādityā mahi vo mahitvaṁ tadaryamanvaruṇa mitra cāru ||

tisraḥ | bhūmīḥ | dhārayan | trīn | uta | dyūn | trīṇi | vratā | vidathe | antaḥ | eṣām |
ṛtena | ādityāḥ | mahi | vaḥ | mahi-tvam | tat | aryaman | varuṇa | mitra | cāru ||2.27.8||

2.27.9a trī rocanā divyā dhārayanta hiraṇyayāḥ śucayo dhārapūtāḥ |
2.27.9c asvapnajo animiṣā adabdhā uruśaṁsā ṛjave martyāya ||

trī | rocanā | divyā | dhārayanta | hiraṇyayāḥ | śucayaḥ | dhāra-pūtāḥ |
asvapna-jaḥ | ani-miṣāḥ | adabdhāḥ | uru-śaṁsāḥ | ṛjave | martyāya ||2.27.9||

2.27.10a tvaṁ viśveṣāṁ varuṇāsi rājā ye ca devā asura ye ca martāḥ |
2.27.10c śataṁ no rāsva śarado vicakṣe'śyāmāyūṁṣi sudhitāni pūrvā ||

tvam | viśveṣām | varuṇa | asi | rājā | ye | ca | devāḥ | asura | ye | ca | martāḥ |
śatam | naḥ | rāsva | śaradaḥ | vi-cakṣe | aśyāma | āyūṁṣi | su-dhitāni | pūrvā ||2.27.10||

2.27.11a na dakṣiṇā vi cikite na savyā na prācīnamādityā nota paścā |
2.27.11c pākyā cidvasavo dhīryā cidyuṣmānīto abhayaṁ jyotiraśyām ||

na | dakṣiṇā | vi | cikite | na | savyā | na | prācīnam | ādityāḥ | na | uta | paścā |
pākyā | cit | vasavaḥ | dhīryā | cit | yuṣmā-nītaḥ | abhayam | jyotiḥ | aśyām ||2.27.11||

2.27.12a yo rājabhya ṛtanibhyo dadāśa yaṁ vardhayanti puṣṭayaśca nityāḥ |
2.27.12c sa revānyāti prathamo rathena vasudāvā vidatheṣu praśastaḥ ||

yaḥ | rāja-bhyaḥ | ṛtani-bhyaḥ | dadāśa | yam | vardhayanti | puṣṭayaḥ | ca | nityāḥ |
saḥ | revān | yāti | prathamaḥ | rathena | vasu-dāvā | vidatheṣu | pra-śastaḥ ||2.27.12||

2.27.13a śucirapaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ |
2.27.13c nakiṣṭaṁ ghnantyantito na dūrādya ādityānāṁ bhavati praṇītau ||

śuciḥ | apaḥ | su-yavasāḥ | adabdhaḥ | upa | kṣeti | vṛddha-vayāḥ | su-vīraḥ |
nakiḥ | tam | ghnanti | antitaḥ | na | dūrāt | yaḥ | ādityānām | bhavati | pra-nītau ||2.27.13||

2.27.14a adite mitra varuṇota mṛḻa yadvo vayaṁ cakṛmā kaccidāgaḥ |
2.27.14c urvaśyāmabhayaṁ jyotirindra mā no dīrghā abhi naśantamisrāḥ ||

adite | mitra | varuṇa | uta | mṛḻa | yat | vaḥ | vayam | cakṛma | kat | cit | āgaḥ |
uru | aśyām | abhayam | jyotiḥ | indra | mā | naḥ | dīrghāḥ | abhi | naśan | tamisrāḥ ||2.27.14||

2.27.15a ubhe asmai pīpayataḥ samīcī divo vṛṣṭiṁ subhago nāma puṣyan |
2.27.15c ubhā kṣayāvājayanyāti pṛtsūbhāvardhau bhavataḥ sādhū asmai ||

ubhe iti | asmai | pīpayataḥ | samīcī iti sam-īcī | divaḥ | vṛṣṭim | su-bhagaḥ | nāma | puṣyan |
ubhā | kṣayau | ā-jayan | yāti | pṛt-su | ubhau | ardhau | bhavataḥ | sādhū iti | asmai ||2.27.15||

2.27.16a yā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ |
2.27.16c aśvīva tām̐ ati yeṣaṁ rathenāriṣṭā urāvā śarmantsyāma ||

yāḥ | vaḥ | māyāḥ | abhi-druhe | yajatrāḥ | pāśāḥ | ādityāḥ | ripave | vi-cṛttāḥ |
aśvī-iva | tān | ati | yeṣam | rathena | ariṣṭāḥ | urau | ā | śarman | syāma ||2.27.16||

2.27.17a māhaṁ maghono varuṇa priyasya bhūridāvna ā vidaṁ śūnamāpeḥ |
2.27.17c mā rāyo rājantsuyamādava sthāṁ bṛhadvadema vidathe suvīrāḥ ||

mā | aham | maghonaḥ | varuṇa | priyasya | bhūri-dāvnaḥ | ā | vidam | śūnam | āpeḥ |
mā | rāyaḥ | rājan | su-yamāt | ava | sthām | bṛhat | vadema | vidathe | su-vīrāḥ ||2.27.17||


2.28.1a idaṁ kaverādityasya svarājo viśvāni sāntyabhyastu mahnā |
2.28.1c ati yo mandro yajathāya devaḥ sukīrtiṁ bhikṣe varuṇasya bhūreḥ ||

idam | kaveḥ | ādityasya | sva-rājaḥ | viśvāni | santi | abhi | astu | mahnā |
ati | yaḥ | mandraḥ | yajathāya | devaḥ | su-kīrtim | bhikṣe | varuṇasya | bhūreḥ ||2.28.1||

2.28.2a tava vrate subhagāsaḥ syāma svādhyo varuṇa tuṣṭuvāṁsaḥ |
2.28.2c upāyana uṣasāṁ gomatīnāmagnayo na jaramāṇā anu dyūn ||

tava | vrate | su-bhagāsaḥ | syāma | su-ādhyaḥ | varuṇa | tustu-vāṁsaḥ |
upa-ayane | uṣasām | go-matīnām | agnayaḥ | na | jaramāṇāḥ | anu | dyūn ||2.28.2||

2.28.3a tava syāma puruvīrasya śarmannuruśaṁsasya varuṇa praṇetaḥ |
2.28.3c yūyaṁ naḥ putrā aditeradabdhā abhi kṣamadhvaṁ yujyāya devāḥ ||

tava | syāma | puru-vīrasya | śarman | uru-śaṁsasya | varuṇa | pranetariti pra-netaḥ |
yūyam | naḥ | putrāḥ | aditeḥ | adabdhāḥ | abhi | kṣamadhvam | yujyāya | devāḥ ||2.28.3||

2.28.4a pra sīmādityo asṛjadvidhartām̐ ṛtaṁ sindhavo varuṇasya yanti |
2.28.4c na śrāmyanti na vi mucantyete vayo na paptū raghuyā parijman ||

pra | sīm | ādityaḥ | asṛjat | vi-dhartā | ṛtam | sindhavaḥ | varuṇasya | yanti |
na | śrāmyanti | na | vi | mucanti | ete | vayaḥ | na | paptuḥ | raghu-yā | pari-jman ||2.28.4||

2.28.5a vi macchrathāya raśanāmivāga ṛdhyāma te varuṇa khāmṛtasya |
2.28.5c mā tantuśchedi vayato dhiyaṁ me mā mātrā śāryapasaḥ pura ṛtoḥ ||

vi | mat | śrathaya | raśanām-iva | āgaḥ | ṛdhyāma | te | varuṇa | khām | ṛtasya |
mā | tantuḥ | chedi | vayataḥ | dhiyam | me | mā | mātrā | śāri | apasaḥ | purā | ṛtoḥ ||2.28.5||

2.28.6a apo su myakṣa varuṇa bhiyasaṁ matsamrāḻṛtāvo'nu mā gṛbhāya |
2.28.6c dāmeva vatsādvi mumugdhyaṁho nahi tvadāre nimiṣaścaneśe ||

apo iti | su | myakṣa | varuṇa | bhiyasam | mat | sam-rāṭ | ṛta-vaḥ | anu | mā | gṛbhāya |
dāma-iva | vatsāt | vi | mumugdhi | aṁhaḥ | nahi | tvat | āre | ni-miṣaḥ | cana | īśe ||2.28.6||

2.28.7a mā no vadhairvaruṇa ye ta iṣṭāvenaḥ kṛṇvantamasura bhrīṇanti |
2.28.7c mā jyotiṣaḥ pravasathāni ganma vi ṣū mṛdhaḥ śiśratho jīvase naḥ ||

mā | naḥ | vadhaiḥ | varuṇa | ye | te | iṣṭau | enaḥ | kṛṇvantam | asura | bhrīṇanti |
mā | jyotiṣaḥ | pra-vasathāni | ganma | vi | su | mṛdhaḥ | śiśrathaḥ | jīvase | naḥ ||2.28.7||

2.28.8a namaḥ purā te varuṇota nūnamutāparaṁ tuvijāta bravāma |
2.28.8c tve hi kaṁ parvate na śritānyapracyutāni dūḻabha vratāni ||

namaḥ | purā | te | varuṇa | uta | nūnam | uta | aparam | tuvi-jāta | bravāma |
tve iti | hi | kam | parvate | na | śritāni | apra-cyutāni | duḥ-dabha | vratāni ||2.28.8||

2.28.9a para ṛṇā sāvīradha matkṛtāni māhaṁ rājannanyakṛtena bhojam |
2.28.9c avyuṣṭā innu bhūyasīruṣāsa ā no jīvānvaruṇa tāsu śādhi ||

parā | ṛṇā | sāvīḥ | adha | mat-kṛtāni | mā | aham | rājan | anya-kṛtena | bhojam |
avi-uṣṭāḥ | it | nu | bhūyasīḥ | uṣasaḥ | ā | naḥ | jīvān | varuṇa | tāsu | śādhi ||2.28.9||

2.28.10a yo me rājanyujyo vā sakhā vā svapne bhayaṁ bhīrave mahyamāha |
2.28.10c steno vā yo dipsati no vṛko vā tvaṁ tasmādvaruṇa pāhyasmān ||

yaḥ | me | rājan | yujyaḥ | vā | sakhā | vā | svapne | bhayam | bhīrave | mahyam | āha |
stenaḥ | vā | yaḥ | dipsati | naḥ | vṛkaḥ | vā | tvam | tasmāt | varuṇa | pāhi | asmān ||2.28.10||

2.28.11a māhaṁ maghono varuṇa priyasya bhūridāvna ā vidaṁ śūnamāpeḥ |
2.28.11c mā rāyo rājantsuyamādava sthāṁ bṛhadvadema vidathe suvīrāḥ ||

mā | aham | maghonaḥ | varuṇa | priyasya | bhūri-dāvnaḥ | ā | vidam | śūnam | āpeḥ |
mā | rāyaḥ | rājan | su-yamāt | ava | sthām | bṛhat | vadema | vidathe | su-vīrāḥ ||2.28.11||


2.29.1a dhṛtavratā ādityā iṣirā āre matkarta rahasūrivāgaḥ |
2.29.1c śṛṇvato vo varuṇa mitra devā bhadrasya vidvām̐ avase huve vaḥ ||

dhṛta-vratāḥ | ādityāḥ | iṣirāḥ | āre | mat | karta | rahasūḥ-iva | āgaḥ |
śṛṇvataḥ | vaḥ | varuṇa | mitra | devāḥ | bhadrasya | vidvān | avase | huve | vaḥ ||2.29.1||

2.29.2a yūyaṁ devāḥ pramatiryūyamojo yūyaṁ dveṣāṁsi sanutaryuyota |
2.29.2c abhikṣattāro abhi ca kṣamadhvamadyā ca no mṛḻayatāparaṁ ca ||

yūyam | devāḥ | pra-matiḥ | yūyam | ojaḥ | yūyam | dveṣāṁsi | sanutaḥ | yuyota |
abhi-kṣattāraḥ | abhi | ca | kṣamadhvam | adya | ca | naḥ | mṛḻayata | aparam | ca ||2.29.2||

2.29.3a kimū nu vaḥ kṛṇavāmāpareṇa kiṁ sanena vasava āpyena |
2.29.3c yūyaṁ no mitrāvaruṇādite ca svastimindrāmaruto dadhāta ||

kim | ūm̐ iti | nu | vaḥ | kṛṇavāma | apareṇa | kim | sanena | vasavaḥ | āpyena |
yūyam | naḥ | mitrāvaruṇā | adite | ca | svastim | indrāmarutaḥ | dadhāta ||2.29.3||

2.29.4a haye devā yūyamidāpayaḥ stha te mṛḻata nādhamānāya mahyam |
2.29.4c mā vo ratho madhyamavāḻṛte bhūnmā yuṣmāvatsvāpiṣu śramiṣma ||

haye | devāḥ | yūyam | it | āpayaḥ | stha | te | mṛḻata | nādhamānāya | mahyam |
mā | vaḥ | rathaḥ | madhyama-vāṭ | ṛte | bhūt | mā | yuṣmāvat-su | āpiṣu | śramiṣma ||2.29.4||

2.29.5a pra va eko mimaya bhūryāgo yanmā piteva kitavaṁ śaśāsa |
2.29.5c āre pāśā āre aghāni devā mā mādhi putre vimiva grabhīṣṭa ||

pra | vaḥ | ekaḥ | mimaya | bhūri | āgaḥ | yat | mā | pitā-iva | kitavam | śaśāsa |
āre | pāśāḥ | āre | aghāni | devāḥ | mā | mā | adhi | putre | vim-iva | grabhīṣṭa ||2.29.5||

2.29.6a arvāñco adyā bhavatā yajatrā ā vo hārdi bhayamāno vyayeyam |
2.29.6c trādhvaṁ no devā nijuro vṛkasya trādhvaṁ kartādavapado yajatrāḥ ||

arvāñcaḥ | adya | bhavata | yajatrāḥ | ā | vaḥ | hārdi | bhayamānaḥ | vyayeyam |
trādhvam | naḥ | devāḥ | ni-juraḥ | vṛkasya | trādhvam | kartāt | ava-padaḥ | yajatrāḥ ||2.29.6||

2.29.7a māhaṁ maghono varuṇa priyasya bhūridāvna ā vidaṁ śūnamāpeḥ |
2.29.7c mā rāyo rājantsuyamādava sthāṁ bṛhadvadema vidathe suvīrāḥ ||

mā | aham | maghonaḥ | varuṇa | priyasya | bhūri-dāvnaḥ | ā | vidam | śūnam | āpeḥ |
mā | rāyaḥ | rājan | su-yamāt | ava | sthām | bṛhat | vadema | vidathe | su-vīrāḥ ||2.29.7||


2.30.1a ṛtaṁ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ |
2.30.1c aharaharyātyakturapāṁ kiyātyā prathamaḥ sarga āsām ||

ṛtam | devāya | kṛṇvate | savitre | indrāya | ahi-ghne | na | ramante | āpaḥ |
ahaḥ-ahaḥ | yāti | aktuḥ | apām | kiyati | ā | prathamaḥ | sargaḥ | āsām ||2.30.1||

2.30.2a yo vṛtrāya sinamatrābhariṣyatpra taṁ janitrī viduṣa uvāca |
2.30.2c patho radantīranu joṣamasmai divedive dhunayo yantyartham ||

yaḥ | vṛtrāya | sinam | atra | abhariṣyat | pra | tam | janitrī | viduṣe | uvāca |
pathaḥ | radantīḥ | anu | joṣam | asmai | dive-dive | dhunayaḥ | yanti | artham ||2.30.2||

2.30.3a ūrdhvo hyasthādadhyantarikṣe'dhā vṛtrāya pra vadhaṁ jabhāra |
2.30.3c mihaṁ vasāna upa hīmadudrottigmāyudho ajayacchatrumindraḥ ||

ūrdhvaḥ | hi | asthāt | adhi | antarikṣe | adha | vṛtrāya | pra | vadham | jabhāra |
miham | vasānaḥ | upa | hi | īm | adudrot | tigma-āyudhaḥ | ajayat | śatrum | indraḥ ||2.30.3||

2.30.4a bṛhaspate tapuṣāśneva vidhya vṛkadvaraso asurasya vīrān |
2.30.4c yathā jaghantha dhṛṣatā purā cidevā jahi śatrumasmākamindra ||

bṛhaspate | tapuṣā | aśnā-iva | vidhya | vṛka-dvarasaḥ | asurasya | vīrān |
yathā | jaghantha | dhṛṣatā | purā | cit | eva | jahi | śatrum | asmākam | indra ||2.30.4||

2.30.5a ava kṣipa divo aśmānamuccā yena śatruṁ mandasāno nijūrvāḥ |
2.30.5c tokasya sātau tanayasya bhūrerasmām̐ ardhaṁ kṛṇutādindra gonām ||

ava | kṣipa | divaḥ | aśmānam | uccā | yena | śatrum | mandasānaḥ | ni-jūrvāḥ |
tokasya | sātau | tanayasya | bhūreḥ | asmān | ardham | kṛṇutāt | indra | gonām ||2.30.5||

2.30.6a pra hi kratuṁ vṛhatho yaṁ vanutho radhrasya stho yajamānasya codau |
2.30.6c indrāsomā yuvamasmām̐ aviṣṭamasminbhayasthe kṛṇutamu lokam ||

pra | hi | kratum | vṛhathaḥ | yam | vanuthaḥ | radhrasya | sthaḥ | yajamānasya | codau |
indrāsomā | yuvam | asmān | aviṣṭam | asmin | bhaya-sthe | kṛṇutam | ūm̐ iti | lokam ||2.30.6||

2.30.7a na mā tamanna śramannota tandranna vocāma mā sunoteti somam |
2.30.7c yo me pṛṇādyo dadadyo nibodhādyo mā sunvantamupa gobhirāyat ||

na | mā | tamat | na | śramat | na | uta | tandrat | na | vocāma | mā | sunota | iti | somam |
yaḥ | me | pṛṇāt | yaḥ | dadat | yaḥ | ni-bodhāt | yaḥ | mā | sunvantam | upa | gobhiḥ | ā | ayat ||2.30.7||

2.30.8a sarasvati tvamasmām̐ aviḍḍhi marutvatī dhṛṣatī jeṣi śatrūn |
2.30.8c tyaṁ cicchardhantaṁ taviṣīyamāṇamindro hanti vṛṣabhaṁ śaṇḍikānām ||

sarasvati | tvam | asmān | aviḍḍhi | marutvatī | dhṛṣatī | jeṣi | śatrūn |
tyam | cit | śardhantam | taviṣī-yamāṇam | indraḥ | hanti | vṛṣabham | śaṇḍikānām ||2.30.8||

2.30.9a yo naḥ sanutya uta vā jighatnurabhikhyāya taṁ tigitena vidhya |
2.30.9c bṛhaspata āyudhairjeṣi śatrūndruhe rīṣantaṁ pari dhehi rājan ||

yaḥ | naḥ | sanutyaḥ | uta | vā | jighatnuḥ | abhi-khyāya | tam | tigitena | vidhya |
bṛhaspate | āyudhaiḥ | jeṣi | śatrūn | druhe | riṣantam | pari | dhehi | rājan ||2.30.9||

2.30.10a asmākebhiḥ satvabhiḥ śūra śūrairvīryā kṛdhi yāni te kartvāni |
2.30.10c jyogabhūvannanudhūpitāso hatvī teṣāmā bharā no vasūni ||

asmākebhiḥ | satva-bhiḥ | śūra | śūraiḥ | vīryā | kṛdhi | yāni | te | kartvāni |
jyok | abhūvan | anu-dhūpitāsaḥ | hatvī | teṣām | ā | bhara | naḥ | vasūni ||2.30.10||

2.30.11a taṁ vaḥ śardhaṁ mārutaṁ sumnayurgiropa bruve namasā daivyaṁ janam |
2.30.11c yathā rayiṁ sarvavīraṁ naśāmahā apatyasācaṁ śrutyaṁ divedive ||

tam | vaḥ | śardham | mārutam | sumna-yuḥ | girā | upa | bruve | namasā | daivyam | janam |
yathā | rayim | sarva-vīram | naśāmahai | apatya-sācam | śrutyam | dive-dive ||2.30.11||


2.31.1a asmākaṁ mitrāvaruṇāvataṁ rathamādityai rudrairvasubhiḥ sacābhuvā |
2.31.1c pra yadvayo na paptanvasmanaspari śravasyavo hṛṣīvanto vanarṣadaḥ ||

asmākam | mitrāvaruṇā | avatam | ratham | ādityaiḥ | rudraiḥ | vasu-bhiḥ | sacā-bhuvā |
pra | yat | vayaḥ | na | paptan | vasmanaḥ | pari | śravasyavaḥ | hṛṣī-vantaḥ | vana-sadaḥ ||2.31.1||

2.31.2a adha smā na udavatā sajoṣaso rathaṁ devāso abhi vikṣu vājayum |
2.31.2c yadāśavaḥ padyābhistitrato rajaḥ pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ ||

adha | sma | naḥ | ut | avata | sa-joṣasaḥ | ratham | devāsaḥ | abhi | vikṣu | vāja-yum |
yat | āśavaḥ | padyābhiḥ | titrataḥ | rajaḥ | pṛthivyāḥ | sānau | jaṅghananta | pāṇi-bhiḥ ||2.31.2||

2.31.3a uta sya na indro viśvacarṣaṇirdivaḥ śardhena mārutena sukratuḥ |
2.31.3c anu nu sthātyavṛkābhirūtibhī rathaṁ mahe sanaye vājasātaye ||

uta | syaḥ | naḥ | indraḥ | viśva-carṣaṇiḥ | divaḥ | śardhena | mārutena | su-kratuḥ |
anu | nu | sthāti | avṛkābhiḥ | ūti-bhiḥ | ratham | mahe | sanaye | vāja-sātaye ||2.31.3||

2.31.4a uta sya devo bhuvanasya sakṣaṇistvaṣṭā gnābhiḥ sajoṣā jūjuvadratham |
2.31.4c iḻā bhago bṛhaddivota rodasī pūṣā puraṁdhiraśvināvadhā patī ||

uta | syaḥ | devaḥ | bhuvanasya | sakṣaṇiḥ | tvaṣṭā | gnābhiḥ | sa-joṣāḥ | jūjuvat | ratham |
iḻā | bhagaḥ | bṛhat-divā | uta | rodasī iti | pūṣā | puram-dhiḥ | aśvinau | adha | patī iti ||2.31.4||

2.31.5a uta tye devī subhage mithūdṛśoṣāsānaktā jagatāmapījuvā |
2.31.5c stuṣe yadvāṁ pṛthivi navyasā vacaḥ sthātuśca vayastrivayā upastire ||

uta | tye iti | devī iti | subhage iti su-bhage | mithu-dṛśā | uṣasānaktā | jagatām | api-juvā |
stuṣe | yat | vām | pṛthivi | navyasā | vacaḥ | sthātuḥ | ca | vayaḥ | tri-vayāḥ | upa-stire ||2.31.5||

2.31.6a uta vaḥ śaṁsamuśijāmiva śmasyahirbudhnyo'ja ekapāduta |
2.31.6c trita ṛbhukṣāḥ savitā cano dadhe'pāṁ napādāśuhemā dhiyā śami ||

uta | vaḥ | śaṁsam | uśijām-iva | śmasi | ahiḥ | budhnyaḥ | ajaḥ | eka-pāt | uta |
tritaḥ | ṛbhukṣāḥ | savitā | canaḥ | dadhe | apām | napāt | āśu-hemā | dhiyā | śami ||2.31.6||

2.31.7a etā vo vaśmyudyatā yajatrā atakṣannāyavo navyase sam |
2.31.7c śravasyavo vājaṁ cakānāḥ saptirna rathyo aha dhītimaśyāḥ ||

etā | vaḥ | vaśmi | ut-yatā | yajatrāḥ | atakṣan | āyavaḥ | navyase | sam |
śravasyavaḥ | vājam | cakānāḥ | saptiḥ | na | rathyaḥ | aha | dhītim | aśyāḥ ||2.31.7||


2.32.1a asya me dyāvāpṛthivī ṛtāyato bhūtamavitrī vacasaḥ siṣāsataḥ |
2.32.1c yayorāyuḥ prataraṁ te idaṁ pura upastute vasūyurvāṁ maho dadhe ||

asya | me | dyāvāpṛthivī iti | ṛta-yataḥ | bhūtam | avitrī iti | vacasaḥ | sisāsataḥ |
yayoḥ | āyuḥ | pra-taram | te iti | idam | puraḥ | upastute ityupa-stute | vasu-yuḥ | vā | mahaḥ | dadhe ||2.32.1||

2.32.2a mā no guhyā ripa āyorahandabhanmā na ābhyo rīradho ducchunābhyaḥ |
2.32.2c mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tattvemahe ||

mā | naḥ | guhyāḥ | ripaḥ | āyoḥ | ahan | dabhan | mā | naḥ | ābhyaḥ | rīradhaḥ | ducchunābhyaḥ |
mā | naḥ | vi | yauḥ | sakhyā | viddhi | tasya | naḥ | sumna-yatā | manasā | tat | tvā | īmahe ||2.32.2||

2.32.3a aheḻatā manasā śruṣṭimā vaha duhānāṁ dhenuṁ pipyuṣīmasaścatam |
2.32.3c padyābhirāśuṁ vacasā ca vājinaṁ tvāṁ hinomi puruhūta viśvahā ||

aheḻatā | manasā | śruṣṭim | ā | vaha | duhānām | dhenum | pipyuṣīm | asaścatam |
padyābhiḥ | āśum | vacasā | ca | vājinam | tvām | hinomi | puru-hūta | viśvahā ||2.32.3||

2.32.4a rākāmahaṁ suhavāṁ suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā |
2.32.4c sīvyatvapaḥ sūcyācchidyamānayā dadātu vīraṁ śatadāyamukthyam ||

rākām | aham | su-havām | su-stutī | huve | śṛṇotu | naḥ | su-bhagā | bodhatu | tmanā |
sīvyatu | apaḥ | sūcyā | acchidyamānayā | dadātu | vīram | śata-dāyam | ukthyam ||2.32.4||

2.32.5a yāste rāke sumatayaḥ supeśaso yābhirdadāsi dāśuṣe vasūni |
2.32.5c tābhirno adya sumanā upāgahi sahasrapoṣaṁ subhage rarāṇā ||

yāḥ | te | rāke | su-matayaḥ | su-peśasaḥ | yābhiḥ | dadāsi | dāśuṣe | vasūni |
tābhiḥ | naḥ | adya | su-manāḥ | upa-āgahi | sahasra-poṣam | su-bhage | rarāṇā ||2.32.5||

2.32.6a sinīvāli pṛthuṣṭuke yā devānāmasi svasā |
2.32.6c juṣasva havyamāhutaṁ prajāṁ devi didiḍḍhi naḥ ||

sinīvāli | pṛthu-stuke | yā | devānām | asi | svasā |
juṣasva | havyam | ā-hutam | pra-jām | devi | didiḍḍhi | naḥ ||2.32.6||

2.32.7a yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī |
2.32.7c tasyai viśpatnyai haviḥ sinīvālyai juhotana ||

yā | su-bāhuḥ | su-aṅguriḥ | su-sūmā | bahu-sūvarī |
tasyai | viśpatnyai | haviḥ | sinīvālyai | juhotana ||2.32.7||

2.32.8a yā guṅgūryā sinīvālī yā rākā yā sarasvatī |
2.32.8c indrāṇīmahva ūtaye varuṇānīṁ svastaye ||

yā | guṅgūḥ | yā | sinīvālī | yā | rākā | yā | sarasvatī |
indrāṇīm | ahve | ūtaye | varuṇānīm | svastaye ||2.32.8||


2.33.1a ā te pitarmarutāṁ sumnametu mā naḥ sūryasya saṁdṛśo yuyothāḥ |
2.33.1c abhi no vīro arvati kṣameta pra jāyemahi rudra prajābhiḥ ||

ā | te | pitaḥ | marutām | sumnam | etu | mā | naḥ | sūryasya | sam-dṛśaḥ | yuyothāḥ |
abhi | naḥ | vīraḥ | arvati | kṣameta | pra | jāyemahi | rudra | pra-jābhiḥ ||2.33.1||

2.33.2a tvādattebhī rudra śaṁtamebhiḥ śataṁ himā aśīya bheṣajebhiḥ |
2.33.2c vyasmaddveṣo vitaraṁ vyaṁho vyamīvāścātayasvā viṣūcīḥ ||

tvā-dattebhiḥ | rudra | śam-tamebhiḥ | śatam | himāḥ | aśīya | bheṣajebhiḥ |
vi | asmat | dveṣaḥ | vi-taram | vi | aṁhaḥ | vi | amīvāḥ | cātayasva | viṣūcīḥ ||2.33.2||

2.33.3a śreṣṭho jātasya rudra śriyāsi tavastamastavasāṁ vajrabāho |
2.33.3c parṣi ṇaḥ pāramaṁhasaḥ svasti viśvā abhītī rapaso yuyodhi ||

śreṣṭhaḥ | jātasya | rudra | śriyā | asi | tavaḥ-tamaḥ | tavasām | vajrabāho iti vajra-bāho |
parṣi | naḥ | pāram | aṁhasaḥ | svasti | viśvāḥ | abhi-itīḥ | rapasaḥ | yuyodhi ||2.33.3||

2.33.4a mā tvā rudra cukrudhāmā namobhirmā duṣṭutī vṛṣabha mā sahūtī |
2.33.4c unno vīrām̐ arpaya bheṣajebhirbhiṣaktamaṁ tvā bhiṣajāṁ śṛṇomi ||

mā | tvā | rudra | cukrudhāma | namaḥ-bhiḥ | mā | duḥ-stutī | vṛṣabha | mā | sa-hūtī |
ut | naḥ | vīrān | arpaya | bheṣajebhiḥ | bhiṣak-tamam | tvā | bhiṣajām | śṛṇomi ||2.33.4||

2.33.5a havīmabhirhavate yo havirbhirava stomebhī rudraṁ diṣīya |
2.33.5c ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhanmanāyai ||

havīma-bhiḥ | havate | yaḥ | haviḥ-bhiḥ | ava | stomebhiḥ | rudram | diṣīya |
ṛdūdaraḥ | su-havaḥ | mā | naḥ | asyai | babhruḥ | su-śipraḥ | rīradhat | manāyai ||2.33.5||

2.33.6a unmā mamanda vṛṣabho marutvāntvakṣīyasā vayasā nādhamānam |
2.33.6c ghṛṇīva cchāyāmarapā aśīyā vivāseyaṁ rudrasya sumnam ||

ut | mā | mamanda | vṛṣabhaḥ | marutvān | tvakṣīyasā | vayasā | nādhamānam |
ghṛṇi-iva | chāyām | arapāḥ | aśīya | ā | vivāseyam | rudrasya | sumnam ||2.33.6||

2.33.7a kva sya te rudra mṛḻayākurhasto yo asti bheṣajo jalāṣaḥ |
2.33.7c apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ ||

kva | syaḥ | te | rudra | mṛḻayākuḥ | hastaḥ | yaḥ | asti | bheṣajaḥ | jalāṣaḥ |
apa-bhartā | rapasaḥ | daivyasya | abhi | nu | mā | vṛṣabha | cakṣamīthāḥ ||2.33.7||

2.33.8a pra babhrave vṛṣabhāya śvitīce maho mahīṁ suṣṭutimīrayāmi |
2.33.8c namasyā kalmalīkinaṁ namobhirgṛṇīmasi tveṣaṁ rudrasya nāma ||

pra | babhrave | vṛṣabhāya | śvitīce | mahaḥ | mahīm | su-stutim | īrayāmi |
namasya | kalmalīkinam | namaḥ-bhiḥ | gṛṇīmasi | tveṣam | rudrasya | nāma ||2.33.8||

2.33.9a sthirebhiraṅgaiḥ pururūpa ugro babhruḥ śukrebhiḥ pipiśe hiraṇyaiḥ |
2.33.9c īśānādasya bhuvanasya bhūrerna vā u yoṣadrudrādasuryam ||

sthirebhiḥ | aṅgaiḥ | puru-rūpaḥ | ugraḥ | babhruḥ | śukrebhiḥ | pipiśe | hiraṇyaiḥ |
īśānāt | asya | bhuvanasya | bhūreḥ | na | vai | ūm̐ iti | yoṣat | rudrāt | asuryam ||2.33.9||

2.33.10a arhanbibharṣi sāyakāni dhanvārhanniṣkaṁ yajataṁ viśvarūpam |
2.33.10c arhannidaṁ dayase viśvamabhvaṁ na vā ojīyo rudra tvadasti ||

arhan | bibharṣi | sāyakāni | dhanva | arhan | niṣkam | yajatam | viśva-rūpam |
arhan | idam | dayase | viśvam | abhvam | na | vai | ojīyaḥ | rudra | tvat | asti ||2.33.10||

2.33.11a stuhi śrutaṁ gartasadaṁ yuvānaṁ mṛgaṁ na bhīmamupahatnumugram |
2.33.11c mṛḻā jaritre rudra stavāno'nyaṁ te asmanni vapantu senāḥ ||

stuhi | śrutam | garta-sadam | yuvānam | mṛgam | na | bhīmam | upa-hatnum | ugram |
mṛḻa | jaritre | rudra | stavānaḥ | anyam | te | asmat | ni | vapantu | senāḥ ||2.33.11||

2.33.12a kumāraścitpitaraṁ vandamānaṁ prati nānāma rudropayantam |
2.33.12c bhūrerdātāraṁ satpatiṁ gṛṇīṣe stutastvaṁ bheṣajā rāsyasme ||

kumāraḥ | cit | pitaram | vandamānam | prati | nanāma | rudra | upa-yantam |
bhūreḥ | dātāram | sat-patim | gṛṇīṣe | stutaḥ | tvam | bheṣajā | rāsi | asme iti ||2.33.12||

2.33.13a yā vo bheṣajā marutaḥ śucīni yā śaṁtamā vṛṣaṇo yā mayobhu |
2.33.13c yāni manuravṛṇītā pitā nastā śaṁ ca yośca rudrasya vaśmi ||

yā | vaḥ | bheṣajā | marutaḥ | śucīni | yā | śam-tamā | vṛṣaṇaḥ | yā | mayaḥ-bhu |
yāni | manuḥ | avṛṇīta | pitā | naḥ | tā | śam | ca | yoḥ | ca | rudrasya | vaśmi ||2.33.13||

2.33.14a pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatirmahī gāt |
2.33.14c ava sthirā maghavadbhyastanuṣva mīḍhvastokāya tanayāya mṛḻa ||

pari | naḥ | hetiḥ | rudrasya | vṛjyāḥ | pari | tveṣasya | duḥ-matiḥ | mahī | gāt |
ava | sthirā | maghavat-bhyaḥ | tanuṣva | mīḍhvaḥ | tokāya | tanayāya | mṛḻa ||2.33.14||

2.33.15a evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṁsi |
2.33.15c havanaśrunno rudreha bodhi bṛhadvadema vidathe suvīrāḥ ||

eva | babhro iti | vṛṣabha | cekitāna | yathā | deva | na | hṛṇīṣe | na | haṁsi |
havana-śrut | naḥ | rudra | iha | bodhi | bṛhat | vadema | vidathe | su-vīrāḥ ||2.33.15||


2.34.1a dhārāvarā maruto dhṛṣṇvojaso mṛgā na bhīmāstaviṣībhirarcinaḥ |
2.34.1c agnayo na śuśucānā ṛjīṣiṇo bhṛmiṁ dhamanto apa gā avṛṇvata ||

dhārāvarāḥ | marutaḥ | ghṛṣṇu-ojasaḥ | mṛgāḥ | na | bhīmāḥ | taviṣībhiḥ | arcinaḥ |
agnayaḥ | na | śuśucānāḥ | ṛjīṣiṇaḥ | bhṛmim | dhamantaḥ | apa | gāḥ | avṛṇvata ||2.34.1||

2.34.2a dyāvo na stṛbhiścitayanta khādino vyabhriyā na dyutayanta vṛṣṭayaḥ |
2.34.2c rudro yadvo maruto rukmavakṣaso vṛṣājani pṛśnyāḥ śukra ūdhani ||

dyāvaḥ | na | stṛ-bhiḥ | citayanta | khādinaḥ | vi | abhriyāḥ | na | dyutayanta | vṛṣṭayaḥ |
rudraḥ | yat | vaḥ | marutaḥ | rukma-vakṣasaḥ | vṛṣā | ajani | pṛśnyāḥ | śukre | ūdhani ||2.34.2||

2.34.3a ukṣante aśvām̐ atyām̐ ivājiṣu nadasya karṇaisturayanta āśubhiḥ |
2.34.3c hiraṇyaśiprā maruto davidhvataḥ pṛkṣaṁ yātha pṛṣatībhiḥ samanyavaḥ ||

ukṣante | aśvān | atyān-iva | ājiṣu | nadasya | karṇaiḥ | turayante | āśu-bhiḥ |
hiraṇya-śiprāḥ | marutaḥ | davidhvataḥ | pṛkṣam | yātha | pṛṣatībhiḥ | sa-manyavaḥ ||2.34.3||

2.34.4a pṛkṣe tā viśvā bhuvanā vavakṣire mitrāya vā sadamā jīradānavaḥ |
2.34.4c pṛṣadaśvāso anavabhrarādhasa ṛjipyāso na vayuneṣu dhūrṣadaḥ ||

pṛkṣe | tā | viśvā | bhuvanā | vavakṣire | mitrāya | vā | sadam | ā | jīra-dānavaḥ |
pṛṣat-aśvāsaḥ | anavabhra-rādhasaḥ | ṛjipyāsaḥ | na | vayuneṣu | dhūḥ-sadaḥ ||2.34.4||

2.34.5a indhanvabhirdhenubhī rapśadūdhabhiradhvasmabhiḥ pathibhirbhrājadṛṣṭayaḥ |
2.34.5c ā haṁsāso na svasarāṇi gantana madhormadāya marutaḥ samanyavaḥ ||

indhanva-bhiḥ | dhenu-bhiḥ | rapśadūdha-bhiḥ | adhvasma-bhiḥ | pathi-bhiḥ | bhrājat-ṛṣṭayaḥ |
ā | haṁsāsaḥ | na | svasarāṇi | gantana | madhoḥ | madāya | marutaḥ | sa-manyavaḥ ||2.34.5||

2.34.6a ā no brahmāṇi marutaḥ samanyavo narāṁ na śaṁsaḥ savanāni gantana |
2.34.6c aśvāmiva pipyata dhenumūdhani kartā dhiyaṁ jaritre vājapeśasam ||

ā | naḥ | brahmāṇi | marutaḥ | sa-manyavaḥ | narām | na | śaṁsaḥ | savanāni | gantana |
aśvām-iva | pipyata | dhenum | ūdhani | karta | dhiyam | jaritre | vāja-peśasam ||2.34.6||

2.34.7a taṁ no dāta maruto vājinaṁ ratha āpānaṁ brahma citayaddivedive |
2.34.7c iṣaṁ stotṛbhyo vṛjaneṣu kārave saniṁ medhāmariṣṭaṁ duṣṭaraṁ sahaḥ ||

tam | naḥ | dāta | marutaḥ | vājinam | rathe | āpānam | brahma | citayat | dive-dive |
iṣam | stotṛ-bhyaḥ | vṛjaneṣu | kārave | sanim | medhām | ariṣṭam | dustaram | sahaḥ ||2.34.7||

2.34.8a yadyuñjate maruto rukmavakṣaso'śvānratheṣu bhaga ā sudānavaḥ |
2.34.8c dhenurna śiśve svasareṣu pinvate janāya rātahaviṣe mahīmiṣam ||

yat | yuñjate | marutaḥ | rukma-vakṣasaḥ | aśvān | ratheṣu | bhage | ā | su-dānavaḥ |
dhenuḥ | na | śiśve | svasareṣu | pinvate | janāya | rāta-haviṣe | mahīm | iṣam ||2.34.8||

2.34.9a yo no maruto vṛkatāti martyo ripurdadhe vasavo rakṣatā riṣaḥ |
2.34.9c vartayata tapuṣā cakriyābhi tamava rudrā aśaso hantanā vadhaḥ ||

yaḥ | naḥ | marutaḥ | vṛka-tāti | martyaḥ | ripuḥ | dadhe | vasavaḥ | rakṣata | riṣaḥ |
vartayata | vapuṣā | cakriyā | abhi | tam | ava | rudrāḥ | aśasaḥ | hantana | vadhariti ||2.34.9||

2.34.10a citraṁ tadvo maruto yāma cekite pṛśnyā yadūdharapyāpayo duhuḥ |
2.34.10c yadvā nide navamānasya rudriyāstritaṁ jarāya juratāmadābhyāḥ ||

citram | tat | vaḥ | marutaḥ | yāma | cekite | pṛśnyāḥ | yat | ūdhaḥ | api | āpayaḥ | duhuḥ |
yat | vā | nide | navamānasya | rudriyāḥ | tritam | jarāya | juratām | adābhyāḥ ||2.34.10||

2.34.11a tānvo maho maruta evayāvno viṣṇoreṣasya prabhṛthe havāmahe |
2.34.11c hiraṇyavarṇānkakuhānyatasruco brahmaṇyantaḥ śaṁsyaṁ rādha īmahe ||

tān | vaḥ | mahaḥ | marutaḥ | eva-yāvnaḥ | viṣṇoḥ | eṣasya | pra-bhṛthe | havāmahe |
hiraṇya-varṇān | kakuhān | yata-srucaḥ | brahmaṇyantaḥ | śaṁsyam | rādhaḥ | īmahe ||2.34.11||

2.34.12a te daśagvāḥ prathamā yajñamūhire te no hinvantūṣaso vyuṣṭiṣu |
2.34.12c uṣā na rāmīraruṇairaporṇute maho jyotiṣā śucatā goarṇasā ||

te | daśa-gvāḥ | prathamāḥ | yajñam | ūhire | te | naḥ | hinvantu | uṣasaḥ | vi-uṣṭiṣu |
uṣāḥ | na | rāmīḥ | aruṇaiḥ | apa | ūrṇute | mahaḥ | jyotiṣā | śucatā | go-arṇasā ||2.34.12||

2.34.13a te kṣoṇībhiraruṇebhirnāñjibhī rudrā ṛtasya sadaneṣu vāvṛdhuḥ |
2.34.13c nimeghamānā atyena pājasā suścandraṁ varṇaṁ dadhire supeśasam ||

te | kṣoṇībhiḥ | aruṇebhiḥ | na | añji-bhiḥ | rudrāḥ | ṛtasya | sadaneṣu | vavṛdhuḥ |
ni-meghamānāḥ | atyena | pājasā | su-candram | varṇam | dadhire | su-peśasam ||2.34.13||

2.34.14a tām̐ iyāno mahi varūthamūtaya upa ghedenā namasā gṛṇīmasi |
2.34.14c trito na yānpañca hotṝnabhiṣṭaya āvavartadavarāñcakriyāvase ||

tān | iyānaḥ | mahi | varūtham | ūtaye | upa | gha | it | enā | namasā | gṛṇīmasi |
tritaḥ | na | yān | pañca | hotṝn | abhiṣṭaye | ā-vavartat | avarān | cakriyā | avase ||2.34.14||

2.34.15a yayā radhraṁ pārayathātyaṁho yayā nido muñcatha vanditāram |
2.34.15c arvācī sā maruto yā va ūtiro ṣu vāśreva sumatirjigātu ||

yayā | radhram | pārayatha | ati | aṁhaḥ | yayā | nidaḥ | muñcatha | vanditāram |
arvācī | sā | marutaḥ | yā | vaḥ | ūtiḥ | o iti | su | vāśrā-iva | su-matiḥ | jigātu ||2.34.15||


2.35.1a upemasṛkṣi vājayurvacasyāṁ cano dadhīta nādyo giro me |
2.35.1c apāṁ napādāśuhemā kuvitsa supeśasaskarati joṣiṣaddhi ||

upa | īm | asṛkṣi | vāja-yuḥ | vacasyām | canaḥ | dadhīta | nādyaḥ | giraḥ | me |
apām | napāt | āśu-hemā | kuvit | saḥ | su-peśasaḥ | karati | joṣiṣat | hi ||2.35.1||

2.35.2a imaṁ svasmai hṛda ā sutaṣṭaṁ mantraṁ vocema kuvidasya vedat |
2.35.2c apāṁ napādasuryasya mahnā viśvānyaryo bhuvanā jajāna ||

imam | su | asmai | hṛdaḥ | ā | su-taṣṭam | mantram | vocema | kuvit | asya | vedat |
apām | napāt | asuryasya | mahnā | viśvāni | aryaḥ | bhuvanā | jajāna ||2.35.2||

2.35.3a samanyā yantyupa yantyanyāḥ samānamūrvaṁ nadyaḥ pṛṇanti |
2.35.3c tamū śuciṁ śucayo dīdivāṁsamapāṁ napātaṁ pari tasthurāpaḥ ||

sam | anyāḥ | yanti | upa | yanti | anyāḥ | samānam | ūrvam | nadyaḥ | pṛṇanti |
tam | ūm̐ iti | śucim | śucayaḥ | dīdi-vāṁsam | apām | napātam | pari | tasthuḥ | āpaḥ ||2.35.3||

2.35.4a tamasmerā yuvatayo yuvānaṁ marmṛjyamānāḥ pari yantyāpaḥ |
2.35.4c sa śukrebhiḥ śikvabhī revadasme dīdāyānidhmo ghṛtanirṇigapsu ||

tam | asmerāḥ | yuvatayaḥ | yuvānam | marmṛjyamānāḥ | pari | yanti | āpaḥ |
saḥ | śukrebhiḥ | śikva-bhiḥ | revat | asme iti | dīdāya | anidhmaḥ | ghṛta-nirnik | ap-su ||2.35.4||

2.35.5a asmai tisro avyathyāya nārīrdevāya devīrdidhiṣantyannam |
2.35.5c kṛtā ivopa hi prasarsre apsu sa pīyūṣaṁ dhayati pūrvasūnām ||

asmai | tisraḥ | avyathyāya | nārīḥ | devāya | devīḥ | didhiṣanti | annam |
kṛtā-iva | upa | hi | pra-sarsre | ap-su | saḥ | pīyūṣam | dhayati | pūrva-sūnām ||2.35.5||

2.35.6a aśvasyātra janimāsya ca svardruho riṣaḥ saṁpṛcaḥ pāhi sūrīn |
2.35.6c āmāsu pūrṣu paro apramṛṣyaṁ nārātayo vi naśannānṛtāni ||

aśvasya | atra | janima | asya | ca | svaḥ | druhaḥ | riṣaḥ | sam-pṛcaḥ | pāhi | sūrīn |
āmāsu | pūrṣu | paraḥ | apra-mṛṣyam | na | arātayaḥ | vi | naśan | na | anṛtāni ||2.35.6||

2.35.7a sva ā dame sudughā yasya dhenuḥ svadhāṁ pīpāya subhvannamatti |
2.35.7c so apāṁ napādūrjayannapsvantarvasudeyāya vidhate vi bhāti ||

sve | ā | dame | su-dughā | yasya | dhenuḥ | svadhām | pīpāya | su-bhu | annam | atti |
saḥ | apām | napāt | ūrjayan | ap-su | antaḥ | vasu-deyāya | vidhate | vi | bhāti ||2.35.7||

2.35.8a yo apsvā śucinā daivyena ṛtāvājasra urviyā vibhāti |
2.35.8c vayā idanyā bhuvanānyasya pra jāyante vīrudhaśca prajābhiḥ ||

yaḥ | ap-su | ā | śucinā | daivyena | ṛta-vā | ajasraḥ | urviyā | vi-bhāti |
vayāḥ | it | anyā | bhuvanāni | asya | pra | jāyante | vīrudhaḥ | ca | pra-jābhiḥ ||2.35.8||

2.35.9a apāṁ napādā hyasthādupasthaṁ jihmānāmūrdhvo vidyutaṁ vasānaḥ |
2.35.9c tasya jyeṣṭhaṁ mahimānaṁ vahantīrhiraṇyavarṇāḥ pari yanti yahvīḥ ||

apām | napāt | ā | hi | asthāt | upa-stham | jihmānām | ūrdhvaḥ | vi-dyutam | vasānaḥ |
tasya | jyeṣṭham | mahimānam | vahantīḥ | hiraṇya-varṇāḥ | pari | yanti | yahvīḥ ||2.35.9||

2.35.10a hiraṇyarūpaḥ sa hiraṇyasaṁdṛgapāṁ napātsedu hiraṇyavarṇaḥ |
2.35.10c hiraṇyayātpari yonerniṣadyā hiraṇyadā dadatyannamasmai ||

hiraṇya-rūpaḥ | saḥ | hiraṇya-saṁdṛk | apām | napāt | saḥ | it | ūm̐ iti | hiraṇya-varṇaḥ |
hiraṇyayāt | pari | yoneḥ | ni-sadya | hiraṇya-dāḥ | dadati | annam | asmai ||2.35.10||

2.35.11a tadasyānīkamuta cāru nāmāpīcyaṁ vardhate napturapām |
2.35.11c yamindhate yuvatayaḥ samitthā hiraṇyavarṇaṁ ghṛtamannamasya ||

tat | asya | anīkam | uta | cāru | nāma | apīcyam | vardhate | naptuḥ | apām |
yam | indhate | yuvatayaḥ | sam | itthā | hiraṇya-varṇam | ghṛtam | annam | asya ||2.35.11||

2.35.12a asmai bahūnāmavamāya sakhye yajñairvidhema namasā havirbhiḥ |
2.35.12c saṁ sānu mārjmi didhiṣāmi bilmairdadhāmyannaiḥ pari vanda ṛgbhiḥ ||

asmai | bahūnām | avamāya | sakhye | yajñaiḥ | vidhema | namasā | haviḥ-bhiḥ |
sam | sānu | mārjmi | didhiṣāmi | bilmaiḥ | dadhāmi | annaiḥ | pari | vande | ṛk-bhiḥ ||2.35.12||

2.35.13a sa īṁ vṛṣājanayattāsu garbhaṁ sa īṁ śiśurdhayati taṁ rihanti |
2.35.13c so apāṁ napādanabhimlātavarṇo'nyasyeveha tanvā viveṣa ||

saḥ | īm | vṛṣā | ajanayat | tāsu | garbham | saḥ | īm | śiśuḥ | dhayati | tam | rihanti |
saḥ | apām | napāt | anabhimlāta-varṇaḥ | anyasya-iva | iha | tanvā | viveṣa ||2.35.13||

2.35.14a asminpade parame tasthivāṁsamadhvasmabhirviśvahā dīdivāṁsam |
2.35.14c āpo naptre ghṛtamannaṁ vahantīḥ svayamatkaiḥ pari dīyanti yahvīḥ ||

asmin | pade | parame | tasthi-vāṁsam | adhvasma-bhiḥ | viśvahā | dīdi-vāṁsam |
āpaḥ | naptre | ghṛtam | annam | vahantīḥ | svayam | atkaiḥ | pari | dīyanti | yahvīḥ ||2.35.14||

2.35.15a ayāṁsamagne sukṣitiṁ janāyāyāṁsamu maghavadbhyaḥ suvṛktim |
2.35.15c viśvaṁ tadbhadraṁ yadavanti devā bṛhadvadema vidathe suvīrāḥ ||

ayāṁsam | agne | su-kṣitim | janāya | ayāṁsam | ūm̐ iti | maghavat-bhyaḥ | su-vṛktim |
viśvam | tat | bhadram | yat | avanti | devāḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.35.15||


2.36.1a tubhyaṁ hinvāno vasiṣṭa gā apo'dhukṣantsīmavibhiradribhirnaraḥ |
2.36.1c pibendra svāhā prahutaṁ vaṣaṭkṛtaṁ hotrādā somaṁ prathamo ya īśiṣe ||

tubhyam | hinvānaḥ | vasiṣṭa | gāḥ | apaḥ | adhukṣan | sīm | avi-bhiḥ | adri-bhiḥ | naraḥ |
piba | indra | svāhā | pra-hutam | vaṣaṭ-kṛtam | hotrāt | ā | somam | prathamaḥ | yaḥ | īśiṣe ||2.36.1||

2.36.2a yajñaiḥ saṁmiślāḥ pṛṣatībhirṛṣṭibhiryāmañchubhrāso añjiṣu priyā uta |
2.36.2c āsadyā barhirbharatasya sūnavaḥ potrādā somaṁ pibatā divo naraḥ ||

yajñaiḥ | sam-miślāḥ | pṛṣatībhiḥ | ṛṣṭi-bhiḥ | yāman | śubhrāsaḥ | añjiṣu | priyāḥ | uta |
ā-sadya | barhiḥ | bharatasya | sūnavaḥ | potrāt | ā | somam | pibata | divaḥ | naraḥ ||2.36.2||

2.36.3a ameva naḥ suhavā ā hi gantana ni barhiṣi sadatanā raṇiṣṭana |
2.36.3c athā mandasva jujuṣāṇo andhasastvaṣṭardevebhirjanibhiḥ sumadgaṇaḥ ||

amā-iva | naḥ | su-havāḥ | ā | hi | gantana | ni | barhiṣi | sadatana | raṇiṣṭana |
atha | mandasva | jujuṣāṇaḥ | andhasaḥ | tvaṣṭaḥ | devebhiḥ | jani-bhiḥ | sumat-gaṇaḥ ||2.36.3||

2.36.4a ā vakṣi devām̐ iha vipra yakṣi cośanhotarni ṣadā yoniṣu triṣu |
2.36.4c prati vīhi prasthitaṁ somyaṁ madhu pibāgnīdhrāttava bhāgasya tṛpṇuhi ||

ā | vakṣi | devān | iha | vipra | yakṣi | ca | uśan | hotaḥ | ni | sada | yoniṣu | triṣu |
prati | vīhi | pra-sthitam | somyam | madhu | piba | āgnīdhrāt | tava | bhāgasya | tṛpṇuhi ||2.36.4||

2.36.5a eṣa sya te tanvo nṛmṇavardhanaḥ saha ojaḥ pradivi bāhvorhitaḥ |
2.36.5c tubhyaṁ suto maghavantubhyamābhṛtastvamasya brāhmaṇādā tṛpatpiba ||

eṣaḥ | syaḥ | te | tanvaḥ | nṛmṇa-vardhanaḥ | sahaḥ | ojaḥ | pra-divi | bāhvoḥ | hitaḥ |
tubhyam | sutaḥ | magha-van | tubhyam | ā-bhṛtaḥ | tvam | asya | brāhmaṇāt | ā | tṛpat | piba ||2.36.5||

2.36.6a juṣethāṁ yajñaṁ bodhataṁ havasya me satto hotā nividaḥ pūrvyā anu |
2.36.6c acchā rājānā nama etyāvṛtaṁ praśāstrādā pibataṁ somyaṁ madhu ||

juṣethām | yajñam | bodhatam | havasya | me | sattaḥ | hotā | ni-vidaḥ | pūrvyāḥ | anu |
accha | rājānā | namaḥ | eti | ā-vṛtam | pra-śāstrāt | ā | pibatam | somyam | madhu ||2.36.6||


2.37.1a mandasva hotrādanu joṣamandhaso'dhvaryavaḥ sa pūrṇāṁ vaṣṭyāsicam |
2.37.1c tasmā etaṁ bharata tadvaśo dadirhotrātsomaṁ draviṇodaḥ piba ṛtubhiḥ ||

mandasva | hotrāt | anu | joṣam | andhasaḥ | adhvaryavaḥ | saḥ | pūrṇām | vaṣṭi | ā-sicam |
tasmai | etam | bharata | tat-vaśaḥ | dadiḥ | hotrāt | somam | draviṇaḥ-daḥ | piba | ṛtu-bhiḥ ||2.37.1||

2.37.2a yamu pūrvamahuve tamidaṁ huve sedu havyo dadiryo nāma patyate |
2.37.2c adhvaryubhiḥ prasthitaṁ somyaṁ madhu potrātsomaṁ draviṇodaḥ piba ṛtubhiḥ ||

yam | ūm̐ iti | pūrvam | ahuve | tam | idam | huve | saḥ | it | ūm̐ iti | havyaḥ | dadiḥ | yaḥ | nāma | patyate |
adhvaryu-bhiḥ | pra-sthitam | somyam | madhu | potrāt | somam | draviṇaḥ-daḥ | piba | ṛtu-bhiḥ ||2.37.2||

2.37.3a medyantu te vahnayo yebhirīyase'riṣaṇyanvīḻayasvā vanaspate |
2.37.3c āyūyā dhṛṣṇo abhigūryā tvaṁ neṣṭrātsomaṁ draviṇodaḥ piba ṛtubhiḥ ||

medyantu | te | vahnayaḥ | yebhiḥ | īyase | ariṣaṇyan | vīḻayasva | vanaspate |
ā-yūya | dhṛṣṇo iti | abhi-gūrya | tvam | neṣṭrāt | somam | draviṇaḥ-daḥ | piba | ṛtu-bhiḥ ||2.37.3||

2.37.4a apāddhotrāduta potrādamattota neṣṭrādajuṣata prayo hitam |
2.37.4c turīyaṁ pātramamṛktamamartyaṁ draviṇodāḥ pibatu drāviṇodasaḥ ||

apāt | hotrāt | uta | potrāt | amatta | uta | neṣṭrāt | ajuṣata | prayaḥ | hitam |
turīyam | pātram | amṛktam | amartyam | draviṇaḥ-dāḥ | pibatu | drāviṇaḥ-dasaḥ ||2.37.4||

2.37.5a arvāñcamadya yayyaṁ nṛvāhaṇaṁ rathaṁ yuñjāthāmiha vāṁ vimocanam |
2.37.5c pṛṅktaṁ havīṁṣi madhunā hi kaṁ gatamathā somaṁ pibataṁ vājinīvasū ||

arvāñcam | adya | yayyam | nṛ-vāhanam | ratham | yuñjāthām | iha | vām | vi-mocanam |
pṛṅktam | havīṁṣi | madhunā | ā | hi | kam | gatam | atha | somam | pibatam | vājinīvasū iti vājinī-vasū ||2.37.5||

2.37.6a joṣyagne samidhaṁ joṣyāhutiṁ joṣi brahma janyaṁ joṣi suṣṭutim |
2.37.6c viśvebhirviśvām̐ ṛtunā vaso maha uśandevām̐ uśataḥ pāyayā haviḥ ||

joṣi | agne | sam-idham | joṣi | ā-hutim | joṣi | brahma | janyam | joṣi | su-stutim |
viśvebhiḥ | viśvān | ṛtunā | vaso iti | mahaḥ | uśan | devān | uśataḥ | pāyaya | haviḥ ||2.37.6||


2.38.1a udu ṣya devaḥ savitā savāya śaśvattamaṁ tadapā vahnirasthāt |
2.38.1c nūnaṁ devebhyo vi hi dhāti ratnamathābhajadvītihotraṁ svastau ||

ut | ūm̐ iti | syaḥ | devaḥ | savitā | savāya | śaśvat-tamam | tat-apāḥ | vahniḥ | asthāt |
nūnam | devebhyaḥ | vi | hi | dhāti | ratnam | atha | ā | abhajat | vīti-hotram | svastau ||2.38.1||

2.38.2a viśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti |
2.38.2c āpaścidasya vrata ā nimṛgrā ayaṁ cidvāto ramate parijman ||

viśvasya | hi | śruṣṭaye | devaḥ | ūrdhvaḥ | pra | bāhavā | pṛthu-pāṇiḥ | sisarti |
āpaḥ | cit | asya | vrate | ā | ni-mṛgrāḥ | ayam | cit | vātaḥ | ramate | pari-jman ||2.38.2||

2.38.3a āśubhiścidyānvi mucāti nūnamarīramadatamānaṁ cidetoḥ |
2.38.3c ahyarṣūṇāṁ cinnyayām̐ aviṣyāmanu vrataṁ saviturmokyāgāt ||

āśu-bhiḥ | cit | yān | vi | mucāti | nūnam | arīramat | atamānam | cit | etoḥ |
ahyarṣūṇām | cit | ni | ayān | aviṣyām | anu | vratam | savituḥ | mokī | ā | agāt ||2.38.3||

2.38.4a punaḥ samavyadvitataṁ vayantī madhyā kartornyadhācchakma dhīraḥ |
2.38.4c utsaṁhāyāsthādvyṛtūm̐radardhararamatiḥ savitā deva āgāt ||

punariti | sam | avyat | vi-tatam | vayantī | madhyā | kartoḥ | ni | adhāt | śakma | dhīraḥ |
ut | sam-hāya | asthāt | vi | ṛtūn | adardhaḥ | aramatiḥ | savitā | devaḥ | ā | agāt ||2.38.4||

2.38.5a nānaukāṁsi duryo viśvamāyurvi tiṣṭhate prabhavaḥ śoko agneḥ |
2.38.5c jyeṣṭhaṁ mātā sūnave bhāgamādhādanvasya ketamiṣitaṁ savitrā ||

nānā | okāṁsi | duryaḥ | viśvam | āyuḥ | vi | tiṣṭhate | pra-bhavaḥ | śokaḥ | agneḥ |
jyeṣṭham | mātā | sūnave | bhāgam | ā | adhāt | anu | asya | ketam | iṣitam | savitrā ||2.38.5||

2.38.6a samāvavarti viṣṭhito jigīṣurviśveṣāṁ kāmaścaratāmamābhūt |
2.38.6c śaśvām̐ apo vikṛtaṁ hitvyāgādanu vrataṁ saviturdaivyasya ||

sam-āvavarti | vi-sthitaḥ | jigīṣuḥ | viśveṣām | kāmaḥ | caratām | amā | abhūt |
śaśvān | apaḥ | vi-kṛtam | hitvī | ā | agāt | anu | vratam | savituḥ | daivyasya ||2.38.6||

2.38.7a tvayā hitamapyamapsu bhāgaṁ dhanvānvā mṛgayaso vi tasthuḥ |
2.38.7c vanāni vibhyo nakirasya tāni vratā devasya saviturminanti ||

tvayā | hitam | apyam | ap-su | bhāgam | dhanva | anu | ā | mṛgayasaḥ | vi | tasthuḥ |
vanāni | vi-bhyaḥ | nakiḥ | asya | tāni | vratā | devasya | savituḥ | minanti ||2.38.7||

2.38.8a yādrādhyaṁ varuṇo yonimapyamaniśitaṁ nimiṣi jarbhurāṇaḥ |
2.38.8c viśvo mārtāṇḍo vrajamā paśurgātsthaśo janmāni savitā vyākaḥ ||

yāt-rādhyam | varuṇaḥ | yonim | apyam | ani-śitam | ni-miṣi | jarbhurāṇaḥ |
viśvaḥ | mārtāṇḍaḥ | vrajam | ā | paśuḥ | gāt | stha-śaḥ | janmāni | savitā | vi | ā | akarityakaḥ ||2.38.8||

2.38.9a na yasyendro varuṇo na mitro vratamaryamā na minanti rudraḥ |
2.38.9c nārātayastamidaṁ svasti huve devaṁ savitāraṁ namobhiḥ ||

na | yasya | indraḥ | varuṇaḥ | na | mitraḥ | vratam | aryamā | na | minanti | rudraḥ |
na | arātayaḥ | tam | idam | svasti | huve | devam | savitāram | namaḥ-bhiḥ ||2.38.9||

2.38.10a bhagaṁ dhiyaṁ vājayantaḥ puraṁdhiṁ narāśaṁso gnāspatirno avyāḥ |
2.38.10c āye vāmasya saṁgathe rayīṇāṁ priyā devasya savituḥ syāma ||

bhagam | dhiyam | vājayantaḥ | puram-dhim | narāśaṁsaḥ | gnāḥpatiḥ | naḥ | avyāḥ |
ā-aye | vāmasya | sam-gathe | rayīṇām | priyāḥ | devasya | savituḥ | syāma ||2.38.10||

2.38.11a asmabhyaṁ taddivo adbhyaḥ pṛthivyāstvayā dattaṁ kāmyaṁ rādha ā gāt |
2.38.11c śaṁ yatstotṛbhya āpaye bhavātyuruśaṁsāya savitarjaritre ||

asmabhyam | tat | divaḥ | at-bhyaḥ | pṛthivyāḥ | tvayā | dattam | kāmyam | rādhaḥ | ā | gāt |
śam | yat | stotṛ-bhyaḥ | āpaye | bhavāti | uru-śaṁsāya | savitaḥ | jaritre ||2.38.11||


2.39.1a grāvāṇeva tadidarthaṁ jarethe gṛdhreva vṛkṣaṁ nidhimantamaccha |
2.39.1c brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā ||

grāvāṇā-iva | tat | it | artham | jarethe iti | gṛdhrā-iva | vṛkṣam | nidhi-mantam | accha |
brahmāṇā-iva | vidathe | uktha-śasā | dūtā-iva | havyā | janyā | puru-trā ||2.39.1||

2.39.2a prātaryāvāṇā rathyeva vīrājeva yamā varamā sacethe |
2.39.2c mene iva tanvā śumbhamāne daṁpatīva kratuvidā janeṣu ||

prātaḥ-yāvānā | rathyā-iva | vīrā | ajā-iva | yamā | varam | ā | sacethe iti |
mene iveti mene-iva | tanvā | śumbhamāne iti | daṁpatī iveti daṁpatī-iva | kratu-vidā | janeṣu ||2.39.2||

2.39.3a śṛṅgeva naḥ prathamā gantamarvākchaphāviva jarbhurāṇā tarobhiḥ |
2.39.3c cakravākeva prati vastorusrārvāñcā yātaṁ rathyeva śakrā ||

śṛṅgā-iva | naḥ | prathamā | gantam | arvāk | śaphau-iva | jarbhurāṇā | taraḥ-bhiḥ |
cakravākā-iva | prati | vastoḥ | usrā | arvāñcā | yātam | rathyā-iva | śakrā ||2.39.3||

2.39.4a nāveva naḥ pārayataṁ yugeva nabhyeva na upadhīva pradhīva |
2.39.4c śvāneva no ariṣaṇyā tanūnāṁ khṛgaleva visrasaḥ pātamasmān ||

nāvā-iva | naḥ | pārayatam | yugā-iva | nabhyā-iva | naḥ | upadhī ivetyupadhī-iva | pradhī iveti pradhī-iva |
śvānā-iva | naḥ | ariṣaṇyā | tanūnām | khṛgalā-iva | vi-srasaḥ | pātam | asmān ||2.39.4||

2.39.5a vātevājuryā nadyeva rītirakṣī iva cakṣuṣā yātamarvāk |
2.39.5c hastāviva tanve śaṁbhaviṣṭhā pādeva no nayataṁ vasyo accha ||

vātā-iva | ajuryā | nadyā-iva | rītiḥ | akṣī ivetyakṣī-iva | cakṣuṣā | ā | yātam | arvāk |
hastau-iva | tanve | śam-bhaviṣṭhā | pādā-iva | naḥ | nayatam | vasyaḥ | accha ||2.39.5||

2.39.6a oṣṭhāviva madhvāsne vadantā stanāviva pipyataṁ jīvase naḥ |
2.39.6c nāseva nastanvo rakṣitārā karṇāviva suśrutā bhūtamasme ||

oṣṭhau-iva | madhu | āsne | vadantā | stanau-iva | pipyatam | jīvase | naḥ |
nāsā-iva | naḥ | tanvaḥ | rakṣitārā | karṇau-iva | su-śrutā | bhūtam | asme iti ||2.39.6||

2.39.7a hasteva śaktimabhi saṁdadī naḥ kṣāmeva naḥ samajataṁ rajāṁsi |
2.39.7c imā giro aśvinā yuṣmayantīḥ kṣṇotreṇeva svadhitiṁ saṁ śiśītam ||

hastā-iva | śaktim | abhi | saṁdadī iti sam-dadī | naḥ | kṣāma-iva | naḥ | sam | ajatam | rajāṁsi |
imāḥ | giraḥ | aśvinā | yuṣma-yantīḥ | kṣṇotreṇa-iva | sva-dhitim | sam | śiśītam ||2.39.7||

2.39.8a etāni vāmaśvinā vardhanāni brahma stomaṁ gṛtsamadāso akran |
2.39.8c tāni narā jujuṣāṇopa yātaṁ bṛhadvadema vidathe suvīrāḥ ||

etāni | vām | aśvinā | vardhanāni | brahma | stomam | gṛtsa-madāsaḥ | akran |
tāni | narā | jujuṣāṇā | upa | yātam | bṛhat | vadema | vidathe | su-vīrāḥ ||2.39.8||


2.40.1a somāpūṣaṇā jananā rayīṇāṁ jananā divo jananā pṛthivyāḥ |
2.40.1c jātau viśvasya bhuvanasya gopau devā akṛṇvannamṛtasya nābhim ||

somāpūṣaṇā | jananā | rayīṇām | jananā | divaḥ | jananā | pṛthivyāḥ |
jātau | viśvasya | bhuvanasya | gopau | devāḥ | akṛṇvan | amṛtasya | nābhim ||2.40.1||

2.40.2a imau devau jāyamānau juṣantemau tamāṁsi gūhatāmajuṣṭā |
2.40.2c ābhyāmindraḥ pakvamāmāsvantaḥ somāpūṣabhyāṁ janadusriyāsu ||

imau | devau | jāyamānau | juṣanta | imau | tamāṁsi | gūhatām | ajuṣṭā |
ābhyām | indraḥ | pakvam | āmāsu | antariti | somāpūṣa-bhyām | janat | usriyāsu ||2.40.2||

2.40.3a somāpūṣaṇā rajaso vimānaṁ saptacakraṁ rathamaviśvaminvam |
2.40.3c viṣūvṛtaṁ manasā yujyamānaṁ taṁ jinvatho vṛṣaṇā pañcaraśmim ||

somāpūṣaṇā | rajasaḥ | vi-mānam | sapta-cakram | ratham | aviśva-minvam |
viṣu-vṛtam | manasā | yujyamānam | tam | jinvathaḥ | vṛṣaṇā | pañca-raśmim ||2.40.3||

2.40.4a divyanyaḥ sadanaṁ cakra uccā pṛthivyāmanyo adhyantarikṣe |
2.40.4c tāvasmabhyaṁ puruvāraṁ purukṣuṁ rāyaspoṣaṁ vi ṣyatāṁ nābhimasme ||

divi | anyaḥ | sadanam | cakre | uccā | pṛthivyām | anyaḥ | adhi | antarikṣe |
tau | asmabhyam | puru-vāram | puru-kṣum | rāyaḥ | poṣam | vi | syatām | nābhim | asme iti ||2.40.4||

2.40.5a viśvānyanyo bhuvanā jajāna viśvamanyo abhicakṣāṇa eti |
2.40.5c somāpūṣaṇāvavataṁ dhiyaṁ me yuvābhyāṁ viśvāḥ pṛtanā jayema ||

viśvāni | anyaḥ | bhuvanā | jajāna | viśvam | anyaḥ | abhi-cakṣāṇaḥ | eti |
somāpūṣaṇau | avatam | dhiyam | me | yuvābhyām | viśvāḥ | pṛtanāḥ | jayema ||2.40.5||

2.40.6a dhiyaṁ pūṣā jinvatu viśvaminvo rayiṁ somo rayipatirdadhātu |
2.40.6c avatu devyaditiranarvā bṛhadvadema vidathe suvīrāḥ ||

dhiyam | pūṣā | jinvatu | viśvam-invaḥ | rayim | somaḥ | rayi-patiḥ | dadhātu |
avatu | devī | aditiḥ | anarvā | bṛhat | vadema | vidathe | su-vīrāḥ ||2.40.6||


2.41.1a vāyo ye te sahasriṇo rathāsastebhirā gahi |
2.41.1c niyutvāntsomapītaye ||

vāyo iti | ye | te | sahasriṇaḥ | rathāsaḥ | tebhiḥ | ā | gahi |
niyutvān | soma-pītaye ||2.41.1||

2.41.2a niyutvānvāyavā gahyayaṁ śukro ayāmi te |
2.41.2c gantāsi sunvato gṛham ||

niyutvān | vāyo iti | ā | gahi | ayam | śukraḥ | ayāmi | te |
gantā | asi | sunvataḥ | gṛham ||2.41.2||

2.41.3a śukrasyādya gavāśira indravāyū niyutvataḥ |
2.41.3c ā yātaṁ pibataṁ narā ||

śukrasya | adya | go-āśiraḥ | indravāyū iti | niyutvataḥ |
ā | yātam | pibatam | narā ||2.41.3||

2.41.4a ayaṁ vāṁ mitrāvaruṇā sutaḥ soma ṛtāvṛdhā |
2.41.4c mamediha śrutaṁ havam ||

ayam | vām | mitrāvaruṇā | sutaḥ | somaḥ | ṛta-vṛdhā |
mama | it | iha | śrutam | havam ||2.41.4||

2.41.5a rājānāvanabhidruhā dhruve sadasyuttame |
2.41.5c sahasrasthūṇa āsāte ||

rājānau | anabhi-druhā | dhruve | sadasi | ut-tame |
sahasra-sthūṇe | āsāte iti ||2.41.5||

2.41.6a tā samrājā ghṛtāsutī ādityā dānunaspatī |
2.41.6c sacete anavahvaram ||

tā | sam-rājā | ghṛtāsutī iti ghṛta-āsutī | ādityā | dānunaḥ | patī iti |
sacete iti | anava-hvaram ||2.41.6||

2.41.7a gomadū ṣu nāsatyāśvāvadyātamaśvinā |
2.41.7c vartī rudrā nṛpāyyam ||

go-mat | ūm̐ iti | su | nāsatyā | aśva-vat | yātam | aśvinā |
vartiḥ | rudrā | nṛ-pāyyam ||2.41.7||

2.41.8a na yatparo nāntara ādadharṣadvṛṣaṇvasū |
2.41.8c duḥśaṁso martyo ripuḥ ||

na | yat | paraḥ | na | antaraḥ | ā-dadharṣat | vṛṣaṇvasū iti vṛṣaṇ-vasū |
duḥ-śaṁsaḥ | martyaḥ | ripuḥ ||2.41.8||

2.41.9a tā na ā voḻhamaśvinā rayiṁ piśaṅgasaṁdṛśam |
2.41.9c dhiṣṇyā varivovidam ||

tā | naḥ | ā | voḻham | aśvinā | rayim | piśaṅga-saṁdṛśam |
dhiṣṇyā | varivaḥ-vidam ||2.41.9||

2.41.10a indro aṅga mahadbhayamabhī ṣadapa cucyavat |
2.41.10c sa hi sthiro vicarṣaṇiḥ ||

indraḥ | aṅga | mahat | bhayam | abhi | sat | apa | cucyavat |
saḥ | hi | sthiraḥ | vi-carṣaṇiḥ ||2.41.10||

2.41.11a indraśca mṛḻayāti no na naḥ paścādaghaṁ naśat |
2.41.11c bhadraṁ bhavāti naḥ puraḥ ||

indraḥ | ca | mṛḻayāti | naḥ | na | naḥ | paścāt | agham | naśat |
bhadram | bhavāti | naḥ | puraḥ ||2.41.11||

2.41.12a indra āśābhyaspari sarvābhyo abhayaṁ karat |
2.41.12c jetā śatrūnvicarṣaṇiḥ ||

indraḥ | āśābhyaḥ | pari | sarvābhyaḥ | abhayam | karat |
jetā | śatrūn | vi-carṣaṇiḥ ||2.41.12||

2.41.13a viśve devāsa ā gata śṛṇutā ma imaṁ havam |
2.41.13c edaṁ barhirni ṣīdata ||

viśve | devāsaḥ | ā | gata | śṛṇuta | me | imam | havam |
ā | idam | barhiḥ | ni | sīdata ||2.41.13||

2.41.14a tīvro vo madhumām̐ ayaṁ śunahotreṣu matsaraḥ |
2.41.14c etaṁ pibata kāmyam ||

tīvraḥ | vaḥ | madhu-mān | ayam | śuna-hotreṣu | matsaraḥ |
etam | pibata | kāmyam ||2.41.14||

2.41.15a indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ |
2.41.15c viśve mama śrutā havam ||

indra-jyeṣṭhāḥ | marut-gaṇāḥ | devāsaḥ | pūṣa-rātayaḥ |
viśve | mama | śruta | havam ||2.41.15||

2.41.16a ambitame nadītame devitame sarasvati |
2.41.16c apraśastā iva smasi praśastimamba naskṛdhi ||

ambi-tame | nadī-tame | devi-tame | sarasvati |
apraśastāḥ-iva | smasi | pra-śastim | amba | naḥ | kṛdhi ||2.41.16||

2.41.17a tve viśvā sarasvati śritāyūṁṣi devyām |
2.41.17c śunahotreṣu matsva prajāṁ devi didiḍḍhi naḥ ||

tve iti | viśvā | sarasvati | śritā | āyūṁṣi | devyām |
śuna-hotreṣu | matsva | pra-jām | devi | didiḍḍhi | naḥ ||2.41.17||

2.41.18a imā brahma sarasvati juṣasva vājinīvati |
2.41.18c yā te manma gṛtsamadā ṛtāvari priyā deveṣu juhvati ||

imā | brahma | sarasvati | juṣasva | vājinīvati |
yā | te | manma | gṛtsa-madāḥ | ṛta-vari | priyā | deveṣu | juhvati ||2.41.18||

2.41.19a pretāṁ yajñasya śaṁbhuvā yuvāmidā vṛṇīmahe |
2.41.19c agniṁ ca havyavāhanam ||

pra | itām | yajñasya | śam-bhuvā | yuvām | it | ā | vṛṇīmahe |
agnim | ca | havya-vāhanam ||2.41.19||

2.41.20a dyāvā naḥ pṛthivī imaṁ sidhramadya divispṛśam |
2.41.20c yajñaṁ deveṣu yacchatām ||

dyāvā | naḥ | pṛthivī iti | imam | sidhram | adya | divi-spṛśam |
yajñam | deveṣu | yacchatām ||2.41.20||

2.41.21a ā vāmupasthamadruhā devāḥ sīdantu yajñiyāḥ |
2.41.21c ihādya somapītaye ||

ā | vām | upa-stham | adruhā | devāḥ | sīdantu | yajñiyāḥ |
iha | adya | soma-pītaye ||2.41.21||


2.42.1a kanikradajjanuṣaṁ prabruvāṇa iyarti vācamariteva nāvam |
2.42.1c sumaṅgalaśca śakune bhavāsi mā tvā kā cidabhibhā viśvyā vidat ||

kanikradat | januṣam | pra-bruvāṇaḥ | iyarti | vācam | aritā-iva | nāvam |
su-maṅgalaḥ | ca | śakune | bhavāsi | mā | tvā | kā | cit | abhi-bhā | viśvyā | vidat ||2.42.1||

2.42.2a mā tvā śyena udvadhīnmā suparṇo mā tvā vidadiṣumānvīro astā |
2.42.2c pitryāmanu pradiśaṁ kanikradatsumaṅgalo bhadravādī vadeha ||

mā | tvā | śyenaḥ | ut | vadhīt | mā | su-parṇaḥ | mā | tvā | vidat | iṣu-mān | vīraḥ | astā |
pitryām | anu | pra-diśam | kanikradat | su-maṅgalaḥ | bhadra-vādī | vada | iha ||2.42.2||

2.42.3a ava kranda dakṣiṇato gṛhāṇāṁ sumaṅgalo bhadravādī śakunte |
2.42.3c mā naḥ stena īśata māghaśaṁso bṛhadvadema vidathe suvīrāḥ ||

ava | kranda | dakṣiṇataḥ | gṛhāṇām | su-maṅgalaḥ | bhadra-vādī | śakunte |
mā | naḥ | stenaḥ | īśata | mā | agha-śaṁsaḥ | bṛhat | vadema | vidathe | su-vīrāḥ ||2.42.3||


2.43.1a pradakṣiṇidabhi gṛṇanti kāravo vayo vadanta ṛtuthā śakuntayaḥ |
2.43.1c ubhe vācau vadati sāmagā iva gāyatraṁ ca traiṣṭubhaṁ cānu rājati ||

pra-dakṣiṇit | abhi | gṛṇanti | kāravaḥ | vayaḥ | vadantaḥ | ṛtu-thā | śakuntayaḥ |
ubhe iti | vācau | vadati | sāmagāḥ-iva | gāyatram | ca | traistubham | ca | anu | rājati ||2.43.1||

2.43.2a udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṁsasi |
2.43.2c vṛṣeva vājī śiśumatīrapītyā sarvato naḥ śakune bhadramā vada viśvato naḥ śakune puṇyamā vada ||

udgātā-iva | śakune | sāma | gāyasi | brahmaputraḥ-iva | savaneṣu | śaṁsasi |
vṛṣā-iva | vājī | śiśu-matīḥ | api-itya | sarvataḥ | naḥ | śakune | bhadram | ā | vada | viśvataḥ | naḥ | śakune | puṇyam | ā | vada ||2.43.2||

2.43.3a āvadam̐stvaṁ śakune bhadramā vada tūṣṇīmāsīnaḥ sumatiṁ cikiddhi naḥ |
2.43.3c yadutpatanvadasi karkariryathā bṛhadvadema vidathe suvīrāḥ ||

ā-vadan | tvam | sakune | bhadram | ā | vada | tūṣṇīm | āsīnaḥ | su-matim | cikiddhi | naḥ |
yat | ut-patan | vadasi | karkariḥ | yathā | bṛhat | vadema | vidathe | su-vīrāḥ ||2.43.3||


3.1.1a somasya mā tavasaṁ vakṣyagne vahniṁ cakartha vidathe yajadhyai |
3.1.1c devām̐ acchā dīdyadyuñje adriṁ śamāye agne tanvaṁ juṣasva ||

somasya | mā | tavasam | vakṣi | agne | vahnim | cakartha | vidathe | yajadhyai |
devān | accha | dīdyat | yuñje | adrim | śam-āye | agne | tanvam | juṣasva ||3.1.1||

3.1.2a prāñcaṁ yajñaṁ cakṛma vardhatāṁ gīḥ samidbhiragniṁ namasā duvasyan |
3.1.2c divaḥ śaśāsurvidathā kavīnāṁ gṛtsāya cittavase gātumīṣuḥ ||

prāñcam | yajñam | cakṛma | vardhatām | gīḥ | samit-bhiḥ | agnim | namasā | duvasyan |
divaḥ | śaśāsuḥ | vidathā | kavīnām | gṛtsāya | cit | tavase | gātum | īṣuḥ ||3.1.2||

3.1.3a mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhurjanuṣā pṛthivyāḥ |
3.1.3c avindannu darśatamapsvantardevāso agnimapasi svasṝṇām ||

mayaḥ | dadhe | medhiraḥ | pūta-dakṣaḥ | divaḥ | su-bandhuḥ | januṣā | pṛthivyāḥ |
avindan | ūm̐ iti | darśatam | ap-su | antaḥ | devāsaḥ | agnim | apasi | svasṝṇām ||3.1.3||

3.1.4a avardhayantsubhagaṁ sapta yahvīḥ śvetaṁ jajñānamaruṣaṁ mahitvā |
3.1.4c śiśuṁ na jātamabhyāruraśvā devāso agniṁ janimanvapuṣyan ||

avardhayan | su-bhagam | sapta | yahvīḥ | śvetam | jajñānam | aruṣam | mahi-tvā |
śiśum | na | jātam | abhi | āruḥ | aśvāḥ | devāsaḥ | agnim | janiman | vapuṣyan ||3.1.4||

3.1.5a śukrebhiraṅgai raja ātatanvānkratuṁ punānaḥ kavibhiḥ pavitraiḥ |
3.1.5c śocirvasānaḥ paryāyurapāṁ śriyo mimīte bṛhatīranūnāḥ ||

śukrebhiḥ | aṅgaiḥ | rajaḥ | ā-tatanvān | kratum | punānaḥ | kavi-bhiḥ | pavitraiḥ |
śociḥ | vasānaḥ | pari | āyuḥ | apām | śriyaḥ | mimīte | bṛhatīḥ | anūnāḥ ||3.1.5||

3.1.6a vavrājā sīmanadatīradabdhā divo yahvīravasānā anagnāḥ |
3.1.6c sanā atra yuvatayaḥ sayonīrekaṁ garbhaṁ dadhire sapta vāṇīḥ ||

vavrāja | sīm | anadatīḥ | adabdhāḥ | divaḥ | yahvīḥ | avasānāḥ | anagnāḥ |
sanāḥ | atra | yuvatayaḥ | sa-yonīḥ | ekam | garbham | dadhire | sapta | vāṇīḥ ||3.1.6||

3.1.7a stīrṇā asya saṁhato viśvarūpā ghṛtasya yonau sravathe madhūnām |
3.1.7c asthuratra dhenavaḥ pinvamānā mahī dasmasya mātarā samīcī ||

stīrṇāḥ | asya | sam-hataḥ | viśva-rūpāḥ | ghṛtasya | yonau | sravathe | madhūnām |
asthuḥ | atra | dhenavaḥ | pinvamānāḥ | mahī iti | dasmasya | mātarā | samīcī iti sam-īcī ||3.1.7||

3.1.8a babhrāṇaḥ sūno sahaso vyadyauddadhānaḥ śukrā rabhasā vapūṁṣi |
3.1.8c ścotanti dhārā madhuno ghṛtasya vṛṣā yatra vāvṛdhe kāvyena ||

babhrāṇaḥ | sūno iti | sahasaḥ | vi | adyaut | dadhānaḥ | śukrā | rabhasā | vapūṁṣi |
ścotanti | dhārāḥ | madhunaḥ | ghṛtasya | vṛṣā | yatra | vavṛdhe | kāvyena ||3.1.8||

3.1.9a pituścidūdharjanuṣā viveda vyasya dhārā asṛjadvi dhenāḥ |
3.1.9c guhā carantaṁ sakhibhiḥ śivebhirdivo yahvībhirna guhā babhūva ||

pituḥ | cit | ūdhaḥ | januṣā | viveda | vi | asya | dhārāḥ | asṛjat | vi | dhenāḥ |
guhā | carantam | sakhi-bhiḥ | śivebhiḥ | divaḥ | yahvībhiḥ | na | guhā | babhūva ||3.1.9||

3.1.10a pituśca garbhaṁ janituśca babhre pūrvīreko adhayatpīpyānāḥ |
3.1.10c vṛṣṇe sapatnī śucaye sabandhū ubhe asmai manuṣye ni pāhi ||

pituḥ | ca | garbham | janituḥ | ca | babhre | pūrvīḥ | ekaḥ | adhayat | pīpyānāḥ |
vṛṣṇe | sapatnī iti sa-patnī | śucaye | sabandhū iti sa-bandhū | ubhe iti | asmai | manuṣye iti | ni | pāhi ||3.1.10||

3.1.11a urau mahām̐ anibādhe vavardhāpo agniṁ yaśasaḥ saṁ hi pūrvīḥ |
3.1.11c ṛtasya yonāvaśayaddamūnā jāmīnāmagnirapasi svasṝṇām ||

urau | mahān | ani-bādhe | vavardha | āpaḥ | agnim | yaśasaḥ | sam | hi | pūrvīḥ |
ṛtasya | yonau | aśayat | damūnāḥ | jāmīnām | agniḥ | apasi | svasṝṇām ||3.1.11||

3.1.12a akro na babhriḥ samithe mahīnāṁ didṛkṣeyaḥ sūnave bhāṛjīkaḥ |
3.1.12c udusriyā janitā yo jajānāpāṁ garbho nṛtamo yahvo agniḥ ||

akraḥ | na | babhriḥ | sam-ithe | mahīnām | didṛkṣeyaḥ | sūnave | bhāḥ-ṛjīkaḥ |
ut | usriyāḥ | janitā | yaḥ | jajāna | apām | garbhaḥ | nṛ-tamaḥ | yahvaḥ | agniḥ ||3.1.12||

3.1.13a apāṁ garbhaṁ darśatamoṣadhīnāṁ vanā jajāna subhagā virūpam |
3.1.13c devāsaścinmanasā saṁ hi jagmuḥ paniṣṭhaṁ jātaṁ tavasaṁ duvasyan ||

apām | garbham | darśatam | oṣadhīnām | vanā | jajāna | su-bhagā | vi-rūpam |
devāsaḥ | cit | manasā | sam | hi | jagmuḥ | paniṣṭham | jātam | tavasam | duvasyan ||3.1.13||

3.1.14a bṛhanta idbhānavo bhāṛjīkamagniṁ sacanta vidyuto na śukrāḥ |
3.1.14c guheva vṛddhaṁ sadasi sve antarapāra ūrve amṛtaṁ duhānāḥ ||

bṛhantaḥ | it | bhānavaḥ | bhāḥ-ṛjīkam | agnim | sacanta | vi-dyutaḥ | na | śukrāḥ |
guhā-iva | vṛddham | sadasi | sve | antaḥ | apāre | ūrve | amṛtam | duhānāḥ ||3.1.14||

3.1.15a īḻe ca tvā yajamāno havirbhirīḻe sakhitvaṁ sumatiṁ nikāmaḥ |
3.1.15c devairavo mimīhi saṁ jaritre rakṣā ca no damyebhiranīkaiḥ ||

īḻe | ca | tvā | yajamānaḥ | haviḥ-bhiḥ | īḻe | sakhi-tvam | su-matim | ni-kāmaḥ |
devaiḥ | avaḥ | mimīhi | sam | jaritre | rakṣa | ca | naḥ | damye-bhiḥ | anīkaiḥ ||3.1.15||

3.1.16a upakṣetārastava supraṇīte'gne viśvāni dhanyā dadhānāḥ |
3.1.16c suretasā śravasā tuñjamānā abhi ṣyāma pṛtanāyūm̐radevān ||

upa-kṣetāraḥ | tava | su-pranīte | agne | viśvāni | dhanyā | dadhānāḥ |
su-retasā | śravasā | tuñjamānāḥ | abhi | syāma | pṛtanā-yūn | adevān ||3.1.16||

3.1.17a ā devānāmabhavaḥ keturagne mandro viśvāni kāvyāni vidvān |
3.1.17c prati martām̐ avāsayo damūnā anu devānrathiro yāsi sādhan ||

ā | devānām | abhavaḥ | ketuḥ | agne | mandraḥ | viśvāni | kāvyāni | vidvān |
prati | martān | avāsayaḥ | damūnāḥ | anu | devān | rathiraḥ | yāsi | sādhan ||3.1.17||

3.1.18a ni duroṇe amṛto martyānāṁ rājā sasāda vidathāni sādhan |
3.1.18c ghṛtapratīka urviyā vyadyaudagnirviśvāni kāvyāni vidvān ||

ni | duroṇe | amṛtaḥ | martyānām | rājā | sasāda | vidathāni | sādhan |
ghṛta-pratīkaḥ | urviyā | vi | adyaut | agniḥ | viśvāni | kāvyāni | vidvān ||3.1.18||

3.1.19a ā no gahi sakhyebhiḥ śivebhirmahānmahībhirūtibhiḥ saraṇyan |
3.1.19c asme rayiṁ bahulaṁ saṁtarutraṁ suvācaṁ bhāgaṁ yaśasaṁ kṛdhī naḥ ||

ā | naḥ | gahi | sakhyebhiḥ | śivebhiḥ | mahān | mahībhiḥ | ūti-bhiḥ | saraṇyan |
asme iti | rayim | bahulam | sam-tarutram | su-vācam | bhāgam | yaśasam | kṛdhi | naḥ ||3.1.19||

3.1.20a etā te agne janimā sanāni pra pūrvyāya nūtanāni vocam |
3.1.20c mahānti vṛṣṇe savanā kṛtemā janmañjanmannihito jātavedāḥ ||

etā | te | agne | janima | sanāni | pra | pūrvyāya | nūtanāni | vocam |
mahānti | vṛṣṇe | savanā | kṛtā | imā | janman-janman | ni-hitaḥ | jāta-vedāḥ ||3.1.20||

3.1.21a janmañjanmannihito jātavedā viśvāmitrebhiridhyate ajasraḥ |
3.1.21c tasya vayaṁ sumatau yajñiyasyāpi bhadre saumanase syāma ||

janman-janman | ni-hitaḥ | jāta-vedāḥ | viśvāmitrebhiḥ | idhyate | ajasraḥ |
tasya | vayam | su-matau | yajñiyasya | api | bhadre | saumanase | syāma ||3.1.21||

3.1.22a imaṁ yajñaṁ sahasāvantvaṁ no devatrā dhehi sukrato rarāṇaḥ |
3.1.22c pra yaṁsi hotarbṛhatīriṣo no'gne mahi draviṇamā yajasva ||

imam | yajñam | sahasā-van | tvam | naḥ | deva-trā | dhehi | sukrato iti su-krato | rarāṇaḥ |
pra | yaṁsi | hotaḥ | bṛhatīḥ | iṣaḥ | naḥ | agne | mahi | draviṇam | ā | yajasva ||3.1.22||

3.1.23a iḻāmagne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha |
3.1.23c syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme ||

iḻām | agne | puru-daṁsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha |
syāt | naḥ | sūnuḥ | tanayaḥ | vijā-vā | agne | sā | te | su-matiḥ | bhūtu | asme iti ||3.1.23||


3.2.1a vaiśvānarāya dhiṣaṇāmṛtāvṛdhe ghṛtaṁ na pūtamagnaye janāmasi |
3.2.1c dvitā hotāraṁ manuṣaśca vāghato dhiyā rathaṁ na kuliśaḥ samṛṇvati ||

vaiśvānarāya | dhiṣaṇām | ṛta-vṛdhe | ghṛtam | na | pūtam | agnaye | janāmasi |
dvitā | hotāram | manuṣaḥ | ca | vāghataḥ | dhiyā | ratham | na | kuliśaḥ | sam | ṛṇvati ||3.2.1||

3.2.2a sa rocayajjanuṣā rodasī ubhe sa mātrorabhavatputra īḍyaḥ |
3.2.2c havyavāḻagnirajaraścanohito dūḻabho viśāmatithirvibhāvasuḥ ||

saḥ | rocayat | januṣā | rodasī iti | ubhe iti | saḥ | mātroḥ | abhavat | putraḥ | īḍyaḥ |
havya-vāṭ | agniḥ | ajaraḥ | canaḥ-hitaḥ | duḥ-dabhaḥ | viśām | atithiḥ | vibhā-vasuḥ ||3.2.2||

3.2.3a kratvā dakṣasya taruṣo vidharmaṇi devāso agniṁ janayanta cittibhiḥ |
3.2.3c rurucānaṁ bhānunā jyotiṣā mahāmatyaṁ na vājaṁ saniṣyannupa bruve ||

kratvā | dakṣasya | taruṣaḥ | vi-dharmaṇi | devāsaḥ | agnim | janayanta | citti-bhiḥ |
rurucānam | bhānunā | jyotiṣā | mahām | atyam | na | vājam | saniṣyan | upa | bruve ||3.2.3||

3.2.4a ā mandrasya saniṣyanto vareṇyaṁ vṛṇīmahe ahrayaṁ vājamṛgmiyam |
3.2.4c rātiṁ bhṛgūṇāmuśijaṁ kavikratumagniṁ rājantaṁ divyena śociṣā ||

ā | mandrasya | saniṣyantaḥ | vareṇyam | vṛṇīmahe | ahrayam | vājam | ṛgmiyam |
rātim | bhṛgūṇām | uśijam | kavi-kratum | agnim | rājantam | divyena | śociṣā ||3.2.4||

3.2.5a agniṁ sumnāya dadhire puro janā vājaśravasamiha vṛktabarhiṣaḥ |
3.2.5c yatasrucaḥ surucaṁ viśvadevyaṁ rudraṁ yajñānāṁ sādhadiṣṭimapasām ||

agnim | sumnāya | dadhire | puraḥ | janāḥ | vāja-śravasam | iha | vṛkta-barhiṣaḥ |
yata-srucaḥ | su-rucam | viśva-devyam | rudram | yajñānām | sādhat-iṣṭim | apasām ||3.2.5||

3.2.6a pāvakaśoce tava hi kṣayaṁ pari hotaryajñeṣu vṛktabarhiṣo naraḥ |
3.2.6c agne duva icchamānāsa āpyamupāsate draviṇaṁ dhehi tebhyaḥ ||

pāvaka-śoce | tava | hi | kṣayam | pari | hotaḥ | yajñeṣu | vṛkta-barhiṣaḥ | naraḥ |
agne | duvaḥ | icchamānāsaḥ | āpyam | upa | āsate | draviṇam | dhehi | tebhyaḥ ||3.2.6||

3.2.7a ā rodasī apṛṇadā svarmahajjātaṁ yadenamapaso adhārayan |
3.2.7c so adhvarāya pari ṇīyate kaviratyo na vājasātaye canohitaḥ ||

ā | rodasī iti | apṛṇat | ā | svaḥ | mahat | jātam | yat | enam | apasaḥ | adhārayan |
saḥ | adhvarāya | pari | nīyate | kaviḥ | atyaḥ | na | vāja-sātaye | canaḥ-hitaḥ ||3.2.7||

3.2.8a namasyata havyadātiṁ svadhvaraṁ duvasyata damyaṁ jātavedasam |
3.2.8c rathīrṛtasya bṛhato vicarṣaṇiragnirdevānāmabhavatpurohitaḥ ||

namasyata | havya-dātim | su-adhvaram | duvasyata | damyam | jāta-vedasam |
rathīḥ | ṛtasya | bṛhataḥ | vi-carṣaṇiḥ | agniḥ | devānām | abhavat | puraḥ-hitaḥ ||3.2.8||

3.2.9a tisro yahvasya samidhaḥ parijmano'gnerapunannuśijo amṛtyavaḥ |
3.2.9c tāsāmekāmadadhurmartye bhujamu lokamu dve upa jāmimīyatuḥ ||

tisraḥ | yahvasya | sam-idhaḥ | pari-jmanaḥ | agneḥ | apunan | uśijaḥ | amṛtyavaḥ |
tāsām | ekām | adadhuḥ | martye | bhujam | ūm̐ iti | lokam | ūm̐ iti | dve iti | upa | jāmim | īyatuḥ ||3.2.9||

3.2.10a viśāṁ kaviṁ viśpatiṁ mānuṣīriṣaḥ saṁ sīmakṛṇvantsvadhitiṁ na tejase |
3.2.10c sa udvato nivato yāti veviṣatsa garbhameṣu bhuvaneṣu dīdharat ||

viśām | kavim | viśpatim | mānuṣīḥ | iṣaḥ | sam | sīm | akṛṇvan | sva-dhitim | na | tejase |
saḥ | ut-vataḥ | ni-vataḥ | yāti | veviṣat | saḥ | garbham | eṣu | bhuvaneṣu | dīdharat ||3.2.10||

3.2.11a sa jinvate jaṭhareṣu prajajñivānvṛṣā citreṣu nānadanna siṁhaḥ |
3.2.11c vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe ||

saḥ | jinvate | jaṭhareṣu | prajajñi-vān | vṛṣā | citreṣu | nānadat | na | siṁhaḥ |
vaiśvānaraḥ | pṛthu-pājāḥ | amartyaḥ | vasu | ratnā | dayamānaḥ | vi | dāśuṣe ||3.2.11||

3.2.12a vaiśvānaraḥ pratnathā nākamāruhaddivaspṛṣṭhaṁ bhandamānaḥ sumanmabhiḥ |
3.2.12c sa pūrvavajjanayañjantave dhanaṁ samānamajmaṁ paryeti jāgṛviḥ ||

vaiśvānaraḥ | pratna-thā | nākam | ā | aruhat | divaḥ | pṛṣṭham | bhandamānaḥ | sumanma-bhiḥ |
saḥ | pūrva-vat | janayan | jantave | dhanam | samānam | ajmam | pari | eti | jāgṛviḥ ||3.2.12||

3.2.13a ṛtāvānaṁ yajñiyaṁ vipramukthyamā yaṁ dadhe mātariśvā divi kṣayam |
3.2.13c taṁ citrayāmaṁ harikeśamīmahe sudītimagniṁ suvitāya navyase ||

ṛta-vānam | yajñiyam | vipram | ukthyam | ā | yam | dadhe | mātariśvā | divi | kṣayam |
tam | citra-yāmam | hari-keśam | īmahe | su-dītim | agnim | suvitāya | navyase ||3.2.13||

3.2.14a śuciṁ na yāmanniṣiraṁ svardṛśaṁ ketuṁ divo rocanasthāmuṣarbudham |
3.2.14c agniṁ mūrdhānaṁ divo apratiṣkutaṁ tamīmahe namasā vājinaṁ bṛhat ||

śucim | na | yāman | iṣiram | svaḥ-dṛśam | ketum | divaḥ | rocana-sthām | uṣaḥ-budham |
agnim | mūrdhānam | divaḥ | aprati-skutam | tam | īmahe | namasā | vājinam | bṛhat ||3.2.14||

3.2.15a mandraṁ hotāraṁ śucimadvayāvinaṁ damūnasamukthyaṁ viśvacarṣaṇim |
3.2.15c rathaṁ na citraṁ vapuṣāya darśataṁ manurhitaṁ sadamidrāya īmahe ||

mandram | hotāram | śucim | advayāvinam | damūnasam | ukthyam | viśva-carṣaṇim |
ratham | na | citram | vapuṣāya | darśatam | manuḥ-hitam | sadam | it | rāyaḥ | īmahe ||3.2.15||


3.3.1a vaiśvānarāya pṛthupājase vipo ratnā vidhanta dharuṇeṣu gātave |
3.3.1c agnirhi devām̐ amṛto duvasyatyathā dharmāṇi sanatā na dūduṣat ||

vaiśvānarāya | pṛthu-pājase | vipaḥ | ratnā | vidhanta | dharuṇeṣu | gātave |
agniḥ | hi | devān | amṛtaḥ | duvasyati | atha | dharmāṇi | sanatā | na | dūduṣat ||3.3.1||

3.3.2a antardūto rodasī dasma īyate hotā niṣatto manuṣaḥ purohitaḥ |
3.3.2c kṣayaṁ bṛhantaṁ pari bhūṣati dyubhirdevebhiragniriṣito dhiyāvasuḥ ||

antaḥ | dūtaḥ | rodasī iti | dasmaḥ | īyate | hotā | ni-sattaḥ | manuṣaḥ | puraḥ-hitaḥ |
kṣayam | bṛhantam | pari | bhūṣati | dyu-bhiḥ | devebhiḥ | agniḥ | iṣitaḥ | dhiyā-vasuḥ ||3.3.2||

3.3.3a ketuṁ yajñānāṁ vidathasya sādhanaṁ viprāso agniṁ mahayanta cittibhiḥ |
3.3.3c apāṁsi yasminnadhi saṁdadhurgirastasmintsumnāni yajamāna ā cake ||

ketum | yajñānām | vidathasya | sādhanam | viprāsaḥ | agnim | mahayanta | citti-bhiḥ |
apāṁsi | yasmin | adhi | sam-dadhuḥ | giraḥ | tasmin | sumnāni | yajamānaḥ | ā | cake ||3.3.3||

3.3.4a pitā yajñānāmasuro vipaścitāṁ vimānamagnirvayunaṁ ca vāghatām |
3.3.4c ā viveśa rodasī bhūrivarpasā purupriyo bhandate dhāmabhiḥ kaviḥ ||

pitā | yajñānām | asuraḥ | vipaḥ-citām | vi-mānam | agniḥ | vayunam | ca | vāghatām |
ā | viveśa | rodasī iti | bhūri-varpasā | puru-priyaḥ | bhandate | dhāma-bhiḥ | kaviḥ ||3.3.4||

3.3.5a candramagniṁ candrarathaṁ harivrataṁ vaiśvānaramapsuṣadaṁ svarvidam |
3.3.5c vigāhaṁ tūrṇiṁ taviṣībhirāvṛtaṁ bhūrṇiṁ devāsa iha suśriyaṁ dadhuḥ ||

candram | agnim | candra-ratham | hari-vratam | vaiśvānaram | apsu-sadam | svaḥ-vidam |
vi-gāham | tūrṇim | taviṣībhiḥ | ā-vṛtam | bhūrṇim | devāsaḥ | iha | su-śriyam | dadhuḥ ||3.3.5||

3.3.6a agnirdevebhirmanuṣaśca jantubhistanvāno yajñaṁ purupeśasaṁ dhiyā |
3.3.6c rathīrantarīyate sādhadiṣṭibhirjīro damūnā abhiśasticātanaḥ ||

agniḥ | devebhiḥ | manuṣaḥ | ca | jantu-bhiḥ | tanvānaḥ | yajñam | puru-peśasam | dhiyā |
rathīḥ | antaḥ | īyate | sādhadiṣṭi-bhiḥ | jīraḥ | damūnāḥ | abhiśasti-cātanaḥ ||3.3.6||

3.3.7a agne jarasva svapatya āyunyūrjā pinvasva samiṣo didīhi naḥ |
3.3.7c vayāṁsi jinva bṛhataśca jāgṛva uśigdevānāmasi sukraturvipām ||

agne | jarasva | su-apatye | āyuni | ūrjā | pinvasva | sam | iṣaḥ | didīhi | naḥ |
vayāṁsi | jinva | bṛhataḥ | ca | jāgṛve | uśik | devānām | asi | su-kratuḥ | vipām ||3.3.7||

3.3.8a viśpatiṁ yahvamatithiṁ naraḥ sadā yantāraṁ dhīnāmuśijaṁ ca vāghatām |
3.3.8c adhvarāṇāṁ cetanaṁ jātavedasaṁ pra śaṁsanti namasā jūtibhirvṛdhe ||

viśpatim | yahvam | atithim | naraḥ | sadā | yantāram | dhīnām | uśijam | ca | vāghatām |
adhvarāṇām | cetanam | jāta-vedasam | pra | śaṁsanti | namasā | jūti-bhiḥ | vṛdhe ||3.3.8||

3.3.9a vibhāvā devaḥ suraṇaḥ pari kṣitīragnirbabhūva śavasā sumadrathaḥ |
3.3.9c tasya vratāni bhūripoṣiṇo vayamupa bhūṣema dama ā suvṛktibhiḥ ||

vibhā-vā | devaḥ | su-raṇaḥ | pari | kṣitīḥ | agniḥ | babhūva | śavasā | sumat-rathaḥ |
tasya | vratāni | bhūri-poṣiṇaḥ | vayam | upa | bhūṣema | dame | ā | suvṛkti-bhiḥ ||3.3.9||

3.3.10a vaiśvānara tava dhāmānyā cake yebhiḥ svarvidabhavo vicakṣaṇa |
3.3.10c jāta āpṛṇo bhuvanāni rodasī agne tā viśvā paribhūrasi tmanā ||

vaiśvānara | tava | dhāmāni | ā | cakre | yebhiḥ | svaḥ-vit | abhavaḥ | vi-cakṣaṇa |
jātaḥ | ā | apṛṇaḥ | bhuvanāni | rodasī iti | agne | tā | viśvā | pari-bhūḥ | asi | tmanā ||3.3.10||

3.3.11a vaiśvānarasya daṁsanābhyo bṛhadariṇādekaḥ svapasyayā kaviḥ |
3.3.11c ubhā pitarā mahayannajāyatāgnirdyāvāpṛthivī bhūriretasā ||

vaiśvānarasya | daṁsanābhyaḥ | bṛhat | ariṇāt | ekaḥ | su-apasyayā | kaviḥ |
ubhā | pitarā | mahayan | ajāyata | agniḥ | dyāvāpṛthivī iti | bhūri-retasā ||3.3.11||


3.4.1a samitsamitsumanā bodhyasme śucāśucā sumatiṁ rāsi vasvaḥ |
3.4.1c ā deva devānyajathāya vakṣi sakhā sakhīntsumanā yakṣyagne ||

samit-samit | su-manāḥ | bodhi | asme iti | śucā-śucā | su-matim | rāsi | vasvaḥ |
ā | deva | devān | yajathāya | vakṣi | sakhā | sakhīn | su-manāḥ | yakṣi | agne ||3.4.1||

3.4.2a yaṁ devāsastrirahannāyajante divedive varuṇo mitro agniḥ |
3.4.2c semaṁ yajñaṁ madhumantaṁ kṛdhī nastanūnapādghṛtayoniṁ vidhantam ||

yam | devāsaḥ | triḥ | ahan | ā-yajante | dive-dive | varuṇaḥ | mitraḥ | agniḥ |
saḥ | imam | yajñam | madhu-mantam | kṛdhi | naḥ | tanū-napāt | ghṛta-yonim | vidhantam ||3.4.2||

3.4.3a pra dīdhitirviśvavārā jigāti hotāramiḻaḥ prathamaṁ yajadhyai |
3.4.3c acchā namobhirvṛṣabhaṁ vandadhyai sa devānyakṣadiṣito yajīyān ||

pra | dīdhitiḥ | viśva-vārā | jigāti | hotāram | iḻaḥ | prathamam | yajadhyai |
accha | namaḥ-bhiḥ | vṛṣabham | vandadhyai | saḥ | devān | yakṣat | iṣitaḥ | yajīyān ||3.4.3||

3.4.4a ūrdhvo vāṁ gāturadhvare akāryūrdhvā śocīṁṣi prasthitā rajāṁsi |
3.4.4c divo vā nābhā nyasādi hotā stṛṇīmahi devavyacā vi barhiḥ ||

ūrdhvaḥ | vām | gātuḥ | adhvare | akāri | ūrdhvā | śocīṁṣi | pra-sthitā | rajāṁsi |
divaḥ | vā | nābhā | ni | asādi | hotā | stṛṇīmahi | deva-vyacāḥ | vi | barhiḥ ||3.4.4||

3.4.5a sapta hotrāṇi manasā vṛṇānā invanto viśvaṁ prati yannṛtena |
3.4.5c nṛpeśaso vidatheṣu pra jātā abhīmaṁ yajñaṁ vi caranta pūrvīḥ ||

sapta | hotrāṇi | manasā | vṛṇānāḥ | invantaḥ | viśvam | prati | yan | ṛtena |
nṛ-peśasaḥ | vidatheṣu | pra | jātāḥ | abhi | imam | yajñam | vi | caranta | pūrvīḥ ||3.4.5||

3.4.6a ā bhandamāne uṣasā upāke uta smayete tanvā virūpe |
3.4.6c yathā no mitro varuṇo jujoṣadindro marutvām̐ uta vā mahobhiḥ ||

ā | bhandamāne iti | uṣasau | upāke iti | uta | smayete iti | tanvā | virūpe iti vi-rūpe |
yathā | naḥ | mitraḥ | varuṇaḥ | jujoṣat | indraḥ | marutvān | uta | vā | mahaḥ-bhiḥ ||3.4.6||

3.4.7a daivyā hotārā prathamā nyṛñje sapta pṛkṣāsaḥ svadhayā madanti |
3.4.7c ṛtaṁ śaṁsanta ṛtamitta āhuranu vrataṁ vratapā dīdhyānāḥ ||

daivyā | hotārā | prathamā | ni | ṛñje | sapta | pṛkṣāsaḥ | svadhayā | madanti |
ṛtam | śaṁsantaḥ | ṛtam | it | te | āhuḥ | anu | vratam | vrata-pāḥ | dīdhyānāḥ ||3.4.7||

3.4.8a ā bhāratī bhāratībhiḥ sajoṣā iḻā devairmanuṣyebhiragniḥ |
3.4.8c sarasvatī sārasvatebhirarvāktisro devīrbarhiredaṁ sadantu ||

ā | bhāratī | bhāratībhiḥ | sa-joṣāḥ | iḻā | devaiḥ | manuṣyebhiḥ | agniḥ |
sarasvatī | sārasvatebhiḥ | arvāk | tisraḥ | devīḥ | barhiḥ | ā | idam | sadantu ||3.4.8||

3.4.9a tannasturīpamadha poṣayitnu deva tvaṣṭarvi rarāṇaḥ syasva |
3.4.9c yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ ||

tat | naḥ | turīpam | adha | poṣayitnu | deva | tvaṣṭaḥ | vi | rarāṇaḥ | syasveti syasva |
yataḥ | vīraḥ | karmaṇyaḥ | su-dakṣaḥ | yukta-grāvā | jāyate | deva-kāmaḥ ||3.4.9||

3.4.10a vanaspate'va sṛjopa devānagnirhaviḥ śamitā sūdayāti |
3.4.10c sedu hotā satyataro yajāti yathā devānāṁ janimāni veda ||

vanaspate | ava | sṛja | upa | devān | agniḥ | haviḥ | śamitā | sūdayāti |
saḥ | it | ūm̐ iti | hotā | satya-taraḥ | yajāti | yathā | devānām | janimāni | veda ||3.4.10||

3.4.11a ā yāhyagne samidhāno arvāṅindreṇa devaiḥ sarathaṁ turebhiḥ |
3.4.11c barhirna āstāmaditiḥ suputrā svāhā devā amṛtā mādayantām ||

ā | yāhi | agne | sam-idhānaḥ | arvāṅ | indreṇa | devaiḥ | sa-ratham | turebhiḥ |
barhiḥ | naḥ | āstām | aditiḥ | su-putrā | svāhā | devāḥ | amṛtāḥ | mādayantām ||3.4.11||


3.5.1a pratyagniruṣasaścekitāno'bodhi vipraḥ padavīḥ kavīnām |
3.5.1c pṛthupājā devayadbhiḥ samiddho'pa dvārā tamaso vahnirāvaḥ ||

prati | agniḥ | uṣasaḥ | cekitānaḥ | abodhi | vipraḥ | pada-vīḥ | kavīnām |
pṛthu-pājāḥ | devayat-bhiḥ | sam-iddhaḥ | apa | dvārā | tamasaḥ | vahniḥ | āvarityāvaḥ ||3.5.1||

3.5.2a predvagnirvāvṛdhe stomebhirgīrbhiḥ stotṝṇāṁ namasya ukthaiḥ |
3.5.2c pūrvīrṛtasya saṁdṛśaścakānaḥ saṁ dūto adyauduṣaso viroke ||

pra | it | ūm̐ iti | agniḥ | vavṛdhe | stomebhiḥ | gīḥ-bhiḥ | stotṝṇām | namasyaḥ | ukthaiḥ |
pūrvīḥ | ṛtasya | sam-dṛśaḥ | cakānaḥ | sam | dūtaḥ | adyaut | uṣasaḥ | vi-roke ||3.5.2||

3.5.3a adhāyyagnirmānuṣīṣu vikṣvapāṁ garbho mitra ṛtena sādhan |
3.5.3c ā haryato yajataḥ sānvasthādabhūdu vipro havyo matīnām ||

adhāyi | agniḥ | mānuṣīṣu | vikṣu | apām | garbhaḥ | mitraḥ | ṛtena | sādhan |
ā | hiryataḥ | yajataḥ | sānu | asthāt | abhūt | ūm̐ iti | vipraḥ | havyaḥ | matīnām ||3.5.3||

3.5.4a mitro agnirbhavati yatsamiddho mitro hotā varuṇo jātavedāḥ |
3.5.4c mitro adhvaryuriṣiro damūnā mitraḥ sindhūnāmuta parvatānām ||

mitraḥ | agniḥ | bhavati | yat | sam-iddhaḥ | mitraḥ | hotā | varuṇaḥ | jāta-vedāḥ |
mitraḥ | adhvaryuḥ | iṣiraḥ | damūnāḥ | mitraḥ | sindhūnām | uta | parvatānām ||3.5.4||

3.5.5a pāti priyaṁ ripo agraṁ padaṁ veḥ pāti yahvaścaraṇaṁ sūryasya |
3.5.5c pāti nābhā saptaśīrṣāṇamagniḥ pāti devānāmupamādamṛṣvaḥ ||

pāti | priyam | ripaḥ | agram | padam | veḥ | pāti | yahvaḥ | caraṇam | sūryasya |
pāti | nābhā | sapta-śīrṣāṇām | agniḥ | pāti | devānām | upa-mādam | ṛṣvaḥ ||3.5.5||

3.5.6a ṛbhuścakra īḍyaṁ cāru nāma viśvāni devo vayunāni vidvān |
3.5.6c sasasya carma ghṛtavatpadaṁ vestadidagnī rakṣatyaprayucchan ||

ṛbhuḥ | cakre | īḍyam | cāru | nāma | viśvāni | devaḥ | vayunāni | vidvān |
sasasya | carma | ghṛta-vat | padam | veḥ | tat | it | agniḥ | rakṣati | apra-yucchan ||3.5.6||

3.5.7a ā yonimagnirghṛtavantamasthātpṛthupragāṇamuśantamuśānaḥ |
3.5.7c dīdyānaḥ śucirṛṣvaḥ pāvakaḥ punaḥpunarmātarā navyasī kaḥ ||

ā | yonim | agniḥ | ghṛta-vantam | asthāt | pṛthu-pragānam | uśantam | uśānaḥ |
dīdyānaḥ | śuciḥ | ṛṣvaḥ | pāvakaḥ | punaḥ-punaḥ | mātarā | navyasī iti | kariti kaḥ ||3.5.7||

3.5.8a sadyo jāta oṣadhībhirvavakṣe yadī vardhanti prasvo ghṛtena |
3.5.8c āpa iva pravatā śumbhamānā uruṣyadagniḥ pitrorupasthe ||

sadyaḥ | jātaḥ | oṣadhībhiḥ | vavakṣe | yadi | vardhanti | pra-svaḥ | ghṛtena |
āpaḥ-iva | pra-vatā | śumbhamānāḥ | uruṣyat | agniḥ | pitroḥ | upa-sthe ||3.5.8||

3.5.9a udu ṣṭutaḥ samidhā yahvo adyaudvarṣmandivo adhi nābhā pṛthivyāḥ |
3.5.9c mitro agnirīḍyo mātariśvā dūto vakṣadyajathāya devān ||

ut | ūm̐ iti | stutaḥ | sam-idhā | yahvaḥ | adyaut | varṣman | divaḥ | adhi | nābhā | pṛthivyāḥ |
mitraḥ | agniḥ | īḍyaḥ | mātariśvā | ā | dūtaḥ | vakṣat | yajathāya | devān ||3.5.9||

3.5.10a udastambhītsamidhā nākamṛṣvo'gnirbhavannuttamo rocanānām |
3.5.10c yadī bhṛgubhyaḥ pari mātariśvā guhā santaṁ havyavāhaṁ samīdhe ||

ut | astambhīt | sam-idhā | nākam | ṛṣvaḥ | agniḥ | bhavan | ut-tamaḥ | rocanānām |
yadi | bhṛgu-bhyaḥ | pari | mātariśvā | guhā | santam | havya-vāham | sam-īdhe ||3.5.10||

3.5.11a iḻāmagne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha |
3.5.11c syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme ||

iḻām | agne | puru-daṁsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha |
syāt | naḥ | sūnuḥ | tanayaḥ | vijā-vā | agne | sā | te | su-matiḥ | bhūtu | asme iti ||3.5.11||


3.6.1a pra kāravo mananā vacyamānā devadrīcīṁ nayata devayantaḥ |
3.6.1c dakṣiṇāvāḍvājinī prācyeti havirbharantyagnaye ghṛtācī ||

pra | kāravaḥ | mananā | vacyamānāḥ | devadrīcīm | nayata | deva-yantaḥ |
dakṣiṇā-vāṭ | vājinī | prācī | eti | haviḥ | bharantī | agnaye | ghṛtācī ||3.6.1||

3.6.2a ā rodasī apṛṇā jāyamāna uta pra rikthā adha nu prayajyo |
3.6.2c divaścidagne mahinā pṛthivyā vacyantāṁ te vahnayaḥ saptajihvāḥ ||

ā | rodasī iti | apṛṇāḥ | jāyamānaḥ | uta | pra | rikthāḥ | adha | nu | prayajyo iti pra-yajyo |
divaḥ | cit | agne | mahinā | pṛthivyāḥ | vacyantām | te | vahnayaḥ | sapta-jihvāḥ ||3.6.2||

3.6.3a dyauśca tvā pṛthivī yajñiyāso ni hotāraṁ sādayante damāya |
3.6.3c yadī viśo mānuṣīrdevayantīḥ prayasvatīrīḻate śukramarciḥ ||

dyauḥ | ca | tvā | pṛthivī | yajñiyāsaḥ | ni | hotāram | sādayante | damāya |
yadi | viśaḥ | mānuṣīḥ | deva-yantīḥ | prayasvatīḥ | īḻate | śukram | arciḥ ||3.6.3||

3.6.4a mahāntsadhasthe dhruva ā niṣatto'ntardyāvā māhine haryamāṇaḥ |
3.6.4c āskre sapatnī ajare amṛkte sabardughe urugāyasya dhenū ||

mahān | sadha-sthe | dhruvaḥ | ā | ni-sattaḥ | antaḥ | dyāvā | māhine iti | haryamāṇaḥ |
āskre iti | sapatnī iti sa-patnī | ajare iti | amṛkte iti | sabardughe iti sabaḥ-dughe | uru-gāyasya | dhenū iti ||3.6.4||

3.6.5a vratā te agne mahato mahāni tava kratvā rodasī ā tatantha |
3.6.5c tvaṁ dūto abhavo jāyamānastvaṁ netā vṛṣabha carṣaṇīnām ||

vratā | te | agne | mahataḥ | mahāni | tava | kratvā | rodasī iti | ā | tatantha |
tvam | dūtaḥ | abhavaḥ | jāyamānaḥ | tvam | netā | vṛṣabha | carṣaṇīnām ||3.6.5||

3.6.6a ṛtasya vā keśinā yogyābhirghṛtasnuvā rohitā dhuri dhiṣva |
3.6.6c athā vaha devāndeva viśvāntsvadhvarā kṛṇuhi jātavedaḥ ||

ṛtasya | vā | keśinā | yogyābhiḥ | ghṛta-snuvā | rohitā | dhuri | dhiṣva |
atha | ā | vaha | devān | deva | viśvān | su-adhvarā | kṛṇuhi | jāta-vedaḥ ||3.6.6||

3.6.7a divaścidā te rucayanta rokā uṣo vibhātīranu bhāsi pūrvīḥ |
3.6.7c apo yadagna uśadhagvaneṣu hoturmandrasya panayanta devāḥ ||

divaḥ | cit | ā | te | rucayanta | rokāḥ | uṣaḥ | vi-bhātīḥ | anu | bhāsi | pūrvīḥ |
apaḥ | yat | agne | uśadhak | vaneṣu | hotuḥ | mandrasya | panayanta | devāḥ ||3.6.7||

3.6.8a urau vā ye antarikṣe madanti divo vā ye rocane santi devāḥ |
3.6.8c ūmā vā ye suhavāso yajatrā āyemire rathyo agne aśvāḥ ||

urau | vā | ye | antarikṣe | madanti | divaḥ | vā | ye | rocane | santi | devāḥ |
ūmāḥ | vā | ye | su-havāsaḥ | yajatrāḥ | ā-yemire | rathyaḥ | agne | aśvāḥ ||3.6.8||

3.6.9a aibhiragne sarathaṁ yāhyarvāṅnānārathaṁ vā vibhavo hyaśvāḥ |
3.6.9c patnīvatastriṁśataṁ trīm̐śca devānanuṣvadhamā vaha mādayasva ||

ā | ebhiḥ | agne | sa-ratham | yāhi | arvāṅ | nānā-ratham | vā | vi-bhavaḥ | hi | aśvāḥ |
patnī-vataḥ | triṁśatam | trīn | ca | devān | anu-svadham | ā | vaha | mādayasva ||3.6.9||

3.6.10a sa hotā yasya rodasī cidurvī yajñaṁyajñamabhi vṛdhe gṛṇītaḥ |
3.6.10c prācī adhvareva tasthatuḥ sumeke ṛtāvarī ṛtajātasya satye ||

saḥ | hotā | yasya | rodasī iti | cit | urvī iti | yajñam-yajñam | abhi | vṛdhe | gṛṇītaḥ |
prācī iti | adhvarā-iva | tasthatuḥ | sumeke iti su-meke | ṛtavarī ityṛta-varī | ṛta-jātasya | satye iti ||3.6.10||

3.6.11a iḻāmagne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha |
3.6.11c syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme ||

iḻām | agne | puru-daṁsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha |
syāt | naḥ | sūnuḥ | tanayaḥ | vijā-vā | agne | sā | te | su-matiḥ | bhūtu | asme iti ||3.6.11||


3.7.1a pra ya āruḥ śitipṛṣṭhasya dhāserā mātarā viviśuḥ sapta vāṇīḥ |
3.7.1c parikṣitā pitarā saṁ carete pra sarsrāte dīrghamāyuḥ prayakṣe ||

pra | ye | āruḥ | śiti-pṛṣṭhasya | dhāseḥ | ā | mātarā | viviśuḥ | sapta | vāṇīḥ |
pari-kṣitā | pitarā | sam | carete iti | pra | sarsrāte iti | dīrgham | āyuḥ | pra-yakṣe ||3.7.1||

3.7.2a divakṣaso dhenavo vṛṣṇo aśvā devīrā tasthau madhumadvahantīḥ |
3.7.2c ṛtasya tvā sadasi kṣemayantaṁ paryekā carati vartaniṁ gauḥ ||

divakṣasaḥ | dhenavaḥ | vṛṣṇaḥ | aśvāḥ | devīḥ | ā | tasthau | madhu-mat | vahantīḥ |
ṛtasya | tvā | sadasi | kṣema-yantam | pari | ekā | carati | vartanim | gauḥ ||3.7.2||

3.7.3a ā sīmarohatsuyamā bhavantīḥ patiścikitvānrayividrayīṇām |
3.7.3c pra nīlapṛṣṭho atasasya dhāsestā avāsayatpurudhapratīkaḥ ||

ā | sīm | arohat | su-yamāḥ | bhavantīḥ | patiḥ | cikitvān | rayi-vit | rayīṇām |
pra | nīla-pṛṣṭhaḥ | atasasya | dhāseḥ | tāḥ | avāsayat | purudha-pratīkaḥ ||3.7.3||

3.7.4a mahi tvāṣṭramūrjayantīrajuryaṁ stabhūyamānaṁ vahato vahanti |
3.7.4c vyaṅgebhirdidyutānaḥ sadhastha ekāmiva rodasī ā viveśa ||

mahi | tvāṣṭram | ūrjayantīḥ | ajuryam | stabhu-yamānam | vahataḥ | vahanti |
vi | aṅgebhiḥ | didyutānaḥ | sadha-sthe | ekām-iva | rodasī iti | ā | viveśa ||3.7.4||

3.7.5a jānanti vṛṣṇo aruṣasya śevamuta bradhnasya śāsane raṇanti |
3.7.5c divorucaḥ suruco rocamānā iḻā yeṣāṁ gaṇyā māhinā gīḥ ||

jānanti | vṛṣṇaḥ | aruṣasya | śevam | uta | bradhnasya | śāsane | raṇanti |
divaḥ-rucaḥ | su-rucaḥ | rocamānāḥ | iḻā | yeṣām | gaṇyā | māhinā | gīḥ ||3.7.5||

3.7.6a uto pitṛbhyāṁ pravidānu ghoṣaṁ maho mahadbhyāmanayanta śūṣam |
3.7.6c ukṣā ha yatra pari dhānamaktoranu svaṁ dhāma jariturvavakṣa ||

uto iti | pitṛ-bhyām | pra-vidā | anu | ghoṣam | mahaḥ | mahat-bhyām | anayanta | śūṣam |
ukṣā | ha | yatra | pari | dhānam | aktoḥ | anu | svam | dhāma | jarituḥ | vavakṣa ||3.7.6||

3.7.7a adhvaryubhiḥ pañcabhiḥ sapta viprāḥ priyaṁ rakṣante nihitaṁ padaṁ veḥ |
3.7.7c prāñco madantyukṣaṇo ajuryā devā devānāmanu hi vratā guḥ ||

adhvaryu-bhiḥ | pañca-bhiḥ | sapta | viprāḥ | priyam | rakṣante | ni-hitam | padam | veriti veḥ |
prāñcaḥ | madanti | ukṣaṇaḥ | ajuryāḥ | devāḥ | devānām | anu | hi | vratā | guriti guḥ ||3.7.7||

3.7.8a daivyā hotārā prathamā nyṛñje sapta pṛkṣāsaḥ svadhayā madanti |
3.7.8c ṛtaṁ śaṁsanta ṛtamitta āhuranu vrataṁ vratapā dīdhyānāḥ ||

daivyā | hotārā | prathamā | ni | ṛñje | sapta | pṛkṣāsaḥ | svadhayā | madanti |
ṛtam | śaṁsantaḥ | ṛtam | it | te | āhuḥ | anu | vratam | vrata-pāḥ | dīdhyānāḥ ||3.7.8||

3.7.9a vṛṣāyante mahe atyāya pūrvīrvṛṣṇe citrāya raśmayaḥ suyāmāḥ |
3.7.9c deva hotarmandrataraścikitvānmaho devānrodasī eha vakṣi ||

vṛṣa-yante | mahe | atyāya | pūrvīḥ | vṛṣṇe | citrāya | raśmayaḥ | su-yāmāḥ |
deva | hotaḥ | mandra-taraḥ | cikitvān | mahaḥ | devān | rodasī iti | ā | iha | vakṣi ||3.7.9||

3.7.10a pṛkṣaprayajo draviṇaḥ suvācaḥ suketava uṣaso revadūṣuḥ |
3.7.10c uto cidagne mahinā pṛthivyāḥ kṛtaṁ cidenaḥ saṁ mahe daśasya ||

pṛkṣa-prayajaḥ | draviṇaḥ | su-vācaḥ | su-ketavaḥ | uṣasaḥ | revat | ūṣuḥ |
uto iti | cit | agne | mahinā | pṛthivyāḥ | kṛtam | cit | enaḥ | sam | mahe | daśasya ||3.7.10||

3.7.11a iḻāmagne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha |
3.7.11c syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme ||

iḻām | agne | puru-daṁsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha |
syāt | naḥ | sūnuḥ | tanayaḥ | vijā-vā | agne | sā | te | su-matiḥ | bhūtu | asme iti ||3.7.11||


3.8.1a añjanti tvāmadhvare devayanto vanaspate madhunā daivyena |
3.8.1c yadūrdhvastiṣṭhā draviṇeha dhattādyadvā kṣayo māturasyā upasthe ||

añjanti | tvām | adhvare | deva-yantaḥ | vanaspate | madhunā | daivyena |
yat | ūrdhvaḥ | tiṣṭhāḥ | draviṇā | iha | dhattāt | yat | vā | kṣayaḥ | mātuḥ | asyāḥ | upa-sthe ||3.8.1||

3.8.2a samiddhasya śrayamāṇaḥ purastādbrahma vanvāno ajaraṁ suvīram |
3.8.2c āre asmadamatiṁ bādhamāna ucchrayasva mahate saubhagāya ||

sam-iddhasya | śrayamāṇaḥ | purastāt | brahma | vanvānaḥ | ajaram | su-vīram |
āre | asmat | amatim | bādhamānaḥ | ut | śrayasva | mahate | saubhagāya ||3.8.2||

3.8.3a ucchrayasva vanaspate varṣmanpṛthivyā adhi |
3.8.3c sumitī mīyamāno varco dhā yajñavāhase ||

ut | śrayasva | vanaspate | varṣman | pṛthivyāḥ | adhi |
su-mitī | mīyamānaḥ | varcaḥ | dhāḥ | yajña-vāhase ||3.8.3||

3.8.4a yuvā suvāsāḥ parivīta āgātsa u śreyānbhavati jāyamānaḥ |
3.8.4c taṁ dhīrāsaḥ kavaya unnayanti svādhyo manasā devayantaḥ ||

yuvā | su-vāsāḥ | pari-vītaḥ | ā | agāt | saḥ | ūm̐ iti | śreyān | bhavati | jāyamānaḥ |
tam | dhīrāsaḥ | kavayaḥ | ut | nayanti | su-ādhyaḥ | manasā | deva-yantaḥ ||3.8.4||

3.8.5a jāto jāyate sudinatve ahnāṁ samarya ā vidathe vardhamānaḥ |
3.8.5c punanti dhīrā apaso manīṣā devayā vipra udiyarti vācam ||

jātaḥ | jāyate | sudina-tve | ahnām | sa-marye | ā | vidathe | vardhamānaḥ |
punanti | dhīrāḥ | apasaḥ | manīṣā | deva-yāḥ | vipraḥ | ut | iyarti | vācam ||3.8.5||

3.8.6a yānvo naro devayanto nimimyurvanaspate svadhitirvā tatakṣa |
3.8.6c te devāsaḥ svaravastasthivāṁsaḥ prajāvadasme didhiṣantu ratnam ||

yān | vaḥ | naraḥ | deva-yantaḥ | ni-mimyuḥ | vanaspate | sva-dhitiḥ | vā | tatakṣa |
te | devāsaḥ | svaravaḥ | tasthi-vāṁsaḥ | prajā-vat | asme iti | didhiṣantu | ratnam ||3.8.6||

3.8.7a ye vṛkṇāso adhi kṣami nimitāso yatasrucaḥ |
3.8.7c te no vyantu vāryaṁ devatrā kṣetrasādhasaḥ ||

ye | vṛkṇāsaḥ | adhi | kṣami | ni-mitāsaḥ | yata-srucaḥ |
te | naḥ | vyantu | vāryam | deva-trā | kṣetra-sādhasaḥ ||3.8.7||

3.8.8a ādityā rudrā vasavaḥ sunīthā dyāvākṣāmā pṛthivī antarikṣam |
3.8.8c sajoṣaso yajñamavantu devā ūrdhvaṁ kṛṇvantvadhvarasya ketum ||

ādityāḥ | rudrāḥ | vasavaḥ | su-nīthāḥ | dyāvākṣāmā | pṛthivī | antarikṣam |
sa-joṣasaḥ | yajñam | avantu | devāḥ | ūrdhvam | kṛṇvantu | adhvarasya | ketum ||3.8.8||

3.8.9a haṁsā iva śreṇiśo yatānāḥ śukrā vasānāḥ svaravo na āguḥ |
3.8.9c unnīyamānāḥ kavibhiḥ purastāddevā devānāmapi yanti pāthaḥ ||

haṁsāḥ-iva | śreṇi-śaḥ | yatānāḥ | śukrā | vasānāḥ | svaravaḥ | naḥ | ā | aguḥ |
ut-nīyamānāḥ | kavi-bhiḥ | purastāt | devāḥ | devānām | api | yanti | pāthaḥ ||3.8.9||

3.8.10a śṛṅgāṇīvecchṛṅgiṇāṁ saṁ dadṛśre caṣālavantaḥ svaravaḥ pṛthivyām |
3.8.10c vāghadbhirvā vihave śroṣamāṇā asmām̐ avantu pṛtanājyeṣu ||

śṛṅgāṇi-iva | it | śṛṅgiṇām | sam | dadṛśre | caṣāla-vantaḥ | svaravaḥ | pṛthivyām |
vāghat-bhiḥ | vā | vi-have | śroṣamāṇāḥ | asmān | avantu | pṛtanājyeṣu ||3.8.10||

3.8.11a vanaspate śatavalśo vi roha sahasravalśā vi vayaṁ ruhema |
3.8.11c yaṁ tvāmayaṁ svadhitistejamānaḥ praṇināya mahate saubhagāya ||

vanaspate | śata-valśaḥ | vi | roha | sahasra-valśāḥ | vi | vayam | ruhema |
yam | tvām | ayam | sva-dhitiḥ | tejamānaḥ | pra-nināya | mahate | saubhagāya ||3.8.11||


3.9.1a sakhāyastvā vavṛmahe devaṁ martāsa ūtaye |
3.9.1c apāṁ napātaṁ subhagaṁ sudīditiṁ supratūrtimanehasam ||

sakhāyaḥ | tvā | vavṛmahe | devam | martāsaḥ | ūtaye |
apām | napātam | su-bhagam | su-dīditim | su-pratūrtim | anehasam ||3.9.1||

3.9.2a kāyamāno vanā tvaṁ yanmātṝrajagannapaḥ |
3.9.2c na tatte agne pramṛṣe nivartanaṁ yaddūre sannihābhavaḥ ||

kāyamānaḥ | vanā | tvam | yat | mātṝḥ | ajagan | apaḥ |
na | tat | te | agne | pra-mṛṣe | ni-vartanam | yat | dūre | san | iha | abhavaḥ ||3.9.2||

3.9.3a ati tṛṣṭaṁ vavakṣithāthaiva sumanā asi |
3.9.3c praprānye yanti paryanya āsate yeṣāṁ sakhye asi śritaḥ ||

ati | tṛṣṭam | vavakṣitha | atha | eva | su-manāḥ | asi |
pra-pra | anye | yanti | pari | anye | āsate | yeṣām | sakhye | asi | śritaḥ ||3.9.3||

3.9.4a īyivāṁsamati sridhaḥ śaśvatīrati saścataḥ |
3.9.4c anvīmavindannicirāso adruho'psu siṁhamiva śritam ||

īyi-vāṁsam | ati | sridhaḥ | śaśvatīḥ | ati | saścataḥ |
anu | īm | avindan | ni-cirāsaḥ | adruhaḥ | ap-su | siṁham-iva | śritam ||3.9.4||

3.9.5a sasṛvāṁsamiva tmanāgnimitthā tirohitam |
3.9.5c ainaṁ nayanmātariśvā parāvato devebhyo mathitaṁ pari ||

sasṛvāṁsam-iva | tmanā | agnim | itthā | tiraḥ-hitam |
ā | enam | nayat | mātariśvā | parā-vataḥ | devebhyaḥ | mathitam | pari ||3.9.5||

3.9.6a taṁ tvā martā agṛbhṇata devebhyo havyavāhana |
3.9.6c viśvānyadyajñām̐ abhipāsi mānuṣa tava kratvā yaviṣṭhya ||

tam | tvā | martāḥ | agṛbhṇata | devebhyaḥ | havya-vāhana |
viśvān | yat | yajñān | abhi-pāsi | mānuṣa | tava | kratvā | yaviṣṭhya ||3.9.6||

3.9.7a tadbhadraṁ tava daṁsanā pākāya cicchadayati |
3.9.7c tvāṁ yadagne paśavaḥ samāsate samiddhamapiśarvare ||

tat | bhadram | tava | daṁsanā | pākāya | cit | chadayati |
tvām | yat | agne | paśavaḥ | sam-āsate | sam-iddham | api-śarvare ||3.9.7||

3.9.8a ā juhotā svadhvaraṁ śīraṁ pāvakaśociṣam |
3.9.8c āśuṁ dūtamajiraṁ pratnamīḍyaṁ śruṣṭī devaṁ saparyata ||

ā | juhota | su-adhvaram | śīram | pāvaka-śociṣam |
āśum | dūtam | ajiram | pratnam | īḍyam | śruṣṭī | devam | saparyata ||3.9.8||

3.9.9a trīṇi śatā trī sahasrāṇyagniṁ triṁśacca devā nava cāsaparyan |
3.9.9c aukṣanghṛtairastṛṇanbarhirasmā ādiddhotāraṁ nyasādayanta ||

trīṇi | śatā | trī | sahasrāṇi | agnim | triṁśat | ca | devāḥ | nava | ca | asaparyan |
aukṣan | ghṛtaiḥ | astṛṇan | barhiḥ | asmai | āt | it | hotāram | ni | asādayanta ||3.9.9||


3.10.1a tvāmagne manīṣiṇaḥ samrājaṁ carṣaṇīnām |
3.10.1c devaṁ martāsa indhate samadhvare ||

tvām | agne | manīṣiṇaḥ | sam-rājam | carṣaṇīnām |
devam | martāsaḥ | indhate | sam | adhvare ||3.10.1||

3.10.2a tvāṁ yajñeṣvṛtvijamagne hotāramīḻate |
3.10.2c gopā ṛtasya dīdihi sve dame ||

tvām | yajñeṣu | ṛtvijam | agne | hotāram | īḻate |
gopāḥ | ṛtasya | dīdihi | sve | dame ||3.10.2||

3.10.3a sa ghā yaste dadāśati samidhā jātavedase |
3.10.3c so agne dhatte suvīryaṁ sa puṣyati ||

saḥ | gha | yaḥ | te | dadāśati | sam-idhā | jāta-vedase |
saḥ | agne | dhatte | su-vīryam | saḥ | puṣyati ||3.10.3||

3.10.4a sa keturadhvarāṇāmagnirdevebhirā gamat |
3.10.4c añjānaḥ sapta hotṛbhirhaviṣmate ||

saḥ | ketuḥ | adhvarāṇām | agniḥ | devebhiḥ | ā | gamat |
añjānaḥ | sapta | hotṛ-bhiḥ | haviṣmate ||3.10.4||

3.10.5a pra hotre pūrvyaṁ vaco'gnaye bharatā bṛhat |
3.10.5c vipāṁ jyotīṁṣi bibhrate na vedhase ||

pra | hotre | pūrvyam | vacaḥ | agnaye | bharata | bṛhat |
vipām | jyotīṁṣi | bibhrate | na | vedhase ||3.10.5||

3.10.6a agniṁ vardhantu no giro yato jāyata ukthyaḥ |
3.10.6c mahe vājāya draviṇāya darśataḥ ||

agnim | vardhantu | naḥ | giraḥ | yataḥ | jāyate | ukthyaḥ |
mahe | vājāya | draviṇāya | darśataḥ ||3.10.6||

3.10.7a agne yajiṣṭho adhvare devāndevayate yaja |
3.10.7c hotā mandro vi rājasyati sridhaḥ ||

agne | yajiṣṭhaḥ | adhvare | devān | deva-yate | yaja |
hotā | mandraḥ | vi | rājasi | ati | sridhaḥ ||3.10.7||

3.10.8a sa naḥ pāvaka dīdihi dyumadasme suvīryam |
3.10.8c bhavā stotṛbhyo antamaḥ svastaye ||

saḥ | naḥ | pāvaka | dīdihi | dyu-mat | asme iti | su-vīryam |
bhava | stotṛ-bhyaḥ | antamaḥ | svastaye ||3.10.8||

3.10.9a taṁ tvā viprā vipanyavo jāgṛvāṁsaḥ samindhate |
3.10.9c havyavāhamamartyaṁ sahovṛdham ||

tam | tvā | viprāḥ | vipanyavaḥ | jāgṛ-vāṁsaḥ | sam | indhate |
havya-vāham | amartyam | sahaḥ-vṛdham ||3.10.9||


3.11.1a agnirhotā purohito'dhvarasya vicarṣaṇiḥ |
3.11.1c sa veda yajñamānuṣak ||

agniḥ | hotā | puraḥ-hitaḥ | adhvarasya | vi-carṣaṇiḥ |
saḥ | veda | yajñam | ānuṣak ||3.11.1||

3.11.2a sa havyavāḻamartya uśigdūtaścanohitaḥ |
3.11.2c agnirdhiyā samṛṇvati ||

saḥ | havya-vāṭ | amartyaḥ | uśik | dūtaḥ | canaḥ-hitaḥ |
agniḥ | dhiyā | sam | ṛṇvati ||3.11.2||

3.11.3a agnirdhiyā sa cetati keturyajñasya pūrvyaḥ |
3.11.3c arthaṁ hyasya taraṇi ||

agniḥ | dhiyā | saḥ | cetati | ketuḥ | yajñasya | pūrvyaḥ |
artham | hi | asya | taraṇi ||3.11.3||

3.11.4a agniṁ sūnuṁ sanaśrutaṁ sahaso jātavedasam |
3.11.4c vahniṁ devā akṛṇvata ||

agnim | sūnum | sana-śrutam | sahasaḥ | jāta-vedasam |
vahnim | devāḥ | akṛṇvata ||3.11.4||

3.11.5a adābhyaḥ puraetā viśāmagnirmānuṣīṇām |
3.11.5c tūrṇī rathaḥ sadā navaḥ ||

adābhyaḥ | puraḥ-etā | viśām | agniḥ | mānuṣīṇām |
tūrṇiḥ | rathaḥ | sadā | navaḥ ||3.11.5||

3.11.6a sāhvānviśvā abhiyujaḥ kraturdevānāmamṛktaḥ |
3.11.6c agnistuviśravastamaḥ ||

sahvān | viśvāḥ | abhi-yujaḥ | kratuḥ | devānām | amṛktaḥ |
agniḥ | tuviśravaḥ-tamaḥ ||3.11.6||

3.11.7a abhi prayāṁsi vāhasā dāśvām̐ aśnoti martyaḥ |
3.11.7c kṣayaṁ pāvakaśociṣaḥ ||

abhi | prayāṁsi | vāhasā | dāśvān | aśnoti | martyaḥ |
kṣayam | pāvaka-śociṣaḥ ||3.11.7||

3.11.8a pari viśvāni sudhitāgneraśyāma manmabhiḥ |
3.11.8c viprāso jātavedasaḥ ||

pari | viśvāni | su-dhitā | agneḥ | aśyāma | manma-bhiḥ |
viprāsaḥ | jāta-vedasaḥ ||3.11.8||

3.11.9a agne viśvāni vāryā vājeṣu saniṣāmahe |
3.11.9c tve devāsa erire ||

agne | viśvāni | vāryā | vājeṣu | saniṣāmahe |
tve iti | devāsaḥ | ā | īrire ||3.11.9||


3.12.1a indrāgnī ā gataṁ sutaṁ gīrbhirnabho vareṇyam |
3.12.1c asya pātaṁ dhiyeṣitā ||

indrāgnī iti | ā | gatam | sutam | gīḥ-bhiḥ | nabhaḥ | vareṇyam |
asya | pātam | dhiyā | iṣitā ||3.12.1||

3.12.2a indrāgnī jarituḥ sacā yajño jigāti cetanaḥ |
3.12.2c ayā pātamimaṁ sutam ||

indrāgnī iti | jarituḥ | sacā | yajñaḥ | jigāti | cetanaḥ |
ayā | pātam | imam | sutam ||3.12.2||

3.12.3a indramagniṁ kavicchadā yajñasya jūtyā vṛṇe |
3.12.3c tā somasyeha tṛmpatām ||

indram | agnim | kavi-chadā | yajñasya | jūtyā | vṛṇe |
tā | somasya | iha | tṛmpatām ||3.12.3||

3.12.4a tośā vṛtrahaṇā huve sajitvānāparājitā |
3.12.4c indrāgnī vājasātamā ||

tośā | vṛtra-hanā | huve | sa-jitvānā | aparā-jitā |
indrāgnī iti | vāja-sātamā ||3.12.4||

3.12.5a pra vāmarcantyukthino nīthāvido jaritāraḥ |
3.12.5c indrāgnī iṣa ā vṛṇe ||

pra | vām | arcanti | ukthinaḥ | nītha-vidaḥ | jaritāraḥ |
indrāgnī iti | iṣaḥ | ā | vṛṇe ||3.12.5||

3.12.6a indrāgnī navatiṁ puro dāsapatnīradhūnutam |
3.12.6c sākamekena karmaṇā ||

indrāgnī iti | navatim | puraḥ | dāsa-patnīḥ | adhūnutam |
sākam | ekena | karmaṇā ||3.12.6||

3.12.7a indrāgnī apasasparyupa pra yanti dhītayaḥ |
3.12.7c ṛtasya pathyā anu ||

indrāgnī iti | apasaḥ | pari | upa | pra | yanti | dhītayaḥ |
ṛtasya | pathyāḥ | anu ||3.12.7||

3.12.8a indrāgnī taviṣāṇi vāṁ sadhasthāni prayāṁsi ca |
3.12.8c yuvoraptūryaṁ hitam ||

indrāgnī iti | taviṣāṇi | vām | sadha-sthāni | prayāṁsi | ca |
yuvoḥ | ap-tūryam | hitam ||3.12.8||

3.12.9a indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ |
3.12.9c tadvāṁ ceti pra vīryam ||

indrāgnī iti | rocanā | divaḥ | pari | vājeṣu | bhūṣathaḥ |
tat | vām | ceti | pra | vīryam ||3.12.9||


3.13.1a pra vo devāyāgnaye barhiṣṭhamarcāsmai |
3.13.1c gamaddevebhirā sa no yajiṣṭho barhirā sadat ||

pra | vaḥ | devāya | agnaye | barhiṣṭham | arca | asmai |
gamat | devebhiḥ | ā | saḥ | naḥ | yajiṣṭhaḥ | barhiḥ | ā | sadat ||3.13.1||

3.13.2a ṛtāvā yasya rodasī dakṣaṁ sacanta ūtayaḥ |
3.13.2c haviṣmantastamīḻate taṁ saniṣyanto'vase ||

ṛta-vā | yasya | rodasī iti | dakṣam | sacante | ūtayaḥ |
haviṣmantaḥ | tam | īḻate | tam | saniṣyantaḥ | avase ||3.13.2||

3.13.3a sa yantā vipra eṣāṁ sa yajñānāmathā hi ṣaḥ |
3.13.3c agniṁ taṁ vo duvasyata dātā yo vanitā magham ||

saḥ | yantā | vipraḥ | eṣām | saḥ | yajñānām | atha | hi | saḥ |
agnim | tam | vaḥ | duvasyata | dātā | yaḥ | vanitā | magham ||3.13.3||

3.13.4a sa naḥ śarmāṇi vītaye'gniryacchatu śaṁtamā |
3.13.4c yato naḥ pruṣṇavadvasu divi kṣitibhyo apsvā ||

saḥ | naḥ | śarmāṇi | vītaye | agniḥ | yacchatu | śam-tamā |
yataḥ | naḥ | pruṣṇavat | vasu | divi | kṣiti-bhyaḥ | ap-su | ā ||3.13.4||

3.13.5a dīdivāṁsamapūrvyaṁ vasvībhirasya dhītibhiḥ |
3.13.5c ṛkvāṇo agnimindhate hotāraṁ viśpatiṁ viśām ||

dīdi-vāṁsam | apūrvyam | vasvībhiḥ | asya | dhīti-bhiḥ |
ṛkvāṇaḥ | agnim | indhate | hotāram | viśpatim | viśām ||3.13.5||

3.13.6a uta no brahmannaviṣa uktheṣu devahūtamaḥ |
3.13.6c śaṁ naḥ śocā marudvṛdho'gne sahasrasātamaḥ ||

uta | naḥ | brahman | aviṣaḥ | uktheṣu | deva-hūtamaḥ |
śam | naḥ | śoca | marut-vṛdhaḥ | agne | sahasra-sātamaḥ ||3.13.6||

3.13.7a nū no rāsva sahasravattokavatpuṣṭimadvasu |
3.13.7c dyumadagne suvīryaṁ varṣiṣṭhamanupakṣitam ||

nu | naḥ | rāsva | sahasra-vat | toka-vat | puṣṭi-mat | vasu |
dyu-mat | agne | su-vīryam | varṣiṣṭham | anupa-kṣitam ||3.13.7||


3.14.1a ā hotā mandro vidathānyasthātsatyo yajvā kavitamaḥ sa vedhāḥ |
3.14.1c vidyudrathaḥ sahasasputro agniḥ śociṣkeśaḥ pṛthivyāṁ pājo aśret ||

ā | hotā | mandraḥ | vadathāni | asthāt | satyaḥ | yajvā | kavi-tamaḥ | saḥ | vedhāḥ |
vidyut-rathaḥ | sahasaḥ | putraḥ | agniḥ | śociḥ-keśaḥ | pṛthivyām | pājaḥ | aśret ||3.14.1||

3.14.2a ayāmi te namaüktiṁ juṣasva ṛtāvastubhyaṁ cetate sahasvaḥ |
3.14.2c vidvām̐ ā vakṣi viduṣo ni ṣatsi madhya ā barhirūtaye yajatra ||

ayāmi | te | namaḥ-uktim | juṣasva | ṛta-vaḥ | tubhyam | cetate | sahasvaḥ |
vidvān | ā | vakṣi | viduṣaḥ | ni | satsi | madhye | ā | barhiḥ | ūtaye | yajatra ||3.14.2||

3.14.3a dravatāṁ ta uṣasā vājayantī agne vātasya pathyābhiraccha |
3.14.3c yatsīmañjanti pūrvyaṁ havirbhirā vandhureva tasthaturduroṇe ||

dravatām | te | uṣasā | vājayantī iti | agne | vātasya | pathyābhiḥ | accha |
yat | sīm | añjanti | pūrvyam | haviḥ-bhiḥ | ā | vandhurā-iva | tasthatuḥ | duroṇe ||3.14.3||

3.14.4a mitraśca tubhyaṁ varuṇaḥ sahasvo'gne viśve marutaḥ sumnamarcan |
3.14.4c yacchociṣā sahasasputra tiṣṭhā abhi kṣitīḥ prathayantsūryo nṝn ||

mitraḥ | ca | tubhyam | varuṇaḥ | sahasvaḥ | agne | viśve | marutaḥ | sumnam | arcan |
yat | śociṣā | sahasaḥ | putra | tiṣṭhāḥ | abhi | kṣitīḥ | prathayan | sūryaḥ | nṝn ||3.14.4||

3.14.5a vayaṁ te adya rarimā hi kāmamuttānahastā namasopasadya |
3.14.5c yajiṣṭhena manasā yakṣi devānasredhatā manmanā vipro agne ||

vayam | te | adya | rarima | hi | kāmam | uttāna-hastāḥ | namasā | upa-sadya |
yajiṣṭhena | manasā | yakṣi | devān | asredhatā | manmanā | vipraḥ | agne ||3.14.5||

3.14.6a tvaddhi putra sahaso vi pūrvīrdevasya yantyūtayo vi vājāḥ |
3.14.6c tvaṁ dehi sahasriṇaṁ rayiṁ no'drogheṇa vacasā satyamagne ||

tvat | hi | putra | sahasaḥ | vi | pūrvīḥ | devasya | yanti | ūtayaḥ | vi | vājāḥ |
tvam | dehi | sahasriṇam | rayim | naḥ | adrogheṇa | vacasā | satyam | agne ||3.14.6||

3.14.7a tubhyaṁ dakṣa kavikrato yānīmā deva martāso adhvare akarma |
3.14.7c tvaṁ viśvasya surathasya bodhi sarvaṁ tadagne amṛta svadeha ||

tubhyam | dakṣa | kavikrato iti kavi-krato | yāni | imā | deva | martāsaḥ | adhvare | akarma |
tvam | viśvasya | su-rathasya | bodhi | sarvam | tat | agne | amṛta | svada | iha ||3.14.7||


3.15.1a vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ |
3.15.1c suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṁ suhavasya praṇītau ||

vi | pājasā | pṛthunā | śośucānaḥ | bādhasva | dviṣaḥ | rakṣasaḥ | amīvāḥ |
su-śarmaṇaḥ | bṛhataḥ | śarmaṇi | syām | agneḥ | aham | su-havasya | pra-nītau ||3.15.1||

3.15.2a tvaṁ no asyā uṣaso vyuṣṭau tvaṁ sūra udite bodhi gopāḥ |
3.15.2c janmeva nityaṁ tanayaṁ juṣasva stomaṁ me agne tanvā sujāta ||

tvam | naḥ | asyāḥ | uṣasaḥ | vi-uṣṭau | tvam | sūre | ut-ite | bodhi | gopāḥ |
janma-iva | nityam | tanayam | juṣasva | stomam | me | agne | tanvā | su-jāta ||3.15.2||

3.15.3a tvaṁ nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇāsvagne aruṣo vi bhāhi |
3.15.3c vaso neṣi ca parṣi cātyaṁhaḥ kṛdhī no rāya uśijo yaviṣṭha ||

tvam | nṛ-cakṣāḥ | vṛṣabha | anu | pūrvīḥ | kṛṣṇāsu | agne | aruṣaḥ | vi | bhāhi |
vaso iti | neṣi | ca | parṣi | ca | ati | aṁhaḥ | kṛdhi | naḥ | rāye | uśijaḥ | yaviṣṭha ||3.15.3||

3.15.4a aṣāḻho agne vṛṣabho didīhi puro viśvāḥ saubhagā saṁjigīvān |
3.15.4c yajñasya netā prathamasya pāyorjātavedo bṛhataḥ supraṇīte ||

aṣāḻhaḥ | agne | vṛṣabhaḥ | didīhi | puraḥ | viśvāḥ | saubhagā | sam-jigīvān |
yajñasya | netā | prathamasya | pāyoḥ | jāta-vedaḥ | bṛhataḥ | su-pranīte ||3.15.4||

3.15.5a acchidrā śarma jaritaḥ purūṇi devām̐ acchā dīdyānaḥ sumedhāḥ |
3.15.5c ratho na sasnirabhi vakṣi vājamagne tvaṁ rodasī naḥ sumeke ||

acchidrā | śarma | jaritariti | purūṇi | devān | accha | dīdyānaḥ | su-medhāḥ |
rathaḥ | na | sasniḥ | abhi | vakṣi | vājam | agne | tvam | rodasī iti | naḥ | sumeke iti su-meke ||3.15.5||

3.15.6a pra pīpaya vṛṣabha jinva vājānagne tvaṁ rodasī naḥ sudoghe |
3.15.6c devebhirdeva surucā rucāno mā no martasya durmatiḥ pari ṣṭhāt ||

pra | pīpaya | vṛṣabha | jinva | vājān | agne | tvam | rodasī iti | naḥ | sudoghe iti su-doghe |
devebhiḥ | deva | su-rucā | rucānaḥ | mā | naḥ | martasya | duḥ-matiḥ | pari | sthāt ||3.15.6||

3.15.7a iḻāmagne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha |
3.15.7c syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme ||

iḻām | agne | puru-daṁsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha |
syāt | naḥ | sūnuḥ | tanayaḥ | vijā-vā | agne | sā | te | su-matiḥ | bhūtu | asme iti ||3.15.7||


3.16.1a ayamagniḥ suvīryasyeśe mahaḥ saubhagasya |
3.16.1c rāya īśe svapatyasya gomata īśe vṛtrahathānām ||

ayam | agniḥ | su-vīryasya | īśe | mahaḥ | saubhagasya |
rāyaḥ | īśe | su-apatyasya | go-mataḥ | īśe | vṛtra-hathānām ||3.16.1||

3.16.2a imaṁ naro marutaḥ saścatā vṛdhaṁ yasminrāyaḥ śevṛdhāsaḥ |
3.16.2c abhi ye santi pṛtanāsu dūḍhyo viśvāhā śatrumādabhuḥ ||

imam | naraḥ | marutaḥ | saścata | vṛdham | yasmin | rāyaḥ | śe-vṛdhāsaḥ |
abhi | ye | santi | pṛtanāsu | duḥ-dhyaḥ | viśvāhā | śatrum | ā-dabhuḥ ||3.16.2||

3.16.3a sa tvaṁ no rāyaḥ śiśīhi mīḍhvo agne suvīryasya |
3.16.3c tuvidyumna varṣiṣṭhasya prajāvato'namīvasya śuṣmiṇaḥ ||

saḥ | tvam | naḥ | rāyaḥ | śiśīhi | mīḍhvaḥ | agne | su-vīryasya |
tuvi-dyumna | varṣiṣṭhasya | prajā-vataḥ | anamīvasya | śuṣmiṇaḥ ||3.16.3||

3.16.4a cakriryo viśvā bhuvanābhi sāsahiścakrirdeveṣvā duvaḥ |
3.16.4c ā deveṣu yatata ā suvīrya ā śaṁsa uta nṛṇām ||

cakriḥ | yaḥ | viśvā | bhuvanā | abhi | sasahiḥ | cakriḥ | deveṣu | ā | duvaḥ |
ā | deveṣu | yatate | ā | su-vīrye | ā | śaṁse | uta | nṛṇām ||3.16.4||

3.16.5a mā no agne'mataye māvīratāyai rīradhaḥ |
3.16.5c māgotāyai sahasasputra mā nide'pa dveṣāṁsyā kṛdhi ||

mā | naḥ | agne | amataye | mā | avīratāyai | rīradhaḥ |
mā | agotāyai | sahasaḥ | putra | mā | nide | apa | dveṣāṁsi | ā | kṛdhi ||3.16.5||

3.16.6a śagdhi vājasya subhaga prajāvato'gne bṛhato adhvare |
3.16.6c saṁ rāyā bhūyasā sṛja mayobhunā tuvidyumna yaśasvatā ||

śagdhi | vājasya | su-bhaga | prajā-vataḥ | agne | bṛhataḥ | adhvare |
sam | rāyā | bhūyasā | sṛja | mayaḥ-bhunā | tuvi-dyumna | yaśasvatā ||3.16.6||


3.17.1a samidhyamānaḥ prathamānu dharmā samaktubhirajyate viśvavāraḥ |
3.17.1c śociṣkeśo ghṛtanirṇikpāvakaḥ suyajño agniryajathāya devān ||

sam-idhyamānaḥ | prathamā | anu | dharma | sam | aktu-bhiḥ | ajyate | viśva-vāraḥ |
śociḥ-keśaḥ | ghṛta-nirnik | pāvakaḥ | su-yajñaḥ | agniḥ | yajathāya | devān ||3.17.1||

3.17.2a yathāyajo hotramagne pṛthivyā yathā divo jātavedaścikitvān |
3.17.2c evānena haviṣā yakṣi devānmanuṣvadyajñaṁ pra tiremamadya ||

yathā | ayajaḥ | hotram | agne | pṛthivyāḥ | yathā | divaḥ | jāta-vedaḥ | cikitvān |
eva | anena | haviṣā | yakṣi | devān | manuṣvat | yajñam | pra | tira | imam | adya ||3.17.2||

3.17.3a trīṇyāyūṁṣi tava jātavedastisra ājānīruṣasaste agne |
3.17.3c tābhirdevānāmavo yakṣi vidvānathā bhava yajamānāya śaṁ yoḥ ||

trīṇi | āyūṁṣi | tava | jāta-vedaḥ | tisraḥ | ā-jānīḥ | uṣasaḥ | te | agne |
tābhiḥ | devānām | avaḥ | yakṣi | vidvān | atha | bhava | yajamānāya | śam | yoḥ ||3.17.3||

3.17.4a agniṁ sudītiṁ sudṛśaṁ gṛṇanto namasyāmastveḍyaṁ jātavedaḥ |
3.17.4c tvāṁ dūtamaratiṁ havyavāhaṁ devā akṛṇvannamṛtasya nābhim ||

agnim | su-dītim | su-dṛśam | gṛṇantaḥ | namasyāmaḥ | tvā | īḍyam | jāta-vedaḥ |
tvām | dūtam | aratim | havya-vāham | devāḥ | akṛṇvan | amṛtasya | nābhim ||3.17.4||

3.17.5a yastvaddhotā pūrvo agne yajīyāndvitā ca sattā svadhayā ca śaṁbhuḥ |
3.17.5c tasyānu dharma pra yajā cikitvo'thā no dhā adhvaraṁ devavītau ||

yaḥ | tvat | hotā | pūrvaḥ | agne | yajīyān | dvitā | ca | sattā | svadhayā | ca | śam-bhuḥ |
tasya | anu | dharma | pra | yaja | cikitvaḥ | atha | naḥ | dhāḥ | adhvaram | deva-vītau ||3.17.5||


3.18.1a bhavā no agne sumanā upetau sakheva sakhye pitareva sādhuḥ |
3.18.1c purudruho hi kṣitayo janānāṁ prati pratīcīrdahatādarātīḥ ||

bhava | naḥ | agne | su-manāḥ | upa-itau | sakhā-iva | sakhye | pitarā-iva | sādhuḥ |
puru-druhaḥ | hi | kṣitayaḥ | janānām | prati | pratīcīḥ | dahatāt | arātīḥ ||3.18.1||

3.18.2a tapo ṣvagne antarām̐ amitrāntapā śaṁsamararuṣaḥ parasya |
3.18.2c tapo vaso cikitāno acittānvi te tiṣṭhantāmajarā ayāsaḥ ||

tapo iti | su | agne | antarān | amitrān | tapa | śaṁsam | araruṣaḥ | parasya |
tapo iti | vaso iti | cikitānaḥ | acittān | vi | te | tiṣṭhantām | ajarāḥ | ayāsaḥ ||3.18.2||

3.18.3a idhmenāgna icchamāno ghṛtena juhomi havyaṁ tarase balāya |
3.18.3c yāvadīśe brahmaṇā vandamāna imāṁ dhiyaṁ śataseyāya devīm ||

idhmena | agne | icchamānaḥ | ghṛtena | juhomi | havyam | tarase | balāya |
yāvat | īśe | brahmaṇā | vandamānaḥ | imām | dhiyam | śata-seyāya | devīm ||3.18.3||

3.18.4a ucchociṣā sahasasputra stuto bṛhadvayaḥ śaśamāneṣu dhehi |
3.18.4c revadagne viśvāmitreṣu śaṁ yormarmṛjmā te tanvaṁ bhūri kṛtvaḥ ||

ut | śociṣā | sahasaḥ | putra | stutaḥ | bṛhat | vayaḥ | śaśamāneṣu | dhehi |
revat | agne | viśvāmitreṣu | śam | yoḥ | marmṛjma | te | tanvam | bhūri | kṛtvaḥ ||3.18.4||

3.18.5a kṛdhi ratnaṁ susanitardhanānāṁ sa ghedagne bhavasi yatsamiddhaḥ |
3.18.5c stoturduroṇe subhagasya revatsṛprā karasnā dadhiṣe vapūṁṣi ||

kṛdhi | ratnam | su-sanitaḥ | dhanānām | saḥ | gha | it | agne | bhavasi | yat | sam-iddhaḥ |
stotuḥ | duroṇe | su-bhagasya | revat | sṛprā | karasnā | dadhiṣe | vapūṁṣi ||3.18.5||


3.19.1a agniṁ hotāraṁ pra vṛṇe miyedhe gṛtsaṁ kaviṁ viśvavidamamūram |
3.19.1c sa no yakṣaddevatātā yajīyānrāye vājāya vanate maghāni ||

agnim | hotāram | pra | vṛṇe | miyedhe | gṛtsam | kavim | viśva-vidam | amūram |
saḥ | naḥ | yakṣat | deva-tātā | yajīyān | rāye | vājāya | vanate | maghāni ||3.19.1||

3.19.2a pra te agne haviṣmatīmiyarmyacchā sudyumnāṁ rātinīṁ ghṛtācīm |
3.19.2c pradakṣiṇiddevatātimurāṇaḥ saṁ rātibhirvasubhiryajñamaśret ||

pra | te | agne | haviṣmatīm | iyarmi | accha | su-dyumnām | rātinīm | ghṛtācīm |
pra-dakṣiṇit | deva-tātim | urāṇaḥ | sam | rāti-bhiḥ | vasu-bhiḥ | yajñam | aśret ||3.19.2||

3.19.3a sa tejīyasā manasā tvota uta śikṣa svapatyasya śikṣoḥ |
3.19.3c agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaśca vasvaḥ ||

saḥ | tejīyasā | manasā | tvā-ūtaḥ | uta | śikṣa | su-apatyasya | śikṣoḥ |
agne | rāyaḥ | nṛ-tamasya | pra-bhūtau | bhūyāma | te | su-stutayaḥ | ca | vasvaḥ ||3.19.3||

3.19.4a bhūrīṇi hi tve dadhire anīkāgne devasya yajyavo janāsaḥ |
3.19.4c sa ā vaha devatātiṁ yaviṣṭha śardho yadadya divyaṁ yajāsi ||

bhūrīṇi | hi | tve iti | dadhire | anīkā | agne | devasya | yajyavaḥ | janāsaḥ |
saḥ | ā | vaha | deva-tātim | yaviṣṭha | śardhaḥ | yat | adya | divyam | yajāsi ||3.19.4||

3.19.5a yattvā hotāramanajanmiyedhe niṣādayanto yajathāya devāḥ |
3.19.5c sa tvaṁ no agne'viteha bodhyadhi śravāṁsi dhehi nastanūṣu ||

yat | tvā | hotāram | anajan | miyedhe | ni-sādayantaḥ | yajathāya | devāḥ |
saḥ | tvam | naḥ | agne | avitā | iha | bodhi | adhi | śravāṁsi | dhehi | naḥ | tanūṣu ||3.19.5||


3.20.1a agnimuṣasamaśvinā dadhikrāṁ vyuṣṭiṣu havate vahnirukthaiḥ |
3.20.1c sujyotiṣo naḥ śṛṇvantu devāḥ sajoṣaso adhvaraṁ vāvaśānāḥ ||

agnim | uṣasam | aśvinā | dadhi-krām | vi-uṣṭiṣu | havate | vahniḥ | ukthaiḥ |
su-jyotiṣaḥ | naḥ | śṛṇvantu | devāḥ | sa-joṣasaḥ | adhvaram | vāvaśānāḥ ||3.20.1||

3.20.2a agne trī te vājinā trī ṣadhasthā tisraste jihvā ṛtajāta pūrvīḥ |
3.20.2c tisra u te tanvo devavātāstābhirnaḥ pāhi giro aprayucchan ||

agne | trī | te | vājinā | trī | sadha-sthā | tisraḥ | te | jihvāḥ | ṛta-jāta | pūrvīḥ |
tisraḥ | ūm̐ iti | te | tanvaḥ | deva-vātāḥ | tābhiḥ | naḥ | pāhi | giraḥ | apra-yucchan ||3.20.2||

3.20.3a agne bhūrīṇi tava jātavedo deva svadhāvo'mṛtasya nāma |
3.20.3c yāśca māyā māyināṁ viśvaminva tve pūrvīḥ saṁdadhuḥ pṛṣṭabandho ||

agne | bhūrīṇi | tava | jāta-vedaḥ | deva | svadhā-vaḥ | amṛtasya | nāma |
yāḥ | ca | māyāḥ | māyinām | viśvam-inva | tve iti | pūrvīḥ | sam-dadhuḥ | pṛṣṭabandho iti pṛṣṭa-bandho ||3.20.3||

3.20.4a agnirnetā bhaga iva kṣitīnāṁ daivīnāṁ deva ṛtupā ṛtāvā |
3.20.4c sa vṛtrahā sanayo viśvavedāḥ parṣadviśvāti duritā gṛṇantam ||

agniḥ | netā | bhagaḥ-iva | kṣitīnām | daivīnām | devaḥ | ṛtu-pāḥ | ṛta-vā |
saḥ | vṛtra-hā | sanayaḥ | viśva-vedāḥ | parṣat | viśvā | ati | duḥ-itā | gṛṇantam ||3.20.4||

3.20.5a dadhikrāmagnimuṣasaṁ ca devīṁ bṛhaspatiṁ savitāraṁ ca devam |
3.20.5c aśvinā mitrāvaruṇā bhagaṁ ca vasūnrudrām̐ ādityām̐ iha huve ||

dadhi-krām | agnim | uṣasam | ca | devīm | bṛhaspatim | savitāram | ca | devam |
aśvinā | mitrāvaruṇā | bhagam | ca | vasūn | rudrān | ādityān | iha | huve ||3.20.5||


3.21.1a imaṁ no yajñamamṛteṣu dhehīmā havyā jātavedo juṣasva |
3.21.1c stokānāmagne medaso ghṛtasya hotaḥ prāśāna prathamo niṣadya ||

imam | naḥ | yajñam | amṛteṣu | dhehi | īmā | havyā | jāta-vedaḥ | juṣasva |
stokānām | agne | medasaḥ | ghṛtasya | hotariti | pra | aśāna | prathamaḥ | ni-sadya ||3.21.1||

3.21.2a ghṛtavantaḥ pāvaka te stokāḥ ścotanti medasaḥ |
3.21.2c svadharmandevavītaye śreṣṭhaṁ no dhehi vāryam ||

ghṛta-vantaḥ | pāvaka | te | stokāḥ | ścotanti | medasaḥ |
sva-dharman | deva-vītaye | śreṣṭham | naḥ | dhehi | vāryam ||3.21.2||

3.21.3a tubhyaṁ stokā ghṛtaścuto'gne viprāya santya |
3.21.3c ṛṣiḥ śreṣṭhaḥ samidhyase yajñasya prāvitā bhava ||

tubhyam | stokāḥ | ghṛta-ścutaḥ | agne | viprāya | santya |
ṛṣiḥ | śreṣṭhaḥ | sam | idhyase | yajñasya | pra-avitā | bhava ||3.21.3||

3.21.4a tubhyaṁ ścotantyadhrigo śacīvaḥ stokāso agne medaso ghṛtasya |
3.21.4c kaviśasto bṛhatā bhānunāgā havyā juṣasva medhira ||

tubhyam | ścotanti | adhrigo ityadhri-go | śacī-vaḥ | stokāsaḥ | agne | medasaḥ | ghṛtasya |
kavi-śastaḥ | bṛhatā | bhānunā | ā | agāḥ | havyā | juṣasva | medhira ||3.21.4||

3.21.5a ojiṣṭhaṁ te madhyato meda udbhṛtaṁ pra te vayaṁ dadāmahe |
3.21.5c ścotanti te vaso stokā adhi tvaci prati tāndevaśo vihi ||

ojiṣṭham | te | madhyataḥ | medaḥ | ut-bhṛtam | pra | te | vayam | dadāmahe |
ścotanti | te | vaso iti | stokāḥ | adhi | tvaci | prati | tān | deva-śaḥ | vihi ||3.21.5||


3.22.1a ayaṁ so agniryasmintsomamindraḥ sutaṁ dadhe jaṭhare vāvaśānaḥ |
3.22.1c sahasriṇaṁ vājamatyaṁ na saptiṁ sasavāntsantstūyase jātavedaḥ ||

ayam | saḥ | agniḥ | yasmin | somam | indraḥ | sutam | dadhe | jaṭhare | vāvaśānaḥ |
sahasriṇam | vājam | atyam | na | saptim | sasa-vān | san | stūyase | jāta-vedaḥ ||3.22.1||

3.22.2a agne yatte divi varcaḥ pṛthivyāṁ yadoṣadhīṣvapsvā yajatra |
3.22.2c yenāntarikṣamurvātatantha tveṣaḥ sa bhānurarṇavo nṛcakṣāḥ ||

agne | yat | te | divi | varcaḥ | pṛthivyām | yat | oṣadhīṣu | ap-su | ā | yajatra |
yena | antarikṣam | uru | ā-tatantha | tveṣaḥ | saḥ | bhānuḥ | arṇavaḥ | nṛ-cakṣāḥ ||3.22.2||

3.22.3a agne divo arṇamacchā jigāsyacchā devām̐ ūciṣe dhiṣṇyā ye |
3.22.3c yā rocane parastātsūryasya yāścāvastādupatiṣṭhanta āpaḥ ||

agne | divaḥ | arṇam | accha | jigāsi | accha | devān | ūciṣe | dhiṣṇyāḥ | ye |
yāḥ | rocane | parastāt | sūryasya | yāḥ | ca | avastāt | upa-tiṣṭhante | āpaḥ ||3.22.3||

3.22.4a purīṣyāso agnayaḥ prāvaṇebhiḥ sajoṣasaḥ |
3.22.4c juṣantāṁ yajñamadruho'namīvā iṣo mahīḥ ||

purīṣyāsaḥ | agnayaḥ | pravaṇebhiḥ | sa-joṣasaḥ |
juṣantām | yajñam | adruhaḥ | anamīvāḥ | iṣaḥ | mahīḥ ||3.22.4||

3.22.5a iḻāmagne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha |
3.22.5c syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme ||

iḻām | agne | puru-daṁsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha |
syāt | naḥ | sūnuḥ | tanayaḥ | vijā-vā | agne | sā | te | su-matiḥ | bhūtu | asme iti ||3.22.5||


3.23.1a nirmathitaḥ sudhita ā sadhasthe yuvā kaviradhvarasya praṇetā |
3.23.1c jūryatsvagnirajaro vaneṣvatrā dadhe amṛtaṁ jātavedāḥ ||

niḥ-mathitaḥ | su-dhitaḥ | ā | sadha-sthe | yuvā | kaviḥ | adhvarasya | pra-netā |
jūryat-su | agniḥ | ajaraḥ | vaneṣu | atra | dadhe | amṛtam | jāta-vedāḥ ||3.23.1||

3.23.2a amanthiṣṭāṁ bhāratā revadagniṁ devaśravā devavātaḥ sudakṣam |
3.23.2c agne vi paśya bṛhatābhi rāyeṣāṁ no netā bhavatādanu dyūn ||

amanthiṣṭām | bhāratā | revat | agnim | deva-śravāḥ | deva-vātaḥ | su-dakṣam |
agne | vi | paśya | bṛhatā | abhi | rāyā | iṣām | naḥ | netā | bhavatāt | anu | dyūn ||3.23.2||

3.23.3a daśa kṣipaḥ pūrvyaṁ sīmajījanantsujātaṁ mātṛṣu priyam |
3.23.3c agniṁ stuhi daivavātaṁ devaśravo yo janānāmasadvaśī ||

daśa | kṣipaḥ | pūrvyam | sīm | ajījanan | su-jātam | mātṛṣu | priyam |
agnim | stuhi | daiva-vātam | deva-śravaḥ | yaḥ | janānām | asat | vaśī ||3.23.3||

3.23.4a ni tvā dadhe vara ā pṛthivyā iḻāyāspade sudinatve ahnām |
3.23.4c dṛṣadvatyāṁ mānuṣa āpayāyāṁ sarasvatyāṁ revadagne didīhi ||

ni | tvā | dadhe | vare | ā | pṛthivyāḥ | iḻāyāḥ | pade | sudina-tve | ahnām |
dṛṣat-vatyām | mānuṣe | āpayāyām | sarasvatyām | revat | agne | didīhi ||3.23.4||

3.23.5a iḻāmagne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha |
3.23.5c syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme ||

iḻām | agne | puru-daṁsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha |
syāt | naḥ | sūnuḥ | tanayaḥ | vijā-vā | agne | sā | te | su-matiḥ | bhūtu | asme iti ||3.23.5||


3.24.1a agne sahasva pṛtanā abhimātīrapāsya |
3.24.1c duṣṭarastarannarātīrvarco dhā yajñavāhase ||

agne | sahasva | pṛtanāḥ | abhi-mātīḥ | apa | asya |
dustaraḥ | taran | arātīḥ | varcaḥ | dhāḥ | yajña-vāhase ||3.24.1||

3.24.2a agna iḻā samidhyase vītihotro amartyaḥ |
3.24.2c juṣasva sū no adhvaram ||

agne | iḻā | sam | idhyase | vīti-hotraḥ | amartyaḥ |
juṣasva | su | naḥ | adhvaram ||3.24.2||

3.24.3a agne dyumnena jāgṛve sahasaḥ sūnavāhuta |
3.24.3c edaṁ barhiḥ sado mama ||

agne | dyumnena | jāgṛve | sahasaḥ | sūno iti | ā-huta |
ā | idam | barhiḥ | sadaḥ | mama ||3.24.3||

3.24.4a agne viśvebhiragnibhirdevebhirmahayā giraḥ |
3.24.4c yajñeṣu ya u cāyavaḥ ||

agne | viśvebhiḥ | agni-bhiḥ | devebhiḥ | mahaya | giraḥ |
yajñeṣu | ye | ūm̐ iti | cāyavaḥ ||3.24.4||

3.24.5a agne dā dāśuṣe rayiṁ vīravantaṁ parīṇasam |
3.24.5c śiśīhi naḥ sūnumataḥ ||

agne | dāḥ | dāśuṣe | rayim | vīra-vantam | parīṇasam |
śiśīhi | naḥ | sūnu-mataḥ ||3.24.5||


3.25.1a agne divaḥ sūnurasi pracetāstanā pṛthivyā uta viśvavedāḥ |
3.25.1c ṛdhagdevām̐ iha yajā cikitvaḥ ||

agne | divaḥ | sūnuḥ | asi | pra-cetāḥ | tanā | pṛthivyāḥ | uta | viśva-vedāḥ |
ṛdhak | devān | iha | yaja | cikitvaḥ ||3.25.1||

3.25.2a agniḥ sanoti vīryāṇi vidvāntsanoti vājamamṛtāya bhūṣan |
3.25.2c sa no devām̐ eha vahā purukṣo ||

agniḥ | sanoti | vīryāṇi | vidvān | sanoti | vājam | amṛtāya | bhūṣan |
saḥ | naḥ | devān | ā | iha | vaha | purukṣo iti puru-kṣo ||3.25.2||

3.25.3a agnirdyāvāpṛthivī viśvajanye ā bhāti devī amṛte amūraḥ |
3.25.3c kṣayanvājaiḥ puruścandro namobhiḥ ||

agniḥ | dyāvāpṛthivī iti | viśvajanye iti viśva-janye | ā | bhāti | devī iti | amṛte iti | amūraḥ |
kṣayan | vājaiḥ | puru-candraḥ | namaḥ-bhiḥ ||3.25.3||

3.25.4a agna indraśca dāśuṣo duroṇe sutāvato yajñamihopa yātam |
3.25.4c amardhantā somapeyāya devā ||

agne | indraḥ | ca | dāśuṣaḥ | duroṇe | suta-vataḥ | yajñam | iha | upa | yātam |
amardhantā | soma-peyāya | devā ||3.25.4||

3.25.5a agne apāṁ samidhyase duroṇe nityaḥ sūno sahaso jātavedaḥ |
3.25.5c sadhasthāni mahayamāna ūtī ||

agne | apām | sam | idhyase | duroṇe | nityaḥ | sūno iti | sahasaḥ | jāta-vedaḥ |
sadha-sthāni | mahayamānaḥ | ūtī ||3.25.5||


3.26.1a vaiśvānaraṁ manasāgniṁ nicāyyā haviṣmanto anuṣatyaṁ svarvidam |
3.26.1c sudānuṁ devaṁ rathiraṁ vasūyavo gīrbhī raṇvaṁ kuśikāso havāmahe ||

vaiśvānaram | manasā | agnim | ni-cāyya | haviṣmantaḥ | anu-satyam | svaḥ-vidam |
su-dānum | devam | rathiram | vasu-yavaḥ | gīḥ-bhiḥ | raṇvam | kuśikāsaḥ | havāmahe ||3.26.1||

3.26.2a taṁ śubhramagnimavase havāmahe vaiśvānaraṁ mātariśvānamukthyam |
3.26.2c bṛhaspatiṁ manuṣo devatātaye vipraṁ śrotāramatithiṁ raghuṣyadam ||

tam | śubhram | agnim | avase | havāmahe | vaiśvānaram | mātariśvānam | ukthyam |
bṛhaspatim | manuṣaḥ | deva-tātaye | vipram | śrotāram | atithim | raghu-syadam ||3.26.2||

3.26.3a aśvo na krandañjanibhiḥ samidhyate vaiśvānaraḥ kuśikebhiryugeyuge |
3.26.3c sa no agniḥ suvīryaṁ svaśvyaṁ dadhātu ratnamamṛteṣu jāgṛviḥ ||

aśvaḥ | na | krandan | jani-bhiḥ | sam | idhyate | vaiśvānaraḥ | kuśikebhiḥ | yuge-yuge |
saḥ | naḥ | agniḥ | su-vīryam | su-aśvyam | dadhātu | ratnam | amṛteṣu | jāgṛviḥ ||3.26.3||

3.26.4a pra yantu vājāstaviṣībhiragnayaḥ śubhe saṁmiślāḥ pṛṣatīrayukṣata |
3.26.4c bṛhadukṣo maruto viśvavedasaḥ pra vepayanti parvatām̐ adābhyāḥ ||

pra | yantu | vājāḥ | taviṣībhiḥ | agnayaḥ | śubhe | sam-miślāḥ | pṛṣatīḥ | ayukṣata |
bṛhat-ukṣaḥ | marutaḥ | viśva-vedasaḥ | pra | vepayanti | parvatān | adābhyāḥ ||3.26.4||

3.26.5a agniśriyo maruto viśvakṛṣṭaya ā tveṣamugramava īmahe vayam |
3.26.5c te svānino rudriyā varṣanirṇijaḥ siṁhā na heṣakratavaḥ sudānavaḥ ||

agni-śriyaḥ | marutaḥ | viśva-kṛṣṭayaḥ | ā | tveṣam | ugram | avaḥ | īmahe | vayam |
te | svāninaḥ | rudriyāḥ | varṣa-nirnijaḥ | siṁhāḥ | na | heṣa-kratavaḥ | su-dānavaḥ ||3.26.5||

3.26.6a vrātaṁvrātaṁ gaṇaṁgaṇaṁ suśastibhiragnerbhāmaṁ marutāmoja īmahe |
3.26.6c pṛṣadaśvāso anavabhrarādhaso gantāro yajñaṁ vidatheṣu dhīrāḥ ||

vrātam-vrātam | gaṇam-gaṇam | suśasti-bhiḥ | agneḥ | bhāmam | marutām | ojaḥ | īmahe |
pṛṣat-aśvāsaḥ | anavabhra-rādhasaḥ | gantāraḥ | yajñam | vidatheṣu | dhīrāḥ ||3.26.6||

3.26.7a agnirasmi janmanā jātavedā ghṛtaṁ me cakṣuramṛtaṁ ma āsan |
3.26.7c arkastridhātū rajaso vimāno'jasro gharmo havirasmi nāma ||

agniḥ | asmi | janmanā | jāta-vedāḥ | ghṛtam | me | cakṣuḥ | amṛtam | me | āsan |
arkaḥ | tri-dhātuḥ | rajasaḥ | vi-mānaḥ | ajasraḥ | gharmaḥ | haviḥ | asmi | nāma ||3.26.7||

3.26.8a tribhiḥ pavitrairapupoddhyarkaṁ hṛdā matiṁ jyotiranu prajānan |
3.26.8c varṣiṣṭhaṁ ratnamakṛta svadhābhirādiddyāvāpṛthivī paryapaśyat ||

tri-bhiḥ | pavitraiḥ | apupot | hi | arkam | hṛdā | matim | jyotiḥ | anu | pra-jānan |
varṣiṣṭham | ratnam | akṛta | svadhābhiḥ | āt | it | dyāvāpṛthivī iti | pari | apaśyat ||3.26.8||

3.26.9a śatadhāramutsamakṣīyamāṇaṁ vipaścitaṁ pitaraṁ vaktvānām |
3.26.9c meḻiṁ madantaṁ pitrorupasthe taṁ rodasī pipṛtaṁ satyavācam ||

śata-dhāram | utsam | akṣīyamāṇam | vipaḥ-citam | pitaram | vaktvānām |
meḻim | madantam | pitroḥ | upa-sthe | tam | rodasī iti | pipṛtam | satya-vācam ||3.26.9||


3.27.1a pra vo vājā abhidyavo haviṣmanto ghṛtācyā |
3.27.1c devāñjigāti sumnayuḥ ||

pra | vaḥ | vājāḥ | abhi-dyavaḥ | haviṣmantaḥ | ghṛtācyā |
devān | jigāti | sumnayuḥ ||3.27.1||

3.27.2a īḻe agniṁ vipaścitaṁ girā yajñasya sādhanam |
3.27.2c śruṣṭīvānaṁ dhitāvānam ||

īḻe | agnim | vipaḥ-citam | girā | yajñasya | sādhanam |
śruṣṭī-vānam | dhita-vānam ||3.27.2||

3.27.3a agne śakema te vayaṁ yamaṁ devasya vājinaḥ |
3.27.3c ati dveṣāṁsi tarema ||

agne | śakema | te | vayam | yamam | devasya | vājinaḥ |
ati | dveṣāṁsi | tarema ||3.27.3||

3.27.4a samidhyamāno adhvare'gniḥ pāvaka īḍyaḥ |
3.27.4c śociṣkeśastamīmahe ||

sam-idhyamānaḥ | adhvare | agniḥ | pāvakaḥ | īḍyaḥ |
śociḥ-keśaḥ | tam | īmahe ||3.27.4||

3.27.5a pṛthupājā amartyo ghṛtanirṇiksvāhutaḥ |
3.27.5c agniryajñasya havyavāṭ ||

pṛthu-pājāḥ | amartyaḥ | ghṛta-nirnik | su-āhutaḥ |
agniḥ | yajñasya | havya-vāṭ ||3.27.5||

3.27.6a taṁ sabādho yatasruca itthā dhiyā yajñavantaḥ |
3.27.6c ā cakruragnimūtaye ||

tam | sa-bādhaḥ | yata-srucaḥ | itthā | dhiyā | yajña-vantaḥ |
ā | cakruḥ | agnim | ūtaye ||3.27.6||

3.27.7a hotā devo amartyaḥ purastādeti māyayā |
3.27.7c vidathāni pracodayan ||

hotā | devaḥ | amartyaḥ | purastāt | eti | māyayā |
vidathāni | pra-codayan ||3.27.7||

3.27.8a vājī vājeṣu dhīyate'dhvareṣu pra ṇīyate |
3.27.8c vipro yajñasya sādhanaḥ ||

vājī | vājeṣu | dhīyate | adhvareṣu | pra | nīyate |
vipraḥ | yajñasya | sādhanaḥ ||3.27.8||

3.27.9a dhiyā cakre vareṇyo bhūtānāṁ garbhamā dadhe |
3.27.9c dakṣasya pitaraṁ tanā ||

dhiyā | cakre | vareṇyaḥ | bhūtānām | garbham | ā | dadhe |
dakṣasya | pitaram | tanā ||3.27.9||

3.27.10a ni tvā dadhe vareṇyaṁ dakṣasyeḻā sahaskṛta |
3.27.10c agne sudītimuśijam ||

ni | tvā | dadhe | vareṇyam | dakṣasya | iḻā | sahaḥ-kṛta |
agne | su-dītim | uśijam ||3.27.10||

3.27.11a agniṁ yanturamapturamṛtasya yoge vanuṣaḥ |
3.27.11c viprā vājaiḥ samindhate ||

agnim | yanturam | ap-turam | ṛtasya | yoge | vanuṣaḥ |
viprāḥ | vājaiḥ | sam | indhate ||3.27.11||

3.27.12a ūrjo napātamadhvare dīdivāṁsamupa dyavi |
3.27.12c agnimīḻe kavikratum ||

ūrjaḥ | napātam | adhvare | dīdi-vāṁsam | upa | dyavi |
agnim | īḻe | kavi-kratum ||3.27.12||

3.27.13a īḻenyo namasyastirastamāṁsi darśataḥ |
3.27.13c samagniridhyate vṛṣā ||

īḻenyaḥ | namasyaḥ | tiraḥ | tamāṁsi | darśataḥ |
sam | agniḥ | idhyate | vṛṣā ||3.27.13||

3.27.14a vṛṣo agniḥ samidhyate'śvo na devavāhanaḥ |
3.27.14c taṁ haviṣmanta īḻate ||

vṛṣo iti | agniḥ | sam | idhyate | aśvaḥ | na | deva-vāhanaḥ |
tam | haviṣmantaḥ | īḻate ||3.27.14||

3.27.15a vṛṣaṇaṁ tvā vayaṁ vṛṣanvṛṣaṇaḥ samidhīmahi |
3.27.15c agne dīdyataṁ bṛhat ||

vṛṣaṇam | tvā | vayam | vṛṣan | vṛṣaṇaḥ | sam | idhīmahi |
agne | dīdyatam | bṛhat ||3.27.15||


3.28.1a agne juṣasva no haviḥ puroḻāśaṁ jātavedaḥ |
3.28.1c prātaḥsāve dhiyāvaso ||

agne | juṣasva | naḥ | haviḥ | puroḻāśam | jāta-vedaḥ |
prātaḥ-sāve | dhiyāvaso iti dhiyā-vaso ||3.28.1||

3.28.2a puroḻā agne pacatastubhyaṁ vā ghā pariṣkṛtaḥ |
3.28.2c taṁ juṣasva yaviṣṭhya ||

puroḻāḥ | agne | pacataḥ | tubhyam | vā | gha | pari-kṛtaḥ |
tam | juṣasva | yaviṣṭhya ||3.28.2||

3.28.3a agne vīhi puroḻāśamāhutaṁ tiroahnyam |
3.28.3c sahasaḥ sūnurasyadhvare hitaḥ ||

agne | vīhi | puroḻāśam | ā-hutam | tiraḥ-ahnyam |
sahasaḥ | sūnuḥ | asi | adhvare | hitaḥ ||3.28.3||

3.28.4a mādhyaṁdine savane jātavedaḥ puroḻāśamiha kave juṣasva |
3.28.4c agne yahvasya tava bhāgadheyaṁ na pra minanti vidatheṣu dhīrāḥ ||

mādhyaṁdine | savane | jāta-vedaḥ | puroḻāśam | iha | kave | juṣasva |
agne | yahvasya | tava | bhāga-dheyam | na | pra | minanti | vidatheṣu | dhīrāḥ ||3.28.4||

3.28.5a agne tṛtīye savane hi kāniṣaḥ puroḻāśaṁ sahasaḥ sūnavāhutam |
3.28.5c athā deveṣvadhvaraṁ vipanyayā dhā ratnavantamamṛteṣu jāgṛvim ||

agne | tṛtīye | savane | hi | kāniṣaḥ | puroḻāśam | sahasaḥ | sūno iti | ā-hutam |
atha | deveṣu | adhvaram | vipanyayā | dhāḥ | ratna-vantam | amṛteṣu | jāgṛvim ||3.28.5||

3.28.6a agne vṛdhāna āhutiṁ puroḻāśaṁ jātavedaḥ |
3.28.6c juṣasva tiroahnyam ||

agne | vṛdhānaḥ | ā-hutim | puroḻāśam | jāta-vedaḥ |
juṣasva | tiraḥ-ahnyam ||3.28.6||


3.29.1a astīdamadhimanthanamasti prajananaṁ kṛtam |
3.29.1c etāṁ viśpatnīmā bharāgniṁ manthāma pūrvathā ||

asti | idam | adhi-manthanam | asti | pra-jananam | kṛtam |
etām | viśpatnīm | ā | bhara | agnim | manthāma | pūrva-thā ||3.29.1||

3.29.2a araṇyornihito jātavedā garbha iva sudhito garbhiṇīṣu |
3.29.2c divediva īḍyo jāgṛvadbhirhaviṣmadbhirmanuṣyebhiragniḥ ||

araṇyoḥ | ni-hitaḥ | jāta-vedāḥ | garbhaḥ-iva | su-dhitaḥ | garbhiṇīṣu |
dive-dive | īḍyaḥ | jāgṛvat-bhiḥ | haviṣmat-bhiḥ | manuṣyebhiḥ | agniḥ ||3.29.2||

3.29.3a uttānāyāmava bharā cikitvāntsadyaḥ pravītā vṛṣaṇaṁ jajāna |
3.29.3c aruṣastūpo ruśadasya pāja iḻāyāsputro vayune'janiṣṭa ||

uttānāyām | ava | bhara | cikitvān | sadyaḥ | pra-vītā | vṛṣaṇam | jajāna |
aruṣa-stūpaḥ | ruśat | asya | pājaḥ | iḻāyāḥ | putraḥ | vayune | ajaniṣṭa ||3.29.3||

3.29.4a iḻāyāstvā pade vayaṁ nābhā pṛthivyā adhi |
3.29.4c jātavedo ni dhīmahyagne havyāya voḻhave ||

iḻāyāḥ | tvā | pade | vayam | nābhā | pṛthivyāḥ | adhi |
jāta-vedaḥ | ni | dhīmahi | agne | havyāya | voḻhave ||3.29.4||

3.29.5a manthatā naraḥ kavimadvayantaṁ pracetasamamṛtaṁ supratīkam |
3.29.5c yajñasya ketuṁ prathamaṁ purastādagniṁ naro janayatā suśevam ||

manthata | naraḥ | kavim | advayantam | pra-cetasam | amṛtam | su-pratīkam |
yajñasya | ketum | prathamam | purastāt | agnim | naraḥ | janayata | su-śevam ||3.29.5||

3.29.6a yadī manthanti bāhubhirvi rocate'śvo na vājyaruṣo vaneṣvā |
3.29.6c citro na yāmannaśvinoranivṛtaḥ pari vṛṇaktyaśmanastṛṇā dahan ||

yadi | manthanti | bāhu-bhiḥ | vi | rocate | aśvaḥ | na | vājī | aruṣaḥ | vaneṣu | ā |
citraḥ | na | yāman | aśvinoḥ | ani-vṛtaḥ | pari | vṛṇakti | aśmanaḥ | tṛṇā | dahan ||3.29.6||

3.29.7a jāto agnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ |
3.29.7c yaṁ devāsa īḍyaṁ viśvavidaṁ havyavāhamadadhuradhvareṣu ||

jātaḥ | agniḥ | rocate | cekitānaḥ | vājī | vipraḥ | kavi-śastaḥ | su-dānuḥ |
yam | devāsaḥ | īḍyam | viśva-vidam | havya-vāham | adadhuḥ | adhvareṣu ||3.29.7||

3.29.8a sīda hotaḥ sva u loke cikitvāntsādayā yajñaṁ sukṛtasya yonau |
3.29.8c devāvīrdevānhaviṣā yajāsyagne bṛhadyajamāne vayo dhāḥ ||

sīda | hotariti | sve | ūm̐ iti | loke | cikitvān | sādaya | yajñam | su-kṛtasya | yonau |
deva-avīḥ | devān | haviṣā | yajāsi | agne | bṛhat | yajamāne | vayaḥ | dhāḥ ||3.29.8||

3.29.9a kṛṇota dhūmaṁ vṛṣaṇaṁ sakhāyo'sredhanta itana vājamaccha |
3.29.9c ayamagniḥ pṛtanāṣāṭ suvīro yena devāso asahanta dasyūn ||

kṛṇota | dhūmam | vṛṣaṇam | sakhāyaḥ | asredhantaḥ | itana | vājam | accha |
ayam | agniḥ | pṛtanāṣāṭ | su-vīraḥ | yena | devāsaḥ | asahanta | dasyūn ||3.29.9||

3.29.10a ayaṁ te yonirṛtviyo yato jāto arocathāḥ |
3.29.10c taṁ jānannagna ā sīdāthā no vardhayā giraḥ ||

ayam | te | yoniḥ | ṛtviyaḥ | yataḥ | jātaḥ | arocathāḥ |
tam | jānan | agne | ā | sīda | atha | naḥ | vardhaya | giraḥ ||3.29.10||

3.29.11a tanūnapāducyate garbha āsuro narāśaṁso bhavati yadvijāyate |
3.29.11c mātariśvā yadamimīta mātari vātasya sargo abhavatsarīmaṇi ||

tanū-napāt | ucyate | garbhaḥ | āsuraḥ | narāśaṁsaḥ | bhavati | yat | vi-jāyate |
mātariśvā | yat | amimīta | mātari | vātasya | sargaḥ | abhavat | sarīmaṇi ||3.29.11||

3.29.12a sunirmathā nirmathitaḥ sunidhā nihitaḥ kaviḥ |
3.29.12c agne svadhvarā kṛṇu devāndevayate yaja ||

suniḥ-mathā | niḥ-mathitaḥ | su-nidhā | ni-hitaḥ | kaviḥ |
agne | su-adhvarā | kṛṇu | devān | deva-yate | yaja ||3.29.12||

3.29.13a ajījanannamṛtaṁ martyāso'sremāṇaṁ taraṇiṁ vīḻujambham |
3.29.13c daśa svasāro agruvaḥ samīcīḥ pumāṁsaṁ jātamabhi saṁ rabhante ||

ajījanan | amṛtam | martyāsaḥ | asremāṇam | taraṇim | vīḻu-jambham |
daśa | svasāraḥ | agruvaḥ | sam-īcīḥ | pumāṁsam | jātam | abhi | sam | rabhante ||3.29.13||

3.29.14a pra saptahotā sanakādarocata māturupasthe yadaśocadūdhani |
3.29.14c na ni miṣati suraṇo divedive yadasurasya jaṭharādajāyata ||

pra | sapta-hotā | sanakāt | arocata | mātuḥ | upa-sthe | yat | aśocat | ūdhani |
na | ni | miṣati | su-raṇaḥ | dive-dive | yat | asurasya | jaṭharāt | ajāyata ||3.29.14||

3.29.15a amitrāyudho marutāmiva prayāḥ prathamajā brahmaṇo viśvamidviduḥ |
3.29.15c dyumnavadbrahma kuśikāsa erira ekaeko dame agniṁ samīdhire ||

amitra-yudhaḥ | marutām-iva | pra-yāḥ | prathama-jāḥ | brahmaṇaḥ | viśvam | it | viduḥ |
dyumna-vat | brahma | kuśikāsaḥ | ā | īrire | ekaḥ-ekaḥ | dame | agnim | sam | īdhire ||3.29.15||

3.29.16a yadadya tvā prayati yajñe asminhotaścikitvo'vṛṇīmahīha |
3.29.16c dhruvamayā dhruvamutāśamiṣṭhāḥ prajānanvidvām̐ upa yāhi somam ||

yat | adya | tvā | pra-yati | yajñe | asmin | hotariti | cikitvaḥ | avṛṇīmahi | iha |
dhruvam | ayāḥ | dhruvam | uta | aśamiṣṭhāḥ | pra-jānan | vidvān | upa | yāhi | somam ||3.29.16||


3.30.1a icchanti tvā somyāsaḥ sakhāyaḥ sunvanti somaṁ dadhati prayāṁsi |
3.30.1c titikṣante abhiśastiṁ janānāmindra tvadā kaścana hi praketaḥ ||

icchanti | tvā | somyāsaḥ | sakhāyaḥ | sunvanti | somam | dadhati | prayāṁsi |
tatikṣante | abhi-śastim | janānām | indra | tvat | ā | kaḥ | cana | hi | pra-ketaḥ ||3.30.1||

3.30.2a na te dūre paramā cidrajāṁsyā tu pra yāhi harivo haribhyām |
3.30.2c sthirāya vṛṣṇe savanā kṛtemā yuktā grāvāṇaḥ samidhāne agnau ||

na | te | dūre | paramā | cit | rajāṁsi | ā | tu | pra | yāhi | hari-vaḥ | hari-bhyām |
sthirāya | vṛṣṇe | savanā | kṛtā | imā | yuktāḥ | grāvāṇaḥ | sam-idhāne | agnau ||3.30.2||

3.30.3a indraḥ suśipro maghavā tarutro mahāvrātastuvikūrmirṛghāvān |
3.30.3c yadugro dhā bādhito martyeṣu kva tyā te vṛṣabha vīryāṇi ||

indraḥ | su-śipraḥ | magha-vā | tarutraḥ | mahā-vrātaḥ | tuvi-kūrmiḥ | ṛghāvān |
yat | ugraḥ | dhāḥ | bādhitaḥ | martyeṣu | kva | tyā | te | vṛṣabha | vīryāṇi ||3.30.3||

3.30.4a tvaṁ hi ṣmā cyāvayannacyutānyeko vṛtrā carasi jighnamānaḥ |
3.30.4c tava dyāvāpṛthivī parvatāso'nu vratāya nimiteva tasthuḥ ||

tvam | hi | sma | cyavayan | acyutāni | ekaḥ | vṛtrā | carasi | jighnamānaḥ |
tava | dyāvāpṛthivī iti | parvatāsaḥ | anu | vratāya | nimitā-iva | tasthuḥ ||3.30.4||

3.30.5a utābhaye puruhūta śravobhireko dṛḻhamavado vṛtrahā san |
3.30.5c ime cidindra rodasī apāre yatsaṁgṛbhṇā maghavankāśiritte ||

uta | abhaye | puru-hūta | śravaḥ-bhiḥ | ekaḥ | dṛḻham | avadaḥ | vṛtra-hā | san |
ime iti | cit | indra | rodasī iti | apāre iti | yat | sam-gṛbhṇāḥ | magha-van | kāśiḥ | it | te ||3.30.5||

3.30.6a pra sū ta indra pravatā haribhyāṁ pra te vajraḥ pramṛṇannetu śatrūn |
3.30.6c jahi pratīco anūcaḥ parāco viśvaṁ satyaṁ kṛṇuhi viṣṭamastu ||

pra | su | te | indra | pra-vatā | hari-bhyām | pra | te | vajraḥ | pra-mṛṇan | etu | śatrūn |
jahi | pratīcaḥ | anūcaḥ | parācaḥ | viśvam | satyam | kṛṇuhi | viṣṭam | astu ||3.30.6||

3.30.7a yasmai dhāyuradadhā martyāyābhaktaṁ cidbhajate gehyaṁ saḥ |
3.30.7c bhadrā ta indra sumatirghṛtācī sahasradānā puruhūta rātiḥ ||

yasmai | dhāyuḥ | adadhāḥ | martyāya | abhaktam | cit | bhajate | gehyam | saḥ |
bhadrā | te | indra | su-matiḥ | ghṛtācī | sahasra-dānā | puru-hūta | rātiḥ ||3.30.7||

3.30.8a sahadānuṁ puruhūta kṣiyantamahastamindra saṁ piṇakkuṇārum |
3.30.8c abhi vṛtraṁ vardhamānaṁ piyārumapādamindra tavasā jaghantha ||

saha-dānum | puru-hūta | kṣiyantam | ahastam | indra | sam | piṇak | kuṇārum |
abhi | vṛtram | vardhamānam | piyārum | apādam | indra | tavasā | jaghantha ||3.30.8||

3.30.9a ni sāmanāmiṣirāmindra bhūmiṁ mahīmapārāṁ sadane sasattha |
3.30.9c astabhnāddyāṁ vṛṣabho antarikṣamarṣantvāpastvayeha prasūtāḥ ||

ni | sāmanām | iṣirām | indra | bhūmim | mahīm | apārām | sadane | sasattha |
astabhnāt | dyām | vṛṣabhaḥ | antarikṣam | arṣantu | āpaḥ | tvayā | iha | pra-sūtāḥ ||3.30.9||

3.30.10a alātṛṇo vala indra vrajo goḥ purā hantorbhayamāno vyāra |
3.30.10c sugānpatho akṛṇonniraje gāḥ prāvanvāṇīḥ puruhūtaṁ dhamantīḥ ||

alātṛṇaḥ | valaḥ | indra | vrajaḥ | goḥ | purā | hantoḥ | bhayamānaḥ | vi | āra |
su-gān | pathaḥ | akṛṇot | niḥ-aje | gāḥ | pra | āvan | vāṇīḥ | puru-hūtam | dhamantīḥ ||3.30.10||

3.30.11a eko dve vasumatī samīcī indra ā paprau pṛthivīmuta dyām |
3.30.11c utāntarikṣādabhi naḥ samīka iṣo rathīḥ sayujaḥ śūra vājān ||

ekaḥ | dve iti | vasumatī iti vasu-matī | samīcī iti sam-īcī | indraḥ | ā | paprau | pṛthivīm | uta | dyām |
uta | antarikṣāt | abhi | naḥ | sam-īke | iṣaḥ | rathīḥ | sa-yujaḥ | śūra | vājān ||3.30.11||

3.30.12a diśaḥ sūryo na mināti pradiṣṭā divedive haryaśvaprasūtāḥ |
3.30.12c saṁ yadānaḻadhvana ādidaśvairvimocanaṁ kṛṇute tattvasya ||

diśaḥ | sūryaḥ | na | mināti | pra-diṣṭāḥ | dive-dive | haryaśva-prasūtāḥ |
sam | yat | ānaṭ | adhvanaḥ | āt | it | aśvaiḥ | vi-mocanam | kṛṇute | tat | tu | asya ||3.30.12||

3.30.13a didṛkṣanta uṣaso yāmannaktorvivasvatyā mahi citramanīkam |
3.30.13c viśve jānanti mahinā yadāgādindrasya karma sukṛtā purūṇi ||

didṛkṣante | uṣasaḥ | yāman | aktoḥ | vivasvatyāḥ | mahi | citram | anīkam |
viśve | jānanti | mahinā | yat | ā | agāt | indrasya | karma | su-kṛtā | purūṇi ||3.30.13||

3.30.14a mahi jyotirnihitaṁ vakṣaṇāsvāmā pakvaṁ carati bibhratī gauḥ |
3.30.14c viśvaṁ svādma saṁbhṛtamusriyāyāṁ yatsīmindro adadhādbhojanāya ||

mahi | jyotiḥ | ni-hitam | vakṣaṇāsu | āmā | pakvam | carati | bibhratī | gauḥ |
viśvam | svādma | sam-bhṛtam | usriyāyām | yat | sīm | indraḥ | adadhāt | bhojanāya ||3.30.14||

3.30.15a indra dṛhya yāmakośā abhūvanyajñāya śikṣa gṛṇate sakhibhyaḥ |
3.30.15c durmāyavo durevā martyāso niṣaṅgiṇo ripavo hantvāsaḥ ||

indra | dṛhya | yāma-kośāḥ | abhūvan | yajñāya | śikṣa | gṛṇate | sakhi-bhyaḥ |
duḥ-māyavaḥ | duḥ-evāḥ | martyāsaḥ | niṣaṅgiṇaḥ | ripavaḥ | hantvāsaḥ ||3.30.15||

3.30.16a saṁ ghoṣaḥ śṛṇve'vamairamitrairjahī nyeṣvaśaniṁ tapiṣṭhām |
3.30.16c vṛścemadhastādvi rujā sahasva jahi rakṣo maghavanrandhayasva ||

sam | ghoṣaḥ | śṛṇve | avamaiḥ | amitraiḥ | jahi | ni | eṣu | aśanim | tapiṣṭhām |
vṛśca | īm | adhastāt | vi | ruja | sahasva | jahi | rakṣaḥ | magha-van | randhayasva ||3.30.16||

3.30.17a udvṛha rakṣaḥ sahamūlamindra vṛścā madhyaṁ pratyagraṁ śṛṇīhi |
3.30.17c ā kīvataḥ salalūkaṁ cakartha brahmadviṣe tapuṣiṁ hetimasya ||

ut | vṛha | rakṣaḥ | saha-mūlam | indra | vṛśca | madhyam | prati | agram | śṛṇīhi |
ā | kīvataḥ | salalūkam | cakartha | brahma-dviṣe | tapuṣim | hetim | asya ||3.30.17||

3.30.18a svastaye vājibhiśca praṇetaḥ saṁ yanmahīriṣa āsatsi pūrvīḥ |
3.30.18c rāyo vantāro bṛhataḥ syāmāsme astu bhaga indra prajāvān ||

svastaye | vāji-bhiḥ | ca | pranetariti pra-netaḥ | sam | yat | mahīḥ | iṣaḥ | ā-satsi | pūrvīḥ |
rāyaḥ | vantāraḥ | bṛhataḥ | syāma | asme iti | astu | bhagaḥ | indra | prajā-vān ||3.30.18||

3.30.19a ā no bhara bhagamindra dyumantaṁ ni te deṣṇasya dhīmahi prareke |
3.30.19c ūrva iva paprathe kāmo asme tamā pṛṇa vasupate vasūnām ||

ā | naḥ | bhara | bhagam | indra | dyu-mantam | ni | te | deṣṇasya | dhīmahi | pra-reke |
ūrvaḥ-iva | paprathe | kāmaḥ | asme iti | tam | ā | pṛṇa | vasu-pate | vasūnām ||3.30.19||

3.30.20a imaṁ kāmaṁ mandayā gobhiraśvaiścandravatā rādhasā paprathaśca |
3.30.20c svaryavo matibhistubhyaṁ viprā indrāya vāhaḥ kuśikāso akran ||

imam | kāmam | mandaya | go-bhiḥ | aśvaiḥ | candra-vatā | rādhasā | paprathaḥ | ca |
svaḥ-yavaḥ | mati-bhiḥ | tubhyam | viprāḥ | indrāya | vāhaḥ | kuśikāsaḥ | akran ||3.30.20||

3.30.21a ā no gotrā dardṛhi gopate gāḥ samasmabhyaṁ sanayo yantu vājāḥ |
3.30.21c divakṣā asi vṛṣabha satyaśuṣmo'smabhyaṁ su maghavanbodhi godāḥ ||

ā | naḥ | gotrā | dardṛhi | go-pate | gāḥ | sam | asmabhyam | sanayaḥ | yantu | vājāḥ |
divakṣāḥ | asi | vṛṣabha | satya-śuṣmaḥ | asmabhyam | su | magha-van | bodhi | go-dāḥ ||3.30.21||

3.30.22a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.30.22c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.30.22||


3.31.1a śāsadvahnirduhiturnaptyaṁ gādvidvām̐ ṛtasya dīdhitiṁ saparyan |
3.31.1c pitā yatra duhituḥ sekamṛñjantsaṁ śagmyena manasā dadhanve ||

śāsat | vahniḥ | duhituḥ | naptyam | gāt | vidvān | ṛtasya | dīdhitim | saparyan |
pitā | yatra | duhituḥ | sekam | ṛñjan | sam | śagmyena | manasā | dadhanve ||3.31.1||

3.31.2a na jāmaye tānvo rikthamāraikcakāra garbhaṁ saniturnidhānam |
3.31.2c yadī mātaro janayanta vahnimanyaḥ kartā sukṛtoranya ṛndhan ||

na | jāmaye | tānvaḥ | riktham | araik | cakāra | garbham | sanituḥ | ni-dhānam |
yadi | mātaraḥ | janayanta | vahnim | anyaḥ | kartā | su-kṛtoḥ | anyaḥ | ṛndhan ||3.31.2||

3.31.3a agnirjajñe juhvā rejamāno mahasputrām̐ aruṣasya prayakṣe |
3.31.3c mahāngarbho mahyā jātameṣāṁ mahī pravṛddharyaśvasya yajñaiḥ ||

agniḥ | jajñe | juhvā | rejamānaḥ | mahaḥ | putrān | aruṣasya | pra-yakṣe |
mahān | garbhaḥ | mahi | ā | jātam | eṣām | mahī | pra-vṛt | hari-aśvasya | yajñaiḥ ||3.31.3||

3.31.4a abhi jaitrīrasacanta spṛdhānaṁ mahi jyotistamaso nirajānan |
3.31.4c taṁ jānatīḥ pratyudāyannuṣāsaḥ patirgavāmabhavadeka indraḥ ||

abhi | jaitrīḥ | asacanta | spṛdhānam | mahi | jyotiḥ | tamasaḥ | niḥ | ajānan |
tam | jānatīḥ | prati | ut | āyan | uṣasaḥ | patiḥ | gavām | abhavat | ekaḥ | indraḥ ||3.31.4||

3.31.5a vīḻau satīrabhi dhīrā atṛndanprācāhinvanmanasā sapta viprāḥ |
3.31.5c viśvāmavindanpathyāmṛtasya prajānannittā namasā viveśa ||

vīḻau | satīḥ | abhi | dhīrāḥ | atṛndan | prācā | ahinvan | manasā | sapta | viprāḥ |
viśvām | avindan | pathyām | ṛtasya | pra-jānan | it | tā | namasā | ā | viveśa ||3.31.5||

3.31.6a vidadyadī saramā rugṇamadrermahi pāthaḥ pūrvyaṁ sadhryakkaḥ |
3.31.6c agraṁ nayatsupadyakṣarāṇāmacchā ravaṁ prathamā jānatī gāt ||

vidat | yadi | saramā | rugṇam | adreḥ | mahi | pāthaḥ | pūrvyam | sadhryak | kariti kaḥ |
agram | nayat | su-padī | akṣarāṇām | accha | ravam | prathamā | jānatī | gāt ||3.31.6||

3.31.7a agacchadu vipratamaḥ sakhīyannasūdayatsukṛte garbhamadriḥ |
3.31.7c sasāna maryo yuvabhirmakhasyannathābhavadaṅgirāḥ sadyo arcan ||

agacchat | ūm̐ iti | vipra-tamaḥ | sakhi-yan | asūdayat | su-kṛte | garbham | adriḥ |
sasāna | maryaḥ | yuva-bhiḥ | makhasyan | atha | abhavat | aṅgirāḥ | sadyaḥ | arcan ||3.31.7||

3.31.8a sataḥsataḥ pratimānaṁ purobhūrviśvā veda janimā hanti śuṣṇam |
3.31.8c pra ṇo divaḥ padavīrgavyurarcantsakhā sakhīm̐ramuñcanniravadyāt ||

sataḥ-sataḥ | prati-mānam | puraḥ-bhūḥ | viśvā | veda | janima | hanti | śuṣṇam |
pra | naḥ | divaḥ | pada-vīḥ | gavyuḥ | arcan | sakhā | sakhīn | amuñcat | niḥ | avadyāt ||3.31.8||

3.31.9a ni gavyatā manasā sedurarkaiḥ kṛṇvānāso amṛtatvāya gātum |
3.31.9c idaṁ cinnu sadanaṁ bhūryeṣāṁ yena māsām̐ asiṣāsannṛtena ||

ni | gavyatā | manasā | seduḥ | arkaiḥ | kṛṇvānāsaḥ | amṛta-tvāya | gātum |
idam | cit | nu | sadanam | bhūri | eṣām | yena | māsān | asisāsan | ṛtena ||3.31.9||

3.31.10a saṁpaśyamānā amadannabhi svaṁ payaḥ pratnasya retaso dughānāḥ |
3.31.10c vi rodasī atapadghoṣa eṣāṁ jāte niṣṭhāmadadhurgoṣu vīrān ||

sam-paśyamānāḥ | amadan | abhi | svam | payaḥ | pratnasya | retasaḥ | dughānāḥ |
vi | rodasī iti | atapat | ghoṣaḥ | eṣām | jāte | niḥ-sthām | adadhuḥ | goṣu | vīrān ||3.31.10||

3.31.11a sa jātebhirvṛtrahā sedu havyairudusriyā asṛjadindro arkaiḥ |
3.31.11c urūcyasmai ghṛtavadbharantī madhu svādma duduhe jenyā gauḥ ||

saḥ | jātebhiḥ | vṛtra-hā | saḥ | it | ūm̐ iti | havyaiḥ | ut | usriyāḥ | asṛjat | indraḥ | arkaiḥ |
urūcī | asmai | ghṛta-vat | bharantī | madhu | svādma | duduhe | jenyā | gauḥ ||3.31.11||

3.31.12a pitre ciccakruḥ sadanaṁ samasmai mahi tviṣīmatsukṛto vi hi khyan |
3.31.12c viṣkabhnantaḥ skambhanenā janitrī āsīnā ūrdhvaṁ rabhasaṁ vi minvan ||

pitre | cit | cakruḥ | sadanam | sam | asmai | mahi | tviṣi-mat | su-kṛtaḥ | vi | hi | khyan |
vi-skabhnantaḥ | skambhanena | janitrī iti | āsīnāḥ | ūrdhvam | rabhasam | vi | minvan ||3.31.12||

3.31.13a mahī yadi dhiṣaṇā śiśnathe dhātsadyovṛdhaṁ vibhvaṁ rodasyoḥ |
3.31.13c giro yasminnanavadyāḥ samīcīrviśvā indrāya taviṣīranuttāḥ ||

mahī | yadi | dhiṣaṇā | śiśnathe | dhāt | sadyaḥ-vṛdham | vi-bhvam | rodasyoḥ |
giraḥ | yasmin | anavadyāḥ | sam-īcīḥ | viśvāḥ | indrāya | taviṣīḥ | anuttāḥ ||3.31.13||

3.31.14a mahyā te sakhyaṁ vaśmi śaktīrā vṛtraghne niyuto yanti pūrvīḥ |
3.31.14c mahi stotramava āganma sūrerasmākaṁ su maghavanbodhi gopāḥ ||

mahi | ā | te | sakhyam | vaśmi | śaktīḥ | ā | vṛtra-ghne | ni-yutaḥ | yanti | pūrvīḥ |
mahi | stotram | avaḥ | ā | aganma | sūreḥ | asmākam | su | magha-van | bodhi | gopāḥ ||3.31.14||

3.31.15a mahi kṣetraṁ puru ścandraṁ vividvānāditsakhibhyaścarathaṁ samairat |
3.31.15c indro nṛbhirajanaddīdyānaḥ sākaṁ sūryamuṣasaṁ gātumagnim ||

mahi | kṣetram | puru | candram | vividvān | āt | it | sakhi-bhyaḥ | caratham | sam | airat |
indraḥ | nṛ-bhiḥ | ajanat | dīdyānaḥ | sākam | sūryam | uṣasam | gātum | agnim ||3.31.15||

3.31.16a apaścideṣa vibhvo damūnāḥ pra sadhrīcīrasṛjadviśvaścandrāḥ |
3.31.16c madhvaḥ punānāḥ kavibhiḥ pavitrairdyubhirhinvantyaktubhirdhanutrīḥ ||

apaḥ | cit | eṣaḥ | vi-bhvaḥ | damūnāḥ | pra | sadhrīcīḥ | asṛjat | viśva-candrāḥ |
madhvaḥ | punānāḥ | kavi-bhiḥ | pavitraiḥ | dyu-bhiḥ | hinvanti | aktu-bhiḥ | dhanutrīḥ ||3.31.16||

3.31.17a anu kṛṣṇe vasudhitī jihāte ubhe sūryasya maṁhanā yajatre |
3.31.17c pari yatte mahimānaṁ vṛjadhyai sakhāya indra kāmyā ṛjipyāḥ ||

anu | kṛṣṇe iti | vasudhitī iti vasu-dhitī | jihāte iti | ubhe iti | sūryasya | maṁhanā | yajatre iti |
pari | yat | te | mahimānam | vṛjadhyai | sakhāyaḥ | indra | kāmyāḥ | ṛjipyāḥ ||3.31.17||

3.31.18a patirbhava vṛtrahantsūnṛtānāṁ girāṁ viśvāyurvṛṣabho vayodhāḥ |
3.31.18c ā no gahi sakhyebhiḥ śivebhirmahānmahībhirūtibhiḥ saraṇyan ||

patiḥ | bhava | vṛtra-han | sūnṛtānām | girām | viśva-āyuḥ | vṛṣabhaḥ | vayaḥ-dhāḥ |
ā | naḥ | gahi | sakhyebhiḥ | śivebhiḥ | mahān | mahībhiḥ | ūti-bhiḥ | saraṇyan ||3.31.18||

3.31.19a tamaṅgirasvannamasā saparyannavyaṁ kṛṇomi sanyase purājām |
3.31.19c druho vi yāhi bahulā adevīḥ svaśca no maghavantsātaye dhāḥ ||

tam | aṅgirasvat | namasā | saparyan | navyam | kṛṇomi | sanyase | purā-jām |
druhaḥ | vi | yāhi | bahulāḥ | adevīḥ | svariti svaḥ | ca | naḥ | magha-van | sātaye | dhāḥ ||3.31.19||

3.31.20a mihaḥ pāvakāḥ pratatā abhūvantsvasti naḥ pipṛhi pāramāsām |
3.31.20c indra tvaṁ rathiraḥ pāhi no riṣo makṣūmakṣū kṛṇuhi gojito naḥ ||

mihaḥ | pāvakāḥ | pra-tatāḥ | abhūvan | svasti | naḥ | pipṛhi | pāram | āsām |
indra | tvam | rathiraḥ | pāhi | naḥ | riṣaḥ | makṣu-makṣu | kṛṇuhi | go-jitaḥ | naḥ ||3.31.20||

3.31.21a adediṣṭa vṛtrahā gopatirgā antaḥ kṛṣṇām̐ aruṣairdhāmabhirgāt |
3.31.21c pra sūnṛtā diśamāna ṛtena duraśca viśvā avṛṇodapa svāḥ ||

adediṣṭa | vṛtra-hā | go-patiḥ | gāḥ | antariti | kṛṣṇān | aruṣaiḥ | dhāma-bhiḥ | gāt |
pra | sūnṛtāḥ | diśamānaḥ | ṛtena | duraḥ | ca | viśvāḥ | avṛṇot | apa | svāḥ ||3.31.21||

3.31.22a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.31.22c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.31.22||


3.32.1a indra somaṁ somapate pibemaṁ mādhyaṁdinaṁ savanaṁ cāru yatte |
3.32.1c prapruthyā śipre maghavannṛjīṣinvimucyā harī iha mādayasva ||

indra | somam | soma-pate | piba | imam | mādhyaṁdinam | savanam | cāru | yat | te |
pra-pruthya | śipre iti | magha-van | ṛjīṣin | vi-mucya | harī iti | iha | mādayasva ||3.32.1||

3.32.2a gavāśiraṁ manthinamindra śukraṁ pibā somaṁ rarimā te madāya |
3.32.2c brahmakṛtā mārutenā gaṇena sajoṣā rudraistṛpadā vṛṣasva ||

go-āśiram | manthinam | indra | śukram | piba | somam | rarima | te | madāya |
brahma-kṛtā | mārutena | gaṇena | sa-joṣāḥ | rudraiḥ | tṛpat | ā | vṛṣasva ||3.32.2||

3.32.3a ye te śuṣmaṁ ye taviṣīmavardhannarcanta indra marutasta ojaḥ |
3.32.3c mādhyaṁdine savane vajrahasta pibā rudrebhiḥ sagaṇaḥ suśipra ||

ye | te | śuṣmam | ye | taviṣīm | avardhan | arcantaḥ | indra | marutaḥ | te | ojaḥ |
mādhyaṁdine | savane | vajra-hasta | piba | rudrebhiḥ | sa-gaṇaḥ | su-śipra ||3.32.3||

3.32.4a ta innvasya madhumadvivipra indrasya śardho maruto ya āsan |
3.32.4c yebhirvṛtrasyeṣito vivedāmarmaṇo manyamānasya marma ||

te | it | nu | asya | madhu-mat | vivipre | indrasya | śardhaḥ | marutaḥ | ye | āsan |
yebhiḥ | vṛtrasya | iṣitaḥ | viveda | amarmaṇaḥ | manyamānasya | marma ||3.32.4||

3.32.5a manuṣvadindra savanaṁ juṣāṇaḥ pibā somaṁ śaśvate vīryāya |
3.32.5c sa ā vavṛtsva haryaśva yajñaiḥ saraṇyubhirapo arṇā sisarṣi ||

manuṣvat | indra | savanam | juṣāṇaḥ | piba | somam | śaśvate | vīryāya |
saḥ | ā | vavṛtsva | hari-aśva | yajñaiḥ | saraṇyu-bhiḥ | apaḥ | arṇā | sisarṣi ||3.32.5||

3.32.6a tvamapo yaddha vṛtraṁ jaghanvām̐ atyām̐ iva prāsṛjaḥ sartavājau |
3.32.6c śayānamindra caratā vadhena vavrivāṁsaṁ pari devīradevam ||

tvam | apaḥ | yat | ha | vṛtram | jaghanvān | atyān-iva | pra | asṛjaḥ | sartavai | ājau |
śayānam | indra | caratā | vadhena | vavri-vāṁsam | pari | devīḥ | adevam ||3.32.6||

3.32.7a yajāma innamasā vṛddhamindraṁ bṛhantamṛṣvamajaraṁ yuvānam |
3.32.7c yasya priye mamaturyajñiyasya na rodasī mahimānaṁ mamāte ||

yajāmaḥ | it | namasā | vṛddham | indram | bṛhantam | ṛṣvam | ajaram | yuvānam |
yasya | priye iti | mamatuḥ | yajñiyasya | na | rodasī iti | mahimānam | mamāte iti ||3.32.7||

3.32.8a indrasya karma sukṛtā purūṇi vratāni devā na minanti viśve |
3.32.8c dādhāra yaḥ pṛthivīṁ dyāmutemāṁ jajāna sūryamuṣasaṁ sudaṁsāḥ ||

indrasya | karma | su-kṛtā | purūṇi | vratāni | devāḥ | na | minanti | viśve |
dādhāra | yaḥ | pṛthivīm | dyām | uta | imām | jajāna | sūryam | uṣasam | su-daṁsāḥ ||3.32.8||

3.32.9a adrogha satyaṁ tava tanmahitvaṁ sadyo yajjāto apibo ha somam |
3.32.9c na dyāva indra tavasasta ojo nāhā na māsāḥ śarado varanta ||

adrogha | satyam | tava | tat | mahi-tvam | sadyaḥ | yat | jātaḥ | apibaḥ | ha | somam |
na | dyāvaḥ | indra | tavasaḥ | te | ojaḥ | na | ahā | na | māsāḥ | śaradaḥ | varanta ||3.32.9||

3.32.10a tvaṁ sadyo apibo jāta indra madāya somaṁ parame vyoman |
3.32.10c yaddha dyāvāpṛthivī āviveśīrathābhavaḥ pūrvyaḥ kārudhāyāḥ ||

tvam | sadyaḥ | apibaḥ | jātaḥ | indra | madāya | somam | parame | vi-oman |
yat | ha | dyāvāpṛthivī iti | ā | aviveśīḥ | atha | abhavaḥ | pūrvyaḥ | kāru-dhāyāḥ ||3.32.10||

3.32.11a ahannahiṁ pariśayānamarṇa ojāyamānaṁ tuvijāta tavyān |
3.32.11c na te mahitvamanu bhūdadha dyauryadanyayā sphigyā kṣāmavasthāḥ ||

ahan | ahim | pari-śayānam | arṇaḥ | ojāyamānam | tuvi-jāta | tavyān |
na | te | mahi-tvam | anu | bhūt | adha | dyauḥ | yat | anyayā | sphigyā | kṣām | avasthāḥ ||3.32.11||

3.32.12a yajño hi ta indra vardhano bhūduta priyaḥ sutasomo miyedhaḥ |
3.32.12c yajñena yajñamava yajñiyaḥ sanyajñaste vajramahihatya āvat ||

yajñaḥ | hi | te | indra | vardhanaḥ | bhūt | uta | priyaḥ | suta-somaḥ | miyedhaḥ |
yajñena | yajñam | ava | yajñiyaḥ | san | yajñaḥ | te | vajram | ahi-hatye | āvat ||3.32.12||

3.32.13a yajñenendramavasā cakre arvāgainaṁ sumnāya navyase vavṛtyām |
3.32.13c yaḥ stomebhirvāvṛdhe pūrvyebhiryo madhyamebhiruta nūtanebhiḥ ||

yajñena | indram | avasā | ā | cakre | arvāk | ā | enam | sumnāya | navyase | vavṛtyām |
yaḥ | stomebhiḥ | vavṛdhe | pūrvyebhiḥ | yaḥ | madhyamebhiḥ | uta | nūtanebhiḥ ||3.32.13||

3.32.14a viveṣa yanmā dhiṣaṇā jajāna stavai purā pāryādindramahnaḥ |
3.32.14c aṁhaso yatra pīparadyathā no nāveva yāntamubhaye havante ||

viveṣa | yat | mā | dhiṣaṇā | jajāna | stavai | purā | pāryāt | indram | ahnaḥ |
aṁhasaḥ | yatra | pīparat | yathā | naḥ | nāvā-iva | yāntam | ubhaye | havante ||3.32.14||

3.32.15a āpūrṇo asya kalaśaḥ svāhā sekteva kośaṁ sisice pibadhyai |
3.32.15c samu priyā āvavṛtranmadāya pradakṣiṇidabhi somāsa indram ||

ā-pūrṇaḥ | asya | kalaśaḥ | svāhā | sektā-iva | kośam | sisice | pibadhyai |
sam | ūm̐ iti | priyāḥ | ā | avavṛtran | madāya | pra-dakṣiṇit | abhi | somāsaḥ | indram ||3.32.15||

3.32.16a na tvā gabhīraḥ puruhūta sindhurnādrayaḥ pari ṣanto varanta |
3.32.16c itthā sakhibhya iṣito yadindrā dṛḻhaṁ cidarujo gavyamūrvam ||

na | tvā | gabhīraḥ | puru-hūta | sindhuḥ | na | adrayaḥ | pari | santaḥ | varanta |
itthā | sakhi-bhyaḥ | iṣitaḥ | yat | indra | ā | dṛḻham | cit | arujaḥ | gavyam | ūrvam ||3.32.16||

3.32.17a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.32.17c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.32.17||


3.33.1a pra parvatānāmuśatī upasthādaśve iva viṣite hāsamāne |
3.33.1c gāveva śubhre mātarā rihāṇe vipāṭ chutudrī payasā javete ||

pra | parvatānām | uśatī iti | upa-sthāt | aśve ivetyaśve-iva | visite iti vi-site | hāsamāne iti |
gāvā-iva | śubhre iti | mātarā | rihāṇe iti | vi-pāṭ | śutudrī | payasā | javete iti ||3.33.1||

3.33.2a indreṣite prasavaṁ bhikṣamāṇe acchā samudraṁ rathyeva yāthaḥ |
3.33.2c samārāṇe ūrmibhiḥ pinvamāne anyā vāmanyāmapyeti śubhre ||

indreṣite itīndra-iṣite | pra-savam | bhikṣamāṇe iti | accha | samudram | rathyā-iva | yāthaḥ |
samārāṇe iti sam-ārāṇe | ūrmi-bhiḥ | pinvamāne iti | anyā | vām | anyām | api | eti | śubhre iti ||3.33.2||

3.33.3a acchā sindhuṁ mātṛtamāmayāsaṁ vipāśamurvīṁ subhagāmaganma |
3.33.3c vatsamiva mātarā saṁrihāṇe samānaṁ yonimanu saṁcarantī ||

accha | sindhum | mātṛ-tamām | ayāsam | vi-pāśam | urvīm | su-bhagām | aganma |
vatsam-iva | mātarā | saṁrihāṇe iti sam-rihāṇe | samānam | yonim | anu | saṁcarantī iti sam-carantī ||3.33.3||

3.33.4a enā vayaṁ payasā pinvamānā anu yoniṁ devakṛtaṁ carantīḥ |
3.33.4c na vartave prasavaḥ sargataktaḥ kiṁyurvipro nadyo johavīti ||

enā | vayam | payasā | pinvamānāḥ | anu | yonim | deva-kṛtam | carantīḥ |
na | vartave | pra-savaḥ | sarga-taktaḥ | kim-yuḥ | vipraḥ | nadyaḥ | johavīti ||3.33.4||

3.33.5a ramadhvaṁ me vacase somyāya ṛtāvarīrupa muhūrtamevaiḥ |
3.33.5c pra sindhumacchā bṛhatī manīṣāvasyurahve kuśikasya sūnuḥ ||

ramadhvam | me | vacase | somyāya | ṛta-varīḥ | upa | muhūrtam | evaiḥ |
pra | sindhum | accha | bṛhatī | manīṣā | avasyuḥ | ahve | kuśikasya | sūnuḥ ||3.33.5||

3.33.6a indro asmām̐ aradadvajrabāhurapāhanvṛtraṁ paridhiṁ nadīnām |
3.33.6c devo'nayatsavitā supāṇistasya vayaṁ prasave yāma urvīḥ ||

indraḥ | asmān | aradat | vajra-bāhuḥ | apa | ahan | vṛtram | pari-dhim | nadīnām |
devaḥ | anayat | savitā | su-pāṇiḥ | tasya | vayam | pra-save | yāmaḥ | urvīḥ ||3.33.6||

3.33.7a pravācyaṁ śaśvadhā vīryaṁ tadindrasya karma yadahiṁ vivṛścat |
3.33.7c vi vajreṇa pariṣado jaghānāyannāpo'yanamicchamānāḥ ||

pra-vācyam | śaśvadhā | vīryam | tat | indrasya | karma | yat | ahim | vi-vṛścat |
vi | vajreṇa | pari-sadaḥ | jaghāna | āyan | āpaḥ | ayanam | icchamānāḥ ||3.33.7||

3.33.8a etadvaco jaritarmāpi mṛṣṭhā ā yatte ghoṣānuttarā yugāni |
3.33.8c uktheṣu kāro prati no juṣasva mā no ni kaḥ puruṣatrā namaste ||

etat | vacaḥ | jaritaḥ | mā | api | mṛṣṭhāḥ | ā | yat | te | ghoṣān | ut-tarā | yugāni |
uktheṣu | kāro iti | prati | naḥ | juṣasva | mā | naḥ | ni | kariti kaḥ | puruṣa-trā | namaḥ | te ||3.33.8||

3.33.9a o ṣu svasāraḥ kārave śṛṇota yayau vo dūrādanasā rathena |
3.33.9c ni ṣū namadhvaṁ bhavatā supārā adhoakṣāḥ sindhavaḥ srotyābhiḥ ||

o iti | su | svasāraḥ | kārave | śṛṇota | yayau | vaḥ | dūrāt | anasā | rathena |
ni | su | namadhvam | bhavata | su-pārāḥ | adhaḥ-akṣāḥ | sindhavaḥ | srotyābhiḥ ||3.33.9||

3.33.10a ā te kāro śṛṇavāmā vacāṁsi yayātha dūrādanasā rathena |
3.33.10c ni te naṁsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te ||

ā | te | kāro iti | śṛṇavāma | vacāṁsi | yayātha | dūrāt | anasā | rathena |
ni | te | naṁsai | pīpyānā-iva | yoṣā | maryāya-iva | kanyā | śaśvacai | ta iti te ||3.33.10||

3.33.11a yadaṅga tvā bharatāḥ saṁtareyurgavyangrāma iṣita indrajūtaḥ |
3.33.11c arṣādaha prasavaḥ sargatakta ā vo vṛṇe sumatiṁ yajñiyānām ||

yat | aṅga | tvā | bharatāḥ | sam-tareyuḥ | gavyan | grāmaḥ | iṣitaḥ | indra-jūtaḥ |
arṣāt | aha | pra-savaḥ | sarga-taktaḥ | ā | vaḥ | vṛṇe | su-matim | yajñiyānām ||3.33.11||

3.33.12a atāriṣurbharatā gavyavaḥ samabhakta vipraḥ sumatiṁ nadīnām |
3.33.12c pra pinvadhvamiṣayantīḥ surādhā ā vakṣaṇāḥ pṛṇadhvaṁ yāta śībham ||

atāriṣuḥ | bharatāḥ | gavyavaḥ | sam | abhakta | vipraḥ | su-matim | nadīnām |
pra | pinvadhvam | iṣayantīḥ | su-rādhāḥ | ā | vakṣaṇāḥ | pṛṇadhvam | yāta | śībham ||3.33.12||

3.33.13a udva ūrmiḥ śamyā hantvāpo yoktrāṇi muñcata |
3.33.13c māduṣkṛtau vyenasāghnyau śūnamāratām ||

ut | vaḥ | ūrmiḥ | śamyāḥ | hantu | āpaḥ | yoktrāṇi | muñcata |
mā | aduḥ-kṛtau | vi-enasā | aghnyau | śūnam | ā | aratām ||3.33.13||


3.34.1a indraḥ pūrbhidātiraddāsamarkairvidadvasurdayamāno vi śatrūn |
3.34.1c brahmajūtastanvā vāvṛdhāno bhūridātra āpṛṇadrodasī ubhe ||

indraḥ | pūḥ-bhit | ā | atirat | dāsam | arkaiḥ | vidat-vasuḥ | dayamānaḥ | vi | śatrūn |
brahma-jūtaḥ | tanvā | vavṛdhānaḥ | bhūri-dātraḥ | ā | apṛṇat | rodasī iti | ubhe iti ||3.34.1||

3.34.2a makhasya te taviṣasya pra jūtimiyarmi vācamamṛtāya bhūṣan |
3.34.2c indra kṣitīnāmasi mānuṣīṇāṁ viśāṁ daivīnāmuta pūrvayāvā ||

makhasya | te | taviṣasya | pra | jūtim | iyarmi | vācam | amṛtāya | bhūṣan |
indra | kṣitīnām | asi | mānuṣīṇām | viśām | daivīnām | uta | pūrva-yāvā ||3.34.2||

3.34.3a indro vṛtramavṛṇocchardhanītiḥ pra māyināmaminādvarpaṇītiḥ |
3.34.3c ahanvyaṁsamuśadhagvaneṣvāvirdhenā akṛṇodrāmyāṇām ||

indraḥ | vṛtram | avṛṇot | śardha-nītiḥ | pra | māyinām | amināt | varpa-nītiḥ |
ahan | vi-aṁsam | uśadhak | vaneṣu | āviḥ | dhenāḥ | akṛṇot | rāmyāṇām ||3.34.3||

3.34.4a indraḥ svarṣā janayannahāni jigāyośigbhiḥ pṛtanā abhiṣṭiḥ |
3.34.4c prārocayanmanave ketumahnāmavindajjyotirbṛhate raṇāya ||

indraḥ | svaḥ-sāḥ | janayan | ahāni | jigāya | uśik-bhiḥ | pṛtanāḥ | abhiṣṭiḥ |
pra | arocayat | manave | ketum | ahnām | avindat | jyotiḥ | bṛhate | raṇāya ||3.34.4||

3.34.5a indrastujo barhaṇā ā viveśa nṛvaddadhāno naryā purūṇi |
3.34.5c acetayaddhiya imā jaritre premaṁ varṇamatiracchukramāsām ||

indraḥ | tujaḥ | barhaṇāḥ | ā | viveśa | nṛ-vat | dadhānaḥ | naryā | purūṇi |
acetayat | dhiyaḥ | imāḥ | jaritre | pra | imam | varṇam | atirat | śukram | āsām ||3.34.5||

3.34.6a maho mahāni panayantyasyendrasya karma sukṛtā purūṇi |
3.34.6c vṛjanena vṛjināntsaṁ pipeṣa māyābhirdasyūm̐rabhibhūtyojāḥ ||

mahaḥ | mahāni | panayanti | asya | indrasya | karma | su-kṛtā | purūṇi |
vṛjanena | vṛjinān | sam | pipeṣa | māyābhiḥ | dasyūn | abhibhūti-ojāḥ ||3.34.6||

3.34.7a yudhendro mahnā varivaścakāra devebhyaḥ satpatiścarṣaṇiprāḥ |
3.34.7c vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayo gṛṇanti ||

yudhā | indraḥ | mahnā | varivaḥ | cakāra | devebhyaḥ | sat-patiḥ | carṣaṇi-prāḥ |
vivasvataḥ | sadane | asya | tāni | viprāḥ | ukthebhiḥ | kavayaḥ | gṛṇanti ||3.34.7||

3.34.8a satrāsāhaṁ vareṇyaṁ sahodāṁ sasavāṁsaṁ svarapaśca devīḥ |
3.34.8c sasāna yaḥ pṛthivīṁ dyāmutemāmindraṁ madantyanu dhīraṇāsaḥ ||

satrā-saham | vareṇyam | sahaḥ-dām | sasavāṁsam | svaḥ | apaḥ | ca | devīḥ |
sasāna | yaḥ | pṛthivīm | dyām | uta | imām | indram | madanti | anu | dhī-raṇāsaḥ ||3.34.8||

3.34.9a sasānātyām̐ uta sūryaṁ sasānendraḥ sasāna purubhojasaṁ gām |
3.34.9c hiraṇyayamuta bhogaṁ sasāna hatvī dasyūnprāryaṁ varṇamāvat ||

sasāna | atyān | uta | sūryam | sasāna | indraḥ | sasāna | puru-bhojasam | gām |
hiraṇyayam | uta | bhogam | sasāna | hatvī | dasyūn | pra | āryam | varṇam | āvat ||3.34.9||

3.34.10a indra oṣadhīrasanodahāni vanaspatīm̐rasanodantarikṣam |
3.34.10c bibheda valaṁ nunude vivāco'thābhavaddamitābhikratūnām ||

indraḥ | oṣadhīḥ | asanot | ahāni | vanaspatīn | asanot | antarikṣam |
bibheda | valam | nunude | vi-vācaḥ | atha | abhavat | damitā | abhi-kratūnām ||3.34.10||

3.34.11a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.34.11c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.34.11||


3.35.1a tiṣṭhā harī ratha ā yujyamānā yāhi vāyurna niyuto no accha |
3.35.1c pibāsyandho abhisṛṣṭo asme indra svāhā rarimā te madāya ||

tiṣṭha | harī iti | rathe | ā | yujyamānā | yāhi | vāyuḥ | na | ni-yutaḥ | naḥ | accha |
pibāsi | andhaḥ | abhi-sṛṣṭaḥ | asme iti | indra | svāhā | rarima | te | madāya ||3.35.1||

3.35.2a upājirā puruhūtāya saptī harī rathasya dhūrṣvā yunajmi |
3.35.2c dravadyathā saṁbhṛtaṁ viśvataścidupemaṁ yajñamā vahāta indram ||

upa | ajirā | puru-hūtāya | saptī iti | harī iti | rathasya | dhūḥ-su | ā | yunajmi |
dravat | yathā | sam-bhṛtam | viśvataḥ | cit | upa | imam | yajñam | ā | vahātaḥ | indram ||3.35.2||

3.35.3a upo nayasva vṛṣaṇā tapuṣpotemava tvaṁ vṛṣabha svadhāvaḥ |
3.35.3c grasetāmaśvā vi muceha śoṇā divedive sadṛśīraddhi dhānāḥ ||

upo iti | nayasva | vṛṣaṇā | tapuḥ-pā | uta | īm | ava | tvam | vṛṣabha | svadhā-vaḥ |
grasetām | aśvā | vi | muca | iha | śoṇā | dive-dive | sa-dṛśīḥ | addhi | dhānāḥ ||3.35.3||

3.35.4a brahmaṇā te brahmayujā yunajmi harī sakhāyā sadhamāda āśū |
3.35.4c sthiraṁ rathaṁ sukhamindrādhitiṣṭhanprajānanvidvām̐ upa yāhi somam ||

brahmaṇā | te | brahma-yujā | yunajmi | harī iti | sakhāyā | sadha-māde | āśū iti |
sthiram | ratham | su-kham | indra | adhi-tiṣṭhan | pra-jānan | vidvān | upa | yāhi | somam ||3.35.4||

3.35.5a mā te harī vṛṣaṇā vītapṛṣṭhā ni rīramanyajamānāso anye |
3.35.5c atyāyāhi śaśvato vayaṁ te'raṁ sutebhiḥ kṛṇavāma somaiḥ ||

mā | te | harī iti | vṛṣaṇā | vīta-pṛṣṭhā | ni | rīraman | yajamānāsaḥ | anye |
ati-āyāhi | śaśvataḥ | vayam | te | aram | sutebhiḥ | kṛṇavāma | somaiḥ ||3.35.5||

3.35.6a tavāyaṁ somastvamehyarvāṅchaśvattamaṁ sumanā asya pāhi |
3.35.6c asminyajñe barhiṣyā niṣadyā dadhiṣvemaṁ jaṭhara indumindra ||

tava | ayam | somaḥ | tvam | ā | ihi | arvāṅ | śaśvat-tamam | su-manāḥ | asya | pāhi |
asmin | yajñe | barhiṣi | ā | ni-sadya | dadhiṣva | imam | jaṭhare | indum | indra ||3.35.6||

3.35.7a stīrṇaṁ te barhiḥ suta indra somaḥ kṛtā dhānā attave te haribhyām |
3.35.7c tadokase puruśākāya vṛṣṇe marutvate tubhyaṁ rātā havīṁṣi ||

stīrṇam | te | barhiḥ | sutaḥ | indra | somaḥ | kṛtāḥ | dhānāḥ | attave | te | hari-bhyām |
tat-okase | puru-śākāya | vṛṣṇe | marutvate | tubhyam | rātā | havīṁṣi ||3.35.7||

3.35.8a imaṁ naraḥ parvatāstubhyamāpaḥ samindra gobhirmadhumantamakran |
3.35.8c tasyāgatyā sumanā ṛṣva pāhi prajānanvidvānpathyā anu svāḥ ||

imam | naraḥ | parvatāḥ | tubhyam | āpaḥ | sam | indra | gobhiḥ | madhu-mantam | akran |
tasya | ā-gatya | su-manāḥ | ṛṣva | pāhi | pra-jānan | vidvān | pathyāḥ | anu | svāḥ ||3.35.8||

3.35.9a yām̐ ābhajo maruta indra some ye tvāmavardhannabhavangaṇaste |
3.35.9c tebhiretaṁ sajoṣā vāvaśāno'gneḥ piba jihvayā somamindra ||

yān | ā | abhajaḥ | marutaḥ | indra | some | ye | tvām | avardhan | abhavan | gaṇaḥ | te |
tebhiḥ | etam | sa-joṣāḥ | vāvaśānaḥ | agneḥ | piba | jihvayā | somam | indra ||3.35.9||

3.35.10a indra piba svadhayā citsutasyāgnervā pāhi jihvayā yajatra |
3.35.10c adhvaryorvā prayataṁ śakra hastāddhoturvā yajñaṁ haviṣo juṣasva ||

indra | piba | svadhayā | cit | sutasya | agneḥ | vā | pāhi | jihvayā | yajatra |
adhvaryoḥ | vā | pra-yatam | śakra | hastāt | hotuḥ | vā | yajñam | haviṣaḥ | juṣasva ||3.35.10||

3.35.11a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.35.11c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.35.11||


3.36.1a imāmū ṣu prabhṛtiṁ sātaye dhāḥ śaśvacchaśvadūtibhiryādamānaḥ |
3.36.1c sutesute vāvṛdhe vardhanebhiryaḥ karmabhirmahadbhiḥ suśruto bhūt ||

imām | ūm̐ iti | su | pra-bhṛtim | sātaye | dhāḥ | śaśvat-śaśvat | ūti-bhiḥ | yādamānaḥ |
sute-sute | vavṛdhe | vardhanebhiḥ | yaḥ | karma-bhiḥ | mahat-bhiḥ | su-śrutaḥ | bhūt ||3.36.1||

3.36.2a indrāya somāḥ pradivo vidānā ṛbhuryebhirvṛṣaparvā vihāyāḥ |
3.36.2c prayamyamānānprati ṣū gṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ ||

indrāya | somāḥ | pra-divaḥ | vidānāḥ | ṛbhuḥ | yebhiḥ | vṛṣa-parvā | vi-hāyāḥ |
pra-yamyamānān | prati | su | gṛbhāya | indra | piba | vṛṣa-dhūtasya | vṛṣṇaḥ ||3.36.2||

3.36.3a pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme |
3.36.3c yathāpibaḥ pūrvyām̐ indra somām̐ evā pāhi panyo adyā navīyān ||

piba | vardhasva | tava | gha | sutāsaḥ | indra | somāsaḥ | prathamāḥ | uta | ime |
yathā | apibaḥ | pūrvyān | indra | somān | eva | pāhi | panyaḥ | adya | navīyān ||3.36.3||

3.36.4a mahām̐ amatro vṛjane virapśyugraṁ śavaḥ patyate dhṛṣṇvojaḥ |
3.36.4c nāha vivyāca pṛthivī canainaṁ yatsomāso haryaśvamamandan ||

mahān | amatraḥ | vṛjane | vi-rapśī | ugram | śavaḥ | patyate | dhṛṣṇu | ojaḥ |
na | aha | vivyāca | pṛthivī | cana | enam | yat | somāsaḥ | hari-aśvam | amandan ||3.36.4||

3.36.5a mahām̐ ugro vāvṛdhe vīryāya samācakre vṛṣabhaḥ kāvyena |
3.36.5c indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ ||

mahān | ugraḥ | vavṛdhe | vīryāya | sam-ācakre | vṛṣabhaḥ | kāvyena |
indraḥ | bhagaḥ | vāja-dāḥ | asya | gāvaḥ | pra | jāyante | dakṣiṇāḥ | asya | pūrvīḥ ||3.36.5||

3.36.6a pra yatsindhavaḥ prasavaṁ yathāyannāpaḥ samudraṁ rathyeva jagmuḥ |
3.36.6c ataścidindraḥ sadaso varīyānyadīṁ somaḥ pṛṇati dugdho aṁśuḥ ||

pra | yat | sindhavaḥ | pra-savam | yathā | āyan | āpaḥ | samudram | rathyā-iva | jagmuḥ |
ataḥ | cit | indraḥ | sadasaḥ | varīyān | yat | īm | somaḥ | pṛṇati | dugdhaḥ | aṁśuḥ ||3.36.6||

3.36.7a samudreṇa sindhavo yādamānā indrāya somaṁ suṣutaṁ bharantaḥ |
3.36.7c aṁśuṁ duhanti hastino bharitrairmadhvaḥ punanti dhārayā pavitraiḥ ||

samudreṇa | sindhavaḥ | yādamānāḥ | indrāya | somam | su-sutam | bharantaḥ |
aṁśum | duhanti | hastinaḥ | bharitraiḥ | madhvaḥ | punanti | dhārayā | pavitraiḥ ||3.36.7||

3.36.8a hradā iva kukṣayaḥ somadhānāḥ samī vivyāca savanā purūṇi |
3.36.8c annā yadindraḥ prathamā vyāśa vṛtraṁ jaghanvām̐ avṛṇīta somam ||

hradāḥ-iva | kukṣayaḥ | soma-dhānāḥ | sam | īmiti | vivyāca | savanā | purūṇi |
annā | yat | indraḥ | prathamā | vi | āśa | vṛtram | jaghanvān | avṛṇīta | somam ||3.36.8||

3.36.9a ā tū bhara mākiretatpari ṣṭhādvidmā hi tvā vasupatiṁ vasūnām |
3.36.9c indra yatte māhinaṁ datramastyasmabhyaṁ taddharyaśva pra yandhi ||

ā | tu | bhara | mākiḥ | etat | pari | sthāt | vidma | hi | tvā | vasu-patim | vasūnām |
indra | yat | te | māhinam | datram | asti | asmabhyam | tat | hari-aśva | pra | yandhi ||3.36.9||

3.36.10a asme pra yandhi maghavannṛjīṣinnindra rāyo viśvavārasya bhūreḥ |
3.36.10c asme śataṁ śarado jīvase dhā asme vīrāñchaśvata indra śiprin ||

asme iti | pra | yandhi | magha-van | ṛjīṣin | indra | rāyaḥ | viśva-vārasya | bhūreḥ |
asme iti | śatam | śaradaḥ | jīvase | dhāḥ | asme iti | vīrān | śaśvataḥ | indra | śiprin ||3.36.10||

3.36.11a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.36.11c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.36.11||


3.37.1a vārtrahatyāya śavase pṛtanāṣāhyāya ca |
3.37.1c indra tvā vartayāmasi ||

vārtra-hatyāya | śavase | pṛtanā-sahyāya | ca |
indra | tvā | ā | vartayāmasi ||3.37.1||

3.37.2a arvācīnaṁ su te mana uta cakṣuḥ śatakrato |
3.37.2c indra kṛṇvantu vāghataḥ ||

arvācīnam | su | te | manaḥ | uta | cakṣuḥ | śatakrato iti śata-krato |
indra | kṛṇvantu | vāghataḥ ||3.37.2||

3.37.3a nāmāni te śatakrato viśvābhirgīrbhirīmahe |
3.37.3c indrābhimātiṣāhye ||

nāmāni | te | śatakrato iti śata-krato | viśvābhiḥ | gīḥ-bhiḥ | īmahe |
indra | abhimāti-sahye ||3.37.3||

3.37.4a puruṣṭutasya dhāmabhiḥ śatena mahayāmasi |
3.37.4c indrasya carṣaṇīdhṛtaḥ ||

puru-stutasya | dhāma-bhiḥ | śatena | mahayāmasi |
indrasya | carṣaṇi-dhṛtaḥ ||3.37.4||

3.37.5a indraṁ vṛtrāya hantave puruhūtamupa bruve |
3.37.5c bhareṣu vājasātaye ||

indram | vṛtrāya | hantave | puru-hūtam | upa | bruve |
bhareṣu | vāja-sātaye ||3.37.5||

3.37.6a vājeṣu sāsahirbhava tvāmīmahe śatakrato |
3.37.6c indra vṛtrāya hantave ||

vājeṣu | sasahiḥ | bhava | tvām | īmahe | śatakrato iti śata-krato |
indra | vṛtrāya | hantave ||3.37.6||

3.37.7a dyumneṣu pṛtanājye pṛtsutūrṣu śravaḥsu ca |
3.37.7c indra sākṣvābhimātiṣu ||

dyumneṣu | pṛtanājye | pṛtsutūrṣu | śravaḥ-su | ca |
indra | sākṣva | abhi-mātiṣu ||3.37.7||

3.37.8a śuṣmintamaṁ na ūtaye dyumninaṁ pāhi jāgṛvim |
3.37.8c indra somaṁ śatakrato ||

śuṣmin-tamam | naḥ | ūtaye | dyumninam | pāhi | jāgṛvim |
indra | somam | śatakrato iti śata-krato ||3.37.8||

3.37.9a indriyāṇi śatakrato yā te janeṣu pañcasu |
3.37.9c indra tāni ta ā vṛṇe ||

indriyāṇi | śatakrato iti śata-krato | yā | te | janeṣu | pañca-su |
indra | tāni | te | ā | vṛṇe ||3.37.9||

3.37.10a agannindra śravo bṛhaddyumnaṁ dadhiṣva duṣṭaram |
3.37.10c utte śuṣmaṁ tirāmasi ||

agan | indra | śravaḥ | bṛhat | dyumnam | dadhiṣva | dustaram |
ut | te | śuṣmam | tirāmasi ||3.37.10||

3.37.11a arvāvato na ā gahyatho śakra parāvataḥ |
3.37.11c u loko yaste adriva indreha tata ā gahi ||

arvā-vataḥ | naḥ | ā | gahi | atho iti | śakra | parā-vataḥ |
ūm̐ iti | lokaḥ | yaḥ | te | adri-vaḥ | indra | iha | tataḥ | ā | gahi ||3.37.11||


3.38.1a abhi taṣṭeva dīdhayā manīṣāmatyo na vājī sudhuro jihānaḥ |
3.38.1c abhi priyāṇi marmṛśatparāṇi kavīm̐ricchāmi saṁdṛśe sumedhāḥ ||

abhi | taṣṭā-iva | dīdhaya | manīṣām | atyaḥ | na | vājī | su-dhuraḥ | jihānaḥ |
abhi | priyāṇi | marmṛśat | parāṇi | kavīn | icchāmi | sam-dṛśe | su-medhāḥ ||3.38.1||

3.38.2a inota pṛccha janimā kavīnāṁ manodhṛtaḥ sukṛtastakṣata dyām |
3.38.2c imā u te praṇyo vardhamānā manovātā adha nu dharmaṇi gman ||

inā | uta | pṛccha | janima | kavīnām | manaḥ-dhṛtaḥ | su-kṛtaḥ | takṣata | dyām |
imāḥ | ūm̐ iti | te | pra-nyaḥ | vardhamānāḥ | manaḥ-vātāḥ | adha | nu | dharmaṇi | gman ||3.38.2||

3.38.3a ni ṣīmidatra guhyā dadhānā uta kṣatrāya rodasī samañjan |
3.38.3c saṁ mātrābhirmamire yemururvī antarmahī samṛte dhāyase dhuḥ ||

ni | sīm | it | atra | guhyā | dadhānāḥ | uta | kṣatrāya | rodasī iti | sam | añjan |
sam | mātrābhiḥ | mamire | yemuḥ | urvī iti | antaḥ | mahī iti | samṛte iti sam-ṛte | dhāyase | dhuriti dhuḥ ||3.38.3||

3.38.4a ātiṣṭhantaṁ pari viśve abhūṣañchriyo vasānaścarati svarociḥ |
3.38.4c mahattadvṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau ||

ā-tiṣṭhantam | pari | viśve | abhūṣan | śriyaḥ | vasānaḥ | carati | sva-rociḥ |
mahat | tat | vṛṣṇaḥ | asurasya | nāma | ā | viśva-rūpaḥ | amṛtāni | tasthau ||3.38.4||

3.38.5a asūta pūrvo vṛṣabho jyāyānimā asya śurudhaḥ santi pūrvīḥ |
3.38.5c divo napātā vidathasya dhībhiḥ kṣatraṁ rājānā pradivo dadhāthe ||

asūta | pūrvaḥ | vṛṣabhaḥ | jyāyān | imāḥ | asya | śurudhaḥ | santi | pūrvīḥ |
divaḥ | napātā | vidathasya | dhībhiḥ | kṣatram | rājānā | pra-divaḥ | dadhāthe iti ||3.38.5||

3.38.6a trīṇi rājānā vidathe purūṇi pari viśvāni bhūṣathaḥ sadāṁsi |
3.38.6c apaśyamatra manasā jaganvānvrate gandharvām̐ api vāyukeśān ||

trīṇi | rājānā | vidathe | purūṇi | pari | viśvāni | bhūṣathaḥ | sadāṁsi |
apaśyam | atra | manasā | jaganvān | vrate | gandharvān | api | vāyu-keśān ||3.38.6||

3.38.7a tadinnvasya vṛṣabhasya dhenorā nāmabhirmamire sakmyaṁ goḥ |
3.38.7c anyadanyadasuryaṁ vasānā ni māyino mamire rūpamasmin ||

tat | it | nu | asya | vṛṣabhasya | dhenoḥ | ā | nāma-bhiḥ | mamire | sakmyam | goḥ |
anyat-anyat | asuryam | vasānāḥ | ni | māyinaḥ | mamire | rūpam | asmin ||3.38.7||

3.38.8a tadinnvasya saviturnakirme hiraṇyayīmamatiṁ yāmaśiśret |
3.38.8c ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre ||

tat | it | nu | asya | savituḥ | nakiḥ | me | hiraṇyayīm | amatim | yām | aśiśret |
ā | su-stutī | rodasī iti | viśvaminve iti viśvam-inve | api-iva | yoṣā | janimāni | vavre ||3.38.8||

3.38.9a yuvaṁ pratnasya sādhatho maho yaddaivī svastiḥ pari ṇaḥ syātam |
3.38.9c gopājihvasya tasthuṣo virūpā viśve paśyanti māyinaḥ kṛtāni ||

yuvam | pratnasya | sādhathaḥ | mahaḥ | yat | daivī | svastiḥ | pari | naḥ | syātam |
gopājihvasya | tasthuṣaḥ | vi-rūpā | viśve | paśyanti | māyinaḥ | kṛtāni ||3.38.9||

3.38.10a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.38.10c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.38.10||


3.39.1a indraṁ matirhṛda ā vacyamānācchā patiṁ stomataṣṭā jigāti |
3.39.1c yā jāgṛvirvidathe śasyamānendra yatte jāyate viddhi tasya ||

indram | matiḥ | hṛdaḥ | ā | vacyamānā | accha | patim | stoma-taṣṭā | jigāti |
yā | jāgṛviḥ | vidathe | śasyamānā | indra | yat | te | jāyate | viddhi | tasya ||3.39.1||

3.39.2a divaścidā pūrvyā jāyamānā vi jāgṛvirvidathe śasyamānā |
3.39.2c bhadrā vastrāṇyarjunā vasānā seyamasme sanajā pitryā dhīḥ ||

divaḥ | cit | ā | pūrvyā | jāyamānā | vi | jāgṛviḥ | vidathe | śasyamānā |
bhadrā | vastrāṇi | arjunā | vasānā | sā | iyam | asme iti | sana-jā | pitryā | dhīḥ ||3.39.2||

3.39.3a yamā cidatra yamasūrasūta jihvāyā agraṁ patadā hyasthāt |
3.39.3c vapūṁṣi jātā mithunā sacete tamohanā tapuṣo budhna etā ||

yamā | cit | atra | yama-sūḥ | asūta | jihvāyāḥ | agram | patat | ā | hi | asthāt |
vapūṁṣi | jātā | mithunā | sacete iti | tamaḥ-hanā | tapuṣaḥ | budhne | ā-itā ||3.39.3||

3.39.4a nakireṣāṁ ninditā martyeṣu ye asmākaṁ pitaro goṣu yodhāḥ |
3.39.4c indra eṣāṁ dṛṁhitā māhināvānudgotrāṇi sasṛje daṁsanāvān ||

nakiḥ | eṣām | ninditā | martyeṣu | ye | asmākam | pitaraḥ | goṣu | yodhāḥ |
indraḥ | eṣām | dṛṁhitā | māhina-vān | ut | gotrāṇi | sasṛje | daṁsanā-vān ||3.39.4||

3.39.5a sakhā ha yatra sakhibhirnavagvairabhijñvā satvabhirgā anugman |
3.39.5c satyaṁ tadindro daśabhirdaśagvaiḥ sūryaṁ viveda tamasi kṣiyantam ||

sakhā | ha | yatra | sakhi-bhiḥ | nava-gvaiḥ | abhi-jñu | ā | satva-bhiḥ | gāḥ | anu-gman |
satyam | tat | indraḥ | daśa-bhiḥ | daśa-gvaiḥ | sūryam | viveda | tamasi | kṣiyantam ||3.39.5||

3.39.6a indro madhu saṁbhṛtamusriyāyāṁ padvadviveda śaphavanname goḥ |
3.39.6c guhā hitaṁ guhyaṁ gūḻhamapsu haste dadhe dakṣiṇe dakṣiṇāvān ||

indraḥ | madhu | sam-bhṛtam | usriyāyām | pat-vat | viveda | śapha-vat | name | goḥ |
guhā | hitam | guhyam | gūḻham | ap-su | haste | dadhe | dakṣiṇe | dakṣiṇa-vān ||3.39.6||

3.39.7a jyotirvṛṇīta tamaso vijānannāre syāma duritādabhīke |
3.39.7c imā giraḥ somapāḥ somavṛddha juṣasvendra purutamasya kāroḥ ||

jyotiḥ | vṛṇīta | tamasaḥ | vi-jānan | āre | syāma | duḥ-itāt | abhīke |
imāḥ | giraḥ | soma-pāḥ | soma-vṛddha | juṣasva | indra | puru-tamasya | kāroḥ ||3.39.7||

3.39.8a jyotiryajñāya rodasī anu ṣyādāre syāma duritasya bhūreḥ |
3.39.8c bhūri ciddhi tujato martyasya supārāso vasavo barhaṇāvat ||

jyotiḥ | yajñāya | rodasī iti | anu | syāt | āre | syāma | duḥ-itasya | bhūreḥ |
bhūri | cit | hi | tujataḥ | martyasya | su-pārāsaḥ | vasavaḥ | barhaṇā-vat ||3.39.8||

3.39.9a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.39.9c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.39.9||


3.40.1a indra tvā vṛṣabhaṁ vayaṁ sute some havāmahe |
3.40.1c sa pāhi madhvo andhasaḥ ||

indra | tvā | vṛṣabham | vayam | sute | some | havāmahe |
saḥ | pāhi | madhvaḥ | andhasaḥ ||3.40.1||

3.40.2a indra kratuvidaṁ sutaṁ somaṁ harya puruṣṭuta |
3.40.2c pibā vṛṣasva tātṛpim ||

indra | kratu-vidam | sutam | somam | harya | puru-stuta |
piba | ā | vṛṣasva | tatṛpim ||3.40.2||

3.40.3a indra pra ṇo dhitāvānaṁ yajñaṁ viśvebhirdevebhiḥ |
3.40.3c tira stavāna viśpate ||

indra | pra | naḥ | dhita-vānam | yajñam | viśvebhiḥ | devebhiḥ |
tira | stavāna | viśpate ||3.40.3||

3.40.4a indra somāḥ sutā ime tava pra yanti satpate |
3.40.4c kṣayaṁ candrāsa indavaḥ ||

indra | somāḥ | sutāḥ | ime | tava | pra | yanti | sat-pate |
kṣayam | candrāsaḥ | indavaḥ ||3.40.4||

3.40.5a dadhiṣvā jaṭhare sutaṁ somamindra vareṇyam |
3.40.5c tava dyukṣāsa indavaḥ ||

dadhiṣva | jaṭhare | sutam | somam | indra | vareṇyam |
tava | dyukṣāsaḥ | indavaḥ ||3.40.5||

3.40.6a girvaṇaḥ pāhi naḥ sutaṁ madhordhārābhirajyase |
3.40.6c indra tvādātamidyaśaḥ ||

girvaṇaḥ | pāhi | naḥ | sutam | madhoḥ | dhārābhiḥ | ajyase |
indra | tvā-dātam | it | yaśaḥ ||3.40.6||

3.40.7a abhi dyumnāni vanina indraṁ sacante akṣitā |
3.40.7c pītvī somasya vāvṛdhe ||

abhi | dyumnāni | vaninaḥ | indram | sacante | akṣitā |
pītvī | somasya | vavṛdhe ||3.40.7||

3.40.8a arvāvato na ā gahi parāvataśca vṛtrahan |
3.40.8c imā juṣasva no giraḥ ||

arvā-vataḥ | naḥ | ā | gahi | parā-vataḥ | ca | vṛtra-han |
imāḥ | juṣasva | naḥ | giraḥ ||3.40.8||

3.40.9a yadantarā parāvatamarvāvataṁ ca hūyase |
3.40.9c indreha tata ā gahi ||

yat | antarā | parā-vatam | arvā-vatam | ca | hūyase |
indra | iha | tataḥ | ā | gahi ||3.40.9||


3.41.1a ā tū na indra madryagghuvānaḥ somapītaye |
3.41.1c haribhyāṁ yāhyadrivaḥ ||

ā | tu | naḥ | indra | madryak | huvānaḥ | soma-pītaye |
hari-bhyām | yāhi | adri-vaḥ ||3.41.1||

3.41.2a satto hotā na ṛtviyastistire barhirānuṣak |
3.41.2c ayujranprātaradrayaḥ ||

sattaḥ | hotā | naḥ | ṛtviyaḥ | tistire | barhiḥ | ānuṣak |
ayujran | prātaḥ | adrayaḥ ||3.41.2||

3.41.3a imā brahma brahmavāhaḥ kriyanta ā barhiḥ sīda |
3.41.3c vīhi śūra puroḻāśam ||

imā | brahma | brahma-vāhaḥ | kriyante | ā | barhiḥ | sīda |
vīhi | śūra | puroḻāśam ||3.41.3||

3.41.4a rārandhi savaneṣu ṇa eṣu stomeṣu vṛtrahan |
3.41.4c uktheṣvindra girvaṇaḥ ||

rarandhi | savaneṣu | naḥ | eṣu | stomeṣu | vṛtra-han |
uktheṣu | indra | girvaṇaḥ ||3.41.4||

3.41.5a matayaḥ somapāmuruṁ rihanti śavasaspatim |
3.41.5c indraṁ vatsaṁ na mātaraḥ ||

matayaḥ | soma-pām | urum | rihanti | śavasaḥ | patim |
indram | vatsam | na | mātaraḥ ||3.41.5||

3.41.6a sa mandasvā hyandhaso rādhase tanvā mahe |
3.41.6c na stotāraṁ nide karaḥ ||

saḥ | mandasva | hi | andhasaḥ | rādhase | tanvā | mahe |
na | stotāram | nide | karaḥ ||3.41.6||

3.41.7a vayamindra tvāyavo haviṣmanto jarāmahe |
3.41.7c uta tvamasmayurvaso ||

vayam | indra | tvā-yavaḥ | haviṣmantaḥ | jarāmahe |
uta | tvam | asma-yuḥ | vaso iti ||3.41.7||

3.41.8a māre asmadvi mumuco haripriyārvāṅyāhi |
3.41.8c indra svadhāvo matsveha ||

mā | āre | asmat | vi | mumucaḥ | hari-priya | ārvāṅ | yāhi |
indra | svadhā-vaḥ | matsva | iha ||3.41.8||

3.41.9a arvāñcaṁ tvā sukhe rathe vahatāmindra keśinā |
3.41.9c ghṛtasnū barhirāsade ||

arvāñcam | tvā | su-khe | rathe | vahatām | indra | keśinā |
ghṛtasnū iti ghṛta-snū | barhiḥ | ā-sade ||3.41.9||


3.42.1a upa naḥ sutamā gahi somamindra gavāśiram |
3.42.1c haribhyāṁ yaste asmayuḥ ||

upa | naḥ | sutam | ā | gahi | somam | indra | go-āśiram |
hari-bhyām | yaḥ | te | asma-yuḥ ||3.42.1||

3.42.2a tamindra madamā gahi barhiḥṣṭhāṁ grāvabhiḥ sutam |
3.42.2c kuvinnvasya tṛpṇavaḥ ||

tam | indra | madam | ā | gahi | barhiḥ-sthām | grāva-bhiḥ | sutam |
kuvit | nu | asya | tṛṣṇavaḥ ||3.42.2||

3.42.3a indramitthā giro mamācchāguriṣitā itaḥ |
3.42.3c āvṛte somapītaye ||

indram | itthā | giraḥ | mama | accha | aguḥ | iṣitāḥ | itaḥ |
ā-vṛte | soma-pītaye ||3.42.3||

3.42.4a indraṁ somasya pītaye stomairiha havāmahe |
3.42.4c ukthebhiḥ kuvidāgamat ||

indram | somasya | pītaye | stomaiḥ | iha | havāmahe |
ukthebhiḥ | kuvit | ā-gamat ||3.42.4||

3.42.5a indra somāḥ sutā ime tāndadhiṣva śatakrato |
3.42.5c jaṭhare vājinīvaso ||

indra | somāḥ | sutāḥ | ime | tān | dadhiṣva | śatakrato iti śata-krato |
jaṭhare | vājinīvaso iti vājinī-vaso ||3.42.5||

3.42.6a vidmā hi tvā dhanaṁjayaṁ vājeṣu dadhṛṣaṁ kave |
3.42.6c adhā te sumnamīmahe ||

vidma | hi | tvā | dhanam-jayam | vājeṣu | dadhṛṣam | kave |
adha | te | sumnam | īmahe ||3.42.6||

3.42.7a imamindra gavāśiraṁ yavāśiraṁ ca naḥ piba |
3.42.7c āgatyā vṛṣabhiḥ sutam ||

imam | indra | go-āśiram | yava-āśiram | ca | naḥ | piba |
ā-gatya | vṛṣa-bhiḥ | sutam ||3.42.7||

3.42.8a tubhyedindra sva okye somaṁ codāmi pītaye |
3.42.8c eṣa rārantu te hṛdi ||

tubhya | it | indra | sve | okye | somam | codāmi | pītaye |
eṣaḥ | rarantu | te | hṛdi ||3.42.8||

3.42.9a tvāṁ sutasya pītaye pratnamindra havāmahe |
3.42.9c kuśikāso avasyavaḥ ||

tvām | sutasya | pītaye | pratnam | indra | havāmahe |
kuśikāsaḥ | avasyavaḥ ||3.42.9||


3.43.1a ā yāhyarvāṅupa vandhureṣṭhāstavedanu pradivaḥ somapeyam |
3.43.1c priyā sakhāyā vi mucopa barhistvāmime havyavāho havante ||

ā | yāhi | arvāṅ | upa | vandhure-sthāḥ | tava | it | anu | pra-divaḥ | soma-peyam |
priyā | sakhāyā | vi | muca | upa | barhiḥ | tvām | ime | havya-vāhaḥ | havante ||3.43.1||

3.43.2a ā yāhi pūrvīrati carṣaṇīrām̐ arya āśiṣa upa no haribhyām |
3.43.2c imā hi tvā matayaḥ stomataṣṭā indra havante sakhyaṁ juṣāṇāḥ ||

ā | yāhi | pūrvīḥ | ati | carṣaṇīḥ | ā | aryaḥ | ā-śiṣaḥ | upa | naḥ | hari-bhyām |
imāḥ | hi | tvā | matayaḥ | stoma-taṣṭāḥ | indra | havante | sakhyam | juṣāṇāḥ ||3.43.2||

3.43.3a ā no yajñaṁ namovṛdhaṁ sajoṣā indra deva haribhiryāhi tūyam |
3.43.3c ahaṁ hi tvā matibhirjohavīmi ghṛtaprayāḥ sadhamāde madhūnām ||

ā | naḥ | yajñam | namaḥ-vṛdham | sa-joṣāḥ | indra | deva | hari-bhiḥ | yāhi | tūyam |
aham | hi | tvā | mati-bhiḥ | johavīmi | ghṛta-prayāḥ | sadha-māde | madhūnām ||3.43.3||

3.43.4a ā ca tvāmetā vṛṣaṇā vahāto harī sakhāyā sudhurā svaṅgā |
3.43.4c dhānāvadindraḥ savanaṁ juṣāṇaḥ sakhā sakhyuḥ śṛṇavadvandanāni ||

ā | ca | tvām | etā | vṛṣaṇā | vahātaḥ | harī iti | sakhāyā | su-dhurā | su-aṅgā |
dhānā-vat | indraḥ | savanam | juṣāṇaḥ | sakhā | sakhyuḥ | śṛṇavat | vandanāni ||3.43.4||

3.43.5a kuvinmā gopāṁ karase janasya kuvidrājānaṁ maghavannṛjīṣin |
3.43.5c kuvinma ṛṣiṁ papivāṁsaṁ sutasya kuvinme vasvo amṛtasya śikṣāḥ ||

kuvit | mā | gopām | karase | janasya | kuvit | rājānam | magha-van | ṛjīṣin |
kuvit | mā | ṛṣim | papi-vāṁsam | sutasya | kuvit | me | vasvaḥ | amṛtasya | śikṣāḥ ||3.43.5||

3.43.6a ā tvā bṛhanto harayo yujānā arvāgindra sadhamādo vahantu |
3.43.6c pra ye dvitā diva ṛñjantyātāḥ susaṁmṛṣṭāso vṛṣabhasya mūrāḥ ||

ā | tvā | bṛhantaḥ | harayaḥ | yujānāḥ | arvāk | indra | sadha-mādaḥ | vahantu |
pra | ye | dvitā | divaḥ | ṛñjanti | ātāḥ | su-saṁmṛṣṭāsaḥ | vṛṣabhasya | mūrāḥ ||3.43.6||

3.43.7a indra piba vṛṣadhūtasya vṛṣṇa ā yaṁ te śyena uśate jabhāra |
3.43.7c yasya made cyāvayasi pra kṛṣṭīryasya made apa gotrā vavartha ||

indra | piba | vṛṣa-dhūtasya | vṛṣṇaḥ | ā | yam | te | śyenaḥ | uśate | jabhāra |
yasya | made | cyavayasi | pra | kṛṣṭīḥ | yasya | made | apa | gotrā | vavartha ||3.43.7||

3.43.8a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.43.8c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.43.8||


3.44.1a ayaṁ te astu haryataḥ soma ā haribhiḥ sutaḥ |
3.44.1c juṣāṇa indra haribhirna ā gahyā tiṣṭha haritaṁ ratham ||

ayam | te | astu | haryataḥ | somaḥ | ā | hari-bhiḥ | sutaḥ |
juṣāṇaḥ | indra | hari-bhiḥ | naḥ | ā | gahi | ā | tiṣṭha | haritam | ratham ||3.44.1||

3.44.2a haryannuṣasamarcayaḥ sūryaṁ haryannarocayaḥ |
3.44.2c vidvām̐ścikitvānharyaśva vardhasa indra viśvā abhi śriyaḥ ||

haryan | uṣasam | arcayaḥ | sūryam | haryan | arocayaḥ |
vidvān | cikitvān | hari-aśva | vardhase | indra | viśvāḥ | abhi | śriyaḥ ||3.44.2||

3.44.3a dyāmindro haridhāyasaṁ pṛthivīṁ harivarpasam |
3.44.3c adhārayaddharitorbhūri bhojanaṁ yayorantarhariścarat ||

dyām | indraḥ | hari-dhāyasam | pṛthivīm | hari-varpasam |
adhārayat | haritoḥ | bhūri | bhojanam | yayoḥ | antaḥ | hariḥ | carat ||3.44.3||

3.44.4a jajñāno harito vṛṣā viśvamā bhāti rocanam |
3.44.4c haryaśvo haritaṁ dhatta āyudhamā vajraṁ bāhvorharim ||

jajñānaḥ | haritaḥ | vṛṣā | viśvam | ā | bhāti | rocanam |
hari-aśvaḥ | haritam | dhatte | āyudham | ā | vajram | bāhvoḥ | harim ||3.44.4||

3.44.5a indro haryantamarjunaṁ vajraṁ śukrairabhīvṛtam |
3.44.5c apāvṛṇoddharibhiradribhiḥ sutamudgā haribhirājata ||

indraḥ | haryantam | arjunam | vajram | śukraiḥ | abhi-vṛtam |
apa | avṛṇot | hari-bhiḥ | adri-bhiḥ | sutam | ut | gāḥ | hari-bhiḥ | ājata ||3.44.5||


3.45.1a ā mandrairindra haribhiryāhi mayūraromabhiḥ |
3.45.1c mā tvā ke cinni yamanviṁ na pāśino'ti dhanveva tām̐ ihi ||

ā | mandraiḥ | indra | hari-bhiḥ | yāhi | mayūraroma-bhiḥ |
mā | tvā | ke | cit | ni | yaman | vim | na | pāśinaḥ | ati | dhanva-iva | tān | ihi ||3.45.1||

3.45.2a vṛtrakhādo valaṁrujaḥ purāṁ darmo apāmajaḥ |
3.45.2c sthātā rathasya haryorabhisvara indro dṛḻhā cidārujaḥ ||

vṛtra-khādaḥ | valam-rujaḥ | purām | darmaḥ | apām | ajaḥ |
sthātā | rathasya | haryoḥ | abhi-svare | indraḥ | dṛḻhā | cit | ā-rujaḥ ||3.45.2||

3.45.3a gambhīrām̐ udadhīm̐riva kratuṁ puṣyasi gā iva |
3.45.3c pra sugopā yavasaṁ dhenavo yathā hradaṁ kulyā ivāśata ||

gambhīrān | udadhīn-iva | kratum | puṣyasi | gāḥ-iva |
pra | su-gopāḥ | yavasam | dhenavaḥ | yathā | hradam | kulyāḥ-iva | āśata ||3.45.3||

3.45.4a ā nastujaṁ rayiṁ bharāṁśaṁ na pratijānate |
3.45.4c vṛkṣaṁ pakvaṁ phalamaṅkīva dhūnuhīndra saṁpāraṇaṁ vasu ||

ā | naḥ | tujam | rayim | bhara | aṁśam | na | prati-jānate |
vṛkṣam | pakvam | phalam | aṅkī-iva | dhūnuhi | indra | sam-pāraṇam | vasu ||3.45.4||

3.45.5a svayurindra svarāḻasi smaddiṣṭiḥ svayaśastaraḥ |
3.45.5c sa vāvṛdhāna ojasā puruṣṭuta bhavā naḥ suśravastamaḥ ||

sva-yuḥ | indra | sva-rāṭ | asi | smat-diṣṭiḥ | svayaśaḥ-taraḥ |
saḥ | vavṛdhānaḥ | ojasā | puru-stuta | bhava | naḥ | suśravaḥ-tamaḥ ||3.45.5||


3.46.1a yudhmasya te vṛṣabhasya svarāja ugrasya yūnaḥ sthavirasya ghṛṣveḥ |
3.46.1c ajūryato vajriṇo vīryāṇīndra śrutasya mahato mahāni ||

yudhmasya | te | vṛṣabhasya | sva-rājaḥ | ugrasya | yūnaḥ | sthavirasya | ghṛṣveḥ |
ajūryataḥ | vajriṇaḥ | vīryāṇi | indra | śrutasya | mahataḥ | mahāni ||3.46.1||

3.46.2a mahām̐ asi mahiṣa vṛṣṇyebhirdhanaspṛdugra sahamāno anyān |
3.46.2c eko viśvasya bhuvanasya rājā sa yodhayā ca kṣayayā ca janān ||

mahān | asi | mahiṣa | vṛṣṇyebhiḥ | dhana-spṛt | ugra | sahamānaḥ | anyān |
ekaḥ | viśvasya | bhuvanasya | rājā | saḥ | yodhaya | ca | kṣayaya | ca | janān ||3.46.2||

3.46.3a pra mātrābhī ririce rocamānaḥ pra devebhirviśvato apratītaḥ |
3.46.3c pra majmanā diva indraḥ pṛthivyāḥ prorormaho antarikṣādṛjīṣī ||

pra | mātrābhiḥ | ririce | rocamānaḥ | pra | devebhiḥ | viśvataḥ | aprati-itaḥ |
pra | majmanā | divaḥ | indraḥ | pṛthivyāḥ | pra | uroḥ | mahaḥ | antarikṣāt | ṛjīṣī ||3.46.3||

3.46.4a uruṁ gabhīraṁ januṣābhyugraṁ viśvavyacasamavataṁ matīnām |
3.46.4c indraṁ somāsaḥ pradivi sutāsaḥ samudraṁ na sravata ā viśanti ||

urum | gabhīram | januṣā | abhi | ugram | viśva-vyacasam | avatam | matīnām |
indram | somāsaḥ | pra-divi | sutāsaḥ | samudram | na | sravataḥ | ā | viśanti ||3.46.4||

3.46.5a yaṁ somamindra pṛthivīdyāvā garbhaṁ na mātā bibhṛtastvāyā |
3.46.5c taṁ te hinvanti tamu te mṛjantyadhvaryavo vṛṣabha pātavā u ||

yam | somam | indra | pṛthivīdyāvā | garbham | na | mātā | bibhṛtaḥ | tvā-yā |
tam | te | hinvanti | tam | ūm̐ iti | te | mṛjanti | adhvaryavaḥ | vṛṣabha | pātavai | ūm̐ iti ||3.46.5||


3.47.1a marutvām̐ indra vṛṣabho raṇāya pibā somamanuṣvadhaṁ madāya |
3.47.1c ā siñcasva jaṭhare madhva ūrmiṁ tvaṁ rājāsi pradivaḥ sutānām ||

marutvān | indra | vṛṣabhaḥ | raṇāya | piba | somam | anu-svadham | madāya |
ā | siñcasva | jaṭhare | madhvaḥ | ūrmim | tvam | rājā | asi | pra-divaḥ | sutānām ||3.47.1||

3.47.2a sajoṣā indra sagaṇo marudbhiḥ somaṁ piba vṛtrahā śūra vidvān |
3.47.2c jahi śatrūm̐rapa mṛdho nudasvāthābhayaṁ kṛṇuhi viśvato naḥ ||

sa-joṣāḥ | indra | sa-gaṇaḥ | marut-bhiḥ | somam | piba | vṛtra-hā | śūra | vidvān |
jahi | śatrūn | apa | mṛdhaḥ | nudasva | atha | abhayam | kṛṇuhi | viśvataḥ | naḥ ||3.47.2||

3.47.3a uta ṛtubhirṛtupāḥ pāhi somamindra devebhiḥ sakhibhiḥ sutaṁ naḥ |
3.47.3c yām̐ ābhajo maruto ye tvānvahanvṛtramadadhustubhyamojaḥ ||

uta | ṛtu-bhiḥ | ṛtu-pāḥ | pāhi | somam | indra | devebhiḥ | sakhi-bhiḥ | sutam | naḥ |
yān | ā | abhajaḥ | marutaḥ | ye | tvā | anu | ahan | vṛtram | adadhuḥ | tubhyam | ojaḥ ||3.47.3||

3.47.4a ye tvāhihatye maghavannavardhanye śāmbare harivo ye gaviṣṭau |
3.47.4c ye tvā nūnamanumadanti viprāḥ pibendra somaṁ sagaṇo marudbhiḥ ||

ye | tvā | ahi-hatye | magha-van | avardhan | ye | śāmbare | hari-vaḥ | ye | go-iṣṭau |
ye | tvā | nūnam | anu-madanti | viprāḥ | piba | indra | somam | sa-gaṇaḥ | marut-bhiḥ ||3.47.4||

3.47.5a marutvantaṁ vṛṣabhaṁ vāvṛdhānamakavāriṁ divyaṁ śāsamindram |
3.47.5c viśvāsāhamavase nūtanāyograṁ sahodāmiha taṁ huvema ||

marutvantam | vṛṣabham | vavṛdhānam | akava-arim | divyam | śāsam | indram |
viśva-saham | avase | nūtanāya | ugram | sahaḥ-dām | iha | tam | huvema ||3.47.5||


3.48.1a sadyo ha jāto vṛṣabhaḥ kanīnaḥ prabhartumāvadandhasaḥ sutasya |
3.48.1c sādhoḥ piba pratikāmaṁ yathā te rasāśiraḥ prathamaṁ somyasya ||

sadyaḥ | ha | jātaḥ | vṛṣabhaḥ | kanīnaḥ | pra-bhartum | āvat | andhasaḥ | sutasya |
sādhoḥ | piba | prati-kāmam | yathā | te | rasa-āśiraḥ | prathamam | somyasya ||3.48.1||

3.48.2a yajjāyathāstadaharasya kāmeṁ'śoḥ pīyūṣamapibo giriṣṭhām |
3.48.2c taṁ te mātā pari yoṣā janitrī mahaḥ piturdama āsiñcadagre ||

yat | jāyathāḥ | tat | ahaḥ | asya | kāme | aṁśoḥ | pīyūṣam | apibaḥ | giri-sthām |
tam | te | mātā | pari | yoṣā | janitrī | mahaḥ | pituḥ | dame | ā | asiñcat | agre ||3.48.2||

3.48.3a upasthāya mātaramannamaiṭṭa tigmamapaśyadabhi somamūdhaḥ |
3.48.3c prayāvayannacaradgṛtso anyānmahāni cakre purudhapratīkaḥ ||

upa-sthāya | mātaram | annam | aiṭṭa | tigmam | apaśyat | abhi | somam | ūdhaḥ |
pra-yavayan | acarat | gṛtsaḥ | anyān | mahāni | cakre | purudha-pratīkaḥ ||3.48.3||

3.48.4a ugrasturāṣāḻabhibhūtyojā yathāvaśaṁ tanvaṁ cakra eṣaḥ |
3.48.4c tvaṣṭāramindro januṣābhibhūyāmuṣyā somamapibaccamūṣu ||

ugraḥ | turāṣāṭ | abhibhūti-ojāḥ | yathā-vaśam | tanvam | cakre | eṣaḥ |
tvaṣṭāram | indraḥ | januṣā | abhi-bhūya | ā-muṣya | somam | apibat | camūṣu ||3.48.4||

3.48.5a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.48.5c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.48.5||


3.49.1a śaṁsā mahāmindraṁ yasminviśvā ā kṛṣṭayaḥ somapāḥ kāmamavyan |
3.49.1c yaṁ sukratuṁ dhiṣaṇe vibhvataṣṭaṁ ghanaṁ vṛtrāṇāṁ janayanta devāḥ ||

śaṁsa | mahām | indram | yasmin | viśvāḥ | ā | kṛṣṭayaḥ | soma-pāḥ | kāmam | avyan |
yam | su-kratum | dhiṣaṇe iti | vibhva-taṣṭam | ghanam | vṛtrāṇām | janayanta | devāḥ ||3.49.1||

3.49.2a yaṁ nu nakiḥ pṛtanāsu svarājaṁ dvitā tarati nṛtamaṁ hariṣṭhām |
3.49.2c inatamaḥ satvabhiryo ha śūṣaiḥ pṛthujrayā aminādāyurdasyoḥ ||

yam | nu | nakiḥ | pṛtanāsu | sva-rājam | dvitā | tarati | nṛ-tamam | hari-sthām |
ina-tamaḥ | satva-bhiḥ | yaḥ | ha | śūṣaiḥ | pṛthu-jrayāḥ | amināt | āyuḥ | dasyoḥ ||3.49.2||

3.49.3a sahāvā pṛtsu taraṇirnārvā vyānaśī rodasī mehanāvān |
3.49.3c bhago na kāre havyo matīnāṁ piteva cāruḥ suhavo vayodhāḥ ||

saha-vā | pṛt-su | taraṇiḥ | na | arvā | vi-ānaśiḥ | rodasī iti | mehanā-vān |
bhagaḥ | na | kāre | havyaḥ | matīnām | pitā-iva | cāruḥ | su-havaḥ | vayaḥ-dhāḥ ||3.49.3||

3.49.4a dhartā divo rajasaspṛṣṭa ūrdhvo ratho na vāyurvasubhirniyutvān |
3.49.4c kṣapāṁ vastā janitā sūryasya vibhaktā bhāgaṁ dhiṣaṇeva vājam ||

dhartā | divaḥ | rajasaḥ | pṛṣṭaḥ | ūrdhvaḥ | rathaḥ | na | vāyuḥ | vasu-bhiḥ | niyutvān |
kṣapām | vastā | janitā | sūryasya | vi-bhaktā | bhāgam | dhiṣaṇā-iva | vājam ||3.49.4||

3.49.5a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.49.5c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.49.5||


3.50.1a indraḥ svāhā pibatu yasya soma āgatyā tumro vṛṣabho marutvān |
3.50.1c oruvyacāḥ pṛṇatāmebhirannairāsya havistanvaḥ kāmamṛdhyāḥ ||

indraḥ | svāhā | pibatu | yasya | somaḥ | ā-gatya | tumraḥ | vṛṣabhaḥ | marutvān |
ā | uru-vyacāḥ | pṛṇatām | ebhiḥ | annaiḥ | ā | asya | haviḥ | tanvaḥ | kāmam | ṛdhyāḥ ||3.50.1||

3.50.2a ā te saparyū javase yunajmi yayoranu pradivaḥ śruṣṭimāvaḥ |
3.50.2c iha tvā dheyurharayaḥ suśipra pibā tvasya suṣutasya cāroḥ ||

ā | te | saparyū iti | javase | yunajmi | yayoḥ | anu | pra-divaḥ | śruṣṭim | āvaḥ |
iha | tvā | dheyuḥ | harayaḥ | su-śipra | piba | tu | asya | su-sutasya | cāroḥ ||3.50.2||

3.50.3a gobhirmimikṣuṁ dadhire supāramindraṁ jyaiṣṭhyāya dhāyase gṛṇānāḥ |
3.50.3c mandānaḥ somaṁ papivām̐ ṛjīṣintsamasmabhyaṁ purudhā gā iṣaṇya ||

gobhiḥ | mimikṣum | dadhire | su-pāram | indram | jyaiṣṭhyāya | dhāyase | gṛṇānāḥ |
mandānaḥ | somam | papi-vān | ṛjīṣin | sam | asmabhyam | purudhā | gāḥ | iṣaṇya ||3.50.3||

3.50.4a imaṁ kāmaṁ mandayā gobhiraśvaiścandravatā rādhasā paprathaśca |
3.50.4c svaryavo matibhistubhyaṁ viprā indrāya vāhaḥ kuśikāso akran ||

imam | kāmam | mandaya | go-bhiḥ | aśvaiḥ | candra-vatā | rādhasā | paprathaḥ | ca |
svaḥ-yavaḥ | mati-bhiḥ | tubhyam | viprāḥ | indrāya | vāhaḥ | kuśikāsaḥ | akran ||3.50.4||

3.50.5a śunaṁ huvema maghavānamindramasminbhare nṛtamaṁ vājasātau |
3.50.5c śṛṇvantamugramūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām ||

śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau |
śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām ||3.50.5||


3.51.1a carṣaṇīdhṛtaṁ maghavānamukthyamindraṁ giro bṛhatīrabhyanūṣata |
3.51.1c vāvṛdhānaṁ puruhūtaṁ suvṛktibhiramartyaṁ jaramāṇaṁ divedive ||

carṣaṇi-dhṛtam | magha-vānam | ukthyam | indram | giraḥ | bṛhatīḥ | abhi | anūṣata |
vavṛdhānam | puru-hūtam | suvṛkti-bhiḥ | amartyam | jaramāṇam | dive-dive ||3.51.1||

3.51.2a śatakratumarṇavaṁ śākinaṁ naraṁ giro ma indramupa yanti viśvataḥ |
3.51.2c vājasaniṁ pūrbhidaṁ tūrṇimapturaṁ dhāmasācamabhiṣācaṁ svarvidam ||

śata-kratum | arṇavam | śākinam | naram | giraḥ | me | indram | upa | yanti | viśvataḥ |
vāja-sanim | pūḥ-bhidam | tūrṇim | ap-turam | dhāma-sācam | abhi-sācam | svaḥ-vidam ||3.51.2||

3.51.3a ākare vasorjaritā panasyate'nehasaḥ stubha indro duvasyati |
3.51.3c vivasvataḥ sadana ā hi pipriye satrāsāhamabhimātihanaṁ stuhi ||

ā-kare | vasoḥ | jaritā | panasyate | anehasaḥ | stubhaḥ | indraḥ | duvasyati |
vivasvataḥ | sadane | ā | hi | pipriye | satrā-saham | abhimāti-hanam | stuhi ||3.51.3||

3.51.4a nṛṇāmu tvā nṛtamaṁ gīrbhirukthairabhi pra vīramarcatā sabādhaḥ |
3.51.4c saṁ sahase purumāyo jihīte namo asya pradiva eka īśe ||

nṛṇām | ūm̐ iti | tvā | nṛ-tamam | gīḥ-bhiḥ | ukthaiḥ | abhi | pra | vīram | arcata | sa-bādhaḥ |
sam | sahase | puru-māyaḥ | jihīte | namaḥ | asya | pra-divaḥ | ekaḥ | īśe ||3.51.4||

3.51.5a pūrvīrasya niṣṣidho martyeṣu purū vasūni pṛthivī bibharti |
3.51.5c indrāya dyāva oṣadhīrutāpo rayiṁ rakṣanti jīrayo vanāni ||

pūrvīḥ | asya | niḥ-sidhaḥ | martyeṣu | puru | vasūni | pṛthivī | bibharti |
indrāya | dyāvaḥ | oṣadhīḥ | uta | āpaḥ | rayim | rakṣanti | jīrayaḥ | vanāni ||3.51.5||

3.51.6a tubhyaṁ brahmāṇi gira indra tubhyaṁ satrā dadhire harivo juṣasva |
3.51.6c bodhyāpiravaso nūtanasya sakhe vaso jaritṛbhyo vayo dhāḥ ||

tubhyam | brahmāṇi | giraḥ | indra | tubhyam | satrā | dadhire | hari-vaḥ | juṣasva |
bodhi | āpiḥ | avasaḥ | nūtanasya | sakhe | vaso iti | jaritṛ-bhyaḥ | vayaḥ | dhāḥ ||3.51.6||

3.51.7a indra marutva iha pāhi somaṁ yathā śāryāte apibaḥ sutasya |
3.51.7c tava praṇītī tava śūra śarmannā vivāsanti kavayaḥ suyajñāḥ ||

indra | marutvaḥ | iha | pāhi | somam | yathā | śāryāte | apibaḥ | sutasya |
tava | pra-nītī | tava | śūra | śarman | ā | vivāsanti | kavayaḥ | su-yajñāḥ ||3.51.7||

3.51.8a sa vāvaśāna iha pāhi somaṁ marudbhirindra sakhibhiḥ sutaṁ naḥ |
3.51.8c jātaṁ yattvā pari devā abhūṣanmahe bharāya puruhūta viśve ||

saḥ | vāvaśānaḥ | iha | pāhi | somam | marut-bhiḥ | indra | sakhi-bhiḥ | sutam | naḥ |
jātam | yat | tvā | pari | devāḥ | abhūṣan | mahe | bharāya | puru-hūta | viśve ||3.51.8||

3.51.9a aptūrye maruta āpireṣo'mandannindramanu dātivārāḥ |
3.51.9c tebhiḥ sākaṁ pibatu vṛtrakhādaḥ sutaṁ somaṁ dāśuṣaḥ sve sadhasthe ||

ap-tūrye | marutaḥ | āpiḥ | eṣaḥ | amandan | indram | anu | dāti-vārāḥ |
tebhiḥ | sākam | pibatu | vṛtra-khādaḥ | sutam | somam | dāśuṣaḥ | sve | sadha-sthe ||3.51.9||

3.51.10a idaṁ hyanvojasā sutaṁ rādhānāṁ pate |
3.51.10c pibā tvasya girvaṇaḥ ||

idam | hi | anu | ojasā | sutam | rādhānām | pate |
piba | tu | asya | girvaṇaḥ ||3.51.10||

3.51.11a yaste anu svadhāmasatsute ni yaccha tanvam |
3.51.11c sa tvā mamattu somyam ||

yaḥ | te | anu | svadhām | asat | sute | ni | yaccha | tanvam |
saḥ | tvā | mamattu | somyam ||3.51.11||

3.51.12a pra te aśnotu kukṣyoḥ prendra brahmaṇā śiraḥ |
3.51.12c pra bāhū śūra rādhase ||

pra | te | aśnotu | kukṣyoḥ | pra | indra | brahmaṇā | śiraḥ |
pra | bāhū iti | śūra | rādhase ||3.51.12||


3.52.1a dhānāvantaṁ karambhiṇamapūpavantamukthinam |
3.52.1c indra prātarjuṣasva naḥ ||

dhānā-vantam | karambhiṇam | apūpa-vantam | ukthinam |
indra | prātaḥ | juṣasva | naḥ ||3.52.1||

3.52.2a puroḻāśaṁ pacatyaṁ juṣasvendrā gurasva ca |
3.52.2c tubhyaṁ havyāni sisrate ||

puroḻāśam | pacatyam | juṣasva | indra | ā | gurasva | ca |
tubhyam | havyāni | sisrate ||3.52.2||

3.52.3a puroḻāśaṁ ca no ghaso joṣayāse giraśca naḥ |
3.52.3c vadhūyuriva yoṣaṇām ||

puroḻāśam | ca | naḥ | ghasaḥ | joṣay