% File name : RV-T-NA-IT.txt %---------------------------------------------------------------------------- % Text title : Rigveda-Samhita -- ITRANS text for Transliteration % Author : Detlef Eichler % Language : Sanskrit % Subject : Vedic Literature of ancient India % Description/comments : 1. The text is shown without accents (Anudattas,dependent Svaritas, and independent Svaritas including Kampas). % 2. Words are separated (agnim ILe). % 3. Ch is doubled as in gachChati according to the rules of Rigveda-Pratishakhya. % 4. At the end of a word m is not replaced by Anusvara M if the initial letter of the following word is a labial stop consonant (p, ph, b, bh, m). % 5. Visarga H before sh, Sh or s followed by a voiceless consonant is restored. % % Source : The Aufrecht/van Nooten/Holland (Samhita) version of the Rigveda % (https://sites.harvard.edu/witzel/editorial-work/harvard-oriental-series-vol-50/). % 1. In this text accented vowels have Udatta (acute) or 'independent Svarita' (grave) markers. Kampas are not shown. % 2. Words are separated (agnm ILe). % 3. Ch is not doubled as in gaChati. % 4. At the end of a word we find m before a following labial stop consonant (p, ph, b, bh, m). % 5. Visarga H before sh, Sh or s followed by a voiceless consonant is dropped according to a rule of Rigveda-Pratishakhya. % % Latest update : 30 April 2023 (3.058.07a, 7.095.04a, 10.155.02c); June 23, 2022 (7.025.02a, 10.070.09c, 10.102.02a); July 21, 2019 (9.097.28a, 10.062.06c); Sept 18, 2017; Feb 8, 2017: (3.017.05c, athA); Sept 28, 2016 (8.012.07a); July 2, 2013 % Send corrections to : detlefeichler@googlemail.com % Special Instructions : Hiatus between a and i(u) is shown in the ITRANS text as a+i(u). % If you search for +i (+u) you will find 5 (8) Hiatus occurences: vasya+iShTaye (3x), vasya+iShTaya, pashva+iShTI, % hiraNyapra+ugaM, nama+uktiM (3x), dUra+upabdo, nama+uktibhiH, tita+unA, pra+ugaM. The Itranslator ignores the + character. % In the transliterated text created by the Itranslator you cannot distinguish between Hiatus and the vowel au. % Hiatus ae, aA, aU, Aa, ea, and oa are shown as a/e, a/A, a/U, A/a, e/a, and o/a % (without "/" the Itranslator is not converting to Devanagari correctly). The Itranslator ignores the "/" character. % % Transliteration scheme: ITRANS 5.3 % Site access : http://www.detlef108.de/Rigveda.htm % %----------------------------------------------------------------------------- % The text is to be used for personal studies and research only. % Any use for commercial purpose is prohibited as a 'gentleman's' % agreement. %----------------------------------------------------------------------------- ##1.001.01a## agnim ILe purohitaM yaj~nasya devam R^itvijam . ##1.001.01c## hotAraM ratnadhAtamam .. ##1.001.02a## agniH pUrvebhir R^iShibhir IDyo nUtanair uta . ##1.001.02c## sa devA.N eha vakShati .. ##1.001.03a## agninA rayim ashnavat poSham eva dive-dive . ##1.001.03c## yashasaM vIravattamam .. ##1.001.04a## agne yaM yaj~nam adhvaraM vishvataH paribhUr asi . ##1.001.04c## sa id deveShu gachChati .. ##1.001.05a## agnir hotA kavikratuH satyash chitrashravastamaH . ##1.001.05c## devo devebhir A gamat .. ##1.001.06a## yad a~Nga dAshuShe tvam agne bhadraM kariShyasi . ##1.001.06c## tavet tat satyam a~NgiraH .. ##1.001.07a## upa tvAgne dive-dive doShAvastar dhiyA vayam . ##1.001.07c## namo bharanta emasi .. ##1.001.08a## rAjantam adhvarANAM gopAm R^itasya dIdivim . ##1.001.08c## vardhamAnaM sve dame .. ##1.001.09a## sa naH piteva sUnave .agne sUpAyano bhava . ##1.001.09c## sachasvA naH svastaye .. ##1.002.01a## vAyav A yAhi darshateme somA araMkR^itAH . ##1.002.01c## teShAm pAhi shrudhI havam .. ##1.002.02a## vAya ukthebhir jarante tvAm achChA jaritAraH . ##1.002.02c## sutasomA aharvidaH .. ##1.002.03a## vAyo tava prapR^i~nchatI dhenA jigAti dAshuShe . ##1.002.03c## urUchI somapItaye .. ##1.002.04a## indravAyU ime sutA upa prayobhir A gatam . ##1.002.04c## indavo vAm ushanti hi .. ##1.002.05a## vAyav indrash cha chetathaH sutAnAM vAjinIvasU . ##1.002.05c## tAv A yAtam upa dravat .. ##1.002.06a## vAyav indrash cha sunvata A yAtam upa niShkR^itam . ##1.002.06c## makShv itthA dhiyA narA .. ##1.002.07a## mitraM huve pUtadakShaM varuNaM cha rishAdasam . ##1.002.07c## dhiyaM ghR^itAchIM sAdhantA .. ##1.002.08a## R^itena mitrAvaruNAv R^itAvR^idhAv R^itaspR^ishA . ##1.002.08c## kratum bR^ihantam AshAthe .. ##1.002.09a## kavI no mitrAvaruNA tuvijAtA urukShayA . ##1.002.09c## dakShaM dadhAte apasam .. ##1.003.01a## ashvinA yajvarIr iSho dravatpANI shubhas patI . ##1.003.01c## purubhujA chanasyatam .. ##1.003.02a## ashvinA purudaMsasA narA shavIrayA dhiyA . ##1.003.02c## dhiShNyA vanataM giraH .. ##1.003.03a## dasrA yuvAkavaH sutA nAsatyA vR^iktabarhiShaH . ##1.003.03c## A yAtaM rudravartanI .. ##1.003.04a## indrA yAhi chitrabhAno sutA ime tvAyavaH . ##1.003.04c## aNvIbhis tanA pUtAsaH .. ##1.003.05a## indrA yAhi dhiyeShito viprajUtaH sutAvataH . ##1.003.05c## upa brahmANi vAghataH .. ##1.003.06a## indrA yAhi tUtujAna upa brahmANi harivaH . ##1.003.06c## sute dadhiShva nash chanaH .. ##1.003.07a## omAsash charShaNIdhR^ito vishve devAsa A gata . ##1.003.07c## dAshvAMso dAshuShaH sutam .. ##1.003.08a## vishve devAso apturaH sutam A ganta tUrNayaH . ##1.003.08c## usrA iva svasarANi .. ##1.003.09a## vishve devAso asridha ehimAyAso adruhaH . ##1.003.09c## medhaM juShanta vahnayaH .. ##1.003.10a## pAvakA naH sarasvatI vAjebhir vAjinIvatI . ##1.003.10c## yaj~naM vaShTu dhiyAvasuH .. ##1.003.11a## chodayitrI sUnR^itAnAM chetantI sumatInAm . ##1.003.11c## yaj~naM dadhe sarasvatI .. ##1.003.12a## maho arNaH sarasvatI pra chetayati ketunA . ##1.003.12c## dhiyo vishvA vi rAjati .. ##1.004.01a## surUpakR^itnum Utaye sudughAm iva goduhe . ##1.004.01c## juhUmasi dyavi-dyavi .. ##1.004.02a## upa naH savanA gahi somasya somapAH piba . ##1.004.02c## godA id revato madaH .. ##1.004.03a## athA te antamAnAM vidyAma sumatInAm . ##1.004.03c## mA no ati khya A gahi .. ##1.004.04a## parehi vigram astR^itam indram pR^ichChA vipashchitam . ##1.004.04c## yas te sakhibhya A varam .. ##1.004.05a## uta bruvantu no nido nir anyatash chid Arata . ##1.004.05c## dadhAnA indra id duvaH .. ##1.004.06a## uta naH subhagA.N arir vocheyur dasma kR^iShTayaH . ##1.004.06c## syAmed indrasya sharmaNi .. ##1.004.07a## em Ashum Ashave bhara yaj~nashriyaM nR^imAdanam . ##1.004.07c## patayan mandayatsakham .. ##1.004.08a## asya pItvA shatakrato ghano vR^itrANAm abhavaH . ##1.004.08c## prAvo vAjeShu vAjinam .. ##1.004.09a## taM tvA vAjeShu vAjinaM vAjayAmaH shatakrato . ##1.004.09c## dhanAnAm indra sAtaye .. ##1.004.10a## yo rAyo .avanir mahAn supAraH sunvataH sakhA . ##1.004.10c## tasmA indrAya gAyata .. ##1.005.01a## A tv etA ni ShIdatendram abhi pra gAyata . ##1.005.01c## sakhAyaH stomavAhasaH .. ##1.005.02a## purUtamam purUNAm IshAnaM vAryANAm . ##1.005.02c## indraM some sachA sute .. ##1.005.03a## sa ghA no yoga A bhuvat sa rAye sa puraMdhyAm . ##1.005.03c## gamad vAjebhir A sa naH .. ##1.005.04a## yasya saMsthe na vR^iNvate harI samatsu shatravaH . ##1.005.04c## tasmA indrAya gAyata .. ##1.005.05a## sutapAvne sutA ime shuchayo yanti vItaye . ##1.005.05c## somAso dadhyAshiraH .. ##1.005.06a## tvaM sutasya pItaye sadyo vR^iddho ajAyathAH . ##1.005.06c## indra jyaiShThyAya sukrato .. ##1.005.07a## A tvA vishantv AshavaH somAsa indra girvaNaH . ##1.005.07c## shaM te santu prachetase .. ##1.005.08a## tvAM stomA avIvR^idhan tvAm ukthA shatakrato . ##1.005.08c## tvAM vardhantu no giraH .. ##1.005.09a## akShitotiH saned imaM vAjam indraH sahasriNam . ##1.005.09c## yasmin vishvAni pauMsyA .. ##1.005.10a## mA no martA abhi druhan tanUnAm indra girvaNaH . ##1.005.10c## IshAno yavayA vadham .. ##1.006.01a## yu~njanti bradhnam aruShaM charantam pari tasthuShaH . ##1.006.01c## rochante rochanA divi .. ##1.006.02a## yu~njanty asya kAmyA harI vipakShasA rathe . ##1.006.02c## shoNA dhR^iShNU nR^ivAhasA .. ##1.006.03a## ketuM kR^iNvann aketave pesho maryA apeshase . ##1.006.03c## sam uShadbhir ajAyathAH .. ##1.006.04a## Ad aha svadhAm anu punar garbhatvam erire . ##1.006.04c## dadhAnA nAma yaj~niyam .. ##1.006.05a## vILu chid Arujatnubhir guhA chid indra vahnibhiH . ##1.006.05c## avinda usriyA anu .. ##1.006.06a## devayanto yathA matim achChA vidadvasuM giraH . ##1.006.06c## mahAm anUShata shrutam .. ##1.006.07a## indreNa saM hi dR^ikShase saMjagmAno abibhyuShA . ##1.006.07c## mandU samAnavarchasA .. ##1.006.08a## anavadyair abhidyubhir makhaH sahasvad archati . ##1.006.08c## gaNair indrasya kAmyaiH .. ##1.006.09a## ataH parijmann A gahi divo vA rochanAd adhi . ##1.006.09c## sam asminn R^i~njate giraH .. ##1.006.10a## ito vA sAtim Imahe divo vA pArthivAd adhi . ##1.006.10c## indram maho vA rajasaH .. ##1.007.01a## indram id gAthino bR^ihad indram arkebhir arkiNaH . ##1.007.01c## indraM vANIr anUShata .. ##1.007.02a## indra id dharyoH sachA sammishla A vachoyujA . ##1.007.02c## indro vajrI hiraNyayaH .. ##1.007.03a## indro dIrghAya chakShasa A sUryaM rohayad divi . ##1.007.03c## vi gobhir adrim airayat .. ##1.007.04a## indra vAjeShu no .ava sahasrapradhaneShu cha . ##1.007.04c## ugra ugrAbhir UtibhiH .. ##1.007.05a## indraM vayam mahAdhana indram arbhe havAmahe . ##1.007.05c## yujaM vR^itreShu vajriNam .. ##1.007.06a## sa no vR^iShann amuM charuM satrAdAvann apA vR^idhi . ##1.007.06c## asmabhyam apratiShkutaH .. ##1.007.07a## tu~nje-tu~nje ya uttare stomA indrasya vajriNaH . ##1.007.07c## na vindhe asya suShTutim .. ##1.007.08a## vR^iShA yUtheva vaMsagaH kR^iShTIr iyarty ojasA . ##1.007.08c## IshAno apratiShkutaH .. ##1.007.09a## ya ekash charShaNInAM vasUnAm irajyati . ##1.007.09c## indraH pa~ncha kShitInAm .. ##1.007.10a## indraM vo vishvatas pari havAmahe janebhyaH . ##1.007.10c## asmAkam astu kevalaH .. ##1.008.01a## endra sAnasiM rayiM sajitvAnaM sadAsaham . ##1.008.01c## varShiShTham Utaye bhara .. ##1.008.02a## ni yena muShTihatyayA ni vR^itrA ruNadhAmahai . ##1.008.02c## tvotAso ny arvatA .. ##1.008.03a## indra tvotAsa A vayaM vajraM ghanA dadImahi . ##1.008.03c## jayema saM yudhi spR^idhaH .. ##1.008.04a## vayaM shUrebhir astR^ibhir indra tvayA yujA vayam . ##1.008.04c## sAsahyAma pR^itanyataH .. ##1.008.05a## mahA.N indraH parash cha nu mahitvam astu vajriNe . ##1.008.05c## dyaur na prathinA shavaH .. ##1.008.06a## samohe vA ya Ashata naras tokasya sanitau . ##1.008.06c## viprAso vA dhiyAyavaH .. ##1.008.07a## yaH kukShiH somapAtamaH samudra iva pinvate . ##1.008.07c## urvIr Apo na kAkudaH .. ##1.008.08a## evA hy asya sUnR^itA virapshI gomatI mahI . ##1.008.08c## pakvA shAkhA na dAshuShe .. ##1.008.09a## evA hi te vibhUtaya Utaya indra mAvate . ##1.008.09c## sadyash chit santi dAshuShe .. ##1.008.10a## evA hy asya kAmyA stoma ukthaM cha shaMsyA . ##1.008.10c## indrAya somapItaye .. ##1.009.01a## indrehi matsy andhaso vishvebhiH somaparvabhiH . ##1.009.01c## mahA.N abhiShTir ojasA .. ##1.009.02a## em enaM sR^ijatA sute mandim indrAya mandine . ##1.009.02c## chakriM vishvAni chakraye .. ##1.009.03a## matsvA sushipra mandibhiH stomebhir vishvacharShaNe . ##1.009.03c## sachaiShu savaneShv A .. ##1.009.04a## asR^igram indra te giraH prati tvAm ud ahAsata . ##1.009.04c## ajoShA vR^iShabham patim .. ##1.009.05a## saM chodaya chitram arvAg rAdha indra vareNyam . ##1.009.05c## asad it te vibhu prabhu .. ##1.009.06a## asmAn su tatra chodayendra rAye rabhasvataH . ##1.009.06c## tuvidyumna yashasvataH .. ##1.009.07a## saM gomad indra vAjavad asme pR^ithu shravo bR^ihat . ##1.009.07c## vishvAyur dhehy akShitam .. ##1.009.08a## asme dhehi shravo bR^ihad dyumnaM sahasrasAtamam . ##1.009.08c## indra tA rathinIr iShaH .. ##1.009.09a## vasor indraM vasupatiM gIrbhir gR^iNanta R^igmiyam . ##1.009.09c## homa gantAram Utaye .. ##1.009.10a## sute-sute nyokase bR^ihad bR^ihata ed ariH . ##1.009.10c## indrAya shUSham archati .. ##1.010.01a## gAyanti tvA gAyatriNo .archanty arkam arkiNaH . ##1.010.01c## brahmANas tvA shatakrata ud vaMsham iva yemire .. ##1.010.02a## yat sAnoH sAnum Aruhad bhUry aspaShTa kartvam . ##1.010.02c## tad indro arthaM chetati yUthena vR^iShNir ejati .. ##1.010.03a## yukShvA hi keshinA harI vR^iShaNA kakShyaprA . ##1.010.03c## athA na indra somapA girAm upashrutiM chara .. ##1.010.04a## ehi stomA.N abhi svarAbhi gR^iNIhy A ruva . ##1.010.04c## brahma cha no vaso sachendra yaj~naM cha vardhaya .. ##1.010.05a## uktham indrAya shaMsyaM vardhanam puruniShShidhe . ##1.010.05c## shakro yathA suteShu No rAraNat sakhyeShu cha .. ##1.010.06a## tam it sakhitva Imahe taM rAye taM suvIrye . ##1.010.06c## sa shakra uta naH shakad indro vasu dayamAnaH .. ##1.010.07a## suvivR^itaM sunirajam indra tvAdAtam id yashaH . ##1.010.07c## gavAm apa vrajaM vR^idhi kR^iNuShva rAdho adrivaH .. ##1.010.08a## nahi tvA rodasI ubhe R^ighAyamANam invataH . ##1.010.08c## jeShaH svarvatIr apaH saM gA asmabhyaM dhUnuhi .. ##1.010.09a## AshrutkarNa shrudhI havaM nU chid dadhiShva me giraH . ##1.010.09c## indra stomam imam mama kR^iShvA yujash chid antaram .. ##1.010.10a## vidmA hi tvA vR^iShantamaM vAjeShu havanashrutam . ##1.010.10c## vR^iShantamasya hUmaha UtiM sahasrasAtamAm .. ##1.010.11a## A tU na indra kaushika mandasAnaH sutam piba . ##1.010.11c## navyam AyuH pra sU tira kR^idhI sahasrasAm R^iShim .. ##1.010.12a## pari tvA girvaNo gira imA bhavantu vishvataH . ##1.010.12c## vR^iddhAyum anu vR^iddhayo juShTA bhavantu juShTayaH .. ##1.011.01a## indraM vishvA avIvR^idhan samudravyachasaM giraH . ##1.011.01c## rathItamaM rathInAM vAjAnAM satpatim patim .. ##1.011.02a## sakhye ta indra vAjino mA bhema shavasas pate . ##1.011.02c## tvAm abhi pra Nonumo jetAram aparAjitam .. ##1.011.03a## pUrvIr indrasya rAtayo na vi dasyanty UtayaH . ##1.011.03c## yadI vAjasya gomataH stotR^ibhyo maMhate magham .. ##1.011.04a## purAm bhindur yuvA kavir amitaujA ajAyata . ##1.011.04c## indro vishvasya karmaNo dhartA vajrI puruShTutaH .. ##1.011.05a## tvaM valasya gomato .apAvar adrivo bilam . ##1.011.05c## tvAM devA abibhyuShas tujyamAnAsa AviShuH .. ##1.011.06a## tavAhaM shUra rAtibhiH praty AyaM sindhum Avadan . ##1.011.06c## upAtiShThanta girvaNo viduSh Te tasya kAravaH .. ##1.011.07a## mAyAbhir indra mAyinaM tvaM shuShNam avAtiraH . ##1.011.07c## viduSh Te tasya medhirAs teShAM shravAMsy ut tira .. ##1.011.08a## indram IshAnam ojasAbhi stomA anUShata . ##1.011.08c## sahasraM yasya rAtaya uta vA santi bhUyasIH .. ##1.012.01a## agniM dUtaM vR^iNImahe hotAraM vishvavedasam . ##1.012.01c## asya yaj~nasya sukratum .. ##1.012.02a## agnim-agniM havImabhiH sadA havanta vishpatim . ##1.012.02c## havyavAham purupriyam .. ##1.012.03a## agne devA.N ihA vaha jaj~nAno vR^iktabarhiShe . ##1.012.03c## asi hotA na IDyaH .. ##1.012.04a## tA.N ushato vi bodhaya yad agne yAsi dUtyam . ##1.012.04c## devair A satsi barhiShi .. ##1.012.05a## ghR^itAhavana dIdivaH prati Shma riShato daha . ##1.012.05c## agne tvaM rakShasvinaH .. ##1.012.06a## agninAgniH sam idhyate kavir gR^ihapatir yuvA . ##1.012.06c## havyavAD juhvAsyaH .. ##1.012.07a## kavim agnim upa stuhi satyadharmANam adhvare . ##1.012.07c## devam amIvachAtanam .. ##1.012.08a## yas tvAm agne haviShpatir dUtaM deva saparyati . ##1.012.08c## tasya sma prAvitA bhava .. ##1.012.09a## yo agniM devavItaye haviShmA.N AvivAsati . ##1.012.09c## tasmai pAvaka mR^iLaya .. ##1.012.10a## sa naH pAvaka dIdivo .agne devA.N ihA vaha . ##1.012.10c## upa yaj~naM havish cha naH .. ##1.012.11a## sa naH stavAna A bhara gAyatreNa navIyasA . ##1.012.11c## rayiM vIravatIm iSham .. ##1.012.12a## agne shukreNa shochiShA vishvAbhir devahUtibhiH . ##1.012.12c## imaM stomaM juShasva naH .. ##1.013.01a## susamiddho na A vaha devA.N agne haviShmate . ##1.013.01c## hotaH pAvaka yakShi cha .. ##1.013.02a## madhumantaM tanUnapAd yaj~naM deveShu naH kave . ##1.013.02c## adyA kR^iNuhi vItaye .. ##1.013.03a## narAshaMsam iha priyam asmin yaj~na upa hvaye . ##1.013.03c## madhujihvaM haviShkR^itam .. ##1.013.04a## agne sukhatame rathe devA.N ILita A vaha . ##1.013.04c## asi hotA manurhitaH .. ##1.013.05a## stR^iNIta barhir AnuShag ghR^itapR^iShTham manIShiNaH . ##1.013.05c## yatrAmR^itasya chakShaNam .. ##1.013.06a## vi shrayantAm R^itAvR^idho dvAro devIr asashchataH . ##1.013.06c## adyA nUnaM cha yaShTave .. ##1.013.07a## naktoShAsA supeshasAsmin yaj~na upa hvaye . ##1.013.07c## idaM no barhir Asade .. ##1.013.08a## tA sujihvA upa hvaye hotArA daivyA kavI . ##1.013.08c## yaj~naM no yakShatAm imam .. ##1.013.09a## iLA sarasvatI mahI tisro devIr mayobhuvaH . ##1.013.09c## barhiH sIdantv asridhaH .. ##1.013.10a## iha tvaShTAram agriyaM vishvarUpam upa hvaye . ##1.013.10c## asmAkam astu kevalaH .. ##1.013.11a## ava sR^ijA vanaspate deva devebhyo haviH . ##1.013.11c## pra dAtur astu chetanam .. ##1.013.12a## svAhA yaj~naM kR^iNotanendrAya yajvano gR^ihe . ##1.013.12c## tatra devA.N upa hvaye .. ##1.014.01a## aibhir agne duvo giro vishvebhiH somapItaye . ##1.014.01c## devebhir yAhi yakShi cha .. ##1.014.02a## A tvA kaNvA ahUShata gR^iNanti vipra te dhiyaH . ##1.014.02c## devebhir agna A gahi .. ##1.014.03a## indravAyU bR^ihaspatim mitrAgnim pUShaNam bhagam . ##1.014.03c## AdityAn mArutaM gaNam .. ##1.014.04a## pra vo bhriyanta indavo matsarA mAdayiShNavaH . ##1.014.04c## drapsA madhvash chamUShadaH .. ##1.014.05a## ILate tvAm avasyavaH kaNvAso vR^iktabarhiShaH . ##1.014.05c## haviShmanto araMkR^itaH .. ##1.014.06a## ghR^itapR^iShThA manoyujo ye tvA vahanti vahnayaH . ##1.014.06c## A devAn somapItaye .. ##1.014.07a## tAn yajatrA.N R^itAvR^idho .agne patnIvatas kR^idhi . ##1.014.07c## madhvaH sujihva pAyaya .. ##1.014.08a## ye yajatrA ya IDyAs te te pibantu jihvayA . ##1.014.08c## madhor agne vaShaTkR^iti .. ##1.014.09a## AkIM sUryasya rochanAd vishvAn devA.N uSharbudhaH . ##1.014.09c## vipro hoteha vakShati .. ##1.014.10a## vishvebhiH somyam madhv agna indreNa vAyunA . ##1.014.10c## pibA mitrasya dhAmabhiH .. ##1.014.11a## tvaM hotA manurhito .agne yaj~neShu sIdasi . ##1.014.11c## semaM no adhvaraM yaja .. ##1.014.12a## yukShvA hy aruShI rathe harito deva rohitaH . ##1.014.12c## tAbhir devA.N ihA vaha .. ##1.015.01a## indra somam piba R^itunA tvA vishantv indavaH . ##1.015.01c## matsarAsas tadokasaH .. ##1.015.02a## marutaH pibata R^itunA potrAd yaj~nam punItana . ##1.015.02c## yUyaM hi ShThA sudAnavaH .. ##1.015.03a## abhi yaj~naM gR^iNIhi no gnAvo neShTaH piba R^itunA . ##1.015.03c## tvaM hi ratnadhA asi .. ##1.015.04a## agne devA.N ihA vaha sAdayA yoniShu triShu . ##1.015.04c## pari bhUSha piba R^itunA .. ##1.015.05a## brAhmaNAd indra rAdhasaH pibA somam R^itU.Nr anu . ##1.015.05c## taved dhi sakhyam astR^itam .. ##1.015.06a## yuvaM dakShaM dhR^itavrata mitrAvaruNa dULabham . ##1.015.06c## R^itunA yaj~nam AshAthe .. ##1.015.07a## draviNodA draviNaso grAvahastAso adhvare . ##1.015.07c## yaj~neShu devam ILate .. ##1.015.08a## draviNodA dadAtu no vasUni yAni shR^iNvire . ##1.015.08c## deveShu tA vanAmahe .. ##1.015.09a## draviNodAH pipIShati juhota pra cha tiShThata . ##1.015.09c## neShTrAd R^itubhir iShyata .. ##1.015.10a## yat tvA turIyam R^itubhir draviNodo yajAmahe . ##1.015.10c## adha smA no dadir bhava .. ##1.015.11a## ashvinA pibatam madhu dIdyagnI shuchivratA . ##1.015.11c## R^itunA yaj~navAhasA .. ##1.015.12a## gArhapatyena santya R^itunA yaj~nanIr asi . ##1.015.12c## devAn devayate yaja .. ##1.016.01a## A tvA vahantu harayo vR^iShaNaM somapItaye . ##1.016.01c## indra tvA sUrachakShasaH .. ##1.016.02a## imA dhAnA ghR^itasnuvo harI ihopa vakShataH . ##1.016.02c## indraM sukhatame rathe .. ##1.016.03a## indram prAtar havAmaha indram prayaty adhvare . ##1.016.03c## indraM somasya pItaye .. ##1.016.04a## upa naH sutam A gahi haribhir indra keshibhiH . ##1.016.04c## sute hi tvA havAmahe .. ##1.016.05a## semaM naH stomam A gahy upedaM savanaM sutam . ##1.016.05c## gauro na tR^iShitaH piba .. ##1.016.06a## ime somAsa indavaH sutAso adhi barhiShi . ##1.016.06c## tA.N indra sahase piba .. ##1.016.07a## ayaM te stomo agriyo hR^idispR^ig astu shaMtamaH . ##1.016.07c## athA somaM sutam piba .. ##1.016.08a## vishvam it savanaM sutam indro madAya gachChati . ##1.016.08c## vR^itrahA somapItaye .. ##1.016.09a## semaM naH kAmam A pR^iNa gobhir ashvaiH shatakrato . ##1.016.09c## stavAma tvA svAdhyaH .. ##1.017.01a## indrAvaruNayor ahaM samrAjor ava A vR^iNe . ##1.017.01c## tA no mR^iLAta IdR^ishe .. ##1.017.02a## gantArA hi stho .avase havaM viprasya mAvataH . ##1.017.02c## dhartArA charShaNInAm .. ##1.017.03a## anukAmaM tarpayethAm indrAvaruNa rAya A . ##1.017.03c## tA vAM nediShTham Imahe .. ##1.017.04a## yuvAku hi shachInAM yuvAku sumatInAm . ##1.017.04c## bhUyAma vAjadAvnAm .. ##1.017.05a## indraH sahasradAvnAM varuNaH shaMsyAnAm . ##1.017.05c## kratur bhavaty ukthyaH .. ##1.017.06a## tayor id avasA vayaM sanema ni cha dhImahi . ##1.017.06c## syAd uta prarechanam .. ##1.017.07a## indrAvaruNa vAm ahaM huve chitrAya rAdhase . ##1.017.07c## asmAn su jigyuShas kR^itam .. ##1.017.08a## indrAvaruNa nU nu vAM siShAsantIShu dhIShv A . ##1.017.08c## asmabhyaM sharma yachChatam .. ##1.017.09a## pra vAm ashnotu suShTutir indrAvaruNa yAM huve . ##1.017.09c## yAm R^idhAthe sadhastutim .. ##1.018.01a## somAnaM svaraNaM kR^iNuhi brahmaNas pate . ##1.018.01c## kakShIvantaM ya aushijaH .. ##1.018.02a## yo revAn yo amIvahA vasuvit puShTivardhanaH . ##1.018.02c## sa naH siShaktu yas turaH .. ##1.018.03a## mA naH shaMso araruSho dhUrtiH praNa~N martyasya . ##1.018.03c## rakShA No brahmaNas pate .. ##1.018.04a## sa ghA vIro na riShyati yam indro brahmaNas patiH . ##1.018.04c## somo hinoti martyam .. ##1.018.05a## tvaM tam brahmaNas pate soma indrash cha martyam . ##1.018.05c## dakShiNA pAtv aMhasaH .. ##1.018.06a## sadasas patim adbhutam priyam indrasya kAmyam . ##1.018.06c## sanim medhAm ayAsiSham .. ##1.018.07a## yasmAd R^ite na sidhyati yaj~no vipashchitash chana . ##1.018.07c## sa dhInAM yogam invati .. ##1.018.08a## Ad R^idhnoti haviShkR^itim prA~nchaM kR^iNoty adhvaram . ##1.018.08c## hotrA deveShu gachChati .. ##1.018.09a## narAshaMsaM sudhR^iShTamam apashyaM saprathastamam . ##1.018.09c## divo na sadmamakhasam .. ##1.019.01a## prati tyaM chArum adhvaraM gopIthAya pra hUyase . ##1.019.01c## marudbhir agna A gahi .. ##1.019.02a## nahi devo na martyo mahas tava kratum paraH . ##1.019.02c## marudbhir agna A gahi .. ##1.019.03a## ye maho rajaso vidur vishve devAso adruhaH . ##1.019.03c## marudbhir agna A gahi .. ##1.019.04a## ya ugrA arkam AnR^ichur anAdhR^iShTAsa ojasA . ##1.019.04c## marudbhir agna A gahi .. ##1.019.05a## ye shubhrA ghoravarpasaH sukShatrAso rishAdasaH . ##1.019.05c## marudbhir agna A gahi .. ##1.019.06a## ye nAkasyAdhi rochane divi devAsa Asate . ##1.019.06c## marudbhir agna A gahi .. ##1.019.07a## ya I~Nkhayanti parvatAn tiraH samudram arNavam . ##1.019.07c## marudbhir agna A gahi .. ##1.019.08a## A ye tanvanti rashmibhis tiraH samudram ojasA . ##1.019.08c## marudbhir agna A gahi .. ##1.019.09a## abhi tvA pUrvapItaye sR^ijAmi somyam madhu . ##1.019.09c## marudbhir agna A gahi .. ##1.020.01a## ayaM devAya janmane stomo viprebhir AsayA . ##1.020.01c## akAri ratnadhAtamaH .. ##1.020.02a## ya indrAya vachoyujA tatakShur manasA harI . ##1.020.02c## shamIbhir yaj~nam Ashata .. ##1.020.03a## takShan nAsatyAbhyAm parijmAnaM sukhaM ratham . ##1.020.03c## takShan dhenuM sabardughAm .. ##1.020.04a## yuvAnA pitarA punaH satyamantrA R^ijUyavaH . ##1.020.04c## R^ibhavo viShTy akrata .. ##1.020.05a## saM vo madAso agmatendreNa cha marutvatA . ##1.020.05c## Adityebhish cha rAjabhiH .. ##1.020.06a## uta tyaM chamasaM navaM tvaShTur devasya niShkR^itam . ##1.020.06c## akarta chaturaH punaH .. ##1.020.07a## te no ratnAni dhattana trir A sAptAni sunvate . ##1.020.07c## ekam-ekaM sushastibhiH .. ##1.020.08a## adhArayanta vahnayo .abhajanta sukR^ityayA . ##1.020.08c## bhAgaM deveShu yaj~niyam .. ##1.021.01a## ihendrAgnI upa hvaye tayor it stomam ushmasi . ##1.021.01c## tA somaM somapAtamA .. ##1.021.02a## tA yaj~neShu pra shaMsatendrAgnI shumbhatA naraH . ##1.021.02c## tA gAyatreShu gAyata .. ##1.021.03a## tA mitrasya prashastaya indrAgnI tA havAmahe . ##1.021.03c## somapA somapItaye .. ##1.021.04a## ugrA santA havAmaha upedaM savanaM sutam . ##1.021.04c## indrAgnI eha gachChatAm .. ##1.021.05a## tA mahAntA sadaspatI indrAgnI rakSha ubjatam . ##1.021.05c## aprajAH santv atriNaH .. ##1.021.06a## tena satyena jAgR^itam adhi prachetune pade . ##1.021.06c## indrAgnI sharma yachChatam .. ##1.022.01a## prAtaryujA vi bodhayAshvinAv eha gachChatAm . ##1.022.01c## asya somasya pItaye .. ##1.022.02a## yA surathA rathItamobhA devA divispR^ishA . ##1.022.02c## ashvinA tA havAmahe .. ##1.022.03a## yA vAM kashA madhumaty ashvinA sUnR^itAvatI . ##1.022.03c## tayA yaj~nam mimikShatam .. ##1.022.04a## nahi vAm asti dUrake yatrA rathena gachChathaH . ##1.022.04c## ashvinA somino gR^iham .. ##1.022.05a## hiraNyapANim Utaye savitAram upa hvaye . ##1.022.05c## sa chettA devatA padam .. ##1.022.06a## apAM napAtam avase savitAram upa stuhi . ##1.022.06c## tasya vratAny ushmasi .. ##1.022.07a## vibhaktAraM havAmahe vasosh chitrasya rAdhasaH . ##1.022.07c## savitAraM nR^ichakShasam .. ##1.022.08a## sakhAya A ni ShIdata savitA stomyo nu naH . ##1.022.08c## dAtA rAdhAMsi shumbhati .. ##1.022.09a## agne patnIr ihA vaha devAnAm ushatIr upa . ##1.022.09c## tvaShTAraM somapItaye .. ##1.022.10a## A gnA agna ihAvase hotrAM yaviShTha bhAratIm . ##1.022.10c## varUtrIM dhiShaNAM vaha .. ##1.022.11a## abhi no devIr avasA mahaH sharmaNA nR^ipatnIH . ##1.022.11c## achChinnapatrAH sachantAm .. ##1.022.12a## ihendrANIm upa hvaye varuNAnIM svastaye . ##1.022.12c## agnAyIM somapItaye .. ##1.022.13a## mahI dyauH pR^ithivI cha na imaM yaj~nam mimikShatAm . ##1.022.13c## pipR^itAM no bharImabhiH .. ##1.022.14a## tayor id ghR^itavat payo viprA rihanti dhItibhiH . ##1.022.14c## gandharvasya dhruve pade .. ##1.022.15a## syonA pR^ithivi bhavAnR^ikSharA niveshanI . ##1.022.15c## yachChA naH sharma saprathaH .. ##1.022.16a## ato devA avantu no yato viShNur vichakrame . ##1.022.16c## pR^ithivyAH sapta dhAmabhiH .. ##1.022.17a## idaM viShNur vi chakrame tredhA ni dadhe padam . ##1.022.17c## samULham asya pAMsure .. ##1.022.18a## trINi padA vi chakrame viShNur gopA adAbhyaH . ##1.022.18c## ato dharmANi dhArayan .. ##1.022.19a## viShNoH karmANi pashyata yato vratAni paspashe . ##1.022.19c## indrasya yujyaH sakhA .. ##1.022.20a## tad viShNoH paramam padaM sadA pashyanti sUrayaH . ##1.022.20c## divIva chakShur Atatam .. ##1.022.21a## tad viprAso vipanyavo jAgR^ivAMsaH sam indhate . ##1.022.21c## viShNor yat paramam padam .. ##1.023.01a## tIvrAH somAsa A gahy AshIrvantaH sutA ime . ##1.023.01c## vAyo tAn prasthitAn piba .. ##1.023.02a## ubhA devA divispR^ishendravAyU havAmahe . ##1.023.02c## asya somasya pItaye .. ##1.023.03a## indravAyU manojuvA viprA havanta Utaye . ##1.023.03c## sahasrAkShA dhiyas patI .. ##1.023.04a## mitraM vayaM havAmahe varuNaM somapItaye . ##1.023.04c## jaj~nAnA pUtadakShasA .. ##1.023.05a## R^itena yAv R^itAvR^idhAv R^itasya jyotiShas patI . ##1.023.05c## tA mitrAvaruNA huve .. ##1.023.06a## varuNaH prAvitA bhuvan mitro vishvAbhir UtibhiH . ##1.023.06c## karatAM naH surAdhasaH .. ##1.023.07a## marutvantaM havAmaha indram A somapItaye . ##1.023.07c## sajUr gaNena tR^impatu .. ##1.023.08a## indrajyeShThA marudgaNA devAsaH pUSharAtayaH . ##1.023.08c## vishve mama shrutA havam .. ##1.023.09a## hata vR^itraM sudAnava indreNa sahasA yujA . ##1.023.09c## mA no duHshaMsa Ishata .. ##1.023.10a## vishvAn devAn havAmahe marutaH somapItaye . ##1.023.10c## ugrA hi pR^ishnimAtaraH .. ##1.023.11a## jayatAm iva tanyatur marutAm eti dhR^iShNuyA . ##1.023.11c## yach ChubhaM yAthanA naraH .. ##1.023.12a## haskArAd vidyutas pary ato jAtA avantu naH . ##1.023.12c## maruto mR^iLayantu naH .. ##1.023.13a## A pUSha~n chitrabarhiSham AghR^iNe dharuNaM divaH . ##1.023.13c## AjA naShTaM yathA pashum .. ##1.023.14a## pUShA rAjAnam AghR^iNir apagULhaM guhA hitam . ##1.023.14c## avindach chitrabarhiSham .. ##1.023.15a## uto sa mahyam indubhiH ShaD yuktA.N anuseShidhat . ##1.023.15c## gobhir yavaM na charkR^iShat .. ##1.023.16a## ambayo yanty adhvabhir jAmayo adhvarIyatAm . ##1.023.16c## pR^i~nchatIr madhunA payaH .. ##1.023.17a## amUr yA upa sUrye yAbhir vA sUryaH saha . ##1.023.17c## tA no hinvantv adhvaram .. ##1.023.18a## apo devIr upa hvaye yatra gAvaH pibanti naH . ##1.023.18c## sindhubhyaH kartvaM haviH .. ##1.023.19a## apsv antar amR^itam apsu bheShajam apAm uta prashastaye . ##1.023.19c## devA bhavata vAjinaH .. ##1.023.20a## apsu me somo abravId antar vishvAni bheShajA . ##1.023.20c## agniM cha vishvashambhuvam Apash cha vishvabheShajIH .. ##1.023.21a## ApaH pR^iNIta bheShajaM varUthaM tanve mama . ##1.023.21c## jyok cha sUryaM dR^ishe .. ##1.023.22a## idam ApaH pra vahata yat kiM cha duritam mayi . ##1.023.22c## yad vAham abhidudroha yad vA shepa utAnR^itam .. ##1.023.23a## Apo adyAnv achAriShaM rasena sam agasmahi . ##1.023.23c## payasvAn agna A gahi tam mA saM sR^ija varchasA .. ##1.023.24a## sam mAgne varchasA sR^ija sam prajayA sam AyuShA . ##1.023.24c## vidyur me asya devA indro vidyAt saha R^iShibhiH .. ##1.024.01a## kasya nUnaM katamasyAmR^itAnAm manAmahe chAru devasya nAma . ##1.024.01c## ko no mahyA aditaye punar dAt pitaraM cha dR^isheyam mAtaraM cha .. ##1.024.02a## agner vayam prathamasyAmR^itAnAm manAmahe chAru devasya nAma . ##1.024.02c## sa no mahyA aditaye punar dAt pitaraM cha dR^isheyam mAtaraM cha .. ##1.024.03a## abhi tvA deva savitar IshAnaM vAryANAm . ##1.024.03c## sadAvan bhAgam Imahe .. ##1.024.04a## yash chid dhi ta itthA bhagaH shashamAnaH purA nidaH . ##1.024.04c## adveSho hastayor dadhe .. ##1.024.05a## bhagabhaktasya te vayam ud ashema tavAvasA . ##1.024.05c## mUrdhAnaM rAya Arabhe .. ##1.024.06a## nahi te kShatraM na saho na manyuM vayash chanAmI patayanta ApuH . ##1.024.06c## nemA Apo animiShaM charantIr na ye vAtasya praminanty abhvam .. ##1.024.07a## abudhne rAjA varuNo vanasyordhvaM stUpaM dadate pUtadakShaH . ##1.024.07c## nIchInAH sthur upari budhna eShAm asme antar nihitAH ketavaH syuH .. ##1.024.08a## uruM hi rAjA varuNash chakAra sUryAya panthAm anvetavA u . ##1.024.08c## apade pAdA pratidhAtave .akar utApavaktA hR^idayAvidhash chit .. ##1.024.09a## shataM te rAjan bhiShajaH sahasram urvI gabhIrA sumatiSh Te astu . ##1.024.09c## bAdhasva dUre nirR^itim parAchaiH kR^itaM chid enaH pra mumugdhy asmat .. ##1.024.10a## amI ya R^ikShA nihitAsa uchchA naktaM dadR^ishre kuha chid diveyuH . ##1.024.10c## adabdhAni varuNasya vratAni vichAkashach chandramA naktam eti .. ##1.024.11a## tat tvA yAmi brahmaNA vandamAnas tad A shAste yajamAno havirbhiH . ##1.024.11c## aheLamAno varuNeha bodhy urushaMsa mA na AyuH pra moShIH .. ##1.024.12a## tad in naktaM tad divA mahyam Ahus tad ayaM keto hR^ida A vi chaShTe . ##1.024.12c## shunaHshepo yam ahvad gR^ibhItaH so asmAn rAjA varuNo mumoktu .. ##1.024.13a## shunaHshepo hy ahvad gR^ibhItas triShv AdityaM drupadeShu baddhaH . ##1.024.13c## avainaM rAjA varuNaH sasR^ijyAd vidvA.N adabdho vi mumoktu pAshAn .. ##1.024.14a## ava te heLo varuNa namobhir ava yaj~nebhir Imahe havirbhiH . ##1.024.14c## kShayann asmabhyam asura prachetA rAjann enAMsi shishrathaH kR^itAni .. ##1.024.15a## ud uttamaM varuNa pAsham asmad avAdhamaM vi madhyamaM shrathAya . ##1.024.15c## athA vayam Aditya vrate tavAnAgaso aditaye syAma .. ##1.025.01a## yach chid dhi te visho yathA pra deva varuNa vratam . ##1.025.01c## minImasi dyavi-dyavi .. ##1.025.02a## mA no vadhAya hatnave jihILAnasya rIradhaH . ##1.025.02c## mA hR^iNAnasya manyave .. ##1.025.03a## vi mR^iLIkAya te mano rathIr ashvaM na saMditam . ##1.025.03c## gIrbhir varuNa sImahi .. ##1.025.04a## parA hi me vimanyavaH patanti vasya+iShTaye . ##1.025.04c## vayo na vasatIr upa .. ##1.025.05a## kadA kShatrashriyaM naram A varuNaM karAmahe . ##1.025.05c## mR^iLIkAyoruchakShasam .. ##1.025.06a## tad it samAnam AshAte venantA na pra yuchChataH . ##1.025.06c## dhR^itavratAya dAshuShe .. ##1.025.07a## vedA yo vInAm padam antarikSheNa patatAm . ##1.025.07c## veda nAvaH samudriyaH .. ##1.025.08a## veda mAso dhR^itavrato dvAdasha prajAvataH . ##1.025.08c## vedA ya upajAyate .. ##1.025.09a## veda vAtasya vartanim uror R^iShvasya bR^ihataH . ##1.025.09c## vedA ye adhyAsate .. ##1.025.10a## ni ShasAda dhR^itavrato varuNaH pastyAsv A . ##1.025.10c## sAmrAjyAya sukratuH .. ##1.025.11a## ato vishvAny adbhutA chikitvA.N abhi pashyati . ##1.025.11c## kR^itAni yA cha kartvA .. ##1.025.12a## sa no vishvAhA sukratur AdityaH supathA karat . ##1.025.12c## pra Na AyUMShi tAriShat .. ##1.025.13a## bibhrad drApiM hiraNyayaM varuNo vasta nirNijam . ##1.025.13c## pari spasho ni Shedire .. ##1.025.14a## na yaM dipsanti dipsavo na druhvANo janAnAm . ##1.025.14c## na devam abhimAtayaH .. ##1.025.15a## uta yo mAnuSheShv A yashash chakre asAmy A . ##1.025.15c## asmAkam udareShv A .. ##1.025.16a## parA me yanti dhItayo gAvo na gavyUtIr anu . ##1.025.16c## ichChantIr uruchakShasam .. ##1.025.17a## saM nu vochAvahai punar yato me madhv AbhR^itam . ##1.025.17c## hoteva kShadase priyam .. ##1.025.18a## darshaM nu vishvadarshataM darshaM ratham adhi kShami . ##1.025.18c## etA juShata me giraH .. ##1.025.19a## imam me varuNa shrudhI havam adyA cha mR^iLaya . ##1.025.19c## tvAm avasyur A chake .. ##1.025.20a## tvaM vishvasya medhira divash cha gmash cha rAjasi . ##1.025.20c## sa yAmani prati shrudhi .. ##1.025.21a## ud uttamam mumugdhi no vi pAsham madhyamaM chR^ita . ##1.025.21c## avAdhamAni jIvase .. ##1.026.01a## vasiShvA hi miyedhya vastrANy UrjAm pate . ##1.026.01c## semaM no adhvaraM yaja .. ##1.026.02a## ni no hotA vareNyaH sadA yaviShTha manmabhiH . ##1.026.02c## agne divitmatA vachaH .. ##1.026.03a## A hi ShmA sUnave pitApir yajaty Apaye . ##1.026.03c## sakhA sakhye vareNyaH .. ##1.026.04a## A no barhI rishAdaso varuNo mitro aryamA . ##1.026.04c## sIdantu manuSho yathA .. ##1.026.05a## pUrvya hotar asya no mandasva sakhyasya cha . ##1.026.05c## imA u Shu shrudhI giraH .. ##1.026.06a## yach chid dhi shashvatA tanA devaM-devaM yajAmahe . ##1.026.06c## tve id dhUyate haviH .. ##1.026.07a## priyo no astu vishpatir hotA mandro vareNyaH . ##1.026.07c## priyAH svagnayo vayam .. ##1.026.08a## svagnayo hi vAryaM devAso dadhire cha naH . ##1.026.08c## svagnayo manAmahe .. ##1.026.09a## athA na ubhayeShAm amR^ita martyAnAm . ##1.026.09c## mithaH santu prashastayaH .. ##1.026.10a## vishvebhir agne agnibhir imaM yaj~nam idaM vachaH . ##1.026.10c## chano dhAH sahaso yaho .. ##1.027.01a## ashvaM na tvA vAravantaM vandadhyA agniM namobhiH . ##1.027.01c## samrAjantam adhvarANAm .. ##1.027.02a## sa ghA naH sUnuH shavasA pR^ithupragAmA sushevaH . ##1.027.02c## mIDhvA.N asmAkam babhUyAt .. ##1.027.03a## sa no dUrAch chAsAch cha ni martyAd aghAyoH . ##1.027.03c## pAhi sadam id vishvAyuH .. ##1.027.04a## imam U Shu tvam asmAkaM saniM gAyatraM navyAMsam . ##1.027.04c## agne deveShu pra vochaH .. ##1.027.05a## A no bhaja parameShv A vAjeShu madhyameShu . ##1.027.05c## shikShA vasvo antamasya .. ##1.027.06a## vibhaktAsi chitrabhAno sindhor UrmA upAka A . ##1.027.06c## sadyo dAshuShe kSharasi .. ##1.027.07a## yam agne pR^itsu martyam avA vAjeShu yaM junAH . ##1.027.07c## sa yantA shashvatIr iShaH .. ##1.027.08a## nakir asya sahantya paryetA kayasya chit . ##1.027.08c## vAjo asti shravAyyaH .. ##1.027.09a## sa vAjaM vishvacharShaNir arvadbhir astu tarutA . ##1.027.09c## viprebhir astu sanitA .. ##1.027.10a## jarAbodha tad viviDDhi vishe-vishe yaj~niyAya . ##1.027.10c## stomaM rudrAya dR^ishIkam .. ##1.027.11a## sa no mahA.N animAno dhUmaketuH purushchandraH . ##1.027.11c## dhiye vAjAya hinvatu .. ##1.027.12a## sa revA.N iva vishpatir daivyaH ketuH shR^iNotu naH . ##1.027.12c## ukthair agnir bR^ihadbhAnuH .. ##1.027.13a## namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama AshinebhyaH . ##1.027.13c## yajAma devAn yadi shaknavAma mA jyAyasaH shaMsam A vR^ikShi devAH .. ##1.028.01a## yatra grAvA pR^ithubudhna Urdhvo bhavati sotave . ##1.028.01c## ulUkhalasutAnAm aved v indra jalgulaH .. ##1.028.02a## yatra dvAv iva jaghanAdhiShavaNyA kR^itA . ##1.028.02c## ulUkhalasutAnAm aved v indra jalgulaH .. ##1.028.03a## yatra nAry apachyavam upachyavaM cha shikShate . ##1.028.03c## ulUkhalasutAnAm aved v indra jalgulaH .. ##1.028.04a## yatra manthAM vibadhnate rashmIn yamitavA iva . ##1.028.04c## ulUkhalasutAnAm aved v indra jalgulaH .. ##1.028.05a## yach chid dhi tvaM gR^ihe-gR^iha ulUkhalaka yujyase . ##1.028.05c## iha dyumattamaM vada jayatAm iva dundubhiH .. ##1.028.06a## uta sma te vanaspate vAto vi vAty agram it . ##1.028.06c## atho indrAya pAtave sunu somam ulUkhala .. ##1.028.07a## AyajI vAjasAtamA tA hy uchchA vijarbhR^itaH . ##1.028.07c## harI ivAndhAMsi bapsatA .. ##1.028.08a## tA no adya vanaspatI R^iShvAv R^iShvebhiH sotR^ibhiH . ##1.028.08c## indrAya madhumat sutam .. ##1.028.09a## uch ChiShTaM chamvor bhara somam pavitra A sR^ija . ##1.028.09c## ni dhehi gor adhi tvachi .. ##1.029.01a## yach chid dhi satya somapA anAshastA iva smasi . ##1.029.01c## A tU na indra shaMsaya goShv ashveShu shubhriShu sahasreShu tuvImagha .. ##1.029.02a## shiprin vAjAnAm pate shachIvas tava daMsanA . ##1.029.02c## A tU na indra shaMsaya goShv ashveShu shubhriShu sahasreShu tuvImagha .. ##1.029.03a## ni ShvApayA mithUdR^ishA sastAm abudhyamAne . ##1.029.03c## A tU na indra shaMsaya goShv ashveShu shubhriShu sahasreShu tuvImagha .. ##1.029.04a## sasantu tyA arAtayo bodhantu shUra rAtayaH . ##1.029.04c## A tU na indra shaMsaya goShv ashveShu shubhriShu sahasreShu tuvImagha .. ##1.029.05a## sam indra gardabham mR^iNa nuvantam pApayAmuyA . ##1.029.05c## A tU na indra shaMsaya goShv ashveShu shubhriShu sahasreShu tuvImagha .. ##1.029.06a## patAti kuNDR^iNAchyA dUraM vAto vanAd adhi . ##1.029.06c## A tU na indra shaMsaya goShv ashveShu shubhriShu sahasreShu tuvImagha .. ##1.029.07a## sarvam parikroshaM jahi jambhayA kR^ikadAshvam . ##1.029.07c## A tU na indra shaMsaya goShv ashveShu shubhriShu sahasreShu tuvImagha .. ##1.030.01a## A va indraM kriviM yathA vAjayantaH shatakratum . ##1.030.01c## maMhiShThaM si~ncha indubhiH .. ##1.030.02a## shataM vA yaH shuchInAM sahasraM vA samAshirAm . ##1.030.02c## ed u nimnaM na rIyate .. ##1.030.03a## saM yan madAya shuShmiNa enA hy asyodare . ##1.030.03c## samudro na vyacho dadhe .. ##1.030.04a## ayam u te sam atasi kapota iva garbhadhim . ##1.030.04c## vachas tach chin na ohase .. ##1.030.05a## stotraM rAdhAnAm pate girvAho vIra yasya te . ##1.030.05c## vibhUtir astu sUnR^itA .. ##1.030.06a## Urdhvas tiShThA na Utaye .asmin vAje shatakrato . ##1.030.06c## sam anyeShu bravAvahai .. ##1.030.07a## yoge-yoge tavastaraM vAje-vAje havAmahe . ##1.030.07c## sakhAya indram Utaye .. ##1.030.08a## A ghA gamad yadi shravat sahasriNIbhir UtibhiH . ##1.030.08c## vAjebhir upa no havam .. ##1.030.09a## anu pratnasyaukaso huve tuvipratiM naram . ##1.030.09c## yaM te pUrvam pitA huve .. ##1.030.10a## taM tvA vayaM vishvavArA shAsmahe puruhUta . ##1.030.10c## sakhe vaso jaritR^ibhyaH .. ##1.030.11a## asmAkaM shipriNInAM somapAH somapAvnAm . ##1.030.11c## sakhe vajrin sakhInAm .. ##1.030.12a## tathA tad astu somapAH sakhe vajrin tathA kR^iNu . ##1.030.12c## yathA ta ushmasIShTaye .. ##1.030.13a## revatIr naH sadhamAda indre santu tuvivAjAH . ##1.030.13c## kShumanto yAbhir madema .. ##1.030.14a## A gha tvAvAn tmanAptaH stotR^ibhyo dhR^iShNav iyAnaH . ##1.030.14c## R^iNor akShaM na chakryoH .. ##1.030.15a## A yad duvaH shatakratav A kAmaM jaritR^INAm . ##1.030.15c## R^iNor akShaM na shachIbhiH .. ##1.030.16a## shashvad indraH popruthadbhir jigAya nAnadadbhiH shAshvasadbhir dhanAni . ##1.030.16c## sa no hiraNyarathaM daMsanAvAn sa naH sanitA sanaye sa no .adAt .. ##1.030.17a## AshvinAv ashvAvatyeShA yAtaM shavIrayA . ##1.030.17c## gomad dasrA hiraNyavat .. ##1.030.18a## samAnayojano hi vAM ratho dasrAv amartyaH . ##1.030.18c## samudre ashvineyate .. ##1.030.19a## ny aghnyasya mUrdhani chakraM rathasya yemathuH . ##1.030.19c## pari dyAm anyad Iyate .. ##1.030.20a## kas ta uShaH kadhapriye bhuje marto amartye . ##1.030.20c## kaM nakShase vibhAvari .. ##1.030.21a## vayaM hi te amanmahy AntAd A parAkAt . ##1.030.21c## ashve na chitre aruShi .. ##1.030.22a## tvaM tyebhir A gahi vAjebhir duhitar divaH . ##1.030.22c## asme rayiM ni dhAraya .. ##1.031.01a## tvam agne prathamo a~NgirA R^iShir devo devAnAm abhavaH shivaH sakhA . ##1.031.01c## tava vrate kavayo vidmanApaso .ajAyanta maruto bhrAjadR^iShTayaH .. ##1.031.02a## tvam agne prathamo a~NgirastamaH kavir devAnAm pari bhUShasi vratam . ##1.031.02c## vibhur vishvasmai bhuvanAya medhiro dvimAtA shayuH katidhA chid Ayave .. ##1.031.03a## tvam agne prathamo mAtarishvana Avir bhava sukratUyA vivasvate . ##1.031.03c## arejetAM rodasI hotR^ivUrye .asaghnor bhAram ayajo maho vaso .. ##1.031.04a## tvam agne manave dyAm avAshayaH purUravase sukR^ite sukR^ittaraH . ##1.031.04c## shvAtreNa yat pitror muchyase pary A tvA pUrvam anayann Aparam punaH .. ##1.031.05a## tvam agne vR^iShabhaH puShTivardhana udyatasruche bhavasi shravAyyaH . ##1.031.05c## ya Ahutim pari vedA vaShaTkR^itim ekAyur agre visha AvivAsasi .. ##1.031.06a## tvam agne vR^ijinavartaniM naraM sakman piparShi vidathe vicharShaNe . ##1.031.06c## yaH shUrasAtA paritakmye dhane dabhrebhish chit samR^itA haMsi bhUyasaH .. ##1.031.07a## tvaM tam agne amR^itatva uttame martaM dadhAsi shravase dive-dive . ##1.031.07c## yas tAtR^iShANa ubhayAya janmane mayaH kR^iNoShi praya A cha sUraye .. ##1.031.08a## tvaM no agne sanaye dhanAnAM yashasaM kAruM kR^iNuhi stavAnaH . ##1.031.08c## R^idhyAma karmApasA navena devair dyAvApR^ithivI prAvataM naH .. ##1.031.09a## tvaM no agne pitror upastha A devo deveShv anavadya jAgR^iviH . ##1.031.09c## tanUkR^id bodhi pramatish cha kArave tvaM kalyANa vasu vishvam opiShe .. ##1.031.10a## tvam agne pramatis tvam pitAsi nas tvaM vayaskR^it tava jAmayo vayam . ##1.031.10c## saM tvA rAyaH shatinaH saM sahasriNaH suvIraM yanti vratapAm adAbhya .. ##1.031.11a## tvAm agne prathamam Ayum Ayave devA akR^iNvan nahuShasya vishpatim . ##1.031.11c## iLAm akR^iNvan manuShasya shAsanIm pitur yat putro mamakasya jAyate .. ##1.031.12a## tvaM no agne tava deva pAyubhir maghono rakSha tanvash cha vandya . ##1.031.12c## trAtA tokasya tanaye gavAm asy animeShaM rakShamANas tava vrate .. ##1.031.13a## tvam agne yajyave pAyur antaro .aniSha~NgAya chaturakSha idhyase . ##1.031.13c## yo rAtahavyo .avR^ikAya dhAyase kIresh chin mantram manasA vanoShi tam .. ##1.031.14a## tvam agna urushaMsAya vAghate spArhaM yad rekNaH paramaM vanoShi tat . ##1.031.14c## Adhrasya chit pramatir uchyase pitA pra pAkaM shAssi pra disho viduShTaraH .. ##1.031.15a## tvam agne prayatadakShiNaM naraM varmeva syUtam pari pAsi vishvataH . ##1.031.15c## svAdukShadmA yo vasatau syonakR^ij jIvayAjaM yajate sopamA divaH .. ##1.031.16a## imAm agne sharaNim mImR^iSho na imam adhvAnaM yam agAma dUrAt . ##1.031.16c## ApiH pitA pramatiH somyAnAm bhR^imir asy R^iShikR^in martyAnAm .. ##1.031.17a## manuShvad agne a~Ngirasvad a~Ngiro yayAtivat sadane pUrvavach Chuche . ##1.031.17c## achCha yAhy A vahA daivyaM janam A sAdaya barhiShi yakShi cha priyam .. ##1.031.18a## etenAgne brahmaNA vAvR^idhasva shaktI vA yat te chakR^imA vidA vA . ##1.031.18c## uta pra NeShy abhi vasyo asmAn saM naH sR^ija sumatyA vAjavatyA .. ##1.032.01a## indrasya nu vIryANi pra vochaM yAni chakAra prathamAni vajrI . ##1.032.01c## ahann ahim anv apas tatarda pra vakShaNA abhinat parvatAnAm .. ##1.032.02a## ahann ahim parvate shishriyANaM tvaShTAsmai vajraM svaryaM tatakSha . ##1.032.02c## vAshrA iva dhenavaH syandamAnA a~njaH samudram ava jagmur ApaH .. ##1.032.03a## vR^iShAyamANo .avR^iNIta somaM trikadrukeShv apibat sutasya . ##1.032.03c## A sAyakam maghavAdatta vajram ahann enam prathamajAm ahInAm .. ##1.032.04a## yad indrAhan prathamajAm ahInAm An mAyinAm aminAH prota mAyAH . ##1.032.04c## At sUryaM janayan dyAm uShAsaM tAdItnA shatruM na kilA vivitse .. ##1.032.05a## ahan vR^itraM vR^itrataraM vyaMsam indro vajreNa mahatA vadhena . ##1.032.05c## skandhAMsIva kulishenA vivR^ikNAhiH shayata upapR^ik pR^ithivyAH .. ##1.032.06a## ayoddheva durmada A hi juhve mahAvIraM tuvibAdham R^ijISham . ##1.032.06c## nAtArId asya samR^itiM vadhAnAM saM rujAnAH pipiSha indrashatruH .. ##1.032.07a## apAd ahasto apR^itanyad indram Asya vajram adhi sAnau jaghAna . ##1.032.07c## vR^iShNo vadhriH pratimAnam bubhUShan purutrA vR^itro ashayad vyastaH .. ##1.032.08a## nadaM na bhinnam amuyA shayAnam mano ruhANA ati yanty ApaH . ##1.032.08c## yAsh chid vR^itro mahinA paryatiShThat tAsAm ahiH patsutaHshIr babhUva .. ##1.032.09a## nIchAvayA abhavad vR^itraputrendro asyA ava vadhar jabhAra . ##1.032.09c## uttarA sUr adharaH putra AsId dAnuH shaye sahavatsA na dhenuH .. ##1.032.10a## atiShThantInAm aniveshanAnAM kAShThAnAm madhye nihitaM sharIram . ##1.032.10c## vR^itrasya niNyaM vi charanty Apo dIrghaM tama Ashayad indrashatruH .. ##1.032.11a## dAsapatnIr ahigopA atiShThan niruddhA ApaH paNineva gAvaH . ##1.032.11c## apAm bilam apihitaM yad AsId vR^itraM jaghanvA.N apa tad vavAra .. ##1.032.12a## ashvyo vAro abhavas tad indra sR^ike yat tvA pratyahan deva ekaH . ##1.032.12c## ajayo gA ajayaH shUra somam avAsR^ijaH sartave sapta sindhUn .. ##1.032.13a## nAsmai vidyun na tanyatuH siShedha na yAm miham akirad dhrAduniM cha . ##1.032.13c## indrash cha yad yuyudhAte ahish chotAparIbhyo maghavA vi jigye .. ##1.032.14a## aher yAtAraM kam apashya indra hR^idi yat te jaghnuSho bhIr agachChat . ##1.032.14c## nava cha yan navatiM cha sravantIH shyeno na bhIto ataro rajAMsi .. ##1.032.15a## indro yAto .avasitasya rAjA shamasya cha shR^i~NgiNo vajrabAhuH . ##1.032.15c## sed u rAjA kShayati charShaNInAm arAn na nemiH pari tA babhUva .. ##1.033.01a## etAyAmopa gavyanta indram asmAkaM su pramatiM vAvR^idhAti . ##1.033.01c## anAmR^iNaH kuvid Ad asya rAyo gavAM ketam param Avarjate naH .. ##1.033.02a## uped ahaM dhanadAm apratItaM juShTAM na shyeno vasatim patAmi . ##1.033.02c## indraM namasyann upamebhir arkair yaH stotR^ibhyo havyo asti yAman .. ##1.033.03a## ni sarvasena iShudhI.Nr asakta sam aryo gA ajati yasya vaShTi . ##1.033.03c## choShkUyamANa indra bhUri vAmam mA paNir bhUr asmad adhi pravR^iddha .. ##1.033.04a## vadhIr hi dasyuM dhaninaM ghanena.N ekash charann upashAkebhir indra . ##1.033.04c## dhanor adhi viShuNak te vy Ayann ayajvAnaH sanakAH pretim IyuH .. ##1.033.05a## parA chich ChIrShA vavR^ijus ta indrAyajvAno yajvabhiH spardhamAnAH . ##1.033.05c## pra yad divo harivaH sthAtar ugra nir avratA.N adhamo rodasyoH .. ##1.033.06a## ayuyutsann anavadyasya senAm ayAtayanta kShitayo navagvAH . ##1.033.06c## vR^iShAyudho na vadhrayo niraShTAH pravadbhir indrAch chitayanta Ayan .. ##1.033.07a## tvam etAn rudato jakShatash chAyodhayo rajasa indra pAre . ##1.033.07c## avAdaho diva A dasyum uchchA pra sunvataH stuvataH shaMsam AvaH .. ##1.033.08a## chakrANAsaH parINaham pR^ithivyA hiraNyena maNinA shumbhamAnAH . ##1.033.08c## na hinvAnAsas titirus ta indram pari spasho adadhAt sUryeNa .. ##1.033.09a## pari yad indra rodasI ubhe abubhojIr mahinA vishvataH sIm . ##1.033.09c## amanyamAnA.N abhi manyamAnair nir brahmabhir adhamo dasyum indra .. ##1.033.10a## na ye divaH pR^ithivyA antam Apur na mAyAbhir dhanadAm paryabhUvan . ##1.033.10c## yujaM vajraM vR^iShabhash chakra indro nir jyotiShA tamaso gA adukShat .. ##1.033.11a## anu svadhAm akSharann Apo asyAvardhata madhya A nAvyAnAm . ##1.033.11c## sadhrIchInena manasA tam indra ojiShThena hanmanAhann abhi dyUn .. ##1.033.12a## ny Avidhyad ilIbishasya dR^iLhA vi shR^i~NgiNam abhinach ChuShNam indraH . ##1.033.12c## yAvat taro maghavan yAvad ojo vajreNa shatrum avadhIH pR^itanyum .. ##1.033.13a## abhi sidhmo ajigAd asya shatrUn vi tigmena vR^iShabheNA puro .abhet . ##1.033.13c## saM vajreNAsR^ijad vR^itram indraH pra svAm matim atirach ChAshadAnaH .. ##1.033.14a## AvaH kutsam indra yasmi~n chAkan prAvo yudhyantaM vR^iShabhaM dashadyum . ##1.033.14c## shaphachyuto reNur nakShata dyAm uch Chvaitreyo nR^iShAhyAya tasthau .. ##1.033.15a## AvaH shamaM vR^iShabhaM tugryAsu kShetrajeShe maghava~n ChvitryaM gAm . ##1.033.15c## jyok chid atra tasthivAMso akra~n ChatrUyatAm adharA vedanAkaH .. ##1.034.01a## trish chin no adyA bhavataM navedasA vibhur vAM yAma uta rAtir ashvinA . ##1.034.01c## yuvor hi yantraM himyeva vAsaso .abhyAyaMsenyA bhavatam manIShibhiH .. ##1.034.02a## trayaH pavayo madhuvAhane rathe somasya venAm anu vishva id viduH . ##1.034.02c## trayaH skambhAsaH skabhitAsa Arabhe trir naktaM yAthas trir v ashvinA divA .. ##1.034.03a## samAne ahan trir avadyagohanA trir adya yaj~nam madhunA mimikShatam . ##1.034.03c## trir vAjavatIr iSho ashvinA yuvaM doShA asmabhyam uShasash cha pinvatam .. ##1.034.04a## trir vartir yAtaM trir anuvrate jane triH suprAvye tredheva shikShatam . ##1.034.04c## trir nAndyaM vahatam ashvinA yuvaM triH pR^ikSho asme akShareva pinvatam .. ##1.034.05a## trir no rayiM vahatam ashvinA yuvaM trir devatAtA trir utAvataM dhiyaH . ##1.034.05c## triH saubhagatvaM trir uta shravAMsi nas triShThaM vAM sUre duhitA ruhad ratham .. ##1.034.06a## trir no ashvinA divyAni bheShajA triH pArthivAni trir u dattam adbhyaH . ##1.034.06c## omAnaM shaMyor mamakAya sUnave tridhAtu sharma vahataM shubhas patI .. ##1.034.07a## trir no ashvinA yajatA dive-dive pari tridhAtu pR^ithivIm ashAyatam . ##1.034.07c## tisro nAsatyA rathyA parAvata Atmeva vAtaH svasarANi gachChatam .. ##1.034.08a## trir ashvinA sindhubhiH saptamAtR^ibhis traya AhAvAs tredhA haviSh kR^itam . ##1.034.08c## tisraH pR^ithivIr upari pravA divo nAkaM rakShethe dyubhir aktubhir hitam .. ##1.034.09a## kva trI chakrA trivR^ito rathasya kva trayo vandhuro ye sanILAH . ##1.034.09c## kadA yogo vAjino rAsabhasya yena yaj~naM nAsatyopayAthaH .. ##1.034.10a## A nAsatyA gachChataM hUyate havir madhvaH pibatam madhupebhir AsabhiH . ##1.034.10c## yuvor hi pUrvaM savitoShaso ratham R^itAya chitraM ghR^itavantam iShyati .. ##1.034.11a## A nAsatyA tribhir ekAdashair iha devebhir yAtam madhupeyam ashvinA . ##1.034.11c## prAyus tAriShTaM nI rapAMsi mR^ikShataM sedhataM dveSho bhavataM sachAbhuvA .. ##1.034.12a## A no ashvinA trivR^itA rathenArvA~nchaM rayiM vahataM suvIram . ##1.034.12c## shR^iNvantA vAm avase johavImi vR^idhe cha no bhavataM vAjasAtau .. ##1.035.01a## hvayAmy agnim prathamaM svastaye hvayAmi mitrAvaruNAv ihAvase . ##1.035.01c## hvayAmi rAtrIM jagato niveshanIM hvayAmi devaM savitAram Utaye .. ##1.035.02a## A kR^iShNena rajasA vartamAno niveshayann amR^itam martyaM cha . ##1.035.02c## hiraNyayena savitA rathenA devo yAti bhuvanAni pashyan .. ##1.035.03a## yAti devaH pravatA yAty udvatA yAti shubhrAbhyAM yajato haribhyAm . ##1.035.03c## A devo yAti savitA parAvato .apa vishvA duritA bAdhamAnaH .. ##1.035.04a## abhIvR^itaM kR^ishanair vishvarUpaM hiraNyashamyaM yajato bR^ihantam . ##1.035.04c## AsthAd rathaM savitA chitrabhAnuH kR^iShNA rajAMsi taviShIM dadhAnaH .. ##1.035.05a## vi janA~n ChyAvAH shitipAdo akhyan rathaM hiraNyapra+ugaM vahantaH . ##1.035.05c## shashvad vishaH savitur daivyasyopasthe vishvA bhuvanAni tasthuH .. ##1.035.06a## tisro dyAvaH savitur dvA upasthA.N ekA yamasya bhuvane virAShAT . ##1.035.06c## ANiM na rathyam amR^itAdhi tasthur iha bravItu ya u tach chiketat .. ##1.035.07a## vi suparNo antarikShANy akhyad gabhIravepA asuraH sunIthaH . ##1.035.07c## kvedAnIM sUryaH kash chiketa katamAM dyAM rashmir asyA tatAna .. ##1.035.08a## aShTau vy akhyat kakubhaH pR^ithivyAs trI dhanva yojanA sapta sindhUn . ##1.035.08c## hiraNyAkShaH savitA deva AgAd dadhad ratnA dAshuShe vAryANi .. ##1.035.09a## hiraNyapANiH savitA vicharShaNir ubhe dyAvApR^ithivI antar Iyate . ##1.035.09c## apAmIvAm bAdhate veti sUryam abhi kR^iShNena rajasA dyAm R^iNoti .. ##1.035.10a## hiraNyahasto asuraH sunIthaH sumR^iLIkaH svavA.N yAtv arvA~N . ##1.035.10c## apasedhan rakShaso yAtudhAnAn asthAd devaH pratidoShaM gR^iNAnaH .. ##1.035.11a## ye te panthAH savitaH pUrvyAso .areNavaH sukR^itA antarikShe . ##1.035.11c## tebhir no adya pathibhiH sugebhI rakShA cha no adhi cha brUhi deva .. ##1.036.01a## pra vo yahvam purUNAM vishAM devayatInAm . ##1.036.01c## agniM sUktebhir vachobhir Imahe yaM sIm id anya ILate .. ##1.036.02a## janAso agniM dadhire sahovR^idhaM haviShmanto vidhema te . ##1.036.02c## sa tvaM no adya sumanA ihAvitA bhavA vAjeShu santya .. ##1.036.03a## pra tvA dUtaM vR^iNImahe hotAraM vishvavedasam . ##1.036.03c## mahas te sato vi charanty archayo divi spR^ishanti bhAnavaH .. ##1.036.04a## devAsas tvA varuNo mitro aryamA saM dUtam pratnam indhate . ##1.036.04c## vishvaM so agne jayati tvayA dhanaM yas te dadAsha martyaH .. ##1.036.05a## mandro hotA gR^ihapatir agne dUto vishAm asi . ##1.036.05c## tve vishvA saMgatAni vratA dhruvA yAni devA akR^iNvata .. ##1.036.06a## tve id agne subhage yaviShThya vishvam A hUyate haviH . ##1.036.06c## sa tvaM no adya sumanA utAparaM yakShi devAn suvIryA .. ##1.036.07a## taM ghem itthA namasvina upa svarAjam Asate . ##1.036.07c## hotrAbhir agnim manuShaH sam indhate titirvAMso ati sridhaH .. ##1.036.08a## ghnanto vR^itram ataran rodasI apa uru kShayAya chakrire . ##1.036.08c## bhuvat kaNve vR^iShA dyumny AhutaH krandad ashvo gaviShTiShu .. ##1.036.09a## saM sIdasva mahA.N asi shochasva devavItamaH . ##1.036.09c## vi dhUmam agne aruSham miyedhya sR^ija prashasta darshatam .. ##1.036.10a## yaM tvA devAso manave dadhur iha yajiShThaM havyavAhana . ##1.036.10c## yaM kaNvo medhyAtithir dhanaspR^itaM yaM vR^iShA yam upastutaH .. ##1.036.11a## yam agnim medhyAtithiH kaNva Idha R^itAd adhi . ##1.036.11c## tasya preSho dIdiyus tam imA R^ichas tam agniM vardhayAmasi .. ##1.036.12a## rAyas pUrdhi svadhAvo .asti hi te .agne deveShv Apyam . ##1.036.12c## tvaM vAjasya shrutyasya rAjasi sa no mR^iLa mahA.N asi .. ##1.036.13a## Urdhva U Shu Na Utaye tiShThA devo na savitA . ##1.036.13c## Urdhvo vAjasya sanitA yad a~njibhir vAghadbhir vihvayAmahe .. ##1.036.14a## Urdhvo naH pAhy aMhaso ni ketunA vishvaM sam atriNaM daha . ##1.036.14c## kR^idhI na UrdhvA~n charathAya jIvase vidA deveShu no duvaH .. ##1.036.15a## pAhi no agne rakShasaH pAhi dhUrter arAvNaH . ##1.036.15c## pAhi rIShata uta vA jighAMsato bR^ihadbhAno yaviShThya .. ##1.036.16a## ghaneva viShvag vi jahy arAvNas tapurjambha yo asmadhruk . ##1.036.16c## yo martyaH shishIte aty aktubhir mA naH sa ripur Ishata .. ##1.036.17a## agnir vavne suvIryam agniH kaNvAya saubhagam . ##1.036.17c## agniH prAvan mitrota medhyAtithim agniH sAtA upastutam .. ##1.036.18a## agninA turvashaM yadum parAvata ugrAdevaM havAmahe . ##1.036.18c## agnir nayan navavAstvam bR^ihadrathaM turvItiM dasyave sahaH .. ##1.036.19a## ni tvAm agne manur dadhe jyotir janAya shashvate . ##1.036.19c## dIdetha kaNva R^itajAta ukShito yaM namasyanti kR^iShTayaH .. ##1.036.20a## tveShAso agner amavanto archayo bhImAso na pratItaye . ##1.036.20c## rakShasvinaH sadam id yAtumAvato vishvaM sam atriNaM daha .. ##1.037.01a## krILaM vaH shardho mArutam anarvANaM ratheshubham . ##1.037.01c## kaNvA abhi pra gAyata .. ##1.037.02a## ye pR^iShatIbhir R^iShTibhiH sAkaM vAshIbhir a~njibhiH . ##1.037.02c## ajAyanta svabhAnavaH .. ##1.037.03a## iheva shR^iNva eShAM kashA hasteShu yad vadAn . ##1.037.03c## ni yAma~n chitram R^i~njate .. ##1.037.04a## pra vaH shardhAya ghR^iShvaye tveShadyumnAya shuShmiNe . ##1.037.04c## devattam brahma gAyata .. ##1.037.05a## pra shaMsA goShv aghnyaM krILaM yach Chardho mArutam . ##1.037.05c## jambhe rasasya vAvR^idhe .. ##1.037.06a## ko vo varShiShTha A naro divash cha gmash cha dhUtayaH . ##1.037.06c## yat sIm antaM na dhUnutha .. ##1.037.07a## ni vo yAmAya mAnuSho dadhra ugrAya manyave . ##1.037.07c## jihIta parvato giriH .. ##1.037.08a## yeShAm ajmeShu pR^ithivI jujurvA.N iva vishpatiH . ##1.037.08c## bhiyA yAmeShu rejate .. ##1.037.09a## sthiraM hi jAnam eShAM vayo mAtur niretave . ##1.037.09c## yat sIm anu dvitA shavaH .. ##1.037.10a## ud u tye sUnavo giraH kAShThA ajmeShv atnata . ##1.037.10c## vAshrA abhij~nu yAtave .. ##1.037.11a## tyaM chid ghA dIrgham pR^ithum miho napAtam amR^idhram . ##1.037.11c## pra chyAvayanti yAmabhiH .. ##1.037.12a## maruto yad dha vo balaM janA.N achuchyavItana . ##1.037.12c## girI.Nr achuchyavItana .. ##1.037.13a## yad dha yAnti marutaH saM ha bruvate .adhvann A . ##1.037.13c## shR^iNoti kash chid eShAm .. ##1.037.14a## pra yAta shIbham AshubhiH santi kaNveShu vo duvaH . ##1.037.14c## tatro Shu mAdayAdhvai .. ##1.037.15a## asti hi ShmA madAya vaH smasi ShmA vayam eShAm . ##1.037.15c## vishvaM chid Ayur jIvase .. ##1.038.01a## kad dha nUnaM kadhapriyaH pitA putraM na hastayoH . ##1.038.01c## dadhidhve vR^iktabarhiShaH .. ##1.038.02a## kva nUnaM kad vo arthaM gantA divo na pR^ithivyAH . ##1.038.02c## kva vo gAvo na raNyanti .. ##1.038.03a## kva vaH sumnA navyAMsi marutaH kva suvitA . ##1.038.03c## kvo vishvAni saubhagA .. ##1.038.04a## yad yUyam pR^ishnimAtaro martAsaH syAtana . ##1.038.04c## stotA vo amR^itaH syAt .. ##1.038.05a## mA vo mR^igo na yavase jaritA bhUd ajoShyaH . ##1.038.05c## pathA yamasya gAd upa .. ##1.038.06a## mo Shu NaH parA-parA nirR^itir durhaNA vadhIt . ##1.038.06c## padIShTa tR^iShNayA saha .. ##1.038.07a## satyaM tveShA amavanto dhanva~n chid A rudriyAsaH . ##1.038.07c## mihaM kR^iNvanty avAtAm .. ##1.038.08a## vAshreva vidyun mimAti vatsaM na mAtA siShakti . ##1.038.08c## yad eShAM vR^iShTir asarji .. ##1.038.09a## divA chit tamaH kR^iNvanti parjanyenodavAhena . ##1.038.09c## yat pR^ithivIM vyundanti .. ##1.038.10a## adha svanAn marutAM vishvam A sadma pArthivam . ##1.038.10c## arejanta pra mAnuShAH .. ##1.038.11a## maruto vILupANibhish chitrA rodhasvatIr anu . ##1.038.11c## yAtem akhidrayAmabhiH .. ##1.038.12a## sthirA vaH santu nemayo rathA ashvAsa eShAm . ##1.038.12c## susaMskR^itA abhIshavaH .. ##1.038.13a## achChA vadA tanA girA jarAyai brahmaNas patim . ##1.038.13c## agnim mitraM na darshatam .. ##1.038.14a## mimIhi shlokam Asye parjanya iva tatanaH . ##1.038.14c## gAya gAyatram ukthyam .. ##1.038.15a## vandasva mArutaM gaNaM tveSham panasyum arkiNam . ##1.038.15c## asme vR^iddhA asann iha .. ##1.039.01a## pra yad itthA parAvataH shochir na mAnam asyatha . ##1.039.01c## kasya kratvA marutaH kasya varpasA kaM yAtha kaM ha dhUtayaH .. ##1.039.02a## sthirA vaH santv AyudhA parANude vILU uta pratiShkabhe . ##1.039.02c## yuShmAkam astu taviShI panIyasI mA martyasya mAyinaH .. ##1.039.03a## parA ha yat sthiraM hatha naro vartayathA guru . ##1.039.03c## vi yAthana vaninaH pR^ithivyA vy AshAH parvatAnAm .. ##1.039.04a## nahi vaH shatrur vivide adhi dyavi na bhUmyAM rishAdasaH . ##1.039.04c## yuShmAkam astu taviShI tanA yujA rudrAso nU chid AdhR^iShe .. ##1.039.05a## pra vepayanti parvatAn vi vi~nchanti vanaspatIn . ##1.039.05c## pro Arata maruto durmadA iva devAsaH sarvayA vishA .. ##1.039.06a## upo ratheShu pR^iShatIr ayugdhvam praShTir vahati rohitaH . ##1.039.06c## A vo yAmAya pR^ithivI chid ashrod abIbhayanta mAnuShAH .. ##1.039.07a## A vo makShU tanAya kaM rudrA avo vR^iNImahe . ##1.039.07c## gantA nUnaM no .avasA yathA puretthA kaNvAya bibhyuShe .. ##1.039.08a## yuShmeShito maruto martyeShita A yo no abhva IShate . ##1.039.08c## vi taM yuyota shavasA vy ojasA vi yuShmAkAbhir UtibhiH .. ##1.039.09a## asAmi hi prayajyavaH kaNvaM dada prachetasaH . ##1.039.09c## asAmibhir maruta A na Utibhir gantA vR^iShTiM na vidyutaH .. ##1.039.10a## asAmy ojo bibhR^ithA sudAnavo .asAmi dhUtayaH shavaH . ##1.039.10c## R^iShidviShe marutaH parimanyava iShuM na sR^ijata dviSham .. ##1.040.01a## ut tiShTha brahmaNas pate devayantas tvemahe . ##1.040.01c## upa pra yantu marutaH sudAnava indra prAshUr bhavA sachA .. ##1.040.02a## tvAm id dhi sahasas putra martya upabrUte dhane hite . ##1.040.02c## suvIryam maruta A svashvyaM dadhIta yo va Achake .. ##1.040.03a## praitu brahmaNas patiH pra devy etu sUnR^itA . ##1.040.03c## achChA vIraM naryam pa~NktirAdhasaM devA yaj~naM nayantu naH .. ##1.040.04a## yo vAghate dadAti sUnaraM vasu sa dhatte akShiti shravaH . ##1.040.04c## tasmA iLAM suvIrAm A yajAmahe supratUrtim anehasam .. ##1.040.05a## pra nUnam brahmaNas patir mantraM vadaty ukthyam . ##1.040.05c## yasminn indro varuNo mitro aryamA devA okAMsi chakrire .. ##1.040.06a## tam id vochemA vidatheShu shambhuvam mantraM devA anehasam . ##1.040.06c## imAM cha vAcham pratiharyathA naro vishved vAmA vo ashnavat .. ##1.040.07a## ko devayantam ashnavaj janaM ko vR^iktabarhiSham . ##1.040.07c## pra-pra dAshvAn pastyAbhir asthitAntarvAvat kShayaM dadhe .. ##1.040.08a## upa kShatram pR^i~nchIta hanti rAjabhir bhaye chit sukShitiM dadhe . ##1.040.08c## nAsya vartA na tarutA mahAdhane nArbhe asti vajriNaH .. ##1.041.01a## yaM rakShanti prachetaso varuNo mitro aryamA . ##1.041.01c## nU chit sa dabhyate janaH .. ##1.041.02a## yam bAhuteva piprati pAnti martyaM riShaH . ##1.041.02c## ariShTaH sarva edhate .. ##1.041.03a## vi durgA vi dviShaH puro ghnanti rAjAna eShAm . ##1.041.03c## nayanti duritA tiraH .. ##1.041.04a## sugaH panthA anR^ikShara AdityAsa R^itaM yate . ##1.041.04c## nAtrAvakhAdo asti vaH .. ##1.041.05a## yaM yaj~naM nayathA nara AdityA R^ijunA pathA . ##1.041.05c## pra vaH sa dhItaye nashat .. ##1.041.06a## sa ratnam martyo vasu vishvaM tokam uta tmanA . ##1.041.06c## achChA gachChaty astR^itaH .. ##1.041.07a## kathA rAdhAma sakhAyaH stomam mitrasyAryamNaH . ##1.041.07c## mahi psaro varuNasya .. ##1.041.08a## mA vo ghnantam mA shapantam prati voche devayantam . ##1.041.08c## sumnair id va A vivAse .. ##1.041.09a## chaturash chid dadamAnAd bibhIyAd A nidhAtoH . ##1.041.09c## na duruktAya spR^ihayet .. ##1.042.01a## sam pUShann adhvanas tira vy aMho vimucho napAt . ##1.042.01c## sakShvA deva pra Nas puraH .. ##1.042.02a## yo naH pUShann agho vR^iko duHsheva Adideshati . ##1.042.02c## apa sma tam patho jahi .. ##1.042.03a## apa tyam paripanthinam muShIvANaM hurashchitam . ##1.042.03c## dUram adhi sruter aja .. ##1.042.04a## tvaM tasya dvayAvino .aghashaMsasya kasya chit . ##1.042.04c## padAbhi tiShTha tapuShim .. ##1.042.05a## A tat te dasra mantumaH pUShann avo vR^iNImahe . ##1.042.05c## yena pitR^In achodayaH .. ##1.042.06a## adhA no vishvasaubhaga hiraNyavAshImattama . ##1.042.06c## dhanAni suShaNA kR^idhi .. ##1.042.07a## ati naH sashchato naya sugA naH supathA kR^iNu . ##1.042.07c## pUShann iha kratuM vidaH .. ##1.042.08a## abhi sUyavasaM naya na navajvAro adhvane . ##1.042.08c## pUShann iha kratuM vidaH .. ##1.042.09a## shagdhi pUrdhi pra yaMsi cha shishIhi prAsy udaram . ##1.042.09c## pUShann iha kratuM vidaH .. ##1.042.10a## na pUShaNam methAmasi sUktair abhi gR^iNImasi . ##1.042.10c## vasUni dasmam Imahe .. ##1.043.01a## kad rudrAya prachetase mILhuShTamAya tavyase . ##1.043.01c## vochema shaMtamaM hR^ide .. ##1.043.02a## yathA no aditiH karat pashve nR^ibhyo yathA gave . ##1.043.02c## yathA tokAya rudriyam .. ##1.043.03a## yathA no mitro varuNo yathA rudrash chiketati . ##1.043.03c## yathA vishve sajoShasaH .. ##1.043.04a## gAthapatim medhapatiM rudraM jalAShabheShajam . ##1.043.04c## tach ChaMyoH sumnam Imahe .. ##1.043.05a## yaH shukra iva sUryo hiraNyam iva rochate . ##1.043.05c## shreShTho devAnAM vasuH .. ##1.043.06a## shaM naH karaty arvate sugam meShAya meShye . ##1.043.06c## nR^ibhyo nAribhyo gave .. ##1.043.07a## asme soma shriyam adhi ni dhehi shatasya nR^iNAm . ##1.043.07c## mahi shravas tuvinR^imNam .. ##1.043.08a## mA naH somaparibAdho mArAtayo juhuranta . ##1.043.08c## A na indo vAje bhaja .. ##1.043.09a## yAs te prajA amR^itasya parasmin dhAmann R^itasya . ##1.043.09c## mUrdhA nAbhA soma vena AbhUShantIH soma vedaH .. ##1.044.01a## agne vivasvad uShasash chitraM rAdho amartya . ##1.044.01c## A dAshuShe jAtavedo vahA tvam adyA devA.N uSharbudhaH .. ##1.044.02a## juShTo hi dUto asi havyavAhano .agne rathIr adhvarANAm . ##1.044.02c## sajUr ashvibhyAm uShasA suvIryam asme dhehi shravo bR^ihat .. ##1.044.03a## adyA dUtaM vR^iNImahe vasum agnim purupriyam . ##1.044.03c## dhUmaketum bhAR^ijIkaM vyuShTiShu yaj~nAnAm adhvarashriyam .. ##1.044.04a## shreShThaM yaviShTham atithiM svAhutaM juShTaM janAya dAshuShe . ##1.044.04c## devA.N achChA yAtave jAtavedasam agnim ILe vyuShTiShu .. ##1.044.05a## staviShyAmi tvAm ahaM vishvasyAmR^ita bhojana . ##1.044.05c## agne trAtAram amR^itam miyedhya yajiShThaM havyavAhana .. ##1.044.06a## sushaMso bodhi gR^iNate yaviShThya madhujihvaH svAhutaH . ##1.044.06c## praskaNvasya pratirann Ayur jIvase namasyA daivyaM janam .. ##1.044.07a## hotAraM vishvavedasaM saM hi tvA visha indhate . ##1.044.07c## sa A vaha puruhUta prachetaso .agne devA.N iha dravat .. ##1.044.08a## savitAram uShasam ashvinA bhagam agniM vyuShTiShu kShapaH . ##1.044.08c## kaNvAsas tvA sutasomAsa indhate havyavAhaM svadhvara .. ##1.044.09a## patir hy adhvarANAm agne dUto vishAm asi . ##1.044.09c## uSharbudha A vaha somapItaye devA.N adya svardR^ishaH .. ##1.044.10a## agne pUrvA anUShaso vibhAvaso dIdetha vishvadarshataH . ##1.044.10c## asi grAmeShv avitA purohito .asi yaj~neShu mAnuShaH .. ##1.044.11a## ni tvA yaj~nasya sAdhanam agne hotAram R^itvijam . ##1.044.11c## manuShvad deva dhImahi prachetasaM jIraM dUtam amartyam .. ##1.044.12a## yad devAnAm mitramahaH purohito .antaro yAsi dUtyam . ##1.044.12c## sindhor iva prasvanitAsa Urmayo .agner bhrAjante archayaH .. ##1.044.13a## shrudhi shrutkarNa vahnibhir devair agne sayAvabhiH . ##1.044.13c## A sIdantu barhiShi mitro aryamA prAtaryAvANo adhvaram .. ##1.044.14a## shR^iNvantu stomam marutaH sudAnavo .agnijihvA R^itAvR^idhaH . ##1.044.14c## pibatu somaM varuNo dhR^itavrato .ashvibhyAm uShasA sajUH .. ##1.045.01a## tvam agne vasU.Nr iha rudrA.N AdityA.N uta . ##1.045.01c## yajA svadhvaraM janam manujAtaM ghR^itapruSham .. ##1.045.02a## shruShTIvAno hi dAshuShe devA agne vichetasaH . ##1.045.02c## tAn rohidashva girvaNas trayastriMshatam A vaha .. ##1.045.03a## priyamedhavad atrivaj jAtavedo virUpavat . ##1.045.03c## a~Ngirasvan mahivrata praskaNvasya shrudhI havam .. ##1.045.04a## mahikerava Utaye priyamedhA ahUShata . ##1.045.04c## rAjantam adhvarANAm agniM shukreNa shochiShA .. ##1.045.05a## ghR^itAhavana santyemA u Shu shrudhI giraH . ##1.045.05c## yAbhiH kaNvasya sUnavo havante .avase tvA .. ##1.045.06a## tvAM chitrashravastama havante vikShu jantavaH . ##1.045.06c## shochiShkesham purupriyAgne havyAya voLhave .. ##1.045.07a## ni tvA hotAram R^itvijaM dadhire vasuvittamam . ##1.045.07c## shrutkarNaM saprathastamaM viprA agne diviShTiShu .. ##1.045.08a## A tvA viprA achuchyavuH sutasomA abhi prayaH . ##1.045.08c## bR^ihad bhA bibhrato havir agne martAya dAshuShe .. ##1.045.09a## prAtaryAvNaH sahaskR^ita somapeyAya santya . ##1.045.09c## ihAdya daivyaM janam barhir A sAdayA vaso .. ##1.045.10a## arvA~nchaM daivyaM janam agne yakShva sahUtibhiH . ##1.045.10c## ayaM somaH sudAnavas tam pAta tiro/ahnyam .. ##1.046.01a## eSho uShA apUrvyA vy uchChati priyA divaH . ##1.046.01c## stuShe vAm ashvinA bR^ihat .. ##1.046.02a## yA dasrA sindhumAtarA manotarA rayINAm . ##1.046.02c## dhiyA devA vasuvidA .. ##1.046.03a## vachyante vAM kakuhAso jUrNAyAm adhi viShTapi . ##1.046.03c## yad vAM ratho vibhiSh patAt .. ##1.046.04a## haviShA jAro apAm piparti papurir narA . ##1.046.04c## pitA kuTasya charShaNiH .. ##1.046.05a## AdAro vAm matInAM nAsatyA matavachasA . ##1.046.05c## pAtaM somasya dhR^iShNuyA .. ##1.046.06a## yA naH pIparad ashvinA jyotiShmatI tamas tiraH . ##1.046.06c## tAm asme rAsAthAm iSham .. ##1.046.07a## A no nAvA matInAM yAtam pArAya gantave . ##1.046.07c## yu~njAthAm ashvinA ratham .. ##1.046.08a## aritraM vAM divas pR^ithu tIrthe sindhUnAM rathaH . ##1.046.08c## dhiyA yuyujra indavaH .. ##1.046.09a## divas kaNvAsa indavo vasu sindhUnAm pade . ##1.046.09c## svaM vavriM kuha dhitsathaH .. ##1.046.10a## abhUd u bhA u aMshave hiraNyam prati sUryaH . ##1.046.10c## vy akhyaj jihvayAsitaH .. ##1.046.11a## abhUd u pAram etave panthA R^itasya sAdhuyA . ##1.046.11c## adarshi vi srutir divaH .. ##1.046.12a## tat-tad id ashvinor avo jaritA prati bhUShati . ##1.046.12c## made somasya pipratoH .. ##1.046.13a## vAvasAnA vivasvati somasya pItyA girA . ##1.046.13c## manuShvach ChambhU A gatam .. ##1.046.14a## yuvor uShA anu shriyam parijmanor upAcharat . ##1.046.14c## R^itA vanatho aktubhiH .. ##1.046.15a## ubhA pibatam ashvinobhA naH sharma yachChatam . ##1.046.15c## avidriyAbhir UtibhiH .. ##1.047.01a## ayaM vAm madhumattamaH sutaH soma R^itAvR^idhA . ##1.047.01c## tam ashvinA pibataM tiro/ahnyaM dhattaM ratnAni dAshuShe .. ##1.047.02a## trivandhureNa trivR^itA supeshasA rathenA yAtam ashvinA . ##1.047.02c## kaNvAso vAm brahma kR^iNvanty adhvare teShAM su shR^iNutaM havam .. ##1.047.03a## ashvinA madhumattamam pAtaM somam R^itAvR^idhA . ##1.047.03c## athAdya dasrA vasu bibhratA rathe dAshvAMsam upa gachChatam .. ##1.047.04a## triShadhasthe barhiShi vishvavedasA madhvA yaj~nam mimikShatam . ##1.047.04c## kaNvAso vAM sutasomA abhidyavo yuvAM havante ashvinA .. ##1.047.05a## yAbhiH kaNvam abhiShTibhiH prAvataM yuvam ashvinA . ##1.047.05c## tAbhiH Shv asmA.N avataM shubhas patI pAtaM somam R^itAvR^idhA .. ##1.047.06a## sudAse dasrA vasu bibhratA rathe pR^ikSho vahatam ashvinA . ##1.047.06c## rayiM samudrAd uta vA divas pary asme dhattam puruspR^iham .. ##1.047.07a## yan nAsatyA parAvati yad vA stho adhi turvashe . ##1.047.07c## ato rathena suvR^itA na A gataM sAkaM sUryasya rashmibhiH .. ##1.047.08a## arvA~nchA vAM saptayo .adhvarashriyo vahantu savaned upa . ##1.047.08c## iSham pR^i~nchantA sukR^ite sudAnava A barhiH sIdataM narA .. ##1.047.09a## tena nAsatyA gataM rathena sUryatvachA . ##1.047.09c## yena shashvad Uhathur dAshuShe vasu madhvaH somasya pItaye .. ##1.047.10a## ukthebhir arvAg avase purUvasU arkaish cha ni hvayAmahe . ##1.047.10c## shashvat kaNvAnAM sadasi priye hi kaM somam papathur ashvinA .. ##1.048.01a## saha vAmena na uSho vy uchChA duhitar divaH . ##1.048.01c## saha dyumnena bR^ihatA vibhAvari rAyA devi dAsvatI .. ##1.048.02a## ashvAvatIr gomatIr vishvasuvido bhUri chyavanta vastave . ##1.048.02c## ud Iraya prati mA sUnR^itA uShash choda rAdho maghonAm .. ##1.048.03a## uvAsoShA uchChAch cha nu devI jIrA rathAnAm . ##1.048.03c## ye asyA AcharaNeShu dadhrire samudre na shravasyavaH .. ##1.048.04a## uSho ye te pra yAmeShu yu~njate mano dAnAya sUrayaH . ##1.048.04c## atrAha tat kaNva eShAM kaNvatamo nAma gR^iNAti nR^iNAm .. ##1.048.05a## A ghA yoSheva sUnary uShA yAti prabhu~njatI . ##1.048.05c## jarayantI vR^ijanam padvad Iyata ut pAtayati pakShiNaH .. ##1.048.06a## vi yA sR^ijati samanaM vy arthinaH padaM na vety odatI . ##1.048.06c## vayo nakiSh Te paptivAMsa Asate vyuShTau vAjinIvati .. ##1.048.07a## eShAyukta parAvataH sUryasyodayanAd adhi . ##1.048.07c## shataM rathebhiH subhagoShA iyaM vi yAty abhi mAnuShAn .. ##1.048.08a## vishvam asyA nAnAma chakShase jagaj jyotiSh kR^iNoti sUnarI . ##1.048.08c## apa dveSho maghonI duhitA diva uShA uchChad apa sridhaH .. ##1.048.09a## uSha A bhAhi bhAnunA chandreNa duhitar divaH . ##1.048.09c## AvahantI bhUry asmabhyaM saubhagaM vyuchChantI diviShTiShu .. ##1.048.10a## vishvasya hi prANanaM jIvanaM tve vi yad uchChasi sUnari . ##1.048.10c## sA no rathena bR^ihatA vibhAvari shrudhi chitrAmaghe havam .. ##1.048.11a## uSho vAjaM hi vaMsva yash chitro mAnuShe jane . ##1.048.11c## tenA vaha sukR^ito adhvarA.N upa ye tvA gR^iNanti vahnayaH .. ##1.048.12a## vishvAn devA.N A vaha somapItaye .antarikShAd uShas tvam . ##1.048.12c## sAsmAsu dhA gomad ashvAvad ukthyam uSho vAjaM suvIryam .. ##1.048.13a## yasyA rushanto archayaH prati bhadrA adR^ikShata . ##1.048.13c## sA no rayiM vishvavAraM supeshasam uShA dadAtu sugmyam .. ##1.048.14a## ye chid dhi tvAm R^iShayaH pUrva Utaye juhUre .avase mahi . ##1.048.14c## sA naH stomA.N abhi gR^iNIhi rAdhasoShaH shukreNa shochiShA .. ##1.048.15a## uSho yad adya bhAnunA vi dvArAv R^iNavo divaH . ##1.048.15c## pra no yachChatAd avR^ikam pR^ithu chChardiH pra devi gomatIr iShaH .. ##1.048.16a## saM no rAyA bR^ihatA vishvapeshasA mimikShvA sam iLAbhir A . ##1.048.16c## saM dyumnena vishvaturoSho mahi saM vAjair vAjinIvati .. ##1.049.01a## uSho bhadrebhir A gahi divash chid rochanAd adhi . ##1.049.01c## vahantv aruNapsava upa tvA somino gR^iham .. ##1.049.02a## supeshasaM sukhaM rathaM yam adhyasthA uShas tvam . ##1.049.02c## tenA sushravasaM janam prAvAdya duhitar divaH .. ##1.049.03a## vayash chit te patatriNo dvipach chatuShpad arjuni . ##1.049.03c## uShaH prArann R^itU.Nr anu divo antebhyas pari .. ##1.049.04a## vyuchChantI hi rashmibhir vishvam AbhAsi rochanam . ##1.049.04c## tAM tvAm uShar vasUyavo gIrbhiH kaNvA ahUShata .. ##1.050.01a## ud u tyaM jAtavedasaM devaM vahanti ketavaH . ##1.050.01c## dR^ishe vishvAya sUryam .. ##1.050.02a## apa tye tAyavo yathA nakShatrA yanty aktubhiH . ##1.050.02c## sUrAya vishvachakShase .. ##1.050.03a## adR^ishram asya ketavo vi rashmayo janA.N anu . ##1.050.03c## bhrAjanto agnayo yathA .. ##1.050.04a## taraNir vishvadarshato jyotiShkR^id asi sUrya . ##1.050.04c## vishvam A bhAsi rochanam .. ##1.050.05a## pratya~N devAnAM vishaH pratya~N~N ud eShi mAnuShAn . ##1.050.05c## pratya~N vishvaM svar dR^ishe .. ##1.050.06a## yenA pAvaka chakShasA bhuraNyantaM janA.N anu . ##1.050.06c## tvaM varuNa pashyasi .. ##1.050.07a## vi dyAm eShi rajas pR^ithv ahA mimAno aktubhiH . ##1.050.07c## pashya~n janmAni sUrya .. ##1.050.08a## sapta tvA harito rathe vahanti deva sUrya . ##1.050.08c## shochiShkeshaM vichakShaNa .. ##1.050.09a## ayukta sapta shundhyuvaH sUro rathasya naptyaH . ##1.050.09c## tAbhir yAti svayuktibhiH .. ##1.050.10a## ud vayaM tamasas pari jyotiSh pashyanta uttaram . ##1.050.10c## devaM devatrA sUryam aganma jyotir uttamam .. ##1.050.11a## udyann adya mitramaha Arohann uttarAM divam . ##1.050.11c## hR^idrogam mama sUrya harimANaM cha nAshaya .. ##1.050.12a## shukeShu me harimANaM ropaNAkAsu dadhmasi . ##1.050.12c## atho hAridraveShu me harimANaM ni dadhmasi .. ##1.050.13a## ud agAd ayam Adityo vishvena sahasA saha . ##1.050.13c## dviShantam mahyaM randhayan mo ahaM dviShate radham .. ##1.051.01a## abhi tyam meSham puruhUtam R^igmiyam indraM gIrbhir madatA vasvo arNavam . ##1.051.01c## yasya dyAvo na vicharanti mAnuShA bhuje maMhiShTham abhi vipram archata .. ##1.051.02a## abhIm avanvan svabhiShTim Utayo .antarikShaprAM taviShIbhir AvR^itam . ##1.051.02c## indraM dakShAsa R^ibhavo madachyutaM shatakratuM javanI sUnR^itAruhat .. ##1.051.03a## tvaM gotram a~Ngirobhyo .avR^iNor apotAtraye shatadureShu gAtuvit . ##1.051.03c## sasena chid vimadAyAvaho vasv AjAv adriM vAvasAnasya nartayan .. ##1.051.04a## tvam apAm apidhAnAvR^iNor apAdhArayaH parvate dAnumad vasu . ##1.051.04c## vR^itraM yad indra shavasAvadhIr ahim Ad it sUryaM divy Arohayo dR^ishe .. ##1.051.05a## tvam mAyAbhir apa mAyino .adhamaH svadhAbhir ye adhi shuptAv ajuhvata . ##1.051.05c## tvam pipror nR^imaNaH prArujaH puraH pra R^ijishvAnaM dasyuhatyeShv Avitha .. ##1.051.06a## tvaM kutsaM shuShNahatyeShv AvithArandhayo .atithigvAya shambaram . ##1.051.06c## mahAntaM chid arbudaM ni kramIH padA sanAd eva dasyuhatyAya jaj~niShe .. ##1.051.07a## tve vishvA taviShI sadhryag ghitA tava rAdhaH somapIthAya harShate . ##1.051.07c## tava vajrash chikite bAhvor hito vR^ishchA shatror ava vishvAni vR^iShNyA .. ##1.051.08a## vi jAnIhy AryAn ye cha dasyavo barhiShmate randhayA shAsad avratAn . ##1.051.08c## shAkI bhava yajamAnasya choditA vishvet tA te sadhamAdeShu chAkana .. ##1.051.09a## anuvratAya randhayann apavratAn AbhUbhir indraH shnathayann anAbhuvaH . ##1.051.09c## vR^iddhasya chid vardhato dyAm inakShataH stavAno vamro vi jaghAna saMdihaH .. ##1.051.10a## takShad yat ta ushanA sahasA saho vi rodasI majmanA bAdhate shavaH . ##1.051.10c## A tvA vAtasya nR^imaNo manoyuja A pUryamANam avahann abhi shravaH .. ##1.051.11a## mandiShTa yad ushane kAvye sachA.N indro va~NkU va~NkutarAdhi tiShThati . ##1.051.11c## ugro yayiM nir apaH srotasAsR^ijad vi shuShNasya dR^iMhitA airayat puraH .. ##1.051.12a## A smA rathaM vR^iShapANeShu tiShThasi shAryAtasya prabhR^itA yeShu mandase . ##1.051.12c## indra yathA sutasomeShu chAkano .anarvANaM shlokam A rohase divi .. ##1.051.13a## adadA arbhAm mahate vachasyave kakShIvate vR^ichayAm indra sunvate . ##1.051.13c## menAbhavo vR^iShaNashvasya sukrato vishvet tA te savaneShu pravAchyA .. ##1.051.14a## indro ashrAyi sudhyo nireke pajreShu stomo duryo na yUpaH . ##1.051.14c## ashvayur gavyU rathayur vasUyur indra id rAyaH kShayati prayantA .. ##1.051.15a## idaM namo vR^iShabhAya svarAje satyashuShmAya tavase .avAchi . ##1.051.15c## asminn indra vR^ijane sarvavIrAH smat sUribhis tava sharman syAma .. ##1.052.01a## tyaM su meSham mahayA svarvidaM shataM yasya subhvaH sAkam Irate . ##1.052.01c## atyaM na vAjaM havanasyadaM ratham endraM vavR^ityAm avase suvR^iktibhiH .. ##1.052.02a## sa parvato na dharuNeShv achyutaH sahasramUtis taviShIShu vAvR^idhe . ##1.052.02c## indro yad vR^itram avadhIn nadIvR^itam ubjann arNAMsi jarhR^iShANo andhasA .. ##1.052.03a## sa hi dvaro dvariShu vavra Udhani chandrabudhno madavR^iddho manIShibhiH . ##1.052.03c## indraM tam ahve svapasyayA dhiyA maMhiShTharAtiM sa hi paprir andhasaH .. ##1.052.04a## A yam pR^iNanti divi sadmabarhiShaH samudraM na subhvaH svA abhiShTayaH . ##1.052.04c## taM vR^itrahatye anu tasthur UtayaH shuShmA indram avAtA ahrutapsavaH .. ##1.052.05a## abhi svavR^iShTim made asya yudhyato raghvIr iva pravaNe sasrur UtayaH . ##1.052.05c## indro yad vajrI dhR^iShamANo andhasA bhinad valasya paridhI.Nr iva tritaH .. ##1.052.06a## parIM ghR^iNA charati titviShe shavo .apo vR^itvI rajaso budhnam Ashayat . ##1.052.06c## vR^itrasya yat pravaNe durgR^ibhishvano nijaghantha hanvor indra tanyatum .. ##1.052.07a## hradaM na hi tvA nyR^iShanty Urmayo brahmANIndra tava yAni vardhanA . ##1.052.07c## tvaShTA chit te yujyaM vAvR^idhe shavas tatakSha vajram abhibhUtyojasam .. ##1.052.08a## jaghanvA.N u haribhiH sambhR^itakratav indra vR^itram manuShe gAtuyann apaH . ##1.052.08c## ayachChathA bAhvor vajram Ayasam adhArayo divy A sUryaM dR^ishe .. ##1.052.09a## bR^ihat svashchandram amavad yad ukthyam akR^iNvata bhiyasA rohaNaM divaH . ##1.052.09c## yan mAnuShapradhanA indram UtayaH svar nR^iShAcho maruto .amadann anu .. ##1.052.10a## dyaush chid asyAmavA.N aheH svanAd ayoyavId bhiyasA vajra indra te . ##1.052.10c## vR^itrasya yad badbadhAnasya rodasI made sutasya shavasAbhinach ChiraH .. ##1.052.11a## yad in nv indra pR^ithivI dashabhujir ahAni vishvA tatananta kR^iShTayaH . ##1.052.11c## atrAha te maghavan vishrutaM saho dyAm anu shavasA barhaNA bhuvat .. ##1.052.12a## tvam asya pAre rajaso vyomanaH svabhUtyojA avase dhR^iShanmanaH . ##1.052.12c## chakR^iShe bhUmim pratimAnam ojaso .apaH svaH paribhUr eShy A divam .. ##1.052.13a## tvam bhuvaH pratimAnam pR^ithivyA R^iShvavIrasya bR^ihataH patir bhUH . ##1.052.13c## vishvam AprA antarikSham mahitvA satyam addhA nakir anyas tvAvAn .. ##1.052.14a## na yasya dyAvApR^ithivI anu vyacho na sindhavo rajaso antam AnashuH . ##1.052.14c## nota svavR^iShTim made asya yudhyata eko anyach chakR^iShe vishvam AnuShak .. ##1.052.15a## Archann atra marutaH sasminn Ajau vishve devAso amadann anu tvA . ##1.052.15c## vR^itrasya yad bhR^iShTimatA vadhena ni tvam indra praty AnaM jaghantha .. ##1.053.01a## ny U Shu vAcham pra mahe bharAmahe gira indrAya sadane vivasvataH . ##1.053.01c## nU chid dhi ratnaM sasatAm ivAvidan na duShTutir draviNodeShu shasyate .. ##1.053.02a## duro ashvasya dura indra gor asi duro yavasya vasuna inas patiH . ##1.053.02c## shikShAnaraH pradivo akAmakarshanaH sakhA sakhibhyas tam idaM gR^iNImasi .. ##1.053.03a## shachIva indra purukR^id dyumattama taved idam abhitash chekite vasu . ##1.053.03c## ataH saMgR^ibhyAbhibhUta A bhara mA tvAyato jarituH kAmam UnayIH .. ##1.053.04a## ebhir dyubhiH sumanA ebhir indubhir nirundhAno amatiM gobhir ashvinA . ##1.053.04c## indreNa dasyuM darayanta indubhir yutadveShasaH sam iShA rabhemahi .. ##1.053.05a## sam indra rAyA sam iShA rabhemahi saM vAjebhiH purushchandrair abhidyubhiH . ##1.053.05c## saM devyA pramatyA vIrashuShmayA go/agrayAshvAvatyA rabhemahi .. ##1.053.06a## te tvA madA amadan tAni vR^iShNyA te somAso vR^itrahatyeShu satpate . ##1.053.06c## yat kArave dasha vR^itrANy aprati barhiShmate ni sahasrANi barhayaH .. ##1.053.07a## yudhA yudham upa ghed eShi dhR^iShNuyA purA puraM sam idaM haMsy ojasA . ##1.053.07c## namyA yad indra sakhyA parAvati nibarhayo namuchiM nAma mAyinam .. ##1.053.08a## tvaM kara~njam uta parNayaM vadhIs tejiShThayAtithigvasya vartanI . ##1.053.08c## tvaM shatA va~NgR^idasyAbhinat puro .anAnudaH pariShUtA R^ijishvanA .. ##1.053.09a## tvam etA~n janarAj~no dvir dashAbandhunA sushravasopajagmuShaH . ##1.053.09c## ShaShTiM sahasrA navatiM nava shruto ni chakreNa rathyA duShpadAvR^iNak .. ##1.053.10a## tvam Avitha sushravasaM tavotibhis tava trAmabhir indra tUrvayANam . ##1.053.10c## tvam asmai kutsam atithigvam Ayum mahe rAj~ne yUne arandhanAyaH .. ##1.053.11a## ya udR^ichIndra devagopAH sakhAyas te shivatamA asAma . ##1.053.11c## tvAM stoShAma tvayA suvIrA drAghIya AyuH prataraM dadhAnAH .. ##1.054.01a## mA no asmin maghavan pR^itsv aMhasi nahi te antaH shavasaH parINashe . ##1.054.01c## akrandayo nadyo roruvad vanA kathA na kShoNIr bhiyasA sam Arata .. ##1.054.02a## archA shakrAya shAkine shachIvate shR^iNvantam indram mahayann abhi ShTuhi . ##1.054.02c## yo dhR^iShNunA shavasA rodasI ubhe vR^iShA vR^iShatvA vR^iShabho nyR^i~njate .. ##1.054.03a## archA dive bR^ihate shUShyaM vachaH svakShatraM yasya dhR^iShato dhR^iShan manaH . ##1.054.03c## bR^ihachChravA asuro barhaNA kR^itaH puro haribhyAM vR^iShabho ratho hi ShaH .. ##1.054.04a## tvaM divo bR^ihataH sAnu kopayo .ava tmanA dhR^iShatA shambaram bhinat . ##1.054.04c## yan mAyino vrandino mandinA dhR^iShach ChitAM gabhastim ashanim pR^itanyasi .. ##1.054.05a## ni yad vR^iNakShi shvasanasya mUrdhani shuShNasya chid vrandino roruvad vanA . ##1.054.05c## prAchInena manasA barhaNAvatA yad adyA chit kR^iNavaH kas tvA pari .. ##1.054.06a## tvam Avitha naryaM turvashaM yaduM tvaM turvItiM vayyaM shatakrato . ##1.054.06c## tvaM ratham etashaM kR^itvye dhane tvam puro navatiM dambhayo nava .. ##1.054.07a## sa ghA rAjA satpatiH shUshuvaj jano rAtahavyaH prati yaH shAsam invati . ##1.054.07c## ukthA vA yo abhigR^iNAti rAdhasA dAnur asmA uparA pinvate divaH .. ##1.054.08a## asamaM kShatram asamA manIShA pra somapA apasA santu neme . ##1.054.08c## ye ta indra daduSho vardhayanti mahi kShatraM sthaviraM vR^iShNyaM cha .. ##1.054.09a## tubhyed ete bahulA adridugdhAsh chamUShadash chamasA indrapAnAH . ##1.054.09c## vy ashnuhi tarpayA kAmam eShAm athA mano vasudeyAya kR^iShva .. ##1.054.10a## apAm atiShThad dharuNahvaraM tamo .antar vR^itrasya jaThareShu parvataH . ##1.054.10c## abhIm indro nadyo vavriNA hitA vishvA anuShThAH pravaNeShu jighnate .. ##1.054.11a## sa shevR^idham adhi dhA dyumnam asme mahi kShatraM janAShAL indra tavyam . ##1.054.11c## rakShA cha no maghonaH pAhi sUrIn rAye cha naH svapatyA iShe dhAH .. ##1.055.01a## divash chid asya varimA vi papratha indraM na mahnA pR^ithivI chana prati . ##1.055.01c## bhImas tuviShmA~n charShaNibhya AtapaH shishIte vajraM tejase na vaMsagaH .. ##1.055.02a## so arNavo na nadyaH samudriyaH prati gR^ibhNAti vishritA varImabhiH . ##1.055.02c## indraH somasya pItaye vR^iShAyate sanAt sa yudhma ojasA panasyate .. ##1.055.03a## tvaM tam indra parvataM na bhojase maho nR^imNasya dharmaNAm irajyasi . ##1.055.03c## pra vIryeNa devatAti chekite vishvasmA ugraH karmaNe purohitaH .. ##1.055.04a## sa id vane namasyubhir vachasyate chAru janeShu prabruvANa indriyam . ##1.055.04c## vR^iShA Chandur bhavati haryato vR^iShA kShemeNa dhenAm maghavA yad invati .. ##1.055.05a## sa in mahAni samithAni majmanA kR^iNoti yudhma ojasA janebhyaH . ##1.055.05c## adhA chana shrad dadhati tviShImata indrAya vajraM nighanighnate vadham .. ##1.055.06a## sa hi shravasyuH sadanAni kR^itrimA kShmayA vR^idhAna ojasA vinAshayan . ##1.055.06c## jyotIMShi kR^iNvann avR^ikANi yajyave .ava sukratuH sartavA apaH sR^ijat .. ##1.055.07a## dAnAya manaH somapAvann astu te .arvA~nchA harI vandanashrud A kR^idhi . ##1.055.07c## yamiShThAsaH sArathayo ya indra te na tvA ketA A dabhnuvanti bhUrNayaH .. ##1.055.08a## aprakShitaM vasu bibharShi hastayor aShALhaM sahas tanvi shruto dadhe . ##1.055.08c## AvR^itAso .avatAso na kartR^ibhis tanUShu te kratava indra bhUrayaH .. ##1.056.01a## eSha pra pUrvIr ava tasya chamriSho .atyo na yoShAm ud ayaMsta bhurvaNiH . ##1.056.01c## dakSham mahe pAyayate hiraNyayaM ratham AvR^ityA hariyogam R^ibhvasam .. ##1.056.02a## taM gUrtayo nemanniShaH parINasaH samudraM na saMcharaNe saniShyavaH . ##1.056.02c## patiM dakShasya vidathasya nU saho giriM na venA adhi roha tejasA .. ##1.056.03a## sa turvaNir mahA.N areNu pauMsye girer bhR^iShTir na bhrAjate tujA shavaH . ##1.056.03c## yena shuShNam mAyinam Ayaso made dudhra AbhUShu rAmayan ni dAmani .. ##1.056.04a## devI yadi taviShI tvAvR^idhotaya indraM siShakty uShasaM na sUryaH . ##1.056.04c## yo dhR^iShNunA shavasA bAdhate tama iyarti reNum bR^ihad arhariShvaNiH .. ##1.056.05a## vi yat tiro dharuNam achyutaM rajo .atiShThipo diva AtAsu barhaNA . ##1.056.05c## svarmILhe yan mada indra harShyAhan vR^itraM nir apAm aubjo arNavam .. ##1.056.06a## tvaM divo dharuNaM dhiSha ojasA pR^ithivyA indra sadaneShu mAhinaH . ##1.056.06c## tvaM sutasya made ariNA apo vi vR^itrasya samayA pAShyArujaH .. ##1.057.01a## pra maMhiShThAya bR^ihate bR^ihadraye satyashuShmAya tavase matim bhare . ##1.057.01c## apAm iva pravaNe yasya durdharaM rAdho vishvAyu shavase apAvR^itam .. ##1.057.02a## adha te vishvam anu hAsad iShTaya Apo nimneva savanA haviShmataH . ##1.057.02c## yat parvate na samashIta haryata indrasya vajraH shnathitA hiraNyayaH .. ##1.057.03a## asmai bhImAya namasA sam adhvara uSho na shubhra A bharA panIyase . ##1.057.03c## yasya dhAma shravase nAmendriyaM jyotir akAri harito nAyase .. ##1.057.04a## ime ta indra te vayam puruShTuta ye tvArabhya charAmasi prabhUvaso . ##1.057.04c## nahi tvad anyo girvaNo giraH saghat kShoNIr iva prati no harya tad vachaH .. ##1.057.05a## bhUri ta indra vIryaM tava smasy asya stotur maghavan kAmam A pR^iNa . ##1.057.05c## anu te dyaur bR^ihatI vIryam mama iyaM cha te pR^ithivI nema ojase .. ##1.057.06a## tvaM tam indra parvatam mahAm uruM vajreNa vajrin parvashash chakartitha . ##1.057.06c## avAsR^ijo nivR^itAH sartavA apaH satrA vishvaM dadhiShe kevalaM sahaH .. ##1.058.01a## nU chit sahojA amR^ito ni tundate hotA yad dUto abhavad vivasvataH . ##1.058.01c## vi sAdhiShThebhiH pathibhI rajo mama A devatAtA haviShA vivAsati .. ##1.058.02a## A svam adma yuvamAno ajaras tR^iShv aviShyann ataseShu tiShThati . ##1.058.02c## atyo na pR^iShTham pruShitasya rochate divo na sAnu stanayann achikradat .. ##1.058.03a## krANA rudrebhir vasubhiH purohito hotA niShatto rayiShAL amartyaH . ##1.058.03c## ratho na vikShv R^i~njasAna AyuShu vy AnuShag vAryA deva R^iNvati .. ##1.058.04a## vi vAtajUto ataseShu tiShThate vR^ithA juhUbhiH sR^iNyA tuviShvaNiH . ##1.058.04c## tR^iShu yad agne vanino vR^iShAyase kR^iShNaM ta ema rushadUrme ajara .. ##1.058.05a## tapurjambho vana A vAtachodito yUthe na sAhvA.N ava vAti vaMsagaH . ##1.058.05c## abhivrajann akShitam pAjasA rajaH sthAtush charatham bhayate patatriNaH .. ##1.058.06a## dadhuSh TvA bhR^igavo mAnuSheShv A rayiM na chAruM suhavaM janebhyaH . ##1.058.06c## hotAram agne atithiM vareNyam mitraM na shevaM divyAya janmane .. ##1.058.07a## hotAraM sapta juhvo yajiShThaM yaM vAghato vR^iNate adhvareShu . ##1.058.07c## agniM vishveShAm aratiM vasUnAM saparyAmi prayasA yAmi ratnam .. ##1.058.08a## achChidrA sUno sahaso no adya stotR^ibhyo mitramahaH sharma yachCha . ##1.058.08c## agne gR^iNantam aMhasa uruShyorjo napAt pUrbhir AyasIbhiH .. ##1.058.09a## bhavA varUthaM gR^iNate vibhAvo bhavA maghavan maghavadbhyaH sharma . ##1.058.09c## uruShyAgne aMhaso gR^iNantam prAtar makShU dhiyAvasur jagamyAt .. ##1.059.01a## vayA id agne agnayas te anye tve vishve amR^itA mAdayante . ##1.059.01c## vaishvAnara nAbhir asi kShitInAM sthUNeva janA.N upamid yayantha .. ##1.059.02a## mUrdhA divo nAbhir agniH pR^ithivyA athAbhavad aratI rodasyoH . ##1.059.02c## taM tvA devAso .ajanayanta devaM vaishvAnara jyotir id AryAya .. ##1.059.03a## A sUrye na rashmayo dhruvAso vaishvAnare dadhire .agnA vasUni . ##1.059.03c## yA parvateShv oShadhIShv apsu yA mAnuSheShv asi tasya rAjA .. ##1.059.04a## bR^ihatI iva sUnave rodasI giro hotA manuShyo na dakShaH . ##1.059.04c## svarvate satyashuShmAya pUrvIr vaishvAnarAya nR^itamAya yahvIH .. ##1.059.05a## divash chit te bR^ihato jAtavedo vaishvAnara pra ririche mahitvam . ##1.059.05c## rAjA kR^iShTInAm asi mAnuShINAM yudhA devebhyo varivash chakartha .. ##1.059.06a## pra nU mahitvaM vR^iShabhasya vochaM yam pUravo vR^itrahaNaM sachante . ##1.059.06c## vaishvAnaro dasyum agnir jaghanvA.N adhUnot kAShThA ava shambaram bhet .. ##1.059.07a## vaishvAnaro mahimnA vishvakR^iShTir bharadvAjeShu yajato vibhAvA . ##1.059.07c## shAtavaneye shatinIbhir agniH puruNIthe jarate sUnR^itAvAn .. ##1.060.01a## vahniM yashasaM vidathasya ketuM suprAvyaM dUtaM sadyo/artham . ##1.060.01c## dvijanmAnaM rayim iva prashastaM rAtim bharad bhR^igave mAtarishvA .. ##1.060.02a## asya shAsur ubhayAsaH sachante haviShmanta ushijo ye cha martAH . ##1.060.02c## divash chit pUrvo ny asAdi hotApR^ichChyo vishpatir vikShu vedhAH .. ##1.060.03a## taM navyasI hR^ida A jAyamAnam asmat sukIrtir madhujihvam ashyAH . ##1.060.03c## yam R^itvijo vR^ijane mAnuShAsaH prayasvanta Ayavo jIjananta .. ##1.060.04a## ushik pAvako vasur mAnuSheShu vareNyo hotAdhAyi vikShu . ##1.060.04c## damUnA gR^ihapatir dama A.N agnir bhuvad rayipatI rayINAm .. ##1.060.05a## taM tvA vayam patim agne rayINAm pra shaMsAmo matibhir gotamAsaH . ##1.060.05c## AshuM na vAjambharam marjayantaH prAtar makShU dhiyAvasur jagamyAt .. ##1.061.01a## asmA id u pra tavase turAya prayo na harmi stomam mAhinAya . ##1.061.01c## R^ichIShamAyAdhrigava oham indrAya brahmANi rAtatamA .. ##1.061.02a## asmA id u praya iva pra yaMsi bharAmy A~NgUSham bAdhe suvR^ikti . ##1.061.02c## indrAya hR^idA manasA manIShA pratnAya patye dhiyo marjayanta .. ##1.061.03a## asmA id u tyam upamaM svarShAm bharAmy A~NgUSham Asyena . ##1.061.03c## maMhiShTham achChoktibhir matInAM suvR^iktibhiH sUriM vAvR^idhadhyai .. ##1.061.04a## asmA id u stomaM saM hinomi rathaM na taShTeva tatsinAya . ##1.061.04c## girash cha girvAhase suvR^iktIndrAya vishvaminvam medhirAya .. ##1.061.05a## asmA id u saptim iva shravasyendrAyArkaM juhvA sam a~nje . ##1.061.05c## vIraM dAnaukasaM vandadhyai purAM gUrtashravasaM darmANam .. ##1.061.06a## asmA id u tvaShTA takShad vajraM svapastamaM svaryaM raNAya . ##1.061.06c## vR^itrasya chid vidad yena marma tujann IshAnas tujatA kiyedhAH .. ##1.061.07a## asyed u mAtuH savaneShu sadyo mahaH pitum papivA~n chArv annA . ##1.061.07c## muShAyad viShNuH pachataM sahIyAn vidhyad varAhaM tiro adrim astA .. ##1.061.08a## asmA id u gnAsh chid devapatnIr indrAyArkam ahihatya UvuH . ##1.061.08c## pari dyAvApR^ithivI jabhra urvI nAsya te mahimAnam pari ShTaH .. ##1.061.09a## asyed eva pra ririche mahitvaM divas pR^ithivyAH pary antarikShAt . ##1.061.09c## svarAL indro dama A vishvagUrtaH svarir amatro vavakShe raNAya .. ##1.061.10a## asyed eva shavasA shuShantaM vi vR^ishchad vajreNa vR^itram indraH . ##1.061.10c## gA na vrANA avanIr amu~nchad abhi shravo dAvane sachetAH .. ##1.061.11a## asyed u tveShasA ranta sindhavaH pari yad vajreNa sIm ayachChat . ##1.061.11c## IshAnakR^id dAshuShe dashasyan turvItaye gAdhaM turvaNiH kaH .. ##1.061.12a## asmA id u pra bharA tUtujAno vR^itrAya vajram IshAnaH kiyedhAH . ##1.061.12c## gor na parva vi radA tirashcheShyann arNAMsy apAM charadhyai .. ##1.061.13a## asyed u pra brUhi pUrvyANi turasya karmANi navya ukthaiH . ##1.061.13c## yudhe yad iShNAna AyudhAny R^ighAyamANo niriNAti shatrUn .. ##1.061.14a## asyed u bhiyA girayash cha dR^iLhA dyAvA cha bhUmA januShas tujete . ##1.061.14c## upo venasya joguvAna oNiM sadyo bhuvad vIryAya nodhAH .. ##1.061.15a## asmA id u tyad anu dAyy eShAm eko yad vavne bhUrer IshAnaH . ##1.061.15c## praitashaM sUrye paspR^idhAnaM sauvashvye suShvim Avad indraH .. ##1.061.16a## evA te hAriyojanA suvR^iktIndra brahmANi gotamAso akran . ##1.061.16c## aiShu vishvapeshasaM dhiyaM dhAH prAtar makShU dhiyAvasur jagamyAt .. ##1.062.01a## pra manmahe shavasAnAya shUSham A~NgUShaM girvaNase a~Ngirasvat . ##1.062.01c## suvR^iktibhiH stuvata R^igmiyAyArchAmArkaM nare vishrutAya .. ##1.062.02a## pra vo mahe mahi namo bharadhvam A~NgUShyaM shavasAnAya sAma . ##1.062.02c## yenA naH pUrve pitaraH padaj~nA archanto a~Ngiraso gA avindan .. ##1.062.03a## indrasyA~NgirasAM cheShTau vidat saramA tanayAya dhAsim . ##1.062.03c## bR^ihaspatir bhinad adriM vidad gAH sam usriyAbhir vAvashanta naraH .. ##1.062.04a## sa suShTubhA sa stubhA sapta vipraiH svareNAdriM svaryo navagvaiH . ##1.062.04c## saraNyubhiH phaligam indra shakra valaM raveNa darayo dashagvaiH .. ##1.062.05a## gR^iNAno a~Ngirobhir dasma vi var uShasA sUryeNa gobhir andhaH . ##1.062.05c## vi bhUmyA aprathaya indra sAnu divo raja uparam astabhAyaH .. ##1.062.06a## tad u prayakShatamam asya karma dasmasya chArutamam asti daMsaH . ##1.062.06c## upahvare yad uparA apinvan madhvarNaso nadyash chatasraH .. ##1.062.07a## dvitA vi vavre sanajA sanILe ayAsyaH stavamAnebhir arkaiH . ##1.062.07c## bhago na mene parame vyomann adhArayad rodasI sudaMsAH .. ##1.062.08a## sanAd divam pari bhUmA virUpe punarbhuvA yuvatI svebhir evaiH . ##1.062.08c## kR^iShNebhir aktoShA rushadbhir vapurbhir A charato anyAnyA .. ##1.062.09a## sanemi sakhyaM svapasyamAnaH sUnur dAdhAra shavasA sudaMsAH . ##1.062.09c## AmAsu chid dadhiShe pakvam antaH payaH kR^iShNAsu rushad rohiNIShu .. ##1.062.10a## sanAt sanILA avanIr avAtA vratA rakShante amR^itAH sahobhiH . ##1.062.10c## purU sahasrA janayo na patnIr duvasyanti svasAro ahrayANam .. ##1.062.11a## sanAyuvo namasA navyo arkair vasUyavo matayo dasma dadruH . ##1.062.11c## patiM na patnIr ushatIr ushantaM spR^ishanti tvA shavasAvan manIShAH .. ##1.062.12a## sanAd eva tava rAyo gabhastau na kShIyante nopa dasyanti dasma . ##1.062.12c## dyumA.N asi kratumA.N indra dhIraH shikShA shachIvas tava naH shachIbhiH .. ##1.062.13a## sanAyate gotama indra navyam atakShad brahma hariyojanAya . ##1.062.13c## sunIthAya naH shavasAna nodhAH prAtar makShU dhiyAvasur jagamyAt .. ##1.063.01a## tvam mahA.N indra yo ha shuShmair dyAvA jaj~nAnaH pR^ithivI ame dhAH . ##1.063.01c## yad dha te vishvA girayash chid abhvA bhiyA dR^iLhAsaH kiraNA naijan .. ##1.063.02a## A yad dharI indra vivratA ver A te vajraM jaritA bAhvor dhAt . ##1.063.02c## yenAviharyatakrato amitrAn pura iShNAsi puruhUta pUrvIH .. ##1.063.03a## tvaM satya indra dhR^iShNur etAn tvam R^ibhukShA naryas tvaM ShAT . ##1.063.03c## tvaM shuShNaM vR^ijane pR^ikSha ANau yUne kutsAya dyumate sachAhan .. ##1.063.04a## tvaM ha tyad indra chodIH sakhA vR^itraM yad vajrin vR^iShakarmann ubhnAH . ##1.063.04c## yad dha shUra vR^iShamaNaH parAchair vi dasyU.Nr yonAv akR^ito vR^ithAShAT .. ##1.063.05a## tvaM ha tyad indrAriShaNyan dR^iLhasya chin martAnAm ajuShTau . ##1.063.05c## vy asmad A kAShThA arvate var ghaneva vajri~n Chnathihy amitrAn .. ##1.063.06a## tvAM ha tyad indrArNasAtau svarmILhe nara AjA havante . ##1.063.06c## tava svadhAva iyam A samarya Utir vAjeShv atasAyyA bhUt .. ##1.063.07a## tvaM ha tyad indra sapta yudhyan puro vajrin purukutsAya dardaH . ##1.063.07c## barhir na yat sudAse vR^ithA varg aMho rAjan varivaH pUrave kaH .. ##1.063.08a## tvaM tyAM na indra deva chitrAm iSham Apo na pIpayaH parijman . ##1.063.08c## yayA shUra praty asmabhyaM yaMsi tmanam UrjaM na vishvadha kSharadhyai .. ##1.063.09a## akAri ta indra gotamebhir brahmANy oktA namasA haribhyAm . ##1.063.09c## supeshasaM vAjam A bharA naH prAtar makShU dhiyAvasur jagamyAt .. ##1.064.01a## vR^iShNe shardhAya sumakhAya vedhase nodhaH suvR^iktim pra bharA marudbhyaH . ##1.064.01c## apo na dhIro manasA suhastyo giraH sam a~nje vidatheShv AbhuvaH .. ##1.064.02a## te jaj~nire diva R^iShvAsa ukShaNo rudrasya maryA asurA arepasaH . ##1.064.02c## pAvakAsaH shuchayaH sUryA iva satvAno na drapsino ghoravarpasaH .. ##1.064.03a## yuvAno rudrA ajarA abhogghano vavakShur adhrigAvaH parvatA iva . ##1.064.03c## dR^iLhA chid vishvA bhuvanAni pArthivA pra chyAvayanti divyAni majmanA .. ##1.064.04a## chitrair a~njibhir vapuShe vy a~njate vakShaHsu rukmA.N adhi yetire shubhe . ##1.064.04c## aMseShv eShAM ni mimR^ikShur R^iShTayaH sAkaM jaj~nire svadhayA divo naraH .. ##1.064.05a## IshAnakR^ito dhunayo rishAdaso vAtAn vidyutas taviShIbhir akrata . ##1.064.05c## duhanty Udhar divyAni dhUtayo bhUmim pinvanti payasA parijrayaH .. ##1.064.06a## pinvanty apo marutaH sudAnavaH payo ghR^itavad vidatheShv AbhuvaH . ##1.064.06c## atyaM na mihe vi nayanti vAjinam utsaM duhanti stanayantam akShitam .. ##1.064.07a## mahiShAso mAyinash chitrabhAnavo girayo na svatavaso raghuShyadaH . ##1.064.07c## mR^igA iva hastinaH khAdathA vanA yad AruNIShu taviShIr ayugdhvam .. ##1.064.08a## siMhA iva nAnadati prachetasaH pishA iva supisho vishvavedasaH . ##1.064.08c## kShapo jinvantaH pR^iShatIbhir R^iShTibhiH sam it sabAdhaH shavasAhimanyavaH .. ##1.064.09a## rodasI A vadatA gaNashriyo nR^iShAchaH shUrAH shavasAhimanyavaH . ##1.064.09c## A vandhureShv amatir na darshatA vidyun na tasthau maruto ratheShu vaH .. ##1.064.10a## vishvavedaso rayibhiH samokasaH sammishlAsas taviShIbhir virapshinaH . ##1.064.10c## astAra iShuM dadhire gabhastyor anantashuShmA vR^iShakhAdayo naraH .. ##1.064.11a## hiraNyayebhiH pavibhiH payovR^idha ujjighnanta Apathyo na parvatAn . ##1.064.11c## makhA ayAsaH svasR^ito dhruvachyuto dudhrakR^ito maruto bhrAjadR^iShTayaH .. ##1.064.12a## ghR^iShum pAvakaM vaninaM vicharShaNiM rudrasya sUnuM havasA gR^iNImasi . ##1.064.12c## rajasturaM tavasam mArutaM gaNam R^ijIShiNaM vR^iShaNaM sashchata shriye .. ##1.064.13a## pra nU sa martaH shavasA janA.N ati tasthau va UtI maruto yam Avata . ##1.064.13c## arvadbhir vAjam bharate dhanA nR^ibhir ApR^ichChyaM kratum A kSheti puShyati .. ##1.064.14a## charkR^ityam marutaH pR^itsu duShTaraM dyumantaM shuShmam maghavatsu dhattana . ##1.064.14c## dhanaspR^itam ukthyaM vishvacharShaNiM tokam puShyema tanayaM shataM himAH .. ##1.064.15a## nU ShThiram maruto vIravantam R^itIShAhaM rayim asmAsu dhatta . ##1.064.15c## sahasriNaM shatinaM shUshuvAMsam prAtar makShU dhiyAvasur jagamyAt .. ##1.065.01 ## pashvA na tAyuM guhA chatantaM namo yujAnaM namo vahantam .. ##1.065.02 ## sajoShA dhIrAH padair anu gmann upa tvA sIdan vishve yajatrAH .. ##1.065.03 ## R^itasya devA anu vratA gur bhuvat pariShTir dyaur na bhUma .. ##1.065.04 ## vardhantIm ApaH panvA sushishvim R^itasya yonA garbhe sujAtam .. ##1.065.05 ## puShTir na raNvA kShitir na pR^ithvI girir na bhujma kShodo na shambhu .. ##1.065.06 ## atyo nAjman sargaprataktaH sindhur na kShodaH ka IM varAte .. ##1.065.07 ## jAmiH sindhUnAm bhrAteva svasrAm ibhyAn na rAjA vanAny atti .. ##1.065.08 ## yad vAtajUto vanA vy asthAd agnir ha dAti romA pR^ithivyAH .. ##1.065.09 ## shvasity apsu haMso na sIdan kratvA chetiShTho vishAm uSharbhut .. ##1.065.10 ## somo na vedhA R^itaprajAtaH pashur na shishvA vibhur dUrebhAH .. ##1.066.01 ## rayir na chitrA sUro na saMdR^ig Ayur na prANo nityo na sUnuH .. ##1.066.02 ## takvA na bhUrNir vanA siShakti payo na dhenuH shuchir vibhAvA .. ##1.066.03 ## dAdhAra kShemam oko na raNvo yavo na pakvo jetA janAnAm .. ##1.066.04 ## R^iShir na stubhvA vikShu prashasto vAjI na prIto vayo dadhAti .. ##1.066.05 ## durokashochiH kratur na nityo jAyeva yonAv araM vishvasmai .. ##1.066.06 ## chitro yad abhrAT Chveto na vikShu ratho na rukmI tveShaH samatsu .. ##1.066.07 ## seneva sR^iShTAmaM dadhAty astur na didyut tveShapratIkA .. ##1.066.08 ## yamo ha jAto yamo janitvaM jAraH kanInAm patir janInAm .. ##1.066.09 ## taM vash charAthA vayaM vasatyAstaM na gAvo nakShanta iddham .. ##1.066.10 ## sindhur na kShodaH pra nIchIr ainon navanta gAvaH svar dR^ishIke .. ##1.067.01 ## vaneShu jAyur marteShu mitro vR^iNIte shruShTiM rAjevAjuryam .. ##1.067.02 ## kShemo na sAdhuH kratur na bhadro bhuvat svAdhIr hotA havyavAT .. ##1.067.03 ## haste dadhAno nR^imNA vishvAny ame devAn dhAd guhA niShIdan .. ##1.067.04 ## vidantIm atra naro dhiyaMdhA hR^idA yat taShTAn mantrA.N ashaMsan .. ##1.067.05 ## ajo na kShAM dAdhAra pR^ithivIM tastambha dyAm mantrebhiH satyaiH .. ##1.067.06 ## priyA padAni pashvo ni pAhi vishvAyur agne guhA guhaM gAH .. ##1.067.07 ## ya IM chiketa guhA bhavantam A yaH sasAda dhArAm R^itasya .. ##1.067.08 ## vi ye chR^itanty R^itA sapanta Ad id vasUni pra vavAchAsmai .. ##1.067.09 ## vi yo vIrutsu rodhan mahitvota prajA uta prasUShv antaH .. ##1.067.10 ## chittir apAM dame vishvAyuH sadmeva dhIrAH sammAya chakruH .. ##1.068.01 ## shrINann upa sthAd divam bhuraNyuH sthAtush charatham aktUn vy UrNot .. ##1.068.02 ## pari yad eShAm eko vishveShAm bhuvad devo devAnAm mahitvA .. ##1.068.03 ## Ad it te vishve kratuM juShanta shuShkAd yad deva jIvo janiShThAH .. ##1.068.04 ## bhajanta vishve devatvaM nAma R^itaM sapanto amR^itam evaiH .. ##1.068.05 ## R^itasya preShA R^itasya dhItir vishvAyur vishve apAMsi chakruH .. ##1.068.06 ## yas tubhyaM dAshAd yo vA te shikShAt tasmai chikitvAn rayiM dayasva .. ##1.068.07 ## hotA niShatto manor apatye sa chin nv AsAm patI rayINAm .. ##1.068.08 ## ichChanta reto mithas tanUShu saM jAnata svair dakShair amUrAH .. ##1.068.09 ## pitur na putrAH kratuM juShanta shroShan ye asya shAsaM turAsaH .. ##1.068.10 ## vi rAya aurNod duraH purukShuH pipesha nAkaM stR^ibhir damUnAH .. ##1.069.01 ## shukraH shushukvA.N uSho na jAraH paprA samIchI divo na jyotiH .. ##1.069.02 ## pari prajAtaH kratvA babhUtha bhuvo devAnAm pitA putraH san .. ##1.069.03 ## vedhA adR^ipto agnir vijAnann Udhar na gonAM svAdmA pitUnAm .. ##1.069.04 ## jane na sheva AhUryaH san madhye niShatto raNvo duroNe .. ##1.069.05 ## putro na jAto raNvo duroNe vAjI na prIto visho vi tArIt .. ##1.069.06 ## visho yad ahve nR^ibhiH sanILA agnir devatvA vishvAny ashyAH .. ##1.069.07 ## nakiSh Ta etA vratA minanti nR^ibhyo yad ebhyaH shruShTiM chakartha .. ##1.069.08 ## tat tu te daMso yad ahan samAnair nR^ibhir yad yukto vive rapAMsi .. ##1.069.09 ## uSho na jAro vibhAvosraH saMj~nAtarUpash chiketad asmai .. ##1.069.10 ## tmanA vahanto duro vy R^iNvan navanta vishve svar dR^ishIke .. ##1.070.01 ## vanema pUrvIr aryo manIShA agniH sushoko vishvAny ashyAH .. ##1.070.02 ## A daivyAni vratA chikitvAn A mAnuShasya janasya janma .. ##1.070.03 ## garbho yo apAM garbho vanAnAM garbhash cha sthAtAM garbhash charathAm .. ##1.070.04 ## adrau chid asmA antar duroNe vishAM na vishvo amR^itaH svAdhIH .. ##1.070.05 ## sa hi kShapAvA.N agnI rayINAM dAshad yo asmA araM sUktaiH .. ##1.070.06 ## etA chikitvo bhUmA ni pAhi devAnAM janma martA.Nsh cha vidvAn .. ##1.070.07 ## vardhAn yam pUrvIH kShapo virUpAH sthAtush cha ratham R^itapravItam .. ##1.070.08 ## arAdhi hotA svar niShattaH kR^iNvan vishvAny apAMsi satyA .. ##1.070.09 ## goShu prashastiM vaneShu dhiShe bharanta vishve baliM svar NaH .. ##1.070.10 ## vi tvA naraH purutrA saparyan pitur na jivrer vi vedo bharanta .. ##1.070.11 ## sAdhur na gR^idhnur asteva shUro yAteva bhImas tveShaH samatsu .. ##1.071.01a## upa pra jinvann ushatIr ushantam patiM na nityaM janayaH sanILAH . ##1.071.01c## svasAraH shyAvIm aruShIm ajuShra~n chitram uchChantIm uShasaM na gAvaH .. ##1.071.02a## vILu chid dR^iLhA pitaro na ukthair adriM rujann a~Ngiraso raveNa . ##1.071.02c## chakrur divo bR^ihato gAtum asme ahaH svar vividuH ketum usrAH .. ##1.071.03a## dadhann R^itaM dhanayann asya dhItim Ad id aryo didhiShvo vibhR^itrAH . ##1.071.03c## atR^iShyantIr apaso yanty achChA devA~n janma prayasA vardhayantIH .. ##1.071.04a## mathId yad IM vibhR^ito mAtarishvA gR^ihe-gR^ihe shyeto jenyo bhUt . ##1.071.04c## Ad IM rAj~ne na sahIyase sachA sann A dUtyam bhR^igavANo vivAya .. ##1.071.05a## mahe yat pitra IM rasaM dive kar ava tsarat pR^ishanyash chikitvAn . ##1.071.05c## sR^ijad astA dhR^iShatA didyum asmai svAyAM devo duhitari tviShiM dhAt .. ##1.071.06a## sva A yas tubhyaM dama A vibhAti namo vA dAshAd ushato anu dyUn . ##1.071.06c## vardho agne vayo asya dvibarhA yAsad rAyA sarathaM yaM junAsi .. ##1.071.07a## agniM vishvA abhi pR^ikShaH sachante samudraM na sravataH sapta yahvIH . ##1.071.07c## na jAmibhir vi chikite vayo no vidA deveShu pramatiM chikitvAn .. ##1.071.08a## A yad iShe nR^ipatiM teja AnaT Chuchi reto niShiktaM dyaur abhIke . ##1.071.08c## agniH shardham anavadyaM yuvAnaM svAdhyaM janayat sUdayach cha .. ##1.071.09a## mano na yo .adhvanaH sadya ety ekaH satrA sUro vasva Ishe . ##1.071.09c## rAjAnA mitrAvaruNA supANI goShu priyam amR^itaM rakShamANA .. ##1.071.10a## mA no agne sakhyA pitryANi pra marShiShThA abhi viduSh kaviH san . ##1.071.10c## nabho na rUpaM jarimA minAti purA tasyA abhishaster adhIhi .. ##1.072.01a## ni kAvyA vedhasaH shashvatas kar haste dadhAno naryA purUNi . ##1.072.01c## agnir bhuvad rayipatI rayINAM satrA chakrANo amR^itAni vishvA .. ##1.072.02a## asme vatsam pari ShantaM na vindann ichChanto vishve amR^itA amUrAH . ##1.072.02c## shramayuvaH padavyo dhiyaMdhAs tasthuH pade parame chArv agneH .. ##1.072.03a## tisro yad agne sharadas tvAm ich ChuchiM ghR^itena shuchayaH saparyAn . ##1.072.03c## nAmAni chid dadhire yaj~niyAny asUdayanta tanvaH sujAtAH .. ##1.072.04a## A rodasI bR^ihatI vevidAnAH pra rudriyA jabhrire yaj~niyAsaH . ##1.072.04c## vidan marto nemadhitA chikitvAn agnim pade parame tasthivAMsam .. ##1.072.05a## saMjAnAnA upa sIdann abhij~nu patnIvanto namasyaM namasyan . ##1.072.05c## ririkvAMsas tanvaH kR^iNvata svAH sakhA sakhyur nimiShi rakShamANAH .. ##1.072.06a## triH sapta yad guhyAni tve it padAvidan nihitA yaj~niyAsaH . ##1.072.06c## tebhI rakShante amR^itaM sajoShAH pashU~n cha sthAtR^I~n charathaM cha pAhi .. ##1.072.07a## vidvA.N agne vayunAni kShitInAM vy AnuShak Churudho jIvase dhAH . ##1.072.07c## antarvidvA.N adhvano devayAnAn atandro dUto abhavo havirvAT .. ##1.072.08a## svAdhyo diva A sapta yahvI rAyo duro vy R^itaj~nA ajAnan . ##1.072.08c## vidad gavyaM saramA dR^iLham UrvaM yenA nu kam mAnuShI bhojate viT .. ##1.072.09a## A ye vishvA svapatyAni tasthuH kR^iNvAnAso amR^itatvAya gAtum . ##1.072.09c## mahnA mahadbhiH pR^ithivI vi tasthe mAtA putrair aditir dhAyase veH .. ##1.072.10a## adhi shriyaM ni dadhush chArum asmin divo yad akShI amR^itA akR^iNvan . ##1.072.10c## adha kSharanti sindhavo na sR^iShTAH pra nIchIr agne aruShIr ajAnan .. ##1.073.01a## rayir na yaH pitR^ivitto vayodhAH supraNItish chikituSho na shAsuH . ##1.073.01c## syonashIr atithir na prINAno hoteva sadma vidhato vi tArIt .. ##1.073.02a## devo na yaH savitA satyamanmA kratvA nipAti vR^ijanAni vishvA . ##1.073.02c## puruprashasto amatir na satya Atmeva shevo didhiShAyyo bhUt .. ##1.073.03a## devo na yaH pR^ithivIM vishvadhAyA upakSheti hitamitro na rAjA . ##1.073.03c## puraHsadaH sharmasado na vIrA anavadyA patijuShTeva nArI .. ##1.073.04a## taM tvA naro dama A nityam iddham agne sachanta kShitiShu dhruvAsu . ##1.073.04c## adhi dyumnaM ni dadhur bhUry asmin bhavA vishvAyur dharuNo rayINAm .. ##1.073.05a## vi pR^ikSho agne maghavAno ashyur vi sUrayo dadato vishvam AyuH . ##1.073.05c## sanema vAjaM samitheShv aryo bhAgaM deveShu shravase dadhAnAH .. ##1.073.06a## R^itasya hi dhenavo vAvashAnAH smadUdhnIH pIpayanta dyubhaktAH . ##1.073.06c## parAvataH sumatim bhikShamANA vi sindhavaH samayA sasrur adrim .. ##1.073.07a## tve agne sumatim bhikShamANA divi shravo dadhire yaj~niyAsaH . ##1.073.07c## naktA cha chakrur uShasA virUpe kR^iShNaM cha varNam aruNaM cha saM dhuH .. ##1.073.08a## yAn rAye martAn suShUdo agne te syAma maghavAno vayaM cha . ##1.073.08c## ChAyeva vishvam bhuvanaM sisakShy ApaprivAn rodasI antarikSham .. ##1.073.09a## arvadbhir agne arvato nR^ibhir nR^In vIrair vIrAn vanuyAmA tvotAH . ##1.073.09c## IshAnAsaH pitR^ivittasya rAyo vi sUrayaH shatahimA no ashyuH .. ##1.073.10a## etA te agna uchathAni vedho juShTAni santu manase hR^ide cha . ##1.073.10c## shakema rAyaH sudhuro yamaM te .adhi shravo devabhaktaM dadhAnAH .. ##1.074.01a## upaprayanto adhvaram mantraM vochemAgnaye . ##1.074.01c## Are asme cha shR^iNvate .. ##1.074.02a## yaH snIhitIShu pUrvyaH saMjagmAnAsu kR^iShTiShu . ##1.074.02c## arakShad dAshuShe gayam .. ##1.074.03a## uta bruvantu jantava ud agnir vR^itrahAjani . ##1.074.03c## dhanaMjayo raNe-raNe .. ##1.074.04a## yasya dUto asi kShaye veShi havyAni vItaye . ##1.074.04c## dasmat kR^iNoShy adhvaram .. ##1.074.05a## tam it suhavyam a~NgiraH sudevaM sahaso yaho . ##1.074.05c## janA AhuH subarhiSham .. ##1.074.06a## A cha vahAsi tA.N iha devA.N upa prashastaye . ##1.074.06c## havyA sushchandra vItaye .. ##1.074.07a## na yor upabdir ashvyaH shR^iNve rathasya kach chana . ##1.074.07c## yad agne yAsi dUtyam .. ##1.074.08a## tvoto vAjy ahrayo .abhi pUrvasmAd aparaH . ##1.074.08c## pra dAshvA.N agne asthAt .. ##1.074.09a## uta dyumat suvIryam bR^ihad agne vivAsasi . ##1.074.09c## devebhyo deva dAshuShe .. ##1.075.01a## juShasva saprathastamaM vacho devapsarastamam . ##1.075.01c## havyA juhvAna Asani .. ##1.075.02a## athA te a~NgirastamAgne vedhastama priyam . ##1.075.02c## vochema brahma sAnasi .. ##1.075.03a## kas te jAmir janAnAm agne ko dAshvadhvaraH . ##1.075.03c## ko ha kasminn asi shritaH .. ##1.075.04a## tvaM jAmir janAnAm agne mitro asi priyaH . ##1.075.04c## sakhA sakhibhya IDyaH .. ##1.075.05a## yajA no mitrAvaruNA yajA devA.N R^itam bR^ihat . ##1.075.05c## agne yakShi svaM damam .. ##1.076.01a## kA ta upetir manaso varAya bhuvad agne shaMtamA kA manIShA . ##1.076.01c## ko vA yaj~naiH pari dakShaM ta Apa kena vA te manasA dAshema .. ##1.076.02a## ehy agna iha hotA ni ShIdAdabdhaH su pura/etA bhavA naH . ##1.076.02c## avatAM tvA rodasI vishvaminve yajA mahe saumanasAya devAn .. ##1.076.03a## pra su vishvAn rakShaso dhakShy agne bhavA yaj~nAnAm abhishastipAvA . ##1.076.03c## athA vaha somapatiM haribhyAm Atithyam asmai chakR^imA sudAvne .. ##1.076.04a## prajAvatA vachasA vahnir AsA cha huve ni cha satsIha devaiH . ##1.076.04c## veShi hotram uta potraM yajatra bodhi prayantar janitar vasUnAm .. ##1.076.05a## yathA viprasya manuSho havirbhir devA.N ayajaH kavibhiH kaviH san . ##1.076.05c## evA hotaH satyatara tvam adyAgne mandrayA juhvA yajasva .. ##1.077.01a## kathA dAshemAgnaye kAsmai devajuShTochyate bhAmine gIH . ##1.077.01c## yo martyeShv amR^ita R^itAvA hotA yajiShTha it kR^iNoti devAn .. ##1.077.02a## yo adhvareShu shaMtama R^itAvA hotA tam U namobhir A kR^iNudhvam . ##1.077.02c## agnir yad ver martAya devAn sa chA bodhAti manasA yajAti .. ##1.077.03a## sa hi kratuH sa maryaH sa sAdhur mitro na bhUd adbhutasya rathIH . ##1.077.03c## tam medheShu prathamaM devayantIr visha upa bruvate dasmam ArIH .. ##1.077.04a## sa no nR^iNAM nR^itamo rishAdA agnir giro .avasA vetu dhItim . ##1.077.04c## tanA cha ye maghavAnaH shaviShThA vAjaprasUtA iShayanta manma .. ##1.077.05a## evAgnir gotamebhir R^itAvA viprebhir astoShTa jAtavedAH . ##1.077.05c## sa eShu dyumnam pIpayat sa vAjaM sa puShTiM yAti joSham A chikitvAn .. ##1.078.01a## abhi tvA gotamA girA jAtavedo vicharShaNe . ##1.078.01c## dyumnair abhi pra NonumaH .. ##1.078.02a## tam u tvA gotamo girA rAyaskAmo duvasyati . ##1.078.02c## dyumnair abhi pra NonumaH .. ##1.078.03a## tam u tvA vAjasAtamam a~Ngirasvad dhavAmahe . ##1.078.03c## dyumnair abhi pra NonumaH .. ##1.078.04a## tam u tvA vR^itrahantamaM yo dasyU.Nr avadhUnuShe . ##1.078.04c## dyumnair abhi pra NonumaH .. ##1.078.05a## avochAma rahUgaNA agnaye madhumad vachaH . ##1.078.05c## dyumnair abhi pra NonumaH .. ##1.079.01a## hiraNyakesho rajaso visAre .ahir dhunir vAta iva dhrajImAn . ##1.079.01c## shuchibhrAjA uShaso navedA yashasvatIr apasyuvo na satyAH .. ##1.079.02a## A te suparNA aminanta.N evaiH kR^iShNo nonAva vR^iShabho yadIdam . ##1.079.02c## shivAbhir na smayamAnAbhir AgAt patanti mihaH stanayanty abhrA .. ##1.079.03a## yad Im R^itasya payasA piyAno nayann R^itasya pathibhI rajiShThaiH . ##1.079.03c## aryamA mitro varuNaH parijmA tvacham pR^i~nchanty uparasya yonau .. ##1.079.04a## agne vAjasya gomata IshAnaH sahaso yaho . ##1.079.04c## asme dhehi jAtavedo mahi shravaH .. ##1.079.05a## sa idhAno vasuSh kavir agnir ILenyo girA . ##1.079.05c## revad asmabhyam purvaNIka dIdihi .. ##1.079.06a## kShapo rAjann uta tmanAgne vastor utoShasaH . ##1.079.06c## sa tigmajambha rakShaso daha prati .. ##1.079.07a## avA no agna Utibhir gAyatrasya prabharmaNi . ##1.079.07c## vishvAsu dhIShu vandya .. ##1.079.08a## A no agne rayim bhara satrAsAhaM vareNyam . ##1.079.08c## vishvAsu pR^itsu duShTaram .. ##1.079.09a## A no agne suchetunA rayiM vishvAyupoShasam . ##1.079.09c## mArDIkaM dhehi jIvase .. ##1.079.10a## pra pUtAs tigmashochiShe vAcho gotamAgnaye . ##1.079.10c## bharasva sumnayur giraH .. ##1.079.11a## yo no agne .abhidAsaty anti dUre padIShTa saH . ##1.079.11c## asmAkam id vR^idhe bhava .. ##1.079.12a## sahasrAkSho vicharShaNir agnI rakShAMsi sedhati . ##1.079.12c## hotA gR^iNIta ukthyaH .. ##1.080.01a## itthA hi soma in made brahmA chakAra vardhanam . ##1.080.01c## shaviShTha vajrinn ojasA pR^ithivyA niH shashA ahim archann anu svarAjyam .. ##1.080.02a## sa tvAmadad vR^iShA madaH somaH shyenAbhR^itaH sutaH . ##1.080.02c## yenA vR^itraM nir adbhyo jaghantha vajrinn ojasArchann anu svarAjyam .. ##1.080.03a## prehy abhIhi dhR^iShNuhi na te vajro ni yaMsate . ##1.080.03c## indra nR^imNaM hi te shavo hano vR^itraM jayA apo .archann anu svarAjyam .. ##1.080.04a## nir indra bhUmyA adhi vR^itraM jaghantha nir divaH . ##1.080.04c## sR^ijA marutvatIr ava jIvadhanyA imA apo .archann anu svarAjyam .. ##1.080.05a## indro vR^itrasya dodhataH sAnuM vajreNa hILitaH . ##1.080.05c## abhikramyAva jighnate .apaH sarmAya chodayann archann anu svarAjyam .. ##1.080.06a## adhi sAnau ni jighnate vajreNa shataparvaNA . ##1.080.06c## mandAna indro andhasaH sakhibhyo gAtum ichChaty archann anu svarAjyam .. ##1.080.07a## indra tubhyam id adrivo .anuttaM vajrin vIryam . ##1.080.07c## yad dha tyam mAyinam mR^igaM tam u tvam mAyayAvadhIr archann anu svarAjyam .. ##1.080.08a## vi te vajrAso asthiran navatiM nAvyA anu . ##1.080.08c## mahat ta indra vIryam bAhvos te balaM hitam archann anu svarAjyam .. ##1.080.09a## sahasraM sAkam archata pari ShTobhata viMshatiH . ##1.080.09c## shatainam anv anonavur indrAya brahmodyatam archann anu svarAjyam .. ##1.080.10a## indro vR^itrasya taviShIM nir ahan sahasA sahaH . ##1.080.10c## mahat tad asya pauMsyaM vR^itraM jaghanvA.N asR^ijad archann anu svarAjyam .. ##1.080.11a## ime chit tava manyave vepete bhiyasA mahI . ##1.080.11c## yad indra vajrinn ojasA vR^itram marutvA.N avadhIr archann anu svarAjyam .. ##1.080.12a## na vepasA na tanyatendraM vR^itro vi bIbhayat . ##1.080.12c## abhy enaM vajra AyasaH sahasrabhR^iShTir AyatArchann anu svarAjyam .. ##1.080.13a## yad vR^itraM tava chAshaniM vajreNa samayodhayaH . ##1.080.13c## ahim indra jighAMsato divi te badbadhe shavo .archann anu svarAjyam .. ##1.080.14a## abhiShTane te adrivo yat sthA jagach cha rejate . ##1.080.14c## tvaShTA chit tava manyava indra vevijyate bhiyArchann anu svarAjyam .. ##1.080.15a## nahi nu yAd adhImasIndraM ko vIryA paraH . ##1.080.15c## tasmin nR^imNam uta kratuM devA ojAMsi saM dadhur archann anu svarAjyam .. ##1.080.16a## yAm atharvA manuSh pitA dadhya~N dhiyam atnata . ##1.080.16c## tasmin brahmANi pUrvathendra ukthA sam agmatArchann anu svarAjyam .. ##1.081.01a## indro madAya vAvR^idhe shavase vR^itrahA nR^ibhiH . ##1.081.01c## tam in mahatsv AjiShUtem arbhe havAmahe sa vAjeShu pra no .aviShat .. ##1.081.02a## asi hi vIra senyo .asi bhUri parAdadiH . ##1.081.02c## asi dabhrasya chid vR^idho yajamAnAya shikShasi sunvate bhUri te vasu .. ##1.081.03a## yad udIrata Ajayo dhR^iShNave dhIyate dhanA . ##1.081.03c## yukShvA madachyutA harI kaM hanaH kaM vasau dadho .asmA.N indra vasau dadhaH .. ##1.081.04a## kratvA mahA.N anuShvadham bhIma A vAvR^idhe shavaH . ##1.081.04c## shriya R^iShva upAkayor ni shiprI harivAn dadhe hastayor vajram Ayasam .. ##1.081.05a## A paprau pArthivaM rajo badbadhe rochanA divi . ##1.081.05c## na tvAvA.N indra kash chana na jAto na janiShyate .ati vishvaM vavakShitha .. ##1.081.06a## yo aryo martabhojanam parAdadAti dAshuShe . ##1.081.06c## indro asmabhyaM shikShatu vi bhajA bhUri te vasu bhakShIya tava rAdhasaH .. ##1.081.07a## made-made hi no dadir yUthA gavAm R^ijukratuH . ##1.081.07c## saM gR^ibhAya purU shatobhayAhastyA vasu shishIhi rAya A bhara .. ##1.081.08a## mAdayasva sute sachA shavase shUra rAdhase . ##1.081.08c## vidmA hi tvA purUvasum upa kAmAn sasR^ijmahe .athA no .avitA bhava .. ##1.081.09a## ete ta indra jantavo vishvam puShyanti vAryam . ##1.081.09c## antar hi khyo janAnAm aryo vedo adAshuShAM teShAM no veda A bhara .. ##1.082.01a## upo Shu shR^iNuhI giro maghavan mAtathA iva . ##1.082.01c## yadA naH sUnR^itAvataH kara Ad arthayAsa id yojA nv indra te harI .. ##1.082.02a## akShann amImadanta hy ava priyA adhUShata . ##1.082.02c## astoShata svabhAnavo viprA naviShThayA matI yojA nv indra te harI .. ##1.082.03a## susaMdR^ishaM tvA vayam maghavan vandiShImahi . ##1.082.03c## pra nUnam pUrNavandhuraH stuto yAhi vashA.N anu yojA nv indra te harI .. ##1.082.04a## sa ghA taM vR^iShaNaM ratham adhi tiShThAti govidam . ##1.082.04c## yaH pAtraM hAriyojanam pUrNam indra chiketati yojA nv indra te harI .. ##1.082.05a## yuktas te astu dakShiNa uta savyaH shatakrato . ##1.082.05c## tena jAyAm upa priyAm mandAno yAhy andhaso yojA nv indra te harI .. ##1.082.06a## yunajmi te brahmaNA keshinA harI upa pra yAhi dadhiShe gabhastyoH . ##1.082.06c## ut tvA sutAso rabhasA amandiShuH pUShaNvAn vajrin sam u patnyAmadaH .. ##1.083.01a## ashvAvati prathamo goShu gachChati suprAvIr indra martyas tavotibhiH . ##1.083.01c## tam it pR^iNakShi vasunA bhavIyasA sindhum Apo yathAbhito vichetasaH .. ##1.083.02a## Apo na devIr upa yanti hotriyam avaH pashyanti vitataM yathA rajaH . ##1.083.02c## prAchair devAsaH pra Nayanti devayum brahmapriyaM joShayante varA iva .. ##1.083.03a## adhi dvayor adadhA ukthyaM vacho yatasruchA mithunA yA saparyataH . ##1.083.03c## asaMyatto vrate te kSheti puShyati bhadrA shaktir yajamAnAya sunvate .. ##1.083.04a## Ad a~NgirAH prathamaM dadhire vaya iddhAgnayaH shamyA ye sukR^ityayA . ##1.083.04c## sarvam paNeH sam avindanta bhojanam ashvAvantaM gomantam A pashuM naraH .. ##1.083.05a## yaj~nair atharvA prathamaH pathas tate tataH sUryo vratapA vena Ajani . ##1.083.05c## A gA Ajad ushanA kAvyaH sachA yamasya jAtam amR^itaM yajAmahe .. ##1.083.06a## barhir vA yat svapatyAya vR^ijyate .arko vA shlokam AghoShate divi . ##1.083.06c## grAvA yatra vadati kArur ukthyas tasyed indro abhipitveShu raNyati .. ##1.084.01a## asAvi soma indra te shaviShTha dhR^iShNav A gahi . ##1.084.01c## A tvA pR^iNaktv indriyaM rajaH sUryo na rashmibhiH .. ##1.084.02a## indram id dharI vahato .apratidhR^iShTashavasam . ##1.084.02c## R^iShINAM cha stutIr upa yaj~naM cha mAnuShANAm .. ##1.084.03a## A tiShTha vR^itrahan rathaM yuktA te brahmaNA harI . ##1.084.03c## arvAchInaM su te mano grAvA kR^iNotu vagnunA .. ##1.084.04a## imam indra sutam piba jyeShTham amartyam madam . ##1.084.04c## shukrasya tvAbhy akSharan dhArA R^itasya sAdane .. ##1.084.05a## indrAya nUnam archatokthAni cha bravItana . ##1.084.05c## sutA amatsur indavo jyeShThaM namasyatA sahaH .. ##1.084.06a## nakiSh Tvad rathItaro harI yad indra yachChase . ##1.084.06c## nakiSh TvAnu majmanA nakiH svashva Anashe .. ##1.084.07a## ya eka id vidayate vasu martAya dAshuShe . ##1.084.07c## IshAno apratiShkuta indro a~Nga .. ##1.084.08a## kadA martam arAdhasam padA kShumpam iva sphurat . ##1.084.08c## kadA naH shushravad gira indro a~Nga .. ##1.084.09a## yash chid dhi tvA bahubhya A sutAvA.N AvivAsati . ##1.084.09c## ugraM tat patyate shava indro a~Nga .. ##1.084.10a## svAdor itthA viShUvato madhvaH pibanti gauryaH . ##1.084.10c## yA indreNa sayAvarIr vR^iShNA madanti shobhase vasvIr anu svarAjyam .. ##1.084.11a## tA asya pR^ishanAyuvaH somaM shrINanti pR^ishnayaH . ##1.084.11c## priyA indrasya dhenavo vajraM hinvanti sAyakaM vasvIr anu svarAjyam .. ##1.084.12a## tA asya namasA sahaH saparyanti prachetasaH . ##1.084.12c## vratAny asya sashchire purUNi pUrvachittaye vasvIr anu svarAjyam .. ##1.084.13a## indro dadhIcho asthabhir vR^itrANy apratiShkutaH . ##1.084.13c## jaghAna navatIr nava .. ##1.084.14a## ichChann ashvasya yach ChiraH parvateShv apashritam . ##1.084.14c## tad vidach CharyaNAvati .. ##1.084.15a## atrAha gor amanvata nAma tvaShTur apIchyam . ##1.084.15c## itthA chandramaso gR^ihe .. ##1.084.16a## ko adya yu~Nkte dhuri gA R^itasya shimIvato bhAmino durhR^iNAyUn . ##1.084.16c## AsanniShUn hR^itsvaso mayobhUn ya eShAm bhR^ityAm R^iNadhat sa jIvAt .. ##1.084.17a## ka IShate tujyate ko bibhAya ko maMsate santam indraM ko anti . ##1.084.17c## kas tokAya ka ibhAyota rAye .adhi bravat tanve ko janAya .. ##1.084.18a## ko agnim ITTe haviShA ghR^itena sruchA yajAtA R^itubhir dhruvebhiH . ##1.084.18c## kasmai devA A vahAn Ashu homa ko maMsate vItihotraH sudevaH .. ##1.084.19a## tvam a~Nga pra shaMsiSho devaH shaviShTha martyam . ##1.084.19c## na tvad anyo maghavann asti marDitendra bravImi te vachaH .. ##1.084.20a## mA te rAdhAMsi mA ta Utayo vaso .asmAn kadA chanA dabhan . ##1.084.20c## vishvA cha na upamimIhi mAnuSha vasUni charShaNibhya A .. ##1.085.01a## pra ye shumbhante janayo na saptayo yAman rudrasya sUnavaH sudaMsasaH . ##1.085.01c## rodasI hi marutash chakrire vR^idhe madanti vIrA vidatheShu ghR^iShvayaH .. ##1.085.02a## ta ukShitAso mahimAnam Ashata divi rudrAso adhi chakrire sadaH . ##1.085.02c## archanto arkaM janayanta indriyam adhi shriyo dadhire pR^ishnimAtaraH .. ##1.085.03a## gomAtaro yach Chubhayante a~njibhis tanUShu shubhrA dadhire virukmataH . ##1.085.03c## bAdhante vishvam abhimAtinam apa vartmAny eShAm anu rIyate ghR^itam .. ##1.085.04a## vi ye bhrAjante sumakhAsa R^iShTibhiH prachyAvayanto achyutA chid ojasA . ##1.085.04c## manojuvo yan maruto ratheShv A vR^iShavrAtAsaH pR^iShatIr ayugdhvam .. ##1.085.05a## pra yad ratheShu pR^iShatIr ayugdhvaM vAje adrim maruto raMhayantaH . ##1.085.05c## utAruShasya vi Shyanti dhArAsh charmevodabhir vy undanti bhUma .. ##1.085.06a## A vo vahantu saptayo raghuShyado raghupatvAnaH pra jigAta bAhubhiH . ##1.085.06c## sIdatA barhir uru vaH sadas kR^itam mAdayadhvam maruto madhvo andhasaH .. ##1.085.07a## te .avardhanta svatavaso mahitvanA nAkaM tasthur uru chakrire sadaH . ##1.085.07c## viShNur yad dhAvad vR^iShaNam madachyutaM vayo na sIdann adhi barhiShi priye .. ##1.085.08a## shUrA ived yuyudhayo na jagmayaH shravasyavo na pR^itanAsu yetire . ##1.085.08c## bhayante vishvA bhuvanA marudbhyo rAjAna iva tveShasaMdR^isho naraH .. ##1.085.09a## tvaShTA yad vajraM sukR^itaM hiraNyayaM sahasrabhR^iShTiM svapA avartayat . ##1.085.09c## dhatta indro nary apAMsi kartave .ahan vR^itraM nir apAm aubjad arNavam .. ##1.085.10a## UrdhvaM nunudre .avataM ta ojasA dAdR^ihANaM chid bibhidur vi parvatam . ##1.085.10c## dhamanto vANam marutaH sudAnavo made somasya raNyAni chakrire .. ##1.085.11a## jihmaM nunudre .avataM tayA dishAsi~nchann utsaM gotamAya tR^iShNaje . ##1.085.11c## A gachChantIm avasA chitrabhAnavaH kAmaM viprasya tarpayanta dhAmabhiH .. ##1.085.12a## yA vaH sharma shashamAnAya santi tridhAtUni dAshuShe yachChatAdhi . ##1.085.12c## asmabhyaM tAni maruto vi yanta rayiM no dhatta vR^iShaNaH suvIram .. ##1.086.01a## maruto yasya hi kShaye pAthA divo vimahasaH . ##1.086.01c## sa sugopAtamo janaH .. ##1.086.02a## yaj~nair vA yaj~navAhaso viprasya vA matInAm . ##1.086.02c## marutaH shR^iNutA havam .. ##1.086.03a## uta vA yasya vAjino .anu vipram atakShata . ##1.086.03c## sa gantA gomati vraje .. ##1.086.04a## asya vIrasya barhiShi sutaH somo diviShTiShu . ##1.086.04c## uktham madash cha shasyate .. ##1.086.05a## asya shroShantv A bhuvo vishvA yash charShaNIr abhi . ##1.086.05c## sUraM chit sasruShIr iShaH .. ##1.086.06a## pUrvIbhir hi dadAshima sharadbhir maruto vayam . ##1.086.06c## avobhish charShaNInAm .. ##1.086.07a## subhagaH sa prayajyavo maruto astu martyaH . ##1.086.07c## yasya prayAMsi parShatha .. ##1.086.08a## shashamAnasya vA naraH svedasya satyashavasaH . ##1.086.08c## vidA kAmasya venataH .. ##1.086.09a## yUyaM tat satyashavasa AviSh karta mahitvanA . ##1.086.09c## vidhyatA vidyutA rakShaH .. ##1.086.10a## gUhatA guhyaM tamo vi yAta vishvam atriNam . ##1.086.10c## jyotiSh kartA yad ushmasi .. ##1.087.01a## pratvakShasaH pratavaso virapshino .anAnatA avithurA R^ijIShiNaH . ##1.087.01c## juShTatamAso nR^itamAso a~njibhir vy Anajre ke chid usrA iva stR^ibhiH .. ##1.087.02a## upahvareShu yad achidhvaM yayiM vaya iva marutaH kena chit pathA . ##1.087.02c## shchotanti koshA upa vo ratheShv A ghR^itam ukShatA madhuvarNam archate .. ##1.087.03a## praiShAm ajmeShu vithureva rejate bhUmir yAmeShu yad dha yu~njate shubhe . ##1.087.03c## te krILayo dhunayo bhrAjadR^iShTayaH svayam mahitvam panayanta dhUtayaH .. ##1.087.04a## sa hi svasR^it pR^iShadashvo yuvA gaNo .ayA IshAnas taviShIbhir AvR^itaH . ##1.087.04c## asi satya R^iNayAvAnedyo .asyA dhiyaH prAvitAthA vR^iShA gaNaH .. ##1.087.05a## pituH pratnasya janmanA vadAmasi somasya jihvA pra jigAti chakShasA . ##1.087.05c## yad Im indraM shamy R^ikvANa AshatAd in nAmAni yaj~niyAni dadhire .. ##1.087.06a## shriyase kam bhAnubhiH sam mimikShire te rashmibhis ta R^ikvabhiH sukhAdayaH . ##1.087.06c## te vAshImanta iShmiNo abhIravo vidre priyasya mArutasya dhAmnaH .. ##1.088.01a## A vidyunmadbhir marutaH svarkai rathebhir yAta R^iShTimadbhir ashvaparNaiH . ##1.088.01c## A varShiShThayA na iShA vayo na paptatA sumAyAH .. ##1.088.02a## te .aruNebhir varam A pisha~NgaiH shubhe kaM yAnti rathatUrbhir ashvaiH . ##1.088.02c## rukmo na chitraH svadhitIvAn pavyA rathasya ja~Nghananta bhUma .. ##1.088.03a## shriye kaM vo adhi tanUShu vAshIr medhA vanA na kR^iNavanta UrdhvA . ##1.088.03c## yuShmabhyaM kam marutaH sujAtAs tuvidyumnAso dhanayante adrim .. ##1.088.04a## ahAni gR^idhrAH pary A va Agur imAM dhiyaM vArkAryAM cha devIm . ##1.088.04c## brahma kR^iNvanto gotamAso arkair UrdhvaM nunudra utsadhim pibadhyai .. ##1.088.05a## etat tyan na yojanam acheti sasvar ha yan maruto gotamo vaH . ##1.088.05c## pashyan hiraNyachakrAn ayodaMShTrAn vidhAvato varAhUn .. ##1.088.06a## eShA syA vo maruto .anubhartrI prati ShTobhati vAghato na vANI . ##1.088.06c## astobhayad vR^ithAsAm anu svadhAM gabhastyoH .. ##1.089.01a## A no bhadrAH kratavo yantu vishvato .adabdhAso aparItAsa udbhidaH . ##1.089.01c## devA no yathA sadam id vR^idhe asann aprAyuvo rakShitAro dive-dive .. ##1.089.02a## devAnAm bhadrA sumatir R^ijUyatAM devAnAM rAtir abhi no ni vartatAm . ##1.089.02c## devAnAM sakhyam upa sedimA vayaM devA na AyuH pra tirantu jIvase .. ##1.089.03a## tAn pUrvayA nividA hUmahe vayam bhagam mitram aditiM dakSham asridham . ##1.089.03c## aryamaNaM varuNaM somam ashvinA sarasvatI naH subhagA mayas karat .. ##1.089.04a## tan no vAto mayobhu vAtu bheShajaM tan mAtA pR^ithivI tat pitA dyauH . ##1.089.04c## tad grAvANaH somasuto mayobhuvas tad ashvinA shR^iNutaM dhiShNyA yuvam .. ##1.089.05a## tam IshAnaM jagatas tasthuShas patiM dhiyaMjinvam avase hUmahe vayam . ##1.089.05c## pUShA no yathA vedasAm asad vR^idhe rakShitA pAyur adabdhaH svastaye .. ##1.089.06a## svasti na indro vR^iddhashravAH svasti naH pUShA vishvavedAH . ##1.089.06c## svasti nas tArkShyo ariShTanemiH svasti no bR^ihaspatir dadhAtu .. ##1.089.07a## pR^iShadashvA marutaH pR^ishnimAtaraH shubhaMyAvAno vidatheShu jagmayaH . ##1.089.07c## agnijihvA manavaH sUrachakShaso vishve no devA avasA gamann iha .. ##1.089.08a## bhadraM karNebhiH shR^iNuyAma devA bhadram pashyemAkShabhir yajatrAH . ##1.089.08c## sthirair a~Ngais tuShTuvAMsas tanUbhir vy ashema devahitaM yad AyuH .. ##1.089.09a## shatam in nu sharado anti devA yatrA nash chakrA jarasaM tanUnAm . ##1.089.09c## putrAso yatra pitaro bhavanti mA no madhyA rIriShatAyur gantoH .. ##1.089.10a## aditir dyaur aditir antarikSham aditir mAtA sa pitA sa putraH . ##1.089.10c## vishve devA aditiH pa~ncha janA aditir jAtam aditir janitvam .. ##1.090.01a## R^ijunItI no varuNo mitro nayatu vidvAn . ##1.090.01c## aryamA devaiH sajoShAH .. ##1.090.02a## te hi vasvo vasavAnAs te apramUrA mahobhiH . ##1.090.02c## vratA rakShante vishvAhA .. ##1.090.03a## te asmabhyaM sharma yaMsann amR^itA martyebhyaH . ##1.090.03c## bAdhamAnA apa dviShaH .. ##1.090.04a## vi naH pathaH suvitAya chiyantv indro marutaH . ##1.090.04c## pUShA bhago vandyAsaH .. ##1.090.05a## uta no dhiyo go/agrAH pUShan viShNav evayAvaH . ##1.090.05c## kartA naH svastimataH .. ##1.090.06a## madhu vAtA R^itAyate madhu kSharanti sindhavaH . ##1.090.06c## mAdhvIr naH santv oShadhIH .. ##1.090.07a## madhu naktam utoShaso madhumat pArthivaM rajaH . ##1.090.07c## madhu dyaur astu naH pitA .. ##1.090.08a## madhumAn no vanaspatir madhumA.N astu sUryaH . ##1.090.08c## mAdhvIr gAvo bhavantu naH .. ##1.090.09a## shaM no mitraH shaM varuNaH shaM no bhavatv aryamA . ##1.090.09c## shaM na indro bR^ihaspatiH shaM no viShNur urukramaH .. ##1.091.01a## tvaM soma pra chikito manIShA tvaM rajiShTham anu neShi panthAm . ##1.091.01c## tava praNItI pitaro na indo deveShu ratnam abhajanta dhIrAH .. ##1.091.02a## tvaM soma kratubhiH sukratur bhUs tvaM dakShaiH sudakSho vishvavedAH . ##1.091.02c## tvaM vR^iShA vR^iShatvebhir mahitvA dyumnebhir dyumny abhavo nR^ichakShAH .. ##1.091.03a## rAj~no nu te varuNasya vratAni bR^ihad gabhIraM tava soma dhAma . ##1.091.03c## shuchiSh Tvam asi priyo na mitro dakShAyyo aryamevAsi soma .. ##1.091.04a## yA te dhAmAni divi yA pR^ithivyAM yA parvateShv oShadhIShv apsu . ##1.091.04c## tebhir no vishvaiH sumanA aheLan rAjan soma prati havyA gR^ibhAya .. ##1.091.05a## tvaM somAsi satpatis tvaM rAjota vR^itrahA . ##1.091.05c## tvam bhadro asi kratuH .. ##1.091.06a## tvaM cha soma no vasho jIvAtuM na marAmahe . ##1.091.06c## priyastotro vanaspatiH .. ##1.091.07a## tvaM soma mahe bhagaM tvaM yUna R^itAyate . ##1.091.07c## dakShaM dadhAsi jIvase .. ##1.091.08a## tvaM naH soma vishvato rakShA rAjann aghAyataH . ##1.091.08c## na riShyet tvAvataH sakhA .. ##1.091.09a## soma yAs te mayobhuva UtayaH santi dAshuShe . ##1.091.09c## tAbhir no .avitA bhava .. ##1.091.10a## imaM yaj~nam idaM vacho jujuShANa upAgahi . ##1.091.10c## soma tvaM no vR^idhe bhava .. ##1.091.11a## soma gIrbhiSh TvA vayaM vardhayAmo vachovidaH . ##1.091.11c## sumR^iLIko na A visha .. ##1.091.12a## gayasphAno amIvahA vasuvit puShTivardhanaH . ##1.091.12c## sumitraH soma no bhava .. ##1.091.13a## soma rArandhi no hR^idi gAvo na yavaseShv A . ##1.091.13c## marya iva sva okye .. ##1.091.14a## yaH soma sakhye tava rAraNad deva martyaH . ##1.091.14c## taM dakShaH sachate kaviH .. ##1.091.15a## uruShyA No abhishasteH soma ni pAhy aMhasaH . ##1.091.15c## sakhA susheva edhi naH .. ##1.091.16a## A pyAyasva sam etu te vishvataH soma vR^iShNyam . ##1.091.16c## bhavA vAjasya saMgathe .. ##1.091.17a## A pyAyasva madintama soma vishvebhir aMshubhiH . ##1.091.17c## bhavA naH sushravastamaH sakhA vR^idhe .. ##1.091.18a## saM te payAMsi sam u yantu vAjAH saM vR^iShNyAny abhimAtiShAhaH . ##1.091.18c## ApyAyamAno amR^itAya soma divi shravAMsy uttamAni dhiShva .. ##1.091.19a## yA te dhAmAni haviShA yajanti tA te vishvA paribhUr astu yaj~nam . ##1.091.19c## gayasphAnaH prataraNaH suvIro .avIrahA pra charA soma duryAn .. ##1.091.20a## somo dhenuM somo arvantam AshuM somo vIraM karmaNyaM dadAti . ##1.091.20c## sAdanyaM vidathyaM sabheyam pitR^ishravaNaM yo dadAshad asmai .. ##1.091.21a## aShALhaM yutsu pR^itanAsu papriM svarShAm apsAM vR^ijanasya gopAm . ##1.091.21c## bhareShujAM sukShitiM sushravasaM jayantaM tvAm anu madema soma .. ##1.091.22a## tvam imA oShadhIH soma vishvAs tvam apo ajanayas tvaM gAH . ##1.091.22c## tvam A tatanthorv antarikShaM tvaM jyotiShA vi tamo vavartha .. ##1.091.23a## devena no manasA deva soma rAyo bhAgaM sahasAvann abhi yudhya . ##1.091.23c## mA tvA tanad IshiShe vIryasyobhayebhyaH pra chikitsA gaviShTau .. ##1.092.01a## etA u tyA uShasaH ketum akrata pUrve ardhe rajaso bhAnum a~njate . ##1.092.01c## niShkR^iNvAnA AyudhAnIva dhR^iShNavaH prati gAvo .aruShIr yanti mAtaraH .. ##1.092.02a## ud apaptann aruNA bhAnavo vR^ithA svAyujo aruShIr gA ayukShata . ##1.092.02c## akrann uShAso vayunAni pUrvathA rushantam bhAnum aruShIr ashishrayuH .. ##1.092.03a## archanti nArIr apaso na viShTibhiH samAnena yojanenA parAvataH . ##1.092.03c## iShaM vahantIH sukR^ite sudAnave vishved aha yajamAnAya sunvate .. ##1.092.04a## adhi peshAMsi vapate nR^itUr ivAporNute vakSha usreva barjaham . ##1.092.04c## jyotir vishvasmai bhuvanAya kR^iNvatI gAvo na vrajaM vy uShA Avar tamaH .. ##1.092.05a## praty archI rushad asyA adarshi vi tiShThate bAdhate kR^iShNam abhvam . ##1.092.05c## svaruM na pesho vidatheShv a~nja~n chitraM divo duhitA bhAnum ashret .. ##1.092.06a## atAriShma tamasas pAram asyoShA uchChantI vayunA kR^iNoti . ##1.092.06c## shriye Chando na smayate vibhAtI supratIkA saumanasAyAjIgaH .. ##1.092.07a## bhAsvatI netrI sUnR^itAnAM divaH stave duhitA gotamebhiH . ##1.092.07c## prajAvato nR^ivato ashvabudhyAn uSho go/agrA.N upa mAsi vAjAn .. ##1.092.08a## uShas tam ashyAM yashasaM suvIraM dAsapravargaM rayim ashvabudhyam . ##1.092.08c## sudaMsasA shravasA yA vibhAsi vAjaprasUtA subhage bR^ihantam .. ##1.092.09a## vishvAni devI bhuvanAbhichakShyA pratIchI chakShur urviyA vi bhAti . ##1.092.09c## vishvaM jIvaM charase bodhayantI vishvasya vAcham avidan manAyoH .. ##1.092.10a## punaH-punar jAyamAnA purANI samAnaM varNam abhi shumbhamAnA . ##1.092.10c## shvaghnIva kR^itnur vija AminAnA martasya devI jarayanty AyuH .. ##1.092.11a## vyUrNvatI divo antA.N abodhy apa svasAraM sanutar yuyoti . ##1.092.11c## praminatI manuShyA yugAni yoShA jArasya chakShasA vi bhAti .. ##1.092.12a## pashUn na chitrA subhagA prathAnA sindhur na kShoda urviyA vy ashvait . ##1.092.12c## aminatI daivyAni vratAni sUryasya cheti rashmibhir dR^ishAnA .. ##1.092.13a## uShas tach chitram A bharAsmabhyaM vAjinIvati . ##1.092.13c## yena tokaM cha tanayaM cha dhAmahe .. ##1.092.14a## uSho adyeha gomaty ashvAvati vibhAvari . ##1.092.14c## revad asme vy uchCha sUnR^itAvati .. ##1.092.15a## yukShvA hi vAjinIvaty ashvA.N adyAruNA.N uShaH . ##1.092.15c## athA no vishvA saubhagAny A vaha .. ##1.092.16a## ashvinA vartir asmad A gomad dasrA hiraNyavat . ##1.092.16c## arvAg rathaM samanasA ni yachChatam .. ##1.092.17a## yAv itthA shlokam A divo jyotir janAya chakrathuH . ##1.092.17c## A na UrjaM vahatam ashvinA yuvam .. ##1.092.18a## eha devA mayobhuvA dasrA hiraNyavartanI . ##1.092.18c## uSharbudho vahantu somapItaye .. ##1.093.01a## agnIShomAv imaM su me shR^iNutaM vR^iShaNA havam . ##1.093.01c## prati sUktAni haryatam bhavataM dAshuShe mayaH .. ##1.093.02a## agnIShomA yo adya vAm idaM vachaH saparyati . ##1.093.02c## tasmai dhattaM suvIryaM gavAm poShaM svashvyam .. ##1.093.03a## agnIShomA ya AhutiM yo vAM dAshAd dhaviShkR^itim . ##1.093.03c## sa prajayA suvIryaM vishvam Ayur vy ashnavat .. ##1.093.04a## agnIShomA cheti tad vIryaM vAM yad amuShNItam avasam paNiM gAH . ##1.093.04c## avAtiratam bR^isayasya sheSho .avindataM jyotir ekam bahubhyaH .. ##1.093.05a## yuvam etAni divi rochanAny agnish cha soma sakratU adhattam . ##1.093.05c## yuvaM sindhU.Nr abhishaster avadyAd agnIShomAv amu~nchataM gR^ibhItAn .. ##1.093.06a## AnyaM divo mAtarishvA jabhArAmathnAd anyam pari shyeno adreH . ##1.093.06c## agnIShomA brahmaNA vAvR^idhAnoruM yaj~nAya chakrathur u lokam .. ##1.093.07a## agnIShomA haviShaH prasthitasya vItaM haryataM vR^iShaNA juShethAm . ##1.093.07c## susharmANA svavasA hi bhUtam athA dhattaM yajamAnAya shaM yoH .. ##1.093.08a## yo agnIShomA haviShA saparyAd devadrIchA manasA yo ghR^itena . ##1.093.08c## tasya vrataM rakShatam pAtam aMhaso vishe janAya mahi sharma yachChatam .. ##1.093.09a## agnIShomA savedasA sahUtI vanataM giraH . ##1.093.09c## saM devatrA babhUvathuH .. ##1.093.10a## agnIShomAv anena vAM yo vAM ghR^itena dAshati . ##1.093.10c## tasmai dIdayatam bR^ihat .. ##1.093.11a## agnIShomAv imAni no yuvaM havyA jujoShatam . ##1.093.11c## A yAtam upa naH sachA .. ##1.093.12a## agnIShomA pipR^itam arvato na A pyAyantAm usriyA havyasUdaH . ##1.093.12c## asme balAni maghavatsu dhattaM kR^iNutaM no adhvaraM shruShTimantam .. ##1.094.01a## imaM stomam arhate jAtavedase ratham iva sam mahemA manIShayA . ##1.094.01c## bhadrA hi naH pramatir asya saMsady agne sakhye mA riShAmA vayaM tava .. ##1.094.02a## yasmai tvam Ayajase sa sAdhaty anarvA kSheti dadhate suvIryam . ##1.094.02c## sa tUtAva nainam ashnoty aMhatir agne sakhye mA riShAmA vayaM tava .. ##1.094.03a## shakema tvA samidhaM sAdhayA dhiyas tve devA havir adanty Ahutam . ##1.094.03c## tvam AdityA.N A vaha tAn hy ushmasy agne sakhye mA riShAmA vayaM tava .. ##1.094.04a## bharAmedhmaM kR^iNavAmA havIMShi te chitayantaH parvaNA-parvaNA vayam . ##1.094.04c## jIvAtave prataraM sAdhayA dhiyo .agne sakhye mA riShAmA vayaM tava .. ##1.094.05a## vishAM gopA asya charanti jantavo dvipach cha yad uta chatuShpad aktubhiH . ##1.094.05c## chitraH praketa uShaso mahA.N asy agne sakhye mA riShAmA vayaM tava .. ##1.094.06a## tvam adhvaryur uta hotAsi pUrvyaH prashAstA potA januShA purohitaH . ##1.094.06c## vishvA vidvA.N ArtvijyA dhIra puShyasy agne sakhye mA riShAmA vayaM tava .. ##1.094.07a## yo vishvataH supratIkaH sadR^i~N~N asi dUre chit san taLid ivAti rochase . ##1.094.07c## rAtryAsh chid andho ati deva pashyasy agne sakhye mA riShAmA vayaM tava .. ##1.094.08a## pUrvo devA bhavatu sunvato ratho .asmAkaM shaMso abhy astu dUDhyaH . ##1.094.08c## tad A jAnItota puShyatA vacho .agne sakhye mA riShAmA vayaM tava .. ##1.094.09a## vadhair duHshaMsA.N apa dUDhyo jahi dUre vA ye anti vA ke chid atriNaH . ##1.094.09c## athA yaj~nAya gR^iNate sugaM kR^idhy agne sakhye mA riShAmA vayaM tava .. ##1.094.10a## yad ayukthA aruShA rohitA rathe vAtajUtA vR^iShabhasyeva te ravaH . ##1.094.10c## Ad invasi vanino dhUmaketunAgne sakhye mA riShAmA vayaM tava .. ##1.094.11a## adha svanAd uta bibhyuH patatriNo drapsA yat te yavasAdo vy asthiran . ##1.094.11c## sugaM tat te tAvakebhyo rathebhyo .agne sakhye mA riShAmA vayaM tava .. ##1.094.12a## ayam mitrasya varuNasya dhAyase .avayAtAm marutAM heLo adbhutaH . ##1.094.12c## mR^iLA su no bhUtv eShAm manaH punar agne sakhye mA riShAmA vayaM tava .. ##1.094.13a## devo devAnAm asi mitro adbhuto vasur vasUnAm asi chArur adhvare . ##1.094.13c## sharman syAma tava saprathastame .agne sakhye mA riShAmA vayaM tava .. ##1.094.14a## tat te bhadraM yat samiddhaH sve dame somAhuto jarase mR^iLayattamaH . ##1.094.14c## dadhAsi ratnaM draviNaM cha dAshuShe .agne sakhye mA riShAmA vayaM tava .. ##1.094.15a## yasmai tvaM sudraviNo dadAsho .anAgAstvam adite sarvatAtA . ##1.094.15c## yam bhadreNa shavasA chodayAsi prajAvatA rAdhasA te syAma .. ##1.094.16a## sa tvam agne saubhagatvasya vidvAn asmAkam AyuH pra tireha deva . ##1.094.16c## tan no mitro varuNo mAmahantAm aditiH sindhuH pR^ithivI uta dyauH .. ##1.095.01a## dve virUpe charataH svarthe anyAnyA vatsam upa dhApayete . ##1.095.01c## harir anyasyAm bhavati svadhAvA~n Chukro anyasyAM dadR^ishe suvarchAH .. ##1.095.02a## dashemaM tvaShTur janayanta garbham atandrAso yuvatayo vibhR^itram . ##1.095.02c## tigmAnIkaM svayashasaM janeShu virochamAnam pari ShIM nayanti .. ##1.095.03a## trINi jAnA pari bhUShanty asya samudra ekaM divy ekam apsu . ##1.095.03c## pUrvAm anu pra disham pArthivAnAm R^itUn prashAsad vi dadhAv anuShThu .. ##1.095.04a## ka imaM vo niNyam A chiketa vatso mAtR^Ir janayata svadhAbhiH . ##1.095.04c## bahvInAM garbho apasAm upasthAn mahAn kavir nish charati svadhAvAn .. ##1.095.05a## AviShTyo vardhate chArur Asu jihmAnAm UrdhvaH svayashA upasthe . ##1.095.05c## ubhe tvaShTur bibhyatur jAyamAnAt pratIchI siMham prati joShayete .. ##1.095.06a## ubhe bhadre joShayete na mene gAvo na vAshrA upa tasthur evaiH . ##1.095.06c## sa dakShANAM dakShapatir babhUvA~njanti yaM dakShiNato havirbhiH .. ##1.095.07a## ud yaMyamIti saviteva bAhU ubhe sichau yatate bhIma R^i~njan . ##1.095.07c## uch Chukram atkam ajate simasmAn navA mAtR^ibhyo vasanA jahAti .. ##1.095.08a## tveShaM rUpaM kR^iNuta uttaraM yat sampR^i~nchAnaH sadane gobhir adbhiH . ##1.095.08c## kavir budhnam pari marmR^ijyate dhIH sA devatAtA samitir babhUva .. ##1.095.09a## uru te jrayaH pary eti budhnaM virochamAnam mahiShasya dhAma . ##1.095.09c## vishvebhir agne svayashobhir iddho .adabdhebhiH pAyubhiH pAhy asmAn .. ##1.095.10a## dhanvan srotaH kR^iNute gAtum UrmiM shukrair Urmibhir abhi nakShati kShAm . ##1.095.10c## vishvA sanAni jaThareShu dhatte .antar navAsu charati prasUShu .. ##1.095.11a## evA no agne samidhA vR^idhAno revat pAvaka shravase vi bhAhi . ##1.095.11c## tan no mitro varuNo mAmahantAm aditiH sindhuH pR^ithivI uta dyauH .. ##1.096.01a## sa pratnathA sahasA jAyamAnaH sadyaH kAvyAni baL adhatta vishvA . ##1.096.01c## Apash cha mitraM dhiShaNA cha sAdhan devA agniM dhArayan draviNodAm .. ##1.096.02a## sa pUrvayA nividA kavyatAyor imAH prajA ajanayan manUnAm . ##1.096.02c## vivasvatA chakShasA dyAm apash cha devA agniM dhArayan draviNodAm .. ##1.096.03a## tam ILata prathamaM yaj~nasAdhaM visha ArIr Ahutam R^i~njasAnam . ##1.096.03c## UrjaH putram bharataM sR^ipradAnuM devA agniM dhArayan draviNodAm .. ##1.096.04a## sa mAtarishvA puruvArapuShTir vidad gAtuM tanayAya svarvit . ##1.096.04c## vishAM gopA janitA rodasyor devA agniM dhArayan draviNodAm .. ##1.096.05a## naktoShAsA varNam AmemyAne dhApayete shishum ekaM samIchI . ##1.096.05c## dyAvAkShAmA rukmo antar vi bhAti devA agniM dhArayan draviNodAm .. ##1.096.06a## rAyo budhnaH saMgamano vasUnAM yaj~nasya ketur manmasAdhano veH . ##1.096.06c## amR^itatvaM rakShamANAsa enaM devA agniM dhArayan draviNodAm .. ##1.096.07a## nU cha purA cha sadanaM rayINAM jAtasya cha jAyamAnasya cha kShAm . ##1.096.07c## satash cha gopAm bhavatash cha bhUrer devA agniM dhArayan draviNodAm .. ##1.096.08a## draviNodA draviNasas turasya draviNodAH sanarasya pra yaMsat . ##1.096.08c## draviNodA vIravatIm iShaM no draviNodA rAsate dIrgham AyuH .. ##1.096.09a## evA no agne samidhA vR^idhAno revat pAvaka shravase vi bhAhi . ##1.096.09c## tan no mitro varuNo mAmahantAm aditiH sindhuH pR^ithivI uta dyauH .. ##1.097.01a## apa naH shoshuchad agham agne shushugdhy A rayim . ##1.097.01c## apa naH shoshuchad agham .. ##1.097.02a## sukShetriyA sugAtuyA vasUyA cha yajAmahe . ##1.097.02c## apa naH shoshuchad agham .. ##1.097.03a## pra yad bhandiShTha eShAm prAsmAkAsash cha sUrayaH . ##1.097.03c## apa naH shoshuchad agham .. ##1.097.04a## pra yat te agne sUrayo jAyemahi pra te vayam . ##1.097.04c## apa naH shoshuchad agham .. ##1.097.05a## pra yad agneH sahasvato vishvato yanti bhAnavaH . ##1.097.05c## apa naH shoshuchad agham .. ##1.097.06a## tvaM hi vishvatomukha vishvataH paribhUr asi . ##1.097.06c## apa naH shoshuchad agham .. ##1.097.07a## dviSho no vishvatomukhAti nAveva pAraya . ##1.097.07c## apa naH shoshuchad agham .. ##1.097.08a## sa naH sindhum iva nAvayAti parShA svastaye . ##1.097.08c## apa naH shoshuchad agham .. ##1.098.01a## vaishvAnarasya sumatau syAma rAjA hi kam bhuvanAnAm abhishrIH . ##1.098.01c## ito jAto vishvam idaM vi chaShTe vaishvAnaro yatate sUryeNa .. ##1.098.02a## pR^iShTo divi pR^iShTo agniH pR^ithivyAm pR^iShTo vishvA oShadhIr A vivesha . ##1.098.02c## vaishvAnaraH sahasA pR^iShTo agniH sa no divA sa riShaH pAtu naktam .. ##1.098.03a## vaishvAnara tava tat satyam astv asmAn rAyo maghavAnaH sachantAm . ##1.098.03c## tan no mitro varuNo mAmahantAm aditiH sindhuH pR^ithivI uta dyauH .. ##1.099.01a## jAtavedase sunavAma somam arAtIyato ni dahAti vedaH . ##1.099.01c## sa naH parShad ati durgANi vishvA nAveva sindhuM duritAty agniH .. ##1.100.01a## sa yo vR^iShA vR^iShNyebhiH samokA maho divaH pR^ithivyAsh cha samrAT . ##1.100.01c## satInasatvA havyo bhareShu marutvAn no bhavatv indra UtI .. ##1.100.02a## yasyAnAptaH sUryasyeva yAmo bhare-bhare vR^itrahA shuShmo asti . ##1.100.02c## vR^iShantamaH sakhibhiH svebhir evair marutvAn no bhavatv indra UtI .. ##1.100.03a## divo na yasya retaso dughAnAH panthAso yanti shavasAparItAH . ##1.100.03c## taraddveShAH sAsahiH pauMsyebhir marutvAn no bhavatv indra UtI .. ##1.100.04a## so a~Ngirobhir a~Ngirastamo bhUd vR^iShA vR^iShabhiH sakhibhiH sakhA san . ##1.100.04c## R^igmibhir R^igmI gAtubhir jyeShTho marutvAn no bhavatv indra UtI .. ##1.100.05a## sa sUnubhir na rudrebhir R^ibhvA nR^iShAhye sAsahvA.N amitrAn . ##1.100.05c## sanILebhiH shravasyAni tUrvan marutvAn no bhavatv indra UtI .. ##1.100.06a## sa manyumIH samadanasya kartAsmAkebhir nR^ibhiH sUryaM sanat . ##1.100.06c## asminn ahan satpatiH puruhUto marutvAn no bhavatv indra UtI .. ##1.100.07a## tam Utayo raNaya~n ChUrasAtau taM kShemasya kShitayaH kR^iNvata trAm . ##1.100.07c## sa vishvasya karuNasyesha eko marutvAn no bhavatv indra UtI .. ##1.100.08a## tam apsanta shavasa utsaveShu naro naram avase taM dhanAya . ##1.100.08c## so andhe chit tamasi jyotir vidan marutvAn no bhavatv indra UtI .. ##1.100.09a## sa savyena yamati vrAdhatash chit sa dakShiNe saMgR^ibhItA kR^itAni . ##1.100.09c## sa kIriNA chit sanitA dhanAni marutvAn no bhavatv indra UtI .. ##1.100.10a## sa grAmebhiH sanitA sa rathebhir vide vishvAbhiH kR^iShTibhir nv adya . ##1.100.10c## sa pauMsyebhir abhibhUr ashastIr marutvAn no bhavatv indra UtI .. ##1.100.11a## sa jAmibhir yat samajAti mILhe .ajAmibhir vA puruhUta evaiH . ##1.100.11c## apAM tokasya tanayasya jeShe marutvAn no bhavatv indra UtI .. ##1.100.12a## sa vajrabhR^id dasyuhA bhIma ugraH sahasrachetAH shatanItha R^ibhvA . ##1.100.12c## chamrISho na shavasA pA~nchajanyo marutvAn no bhavatv indra UtI .. ##1.100.13a## tasya vajraH krandati smat svarShA divo na tveSho ravathaH shimIvAn . ##1.100.13c## taM sachante sanayas taM dhanAni marutvAn no bhavatv indra UtI .. ##1.100.14a## yasyAjasraM shavasA mAnam uktham paribhujad rodasI vishvataH sIm . ##1.100.14c## sa pAriShat kratubhir mandasAno marutvAn no bhavatv indra UtI .. ##1.100.15a## na yasya devA devatA na martA Apash chana shavaso antam ApuH . ##1.100.15c## sa prarikvA tvakShasA kShmo divash cha marutvAn no bhavatv indra UtI .. ##1.100.16a## rohich ChyAvA sumadaMshur lalAmIr dyukShA rAya R^ijrAshvasya . ##1.100.16c## vR^iShaNvantam bibhratI dhUrShu ratham mandrA chiketa nAhuShIShu vikShu .. ##1.100.17a## etat tyat ta indra vR^iShNa ukthaM vArShAgirA abhi gR^iNanti rAdhaH . ##1.100.17c## R^ijrAshvaH praShTibhir ambarIShaH sahadevo bhayamAnaH surAdhAH .. ##1.100.18a## dasyU~n ChimyU.Nsh cha puruhUta evair hatvA pR^ithivyAM sharvA ni barhIt . ##1.100.18c## sanat kShetraM sakhibhiH shvitnyebhiH sanat sUryaM sanad apaH suvajraH .. ##1.100.19a## vishvAhendro adhivaktA no astv aparihvR^itAH sanuyAma vAjam . ##1.100.19c## tan no mitro varuNo mAmahantAm aditiH sindhuH pR^ithivI uta dyauH .. ##1.101.01a## pra mandine pitumad archatA vacho yaH kR^iShNagarbhA nirahann R^ijishvanA . ##1.101.01c## avasyavo vR^iShaNaM vajradakShiNam marutvantaM sakhyAya havAmahe .. ##1.101.02a## yo vyaMsaM jAhR^iShANena manyunA yaH shambaraM yo ahan piprum avratam . ##1.101.02c## indro yaH shuShNam ashuShaM ny AvR^iNa~N marutvantaM sakhyAya havAmahe .. ##1.101.03a## yasya dyAvApR^ithivI pauMsyam mahad yasya vrate varuNo yasya sUryaH . ##1.101.03c## yasyendrasya sindhavaH sashchati vratam marutvantaM sakhyAya havAmahe .. ##1.101.04a## yo ashvAnAM yo gavAM gopatir vashI ya AritaH karmaNi-karmaNi sthiraH . ##1.101.04c## vILosh chid indro yo asunvato vadho marutvantaM sakhyAya havAmahe .. ##1.101.05a## yo vishvasya jagataH prANatas patir yo brahmaNe prathamo gA avindat . ##1.101.05c## indro yo dasyU.Nr adharA.N avAtiran marutvantaM sakhyAya havAmahe .. ##1.101.06a## yaH shUrebhir havyo yash cha bhIrubhir yo dhAvadbhir hUyate yash cha jigyubhiH . ##1.101.06c## indraM yaM vishvA bhuvanAbhi saMdadhur marutvantaM sakhyAya havAmahe .. ##1.101.07a## rudrANAm eti pradishA vichakShaNo rudrebhir yoShA tanute pR^ithu jrayaH . ##1.101.07c## indram manIShA abhy archati shrutam marutvantaM sakhyAya havAmahe .. ##1.101.08a## yad vA marutvaH parame sadhasthe yad vAvame vR^ijane mAdayAse . ##1.101.08c## ata A yAhy adhvaraM no achChA tvAyA havish chakR^imA satyarAdhaH .. ##1.101.09a## tvAyendra somaM suShumA sudakSha tvAyA havish chakR^imA brahmavAhaH . ##1.101.09c## adhA niyutvaH sagaNo marudbhir asmin yaj~ne barhiShi mAdayasva .. ##1.101.10a## mAdayasva haribhir ye ta indra vi Shyasva shipre vi sR^ijasva dhene . ##1.101.10c## A tvA sushipra harayo vahantUshan havyAni prati no juShasva .. ##1.101.11a## marutstotrasya vR^ijanasya gopA vayam indreNa sanuyAma vAjam . ##1.101.11c## tan no mitro varuNo mAmahantAm aditiH sindhuH pR^ithivI uta dyauH .. ##1.102.01a## imAM te dhiyam pra bhare maho mahIm asya stotre dhiShaNA yat ta Anaje . ##1.102.01c## tam utsave cha prasave cha sAsahim indraM devAsaH shavasAmadann anu .. ##1.102.02a## asya shravo nadyaH sapta bibhrati dyAvAkShAmA pR^ithivI darshataM vapuH . ##1.102.02c## asme sUryAchandramasAbhichakShe shraddhe kam indra charato vitarturam .. ##1.102.03a## taM smA ratham maghavan prAva sAtaye jaitraM yaM te anumadAma saMgame . ##1.102.03c## AjA na indra manasA puruShTuta tvAyadbhyo maghava~n Charma yachCha naH .. ##1.102.04a## vayaM jayema tvayA yujA vR^itam asmAkam aMsham ud avA bhare-bhare . ##1.102.04c## asmabhyam indra varivaH sugaM kR^idhi pra shatrUNAm maghavan vR^iShNyA ruja .. ##1.102.05a## nAnA hi tvA havamAnA janA ime dhanAnAM dhartar avasA vipanyavaH . ##1.102.05c## asmAkaM smA ratham A tiShTha sAtaye jaitraM hIndra nibhR^itam manas tava .. ##1.102.06a## gojitA bAhU amitakratuH simaH karman-karma~n ChatamUtiH khajaMkaraH . ##1.102.06c## akalpa indraH pratimAnam ojasAthA janA vi hvayante siShAsavaH .. ##1.102.07a## ut te shatAn maghavann uch cha bhUyasa ut sahasrAd ririche kR^iShTiShu shravaH . ##1.102.07c## amAtraM tvA dhiShaNA titviShe mahy adhA vR^itrANi jighnase puraMdara .. ##1.102.08a## triviShTidhAtu pratimAnam ojasas tisro bhUmIr nR^ipate trINi rochanA . ##1.102.08c## atIdaM vishvam bhuvanaM vavakShithAshatrur indra januShA sanAd asi .. ##1.102.09a## tvAM deveShu prathamaM havAmahe tvam babhUtha pR^itanAsu sAsahiH . ##1.102.09c## semaM naH kArum upamanyum udbhidam indraH kR^iNotu prasave ratham puraH .. ##1.102.10a## tvaM jigetha na dhanA rurodhithArbheShv AjA maghavan mahatsu cha . ##1.102.10c## tvAm ugram avase saM shishImasy athA na indra havaneShu chodaya .. ##1.102.11a## vishvAhendro adhivaktA no astv aparihvR^itAH sanuyAma vAjam . ##1.102.11c## tan no mitro varuNo mAmahantAm aditiH sindhuH pR^ithivI uta dyauH .. ##1.103.01a## tat ta indriyam paramam parAchair adhArayanta kavayaH puredam . ##1.103.01c## kShamedam anyad divy anyad asya sam I pR^ichyate samaneva ketuH .. ##1.103.02a## sa dhArayat pR^ithivIm paprathach cha vajreNa hatvA nir apaH sasarja . ##1.103.02c## ahann ahim abhinad rauhiNaM vy ahan vyaMsam maghavA shachIbhiH .. ##1.103.03a## sa jAtUbharmA shraddadhAna ojaH puro vibhindann acharad vi dAsIH . ##1.103.03c## vidvAn vajrin dasyave hetim asyAryaM saho vardhayA dyumnam indra .. ##1.103.04a## tad UchuShe mAnuShemA yugAni kIrtenyam maghavA nAma bibhrat . ##1.103.04c## upaprayan dasyuhatyAya vajrI yad dha sUnuH shravase nAma dadhe .. ##1.103.05a## tad asyedam pashyatA bhUri puShTaM shrad indrasya dhattana vIryAya . ##1.103.05c## sa gA avindat so avindad ashvAn sa oShadhIH so apaH sa vanAni .. ##1.103.06a## bhUrikarmaNe vR^iShabhAya vR^iShNe satyashuShmAya sunavAma somam . ##1.103.06c## ya AdR^ityA paripanthIva shUro .ayajvano vibhajann eti vedaH .. ##1.103.07a## tad indra preva vIryaM chakartha yat sasantaM vajreNAbodhayo .ahim . ##1.103.07c## anu tvA patnIr hR^iShitaM vayash cha vishve devAso amadann anu tvA .. ##1.103.08a## shuShNam pipruM kuyavaM vR^itram indra yadAvadhIr vi puraH shambarasya . ##1.103.08c## tan no mitro varuNo mAmahantAm aditiH sindhuH pR^ithivI uta dyauH .. ##1.104.01a## yoniSh Ta indra niShade akAri tam A ni ShIda svAno nArvA . ##1.104.01c## vimuchyA vayo .avasAyAshvAn doShA vastor vahIyasaH prapitve .. ##1.104.02a## o tye nara indram Utaye gur nU chit tAn sadyo adhvano jagamyAt . ##1.104.02c## devAso manyuM dAsasya shchamnan te na A vakShan suvitAya varNam .. ##1.104.03a## ava tmanA bharate ketavedA ava tmanA bharate phenam udan . ##1.104.03c## kShIreNa snAtaH kuyavasya yoShe hate te syAtAm pravaNe shiphAyAH .. ##1.104.04a## yuyopa nAbhir uparasyAyoH pra pUrvAbhis tirate rAShTi shUraH . ##1.104.04c## a~njasI kulishI vIrapatnI payo hinvAnA udabhir bharante .. ##1.104.05a## prati yat syA nIthAdarshi dasyor oko nAchChA sadanaM jAnatI gAt . ##1.104.05c## adha smA no maghava~n charkR^itAd in mA no magheva niShShapI parA dAH .. ##1.104.06a## sa tvaM na indra sUrye so apsv anAgAstva A bhaja jIvashaMse . ##1.104.06c## mAntarAm bhujam A rIriSho naH shraddhitaM te mahata indriyAya .. ##1.104.07a## adhA manye shrat te asmA adhAyi vR^iShA chodasva mahate dhanAya . ##1.104.07c## mA no akR^ite puruhUta yonAv indra kShudhyadbhyo vaya AsutiM dAH .. ##1.104.08a## mA no vadhIr indra mA parA dA mA naH priyA bhojanAni pra moShIH . ##1.104.08c## ANDA mA no maghava~n Chakra nir bhen mA naH pAtrA bhet sahajAnuShANi .. ##1.104.09a## arvA~N ehi somakAmaM tvAhur ayaM sutas tasya pibA madAya . ##1.104.09c## uruvyachA jaThara A vR^iShasva piteva naH shR^iNuhi hUyamAnaH .. ##1.105.01a## chandramA apsv antar A suparNo dhAvate divi . ##1.105.01c## na vo hiraNyanemayaH padaM vindanti vidyuto vittam me asya rodasI .. ##1.105.02a## artham id vA u arthina A jAyA yuvate patim . ##1.105.02c## tu~njAte vR^iShNyam payaH paridAya rasaM duhe vittam me asya rodasI .. ##1.105.03a## mo Shu devA adaH svar ava pAdi divas pari . ##1.105.03c## mA somyasya shambhuvaH shUne bhUma kadA chana vittam me asya rodasI .. ##1.105.04a## yaj~nam pR^ichChAmy avamaM sa tad dUto vi vochati . ##1.105.04c## kva R^itam pUrvyaM gataM kas tad bibharti nUtano vittam me asya rodasI .. ##1.105.05a## amI ye devAH sthana triShv A rochane divaH . ##1.105.05c## kad va R^itaM kad anR^itaM kva pratnA va Ahutir vittam me asya rodasI .. ##1.105.06a## kad va R^itasya dharNasi kad varuNasya chakShaNam . ##1.105.06c## kad aryamNo mahas pathAti krAmema dUDhyo vittam me asya rodasI .. ##1.105.07a## ahaM so asmi yaH purA sute vadAmi kAni chit . ##1.105.07c## tam mA vyanty Adhyo vR^iko na tR^iShNajam mR^igaM vittam me asya rodasI .. ##1.105.08a## sam mA tapanty abhitaH sapatnIr iva parshavaH . ##1.105.08c## mUSho na shishnA vy adanti mAdhyaH stotAraM te shatakrato vittam me asya rodasI .. ##1.105.09a## amI ye sapta rashmayas tatrA me nAbhir AtatA . ##1.105.09c## tritas tad vedAptyaH sa jAmitvAya rebhati vittam me asya rodasI .. ##1.105.10a## amI ye pa~nchokShaNo madhye tasthur maho divaH . ##1.105.10c## devatrA nu pravAchyaM sadhrIchInA ni vAvR^itur vittam me asya rodasI .. ##1.105.11a## suparNA eta Asate madhya Arodhane divaH . ##1.105.11c## te sedhanti patho vR^ikaM tarantaM yahvatIr apo vittam me asya rodasI .. ##1.105.12a## navyaM tad ukthyaM hitaM devAsaH supravAchanam . ##1.105.12c## R^itam arShanti sindhavaH satyaM tAtAna sUryo vittam me asya rodasI .. ##1.105.13a## agne tava tyad ukthyaM deveShv asty Apyam . ##1.105.13c## sa naH satto manuShvad A devAn yakShi viduShTaro vittam me asya rodasI .. ##1.105.14a## satto hotA manuShvad A devA.N achChA viduShTaraH . ##1.105.14c## agnir havyA suShUdati devo deveShu medhiro vittam me asya rodasI .. ##1.105.15a## brahmA kR^iNoti varuNo gAtuvidaM tam Imahe . ##1.105.15c## vy UrNoti hR^idA matiM navyo jAyatAm R^itaM vittam me asya rodasI .. ##1.105.16a## asau yaH panthA Adityo divi pravAchyaM kR^itaH . ##1.105.16c## na sa devA atikrame tam martAso na pashyatha vittam me asya rodasI .. ##1.105.17a## tritaH kUpe .avahito devAn havata Utaye . ##1.105.17c## tach ChushrAva bR^ihaspatiH kR^iNvann aMhUraNAd uru vittam me asya rodasI .. ##1.105.18a## aruNo mA sakR^id vR^ikaH pathA yantaM dadarsha hi . ##1.105.18c## uj jihIte nichAyyA taShTeva pR^iShTyAmayI vittam me asya rodasI .. ##1.105.19a## enA~NgUSheNa vayam indravanto .abhi ShyAma vR^ijane sarvavIrAH . ##1.105.19c## tan no mitro varuNo mAmahantAm aditiH sindhuH pR^ithivI uta dyauH .. ##1.106.01a## indram mitraM varuNam agnim Utaye mArutaM shardho aditiM havAmahe . ##1.106.01c## rathaM na durgAd vasavaH sudAnavo vishvasmAn no aMhaso niSh pipartana .. ##1.106.02a## ta AdityA A gatA sarvatAtaye bhUta devA vR^itratUryeShu shambhuvaH . ##1.106.02c## rathaM na durgAd vasavaH sudAnavo vishvasmAn no aMhaso niSh pipartana .. ##1.106.03a## avantu naH pitaraH supravAchanA uta devI devaputre R^itAvR^idhA . ##1.106.03c## rathaM na durgAd vasavaH sudAnavo vishvasmAn no aMhaso niSh pipartana .. ##1.106.04a## narAshaMsaM vAjinaM vAjayann iha kShayadvIram pUShaNaM sumnair Imahe . ##1.106.04c## rathaM na durgAd vasavaH sudAnavo vishvasmAn no aMhaso niSh pipartana .. ##1.106.05a## bR^ihaspate sadam in naH sugaM kR^idhi shaM yor yat te manurhitaM tad Imahe . ##1.106.05c## rathaM na durgAd vasavaH sudAnavo vishvasmAn no aMhaso niSh pipartana .. ##1.106.06a## indraM kutso vR^itrahaNaM shachIpatiM kATe nibALha R^iShir ahvad Utaye . ##1.106.06c## rathaM na durgAd vasavaH sudAnavo vishvasmAn no aMhaso niSh pipartana .. ##1.106.07a## devair no devy aditir ni pAtu devas trAtA trAyatAm aprayuchChan . ##1.106.07c## tan no mitro varuNo mAmahantAm aditiH sindhuH pR^ithivI uta dyauH .. ##1.107.01a## yaj~no devAnAm praty eti sumnam AdityAso bhavatA mR^iLayantaH . ##1.107.01c## A vo .arvAchI sumatir vavR^ityAd aMhosh chid yA varivovittarAsat .. ##1.107.02a## upa no devA avasA gamantv a~NgirasAM sAmabhiH stUyamAnAH . ##1.107.02c## indra indriyair maruto marudbhir Adityair no aditiH sharma yaMsat .. ##1.107.03a## tan na indras tad varuNas tad agnis tad aryamA tat savitA chano dhAt . ##1.107.03c## tan no mitro varuNo mAmahantAm aditiH sindhuH pR^ithivI uta dyauH .. ##1.108.01a## ya indrAgnI chitratamo ratho vAm abhi vishvAni bhuvanAni chaShTe . ##1.108.01c## tenA yAtaM sarathaM tasthivAMsAthA somasya pibataM sutasya .. ##1.108.02a## yAvad idam bhuvanaM vishvam asty uruvyachA varimatA gabhIram . ##1.108.02c## tAvA.N ayam pAtave somo astv aram indrAgnI manase yuvabhyAm .. ##1.108.03a## chakrAthe hi sadhrya~N nAma bhadraM sadhrIchInA vR^itrahaNA uta sthaH . ##1.108.03c## tAv indrAgnI sadhrya~nchA niShadyA vR^iShNaH somasya vR^iShaNA vR^iShethAm .. ##1.108.04a## samiddheShv agniShv AnajAnA yatasruchA barhir u tistirANA . ##1.108.04c## tIvraiH somaiH pariShiktebhir arvAg endrAgnI saumanasAya yAtam .. ##1.108.05a## yAnIndrAgnI chakrathur vIryANi yAni rUpANy uta vR^iShNyAni . ##1.108.05c## yA vAm pratnAni sakhyA shivAni tebhiH somasya pibataM sutasya .. ##1.108.06a## yad abravam prathamaM vAM vR^iNAno .ayaM somo asurair no vihavyaH . ##1.108.06c## tAM satyAM shraddhAm abhy A hi yAtam athA somasya pibataM sutasya .. ##1.108.07a## yad indrAgnI madathaH sve duroNe yad brahmaNi rAjani vA yajatrA . ##1.108.07c## ataH pari vR^iShaNAv A hi yAtam athA somasya pibataM sutasya .. ##1.108.08a## yad indrAgnI yaduShu turvasheShu yad druhyuShv anuShu pUruShu sthaH . ##1.108.08c## ataH pari vR^iShaNAv A hi yAtam athA somasya pibataM sutasya .. ##1.108.09a## yad indrAgnI avamasyAm pR^ithivyAm madhyamasyAm paramasyAm uta sthaH . ##1.108.09c## ataH pari vR^iShaNAv A hi yAtam athA somasya pibataM sutasya .. ##1.108.10a## yad indrAgnI paramasyAm pR^ithivyAm madhyamasyAm avamasyAm uta sthaH . ##1.108.10c## ataH pari vR^iShaNAv A hi yAtam athA somasya pibataM sutasya .. ##1.108.11a## yad indrAgnI divi ShTho yat pR^ithivyAM yat parvateShv oShadhIShv apsu . ##1.108.11c## ataH pari vR^iShaNAv A hi yAtam athA somasya pibataM sutasya .. ##1.108.12a## yad indrAgnI uditA sUryasya madhye divaH svadhayA mAdayethe . ##1.108.12c## ataH pari vR^iShaNAv A hi yAtam athA somasya pibataM sutasya .. ##1.108.13a## evendrAgnI papivAMsA sutasya vishvAsmabhyaM saM jayataM dhanAni . ##1.108.13c## tan no mitro varuNo mAmahantAm aditiH sindhuH pR^ithivI uta dyauH .. ##1.109.01a## vi hy akhyam manasA vasya ichChann indrAgnI j~nAsa uta vA sajAtAn . ##1.109.01c## nAnyA yuvat pramatir asti mahyaM sa vAM dhiyaM vAjayantIm atakSham .. ##1.109.02a## ashravaM hi bhUridAvattarA vAM vijAmAtur uta vA ghA syAlAt . ##1.109.02c## athA somasya prayatI yuvabhyAm indrAgnI stomaM janayAmi navyam .. ##1.109.03a## mA chChedma rashmI.Nr iti nAdhamAnAH pitR^INAM shaktIr anuyachChamAnAH . ##1.109.03c## indrAgnibhyAM kaM vR^iShaNo madanti tA hy adrI dhiShaNAyA upasthe .. ##1.109.04a## yuvAbhyAM devI dhiShaNA madAyendrAgnI somam ushatI sunoti . ##1.109.04c## tAv ashvinA bhadrahastA supANI A dhAvatam madhunA pR^i~Nktam apsu .. ##1.109.05a## yuvAm indrAgnI vasuno vibhAge tavastamA shushrava vR^itrahatye . ##1.109.05c## tAv AsadyA barhiShi yaj~ne asmin pra charShaNI mAdayethAM sutasya .. ##1.109.06a## pra charShaNibhyaH pR^itanAhaveShu pra pR^ithivyA ririchAthe divash cha . ##1.109.06c## pra sindhubhyaH pra giribhyo mahitvA prendrAgnI vishvA bhuvanAty anyA .. ##1.109.07a## A bharataM shikShataM vajrabAhU asmA.N indrAgnI avataM shachIbhiH . ##1.109.07c## ime nu te rashmayaH sUryasya yebhiH sapitvam pitaro na Asan .. ##1.109.08a## puraMdarA shikShataM vajrahastAsmA.N indrAgnI avatam bhareShu . ##1.109.08c## tan no mitro varuNo mAmahantAm aditiH sindhuH pR^ithivI uta dyauH .. ##1.110.01a## tatam me apas tad u tAyate punaH svAdiShThA dhItir uchathAya shasyate . ##1.110.01c## ayaM samudra iha vishvadevyaH svAhAkR^itasya sam u tR^ipNuta R^ibhavaH .. ##1.110.02a## Abhogayam pra yad ichChanta aitanApAkAH prA~ncho mama ke chid ApayaH . ##1.110.02c## saudhanvanAsash charitasya bhUmanAgachChata savitur dAshuSho gR^iham .. ##1.110.03a## tat savitA vo .amR^itatvam Asuvad agohyaM yach Chravayanta aitana . ##1.110.03c## tyaM chich chamasam asurasya bhakShaNam ekaM santam akR^iNutA chaturvayam .. ##1.110.04a## viShTvI shamI taraNitvena vAghato martAsaH santo amR^itatvam AnashuH . ##1.110.04c## saudhanvanA R^ibhavaH sUrachakShasaH saMvatsare sam apR^ichyanta dhItibhiH .. ##1.110.05a## kShetram iva vi mamus tejanena.N ekam pAtram R^ibhavo jehamAnam . ##1.110.05c## upastutA upamaM nAdhamAnA amartyeShu shrava ichChamAnAH .. ##1.110.06a## A manIShAm antarikShasya nR^ibhyaH srucheva ghR^itaM juhavAma vidmanA . ##1.110.06c## taraNitvA ye pitur asya sashchira R^ibhavo vAjam aruhan divo rajaH .. ##1.110.07a## R^ibhur na indraH shavasA navIyAn R^ibhur vAjebhir vasubhir vasur dadiH . ##1.110.07c## yuShmAkaM devA avasAhani priye .abhi tiShThema pR^itsutIr asunvatAm .. ##1.110.08a## nish charmaNa R^ibhavo gAm apiMshata saM vatsenAsR^ijatA mAtaram punaH . ##1.110.08c## saudhanvanAsaH svapasyayA naro jivrI yuvAnA pitarAkR^iNotana .. ##1.110.09a## vAjebhir no vAjasAtAv aviDDhy R^ibhumA.N indra chitram A darShi rAdhaH . ##1.110.09c## tan no mitro varuNo mAmahantAm aditiH sindhuH pR^ithivI uta dyauH .. ##1.111.01a## takShan rathaM suvR^itaM vidmanApasas takShan harI indravAhA vR^iShaNvasU . ##1.111.01c## takShan pitR^ibhyAm R^ibhavo yuvad vayas takShan vatsAya mAtaraM sachAbhuvam .. ##1.111.02a## A no yaj~nAya takShata R^ibhumad vayaH kratve dakShAya suprajAvatIm iSham . ##1.111.02c## yathA kShayAma sarvavIrayA vishA tan naH shardhAya dhAsathA sv indriyam .. ##1.111.03a## A takShata sAtim asmabhyam R^ibhavaH sAtiM rathAya sAtim arvate naraH . ##1.111.03c## sAtiM no jaitrIM sam maheta vishvahA jAmim ajAmim pR^itanAsu sakShaNim .. ##1.111.04a## R^ibhukShaNam indram A huva Utaya R^ibhUn vAjAn marutaH somapItaye . ##1.111.04c## ubhA mitrAvaruNA nUnam ashvinA te no hinvantu sAtaye dhiye jiShe .. ##1.111.05a## R^ibhur bharAya saM shishAtu sAtiM samaryajid vAjo asmA.N aviShTu . ##1.111.05c## tan no mitro varuNo mAmahantAm aditiH sindhuH pR^ithivI uta dyauH .. ##1.112.01a## ILe dyAvApR^ithivI pUrvachittaye .agniM gharmaM suruchaM yAmann iShTaye . ##1.112.01c## yAbhir bhare kAram aMshAya jinvathas tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.02a## yuvor dAnAya subharA asashchato ratham A tasthur vachasaM na mantave . ##1.112.02c## yAbhir dhiyo .avathaH karmann iShTaye tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.03a## yuvaM tAsAM divyasya prashAsane vishAM kShayatho amR^itasya majmanA . ##1.112.03c## yAbhir dhenum asvam pinvatho narA tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.04a## yAbhiH parijmA tanayasya majmanA dvimAtA tUrShu taraNir vibhUShati . ##1.112.04c## yAbhis trimantur abhavad vichakShaNas tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.05a## yAbhI rebhaM nivR^itaM sitam adbhya ud vandanam airayataM svar dR^ishe . ##1.112.05c## yAbhiH kaNvam pra siShAsantam AvataM tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.06a## yAbhir antakaM jasamAnam AraNe bhujyuM yAbhir avyathibhir jijinvathuH . ##1.112.06c## yAbhiH karkandhuM vayyaM cha jinvathas tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.07a## yAbhiH shuchantiM dhanasAM suShaMsadaM taptaM gharmam omyAvantam atraye . ##1.112.07c## yAbhiH pR^ishnigum purukutsam AvataM tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.08a## yAbhiH shachIbhir vR^iShaNA parAvR^ijam prAndhaM shroNaM chakShasa etave kR^ithaH . ##1.112.08c## yAbhir vartikAM grasitAm amu~nchataM tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.09a## yAbhiH sindhum madhumantam asashchataM vasiShThaM yAbhir ajarAv ajinvatam . ##1.112.09c## yAbhiH kutsaM shrutaryaM naryam AvataM tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.10a## yAbhir vishpalAM dhanasAm atharvyaM sahasramILha AjAv ajinvatam . ##1.112.10c## yAbhir vasham ashvyam preNim AvataM tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.11a## yAbhiH sudAnU aushijAya vaNije dIrghashravase madhu kosho akSharat . ##1.112.11c## kakShIvantaM stotAraM yAbhir AvataM tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.12a## yAbhI rasAM kShodasodnaH pipinvathur anashvaM yAbhI ratham AvataM jiShe . ##1.112.12c## yAbhis trishoka usriyA udAjata tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.13a## yAbhiH sUryam pariyAthaH parAvati mandhAtAraM kShaitrapatyeShv Avatam . ##1.112.13c## yAbhir vipram pra bharadvAjam AvataM tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.14a## yAbhir mahAm atithigvaM kashojuvaM divodAsaM shambarahatya Avatam . ##1.112.14c## yAbhiH pUrbhidye trasadasyum AvataM tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.15a## yAbhir vamraM vipipAnam upastutaM kaliM yAbhir vittajAniM duvasyathaH . ##1.112.15c## yAbhir vyashvam uta pR^ithim AvataM tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.16a## yAbhir narA shayave yAbhir atraye yAbhiH purA manave gAtum IShathuH . ##1.112.16c## yAbhiH shArIr AjataM syUmarashmaye tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.17a## yAbhiH paTharvA jaTharasya majmanAgnir nAdIdech chita iddho ajmann A . ##1.112.17c## yAbhiH sharyAtam avatho mahAdhane tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.18a## yAbhir a~Ngiro manasA niraNyatho .agraM gachChatho vivare go/arNasaH . ##1.112.18c## yAbhir manuM shUram iShA samAvataM tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.19a## yAbhiH patnIr vimadAya nyUhathur A gha vA yAbhir aruNIr ashikShatam . ##1.112.19c## yAbhiH sudAsa UhathuH sudevyaM tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.20a## yAbhiH shaMtAtI bhavatho dadAshuShe bhujyuM yAbhir avatho yAbhir adhrigum . ##1.112.20c## omyAvatIM subharAm R^itastubhaM tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.21a## yAbhiH kR^ishAnum asane duvasyatho jave yAbhir yUno arvantam Avatam . ##1.112.21c## madhu priyam bharatho yat saraDbhyas tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.22a## yAbhir naraM goShuyudhaM nR^iShAhye kShetrasya sAtA tanayasya jinvathaH . ##1.112.22c## yAbhI rathA.N avatho yAbhir arvatas tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.23a## yAbhiH kutsam ArjuneyaM shatakratU pra turvItim pra cha dabhItim Avatam . ##1.112.23c## yAbhir dhvasantim puruShantim AvataM tAbhir U Shu Utibhir ashvinA gatam .. ##1.112.24a## apnasvatIm ashvinA vAcham asme kR^itaM no dasrA vR^iShaNA manIShAm . ##1.112.24c## adyUtye .avase ni hvaye vAM vR^idhe cha no bhavataM vAjasAtau .. ##1.112.25a## dyubhir aktubhiH pari pAtam asmAn ariShTebhir ashvinA saubhagebhiH . ##1.112.25c## tan no mitro varuNo mAmahantAm aditiH sindhuH pR^ithivI uta dyauH .. ##1.113.01a## idaM shreShThaM jyotiShAM jyotir AgAch chitraH praketo ajaniShTa vibhvA . ##1.113.01c## yathA prasUtA savituH savAya.N evA rAtry uShase yonim Araik .. ##1.113.02a## rushadvatsA rushatI shvetyAgAd Araig u kR^iShNA sadanAny asyAH . ##1.113.02c## samAnabandhU amR^ite anUchI dyAvA varNaM charata AminAne .. ##1.113.03a## samAno adhvA svasror anantas tam anyAnyA charato devashiShTe . ##1.113.03c## na methete na tasthatuH sumeke naktoShAsA samanasA virUpe .. ##1.113.04a## bhAsvatI netrI sUnR^itAnAm acheti chitrA vi duro na AvaH . ##1.113.04c## prArpyA jagad vy u no rAyo akhyad uShA ajIgar bhuvanAni vishvA .. ##1.113.05a## jihmashye charitave maghony Abhogaya iShTaye rAya u tvam . ##1.113.05c## dabhram pashyadbhya urviyA vichakSha uShA ajIgar bhuvanAni vishvA .. ##1.113.06a## kShatrAya tvaM shravase tvam mahIyA iShTaye tvam artham iva tvam ityai . ##1.113.06c## visadR^ishA jIvitAbhiprachakSha uShA ajIgar bhuvanAni vishvA .. ##1.113.07a## eShA divo duhitA praty adarshi vyuchChantI yuvatiH shukravAsAH . ##1.113.07c## vishvasyeshAnA pArthivasya vasva uSho adyeha subhage vy uchCha .. ##1.113.08a## parAyatInAm anv eti pAtha AyatInAm prathamA shashvatInAm . ##1.113.08c## vyuchChantI jIvam udIrayanty uShA mR^itaM kaM chana bodhayantI .. ##1.113.09a## uSho yad agniM samidhe chakartha vi yad Avash chakShasA sUryasya . ##1.113.09c## yan mAnuShAn yakShyamANA.N ajIgas tad deveShu chakR^iShe bhadram apnaH .. ##1.113.10a## kiyAty A yat samayA bhavAti yA vyUShur yAsh cha nUnaM vyuchChAn . ##1.113.10c## anu pUrvAH kR^ipate vAvashAnA pradIdhyAnA joSham anyAbhir eti .. ##1.113.11a## IyuSh Te ye pUrvatarAm apashyan vyuchChantIm uShasam martyAsaH . ##1.113.11c## asmAbhir U nu pratichakShyAbhUd o te yanti ye aparIShu pashyAn .. ##1.113.12a## yAvayaddveShA R^itapA R^itejAH sumnAvarI sUnR^itA IrayantI . ##1.113.12c## suma~NgalIr bibhratI devavItim ihAdyoShaH shreShThatamA vy uchCha .. ##1.113.13a## shashvat puroShA vy uvAsa devy atho adyedaM vy Avo maghonI . ##1.113.13c## atho vy uchChAd uttarA.N anu dyUn ajarAmR^itA charati svadhAbhiH .. ##1.113.14a## vy a~njibhir diva AtAsv adyaud apa kR^iShNAM nirNijaM devy AvaH . ##1.113.14c## prabodhayanty aruNebhir ashvair oShA yAti suyujA rathena .. ##1.113.15a## AvahantI poShyA vAryANi chitraM ketuM kR^iNute chekitAnA . ##1.113.15c## IyuShINAm upamA shashvatInAM vibhAtInAm prathamoShA vy ashvait .. ##1.113.16a## ud IrdhvaM jIvo asur na AgAd apa prAgAt tama A jyotir eti . ##1.113.16c## Araik panthAM yAtave sUryAyAganma yatra pratiranta AyuH .. ##1.113.17a## syUmanA vAcha ud iyarti vahniH stavAno rebha uShaso vibhAtIH . ##1.113.17c## adyA tad uchCha gR^iNate maghony asme Ayur ni didIhi prajAvat .. ##1.113.18a## yA gomatIr uShasaH sarvavIrA vyuchChanti dAshuShe martyAya . ##1.113.18c## vAyor iva sUnR^itAnAm udarke tA ashvadA ashnavat somasutvA .. ##1.113.19a## mAtA devAnAm aditer anIkaM yaj~nasya ketur bR^ihatI vi bhAhi . ##1.113.19c## prashastikR^id brahmaNe no vy uchChA no jane janaya vishvavAre .. ##1.113.20a## yach chitram apna uShaso vahantIjAnAya shashamAnAya bhadram . ##1.113.20c## tan no mitro varuNo mAmahantAm aditiH sindhuH pR^ithivI uta dyauH .. ##1.114.01a## imA rudrAya tavase kapardine kShayadvIrAya pra bharAmahe matIH . ##1.114.01c## yathA sham asad dvipade chatuShpade vishvam puShTaM grAme asminn anAturam .. ##1.114.02a## mR^iLA no rudrota no mayas kR^idhi kShayadvIrAya namasA vidhema te . ##1.114.02c## yach ChaM cha yosh cha manur Ayeje pitA tad ashyAma tava rudra praNItiShu .. ##1.114.03a## ashyAma te sumatiM devayajyayA kShayadvIrasya tava rudra mIDhvaH . ##1.114.03c## sumnAyann id visho asmAkam A charAriShTavIrA juhavAma te haviH .. ##1.114.04a## tveShaM vayaM rudraM yaj~nasAdhaM va~NkuM kavim avase ni hvayAmahe . ##1.114.04c## Are asmad daivyaM heLo asyatu sumatim id vayam asyA vR^iNImahe .. ##1.114.05a## divo varAham aruShaM kapardinaM tveShaM rUpaM namasA ni hvayAmahe . ##1.114.05c## haste bibhrad bheShajA vAryANi sharma varma chChardir asmabhyaM yaMsat .. ##1.114.06a## idam pitre marutAm uchyate vachaH svAdoH svAdIyo rudrAya vardhanam . ##1.114.06c## rAsvA cha no amR^ita martabhojanaM tmane tokAya tanayAya mR^iLa .. ##1.114.07a## mA no mahAntam uta mA no arbhakam mA na ukShantam uta mA na ukShitam . ##1.114.07c## mA no vadhIH pitaram mota mAtaram mA naH priyAs tanvo rudra rIriShaH .. ##1.114.08a## mA nas toke tanaye mA na Ayau mA no goShu mA no ashveShu rIriShaH . ##1.114.08c## vIrAn mA no rudra bhAmito vadhIr haviShmantaH sadam it tvA havAmahe .. ##1.114.09a## upa te stomAn pashupA ivAkaraM rAsvA pitar marutAM sumnam asme . ##1.114.09c## bhadrA hi te sumatir mR^iLayattamAthA vayam ava it te vR^iNImahe .. ##1.114.10a## Are te goghnam uta pUruShaghnaM kShayadvIra sumnam asme te astu . ##1.114.10c## mR^iLA cha no adhi cha brUhi devAdhA cha naH sharma yachCha dvibarhAH .. ##1.114.11a## avochAma namo asmA avasyavaH shR^iNotu no havaM rudro marutvAn . ##1.114.11c## tan no mitro varuNo mAmahantAm aditiH sindhuH pR^ithivI uta dyauH .. ##1.115.01a## chitraM devAnAm ud agAd anIkaM chakShur mitrasya varuNasyAgneH . ##1.115.01c## AprA dyAvApR^ithivI antarikShaM sUrya AtmA jagatas tasthuShash cha .. ##1.115.02a## sUryo devIm uShasaM rochamAnAm maryo na yoShAm abhy eti pashchAt . ##1.115.02c## yatrA naro devayanto yugAni vitanvate prati bhadrAya bhadram .. ##1.115.03a## bhadrA ashvA haritaH sUryasya chitrA etagvA anumAdyAsaH . ##1.115.03c## namasyanto diva A pR^iShTham asthuH pari dyAvApR^ithivI yanti sadyaH .. ##1.115.04a## tat sUryasya devatvaM tan mahitvam madhyA kartor vitataM saM jabhAra . ##1.115.04c## yaded ayukta haritaH sadhasthAd Ad rAtrI vAsas tanute simasmai .. ##1.115.05a## tan mitrasya varuNasyAbhichakShe sUryo rUpaM kR^iNute dyor upasthe . ##1.115.05c## anantam anyad rushad asya pAjaH kR^iShNam anyad dharitaH sam bharanti .. ##1.115.06a## adyA devA uditA sUryasya nir aMhasaH pipR^itA nir avadyAt . ##1.115.06c## tan no mitro varuNo mAmahantAm aditiH sindhuH pR^ithivI uta dyauH .. ##1.116.01a## nAsatyAbhyAm barhir iva pra vR^i~nje stomA.N iyarmy abhriyeva vAtaH . ##1.116.01c## yAv arbhagAya vimadAya jAyAM senAjuvA nyUhatU rathena .. ##1.116.02a## vILupatmabhir Ashuhemabhir vA devAnAM vA jUtibhiH shAshadAnA . ##1.116.02c## tad rAsabho nAsatyA sahasram AjA yamasya pradhane jigAya .. ##1.116.03a## tugro ha bhujyum ashvinodameghe rayiM na kash chin mamR^ivA.N avAhAH . ##1.116.03c## tam Uhathur naubhir AtmanvatIbhir antarikShaprudbhir apodakAbhiH .. ##1.116.04a## tisraH kShapas trir ahAtivrajadbhir nAsatyA bhujyum UhathuH pataMgaiH . ##1.116.04c## samudrasya dhanvann Ardrasya pAre tribhI rathaiH shatapadbhiH ShaLashvaiH .. ##1.116.05a## anArambhaNe tad avIrayethAm anAsthAne agrabhaNe samudre . ##1.116.05c## yad ashvinA Uhathur bhujyum astaM shatAritrAM nAvam AtasthivAMsam .. ##1.116.06a## yam ashvinA dadathuH shvetam ashvam aghAshvAya shashvad it svasti . ##1.116.06c## tad vAM dAtram mahi kIrtenyam bhUt paidvo vAjI sadam id dhavyo aryaH .. ##1.116.07a## yuvaM narA stuvate pajriyAya kakShIvate aradatam puraMdhim . ##1.116.07c## kArotarAch ChaphAd ashvasya vR^iShNaH shataM kumbhA.N asi~nchataM surAyAH .. ##1.116.08a## himenAgniM ghraMsam avArayethAm pitumatIm Urjam asmA adhattam . ##1.116.08c## R^ibIse atrim ashvinAvanItam un ninyathuH sarvagaNaM svasti .. ##1.116.09a## parAvataM nAsatyAnudethAm uchchAbudhnaM chakrathur jihmabAram . ##1.116.09c## kSharann Apo na pAyanAya rAye sahasrAya tR^iShyate gotamasya .. ##1.116.10a## jujuruSho nAsatyota vavrim prAmu~nchataM drApim iva chyavAnAt . ##1.116.10c## prAtirataM jahitasyAyur dasrAd it patim akR^iNutaM kanInAm .. ##1.116.11a## tad vAM narA shaMsyaM rAdhyaM chAbhiShTiman nAsatyA varUtham . ##1.116.11c## yad vidvAMsA nidhim ivApagULham ud darshatAd Upathur vandanAya .. ##1.116.12a## tad vAM narA sanaye daMsa ugram AviSh kR^iNomi tanyatur na vR^iShTim . ##1.116.12c## dadhya~N ha yan madhv AtharvaNo vAm ashvasya shIrShNA pra yad Im uvAcha .. ##1.116.13a## ajohavIn nAsatyA karA vAm mahe yAman purubhujA puraMdhiH . ##1.116.13c## shrutaM tach ChAsur iva vadhrimatyA hiraNyahastam ashvinAv adattam .. ##1.116.14a## Asno vR^ikasya vartikAm abhIke yuvaM narA nAsatyAmumuktam . ##1.116.14c## uto kavim purubhujA yuvaM ha kR^ipamANam akR^iNutaM vichakShe .. ##1.116.15a## charitraM hi ver ivAchChedi parNam AjA khelasya paritakmyAyAm . ##1.116.15c## sadyo ja~NghAm AyasIM vishpalAyai dhane hite sartave praty adhattam .. ##1.116.16a## shatam meShAn vR^ikye chakShadAnam R^ijrAshvaM tam pitAndhaM chakAra . ##1.116.16c## tasmA akShI nAsatyA vichakSha AdhattaM dasrA bhiShajAv anarvan .. ##1.116.17a## A vAM rathaM duhitA sUryasya kArShmevAtiShThad arvatA jayantI . ##1.116.17c## vishve devA anv amanyanta hR^idbhiH sam u shriyA nAsatyA sachethe .. ##1.116.18a## yad ayAtaM divodAsAya vartir bharadvAjAyAshvinA hayantA . ##1.116.18c## revad uvAha sachano ratho vAM vR^iShabhash cha shiMshumArash cha yuktA .. ##1.116.19a## rayiM sukShatraM svapatyam AyuH suvIryaM nAsatyA vahantA . ##1.116.19c## A jahnAvIM samanasopa vAjais trir ahno bhAgaM dadhatIm ayAtam .. ##1.116.20a## pariviShTaM jAhuShaM vishvataH sIM sugebhir naktam UhathU rajobhiH . ##1.116.20c## vibhindunA nAsatyA rathena vi parvatA.N ajarayU ayAtam .. ##1.116.21a## ekasyA vastor AvataM raNAya vasham ashvinA sanaye sahasrA . ##1.116.21c## nir ahataM duchChunA indravantA pR^ithushravaso vR^iShaNAv arAtIH .. ##1.116.22a## sharasya chid ArchatkasyAvatAd A nIchAd uchchA chakrathuH pAtave vAH . ##1.116.22c## shayave chin nAsatyA shachIbhir jasuraye staryam pipyathur gAm .. ##1.116.23a## avasyate stuvate kR^iShNiyAya R^ijUyate nAsatyA shachIbhiH . ##1.116.23c## pashuM na naShTam iva darshanAya viShNApvaM dadathur vishvakAya .. ##1.116.24a## dasha rAtrIr ashivenA nava dyUn avanaddhaM shnathitam apsv antaH . ##1.116.24c## viprutaM rebham udani pravR^iktam un ninyathuH somam iva sruveNa .. ##1.116.25a## pra vAM daMsAMsy ashvinAv avocham asya patiH syAM sugavaH suvIraH . ##1.116.25c## uta pashyann ashnuvan dIrgham Ayur astam ivej jarimANaM jagamyAm .. ##1.117.01a## madhvaH somasyAshvinA madAya pratno hotA vivAsate vAm . ##1.117.01c## barhiShmatI rAtir vishritA gIr iShA yAtaM nAsatyopa vAjaiH .. ##1.117.02a## yo vAm ashvinA manaso javIyAn rathaH svashvo visha AjigAti . ##1.117.02c## yena gachChathaH sukR^ito duroNaM tena narA vartir asmabhyaM yAtam .. ##1.117.03a## R^iShiM narAv aMhasaH pA~nchajanyam R^ibIsAd atrim mu~nchatho gaNena . ##1.117.03c## minantA dasyor ashivasya mAyA anupUrvaM vR^iShaNA chodayantA .. ##1.117.04a## ashvaM na gULham ashvinA durevair R^iShiM narA vR^iShaNA rebham apsu . ##1.117.04c## saM taM riNItho viprutaM daMsobhir na vAM jUryanti pUrvyA kR^itAni .. ##1.117.05a## suShupvAMsaM na nirR^iter upasthe sUryaM na dasrA tamasi kShiyantam . ##1.117.05c## shubhe rukmaM na darshataM nikhAtam ud Upathur ashvinA vandanAya .. ##1.117.06a## tad vAM narA shaMsyam pajriyeNa kakShIvatA nAsatyA parijman . ##1.117.06c## shaphAd ashvasya vAjino janAya shataM kumbhA.N asi~nchatam madhUnAm .. ##1.117.07a## yuvaM narA stuvate kR^iShNiyAya viShNApvaM dadathur vishvakAya . ##1.117.07c## ghoShAyai chit pitR^iShade duroNe patiM jUryantyA ashvinAv adattam .. ##1.117.08a## yuvaM shyAvAya rushatIm adattam mahaH kShoNasyAshvinA kaNvAya . ##1.117.08c## pravAchyaM tad vR^iShaNA kR^itaM vAM yan nArShadAya shravo adhyadhattam .. ##1.117.09a## purU varpAMsy ashvinA dadhAnA ni pedava Uhathur Ashum ashvam . ##1.117.09c## sahasrasAM vAjinam apratItam ahihanaM shravasyaM tarutram .. ##1.117.10a## etAni vAM shravasyA sudAnU brahmA~NgUShaM sadanaM rodasyoH . ##1.117.10c## yad vAm pajrAso ashvinA havante yAtam iShA cha viduShe cha vAjam .. ##1.117.11a## sUnor mAnenAshvinA gR^iNAnA vAjaM viprAya bhuraNA radantA . ##1.117.11c## agastye brahmaNA vAvR^idhAnA saM vishpalAM nAsatyAriNItam .. ##1.117.12a## kuha yAntA suShTutiM kAvyasya divo napAtA vR^iShaNA shayutrA . ##1.117.12c## hiraNyasyeva kalashaM nikhAtam ud Upathur dashame ashvinAhan .. ##1.117.13a## yuvaM chyavAnam ashvinA jarantam punar yuvAnaM chakrathuH shachIbhiH . ##1.117.13c## yuvo rathaM duhitA sUryasya saha shriyA nAsatyAvR^iNIta .. ##1.117.14a## yuvaM tugrAya pUrvyebhir evaiH punarmanyAv abhavataM yuvAnA . ##1.117.14c## yuvam bhujyum arNaso niH samudrAd vibhir Uhathur R^ijrebhir ashvaiH .. ##1.117.15a## ajohavId ashvinA taugryo vAm proLhaH samudram avyathir jaganvAn . ##1.117.15c## niSh Tam UhathuH suyujA rathena manojavasA vR^iShaNA svasti .. ##1.117.16a## ajohavId ashvinA vartikA vAm Asno yat sIm amu~nchataM vR^ikasya . ##1.117.16c## vi jayuShA yayathuH sAnv adrer jAtaM viShvAcho ahataM viSheNa .. ##1.117.17a## shatam meShAn vR^ikye mAmahAnaM tamaH praNItam ashivena pitrA . ##1.117.17c## AkShI R^ijrAshve ashvinAv adhattaM jyotir andhAya chakrathur vichakShe .. ##1.117.18a## shunam andhAya bharam ahvayat sA vR^ikIr ashvinA vR^iShaNA nareti . ##1.117.18c## jAraH kanIna iva chakShadAna R^ijrAshvaH shatam ekaM cha meShAn .. ##1.117.19a## mahI vAm Utir ashvinA mayobhUr uta srAmaM dhiShNyA saM riNIthaH . ##1.117.19c## athA yuvAm id ahvayat puraMdhir AgachChataM sIM vR^iShaNAv avobhiH .. ##1.117.20a## adhenuM dasrA staryaM viShaktAm apinvataM shayave ashvinA gAm . ##1.117.20c## yuvaM shachIbhir vimadAya jAyAM ny UhathuH purumitrasya yoShAm .. ##1.117.21a## yavaM vR^ikeNAshvinA vapanteShaM duhantA manuShAya dasrA . ##1.117.21c## abhi dasyum bakureNA dhamantoru jyotish chakrathur AryAya .. ##1.117.22a## AtharvaNAyAshvinA dadhIche .ashvyaM shiraH praty airayatam . ##1.117.22c## sa vAm madhu pra vochad R^itAyan tvAShTraM yad dasrAv apikakShyaM vAm .. ##1.117.23a## sadA kavI sumatim A chake vAM vishvA dhiyo ashvinA prAvatam me . ##1.117.23c## asme rayiM nAsatyA bR^ihantam apatyasAchaM shrutyaM rarAthAm .. ##1.117.24a## hiraNyahastam ashvinA rarANA putraM narA vadhrimatyA adattam . ##1.117.24c## tridhA ha shyAvam ashvinA vikastam uj jIvasa airayataM sudAnU .. ##1.117.25a## etAni vAm ashvinA vIryANi pra pUrvyANy Ayavo .avochan . ##1.117.25c## brahma kR^iNvanto vR^iShaNA yuvabhyAM suvIrAso vidatham A vadema .. ##1.118.01a## A vAM ratho ashvinA shyenapatvA sumR^iLIkaH svavA.N yAtv arvA~N . ##1.118.01c## yo martyasya manaso javIyAn trivandhuro vR^iShaNA vAtaraMhAH .. ##1.118.02a## trivandhureNa trivR^itA rathena trichakreNa suvR^itA yAtam arvAk . ##1.118.02c## pinvataM gA jinvatam arvato no vardhayatam ashvinA vIram asme .. ##1.118.03a## pravadyAmanA suvR^itA rathena dasrAv imaM shR^iNutaM shlokam adreH . ##1.118.03c## kim a~Nga vAm praty avartiM gamiShThAhur viprAso ashvinA purAjAH .. ##1.118.04a## A vAM shyenAso ashvinA vahantu rathe yuktAsa AshavaH pataMgAH . ##1.118.04c## ye apturo divyAso na gR^idhrA abhi prayo nAsatyA vahanti .. ##1.118.05a## A vAM rathaM yuvatis tiShThad atra juShTvI narA duhitA sUryasya . ##1.118.05c## pari vAm ashvA vapuShaH pataMgA vayo vahantv aruShA abhIke .. ##1.118.06a## ud vandanam airataM daMsanAbhir ud rebhaM dasrA vR^iShaNA shachIbhiH . ##1.118.06c## niSh Taugryam pArayathaH samudrAt punash chyavAnaM chakrathur yuvAnam .. ##1.118.07a## yuvam atraye .avanItAya taptam Urjam omAnam ashvinAv adhattam . ##1.118.07c## yuvaM kaNvAyApiriptAya chakShuH praty adhattaM suShTutiM jujuShANA .. ##1.118.08a## yuvaM dhenuM shayave nAdhitAyApinvatam ashvinA pUrvyAya . ##1.118.08c## amu~nchataM vartikAm aMhaso niH prati ja~NghAM vishpalAyA adhattam .. ##1.118.09a## yuvaM shvetam pedava indrajUtam ahihanam ashvinAdattam ashvam . ##1.118.09c## johUtram aryo abhibhUtim ugraM sahasrasAM vR^iShaNaM vIDva~Ngam .. ##1.118.10a## tA vAM narA sv avase sujAtA havAmahe ashvinA nAdhamAnAH . ##1.118.10c## A na upa vasumatA rathena giro juShANA suvitAya yAtam .. ##1.118.11a## A shyenasya javasA nUtanenAsme yAtaM nAsatyA sajoShAH . ##1.118.11c## have hi vAm ashvinA rAtahavyaH shashvattamAyA uShaso vyuShTau .. ##1.119.01a## A vAM ratham purumAyam manojuvaM jIrAshvaM yaj~niyaM jIvase huve . ##1.119.01c## sahasraketuM vaninaM shatadvasuM shruShTIvAnaM varivodhAm abhi prayaH .. ##1.119.02a## UrdhvA dhItiH praty asya prayAmany adhAyi shasman sam ayanta A dishaH . ##1.119.02c## svadAmi gharmam prati yanty Utaya A vAm UrjAnI ratham ashvinAruhat .. ##1.119.03a## saM yan mithaH paspR^idhAnAso agmata shubhe makhA amitA jAyavo raNe . ##1.119.03c## yuvor aha pravaNe chekite ratho yad ashvinA vahathaH sUrim A varam .. ##1.119.04a## yuvam bhujyum bhuramANaM vibhir gataM svayuktibhir nivahantA pitR^ibhya A . ##1.119.04c## yAsiShTaM vartir vR^iShaNA vijenyaM divodAsAya mahi cheti vAm avaH .. ##1.119.05a## yuvor ashvinA vapuShe yuvAyujaM rathaM vANI yematur asya shardhyam . ##1.119.05c## A vAm patitvaM sakhyAya jagmuShI yoShAvR^iNIta jenyA yuvAm patI .. ##1.119.06a## yuvaM rebham pariShUter uruShyatho himena gharmam paritaptam atraye . ##1.119.06c## yuvaM shayor avasam pipyathur gavi pra dIrgheNa vandanas tAry AyuShA .. ##1.119.07a## yuvaM vandanaM nirR^itaM jaraNyayA rathaM na dasrA karaNA sam invathaH . ##1.119.07c## kShetrAd A vipraM janatho vipanyayA pra vAm atra vidhate daMsanA bhuvat .. ##1.119.08a## agachChataM kR^ipamANam parAvati pituH svasya tyajasA nibAdhitam . ##1.119.08c## svarvatIr ita UtIr yuvor aha chitrA abhIke abhavann abhiShTayaH .. ##1.119.09a## uta syA vAm madhuman makShikArapan made somasyaushijo huvanyati . ##1.119.09c## yuvaM dadhIcho mana A vivAsatho .athA shiraH prati vAm ashvyaM vadat .. ##1.119.10a## yuvam pedave puruvAram ashvinA spR^idhAM shvetaM tarutAraM duvasyathaH . ##1.119.10c## sharyair abhidyum pR^itanAsu duShTaraM charkR^ityam indram iva charShaNIsaham .. ##1.120.01a## kA rAdhad dhotrAshvinA vAM ko vAM joSha ubhayoH . ##1.120.01c## kathA vidhAty aprachetAH .. ##1.120.02a## vidvAMsAv id duraH pR^ichChed avidvAn itthAparo achetAH . ##1.120.02c## nU chin nu marte akrau .. ##1.120.03a## tA vidvAMsA havAmahe vAM tA no vidvAMsA manma vochetam adya . ##1.120.03c## prArchad dayamAno yuvAkuH .. ##1.120.04a## vi pR^ichChAmi pAkyA na devAn vaShaTkR^itasyAdbhutasya dasrA . ##1.120.04c## pAtaM cha sahyaso yuvaM cha rabhyaso naH .. ##1.120.05a## pra yA ghoShe bhR^igavANe na shobhe yayA vAchA yajati pajriyo vAm . ##1.120.05c## praiShayur na vidvAn .. ##1.120.06a## shrutaM gAyatraM takavAnasyAhaM chid dhi rirebhAshvinA vAm . ##1.120.06c## AkShI shubhas patI dan .. ##1.120.07a## yuvaM hy Astam maho ran yuvaM vA yan niratataMsatam . ##1.120.07c## tA no vasU sugopA syAtam pAtaM no vR^ikAd aghAyoH .. ##1.120.08a## mA kasmai dhAtam abhy amitriNe no mAkutrA no gR^ihebhyo dhenavo guH . ##1.120.08c## stanAbhujo ashishvIH .. ##1.120.09a## duhIyan mitradhitaye yuvAku rAye cha no mimItaM vAjavatyai . ##1.120.09c## iShe cha no mimItaM dhenumatyai .. ##1.120.10a## ashvinor asanaM ratham anashvaM vAjinIvatoH . ##1.120.10c## tenAham bhUri chAkana .. ##1.120.11a## ayaM samaha mA tanUhyAte janA.N anu . ##1.120.11c## somapeyaM sukho rathaH .. ##1.120.12a## adha svapnasya nir vide .abhu~njatash cha revataH . ##1.120.12c## ubhA tA basri nashyataH .. ##1.121.01a## kad itthA nR^I.NH pAtraM devayatAM shravad giro a~NgirasAM turaNyan . ##1.121.01c## pra yad AnaD visha A harmyasyoru kraMsate adhvare yajatraH .. ##1.121.02a## stambhId dha dyAM sa dharuNam pruShAyad R^ibhur vAjAya draviNaM naro goH . ##1.121.02c## anu svajAm mahiShash chakShata vrAm menAm ashvasya pari mAtaraM goH .. ##1.121.03a## nakShad dhavam aruNIH pUrvyaM rAT turo vishAm a~NgirasAm anu dyUn . ##1.121.03c## takShad vajraM niyutaM tastambhad dyAM chatuShpade naryAya dvipAde .. ##1.121.04a## asya made svaryaM dA R^itAyApIvR^itam usriyANAm anIkam . ##1.121.04c## yad dha prasarge trikakum nivartad apa druho mAnuShasya duro vaH .. ##1.121.05a## tubhyam payo yat pitarAv anItAM rAdhaH suretas turaNe bhuraNyU . ##1.121.05c## shuchi yat te rekNa Ayajanta sabardughAyAH paya usriyAyAH .. ##1.121.06a## adha pra jaj~ne taraNir mamattu pra rochy asyA uShaso na sUraH . ##1.121.06c## indur yebhir AShTa sveduhavyaiH sruveNa si~ncha~n jaraNAbhi dhAma .. ##1.121.07a## svidhmA yad vanadhitir apasyAt sUro adhvare pari rodhanA goH . ##1.121.07c## yad dha prabhAsi kR^itvyA.N anu dyUn anarvishe pashviShe turAya .. ##1.121.08a## aShTA maho diva Ado harI iha dyumnAsAham abhi yodhAna utsam . ##1.121.08c## hariM yat te mandinaM dukShan vR^idhe gorabhasam adribhir vAtApyam .. ##1.121.09a## tvam Ayasam prati vartayo gor divo ashmAnam upanItam R^ibhvA . ##1.121.09c## kutsAya yatra puruhUta vanva~n ChuShNam anantaiH pariyAsi vadhaiH .. ##1.121.10a## purA yat sUras tamaso apItes tam adrivaH phaligaM hetim asya . ##1.121.10c## shuShNasya chit parihitaM yad ojo divas pari sugrathitaM tad AdaH .. ##1.121.11a## anu tvA mahI pAjasI achakre dyAvAkShAmA madatAm indra karman . ##1.121.11c## tvaM vR^itram AshayAnaM sirAsu maho vajreNa siShvapo varAhum .. ##1.121.12a## tvam indra naryo yA.N avo nR^In tiShThA vAtasya suyujo vahiShThAn . ##1.121.12c## yaM te kAvya ushanA mandinaM dAd vR^itrahaNam pAryaM tatakSha vajram .. ##1.121.13a## tvaM sUro harito rAmayo nR^In bharach chakram etasho nAyam indra . ##1.121.13c## prAsya pAraM navatiM nAvyAnAm api kartam avartayo .ayajyUn .. ##1.121.14a## tvaM no asyA indra durhaNAyAH pAhi vajrivo duritAd abhIke . ##1.121.14c## pra no vAjAn rathyo ashvabudhyAn iShe yandhi shravase sUnR^itAyai .. ##1.121.15a## mA sA te asmat sumatir vi dasad vAjapramahaH sam iSho varanta . ##1.121.15c## A no bhaja maghavan goShv aryo maMhiShThAs te sadhamAdaH syAma .. ##1.122.01a## pra vaH pAntaM raghumanyavo .andho yaj~naM rudrAya mILhuShe bharadhvam . ##1.122.01c## divo astoShy asurasya vIrair iShudhyeva maruto rodasyoH .. ##1.122.02a## patnIva pUrvahUtiM vAvR^idhadhyA uShAsAnaktA purudhA vidAne . ##1.122.02c## starIr nAtkaM vyutaM vasAnA sUryasya shriyA sudR^ishI hiraNyaiH .. ##1.122.03a## mamattu naH parijmA vasarhA mamattu vAto apAM vR^iShaNvAn . ##1.122.03c## shishItam indrAparvatA yuvaM nas tan no vishve varivasyantu devAH .. ##1.122.04a## uta tyA me yashasA shvetanAyai vyantA pAntaushijo huvadhyai . ##1.122.04c## pra vo napAtam apAM kR^iNudhvam pra mAtarA rAspinasyAyoH .. ##1.122.05a## A vo ruvaNyum aushijo huvadhyai ghoSheva shaMsam arjunasya naMshe . ##1.122.05c## pra vaH pUShNe dAvana A.N achChA vocheya vasutAtim agneH .. ##1.122.06a## shrutam me mitrAvaruNA havemota shrutaM sadane vishvataH sIm . ##1.122.06c## shrotu naH shroturAtiH sushrotuH sukShetrA sindhur adbhiH .. ##1.122.07a## stuShe sA vAM varuNa mitra rAtir gavAM shatA pR^ikShayAmeShu pajre . ##1.122.07c## shrutarathe priyarathe dadhAnAH sadyaH puShTiM nirundhAnAso agman .. ##1.122.08a## asya stuShe mahimaghasya rAdhaH sachA sanema nahuShaH suvIrAH . ##1.122.08c## jano yaH pajrebhyo vAjinIvAn ashvAvato rathino mahyaM sUriH .. ##1.122.09a## jano yo mitrAvaruNAv abhidhrug apo na vAM sunoty akShNayAdhruk . ##1.122.09c## svayaM sa yakShmaM hR^idaye ni dhatta Apa yad IM hotrAbhir R^itAvA .. ##1.122.10a## sa vrAdhato nahuSho daMsujUtaH shardhastaro narAM gUrtashravAH . ##1.122.10c## visR^iShTarAtir yAti bALhasR^itvA vishvAsu pR^itsu sadam ich ChUraH .. ##1.122.11a## adha gmantA nahuSho havaM sUreH shrotA rAjAno amR^itasya mandrAH . ##1.122.11c## nabhojuvo yan niravasya rAdhaH prashastaye mahinA rathavate .. ##1.122.12a## etaM shardhaM dhAma yasya sUrer ity avochan dashatayasya naMshe . ##1.122.12c## dyumnAni yeShu vasutAtI rAran vishve sanvantu prabhR^itheShu vAjam .. ##1.122.13a## mandAmahe dashatayasya dhAser dvir yat pa~ncha bibhrato yanty annA . ##1.122.13c## kim iShTAshva iShTarashmir eta IshAnAsas taruSha R^i~njate nR^In .. ##1.122.14a## hiraNyakarNam maNigrIvam arNas tan no vishve varivasyantu devAH . ##1.122.14c## aryo giraH sadya A jagmuShIr osrAsh chAkantUbhayeShv asme .. ##1.122.15a## chatvAro mA masharshArasya shishvas trayo rAj~na Ayavasasya jiShNoH . ##1.122.15c## ratho vAm mitrAvaruNA dIrghApsAH syUmagabhastiH sUro nAdyaut .. ##1.123.01a## pR^ithU ratho dakShiNAyA ayojy ainaM devAso amR^itAso asthuH . ##1.123.01c## kR^iShNAd ud asthAd aryA vihAyAsh chikitsantI mAnuShAya kShayAya .. ##1.123.02a## pUrvA vishvasmAd bhuvanAd abodhi jayantI vAjam bR^ihatI sanutrI . ##1.123.02c## uchchA vy akhyad yuvatiH punarbhUr oShA agan prathamA pUrvahUtau .. ##1.123.03a## yad adya bhAgaM vibhajAsi nR^ibhya uSho devi martyatrA sujAte . ##1.123.03c## devo no atra savitA damUnA anAgaso vochati sUryAya .. ##1.123.04a## gR^ihaM-gR^iham ahanA yAty achChA dive-dive adhi nAmA dadhAnA . ##1.123.04c## siShAsantI dyotanA shashvad AgAd agram-agram id bhajate vasUnAm .. ##1.123.05a## bhagasya svasA varuNasya jAmir uShaH sUnR^ite prathamA jarasva . ##1.123.05c## pashchA sa daghyA yo aghasya dhAtA jayema taM dakShiNayA rathena .. ##1.123.06a## ud IratAM sUnR^itA ut puraMdhIr ud agnayaH shushuchAnAso asthuH . ##1.123.06c## spArhA vasUni tamasApagULhAviSh kR^iNvanty uShaso vibhAtIH .. ##1.123.07a## apAnyad ety abhy anyad eti viShurUpe ahanI saM charete . ##1.123.07c## parikShitos tamo anyA guhAkar adyaud uShAH shoshuchatA rathena .. ##1.123.08a## sadR^ishIr adya sadR^ishIr id u shvo dIrghaM sachante varuNasya dhAma . ##1.123.08c## anavadyAs triMshataM yojanAny ekaikA kratum pari yanti sadyaH .. ##1.123.09a## jAnaty ahnaH prathamasya nAma shukrA kR^iShNAd ajaniShTa shvitIchI . ##1.123.09c## R^itasya yoShA na minAti dhAmAhar-ahar niShkR^itam AcharantI .. ##1.123.10a## kanyeva tanvA shAshadAnA.N eShi devi devam iyakShamANam . ##1.123.10c## saMsmayamAnA yuvatiH purastAd Avir vakShAMsi kR^iNuShe vibhAtI .. ##1.123.11a## susaMkAshA mAtR^imR^iShTeva yoShAvis tanvaM kR^iNuShe dR^ishe kam . ##1.123.11c## bhadrA tvam uSho vitaraM vy uchCha na tat te anyA uShaso nashanta .. ##1.123.12a## ashvAvatIr gomatIr vishvavArA yatamAnA rashmibhiH sUryasya . ##1.123.12c## parA cha yanti punar A cha yanti bhadrA nAma vahamAnA uShAsaH .. ##1.123.13a## R^itasya rashmim anuyachChamAnA bhadram-bhadraM kratum asmAsu dhehi . ##1.123.13c## uSho no adya suhavA vy uchChAsmAsu rAyo maghavatsu cha syuH .. ##1.124.01a## uShA uchChantI samidhAne agnA udyan sUrya urviyA jyotir ashret . ##1.124.01c## devo no atra savitA nv artham prAsAvId dvipat pra chatuShpad ityai .. ##1.124.02a## aminatI daivyAni vratAni praminatI manuShyA yugAni . ##1.124.02c## IyuShINAm upamA shashvatInAm AyatInAm prathamoShA vy adyaut .. ##1.124.03a## eShA divo duhitA praty adarshi jyotir vasAnA samanA purastAt . ##1.124.03c## R^itasya panthAm anv eti sAdhu prajAnatIva na disho minAti .. ##1.124.04a## upo adarshi shundhyuvo na vakSho nodhA ivAvir akR^ita priyANi . ##1.124.04c## admasan na sasato bodhayantI shashvattamAgAt punar eyuShINAm .. ##1.124.05a## pUrve ardhe rajaso aptyasya gavAM janitry akR^ita pra ketum . ##1.124.05c## vy u prathate vitaraM varIya obhA pR^iNantI pitror upasthA .. ##1.124.06a## eved eShA purutamA dR^ishe kaM nAjAmiM na pari vR^iNakti jAmim . ##1.124.06c## arepasA tanvA shAshadAnA nArbhAd IShate na maho vibhAtI .. ##1.124.07a## abhrAteva puMsa eti pratIchI gartArug iva sanaye dhanAnAm . ##1.124.07c## jAyeva patya ushatI suvAsA uShA hasreva ni riNIte apsaH .. ##1.124.08a## svasA svasre jyAyasyai yonim Araig apaity asyAH pratichakShyeva . ##1.124.08c## vyuchChantI rashmibhiH sUryasyA~njy a~Nkte samanagA iva vrAH .. ##1.124.09a## AsAm pUrvAsAm ahasu svasR^INAm aparA pUrvAm abhy eti pashchAt . ##1.124.09c## tAH pratnavan navyasIr nUnam asme revad uchChantu sudinA uShAsaH .. ##1.124.10a## pra bodhayoShaH pR^iNato maghony abudhyamAnAH paNayaH sasantu . ##1.124.10c## revad uchCha maghavadbhyo maghoni revat stotre sUnR^ite jArayantI .. ##1.124.11a## aveyam ashvaid yuvatiH purastAd yu~Nkte gavAm aruNAnAm anIkam . ##1.124.11c## vi nUnam uchChAd asati pra ketur gR^ihaM-gR^iham upa tiShThAte agniH .. ##1.124.12a## ut te vayash chid vasater apaptan narash cha ye pitubhAjo vyuShTau . ##1.124.12c## amA sate vahasi bhUri vAmam uSho devi dAshuShe martyAya .. ##1.124.13a## astoDhvaM stomyA brahmaNA me .avIvR^idhadhvam ushatIr uShAsaH . ##1.124.13c## yuShmAkaM devIr avasA sanema sahasriNaM cha shatinaM cha vAjam .. ##1.125.01a## prAtA ratnam prAtaritvA dadhAti taM chikitvAn pratigR^ihyA ni dhatte . ##1.125.01c## tena prajAM vardhayamAna AyU rAyas poSheNa sachate suvIraH .. ##1.125.02a## sugur asat suhiraNyaH svashvo bR^ihad asmai vaya indro dadhAti . ##1.125.02c## yas tvAyantaM vasunA prAtaritvo mukShIjayeva padim utsinAti .. ##1.125.03a## Ayam adya sukR^itam prAtar ichChann iShTeH putraM vasumatA rathena . ##1.125.03c## aMshoH sutam pAyaya matsarasya kShayadvIraM vardhaya sUnR^itAbhiH .. ##1.125.04a## upa kSharanti sindhavo mayobhuva IjAnaM cha yakShyamANaM cha dhenavaH . ##1.125.04c## pR^iNantaM cha papuriM cha shravasyavo ghR^itasya dhArA upa yanti vishvataH .. ##1.125.05a## nAkasya pR^iShThe adhi tiShThati shrito yaH pR^iNAti sa ha deveShu gachChati . ##1.125.05c## tasmA Apo ghR^itam arShanti sindhavas tasmA iyaM dakShiNA pinvate sadA .. ##1.125.06a## dakShiNAvatAm id imAni chitrA dakShiNAvatAM divi sUryAsaH . ##1.125.06c## dakShiNAvanto amR^itam bhajante dakShiNAvantaH pra tiranta AyuH .. ##1.125.07a## mA pR^iNanto duritam ena Aran mA jAriShuH sUrayaH suvratAsaH . ##1.125.07c## anyas teShAm paridhir astu kash chid apR^iNantam abhi saM yantu shokAH .. ##1.126.01a## amandAn stomAn pra bhare manIShA sindhAv adhi kShiyato bhAvyasya . ##1.126.01c## yo me sahasram amimIta savAn atUrto rAjA shrava ichChamAnaH .. ##1.126.02a## shataM rAj~no nAdhamAnasya niShkA~n Chatam ashvAn prayatAn sadya Adam . ##1.126.02c## shataM kakShIvA.N asurasya gonAM divi shravo .ajaram A tatAna .. ##1.126.03a## upa mA shyAvAH svanayena dattA vadhUmanto dasha rathAso asthuH . ##1.126.03c## ShaShTiH sahasram anu gavyam AgAt sanat kakShIvA.N abhipitve ahnAm .. ##1.126.04a## chatvAriMshad dasharathasya shoNAH sahasrasyAgre shreNiM nayanti . ##1.126.04c## madachyutaH kR^ishanAvato atyAn kakShIvanta ud amR^ikShanta pajrAH .. ##1.126.05a## pUrvAm anu prayatim A dade vas trIn yuktA.N aShTAv aridhAyaso gAH . ##1.126.05c## subandhavo ye vishyA iva vrA anasvantaH shrava aiShanta pajrAH .. ##1.126.06a## AgadhitA parigadhitA yA kashIkeva ja~Ngahe . ##1.126.06c## dadAti mahyaM yAdurI yAshUnAm bhojyA shatA .. ##1.126.07a## upopa me parA mR^isha mA me dabhrANi manyathAH . ##1.126.07c## sarvAham asmi romashA gandhArINAm ivAvikA .. ##1.127.01a## agniM hotAram manye dAsvantaM vasuM sUnuM sahaso jAtavedasaM vipraM na jAtavedasam . ##1.127.01d## ya UrdhvayA svadhvaro devo devAchyA kR^ipA . ##1.127.01f## ghR^itasya vibhrAShTim anu vaShTi shochiShAjuhvAnasya sarpiShaH .. ##1.127.02a## yajiShThaM tvA yajamAnA huvema jyeShTham a~NgirasAM vipra manmabhir viprebhiH shukra manmabhiH . ##1.127.02d## parijmAnam iva dyAM hotAraM charShaNInAm . ##1.127.02f## shochiShkeshaM vR^iShaNaM yam imA vishaH prAvantu jUtaye vishaH .. ##1.127.03a## sa hi purU chid ojasA virukmatA dIdyAno bhavati druhaMtaraH parashur na druhaMtaraH . ##1.127.03d## vILu chid yasya samR^itau shruvad vaneva yat sthiram . ##1.127.03f## niHShahamANo yamate nAyate dhanvAsahA nAyate .. ##1.127.04a## dR^iLhA chid asmA anu dur yathA vide tejiShThAbhir araNibhir dAShTy avase .agnaye dAShTy avase . ##1.127.04d## pra yaH purUNi gAhate takShad vaneva shochiShA . ##1.127.04f## sthirA chid annA ni riNAty ojasA ni sthirANi chid ojasA .. ##1.127.05a## tam asya pR^ikSham uparAsu dhImahi naktaM yaH sudarshataro divAtarAd aprAyuShe divAtarAt . ##1.127.05d## Ad asyAyur grabhaNavad vILu sharma na sUnave . ##1.127.05f## bhaktam abhaktam avo vyanto ajarA agnayo vyanto ajarAH .. ##1.127.06a## sa hi shardho na mArutaM tuviShvaNir apnasvatIShUrvarAsv iShTanir ArtanAsv iShTaniH . ##1.127.06d## Adad dhavyAny Adadir yaj~nasya ketur arhaNA . ##1.127.06f## adha smAsya harShato hR^iShIvato vishve juShanta panthAM naraH shubhe na panthAm .. ##1.127.07a## dvitA yad IM kIstAso abhidyavo namasyanta upavochanta bhR^igavo mathnanto dAshA bhR^igavaH . ##1.127.07d## agnir Ishe vasUnAM shuchir yo dharNir eShAm . ##1.127.07f## priyA.N apidhI.Nr vaniShIShTa medhira A vaniShIShTa medhiraH .. ##1.127.08a## vishvAsAM tvA vishAm patiM havAmahe sarvAsAM samAnaM dampatim bhuje satyagirvAhasam bhuje . ##1.127.08d## atithim mAnuShANAm pitur na yasyAsayA . ##1.127.08f## amI cha vishve amR^itAsa A vayo havyA deveShv A vayaH .. ##1.127.09a## tvam agne sahasA sahantamaH shuShmintamo jAyase devatAtaye rayir na devatAtaye . ##1.127.09d## shuShmintamo hi te mado dyumnintama uta kratuH . ##1.127.09f## adha smA te pari charanty ajara shruShTIvAno nAjara .. ##1.127.10a## pra vo mahe sahasA sahasvata uSharbudhe pashuShe nAgnaye stomo babhUtv agnaye . ##1.127.10d## prati yad IM haviShmAn vishvAsu kShAsu joguve . ##1.127.10f## agre rebho na jarata R^iShUNAM jUrNir hota R^iShUNAm .. ##1.127.11a## sa no nediShThaM dadR^ishAna A bharAgne devebhiH sachanAH suchetunA maho rAyaH suchetunA . ##1.127.11d## mahi shaviShTha nas kR^idhi saMchakShe bhuje asyai . ##1.127.11f## mahi stotR^ibhyo maghavan suvIryam mathIr ugro na shavasA .. ##1.128.01a## ayaM jAyata manuSho dharImaNi hotA yajiShTha ushijAm anu vratam agniH svam anu vratam . ##1.128.01d## vishvashruShTiH sakhIyate rayir iva shravasyate . ##1.128.01f## adabdho hotA ni Shadad iLas pade parivIta iLas pade .. ##1.128.02a## taM yaj~nasAdham api vAtayAmasy R^itasya pathA namasA haviShmatA devatAtA haviShmatA . ##1.128.02d## sa na UrjAm upAbhR^ity ayA kR^ipA na jUryati . ##1.128.02f## yam mAtarishvA manave parAvato devam bhAH parAvataH .. ##1.128.03a## evena sadyaH pary eti pArthivam muhurgI reto vR^iShabhaH kanikradad dadhad retaH kanikradat . ##1.128.03d## shataM chakShANo akShabhir devo vaneShu turvaNiH . ##1.128.03f## sado dadhAna upareShu sAnuShv agniH pareShu sAnuShu .. ##1.128.04a## sa sukratuH purohito dame-dame .agnir yaj~nasyAdhvarasya chetati kratvA yaj~nasya chetati . ##1.128.04d## kratvA vedhA iShUyate vishvA jAtAni paspashe . ##1.128.04f## yato ghR^itashrIr atithir ajAyata vahnir vedhA ajAyata .. ##1.128.05a## kratvA yad asya taviShIShu pR^i~nchate .agner aveNa marutAM na bhojyeShirAya na bhojyA . ##1.128.05d## sa hi ShmA dAnam invati vasUnAM cha majmanA . ##1.128.05f## sa nas trAsate duritAd abhihrutaH shaMsAd aghAd abhihrutaH .. ##1.128.06a## vishvo vihAyA aratir vasur dadhe haste dakShiNe taraNir na shishrathach ChravasyayA na shishrathat . ##1.128.06d## vishvasmA id iShudhyate devatrA havyam ohiShe . ##1.128.06f## vishvasmA it sukR^ite vAram R^iNvaty agnir dvArA vy R^iNvati .. ##1.128.07a## sa mAnuShe vR^ijane shaMtamo hito .agnir yaj~neShu jenyo na vishpatiH priyo yaj~neShu vishpatiH . ##1.128.07d## sa havyA mAnuShANAm iLA kR^itAni patyate . ##1.128.07f## sa nas trAsate varuNasya dhUrter maho devasya dhUrteH .. ##1.128.08a## agniM hotAram ILate vasudhitim priyaM chetiShTham aratiM ny erire havyavAhaM ny erire . ##1.128.08d## vishvAyuM vishvavedasaM hotAraM yajataM kavim . ##1.128.08f## devAso raNvam avase vasUyavo gIrbhI raNvaM vasUyavaH .. ##1.129.01a## yaM tvaM ratham indra medhasAtaye .apAkA santam iShira praNayasi prAnavadya nayasi . ##1.129.01d## sadyash chit tam abhiShTaye karo vashash cha vAjinam . ##1.129.01f## sAsmAkam anavadya tUtujAna vedhasAm imAM vAchaM na vedhasAm .. ##1.129.02a## sa shrudhi yaH smA pR^itanAsu kAsu chid dakShAyya indra bharahUtaye nR^ibhir asi pratUrtaye nR^ibhiH . ##1.129.02d## yaH shUraiH svaH sanitA yo viprair vAjaM tarutA . ##1.129.02f## tam IshAnAsa iradhanta vAjinam pR^ikSham atyaM na vAjinam .. ##1.129.03a## dasmo hi ShmA vR^iShaNam pinvasi tvachaM kaM chid yAvIr araruM shUra martyam parivR^iNakShi martyam . ##1.129.03d## indrota tubhyaM tad dive tad rudrAya svayashase . ##1.129.03f## mitrAya vochaM varuNAya saprathaH sumR^iLIkAya saprathaH .. ##1.129.04a## asmAkaM va indram ushmasIShTaye sakhAyaM vishvAyum prAsahaM yujaM vAjeShu prAsahaM yujam . ##1.129.04d## asmAkam brahmotaye .avA pR^itsuShu kAsu chit . ##1.129.04f## nahi tvA shatruH starate stR^iNoShi yaM vishvaM shatruM stR^iNoShi yam .. ##1.129.05a## ni ShU namAtimatiM kayasya chit tejiShThAbhir araNibhir notibhir ugrAbhir ugrotibhiH . ##1.129.05d## neShi No yathA purAnenAH shUra manyase . ##1.129.05f## vishvAni pUror apa parShi vahnir AsA vahnir no achCha .. ##1.129.06a## pra tad vocheyam bhavyAyendave havyo na ya iShavAn manma rejati rakShohA manma rejati . ##1.129.06d## svayaM so asmad A nido vadhair ajeta durmatim . ##1.129.06f## ava sraved aghashaMso .avataram ava kShudram iva sravet .. ##1.129.07a## vanema tad dhotrayA chitantyA vanema rayiM rayivaH suvIryaM raNvaM santaM suvIryam . ##1.129.07d## durmanmAnaM sumantubhir em iShA pR^ichImahi . ##1.129.07f## A satyAbhir indraM dyumnahUtibhir yajatraM dyumnahUtibhiH .. ##1.129.08a## pra-prA vo asme svayashobhir UtI parivarga indro durmatInAM darIman durmatInAm . ##1.129.08d## svayaM sA riShayadhyai yA na upeShe atraiH . ##1.129.08f## hatem asan na vakShati kShiptA jUrNir na vakShati .. ##1.129.09a## tvaM na indra rAyA parINasA yAhi pathA.N anehasA puro yAhy arakShasA . ##1.129.09d## sachasva naH parAka A sachasvAstamIka A . ##1.129.09f## pAhi no dUrAd ArAd abhiShTibhiH sadA pAhy abhiShTibhiH .. ##1.129.10a## tvaM na indra rAyA tarUShasograM chit tvA mahimA sakShad avase mahe mitraM nAvase . ##1.129.10d## ojiShTha trAtar avitA rathaM kaM chid amartya . ##1.129.10f## anyam asmad ririSheH kaM chid adrivo ririkShantaM chid adrivaH .. ##1.129.11a## pAhi na indra suShTuta sridho .avayAtA sadam id durmatInAM devaH san durmatInAm . ##1.129.11d## hantA pApasya rakShasas trAtA viprasya mAvataH . ##1.129.11f## adhA hi tvA janitA jIjanad vaso rakShohaNaM tvA jIjanad vaso .. ##1.130.01a## endra yAhy upa naH parAvato nAyam achChA vidathAnIva satpatir astaM rAjeva satpatiH . ##1.130.01d## havAmahe tvA vayam prayasvantaH sute sachA . ##1.130.01f## putrAso na pitaraM vAjasAtaye maMhiShThaM vAjasAtaye .. ##1.130.02a## pibA somam indra suvAnam adribhiH koshena siktam avataM na vaMsagas tAtR^iShANo na vaMsagaH . ##1.130.02d## madAya haryatAya te tuviShTamAya dhAyase . ##1.130.02f## A tvA yachChantu harito na sUryam ahA vishveva sUryam .. ##1.130.03a## avindad divo nihitaM guhA nidhiM ver na garbham parivItam ashmany anante antar ashmani . ##1.130.03d## vrajaM vajrI gavAm iva siShAsann a~NgirastamaH . ##1.130.03f## apAvR^iNod iSha indraH parIvR^itA dvAra iShaH parIvR^itAH .. ##1.130.04a## dAdR^ihANo vajram indro gabhastyoH kShadmeva tigmam asanAya saM shyad ahihatyAya saM shyat . ##1.130.04d## saMvivyAna ojasA shavobhir indra majmanA . ##1.130.04f## taShTeva vR^ikShaM vanino ni vR^ishchasi parashveva ni vR^ishchasi .. ##1.130.05a## tvaM vR^ithA nadya indra sartave .achChA samudram asR^ijo rathA.N iva vAjayato rathA.N iva . ##1.130.05d## ita UtIr ayu~njata samAnam artham akShitam . ##1.130.05f## dhenUr iva manave vishvadohaso janAya vishvadohasaH .. ##1.130.06a## imAM te vAchaM vasUyanta Ayavo rathaM na dhIraH svapA atakShiShuH sumnAya tvAm atakShiShuH . ##1.130.06d## shumbhanto jenyaM yathA vAjeShu vipra vAjinam . ##1.130.06f## atyam iva shavase sAtaye dhanA vishvA dhanAni sAtaye .. ##1.130.07a## bhinat puro navatim indra pUrave divodAsAya mahi dAshuShe nR^ito vajreNa dAshuShe nR^ito . ##1.130.07d## atithigvAya shambaraM girer ugro avAbharat . ##1.130.07f## maho dhanAni dayamAna ojasA vishvA dhanAny ojasA .. ##1.130.08a## indraH samatsu yajamAnam Aryam prAvad vishveShu shatamUtir AjiShu svarmILheShv AjiShu . ##1.130.08d## manave shAsad avratAn tvachaM kR^iShNAm arandhayat . ##1.130.08f## dakShan na vishvaM tatR^iShANam oShati ny arshasAnam oShati .. ##1.130.09a## sUrash chakram pra vR^ihaj jAta ojasA prapitve vAcham aruNo muShAyatIshAna A muShAyati . ##1.130.09d## ushanA yat parAvato .ajagann Utaye kave . ##1.130.09f## sumnAni vishvA manuSheva turvaNir ahA vishveva turvaNiH .. ##1.130.10a## sa no navyebhir vR^iShakarmann ukthaiH purAM dartaH pAyubhiH pAhi shagmaiH . ##1.130.10b## divodAsebhir indra stavAno vAvR^idhIthA ahobhir iva dyauH .. ##1.131.01a## indrAya hi dyaur asuro anamnatendrAya mahI pR^ithivI varImabhir dyumnasAtA varImabhiH . ##1.131.01d## indraM vishve sajoShaso devAso dadhire puraH . ##1.131.01f## indrAya vishvA savanAni mAnuShA rAtAni santu mAnuShA .. ##1.131.02a## vishveShu hi tvA savaneShu tu~njate samAnam ekaM vR^iShamaNyavaH pR^ithak svaH saniShyavaH pR^ithak . ##1.131.02d## taM tvA nAvaM na parShaNiM shUShasya dhuri dhImahi . ##1.131.02f## indraM na yaj~naish chitayanta AyavaH stomebhir indram AyavaH .. ##1.131.03a## vi tvA tatasre mithunA avasyavo vrajasya sAtA gavyasya niHsR^ijaH sakShanta indra niHsR^ijaH . ##1.131.03d## yad gavyantA dvA janA svar yantA samUhasi . ##1.131.03f## AviSh karikrad vR^iShaNaM sachAbhuvaM vajram indra sachAbhuvam .. ##1.131.04a## viduSh Te asya vIryasya pUravaH puro yad indra shAradIr avAtiraH sAsahAno avAtiraH . ##1.131.04d## shAsas tam indra martyam ayajyuM shavasas pate . ##1.131.04f## mahIm amuShNAH pR^ithivIm imA apo mandasAna imA apaH .. ##1.131.05a## Ad it te asya vIryasya charkiran madeShu vR^iShann ushijo yad Avitha sakhIyato yad Avitha . ##1.131.05d## chakartha kAram ebhyaH pR^itanAsu pravantave . ##1.131.05f## te anyAm-anyAM nadyaM saniShNata shravasyantaH saniShNata .. ##1.131.06a## uto no asyA uShaso juSheta hy arkasya bodhi haviSho havImabhiH svarShAtA havImabhiH . ##1.131.06d## yad indra hantave mR^idho vR^iShA vajri~n chiketasi . ##1.131.06f## A me asya vedhaso navIyaso manma shrudhi navIyasaH .. ##1.131.07a## tvaM tam indra vAvR^idhAno asmayur amitrayantaM tuvijAta martyaM vajreNa shUra martyam . ##1.131.07d## jahi yo no aghAyati shR^iNuShva sushravastamaH . ##1.131.07f## riShTaM na yAmann apa bhUtu durmatir vishvApa bhUtu durmatiH .. ##1.132.01a## tvayA vayam maghavan pUrvye dhana indratvotAH sAsahyAma pR^itanyato vanuyAma vanuShyataH . ##1.132.01d## nediShThe asminn ahany adhi vochA nu sunvate . ##1.132.01f## asmin yaj~ne vi chayemA bhare kR^itaM vAjayanto bhare kR^itam .. ##1.132.02a## svarjeShe bhara Aprasya vakmany uSharbudhaH svasminn a~njasi krANasya svasminn a~njasi . ##1.132.02d## ahann indro yathA vide shIrShNA-shIrShNopavAchyaH . ##1.132.02f## asmatrA te sadhryak santu rAtayo bhadrA bhadrasya rAtayaH .. ##1.132.03a## tat tu prayaH pratnathA te shushukvanaM yasmin yaj~ne vAram akR^iNvata kShayam R^itasya vAr asi kShayam . ##1.132.03d## vi tad vocher adha dvitAntaH pashyanti rashmibhiH . ##1.132.03f## sa ghA vide anv indro gaveShaNo bandhukShidbhyo gaveShaNaH .. ##1.132.04a## nU itthA te pUrvathA cha pravAchyaM yad a~Ngirobhyo .avR^iNor apa vrajam indra shikShann apa vrajam . ##1.132.04d## aibhyaH samAnyA dishAsmabhyaM jeShi yotsi cha . ##1.132.04f## sunvadbhyo randhayA kaM chid avrataM hR^iNAyantaM chid avratam .. ##1.132.05a## saM yaj janAn kratubhiH shUra IkShayad dhane hite taruShanta shravasyavaH pra yakShanta shravasyavaH . ##1.132.05d## tasmA AyuH prajAvad id bAdhe archanty ojasA . ##1.132.05f## indra okyaM didhiShanta dhItayo devA.N achChA na dhItayaH .. ##1.132.06a## yuvaM tam indrAparvatA puroyudhA yo naH pR^itanyAd apa taM-tam id dhataM vajreNa taM-tam id dhatam . ##1.132.06d## dUre chattAya chChantsad gahanaM yad inakShat . ##1.132.06f## asmAkaM shatrUn pari shUra vishvato darmA darShIShTa vishvataH .. ##1.133.01a## ubhe punAmi rodasI R^itena druho dahAmi sam mahIr anindrAH . ##1.133.01c## abhivlagya yatra hatA amitrA vailasthAnam pari tR^iLhA asheran .. ##1.133.02a## abhivlagyA chid adrivaH shIrShA yAtumatInAm . ##1.133.02c## Chindhi vaTUriNA padA mahAvaTUriNA padA .. ##1.133.03a## avAsAm maghava~n jahi shardho yAtumatInAm . ##1.133.03c## vailasthAnake armake mahAvailasthe armake .. ##1.133.04a## yAsAM tisraH pa~nchAshato .abhivla~Ngair apAvapaH . ##1.133.04c## tat su te manAyati takat su te manAyati .. ##1.133.05a## pisha~NgabhR^iShTim ambhR^iNam pishAchim indra sam mR^iNa . ##1.133.05c## sarvaM rakSho ni barhaya .. ##1.133.06a## avar maha indra dAdR^ihi shrudhI naH shushocha hi dyauH kShA na bhIShA.N adrivo ghR^iNAn na bhIShA.N adrivaH . ##1.133.06d## shuShmintamo hi shuShmibhir vadhair ugrebhir Iyase . ##1.133.06f## apUruShaghno apratIta shUra satvabhis trisaptaiH shUra satvabhiH .. ##1.133.07a## vanoti hi sunvan kShayam parINasaH sunvAno hi ShmA yajaty ava dviSho devAnAm ava dviShaH . ##1.133.07d## sunvAna it siShAsati sahasrA vAjy avR^itaH . ##1.133.07f## sunvAnAyendro dadAty AbhuvaM rayiM dadAty Abhuvam .. ##1.134.01a## A tvA juvo rArahANA abhi prayo vAyo vahantv iha pUrvapItaye somasya pUrvapItaye . ##1.134.01d## UrdhvA te anu sUnR^itA manas tiShThatu jAnatI . ##1.134.01f## niyutvatA rathenA yAhi dAvane vAyo makhasya dAvane .. ##1.134.02a## mandantu tvA mandino vAyav indavo .asmat krANAsaH sukR^itA abhidyavo gobhiH krANA abhidyavaH . ##1.134.02d## yad dha krANA iradhyai dakShaM sachanta UtayaH . ##1.134.02f## sadhrIchInA niyuto dAvane dhiya upa bruvata IM dhiyaH .. ##1.134.03a## vAyur yu~Nkte rohitA vAyur aruNA vAyU rathe ajirA dhuri voLhave vahiShThA dhuri voLhave . ##1.134.03d## pra bodhayA puraMdhiM jAra A sasatIm iva . ##1.134.03f## pra chakShaya rodasI vAsayoShasaH shravase vAsayoShasaH .. ##1.134.04a## tubhyam uShAsaH shuchayaH parAvati bhadrA vastrA tanvate daMsu rashmiShu chitrA navyeShu rashmiShu . ##1.134.04d## tubhyaM dhenuH sabardughA vishvA vasUni dohate . ##1.134.04f## ajanayo maruto vakShaNAbhyo diva A vakShaNAbhyaH .. ##1.134.05a## tubhyaM shukrAsaH shuchayas turaNyavo madeShUgrA iShaNanta bhurvaNy apAm iShanta bhurvaNi . ##1.134.05d## tvAM tsArI dasamAno bhagam ITTe takvavIye . ##1.134.05f## tvaM vishvasmAd bhuvanAt pAsi dharmaNAsuryAt pAsi dharmaNA .. ##1.134.06a## tvaM no vAyav eShAm apUrvyaH somAnAm prathamaH pItim arhasi sutAnAm pItim arhasi . ##1.134.06d## uto vihutmatInAM vishAM vavarjuShINAm . ##1.134.06f## vishvA it te dhenavo duhra AshiraM ghR^itaM duhrata Ashiram .. ##1.135.01a## stIrNam barhir upa no yAhi vItaye sahasreNa niyutA niyutvate shatinIbhir niyutvate . ##1.135.01d## tubhyaM hi pUrvapItaye devA devAya yemire . ##1.135.01f## pra te sutAso madhumanto asthiran madAya kratve asthiran .. ##1.135.02a## tubhyAyaM somaH paripUto adribhiH spArhA vasAnaH pari kosham arShati shukrA vasAno arShati . ##1.135.02d## tavAyam bhAga AyuShu somo deveShu hUyate . ##1.135.02f## vaha vAyo niyuto yAhy asmayur juShANo yAhy asmayuH .. ##1.135.03a## A no niyudbhiH shatinIbhir adhvaraM sahasriNIbhir upa yAhi vItaye vAyo havyAni vItaye . ##1.135.03d## tavAyam bhAga R^itviyaH sarashmiH sUrye sachA . ##1.135.03f## adhvaryubhir bharamANA ayaMsata vAyo shukrA ayaMsata .. ##1.135.04a## A vAM ratho niyutvAn vakShad avase .abhi prayAMsi sudhitAni vItaye vAyo havyAni vItaye . ##1.135.04d## pibatam madhvo andhasaH pUrvapeyaM hi vAM hitam . ##1.135.04f## vAyav A chandreNa rAdhasA gatam indrash cha rAdhasA gatam .. ##1.135.05a## A vAM dhiyo vavR^ityur adhvarA.N upemam indum marmR^ijanta vAjinam Ashum atyaM na vAjinam . ##1.135.05d## teShAm pibatam asmayU A no gantam ihotyA . ##1.135.05f## indravAyU sutAnAm adribhir yuvam madAya vAjadA yuvam .. ##1.135.06a## ime vAM somA apsv A sutA ihAdhvaryubhir bharamANA ayaMsata vAyo shukrA ayaMsata . ##1.135.06d## ete vAm abhy asR^ikShata tiraH pavitram AshavaH . ##1.135.06f## yuvAyavo .ati romANy avyayA somAso aty avyayA .. ##1.135.07a## ati vAyo sasato yAhi shashvato yatra grAvA vadati tatra gachChataM gR^iham indrash cha gachChatam . ##1.135.07d## vi sUnR^itA dadR^ishe rIyate ghR^itam A pUrNayA niyutA yAtho adhvaram indrash cha yAtho adhvaram .. ##1.135.08a## atrAha tad vahethe madhva AhutiM yam ashvattham upatiShThanta jAyavo .asme te santu jAyavaH . ##1.135.08d## sAkaM gAvaH suvate pachyate yavo na te vAya upa dasyanti dhenavo nApa dasyanti dhenavaH .. ##1.135.09a## ime ye te su vAyo bAhvojaso .antar nadI te patayanty ukShaNo mahi vrAdhanta ukShaNaH . ##1.135.09d## dhanva~n chid ye anAshavo jIrAsh chid agiraukasaH . ##1.135.09f## sUryasyeva rashmayo durniyantavo hastayor durniyantavaH .. ##1.136.01a## pra su jyeShThaM nichirAbhyAm bR^ihan namo havyam matim bharatA mR^iLayadbhyAM svAdiShTham mR^iLayadbhyAm . ##1.136.01d## tA samrAjA ghR^itAsutI yaj~ne-yaj~na upastutA . ##1.136.01f## athainoH kShatraM na kutash chanAdhR^iShe devatvaM nU chid AdhR^iShe .. ##1.136.02a## adarshi gAtur urave varIyasI panthA R^itasya sam ayaMsta rashmibhish chakShur bhagasya rashmibhiH . ##1.136.02d## dyukSham mitrasya sAdanam aryamNo varuNasya cha . ##1.136.02f## athA dadhAte bR^ihad ukthyaM vaya upastutyam bR^ihad vayaH .. ##1.136.03a## jyotiShmatIm aditiM dhArayatkShitiM svarvatIm A sachete dive-dive jAgR^ivAMsA dive-dive . ##1.136.03d## jyotiShmat kShatram AshAte AdityA dAnunas patI . ##1.136.03f## mitras tayor varuNo yAtayajjano .aryamA yAtayajjanaH .. ##1.136.04a## ayam mitrAya varuNAya shaMtamaH somo bhUtv avapAneShv Abhago devo deveShv AbhagaH . ##1.136.04d## taM devAso juSherata vishve adya sajoShasaH . ##1.136.04f## tathA rAjAnA karatho yad Imaha R^itAvAnA yad Imahe .. ##1.136.05a## yo mitrAya varuNAyAvidhaj jano .anarvANaM tam pari pAto aMhaso dAshvAMsam martam aMhasaH . ##1.136.05d## tam aryamAbhi rakShaty R^ijUyantam anu vratam . ##1.136.05f## ukthair ya enoH paribhUShati vrataM stomair AbhUShati vratam .. ##1.136.06a## namo dive bR^ihate rodasIbhyAm mitrAya vochaM varuNAya mILhuShe sumR^iLIkAya mILhuShe . ##1.136.06d## indram agnim upa stuhi dyukSham aryamaNam bhagam . ##1.136.06f## jyog jIvantaH prajayA sachemahi somasyotI sachemahi .. ##1.136.07a## UtI devAnAM vayam indravanto maMsImahi svayashaso marudbhiH . ##1.136.07c## agnir mitro varuNaH sharma yaMsan tad ashyAma maghavAno vayaM cha .. ##1.137.01a## suShumA yAtam adribhir goshrItA matsarA ime somAso matsarA ime . ##1.137.01d## A rAjAnA divispR^ishAsmatrA gantam upa naH . ##1.137.01f## ime vAm mitrAvaruNA gavAshiraH somAH shukrA gavAshiraH .. ##1.137.02a## ima A yAtam indavaH somAso dadhyAshiraH sutAso dadhyAshiraH . ##1.137.02d## uta vAm uShaso budhi sAkaM sUryasya rashmibhiH . ##1.137.02f## suto mitrAya varuNAya pItaye chArur R^itAya pItaye .. ##1.137.03a## tAM vAM dhenuM na vAsarIm aMshuM duhanty adribhiH somaM duhanty adribhiH . ##1.137.03d## asmatrA gantam upa no .arvA~nchA somapItaye . ##1.137.03f## ayaM vAm mitrAvaruNA nR^ibhiH sutaH soma A pItaye sutaH .. ##1.138.01a## pra-pra pUShNas tuvijAtasya shasyate mahitvam asya tavaso na tandate stotram asya na tandate . ##1.138.01d## archAmi sumnayann aham antyUtim mayobhuvam . ##1.138.01f## vishvasya yo mana Ayuyuve makho deva Ayuyuve makhaH .. ##1.138.02a## pra hi tvA pUShann ajiraM na yAmani stomebhiH kR^iNva R^iNavo yathA mR^idha uShTro na pIparo mR^idhaH . ##1.138.02d## huve yat tvA mayobhuvaM devaM sakhyAya martyaH . ##1.138.02f## asmAkam A~NgUShAn dyumninas kR^idhi vAjeShu dyumninas kR^idhi .. ##1.138.03a## yasya te pUShan sakhye vipanyavaH kratvA chit santo .avasA bubhujrira iti kratvA bubhujrire . ##1.138.03d## tAm anu tvA navIyasIM niyutaM rAya Imahe . ##1.138.03f## aheLamAna urushaMsa sarI bhava vAje-vAje sarI bhava .. ##1.138.04a## asyA U Shu Na upa sAtaye bhuvo .aheLamAno rarivA.N ajAshva shravasyatAm ajAshva . ##1.138.04d## o Shu tvA vavR^itImahi stomebhir dasma sAdhubhiH . ##1.138.04f## nahi tvA pUShann atimanya AghR^iNe na te sakhyam apahnuve .. ##1.139.01a## astu shrauShaT puro agniM dhiyA dadha A nu tach Chardho divyaM vR^iNImaha indravAyU vR^iNImahe . ##1.139.01d## yad dha krANA vivasvati nAbhA saMdAyi navyasI . ##1.139.01f## adha pra sU na upa yantu dhItayo devA.N achChA na dhItayaH .. ##1.139.02a## yad dha tyan mitrAvaruNAv R^itAd adhy AdadAthe anR^itaM svena manyunA dakShasya svena manyunA . ##1.139.02d## yuvor itthAdhi sadmasv apashyAma hiraNyayam . ##1.139.02f## dhIbhish chana manasA svebhir akShabhiH somasya svebhir akShabhiH .. ##1.139.03a## yuvAM stomebhir devayanto ashvinAshrAvayanta iva shlokam Ayavo yuvAM havyAbhy AyavaH . ##1.139.03d## yuvor vishvA adhi shriyaH pR^ikShash cha vishvavedasA . ##1.139.03f## pruShAyante vAm pavayo hiraNyaye rathe dasrA hiraNyaye .. ##1.139.04a## acheti dasrA vy u nAkam R^iNvatho yu~njate vAM rathayujo diviShTiShv adhvasmAno diviShTiShu . ##1.139.04d## adhi vAM sthAma vandhure rathe dasrA hiraNyaye . ##1.139.04f## patheva yantAv anushAsatA rajo .a~njasA shAsatA rajaH .. ##1.139.05a## shachIbhir naH shachIvasU divA naktaM dashasyatam . ##1.139.05c## mA vAM rAtir upa dasat kadA chanAsmad rAtiH kadA chana .. ##1.139.06a## vR^iShann indra vR^iShapANAsa indava ime sutA adriShutAsa udbhidas tubhyaM sutAsa udbhidaH . ##1.139.06d## te tvA mandantu dAvane mahe chitrAya rAdhase . ##1.139.06f## gIrbhir girvAhaH stavamAna A gahi sumR^iLIko na A gahi .. ##1.139.07a## o ShU No agne shR^iNuhi tvam ILito devebhyo bravasi yaj~niyebhyo rAjabhyo yaj~niyebhyaH . ##1.139.07d## yad dha tyAm a~Ngirobhyo dhenuM devA adattana . ##1.139.07f## vi tAM duhre aryamA kartarI sachA.N eSha tAM veda me sachA .. ##1.139.08a## mo Shu vo asmad abhi tAni pauMsyA sanA bhUvan dyumnAni mota jAriShur asmat purota jAriShuH . ##1.139.08d## yad vash chitraM yuge-yuge navyaM ghoShAd amartyam . ##1.139.08f## asmAsu tan maruto yach cha duShTaraM didhR^itA yach cha duShTaram .. ##1.139.09a## dadhya~N ha me januSham pUrvo a~NgirAH priyamedhaH kaNvo atrir manur vidus te me pUrve manur viduH . ##1.139.09d## teShAM deveShv Ayatir asmAkaM teShu nAbhayaH . ##1.139.09f## teShAm padena mahy A name girendrAgnI A name girA .. ##1.139.10a## hotA yakShad vanino vanta vAryam bR^ihaspatir yajati vena ukShabhiH puruvArebhir ukShabhiH . ##1.139.10d## jagR^ibhmA dUra/AdishaM shlokam adrer adha tmanA . ##1.139.10f## adhArayad ararindAni sukratuH purU sadmAni sukratuH .. ##1.139.11a## ye devAso divy ekAdasha stha pR^ithivyAm adhy ekAdasha stha . ##1.139.11c## apsukShito mahinaikAdasha stha te devAso yaj~nam imaM juShadhvam .. ##1.140.01a## vediShade priyadhAmAya sudyute dhAsim iva pra bharA yonim agnaye . ##1.140.01c## vastreNeva vAsayA manmanA shuchiM jyotIrathaM shukravarNaM tamohanam .. ##1.140.02a## abhi dvijanmA trivR^id annam R^ijyate saMvatsare vAvR^idhe jagdham I punaH . ##1.140.02c## anyasyAsA jihvayA jenyo vR^iShA ny anyena vanino mR^iShTa vAraNaH .. ##1.140.03a## kR^iShNaprutau vevije asya sakShitA ubhA tarete abhi mAtarA shishum . ##1.140.03c## prAchAjihvaM dhvasayantaM tR^iShuchyutam A sAchyaM kupayaM vardhanam pituH .. ##1.140.04a## mumukShvo manave mAnavasyate raghudruvaH kR^iShNasItAsa U juvaH . ##1.140.04c## asamanA ajirAso raghuShyado vAtajUtA upa yujyanta AshavaH .. ##1.140.05a## Ad asya te dhvasayanto vR^itherate kR^iShNam abhvam mahi varpaH karikrataH . ##1.140.05c## yat sIm mahIm avanim prAbhi marmR^ishad abhishvasan stanayann eti nAnadat .. ##1.140.06a## bhUShan na yo .adhi babhrUShu namnate vR^iSheva patnIr abhy eti roruvat . ##1.140.06c## ojAyamAnas tanvash cha shumbhate bhImo na shR^i~NgA davidhAva durgR^ibhiH .. ##1.140.07a## sa saMstiro viShTiraH saM gR^ibhAyati jAnann eva jAnatIr nitya A shaye . ##1.140.07c## punar vardhante api yanti devyam anyad varpaH pitroH kR^iNvate sachA .. ##1.140.08a## tam agruvaH keshinIH saM hi rebhira UrdhvAs tasthur mamruShIH prAyave punaH . ##1.140.08c## tAsAM jarAm pramu~nchann eti nAnadad asum paraM janaya~n jIvam astR^itam .. ##1.140.09a## adhIvAsam pari mAtU rihann aha tuvigrebhiH satvabhir yAti vi jrayaH . ##1.140.09c## vayo dadhat padvate rerihat sadAnu shyenI sachate vartanIr aha .. ##1.140.10a## asmAkam agne maghavatsu dIdihy adha shvasIvAn vR^iShabho damUnAH . ##1.140.10c## avAsyA shishumatIr adIder varmeva yutsu parijarbhurANaH .. ##1.140.11a## idam agne sudhitaM durdhitAd adhi priyAd u chin manmanaH preyo astu te . ##1.140.11c## yat te shukraM tanvo rochate shuchi tenAsmabhyaM vanase ratnam A tvam .. ##1.140.12a## rathAya nAvam uta no gR^ihAya nityAritrAm padvatIM rAsy agne . ##1.140.12c## asmAkaM vIrA.N uta no maghono janA.Nsh cha yA pArayAch Charma yA cha .. ##1.140.13a## abhI no agna uktham ij juguryA dyAvAkShAmA sindhavash cha svagUrtAH . ##1.140.13c## gavyaM yavyaM yanto dIrghAheShaM varam aruNyo varanta .. ##1.141.01a## baL itthA tad vapuShe dhAyi darshataM devasya bhargaH sahaso yato jani . ##1.141.01c## yad Im upa hvarate sAdhate matir R^itasya dhenA anayanta sasrutaH .. ##1.141.02a## pR^ikSho vapuH pitumAn nitya A shaye dvitIyam A saptashivAsu mAtR^iShu . ##1.141.02c## tR^itIyam asya vR^iShabhasya dohase dashapramatiM janayanta yoShaNaH .. ##1.141.03a## nir yad Im budhnAn mahiShasya varpasa IshAnAsaH shavasA kranta sUrayaH . ##1.141.03c## yad Im anu pradivo madhva Adhave guhA santam mAtarishvA mathAyati .. ##1.141.04a## pra yat pituH paramAn nIyate pary A pR^ikShudho vIrudho daMsu rohati . ##1.141.04c## ubhA yad asya januShaM yad invata Ad id yaviShTho abhavad ghR^iNA shuchiH .. ##1.141.05a## Ad in mAtR^Ir Avishad yAsv A shuchir ahiMsyamAna urviyA vi vAvR^idhe . ##1.141.05c## anu yat pUrvA aruhat sanAjuvo ni navyasIShv avarAsu dhAvate .. ##1.141.06a## Ad id dhotAraM vR^iNate diviShTiShu bhagam iva papR^ichAnAsa R^i~njate . ##1.141.06c## devAn yat kratvA majmanA puruShTuto martaM shaMsaM vishvadhA veti dhAyase .. ##1.141.07a## vi yad asthAd yajato vAtachodito hvAro na vakvA jaraNA anAkR^itaH . ##1.141.07c## tasya patman dakShuShaH kR^iShNajaMhasaH shuchijanmano raja A vyadhvanaH .. ##1.141.08a## ratho na yAtaH shikvabhiH kR^ito dyAm a~Ngebhir aruShebhir Iyate . ##1.141.08c## Ad asya te kR^iShNAso dakShi sUrayaH shUrasyeva tveShathAd IShate vayaH .. ##1.141.09a## tvayA hy agne varuNo dhR^itavrato mitraH shAshadre aryamA sudAnavaH . ##1.141.09c## yat sIm anu kratunA vishvathA vibhur arAn na nemiH paribhUr ajAyathAH .. ##1.141.10a## tvam agne shashamAnAya sunvate ratnaM yaviShTha devatAtim invasi . ##1.141.10c## taM tvA nu navyaM sahaso yuvan vayam bhagaM na kAre mahiratna dhImahi .. ##1.141.11a## asme rayiM na svarthaM damUnasam bhagaM dakShaM na papR^ichAsi dharNasim . ##1.141.11c## rashmI.Nr iva yo yamati janmanI ubhe devAnAM shaMsam R^ita A cha sukratuH .. ##1.141.12a## uta naH sudyotmA jIrAshvo hotA mandraH shR^iNavach chandrarathaH . ##1.141.12c## sa no neShan neShatamair amUro .agnir vAmaM suvitaM vasyo achCha .. ##1.141.13a## astAvy agniH shimIvadbhir arkaiH sAmrAjyAya prataraM dadhAnaH . ##1.141.13c## amI cha ye maghavAno vayaM cha mihaM na sUro ati niSh TatanyuH .. ##1.142.01a## samiddho agna A vaha devA.N adya yatasruche . ##1.142.01c## tantuM tanuShva pUrvyaM sutasomAya dAshuShe .. ##1.142.02a## ghR^itavantam upa mAsi madhumantaM tanUnapAt . ##1.142.02c## yaj~naM viprasya mAvataH shashamAnasya dAshuShaH .. ##1.142.03a## shuchiH pAvako adbhuto madhvA yaj~nam mimikShati . ##1.142.03c## narAshaMsas trir A divo devo deveShu yaj~niyaH .. ##1.142.04a## ILito agna A vahendraM chitram iha priyam . ##1.142.04c## iyaM hi tvA matir mamAchChA sujihva vachyate .. ##1.142.05a## stR^iNAnAso yatasrucho barhir yaj~ne svadhvare . ##1.142.05c## vR^i~nje devavyachastamam indrAya sharma saprathaH .. ##1.142.06a## vi shrayantAm R^itAvR^idhaH prayai devebhyo mahIH . ##1.142.06c## pAvakAsaH puruspR^iho dvAro devIr asashchataH .. ##1.142.07a## A bhandamAne upAke naktoShAsA supeshasA . ##1.142.07c## yahvI R^itasya mAtarA sIdatAm barhir A sumat .. ##1.142.08a## mandrajihvA jugurvaNI hotArA daivyA kavI . ##1.142.08c## yaj~naM no yakShatAm imaM sidhram adya divispR^isham .. ##1.142.09a## shuchir deveShv arpitA hotrA marutsu bhAratI . ##1.142.09c## iLA sarasvatI mahI barhiH sIdantu yaj~niyAH .. ##1.142.10a## tan nas turIpam adbhutam puru vAram puru tmanA . ##1.142.10c## tvaShTA poShAya vi Shyatu rAye nAbhA no asmayuH .. ##1.142.11a## avasR^ijann upa tmanA devAn yakShi vanaspate . ##1.142.11c## agnir havyA suShUdati devo deveShu medhiraH .. ##1.142.12a## pUShaNvate marutvate vishvadevAya vAyave . ##1.142.12c## svAhA gAyatravepase havyam indrAya kartana .. ##1.142.13a## svAhAkR^itAny A gahy upa havyAni vItaye . ##1.142.13c## indrA gahi shrudhI havaM tvAM havante adhvare .. ##1.143.01a## pra tavyasIM navyasIM dhItim agnaye vAcho matiM sahasaH sUnave bhare . ##1.143.01c## apAM napAd yo vasubhiH saha priyo hotA pR^ithivyAM ny asIdad R^itviyaH .. ##1.143.02a## sa jAyamAnaH parame vyomany Avir agnir abhavan mAtarishvane . ##1.143.02c## asya kratvA samidhAnasya majmanA pra dyAvA shochiH pR^ithivI arochayat .. ##1.143.03a## asya tveShA ajarA asya bhAnavaH susaMdR^ishaH supratIkasya sudyutaH . ##1.143.03c## bhAtvakShaso aty aktur na sindhavo .agne rejante asasanto ajarAH .. ##1.143.04a## yam erire bhR^igavo vishvavedasaM nAbhA pR^ithivyA bhuvanasya majmanA . ##1.143.04c## agniM taM gIrbhir hinuhi sva A dame ya eko vasvo varuNo na rAjati .. ##1.143.05a## na yo varAya marutAm iva svanaH seneva sR^iShTA divyA yathAshaniH . ##1.143.05c## agnir jambhais tigitair atti bharvati yodho na shatrUn sa vanA ny R^i~njate .. ##1.143.06a## kuvin no agnir uchathasya vIr asad vasuSh kuvid vasubhiH kAmam Avarat . ##1.143.06c## chodaH kuvit tutujyAt sAtaye dhiyaH shuchipratIkaM tam ayA dhiyA gR^iNe .. ##1.143.07a## ghR^itapratIkaM va R^itasya dhUrShadam agnim mitraM na samidhAna R^i~njate . ##1.143.07c## indhAno akro vidatheShu dIdyach ChukravarNAm ud u no yaMsate dhiyam .. ##1.143.08a## aprayuchChann aprayuchChadbhir agne shivebhir naH pAyubhiH pAhi shagmaiH . ##1.143.08c## adabdhebhir adR^ipitebhir iShTe .animiShadbhiH pari pAhi no jAH .. ##1.144.01a## eti pra hotA vratam asya mAyayordhvAM dadhAnaH shuchipeshasaM dhiyam . ##1.144.01c## abhi sruchaH kramate dakShiNAvR^ito yA asya dhAma prathamaM ha niMsate .. ##1.144.02a## abhIm R^itasya dohanA anUShata yonau devasya sadane parIvR^itAH . ##1.144.02c## apAm upasthe vibhR^ito yad Avasad adha svadhA adhayad yAbhir Iyate .. ##1.144.03a## yuyUShataH savayasA tad id vapuH samAnam arthaM vitaritratA mithaH . ##1.144.03c## Ad Im bhago na havyaH sam asmad A voLhur na rashmIn sam ayaMsta sArathiH .. ##1.144.04a## yam IM dvA savayasA saparyataH samAne yonA mithunA samokasA . ##1.144.04c## divA na naktam palito yuvAjani purU charann ajaro mAnuShA yugA .. ##1.144.05a## tam IM hinvanti dhItayo dasha vrisho devam martAsa Utaye havAmahe . ##1.144.05c## dhanor adhi pravata A sa R^iNvaty abhivrajadbhir vayunA navAdhita .. ##1.144.06a## tvaM hy agne divyasya rAjasi tvam pArthivasya pashupA iva tmanA . ##1.144.06c## enI ta ete bR^ihatI abhishriyA hiraNyayI vakvarI barhir AshAte .. ##1.144.07a## agne juShasva prati harya tad vacho mandra svadhAva R^itajAta sukrato . ##1.144.07c## yo vishvataH pratya~N~N asi darshato raNvaH saMdR^iShTau pitumA.N iva kShayaH .. ##1.145.01a## tam pR^ichChatA sa jagAmA sa veda sa chikitvA.N Iyate sA nv Iyate . ##1.145.01c## tasmin santi prashiShas tasminn iShTayaH sa vAjasya shavasaH shuShmiNas patiH .. ##1.145.02a## tam it pR^ichChanti na simo vi pR^ichChati sveneva dhIro manasA yad agrabhIt . ##1.145.02c## na mR^iShyate prathamaM nAparaM vacho .asya kratvA sachate apradR^ipitaH .. ##1.145.03a## tam id gachChanti juhvas tam arvatIr vishvAny ekaH shR^iNavad vachAMsi me . ##1.145.03c## purupraiShas taturir yaj~nasAdhano .achChidrotiH shishur Adatta saM rabhaH .. ##1.145.04a## upasthAyaM charati yat samArata sadyo jAtas tatsAra yujyebhiH . ##1.145.04c## abhi shvAntam mR^ishate nAndye mude yad IM gachChanty ushatIr apiShThitam .. ##1.145.05a## sa Im mR^igo apyo vanargur upa tvachy upamasyAM ni dhAyi . ##1.145.05c## vy abravId vayunA martyebhyo .agnir vidvA.N R^itachid dhi satyaH .. ##1.146.01a## trimUrdhAnaM saptarashmiM gR^iNIShe .anUnam agnim pitror upasthe . ##1.146.01c## niShattam asya charato dhruvasya vishvA divo rochanApaprivAMsam .. ##1.146.02a## ukShA mahA.N abhi vavakSha ene ajaras tasthAv ita/Utir R^iShvaH . ##1.146.02c## urvyAH pado ni dadhAti sAnau rihanty Udho aruShAso asya .. ##1.146.03a## samAnaM vatsam abhi saMcharantI viShvag dhenU vi charataH sumeke . ##1.146.03c## anapavR^ijyA.N adhvano mimAne vishvAn ketA.N adhi maho dadhAne .. ##1.146.04a## dhIrAsaH padaM kavayo nayanti nAnA hR^idA rakShamANA ajuryam . ##1.146.04c## siShAsantaH pary apashyanta sindhum Avir ebhyo abhavat sUryo nR^In .. ##1.146.05a## didR^ikSheNyaH pari kAShThAsu jenya ILenyo maho arbhAya jIvase . ##1.146.05c## purutrA yad abhavat sUr ahaibhyo garbhebhyo maghavA vishvadarshataH .. ##1.147.01a## kathA te agne shuchayanta Ayor dadAshur vAjebhir AshuShANAH . ##1.147.01c## ubhe yat toke tanaye dadhAnA R^itasya sAman raNayanta devAH .. ##1.147.02a## bodhA me asya vachaso yaviShTha maMhiShThasya prabhR^itasya svadhAvaH . ##1.147.02c## pIyati tvo anu tvo gR^iNAti vandArus te tanvaM vande agne .. ##1.147.03a## ye pAyavo mAmateyaM te agne pashyanto andhaM duritAd arakShan . ##1.147.03c## rarakSha tAn sukR^ito vishvavedA dipsanta id ripavo nAha debhuH .. ##1.147.04a## yo no agne ararivA.N aghAyur arAtIvA marchayati dvayena . ##1.147.04c## mantro guruH punar astu so asmA anu mR^ikShIShTa tanvaM duruktaiH .. ##1.147.05a## uta vA yaH sahasya pravidvAn marto martam marchayati dvayena . ##1.147.05c## ataH pAhi stavamAna stuvantam agne mAkir no duritAya dhAyIH .. ##1.148.01a## mathId yad IM viShTo mAtarishvA hotAraM vishvApsuM vishvadevyam . ##1.148.01c## ni yaM dadhur manuShyAsu vikShu svar Na chitraM vapuShe vibhAvam .. ##1.148.02a## dadAnam in na dadabhanta manmAgnir varUtham mama tasya chAkan . ##1.148.02c## juShanta vishvAny asya karmopastutim bharamANasya kAroH .. ##1.148.03a## nitye chin nu yaM sadane jagR^ibhre prashastibhir dadhire yaj~niyAsaH . ##1.148.03c## pra sU nayanta gR^ibhayanta iShTAv ashvAso na rathyo rArahANAH .. ##1.148.04a## purUNi dasmo ni riNAti jambhair Ad rochate vana A vibhAvA . ##1.148.04c## Ad asya vAto anu vAti shochir astur na sharyAm asanAm anu dyUn .. ##1.148.05a## na yaM ripavo na riShaNyavo garbhe santaM reShaNA reShayanti . ##1.148.05c## andhA apashyA na dabhann abhikhyA nityAsa Im pretAro arakShan .. ##1.149.01a## mahaH sa rAya eShate patir dann ina inasya vasunaH pada A . ##1.149.01c## upa dhrajantam adrayo vidhann it .. ##1.149.02a## sa yo vR^iShA narAM na rodasyoH shravobhir asti jIvapItasargaH . ##1.149.02c## pra yaH sasrANaH shishrIta yonau .. ##1.149.03a## A yaH puraM nArmiNIm adIded atyaH kavir nabhanyo nArvA . ##1.149.03c## sUro na rurukvA~n ChatAtmA .. ##1.149.04a## abhi dvijanmA trI rochanAni vishvA rajAMsi shushuchAno asthAt . ##1.149.04c## hotA yajiShTho apAM sadhasthe .. ##1.149.05a## ayaM sa hotA yo dvijanmA vishvA dadhe vAryANi shravasyA . ##1.149.05c## marto yo asmai sutuko dadAsha .. ##1.150.01a## puru tvA dAshvAn voche .arir agne tava svid A . ##1.150.01c## todasyeva sharaNa A mahasya .. ##1.150.02a## vy aninasya dhaninaH prahoShe chid araruShaH . ##1.150.02c## kadA chana prajigato adevayoH .. ##1.150.03a## sa chandro vipra martyo maho vrAdhantamo divi . ##1.150.03c## pra-pret te agne vanuShaH syAma .. ##1.151.01a## mitraM na yaM shimyA goShu gavyavaH svAdhyo vidathe apsu jIjanan . ##1.151.01c## arejetAM rodasI pAjasA girA prati priyaM yajataM januShAm avaH .. ##1.151.02a## yad dha tyad vAm purumILhasya sominaH pra mitrAso na dadhire svAbhuvaH . ##1.151.02c## adha kratuM vidataM gAtum archata uta shrutaM vR^iShaNA pastyAvataH .. ##1.151.03a## A vAm bhUShan kShitayo janma rodasyoH pravAchyaM vR^iShaNA dakShase mahe . ##1.151.03c## yad Im R^itAya bharatho yad arvate pra hotrayA shimyA vItho adhvaram .. ##1.151.04a## pra sA kShitir asura yA mahi priya R^itAvAnAv R^itam A ghoShatho bR^ihat . ##1.151.04c## yuvaM divo bR^ihato dakSham AbhuvaM gAM na dhury upa yu~njAthe apaH .. ##1.151.05a## mahI atra mahinA vAram R^iNvatho .areNavas tuja A sadman dhenavaH . ##1.151.05c## svaranti tA uparatAti sUryam A nimrucha uShasas takvavIr iva .. ##1.151.06a## A vAm R^itAya keshinIr anUShata mitra yatra varuNa gAtum archathaH . ##1.151.06c## ava tmanA sR^ijatam pinvataM dhiyo yuvaM viprasya manmanAm irajyathaH .. ##1.151.07a## yo vAM yaj~naiH shashamAno ha dAshati kavir hotA yajati manmasAdhanaH . ##1.151.07c## upAha taM gachChatho vItho adhvaram achChA giraH sumatiM gantam asmayU .. ##1.151.08a## yuvAM yaj~naiH prathamA gobhir a~njata R^itAvAnA manaso na prayuktiShu . ##1.151.08c## bharanti vAm manmanA saMyatA giro .adR^ipyatA manasA revad AshAthe .. ##1.151.09a## revad vayo dadhAthe revad AshAthe narA mAyAbhir ita/Uti mAhinam . ##1.151.09c## na vAM dyAvo .ahabhir nota sindhavo na devatvam paNayo nAnashur magham .. ##1.152.01a## yuvaM vastrANi pIvasA vasAthe yuvor achChidrA mantavo ha sargAH . ##1.152.01c## avAtiratam anR^itAni vishva R^itena mitrAvaruNA sachethe .. ##1.152.02a## etach chana tvo vi chiketad eShAM satyo mantraH kavishasta R^ighAvAn . ##1.152.02c## trirashriM hanti chaturashrir ugro devanido ha prathamA ajUryan .. ##1.152.03a## apAd eti prathamA padvatInAM kas tad vAm mitrAvaruNA chiketa . ##1.152.03c## garbho bhAram bharaty A chid asya R^itam piparty anR^itaM ni tArIt .. ##1.152.04a## prayantam it pari jAraM kanInAm pashyAmasi nopanipadyamAnam . ##1.152.04c## anavapR^igNA vitatA vasAnam priyam mitrasya varuNasya dhAma .. ##1.152.05a## anashvo jAto anabhIshur arvA kanikradat patayad UrdhvasAnuH . ##1.152.05c## achittam brahma jujuShur yuvAnaH pra mitre dhAma varuNe gR^iNantaH .. ##1.152.06a## A dhenavo mAmateyam avantIr brahmapriyam pIpayan sasminn Udhan . ##1.152.06c## pitvo bhikSheta vayunAni vidvAn AsAvivAsann aditim uruShyet .. ##1.152.07a## A vAm mitrAvaruNA havyajuShTiM namasA devAv avasA vavR^ityAm . ##1.152.07c## asmAkam brahma pR^itanAsu sahyA asmAkaM vR^iShTir divyA supArA .. ##1.153.01a## yajAmahe vAm mahaH sajoShA havyebhir mitrAvaruNA namobhiH . ##1.153.01c## ghR^itair ghR^itasnU adha yad vAm asme adhvaryavo na dhItibhir bharanti .. ##1.153.02a## prastutir vAM dhAma na prayuktir ayAmi mitrAvaruNA suvR^iktiH . ##1.153.02c## anakti yad vAM vidatheShu hotA sumnaM vAM sUrir vR^iShaNAv iyakShan .. ##1.153.03a## pIpAya dhenur aditir R^itAya janAya mitrAvaruNA havirde . ##1.153.03c## hinoti yad vAM vidathe saparyan sa rAtahavyo mAnuSho na hotA .. ##1.153.04a## uta vAM vikShu madyAsv andho gAva Apash cha pIpayanta devIH . ##1.153.04c## uto no asya pUrvyaH patir dan vItam pAtam payasa usriyAyAH .. ##1.154.01a## viShNor nu kaM vIryANi pra vochaM yaH pArthivAni vimame rajAMsi . ##1.154.01c## yo askabhAyad uttaraM sadhasthaM vichakramANas tredhorugAyaH .. ##1.154.02a## pra tad viShNuH stavate vIryeNa mR^igo na bhImaH kucharo giriShThAH . ##1.154.02c## yasyoruShu triShu vikramaNeShv adhikShiyanti bhuvanAni vishvA .. ##1.154.03a## pra viShNave shUSham etu manma girikShita urugAyAya vR^iShNe . ##1.154.03c## ya idaM dIrgham prayataM sadhastham eko vimame tribhir it padebhiH .. ##1.154.04a## yasya trI pUrNA madhunA padAny akShIyamANA svadhayA madanti . ##1.154.04c## ya u tridhAtu pR^ithivIm uta dyAm eko dAdhAra bhuvanAni vishvA .. ##1.154.05a## tad asya priyam abhi pAtho ashyAM naro yatra devayavo madanti . ##1.154.05c## urukramasya sa hi bandhur itthA viShNoH pade parame madhva utsaH .. ##1.154.06a## tA vAM vAstUny ushmasi gamadhyai yatra gAvo bhUrishR^i~NgA ayAsaH . ##1.154.06c## atrAha tad urugAyasya vR^iShNaH paramam padam ava bhAti bhUri .. ##1.155.01a## pra vaH pAntam andhaso dhiyAyate mahe shUrAya viShNave chArchata . ##1.155.01c## yA sAnuni parvatAnAm adAbhyA mahas tasthatur arvateva sAdhunA .. ##1.155.02a## tveSham itthA samaraNaM shimIvator indrAviShNU sutapA vAm uruShyati . ##1.155.02c## yA martyAya pratidhIyamAnam it kR^ishAnor astur asanAm uruShyathaH .. ##1.155.03a## tA IM vardhanti mahy asya pauMsyaM ni mAtarA nayati retase bhuje . ##1.155.03c## dadhAti putro .avaram param pitur nAma tR^itIyam adhi rochane divaH .. ##1.155.04a## tat-tad id asya pauMsyaM gR^iNImasInasya trAtur avR^ikasya mILhuShaH . ##1.155.04c## yaH pArthivAni tribhir id vigAmabhir uru kramiShTorugAyAya jIvase .. ##1.155.05a## dve id asya kramaNe svardR^isho .abhikhyAya martyo bhuraNyati . ##1.155.05c## tR^itIyam asya nakir A dadharShati vayash chana patayantaH patatriNaH .. ##1.155.06a## chaturbhiH sAkaM navatiM cha nAmabhish chakraM na vR^ittaM vyatI.Nr avIvipat . ##1.155.06c## bR^ihachCharIro vimimAna R^ikvabhir yuvAkumAraH praty ety Ahavam .. ##1.156.01a## bhavA mitro na shevyo ghR^itAsutir vibhUtadyumna evayA u saprathAH . ##1.156.01c## adhA te viShNo viduShA chid ardhyaH stomo yaj~nash cha rAdhyo haviShmatA .. ##1.156.02a## yaH pUrvyAya vedhase navIyase sumajjAnaye viShNave dadAshati . ##1.156.02c## yo jAtam asya mahato mahi bravat sed u shravobhir yujyaM chid abhy asat .. ##1.156.03a## tam u stotAraH pUrvyaM yathA vida R^itasya garbhaM januShA pipartana . ##1.156.03c## Asya jAnanto nAma chid vivaktana mahas te viShNo sumatim bhajAmahe .. ##1.156.04a## tam asya rAjA varuNas tam ashvinA kratuM sachanta mArutasya vedhasaH . ##1.156.04c## dAdhAra dakSham uttamam aharvidaM vrajaM cha viShNuH sakhivA.N aporNute .. ##1.156.05a## A yo vivAya sachathAya daivya indrAya viShNuH sukR^ite sukR^ittaraH . ##1.156.05c## vedhA ajinvat triShadhastha Aryam R^itasya bhAge yajamAnam Abhajat .. ##1.157.01a## abodhy agnir jma ud eti sUryo vy uShAsh chandrA mahy Avo archiShA . ##1.157.01c## AyukShAtAm ashvinA yAtave ratham prAsAvId devaH savitA jagat pR^ithak .. ##1.157.02a## yad yu~njAthe vR^iShaNam ashvinA rathaM ghR^itena no madhunA kShatram ukShatam . ##1.157.02c## asmAkam brahma pR^itanAsu jinvataM vayaM dhanA shUrasAtA bhajemahi .. ##1.157.03a## arvA~N trichakro madhuvAhano ratho jIrAshvo ashvinor yAtu suShTutaH . ##1.157.03c## trivandhuro maghavA vishvasaubhagaH shaM na A vakShad dvipade chatuShpade .. ##1.157.04a## A na UrjaM vahatam ashvinA yuvam madhumatyA naH kashayA mimikShatam . ##1.157.04c## prAyus tAriShTaM nI rapAMsi mR^ikShataM sedhataM dveSho bhavataM sachAbhuvA .. ##1.157.05a## yuvaM ha garbhaM jagatIShu dhattho yuvaM vishveShu bhuvaneShv antaH . ##1.157.05c## yuvam agniM cha vR^iShaNAv apash cha vanaspatI.Nr ashvinAv airayethAm .. ##1.157.06a## yuvaM ha stho bhiShajA bheShajebhir atho ha stho rathyA rAthyebhiH . ##1.157.06c## atho ha kShatram adhi dhattha ugrA yo vAM haviShmAn manasA dadAsha .. ##1.158.01a## vasU rudrA purumantU vR^idhantA dashasyataM no vR^iShaNAv abhiShTau . ##1.158.01c## dasrA ha yad rekNa auchathyo vAm pra yat sasrAthe akavAbhir UtI .. ##1.158.02a## ko vAM dAshat sumataye chid asyai vasU yad dhethe namasA pade goH . ##1.158.02c## jigR^itam asme revatIH puraMdhIH kAmapreNeva manasA charantA .. ##1.158.03a## yukto ha yad vAM taugryAya perur vi madhye arNaso dhAyi pajraH . ##1.158.03c## upa vAm avaH sharaNaM gameyaM shUro nAjma patayadbhir evaiH .. ##1.158.04a## upastutir auchathyam uruShyen mA mAm ime patatriNI vi dugdhAm . ##1.158.04c## mA mAm edho dashatayash chito dhAk pra yad vAm baddhas tmani khAdati kShAm .. ##1.158.05a## na mA garan nadyo mAtR^itamA dAsA yad IM susamubdham avAdhuH . ##1.158.05c## shiro yad asya traitano vitakShat svayaM dAsa uro aMsAv api gdha .. ##1.158.06a## dIrghatamA mAmateyo jujurvAn dashame yuge . ##1.158.06c## apAm arthaM yatInAm brahmA bhavati sArathiH .. ##1.159.01a## pra dyAvA yaj~naiH pR^ithivI R^itAvR^idhA mahI stuShe vidatheShu prachetasA . ##1.159.01c## devebhir ye devaputre sudaMsasetthA dhiyA vAryANi prabhUShataH .. ##1.159.02a## uta manye pitur adruho mano mAtur mahi svatavas tad dhavImabhiH . ##1.159.02c## suretasA pitarA bhUma chakratur uru prajAyA amR^itaM varImabhiH .. ##1.159.03a## te sUnavaH svapasaH sudaMsaso mahI jaj~nur mAtarA pUrvachittaye . ##1.159.03c## sthAtush cha satyaM jagatash cha dharmaNi putrasya pAthaH padam advayAvinaH .. ##1.159.04a## te mAyino mamire suprachetaso jAmI sayonI mithunA samokasA . ##1.159.04c## navyaM-navyaM tantum A tanvate divi samudre antaH kavayaH sudItayaH .. ##1.159.05a## tad rAdho adya savitur vareNyaM vayaM devasya prasave manAmahe . ##1.159.05c## asmabhyaM dyAvApR^ithivI suchetunA rayiM dhattaM vasumantaM shatagvinam .. ##1.160.01a## te hi dyAvApR^ithivI vishvashambhuva R^itAvarI rajaso dhArayatkavI . ##1.160.01c## sujanmanI dhiShaNe antar Iyate devo devI dharmaNA sUryaH shuchiH .. ##1.160.02a## uruvyachasA mahinI asashchatA pitA mAtA cha bhuvanAni rakShataH . ##1.160.02c## sudhR^iShTame vapuShye na rodasI pitA yat sIm abhi rUpair avAsayat .. ##1.160.03a## sa vahniH putraH pitroH pavitravAn punAti dhIro bhuvanAni mAyayA . ##1.160.03c## dhenuM cha pR^ishniM vR^iShabhaM suretasaM vishvAhA shukram payo asya dukShata .. ##1.160.04a## ayaM devAnAm apasAm apastamo yo jajAna rodasI vishvashambhuvA . ##1.160.04c## vi yo mame rajasI sukratUyayAjarebhiH skambhanebhiH sam AnR^iche .. ##1.160.05a## te no gR^iNAne mahinI mahi shravaH kShatraM dyAvApR^ithivI dhAsatho bR^ihat . ##1.160.05c## yenAbhi kR^iShTIs tatanAma vishvahA panAyyam ojo asme sam invatam .. ##1.161.01a## kim u shreShThaH kiM yaviShTho na Ajagan kim Iyate dUtyaM kad yad Uchima . ##1.161.01c## na nindima chamasaM yo mahAkulo .agne bhrAtar druNa id bhUtim Udima .. ##1.161.02a## ekaM chamasaM chaturaH kR^iNotana tad vo devA abruvan tad va Agamam . ##1.161.02c## saudhanvanA yady evA kariShyatha sAkaM devair yaj~niyAso bhaviShyatha .. ##1.161.03a## agniM dUtam prati yad abravItanAshvaH kartvo ratha uteha kartvaH . ##1.161.03c## dhenuH kartvA yuvashA kartvA dvA tAni bhrAtar anu vaH kR^itvy emasi .. ##1.161.04a## chakR^ivAMsa R^ibhavas tad apR^ichChata kved abhUd yaH sya dUto na Ajagan . ##1.161.04c## yadAvAkhyach chamasA~n chaturaH kR^itAn Ad it tvaShTA gnAsv antar ny Anaje .. ##1.161.05a## hanAmainA.N iti tvaShTA yad abravIch chamasaM ye devapAnam anindiShuH . ##1.161.05c## anyA nAmAni kR^iNvate sute sachA.N anyair enAn kanyA nAmabhiH sparat .. ##1.161.06a## indro harI yuyuje ashvinA ratham bR^ihaspatir vishvarUpAm upAjata . ##1.161.06c## R^ibhur vibhvA vAjo devA.N agachChata svapaso yaj~niyam bhAgam aitana .. ##1.161.07a## nish charmaNo gAm ariNIta dhItibhir yA jarantA yuvashA tAkR^iNotana . ##1.161.07c## saudhanvanA ashvAd ashvam atakShata yuktvA ratham upa devA.N ayAtana .. ##1.161.08a## idam udakam pibatety abravItanedaM vA ghA pibatA mu~njanejanam . ##1.161.08c## saudhanvanA yadi tan neva haryatha tR^itIye ghA savane mAdayAdhvai .. ##1.161.09a## Apo bhUyiShThA ity eko abravId agnir bhUyiShTha ity anyo abravIt . ##1.161.09c## vadharyantIm bahubhyaH praiko abravId R^itA vadantash chamasA.N apiMshata .. ##1.161.10a## shroNAm eka udakaM gAm avAjati mAMsam ekaH piMshati sUnayAbhR^itam . ##1.161.10c## A nimruchaH shakR^id eko apAbharat kiM svit putrebhyaH pitarA upAvatuH .. ##1.161.11a## udvatsv asmA akR^iNotanA tR^iNaM nivatsv apaH svapasyayA naraH . ##1.161.11c## agohyasya yad asastanA gR^ihe tad adyedam R^ibhavo nAnu gachChatha .. ##1.161.12a## sammIlya yad bhuvanA paryasarpata kva svit tAtyA pitarA va AsatuH . ##1.161.12c## ashapata yaH karasnaM va Adade yaH prAbravIt pro tasmA abravItana .. ##1.161.13a## suShupvAMsa R^ibhavas tad apR^ichChatAgohya ka idaM no abUbudhat . ##1.161.13c## shvAnam basto bodhayitAram abravIt saMvatsara idam adyA vy akhyata .. ##1.161.14a## divA yAnti maruto bhUmyAgnir ayaM vAto antarikSheNa yAti . ##1.161.14c## adbhir yAti varuNaH samudrair yuShmA.N ichChantaH shavaso napAtaH .. ##1.162.01a## mA no mitro varuNo aryamAyur indra R^ibhukShA marutaH pari khyan . ##1.162.01c## yad vAjino devajAtasya sapteH pravakShyAmo vidathe vIryANi .. ##1.162.02a## yan nirNijA rekNasA prAvR^itasya rAtiM gR^ibhItAm mukhato nayanti . ##1.162.02c## suprA~N ajo memyad vishvarUpa indrApUShNoH priyam apy eti pAthaH .. ##1.162.03a## eSha chChAgaH puro ashvena vAjinA pUShNo bhAgo nIyate vishvadevyaH . ##1.162.03c## abhipriyaM yat puroLAsham arvatA tvaShTed enaM saushravasAya jinvati .. ##1.162.04a## yad dhaviShyam R^itusho devayAnaM trir mAnuShAH pary ashvaM nayanti . ##1.162.04c## atrA pUShNaH prathamo bhAga eti yaj~naM devebhyaH prativedayann ajaH .. ##1.162.05a## hotAdhvaryur AvayA agnimindho grAvagrAbha uta shaMstA suvipraH . ##1.162.05c## tena yaj~nena svaraMkR^itena sviShTena vakShaNA A pR^iNadhvam .. ##1.162.06a## yUpavraskA uta ye yUpavAhAsh chaShAlaM ye ashvayUpAya takShati . ##1.162.06c## ye chArvate pachanaM sambharanty uto teShAm abhigUrtir na invatu .. ##1.162.07a## upa prAgAt suman me .adhAyi manma devAnAm AshA upa vItapR^iShThaH . ##1.162.07c## anv enaM viprA R^iShayo madanti devAnAm puShTe chakR^imA subandhum .. ##1.162.08a## yad vAjino dAma saMdAnam arvato yA shIrShaNyA rashanA rajjur asya . ##1.162.08c## yad vA ghAsya prabhR^itam Asye tR^iNaM sarvA tA te api deveShv astu .. ##1.162.09a## yad ashvasya kraviSho makShikAsha yad vA svarau svadhitau riptam asti . ##1.162.09c## yad dhastayoH shamitur yan nakheShu sarvA tA te api deveShv astu .. ##1.162.10a## yad Uvadhyam udarasyApavAti ya Amasya kraviSho gandho asti . ##1.162.10c## sukR^itA tach ChamitAraH kR^iNvantUta medhaM shR^itapAkam pachantu .. ##1.162.11a## yat te gAtrAd agninA pachyamAnAd abhi shUlaM nihatasyAvadhAvati . ##1.162.11c## mA tad bhUmyAm A shriShan mA tR^iNeShu devebhyas tad ushadbhyo rAtam astu .. ##1.162.12a## ye vAjinam paripashyanti pakvaM ya Im AhuH surabhir nir hareti . ##1.162.12c## ye chArvato mAMsabhikShAm upAsata uto teShAm abhigUrtir na invatu .. ##1.162.13a## yan nIkShaNam mA.NspachanyA ukhAyA yA pAtrANi yUShNa AsechanAni . ##1.162.13c## UShmaNyApidhAnA charUNAm a~NkAH sUnAH pari bhUShanty ashvam .. ##1.162.14a## nikramaNaM niShadanaM vivartanaM yach cha paDbIsham arvataH . ##1.162.14c## yach cha papau yach cha ghAsiM jaghAsa sarvA tA te api deveShv astu .. ##1.162.15a## mA tvAgnir dhvanayId dhUmagandhir mokhA bhrAjanty abhi vikta jaghriH . ##1.162.15c## iShTaM vItam abhigUrtaM vaShaTkR^itaM taM devAsaH prati gR^ibhNanty ashvam .. ##1.162.16a## yad ashvAya vAsa upastR^iNanty adhIvAsaM yA hiraNyAny asmai . ##1.162.16c## saMdAnam arvantam paDbIsham priyA deveShv A yAmayanti .. ##1.162.17a## yat te sAde mahasA shUkR^itasya pArShNyA vA kashayA vA tutoda . ##1.162.17c## srucheva tA haviSho adhvareShu sarvA tA te brahmaNA sUdayAmi .. ##1.162.18a## chatustriMshad vAjino devabandhor va~NkrIr ashvasya svadhitiH sam eti . ##1.162.18c## achChidrA gAtrA vayunA kR^iNota paruSh-parur anughuShyA vi shasta .. ##1.162.19a## ekas tvaShTur ashvasyA vishastA dvA yantArA bhavatas tatha R^ituH . ##1.162.19c## yA te gAtrANAm R^ituthA kR^iNomi tA-tA piNDAnAm pra juhomy agnau .. ##1.162.20a## mA tvA tapat priya AtmApiyantam mA svadhitis tanva A tiShThipat te . ##1.162.20c## mA te gR^idhnur avishastAtihAya ChidrA gAtrANy asinA mithU kaH .. ##1.162.21a## na vA u etan mriyase na riShyasi devA.N id eShi pathibhiH sugebhiH . ##1.162.21c## harI te yu~njA pR^iShatI abhUtAm upAsthAd vAjI dhuri rAsabhasya .. ##1.162.22a## sugavyaM no vAjI svashvyam puMsaH putrA.N uta vishvApuShaM rayim . ##1.162.22c## anAgAstvaM no aditiH kR^iNotu kShatraM no ashvo vanatAM haviShmAn .. ##1.163.01a## yad akrandaH prathamaM jAyamAna udyan samudrAd uta vA purIShAt . ##1.163.01c## shyenasya pakShA hariNasya bAhU upastutyam mahi jAtaM te arvan .. ##1.163.02a## yamena dattaM trita enam Ayunag indra eNam prathamo adhy atiShThat . ##1.163.02c## gandharvo asya rashanAm agR^ibhNAt sUrAd ashvaM vasavo nir ataShTa .. ##1.163.03a## asi yamo asy Adityo arvann asi trito guhyena vratena . ##1.163.03c## asi somena samayA vipR^ikta Ahus te trINi divi bandhanAni .. ##1.163.04a## trINi ta Ahur divi bandhanAni trINy apsu trINy antaH samudre . ##1.163.04c## uteva me varuNash Chantsy arvan yatrA ta AhuH paramaM janitram .. ##1.163.05a## imA te vAjinn avamArjanAnImA shaphAnAM sanitur nidhAnA . ##1.163.05c## atrA te bhadrA rashanA apashyam R^itasya yA abhirakShanti gopAH .. ##1.163.06a## AtmAnaM te manasArAd ajAnAm avo divA patayantam pataMgam . ##1.163.06c## shiro apashyam pathibhiH sugebhir areNubhir jehamAnam patatri .. ##1.163.07a## atrA te rUpam uttamam apashyaM jigIShamANam iSha A pade goH . ##1.163.07c## yadA te marto anu bhogam AnaL Ad id grasiShTha oShadhIr ajIgaH .. ##1.163.08a## anu tvA ratho anu maryo arvann anu gAvo .anu bhagaH kanInAm . ##1.163.08c## anu vrAtAsas tava sakhyam Iyur anu devA mamire vIryaM te .. ##1.163.09a## hiraNyashR^i~Ngo .ayo asya pAdA manojavA avara indra AsIt . ##1.163.09c## devA id asya haviradyam Ayan yo arvantam prathamo adhyatiShThat .. ##1.163.10a## IrmAntAsaH silikamadhyamAsaH saM shUraNAso divyAso atyAH . ##1.163.10c## haMsA iva shreNisho yatante yad AkShiShur divyam ajmam ashvAH .. ##1.163.11a## tava sharIram patayiShNv arvan tava chittaM vAta iva dhrajImAn . ##1.163.11c## tava shR^i~NgANi viShThitA purutrAraNyeShu jarbhurANA charanti .. ##1.163.12a## upa prAgAch ChasanaM vAjy arvA devadrIchA manasA dIdhyAnaH . ##1.163.12c## ajaH puro nIyate nAbhir asyAnu pashchAt kavayo yanti rebhAH .. ##1.163.13a## upa prAgAt paramaM yat sadhastham arvA.N achChA pitaram mAtaraM cha . ##1.163.13c## adyA devA~n juShTatamo hi gamyA athA shAste dAshuShe vAryANi .. ##1.164.01a## asya vAmasya palitasya hotus tasya bhrAtA madhyamo asty ashnaH . ##1.164.01c## tR^itIyo bhrAtA ghR^itapR^iShTho asyAtrApashyaM vishpatiM saptaputram .. ##1.164.02a## sapta yu~njanti ratham ekachakram eko ashvo vahati saptanAmA . ##1.164.02c## trinAbhi chakram ajaram anarvaM yatremA vishvA bhuvanAdhi tasthuH .. ##1.164.03a## imaM ratham adhi ye sapta tasthuH saptachakraM sapta vahanty ashvAH . ##1.164.03c## sapta svasAro abhi saM navante yatra gavAM nihitA sapta nAma .. ##1.164.04a## ko dadarsha prathamaM jAyamAnam asthanvantaM yad anasthA bibharti . ##1.164.04c## bhUmyA asur asR^ig AtmA kva svit ko vidvAMsam upa gAt praShTum etat .. ##1.164.05a## pAkaH pR^ichChAmi manasAvijAnan devAnAm enA nihitA padAni . ##1.164.05c## vatse baShkaye .adhi sapta tantUn vi tatnire kavaya otavA u .. ##1.164.06a## achikitvA~n chikituShash chid atra kavIn pR^ichChAmi vidmane na vidvAn . ##1.164.06c## vi yas tastambha ShaL imA rajAMsy ajasya rUpe kim api svid ekam .. ##1.164.07a## iha bravItu ya Im a~Nga vedAsya vAmasya nihitam padaM veH . ##1.164.07c## shIrShNaH kShIraM duhrate gAvo asya vavriM vasAnA udakam padApuH .. ##1.164.08a## mAtA pitaram R^ita A babhAja dhIty agre manasA saM hi jagme . ##1.164.08c## sA bIbhatsur garbharasA nividdhA namasvanta id upavAkam IyuH .. ##1.164.09a## yuktA mAtAsId dhuri dakShiNAyA atiShThad garbho vR^ijanIShv antaH . ##1.164.09c## amImed vatso anu gAm apashyad vishvarUpyaM triShu yojaneShu .. ##1.164.10a## tisro mAtR^Is trIn pitR^In bibhrad eka Urdhvas tasthau nem ava glApayanti . ##1.164.10c## mantrayante divo amuShya pR^iShThe vishvavidaM vAcham avishvaminvAm .. ##1.164.11a## dvAdashAraM nahi taj jarAya varvarti chakram pari dyAm R^itasya . ##1.164.11c## A putrA agne mithunAso atra sapta shatAni viMshatish cha tasthuH .. ##1.164.12a## pa~nchapAdam pitaraM dvAdashAkR^itiM diva AhuH pare ardhe purIShiNam . ##1.164.12c## atheme anya upare vichakShaNaM saptachakre ShaLara Ahur arpitam .. ##1.164.13a## pa~nchAre chakre parivartamAne tasminn A tasthur bhuvanAni vishvA . ##1.164.13c## tasya nAkShas tapyate bhUribhAraH sanAd eva na shIryate sanAbhiH .. ##1.164.14a## sanemi chakram ajaraM vi vAvR^ita uttAnAyAM dasha yuktA vahanti . ##1.164.14c## sUryasya chakShU rajasaity AvR^itaM tasminn ArpitA bhuvanAni vishvA .. ##1.164.15a## sAkaMjAnAM saptatham Ahur ekajaM ShaL id yamA R^iShayo devajA iti . ##1.164.15c## teShAm iShTAni vihitAni dhAmashaH sthAtre rejante vikR^itAni rUpashaH .. ##1.164.16a## striyaH satIs tA.N u me puMsa AhuH pashyad akShaNvAn na vi chetad andhaH . ##1.164.16c## kavir yaH putraH sa Im A chiketa yas tA vijAnAt sa pituSh pitAsat .. ##1.164.17a## avaH pareNa para enAvareNa padA vatsam bibhratI gaur ud asthAt . ##1.164.17c## sA kadrIchI kaM svid ardham parAgAt kva svit sUte nahi yUthe antaH .. ##1.164.18a## avaH pareNa pitaraM yo asyAnuveda para enAvareNa . ##1.164.18c## kavIyamAnaH ka iha pra vochad devam manaH kuto adhi prajAtam .. ##1.164.19a## ye arvA~nchas tA.N u parAcha Ahur ye parA~nchas tA.N u arvAcha AhuH . ##1.164.19c## indrash cha yA chakrathuH soma tAni dhurA na yuktA rajaso vahanti .. ##1.164.20a## dvA suparNA sayujA sakhAyA samAnaM vR^ikSham pari ShasvajAte . ##1.164.20c## tayor anyaH pippalaM svAdv atty anashnann anyo abhi chAkashIti .. ##1.164.21a## yatrA suparNA amR^itasya bhAgam animeShaM vidathAbhisvaranti . ##1.164.21c## ino vishvasya bhuvanasya gopAH sa mA dhIraH pAkam atrA vivesha .. ##1.164.22a## yasmin vR^ikShe madhvadaH suparNA nivishante suvate chAdhi vishve . ##1.164.22c## tasyed AhuH pippalaM svAdv agre tan non nashad yaH pitaraM na veda .. ##1.164.23a## yad gAyatre adhi gAyatram AhitaM traiShTubhAd vA traiShTubhaM niratakShata . ##1.164.23c## yad vA jagaj jagaty Ahitam padaM ya it tad vidus te amR^itatvam AnashuH .. ##1.164.24a## gAyatreNa prati mimIte arkam arkeNa sAma traiShTubhena vAkam . ##1.164.24c## vAkena vAkaM dvipadA chatuShpadAkShareNa mimate sapta vANIH .. ##1.164.25a## jagatA sindhuM divy astabhAyad rathaMtare sUryam pary apashyat . ##1.164.25c## gAyatrasya samidhas tisra Ahus tato mahnA pra ririche mahitvA .. ##1.164.26a## upa hvaye sudughAM dhenum etAM suhasto godhug uta dohad enAm . ##1.164.26c## shreShThaM savaM savitA sAviShan no .abhIddho gharmas tad u Shu pra vocham .. ##1.164.27a## hi~NkR^iNvatI vasupatnI vasUnAM vatsam ichChantI manasAbhy AgAt . ##1.164.27c## duhAm ashvibhyAm payo aghnyeyaM sA vardhatAm mahate saubhagAya .. ##1.164.28a## gaur amImed anu vatsam miShantam mUrdhAnaM hi~N~N akR^iNon mAtavA u . ##1.164.28c## sR^ikvANaM gharmam abhi vAvashAnA mimAti mAyum payate payobhiH .. ##1.164.29a## ayaM sa shi~Nkte yena gaur abhIvR^itA mimAti mAyuM dhvasanAv adhi shritA . ##1.164.29c## sA chittibhir ni hi chakAra martyaM vidyud bhavantI prati vavrim auhata .. ##1.164.30a## anach Chaye turagAtu jIvam ejad dhruvam madhya A pastyAnAm . ##1.164.30c## jIvo mR^itasya charati svadhAbhir amartyo martyenA sayoniH .. ##1.164.31a## apashyaM gopAm anipadyamAnam A cha parA cha pathibhish charantam . ##1.164.31c## sa sadhrIchIH sa viShUchIr vasAna A varIvarti bhuvaneShv antaH .. ##1.164.32a## ya IM chakAra na so asya veda ya IM dadarsha hirug in nu tasmAt . ##1.164.32c## sa mAtur yonA parivIto antar bahuprajA nirR^itim A vivesha .. ##1.164.33a## dyaur me pitA janitA nAbhir atra bandhur me mAtA pR^ithivI mahIyam . ##1.164.33c## uttAnayosh chamvor yonir antar atrA pitA duhitur garbham AdhAt .. ##1.164.34a## pR^ichChAmi tvA param antam pR^ithivyAH pR^ichChAmi yatra bhuvanasya nAbhiH . ##1.164.34c## pR^ichChAmi tvA vR^iShNo ashvasya retaH pR^ichChAmi vAchaH paramaM vyoma .. ##1.164.35a## iyaM vediH paro antaH pR^ithivyA ayaM yaj~no bhuvanasya nAbhiH . ##1.164.35c## ayaM somo vR^iShNo ashvasya reto brahmAyaM vAchaH paramaM vyoma .. ##1.164.36a## saptArdhagarbhA bhuvanasya reto viShNos tiShThanti pradishA vidharmaNi . ##1.164.36c## te dhItibhir manasA te vipashchitaH paribhuvaH pari bhavanti vishvataH .. ##1.164.37a## na vi jAnAmi yad ivedam asmi niNyaH saMnaddho manasA charAmi . ##1.164.37c## yadA mAgan prathamajA R^itasyAd id vAcho ashnuve bhAgam asyAH .. ##1.164.38a## apA~N prA~N eti svadhayA gR^ibhIto .amartyo martyenA sayoniH . ##1.164.38c## tA shashvantA viShUchInA viyantA ny anyaM chikyur na ni chikyur anyam .. ##1.164.39a## R^icho akShare parame vyoman yasmin devA adhi vishve niSheduH . ##1.164.39c## yas tan na veda kim R^ichA kariShyati ya it tad vidus ta ime sam Asate .. ##1.164.40a## sUyavasAd bhagavatI hi bhUyA atho vayam bhagavantaH syAma . ##1.164.40c## addhi tR^iNam aghnye vishvadAnIm piba shuddham udakam AcharantI .. ##1.164.41a## gaurIr mimAya salilAni takShaty ekapadI dvipadI sA chatuShpadI . ##1.164.41c## aShTApadI navapadI babhUvuShI sahasrAkSharA parame vyoman .. ##1.164.42a## tasyAH samudrA adhi vi kSharanti tena jIvanti pradishash chatasraH . ##1.164.42c## tataH kSharaty akSharaM tad vishvam upa jIvati .. ##1.164.43a## shakamayaM dhUmam ArAd apashyaM viShUvatA para enAvareNa . ##1.164.43c## ukShANam pR^ishnim apachanta vIrAs tAni dharmANi prathamAny Asan .. ##1.164.44a## trayaH keshina R^ituthA vi chakShate saMvatsare vapata eka eShAm . ##1.164.44c## vishvam eko abhi chaShTe shachIbhir dhrAjir ekasya dadR^ishe na rUpam .. ##1.164.45a## chatvAri vAk parimitA padAni tAni vidur brAhmaNA ye manIShiNaH . ##1.164.45c## guhA trINi nihitA ne~Ngayanti turIyaM vAcho manuShyA vadanti .. ##1.164.46a## indram mitraM varuNam agnim Ahur atho divyaH sa suparNo garutmAn . ##1.164.46c## ekaM sad viprA bahudhA vadanty agniM yamam mAtarishvAnam AhuH .. ##1.164.47a## kR^iShNaM niyAnaM harayaH suparNA apo vasAnA divam ut patanti . ##1.164.47c## ta AvavR^itran sadanAd R^itasyAd id ghR^itena pR^ithivI vy udyate .. ##1.164.48a## dvAdasha pradhayash chakram ekaM trINi nabhyAni ka u tach chiketa . ##1.164.48c## tasmin sAkaM trishatA na sha~Nkavo .arpitAH ShaShTir na chalAchalAsaH .. ##1.164.49a## yas te stanaH shashayo yo mayobhUr yena vishvA puShyasi vAryANi . ##1.164.49c## yo ratnadhA vasuvid yaH sudatraH sarasvati tam iha dhAtave kaH .. ##1.164.50a## yaj~nena yaj~nam ayajanta devAs tAni dharmANi prathamAny Asan . ##1.164.50c## te ha nAkam mahimAnaH sachanta yatra pUrve sAdhyAH santi devAH .. ##1.164.51a## samAnam etad udakam uch chaity ava chAhabhiH . ##1.164.51c## bhUmim parjanyA jinvanti divaM jinvanty agnayaH .. ##1.164.52a## divyaM suparNaM vAyasam bR^ihantam apAM garbhaM darshatam oShadhInAm . ##1.164.52c## abhIpato vR^iShTibhis tarpayantaM sarasvantam avase johavImi .. ##1.165.01a## kayA shubhA savayasaH sanILAH samAnyA marutaH sam mimikShuH . ##1.165.01c## kayA matI kuta etAsa ete .archanti shuShmaM vR^iShaNo vasUyA .. ##1.165.02a## kasya brahmANi jujuShur yuvAnaH ko adhvare maruta A vavarta . ##1.165.02c## shyenA.N iva dhrajato antarikShe kena mahA manasA rIramAma .. ##1.165.03a## kutas tvam indra mAhinaH sann eko yAsi satpate kiM ta itthA . ##1.165.03c## sam pR^ichChase samarANaH shubhAnair voches tan no harivo yat te asme .. ##1.165.04a## brahmANi me matayaH shaM sutAsaH shuShma iyarti prabhR^ito me adriH . ##1.165.04c## A shAsate prati haryanty ukthemA harI vahatas tA no achCha .. ##1.165.05a## ato vayam antamebhir yujAnAH svakShatrebhis tanvaH shumbhamAnAH . ##1.165.05c## mahobhir etA.N upa yujmahe nv indra svadhAm anu hi no babhUtha .. ##1.165.06a## kva syA vo marutaH svadhAsId yan mAm ekaM samadhattAhihatye . ##1.165.06c## ahaM hy ugras taviShas tuviShmAn vishvasya shatror anamaM vadhasnaiH .. ##1.165.07a## bhUri chakartha yujyebhir asme samAnebhir vR^iShabha pauMsyebhiH . ##1.165.07c## bhUrINi hi kR^iNavAmA shaviShThendra kratvA maruto yad vashAma .. ##1.165.08a## vadhIM vR^itram maruta indriyeNa svena bhAmena taviSho babhUvAn . ##1.165.08c## aham etA manave vishvashchandrAH sugA apash chakara vajrabAhuH .. ##1.165.09a## anuttam A te maghavan nakir nu na tvAvA.N asti devatA vidAnaH . ##1.165.09c## na jAyamAno nashate na jAto yAni kariShyA kR^iNuhi pravR^iddha .. ##1.165.10a## ekasya chin me vibhv astv ojo yA nu dadhR^iShvAn kR^iNavai manIShA . ##1.165.10c## ahaM hy ugro maruto vidAno yAni chyavam indra id Isha eShAm .. ##1.165.11a## amandan mA marutaH stomo atra yan me naraH shrutyam brahma chakra . ##1.165.11c## indrAya vR^iShNe sumakhAya mahyaM sakhye sakhAyas tanve tanUbhiH .. ##1.165.12a## eved ete prati mA rochamAnA anedyaH shrava eSho dadhAnAH . ##1.165.12c## saMchakShyA marutash chandravarNA achChAnta me ChadayAthA cha nUnam .. ##1.165.13a## ko nv atra maruto mAmahe vaH pra yAtana sakhI.Nr achChA sakhAyaH . ##1.165.13c## manmAni chitrA apivAtayanta eShAm bhUta navedA ma R^itAnAm .. ##1.165.14a## A yad duvasyAd duvase na kArur asmA~n chakre mAnyasya medhA . ##1.165.14c## o Shu vartta maruto vipram achChemA brahmANi jaritA vo archat .. ##1.165.15a## eSha vaH stomo maruta iyaM gIr mAndAryasya mAnyasya kAroH . ##1.165.15c## eShA yAsIShTa tanve vayAM vidyAmeShaM vR^ijanaM jIradAnum .. ##1.166.01a## tan nu vochAma rabhasAya janmane pUrvam mahitvaM vR^iShabhasya ketave . ##1.166.01c## aidheva yAman marutas tuviShvaNo yudheva shakrAs taviShANi kartana .. ##1.166.02a## nityaM na sUnum madhu bibhrata upa krILanti krILA vidatheShu ghR^iShvayaH . ##1.166.02c## nakShanti rudrA avasA namasvinaM na mardhanti svatavaso haviShkR^itam .. ##1.166.03a## yasmA UmAso amR^itA arAsata rAyas poShaM cha haviShA dadAshuShe . ##1.166.03c## ukShanty asmai maruto hitA iva purU rajAMsi payasA mayobhuvaH .. ##1.166.04a## A ye rajAMsi taviShIbhir avyata pra va evAsaH svayatAso adhrajan . ##1.166.04c## bhayante vishvA bhuvanAni harmyA chitro vo yAmaH prayatAsv R^iShTiShu .. ##1.166.05a## yat tveShayAmA nadayanta parvatAn divo vA pR^iShThaM naryA achuchyavuH . ##1.166.05c## vishvo vo ajman bhayate vanaspatI rathIyantIva pra jihIta oShadhiH .. ##1.166.06a## yUyaM na ugrA marutaH suchetunAriShTagrAmAH sumatim pipartana . ##1.166.06c## yatrA vo didyud radati krivirdatI riNAti pashvaH sudhiteva barhaNA .. ##1.166.07a## pra skambhadeShNA anavabhrarAdhaso .alAtR^iNAso vidatheShu suShTutAH . ##1.166.07c## archanty arkam madirasya pItaye vidur vIrasya prathamAni pauMsyA .. ##1.166.08a## shatabhujibhis tam abhihruter aghAt pUrbhI rakShatA maruto yam Avata . ##1.166.08c## janaM yam ugrAs tavaso virapshinaH pAthanA shaMsAt tanayasya puShTiShu .. ##1.166.09a## vishvAni bhadrA maruto ratheShu vo mithaspR^idhyeva taviShANy AhitA . ##1.166.09c## aMseShv A vaH prapatheShu khAdayo .akSho vash chakrA samayA vi vAvR^ite .. ##1.166.10a## bhUrINi bhadrA naryeShu bAhuShu vakShaHsu rukmA rabhasAso a~njayaH . ##1.166.10c## aMseShv etAH paviShu kShurA adhi vayo na pakShAn vy anu shriyo dhire .. ##1.166.11a## mahAnto mahnA vibhvo vibhUtayo dUredR^isho ye divyA iva stR^ibhiH . ##1.166.11c## mandrAH sujihvAH svaritAra AsabhiH sammishlA indre marutaH pariShTubhaH .. ##1.166.12a## tad vaH sujAtA maruto mahitvanaM dIrghaM vo dAtram aditer iva vratam . ##1.166.12c## indrash chana tyajasA vi hruNAti taj janAya yasmai sukR^ite arAdhvam .. ##1.166.13a## tad vo jAmitvam marutaH pare yuge purU yach ChaMsam amR^itAsa Avata . ##1.166.13c## ayA dhiyA manave shruShTim AvyA sAkaM naro daMsanair A chikitrire .. ##1.166.14a## yena dIrgham marutaH shUshavAma yuShmAkena parINasA turAsaH . ##1.166.14c## A yat tatanan vR^ijane janAsa ebhir yaj~nebhis tad abhIShTim ashyAm .. ##1.166.15a## eSha vaH stomo maruta iyaM gIr mAndAryasya mAnyasya kAroH . ##1.166.15c## eShA yAsIShTa tanve vayAM vidyAmeShaM vR^ijanaM jIradAnum .. ##1.167.01a## sahasraM ta indrotayo naH sahasram iSho harivo gUrtatamAH . ##1.167.01c## sahasraM rAyo mAdayadhyai sahasriNa upa no yantu vAjAH .. ##1.167.02a## A no .avobhir maruto yAntv achChA jyeShThebhir vA bR^ihaddivaiH sumAyAH . ##1.167.02c## adha yad eShAM niyutaH paramAH samudrasya chid dhanayanta pAre .. ##1.167.03a## mimyakSha yeShu sudhitA ghR^itAchI hiraNyanirNig uparA na R^iShTiH . ##1.167.03c## guhA charantI manuSho na yoShA sabhAvatI vidathyeva saM vAk .. ##1.167.04a## parA shubhrA ayAso yavyA sAdhAraNyeva maruto mimikShuH . ##1.167.04c## na rodasI apa nudanta ghorA juShanta vR^idhaM sakhyAya devAH .. ##1.167.05a## joShad yad Im asuryA sachadhyai viShitastukA rodasI nR^imaNAH . ##1.167.05c## A sUryeva vidhato rathaM gAt tveShapratIkA nabhaso netyA .. ##1.167.06a## AsthApayanta yuvatiM yuvAnaH shubhe nimishlAM vidatheShu pajrAm . ##1.167.06c## arko yad vo maruto haviShmAn gAyad gAthaM sutasomo duvasyan .. ##1.167.07a## pra taM vivakmi vakmyo ya eShAm marutAm mahimA satyo asti . ##1.167.07c## sachA yad IM vR^iShamaNA ahaMyuH sthirA chij janIr vahate subhAgAH .. ##1.167.08a## pAnti mitrAvaruNAv avadyAch chayata Im aryamo aprashastAn . ##1.167.08c## uta chyavante achyutA dhruvANi vAvR^idha Im maruto dAtivAraH .. ##1.167.09a## nahI nu vo maruto anty asme ArAttAch chich Chavaso antam ApuH . ##1.167.09c## te dhR^iShNunA shavasA shUshuvAMso .arNo na dveSho dhR^iShatA pari ShThuH .. ##1.167.10a## vayam adyendrasya preShThA vayaM shvo vochemahi samarye . ##1.167.10c## vayam purA mahi cha no anu dyUn tan na R^ibhukShA narAm anu ShyAt .. ##1.167.11a## eSha vaH stomo maruta iyaM gIr mAndAryasya mAnyasya kAroH . ##1.167.11c## eShA yAsIShTa tanve vayAM vidyAmeShaM vR^ijanaM jIradAnum .. ##1.168.01a## yaj~nA-yaj~nA vaH samanA tuturvaNir dhiyaM-dhiyaM vo devayA u dadhidhve . ##1.168.01c## A vo .arvAchaH suvitAya rodasyor mahe vavR^ityAm avase suvR^iktibhiH .. ##1.168.02a## vavrAso na ye svajAH svatavasa iShaM svar abhijAyanta dhUtayaH . ##1.168.02c## sahasriyAso apAM normaya AsA gAvo vandyAso nokShaNaH .. ##1.168.03a## somAso na ye sutAs tR^iptAMshavo hR^itsu pItAso duvaso nAsate . ##1.168.03c## aiShAm aMseShu rambhiNIva rArabhe hasteShu khAdish cha kR^itish cha saM dadhe .. ##1.168.04a## ava svayuktA diva A vR^ithA yayur amartyAH kashayA chodata tmanA . ##1.168.04c## areNavas tuvijAtA achuchyavur dR^iLhAni chin maruto bhrAjadR^iShTayaH .. ##1.168.05a## ko vo .antar maruta R^iShTividyuto rejati tmanA hanveva jihvayA . ##1.168.05c## dhanvachyuta iShAM na yAmani purupraiShA ahanyo naitashaH .. ##1.168.06a## kva svid asya rajaso mahas paraM kvAvaram maruto yasminn Ayaya . ##1.168.06c## yach chyAvayatha vithureva saMhitaM vy adriNA patatha tveSham arNavam .. ##1.168.07a## sAtir na vo .amavatI svarvatI tveShA vipAkA marutaH pipiShvatI . ##1.168.07c## bhadrA vo rAtiH pR^iNato na dakShiNA pR^ithujrayI asuryeva ja~njatI .. ##1.168.08a## prati ShTobhanti sindhavaH pavibhyo yad abhriyAM vAcham udIrayanti . ##1.168.08c## ava smayanta vidyutaH pR^ithivyAM yadI ghR^itam marutaH pruShNuvanti .. ##1.168.09a## asUta pR^ishnir mahate raNAya tveSham ayAsAm marutAm anIkam . ##1.168.09c## te sapsarAso .ajanayantAbhvam Ad it svadhAm iShirAm pary apashyan .. ##1.168.10a## eSha vaH stomo maruta iyaM gIr mAndAryasya mAnyasya kAroH . ##1.168.10c## eShA yAsIShTa tanve vayAM vidyAmeShaM vR^ijanaM jIradAnum .. ##1.169.01a## mahash chit tvam indra yata etAn mahash chid asi tyajaso varUtA . ##1.169.01c## sa no vedho marutAM chikitvAn sumnA vanuShva tava hi preShThA .. ##1.169.02a## ayujran ta indra vishvakR^iShTIr vidAnAso niShShidho martyatrA . ##1.169.02c## marutAm pR^itsutir hAsamAnA svarmILhasya pradhanasya sAtau .. ##1.169.03a## amyak sA ta indra R^iShTir asme sanemy abhvam maruto junanti . ##1.169.03c## agnish chid dhi ShmAtase shushukvAn Apo na dvIpaM dadhati prayAMsi .. ##1.169.04a## tvaM tU na indra taM rayiM dA ojiShThayA dakShiNayeva rAtim . ##1.169.04c## stutash cha yAs te chakananta vAyoH stanaM na madhvaH pIpayanta vAjaiH .. ##1.169.05a## tve rAya indra toshatamAH praNetAraH kasya chid R^itAyoH . ##1.169.05c## te Shu No maruto mR^iLayantu ye smA purA gAtUyantIva devAH .. ##1.169.06a## prati pra yAhIndra mILhuSho nR^In mahaH pArthive sadane yatasva . ##1.169.06c## adha yad eShAm pR^ithubudhnAsa etAs tIrthe nAryaH pauMsyAni tasthuH .. ##1.169.07a## prati ghorANAm etAnAm ayAsAm marutAM shR^iNva AyatAm upabdiH . ##1.169.07c## ye martyam pR^itanAyantam Umair R^iNAvAnaM na patayanta sargaiH .. ##1.169.08a## tvam mAnebhya indra vishvajanyA radA marudbhiH shurudho go/agrAH . ##1.169.08c## stavAnebhiH stavase deva devair vidyAmeShaM vR^ijanaM jIradAnum .. ##1.170.01a## na nUnam asti no shvaH kas tad veda yad adbhutam . ##1.170.01c## anyasya chittam abhi saMchareNyam utAdhItaM vi nashyati .. ##1.170.02a## kiM na indra jighAMsasi bhrAtaro marutas tava . ##1.170.02c## tebhiH kalpasva sAdhuyA mA naH samaraNe vadhIH .. ##1.170.03a## kiM no bhrAtar agastya sakhA sann ati manyase . ##1.170.03c## vidmA hi te yathA mano .asmabhyam in na ditsasi .. ##1.170.04a## araM kR^iNvantu vediM sam agnim indhatAm puraH . ##1.170.04c## tatrAmR^itasya chetanaM yaj~naM te tanavAvahai .. ##1.170.05a## tvam IshiShe vasupate vasUnAM tvam mitrANAm mitrapate dheShThaH . ##1.170.05c## indra tvam marudbhiH saM vadasvAdha prAshAna R^ituthA havIMShi .. ##1.171.01a## prati va enA namasAham emi sUktena bhikShe sumatiM turANAm . ##1.171.01c## rarANatA maruto vedyAbhir ni heLo dhatta vi muchadhvam ashvAn .. ##1.171.02a## eSha vaH stomo maruto namasvAn hR^idA taShTo manasA dhAyi devAH . ##1.171.02c## upem A yAta manasA juShANA yUyaM hi ShThA namasa id vR^idhAsaH .. ##1.171.03a## stutAso no maruto mR^iLayantUta stuto maghavA shambhaviShThaH . ##1.171.03c## UrdhvA naH santu komyA vanAny ahAni vishvA maruto jigIShA .. ##1.171.04a## asmAd ahaM taviShAd IShamANa indrAd bhiyA maruto rejamAnaH . ##1.171.04c## yuShmabhyaM havyA nishitAny Asan tAny Are chakR^imA mR^iLatA naH .. ##1.171.05a## yena mAnAsash chitayanta usrA vyuShTiShu shavasA shashvatInAm . ##1.171.05c## sa no marudbhir vR^iShabha shravo dhA ugra ugrebhiH sthaviraH sahodAH .. ##1.171.06a## tvam pAhIndra sahIyaso nR^In bhavA marudbhir avayAtaheLAH . ##1.171.06c## supraketebhiH sAsahir dadhAno vidyAmeShaM vR^ijanaM jIradAnum .. ##1.172.01a## chitro vo .astu yAmash chitra UtI sudAnavaH . ##1.172.01c## maruto ahibhAnavaH .. ##1.172.02a## Are sA vaH sudAnavo maruta R^i~njatI sharuH . ##1.172.02c## Are ashmA yam asyatha .. ##1.172.03a## tR^iNaskandasya nu vishaH pari vR^i~Nkta sudAnavaH . ##1.172.03c## UrdhvAn naH karta jIvase .. ##1.173.01a## gAyat sAma nabhanyaM yathA ver archAma tad vAvR^idhAnaM svarvat . ##1.173.01c## gAvo dhenavo barhiShy adabdhA A yat sadmAnaM divyaM vivAsAn .. ##1.173.02a## archad vR^iShA vR^iShabhiH sveduhavyair mR^igo nAshno ati yaj juguryAt . ##1.173.02c## pra mandayur manAM gUrta hotA bharate maryo mithunA yajatraH .. ##1.173.03a## nakShad dhotA pari sadma mitA yan bharad garbham A sharadaH pR^ithivyAH . ##1.173.03c## krandad ashvo nayamAno ruvad gaur antar dUto na rodasI charad vAk .. ##1.173.04a## tA karmAShatarAsmai pra chyautnAni devayanto bharante . ##1.173.04c## jujoShad indro dasmavarchA nAsatyeva sugmyo ratheShThAH .. ##1.173.05a## tam u ShTuhIndraM yo ha satvA yaH shUro maghavA yo ratheShThAH . ##1.173.05c## pratIchash chid yodhIyAn vR^iShaNvAn vavavruShash chit tamaso vihantA .. ##1.173.06a## pra yad itthA mahinA nR^ibhyo asty araM rodasI kakShye nAsmai . ##1.173.06c## saM vivya indro vR^ijanaM na bhUmA bharti svadhAvA.N opasham iva dyAm .. ##1.173.07a## samatsu tvA shUra satAm urANam prapathintamam paritaMsayadhyai . ##1.173.07c## sajoShasa indram made kShoNIH sUriM chid ye anumadanti vAjaiH .. ##1.173.08a## evA hi te shaM savanA samudra Apo yat ta Asu madanti devIH . ##1.173.08c## vishvA te anu joShyA bhUd gauH sUrI.Nsh chid yadi dhiShA veShi janAn .. ##1.173.09a## asAma yathA suShakhAya ena svabhiShTayo narAM na shaMsaiH . ##1.173.09c## asad yathA na indro vandaneShThAs turo na karma nayamAna ukthA .. ##1.173.10a## viShpardhaso narAM na shaMsair asmAkAsad indro vajrahastaH . ##1.173.10c## mitrAyuvo na pUrpatiM sushiShTau madhyAyuva upa shikShanti yaj~naiH .. ##1.173.11a## yaj~no hi ShmendraM kash chid R^indha~n juhurANash chin manasA pariyan . ##1.173.11c## tIrthe nAchChA tAtR^iShANam oko dIrgho na sidhram A kR^iNoty adhvA .. ##1.173.12a## mo ShU Na indrAtra pR^itsu devair asti hi ShmA te shuShminn avayAH . ##1.173.12c## mahash chid yasya mILhuSho yavyA haviShmato maruto vandate gIH .. ##1.173.13a## eSha stoma indra tubhyam asme etena gAtuM harivo vido naH . ##1.173.13c## A no vavR^ityAH suvitAya deva vidyAmeShaM vR^ijanaM jIradAnum .. ##1.174.01a## tvaM rAjendra ye cha devA rakShA nR^In pAhy asura tvam asmAn . ##1.174.01c## tvaM satpatir maghavA nas tarutras tvaM satyo vasavAnaH sahodAH .. ##1.174.02a## dano visha indra mR^idhravAchaH sapta yat puraH sharma shAradIr dart . ##1.174.02c## R^iNor apo anavadyArNA yUne vR^itram purukutsAya randhIH .. ##1.174.03a## ajA vR^ita indra shUrapatnIr dyAM cha yebhiH puruhUta nUnam . ##1.174.03c## rakSho agnim ashuShaM tUrvayANaM siMho na dame apAMsi vastoH .. ##1.174.04a## sheShan nu ta indra sasmin yonau prashastaye pavIravasya mahnA . ##1.174.04c## sR^ijad arNAMsy ava yad yudhA gAs tiShThad dharI dhR^iShatA mR^iShTa vAjAn .. ##1.174.05a## vaha kutsam indra yasmi~n chAkan syUmanyU R^ijrA vAtasyAshvA . ##1.174.05c## pra sUrash chakraM vR^ihatAd abhIke .abhi spR^idho yAsiShad vajrabAhuH .. ##1.174.06a## jaghanvA.N indra mitrerU~n chodapravR^iddho harivo adAshUn . ##1.174.06c## pra ye pashyann aryamaNaM sachAyos tvayA shUrtA vahamAnA apatyam .. ##1.174.07a## rapat kavir indrArkasAtau kShAM dAsAyopabarhaNIM kaH . ##1.174.07c## karat tisro maghavA dAnuchitrA ni duryoNe kuyavAcham mR^idhi shret .. ##1.174.08a## sanA tA ta indra navyA AguH saho nabho .aviraNAya pUrvIH . ##1.174.08c## bhinat puro na bhido adevIr nanamo vadhar adevasya pIyoH .. ##1.174.09a## tvaM dhunir indra dhunimatIr R^iNor apaH sIrA na sravantIH . ##1.174.09c## pra yat samudram ati shUra parShi pArayA turvashaM yaduM svasti .. ##1.174.10a## tvam asmAkam indra vishvadha syA avR^ikatamo narAM nR^ipAtA . ##1.174.10c## sa no vishvAsAM spR^idhAM sahodA vidyAmeShaM vR^ijanaM jIradAnum .. ##1.175.01a## matsy apAyi te mahaH pAtrasyeva harivo matsaro madaH . ##1.175.01c## vR^iShA te vR^iShNa indur vAjI sahasrasAtamaH .. ##1.175.02a## A nas te gantu matsaro vR^iShA mado vareNyaH . ##1.175.02c## sahAvA.N indra sAnasiH pR^itanAShAL amartyaH .. ##1.175.03a## tvaM hi shUraH sanitA chodayo manuSho ratham . ##1.175.03c## sahAvAn dasyum avratam oShaH pAtraM na shochiShA .. ##1.175.04a## muShAya sUryaM kave chakram IshAna ojasA . ##1.175.04c## vaha shuShNAya vadhaM kutsaM vAtasyAshvaiH .. ##1.175.05a## shuShmintamo hi te mado dyumnintama uta kratuH . ##1.175.05c## vR^itraghnA varivovidA maMsIShThA ashvasAtamaH .. ##1.175.06a## yathA pUrvebhyo jaritR^ibhya indra maya ivApo na tR^iShyate babhUtha . ##1.175.06c## tAm anu tvA nividaM johavImi vidyAmeShaM vR^ijanaM jIradAnum .. ##1.176.01a## matsi no vasya+iShTaya indram indo vR^iShA visha . ##1.176.01c## R^ighAyamANa invasi shatrum anti na vindasi .. ##1.176.02a## tasminn A veshayA giro ya ekash charShaNInAm . ##1.176.02c## anu svadhA yam upyate yavaM na charkR^iShad vR^iShA .. ##1.176.03a## yasya vishvAni hastayoH pa~ncha kShitInAM vasu . ##1.176.03c## spAshayasva yo asmadhrug divyevAshanir jahi .. ##1.176.04a## asunvantaM samaM jahi dUNAshaM yo na te mayaH . ##1.176.04c## asmabhyam asya vedanaM daddhi sUrish chid ohate .. ##1.176.05a## Avo yasya dvibarhaso .arkeShu sAnuShag asat . ##1.176.05c## AjAv indrasyendo prAvo vAjeShu vAjinam .. ##1.176.06a## yathA pUrvebhyo jaritR^ibhya indra maya ivApo na tR^iShyate babhUtha . ##1.176.06c## tAm anu tvA nividaM johavImi vidyAmeShaM vR^ijanaM jIradAnum .. ##1.177.01a## A charShaNiprA vR^iShabho janAnAM rAjA kR^iShTInAm puruhUta indraH . ##1.177.01c## stutaH shravasyann avasopa madrig yuktvA harI vR^iShaNA yAhy arvA~N .. ##1.177.02a## ye te vR^iShaNo vR^iShabhAsa indra brahmayujo vR^iSharathAso atyAH . ##1.177.02c## tA.N A tiShTha tebhir A yAhy arvA~N havAmahe tvA suta indra some .. ##1.177.03a## A tiShTha rathaM vR^iShaNaM vR^iShA te sutaH somaH pariShiktA madhUni . ##1.177.03c## yuktvA vR^iShabhyAM vR^iShabha kShitInAM haribhyAM yAhi pravatopa madrik .. ##1.177.04a## ayaM yaj~no devayA ayam miyedha imA brahmANy ayam indra somaH . ##1.177.04c## stIrNam barhir A tu shakra pra yAhi pibA niShadya vi muchA harI iha .. ##1.177.05a## o suShTuta indra yAhy arvA~N upa brahmANi mAnyasya kAroH . ##1.177.05c## vidyAma vastor avasA gR^iNanto vidyAmeShaM vR^ijanaM jIradAnum .. ##1.178.01a## yad dha syA ta indra shruShTir asti yayA babhUtha jaritR^ibhya UtI . ##1.178.01c## mA naH kAmam mahayantam A dhag vishvA te ashyAm pary Apa AyoH .. ##1.178.02a## na ghA rAjendra A dabhan no yA nu svasArA kR^iNavanta yonau . ##1.178.02c## Apash chid asmai sutukA aveShan gaman na indraH sakhyA vayash cha .. ##1.178.03a## jetA nR^ibhir indraH pR^itsu shUraH shrotA havaM nAdhamAnasya kAroH . ##1.178.03c## prabhartA rathaM dAshuSha upAka udyantA giro yadi cha tmanA bhUt .. ##1.178.04a## evA nR^ibhir indraH sushravasyA prakhAdaH pR^ikSho abhi mitriNo bhUt . ##1.178.04c## samarya iShaH stavate vivAchi satrAkaro yajamAnasya shaMsaH .. ##1.178.05a## tvayA vayam maghavann indra shatrUn abhi ShyAma mahato manyamAnAn . ##1.178.05c## tvaM trAtA tvam u no vR^idhe bhUr vidyAmeShaM vR^ijanaM jIradAnum .. ##1.179.01a## pUrvIr ahaM sharadaH shashramANA doShA vastor uShaso jarayantIH . ##1.179.01c## minAti shriyaM jarimA tanUnAm apy U nu patnIr vR^iShaNo jagamyuH .. ##1.179.02a## ye chid dhi pUrva R^itasApa Asan sAkaM devebhir avadann R^itAni . ##1.179.02c## te chid avAsur nahy antam ApuH sam U nu patnIr vR^iShabhir jagamyuH .. ##1.179.03a## na mR^iShA shrAntaM yad avanti devA vishvA it spR^idho abhy ashnavAva . ##1.179.03c## jayAved atra shatanItham AjiM yat samya~nchA mithunAv abhy ajAva .. ##1.179.04a## nadasya mA rudhataH kAma Agann ita AjAto amutaH kutash chit . ##1.179.04c## lopAmudrA vR^iShaNaM nI riNAti dhIram adhIrA dhayati shvasantam .. ##1.179.05a## imaM nu somam antito hR^itsu pItam upa bruve . ##1.179.05c## yat sIm Agash chakR^imA tat su mR^iLatu pulukAmo hi martyaH .. ##1.179.06a## agastyaH khanamAnaH khanitraiH prajAm apatyam balam ichChamAnaH . ##1.179.06c## ubhau varNAv R^iShir ugraH pupoSha satyA deveShv AshiSho jagAma .. ##1.180.01a## yuvo rajAMsi suyamAso ashvA ratho yad vAm pary arNAMsi dIyat . ##1.180.01c## hiraNyayA vAm pavayaH pruShAyan madhvaH pibantA uShasaH sachethe .. ##1.180.02a## yuvam atyasyAva nakShatho yad vipatmano naryasya prayajyoH . ##1.180.02c## svasA yad vAM vishvagUrtI bharAti vAjAyeTTe madhupAv iShe cha .. ##1.180.03a## yuvam paya usriyAyAm adhattam pakvam AmAyAm ava pUrvyaM goH . ##1.180.03c## antar yad vanino vAm R^itapsU hvAro na shuchir yajate haviShmAn .. ##1.180.04a## yuvaM ha gharmam madhumantam atraye .apo na kShodo .avR^iNItam eShe . ##1.180.04c## tad vAM narAv ashvinA pashva+iShTI rathyeva chakrA prati yanti madhvaH .. ##1.180.05a## A vAM dAnAya vavR^itIya dasrA gor oheNa taugryo na jivriH . ##1.180.05c## apaH kShoNI sachate mAhinA vAM jUrNo vAm akShur aMhaso yajatrA .. ##1.180.06a## ni yad yuvethe niyutaH sudAnU upa svadhAbhiH sR^ijathaH puraMdhim . ##1.180.06c## preShad veShad vAto na sUrir A mahe dade suvrato na vAjam .. ##1.180.07a## vayaM chid dhi vAM jaritAraH satyA vipanyAmahe vi paNir hitAvAn . ##1.180.07c## adhA chid dhi ShmAshvinAv anindyA pAtho hi ShmA vR^iShaNAv antidevam .. ##1.180.08a## yuvAM chid dhi ShmAshvinAv anu dyUn virudrasya prasravaNasya sAtau . ##1.180.08c## agastyo narAM nR^iShu prashastaH kArAdhunIva chitayat sahasraiH .. ##1.180.09a## pra yad vahethe mahinA rathasya pra syandrA yAtho manuSho na hotA . ##1.180.09c## dhattaM sUribhya uta vA svashvyaM nAsatyA rayiShAchaH syAma .. ##1.180.10a## taM vAM rathaM vayam adyA huvema stomair ashvinA suvitAya navyam . ##1.180.10c## ariShTanemim pari dyAm iyAnaM vidyAmeShaM vR^ijanaM jIradAnum .. ##1.181.01a## kad u preShTAv iShAM rayINAm adhvaryantA yad unninItho apAm . ##1.181.01c## ayaM vAM yaj~no akR^ita prashastiM vasudhitI avitArA janAnAm .. ##1.181.02a## A vAm ashvAsaH shuchayaH payaspA vAtaraMhaso divyAso atyAH . ##1.181.02c## manojuvo vR^iShaNo vItapR^iShThA eha svarAjo ashvinA vahantu .. ##1.181.03a## A vAM ratho .avanir na pravatvAn sR^ipravandhuraH suvitAya gamyAH . ##1.181.03c## vR^iShNaH sthAtArA manaso javIyAn ahampUrvo yajato dhiShNyA yaH .. ##1.181.04a## iheha jAtA sam avAvashItAm arepasA tanvA nAmabhiH svaiH . ##1.181.04c## jiShNur vAm anyaH sumakhasya sUrir divo anyaH subhagaH putra Uhe .. ##1.181.05a## pra vAM nicheruH kakuho vashA.N anu pisha~NgarUpaH sadanAni gamyAH . ##1.181.05c## harI anyasya pIpayanta vAjair mathrA rajAMsy ashvinA vi ghoShaiH .. ##1.181.06a## pra vAM sharadvAn vR^iShabho na niShShAT pUrvIr iShash charati madhva iShNan . ##1.181.06c## evair anyasya pIpayanta vAjair veShantIr UrdhvA nadyo na AguH .. ##1.181.07a## asarji vAM sthavirA vedhasA gIr bALhe ashvinA tredhA kSharantI . ##1.181.07c## upastutAv avataM nAdhamAnaM yAmann ayAma~n ChR^iNutaM havam me .. ##1.181.08a## uta syA vAM rushato vapsaso gIs tribarhiShi sadasi pinvate nR^In . ##1.181.08c## vR^iShA vAm megho vR^iShaNA pIpAya gor na seke manuSho dashasyan .. ##1.181.09a## yuvAm pUShevAshvinA puraMdhir agnim uShAM na jarate haviShmAn . ##1.181.09c## huve yad vAM varivasyA gR^iNAno vidyAmeShaM vR^ijanaM jIradAnum .. ##1.182.01a## abhUd idaM vayunam o Shu bhUShatA ratho vR^iShaNvAn madatA manIShiNaH . ##1.182.01c## dhiyaMjinvA dhiShNyA vishpalAvasU divo napAtA sukR^ite shuchivratA .. ##1.182.02a## indratamA hi dhiShNyA maruttamA dasrA daMsiShThA rathyA rathItamA . ##1.182.02c## pUrNaM rathaM vahethe madhva AchitaM tena dAshvAMsam upa yAtho ashvinA .. ##1.182.03a## kim atra dasrA kR^iNuthaH kim AsAthe jano yaH kash chid ahavir mahIyate . ##1.182.03c## ati kramiShTaM juratam paNer asuM jyotir viprAya kR^iNutaM vachasyave .. ##1.182.04a## jambhayatam abhito rAyataH shuno hatam mR^idho vidathus tAny ashvinA . ##1.182.04c## vAchaM-vAchaM jaritU ratninIM kR^itam ubhA shaMsaM nAsatyAvatam mama .. ##1.182.05a## yuvam etaM chakrathuH sindhuShu plavam Atmanvantam pakShiNaM taugryAya kam . ##1.182.05c## yena devatrA manasA nirUhathuH supaptanI petathuH kShodaso mahaH .. ##1.182.06a## avaviddhaM taugryam apsv antar anArambhaNe tamasi praviddham . ##1.182.06c## chatasro nAvo jaThalasya juShTA ud ashvibhyAm iShitAH pArayanti .. ##1.182.07a## kaH svid vR^ikSho niShThito madhye arNaso yaM taugryo nAdhitaH paryaShasvajat . ##1.182.07c## parNA mR^igasya pataror ivArabha ud ashvinA UhathuH shromatAya kam .. ##1.182.08a## tad vAM narA nAsatyAv anu ShyAd yad vAm mAnAsa uchatham avochan . ##1.182.08c## asmAd adya sadasaH somyAd A vidyAmeShaM vR^ijanaM jIradAnum .. ##1.183.01a## taM yu~njAthAm manaso yo javIyAn trivandhuro vR^iShaNA yas trichakraH . ##1.183.01c## yenopayAthaH sukR^ito duroNaM tridhAtunA patatho vir na parNaiH .. ##1.183.02a## suvR^id ratho vartate yann abhi kShAM yat tiShThathaH kratumantAnu pR^ikShe . ##1.183.02c## vapur vapuShyA sachatAm iyaM gIr divo duhitroShasA sachethe .. ##1.183.03a## A tiShThataM suvR^itaM yo ratho vAm anu vratAni vartate haviShmAn . ##1.183.03c## yena narA nAsatyeShayadhyai vartir yAthas tanayAya tmane cha .. ##1.183.04a## mA vAM vR^iko mA vR^ikIr A dadharShIn mA pari varktam uta mAti dhaktam . ##1.183.04c## ayaM vAm bhAgo nihita iyaM gIr dasrAv ime vAM nidhayo madhUnAm .. ##1.183.05a## yuvAM gotamaH purumILho atrir dasrA havate .avase haviShmAn . ##1.183.05c## dishaM na diShTAm R^ijUyeva yantA me havaM nAsatyopa yAtam .. ##1.183.06a## atAriShma tamasas pAram asya prati vAM stomo ashvinAv adhAyi . ##1.183.06c## eha yAtam pathibhir devayAnair vidyAmeShaM vR^ijanaM jIradAnum .. ##1.184.01a## tA vAm adya tAv aparaM huvemochChantyAm uShasi vahnir ukthaiH . ##1.184.01c## nAsatyA kuha chit santAv aryo divo napAtA sudAstarAya .. ##1.184.02a## asme U Shu vR^iShaNA mAdayethAm ut paNI.Nr hatam UrmyA madantA . ##1.184.02c## shrutam me achChoktibhir matInAm eShTA narA nichetArA cha karNaiH .. ##1.184.03a## shriye pUShann iShukR^iteva devA nAsatyA vahatuM sUryAyAH . ##1.184.03c## vachyante vAM kakuhA apsu jAtA yugA jUrNeva varuNasya bhUreH .. ##1.184.04a## asme sA vAm mAdhvI rAtir astu stomaM hinotam mAnyasya kAroH . ##1.184.04c## anu yad vAM shravasyA sudAnU suvIryAya charShaNayo madanti .. ##1.184.05a## eSha vAM stomo ashvinAv akAri mAnebhir maghavAnA suvR^ikti . ##1.184.05c## yAtaM vartis tanayAya tmane chAgastye nAsatyA madantA .. ##1.184.06a## atAriShma tamasas pAram asya prati vAM stomo ashvinAv adhAyi . ##1.184.06c## eha yAtam pathibhir devayAnair vidyAmeShaM vR^ijanaM jIradAnum .. ##1.185.01a## katarA pUrvA katarAparAyoH kathA jAte kavayaH ko vi veda . ##1.185.01c## vishvaM tmanA bibhR^ito yad dha nAma vi vartete ahanI chakriyeva .. ##1.185.02a## bhUriM dve acharantI charantam padvantaM garbham apadI dadhAte . ##1.185.02c## nityaM na sUnum pitror upasthe dyAvA rakShatam pR^ithivI no abhvAt .. ##1.185.03a## aneho dAtram aditer anarvaM huve svarvad avadhaM namasvat . ##1.185.03c## tad rodasI janayataM jaritre dyAvA rakShatam pR^ithivI no abhvAt .. ##1.185.04a## atapyamAne avasAvantI anu ShyAma rodasI devaputre . ##1.185.04c## ubhe devAnAm ubhayebhir ahnAM dyAvA rakShatam pR^ithivI no abhvAt .. ##1.185.05a## saMgachChamAne yuvatI samante svasArA jAmI pitror upasthe . ##1.185.05c## abhijighrantI bhuvanasya nAbhiM dyAvA rakShatam pR^ithivI no abhvAt .. ##1.185.06a## urvI sadmanI bR^ihatI R^itena huve devAnAm avasA janitrI . ##1.185.06c## dadhAte ye amR^itaM supratIke dyAvA rakShatam pR^ithivI no abhvAt .. ##1.185.07a## urvI pR^ithvI bahule dUre/ante upa bruve namasA yaj~ne asmin . ##1.185.07c## dadhAte ye subhage supratUrtI dyAvA rakShatam pR^ithivI no abhvAt .. ##1.185.08a## devAn vA yach chakR^imA kach chid AgaH sakhAyaM vA sadam ij jAspatiM vA . ##1.185.08c## iyaM dhIr bhUyA avayAnam eShAM dyAvA rakShatam pR^ithivI no abhvAt .. ##1.185.09a## ubhA shaMsA naryA mAm aviShTAm ubhe mAm UtI avasA sachetAm . ##1.185.09c## bhUri chid aryaH sudAstarAyeShA madanta iShayema devAH .. ##1.185.10a## R^itaM dive tad avocham pR^ithivyA abhishrAvAya prathamaM sumedhAH . ##1.185.10c## pAtAm avadyAd duritAd abhIke pitA mAtA cha rakShatAm avobhiH .. ##1.185.11a## idaM dyAvApR^ithivI satyam astu pitar mAtar yad ihopabruve vAm . ##1.185.11c## bhUtaM devAnAm avame avobhir vidyAmeShaM vR^ijanaM jIradAnum .. ##1.186.01a## A na iLAbhir vidathe sushasti vishvAnaraH savitA deva etu . ##1.186.01c## api yathA yuvAno matsathA no vishvaM jagad abhipitve manIShA .. ##1.186.02a## A no vishva AskrA gamantu devA mitro aryamA varuNaH sajoShAH . ##1.186.02c## bhuvan yathA no vishve vR^idhAsaH karan suShAhA vithuraM na shavaH .. ##1.186.03a## preShThaM vo atithiM gR^iNIShe .agniM shastibhis turvaNiH sajoShAH . ##1.186.03c## asad yathA no varuNaH sukIrtir iShash cha parShad arigUrtaH sUriH .. ##1.186.04a## upa va eShe namasA jigIShoShAsAnaktA sudugheva dhenuH . ##1.186.04c## samAne ahan vimimAno arkaM viShurUpe payasi sasminn Udhan .. ##1.186.05a## uta no .ahir budhnyo mayas kaH shishuM na pipyuShIva veti sindhuH . ##1.186.05c## yena napAtam apAM junAma manojuvo vR^iShaNo yaM vahanti .. ##1.186.06a## uta na IM tvaShTA gantv achChA smat sUribhir abhipitve sajoShAH . ##1.186.06c## A vR^itrahendrash charShaNiprAs tuviShTamo narAM na iha gamyAH .. ##1.186.07a## uta na Im matayo .ashvayogAH shishuM na gAvas taruNaM rihanti . ##1.186.07c## tam IM giro janayo na patnIH surabhiShTamaM narAM nasanta .. ##1.186.08a## uta na Im maruto vR^iddhasenAH smad rodasI samanasaH sadantu . ##1.186.08c## pR^iShadashvAso .avanayo na rathA rishAdaso mitrayujo na devAH .. ##1.186.09a## pra nu yad eShAm mahinA chikitre pra yu~njate prayujas te suvR^ikti . ##1.186.09c## adha yad eShAM sudine na sharur vishvam eriNam pruShAyanta senAH .. ##1.186.10a## pro ashvinAv avase kR^iNudhvam pra pUShaNaM svatavaso hi santi . ##1.186.10c## adveSho viShNur vAta R^ibhukShA achChA sumnAya vavR^itIya devAn .. ##1.186.11a## iyaM sA vo asme dIdhitir yajatrA apiprANI cha sadanI cha bhUyAH . ##1.186.11c## ni yA deveShu yatate vasUyur vidyAmeShaM vR^ijanaM jIradAnum .. ##1.187.01a## pituM nu stoSham maho dharmANaM taviShIm . ##1.187.01c## yasya trito vy ojasA vR^itraM viparvam ardayat .. ##1.187.02a## svAdo pito madho pito vayaM tvA vavR^imahe . ##1.187.02c## asmAkam avitA bhava .. ##1.187.03a## upa naH pitav A chara shivaH shivAbhir UtibhiH . ##1.187.03c## mayobhur adviSheNyaH sakhA sushevo advayAH .. ##1.187.04a## tava tye pito rasA rajAMsy anu viShThitAH . ##1.187.04c## divi vAtA iva shritAH .. ##1.187.05a## tava tye pito dadatas tava svAdiShTha te pito . ##1.187.05c## pra svAdmAno rasAnAM tuvigrIvA iverate .. ##1.187.06a## tve pito mahAnAM devAnAm mano hitam . ##1.187.06c## akAri chAru ketunA tavAhim avasAvadhIt .. ##1.187.07a## yad ado pito ajagan vivasva parvatAnAm . ##1.187.07c## atrA chin no madho pito .aram bhakShAya gamyAH .. ##1.187.08a## yad apAm oShadhInAm pariMsham ArishAmahe . ##1.187.08c## vAtApe pIva id bhava .. ##1.187.09a## yat te soma gavAshiro yavAshiro bhajAmahe . ##1.187.09c## vAtApe pIva id bhava .. ##1.187.10a## karambha oShadhe bhava pIvo vR^ikka udArathiH . ##1.187.10c## vAtApe pIva id bhava .. ##1.187.11a## taM tvA vayam pito vachobhir gAvo na havyA suShUdima . ##1.187.11c## devebhyas tvA sadhamAdam asmabhyaM tvA sadhamAdam .. ##1.188.01a## samiddho adya rAjasi devo devaiH sahasrajit . ##1.188.01c## dUto havyA kavir vaha .. ##1.188.02a## tanUnapAd R^itaM yate madhvA yaj~naH sam ajyate . ##1.188.02c## dadhat sahasriNIr iShaH .. ##1.188.03a## AjuhvAno na IDyo devA.N A vakShi yaj~niyAn . ##1.188.03c## agne sahasrasA asi .. ##1.188.04a## prAchInam barhir ojasA sahasravIram astR^iNan . ##1.188.04c## yatrAdityA virAjatha .. ##1.188.05a## virAT samrAD vibhvIH prabhvIr bahvIsh cha bhUyasIsh cha yAH . ##1.188.05c## duro ghR^itAny akSharan .. ##1.188.06a## surukme hi supeshasAdhi shriyA virAjataH . ##1.188.06c## uShAsAv eha sIdatAm .. ##1.188.07a## prathamA hi suvAchasA hotArA daivyA kavI . ##1.188.07c## yaj~naM no yakShatAm imam .. ##1.188.08a## bhAratILe sarasvati yA vaH sarvA upabruve . ##1.188.08c## tA nash chodayata shriye .. ##1.188.09a## tvaShTA rUpANi hi prabhuH pashUn vishvAn samAnaje . ##1.188.09c## teShAM naH sphAtim A yaja .. ##1.188.10a## upa tmanyA vanaspate pAtho devebhyaH sR^ija . ##1.188.10c## agnir havyAni siShvadat .. ##1.188.11a## purogA agnir devAnAM gAyatreNa sam ajyate . ##1.188.11c## svAhAkR^itIShu rochate .. ##1.189.01a## agne naya supathA rAye asmAn vishvAni deva vayunAni vidvAn . ##1.189.01c## yuyodhy asmaj juhurANam eno bhUyiShThAM te nama+uktiM vidhema .. ##1.189.02a## agne tvam pArayA navyo asmAn svastibhir ati durgANi vishvA . ##1.189.02c## pUsh cha pR^ithvI bahulA na urvI bhavA tokAya tanayAya shaM yoH .. ##1.189.03a## agne tvam asmad yuyodhy amIvA anagnitrA abhy amanta kR^iShTIH . ##1.189.03c## punar asmabhyaM suvitAya deva kShAM vishvebhir amR^itebhir yajatra .. ##1.189.04a## pAhi no agne pAyubhir ajasrair uta priye sadana A shushukvAn . ##1.189.04c## mA te bhayaM jaritAraM yaviShTha nUnaM vidan mAparaM sahasvaH .. ##1.189.05a## mA no agne .ava sR^ijo aghAyAviShyave ripave duchChunAyai . ##1.189.05c## mA datvate dashate mAdate no mA rIShate sahasAvan parA dAH .. ##1.189.06a## vi gha tvAvA.N R^itajAta yaMsad gR^iNAno agne tanve varUtham . ##1.189.06c## vishvAd ririkShor uta vA ninitsor abhihrutAm asi hi deva viShpaT .. ##1.189.07a## tvaM tA.N agna ubhayAn vi vidvAn veShi prapitve manuSho yajatra . ##1.189.07c## abhipitve manave shAsyo bhUr marmR^ijenya ushigbhir nAkraH .. ##1.189.08a## avochAma nivachanAny asmin mAnasya sUnuH sahasAne agnau . ##1.189.08c## vayaM sahasram R^iShibhiH sanema vidyAmeShaM vR^ijanaM jIradAnum .. ##1.190.01a## anarvANaM vR^iShabham mandrajihvam bR^ihaspatiM vardhayA navyam arkaiH . ##1.190.01c## gAthAnyaH surucho yasya devA AshR^iNvanti navamAnasya martAH .. ##1.190.02a## tam R^itviyA upa vAchaH sachante sargo na yo devayatAm asarji . ##1.190.02c## bR^ihaspatiH sa hy a~njo varAMsi vibhvAbhavat sam R^ite mAtarishvA .. ##1.190.03a## upastutiM namasa udyatiM cha shlokaM yaMsat saviteva pra bAhU . ##1.190.03c## asya kratvAhanyo yo asti mR^igo na bhImo arakShasas tuviShmAn .. ##1.190.04a## asya shloko divIyate pR^ithivyAm atyo na yaMsad yakShabhR^id vichetAH . ##1.190.04c## mR^igANAM na hetayo yanti chemA bR^ihaspater ahimAyA.N abhi dyUn .. ##1.190.05a## ye tvA devosrikam manyamAnAH pApA bhadram upajIvanti pajrAH . ##1.190.05c## na dUDhye anu dadAsi vAmam bR^ihaspate chayasa it piyArum .. ##1.190.06a## supraituH sUyavaso na panthA durniyantuH pariprIto na mitraH . ##1.190.06c## anarvANo abhi ye chakShate no .apIvR^itA aporNuvanto asthuH .. ##1.190.07a## saM yaM stubho .avanayo na yanti samudraM na sravato rodhachakrAH . ##1.190.07c## sa vidvA.N ubhayaM chaShTe antar bR^ihaspatis tara Apash cha gR^idhraH .. ##1.190.08a## evA mahas tuvijAtas tuviShmAn bR^ihaspatir vR^iShabho dhAyi devaH . ##1.190.08c## sa naH stuto vIravad dhAtu gomad vidyAmeShaM vR^ijanaM jIradAnum .. ##1.191.01a## ka~Nkato na ka~Nkato .atho satInaka~NkataH . ##1.191.01c## dvAv iti pluShI iti ny adR^iShTA alipsata .. ##1.191.02a## adR^iShTAn hanty Ayaty atho hanti parAyatI . ##1.191.02c## atho avaghnatI hanty atho pinaShTi piMShatI .. ##1.191.03a## sharAsaH kusharAso darbhAsaH sairyA uta . ##1.191.03c## mau~njA adR^iShTA vairiNAH sarve sAkaM ny alipsata .. ##1.191.04a## ni gAvo goShThe asadan ni mR^igAso avikShata . ##1.191.04c## ni ketavo janAnAM ny adR^iShTA alipsata .. ##1.191.05a## eta u tye praty adR^ishran pradoShaM taskarA iva . ##1.191.05c## adR^iShTA vishvadR^iShTAH pratibuddhA abhUtana .. ##1.191.06a## dyaur vaH pitA pR^ithivI mAtA somo bhrAtAditiH svasA . ##1.191.06c## adR^iShTA vishvadR^iShTAs tiShThatelayatA su kam .. ##1.191.07a## ye aMsyA ye a~NgyAH sUchIkA ye praka~NkatAH . ##1.191.07c## adR^iShTAH kiM chaneha vaH sarve sAkaM ni jasyata .. ##1.191.08a## ut purastAt sUrya eti vishvadR^iShTo adR^iShTahA . ##1.191.08c## adR^iShTAn sarvA~n jambhayan sarvAsh cha yAtudhAnyaH .. ##1.191.09a## ud apaptad asau sUryaH puru vishvAni jUrvan . ##1.191.09c## AdityaH parvatebhyo vishvadR^iShTo adR^iShTahA .. ##1.191.10a## sUrye viSham A sajAmi dR^itiM surAvato gR^ihe . ##1.191.10c## so chin nu na marAti no vayam marAmAre asya yojanaM hariShThA madhu tvA madhulA chakAra .. ##1.191.11a## iyattikA shakuntikA sakA jaghAsa te viSham . ##1.191.11c## so chin nu na marAti no vayam marAmAre asya yojanaM hariShThA madhu tvA madhulA chakAra .. ##1.191.12a## triH sapta viShpuli~NgakA viShasya puShyam akShan . ##1.191.12c## tAsh chin nu na maranti no vayam marAmAre asya yojanaM hariShThA madhu tvA madhulA chakAra .. ##1.191.13a## navAnAM navatInAM viShasya ropuShINAm . ##1.191.13c## sarvAsAm agrabhaM nAmAre asya yojanaM hariShThA madhu tvA madhulA chakAra .. ##1.191.14a## triH sapta mayUryaH sapta svasAro agruvaH . ##1.191.14c## tAs te viShaM vi jabhrira udakaM kumbhinIr iva .. ##1.191.15a## iyattakaH kuShumbhakas takam bhinadmy ashmanA . ##1.191.15c## tato viSham pra vAvR^ite parAchIr anu saMvataH .. ##1.191.16a## kuShumbhakas tad abravId gireH pravartamAnakaH . ##1.191.16c## vR^ishchikasyArasaM viSham arasaM vR^ishchika te viSham .. ##2.001.01a## tvam agne dyubhis tvam AshushukShaNis tvam adbhyas tvam ashmanas pari . ##2.001.01c## tvaM vanebhyas tvam oShadhIbhyas tvaM nR^iNAM nR^ipate jAyase shuchiH .. ##2.001.02a## tavAgne hotraM tava potram R^itviyaM tava neShTraM tvam agnid R^itAyataH . ##2.001.02c## tava prashAstraM tvam adhvarIyasi brahmA chAsi gR^ihapatish cha no dame .. ##2.001.03a## tvam agna indro vR^iShabhaH satAm asi tvaM viShNur urugAyo namasyaH . ##2.001.03c## tvam brahmA rayivid brahmaNas pate tvaM vidhartaH sachase puraMdhyA .. ##2.001.04a## tvam agne rAjA varuNo dhR^itavratas tvam mitro bhavasi dasma IDyaH . ##2.001.04c## tvam aryamA satpatir yasya sambhujaM tvam aMsho vidathe deva bhAjayuH .. ##2.001.05a## tvam agne tvaShTA vidhate suvIryaM tava gnAvo mitramahaH sajAtyam . ##2.001.05c## tvam AshuhemA rariShe svashvyaM tvaM narAM shardho asi purUvasuH .. ##2.001.06a## tvam agne rudro asuro maho divas tvaM shardho mArutam pR^ikSha IshiShe . ##2.001.06c## tvaM vAtair aruNair yAsi shaMgayas tvam pUShA vidhataH pAsi nu tmanA .. ##2.001.07a## tvam agne draviNodA araMkR^ite tvaM devaH savitA ratnadhA asi . ##2.001.07c## tvam bhago nR^ipate vasva IshiShe tvam pAyur dame yas te .avidhat .. ##2.001.08a## tvAm agne dama A vishpatiM vishas tvAM rAjAnaM suvidatram R^i~njate . ##2.001.08c## tvaM vishvAni svanIka patyase tvaM sahasrANi shatA dasha prati .. ##2.001.09a## tvAm agne pitaram iShTibhir naras tvAm bhrAtrAya shamyA tanUrucham . ##2.001.09c## tvam putro bhavasi yas te .avidhat tvaM sakhA sushevaH pAsy AdhR^iShaH .. ##2.001.10a## tvam agna R^ibhur Ake namasyas tvaM vAjasya kShumato rAya IshiShe . ##2.001.10c## tvaM vi bhAsy anu dakShi dAvane tvaM vishikShur asi yaj~nam AtaniH .. ##2.001.11a## tvam agne aditir deva dAshuShe tvaM hotrA bhAratI vardhase girA . ##2.001.11c## tvam iLA shatahimAsi dakShase tvaM vR^itrahA vasupate sarasvatI .. ##2.001.12a## tvam agne subhR^ita uttamaM vayas tava spArhe varNa A saMdR^ishi shriyaH . ##2.001.12c## tvaM vAjaH prataraNo bR^ihann asi tvaM rayir bahulo vishvatas pR^ithuH .. ##2.001.13a## tvAm agna AdityAsa AsyaM tvAM jihvAM shuchayash chakrire kave . ##2.001.13c## tvAM rAtiShAcho adhvareShu sashchire tve devA havir adanty Ahutam .. ##2.001.14a## tve agne vishve amR^itAso adruha AsA devA havir adanty Ahutam . ##2.001.14c## tvayA martAsaH svadanta AsutiM tvaM garbho vIrudhAM jaj~niShe shuchiH .. ##2.001.15a## tvaM tAn saM cha prati chAsi majmanAgne sujAta pra cha deva richyase . ##2.001.15c## pR^ikSho yad atra mahinA vi te bhuvad anu dyAvApR^ithivI rodasI ubhe .. ##2.001.16a## ye stotR^ibhyo go/agrAm ashvapeshasam agne rAtim upasR^ijanti sUrayaH . ##2.001.16c## asmA~n cha tA.Nsh cha pra hi neShi vasya A bR^ihad vadema vidathe suvIrAH .. ##2.002.01a## yaj~nena vardhata jAtavedasam agniM yajadhvaM haviShA tanA girA . ##2.002.01c## samidhAnaM suprayasaM svarNaraM dyukShaM hotAraM vR^ijaneShu dhUrShadam .. ##2.002.02a## abhi tvA naktIr uShaso vavAshire .agne vatsaM na svasareShu dhenavaH . ##2.002.02c## diva ived aratir mAnuShA yugA kShapo bhAsi puruvAra saMyataH .. ##2.002.03a## taM devA budhne rajasaH sudaMsasaM divaspR^ithivyor aratiM ny erire . ##2.002.03c## ratham iva vedyaM shukrashochiSham agnim mitraM na kShitiShu prashaMsyam .. ##2.002.04a## tam ukShamANaM rajasi sva A dame chandram iva suruchaM hvAra A dadhuH . ##2.002.04c## pR^ishnyAH pataraM chitayantam akShabhiH pAtho na pAyuM janasI ubhe anu .. ##2.002.05a## sa hotA vishvam pari bhUtv adhvaraM tam u havyair manuSha R^i~njate girA . ##2.002.05c## hirishipro vR^idhasAnAsu jarbhurad dyaur na stR^ibhish chitayad rodasI anu .. ##2.002.06a## sa no revat samidhAnaH svastaye saMdadasvAn rayim asmAsu dIdihi . ##2.002.06c## A naH kR^iNuShva suvitAya rodasI agne havyA manuSho deva vItaye .. ##2.002.07a## dA no agne bR^ihato dAH sahasriNo duro na vAjaM shrutyA apA vR^idhi . ##2.002.07c## prAchI dyAvApR^ithivI brahmaNA kR^idhi svar Na shukram uShaso vi didyutaH .. ##2.002.08a## sa idhAna uShaso rAmyA anu svar Na dIded aruSheNa bhAnunA . ##2.002.08c## hotrAbhir agnir manuShaH svadhvaro rAjA vishAm atithish chArur Ayave .. ##2.002.09a## evA no agne amR^iteShu pUrvya dhISh pIpAya bR^ihaddiveShu mAnuShA . ##2.002.09c## duhAnA dhenur vR^ijaneShu kArave tmanA shatinam pururUpam iShaNi .. ##2.002.10a## vayam agne arvatA vA suvIryam brahmaNA vA chitayemA janA.N ati . ##2.002.10c## asmAkaM dyumnam adhi pa~ncha kR^iShTiShUchchA svar Na shushuchIta duShTaram .. ##2.002.11a## sa no bodhi sahasya prashaMsyo yasmin sujAtA iShayanta sUrayaH . ##2.002.11c## yam agne yaj~nam upayanti vAjino nitye toke dIdivAMsaM sve dame .. ##2.002.12a## ubhayAso jAtavedaH syAma te stotAro agne sUrayash cha sharmaNi . ##2.002.12c## vasvo rAyaH purushchandrasya bhUyasaH prajAvataH svapatyasya shagdhi naH .. ##2.002.13a## ye stotR^ibhyo go/agrAm ashvapeshasam agne rAtim upasR^ijanti sUrayaH . ##2.002.13c## asmA~n cha tA.Nsh cha pra hi neShi vasya A bR^ihad vadema vidathe suvIrAH .. ##2.003.01a## samiddho agnir nihitaH pR^ithivyAm pratya~N vishvAni bhuvanAny asthAt . ##2.003.01c## hotA pAvakaH pradivaH sumedhA devo devAn yajatv agnir arhan .. ##2.003.02a## narAshaMsaH prati dhAmAny a~njan tisro divaH prati mahnA svarchiH . ##2.003.02c## ghR^itapruShA manasA havyam undan mUrdhan yaj~nasya sam anaktu devAn .. ##2.003.03a## ILito agne manasA no arhan devAn yakShi mAnuShAt pUrvo adya . ##2.003.03c## sa A vaha marutAM shardho achyutam indraM naro barhiShadaM yajadhvam .. ##2.003.04a## deva barhir vardhamAnaM suvIraM stIrNaM rAye subharaM vedy asyAm . ##2.003.04c## ghR^itenAktaM vasavaH sIdatedaM vishve devA AdityA yaj~niyAsaH .. ##2.003.05a## vi shrayantAm urviyA hUyamAnA dvAro devIH suprAyaNA namobhiH . ##2.003.05c## vyachasvatIr vi prathantAm ajuryA varNam punAnA yashasaM suvIram .. ##2.003.06a## sAdhv apAMsi sanatA na ukShite uShAsAnaktA vayyeva raNvite . ##2.003.06c## tantuM tataM saMvayantI samIchI yaj~nasya peshaH sudughe payasvatI .. ##2.003.07a## daivyA hotArA prathamA viduShTara R^iju yakShataH sam R^ichA vapuShTarA . ##2.003.07c## devAn yajantAv R^ituthA sam a~njato nAbhA pR^ithivyA adhi sAnuShu triShu .. ##2.003.08a## sarasvatI sAdhayantI dhiyaM na iLA devI bhAratI vishvatUrtiH . ##2.003.08c## tisro devIH svadhayA barhir edam achChidram pAntu sharaNaM niShadya .. ##2.003.09a## pisha~NgarUpaH subharo vayodhAH shruShTI vIro jAyate devakAmaH . ##2.003.09c## prajAM tvaShTA vi Shyatu nAbhim asme athA devAnAm apy etu pAthaH .. ##2.003.10a## vanaspatir avasR^ijann upa sthAd agnir haviH sUdayAti pra dhIbhiH . ##2.003.10c## tridhA samaktaM nayatu prajAnan devebhyo daivyaH shamitopa havyam .. ##2.003.11a## ghR^itam mimikShe ghR^itam asya yonir ghR^ite shrito ghR^itam v asya dhAma . ##2.003.11c## anuShvadham A vaha mAdayasva svAhAkR^itaM vR^iShabha vakShi havyam .. ##2.004.01a## huve vaH sudyotmAnaM suvR^iktiM vishAm agnim atithiM suprayasam . ##2.004.01c## mitra iva yo didhiShAyyo bhUd deva Adeve jane jAtavedAH .. ##2.004.02a## imaM vidhanto apAM sadhasthe dvitAdadhur bhR^igavo vikShv AyoH . ##2.004.02c## eSha vishvAny abhy astu bhUmA devAnAm agnir aratir jIrAshvaH .. ##2.004.03a## agniM devAso mAnuShIShu vikShu priyaM dhuH kSheShyanto na mitram . ##2.004.03c## sa dIdayad ushatIr UrmyA A dakShAyyo yo dAsvate dama A .. ##2.004.04a## asya raNvA svasyeva puShTiH saMdR^iShTir asya hiyAnasya dakShoH . ##2.004.04c## vi yo bharibhrad oShadhIShu jihvAm atyo na rathyo dodhavIti vArAn .. ##2.004.05a## A yan me abhvaM vanadaH panantoshigbhyo nAmimIta varNam . ##2.004.05c## sa chitreNa chikite raMsu bhAsA jujurvA.N yo muhur A yuvA bhUt .. ##2.004.06a## A yo vanA tAtR^iShANo na bhAti vAr Na pathA rathyeva svAnIt . ##2.004.06c## kR^iShNAdhvA tapU raNvash chiketa dyaur iva smayamAno nabhobhiH .. ##2.004.07a## sa yo vy asthAd abhi dakShad urvIm pashur naiti svayur agopAH . ##2.004.07c## agniH shochiShmA.N atasAny uShNan kR^iShNavyathir asvadayan na bhUma .. ##2.004.08a## nU te pUrvasyAvaso adhItau tR^itIye vidathe manma shaMsi . ##2.004.08c## asme agne saMyadvIram bR^ihantaM kShumantaM vAjaM svapatyaM rayiM dAH .. ##2.004.09a## tvayA yathA gR^itsamadAso agne guhA vanvanta uparA.N abhi ShyuH . ##2.004.09c## suvIrAso abhimAtiShAhaH smat sUribhyo gR^iNate tad vayo dhAH .. ##2.005.01a## hotAjaniShTa chetanaH pitA pitR^ibhya Utaye . ##2.005.01c## prayakSha~n jenyaM vasu shakema vAjino yamam .. ##2.005.02a## A yasmin sapta rashmayas tatA yaj~nasya netari . ##2.005.02c## manuShvad daivyam aShTamam potA vishvaM tad invati .. ##2.005.03a## dadhanve vA yad Im anu vochad brahmANi ver u tat . ##2.005.03c## pari vishvAni kAvyA nemish chakram ivAbhavat .. ##2.005.04a## sAkaM hi shuchinA shuchiH prashAstA kratunAjani . ##2.005.04c## vidvA.N asya vratA dhruvA vayA ivAnu rohate .. ##2.005.05a## tA asya varNam Ayuvo neShTuH sachanta dhenavaH . ##2.005.05c## kuvit tisR^ibhya A varaM svasAro yA idaM yayuH .. ##2.005.06a## yadI mAtur upa svasA ghR^itam bharanty asthita . ##2.005.06c## tAsAm adhvaryur Agatau yavo vR^iShTIva modate .. ##2.005.07a## svaH svAya dhAyase kR^iNutAm R^itvig R^itvijam . ##2.005.07c## stomaM yaj~naM chAd araM vanemA rarimA vayam .. ##2.005.08a## yathA vidvA.N araM karad vishvebhyo yajatebhyaH . ##2.005.08c## ayam agne tve api yaM yaj~naM chakR^imA vayam .. ##2.006.01a## imAm me agne samidham imAm upasadaM vaneH . ##2.006.01c## imA u Shu shrudhI giraH .. ##2.006.02a## ayA te agne vidhemorjo napAd ashvamiShTe . ##2.006.02c## enA sUktena sujAta .. ##2.006.03a## taM tvA gIrbhir girvaNasaM draviNasyuM draviNodaH . ##2.006.03c## saparyema saparyavaH .. ##2.006.04a## sa bodhi sUrir maghavA vasupate vasudAvan . ##2.006.04c## yuyodhy asmad dveShAMsi .. ##2.006.05a## sa no vR^iShTiM divas pari sa no vAjam anarvANam . ##2.006.05c## sa naH sahasriNIr iShaH .. ##2.006.06a## ILAnAyAvasyave yaviShTha dUta no girA . ##2.006.06c## yajiShTha hotar A gahi .. ##2.006.07a## antar hy agna Iyase vidvA~n janmobhayA kave . ##2.006.07c## dUto janyeva mitryaH .. ##2.006.08a## sa vidvA.N A cha piprayo yakShi chikitva AnuShak . ##2.006.08c## A chAsmin satsi barhiShi .. ##2.007.01a## shreShThaM yaviShTha bhAratAgne dyumantam A bhara . ##2.007.01c## vaso puruspR^ihaM rayim .. ##2.007.02a## mA no arAtir Ishata devasya martyasya cha . ##2.007.02c## parShi tasyA uta dviShaH .. ##2.007.03a## vishvA uta tvayA vayaM dhArA udanyA iva . ##2.007.03c## ati gAhemahi dviShaH .. ##2.007.04a## shuchiH pAvaka vandyo .agne bR^ihad vi rochase . ##2.007.04c## tvaM ghR^itebhir AhutaH .. ##2.007.05a## tvaM no asi bhAratAgne vashAbhir ukShabhiH . ##2.007.05c## aShTApadIbhir AhutaH .. ##2.007.06a## drvannaH sarpirAsutiH pratno hotA vareNyaH . ##2.007.06c## sahasas putro adbhutaH .. ##2.008.01a## vAjayann iva nU rathAn yogA.N agner upa stuhi . ##2.008.01c## yashastamasya mILhuShaH .. ##2.008.02a## yaH sunItho dadAshuShe .ajuryo jarayann arim . ##2.008.02c## chArupratIka AhutaH .. ##2.008.03a## ya u shriyA dameShv A doShoShasi prashasyate . ##2.008.03c## yasya vrataM na mIyate .. ##2.008.04a## A yaH svar Na bhAnunA chitro vibhAty archiShA . ##2.008.04c## a~njAno ajarair abhi .. ##2.008.05a## atrim anu svarAjyam agnim ukthAni vAvR^idhuH . ##2.008.05c## vishvA adhi shriyo dadhe .. ##2.008.06a## agner indrasya somasya devAnAm Utibhir vayam . ##2.008.06c## ariShyantaH sachemahy abhi ShyAma pR^itanyataH .. ##2.009.01a## ni hotA hotR^iShadane vidAnas tveSho dIdivA.N asadat sudakShaH . ##2.009.01c## adabdhavratapramatir vasiShThaH sahasrambharaH shuchijihvo agniH .. ##2.009.02a## tvaM dUtas tvam u naH paraspAs tvaM vasya A vR^iShabha praNetA . ##2.009.02c## agne tokasya nas tane tanUnAm aprayuchChan dIdyad bodhi gopAH .. ##2.009.03a## vidhema te parame janmann agne vidhema stomair avare sadhasthe . ##2.009.03c## yasmAd yoner udArithA yaje tam pra tve havIMShi juhure samiddhe .. ##2.009.04a## agne yajasva haviShA yajIyA~n ChruShTI deShNam abhi gR^iNIhi rAdhaH . ##2.009.04c## tvaM hy asi rayipatI rayINAM tvaM shukrasya vachaso manotA .. ##2.009.05a## ubhayaM te na kShIyate vasavyaM dive-dive jAyamAnasya dasma . ##2.009.05c## kR^idhi kShumantaM jaritAram agne kR^idhi patiM svapatyasya rAyaH .. ##2.009.06a## sainAnIkena suvidatro asme yaShTA devA.N AyajiShThaH svasti . ##2.009.06c## adabdho gopA uta naH paraspA agne dyumad uta revad didIhi .. ##2.010.01a## johUtro agniH prathamaH piteveLas pade manuShA yat samiddhaH . ##2.010.01c## shriyaM vasAno amR^ito vichetA marmR^ijenyaH shravasyaH sa vAjI .. ##2.010.02a## shrUyA agnish chitrabhAnur havam me vishvAbhir gIrbhir amR^ito vichetAH . ##2.010.02c## shyAvA rathaM vahato rohitA votAruShAha chakre vibhR^itraH .. ##2.010.03a## uttAnAyAm ajanayan suShUtam bhuvad agniH purupeshAsu garbhaH . ##2.010.03c## shiriNAyAM chid aktunA mahobhir aparIvR^ito vasati prachetAH .. ##2.010.04a## jigharmy agniM haviShA ghR^itena pratikShiyantam bhuvanAni vishvA . ##2.010.04c## pR^ithuM tirashchA vayasA bR^ihantaM vyachiShTham annai rabhasaM dR^ishAnam .. ##2.010.05a## A vishvataH pratya~nchaM jigharmy arakShasA manasA taj juSheta . ##2.010.05c## maryashrIH spR^ihayadvarNo agnir nAbhimR^ishe tanvA jarbhurANaH .. ##2.010.06a## j~neyA bhAgaM sahasAno vareNa tvAdUtAso manuvad vadema . ##2.010.06c## anUnam agniM juhvA vachasyA madhupR^ichaM dhanasA johavImi .. ##2.011.01a## shrudhI havam indra mA riShaNyaH syAma te dAvane vasUnAm . ##2.011.01c## imA hi tvAm Urjo vardhayanti vasUyavaH sindhavo na kSharantaH .. ##2.011.02a## sR^ijo mahIr indra yA apinvaH pariShThitA ahinA shUra pUrvIH . ##2.011.02c## amartyaM chid dAsam manyamAnam avAbhinad ukthair vAvR^idhAnaH .. ##2.011.03a## uktheShv in nu shUra yeShu chAkan stomeShv indra rudriyeShu cha . ##2.011.03c## tubhyed etA yAsu mandasAnaH pra vAyave sisrate na shubhrAH .. ##2.011.04a## shubhraM nu te shuShmaM vardhayantaH shubhraM vajram bAhvor dadhAnAH . ##2.011.04c## shubhras tvam indra vAvR^idhAno asme dAsIr vishaH sUryeNa sahyAH .. ##2.011.05a## guhA hitaM guhyaM gULham apsv apIvR^itam mAyinaM kShiyantam . ##2.011.05c## uto apo dyAM tastabhvAMsam ahann ahiM shUra vIryeNa .. ##2.011.06a## stavA nu ta indra pUrvyA mahAny uta stavAma nUtanA kR^itAni . ##2.011.06c## stavA vajram bAhvor ushantaM stavA harI sUryasya ketU .. ##2.011.07a## harI nu ta indra vAjayantA ghR^itashchutaM svAram asvArShTAm . ##2.011.07c## vi samanA bhUmir aprathiShTAraMsta parvatash chit sariShyan .. ##2.011.08a## ni parvataH sAdy aprayuchChan sam mAtR^ibhir vAvashAno akrAn . ##2.011.08c## dUre pAre vANIM vardhayanta indreShitAM dhamanim paprathan ni .. ##2.011.09a## indro mahAM sindhum AshayAnam mAyAvinaM vR^itram asphuran niH . ##2.011.09c## arejetAM rodasI bhiyAne kanikradato vR^iShNo asya vajrAt .. ##2.011.10a## aroravId vR^iShNo asya vajro .amAnuShaM yan mAnuSho nijUrvAt . ##2.011.10c## ni mAyino dAnavasya mAyA apAdayat papivAn sutasya .. ##2.011.11a## pibA-pibed indra shUra somam mandantu tvA mandinaH sutAsaH . ##2.011.11c## pR^iNantas te kukShI vardhayantv itthA sutaH paura indram Ava .. ##2.011.12a## tve indrApy abhUma viprA dhiyaM vanema R^itayA sapantaH . ##2.011.12c## avasyavo dhImahi prashastiM sadyas te rAyo dAvane syAma .. ##2.011.13a## syAma te ta indra ye ta UtI avasyava UrjaM vardhayantaH . ##2.011.13c## shuShmintamaM yaM chAkanAma devAsme rayiM rAsi vIravantam .. ##2.011.14a## rAsi kShayaM rAsi mitram asme rAsi shardha indra mArutaM naH . ##2.011.14c## sajoShaso ye cha mandasAnAH pra vAyavaH pAnty agraNItim .. ##2.011.15a## vyantv in nu yeShu mandasAnas tR^ipat somam pAhi drahyad indra . ##2.011.15c## asmAn su pR^itsv A tarutrAvardhayo dyAm bR^ihadbhir arkaiH .. ##2.011.16a## bR^ihanta in nu ye te tarutrokthebhir vA sumnam AvivAsAn . ##2.011.16c## stR^iNAnAso barhiH pastyAvat tvotA id indra vAjam agman .. ##2.011.17a## ugreShv in nu shUra mandasAnas trikadrukeShu pAhi somam indra . ##2.011.17c## pradodhuvach ChmashruShu prINAno yAhi haribhyAM sutasya pItim .. ##2.011.18a## dhiShvA shavaH shUra yena vR^itram avAbhinad dAnum aurNavAbham . ##2.011.18c## apAvR^iNor jyotir AryAya ni savyataH sAdi dasyur indra .. ##2.011.19a## sanema ye ta Utibhis taranto vishvAH spR^idha AryeNa dasyUn . ##2.011.19c## asmabhyaM tat tvAShTraM vishvarUpam arandhayaH sAkhyasya tritAya .. ##2.011.20a## asya suvAnasya mandinas tritasya ny arbudaM vAvR^idhAno astaH . ##2.011.20c## avartayat sUryo na chakram bhinad valam indro a~NgirasvAn .. ##2.011.21a## nUnaM sA te prati varaM jaritre duhIyad indra dakShiNA maghonI . ##2.011.21c## shikShA stotR^ibhyo mAti dhag bhago no bR^ihad vadema vidathe suvIrAH .. ##2.012.01a## yo jAta eva prathamo manasvAn devo devAn kratunA paryabhUShat . ##2.012.01c## yasya shuShmAd rodasI abhyasetAM nR^imNasya mahnA sa janAsa indraH .. ##2.012.02a## yaH pR^ithivIM vyathamAnAm adR^iMhad yaH parvatAn prakupitA.N aramNAt . ##2.012.02c## yo antarikShaM vimame varIyo yo dyAm astabhnAt sa janAsa indraH .. ##2.012.03a## yo hatvAhim ariNAt sapta sindhUn yo gA udAjad apadhA valasya . ##2.012.03c## yo ashmanor antar agniM jajAna saMvR^ik samatsu sa janAsa indraH .. ##2.012.04a## yenemA vishvA chyavanA kR^itAni yo dAsaM varNam adharaM guhAkaH . ##2.012.04c## shvaghnIva yo jigIvA.Nl lakSham Adad aryaH puShTAni sa janAsa indraH .. ##2.012.05a## yaM smA pR^ichChanti kuha seti ghoram utem Ahur naiSho astIty enam . ##2.012.05c## so aryaH puShTIr vija ivA minAti shrad asmai dhatta sa janAsa indraH .. ##2.012.06a## yo radhrasya choditA yaH kR^ishasya yo brahmaNo nAdhamAnasya kIreH . ##2.012.06c## yuktagrAvNo yo .avitA sushipraH sutasomasya sa janAsa indraH .. ##2.012.07a## yasyAshvAsaH pradishi yasya gAvo yasya grAmA yasya vishve rathAsaH . ##2.012.07c## yaH sUryaM ya uShasaM jajAna yo apAM netA sa janAsa indraH .. ##2.012.08a## yaM krandasI saMyatI vihvayete pare .avara ubhayA amitrAH . ##2.012.08c## samAnaM chid ratham AtasthivAMsA nAnA havete sa janAsa indraH .. ##2.012.09a## yasmAn na R^ite vijayante janAso yaM yudhyamAnA avase havante . ##2.012.09c## yo vishvasya pratimAnam babhUva yo achyutachyut sa janAsa indraH .. ##2.012.10a## yaH shashvato mahy eno dadhAnAn amanyamAnA~n CharvA jaghAna . ##2.012.10c## yaH shardhate nAnudadAti shR^idhyAM yo dasyor hantA sa janAsa indraH .. ##2.012.11a## yaH shambaram parvateShu kShiyantaM chatvAriMshyAM sharady anvavindat . ##2.012.11c## ojAyamAnaM yo ahiM jaghAna dAnuM shayAnaM sa janAsa indraH .. ##2.012.12a## yaH saptarashmir vR^iShabhas tuviShmAn avAsR^ijat sartave sapta sindhUn . ##2.012.12c## yo rauhiNam asphurad vajrabAhur dyAm ArohantaM sa janAsa indraH .. ##2.012.13a## dyAvA chid asmai pR^ithivI namete shuShmAch chid asya parvatA bhayante . ##2.012.13c## yaH somapA nichito vajrabAhur yo vajrahastaH sa janAsa indraH .. ##2.012.14a## yaH sunvantam avati yaH pachantaM yaH shaMsantaM yaH shashamAnam UtI . ##2.012.14c## yasya brahma vardhanaM yasya somo yasyedaM rAdhaH sa janAsa indraH .. ##2.012.15a## yaH sunvate pachate dudhra A chid vAjaM dardarShi sa kilAsi satyaH . ##2.012.15c## vayaM ta indra vishvaha priyAsaH suvIrAso vidatham A vadema .. ##2.013.01a## R^itur janitrI tasyA apas pari makShU jAta Avishad yAsu vardhate . ##2.013.01c## tad AhanA abhavat pipyuShI payo .aMshoH pIyUSham prathamaM tad ukthyam .. ##2.013.02a## sadhrIm A yanti pari bibhratIH payo vishvapsnyAya pra bharanta bhojanam . ##2.013.02c## samAno adhvA pravatAm anuShyade yas tAkR^iNoH prathamaM sAsy ukthyaH .. ##2.013.03a## anv eko vadati yad dadAti tad rUpA minan tadapA eka Iyate . ##2.013.03c## vishvA ekasya vinudas titikShate yas tAkR^iNoH prathamaM sAsy ukthyaH .. ##2.013.04a## prajAbhyaH puShTiM vibhajanta Asate rayim iva pR^iShTham prabhavantam Ayate . ##2.013.04c## asinvan daMShTraiH pitur atti bhojanaM yas tAkR^iNoH prathamaM sAsy ukthyaH .. ##2.013.05a## adhAkR^iNoH pR^ithivIM saMdR^ishe dive yo dhautInAm ahihann AriNak pathaH . ##2.013.05c## taM tvA stomebhir udabhir na vAjinaM devaM devA ajanan sAsy ukthyaH .. ##2.013.06a## yo bhojanaM cha dayase cha vardhanam ArdrAd A shuShkam madhumad dudohitha . ##2.013.06c## sa shevadhiM ni dadhiShe vivasvati vishvasyaika IshiShe sAsy ukthyaH .. ##2.013.07a## yaH puShpiNIsh cha prasvash cha dharmaNAdhi dAne vy avanIr adhArayaH . ##2.013.07c## yash chAsamA ajano didyuto diva urur UrvA.N abhitaH sAsy ukthyaH .. ##2.013.08a## yo nArmaraM sahavasuM nihantave pR^ikShAya cha dAsaveshAya chAvahaH . ##2.013.08c## UrjayantyA apariviShTam Asyam utaivAdya purukR^it sAsy ukthyaH .. ##2.013.09a## shataM vA yasya dasha sAkam Adya ekasya shruShTau yad dha chodam Avitha . ##2.013.09c## arajjau dasyUn sam unab dabhItaye suprAvyo abhavaH sAsy ukthyaH .. ##2.013.10a## vishved anu rodhanA asya pauMsyaM dadur asmai dadhire kR^itnave dhanam . ##2.013.10c## ShaL astabhnA viShTiraH pa~ncha saMdR^ishaH pari paro abhavaH sAsy ukthyaH .. ##2.013.11a## supravAchanaM tava vIra vIryaM yad ekena kratunA vindase vasu . ##2.013.11c## jAtUShThirasya pra vayaH sahasvato yA chakartha sendra vishvAsy ukthyaH .. ##2.013.12a## aramayaH sarapasas tarAya kaM turvItaye cha vayyAya cha srutim . ##2.013.12c## nIchA santam ud anayaH parAvR^ijam prAndhaM shroNaM shravayan sAsy ukthyaH .. ##2.013.13a## asmabhyaM tad vaso dAnAya rAdhaH sam arthayasva bahu te vasavyam . ##2.013.13c## indra yach chitraM shravasyA anu dyUn bR^ihad vadema vidathe suvIrAH .. ##2.014.01a## adhvaryavo bharatendrAya somam AmatrebhiH si~nchatA madyam andhaH . ##2.014.01c## kAmI hi vIraH sadam asya pItiM juhota vR^iShNe tad id eSha vaShTi .. ##2.014.02a## adhvaryavo yo apo vavrivAMsaM vR^itraM jaghAnAshanyeva vR^ikSham . ##2.014.02c## tasmA etam bharata tadvashAya.N eSha indro arhati pItim asya .. ##2.014.03a## adhvaryavo yo dR^ibhIkaM jaghAna yo gA udAjad apa hi valaM vaH . ##2.014.03c## tasmA etam antarikShe na vAtam indraM somair orNuta jUr na vastraiH .. ##2.014.04a## adhvaryavo ya uraNaM jaghAna nava chakhvAMsaM navatiM cha bAhUn . ##2.014.04c## yo arbudam ava nIchA babAdhe tam indraM somasya bhR^ithe hinota .. ##2.014.05a## adhvaryavo yaH sv ashnaM jaghAna yaH shuShNam ashuShaM yo vyaMsam . ##2.014.05c## yaH pipruM namuchiM yo rudhikrAM tasmA indrAyAndhaso juhota .. ##2.014.06a## adhvaryavo yaH shataM shambarasya puro bibhedAshmaneva pUrvIH . ##2.014.06c## yo varchinaH shatam indraH sahasram apAvapad bharatA somam asmai .. ##2.014.07a## adhvaryavo yaH shatam A sahasram bhUmyA upasthe .avapaj jaghanvAn . ##2.014.07c## kutsasyAyor atithigvasya vIrAn ny AvR^iNag bharatA somam asmai .. ##2.014.08a## adhvaryavo yan naraH kAmayAdhve shruShTI vahanto nashathA tad indre . ##2.014.08c## gabhastipUtam bharata shrutAyendrAya somaM yajyavo juhota .. ##2.014.09a## adhvaryavaH kartanA shruShTim asmai vane nipUtaM vana un nayadhvam . ##2.014.09c## juShANo hastyam abhi vAvashe va indrAya somam madiraM juhota .. ##2.014.10a## adhvaryavaH payasodhar yathA goH somebhir Im pR^iNatA bhojam indram . ##2.014.10c## vedAham asya nibhR^itam ma etad ditsantam bhUyo yajatash chiketa .. ##2.014.11a## adhvaryavo yo divyasya vasvo yaH pArthivasya kShamyasya rAjA . ##2.014.11c## tam UrdaraM na pR^iNatA yavenendraM somebhis tad apo vo astu .. ##2.014.12a## asmabhyaM tad vaso dAnAya rAdhaH sam arthayasva bahu te vasavyam . ##2.014.12c## indra yach chitraM shravasyA anu dyUn bR^ihad vadema vidathe suvIrAH .. ##2.015.01a## pra ghA nv asya mahato mahAni satyA satyasya karaNAni vocham . ##2.015.01c## trikadrukeShv apibat sutasyAsya made ahim indro jaghAna .. ##2.015.02a## avaMshe dyAm astabhAyad bR^ihantam A rodasI apR^iNad antarikSham . ##2.015.02c## sa dhArayat pR^ithivIm paprathach cha somasya tA mada indrash chakAra .. ##2.015.03a## sadmeva prAcho vi mimAya mAnair vajreNa khAny atR^iNan nadInAm . ##2.015.03c## vR^ithAsR^ijat pathibhir dIrghayAthaiH somasya tA mada indrash chakAra .. ##2.015.04a## sa pravoLhR^In parigatyA dabhIter vishvam adhAg Ayudham iddhe agnau . ##2.015.04c## saM gobhir ashvair asR^ijad rathebhiH somasya tA mada indrash chakAra .. ##2.015.05a## sa Im mahIM dhunim etor aramNAt so asnAtR^In apArayat svasti . ##2.015.05c## ta utsnAya rayim abhi pra tasthuH somasya tA mada indrash chakAra .. ##2.015.06a## soda~nchaM sindhum ariNAn mahitvA vajreNAna uShasaH sam pipeSha . ##2.015.06c## ajavaso javinIbhir vivR^ishchan somasya tA mada indrash chakAra .. ##2.015.07a## sa vidvA.N apagohaM kanInAm Avir bhavann ud atiShThat parAvR^ik . ##2.015.07c## prati shroNaH sthAd vy anag achaShTa somasya tA mada indrash chakAra .. ##2.015.08a## bhinad valam a~Ngirobhir gR^iNAno vi parvatasya dR^iMhitAny airat . ##2.015.08c## riNag rodhAMsi kR^itrimANy eShAM somasya tA mada indrash chakAra .. ##2.015.09a## svapnenAbhyupyA chumuriM dhuniM cha jaghantha dasyum pra dabhItim AvaH . ##2.015.09c## rambhI chid atra vivide hiraNyaM somasya tA mada indrash chakAra .. ##2.015.10a## nUnaM sA te prati varaM jaritre duhIyad indra dakShiNA maghonI . ##2.015.10c## shikShA stotR^ibhyo mAti dhag bhago no bR^ihad vadema vidathe suvIrAH .. ##2.016.01a## pra vaH satAM jyeShThatamAya suShTutim agnAv iva samidhAne havir bhare . ##2.016.01c## indram ajuryaM jarayantam ukShitaM sanAd yuvAnam avase havAmahe .. ##2.016.02a## yasmAd indrAd bR^ihataH kiM chanem R^ite vishvAny asmin sambhR^itAdhi vIryA . ##2.016.02c## jaThare somaM tanvI saho maho haste vajram bharati shIrShaNi kratum .. ##2.016.03a## na kShoNIbhyAm paribhve ta indriyaM na samudraiH parvatair indra te rathaH . ##2.016.03c## na te vajram anv ashnoti kash chana yad AshubhiH patasi yojanA puru .. ##2.016.04a## vishve hy asmai yajatAya dhR^iShNave kratum bharanti vR^iShabhAya sashchate . ##2.016.04c## vR^iShA yajasva haviShA viduShTaraH pibendra somaM vR^iShabheNa bhAnunA .. ##2.016.05a## vR^iShNaH koshaH pavate madhva Urmir vR^iShabhAnnAya vR^iShabhAya pAtave . ##2.016.05c## vR^iShaNAdhvaryU vR^iShabhAso adrayo vR^iShaNaM somaM vR^iShabhAya suShvati .. ##2.016.06a## vR^iShA te vajra uta te vR^iShA ratho vR^iShaNA harI vR^iShabhANy AyudhA . ##2.016.06c## vR^iShNo madasya vR^iShabha tvam IshiSha indra somasya vR^iShabhasya tR^ipNuhi .. ##2.016.07a## pra te nAvaM na samane vachasyuvam brahmaNA yAmi savaneShu dAdhR^iShiH . ##2.016.07c## kuvin no asya vachaso nibodhiShad indram utsaM na vasunaH sichAmahe .. ##2.016.08a## purA sambAdhAd abhy A vavR^itsva no dhenur na vatsaM yavasasya pipyuShI . ##2.016.08c## sakR^it su te sumatibhiH shatakrato sam patnIbhir na vR^iShaNo nasImahi .. ##2.016.09a## nUnaM sA te prati varaM jaritre duhIyad indra dakShiNA maghonI . ##2.016.09c## shikShA stotR^ibhyo mAti dhag bhago no bR^ihad vadema vidathe suvIrAH .. ##2.017.01a## tad asmai navyam a~Ngirasvad archata shuShmA yad asya pratnathodIrate . ##2.017.01c## vishvA yad gotrA sahasA parIvR^itA made somasya dR^iMhitAny airayat .. ##2.017.02a## sa bhUtu yo ha prathamAya dhAyasa ojo mimAno mahimAnam Atirat . ##2.017.02c## shUro yo yutsu tanvam parivyata shIrShaNi dyAm mahinA praty amu~nchata .. ##2.017.03a## adhAkR^iNoH prathamaM vIryam mahad yad asyAgre brahmaNA shuShmam airayaH . ##2.017.03c## ratheShThena haryashvena vichyutAH pra jIrayaH sisrate sadhryak pR^ithak .. ##2.017.04a## adhA yo vishvA bhuvanAbhi majmaneshAnakR^it pravayA abhy avardhata . ##2.017.04c## Ad rodasI jyotiShA vahnir Atanot sIvyan tamAMsi dudhitA sam avyayat .. ##2.017.05a## sa prAchInAn parvatAn dR^iMhad ojasAdharAchInam akR^iNod apAm apaH . ##2.017.05c## adhArayat pR^ithivIM vishvadhAyasam astabhnAn mAyayA dyAm avasrasaH .. ##2.017.06a## sAsmA aram bAhubhyAM yam pitAkR^iNod vishvasmAd A januSho vedasas pari . ##2.017.06c## yenA pR^ithivyAM ni kriviM shayadhyai vajreNa hatvy avR^iNak tuviShvaNiH .. ##2.017.07a## amAjUr iva pitroH sachA satI samAnAd A sadasas tvAm iye bhagam . ##2.017.07c## kR^idhi praketam upa mAsy A bhara daddhi bhAgaM tanvo yena mAmahaH .. ##2.017.08a## bhojaM tvAm indra vayaM huvema dadiSh Tvam indrApAMsi vAjAn . ##2.017.08c## aviDDhIndra chitrayA na UtI kR^idhi vR^iShann indra vasyaso naH .. ##2.017.09a## nUnaM sA te prati varaM jaritre duhIyad indra dakShiNA maghonI . ##2.017.09c## shikShA stotR^ibhyo mAti dhag bhago no bR^ihad vadema vidathe suvIrAH .. ##2.018.01a## prAtA ratho navo yoji sasnish chaturyugas trikashaH saptarashmiH . ##2.018.01c## dashAritro manuShyaH svarShAH sa iShTibhir matibhI raMhyo bhUt .. ##2.018.02a## sAsmA aram prathamaM sa dvitIyam uto tR^itIyam manuShaH sa hotA . ##2.018.02c## anyasyA garbham anya U jananta so anyebhiH sachate jenyo vR^iShA .. ##2.018.03a## harI nu kaM ratha indrasya yojam Ayai sUktena vachasA navena . ##2.018.03c## mo Shu tvAm atra bahavo hi viprA ni rIraman yajamAnAso anye .. ##2.018.04a## A dvAbhyAM haribhyAm indra yAhy A chaturbhir A ShaDbhir hUyamAnaH . ##2.018.04c## AShTAbhir dashabhiH somapeyam ayaM sutaH sumakha mA mR^idhas kaH .. ##2.018.05a## A viMshatyA triMshatA yAhy arvA~N A chatvAriMshatA haribhir yujAnaH . ##2.018.05c## A pa~nchAshatA surathebhir indrA ShaShTyA saptatyA somapeyam .. ##2.018.06a## AshItyA navatyA yAhy arvA~N A shatena haribhir uhyamAnaH . ##2.018.06c## ayaM hi te shunahotreShu soma indra tvAyA pariShikto madAya .. ##2.018.07a## mama brahmendra yAhy achChA vishvA harI dhuri dhiShvA rathasya . ##2.018.07c## purutrA hi vihavyo babhUthAsmi~n ChUra savane mAdayasva .. ##2.018.08a## na ma indreNa sakhyaM vi yoShad asmabhyam asya dakShiNA duhIta . ##2.018.08c## upa jyeShThe varUthe gabhastau prAye-prAye jigIvAMsaH syAma .. ##2.018.09a## nUnaM sA te prati varaM jaritre duhIyad indra dakShiNA maghonI . ##2.018.09c## shikShA stotR^ibhyo mAti dhag bhago no bR^ihad vadema vidathe suvIrAH .. ##2.019.01a## apAyy asyAndhaso madAya manIShiNaH suvAnasya prayasaH . ##2.019.01c## yasminn indraH pradivi vAvR^idhAna oko dadhe brahmaNyantash cha naraH .. ##2.019.02a## asya mandAno madhvo vajrahasto .ahim indro arNovR^itaM vi vR^ishchat . ##2.019.02c## pra yad vayo na svasarANy achChA prayAMsi cha nadInAM chakramanta .. ##2.019.03a## sa mAhina indro arNo apAm prairayad ahihAchChA samudram . ##2.019.03c## ajanayat sUryaM vidad gA aktunAhnAM vayunAni sAdhat .. ##2.019.04a## so apratIni manave purUNIndro dAshad dAshuShe hanti vR^itram . ##2.019.04c## sadyo yo nR^ibhyo atasAyyo bhUt paspR^idhAnebhyaH sUryasya sAtau .. ##2.019.05a## sa sunvata indraH sUryam A devo riNa~N martyAya stavAn . ##2.019.05c## A yad rayiM guhadavadyam asmai bharad aMshaM naitasho dashasyan .. ##2.019.06a## sa randhayat sadivaH sArathaye shuShNam ashuShaM kuyavaM kutsAya . ##2.019.06c## divodAsAya navatiM cha navendraH puro vy airach Chambarasya .. ##2.019.07a## evA ta indrochatham ahema shravasyA na tmanA vAjayantaH . ##2.019.07c## ashyAma tat sAptam AshuShANA nanamo vadhar adevasya pIyoH .. ##2.019.08a## evA te gR^itsamadAH shUra manmAvasyavo na vayunAni takShuH . ##2.019.08c## brahmaNyanta indra te navIya iSham UrjaM sukShitiM sumnam ashyuH .. ##2.019.09a## nUnaM sA te prati varaM jaritre duhIyad indra dakShiNA maghonI . ##2.019.09c## shikShA stotR^ibhyo mAti dhag bhago no bR^ihad vadema vidathe suvIrAH .. ##2.020.01a## vayaM te vaya indra viddhi Shu NaH pra bharAmahe vAjayur na ratham . ##2.020.01c## vipanyavo dIdhyato manIShA sumnam iyakShantas tvAvato nR^In .. ##2.020.02a## tvaM na indra tvAbhir UtI tvAyato abhiShTipAsi janAn . ##2.020.02c## tvam ino dAshuSho varUtetthAdhIr abhi yo nakShati tvA .. ##2.020.03a## sa no yuvendro johUtraH sakhA shivo narAm astu pAtA . ##2.020.03c## yaH shaMsantaM yaH shashamAnam UtI pachantaM cha stuvantaM cha praNeShat .. ##2.020.04a## tam u stuSha indraM taM gR^iNIShe yasmin purA vAvR^idhuH shAshadush cha . ##2.020.04c## sa vasvaH kAmam pIparad iyAno brahmaNyato nUtanasyAyoH .. ##2.020.05a## so a~NgirasAm uchathA jujuShvAn brahmA tUtod indro gAtum iShNan . ##2.020.05c## muShNann uShasaH sUryeNa stavAn ashnasya chich Chishnathat pUrvyANi .. ##2.020.06a## sa ha shruta indro nAma deva Urdhvo bhuvan manuShe dasmatamaH . ##2.020.06c## ava priyam arshasAnasya sAhvA~n Chiro bharad dAsasya svadhAvAn .. ##2.020.07a## sa vR^itrahendraH kR^iShNayonIH puraMdaro dAsIr airayad vi . ##2.020.07c## ajanayan manave kShAm apash cha satrA shaMsaM yajamAnasya tUtot .. ##2.020.08a## tasmai tavasyam anu dAyi satrendrAya devebhir arNasAtau . ##2.020.08c## prati yad asya vajram bAhvor dhur hatvI dasyUn pura AyasIr ni tArIt .. ##2.020.09a## nUnaM sA te prati varaM jaritre duhIyad indra dakShiNA maghonI . ##2.020.09c## shikShA stotR^ibhyo mAti dhag bhago no bR^ihad vadema vidathe suvIrAH .. ##2.021.01a## vishvajite dhanajite svarjite satrAjite nR^ijita urvarAjite . ##2.021.01c## ashvajite gojite abjite bharendrAya somaM yajatAya haryatam .. ##2.021.02a## abhibhuve .abhibha~NgAya vanvate .aShALhAya sahamAnAya vedhase . ##2.021.02c## tuvigraye vahnaye duShTarItave satrAsAhe nama indrAya vochata .. ##2.021.03a## satrAsAho janabhakSho janaMsahash chyavano yudhmo anu joSham ukShitaH . ##2.021.03c## vR^itaMchayaH sahurir vikShv Arita indrasya vocham pra kR^itAni vIryA .. ##2.021.04a## anAnudo vR^iShabho dodhato vadho gambhIra R^iShvo asamaShTakAvyaH . ##2.021.04c## radhrachodaH shnathano vILitas pR^ithur indraH suyaj~na uShasaH svar janat .. ##2.021.05a## yaj~nena gAtum apturo vividrire dhiyo hinvAnA ushijo manIShiNaH . ##2.021.05c## abhisvarA niShadA gA avasyava indre hinvAnA draviNAny Ashata .. ##2.021.06a## indra shreShThAni draviNAni dhehi chittiM dakShasya subhagatvam asme . ##2.021.06c## poShaM rayINAm ariShTiM tanUnAM svAdmAnaM vAchaH sudinatvam ahnAm .. ##2.022.01a## trikadrukeShu mahiSho yavAshiraM tuvishuShmas tR^ipat somam apibad viShNunA sutaM yathAvashat . ##2.022.01e## sa Im mamAda mahi karma kartave mahAm uruM sainaM sashchad devo devaM satyam indraM satya induH .. ##2.022.02a## adha tviShImA.N abhy ojasA kriviM yudhAbhavad A rodasI apR^iNad asya majmanA pra vAvR^idhe . ##2.022.02e## adhattAnyaM jaThare prem arichyata sainaM sashchad devo devaM satyam indraM satya induH .. ##2.022.03a## sAkaM jAtaH kratunA sAkam ojasA vavakShitha sAkaM vR^iddho vIryaiH sAsahir mR^idho vicharShaNiH . ##2.022.03e## dAtA rAdhaH stuvate kAmyaM vasu sainaM sashchad devo devaM satyam indraM satya induH .. ##2.022.04a## tava tyan naryaM nR^ito .apa indra prathamam pUrvyaM divi pravAchyaM kR^itam . ##2.022.04c## yad devasya shavasA prAriNA asuM riNann apaH . ##2.022.04e## bhuvad vishvam abhy Adevam ojasA vidAd UrjaM shatakratur vidAd iSham .. ##2.023.01a## gaNAnAM tvA gaNapatiM havAmahe kaviM kavInAm upamashravastamam . ##2.023.01c## jyeShTharAjam brahmaNAm brahmaNas pata A naH shR^iNvann UtibhiH sIda sAdanam .. ##2.023.02a## devAsh chit te asurya prachetaso bR^ihaspate yaj~niyam bhAgam AnashuH . ##2.023.02c## usrA iva sUryo jyotiShA maho vishveShAm ij janitA brahmaNAm asi .. ##2.023.03a## A vibAdhyA parirApas tamAMsi cha jyotiShmantaM ratham R^itasya tiShThasi . ##2.023.03c## bR^ihaspate bhImam amitradambhanaM rakShohaNaM gotrabhidaM svarvidam .. ##2.023.04a## sunItibhir nayasi trAyase janaM yas tubhyaM dAshAn na tam aMho ashnavat . ##2.023.04c## brahmadviShas tapano manyumIr asi bR^ihaspate mahi tat te mahitvanam .. ##2.023.05a## na tam aMho na duritaM kutash chana nArAtayas titirur na dvayAvinaH . ##2.023.05c## vishvA id asmAd dhvaraso vi bAdhase yaM sugopA rakShasi brahmaNas pate .. ##2.023.06a## tvaM no gopAH pathikR^id vichakShaNas tava vratAya matibhir jarAmahe . ##2.023.06c## bR^ihaspate yo no abhi hvaro dadhe svA tam marmartu duchChunA harasvatI .. ##2.023.07a## uta vA yo no marchayAd anAgaso .arAtIvA martaH sAnuko vR^ikaH . ##2.023.07c## bR^ihaspate apa taM vartayA pathaH sugaM no asyai devavItaye kR^idhi .. ##2.023.08a## trAtAraM tvA tanUnAM havAmahe .avaspartar adhivaktAram asmayum . ##2.023.08c## bR^ihaspate devanido ni barhaya mA durevA uttaraM sumnam un nashan .. ##2.023.09a## tvayA vayaM suvR^idhA brahmaNas pate spArhA vasu manuShyA dadImahi . ##2.023.09c## yA no dUre taLito yA arAtayo .abhi santi jambhayA tA anapnasaH .. ##2.023.10a## tvayA vayam uttamaM dhImahe vayo bR^ihaspate papriNA sasninA yujA . ##2.023.10c## mA no duHshaMso abhidipsur Ishata pra sushaMsA matibhis tAriShImahi .. ##2.023.11a## anAnudo vR^iShabho jagmir AhavaM niShTaptA shatrum pR^itanAsu sAsahiH . ##2.023.11c## asi satya R^iNayA brahmaNas pata ugrasya chid damitA vILuharShiNaH .. ##2.023.12a## adevena manasA yo riShaNyati shAsAm ugro manyamAno jighAMsati . ##2.023.12c## bR^ihaspate mA praNak tasya no vadho ni karma manyuM durevasya shardhataH .. ##2.023.13a## bhareShu havyo namasopasadyo gantA vAjeShu sanitA dhanaM-dhanam . ##2.023.13c## vishvA id aryo abhidipsvo mR^idho bR^ihaspatir vi vavarhA rathA.N iva .. ##2.023.14a## tejiShThayA tapanI rakShasas tapa ye tvA nide dadhire dR^iShTavIryam . ##2.023.14c## Avis tat kR^iShva yad asat ta ukthyam bR^ihaspate vi parirApo ardaya .. ##2.023.15a## bR^ihaspate ati yad aryo arhAd dyumad vibhAti kratumaj janeShu . ##2.023.15c## yad dIdayach Chavasa R^itaprajAta tad asmAsu draviNaM dhehi chitram .. ##2.023.16a## mA naH stenebhyo ye abhi druhas pade nirAmiNo ripavo .anneShu jAgR^idhuH . ##2.023.16c## A devAnAm ohate vi vrayo hR^idi bR^ihaspate na paraH sAmno viduH .. ##2.023.17a## vishvebhyo hi tvA bhuvanebhyas pari tvaShTAjanat sAmnaH-sAmnaH kaviH . ##2.023.17c## sa R^iNachid R^iNayA brahmaNas patir druho hantA maha R^itasya dhartari .. ##2.023.18a## tava shriye vy ajihIta parvato gavAM gotram udasR^ijo yad a~NgiraH . ##2.023.18c## indreNa yujA tamasA parIvR^itam bR^ihaspate nir apAm aubjo arNavam .. ##2.023.19a## brahmaNas pate tvam asya yantA sUktasya bodhi tanayaM cha jinva . ##2.023.19c## vishvaM tad bhadraM yad avanti devA bR^ihad vadema vidathe suvIrAH .. ##2.024.01a## semAm aviDDhi prabhR^itiM ya IshiShe .ayA vidhema navayA mahA girA . ##2.024.01c## yathA no mIDhvAn stavate sakhA tava bR^ihaspate sIShadhaH sota no matim .. ##2.024.02a## yo nantvAny anaman ny ojasotAdardar manyunA shambarANi vi . ##2.024.02c## prAchyAvayad achyutA brahmaNas patir A chAvishad vasumantaM vi parvatam .. ##2.024.03a## tad devAnAM devatamAya kartvam ashrathnan dR^iLhAvradanta vILitA . ##2.024.03c## ud gA Ajad abhinad brahmaNA valam agUhat tamo vy achakShayat svaH .. ##2.024.04a## ashmAsyam avatam brahmaNas patir madhudhAram abhi yam ojasAtR^iNat . ##2.024.04c## tam eva vishve papire svardR^isho bahu sAkaM sisichur utsam udriNam .. ##2.024.05a## sanA tA kA chid bhuvanA bhavItvA mAdbhiH sharadbhir duro varanta vaH . ##2.024.05c## ayatantA charato anyad-anyad id yA chakAra vayunA brahmaNas patiH .. ##2.024.06a## abhinakShanto abhi ye tam Anashur nidhim paNInAm paramaM guhA hitam . ##2.024.06c## te vidvAMsaH pratichakShyAnR^itA punar yata u Ayan tad ud Iyur Avisham .. ##2.024.07a## R^itAvAnaH pratichakShyAnR^itA punar Ata A tasthuH kavayo mahas pathaH . ##2.024.07c## te bAhubhyAM dhamitam agnim ashmani nakiH Sho asty araNo jahur hi tam .. ##2.024.08a## R^itajyena kShipreNa brahmaNas patir yatra vaShTi pra tad ashnoti dhanvanA . ##2.024.08c## tasya sAdhvIr iShavo yAbhir asyati nR^ichakShaso dR^ishaye karNayonayaH .. ##2.024.09a## sa saMnayaH sa vinayaH purohitaH sa suShTutaH sa yudhi brahmaNas patiH . ##2.024.09c## chAkShmo yad vAjam bharate matI dhanAd it sUryas tapati tapyatur vR^ithA .. ##2.024.10a## vibhu prabhu prathamam mehanAvato bR^ihaspateH suvidatrANi rAdhyA . ##2.024.10c## imA sAtAni venyasya vAjino yena janA ubhaye bhu~njate vishaH .. ##2.024.11a## yo .avare vR^ijane vishvathA vibhur mahAm u raNvaH shavasA vavakShitha . ##2.024.11c## sa devo devAn prati paprathe pR^ithu vishved u tA paribhUr brahmaNas patiH .. ##2.024.12a## vishvaM satyam maghavAnA yuvor id Apash chana pra minanti vrataM vAm . ##2.024.12c## achChendrAbrahmaNaspatI havir no .annaM yujeva vAjinA jigAtam .. ##2.024.13a## utAshiShThA anu shR^iNvanti vahnayaH sabheyo vipro bharate matI dhanA . ##2.024.13c## vILudveShA anu vasha R^iNam AdadiH sa ha vAjI samithe brahmaNas patiH .. ##2.024.14a## brahmaNas pater abhavad yathAvashaM satyo manyur mahi karmA kariShyataH . ##2.024.14c## yo gA udAjat sa dive vi chAbhajan mahIva rItiH shavasAsarat pR^ithak .. ##2.024.15a## brahmaNas pate suyamasya vishvahA rAyaH syAma rathyo vayasvataH . ##2.024.15c## vIreShu vIrA.N upa pR^i~Ndhi nas tvaM yad IshAno brahmaNA veShi me havam .. ##2.024.16a## brahmaNas pate tvam asya yantA sUktasya bodhi tanayaM cha jinva . ##2.024.16c## vishvaM tad bhadraM yad avanti devA bR^ihad vadema vidathe suvIrAH .. ##2.025.01a## indhAno agniM vanavad vanuShyataH kR^itabrahmA shUshuvad rAtahavya it . ##2.025.01c## jAtena jAtam ati sa pra sarsR^ite yaM-yaM yujaM kR^iNute brahmaNas patiH .. ##2.025.02a## vIrebhir vIrAn vanavad vanuShyato gobhI rayim paprathad bodhati tmanA . ##2.025.02c## tokaM cha tasya tanayaM cha vardhate yaM-yaM yujaM kR^iNute brahmaNas patiH .. ##2.025.03a## sindhur na kShodaH shimIvA.N R^ighAyato vR^iSheva vadhrI.Nr abhi vaShTy ojasA . ##2.025.03c## agner iva prasitir nAha vartave yaM-yaM yujaM kR^iNute brahmaNas patiH .. ##2.025.04a## tasmA arShanti divyA asashchataH sa satvabhiH prathamo goShu gachChati . ##2.025.04c## anibhR^iShTataviShir hanty ojasA yaM-yaM yujaM kR^iNute brahmaNas patiH .. ##2.025.05a## tasmA id vishve dhunayanta sindhavo .achChidrA sharma dadhire purUNi . ##2.025.05c## devAnAM sumne subhagaH sa edhate yaM-yaM yujaM kR^iNute brahmaNas patiH .. ##2.026.01a## R^ijur ich ChaMso vanavad vanuShyato devayann id adevayantam abhy asat . ##2.026.01c## suprAvIr id vanavat pR^itsu duShTaraM yajved ayajyor vi bhajAti bhojanam .. ##2.026.02a## yajasva vIra pra vihi manAyato bhadram manaH kR^iNuShva vR^itratUrye . ##2.026.02c## haviSh kR^iNuShva subhago yathAsasi brahmaNas pater ava A vR^iNImahe .. ##2.026.03a## sa ij janena sa vishA sa janmanA sa putrair vAjam bharate dhanA nR^ibhiH . ##2.026.03c## devAnAM yaH pitaram AvivAsati shraddhAmanA haviShA brahmaNas patim .. ##2.026.04a## yo asmai havyair ghR^itavadbhir avidhat pra tam prAchA nayati brahmaNas patiH . ##2.026.04c## uruShyatIm aMhaso rakShatI riSho .aMhosh chid asmA uruchakrir adbhutaH .. ##2.027.01a## imA gira Adityebhyo ghR^itasnUH sanAd rAjabhyo juhvA juhomi . ##2.027.01c## shR^iNotu mitro aryamA bhago nas tuvijAto varuNo dakSho aMshaH .. ##2.027.02a## imaM stomaM sakratavo me adya mitro aryamA varuNo juShanta . ##2.027.02c## AdityAsaH shuchayo dhArapUtA avR^ijinA anavadyA ariShTAH .. ##2.027.03a## ta AdityAsa uravo gabhIrA adabdhAso dipsanto bhUryakShAH . ##2.027.03c## antaH pashyanti vR^ijinota sAdhu sarvaM rAjabhyaH paramA chid anti .. ##2.027.04a## dhArayanta AdityAso jagat sthA devA vishvasya bhuvanasya gopAH . ##2.027.04c## dIrghAdhiyo rakShamANA asuryam R^itAvAnash chayamAnA R^iNAni .. ##2.027.05a## vidyAm AdityA avaso vo asya yad aryaman bhaya A chin mayobhu . ##2.027.05c## yuShmAkam mitrAvaruNA praNItau pari shvabhreva duritAni vR^ijyAm .. ##2.027.06a## sugo hi vo aryaman mitra panthA anR^ikSharo varuNa sAdhur asti . ##2.027.06c## tenAdityA adhi vochatA no yachChatA no duShparihantu sharma .. ##2.027.07a## pipartu no aditI rAjaputrAti dveShAMsy aryamA sugebhiH . ##2.027.07c## bR^ihan mitrasya varuNasya sharmopa syAma puruvIrA ariShTAH .. ##2.027.08a## tisro bhUmIr dhArayan trI.Nr uta dyUn trINi vratA vidathe antar eShAm . ##2.027.08c## R^itenAdityA mahi vo mahitvaM tad aryaman varuNa mitra chAru .. ##2.027.09a## trI rochanA divyA dhArayanta hiraNyayAH shuchayo dhArapUtAH . ##2.027.09c## asvapnajo animiShA adabdhA urushaMsA R^ijave martyAya .. ##2.027.10a## tvaM vishveShAM varuNAsi rAjA ye cha devA asura ye cha martAH . ##2.027.10c## shataM no rAsva sharado vichakShe .ashyAmAyUMShi sudhitAni pUrvA .. ##2.027.11a## na dakShiNA vi chikite na savyA na prAchInam AdityA nota pashchA . ##2.027.11c## pAkyA chid vasavo dhIryA chid yuShmAnIto abhayaM jyotir ashyAm .. ##2.027.12a## yo rAjabhya R^itanibhyo dadAsha yaM vardhayanti puShTayash cha nityAH . ##2.027.12c## sa revAn yAti prathamo rathena vasudAvA vidatheShu prashastaH .. ##2.027.13a## shuchir apaH sUyavasA adabdha upa kSheti vR^iddhavayAH suvIraH . ##2.027.13c## nakiSh TaM ghnanty antito na dUrAd ya AdityAnAm bhavati praNItau .. ##2.027.14a## adite mitra varuNota mR^iLa yad vo vayaM chakR^imA kach chid AgaH . ##2.027.14c## urv ashyAm abhayaM jyotir indra mA no dIrghA abhi nashan tamisrAH .. ##2.027.15a## ubhe asmai pIpayataH samIchI divo vR^iShTiM subhago nAma puShyan . ##2.027.15c## ubhA kShayAv Ajayan yAti pR^itsUbhAv ardhau bhavataH sAdhU asmai .. ##2.027.16a## yA vo mAyA abhidruhe yajatrAH pAshA AdityA ripave vichR^ittAH . ##2.027.16c## ashvIva tA.N ati yeShaM rathenAriShTA urAv A sharman syAma .. ##2.027.17a## mAham maghono varuNa priyasya bhUridAvna A vidaM shUnam ApeH . ##2.027.17c## mA rAyo rAjan suyamAd ava sthAm bR^ihad vadema vidathe suvIrAH .. ##2.028.01a## idaM kaver Adityasya svarAjo vishvAni sAnty abhy astu mahnA . ##2.028.01c## ati yo mandro yajathAya devaH sukIrtim bhikShe varuNasya bhUreH .. ##2.028.02a## tava vrate subhagAsaH syAma svAdhyo varuNa tuShTuvAMsaH . ##2.028.02c## upAyana uShasAM gomatInAm agnayo na jaramANA anu dyUn .. ##2.028.03a## tava syAma puruvIrasya sharmann urushaMsasya varuNa praNetaH . ##2.028.03c## yUyaM naH putrA aditer adabdhA abhi kShamadhvaM yujyAya devAH .. ##2.028.04a## pra sIm Adityo asR^ijad vidhartA.N R^itaM sindhavo varuNasya yanti . ##2.028.04c## na shrAmyanti na vi muchanty ete vayo na paptU raghuyA parijman .. ##2.028.05a## vi mach ChrathAya rashanAm ivAga R^idhyAma te varuNa khAm R^itasya . ##2.028.05c## mA tantush Chedi vayato dhiyam me mA mAtrA shAry apasaH pura R^itoH .. ##2.028.06a## apo su myakSha varuNa bhiyasam mat samrAL R^itAvo .anu mA gR^ibhAya . ##2.028.06c## dAmeva vatsAd vi mumugdhy aMho nahi tvad Are nimiShash chaneshe .. ##2.028.07a## mA no vadhair varuNa ye ta iShTAv enaH kR^iNvantam asura bhrINanti . ##2.028.07c## mA jyotiShaH pravasathAni ganma vi ShU mR^idhaH shishratho jIvase naH .. ##2.028.08a## namaH purA te varuNota nUnam utAparaM tuvijAta bravAma . ##2.028.08c## tve hi kam parvate na shritAny aprachyutAni dULabha vratAni .. ##2.028.09a## para R^iNA sAvIr adha matkR^itAni mAhaM rAjann anyakR^itena bhojam . ##2.028.09c## avyuShTA in nu bhUyasIr uShAsa A no jIvAn varuNa tAsu shAdhi .. ##2.028.10a## yo me rAjan yujyo vA sakhA vA svapne bhayam bhIrave mahyam Aha . ##2.028.10c## steno vA yo dipsati no vR^iko vA tvaM tasmAd varuNa pAhy asmAn .. ##2.028.11a## mAham maghono varuNa priyasya bhUridAvna A vidaM shUnam ApeH . ##2.028.11c## mA rAyo rAjan suyamAd ava sthAm bR^ihad vadema vidathe suvIrAH .. ##2.029.01a## dhR^itavratA AdityA iShirA Are mat karta rahasUr ivAgaH . ##2.029.01c## shR^iNvato vo varuNa mitra devA bhadrasya vidvA.N avase huve vaH .. ##2.029.02a## yUyaM devAH pramatir yUyam ojo yUyaM dveShAMsi sanutar yuyota . ##2.029.02c## abhikShattAro abhi cha kShamadhvam adyA cha no mR^iLayatAparaM cha .. ##2.029.03a## kim U nu vaH kR^iNavAmApareNa kiM sanena vasava Apyena . ##2.029.03c## yUyaM no mitrAvaruNAdite cha svastim indrAmaruto dadhAta .. ##2.029.04a## haye devA yUyam id ApayaH stha te mR^iLata nAdhamAnAya mahyam . ##2.029.04c## mA vo ratho madhyamavAL R^ite bhUn mA yuShmAvatsv ApiShu shramiShma .. ##2.029.05a## pra va eko mimaya bhUry Ago yan mA piteva kitavaM shashAsa . ##2.029.05c## Are pAshA Are aghAni devA mA mAdhi putre vim iva grabhIShTa .. ##2.029.06a## arvA~ncho adyA bhavatA yajatrA A vo hArdi bhayamAno vyayeyam . ##2.029.06c## trAdhvaM no devA nijuro vR^ikasya trAdhvaM kartAd avapado yajatrAH .. ##2.029.07a## mAham maghono varuNa priyasya bhUridAvna A vidaM shUnam ApeH . ##2.029.07c## mA rAyo rAjan suyamAd ava sthAm bR^ihad vadema vidathe suvIrAH .. ##2.030.01a## R^itaM devAya kR^iNvate savitra indrAyAhighne na ramanta ApaH . ##2.030.01c## ahar-ahar yAty aktur apAM kiyAty A prathamaH sarga AsAm .. ##2.030.02a## yo vR^itrAya sinam atrAbhariShyat pra taM janitrI viduSha uvAcha . ##2.030.02c## patho radantIr anu joSham asmai dive-dive dhunayo yanty artham .. ##2.030.03a## Urdhvo hy asthAd adhy antarikShe .adhA vR^itrAya pra vadhaM jabhAra . ##2.030.03c## mihaM vasAna upa hIm adudrot tigmAyudho ajayach Chatrum indraH .. ##2.030.04a## bR^ihaspate tapuShAshneva vidhya vR^ikadvaraso asurasya vIrAn . ##2.030.04c## yathA jaghantha dhR^iShatA purA chid evA jahi shatrum asmAkam indra .. ##2.030.05a## ava kShipa divo ashmAnam uchchA yena shatrum mandasAno nijUrvAH . ##2.030.05c## tokasya sAtau tanayasya bhUrer asmA.N ardhaM kR^iNutAd indra gonAm .. ##2.030.06a## pra hi kratuM vR^ihatho yaM vanutho radhrasya stho yajamAnasya chodau . ##2.030.06c## indrAsomA yuvam asmA.N aviShTam asmin bhayasthe kR^iNutam u lokam .. ##2.030.07a## na mA taman na shraman nota tandran na vochAma mA sunoteti somam . ##2.030.07c## yo me pR^iNAd yo dadad yo nibodhAd yo mA sunvantam upa gobhir Ayat .. ##2.030.08a## sarasvati tvam asmA.N aviDDhi marutvatI dhR^iShatI jeShi shatrUn . ##2.030.08c## tyaM chich ChardhantaM taviShIyamANam indro hanti vR^iShabhaM shaNDikAnAm .. ##2.030.09a## yo naH sanutya uta vA jighatnur abhikhyAya taM tigitena vidhya . ##2.030.09c## bR^ihaspata Ayudhair jeShi shatrUn druhe rIShantam pari dhehi rAjan .. ##2.030.10a## asmAkebhiH satvabhiH shUra shUrair vIryA kR^idhi yAni te kartvAni . ##2.030.10c## jyog abhUvann anudhUpitAso hatvI teShAm A bharA no vasUni .. ##2.030.11a## taM vaH shardham mArutaM sumnayur giropa bruve namasA daivyaM janam . ##2.030.11c## yathA rayiM sarvavIraM nashAmahA apatyasAchaM shrutyaM dive-dive .. ##2.031.01a## asmAkam mitrAvaruNAvataM ratham Adityai rudrair vasubhiH sachAbhuvA . ##2.031.01c## pra yad vayo na paptan vasmanas pari shravasyavo hR^iShIvanto vanarShadaH .. ##2.031.02a## adha smA na ud avatA sajoShaso rathaM devAso abhi vikShu vAjayum . ##2.031.02c## yad AshavaH padyAbhis titrato rajaH pR^ithivyAH sAnau ja~Nghananta pANibhiH .. ##2.031.03a## uta sya na indro vishvacharShaNir divaH shardhena mArutena sukratuH . ##2.031.03c## anu nu sthAty avR^ikAbhir UtibhI ratham mahe sanaye vAjasAtaye .. ##2.031.04a## uta sya devo bhuvanasya sakShaNis tvaShTA gnAbhiH sajoShA jUjuvad ratham . ##2.031.04c## iLA bhago bR^ihaddivota rodasI pUShA puraMdhir ashvinAv adhA patI .. ##2.031.05a## uta tye devI subhage mithUdR^ishoShAsAnaktA jagatAm apIjuvA . ##2.031.05c## stuShe yad vAm pR^ithivi navyasA vachaH sthAtush cha vayas trivayA upastire .. ##2.031.06a## uta vaH shaMsam ushijAm iva shmasy ahir budhnyo .aja ekapAd uta . ##2.031.06c## trita R^ibhukShAH savitA chano dadhe .apAM napAd AshuhemA dhiyA shami .. ##2.031.07a## etA vo vashmy udyatA yajatrA atakShann Ayavo navyase sam . ##2.031.07c## shravasyavo vAjaM chakAnAH saptir na rathyo aha dhItim ashyAH .. ##2.032.01a## asya me dyAvApR^ithivI R^itAyato bhUtam avitrI vachasaH siShAsataH . ##2.032.01c## yayor AyuH prataraM te idam pura upastute vasUyur vAm maho dadhe .. ##2.032.02a## mA no guhyA ripa Ayor ahan dabhan mA na Abhyo rIradho duchChunAbhyaH . ##2.032.02c## mA no vi yauH sakhyA viddhi tasya naH sumnAyatA manasA tat tvemahe .. ##2.032.03a## aheLatA manasA shruShTim A vaha duhAnAM dhenum pipyuShIm asashchatam . ##2.032.03c## padyAbhir AshuM vachasA cha vAjinaM tvAM hinomi puruhUta vishvahA .. ##2.032.04a## rAkAm ahaM suhavAM suShTutI huve shR^iNotu naH subhagA bodhatu tmanA . ##2.032.04c## sIvyatv apaH sUchyAchChidyamAnayA dadAtu vIraM shatadAyam ukthyam .. ##2.032.05a## yAs te rAke sumatayaH supeshaso yAbhir dadAsi dAshuShe vasUni . ##2.032.05c## tAbhir no adya sumanA upAgahi sahasrapoShaM subhage rarANA .. ##2.032.06a## sinIvAli pR^ithuShTuke yA devAnAm asi svasA . ##2.032.06c## juShasva havyam Ahutam prajAM devi didiDDhi naH .. ##2.032.07a## yA subAhuH sva~NguriH suShUmA bahusUvarI . ##2.032.07c## tasyai vishpatnyai haviH sinIvAlyai juhotana .. ##2.032.08a## yA gu~NgUr yA sinIvAlI yA rAkA yA sarasvatI . ##2.032.08c## indrANIm ahva Utaye varuNAnIM svastaye .. ##2.033.01a## A te pitar marutAM sumnam etu mA naH sUryasya saMdR^isho yuyothAH . ##2.033.01c## abhi no vIro arvati kShameta pra jAyemahi rudra prajAbhiH .. ##2.033.02a## tvAdattebhI rudra shaMtamebhiH shataM himA ashIya bheShajebhiH . ##2.033.02c## vy asmad dveSho vitaraM vy aMho vy amIvAsh chAtayasvA viShUchIH .. ##2.033.03a## shreShTho jAtasya rudra shriyAsi tavastamas tavasAM vajrabAho . ##2.033.03c## parShi NaH pAram aMhasaH svasti vishvA abhItI rapaso yuyodhi .. ##2.033.04a## mA tvA rudra chukrudhAmA namobhir mA duShTutI vR^iShabha mA sahUtI . ##2.033.04c## un no vIrA.N arpaya bheShajebhir bhiShaktamaM tvA bhiShajAM shR^iNomi .. ##2.033.05a## havImabhir havate yo havirbhir ava stomebhI rudraM diShIya . ##2.033.05c## R^idUdaraH suhavo mA no asyai babhruH sushipro rIradhan manAyai .. ##2.033.06a## un mA mamanda vR^iShabho marutvAn tvakShIyasA vayasA nAdhamAnam . ##2.033.06c## ghR^iNIva chChAyAm arapA ashIyA vivAseyaM rudrasya sumnam .. ##2.033.07a## kva sya te rudra mR^iLayAkur hasto yo asti bheShajo jalAShaH . ##2.033.07c## apabhartA rapaso daivyasyAbhI nu mA vR^iShabha chakShamIthAH .. ##2.033.08a## pra babhrave vR^iShabhAya shvitIche maho mahIM suShTutim IrayAmi . ##2.033.08c## namasyA kalmalIkinaM namobhir gR^iNImasi tveShaM rudrasya nAma .. ##2.033.09a## sthirebhir a~NgaiH pururUpa ugro babhruH shukrebhiH pipishe hiraNyaiH . ##2.033.09c## IshAnAd asya bhuvanasya bhUrer na vA u yoShad rudrAd asuryam .. ##2.033.10a## arhan bibharShi sAyakAni dhanvArhan niShkaM yajataM vishvarUpam . ##2.033.10c## arhann idaM dayase vishvam abhvaM na vA ojIyo rudra tvad asti .. ##2.033.11a## stuhi shrutaM gartasadaM yuvAnam mR^igaM na bhImam upahatnum ugram . ##2.033.11c## mR^iLA jaritre rudra stavAno .anyaM te asman ni vapantu senAH .. ##2.033.12a## kumArash chit pitaraM vandamAnam prati nAnAma rudropayantam . ##2.033.12c## bhUrer dAtAraM satpatiM gR^iNIShe stutas tvam bheShajA rAsy asme .. ##2.033.13a## yA vo bheShajA marutaH shuchIni yA shaMtamA vR^iShaNo yA mayobhu . ##2.033.13c## yAni manur avR^iNItA pitA nas tA shaM cha yosh cha rudrasya vashmi .. ##2.033.14a## pari No hetI rudrasya vR^ijyAH pari tveShasya durmatir mahI gAt . ##2.033.14c## ava sthirA maghavadbhyas tanuShva mIDhvas tokAya tanayAya mR^iLa .. ##2.033.15a## evA babhro vR^iShabha chekitAna yathA deva na hR^iNIShe na haMsi . ##2.033.15c## havanashrun no rudreha bodhi bR^ihad vadema vidathe suvIrAH .. ##2.034.01a## dhArAvarA maruto dhR^iShNvojaso mR^igA na bhImAs taviShIbhir archinaH . ##2.034.01c## agnayo na shushuchAnA R^ijIShiNo bhR^imiM dhamanto apa gA avR^iNvata .. ##2.034.02a## dyAvo na stR^ibhish chitayanta khAdino vy abhriyA na dyutayanta vR^iShTayaH . ##2.034.02c## rudro yad vo maruto rukmavakShaso vR^iShAjani pR^ishnyAH shukra Udhani .. ##2.034.03a## ukShante ashvA.N atyA.N ivAjiShu nadasya karNais turayanta AshubhiH . ##2.034.03c## hiraNyashiprA maruto davidhvataH pR^ikShaM yAtha pR^iShatIbhiH samanyavaH .. ##2.034.04a## pR^ikShe tA vishvA bhuvanA vavakShire mitrAya vA sadam A jIradAnavaH . ##2.034.04c## pR^iShadashvAso anavabhrarAdhasa R^ijipyAso na vayuneShu dhUrShadaH .. ##2.034.05a## indhanvabhir dhenubhI rapshadUdhabhir adhvasmabhiH pathibhir bhrAjadR^iShTayaH . ##2.034.05c## A haMsAso na svasarANi gantana madhor madAya marutaH samanyavaH .. ##2.034.06a## A no brahmANi marutaH samanyavo narAM na shaMsaH savanAni gantana . ##2.034.06c## ashvAm iva pipyata dhenum Udhani kartA dhiyaM jaritre vAjapeshasam .. ##2.034.07a## taM no dAta maruto vAjinaM ratha ApAnam brahma chitayad dive-dive . ##2.034.07c## iShaM stotR^ibhyo vR^ijaneShu kArave sanim medhAm ariShTaM duShTaraM sahaH .. ##2.034.08a## yad yu~njate maruto rukmavakShaso .ashvAn ratheShu bhaga A sudAnavaH . ##2.034.08c## dhenur na shishve svasareShu pinvate janAya rAtahaviShe mahIm iSham .. ##2.034.09a## yo no maruto vR^ikatAti martyo ripur dadhe vasavo rakShatA riShaH . ##2.034.09c## vartayata tapuShA chakriyAbhi tam ava rudrA ashaso hantanA vadhaH .. ##2.034.10a## chitraM tad vo maruto yAma chekite pR^ishnyA yad Udhar apy Apayo duhuH . ##2.034.10c## yad vA nide navamAnasya rudriyAs tritaM jarAya juratAm adAbhyAH .. ##2.034.11a## tAn vo maho maruta evayAvno viShNor eShasya prabhR^ithe havAmahe . ##2.034.11c## hiraNyavarNAn kakuhAn yatasrucho brahmaNyantaH shaMsyaM rAdha Imahe .. ##2.034.12a## te dashagvAH prathamA yaj~nam Uhire te no hinvantUShaso vyuShTiShu . ##2.034.12c## uShA na rAmIr aruNair aporNute maho jyotiShA shuchatA go/arNasA .. ##2.034.13a## te kShoNIbhir aruNebhir nA~njibhI rudrA R^itasya sadaneShu vAvR^idhuH . ##2.034.13c## nimeghamAnA atyena pAjasA sushchandraM varNaM dadhire supeshasam .. ##2.034.14a## tA.N iyAno mahi varUtham Utaya upa ghed enA namasA gR^iNImasi . ##2.034.14c## trito na yAn pa~ncha hotR^In abhiShTaya Avavartad avarA~n chakriyAvase .. ##2.034.15a## yayA radhram pArayathAty aMho yayA nido mu~nchatha vanditAram . ##2.034.15c## arvAchI sA maruto yA va Utir o Shu vAshreva sumatir jigAtu .. ##2.035.01a## upem asR^ikShi vAjayur vachasyAM chano dadhIta nAdyo giro me . ##2.035.01c## apAM napAd AshuhemA kuvit sa supeshasas karati joShiShad dhi .. ##2.035.02a## imaM sv asmai hR^ida A sutaShTam mantraM vochema kuvid asya vedat . ##2.035.02c## apAM napAd asuryasya mahnA vishvAny aryo bhuvanA jajAna .. ##2.035.03a## sam anyA yanty upa yanty anyAH samAnam UrvaM nadyaH pR^iNanti . ##2.035.03c## tam U shuchiM shuchayo dIdivAMsam apAM napAtam pari tasthur ApaH .. ##2.035.04a## tam asmerA yuvatayo yuvAnam marmR^ijyamAnAH pari yanty ApaH . ##2.035.04c## sa shukrebhiH shikvabhI revad asme dIdAyAnidhmo ghR^itanirNig apsu .. ##2.035.05a## asmai tisro avyathyAya nArIr devAya devIr didhiShanty annam . ##2.035.05c## kR^itA ivopa hi prasarsre apsu sa pIyUShaM dhayati pUrvasUnAm .. ##2.035.06a## ashvasyAtra janimAsya cha svar druho riShaH sampR^ichaH pAhi sUrIn . ##2.035.06c## AmAsu pUrShu paro apramR^iShyaM nArAtayo vi nashan nAnR^itAni .. ##2.035.07a## sva A dame sudughA yasya dhenuH svadhAm pIpAya subhv annam atti . ##2.035.07c## so apAM napAd Urjayann apsv antar vasudeyAya vidhate vi bhAti .. ##2.035.08a## yo apsv A shuchinA daivyena R^itAvAjasra urviyA vibhAti . ##2.035.08c## vayA id anyA bhuvanAny asya pra jAyante vIrudhash cha prajAbhiH .. ##2.035.09a## apAM napAd A hy asthAd upasthaM jihmAnAm Urdhvo vidyutaM vasAnaH . ##2.035.09c## tasya jyeShTham mahimAnaM vahantIr hiraNyavarNAH pari yanti yahvIH .. ##2.035.10a## hiraNyarUpaH sa hiraNyasaMdR^ig apAM napAt sed u hiraNyavarNaH . ##2.035.10c## hiraNyayAt pari yoner niShadyA hiraNyadA dadaty annam asmai .. ##2.035.11a## tad asyAnIkam uta chAru nAmApIchyaM vardhate naptur apAm . ##2.035.11c## yam indhate yuvatayaH sam itthA hiraNyavarNaM ghR^itam annam asya .. ##2.035.12a## asmai bahUnAm avamAya sakhye yaj~nair vidhema namasA havirbhiH . ##2.035.12c## saM sAnu mArjmi didhiShAmi bilmair dadhAmy annaiH pari vanda R^igbhiH .. ##2.035.13a## sa IM vR^iShAjanayat tAsu garbhaM sa IM shishur dhayati taM rihanti . ##2.035.13c## so apAM napAd anabhimlAtavarNo .anyasyeveha tanvA viveSha .. ##2.035.14a## asmin pade parame tasthivAMsam adhvasmabhir vishvahA dIdivAMsam . ##2.035.14c## Apo naptre ghR^itam annaM vahantIH svayam atkaiH pari dIyanti yahvIH .. ##2.035.15a## ayAMsam agne sukShitiM janAyAyAMsam u maghavadbhyaH suvR^iktim . ##2.035.15c## vishvaM tad bhadraM yad avanti devA bR^ihad vadema vidathe suvIrAH .. ##2.036.01a## tubhyaM hinvAno vasiShTa gA apo .adhukShan sIm avibhir adribhir naraH . ##2.036.01c## pibendra svAhA prahutaM vaShaTkR^itaM hotrAd A somam prathamo ya IshiShe .. ##2.036.02a## yaj~naiH sammishlAH pR^iShatIbhir R^iShTibhir yAma~n ChubhrAso a~njiShu priyA uta . ##2.036.02c## AsadyA barhir bharatasya sUnavaH potrAd A somam pibatA divo naraH .. ##2.036.03a## ameva naH suhavA A hi gantana ni barhiShi sadatanA raNiShTana . ##2.036.03c## athA mandasva jujuShANo andhasas tvaShTar devebhir janibhiH sumadgaNaH .. ##2.036.04a## A vakShi devA.N iha vipra yakShi choshan hotar ni ShadA yoniShu triShu . ##2.036.04c## prati vIhi prasthitaM somyam madhu pibAgnIdhrAt tava bhAgasya tR^ipNuhi .. ##2.036.05a## eSha sya te tanvo nR^imNavardhanaH saha ojaH pradivi bAhvor hitaH . ##2.036.05c## tubhyaM suto maghavan tubhyam AbhR^itas tvam asya brAhmaNAd A tR^ipat piba .. ##2.036.06a## juShethAM yaj~nam bodhataM havasya me satto hotA nividaH pUrvyA anu . ##2.036.06c## achChA rAjAnA nama ety AvR^itam prashAstrAd A pibataM somyam madhu .. ##2.037.01a## mandasva hotrAd anu joSham andhaso .adhvaryavaH sa pUrNAM vaShTy Asicham . ##2.037.01c## tasmA etam bharata tadvasho dadir hotrAt somaM draviNodaH piba R^itubhiH .. ##2.037.02a## yam u pUrvam ahuve tam idaM huve sed u havyo dadir yo nAma patyate . ##2.037.02c## adhvaryubhiH prasthitaM somyam madhu potrAt somaM draviNodaH piba R^itubhiH .. ##2.037.03a## medyantu te vahnayo yebhir Iyase .ariShaNyan vILayasvA vanaspate . ##2.037.03c## AyUyA dhR^iShNo abhigUryA tvaM neShTrAt somaM draviNodaH piba R^itubhiH .. ##2.037.04a## apAd dhotrAd uta potrAd amattota neShTrAd ajuShata prayo hitam . ##2.037.04c## turIyam pAtram amR^iktam amartyaM draviNodAH pibatu drAviNodasaH .. ##2.037.05a## arvA~ncham adya yayyaM nR^ivAhaNaM rathaM yu~njAthAm iha vAM vimochanam . ##2.037.05c## pR^i~NktaM havIMShi madhunA hi kaM gatam athA somam pibataM vAjinIvasU .. ##2.037.06a## joShy agne samidhaM joShy AhutiM joShi brahma janyaM joShi suShTutim . ##2.037.06c## vishvebhir vishvA.N R^itunA vaso maha ushan devA.N ushataH pAyayA haviH .. ##2.038.01a## ud u Shya devaH savitA savAya shashvattamaM tadapA vahnir asthAt . ##2.038.01c## nUnaM devebhyo vi hi dhAti ratnam athAbhajad vItihotraM svastau .. ##2.038.02a## vishvasya hi shruShTaye deva UrdhvaH pra bAhavA pR^ithupANiH sisarti . ##2.038.02c## Apash chid asya vrata A nimR^igrA ayaM chid vAto ramate parijman .. ##2.038.03a## Ashubhish chid yAn vi muchAti nUnam arIramad atamAnaM chid etoH . ##2.038.03c## ahyarShUNAM chin ny ayA.N aviShyAm anu vrataM savitur moky AgAt .. ##2.038.04a## punaH sam avyad vitataM vayantI madhyA kartor ny adhAch Chakma dhIraH . ##2.038.04c## ut saMhAyAsthAd vy R^itU.Nr adardhar aramatiH savitA deva AgAt .. ##2.038.05a## nAnaukAMsi duryo vishvam Ayur vi tiShThate prabhavaH shoko agneH . ##2.038.05c## jyeShTham mAtA sUnave bhAgam AdhAd anv asya ketam iShitaM savitrA .. ##2.038.06a## samAvavarti viShThito jigIShur vishveShAM kAmash charatAm amAbhUt . ##2.038.06c## shashvA.N apo vikR^itaM hitvy AgAd anu vrataM savitur daivyasya .. ##2.038.07a## tvayA hitam apyam apsu bhAgaM dhanvAnv A mR^igayaso vi tasthuH . ##2.038.07c## vanAni vibhyo nakir asya tAni vratA devasya savitur minanti .. ##2.038.08a## yAdrAdhyaM varuNo yonim apyam anishitaM nimiShi jarbhurANaH . ##2.038.08c## vishvo mArtANDo vrajam A pashur gAt sthasho janmAni savitA vy AkaH .. ##2.038.09a## na yasyendro varuNo na mitro vratam aryamA na minanti rudraH . ##2.038.09c## nArAtayas tam idaM svasti huve devaM savitAraM namobhiH .. ##2.038.10a## bhagaM dhiyaM vAjayantaH puraMdhiM narAshaMso gnAspatir no avyAH . ##2.038.10c## Aye vAmasya saMgathe rayINAm priyA devasya savituH syAma .. ##2.038.11a## asmabhyaM tad divo adbhyaH pR^ithivyAs tvayA dattaM kAmyaM rAdha A gAt . ##2.038.11c## shaM yat stotR^ibhya Apaye bhavAty urushaMsAya savitar jaritre .. ##2.039.01a## grAvANeva tad id arthaM jarethe gR^idhreva vR^ikShaM nidhimantam achCha . ##2.039.01c## brahmANeva vidatha ukthashAsA dUteva havyA janyA purutrA .. ##2.039.02a## prAtaryAvANA rathyeva vIrAjeva yamA varam A sachethe . ##2.039.02c## mene iva tanvA shumbhamAne dampatIva kratuvidA janeShu .. ##2.039.03a## shR^i~Ngeva naH prathamA gantam arvAk ChaphAv iva jarbhurANA tarobhiH . ##2.039.03c## chakravAkeva prati vastor usrArvA~nchA yAtaM rathyeva shakrA .. ##2.039.04a## nAveva naH pArayataM yugeva nabhyeva na upadhIva pradhIva . ##2.039.04c## shvAneva no ariShaNyA tanUnAM khR^igaleva visrasaH pAtam asmAn .. ##2.039.05a## vAtevAjuryA nadyeva rItir akShI iva chakShuShA yAtam arvAk . ##2.039.05c## hastAv iva tanve shambhaviShThA pAdeva no nayataM vasyo achCha .. ##2.039.06a## oShThAv iva madhv Asne vadantA stanAv iva pipyataM jIvase naH . ##2.039.06c## nAseva nas tanvo rakShitArA karNAv iva sushrutA bhUtam asme .. ##2.039.07a## hasteva shaktim abhi saMdadI naH kShAmeva naH sam ajataM rajAMsi . ##2.039.07c## imA giro ashvinA yuShmayantIH kShNotreNeva svadhitiM saM shishItam .. ##2.039.08a## etAni vAm ashvinA vardhanAni brahma stomaM gR^itsamadAso akran . ##2.039.08c## tAni narA jujuShANopa yAtam bR^ihad vadema vidathe suvIrAH .. ##2.040.01a## somApUShaNA jananA rayINAM jananA divo jananA pR^ithivyAH . ##2.040.01c## jAtau vishvasya bhuvanasya gopau devA akR^iNvann amR^itasya nAbhim .. ##2.040.02a## imau devau jAyamAnau juShantemau tamAMsi gUhatAm ajuShTA . ##2.040.02c## AbhyAm indraH pakvam AmAsv antaH somApUShabhyAM janad usriyAsu .. ##2.040.03a## somApUShaNA rajaso vimAnaM saptachakraM ratham avishvaminvam . ##2.040.03c## viShUvR^itam manasA yujyamAnaM taM jinvatho vR^iShaNA pa~ncharashmim .. ##2.040.04a## divy anyaH sadanaM chakra uchchA pR^ithivyAm anyo adhy antarikShe . ##2.040.04c## tAv asmabhyam puruvAram purukShuM rAyas poShaM vi ShyatAM nAbhim asme .. ##2.040.05a## vishvAny anyo bhuvanA jajAna vishvam anyo abhichakShANa eti . ##2.040.05c## somApUShaNAv avataM dhiyam me yuvAbhyAM vishvAH pR^itanA jayema .. ##2.040.06a## dhiyam pUShA jinvatu vishvaminvo rayiM somo rayipatir dadhAtu . ##2.040.06c## avatu devy aditir anarvA bR^ihad vadema vidathe suvIrAH .. ##2.041.01a## vAyo ye te sahasriNo rathAsas tebhir A gahi . ##2.041.01c## niyutvAn somapItaye .. ##2.041.02a## niyutvAn vAyav A gahy ayaM shukro ayAmi te . ##2.041.02c## gantAsi sunvato gR^iham .. ##2.041.03a## shukrasyAdya gavAshira indravAyU niyutvataH . ##2.041.03c## A yAtam pibataM narA .. ##2.041.04a## ayaM vAm mitrAvaruNA sutaH soma R^itAvR^idhA . ##2.041.04c## mamed iha shrutaM havam .. ##2.041.05a## rAjAnAv anabhidruhA dhruve sadasy uttame . ##2.041.05c## sahasrasthUNa AsAte .. ##2.041.06a## tA samrAjA ghR^itAsutI AdityA dAnunas patI . ##2.041.06c## sachete anavahvaram .. ##2.041.07a## gomad U Shu nAsatyAshvAvad yAtam ashvinA . ##2.041.07c## vartI rudrA nR^ipAyyam .. ##2.041.08a## na yat paro nAntara AdadharShad vR^iShaNvasU . ##2.041.08c## duHshaMso martyo ripuH .. ##2.041.09a## tA na A voLham ashvinA rayim pisha~NgasaMdR^isham . ##2.041.09c## dhiShNyA varivovidam .. ##2.041.10a## indro a~Nga mahad bhayam abhI Shad apa chuchyavat . ##2.041.10c## sa hi sthiro vicharShaNiH .. ##2.041.11a## indrash cha mR^iLayAti no na naH pashchAd aghaM nashat . ##2.041.11c## bhadram bhavAti naH puraH .. ##2.041.12a## indra AshAbhyas pari sarvAbhyo abhayaM karat . ##2.041.12c## jetA shatrUn vicharShaNiH .. ##2.041.13a## vishve devAsa A gata shR^iNutA ma imaM havam . ##2.041.13c## edam barhir ni ShIdata .. ##2.041.14a## tIvro vo madhumA.N ayaM shunahotreShu matsaraH . ##2.041.14c## etam pibata kAmyam .. ##2.041.15a## indrajyeShThA marudgaNA devAsaH pUSharAtayaH . ##2.041.15c## vishve mama shrutA havam .. ##2.041.16a## ambitame nadItame devitame sarasvati . ##2.041.16c## aprashastA iva smasi prashastim amba nas kR^idhi .. ##2.041.17a## tve vishvA sarasvati shritAyUMShi devyAm . ##2.041.17c## shunahotreShu matsva prajAM devi didiDDhi naH .. ##2.041.18a## imA brahma sarasvati juShasva vAjinIvati . ##2.041.18c## yA te manma gR^itsamadA R^itAvari priyA deveShu juhvati .. ##2.041.19a## pretAM yaj~nasya shambhuvA yuvAm id A vR^iNImahe . ##2.041.19c## agniM cha havyavAhanam .. ##2.041.20a## dyAvA naH pR^ithivI imaM sidhram adya divispR^isham . ##2.041.20c## yaj~naM deveShu yachChatAm .. ##2.041.21a## A vAm upastham adruhA devAH sIdantu yaj~niyAH . ##2.041.21c## ihAdya somapItaye .. ##2.042.01a## kanikradaj januSham prabruvANa iyarti vAcham ariteva nAvam . ##2.042.01c## suma~Ngalash cha shakune bhavAsi mA tvA kA chid abhibhA vishvyA vidat .. ##2.042.02a## mA tvA shyena ud vadhIn mA suparNo mA tvA vidad iShumAn vIro astA . ##2.042.02c## pitryAm anu pradishaM kanikradat suma~Ngalo bhadravAdI vadeha .. ##2.042.03a## ava kranda dakShiNato gR^ihANAM suma~Ngalo bhadravAdI shakunte . ##2.042.03c## mA naH stena Ishata mAghashaMso bR^ihad vadema vidathe suvIrAH .. ##2.043.01a## pradakShiNid abhi gR^iNanti kAravo vayo vadanta R^ituthA shakuntayaH . ##2.043.01c## ubhe vAchau vadati sAmagA iva gAyatraM cha traiShTubhaM chAnu rAjati .. ##2.043.02a## udgAteva shakune sAma gAyasi brahmaputra iva savaneShu shaMsasi . ##2.043.02c## vR^iSheva vAjI shishumatIr apItyA sarvato naH shakune bhadram A vada vishvato naH shakune puNyam A vada .. ##2.043.03a## Avada.Ns tvaM shakune bhadram A vada tUShNIm AsInaH sumatiM chikiddhi naH . ##2.043.03c## yad utpatan vadasi karkarir yathA bR^ihad vadema vidathe suvIrAH .. ##3.001.01a## somasya mA tavasaM vakShy agne vahniM chakartha vidathe yajadhyai . ##3.001.01c## devA.N achChA dIdyad yu~nje adriM shamAye agne tanvaM juShasva .. ##3.001.02a## prA~nchaM yaj~naM chakR^ima vardhatAM gIH samidbhir agniM namasA duvasyan . ##3.001.02c## divaH shashAsur vidathA kavInAM gR^itsAya chit tavase gAtum IShuH .. ##3.001.03a## mayo dadhe medhiraH pUtadakSho divaH subandhur januShA pR^ithivyAH . ##3.001.03c## avindann u darshatam apsv antar devAso agnim apasi svasR^INAm .. ##3.001.04a## avardhayan subhagaM sapta yahvIH shvetaM jaj~nAnam aruSham mahitvA . ##3.001.04c## shishuM na jAtam abhy Arur ashvA devAso agniM janiman vapuShyan .. ##3.001.05a## shukrebhir a~Ngai raja AtatanvAn kratum punAnaH kavibhiH pavitraiH . ##3.001.05c## shochir vasAnaH pary Ayur apAM shriyo mimIte bR^ihatIr anUnAH .. ##3.001.06a## vavrAjA sIm anadatIr adabdhA divo yahvIr avasAnA anagnAH . ##3.001.06c## sanA atra yuvatayaH sayonIr ekaM garbhaM dadhire sapta vANIH .. ##3.001.07a## stIrNA asya saMhato vishvarUpA ghR^itasya yonau sravathe madhUnAm . ##3.001.07c## asthur atra dhenavaH pinvamAnA mahI dasmasya mAtarA samIchI .. ##3.001.08a## babhrANaH sUno sahaso vy adyaud dadhAnaH shukrA rabhasA vapUMShi . ##3.001.08c## shchotanti dhArA madhuno ghR^itasya vR^iShA yatra vAvR^idhe kAvyena .. ##3.001.09a## pitush chid Udhar januShA viveda vy asya dhArA asR^ijad vi dhenAH . ##3.001.09c## guhA charantaM sakhibhiH shivebhir divo yahvIbhir na guhA babhUva .. ##3.001.10a## pitush cha garbhaM janitush cha babhre pUrvIr eko adhayat pIpyAnAH . ##3.001.10c## vR^iShNe sapatnI shuchaye sabandhU ubhe asmai manuShye ni pAhi .. ##3.001.11a## urau mahA.N anibAdhe vavardhApo agniM yashasaH saM hi pUrvIH . ##3.001.11c## R^itasya yonAv ashayad damUnA jAmInAm agnir apasi svasR^INAm .. ##3.001.12a## akro na babhriH samithe mahInAM didR^ikSheyaH sUnave bhAR^ijIkaH . ##3.001.12c## ud usriyA janitA yo jajAnApAM garbho nR^itamo yahvo agniH .. ##3.001.13a## apAM garbhaM darshatam oShadhInAM vanA jajAna subhagA virUpam . ##3.001.13c## devAsash chin manasA saM hi jagmuH paniShThaM jAtaM tavasaM duvasyan .. ##3.001.14a## bR^ihanta id bhAnavo bhAR^ijIkam agniM sachanta vidyuto na shukrAH . ##3.001.14c## guheva vR^iddhaM sadasi sve antar apAra Urve amR^itaM duhAnAH .. ##3.001.15a## ILe cha tvA yajamAno havirbhir ILe sakhitvaM sumatiM nikAmaH . ##3.001.15c## devair avo mimIhi saM jaritre rakShA cha no damyebhir anIkaiH .. ##3.001.16a## upakShetAras tava supraNIte .agne vishvAni dhanyA dadhAnAH . ##3.001.16c## suretasA shravasA tu~njamAnA abhi ShyAma pR^itanAyU.Nr adevAn .. ##3.001.17a## A devAnAm abhavaH ketur agne mandro vishvAni kAvyAni vidvAn . ##3.001.17c## prati martA.N avAsayo damUnA anu devAn rathiro yAsi sAdhan .. ##3.001.18a## ni duroNe amR^ito martyAnAM rAjA sasAda vidathAni sAdhan . ##3.001.18c## ghR^itapratIka urviyA vy adyaud agnir vishvAni kAvyAni vidvAn .. ##3.001.19a## A no gahi sakhyebhiH shivebhir mahAn mahIbhir UtibhiH saraNyan . ##3.001.19c## asme rayim bahulaM saMtarutraM suvAcham bhAgaM yashasaM kR^idhI naH .. ##3.001.20a## etA te agne janimA sanAni pra pUrvyAya nUtanAni vocham . ##3.001.20c## mahAnti vR^iShNe savanA kR^itemA janma~n-janman nihito jAtavedAH .. ##3.001.21a## janma~n-janman nihito jAtavedA vishvAmitrebhir idhyate ajasraH . ##3.001.21c## tasya vayaM sumatau yaj~niyasyApi bhadre saumanase syAma .. ##3.001.22a## imaM yaj~naM sahasAvan tvaM no devatrA dhehi sukrato rarANaH . ##3.001.22c## pra yaMsi hotar bR^ihatIr iSho no .agne mahi draviNam A yajasva .. ##3.001.23a## iLAm agne purudaMsaM saniM goH shashvattamaM havamAnAya sAdha . ##3.001.23c## syAn naH sUnus tanayo vijAvAgne sA te sumatir bhUtv asme .. ##3.002.01a## vaishvAnarAya dhiShaNAm R^itAvR^idhe ghR^itaM na pUtam agnaye janAmasi . ##3.002.01c## dvitA hotAram manuShash cha vAghato dhiyA rathaM na kulishaH sam R^iNvati .. ##3.002.02a## sa rochayaj januShA rodasI ubhe sa mAtror abhavat putra IDyaH . ##3.002.02c## havyavAL agnir ajarash chanohito dULabho vishAm atithir vibhAvasuH .. ##3.002.03a## kratvA dakShasya taruSho vidharmaNi devAso agniM janayanta chittibhiH . ##3.002.03c## ruruchAnam bhAnunA jyotiShA mahAm atyaM na vAjaM saniShyann upa bruve .. ##3.002.04a## A mandrasya saniShyanto vareNyaM vR^iNImahe ahrayaM vAjam R^igmiyam . ##3.002.04c## rAtim bhR^igUNAm ushijaM kavikratum agniM rAjantaM divyena shochiShA .. ##3.002.05a## agniM sumnAya dadhire puro janA vAjashravasam iha vR^iktabarhiShaH . ##3.002.05c## yatasruchaH suruchaM vishvadevyaM rudraM yaj~nAnAM sAdhadiShTim apasAm .. ##3.002.06a## pAvakashoche tava hi kShayam pari hotar yaj~neShu vR^iktabarhiSho naraH . ##3.002.06c## agne duva ichChamAnAsa Apyam upAsate draviNaM dhehi tebhyaH .. ##3.002.07a## A rodasI apR^iNad A svar mahaj jAtaM yad enam apaso adhArayan . ##3.002.07c## so adhvarAya pari NIyate kavir atyo na vAjasAtaye chanohitaH .. ##3.002.08a## namasyata havyadAtiM svadhvaraM duvasyata damyaM jAtavedasam . ##3.002.08c## rathIr R^itasya bR^ihato vicharShaNir agnir devAnAm abhavat purohitaH .. ##3.002.09a## tisro yahvasya samidhaH parijmano .agner apunann ushijo amR^ityavaH . ##3.002.09c## tAsAm ekAm adadhur martye bhujam u lokam u dve upa jAmim IyatuH .. ##3.002.10a## vishAM kaviM vishpatim mAnuShIr iShaH saM sIm akR^iNvan svadhitiM na tejase . ##3.002.10c## sa udvato nivato yAti veviShat sa garbham eShu bhuvaneShu dIdharat .. ##3.002.11a## sa jinvate jaThareShu prajaj~nivAn vR^iShA chitreShu nAnadan na siMhaH . ##3.002.11c## vaishvAnaraH pR^ithupAjA amartyo vasu ratnA dayamAno vi dAshuShe .. ##3.002.12a## vaishvAnaraH pratnathA nAkam Aruhad divas pR^iShTham bhandamAnaH sumanmabhiH . ##3.002.12c## sa pUrvavaj janaya~n jantave dhanaM samAnam ajmam pary eti jAgR^iviH .. ##3.002.13a## R^itAvAnaM yaj~niyaM vipram ukthyam A yaM dadhe mAtarishvA divi kShayam . ##3.002.13c## taM chitrayAmaM harikesham Imahe sudItim agniM suvitAya navyase .. ##3.002.14a## shuchiM na yAmann iShiraM svardR^ishaM ketuM divo rochanasthAm uSharbudham . ##3.002.14c## agnim mUrdhAnaM divo apratiShkutaM tam Imahe namasA vAjinam bR^ihat .. ##3.002.15a## mandraM hotAraM shuchim advayAvinaM damUnasam ukthyaM vishvacharShaNim . ##3.002.15c## rathaM na chitraM vapuShAya darshatam manurhitaM sadam id rAya Imahe .. ##3.003.01a## vaishvAnarAya pR^ithupAjase vipo ratnA vidhanta dharuNeShu gAtave . ##3.003.01c## agnir hi devA.N amR^ito duvasyaty athA dharmANi sanatA na dUduShat .. ##3.003.02a## antar dUto rodasI dasma Iyate hotA niShatto manuShaH purohitaH . ##3.003.02c## kShayam bR^ihantam pari bhUShati dyubhir devebhir agnir iShito dhiyAvasuH .. ##3.003.03a## ketuM yaj~nAnAM vidathasya sAdhanaM viprAso agnim mahayanta chittibhiH . ##3.003.03c## apAMsi yasminn adhi saMdadhur giras tasmin sumnAni yajamAna A chake .. ##3.003.04a## pitA yaj~nAnAm asuro vipashchitAM vimAnam agnir vayunaM cha vAghatAm . ##3.003.04c## A vivesha rodasI bhUrivarpasA purupriyo bhandate dhAmabhiH kaviH .. ##3.003.05a## chandram agniM chandrarathaM harivrataM vaishvAnaram apsuShadaM svarvidam . ##3.003.05c## vigAhaM tUrNiM taviShIbhir AvR^itam bhUrNiM devAsa iha sushriyaM dadhuH .. ##3.003.06a## agnir devebhir manuShash cha jantubhis tanvAno yaj~nam purupeshasaM dhiyA . ##3.003.06c## rathIr antar Iyate sAdhadiShTibhir jIro damUnA abhishastichAtanaH .. ##3.003.07a## agne jarasva svapatya Ayuny UrjA pinvasva sam iSho didIhi naH . ##3.003.07c## vayAMsi jinva bR^ihatash cha jAgR^iva ushig devAnAm asi sukratur vipAm .. ##3.003.08a## vishpatiM yahvam atithiM naraH sadA yantAraM dhInAm ushijaM cha vAghatAm . ##3.003.08c## adhvarANAM chetanaM jAtavedasam pra shaMsanti namasA jUtibhir vR^idhe .. ##3.003.09a## vibhAvA devaH suraNaH pari kShitIr agnir babhUva shavasA sumadrathaH . ##3.003.09c## tasya vratAni bhUripoShiNo vayam upa bhUShema dama A suvR^iktibhiH .. ##3.003.10a## vaishvAnara tava dhAmAny A chake yebhiH svarvid abhavo vichakShaNa . ##3.003.10c## jAta ApR^iNo bhuvanAni rodasI agne tA vishvA paribhUr asi tmanA .. ##3.003.11a## vaishvAnarasya daMsanAbhyo bR^ihad ariNAd ekaH svapasyayA kaviH . ##3.003.11c## ubhA pitarA mahayann ajAyatAgnir dyAvApR^ithivI bhUriretasA .. ##3.004.01a## samit-samit sumanA bodhy asme shuchA-shuchA sumatiM rAsi vasvaH . ##3.004.01c## A deva devAn yajathAya vakShi sakhA sakhIn sumanA yakShy agne .. ##3.004.02a## yaM devAsas trir ahann Ayajante dive-dive varuNo mitro agniH . ##3.004.02c## semaM yaj~nam madhumantaM kR^idhI nas tanUnapAd ghR^itayoniM vidhantam .. ##3.004.03a## pra dIdhitir vishvavArA jigAti hotAram iLaH prathamaM yajadhyai . ##3.004.03c## achChA namobhir vR^iShabhaM vandadhyai sa devAn yakShad iShito yajIyAn .. ##3.004.04a## Urdhvo vAM gAtur adhvare akAry UrdhvA shochIMShi prasthitA rajAMsi . ##3.004.04c## divo vA nAbhA ny asAdi hotA stR^iNImahi devavyachA vi barhiH .. ##3.004.05a## sapta hotrANi manasA vR^iNAnA invanto vishvam prati yann R^itena . ##3.004.05c## nR^ipeshaso vidatheShu pra jAtA abhImaM yaj~naM vi charanta pUrvIH .. ##3.004.06a## A bhandamAne uShasA upAke uta smayete tanvA virUpe . ##3.004.06c## yathA no mitro varuNo jujoShad indro marutvA.N uta vA mahobhiH .. ##3.004.07a## daivyA hotArA prathamA ny R^i~nje sapta pR^ikShAsaH svadhayA madanti . ##3.004.07c## R^itaM shaMsanta R^itam it ta Ahur anu vrataM vratapA dIdhyAnAH .. ##3.004.08a## A bhAratI bhAratIbhiH sajoShA iLA devair manuShyebhir agniH . ##3.004.08c## sarasvatI sArasvatebhir arvAk tisro devIr barhir edaM sadantu .. ##3.004.09a## tan nas turIpam adha poShayitnu deva tvaShTar vi rarANaH syasva . ##3.004.09c## yato vIraH karmaNyaH sudakSho yuktagrAvA jAyate devakAmaH .. ##3.004.10a## vanaspate .ava sR^ijopa devAn agnir haviH shamitA sUdayAti . ##3.004.10c## sed u hotA satyataro yajAti yathA devAnAM janimAni veda .. ##3.004.11a## A yAhy agne samidhAno arvA~N indreNa devaiH sarathaM turebhiH . ##3.004.11c## barhir na AstAm aditiH suputrA svAhA devA amR^itA mAdayantAm .. ##3.005.01a## praty agnir uShasash chekitAno .abodhi vipraH padavIH kavInAm . ##3.005.01c## pR^ithupAjA devayadbhiH samiddho .apa dvArA tamaso vahnir AvaH .. ##3.005.02a## pred v agnir vAvR^idhe stomebhir gIrbhiH stotR^INAM namasya ukthaiH . ##3.005.02c## pUrvIr R^itasya saMdR^ishash chakAnaH saM dUto adyaud uShaso viroke .. ##3.005.03a## adhAyy agnir mAnuShIShu vikShv apAM garbho mitra R^itena sAdhan . ##3.005.03c## A haryato yajataH sAnv asthAd abhUd u vipro havyo matInAm .. ##3.005.04a## mitro agnir bhavati yat samiddho mitro hotA varuNo jAtavedAH . ##3.005.04c## mitro adhvaryur iShiro damUnA mitraH sindhUnAm uta parvatAnAm .. ##3.005.05a## pAti priyaM ripo agram padaM veH pAti yahvash charaNaM sUryasya . ##3.005.05c## pAti nAbhA saptashIrShANam agniH pAti devAnAm upamAdam R^iShvaH .. ##3.005.06a## R^ibhush chakra IDyaM chAru nAma vishvAni devo vayunAni vidvAn . ##3.005.06c## sasasya charma ghR^itavat padaM ves tad id agnI rakShaty aprayuchChan .. ##3.005.07a## A yonim agnir ghR^itavantam asthAt pR^ithupragANam ushantam ushAnaH . ##3.005.07c## dIdyAnaH shuchir R^iShvaH pAvakaH punaH-punar mAtarA navyasI kaH .. ##3.005.08a## sadyo jAta oShadhIbhir vavakShe yadI vardhanti prasvo ghR^itena . ##3.005.08c## Apa iva pravatA shumbhamAnA uruShyad agniH pitror upasthe .. ##3.005.09a## ud u ShTutaH samidhA yahvo adyaud varShman divo adhi nAbhA pR^ithivyAH . ##3.005.09c## mitro agnir IDyo mAtarishvA dUto vakShad yajathAya devAn .. ##3.005.10a## ud astambhIt samidhA nAkam R^iShvo .agnir bhavann uttamo rochanAnAm . ##3.005.10c## yadI bhR^igubhyaH pari mAtarishvA guhA santaM havyavAhaM samIdhe .. ##3.005.11a## iLAm agne purudaMsaM saniM goH shashvattamaM havamAnAya sAdha . ##3.005.11c## syAn naH sUnus tanayo vijAvAgne sA te sumatir bhUtv asme .. ##3.006.01a## pra kAravo mananA vachyamAnA devadrIchIM nayata devayantaH . ##3.006.01c## dakShiNAvAD vAjinI prAchy eti havir bharanty agnaye ghR^itAchI .. ##3.006.02a## A rodasI apR^iNA jAyamAna uta pra rikthA adha nu prayajyo . ##3.006.02c## divash chid agne mahinA pR^ithivyA vachyantAM te vahnayaH saptajihvAH .. ##3.006.03a## dyaush cha tvA pR^ithivI yaj~niyAso ni hotAraM sAdayante damAya . ##3.006.03c## yadI visho mAnuShIr devayantIH prayasvatIr ILate shukram archiH .. ##3.006.04a## mahAn sadhasthe dhruva A niShatto .antar dyAvA mAhine haryamANaH . ##3.006.04c## Askre sapatnI ajare amR^ikte sabardughe urugAyasya dhenU .. ##3.006.05a## vratA te agne mahato mahAni tava kratvA rodasI A tatantha . ##3.006.05c## tvaM dUto abhavo jAyamAnas tvaM netA vR^iShabha charShaNInAm .. ##3.006.06a## R^itasya vA keshinA yogyAbhir ghR^itasnuvA rohitA dhuri dhiShva . ##3.006.06c## athA vaha devAn deva vishvAn svadhvarA kR^iNuhi jAtavedaH .. ##3.006.07a## divash chid A te ruchayanta rokA uSho vibhAtIr anu bhAsi pUrvIH . ##3.006.07c## apo yad agna ushadhag vaneShu hotur mandrasya panayanta devAH .. ##3.006.08a## urau vA ye antarikShe madanti divo vA ye rochane santi devAH . ##3.006.08c## UmA vA ye suhavAso yajatrA Ayemire rathyo agne ashvAH .. ##3.006.09a## aibhir agne sarathaM yAhy arvA~N nAnArathaM vA vibhavo hy ashvAH . ##3.006.09c## patnIvatas triMshataM trI.Nsh cha devAn anuShvadham A vaha mAdayasva .. ##3.006.10a## sa hotA yasya rodasI chid urvI yaj~naM-yaj~nam abhi vR^idhe gR^iNItaH . ##3.006.10c## prAchI adhvareva tasthatuH sumeke R^itAvarI R^itajAtasya satye .. ##3.006.11a## iLAm agne purudaMsaM saniM goH shashvattamaM havamAnAya sAdha . ##3.006.11c## syAn naH sUnus tanayo vijAvAgne sA te sumatir bhUtv asme .. ##3.007.01a## pra ya AruH shitipR^iShThasya dhAser A mAtarA vivishuH sapta vANIH . ##3.007.01c## parikShitA pitarA saM charete pra sarsrAte dIrgham AyuH prayakShe .. ##3.007.02a## divakShaso dhenavo vR^iShNo ashvA devIr A tasthau madhumad vahantIH . ##3.007.02c## R^itasya tvA sadasi kShemayantam pary ekA charati vartaniM gauH .. ##3.007.03a## A sIm arohat suyamA bhavantIH patish chikitvAn rayivid rayINAm . ##3.007.03c## pra nIlapR^iShTho atasasya dhAses tA avAsayat purudhapratIkaH .. ##3.007.04a## mahi tvAShTram UrjayantIr ajuryaM stabhUyamAnaM vahato vahanti . ##3.007.04c## vy a~Ngebhir didyutAnaH sadhastha ekAm iva rodasI A vivesha .. ##3.007.05a## jAnanti vR^iShNo aruShasya shevam uta bradhnasya shAsane raNanti . ##3.007.05c## divoruchaH surucho rochamAnA iLA yeShAM gaNyA mAhinA gIH .. ##3.007.06a## uto pitR^ibhyAm pravidAnu ghoSham maho mahadbhyAm anayanta shUSham . ##3.007.06c## ukShA ha yatra pari dhAnam aktor anu svaM dhAma jaritur vavakSha .. ##3.007.07a## adhvaryubhiH pa~nchabhiH sapta viprAH priyaM rakShante nihitam padaM veH . ##3.007.07c## prA~ncho madanty ukShaNo ajuryA devA devAnAm anu hi vratA guH .. ##3.007.08a## daivyA hotArA prathamA ny R^i~nje sapta pR^ikShAsaH svadhayA madanti . ##3.007.08c## R^itaM shaMsanta R^itam it ta Ahur anu vrataM vratapA dIdhyAnAH .. ##3.007.09a## vR^iShAyante mahe atyAya pUrvIr vR^iShNe chitrAya rashmayaH suyAmAH . ##3.007.09c## deva hotar mandratarash chikitvAn maho devAn rodasI eha vakShi .. ##3.007.10a## pR^ikShaprayajo draviNaH suvAchaH suketava uShaso revad UShuH . ##3.007.10c## uto chid agne mahinA pR^ithivyAH kR^itaM chid enaH sam mahe dashasya .. ##3.007.11a## iLAm agne purudaMsaM saniM goH shashvattamaM havamAnAya sAdha . ##3.007.11c## syAn naH sUnus tanayo vijAvAgne sA te sumatir bhUtv asme .. ##3.008.01a## a~njanti tvAm adhvare devayanto vanaspate madhunA daivyena . ##3.008.01c## yad Urdhvas tiShThA draviNeha dhattAd yad vA kShayo mAtur asyA upasthe .. ##3.008.02a## samiddhasya shrayamANaH purastAd brahma vanvAno ajaraM suvIram . ##3.008.02c## Are asmad amatim bAdhamAna uch Chrayasva mahate saubhagAya .. ##3.008.03a## uch Chrayasva vanaspate varShman pR^ithivyA adhi . ##3.008.03c## sumitI mIyamAno varcho dhA yaj~navAhase .. ##3.008.04a## yuvA suvAsAH parivIta AgAt sa u shreyAn bhavati jAyamAnaH . ##3.008.04c## taM dhIrAsaH kavaya un nayanti svAdhyo manasA devayantaH .. ##3.008.05a## jAto jAyate sudinatve ahnAM samarya A vidathe vardhamAnaH . ##3.008.05c## punanti dhIrA apaso manIShA devayA vipra ud iyarti vAcham .. ##3.008.06a## yAn vo naro devayanto nimimyur vanaspate svadhitir vA tatakSha . ##3.008.06c## te devAsaH svaravas tasthivAMsaH prajAvad asme didhiShantu ratnam .. ##3.008.07a## ye vR^ikNAso adhi kShami nimitAso yatasruchaH . ##3.008.07c## te no vyantu vAryaM devatrA kShetrasAdhasaH .. ##3.008.08a## AdityA rudrA vasavaH sunIthA dyAvAkShAmA pR^ithivI antarikSham . ##3.008.08c## sajoShaso yaj~nam avantu devA UrdhvaM kR^iNvantv adhvarasya ketum .. ##3.008.09a## haMsA iva shreNisho yatAnAH shukrA vasAnAH svaravo na AguH . ##3.008.09c## unnIyamAnAH kavibhiH purastAd devA devAnAm api yanti pAthaH .. ##3.008.10a## shR^i~NgANIvech ChR^i~NgiNAM saM dadR^ishre chaShAlavantaH svaravaH pR^ithivyAm . ##3.008.10c## vAghadbhir vA vihave shroShamANA asmA.N avantu pR^itanAjyeShu .. ##3.008.11a## vanaspate shatavalsho vi roha sahasravalshA vi vayaM ruhema . ##3.008.11c## yaM tvAm ayaM svadhitis tejamAnaH praNinAya mahate saubhagAya .. ##3.009.01a## sakhAyas tvA vavR^imahe devam martAsa Utaye . ##3.009.01c## apAM napAtaM subhagaM sudIditiM supratUrtim anehasam .. ##3.009.02a## kAyamAno vanA tvaM yan mAtR^Ir ajagann apaH . ##3.009.02c## na tat te agne pramR^iShe nivartanaM yad dUre sann ihAbhavaH .. ##3.009.03a## ati tR^iShTaM vavakShithAthaiva sumanA asi . ##3.009.03c## pra-prAnye yanti pary anya Asate yeShAM sakhye asi shritaH .. ##3.009.04a## IyivAMsam ati sridhaH shashvatIr ati sashchataH . ##3.009.04c## anv Im avindan nichirAso adruho .apsu siMham iva shritam .. ##3.009.05a## sasR^ivAMsam iva tmanAgnim itthA tirohitam . ##3.009.05c## ainaM nayan mAtarishvA parAvato devebhyo mathitam pari .. ##3.009.06a## taM tvA martA agR^ibhNata devebhyo havyavAhana . ##3.009.06c## vishvAn yad yaj~nA.N abhipAsi mAnuSha tava kratvA yaviShThya .. ##3.009.07a## tad bhadraM tava daMsanA pAkAya chich Chadayati . ##3.009.07c## tvAM yad agne pashavaH samAsate samiddham apisharvare .. ##3.009.08a## A juhotA svadhvaraM shIram pAvakashochiSham . ##3.009.08c## AshuM dUtam ajiram pratnam IDyaM shruShTI devaM saparyata .. ##3.009.09a## trINi shatA trI sahasrANy agniM triMshach cha devA nava chAsaparyan . ##3.009.09c## aukShan ghR^itair astR^iNan barhir asmA Ad id dhotAraM ny asAdayanta .. ##3.010.01a## tvAm agne manIShiNaH samrAjaM charShaNInAm . ##3.010.01c## devam martAsa indhate sam adhvare .. ##3.010.02a## tvAM yaj~neShv R^itvijam agne hotAram ILate . ##3.010.02c## gopA R^itasya dIdihi sve dame .. ##3.010.03a## sa ghA yas te dadAshati samidhA jAtavedase . ##3.010.03c## so agne dhatte suvIryaM sa puShyati .. ##3.010.04a## sa ketur adhvarANAm agnir devebhir A gamat . ##3.010.04c## a~njAnaH sapta hotR^ibhir haviShmate .. ##3.010.05a## pra hotre pUrvyaM vacho .agnaye bharatA bR^ihat . ##3.010.05c## vipAM jyotIMShi bibhrate na vedhase .. ##3.010.06a## agniM vardhantu no giro yato jAyata ukthyaH . ##3.010.06c## mahe vAjAya draviNAya darshataH .. ##3.010.07a## agne yajiShTho adhvare devAn devayate yaja . ##3.010.07c## hotA mandro vi rAjasy ati sridhaH .. ##3.010.08a## sa naH pAvaka dIdihi dyumad asme suvIryam . ##3.010.08c## bhavA stotR^ibhyo antamaH svastaye .. ##3.010.09a## taM tvA viprA vipanyavo jAgR^ivAMsaH sam indhate . ##3.010.09c## havyavAham amartyaM sahovR^idham .. ##3.011.01a## agnir hotA purohito .adhvarasya vicharShaNiH . ##3.011.01c## sa veda yaj~nam AnuShak .. ##3.011.02a## sa havyavAL amartya ushig dUtash chanohitaH . ##3.011.02c## agnir dhiyA sam R^iNvati .. ##3.011.03a## agnir dhiyA sa chetati ketur yaj~nasya pUrvyaH . ##3.011.03c## arthaM hy asya taraNi .. ##3.011.04a## agniM sUnuM sanashrutaM sahaso jAtavedasam . ##3.011.04c## vahniM devA akR^iNvata .. ##3.011.05a## adAbhyaH pura/etA vishAm agnir mAnuShINAm . ##3.011.05c## tUrNI rathaH sadA navaH .. ##3.011.06a## sAhvAn vishvA abhiyujaH kratur devAnAm amR^iktaH . ##3.011.06c## agnis tuvishravastamaH .. ##3.011.07a## abhi prayAMsi vAhasA dAshvA.N ashnoti martyaH . ##3.011.07c## kShayam pAvakashochiShaH .. ##3.011.08a## pari vishvAni sudhitAgner ashyAma manmabhiH . ##3.011.08c## viprAso jAtavedasaH .. ##3.011.09a## agne vishvAni vAryA vAjeShu saniShAmahe . ##3.011.09c## tve devAsa erire .. ##3.012.01a## indrAgnI A gataM sutaM gIrbhir nabho vareNyam . ##3.012.01c## asya pAtaM dhiyeShitA .. ##3.012.02a## indrAgnI jarituH sachA yaj~no jigAti chetanaH . ##3.012.02c## ayA pAtam imaM sutam .. ##3.012.03a## indram agniM kavichChadA yaj~nasya jUtyA vR^iNe . ##3.012.03c## tA somasyeha tR^impatAm .. ##3.012.04a## toshA vR^itrahaNA huve sajitvAnAparAjitA . ##3.012.04c## indrAgnI vAjasAtamA .. ##3.012.05a## pra vAm archanty ukthino nIthAvido jaritAraH . ##3.012.05c## indrAgnI iSha A vR^iNe .. ##3.012.06a## indrAgnI navatim puro dAsapatnIr adhUnutam . ##3.012.06c## sAkam ekena karmaNA .. ##3.012.07a## indrAgnI apasas pary upa pra yanti dhItayaH . ##3.012.07c## R^itasya pathyA anu .. ##3.012.08a## indrAgnI taviShANi vAM sadhasthAni prayAMsi cha . ##3.012.08c## yuvor aptUryaM hitam .. ##3.012.09a## indrAgnI rochanA divaH pari vAjeShu bhUShathaH . ##3.012.09c## tad vAM cheti pra vIryam .. ##3.013.01a## pra vo devAyAgnaye barhiShTham archAsmai . ##3.013.01c## gamad devebhir A sa no yajiShTho barhir A sadat .. ##3.013.02a## R^itAvA yasya rodasI dakShaM sachanta UtayaH . ##3.013.02c## haviShmantas tam ILate taM saniShyanto .avase .. ##3.013.03a## sa yantA vipra eShAM sa yaj~nAnAm athA hi ShaH . ##3.013.03c## agniM taM vo duvasyata dAtA yo vanitA magham .. ##3.013.04a## sa naH sharmANi vItaye .agnir yachChatu shaMtamA . ##3.013.04c## yato naH pruShNavad vasu divi kShitibhyo apsv A .. ##3.013.05a## dIdivAMsam apUrvyaM vasvIbhir asya dhItibhiH . ##3.013.05c## R^ikvANo agnim indhate hotAraM vishpatiM vishAm .. ##3.013.06a## uta no brahmann aviSha uktheShu devahUtamaH . ##3.013.06c## shaM naH shochA marudvR^idho .agne sahasrasAtamaH .. ##3.013.07a## nU no rAsva sahasravat tokavat puShTimad vasu . ##3.013.07c## dyumad agne suvIryaM varShiShTham anupakShitam .. ##3.014.01a## A hotA mandro vidathAny asthAt satyo yajvA kavitamaH sa vedhAH . ##3.014.01c## vidyudrathaH sahasas putro agniH shochiShkeshaH pR^ithivyAm pAjo ashret .. ##3.014.02a## ayAmi te nama+uktiM juShasva R^itAvas tubhyaM chetate sahasvaH . ##3.014.02c## vidvA.N A vakShi viduSho ni Shatsi madhya A barhir Utaye yajatra .. ##3.014.03a## dravatAM ta uShasA vAjayantI agne vAtasya pathyAbhir achCha . ##3.014.03c## yat sIm a~njanti pUrvyaM havirbhir A vandhureva tasthatur duroNe .. ##3.014.04a## mitrash cha tubhyaM varuNaH sahasvo .agne vishve marutaH sumnam archan . ##3.014.04c## yach ChochiShA sahasas putra tiShThA abhi kShitIH prathayan sUryo nR^In .. ##3.014.05a## vayaM te adya rarimA hi kAmam uttAnahastA namasopasadya . ##3.014.05c## yajiShThena manasA yakShi devAn asredhatA manmanA vipro agne .. ##3.014.06a## tvad dhi putra sahaso vi pUrvIr devasya yanty Utayo vi vAjAH . ##3.014.06c## tvaM dehi sahasriNaM rayiM no .adrogheNa vachasA satyam agne .. ##3.014.07a## tubhyaM dakSha kavikrato yAnImA deva martAso adhvare akarma . ##3.014.07c## tvaM vishvasya surathasya bodhi sarvaM tad agne amR^ita svadeha .. ##3.015.01a## vi pAjasA pR^ithunA shoshuchAno bAdhasva dviSho rakShaso amIvAH . ##3.015.01c## susharmaNo bR^ihataH sharmaNi syAm agner ahaM suhavasya praNItau .. ##3.015.02a## tvaM no asyA uShaso vyuShTau tvaM sUra udite bodhi gopAH . ##3.015.02c## janmeva nityaM tanayaM juShasva stomam me agne tanvA sujAta .. ##3.015.03a## tvaM nR^ichakShA vR^iShabhAnu pUrvIH kR^iShNAsv agne aruSho vi bhAhi . ##3.015.03c## vaso neShi cha parShi chAty aMhaH kR^idhI no rAya ushijo yaviShTha .. ##3.015.04a## aShALho agne vR^iShabho didIhi puro vishvAH saubhagA saMjigIvAn . ##3.015.04c## yaj~nasya netA prathamasya pAyor jAtavedo bR^ihataH supraNIte .. ##3.015.05a## achChidrA sharma jaritaH purUNi devA.N achChA dIdyAnaH sumedhAH . ##3.015.05c## ratho na sasnir abhi vakShi vAjam agne tvaM rodasI naH sumeke .. ##3.015.06a## pra pIpaya vR^iShabha jinva vAjAn agne tvaM rodasI naH sudoghe . ##3.015.06c## devebhir deva suruchA ruchAno mA no martasya durmatiH pari ShThAt .. ##3.015.07a## iLAm agne purudaMsaM saniM goH shashvattamaM havamAnAya sAdha . ##3.015.07c## syAn naH sUnus tanayo vijAvAgne sA te sumatir bhUtv asme .. ##3.016.01a## ayam agniH suvIryasyeshe mahaH saubhagasya . ##3.016.01c## rAya Ishe svapatyasya gomata Ishe vR^itrahathAnAm .. ##3.016.02a## imaM naro marutaH sashchatA vR^idhaM yasmin rAyaH shevR^idhAsaH . ##3.016.02c## abhi ye santi pR^itanAsu dUDhyo vishvAhA shatrum AdabhuH .. ##3.016.03a## sa tvaM no rAyaH shishIhi mIDhvo agne suvIryasya . ##3.016.03c## tuvidyumna varShiShThasya prajAvato .anamIvasya shuShmiNaH .. ##3.016.04a## chakrir yo vishvA bhuvanAbhi sAsahish chakrir deveShv A duvaH . ##3.016.04c## A deveShu yatata A suvIrya A shaMsa uta nR^iNAm .. ##3.016.05a## mA no agne .amataye mAvIratAyai rIradhaH . ##3.016.05c## mAgotAyai sahasas putra mA nide .apa dveShAMsy A kR^idhi .. ##3.016.06a## shagdhi vAjasya subhaga prajAvato .agne bR^ihato adhvare . ##3.016.06c## saM rAyA bhUyasA sR^ija mayobhunA tuvidyumna yashasvatA .. ##3.017.01a## samidhyamAnaH prathamAnu dharmA sam aktubhir ajyate vishvavAraH . ##3.017.01c## shochiShkesho ghR^itanirNik pAvakaH suyaj~no agnir yajathAya devAn .. ##3.017.02a## yathAyajo hotram agne pR^ithivyA yathA divo jAtavedash chikitvAn . ##3.017.02c## evAnena haviShA yakShi devAn manuShvad yaj~nam pra tiremam adya .. ##3.017.03a## trINy AyUMShi tava jAtavedas tisra AjAnIr uShasas te agne . ##3.017.03c## tAbhir devAnAm avo yakShi vidvAn athA bhava yajamAnAya shaM yoH .. ##3.017.04a## agniM sudItiM sudR^ishaM gR^iNanto namasyAmas tveDyaM jAtavedaH . ##3.017.04c## tvAM dUtam aratiM havyavAhaM devA akR^iNvann amR^itasya nAbhim .. ##3.017.05a## yas tvad dhotA pUrvo agne yajIyAn dvitA cha sattA svadhayA cha shambhuH . ##3.017.05c## tasyAnu dharma pra yajA chikitvo .athA no dhA adhvaraM devavItau .. ##3.018.01a## bhavA no agne sumanA upetau sakheva sakhye pitareva sAdhuH . ##3.018.01c## purudruho hi kShitayo janAnAm prati pratIchIr dahatAd arAtIH .. ##3.018.02a## tapo Shv agne antarA.N amitrAn tapA shaMsam araruShaH parasya . ##3.018.02c## tapo vaso chikitAno achittAn vi te tiShThantAm ajarA ayAsaH .. ##3.018.03a## idhmenAgna ichChamAno ghR^itena juhomi havyaM tarase balAya . ##3.018.03c## yAvad Ishe brahmaNA vandamAna imAM dhiyaM shataseyAya devIm .. ##3.018.04a## uch ChochiShA sahasas putra stuto bR^ihad vayaH shashamAneShu dhehi . ##3.018.04c## revad agne vishvAmitreShu shaM yor marmR^ijmA te tanvam bhUri kR^itvaH .. ##3.018.05a## kR^idhi ratnaM susanitar dhanAnAM sa ghed agne bhavasi yat samiddhaH . ##3.018.05c## stotur duroNe subhagasya revat sR^iprA karasnA dadhiShe vapUMShi .. ##3.019.01a## agniM hotAram pra vR^iNe miyedhe gR^itsaM kaviM vishvavidam amUram . ##3.019.01c## sa no yakShad devatAtA yajIyAn rAye vAjAya vanate maghAni .. ##3.019.02a## pra te agne haviShmatIm iyarmy achChA sudyumnAM rAtinIM ghR^itAchIm . ##3.019.02c## pradakShiNid devatAtim urANaH saM rAtibhir vasubhir yaj~nam ashret .. ##3.019.03a## sa tejIyasA manasA tvota uta shikSha svapatyasya shikShoH . ##3.019.03c## agne rAyo nR^itamasya prabhUtau bhUyAma te suShTutayash cha vasvaH .. ##3.019.04a## bhUrINi hi tve dadhire anIkAgne devasya yajyavo janAsaH . ##3.019.04c## sa A vaha devatAtiM yaviShTha shardho yad adya divyaM yajAsi .. ##3.019.05a## yat tvA hotAram anajan miyedhe niShAdayanto yajathAya devAH . ##3.019.05c## sa tvaM no agne .aviteha bodhy adhi shravAMsi dhehi nas tanUShu .. ##3.020.01a## agnim uShasam ashvinA dadhikrAM vyuShTiShu havate vahnir ukthaiH . ##3.020.01c## sujyotiSho naH shR^iNvantu devAH sajoShaso adhvaraM vAvashAnAH .. ##3.020.02a## agne trI te vAjinA trI ShadhasthA tisras te jihvA R^itajAta pUrvIH . ##3.020.02c## tisra u te tanvo devavAtAs tAbhir naH pAhi giro aprayuchChan .. ##3.020.03a## agne bhUrINi tava jAtavedo deva svadhAvo .amR^itasya nAma . ##3.020.03c## yAsh cha mAyA mAyinAM vishvaminva tve pUrvIH saMdadhuH pR^iShTabandho .. ##3.020.04a## agnir netA bhaga iva kShitInAM daivInAM deva R^itupA R^itAvA . ##3.020.04c## sa vR^itrahA sanayo vishvavedAH parShad vishvAti duritA gR^iNantam .. ##3.020.05a## dadhikrAm agnim uShasaM cha devIm bR^ihaspatiM savitAraM cha devam . ##3.020.05c## ashvinA mitrAvaruNA bhagaM cha vasUn rudrA.N AdityA.N iha huve .. ##3.021.01a## imaM no yaj~nam amR^iteShu dhehImA havyA jAtavedo juShasva . ##3.021.01c## stokAnAm agne medaso ghR^itasya hotaH prAshAna prathamo niShadya .. ##3.021.02a## ghR^itavantaH pAvaka te stokAH shchotanti medasaH . ##3.021.02c## svadharman devavItaye shreShThaM no dhehi vAryam .. ##3.021.03a## tubhyaM stokA ghR^itashchuto .agne viprAya santya . ##3.021.03c## R^iShiH shreShThaH sam idhyase yaj~nasya prAvitA bhava .. ##3.021.04a## tubhyaM shchotanty adhrigo shachIvaH stokAso agne medaso ghR^itasya . ##3.021.04c## kavishasto bR^ihatA bhAnunAgA havyA juShasva medhira .. ##3.021.05a## ojiShThaM te madhyato meda udbhR^itam pra te vayaM dadAmahe . ##3.021.05c## shchotanti te vaso stokA adhi tvachi prati tAn devasho vihi .. ##3.022.01a## ayaM so agnir yasmin somam indraH sutaM dadhe jaThare vAvashAnaH . ##3.022.01c## sahasriNaM vAjam atyaM na saptiM sasavAn san stUyase jAtavedaH .. ##3.022.02a## agne yat te divi varchaH pR^ithivyAM yad oShadhIShv apsv A yajatra . ##3.022.02c## yenAntarikSham urv Atatantha tveShaH sa bhAnur arNavo nR^ichakShAH .. ##3.022.03a## agne divo arNam achChA jigAsy achChA devA.N UchiShe dhiShNyA ye . ##3.022.03c## yA rochane parastAt sUryasya yAsh chAvastAd upatiShThanta ApaH .. ##3.022.04a## purIShyAso agnayaH prAvaNebhiH sajoShasaH . ##3.022.04c## juShantAM yaj~nam adruho .anamIvA iSho mahIH .. ##3.022.05a## iLAm agne purudaMsaM saniM goH shashvattamaM havamAnAya sAdha . ##3.022.05c## syAn naH sUnus tanayo vijAvAgne sA te sumatir bhUtv asme .. ##3.023.01a## nirmathitaH sudhita A sadhasthe yuvA kavir adhvarasya praNetA . ##3.023.01c## jUryatsv agnir ajaro vaneShv atrA dadhe amR^itaM jAtavedAH .. ##3.023.02a## amanthiShTAm bhAratA revad agniM devashravA devavAtaH sudakSham . ##3.023.02c## agne vi pashya bR^ihatAbhi rAyeShAM no netA bhavatAd anu dyUn .. ##3.023.03a## dasha kShipaH pUrvyaM sIm ajIjanan sujAtam mAtR^iShu priyam . ##3.023.03c## agniM stuhi daivavAtaM devashravo yo janAnAm asad vashI .. ##3.023.04a## ni tvA dadhe vara A pR^ithivyA iLAyAs pade sudinatve ahnAm . ##3.023.04c## dR^iShadvatyAm mAnuSha ApayAyAM sarasvatyAM revad agne didIhi .. ##3.023.05a## iLAm agne purudaMsaM saniM goH shashvattamaM havamAnAya sAdha . ##3.023.05c## syAn naH sUnus tanayo vijAvAgne sA te sumatir bhUtv asme .. ##3.024.01a## agne sahasva pR^itanA abhimAtIr apAsya . ##3.024.01c## duShTaras tarann arAtIr varcho dhA yaj~navAhase .. ##3.024.02a## agna iLA sam idhyase vItihotro amartyaH . ##3.024.02c## juShasva sU no adhvaram .. ##3.024.03a## agne dyumnena jAgR^ive sahasaH sUnav Ahuta . ##3.024.03c## edam barhiH sado mama .. ##3.024.04a## agne vishvebhir agnibhir devebhir mahayA giraH . ##3.024.04c## yaj~neShu ya u chAyavaH .. ##3.024.05a## agne dA dAshuShe rayiM vIravantam parINasam . ##3.024.05c## shishIhi naH sUnumataH .. ##3.025.01a## agne divaH sUnur asi prachetAs tanA pR^ithivyA uta vishvavedAH . ##3.025.01c## R^idhag devA.N iha yajA chikitvaH .. ##3.025.02a## agniH sanoti vIryANi vidvAn sanoti vAjam amR^itAya bhUShan . ##3.025.02c## sa no devA.N eha vahA purukSho .. ##3.025.03a## agnir dyAvApR^ithivI vishvajanye A bhAti devI amR^ite amUraH . ##3.025.03c## kShayan vAjaiH purushchandro namobhiH .. ##3.025.04a## agna indrash cha dAshuSho duroNe sutAvato yaj~nam ihopa yAtam . ##3.025.04c## amardhantA somapeyAya devA .. ##3.025.05a## agne apAM sam idhyase duroNe nityaH sUno sahaso jAtavedaH . ##3.025.05c## sadhasthAni mahayamAna UtI .. ##3.026.01a## vaishvAnaram manasAgniM nichAyyA haviShmanto anuShatyaM svarvidam . ##3.026.01c## sudAnuM devaM rathiraM vasUyavo gIrbhI raNvaM kushikAso havAmahe .. ##3.026.02a## taM shubhram agnim avase havAmahe vaishvAnaram mAtarishvAnam ukthyam . ##3.026.02c## bR^ihaspatim manuSho devatAtaye vipraM shrotAram atithiM raghuShyadam .. ##3.026.03a## ashvo na kranda~n janibhiH sam idhyate vaishvAnaraH kushikebhir yuge-yuge . ##3.026.03c## sa no agniH suvIryaM svashvyaM dadhAtu ratnam amR^iteShu jAgR^iviH .. ##3.026.04a## pra yantu vAjAs taviShIbhir agnayaH shubhe sammishlAH pR^iShatIr ayukShata . ##3.026.04c## bR^ihadukSho maruto vishvavedasaH pra vepayanti parvatA.N adAbhyAH .. ##3.026.05a## agnishriyo maruto vishvakR^iShTaya A tveSham ugram ava Imahe vayam . ##3.026.05c## te svAnino rudriyA varShanirNijaH siMhA na heShakratavaH sudAnavaH .. ##3.026.06a## vrAtaM-vrAtaM gaNaM-gaNaM sushastibhir agner bhAmam marutAm oja Imahe . ##3.026.06c## pR^iShadashvAso anavabhrarAdhaso gantAro yaj~naM vidatheShu dhIrAH .. ##3.026.07a## agnir asmi janmanA jAtavedA ghR^itam me chakShur amR^itam ma Asan . ##3.026.07c## arkas tridhAtU rajaso vimAno .ajasro gharmo havir asmi nAma .. ##3.026.08a## tribhiH pavitrair apupod dhy arkaM hR^idA matiM jyotir anu prajAnan . ##3.026.08c## varShiShThaM ratnam akR^ita svadhAbhir Ad id dyAvApR^ithivI pary apashyat .. ##3.026.09a## shatadhAram utsam akShIyamANaM vipashchitam pitaraM vaktvAnAm . ##3.026.09c## meLim madantam pitror upasthe taM rodasI pipR^itaM satyavAcham .. ##3.027.01a## pra vo vAjA abhidyavo haviShmanto ghR^itAchyA . ##3.027.01c## devA~n jigAti sumnayuH .. ##3.027.02a## ILe agniM vipashchitaM girA yaj~nasya sAdhanam . ##3.027.02c## shruShTIvAnaM dhitAvAnam .. ##3.027.03a## agne shakema te vayaM yamaM devasya vAjinaH . ##3.027.03c## ati dveShAMsi tarema .. ##3.027.04a## samidhyamAno adhvare .agniH pAvaka IDyaH . ##3.027.04c## shochiShkeshas tam Imahe .. ##3.027.05a## pR^ithupAjA amartyo ghR^itanirNik svAhutaH . ##3.027.05c## agnir yaj~nasya havyavAT .. ##3.027.06a## taM sabAdho yatasrucha itthA dhiyA yaj~navantaH . ##3.027.06c## A chakrur agnim Utaye .. ##3.027.07a## hotA devo amartyaH purastAd eti mAyayA . ##3.027.07c## vidathAni prachodayan .. ##3.027.08a## vAjI vAjeShu dhIyate .adhvareShu pra NIyate . ##3.027.08c## vipro yaj~nasya sAdhanaH .. ##3.027.09a## dhiyA chakre vareNyo bhUtAnAM garbham A dadhe . ##3.027.09c## dakShasya pitaraM tanA .. ##3.027.10a## ni tvA dadhe vareNyaM dakShasyeLA sahaskR^ita . ##3.027.10c## agne sudItim ushijam .. ##3.027.11a## agniM yanturam apturam R^itasya yoge vanuShaH . ##3.027.11c## viprA vAjaiH sam indhate .. ##3.027.12a## Urjo napAtam adhvare dIdivAMsam upa dyavi . ##3.027.12c## agnim ILe kavikratum .. ##3.027.13a## ILenyo namasyas tiras tamAMsi darshataH . ##3.027.13c## sam agnir idhyate vR^iShA .. ##3.027.14a## vR^iSho agniH sam idhyate .ashvo na devavAhanaH . ##3.027.14c## taM haviShmanta ILate .. ##3.027.15a## vR^iShaNaM tvA vayaM vR^iShan vR^iShaNaH sam idhImahi . ##3.027.15c## agne dIdyatam bR^ihat .. ##3.028.01a## agne juShasva no haviH puroLAshaM jAtavedaH . ##3.028.01c## prAtaHsAve dhiyAvaso .. ##3.028.02a## puroLA agne pachatas tubhyaM vA ghA pariShkR^itaH . ##3.028.02c## taM juShasva yaviShThya .. ##3.028.03a## agne vIhi puroLAsham AhutaM tiro/ahnyam . ##3.028.03c## sahasaH sUnur asy adhvare hitaH .. ##3.028.04a## mAdhyaMdine savane jAtavedaH puroLAsham iha kave juShasva . ##3.028.04c## agne yahvasya tava bhAgadheyaM na pra minanti vidatheShu dhIrAH .. ##3.028.05a## agne tR^itIye savane hi kAniShaH puroLAshaM sahasaH sUnav Ahutam . ##3.028.05c## athA deveShv adhvaraM vipanyayA dhA ratnavantam amR^iteShu jAgR^ivim .. ##3.028.06a## agne vR^idhAna Ahutim puroLAshaM jAtavedaH . ##3.028.06c## juShasva tiro/ahnyam .. ##3.029.01a## astIdam adhimanthanam asti prajananaM kR^itam . ##3.029.01c## etAM vishpatnIm A bharAgnim manthAma pUrvathA .. ##3.029.02a## araNyor nihito jAtavedA garbha iva sudhito garbhiNIShu . ##3.029.02c## dive-diva IDyo jAgR^ivadbhir haviShmadbhir manuShyebhir agniH .. ##3.029.03a## uttAnAyAm ava bharA chikitvAn sadyaH pravItA vR^iShaNaM jajAna . ##3.029.03c## aruShastUpo rushad asya pAja iLAyAs putro vayune .ajaniShTa .. ##3.029.04a## iLAyAs tvA pade vayaM nAbhA pR^ithivyA adhi . ##3.029.04c## jAtavedo ni dhImahy agne havyAya voLhave .. ##3.029.05a## manthatA naraH kavim advayantam prachetasam amR^itaM supratIkam . ##3.029.05c## yaj~nasya ketum prathamam purastAd agniM naro janayatA sushevam .. ##3.029.06a## yadI manthanti bAhubhir vi rochate .ashvo na vAjy aruSho vaneShv A . ##3.029.06c## chitro na yAmann ashvinor anivR^itaH pari vR^iNakty ashmanas tR^iNA dahan .. ##3.029.07a## jAto agnI rochate chekitAno vAjI vipraH kavishastaH sudAnuH . ##3.029.07c## yaM devAsa IDyaM vishvavidaM havyavAham adadhur adhvareShu .. ##3.029.08a## sIda hotaH sva u loke chikitvAn sAdayA yaj~naM sukR^itasya yonau . ##3.029.08c## devAvIr devAn haviShA yajAsy agne bR^ihad yajamAne vayo dhAH .. ##3.029.09a## kR^iNota dhUmaM vR^iShaNaM sakhAyo .asredhanta itana vAjam achCha . ##3.029.09c## ayam agniH pR^itanAShAT suvIro yena devAso asahanta dasyUn .. ##3.029.10a## ayaM te yonir R^itviyo yato jAto arochathAH . ##3.029.10c## taM jAnann agna A sIdAthA no vardhayA giraH .. ##3.029.11a## tanUnapAd uchyate garbha Asuro narAshaMso bhavati yad vijAyate . ##3.029.11c## mAtarishvA yad amimIta mAtari vAtasya sargo abhavat sarImaNi .. ##3.029.12a## sunirmathA nirmathitaH sunidhA nihitaH kaviH . ##3.029.12c## agne svadhvarA kR^iNu devAn devayate yaja .. ##3.029.13a## ajIjanann amR^itam martyAso .asremANaM taraNiM vILujambham . ##3.029.13c## dasha svasAro agruvaH samIchIH pumAMsaM jAtam abhi saM rabhante .. ##3.029.14a## pra saptahotA sanakAd arochata mAtur upasthe yad ashochad Udhani . ##3.029.14c## na ni miShati suraNo dive-dive yad asurasya jaTharAd ajAyata .. ##3.029.15a## amitrAyudho marutAm iva prayAH prathamajA brahmaNo vishvam id viduH . ##3.029.15c## dyumnavad brahma kushikAsa erira eka-/eko dame agniM sam Idhire .. ##3.029.16a## yad adya tvA prayati yaj~ne asmin hotash chikitvo .avR^iNImahIha . ##3.029.16c## dhruvam ayA dhruvam utAshamiShThAH prajAnan vidvA.N upa yAhi somam .. ##3.030.01a## ichChanti tvA somyAsaH sakhAyaH sunvanti somaM dadhati prayAMsi . ##3.030.01c## titikShante abhishastiM janAnAm indra tvad A kash chana hi praketaH .. ##3.030.02a## na te dUre paramA chid rajAMsy A tu pra yAhi harivo haribhyAm . ##3.030.02c## sthirAya vR^iShNe savanA kR^itemA yuktA grAvANaH samidhAne agnau .. ##3.030.03a## indraH sushipro maghavA tarutro mahAvrAtas tuvikUrmir R^ighAvAn . ##3.030.03c## yad ugro dhA bAdhito martyeShu kva tyA te vR^iShabha vIryANi .. ##3.030.04a## tvaM hi ShmA chyAvayann achyutAny eko vR^itrA charasi jighnamAnaH . ##3.030.04c## tava dyAvApR^ithivI parvatAso .anu vratAya nimiteva tasthuH .. ##3.030.05a## utAbhaye puruhUta shravobhir eko dR^iLham avado vR^itrahA san . ##3.030.05c## ime chid indra rodasI apAre yat saMgR^ibhNA maghavan kAshir it te .. ##3.030.06a## pra sU ta indra pravatA haribhyAm pra te vajraH pramR^iNann etu shatrUn . ##3.030.06c## jahi pratIcho anUchaH parAcho vishvaM satyaM kR^iNuhi viShTam astu .. ##3.030.07a## yasmai dhAyur adadhA martyAyAbhaktaM chid bhajate gehyaM saH . ##3.030.07c## bhadrA ta indra sumatir ghR^itAchI sahasradAnA puruhUta rAtiH .. ##3.030.08a## sahadAnum puruhUta kShiyantam ahastam indra sam piNak kuNArum . ##3.030.08c## abhi vR^itraM vardhamAnam piyArum apAdam indra tavasA jaghantha .. ##3.030.09a## ni sAmanAm iShirAm indra bhUmim mahIm apArAM sadane sasattha . ##3.030.09c## astabhnAd dyAM vR^iShabho antarikSham arShantv Apas tvayeha prasUtAH .. ##3.030.10a## alAtR^iNo vala indra vrajo goH purA hantor bhayamAno vy Ara . ##3.030.10c## sugAn patho akR^iNon niraje gAH prAvan vANIH puruhUtaM dhamantIH .. ##3.030.11a## eko dve vasumatI samIchI indra A paprau pR^ithivIm uta dyAm . ##3.030.11c## utAntarikShAd abhi naH samIka iSho rathIH sayujaH shUra vAjAn .. ##3.030.12a## dishaH sUryo na minAti pradiShTA dive-dive haryashvaprasUtAH . ##3.030.12c## saM yad AnaL adhvana Ad id ashvair vimochanaM kR^iNute tat tv asya .. ##3.030.13a## didR^ikShanta uShaso yAmann aktor vivasvatyA mahi chitram anIkam . ##3.030.13c## vishve jAnanti mahinA yad AgAd indrasya karma sukR^itA purUNi .. ##3.030.14a## mahi jyotir nihitaM vakShaNAsv AmA pakvaM charati bibhratI gauH . ##3.030.14c## vishvaM svAdma sambhR^itam usriyAyAM yat sIm indro adadhAd bhojanAya .. ##3.030.15a## indra dR^ihya yAmakoshA abhUvan yaj~nAya shikSha gR^iNate sakhibhyaH . ##3.030.15c## durmAyavo durevA martyAso niSha~NgiNo ripavo hantvAsaH .. ##3.030.16a## saM ghoShaH shR^iNve .avamair amitrair jahI ny eShv ashaniM tapiShThAm . ##3.030.16c## vR^ishchem adhastAd vi rujA sahasva jahi rakSho maghavan randhayasva .. ##3.030.17a## ud vR^iha rakShaH sahamUlam indra vR^ishchA madhyam praty agraM shR^iNIhi . ##3.030.17c## A kIvataH salalUkaM chakartha brahmadviShe tapuShiM hetim asya .. ##3.030.18a## svastaye vAjibhish cha praNetaH saM yan mahIr iSha Asatsi pUrvIH . ##3.030.18c## rAyo vantAro bR^ihataH syAmAsme astu bhaga indra prajAvAn .. ##3.030.19a## A no bhara bhagam indra dyumantaM ni te deShNasya dhImahi prareke . ##3.030.19c## Urva iva paprathe kAmo asme tam A pR^iNa vasupate vasUnAm .. ##3.030.20a## imaM kAmam mandayA gobhir ashvaish chandravatA rAdhasA paprathash cha . ##3.030.20c## svaryavo matibhis tubhyaM viprA indrAya vAhaH kushikAso akran .. ##3.030.21a## A no gotrA dardR^ihi gopate gAH sam asmabhyaM sanayo yantu vAjAH . ##3.030.21c## divakShA asi vR^iShabha satyashuShmo .asmabhyaM su maghavan bodhi godAH .. ##3.030.22a## shunaM huvema maghavAnam indram asmin bhare nR^itamaM vAjasAtau . ##3.030.22c## shR^iNvantam ugram Utaye samatsu ghnantaM vR^itrANi saMjitaM dhanAnAm .. ##3.031.01a## shAsad vahnir duhitur naptyaM gAd vidvA.N R^itasya dIdhitiM saparyan . ##3.031.01c## pitA yatra duhituH sekam R^i~njan saM shagmyena manasA dadhanve .. ##3.031.02a## na jAmaye tAnvo riktham Araik chakAra garbhaM sanitur nidhAnam . ##3.031.02c## yadI mAtaro janayanta vahnim anyaH kartA sukR^itor anya R^indhan .. ##3.031.03a## agnir jaj~ne juhvA rejamAno mahas putrA.N aruShasya prayakShe . ##3.031.03c## mahAn garbho mahy A jAtam eShAm mahI pravR^id dharyashvasya yaj~naiH .. ##3.031.04a## abhi jaitrIr asachanta spR^idhAnam mahi jyotis tamaso nir ajAnan . ##3.031.04c## taM jAnatIH praty ud Ayann uShAsaH patir gavAm abhavad eka indraH .. ##3.031.05a## vILau satIr abhi dhIrA atR^indan prAchAhinvan manasA sapta viprAH . ##3.031.05c## vishvAm avindan pathyAm R^itasya prajAnann it tA namasA vivesha .. ##3.031.06a## vidad yadI saramA rugNam adrer mahi pAthaH pUrvyaM sadhryak kaH . ##3.031.06c## agraM nayat supady akSharANAm achChA ravam prathamA jAnatI gAt .. ##3.031.07a## agachChad u vipratamaH sakhIyann asUdayat sukR^ite garbham adriH . ##3.031.07c## sasAna maryo yuvabhir makhasyann athAbhavad a~NgirAH sadyo archan .. ##3.031.08a## sataH-sataH pratimAnam purobhUr vishvA veda janimA hanti shuShNam . ##3.031.08c## pra No divaH padavIr gavyur archan sakhA sakhI.Nr amu~nchan nir avadyAt .. ##3.031.09a## ni gavyatA manasA sedur arkaiH kR^iNvAnAso amR^itatvAya gAtum . ##3.031.09c## idaM chin nu sadanam bhUry eShAM yena mAsA.N asiShAsann R^itena .. ##3.031.10a## sampashyamAnA amadann abhi svam payaH pratnasya retaso dughAnAH . ##3.031.10c## vi rodasI atapad ghoSha eShAM jAte niShThAm adadhur goShu vIrAn .. ##3.031.11a## sa jAtebhir vR^itrahA sed u havyair ud usriyA asR^ijad indro arkaiH . ##3.031.11c## urUchy asmai ghR^itavad bharantI madhu svAdma duduhe jenyA gauH .. ##3.031.12a## pitre chich chakruH sadanaM sam asmai mahi tviShImat sukR^ito vi hi khyan . ##3.031.12c## viShkabhnantaH skambhanenA janitrI AsInA UrdhvaM rabhasaM vi minvan .. ##3.031.13a## mahI yadi dhiShaNA shishnathe dhAt sadyovR^idhaM vibhvaM rodasyoH . ##3.031.13c## giro yasminn anavadyAH samIchIr vishvA indrAya taviShIr anuttAH .. ##3.031.14a## mahy A te sakhyaM vashmi shaktIr A vR^itraghne niyuto yanti pUrvIH . ##3.031.14c## mahi stotram ava Aganma sUrer asmAkaM su maghavan bodhi gopAH .. ##3.031.15a## mahi kShetram puru shchandraM vividvAn Ad it sakhibhyash charathaM sam airat . ##3.031.15c## indro nR^ibhir ajanad dIdyAnaH sAkaM sUryam uShasaM gAtum agnim .. ##3.031.16a## apash chid eSha vibhvo damUnAH pra sadhrIchIr asR^ijad vishvashchandrAH . ##3.031.16c## madhvaH punAnAH kavibhiH pavitrair dyubhir hinvanty aktubhir dhanutrIH .. ##3.031.17a## anu kR^iShNe vasudhitI jihAte ubhe sUryasya maMhanA yajatre . ##3.031.17c## pari yat te mahimAnaM vR^ijadhyai sakhAya indra kAmyA R^ijipyAH .. ##3.031.18a## patir bhava vR^itrahan sUnR^itAnAM girAM vishvAyur vR^iShabho vayodhAH . ##3.031.18c## A no gahi sakhyebhiH shivebhir mahAn mahIbhir UtibhiH saraNyan .. ##3.031.19a## tam a~Ngirasvan namasA saparyan navyaM kR^iNomi sanyase purAjAm . ##3.031.19c## druho vi yAhi bahulA adevIH svash cha no maghavan sAtaye dhAH .. ##3.031.20a## mihaH pAvakAH pratatA abhUvan svasti naH pipR^ihi pAram AsAm . ##3.031.20c## indra tvaM rathiraH pAhi no riSho makShU-makShU kR^iNuhi gojito naH .. ##3.031.21a## adediShTa vR^itrahA gopatir gA antaH kR^iShNA.N aruShair dhAmabhir gAt . ##3.031.21c## pra sUnR^itA dishamAna R^itena durash cha vishvA avR^iNod apa svAH .. ##3.031.22a## shunaM huvema maghavAnam indram asmin bhare nR^itamaM vAjasAtau . ##3.031.22c## shR^iNvantam ugram Utaye samatsu ghnantaM vR^itrANi saMjitaM dhanAnAm .. ##3.032.01a## indra somaM somapate pibemam mAdhyaMdinaM savanaM chAru yat te . ##3.032.01c## prapruthyA shipre maghavann R^ijIShin vimuchyA harI iha mAdayasva .. ##3.032.02a## gavAshiram manthinam indra shukram pibA somaM rarimA te madAya . ##3.032.02c## brahmakR^itA mArutenA gaNena sajoShA rudrais tR^ipad A vR^iShasva .. ##3.032.03a## ye te shuShmaM ye taviShIm avardhann archanta indra marutas ta ojaH . ##3.032.03c## mAdhyaMdine savane vajrahasta pibA rudrebhiH sagaNaH sushipra .. ##3.032.04a## ta in nv asya madhumad vivipra indrasya shardho maruto ya Asan . ##3.032.04c## yebhir vR^itrasyeShito vivedAmarmaNo manyamAnasya marma .. ##3.032.05a## manuShvad indra savanaM juShANaH pibA somaM shashvate vIryAya . ##3.032.05c## sa A vavR^itsva haryashva yaj~naiH saraNyubhir apo arNA sisarShi .. ##3.032.06a## tvam apo yad dha vR^itraM jaghanvA.N atyA.N iva prAsR^ijaH sartavAjau . ##3.032.06c## shayAnam indra charatA vadhena vavrivAMsam pari devIr adevam .. ##3.032.07a## yajAma in namasA vR^iddham indram bR^ihantam R^iShvam ajaraM yuvAnam . ##3.032.07c## yasya priye mamatur yaj~niyasya na rodasI mahimAnam mamAte .. ##3.032.08a## indrasya karma sukR^itA purUNi vratAni devA na minanti vishve . ##3.032.08c## dAdhAra yaH pR^ithivIM dyAm utemAM jajAna sUryam uShasaM sudaMsAH .. ##3.032.09a## adrogha satyaM tava tan mahitvaM sadyo yaj jAto apibo ha somam . ##3.032.09c## na dyAva indra tavasas ta ojo nAhA na mAsAH sharado varanta .. ##3.032.10a## tvaM sadyo apibo jAta indra madAya somam parame vyoman . ##3.032.10c## yad dha dyAvApR^ithivI AviveshIr athAbhavaH pUrvyaH kArudhAyAH .. ##3.032.11a## ahann ahim parishayAnam arNa ojAyamAnaM tuvijAta tavyAn . ##3.032.11c## na te mahitvam anu bhUd adha dyaur yad anyayA sphigyA kShAm avasthAH .. ##3.032.12a## yaj~no hi ta indra vardhano bhUd uta priyaH sutasomo miyedhaH . ##3.032.12c## yaj~nena yaj~nam ava yaj~niyaH san yaj~nas te vajram ahihatya Avat .. ##3.032.13a## yaj~nenendram avasA chakre arvAg ainaM sumnAya navyase vavR^ityAm . ##3.032.13c## yaH stomebhir vAvR^idhe pUrvyebhir yo madhyamebhir uta nUtanebhiH .. ##3.032.14a## viveSha yan mA dhiShaNA jajAna stavai purA pAryAd indram ahnaH . ##3.032.14c## aMhaso yatra pIparad yathA no nAveva yAntam ubhaye havante .. ##3.032.15a## ApUrNo asya kalashaH svAhA sekteva koshaM sisiche pibadhyai . ##3.032.15c## sam u priyA AvavR^itran madAya pradakShiNid abhi somAsa indram .. ##3.032.16a## na tvA gabhIraH puruhUta sindhur nAdrayaH pari Shanto varanta . ##3.032.16c## itthA sakhibhya iShito yad indrA dR^iLhaM chid arujo gavyam Urvam .. ##3.032.17a## shunaM huvema maghavAnam indram asmin bhare nR^itamaM vAjasAtau . ##3.032.17c## shR^iNvantam ugram Utaye samatsu ghnantaM vR^itrANi saMjitaM dhanAnAm .. ##3.033.01a## pra parvatAnAm ushatI upasthAd ashve iva viShite hAsamAne . ##3.033.01c## gAveva shubhre mAtarA rihANe vipAT ChutudrI payasA javete .. ##3.033.02a## indreShite prasavam bhikShamANe achChA samudraM rathyeva yAthaH . ##3.033.02c## samArANe UrmibhiH pinvamAne anyA vAm anyAm apy eti shubhre .. ##3.033.03a## achChA sindhum mAtR^itamAm ayAsaM vipAsham urvIM subhagAm aganma . ##3.033.03c## vatsam iva mAtarA saMrihANe samAnaM yonim anu saMcharantI .. ##3.033.04a## enA vayam payasA pinvamAnA anu yoniM devakR^itaM charantIH . ##3.033.04c## na vartave prasavaH sargataktaH kiMyur vipro nadyo johavIti .. ##3.033.05a## ramadhvam me vachase somyAya R^itAvarIr upa muhUrtam evaiH . ##3.033.05c## pra sindhum achChA bR^ihatI manIShAvasyur ahve kushikasya sUnuH .. ##3.033.06a## indro asmA.N aradad vajrabAhur apAhan vR^itram paridhiM nadInAm . ##3.033.06c## devo .anayat savitA supANis tasya vayam prasave yAma urvIH .. ##3.033.07a## pravAchyaM shashvadhA vIryaM tad indrasya karma yad ahiM vivR^ishchat . ##3.033.07c## vi vajreNa pariShado jaghAnAyann Apo .ayanam ichChamAnAH .. ##3.033.08a## etad vacho jaritar mApi mR^iShThA A yat te ghoShAn uttarA yugAni . ##3.033.08c## uktheShu kAro prati no juShasva mA no ni kaH puruShatrA namas te .. ##3.033.09a## o Shu svasAraH kArave shR^iNota yayau vo dUrAd anasA rathena . ##3.033.09c## ni ShU namadhvam bhavatA supArA adho/akShAH sindhavaH srotyAbhiH .. ##3.033.10a## A te kAro shR^iNavAmA vachAMsi yayAtha dUrAd anasA rathena . ##3.033.10c## ni te naMsai pIpyAneva yoShA maryAyeva kanyA shashvachai te .. ##3.033.11a## yad a~Nga tvA bharatAH saMtareyur gavyan grAma iShita indrajUtaH . ##3.033.11c## arShAd aha prasavaH sargatakta A vo vR^iNe sumatiM yaj~niyAnAm .. ##3.033.12a## atAriShur bharatA gavyavaH sam abhakta vipraH sumatiM nadInAm . ##3.033.12c## pra pinvadhvam iShayantIH surAdhA A vakShaNAH pR^iNadhvaM yAta shIbham .. ##3.033.13a## ud va UrmiH shamyA hantv Apo yoktrANi mu~nchata . ##3.033.13c## mAduShkR^itau vyenasAghnyau shUnam AratAm .. ##3.034.01a## indraH pUrbhid Atirad dAsam arkair vidadvasur dayamAno vi shatrUn . ##3.034.01c## brahmajUtas tanvA vAvR^idhAno bhUridAtra ApR^iNad rodasI ubhe .. ##3.034.02a## makhasya te taviShasya pra jUtim iyarmi vAcham amR^itAya bhUShan . ##3.034.02c## indra kShitInAm asi mAnuShINAM vishAM daivInAm uta pUrvayAvA .. ##3.034.03a## indro vR^itram avR^iNoch ChardhanItiH pra mAyinAm aminAd varpaNItiH . ##3.034.03c## ahan vyaMsam ushadhag vaneShv Avir dhenA akR^iNod rAmyANAm .. ##3.034.04a## indraH svarShA janayann ahAni jigAyoshigbhiH pR^itanA abhiShTiH . ##3.034.04c## prArochayan manave ketum ahnAm avindaj jyotir bR^ihate raNAya .. ##3.034.05a## indras tujo barhaNA A vivesha nR^ivad dadhAno naryA purUNi . ##3.034.05c## achetayad dhiya imA jaritre premaM varNam atirach Chukram AsAm .. ##3.034.06a## maho mahAni panayanty asyendrasya karma sukR^itA purUNi . ##3.034.06c## vR^ijanena vR^ijinAn sam pipeSha mAyAbhir dasyU.Nr abhibhUtyojAH .. ##3.034.07a## yudhendro mahnA varivash chakAra devebhyaH satpatish charShaNiprAH . ##3.034.07c## vivasvataH sadane asya tAni viprA ukthebhiH kavayo gR^iNanti .. ##3.034.08a## satrAsAhaM vareNyaM sahodAM sasavAMsaM svar apash cha devIH . ##3.034.08c## sasAna yaH pR^ithivIM dyAm utemAm indram madanty anu dhIraNAsaH .. ##3.034.09a## sasAnAtyA.N uta sUryaM sasAnendraH sasAna purubhojasaM gAm . ##3.034.09c## hiraNyayam uta bhogaM sasAna hatvI dasyUn prAryaM varNam Avat .. ##3.034.10a## indra oShadhIr asanod ahAni vanaspatI.Nr asanod antarikSham . ##3.034.10c## bibheda valaM nunude vivAcho .athAbhavad damitAbhikratUnAm .. ##3.034.11a## shunaM huvema maghavAnam indram asmin bhare nR^itamaM vAjasAtau . ##3.034.11c## shR^iNvantam ugram Utaye samatsu ghnantaM vR^itrANi saMjitaM dhanAnAm .. ##3.035.01a## tiShThA harI ratha A yujyamAnA yAhi vAyur na niyuto no achCha . ##3.035.01c## pibAsy andho abhisR^iShTo asme indra svAhA rarimA te madAya .. ##3.035.02a## upAjirA puruhUtAya saptI harI rathasya dhUrShv A yunajmi . ##3.035.02c## dravad yathA sambhR^itaM vishvatash chid upemaM yaj~nam A vahAta indram .. ##3.035.03a## upo nayasva vR^iShaNA tapuShpotem ava tvaM vR^iShabha svadhAvaH . ##3.035.03c## grasetAm ashvA vi mucheha shoNA dive-dive sadR^ishIr addhi dhAnAH .. ##3.035.04a## brahmaNA te brahmayujA yunajmi harI sakhAyA sadhamAda AshU . ##3.035.04c## sthiraM rathaM sukham indrAdhitiShThan prajAnan vidvA.N upa yAhi somam .. ##3.035.05a## mA te harI vR^iShaNA vItapR^iShThA ni rIraman yajamAnAso anye . ##3.035.05c## atyAyAhi shashvato vayaM te .araM sutebhiH kR^iNavAma somaiH .. ##3.035.06a## tavAyaM somas tvam ehy arvA~N ChashvattamaM sumanA asya pAhi . ##3.035.06c## asmin yaj~ne barhiShy A niShadyA dadhiShvemaM jaThara indum indra .. ##3.035.07a## stIrNaM te barhiH suta indra somaH kR^itA dhAnA attave te haribhyAm . ##3.035.07c## tadokase purushAkAya vR^iShNe marutvate tubhyaM rAtA havIMShi .. ##3.035.08a## imaM naraH parvatAs tubhyam ApaH sam indra gobhir madhumantam akran . ##3.035.08c## tasyAgatyA sumanA R^iShva pAhi prajAnan vidvAn pathyA anu svAH .. ##3.035.09a## yA.N Abhajo maruta indra some ye tvAm avardhann abhavan gaNas te . ##3.035.09c## tebhir etaM sajoShA vAvashAno .agneH piba jihvayA somam indra .. ##3.035.10a## indra piba svadhayA chit sutasyAgner vA pAhi jihvayA yajatra . ##3.035.10c## adhvaryor vA prayataM shakra hastAd dhotur vA yaj~naM haviSho juShasva .. ##3.035.11a## shunaM huvema maghavAnam indram asmin bhare nR^itamaM vAjasAtau . ##3.035.11c## shR^iNvantam ugram Utaye samatsu ghnantaM vR^itrANi saMjitaM dhanAnAm .. ##3.036.01a## imAm U Shu prabhR^itiM sAtaye dhAH shashvach-Chashvad Utibhir yAdamAnaH . ##3.036.01c## sute-sute vAvR^idhe vardhanebhir yaH karmabhir mahadbhiH sushruto bhUt .. ##3.036.02a## indrAya somAH pradivo vidAnA R^ibhur yebhir vR^iShaparvA vihAyAH . ##3.036.02c## prayamyamAnAn prati ShU gR^ibhAyendra piba vR^iShadhUtasya vR^iShNaH .. ##3.036.03a## pibA vardhasva tava ghA sutAsa indra somAsaH prathamA uteme . ##3.036.03c## yathApibaH pUrvyA.N indra somA.N evA pAhi panyo adyA navIyAn .. ##3.036.04a## mahA.N amatro vR^ijane virapshy ugraM shavaH patyate dhR^iShNv ojaH . ##3.036.04c## nAha vivyAcha pR^ithivI chanainaM yat somAso haryashvam amandan .. ##3.036.05a## mahA.N ugro vAvR^idhe vIryAya samAchakre vR^iShabhaH kAvyena . ##3.036.05c## indro bhago vAjadA asya gAvaH pra jAyante dakShiNA asya pUrvIH .. ##3.036.06a## pra yat sindhavaH prasavaM yathAyann ApaH samudraM rathyeva jagmuH . ##3.036.06c## atash chid indraH sadaso varIyAn yad IM somaH pR^iNati dugdho aMshuH .. ##3.036.07a## samudreNa sindhavo yAdamAnA indrAya somaM suShutam bharantaH . ##3.036.07c## aMshuM duhanti hastino bharitrair madhvaH punanti dhArayA pavitraiH .. ##3.036.08a## hradA iva kukShayaH somadhAnAH sam I vivyAcha savanA purUNi . ##3.036.08c## annA yad indraH prathamA vy Asha vR^itraM jaghanvA.N avR^iNIta somam .. ##3.036.09a## A tU bhara mAkir etat pari ShThAd vidmA hi tvA vasupatiM vasUnAm . ##3.036.09c## indra yat te mAhinaM datram asty asmabhyaM tad dharyashva pra yandhi .. ##3.036.10a## asme pra yandhi maghavann R^ijIShinn indra rAyo vishvavArasya bhUreH . ##3.036.10c## asme shataM sharado jIvase dhA asme vIrA~n Chashvata indra shiprin .. ##3.036.11a## shunaM huvema maghavAnam indram asmin bhare nR^itamaM vAjasAtau . ##3.036.11c## shR^iNvantam ugram Utaye samatsu ghnantaM vR^itrANi saMjitaM dhanAnAm .. ##3.037.01a## vArtrahatyAya shavase pR^itanAShAhyAya cha . ##3.037.01c## indra tvA vartayAmasi .. ##3.037.02a## arvAchInaM su te mana uta chakShuH shatakrato . ##3.037.02c## indra kR^iNvantu vAghataH .. ##3.037.03a## nAmAni te shatakrato vishvAbhir gIrbhir Imahe . ##3.037.03c## indrAbhimAtiShAhye .. ##3.037.04a## puruShTutasya dhAmabhiH shatena mahayAmasi . ##3.037.04c## indrasya charShaNIdhR^itaH .. ##3.037.05a## indraM vR^itrAya hantave puruhUtam upa bruve . ##3.037.05c## bhareShu vAjasAtaye .. ##3.037.06a## vAjeShu sAsahir bhava tvAm Imahe shatakrato . ##3.037.06c## indra vR^itrAya hantave .. ##3.037.07a## dyumneShu pR^itanAjye pR^itsutUrShu shravaHsu cha . ##3.037.07c## indra sAkShvAbhimAtiShu .. ##3.037.08a## shuShmintamaM na Utaye dyumninam pAhi jAgR^ivim . ##3.037.08c## indra somaM shatakrato .. ##3.037.09a## indriyANi shatakrato yA te janeShu pa~nchasu . ##3.037.09c## indra tAni ta A vR^iNe .. ##3.037.10a## agann indra shravo bR^ihad dyumnaM dadhiShva duShTaram . ##3.037.10c## ut te shuShmaM tirAmasi .. ##3.037.11a## arvAvato na A gahy atho shakra parAvataH . ##3.037.11c## u loko yas te adriva indreha tata A gahi .. ##3.038.01a## abhi taShTeva dIdhayA manIShAm atyo na vAjI sudhuro jihAnaH . ##3.038.01c## abhi priyANi marmR^ishat parANi kavI.Nr ichChAmi saMdR^ishe sumedhAH .. ##3.038.02a## inota pR^ichCha janimA kavInAm manodhR^itaH sukR^itas takShata dyAm . ##3.038.02c## imA u te praNyo vardhamAnA manovAtA adha nu dharmaNi gman .. ##3.038.03a## ni ShIm id atra guhyA dadhAnA uta kShatrAya rodasI sam a~njan . ##3.038.03c## sam mAtrAbhir mamire yemur urvI antar mahI samR^ite dhAyase dhuH .. ##3.038.04a## AtiShThantam pari vishve abhUSha~n Chriyo vasAnash charati svarochiH . ##3.038.04c## mahat tad vR^iShNo asurasya nAmA vishvarUpo amR^itAni tasthau .. ##3.038.05a## asUta pUrvo vR^iShabho jyAyAn imA asya shurudhaH santi pUrvIH . ##3.038.05c## divo napAtA vidathasya dhIbhiH kShatraM rAjAnA pradivo dadhAthe .. ##3.038.06a## trINi rAjAnA vidathe purUNi pari vishvAni bhUShathaH sadAMsi . ##3.038.06c## apashyam atra manasA jaganvAn vrate gandharvA.N api vAyukeshAn .. ##3.038.07a## tad in nv asya vR^iShabhasya dhenor A nAmabhir mamire sakmyaM goH . ##3.038.07c## anyad-anyad asuryaM vasAnA ni mAyino mamire rUpam asmin .. ##3.038.08a## tad in nv asya savitur nakir me hiraNyayIm amatiM yAm ashishret . ##3.038.08c## A suShTutI rodasI vishvaminve apIva yoShA janimAni vavre .. ##3.038.09a## yuvam pratnasya sAdhatho maho yad daivI svastiH pari NaH syAtam . ##3.038.09c## gopAjihvasya tasthuSho virUpA vishve pashyanti mAyinaH kR^itAni .. ##3.038.10a## shunaM huvema maghavAnam indram asmin bhare nR^itamaM vAjasAtau . ##3.038.10c## shR^iNvantam ugram Utaye samatsu ghnantaM vR^itrANi saMjitaM dhanAnAm .. ##3.039.01a## indram matir hR^ida A vachyamAnAchChA patiM stomataShTA jigAti . ##3.039.01c## yA jAgR^ivir vidathe shasyamAnendra yat te jAyate viddhi tasya .. ##3.039.02a## divash chid A pUrvyA jAyamAnA vi jAgR^ivir vidathe shasyamAnA . ##3.039.02c## bhadrA vastrANy arjunA vasAnA seyam asme sanajA pitryA dhIH .. ##3.039.03a## yamA chid atra yamasUr asUta jihvAyA agram patad A hy asthAt . ##3.039.03c## vapUMShi jAtA mithunA sachete tamohanA tapuSho budhna etA .. ##3.039.04a## nakir eShAM ninditA martyeShu ye asmAkam pitaro goShu yodhAH . ##3.039.04c## indra eShAM dR^iMhitA mAhinAvAn ud gotrANi sasR^ije daMsanAvAn .. ##3.039.05a## sakhA ha yatra sakhibhir navagvair abhij~nv A satvabhir gA anugman . ##3.039.05c## satyaM tad indro dashabhir dashagvaiH sUryaM viveda tamasi kShiyantam .. ##3.039.06a## indro madhu sambhR^itam usriyAyAm padvad viveda shaphavan name goH . ##3.039.06c## guhA hitaM guhyaM gULham apsu haste dadhe dakShiNe dakShiNAvAn .. ##3.039.07a## jyotir vR^iNIta tamaso vijAnann Are syAma duritAd abhIke . ##3.039.07c## imA giraH somapAH somavR^iddha juShasvendra purutamasya kAroH .. ##3.039.08a## jyotir yaj~nAya rodasI anu ShyAd Are syAma duritasya bhUreH . ##3.039.08c## bhUri chid dhi tujato martyasya supArAso vasavo barhaNAvat .. ##3.039.09a## shunaM huvema maghavAnam indram asmin bhare nR^itamaM vAjasAtau . ##3.039.09c## shR^iNvantam ugram Utaye samatsu ghnantaM vR^itrANi saMjitaM dhanAnAm .. ##3.040.01a## indra tvA vR^iShabhaM vayaM sute some havAmahe . ##3.040.01c## sa pAhi madhvo andhasaH .. ##3.040.02a## indra kratuvidaM sutaM somaM harya puruShTuta . ##3.040.02c## pibA vR^iShasva tAtR^ipim .. ##3.040.03a## indra pra No dhitAvAnaM yaj~naM vishvebhir devebhiH . ##3.040.03c## tira stavAna vishpate .. ##3.040.04a## indra somAH sutA ime tava pra yanti satpate . ##3.040.04c## kShayaM chandrAsa indavaH .. ##3.040.05a## dadhiShvA jaThare sutaM somam indra vareNyam . ##3.040.05c## tava dyukShAsa indavaH .. ##3.040.06a## girvaNaH pAhi naH sutam madhor dhArAbhir ajyase . ##3.040.06c## indra tvAdAtam id yashaH .. ##3.040.07a## abhi dyumnAni vanina indraM sachante akShitA . ##3.040.07c## pItvI somasya vAvR^idhe .. ##3.040.08a## arvAvato na A gahi parAvatash cha vR^itrahan . ##3.040.08c## imA juShasva no giraH .. ##3.040.09a## yad antarA parAvatam arvAvataM cha hUyase . ##3.040.09c## indreha tata A gahi .. ##3.041.01a## A tU na indra madryag ghuvAnaH somapItaye . ##3.041.01c## haribhyAM yAhy adrivaH .. ##3.041.02a## satto hotA na R^itviyas tistire barhir AnuShak . ##3.041.02c## ayujran prAtar adrayaH .. ##3.041.03a## imA brahma brahmavAhaH kriyanta A barhiH sIda . ##3.041.03c## vIhi shUra puroLAsham .. ##3.041.04a## rArandhi savaneShu Na eShu stomeShu vR^itrahan . ##3.041.04c## uktheShv indra girvaNaH .. ##3.041.05a## matayaH somapAm uruM rihanti shavasas patim . ##3.041.05c## indraM vatsaM na mAtaraH .. ##3.041.06a## sa mandasvA hy andhaso rAdhase tanvA mahe . ##3.041.06c## na stotAraM nide karaH .. ##3.041.07a## vayam indra tvAyavo haviShmanto jarAmahe . ##3.041.07c## uta tvam asmayur vaso .. ##3.041.08a## mAre asmad vi mumucho haripriyArvA~N yAhi . ##3.041.08c## indra svadhAvo matsveha .. ##3.041.09a## arvA~nchaM tvA sukhe rathe vahatAm indra keshinA . ##3.041.09c## ghR^itasnU barhir Asade .. ##3.042.01a## upa naH sutam A gahi somam indra gavAshiram . ##3.042.01c## haribhyAM yas te asmayuH .. ##3.042.02a## tam indra madam A gahi barhiHShThAM grAvabhiH sutam . ##3.042.02c## kuvin nv asya tR^ipNavaH .. ##3.042.03a## indram itthA giro mamAchChAgur iShitA itaH . ##3.042.03c## AvR^ite somapItaye .. ##3.042.04a## indraM somasya pItaye stomair iha havAmahe . ##3.042.04c## ukthebhiH kuvid Agamat .. ##3.042.05a## indra somAH sutA ime tAn dadhiShva shatakrato . ##3.042.05c## jaThare vAjinIvaso .. ##3.042.06a## vidmA hi tvA dhanaMjayaM vAjeShu dadhR^iShaM kave . ##3.042.06c## adhA te sumnam Imahe .. ##3.042.07a## imam indra gavAshiraM yavAshiraM cha naH piba . ##3.042.07c## AgatyA vR^iShabhiH sutam .. ##3.042.08a## tubhyed indra sva okye somaM chodAmi pItaye . ##3.042.08c## eSha rArantu te hR^idi .. ##3.042.09a## tvAM sutasya pItaye pratnam indra havAmahe . ##3.042.09c## kushikAso avasyavaH .. ##3.043.01a## A yAhy arvA~N upa vandhureShThAs taved anu pradivaH somapeyam . ##3.043.01c## priyA sakhAyA vi muchopa barhis tvAm ime havyavAho havante .. ##3.043.02a## A yAhi pUrvIr ati charShaNIr A.N arya AshiSha upa no haribhyAm . ##3.043.02c## imA hi tvA matayaH stomataShTA indra havante sakhyaM juShANAH .. ##3.043.03a## A no yaj~naM namovR^idhaM sajoShA indra deva haribhir yAhi tUyam . ##3.043.03c## ahaM hi tvA matibhir johavImi ghR^itaprayAH sadhamAde madhUnAm .. ##3.043.04a## A cha tvAm etA vR^iShaNA vahAto harI sakhAyA sudhurA sva~NgA . ##3.043.04c## dhAnAvad indraH savanaM juShANaH sakhA sakhyuH shR^iNavad vandanAni .. ##3.043.05a## kuvin mA gopAM karase janasya kuvid rAjAnam maghavann R^ijIShin . ##3.043.05c## kuvin ma R^iShim papivAMsaM sutasya kuvin me vasvo amR^itasya shikShAH .. ##3.043.06a## A tvA bR^ihanto harayo yujAnA arvAg indra sadhamAdo vahantu . ##3.043.06c## pra ye dvitA diva R^i~njanty AtAH susammR^iShTAso vR^iShabhasya mUrAH .. ##3.043.07a## indra piba vR^iShadhUtasya vR^iShNa A yaM te shyena ushate jabhAra . ##3.043.07c## yasya made chyAvayasi pra kR^iShTIr yasya made apa gotrA vavartha .. ##3.043.08a## shunaM huvema maghavAnam indram asmin bhare nR^itamaM vAjasAtau . ##3.043.08c## shR^iNvantam ugram Utaye samatsu ghnantaM vR^itrANi saMjitaM dhanAnAm .. ##3.044.01a## ayaM te astu haryataH soma A haribhiH sutaH . ##3.044.01c## juShANa indra haribhir na A gahy A tiShTha haritaM ratham .. ##3.044.02a## haryann uShasam archayaH sUryaM haryann arochayaH . ##3.044.02c## vidvA.Nsh chikitvAn haryashva vardhasa indra vishvA abhi shriyaH .. ##3.044.03a## dyAm indro haridhAyasam pR^ithivIM harivarpasam . ##3.044.03c## adhArayad dharitor bhUri bhojanaM yayor antar harish charat .. ##3.044.04a## jaj~nAno harito vR^iShA vishvam A bhAti rochanam . ##3.044.04c## haryashvo haritaM dhatta Ayudham A vajram bAhvor harim .. ##3.044.05a## indro haryantam arjunaM vajraM shukrair abhIvR^itam . ##3.044.05c## apAvR^iNod dharibhir adribhiH sutam ud gA haribhir Ajata .. ##3.045.01a## A mandrair indra haribhir yAhi mayUraromabhiH . ##3.045.01c## mA tvA ke chin ni yaman viM na pAshino .ati dhanveva tA.N ihi .. ##3.045.02a## vR^itrakhAdo valaMrujaH purAM darmo apAm ajaH . ##3.045.02c## sthAtA rathasya haryor abhisvara indro dR^iLhA chid ArujaH .. ##3.045.03a## gambhIrA.N udadhI.Nr iva kratum puShyasi gA iva . ##3.045.03c## pra sugopA yavasaM dhenavo yathA hradaM kulyA ivAshata .. ##3.045.04a## A nas tujaM rayim bharAMshaM na pratijAnate . ##3.045.04c## vR^ikSham pakvam phalam a~NkIva dhUnuhIndra sampAraNaM vasu .. ##3.045.05a## svayur indra svarAL asi smaddiShTiH svayashastaraH . ##3.045.05c## sa vAvR^idhAna ojasA puruShTuta bhavA naH sushravastamaH .. ##3.046.01a## yudhmasya te vR^iShabhasya svarAja ugrasya yUnaH sthavirasya ghR^iShveH . ##3.046.01c## ajUryato vajriNo vIryANIndra shrutasya mahato mahAni .. ##3.046.02a## mahA.N asi mahiSha vR^iShNyebhir dhanaspR^id ugra sahamAno anyAn . ##3.046.02c## eko vishvasya bhuvanasya rAjA sa yodhayA cha kShayayA cha janAn .. ##3.046.03a## pra mAtrAbhI ririche rochamAnaH pra devebhir vishvato apratItaH . ##3.046.03c## pra majmanA diva indraH pR^ithivyAH proror maho antarikShAd R^ijIShI .. ##3.046.04a## uruM gabhIraM januShAbhy ugraM vishvavyachasam avatam matInAm . ##3.046.04c## indraM somAsaH pradivi sutAsaH samudraM na sravata A vishanti .. ##3.046.05a## yaM somam indra pR^ithivIdyAvA garbhaM na mAtA bibhR^itas tvAyA . ##3.046.05c## taM te hinvanti tam u te mR^ijanty adhvaryavo vR^iShabha pAtavA u .. ##3.047.01a## marutvA.N indra vR^iShabho raNAya pibA somam anuShvadham madAya . ##3.047.01c## A si~nchasva jaThare madhva UrmiM tvaM rAjAsi pradivaH sutAnAm .. ##3.047.02a## sajoShA indra sagaNo marudbhiH somam piba vR^itrahA shUra vidvAn . ##3.047.02c## jahi shatrU.Nr apa mR^idho nudasvAthAbhayaM kR^iNuhi vishvato naH .. ##3.047.03a## uta R^itubhir R^itupAH pAhi somam indra devebhiH sakhibhiH sutaM naH . ##3.047.03c## yA.N Abhajo maruto ye tvAnv ahan vR^itram adadhus tubhyam ojaH .. ##3.047.04a## ye tvAhihatye maghavann avardhan ye shAmbare harivo ye gaviShTau . ##3.047.04c## ye tvA nUnam anumadanti viprAH pibendra somaM sagaNo marudbhiH .. ##3.047.05a## marutvantaM vR^iShabhaM vAvR^idhAnam akavAriM divyaM shAsam indram . ##3.047.05c## vishvAsAham avase nUtanAyograM sahodAm iha taM huvema .. ##3.048.01a## sadyo ha jAto vR^iShabhaH kanInaH prabhartum Avad andhasaH sutasya . ##3.048.01c## sAdhoH piba pratikAmaM yathA te rasAshiraH prathamaM somyasya .. ##3.048.02a## yaj jAyathAs tad ahar asya kAme .aMshoH pIyUSham apibo giriShThAm . ##3.048.02c## taM te mAtA pari yoShA janitrI mahaH pitur dama Asi~nchad agre .. ##3.048.03a## upasthAya mAtaram annam aiTTa tigmam apashyad abhi somam UdhaH . ##3.048.03c## prayAvayann acharad gR^itso anyAn mahAni chakre purudhapratIkaH .. ##3.048.04a## ugras turAShAL abhibhUtyojA yathAvashaM tanvaM chakra eShaH . ##3.048.04c## tvaShTAram indro januShAbhibhUyAmuShyA somam apibach chamUShu .. ##3.048.05a## shunaM huvema maghavAnam indram asmin bhare nR^itamaM vAjasAtau . ##3.048.05c## shR^iNvantam ugram Utaye samatsu ghnantaM vR^itrANi saMjitaM dhanAnAm .. ##3.049.01a## shaMsA mahAm indraM yasmin vishvA A kR^iShTayaH somapAH kAmam avyan . ##3.049.01c## yaM sukratuM dhiShaNe vibhvataShTaM ghanaM vR^itrANAM janayanta devAH .. ##3.049.02a## yaM nu nakiH pR^itanAsu svarAjaM dvitA tarati nR^itamaM hariShThAm . ##3.049.02c## inatamaH satvabhir yo ha shUShaiH pR^ithujrayA aminAd Ayur dasyoH .. ##3.049.03a## sahAvA pR^itsu taraNir nArvA vyAnashI rodasI mehanAvAn . ##3.049.03c## bhago na kAre havyo matInAm piteva chAruH suhavo vayodhAH .. ##3.049.04a## dhartA divo rajasas pR^iShTa Urdhvo ratho na vAyur vasubhir niyutvAn . ##3.049.04c## kShapAM vastA janitA sUryasya vibhaktA bhAgaM dhiShaNeva vAjam .. ##3.049.05a## shunaM huvema maghavAnam indram asmin bhare nR^itamaM vAjasAtau . ##3.049.05c## shR^iNvantam ugram Utaye samatsu ghnantaM vR^itrANi saMjitaM dhanAnAm .. ##3.050.01a## indraH svAhA pibatu yasya soma AgatyA tumro vR^iShabho marutvAn . ##3.050.01c## oruvyachAH pR^iNatAm ebhir annair Asya havis tanvaH kAmam R^idhyAH .. ##3.050.02a## A te saparyU javase yunajmi yayor anu pradivaH shruShTim AvaH . ##3.050.02c## iha tvA dheyur harayaH sushipra pibA tv asya suShutasya chAroH .. ##3.050.03a## gobhir mimikShuM dadhire supAram indraM jyaiShThyAya dhAyase gR^iNAnAH . ##3.050.03c## mandAnaH somam papivA.N R^ijIShin sam asmabhyam purudhA gA iShaNya .. ##3.050.04a## imaM kAmam mandayA gobhir ashvaish chandravatA rAdhasA paprathash cha . ##3.050.04c## svaryavo matibhis tubhyaM viprA indrAya vAhaH kushikAso akran .. ##3.050.05a## shunaM huvema maghavAnam indram asmin bhare nR^itamaM vAjasAtau . ##3.050.05c## shR^iNvantam ugram Utaye samatsu ghnantaM vR^itrANi saMjitaM dhanAnAm .. ##3.051.01a## charShaNIdhR^itam maghavAnam ukthyam indraM giro bR^ihatIr abhy anUShata . ##3.051.01c## vAvR^idhAnam puruhUtaM suvR^iktibhir amartyaM jaramANaM dive-dive .. ##3.051.02a## shatakratum arNavaM shAkinaM naraM giro ma indram upa yanti vishvataH . ##3.051.02c## vAjasanim pUrbhidaM tUrNim apturaM dhAmasAcham abhiShAchaM svarvidam .. ##3.051.03a## Akare vasor jaritA panasyate .anehasaH stubha indro duvasyati . ##3.051.03c## vivasvataH sadana A hi pipriye satrAsAham abhimAtihanaM stuhi .. ##3.051.04a## nR^iNAm u tvA nR^itamaM gIrbhir ukthair abhi pra vIram archatA sabAdhaH . ##3.051.04c## saM sahase purumAyo jihIte namo asya pradiva eka Ishe .. ##3.051.05a## pUrvIr asya niShShidho martyeShu purU vasUni pR^ithivI bibharti . ##3.051.05c## indrAya dyAva oShadhIr utApo rayiM rakShanti jIrayo vanAni .. ##3.051.06a## tubhyam brahmANi gira indra tubhyaM satrA dadhire harivo juShasva . ##3.051.06c## bodhy Apir avaso nUtanasya sakhe vaso jaritR^ibhyo vayo dhAH .. ##3.051.07a## indra marutva iha pAhi somaM yathA shAryAte apibaH sutasya . ##3.051.07c## tava praNItI tava shUra sharmann A vivAsanti kavayaH suyaj~nAH .. ##3.051.08a## sa vAvashAna iha pAhi somam marudbhir indra sakhibhiH sutaM naH . ##3.051.08c## jAtaM yat tvA pari devA abhUShan mahe bharAya puruhUta vishve .. ##3.051.09a## aptUrye maruta Apir eSho .amandann indram anu dAtivArAH . ##3.051.09c## tebhiH sAkam pibatu vR^itrakhAdaH sutaM somaM dAshuShaH sve sadhasthe .. ##3.051.10a## idaM hy anv ojasA sutaM rAdhAnAm pate . ##3.051.10c## pibA tv asya girvaNaH .. ##3.051.11a## yas te anu svadhAm asat sute ni yachCha tanvam . ##3.051.11c## sa tvA mamattu somyam .. ##3.051.12a## pra te ashnotu kukShyoH prendra brahmaNA shiraH . ##3.051.12c## pra bAhU shUra rAdhase .. ##3.052.01a## dhAnAvantaM karambhiNam apUpavantam ukthinam . ##3.052.01c## indra prAtar juShasva naH .. ##3.052.02a## puroLAsham pachatyaM juShasvendrA gurasva cha . ##3.052.02c## tubhyaM havyAni sisrate .. ##3.052.03a## puroLAshaM cha no ghaso joShayAse girash cha naH . ##3.052.03c## vadhUyur iva yoShaNAm .. ##3.052.04a## puroLAshaM sanashruta prAtaHsAve juShasva naH . ##3.052.04c## indra kratur hi te bR^ihan .. ##3.052.05a## mAdhyaMdinasya savanasya dhAnAH puroLAsham indra kR^iShveha chArum . ##3.052.05c## pra yat stotA jaritA tUrNyartho vR^iShAyamANa upa gIrbhir ITTe .. ##3.052.06a## tR^itIye dhAnAH savane puruShTuta puroLAsham Ahutam mAmahasva naH . ##3.052.06c## R^ibhumantaM vAjavantaM tvA kave prayasvanta upa shikShema dhItibhiH .. ##3.052.07a## pUShaNvate te chakR^imA karambhaM harivate haryashvAya dhAnAH . ##3.052.07c## apUpam addhi sagaNo marudbhiH somam piba vR^itrahA shUra vidvAn .. ##3.052.08a## prati dhAnA bharata tUyam asmai puroLAshaM vIratamAya nR^iNAm . ##3.052.08c## dive-dive sadR^ishIr indra tubhyaM vardhantu tvA somapeyAya dhR^iShNo .. ##3.053.01a## indrAparvatA bR^ihatA rathena vAmIr iSha A vahataM suvIrAH . ##3.053.01c## vItaM havyAny adhvareShu devA vardhethAM gIrbhir iLayA madantA .. ##3.053.02a## tiShThA su kam maghavan mA parA gAH somasya nu tvA suShutasya yakShi . ##3.053.02c## pitur na putraH sicham A rabhe ta indra svAdiShThayA girA shachIvaH .. ##3.053.03a## shaMsAvAdhvaryo prati me gR^iNIhIndrAya vAhaH kR^iNavAva juShTam . ##3.053.03c## edam barhir yajamAnasya sIdAthA cha bhUd uktham indrAya shastam .. ##3.053.04a## jAyed astam maghavan sed u yonis tad it tvA yuktA harayo vahantu . ##3.053.04c## yadA kadA cha sunavAma somam agniSh TvA dUto dhanvAty achCha .. ##3.053.05a## parA yAhi maghavann A cha yAhIndra bhrAtar ubhayatrA te artham . ##3.053.05c## yatrA rathasya bR^ihato nidhAnaM vimochanaM vAjino rAsabhasya .. ##3.053.06a## apAH somam astam indra pra yAhi kalyANIr jAyA suraNaM gR^ihe te . ##3.053.06c## yatrA rathasya bR^ihato nidhAnaM vimochanaM vAjino dakShiNAvat .. ##3.053.07a## ime bhojA a~Ngiraso virUpA divas putrAso asurasya vIrAH . ##3.053.07c## vishvAmitrAya dadato maghAni sahasrasAve pra tiranta AyuH .. ##3.053.08a## rUpaM-rUpam maghavA bobhavIti mAyAH kR^iNvAnas tanvam pari svAm . ##3.053.08c## trir yad divaH pari muhUrtam AgAt svair mantrair anR^itupA R^itAvA .. ##3.053.09a## mahA.N R^iShir devajA devajUto .astabhnAt sindhum arNavaM nR^ichakShAH . ##3.053.09c## vishvAmitro yad avahat sudAsam apriyAyata kushikebhir indraH .. ##3.053.10a## haMsA iva kR^iNutha shlokam adribhir madanto gIrbhir adhvare sute sachA . ##3.053.10c## devebhir viprA R^iShayo nR^ichakShaso vi pibadhvaM kushikAH somyam madhu .. ##3.053.11a## upa preta kushikAsh chetayadhvam ashvaM rAye pra mu~nchatA sudAsaH . ##3.053.11c## rAjA vR^itraM ja~Nghanat prAg apAg udag athA yajAte vara A pR^ithivyAH .. ##3.053.12a## ya ime rodasI ubhe aham indram atuShTavam . ##3.053.12c## vishvAmitrasya rakShati brahmedam bhArataM janam .. ##3.053.13a## vishvAmitrA arAsata brahmendrAya vajriNe . ##3.053.13c## karad in naH surAdhasaH .. ##3.053.14a## kiM te kR^iNvanti kIkaTeShu gAvo nAshiraM duhre na tapanti gharmam . ##3.053.14c## A no bhara pramagandasya vedo naichAshAkham maghavan randhayA naH .. ##3.053.15a## sasarparIr amatim bAdhamAnA bR^ihan mimAya jamadagnidattA . ##3.053.15c## A sUryasya duhitA tatAna shravo deveShv amR^itam ajuryam .. ##3.053.16a## sasarparIr abharat tUyam ebhyo .adhi shravaH pA~nchajanyAsu kR^iShTiShu . ##3.053.16c## sA pakShyA navyam Ayur dadhAnA yAm me palastijamadagnayo daduH .. ##3.053.17a## sthirau gAvau bhavatAM vILur akSho meShA vi varhi mA yugaM vi shAri . ##3.053.17c## indraH pAtalye dadatAM sharItor ariShTaneme abhi naH sachasva .. ##3.053.18a## balaM dhehi tanUShu no balam indrAnaLutsu naH . ##3.053.18c## balaM tokAya tanayAya jIvase tvaM hi baladA asi .. ##3.053.19a## abhi vyayasva khadirasya sAram ojo dhehi spandane shiMshapAyAm . ##3.053.19c## akSha vILo vILita vILayasva mA yAmAd asmAd ava jIhipo naH .. ##3.053.20a## ayam asmAn vanaspatir mA cha hA mA cha rIriShat . ##3.053.20c## svasty A gR^ihebhya AvasA A vimochanAt .. ##3.053.21a## indrotibhir bahulAbhir no adya yAchChreShThAbhir maghava~n ChUra jinva . ##3.053.21c## yo no dveShTy adharaH sas padIShTa yam u dviShmas tam u prANo jahAtu .. ##3.053.22a## parashuM chid vi tapati shimbalaM chid vi vR^ishchati . ##3.053.22c## ukhA chid indra yeShantI prayastA phenam asyati .. ##3.053.23a## na sAyakasya chikite janAso lodhaM nayanti pashu manyamAnAH . ##3.053.23c## nAvAjinaM vAjinA hAsayanti na gardabham puro ashvAn nayanti .. ##3.053.24a## ima indra bharatasya putrA apapitvaM chikitur na prapitvam . ##3.053.24c## hinvanty ashvam araNaM na nityaM jyAvAjam pari Nayanty Ajau .. ##3.054.01a## imam mahe vidathyAya shUShaM shashvat kR^itva IDyAya pra jabhruH . ##3.054.01c## shR^iNotu no damyebhir anIkaiH shR^iNotv agnir divyair ajasraH .. ##3.054.02a## mahi mahe dive archA pR^ithivyai kAmo ma ichCha~n charati prajAnan . ##3.054.02c## yayor ha stome vidatheShu devAH saparyavo mAdayante sachAyoH .. ##3.054.03a## yuvor R^itaM rodasI satyam astu mahe Shu NaH suvitAya pra bhUtam . ##3.054.03c## idaM dive namo agne pR^ithivyai saparyAmi prayasA yAmi ratnam .. ##3.054.04a## uto hi vAm pUrvyA Avividra R^itAvarI rodasI satyavAchaH . ##3.054.04c## narash chid vAM samithe shUrasAtau vavandire pR^ithivi vevidAnAH .. ##3.054.05a## ko addhA veda ka iha pra vochad devA.N achChA pathyA kA sam eti . ##3.054.05c## dadR^ishra eShAm avamA sadAMsi pareShu yA guhyeShu vrateShu .. ##3.054.06a## kavir nR^ichakShA abhi ShIm achaShTa R^itasya yonA vighR^ite madantI . ##3.054.06c## nAnA chakrAte sadanaM yathA veH samAnena kratunA saMvidAne .. ##3.054.07a## samAnyA viyute dUre/ante dhruve pade tasthatur jAgarUke . ##3.054.07c## uta svasArA yuvatI bhavantI Ad u bruvAte mithunAni nAma .. ##3.054.08a## vishved ete janimA saM vivikto maho devAn bibhratI na vyathete . ##3.054.08c## ejad dhruvam patyate vishvam ekaM charat patatri viShuNaM vi jAtam .. ##3.054.09a## sanA purANam adhy emy ArAn mahaH pitur janitur jAmi tan naH . ##3.054.09c## devAso yatra panitAra evair urau pathi vyute tasthur antaH .. ##3.054.10a## imaM stomaM rodasI pra bravImy R^idUdarAH shR^iNavann agnijihvAH . ##3.054.10c## mitraH samrAjo varuNo yuvAna AdityAsaH kavayaH paprathAnAH .. ##3.054.11a## hiraNyapANiH savitA sujihvas trir A divo vidathe patyamAnaH . ##3.054.11c## deveShu cha savitaH shlokam ashrer Ad asmabhyam A suva sarvatAtim .. ##3.054.12a## sukR^it supANiH svavA.N R^itAvA devas tvaShTAvase tAni no dhAt . ##3.054.12c## pUShaNvanta R^ibhavo mAdayadhvam UrdhvagrAvANo adhvaram ataShTa .. ##3.054.13a## vidyudrathA maruta R^iShTimanto divo maryA R^itajAtA ayAsaH . ##3.054.13c## sarasvatI shR^iNavan yaj~niyAso dhAtA rayiM sahavIraM turAsaH .. ##3.054.14a## viShNuM stomAsaH purudasmam arkA bhagasyeva kAriNo yAmani gman . ##3.054.14c## urukramaH kakuho yasya pUrvIr na mardhanti yuvatayo janitrIH .. ##3.054.15a## indro vishvair vIryaiH patyamAna ubhe A paprau rodasI mahitvA . ##3.054.15c## puraMdaro vR^itrahA dhR^iShNuSheNaH saMgR^ibhyA na A bharA bhUri pashvaH .. ##3.054.16a## nAsatyA me pitarA bandhupR^ichChA sajAtyam ashvinosh chAru nAma . ##3.054.16c## yuvaM hi stho rayidau no rayINAM dAtraM rakShethe akavair adabdhA .. ##3.054.17a## mahat tad vaH kavayash chAru nAma yad dha devA bhavatha vishva indre . ##3.054.17c## sakha R^ibhubhiH puruhUta priyebhir imAM dhiyaM sAtaye takShatA naH .. ##3.054.18a## aryamA No aditir yaj~niyAso .adabdhAni varuNasya vratAni . ##3.054.18c## yuyota no anapatyAni gantoH prajAvAn naH pashumA.N astu gAtuH .. ##3.054.19a## devAnAM dUtaH purudha prasUto .anAgAn no vochatu sarvatAtA . ##3.054.19c## shR^iNotu naH pR^ithivI dyaur utApaH sUryo nakShatrair urv antarikSham .. ##3.054.20a## shR^iNvantu no vR^iShaNaH parvatAso dhruvakShemAsa iLayA madantaH . ##3.054.20c## Adityair no aditiH shR^iNotu yachChantu no marutaH sharma bhadram .. ##3.054.21a## sadA sugaH pitumA.N astu panthA madhvA devA oShadhIH sam pipR^ikta . ##3.054.21c## bhago me agne sakhye na mR^idhyA ud rAyo ashyAM sadanam purukShoH .. ##3.054.22a## svadasva havyA sam iSho didIhy asmadryak sam mimIhi shravAMsi . ##3.054.22c## vishvA.N agne pR^itsu tA~n jeShi shatrUn ahA vishvA sumanA dIdihI naH .. ##3.055.01a## uShasaH pUrvA adha yad vyUShur mahad vi jaj~ne akSharam pade goH . ##3.055.01c## vratA devAnAm upa nu prabhUShan mahad devAnAm asuratvam ekam .. ##3.055.02a## mo ShU No atra juhuranta devA mA pUrve agne pitaraH padaj~nAH . ##3.055.02c## purANyoH sadmanoH ketur antar mahad devAnAm asuratvam ekam .. ##3.055.03a## vi me purutrA patayanti kAmAH shamy achChA dIdye pUrvyANi . ##3.055.03c## samiddhe agnAv R^itam id vadema mahad devAnAm asuratvam ekam .. ##3.055.04a## samAno rAjA vibhR^itaH purutrA shaye shayAsu prayuto vanAnu . ##3.055.04c## anyA vatsam bharati kSheti mAtA mahad devAnAm asuratvam ekam .. ##3.055.05a## AkShit pUrvAsv aparA anUrut sadyo jAtAsu taruNIShv antaH . ##3.055.05c## antarvatIH suvate apravItA mahad devAnAm asuratvam ekam .. ##3.055.06a## shayuH parastAd adha nu dvimAtAbandhanash charati vatsa ekaH . ##3.055.06c## mitrasya tA varuNasya vratAni mahad devAnAm asuratvam ekam .. ##3.055.07a## dvimAtA hotA vidatheShu samrAL anv agraM charati kSheti budhnaH . ##3.055.07c## pra raNyAni raNyavAcho bharante mahad devAnAm asuratvam ekam .. ##3.055.08a## shUrasyeva yudhyato antamasya pratIchInaM dadR^ishe vishvam Ayat . ##3.055.08c## antar matish charati niShShidhaM gor mahad devAnAm asuratvam ekam .. ##3.055.09a## ni veveti palito dUta Asv antar mahA.Nsh charati rochanena . ##3.055.09c## vapUMShi bibhrad abhi no vi chaShTe mahad devAnAm asuratvam ekam .. ##3.055.10a## viShNur gopAH paramam pAti pAthaH priyA dhAmAny amR^itA dadhAnaH . ##3.055.10c## agniSh TA vishvA bhuvanAni veda mahad devAnAm asuratvam ekam .. ##3.055.11a## nAnA chakrAte yamyA vapUMShi tayor anyad rochate kR^iShNam anyat . ##3.055.11c## shyAvI cha yad aruShI cha svasArau mahad devAnAm asuratvam ekam .. ##3.055.12a## mAtA cha yatra duhitA cha dhenU sabardughe dhApayete samIchI . ##3.055.12c## R^itasya te sadasILe antar mahad devAnAm asuratvam ekam .. ##3.055.13a## anyasyA vatsaM rihatI mimAya kayA bhuvA ni dadhe dhenur UdhaH . ##3.055.13c## R^itasya sA payasApinvateLA mahad devAnAm asuratvam ekam .. ##3.055.14a## padyA vaste pururUpA vapUMShy UrdhvA tasthau tryaviM rerihANA . ##3.055.14c## R^itasya sadma vi charAmi vidvAn mahad devAnAm asuratvam ekam .. ##3.055.15a## pade iva nihite dasme antas tayor anyad guhyam Avir anyat . ##3.055.15c## sadhrIchInA pathyA sA viShUchI mahad devAnAm asuratvam ekam .. ##3.055.16a## A dhenavo dhunayantAm ashishvIH sabardughAH shashayA apradugdhAH . ##3.055.16c## navyA-navyA yuvatayo bhavantIr mahad devAnAm asuratvam ekam .. ##3.055.17a## yad anyAsu vR^iShabho roravIti so anyasmin yUthe ni dadhAti retaH . ##3.055.17c## sa hi kShapAvAn sa bhagaH sa rAjA mahad devAnAm asuratvam ekam .. ##3.055.18a## vIrasya nu svashvyaM janAsaH pra nu vochAma vidur asya devAH . ##3.055.18c## ShoLhA yuktAH pa~ncha-pa~nchA vahanti mahad devAnAm asuratvam ekam .. ##3.055.19a## devas tvaShTA savitA vishvarUpaH pupoSha prajAH purudhA jajAna . ##3.055.19c## imA cha vishvA bhuvanAny asya mahad devAnAm asuratvam ekam .. ##3.055.20a## mahI sam airach chamvA samIchI ubhe te asya vasunA nyR^iShTe . ##3.055.20c## shR^iNve vIro vindamAno vasUni mahad devAnAm asuratvam ekam .. ##3.055.21a## imAM cha naH pR^ithivIM vishvadhAyA upa kSheti hitamitro na rAjA . ##3.055.21c## puraHsadaH sharmasado na vIrA mahad devAnAm asuratvam ekam .. ##3.055.22a## niShShidhvarIs ta oShadhIr utApo rayiM ta indra pR^ithivI bibharti . ##3.055.22c## sakhAyas te vAmabhAjaH syAma mahad devAnAm asuratvam ekam .. ##3.056.01a## na tA minanti mAyino na dhIrA vratA devAnAm prathamA dhruvANi . ##3.056.01c## na rodasI adruhA vedyAbhir na parvatA niname tasthivAMsaH .. ##3.056.02a## ShaD bhArA.N eko acharan bibharty R^itaM varShiShTham upa gAva AguH . ##3.056.02c## tisro mahIr uparAs tasthur atyA guhA dve nihite darshy ekA .. ##3.056.03a## tripAjasyo vR^iShabho vishvarUpa uta tryudhA purudha prajAvAn . ##3.056.03c## tryanIkaH patyate mAhinAvAn sa retodhA vR^iShabhaH shashvatInAm .. ##3.056.04a## abhIka AsAm padavIr abodhy AdityAnAm ahve chAru nAma . ##3.056.04c## Apash chid asmA aramanta devIH pR^ithag vrajantIH pari ShIm avR^i~njan .. ##3.056.05a## trI ShadhasthA sindhavas triH kavInAm uta trimAtA vidatheShu samrAT . ##3.056.05c## R^itAvarIr yoShaNAs tisro apyAs trir A divo vidathe patyamAnAH .. ##3.056.06a## trir A divaH savitar vAryANi dive-diva A suva trir no ahnaH . ##3.056.06c## tridhAtu rAya A suvA vasUni bhaga trAtar dhiShaNe sAtaye dhAH .. ##3.056.07a## trir A divaH savitA soShavIti rAjAnA mitrAvaruNA supANI . ##3.056.07c## Apash chid asya rodasI chid urvI ratnam bhikShanta savituH savAya .. ##3.056.08a## trir uttamA dUNashA rochanAni trayo rAjanty asurasya vIrAH . ##3.056.08c## R^itAvAna iShirA dULabhAsas trir A divo vidathe santu devAH .. ##3.057.01a## pra me vivikvA.N avidan manIShAM dhenuM charantIm prayutAm agopAm . ##3.057.01c## sadyash chid yA duduhe bhUri dhAser indras tad agniH panitAro asyAH .. ##3.057.02a## indraH su pUShA vR^iShaNA suhastA divo na prItAH shashayaM duduhre . ##3.057.02c## vishve yad asyAM raNayanta devAH pra vo .atra vasavaH sumnam ashyAm .. ##3.057.03a## yA jAmayo vR^iShNa ichChanti shaktiM namasyantIr jAnate garbham asmin . ##3.057.03c## achChA putraM dhenavo vAvashAnA mahash charanti bibhrataM vapUMShi .. ##3.057.04a## achChA vivakmi rodasI sumeke grAvNo yujAno adhvare manIShA . ##3.057.04c## imA u te manave bhUrivArA UrdhvA bhavanti darshatA yajatrAH .. ##3.057.05a## yA te jihvA madhumatI sumedhA agne deveShUchyata urUchI . ##3.057.05c## tayeha vishvA.N avase yajatrAn A sAdaya pAyayA chA madhUni .. ##3.057.06a## yA te agne parvatasyeva dhArAsashchantI pIpayad deva chitrA . ##3.057.06c## tAm asmabhyam pramatiM jAtavedo vaso rAsva sumatiM vishvajanyAm .. ##3.058.01a## dhenuH pratnasya kAmyaM duhAnAntaH putrash charati dakShiNAyAH . ##3.058.01c## A dyotaniM vahati shubhrayAmoShasaH stomo ashvinAv ajIgaH .. ##3.058.02a## suyug vahanti prati vAm R^itenordhvA bhavanti pitareva medhAH . ##3.058.02c## jarethAm asmad vi paNer manIShAM yuvor avash chakR^imA yAtam arvAk .. ##3.058.03a## suyugbhir ashvaiH suvR^itA rathena dasrAv imaM shR^iNutaM shlokam adreH . ##3.058.03c## kim a~Nga vAm praty avartiM gamiShThAhur viprAso ashvinA purAjAH .. ##3.058.04a## A manyethAm A gataM kach chid evair vishve janAso ashvinA havante . ##3.058.04c## imA hi vAM goR^ijIkA madhUni pra mitrAso na dadur usro agre .. ##3.058.05a## tiraH purU chid ashvinA rajAMsy A~NgUSho vAm maghavAnA janeShu . ##3.058.05c## eha yAtam pathibhir devayAnair dasrAv ime vAM nidhayo madhUnAm .. ##3.058.06a## purANam okaH sakhyaM shivaM vAM yuvor narA draviNaM jahnAvyAm . ##3.058.06c## punaH kR^iNvAnAH sakhyA shivAni madhvA madema saha nU samAnAH .. ##3.058.07a## ashvinA vAyunA yuvaM sudakShA niyudbhish cha sajoShasA yuvAnA . ##3.058.07c## nAsatyA tiro/ahnyaM juShANA somam pibatam asridhA sudAnU .. ##3.058.08a## ashvinA pari vAm iShaH purUchIr Iyur gIrbhir yatamAnA amR^idhrAH . ##3.058.08c## ratho ha vAm R^itajA adrijUtaH pari dyAvApR^ithivI yAti sadyaH .. ##3.058.09a## ashvinA madhuShuttamo yuvAkuH somas tam pAtam A gataM duroNe . ##3.058.09c## ratho ha vAm bhUri varpaH karikrat sutAvato niShkR^itam AgamiShThaH .. ##3.059.01a## mitro janAn yAtayati bruvANo mitro dAdhAra pR^ithivIm uta dyAm . ##3.059.01c## mitraH kR^iShTIr animiShAbhi chaShTe mitrAya havyaM ghR^itavaj juhota .. ##3.059.02a## pra sa mitra marto astu prayasvAn yas ta Aditya shikShati vratena . ##3.059.02c## na hanyate na jIyate tvoto nainam aMho ashnoty antito na dUrAt .. ##3.059.03a## anamIvAsa iLayA madanto mitaj~navo varimann A pR^ithivyAH . ##3.059.03c## Adityasya vratam upakShiyanto vayam mitrasya sumatau syAma .. ##3.059.04a## ayam mitro namasyaH sushevo rAjA sukShatro ajaniShTa vedhAH . ##3.059.04c## tasya vayaM sumatau yaj~niyasyApi bhadre saumanase syAma .. ##3.059.05a## mahA.N Adityo namasopasadyo yAtayajjano gR^iNate sushevaH . ##3.059.05c## tasmA etat panyatamAya juShTam agnau mitrAya havir A juhota .. ##3.059.06a## mitrasya charShaNIdhR^ito .avo devasya sAnasi . ##3.059.06c## dyumnaM chitrashravastamam .. ##3.059.07a## abhi yo mahinA divam mitro babhUva saprathAH . ##3.059.07c## abhi shravobhiH pR^ithivIm .. ##3.059.08a## mitrAya pa~ncha yemire janA abhiShTishavase . ##3.059.08c## sa devAn vishvAn bibharti .. ##3.059.09a## mitro deveShv AyuShu janAya vR^iktabarhiShe . ##3.059.09c## iSha iShTavratA akaH .. ##3.060.01a## iheha vo manasA bandhutA nara ushijo jagmur abhi tAni vedasA . ##3.060.01c## yAbhir mAyAbhiH pratijUtivarpasaH saudhanvanA yaj~niyam bhAgam Anasha .. ##3.060.02a## yAbhiH shachIbhish chamasA.N apiMshata yayA dhiyA gAm ariNIta charmaNaH . ##3.060.02c## yena harI manasA niratakShata tena devatvam R^ibhavaH sam Anasha .. ##3.060.03a## indrasya sakhyam R^ibhavaH sam Anashur manor napAto apaso dadhanvire . ##3.060.03c## saudhanvanAso amR^itatvam erire viShTvI shamIbhiH sukR^itaH sukR^ityayA .. ##3.060.04a## indreNa yAtha sarathaM sute sachA.N atho vashAnAm bhavathA saha shriyA . ##3.060.04c## na vaH pratimai sukR^itAni vAghataH saudhanvanA R^ibhavo vIryANi cha .. ##3.060.05a## indra R^ibhubhir vAjavadbhiH samukShitaM sutaM somam A vR^iShasvA gabhastyoH . ##3.060.05c## dhiyeShito maghavan dAshuSho gR^ihe saudhanvanebhiH saha matsvA nR^ibhiH .. ##3.060.06a## indra R^ibhumAn vAjavAn matsveha no .asmin savane shachyA puruShTuta . ##3.060.06c## imAni tubhyaM svasarANi yemire vratA devAnAm manuShash cha dharmabhiH .. ##3.060.07a## indra R^ibhubhir vAjibhir vAjayann iha stomaM jaritur upa yAhi yaj~niyam . ##3.060.07c## shataM ketebhir iShirebhir Ayave sahasraNItho adhvarasya homani .. ##3.061.01a## uSho vAjena vAjini prachetAH stomaM juShasva gR^iNato maghoni . ##3.061.01c## purANI devi yuvatiH puraMdhir anu vrataM charasi vishvavAre .. ##3.061.02a## uSho devy amartyA vi bhAhi chandrarathA sUnR^itA IrayantI . ##3.061.02c## A tvA vahantu suyamAso ashvA hiraNyavarNAm pR^ithupAjaso ye .. ##3.061.03a## uShaH pratIchI bhuvanAni vishvordhvA tiShThasy amR^itasya ketuH . ##3.061.03c## samAnam arthaM charaNIyamAnA chakram iva navyasy A vavR^itsva .. ##3.061.04a## ava syUmeva chinvatI maghony uShA yAti svasarasya patnI . ##3.061.04c## svar janantI subhagA sudaMsA AntAd divaH papratha A pR^ithivyAH .. ##3.061.05a## achChA vo devIm uShasaM vibhAtIm pra vo bharadhvaM namasA suvR^iktim . ##3.061.05c## Urdhvam madhudhA divi pAjo ashret pra rochanA ruruche raNvasaMdR^ik .. ##3.061.06a## R^itAvarI divo arkair abodhy A revatI rodasI chitram asthAt . ##3.061.06c## AyatIm agna uShasaM vibhAtIM vAmam eShi draviNam bhikShamANaH .. ##3.061.07a## R^itasya budhna uShasAm iShaNyan vR^iShA mahI rodasI A vivesha . ##3.061.07c## mahI mitrasya varuNasya mAyA chandreva bhAnuM vi dadhe purutrA .. ##3.062.01a## imA u vAm bhR^imayo manyamAnA yuvAvate na tujyA abhUvan . ##3.062.01c## kva tyad indrAvaruNA yasho vAM yena smA sinam bharathaH sakhibhyaH .. ##3.062.02a## ayam u vAm purutamo rayIya~n Chashvattamam avase johavIti . ##3.062.02c## sajoShAv indrAvaruNA marudbhir divA pR^ithivyA shR^iNutaM havam me .. ##3.062.03a## asme tad indrAvaruNA vasu ShyAd asme rayir marutaH sarvavIraH . ##3.062.03c## asmAn varUtrIH sharaNair avantv asmAn hotrA bhAratI dakShiNAbhiH .. ##3.062.04a## bR^ihaspate juShasva no havyAni vishvadevya . ##3.062.04c## rAsva ratnAni dAshuShe .. ##3.062.05a## shuchim arkair bR^ihaspatim adhvareShu namasyata . ##3.062.05c## anAmy oja A chake .. ##3.062.06a## vR^iShabhaM charShaNInAM vishvarUpam adAbhyam . ##3.062.06c## bR^ihaspatiM vareNyam .. ##3.062.07a## iyaM te pUShann AghR^iNe suShTutir deva navyasI . ##3.062.07c## asmAbhis tubhyaM shasyate .. ##3.062.08a## tAM juShasva giram mama vAjayantIm avA dhiyam . ##3.062.08c## vadhUyur iva yoShaNAm .. ##3.062.09a## yo vishvAbhi vipashyati bhuvanA saM cha pashyati . ##3.062.09c## sa naH pUShAvitA bhuvat .. ##3.062.10a## tat savitur vareNyam bhargo devasya dhImahi . ##3.062.10c## dhiyo yo naH prachodayAt .. ##3.062.11a## devasya savitur vayaM vAjayantaH puraMdhyA . ##3.062.11c## bhagasya rAtim Imahe .. ##3.062.12a## devaM naraH savitAraM viprA yaj~naiH suvR^iktibhiH . ##3.062.12c## namasyanti dhiyeShitAH .. ##3.062.13a## somo jigAti gAtuvid devAnAm eti niShkR^itam . ##3.062.13c## R^itasya yonim Asadam .. ##3.062.14a## somo asmabhyaM dvipade chatuShpade cha pashave . ##3.062.14c## anamIvA iShas karat .. ##3.062.15a## asmAkam Ayur vardhayann abhimAtIH sahamAnaH . ##3.062.15c## somaH sadhastham Asadat .. ##3.062.16a## A no mitrAvaruNA ghR^itair gavyUtim ukShatam . ##3.062.16c## madhvA rajAMsi sukratU .. ##3.062.17a## urushaMsA namovR^idhA mahnA dakShasya rAjathaH . ##3.062.17c## drAghiShThAbhiH shuchivratA .. ##3.062.18a## gR^iNAnA jamadagninA yonAv R^itasya sIdatam . ##3.062.18c## pAtaM somam R^itAvR^idhA .. ##4.001.01a## tvAM hy agne sadam it samanyavo devAso devam aratiM nyerira iti kratvA nyerire . ##4.001.01c## amartyaM yajata martyeShv A devam AdevaM janata prachetasaM vishvam AdevaM janata prachetasam .. ##4.001.02a## sa bhrAtaraM varuNam agna A vavR^itsva devA.N achChA sumatI yaj~navanasaM jyeShThaM yaj~navanasam . ##4.001.02c## R^itAvAnam AdityaM charShaNIdhR^itaM rAjAnaM charShaNIdhR^itam .. ##4.001.03a## sakhe sakhAyam abhy A vavR^itsvAshuM na chakraM rathyeva raMhyAsmabhyaM dasma raMhyA . ##4.001.03c## agne mR^iLIkaM varuNe sachA vido marutsu vishvabhAnuShu . ##4.001.03d## tokAya tuje shushuchAna shaM kR^idhy asmabhyaM dasma shaM kR^idhi .. ##4.001.04a## tvaM no agne varuNasya vidvAn devasya heLo .ava yAsisIShThAH . ##4.001.04c## yajiShTho vahnitamaH shoshuchAno vishvA dveShAMsi pra mumugdhy asmat .. ##4.001.05a## sa tvaM no agne .avamo bhavotI nediShTho asyA uShaso vyuShTau . ##4.001.05c## ava yakShva no varuNaM rarANo vIhi mR^iLIkaM suhavo na edhi .. ##4.001.06a## asya shreShThA subhagasya saMdR^ig devasya chitratamA martyeShu . ##4.001.06c## shuchi ghR^itaM na taptam aghnyAyAH spArhA devasya maMhaneva dhenoH .. ##4.001.07a## trir asya tA paramA santi satyA spArhA devasya janimAny agneH . ##4.001.07c## anante antaH parivIta AgAch ChuchiH shukro aryo roruchAnaH .. ##4.001.08a## sa dUto vishved abhi vaShTi sadmA hotA hiraNyaratho raMsujihvaH . ##4.001.08c## rohidashvo vapuShyo vibhAvA sadA raNvaH pitumatIva saMsat .. ##4.001.09a## sa chetayan manuSho yaj~nabandhuH pra tam mahyA rashanayA nayanti . ##4.001.09c## sa kShety asya duryAsu sAdhan devo martasya sadhanitvam Apa .. ##4.001.10a## sa tU no agnir nayatu prajAnann achChA ratnaM devabhaktaM yad asya . ##4.001.10c## dhiyA yad vishve amR^itA akR^iNvan dyauSh pitA janitA satyam ukShan .. ##4.001.11a## sa jAyata prathamaH pastyAsu maho budhne rajaso asya yonau . ##4.001.11b## apAd ashIrShA guhamAno antAyoyuvAno vR^iShabhasya nILe .. ##4.001.12a## pra shardha Arta prathamaM vipanyA.N R^itasya yonA vR^iShabhasya nILe . ##4.001.12c## spArho yuvA vapuShyo vibhAvA sapta priyAso .ajanayanta vR^iShNe .. ##4.001.13a## asmAkam atra pitaro manuShyA abhi pra sedur R^itam AshuShANAH . ##4.001.13c## ashmavrajAH sudughA vavre antar ud usrA Ajann uShaso huvAnAH .. ##4.001.14a## te marmR^ijata dadR^ivAMso adriM tad eShAm anye abhito vi vochan . ##4.001.14c## pashvayantrAso abhi kAram archan vidanta jyotish chakR^ipanta dhIbhiH .. ##4.001.15a## te gavyatA manasA dR^idhram ubdhaM gA yemAnam pari Shantam adrim . ##4.001.15c## dR^iLhaM naro vachasA daivyena vrajaM gomantam ushijo vi vavruH .. ##4.001.16a## te manvata prathamaM nAma dhenos triH sapta mAtuH paramANi vindan . ##4.001.16c## taj jAnatIr abhy anUShata vrA Avir bhuvad aruNIr yashasA goH .. ##4.001.17a## neshat tamo dudhitaM rochata dyaur ud devyA uShaso bhAnur arta . ##4.001.17c## A sUryo bR^ihatas tiShThad ajrA.N R^iju marteShu vR^ijinA cha pashyan .. ##4.001.18a## Ad it pashchA bubudhAnA vy akhyann Ad id ratnaM dhArayanta dyubhaktam . ##4.001.18c## vishve vishvAsu duryAsu devA mitra dhiye varuNa satyam astu .. ##4.001.19a## achChA vocheya shushuchAnam agniM hotAraM vishvabharasaM yajiShTham . ##4.001.19c## shuchy Udho atR^iNan na gavAm andho na pUtam pariShiktam aMshoH .. ##4.001.20a## vishveShAm aditir yaj~niyAnAM vishveShAm atithir mAnuShANAm . ##4.001.20c## agnir devAnAm ava AvR^iNAnaH sumR^iLIko bhavatu jAtavedAH .. ##4.002.01a## yo martyeShv amR^ita R^itAvA devo deveShv aratir nidhAyi . ##4.002.01c## hotA yajiShTho mahnA shuchadhyai havyair agnir manuSha Irayadhyai .. ##4.002.02a## iha tvaM sUno sahaso no adya jAto jAtA.N ubhayA.N antar agne . ##4.002.02c## dUta Iyase yuyujAna R^iShva R^ijumuShkAn vR^iShaNaH shukrA.Nsh cha .. ##4.002.03a## atyA vR^idhasnU rohitA ghR^itasnU R^itasya manye manasA javiShThA . ##4.002.03c## antar Iyase aruShA yujAno yuShmA.Nsh cha devAn visha A cha martAn .. ##4.002.04a## aryamaNaM varuNam mitram eShAm indrAviShNU maruto ashvinota . ##4.002.04c## svashvo agne surathaH surAdhA ed u vaha suhaviShe janAya .. ##4.002.05a## gomA.N agne .avimA.N ashvI yaj~no nR^ivatsakhA sadam id apramR^iShyaH . ##4.002.05c## iLAvA.N eSho asura prajAvAn dIrgho rayiH pR^ithubudhnaH sabhAvAn .. ##4.002.06a## yas ta idhmaM jabharat siShvidAno mUrdhAnaM vA tatapate tvAyA . ##4.002.06c## bhuvas tasya svatavA.NH pAyur agne vishvasmAt sIm aghAyata uruShya .. ##4.002.07a## yas te bharAd anniyate chid annaM nishiShan mandram atithim udIrat . ##4.002.07c## A devayur inadhate duroNe tasmin rayir dhruvo astu dAsvAn .. ##4.002.08a## yas tvA doShA ya uShasi prashaMsAt priyaM vA tvA kR^iNavate haviShmAn . ##4.002.08c## ashvo na sve dama A hemyAvAn tam aMhasaH pIparo dAshvAMsam .. ##4.002.09a## yas tubhyam agne amR^itAya dAshad duvas tve kR^iNavate yatasruk . ##4.002.09c## na sa rAyA shashamAno vi yoShan nainam aMhaH pari varad aghAyoH .. ##4.002.10a## yasya tvam agne adhvaraM jujoSho devo martasya sudhitaM rarANaH . ##4.002.10c## prIted asad dhotrA sA yaviShThAsAma yasya vidhato vR^idhAsaH .. ##4.002.11a## chittim achittiM chinavad vi vidvAn pR^iShTheva vItA vR^ijinA cha martAn . ##4.002.11c## rAye cha naH svapatyAya deva ditiM cha rAsvAditim uruShya .. ##4.002.12a## kaviM shashAsuH kavayo .adabdhA nidhArayanto duryAsv AyoH . ##4.002.12c## atas tvaM dR^ishyA.N agna etAn paDbhiH pashyer adbhutA.N arya evaiH .. ##4.002.13a## tvam agne vAghate supraNItiH sutasomAya vidhate yaviShTha . ##4.002.13c## ratnam bhara shashamAnAya ghR^iShve pR^ithu shchandram avase charShaNiprAH .. ##4.002.14a## adhA ha yad vayam agne tvAyA paDbhir hastebhish chakR^imA tanUbhiH . ##4.002.14c## rathaM na kranto apasA bhurijor R^itaM yemuH sudhya AshuShANAH .. ##4.002.15a## adhA mAtur uShasaH sapta viprA jAyemahi prathamA vedhaso nR^In . ##4.002.15c## divas putrA a~Ngiraso bhavemAdriM rujema dhaninaM shuchantaH .. ##4.002.16a## adhA yathA naH pitaraH parAsaH pratnAso agna R^itam AshuShANAH . ##4.002.16c## shuchId ayan dIdhitim ukthashAsaH kShAmA bhindanto aruNIr apa vran .. ##4.002.17a## sukarmANaH surucho devayanto .ayo na devA janimA dhamantaH . ##4.002.17c## shuchanto agniM vavR^idhanta indram UrvaM gavyam pariShadanto agman .. ##4.002.18a## A yUtheva kShumati pashvo akhyad devAnAM yaj janimAnty ugra . ##4.002.18c## martAnAM chid urvashIr akR^ipran vR^idhe chid arya uparasyAyoH .. ##4.002.19a## akarma te svapaso abhUma R^itam avasrann uShaso vibhAtIH . ##4.002.19c## anUnam agnim purudhA sushchandraM devasya marmR^ijatash chAru chakShuH .. ##4.002.20a## etA te agna uchathAni vedho .avochAma kavaye tA juShasva . ##4.002.20c## uch Chochasva kR^iNuhi vasyaso no maho rAyaH puruvAra pra yandhi .. ##4.003.01a## A vo rAjAnam adhvarasya rudraM hotAraM satyayajaM rodasyoH . ##4.003.01c## agnim purA tanayitnor achittAd dhiraNyarUpam avase kR^iNudhvam .. ##4.003.02a## ayaM yonish chakR^imA yaM vayaM te jAyeva patya ushatI suvAsAH . ##4.003.02c## arvAchInaH parivIto ni ShIdemA u te svapAka pratIchIH .. ##4.003.03a## AshR^iNvate adR^ipitAya manma nR^ichakShase sumR^iLIkAya vedhaH . ##4.003.03c## devAya shastim amR^itAya shaMsa grAveva sotA madhuShud yam ILe .. ##4.003.04a## tvaM chin naH shamyA agne asyA R^itasya bodhy R^itachit svAdhIH . ##4.003.04c## kadA ta ukthA sadhamAdyAni kadA bhavanti sakhyA gR^ihe te .. ##4.003.05a## kathA ha tad varuNAya tvam agne kathA dive garhase kan na AgaH . ##4.003.05c## kathA mitrAya mILhuShe pR^ithivyai bravaH kad aryamNe kad bhagAya .. ##4.003.06a## kad dhiShNyAsu vR^idhasAno agne kad vAtAya pratavase shubhaMye . ##4.003.06c## parijmane nAsatyAya kShe bravaH kad agne rudrAya nR^ighne .. ##4.003.07a## kathA mahe puShTimbharAya pUShNe kad rudrAya sumakhAya havirde . ##4.003.07c## kad viShNava urugAyAya reto bravaH kad agne sharave bR^ihatyai .. ##4.003.08a## kathA shardhAya marutAm R^itAya kathA sUre bR^ihate pR^ichChyamAnaH . ##4.003.08c## prati bravo .aditaye turAya sAdhA divo jAtavedash chikitvAn .. ##4.003.09a## R^itena R^itaM niyatam ILa A gor AmA sachA madhumat pakvam agne . ##4.003.09c## kR^iShNA satI rushatA dhAsinaiShA jAmaryeNa payasA pIpAya .. ##4.003.10a## R^itena hi ShmA vR^iShabhash chid aktaH pumA.N agniH payasA pR^iShThyena . ##4.003.10c## aspandamAno acharad vayodhA vR^iShA shukraM duduhe pR^ishnir UdhaH .. ##4.003.11a## R^itenAdriM vy asan bhidantaH sam a~Ngiraso navanta gobhiH . ##4.003.11c## shunaM naraH pari Shadann uShAsam AviH svar abhavaj jAte agnau .. ##4.003.12a## R^itena devIr amR^itA amR^iktA arNobhir Apo madhumadbhir agne . ##4.003.12c## vAjI na sargeShu prastubhAnaH pra sadam it sravitave dadhanyuH .. ##4.003.13a## mA kasya yakShaM sadam id dhuro gA mA veshasya praminato mApeH . ##4.003.13c## mA bhrAtur agne anR^ijor R^iNaM ver mA sakhyur dakShaM ripor bhujema .. ##4.003.14a## rakShA No agne tava rakShaNebhI rArakShANaH sumakha prINAnaH . ##4.003.14c## prati Shphura vi ruja vIDv aMho jahi rakSho mahi chid vAvR^idhAnam .. ##4.003.15a## ebhir bhava sumanA agne arkair imAn spR^isha manmabhiH shUra vAjAn . ##4.003.15c## uta brahmANy a~Ngiro juShasva saM te shastir devavAtA jareta .. ##4.003.16a## etA vishvA viduShe tubhyaM vedho nIthAny agne niNyA vachAMsi . ##4.003.16c## nivachanA kavaye kAvyAny ashaMsiSham matibhir vipra ukthaiH .. ##4.004.01a## kR^iNuShva pAjaH prasitiM na pR^ithvIM yAhi rAjevAmavA.N ibhena . ##4.004.01c## tR^iShvIm anu prasitiM drUNAno .astAsi vidhya rakShasas tapiShThaiH .. ##4.004.02a## tava bhramAsa AshuyA patanty anu spR^isha dhR^iShatA shoshuchAnaH . ##4.004.02c## tapUMShy agne juhvA pataMgAn asaMdito vi sR^ija viShvag ulkAH .. ##4.004.03a## prati spasho vi sR^ija tUrNitamo bhavA pAyur visho asyA adabdhaH . ##4.004.03c## yo no dUre aghashaMso yo anty agne mAkiSh Te vyathir A dadharShIt .. ##4.004.04a## ud agne tiShTha praty A tanuShva ny amitrA.N oShatAt tigmahete . ##4.004.04c## yo no arAtiM samidhAna chakre nIchA taM dhakShy atasaM na shuShkam .. ##4.004.05a## Urdhvo bhava prati vidhyAdhy asmad AviSh kR^iNuShva daivyAny agne . ##4.004.05c## ava sthirA tanuhi yAtujUnAM jAmim ajAmim pra mR^iNIhi shatrUn .. ##4.004.06a## sa te jAnAti sumatiM yaviShTha ya Ivate brahmaNe gAtum airat . ##4.004.06c## vishvAny asmai sudinAni rAyo dyumnAny aryo vi duro abhi dyaut .. ##4.004.07a## sed agne astu subhagaH sudAnur yas tvA nityena haviShA ya ukthaiH . ##4.004.07c## piprIShati sva AyuShi duroNe vishved asmai sudinA sAsad iShTiH .. ##4.004.08a## archAmi te sumatiM ghoShy arvAk saM te vAvAtA jaratAm iyaM gIH . ##4.004.08c## svashvAs tvA surathA marjayemAsme kShatrANi dhArayer anu dyUn .. ##4.004.09a## iha tvA bhUry A chared upa tman doShAvastar dIdivAMsam anu dyUn . ##4.004.09c## krILantas tvA sumanasaH sapemAbhi dyumnA tasthivAMso janAnAm .. ##4.004.10a## yas tvA svashvaH suhiraNyo agna upayAti vasumatA rathena . ##4.004.10c## tasya trAtA bhavasi tasya sakhA yas ta Atithyam AnuShag jujoShat .. ##4.004.11a## maho rujAmi bandhutA vachobhis tan mA pitur gotamAd anv iyAya . ##4.004.11c## tvaM no asya vachasash chikiddhi hotar yaviShTha sukrato damUnAH .. ##4.004.12a## asvapnajas taraNayaH sushevA atandrAso .avR^ikA ashramiShThAH . ##4.004.12c## te pAyavaH sadhrya~ncho niShadyAgne tava naH pAntv amUra .. ##4.004.13a## ye pAyavo mAmateyaM te agne pashyanto andhaM duritAd arakShan . ##4.004.13c## rarakSha tAn sukR^ito vishvavedA dipsanta id ripavo nAha debhuH .. ##4.004.14a## tvayA vayaM sadhanyas tvotAs tava praNIty ashyAma vAjAn . ##4.004.14c## ubhA shaMsA sUdaya satyatAte .anuShThuyA kR^iNuhy ahrayANa .. ##4.004.15a## ayA te agne samidhA vidhema prati stomaM shasyamAnaM gR^ibhAya . ##4.004.15c## dahAshaso rakShasaH pAhy asmAn druho nido mitramaho avadyAt .. ##4.005.01a## vaishvAnarAya mILhuShe sajoShAH kathA dAshemAgnaye bR^ihad bhAH . ##4.005.01c## anUnena bR^ihatA vakShathenopa stabhAyad upamin na rodhaH .. ##4.005.02a## mA nindata ya imAm mahyaM rAtiM devo dadau martyAya svadhAvAn . ##4.005.02c## pAkAya gR^itso amR^ito vichetA vaishvAnaro nR^itamo yahvo agniH .. ##4.005.03a## sAma dvibarhA mahi tigmabhR^iShTiH sahasraretA vR^iShabhas tuviShmAn . ##4.005.03c## padaM na gor apagULhaM vividvAn agnir mahyam pred u vochan manIShAm .. ##4.005.04a## pra tA.N agnir babhasat tigmajambhas tapiShThena shochiShA yaH surAdhAH . ##4.005.04c## pra ye minanti varuNasya dhAma priyA mitrasya chetato dhruvANi .. ##4.005.05a## abhrAtaro na yoShaNo vyantaH patiripo na janayo durevAH . ##4.005.05c## pApAsaH santo anR^itA asatyA idam padam ajanatA gabhIram .. ##4.005.06a## idam me agne kiyate pAvakAminate gurum bhAraM na manma . ##4.005.06c## bR^ihad dadhAtha dhR^iShatA gabhIraM yahvam pR^iShTham prayasA saptadhAtu .. ##4.005.07a## tam in nv eva samanA samAnam abhi kratvA punatI dhItir ashyAH . ##4.005.07c## sasasya charmann adhi chAru pR^ishner agre rupa ArupitaM jabAru .. ##4.005.08a## pravAchyaM vachasaH kim me asya guhA hitam upa niNig vadanti . ##4.005.08c## yad usriyANAm apa vAr iva vran pAti priyaM rupo agram padaM veH .. ##4.005.09a## idam u tyan mahi mahAm anIkaM yad usriyA sachata pUrvyaM gauH . ##4.005.09c## R^itasya pade adhi dIdyAnaM guhA raghuShyad raghuyad viveda .. ##4.005.10a## adha dyutAnaH pitroH sachAsAmanuta guhyaM chAru pR^ishneH . ##4.005.10c## mAtuSh pade parame anti Shad gor vR^iShNaH shochiShaH prayatasya jihvA .. ##4.005.11a## R^itaM voche namasA pR^ichChyamAnas tavAshasA jAtavedo yadIdam . ##4.005.11c## tvam asya kShayasi yad dha vishvaM divi yad u draviNaM yat pR^ithivyAm .. ##4.005.12a## kiM no asya draviNaM kad dha ratnaM vi no vocho jAtavedash chikitvAn . ##4.005.12c## guhAdhvanaH paramaM yan no asya reku padaM na nidAnA aganma .. ##4.005.13a## kA maryAdA vayunA kad dha vAmam achChA gamema raghavo na vAjam . ##4.005.13c## kadA no devIr amR^itasya patnIH sUro varNena tatanann uShAsaH .. ##4.005.14a## anireNa vachasA phalgvena pratItyena kR^idhunAtR^ipAsaH . ##4.005.14c## adhA te agne kim ihA vadanty anAyudhAsa AsatA sachantAm .. ##4.005.15a## asya shriye samidhAnasya vR^iShNo vasor anIkaM dama A rurocha . ##4.005.15c## rushad vasAnaH sudR^ishIkarUpaH kShitir na rAyA puruvAro adyaut .. ##4.006.01a## Urdhva U Shu No adhvarasya hotar agne tiShTha devatAtA yajIyAn . ##4.006.01c## tvaM hi vishvam abhy asi manma pra vedhasash chit tirasi manIShAm .. ##4.006.02a## amUro hotA ny asAdi vikShv agnir mandro vidatheShu prachetAH . ##4.006.02c## Urdhvam bhAnuM savitevAshren meteva dhUmaM stabhAyad upa dyAm .. ##4.006.03a## yatA sujUrNI rAtinI ghR^itAchI pradakShiNid devatAtim urANaH . ##4.006.03c## ud u svarur navajA nAkraH pashvo anakti sudhitaH sumekaH .. ##4.006.04a## stIrNe barhiShi samidhAne agnA Urdhvo adhvaryur jujuShANo asthAt . ##4.006.04c## pary agniH pashupA na hotA triviShTy eti pradiva urANaH .. ##4.006.05a## pari tmanA mitadrur eti hotAgnir mandro madhuvachA R^itAvA . ##4.006.05c## dravanty asya vAjino na shokA bhayante vishvA bhuvanA yad abhrAT .. ##4.006.06a## bhadrA te agne svanIka saMdR^ig ghorasya sato viShuNasya chAruH . ##4.006.06c## na yat te shochis tamasA varanta na dhvasmAnas tanvI repa A dhuH .. ##4.006.07a## na yasya sAtur janitor avAri na mAtarApitarA nU chid iShTau . ##4.006.07c## adhA mitro na sudhitaH pAvako .agnir dIdAya mAnuShIShu vikShu .. ##4.006.08a## dvir yam pa~ncha jIjanan saMvasAnAH svasAro agnim mAnuShIShu vikShu . ##4.006.08c## uSharbudham atharyo na dantaM shukraM svAsam parashuM na tigmam .. ##4.006.09a## tava tye agne harito ghR^itasnA rohitAsa R^ijva~nchaH sva~nchaH . ##4.006.09c## aruShAso vR^iShaNa R^ijumuShkA A devatAtim ahvanta dasmAH .. ##4.006.10a## ye ha tye te sahamAnA ayAsas tveShAso agne archayash charanti . ##4.006.10c## shyenAso na duvasanAso arthaM tuviShvaNaso mArutaM na shardhaH .. ##4.006.11a## akAri brahma samidhAna tubhyaM shaMsAty ukthaM yajate vy U dhAH . ##4.006.11c## hotAram agnim manuSho ni Shedur namasyanta ushijaH shaMsam AyoH .. ##4.007.01a## ayam iha prathamo dhAyi dhAtR^ibhir hotA yajiShTho adhvareShv IDyaH . ##4.007.01c## yam apnavAno bhR^igavo viruruchur vaneShu chitraM vibhvaM vishe-vishe .. ##4.007.02a## agne kadA ta AnuShag bhuvad devasya chetanam . ##4.007.02c## adhA hi tvA jagR^ibhrire martAso vikShv IDyam .. ##4.007.03a## R^itAvAnaM vichetasam pashyanto dyAm iva stR^ibhiH . ##4.007.03c## vishveShAm adhvarANAM haskartAraM dame-dame .. ##4.007.04a## AshuM dUtaM vivasvato vishvA yash charShaNIr abhi . ##4.007.04c## A jabhruH ketum Ayavo bhR^igavANaM vishe-vishe .. ##4.007.05a## tam IM hotAram AnuShak chikitvAMsaM ni Shedire . ##4.007.05c## raNvam pAvakashochiShaM yajiShThaM sapta dhAmabhiH .. ##4.007.06a## taM shashvatIShu mAtR^iShu vana A vItam ashritam . ##4.007.06c## chitraM santaM guhA hitaM suvedaM kUchidarthinam .. ##4.007.07a## sasasya yad viyutA sasminn Udhann R^itasya dhAman raNayanta devAH . ##4.007.07c## mahA.N agnir namasA rAtahavyo ver adhvarAya sadam id R^itAvA .. ##4.007.08a## ver adhvarasya dUtyAni vidvAn ubhe antA rodasI saMchikitvAn . ##4.007.08c## dUta Iyase pradiva urANo viduShTaro diva ArodhanAni .. ##4.007.09a## kR^iShNaM ta ema rushataH puro bhAsh chariShNv archir vapuShAm id ekam . ##4.007.09c## yad apravItA dadhate ha garbhaM sadyash chij jAto bhavasId u dUtaH .. ##4.007.10a## sadyo jAtasya dadR^ishAnam ojo yad asya vAto anuvAti shochiH . ##4.007.10c## vR^iNakti tigmAm ataseShu jihvAM sthirA chid annA dayate vi jambhaiH .. ##4.007.11a## tR^iShu yad annA tR^iShuNA vavakSha tR^iShuM dUtaM kR^iNute yahvo agniH . ##4.007.11c## vAtasya meLiM sachate nijUrvann AshuM na vAjayate hinve arvA .. ##4.008.01a## dUtaM vo vishvavedasaM havyavAham amartyam . ##4.008.01c## yajiShTham R^i~njase girA .. ##4.008.02a## sa hi vedA vasudhitim mahA.N ArodhanaM divaH . ##4.008.02c## sa devA.N eha vakShati .. ##4.008.03a## sa veda deva AnamaM devA.N R^itAyate dame . ##4.008.03c## dAti priyANi chid vasu .. ##4.008.04a## sa hotA sed u dUtyaM chikitvA.N antar Iyate . ##4.008.04c## vidvA.N ArodhanaM divaH .. ##4.008.05a## te syAma ye agnaye dadAshur havyadAtibhiH . ##4.008.05c## ya Im puShyanta indhate .. ##4.008.06a## te rAyA te suvIryaiH sasavAMso vi shR^iNvire . ##4.008.06c## ye agnA dadhire duvaH .. ##4.008.07a## asme rAyo dive-dive saM charantu puruspR^ihaH . ##4.008.07c## asme vAjAsa IratAm .. ##4.008.08a## sa viprash charShaNInAM shavasA mAnuShANAm . ##4.008.08c## ati kShipreva vidhyati .. ##4.009.01a## agne mR^iLa mahA.N asi ya Im A devayuM janam . ##4.009.01c## iyetha barhir Asadam .. ##4.009.02a## sa mAnuShIShu dULabho vikShu prAvIr amartyaH . ##4.009.02c## dUto vishveShAm bhuvat .. ##4.009.03a## sa sadma pari NIyate hotA mandro diviShTiShu . ##4.009.03c## uta potA ni ShIdati .. ##4.009.04a## uta gnA agnir adhvara uto gR^ihapatir dame . ##4.009.04c## uta brahmA ni ShIdati .. ##4.009.05a## veShi hy adhvarIyatAm upavaktA janAnAm . ##4.009.05b## havyA cha mAnuShANAm .. ##4.009.06a## veShId v asya dUtyaM yasya jujoSho adhvaram . ##4.009.06b## havyam martasya voLhave .. ##4.009.07a## asmAkaM joShy adhvaram asmAkaM yaj~nam a~NgiraH . ##4.009.07c## asmAkaM shR^iNudhI havam .. ##4.009.08a## pari te dULabho ratho .asmA.N ashnotu vishvataH . ##4.009.08c## yena rakShasi dAshuShaH .. ##4.010.01a## agne tam adyAshvaM na stomaiH kratuM na bhadraM hR^idispR^isham . ##4.010.01c## R^idhyAmA ta ohaiH .. ##4.010.02a## adhA hy agne krator bhadrasya dakShasya sAdhoH . ##4.010.02c## rathIr R^itasya bR^ihato babhUtha .. ##4.010.03a## ebhir no arkair bhavA no arvA~N svar Na jyotiH . ##4.010.03c## agne vishvebhiH sumanA anIkaiH .. ##4.010.04a## AbhiSh Te adya gIrbhir gR^iNanto .agne dAshema . ##4.010.04c## pra te divo na stanayanti shuShmAH .. ##4.010.05a## tava svAdiShThAgne saMdR^iShTir idA chid ahna idA chid aktoH . ##4.010.05c## shriye rukmo na rochata upAke .. ##4.010.06a## ghR^itaM na pUtaM tanUr arepAH shuchi hiraNyam . ##4.010.06c## tat te rukmo na rochata svadhAvaH .. ##4.010.07a## kR^itaM chid dhi ShmA sanemi dveSho .agna inoShi martAt . ##4.010.07c## itthA yajamAnAd R^itAvaH .. ##4.010.08a## shivA naH sakhyA santu bhrAtrAgne deveShu yuShme . ##4.010.08c## sA no nAbhiH sadane sasminn Udhan .. ##4.011.01a## bhadraM te agne sahasinn anIkam upAka A rochate sUryasya . ##4.011.01c## rushad dR^ishe dadR^ishe naktayA chid arUkShitaM dR^isha A rUpe annam .. ##4.011.02a## vi ShAhy agne gR^iNate manIShAM khaM vepasA tuvijAta stavAnaH . ##4.011.02c## vishvebhir yad vAvanaH shukra devais tan no rAsva sumaho bhUri manma .. ##4.011.03a## tvad agne kAvyA tvan manIShAs tvad ukthA jAyante rAdhyAni . ##4.011.03c## tvad eti draviNaM vIrapeshA itthAdhiye dAshuShe martyAya .. ##4.011.04a## tvad vAjI vAjambharo vihAyA abhiShTikR^ij jAyate satyashuShmaH . ##4.011.04c## tvad rayir devajUto mayobhus tvad Ashur jUjuvA.N agne arvA .. ##4.011.05a## tvAm agne prathamaM devayanto devam martA amR^ita mandrajihvam . ##4.011.05c## dveShoyutam A vivAsanti dhIbhir damUnasaM gR^ihapatim amUram .. ##4.011.06a## Are asmad amatim Are aMha Are vishvAM durmatiM yan nipAsi . ##4.011.06c## doShA shivaH sahasaH sUno agne yaM deva A chit sachase svasti .. ##4.012.01a## yas tvAm agna inadhate yatasruk tris te annaM kR^iNavat sasminn ahan . ##4.012.01c## sa su dyumnair abhy astu prasakShat tava kratvA jAtavedash chikitvAn .. ##4.012.02a## idhmaM yas te jabharach ChashramANo maho agne anIkam A saparyan . ##4.012.02c## sa idhAnaH prati doShAm uShAsam puShyan rayiM sachate ghnann amitrAn .. ##4.012.03a## agnir Ishe bR^ihataH kShatriyasyAgnir vAjasya paramasya rAyaH . ##4.012.03c## dadhAti ratnaM vidhate yaviShTho vy AnuSha~N martyAya svadhAvAn .. ##4.012.04a## yach chid dhi te puruShatrA yaviShThAchittibhish chakR^imA kach chid AgaH . ##4.012.04c## kR^idhI Shv asmA.N aditer anAgAn vy enAMsi shishratho viShvag agne .. ##4.012.05a## mahash chid agna enaso abhIka UrvAd devAnAm uta martyAnAm . ##4.012.05c## mA te sakhAyaH sadam id riShAma yachChA tokAya tanayAya shaM yoH .. ##4.012.06a## yathA ha tyad vasavo gauryaM chit padi ShitAm amu~nchatA yajatrAH . ##4.012.06c## evo Shv asman mu~nchatA vy aMhaH pra tAry agne prataraM na AyuH .. ##4.013.01a## praty agnir uShasAm agram akhyad vibhAtInAM sumanA ratnadheyam . ##4.013.01c## yAtam ashvinA sukR^ito duroNam ut sUryo jyotiShA deva eti .. ##4.013.02a## Urdhvam bhAnuM savitA devo ashred drapsaM davidhvad gaviSho na satvA . ##4.013.02c## anu vrataM varuNo yanti mitro yat sUryaM divy Arohayanti .. ##4.013.03a## yaM sIm akR^iNvan tamase vipR^iche dhruvakShemA anavasyanto artham . ##4.013.03c## taM sUryaM haritaH sapta yahvIH spashaM vishvasya jagato vahanti .. ##4.013.04a## vahiShThebhir viharan yAsi tantum avavyayann asitaM deva vasma . ##4.013.04c## davidhvato rashmayaH sUryasya charmevAvAdhus tamo apsv antaH .. ##4.013.05a## anAyato anibaddhaH kathAyaM nya~N~N uttAno .ava padyate na . ##4.013.05c## kayA yAti svadhayA ko dadarsha divaH skambhaH samR^itaH pAti nAkam .. ##4.014.01a## praty agnir uShaso jAtavedA akhyad devo rochamAnA mahobhiH . ##4.014.01c## A nAsatyorugAyA rathenemaM yaj~nam upa no yAtam achCha .. ##4.014.02a## UrdhvaM ketuM savitA devo ashrej jyotir vishvasmai bhuvanAya kR^iNvan . ##4.014.02c## AprA dyAvApR^ithivI antarikShaM vi sUryo rashmibhish chekitAnaH .. ##4.014.03a## Avahanty aruNIr jyotiShAgAn mahI chitrA rashmibhish chekitAnA . ##4.014.03c## prabodhayantI suvitAya devy uShA Iyate suyujA rathena .. ##4.014.04a## A vAM vahiShThA iha te vahantu rathA ashvAsa uShaso vyuShTau . ##4.014.04c## ime hi vAm madhupeyAya somA asmin yaj~ne vR^iShaNA mAdayethAm .. ##4.014.05a## anAyato anibaddhaH kathAyaM nya~N~N uttAno .ava padyate na . ##4.014.05c## kayA yAti svadhayA ko dadarsha divaH skambhaH samR^itaH pAti nAkam .. ##4.015.01a## agnir hotA no adhvare vAjI san pari NIyate . ##4.015.01c## devo deveShu yaj~niyaH .. ##4.015.02a## pari triviShTy adhvaraM yAty agnI rathIr iva . ##4.015.02c## A deveShu prayo dadhat .. ##4.015.03a## pari vAjapatiH kavir agnir havyAny akramIt . ##4.015.03c## dadhad ratnAni dAshuShe .. ##4.015.04a## ayaM yaH sR^i~njaye puro daivavAte samidhyate . ##4.015.04c## dyumA.N amitradambhanaH .. ##4.015.05a## asya ghA vIra Ivato .agner IshIta martyaH . ##4.015.05c## tigmajambhasya mILhuShaH .. ##4.015.06a## tam arvantaM na sAnasim aruShaM na divaH shishum . ##4.015.06c## marmR^ijyante dive-dive .. ##4.015.07a## bodhad yan mA haribhyAM kumAraH sAhadevyaH . ##4.015.07c## achChA na hUta ud aram .. ##4.015.08a## uta tyA yajatA harI kumArAt sAhadevyAt . ##4.015.08c## prayatA sadya A dade .. ##4.015.09a## eSha vAM devAv ashvinA kumAraH sAhadevyaH . ##4.015.09c## dIrghAyur astu somakaH .. ##4.015.10a## taM yuvaM devAv ashvinA kumAraM sAhadevyam . ##4.015.10c## dIrghAyuShaM kR^iNotana .. ##4.016.01a## A satyo yAtu maghavA.N R^ijIShI dravantv asya haraya upa naH . ##4.016.01c## tasmA id andhaH suShumA sudakSham ihAbhipitvaM karate gR^iNAnaH .. ##4.016.02a## ava sya shUrAdhvano nAnte .asmin no adya savane mandadhyai . ##4.016.02c## shaMsAty uktham ushaneva vedhAsh chikituShe asuryAya manma .. ##4.016.03a## kavir na niNyaM vidathAni sAdhan vR^iShA yat sekaM vipipAno archAt . ##4.016.03c## diva itthA jIjanat sapta kArUn ahnA chich chakrur vayunA gR^iNantaH .. ##4.016.04a## svar yad vedi sudR^ishIkam arkair mahi jyotI ruruchur yad dha vastoH . ##4.016.04c## andhA tamAMsi dudhitA vichakShe nR^ibhyash chakAra nR^itamo abhiShTau .. ##4.016.05a## vavakSha indro amitam R^ijIShy ubhe A paprau rodasI mahitvA . ##4.016.05c## atash chid asya mahimA vi rechy abhi yo vishvA bhuvanA babhUva .. ##4.016.06a## vishvAni shakro naryANi vidvAn apo rirecha sakhibhir nikAmaiH . ##4.016.06c## ashmAnaM chid ye bibhidur vachobhir vrajaM gomantam ushijo vi vavruH .. ##4.016.07a## apo vR^itraM vavrivAMsam parAhan prAvat te vajram pR^ithivI sachetAH . ##4.016.07c## prArNAMsi samudriyANy ainoH patir bhava~n ChavasA shUra dhR^iShNo .. ##4.016.08a## apo yad adrim puruhUta dardar Avir bhuvat saramA pUrvyaM te . ##4.016.08c## sa no netA vAjam A darShi bhUriM gotrA rujann a~Ngirobhir gR^iNAnaH .. ##4.016.09a## achChA kaviM nR^imaNo gA abhiShTau svarShAtA maghavan nAdhamAnam . ##4.016.09c## Utibhis tam iShaNo dyumnahUtau ni mAyAvAn abrahmA dasyur arta .. ##4.016.10a## A dasyughnA manasA yAhy astam bhuvat te kutsaH sakhye nikAmaH . ##4.016.10c## sve yonau ni ShadataM sarUpA vi vAM chikitsad R^itachid dha nArI .. ##4.016.11a## yAsi kutsena saratham avasyus todo vAtasya haryor IshAnaH . ##4.016.11c## R^ijrA vAjaM na gadhyaM yuyUShan kavir yad ahan pAryAya bhUShAt .. ##4.016.12a## kutsAya shuShNam ashuShaM ni barhIH prapitve ahnaH kuyavaM sahasrA . ##4.016.12c## sadyo dasyUn pra mR^iNa kutsyena pra sUrash chakraM vR^ihatAd abhIke .. ##4.016.13a## tvam piprum mR^igayaM shUshuvAMsam R^ijishvane vaidathinAya randhIH . ##4.016.13c## pa~nchAshat kR^iShNA ni vapaH sahasrAtkaM na puro jarimA vi dardaH .. ##4.016.14a## sUra upAke tanvaM dadhAno vi yat te chety amR^itasya varpaH . ##4.016.14c## mR^igo na hastI taviShIm uShANaH siMho na bhIma AyudhAni bibhrat .. ##4.016.15a## indraM kAmA vasUyanto agman svarmILhe na savane chakAnAH . ##4.016.15c## shravasyavaH shashamAnAsa ukthair oko na raNvA sudR^ishIva puShTiH .. ##4.016.16a## tam id va indraM suhavaM huvema yas tA chakAra naryA purUNi . ##4.016.16c## yo mAvate jaritre gadhyaM chin makShU vAjam bharati spArharAdhAH .. ##4.016.17a## tigmA yad antar ashaniH patAti kasmi~n chich ChUra muhuke janAnAm . ##4.016.17c## ghorA yad arya samR^itir bhavAty adha smA nas tanvo bodhi gopAH .. ##4.016.18a## bhuvo .avitA vAmadevasya dhInAm bhuvaH sakhAvR^iko vAjasAtau . ##4.016.18c## tvAm anu pramatim A jaganmorushaMso jaritre vishvadha syAH .. ##4.016.19a## ebhir nR^ibhir indra tvAyubhiSh TvA maghavadbhir maghavan vishva Ajau . ##4.016.19c## dyAvo na dyumnair abhi santo aryaH kShapo madema sharadash cha pUrvIH .. ##4.016.20a## eved indrAya vR^iShabhAya vR^iShNe brahmAkarma bhR^igavo na ratham . ##4.016.20c## nU chid yathA naH sakhyA viyoShad asan na ugro .avitA tanUpAH .. ##4.016.21a## nU ShTuta indra nU gR^iNAna iShaM jaritre nadyo na pIpeH . ##4.016.21c## akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH .. ##4.017.01a## tvam mahA.N indra tubhyaM ha kShA anu kShatram maMhanA manyata dyauH . ##4.017.01c## tvaM vR^itraM shavasA jaghanvAn sR^ijaH sindhU.Nr ahinA jagrasAnAn .. ##4.017.02a## tava tviSho janiman rejata dyau rejad bhUmir bhiyasA svasya manyoH . ##4.017.02c## R^ighAyanta subhvaH parvatAsa Ardan dhanvAni sarayanta ApaH .. ##4.017.03a## bhinad giriM shavasA vajram iShNann AviShkR^iNvAnaH sahasAna ojaH . ##4.017.03c## vadhId vR^itraM vajreNa mandasAnaH sarann Apo javasA hatavR^iShNIH .. ##4.017.04a## suvIras te janitA manyata dyaur indrasya kartA svapastamo bhUt . ##4.017.04c## ya IM jajAna svaryaM suvajram anapachyutaM sadaso na bhUma .. ##4.017.05a## ya eka ich chyAvayati pra bhUmA rAjA kR^iShTInAm puruhUta indraH . ##4.017.05c## satyam enam anu vishve madanti rAtiM devasya gR^iNato maghonaH .. ##4.017.06a## satrA somA abhavann asya vishve satrA madAso bR^ihato madiShThAH . ##4.017.06c## satrAbhavo vasupatir vasUnAM datre vishvA adhithA indra kR^iShTIH .. ##4.017.07a## tvam adha prathamaM jAyamAno .ame vishvA adhithA indra kR^iShTIH . ##4.017.07c## tvam prati pravata AshayAnam ahiM vajreNa maghavan vi vR^ishchaH .. ##4.017.08a## satrAhaNaM dAdhR^iShiM tumram indram mahAm apAraM vR^iShabhaM suvajram . ##4.017.08c## hantA yo vR^itraM sanitota vAjaM dAtA maghAni maghavA surAdhAH .. ##4.017.09a## ayaM vR^itash chAtayate samIchIr ya AjiShu maghavA shR^iNva ekaH . ##4.017.09c## ayaM vAjam bharati yaM sanoty asya priyAsaH sakhye syAma .. ##4.017.10a## ayaM shR^iNve adha jayann uta ghnann ayam uta pra kR^iNute yudhA gAH . ##4.017.10c## yadA satyaM kR^iNute manyum indro vishvaM dR^iLham bhayata ejad asmAt .. ##4.017.11a## sam indro gA ajayat saM hiraNyA sam ashviyA maghavA yo ha pUrvIH . ##4.017.11c## ebhir nR^ibhir nR^itamo asya shAkai rAyo vibhaktA sambharash cha vasvaH .. ##4.017.12a## kiyat svid indro adhy eti mAtuH kiyat pitur janitur yo jajAna . ##4.017.12c## yo asya shuShmam muhukair iyarti vAto na jUtaH stanayadbhir abhraiH .. ##4.017.13a## kShiyantaM tvam akShiyantaM kR^iNotIyarti reNum maghavA samoham . ##4.017.13c## vibha~njanur ashanimA.N iva dyaur uta stotAram maghavA vasau dhAt .. ##4.017.14a## ayaM chakram iShaNat sUryasya ny etashaM rIramat sasR^imANam . ##4.017.14b## A kR^iShNa IM juhurANo jigharti tvacho budhne rajaso asya yonau .. ##4.017.15a## asiknyAM yajamAno na hotA .. ##4.017.16a## gavyanta indraM sakhyAya viprA ashvAyanto vR^iShaNaM vAjayantaH . ##4.017.16c## janIyanto janidAm akShitotim A chyAvayAmo .avate na kosham .. ##4.017.17a## trAtA no bodhi dadR^ishAna Apir abhikhyAtA marDitA somyAnAm . ##4.017.17c## sakhA pitA pitR^itamaH pitR^INAM kartem u lokam ushate vayodhAH .. ##4.017.18a## sakhIyatAm avitA bodhi sakhA gR^iNAna indra stuvate vayo dhAH . ##4.017.18c## vayaM hy A te chakR^imA sabAdha AbhiH shamIbhir mahayanta indra .. ##4.017.19a## stuta indro maghavA yad dha vR^itrA bhUrINy eko apratIni hanti . ##4.017.19c## asya priyo jaritA yasya sharman nakir devA vArayante na martAH .. ##4.017.20a## evA na indro maghavA virapshI karat satyA charShaNIdhR^id anarvA . ##4.017.20c## tvaM rAjA januShAM dhehy asme adhi shravo mAhinaM yaj jaritre .. ##4.017.21a## nU ShTuta indra nU gR^iNAna iShaM jaritre nadyo na pIpeH . ##4.017.21c## akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH .. ##4.018.01a## ayam panthA anuvittaH purANo yato devA udajAyanta vishve . ##4.018.01c## atash chid A janiShIShTa pravR^iddho mA mAtaram amuyA pattave kaH .. ##4.018.02a## nAham ato nir ayA durgahaitat tirashchatA pArshvAn nir gamANi . ##4.018.02c## bahUni me akR^itA kartvAni yudhyai tvena saM tvena pR^ichChai .. ##4.018.03a## parAyatIm mAtaram anv achaShTa na nAnu gAny anu nU gamAni . ##4.018.03c## tvaShTur gR^ihe apibat somam indraH shatadhanyaM chamvoH sutasya .. ##4.018.04a## kiM sa R^idhak kR^iNavad yaM sahasram mAso jabhAra sharadash cha pUrvIH . ##4.018.04c## nahI nv asya pratimAnam asty antar jAteShUta ye janitvAH .. ##4.018.05a## avadyam iva manyamAnA guhAkar indram mAtA vIryeNA nyR^iShTam . ##4.018.05c## athod asthAt svayam atkaM vasAna A rodasI apR^iNAj jAyamAnaH .. ##4.018.06a## etA arShanty alalAbhavantIr R^itAvarIr iva saMkroshamAnAH . ##4.018.06c## etA vi pR^ichCha kim idam bhananti kam Apo adrim paridhiM rujanti .. ##4.018.07a## kim u Shvid asmai nivido bhanantendrasyAvadyaM didhiShanta ApaH . ##4.018.07c## mamaitAn putro mahatA vadhena vR^itraM jaghanvA.N asR^ijad vi sindhUn .. ##4.018.08a## mamach chana tvA yuvatiH parAsa mamach chana tvA kuShavA jagAra . ##4.018.08c## mamach chid ApaH shishave mamR^iDyur mamach chid indraH sahasod atiShThat .. ##4.018.09a## mamach chana te maghavan vyaMso nivividhvA.N apa hanU jaghAna . ##4.018.09c## adhA nividdha uttaro babhUvA~n Chiro dAsasya sam piNag vadhena .. ##4.018.10a## gR^iShTiH sasUva sthaviraM tavAgAm anAdhR^iShyaM vR^iShabhaM tumram indram . ##4.018.10c## arILhaM vatsaM charathAya mAtA svayaM gAtuM tanva ichChamAnam .. ##4.018.11a## uta mAtA mahiSham anv avenad amI tvA jahati putra devAH . ##4.018.11c## athAbravId vR^itram indro haniShyan sakhe viShNo vitaraM vi kramasva .. ##4.018.12a## kas te mAtaraM vidhavAm achakrach ChayuM kas tvAm ajighAMsach charantam . ##4.018.12c## kas te devo adhi mArDIka AsId yat prAkShiNAH pitaram pAdagR^ihya .. ##4.018.13a## avartyA shuna AntrANi peche na deveShu vivide marDitAram . ##4.018.13c## apashyaM jAyAm amahIyamAnAm adhA me shyeno madhv A jabhAra .. ##4.019.01a## evA tvAm indra vajrinn atra vishve devAsaH suhavAsa UmAH . ##4.019.01c## mahAm ubhe rodasI vR^iddham R^iShvaM nir ekam id vR^iNate vR^itrahatye .. ##4.019.02a## avAsR^ijanta jivrayo na devA bhuvaH samrAL indra satyayoniH . ##4.019.02c## ahann ahim parishayAnam arNaH pra vartanIr arado vishvadhenAH .. ##4.019.03a## atR^ipNuvantaM viyatam abudhyam abudhyamAnaM suShupANam indra . ##4.019.03c## sapta prati pravata AshayAnam ahiM vajreNa vi riNA aparvan .. ##4.019.04a## akShodayach ChavasA kShAma budhnaM vAr Na vAtas taviShIbhir indraH . ##4.019.04c## dR^iLhAny aubhnAd ushamAna ojo .avAbhinat kakubhaH parvatAnAm .. ##4.019.05a## abhi pra dadrur janayo na garbhaM rathA iva pra yayuH sAkam adrayaH . ##4.019.05c## atarpayo visR^ita ubja UrmIn tvaM vR^itA.N ariNA indra sindhUn .. ##4.019.06a## tvam mahIm avaniM vishvadhenAM turvItaye vayyAya kSharantIm . ##4.019.06c## aramayo namasaijad arNaH sutaraNA.N akR^iNor indra sindhUn .. ##4.019.07a## prAgruvo nabhanvo na vakvA dhvasrA apinvad yuvatIr R^itaj~nAH . ##4.019.07c## dhanvAny ajrA.N apR^iNak tR^iShANA.N adhog indraH staryo daMsupatnIH .. ##4.019.08a## pUrvIr uShasaH sharadash cha gUrtA vR^itraM jaghanvA.N asR^ijad vi sindhUn . ##4.019.08c## pariShThitA atR^iNad badbadhAnAH sIrA indraH sravitave pR^ithivyA .. ##4.019.09a## vamrIbhiH putram agruvo adAnaM niveshanAd dhariva A jabhartha . ##4.019.09c## vy andho akhyad ahim AdadAno nir bhUd ukhachChit sam aranta parva .. ##4.019.10a## pra te pUrvANi karaNAni viprAvidvA.N Aha viduShe karAMsi . ##4.019.10c## yathA-yathA vR^iShNyAni svagUrtApAMsi rAjan naryAviveShIH .. ##4.019.11a## nU ShTuta indra nU gR^iNAna iShaM jaritre nadyo na pIpeH . ##4.019.11c## akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH .. ##4.020.01a## A na indro dUrAd A na AsAd abhiShTikR^id avase yAsad ugraH . ##4.020.01c## ojiShThebhir nR^ipatir vajrabAhuH saMge samatsu turvaNiH pR^itanyUn .. ##4.020.02a## A na indro haribhir yAtv achChArvAchIno .avase rAdhase cha . ##4.020.02c## tiShThAti vajrI maghavA virapshImaM yaj~nam anu no vAjasAtau .. ##4.020.03a## imaM yaj~naM tvam asmAkam indra puro dadhat saniShyasi kratuM naH . ##4.020.03c## shvaghnIva vajrin sanaye dhanAnAM tvayA vayam arya AjiM jayema .. ##4.020.04a## ushann u Shu NaH sumanA upAke somasya nu suShutasya svadhAvaH . ##4.020.04c## pA indra pratibhR^itasya madhvaH sam andhasA mamadaH pR^iShThyena .. ##4.020.05a## vi yo rarapsha R^iShibhir navebhir vR^ikSho na pakvaH sR^iNyo na jetA . ##4.020.05c## maryo na yoShAm abhi manyamAno .achChA vivakmi puruhUtam indram .. ##4.020.06a## girir na yaH svatavA.N R^iShva indraH sanAd eva sahase jAta ugraH . ##4.020.06c## AdartA vajraM sthaviraM na bhIma udneva koshaM vasunA nyR^iShTam .. ##4.020.07a## na yasya vartA januShA nv asti na rAdhasa AmarItA maghasya . ##4.020.07c## udvAvR^iShANas taviShIva ugrAsmabhyaM daddhi puruhUta rAyaH .. ##4.020.08a## IkShe rAyaH kShayasya charShaNInAm uta vrajam apavartAsi gonAm . ##4.020.08c## shikShAnaraH samitheShu prahAvAn vasvo rAshim abhinetAsi bhUrim .. ##4.020.09a## kayA tach ChR^iNve shachyA shachiShTho yayA kR^iNoti muhu kA chid R^iShvaH . ##4.020.09c## puru dAshuShe vichayiShTho aMho .athA dadhAti draviNaM jaritre .. ##4.020.10a## mA no mardhIr A bharA daddhi tan naH pra dAshuShe dAtave bhUri yat te . ##4.020.10c## navye deShNe shaste asmin ta ukthe pra bravAma vayam indra stuvantaH .. ##4.020.11a## nU ShTuta indra nU gR^iNAna iShaM jaritre nadyo na pIpeH . ##4.020.11c## akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH .. ##4.021.01a## A yAtv indro .avasa upa na iha stutaH sadhamAd astu shUraH . ##4.021.01c## vAvR^idhAnas taviShIr yasya pUrvIr dyaur na kShatram abhibhUti puShyAt .. ##4.021.02a## tasyed iha stavatha vR^iShNyAni tuvidyumnasya tuvirAdhaso nR^In . ##4.021.02c## yasya kratur vidathyo na samrAT sAhvAn tarutro abhy asti kR^iShTIH .. ##4.021.03a## A yAtv indro diva A pR^ithivyA makShU samudrAd uta vA purIShAt . ##4.021.03c## svarNarAd avase no marutvAn parAvato vA sadanAd R^itasya .. ##4.021.04a## sthUrasya rAyo bR^ihato ya Ishe tam u ShTavAma vidatheShv indram . ##4.021.04c## yo vAyunA jayati gomatIShu pra dhR^iShNuyA nayati vasyo achCha .. ##4.021.05a## upa yo namo namasi stabhAyann iyarti vAchaM janayan yajadhyai . ##4.021.05c## R^i~njasAnaH puruvAra ukthair endraM kR^iNvIta sadaneShu hotA .. ##4.021.06a## dhiShA yadi dhiShaNyantaH saraNyAn sadanto adrim aushijasya gohe . ##4.021.06c## A duroShAH pAstyasya hotA yo no mahAn saMvaraNeShu vahniH .. ##4.021.07a## satrA yad Im bhArvarasya vR^iShNaH siShakti shuShmaH stuvate bharAya . ##4.021.07c## guhA yad Im aushijasya gohe pra yad dhiye prAyase madAya .. ##4.021.08a## vi yad varAMsi parvatasya vR^iNve payobhir jinve apAM javAMsi . ##4.021.08c## vidad gaurasya gavayasya gohe yadI vAjAya sudhyo vahanti .. ##4.021.09a## bhadrA te hastA sukR^itota pANI prayantArA stuvate rAdha indra . ##4.021.09c## kA te niShattiH kim u no mamatsi kiM nod-ud u harShase dAtavA u .. ##4.021.10a## evA vasva indraH satyaH samrAD DhantA vR^itraM varivaH pUrave kaH . ##4.021.10c## puruShTuta kratvA naH shagdhi rAyo bhakShIya te .avaso daivyasya .. ##4.021.11a## nU ShTuta indra nU gR^iNAna iShaM jaritre nadyo na pIpeH . ##4.021.11c## akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH .. ##4.022.01a## yan na indro jujuShe yach cha vaShTi tan no mahAn karati shuShmy A chit . ##4.022.01c## brahma stomam maghavA somam ukthA yo ashmAnaM shavasA bibhrad eti .. ##4.022.02a## vR^iShA vR^iShandhiM chaturashrim asyann ugro bAhubhyAM nR^itamaH shachIvAn . ##4.022.02c## shriye paruShNIm uShamANa UrNAM yasyAH parvANi sakhyAya vivye .. ##4.022.03a## yo devo devatamo jAyamAno maho vAjebhir mahadbhish cha shuShmaiH . ##4.022.03c## dadhAno vajram bAhvor ushantaM dyAm amena rejayat pra bhUma .. ##4.022.04a## vishvA rodhAMsi pravatash cha pUrvIr dyaur R^iShvAj janiman rejata kShAH . ##4.022.04c## A mAtarA bharati shuShmy A gor nR^ivat parijman nonuvanta vAtAH .. ##4.022.05a## tA tU ta indra mahato mahAni vishveShv it savaneShu pravAchyA . ##4.022.05c## yach ChUra dhR^iShNo dhR^iShatA dadhR^iShvAn ahiM vajreNa shavasAviveShIH .. ##4.022.06a## tA tU te satyA tuvinR^imNa vishvA pra dhenavaH sisrate vR^iShNa UdhnaH . ##4.022.06c## adhA ha tvad vR^iShamaNo bhiyAnAH pra sindhavo javasA chakramanta .. ##4.022.07a## atrAha te harivas tA u devIr avobhir indra stavanta svasAraH . ##4.022.07c## yat sIm anu pra mucho badbadhAnA dIrghAm anu prasitiM syandayadhyai .. ##4.022.08a## pipILe aMshur madyo na sindhur A tvA shamI shashamAnasya shaktiH . ##4.022.08c## asmadryak ChushuchAnasya yamyA Ashur na rashmiM tuvyojasaM goH .. ##4.022.09a## asme varShiShThA kR^iNuhi jyeShThA nR^imNAni satrA sahure sahAMsi . ##4.022.09c## asmabhyaM vR^itrA suhanAni randhi jahi vadhar vanuSho martyasya .. ##4.022.10a## asmAkam it su shR^iNuhi tvam indrAsmabhyaM chitrA.N upa mAhi vAjAn . ##4.022.10c## asmabhyaM vishvA iShaNaH puraMdhIr asmAkaM su maghavan bodhi godAH .. ##4.022.11a## nU ShTuta indra nU gR^iNAna iShaM jaritre nadyo na pIpeH . ##4.022.11c## akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH .. ##4.023.01a## kathA mahAm avR^idhat kasya hotur yaj~naM juShANo abhi somam UdhaH . ##4.023.01c## pibann ushAno juShamANo andho vavakSha R^iShvaH shuchate dhanAya .. ##4.023.02a## ko asya vIraH sadhamAdam Apa sam AnaMsha sumatibhiH ko asya . ##4.023.02c## kad asya chitraM chikite kad UtI vR^idhe bhuvach ChashamAnasya yajyoH .. ##4.023.03a## kathA shR^iNoti hUyamAnam indraH kathA shR^iNvann avasAm asya veda . ##4.023.03c## kA asya pUrvIr upamAtayo ha kathainam AhuH papuriM jaritre .. ##4.023.04a## kathA sabAdhaH shashamAno asya nashad abhi draviNaM dIdhyAnaH . ##4.023.04c## devo bhuvan navedA ma R^itAnAM namo jagR^ibhvA.N abhi yaj jujoShat .. ##4.023.05a## kathA kad asyA uShaso vyuShTau devo martasya sakhyaM jujoSha . ##4.023.05c## kathA kad asya sakhyaM sakhibhyo ye asmin kAmaM suyujaM tatasre .. ##4.023.06a## kim Ad amatraM sakhyaM sakhibhyaH kadA nu te bhrAtram pra bravAma . ##4.023.06c## shriye sudR^isho vapur asya sargAH svar Na chitratamam iSha A goH .. ##4.023.07a## druhaM jighAMsan dhvarasam anindrAM tetikte tigmA tujase anIkA . ##4.023.07c## R^iNA chid yatra R^iNayA na ugro dUre aj~nAtA uShaso babAdhe .. ##4.023.08a## R^itasya hi shurudhaH santi pUrvIr R^itasya dhItir vR^ijinAni hanti . ##4.023.08c## R^itasya shloko badhirA tatarda karNA budhAnaH shuchamAna AyoH .. ##4.023.09a## R^itasya dR^iLhA dharuNAni santi purUNi chandrA vapuShe vapUMShi . ##4.023.09c## R^itena dIrgham iShaNanta pR^ikSha R^itena gAva R^itam A viveshuH .. ##4.023.10a## R^itaM yemAna R^itam id vanoty R^itasya shuShmas turayA u gavyuH . ##4.023.10c## R^itAya pR^ithvI bahule gabhIre R^itAya dhenU parame duhAte .. ##4.023.11a## nU ShTuta indra nU gR^iNAna iShaM jaritre nadyo na pIpeH . ##4.023.11c## akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH .. ##4.024.01a## kA suShTutiH shavasaH sUnum indram arvAchInaM rAdhasa A vavartat . ##4.024.01c## dadir hi vIro gR^iNate vasUni sa gopatir niShShidhAM no janAsaH .. ##4.024.02a## sa vR^itrahatye havyaH sa IDyaH sa suShTuta indraH satyarAdhAH . ##4.024.02c## sa yAmann A maghavA martyAya brahmaNyate suShvaye varivo dhAt .. ##4.024.03a## tam in naro vi hvayante samIke ririkvAMsas tanvaH kR^iNvata trAm . ##4.024.03c## mitho yat tyAgam ubhayAso agman naras tokasya tanayasya sAtau .. ##4.024.04a## kratUyanti kShitayo yoga ugrAshuShANAso mitho arNasAtau . ##4.024.04c## saM yad visho .avavR^itranta yudhmA Ad in nema indrayante abhIke .. ##4.024.05a## Ad id dha nema indriyaM yajanta Ad it paktiH puroLAshaM ririchyAt . ##4.024.05c## Ad it somo vi papR^ichyAd asuShvIn Ad ij jujoSha vR^iShabhaM yajadhyai .. ##4.024.06a## kR^iNoty asmai varivo ya itthendrAya somam ushate sunoti . ##4.024.06c## sadhrIchInena manasAvivenan tam it sakhAyaM kR^iNute samatsu .. ##4.024.07a## ya indrAya sunavat somam adya pachAt paktIr uta bhR^ijjAti dhAnAH . ##4.024.07c## prati manAyor uchathAni haryan tasmin dadhad vR^iShaNaM shuShmam indraH .. ##4.024.08a## yadA samaryaM vy ached R^ighAvA dIrghaM yad Ajim abhy akhyad aryaH . ##4.024.08c## achikradad vR^iShaNam patny achChA duroNa A nishitaM somasudbhiH .. ##4.024.09a## bhUyasA vasnam acharat kanIyo .avikrIto akAniSham punar yan . ##4.024.09c## sa bhUyasA kanIyo nArirechId dInA dakShA vi duhanti pra vANam .. ##4.024.10a## ka imaM dashabhir mamendraM krINAti dhenubhiH . ##4.024.10c## yadA vR^itrANi ja~Nghanad athainam me punar dadat .. ##4.024.11a## nU ShTuta indra nU gR^iNAna iShaM jaritre nadyo na pIpeH . ##4.024.11c## akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH .. ##4.025.01a## ko adya naryo devakAma ushann indrasya sakhyaM jujoSha . ##4.025.01c## ko vA mahe .avase pAryAya samiddhe agnau sutasoma ITTe .. ##4.025.02a## ko nAnAma vachasA somyAya manAyur vA bhavati vasta usrAH . ##4.025.02c## ka indrasya yujyaM kaH sakhitvaM ko bhrAtraM vaShTi kavaye ka UtI .. ##4.025.03a## ko devAnAm avo adyA vR^iNIte ka AdityA.N aditiM jyotir ITTe . ##4.025.03c## kasyAshvinAv indro agniH sutasyAMshoH pibanti manasAvivenam .. ##4.025.04a## tasmA agnir bhArataH sharma yaMsaj jyok pashyAt sUryam uchcharantam . ##4.025.04c## ya indrAya sunavAmety Aha nare naryAya nR^itamAya nR^iNAm .. ##4.025.05a## na taM jinanti bahavo na dabhrA urv asmA aditiH sharma yaMsat . ##4.025.05c## priyaH sukR^it priya indre manAyuH priyaH suprAvIH priyo asya somI .. ##4.025.06a## suprAvyaH prAshuShAL eSha vIraH suShveH paktiM kR^iNute kevalendraH . ##4.025.06c## nAsuShver Apir na sakhA na jAmir duShprAvyo .avahanted avAchaH .. ##4.025.07a## na revatA paNinA sakhyam indro .asunvatA sutapAH saM gR^iNIte . ##4.025.07c## Asya vedaH khidati hanti nagnaM vi suShvaye paktaye kevalo bhUt .. ##4.025.08a## indram pare .avare madhyamAsa indraM yAnto .avasitAsa indram . ##4.025.08c## indraM kShiyanta uta yudhyamAnA indraM naro vAjayanto havante .. ##4.026.01a## aham manur abhavaM sUryash chAhaM kakShIvA.N R^iShir asmi vipraH . ##4.026.01c## ahaM kutsam ArjuneyaM ny R^i~nje .ahaM kavir ushanA pashyatA mA .. ##4.026.02a## aham bhUmim adadAm AryAyAhaM vR^iShTiM dAshuShe martyAya . ##4.026.02c## aham apo anayaM vAvashAnA mama devAso anu ketam Ayan .. ##4.026.03a## aham puro mandasAno vy airaM nava sAkaM navatIH shambarasya . ##4.026.03c## shatatamaM veshyaM sarvatAtA divodAsam atithigvaM yad Avam .. ##4.026.04a## pra su Sha vibhyo maruto vir astu pra shyenaH shyenebhya AshupatvA . ##4.026.04c## achakrayA yat svadhayA suparNo havyam bharan manave devajuShTam .. ##4.026.05a## bharad yadi vir ato vevijAnaH pathoruNA manojavA asarji . ##4.026.05c## tUyaM yayau madhunA somyenota shravo vivide shyeno atra .. ##4.026.06a## R^ijIpI shyeno dadamAno aMshum parAvataH shakuno mandram madam . ##4.026.06c## somam bharad dAdR^ihANo devAvAn divo amuShmAd uttarAd AdAya .. ##4.026.07a## AdAya shyeno abharat somaM sahasraM savA.N ayutaM cha sAkam . ##4.026.07c## atrA puraMdhir ajahAd arAtIr made somasya mUrA amUraH .. ##4.027.01a## garbhe nu sann anv eShAm avedam ahaM devAnAM janimAni vishvA . ##4.027.01c## shatam mA pura AyasIr arakShann adha shyeno javasA nir adIyam .. ##4.027.02a## na ghA sa mAm apa joShaM jabhArAbhIm Asa tvakShasA vIryeNa . ##4.027.02c## IrmA puraMdhir ajahAd arAtIr uta vAtA.N atarach ChUshuvAnaH .. ##4.027.03a## ava yach Chyeno asvanId adha dyor vi yad yadi vAta UhuH puraMdhim . ##4.027.03c## sR^ijad yad asmA ava ha kShipaj jyAM kR^ishAnur astA manasA bhuraNyan .. ##4.027.04a## R^ijipya Im indrAvato na bhujyuM shyeno jabhAra bR^ihato adhi ShNoH . ##4.027.04c## antaH patat patatry asya parNam adha yAmani prasitasya tad veH .. ##4.027.05a## adha shvetaM kalashaM gobhir aktam ApipyAnam maghavA shukram andhaH . ##4.027.05c## adhvaryubhiH prayatam madhvo agram indro madAya prati dhat pibadhyai shUro madAya prati dhat pibadhyai .. ##4.028.01a## tvA yujA tava tat soma sakhya indro apo manave sasrutas kaH . ##4.028.01c## ahann ahim ariNAt sapta sindhUn apAvR^iNod apihiteva khAni .. ##4.028.02a## tvA yujA ni khidat sUryasyendrash chakraM sahasA sadya indo . ##4.028.02c## adhi ShNunA bR^ihatA vartamAnam maho druho apa vishvAyu dhAyi .. ##4.028.03a## ahann indro adahad agnir indo purA dasyUn madhyaMdinAd abhIke . ##4.028.03c## durge duroNe kratvA na yAtAm purU sahasrA sharvA ni barhIt .. ##4.028.04a## vishvasmAt sIm adhamA.N indra dasyUn visho dAsIr akR^iNor aprashastAH . ##4.028.04c## abAdhethAm amR^iNataM ni shatrUn avindethAm apachitiM vadhatraiH .. ##4.028.05a## evA satyam maghavAnA yuvaM tad indrash cha somorvam ashvyaM goH . ##4.028.05c## AdardR^itam apihitAny ashnA ririchathuH kShAsh chit tatR^idAnA .. ##4.029.01a## A naH stuta upa vAjebhir UtI indra yAhi haribhir mandasAnaH . ##4.029.01c## tirash chid aryaH savanA purUNy A~NgUShebhir gR^iNAnaH satyarAdhAH .. ##4.029.02a## A hi ShmA yAti naryash chikitvAn hUyamAnaH sotR^ibhir upa yaj~nam . ##4.029.02c## svashvo yo abhIrur manyamAnaH suShvANebhir madati saM ha vIraiH .. ##4.029.03a## shrAvayed asya karNA vAjayadhyai juShTAm anu pra disham mandayadhyai . ##4.029.03c## udvAvR^iShANo rAdhase tuviShmAn karan na indraH sutIrthAbhayaM cha .. ##4.029.04a## achChA yo gantA nAdhamAnam UtI itthA vipraM havamAnaM gR^iNantam . ##4.029.04c## upa tmani dadhAno dhury AshUn sahasrANi shatAni vajrabAhuH .. ##4.029.05a## tvotAso maghavann indra viprA vayaM te syAma sUrayo gR^iNantaH . ##4.029.05c## bhejAnAso bR^ihaddivasya rAya AkAyyasya dAvane purukShoH .. ##4.030.01a## nakir indra tvad uttaro na jyAyA.N asti vR^itrahan . ##4.030.01c## nakir evA yathA tvam .. ##4.030.02a## satrA te anu kR^iShTayo vishvA chakreva vAvR^ituH . ##4.030.02c## satrA mahA.N asi shrutaH .. ##4.030.03a## vishve chaned anA tvA devAsa indra yuyudhuH . ##4.030.03c## yad ahA naktam AtiraH .. ##4.030.04a## yatrota bAdhitebhyash chakraM kutsAya yudhyate . ##4.030.04c## muShAya indra sUryam .. ##4.030.05a## yatra devA.N R^ighAyato vishvA.N ayudhya eka it . ##4.030.05c## tvam indra vanU.Nr ahan .. ##4.030.06a## yatrota martyAya kam ariNA indra sUryam . ##4.030.06c## prAvaH shachIbhir etasham .. ##4.030.07a## kim Ad utAsi vR^itrahan maghavan manyumattamaH . ##4.030.07c## atrAha dAnum AtiraH .. ##4.030.08a## etad ghed uta vIryam indra chakartha pauMsyam . ##4.030.08c## striyaM yad durhaNAyuvaM vadhIr duhitaraM divaH .. ##4.030.09a## divash chid ghA duhitaram mahAn mahIyamAnAm . ##4.030.09c## uShAsam indra sam piNak .. ##4.030.10a## apoShA anasaH sarat sampiShTAd aha bibhyuShI . ##4.030.10c## ni yat sIM shishnathad vR^iShA .. ##4.030.11a## etad asyA anaH shaye susampiShTaM vipAshy A . ##4.030.11c## sasAra sIm parAvataH .. ##4.030.12a## uta sindhuM vibAlyaM vitasthAnAm adhi kShami . ##4.030.12c## pari ShThA indra mAyayA .. ##4.030.13a## uta shuShNasya dhR^iShNuyA pra mR^ikSho abhi vedanam . ##4.030.13c## puro yad asya sampiNak .. ##4.030.14a## uta dAsaM kaulitaram bR^ihataH parvatAd adhi . ##4.030.14c## avAhann indra shambaram .. ##4.030.15a## uta dAsasya varchinaH sahasrANi shatAvadhIH . ##4.030.15c## adhi pa~ncha pradhI.Nr iva .. ##4.030.16a## uta tyam putram agruvaH parAvR^iktaM shatakratuH . ##4.030.16c## uktheShv indra Abhajat .. ##4.030.17a## uta tyA turvashAyadU asnAtArA shachIpatiH . ##4.030.17c## indro vidvA.N apArayat .. ##4.030.18a## uta tyA sadya AryA sarayor indra pArataH . ##4.030.18c## arNAchitrarathAvadhIH .. ##4.030.19a## anu dvA jahitA nayo .andhaM shroNaM cha vR^itrahan . ##4.030.19c## na tat te sumnam aShTave .. ##4.030.20a## shatam ashmanmayInAm purAm indro vy Asyat . ##4.030.20c## divodAsAya dAshuShe .. ##4.030.21a## asvApayad dabhItaye sahasrA triMshataM hathaiH . ##4.030.21c## dAsAnAm indro mAyayA .. ##4.030.22a## sa ghed utAsi vR^itrahan samAna indra gopatiH . ##4.030.22c## yas tA vishvAni chichyuShe .. ##4.030.23a## uta nUnaM yad indriyaM kariShyA indra pauMsyam . ##4.030.23c## adyA nakiSh Tad A minat .. ##4.030.24a## vAmaM-vAmaM ta Adure devo dadAtv aryamA . ##4.030.24c## vAmam pUShA vAmam bhago vAmaM devaH karULatI .. ##4.031.01a## kayA nash chitra A bhuvad UtI sadAvR^idhaH sakhA . ##4.031.01c## kayA shachiShThayA vR^itA .. ##4.031.02a## kas tvA satyo madAnAm maMhiShTho matsad andhasaH . ##4.031.02c## dR^iLhA chid Aruje vasu .. ##4.031.03a## abhI Shu NaH sakhInAm avitA jaritR^INAm . ##4.031.03c## shatam bhavAsy UtibhiH .. ##4.031.04a## abhI na A vavR^itsva chakraM na vR^ittam arvataH . ##4.031.04c## niyudbhish charShaNInAm .. ##4.031.05a## pravatA hi kratUnAm A hA padeva gachChasi . ##4.031.05c## abhakShi sUrye sachA .. ##4.031.06a## saM yat ta indra manyavaH saM chakrANi dadhanvire . ##4.031.06c## adha tve adha sUrye .. ##4.031.07a## uta smA hi tvAm Ahur in maghavAnaM shachIpate . ##4.031.07c## dAtAram avidIdhayum .. ##4.031.08a## uta smA sadya it pari shashamAnAya sunvate . ##4.031.08c## purU chin maMhase vasu .. ##4.031.09a## nahi ShmA te shataM chana rAdho varanta AmuraH . ##4.031.09c## na chyautnAni kariShyataH .. ##4.031.10a## asmA.N avantu te shatam asmAn sahasram UtayaH . ##4.031.10c## asmAn vishvA abhiShTayaH .. ##4.031.11a## asmA.N ihA vR^iNIShva sakhyAya svastaye . ##4.031.11c## maho rAye divitmate .. ##4.031.12a## asmA.N aviDDhi vishvahendra rAyA parINasA . ##4.031.12c## asmAn vishvAbhir UtibhiH .. ##4.031.13a## asmabhyaM tA.N apA vR^idhi vrajA.N asteva gomataH . ##4.031.13c## navAbhir indrotibhiH .. ##4.031.14a## asmAkaM dhR^iShNuyA ratho dyumA.N indrAnapachyutaH . ##4.031.14c## gavyur ashvayur Iyate .. ##4.031.15a## asmAkam uttamaM kR^idhi shravo deveShu sUrya . ##4.031.15c## varShiShThaM dyAm ivopari .. ##4.032.01a## A tU na indra vR^itrahann asmAkam ardham A gahi . ##4.032.01c## mahAn mahIbhir UtibhiH .. ##4.032.02a## bhR^imish chid ghAsi tUtujir A chitra chitriNIShv A . ##4.032.02c## chitraM kR^iNoShy Utaye .. ##4.032.03a## dabhrebhish chich ChashIyAMsaM haMsi vrAdhantam ojasA . ##4.032.03c## sakhibhir ye tve sachA .. ##4.032.04a## vayam indra tve sachA vayaM tvAbhi nonumaH . ##4.032.04c## asmA.N-asmA.N id ud ava .. ##4.032.05a## sa nash chitrAbhir adrivo .anavadyAbhir UtibhiH . ##4.032.05c## anAdhR^iShTAbhir A gahi .. ##4.032.06a## bhUyAmo Shu tvAvataH sakhAya indra gomataH . ##4.032.06c## yujo vAjAya ghR^iShvaye .. ##4.032.07a## tvaM hy eka IshiSha indra vAjasya gomataH . ##4.032.07c## sa no yandhi mahIm iSham .. ##4.032.08a## na tvA varante anyathA yad ditsasi stuto magham . ##4.032.08c## stotR^ibhya indra girvaNaH .. ##4.032.09a## abhi tvA gotamA girAnUShata pra dAvane . ##4.032.09c## indra vAjAya ghR^iShvaye .. ##4.032.10a## pra te vochAma vIryA yA mandasAna ArujaH . ##4.032.10c## puro dAsIr abhItya .. ##4.032.11a## tA te gR^iNanti vedhaso yAni chakartha pauMsyA . ##4.032.11c## suteShv indra girvaNaH .. ##4.032.12a## avIvR^idhanta gotamA indra tve stomavAhasaH . ##4.032.12c## aiShu dhA vIravad yashaH .. ##4.032.13a## yach chid dhi shashvatAm asIndra sAdhAraNas tvam . ##4.032.13c## taM tvA vayaM havAmahe .. ##4.032.14a## arvAchIno vaso bhavAsme su matsvAndhasaH . ##4.032.14c## somAnAm indra somapAH .. ##4.032.15a## asmAkaM tvA matInAm A stoma indra yachChatu . ##4.032.15c## arvAg A vartayA harI .. ##4.032.16a## puroLAshaM cha no ghaso joShayAse girash cha naH . ##4.032.16c## vadhUyur iva yoShaNAm .. ##4.032.17a## sahasraM vyatInAM yuktAnAm indram Imahe . ##4.032.17c## shataM somasya khAryaH .. ##4.032.18a## sahasrA te shatA vayaM gavAm A chyAvayAmasi . ##4.032.18c## asmatrA rAdha etu te .. ##4.032.19a## dasha te kalashAnAM hiraNyAnAm adhImahi . ##4.032.19c## bhUridA asi vR^itrahan .. ##4.032.20a## bhUridA bhUri dehi no mA dabhram bhUry A bhara . ##4.032.20c## bhUri ghed indra ditsasi .. ##4.032.21a## bhUridA hy asi shrutaH purutrA shUra vR^itrahan . ##4.032.21c## A no bhajasva rAdhasi .. ##4.032.22a## pra te babhrU vichakShaNa shaMsAmi goShaNo napAt . ##4.032.22c## mAbhyAM gA anu shishrathaH .. ##4.032.23a## kanInakeva vidradhe nave drupade arbhake . ##4.032.23c## babhrU yAmeShu shobhete .. ##4.032.24a## aram ma usrayAmNe .aram anusrayAmNe . ##4.032.24c## babhrU yAmeShv asridhA .. ##4.033.01a## pra R^ibhubhyo dUtam iva vAcham iShya upastire shvaitarIM dhenum ILe . ##4.033.01c## ye vAtajUtAs taraNibhir evaiH pari dyAM sadyo apaso babhUvuH .. ##4.033.02a## yadAram akrann R^ibhavaH pitR^ibhyAm pariviShTI veShaNA daMsanAbhiH . ##4.033.02c## Ad id devAnAm upa sakhyam Ayan dhIrAsaH puShTim avahan manAyai .. ##4.033.03a## punar ye chakruH pitarA yuvAnA sanA yUpeva jaraNA shayAnA . ##4.033.03c## te vAjo vibhvA.N R^ibhur indravanto madhupsaraso no .avantu yaj~nam .. ##4.033.04a## yat saMvatsam R^ibhavo gAm arakShan yat saMvatsam R^ibhavo mA apiMshan . ##4.033.04c## yat saMvatsam abharan bhAso asyAs tAbhiH shamIbhir amR^itatvam AshuH .. ##4.033.05a## jyeShTha Aha chamasA dvA kareti kanIyAn trIn kR^iNavAmety Aha . ##4.033.05c## kaniShTha Aha chaturas kareti tvaShTa R^ibhavas tat panayad vacho vaH .. ##4.033.06a## satyam Uchur nara evA hi chakrur anu svadhAm R^ibhavo jagmur etAm . ##4.033.06c## vibhrAjamAnA.Nsh chamasA.N ahevAvenat tvaShTA chaturo dadR^ishvAn .. ##4.033.07a## dvAdasha dyUn yad agohyasyAtithye raNann R^ibhavaH sasantaH . ##4.033.07c## sukShetrAkR^iNvann anayanta sindhUn dhanvAtiShThann oShadhIr nimnam ApaH .. ##4.033.08a## rathaM ye chakruH suvR^itaM nareShThAM ye dhenuM vishvajuvaM vishvarUpAm . ##4.033.08c## ta A takShantv R^ibhavo rayiM naH svavasaH svapasaH suhastAH .. ##4.033.09a## apo hy eShAm ajuShanta devA abhi kratvA manasA dIdhyAnAH . ##4.033.09c## vAjo devAnAm abhavat sukarmendrasya R^ibhukShA varuNasya vibhvA .. ##4.033.10a## ye harI medhayokthA madanta indrAya chakruH suyujA ye ashvA . ##4.033.10c## te rAyas poShaM draviNAny asme dhatta R^ibhavaH kShemayanto na mitram .. ##4.033.11a## idAhnaH pItim uta vo madaM dhur na R^ite shrAntasya sakhyAya devAH . ##4.033.11c## te nUnam asme R^ibhavo vasUni tR^itIye asmin savane dadhAta .. ##4.034.01a## R^ibhur vibhvA vAja indro no achChemaM yaj~naM ratnadheyopa yAta . ##4.034.01c## idA hi vo dhiShaNA devy ahnAm adhAt pItiM sam madA agmatA vaH .. ##4.034.02a## vidAnAso janmano vAjaratnA uta R^itubhir R^ibhavo mAdayadhvam . ##4.034.02c## saM vo madA agmata sam puraMdhiH suvIrAm asme rayim erayadhvam .. ##4.034.03a## ayaM vo yaj~na R^ibhavo .akAri yam A manuShvat pradivo dadhidhve . ##4.034.03c## pra vo .achChA jujuShANAso asthur abhUta vishve agriyota vAjAH .. ##4.034.04a## abhUd u vo vidhate ratnadheyam idA naro dAshuShe martyAya . ##4.034.04c## pibata vAjA R^ibhavo dade vo mahi tR^itIyaM savanam madAya .. ##4.034.05a## A vAjA yAtopa na R^ibhukShA maho naro draviNaso gR^iNAnAH . ##4.034.05c## A vaH pItayo .abhipitve ahnAm imA astaM navasva iva gman .. ##4.034.06a## A napAtaH shavaso yAtanopemaM yaj~naM namasA hUyamAnAH . ##4.034.06c## sajoShasaH sUrayo yasya cha stha madhvaH pAta ratnadhA indravantaH .. ##4.034.07a## sajoShA indra varuNena somaM sajoShAH pAhi girvaNo marudbhiH . ##4.034.07c## agrepAbhir R^itupAbhiH sajoShA gnAspatnIbhI ratnadhAbhiH sajoShAH .. ##4.034.08a## sajoShasa Adityair mAdayadhvaM sajoShasa R^ibhavaH parvatebhiH . ##4.034.08c## sajoShaso daivyenA savitrA sajoShasaH sindhubhI ratnadhebhiH .. ##4.034.09a## ye ashvinA ye pitarA ya UtI dhenuM tatakShur R^ibhavo ye ashvA . ##4.034.09c## ye aMsatrA ya R^idhag rodasI ye vibhvo naraH svapatyAni chakruH .. ##4.034.10a## ye gomantaM vAjavantaM suvIraM rayiM dhattha vasumantam purukShum . ##4.034.10c## te agrepA R^ibhavo mandasAnA asme dhatta ye cha rAtiM gR^iNanti .. ##4.034.11a## nApAbhUta na vo .atItR^iShAmAniHshastA R^ibhavo yaj~ne asmin . ##4.034.11c## sam indreNa madatha sam marudbhiH saM rAjabhI ratnadheyAya devAH .. ##4.035.01a## ihopa yAta shavaso napAtaH saudhanvanA R^ibhavo mApa bhUta . ##4.035.01c## asmin hi vaH savane ratnadheyaM gamantv indram anu vo madAsaH .. ##4.035.02a## Agann R^ibhUNAm iha ratnadheyam abhUt somasya suShutasya pItiH . ##4.035.02c## sukR^ityayA yat svapasyayA cha.N ekaM vichakra chamasaM chaturdhA .. ##4.035.03a## vy akR^iNota chamasaM chaturdhA sakhe vi shikShety abravIta . ##4.035.03c## athaita vAjA amR^itasya panthAM gaNaM devAnAm R^ibhavaH suhastAH .. ##4.035.04a## kimmayaH svich chamasa eSha Asa yaM kAvyena chaturo vichakra . ##4.035.04c## athA sunudhvaM savanam madAya pAta R^ibhavo madhunaH somyasya .. ##4.035.05a## shachyAkarta pitarA yuvAnA shachyAkarta chamasaM devapAnam . ##4.035.05c## shachyA harI dhanutarAv ataShTendravAhAv R^ibhavo vAjaratnAH .. ##4.035.06a## yo vaH sunoty abhipitve ahnAM tIvraM vAjAsaH savanam madAya . ##4.035.06c## tasmai rayim R^ibhavaH sarvavIram A takShata vR^iShaNo mandasAnAH .. ##4.035.07a## prAtaH sutam apibo haryashva mAdhyaMdinaM savanaM kevalaM te . ##4.035.07c## sam R^ibhubhiH pibasva ratnadhebhiH sakhI.Nr yA.N indra chakR^iShe sukR^ityA .. ##4.035.08a## ye devAso abhavatA sukR^ityA shyenA ived adhi divi niSheda . ##4.035.08c## te ratnaM dhAta shavaso napAtaH saudhanvanA abhavatAmR^itAsaH .. ##4.035.09a## yat tR^itIyaM savanaM ratnadheyam akR^iNudhvaM svapasyA suhastAH . ##4.035.09c## tad R^ibhavaH pariShiktaM va etat sam madebhir indriyebhiH pibadhvam .. ##4.036.01a## anashvo jAto anabhIshur ukthyo rathas trichakraH pari vartate rajaH . ##4.036.01c## mahat tad vo devyasya pravAchanaM dyAm R^ibhavaH pR^ithivIM yach cha puShyatha .. ##4.036.02a## rathaM ye chakruH suvR^itaM suchetaso .avihvarantam manasas pari dhyayA . ##4.036.02c## tA.N U nv asya savanasya pItaya A vo vAjA R^ibhavo vedayAmasi .. ##4.036.03a## tad vo vAjA R^ibhavaH supravAchanaM deveShu vibhvo abhavan mahitvanam . ##4.036.03c## jivrI yat santA pitarA sanAjurA punar yuvAnA charathAya takShatha .. ##4.036.04a## ekaM vi chakra chamasaM chaturvayaM nish charmaNo gAm ariNIta dhItibhiH . ##4.036.04c## athA deveShv amR^itatvam Anasha shruShTI vAjA R^ibhavas tad va ukthyam .. ##4.036.05a## R^ibhuto rayiH prathamashravastamo vAjashrutAso yam ajIjanan naraH . ##4.036.05c## vibhvataShTo vidatheShu pravAchyo yaM devAso .avathA sa vicharShaNiH .. ##4.036.06a## sa vAjy arvA sa R^iShir vachasyayA sa shUro astA pR^itanAsu duShTaraH . ##4.036.06c## sa rAyas poShaM sa suvIryaM dadhe yaM vAjo vibhvA.N R^ibhavo yam AviShuH .. ##4.036.07a## shreShThaM vaH pesho adhi dhAyi darshataM stomo vAjA R^ibhavas taM jujuShTana . ##4.036.07c## dhIrAso hi ShThA kavayo vipashchitas tAn va enA brahmaNA vedayAmasi .. ##4.036.08a## yUyam asmabhyaM dhiShaNAbhyas pari vidvAMso vishvA naryANi bhojanA . ##4.036.08c## dyumantaM vAjaM vR^iShashuShmam uttamam A no rayim R^ibhavas takShatA vayaH .. ##4.036.09a## iha prajAm iha rayiM rarANA iha shravo vIravat takShatA naH . ##4.036.09c## yena vayaM chitayemAty anyAn taM vAjaM chitram R^ibhavo dadA naH .. ##4.037.01a## upa no vAjA adhvaram R^ibhukShA devA yAta pathibhir devayAnaiH . ##4.037.01c## yathA yaj~nam manuSho vikShv Asu dadhidhve raNvAH sudineShv ahnAm .. ##4.037.02a## te vo hR^ide manase santu yaj~nA juShTAso adya ghR^itanirNijo guH . ##4.037.02c## pra vaH sutAso harayanta pUrNAH kratve dakShAya harShayanta pItAH .. ##4.037.03a## tryudAyaM devahitaM yathA vaH stomo vAjA R^ibhukShaNo dade vaH . ##4.037.03c## juhve manuShvad uparAsu vikShu yuShme sachA bR^ihaddiveShu somam .. ##4.037.04a## pIvo/ashvAH shuchadrathA hi bhUtAyaHshiprA vAjinaH suniShkAH . ##4.037.04c## indrasya sUno shavaso napAto .anu vash chety agriyam madAya .. ##4.037.05a## R^ibhum R^ibhukShaNo rayiM vAje vAjintamaM yujam . ##4.037.05c## indrasvantaM havAmahe sadAsAtamam ashvinam .. ##4.037.06a## sed R^ibhavo yam avatha yUyam indrash cha martyam . ##4.037.06c## sa dhIbhir astu sanitA medhasAtA so arvatA .. ##4.037.07a## vi no vAjA R^ibhukShaNaH pathash chitana yaShTave . ##4.037.07c## asmabhyaM sUrayaH stutA vishvA AshAs tarIShaNi .. ##4.037.08a## taM no vAjA R^ibhukShaNa indra nAsatyA rayim . ##4.037.08c## sam ashvaM charShaNibhya A puru shasta maghattaye .. ##4.038.01a## uto hi vAM dAtrA santi pUrvA yA pUrubhyas trasadasyur nitoshe . ##4.038.01c## kShetrAsAM dadathur urvarAsAM ghanaM dasyubhyo abhibhUtim ugram .. ##4.038.02a## uta vAjinam puruniShShidhvAnaM dadhikrAm u dadathur vishvakR^iShTim . ##4.038.02c## R^ijipyaM shyenam pruShitapsum AshuM charkR^ityam aryo nR^ipatiM na shUram .. ##4.038.03a## yaM sIm anu pravateva dravantaM vishvaH pUrur madati harShamANaH . ##4.038.03c## paDbhir gR^idhyantam medhayuM na shUraM rathaturaM vAtam iva dhrajantam .. ##4.038.04a## yaH smArundhAno gadhyA samatsu sanutarash charati goShu gachChan . ##4.038.04c## AvirR^ijIko vidathA nichikyat tiro aratim pary Apa AyoH .. ##4.038.05a## uta smainaM vastramathiM na tAyum anu kroshanti kShitayo bhareShu . ##4.038.05c## nIchAyamAnaM jasuriM na shyenaM shravash chAchChA pashumach cha yUtham .. ##4.038.06a## uta smAsu prathamaH sariShyan ni veveti shreNibhI rathAnAm . ##4.038.06c## srajaM kR^iNvAno janyo na shubhvA reNuM rerihat kiraNaM dadashvAn .. ##4.038.07a## uta sya vAjI sahurir R^itAvA shushrUShamANas tanvA samarye . ##4.038.07c## turaM yatIShu turayann R^ijipyo .adhi bhruvoH kirate reNum R^i~njan .. ##4.038.08a## uta smAsya tanyator iva dyor R^ighAyato abhiyujo bhayante . ##4.038.08c## yadA sahasram abhi ShIm ayodhId durvartuH smA bhavati bhIma R^i~njan .. ##4.038.09a## uta smAsya panayanti janA jUtiM kR^iShTipro abhibhUtim AshoH . ##4.038.09c## utainam AhuH samithe viyantaH parA dadhikrA asarat sahasraiH .. ##4.038.10a## A dadhikrAH shavasA pa~ncha kR^iShTIH sUrya iva jyotiShApas tatAna . ##4.038.10c## sahasrasAH shatasA vAjy arvA pR^iNaktu madhvA sam imA vachAMsi .. ##4.039.01a## AshuM dadhikrAM tam u nu ShTavAma divas pR^ithivyA uta charkirAma . ##4.039.01c## uchChantIr mAm uShasaH sUdayantv ati vishvAni duritAni parShan .. ##4.039.02a## mahash charkarmy arvataH kratuprA dadhikrAvNaH puruvArasya vR^iShNaH . ##4.039.02c## yam pUrubhyo dIdivAMsaM nAgniM dadathur mitrAvaruNA taturim .. ##4.039.03a## yo ashvasya dadhikrAvNo akArIt samiddhe agnA uShaso vyuShTau . ##4.039.03c## anAgasaM tam aditiH kR^iNotu sa mitreNa varuNenA sajoShAH .. ##4.039.04a## dadhikrAvNa iSha Urjo maho yad amanmahi marutAM nAma bhadram . ##4.039.04c## svastaye varuNam mitram agniM havAmaha indraM vajrabAhum .. ##4.039.05a## indram ived ubhaye vi hvayanta udIrANA yaj~nam upaprayantaH . ##4.039.05c## dadhikrAm u sUdanam martyAya dadathur mitrAvaruNA no ashvam .. ##4.039.06a## dadhikrAvNo akAriShaM jiShNor ashvasya vAjinaH . ##4.039.06c## surabhi no mukhA karat pra Na AyUMShi tAriShat .. ##4.040.01a## dadhikrAvNa id u nu charkirAma vishvA in mAm uShasaH sUdayantu . ##4.040.01c## apAm agner uShasaH sUryasya bR^ihaspater A~Ngirasasya jiShNoH .. ##4.040.02a## satvA bhariSho gaviSho duvanyasach ChravasyAd iSha uShasas turaNyasat . ##4.040.02c## satyo dravo dravaraH pataMgaro dadhikrAveSham UrjaM svar janat .. ##4.040.03a## uta smAsya dravatas turaNyataH parNaM na ver anu vAti pragardhinaH . ##4.040.03c## shyenasyeva dhrajato a~Nkasam pari dadhikrAvNaH sahorjA taritrataH .. ##4.040.04a## uta sya vAjI kShipaNiM turaNyati grIvAyAm baddho apikakSha Asani . ##4.040.04c## kratuM dadhikrA anu saMtavItvat pathAm a~NkAMsy anv ApanIphaNat .. ##4.040.05a## haMsaH shuchiShad vasur antarikShasad dhotA vediShad atithir duroNasat . ##4.040.05c## nR^iShad varasad R^itasad vyomasad abjA gojA R^itajA adrijA R^itam .. ##4.041.01a## indrA ko vAM varuNA sumnam Apa stomo haviShmA.N amR^ito na hotA . ##4.041.01c## yo vAM hR^idi kratumA.N asmad uktaH pasparshad indrAvaruNA namasvAn .. ##4.041.02a## indrA ha yo varuNA chakra ApI devau martaH sakhyAya prayasvAn . ##4.041.02c## sa hanti vR^itrA samitheShu shatrUn avobhir vA mahadbhiH sa pra shR^iNve .. ##4.041.03a## indrA ha ratnaM varuNA dheShThetthA nR^ibhyaH shashamAnebhyas tA . ##4.041.03c## yadI sakhAyA sakhyAya somaiH sutebhiH suprayasA mAdayaite .. ##4.041.04a## indrA yuvaM varuNA didyum asminn ojiShTham ugrA ni vadhiShTaM vajram . ##4.041.04c## yo no durevo vR^ikatir dabhItis tasmin mimAthAm abhibhUty ojaH .. ##4.041.05a## indrA yuvaM varuNA bhUtam asyA dhiyaH pretArA vR^iShabheva dhenoH . ##4.041.05c## sA no duhIyad yavaseva gatvI sahasradhArA payasA mahI gauH .. ##4.041.06a## toke hite tanaya urvarAsu sUro dR^ishIke vR^iShaNash cha pauMsye . ##4.041.06c## indrA no atra varuNA syAtAm avobhir dasmA paritakmyAyAm .. ##4.041.07a## yuvAm id dhy avase pUrvyAya pari prabhUtI gaviShaH svApI . ##4.041.07c## vR^iNImahe sakhyAya priyAya shUrA maMhiShThA pitareva shambhU .. ##4.041.08a## tA vAM dhiyo .avase vAjayantIr AjiM na jagmur yuvayUH sudAnU . ##4.041.08c## shriye na gAva upa somam asthur indraM giro varuNam me manIShAH .. ##4.041.09a## imA indraM varuNam me manIShA agmann upa draviNam ichChamAnAH . ##4.041.09c## upem asthur joShTAra iva vasvo raghvIr iva shravaso bhikShamANAH .. ##4.041.10a## ashvyasya tmanA rathyasya puShTer nityasya rAyaH patayaH syAma . ##4.041.10c## tA chakrANA Utibhir navyasIbhir asmatrA rAyo niyutaH sachantAm .. ##4.041.11a## A no bR^ihantA bR^ihatIbhir UtI indra yAtaM varuNa vAjasAtau . ##4.041.11c## yad didyavaH pR^itanAsu prakrILAn tasya vAM syAma sanitAra AjeH .. ##4.042.01a## mama dvitA rAShTraM kShatriyasya vishvAyor vishve amR^itA yathA naH . ##4.042.01c## kratuM sachante varuNasya devA rAjAmi kR^iShTer upamasya vavreH .. ##4.042.02a## ahaM rAjA varuNo mahyaM tAny asuryANi prathamA dhArayanta . ##4.042.02c## kratuM sachante varuNasya devA rAjAmi kR^iShTer upamasya vavreH .. ##4.042.03a## aham indro varuNas te mahitvorvI gabhIre rajasI sumeke . ##4.042.03c## tvaShTeva vishvA bhuvanAni vidvAn sam airayaM rodasI dhArayaM cha .. ##4.042.04a## aham apo apinvam ukShamANA dhArayaM divaM sadana R^itasya . ##4.042.04c## R^itena putro aditer R^itAvota tridhAtu prathayad vi bhUma .. ##4.042.05a## mAM naraH svashvA vAjayanto mAM vR^itAH samaraNe havante . ##4.042.05c## kR^iNomy Ajim maghavAham indra iyarmi reNum abhibhUtyojAH .. ##4.042.06a## ahaM tA vishvA chakaraM nakir mA daivyaM saho varate apratItam . ##4.042.06c## yan mA somAso mamadan yad ukthobhe bhayete rajasI apAre .. ##4.042.07a## viduSh Te vishvA bhuvanAni tasya tA pra bravIShi varuNAya vedhaH . ##4.042.07c## tvaM vR^itrANi shR^iNviShe jaghanvAn tvaM vR^itA.N ariNA indra sindhUn .. ##4.042.08a## asmAkam atra pitaras ta Asan sapta R^iShayo daurgahe badhyamAne . ##4.042.08c## ta Ayajanta trasadasyum asyA indraM na vR^itraturam ardhadevam .. ##4.042.09a## purukutsAnI hi vAm adAshad dhavyebhir indrAvaruNA namobhiH . ##4.042.09c## athA rAjAnaM trasadasyum asyA vR^itrahaNaM dadathur ardhadevam .. ##4.042.10a## rAyA vayaM sasavAMso madema havyena devA yavasena gAvaH . ##4.042.10c## tAM dhenum indrAvaruNA yuvaM no vishvAhA dhattam anapasphurantIm .. ##4.043.01a## ka u shravat katamo yaj~niyAnAM vandAru devaH katamo juShAte . ##4.043.01c## kasyemAM devIm amR^iteShu preShThAM hR^idi shreShAma suShTutiM suhavyAm .. ##4.043.02a## ko mR^iLAti katama AgamiShTho devAnAm u katamaH shambhaviShThaH . ##4.043.02c## rathaM kam Ahur dravadashvam AshuM yaM sUryasya duhitAvR^iNIta .. ##4.043.03a## makShU hi ShmA gachChatha Ivato dyUn indro na shaktim paritakmyAyAm . ##4.043.03c## diva AjAtA divyA suparNA kayA shachInAm bhavathaH shachiShThA .. ##4.043.04a## kA vAm bhUd upamAtiH kayA na AshvinA gamatho hUyamAnA . ##4.043.04c## ko vAm mahash chit tyajaso abhIka uruShyatam mAdhvI dasrA na UtI .. ##4.043.05a## uru vAM rathaH pari nakShati dyAm A yat samudrAd abhi vartate vAm . ##4.043.05c## madhvA mAdhvI madhu vAm pruShAyan yat sIM vAm pR^ikSho bhurajanta pakvAH .. ##4.043.06a## sindhur ha vAM rasayA si~nchad ashvAn ghR^iNA vayo .aruShAsaH pari gman . ##4.043.06c## tad U Shu vAm ajiraM cheti yAnaM yena patI bhavathaH sUryAyAH .. ##4.043.07a## iheha yad vAM samanA papR^ikShe seyam asme sumatir vAjaratnA . ##4.043.07c## uruShyataM jaritAraM yuvaM ha shritaH kAmo nAsatyA yuvadrik .. ##4.044.01a## taM vAM rathaM vayam adyA huvema pR^ithujrayam ashvinA saMgatiM goH . ##4.044.01c## yaH sUryAM vahati vandhurAyur girvAhasam purutamaM vasUyum .. ##4.044.02a## yuvaM shriyam ashvinA devatA tAM divo napAtA vanathaH shachIbhiH . ##4.044.02c## yuvor vapur abhi pR^ikShaH sachante vahanti yat kakuhAso rathe vAm .. ##4.044.03a## ko vAm adyA karate rAtahavya Utaye vA sutapeyAya vArkaiH . ##4.044.03c## R^itasya vA vanuShe pUrvyAya namo yemAno ashvinA vavartat .. ##4.044.04a## hiraNyayena purubhU rathenemaM yaj~naM nAsatyopa yAtam . ##4.044.04c## pibAtha in madhunaH somyasya dadhatho ratnaM vidhate janAya .. ##4.044.05a## A no yAtaM divo achChA pR^ithivyA hiraNyayena suvR^itA rathena . ##4.044.05c## mA vAm anye ni yaman devayantaH saM yad dade nAbhiH pUrvyA vAm .. ##4.044.06a## nU no rayim puruvIram bR^ihantaM dasrA mimAthAm ubhayeShv asme . ##4.044.06c## naro yad vAm ashvinA stomam Avan sadhastutim AjamILhAso agman .. ##4.044.07a## iheha yad vAM samanA papR^ikShe seyam asme sumatir vAjaratnA . ##4.044.07c## uruShyataM jaritAraM yuvaM ha shritaH kAmo nAsatyA yuvadrik .. ##4.045.01a## eSha sya bhAnur ud iyarti yujyate rathaH parijmA divo asya sAnavi . ##4.045.01c## pR^ikShAso asmin mithunA adhi trayo dR^itis turIyo madhuno vi rapshate .. ##4.045.02a## ud vAm pR^ikShAso madhumanta Irate rathA ashvAsa uShaso vyuShTiShu . ##4.045.02c## aporNuvantas tama A parIvR^itaM svar Na shukraM tanvanta A rajaH .. ##4.045.03a## madhvaH pibatam madhupebhir Asabhir uta priyam madhune yu~njAthAM ratham . ##4.045.03c## A vartanim madhunA jinvathas patho dR^itiM vahethe madhumantam ashvinA .. ##4.045.04a## haMsAso ye vAm madhumanto asridho hiraNyaparNA uhuva uSharbudhaH . ##4.045.04c## udapruto mandino mandinispR^isho madhvo na makShaH savanAni gachChathaH .. ##4.045.05a## svadhvarAso madhumanto agnaya usrA jarante prati vastor ashvinA . ##4.045.05c## yan niktahastas taraNir vichakShaNaH somaM suShAva madhumantam adribhiH .. ##4.045.06a## AkenipAso ahabhir davidhvataH svar Na shukraM tanvanta A rajaH . ##4.045.06c## sUrash chid ashvAn yuyujAna Iyate vishvA.N anu svadhayA chetathas pathaH .. ##4.045.07a## pra vAm avocham ashvinA dhiyaMdhA rathaH svashvo ajaro yo asti . ##4.045.07c## yena sadyaH pari rajAMsi yAtho haviShmantaM taraNim bhojam achCha .. ##4.046.01a## agram pibA madhUnAM sutaM vAyo diviShTiShu . ##4.046.01c## tvaM hi pUrvapA asi .. ##4.046.02a## shatenA no abhiShTibhir niyutvA.N indrasArathiH . ##4.046.02c## vAyo sutasya tR^impatam .. ##4.046.03a## A vAM sahasraM haraya indravAyU abhi prayaH . ##4.046.03c## vahantu somapItaye .. ##4.046.04a## rathaM hiraNyavandhuram indravAyU svadhvaram . ##4.046.04c## A hi sthAtho divispR^isham .. ##4.046.05a## rathena pR^ithupAjasA dAshvAMsam upa gachChatam . ##4.046.05c## indravAyU ihA gatam .. ##4.046.06a## indravAyU ayaM sutas taM devebhiH sajoShasA . ##4.046.06c## pibataM dAshuSho gR^ihe .. ##4.046.07a## iha prayANam astu vAm indravAyU vimochanam . ##4.046.07c## iha vAM somapItaye .. ##4.047.01a## vAyo shukro ayAmi te madhvo agraM diviShTiShu . ##4.047.01c## A yAhi somapItaye spArho deva niyutvatA .. ##4.047.02a## indrash cha vAyav eShAM somAnAm pItim arhathaH . ##4.047.02c## yuvAM hi yantIndavo nimnam Apo na sadhryak .. ##4.047.03a## vAyav indrash cha shuShmiNA sarathaM shavasas patI . ##4.047.03c## niyutvantA na Utaya A yAtaM somapItaye .. ##4.047.04a## yA vAM santi puruspR^iho niyuto dAshuShe narA . ##4.047.04c## asme tA yaj~navAhasendravAyU ni yachChatam .. ##4.048.01a## vihi hotrA avItA vipo na rAyo aryaH . ##4.048.01c## vAyav A chandreNa rathena yAhi sutasya pItaye .. ##4.048.02a## niryuvANo ashastIr niyutvA.N indrasArathiH . ##4.048.02c## vAyav A chandreNa rathena yAhi sutasya pItaye .. ##4.048.03a## anu kR^iShNe vasudhitI yemAte vishvapeshasA . ##4.048.03c## vAyav A chandreNa rathena yAhi sutasya pItaye .. ##4.048.04a## vahantu tvA manoyujo yuktAso navatir nava . ##4.048.04c## vAyav A chandreNa rathena yAhi sutasya pItaye .. ##4.048.05a## vAyo shataM harINAM yuvasva poShyANAm . ##4.048.05c## uta vA te sahasriNo ratha A yAtu pAjasA .. ##4.049.01a## idaM vAm Asye haviH priyam indrAbR^ihaspatI . ##4.049.01c## uktham madash cha shasyate .. ##4.049.02a## ayaM vAm pari Shichyate soma indrAbR^ihaspatI . ##4.049.02c## chArur madAya pItaye .. ##4.049.03a## A na indrAbR^ihaspatI gR^iham indrash cha gachChatam . ##4.049.03c## somapA somapItaye .. ##4.049.04a## asme indrAbR^ihaspatI rayiM dhattaM shatagvinam . ##4.049.04c## ashvAvantaM sahasriNam .. ##4.049.05a## indrAbR^ihaspatI vayaM sute gIrbhir havAmahe . ##4.049.05c## asya somasya pItaye .. ##4.049.06a## somam indrAbR^ihaspatI pibataM dAshuSho gR^ihe . ##4.049.06c## mAdayethAM tadokasA .. ##4.050.01a## yas tastambha sahasA vi jmo antAn bR^ihaspatis triShadhastho raveNa . ##4.050.01c## tam pratnAsa R^iShayo dIdhyAnAH puro viprA dadhire mandrajihvam .. ##4.050.02a## dhunetayaH supraketam madanto bR^ihaspate abhi ye nas tatasre . ##4.050.02c## pR^iShantaM sR^ipram adabdham Urvam bR^ihaspate rakShatAd asya yonim .. ##4.050.03a## bR^ihaspate yA paramA parAvad ata A ta R^itaspR^isho ni SheduH . ##4.050.03c## tubhyaM khAtA avatA adridugdhA madhvaH shchotanty abhito virapsham .. ##4.050.04a## bR^ihaspatiH prathamaM jAyamAno maho jyotiShaH parame vyoman . ##4.050.04c## saptAsyas tuvijAto raveNa vi saptarashmir adhamat tamAMsi .. ##4.050.05a## sa suShTubhA sa R^ikvatA gaNena valaM ruroja phaligaM raveNa . ##4.050.05c## bR^ihaspatir usriyA havyasUdaH kanikradad vAvashatIr ud Ajat .. ##4.050.06a## evA pitre vishvadevAya vR^iShNe yaj~nair vidhema namasA havirbhiH . ##4.050.06c## bR^ihaspate suprajA vIravanto vayaM syAma patayo rayINAm .. ##4.050.07a## sa id rAjA pratijanyAni vishvA shuShmeNa tasthAv abhi vIryeNa . ##4.050.07c## bR^ihaspatiM yaH subhR^itam bibharti valgUyati vandate pUrvabhAjam .. ##4.050.08a## sa it kSheti sudhita okasi sve tasmA iLA pinvate vishvadAnIm . ##4.050.08c## tasmai vishaH svayam evA namante yasmin brahmA rAjani pUrva eti .. ##4.050.09a## apratIto jayati saM dhanAni pratijanyAny uta yA sajanyA . ##4.050.09c## avasyave yo varivaH kR^iNoti brahmaNe rAjA tam avanti devAH .. ##4.050.10a## indrash cha somam pibatam bR^ihaspate .asmin yaj~ne mandasAnA vR^iShaNvasU . ##4.050.10c## A vAM vishantv indavaH svAbhuvo .asme rayiM sarvavIraM ni yachChatam .. ##4.050.11a## bR^ihaspata indra vardhataM naH sachA sA vAM sumatir bhUtv asme . ##4.050.11c## aviShTaM dhiyo jigR^itam puraMdhIr jajastam aryo vanuShAm arAtIH .. ##4.051.01a## idam u tyat purutamam purastAj jyotis tamaso vayunAvad asthAt . ##4.051.01c## nUnaM divo duhitaro vibhAtIr gAtuM kR^iNavann uShaso janAya .. ##4.051.02a## asthur u chitrA uShasaH purastAn mitA iva svaravo .adhvareShu . ##4.051.02c## vy U vrajasya tamaso dvArochChantIr avra~n ChuchayaH pAvakAH .. ##4.051.03a## uchChantIr adya chitayanta bhojAn rAdhodeyAyoShaso maghonIH . ##4.051.03c## achitre antaH paNayaH sasantv abudhyamAnAs tamaso vimadhye .. ##4.051.04a## kuvit sa devIH sanayo navo vA yAmo babhUyAd uShaso vo adya . ##4.051.04c## yenA navagve a~Ngire dashagve saptAsye revatI revad USha .. ##4.051.05a## yUyaM hi devIr R^itayugbhir ashvaiH pariprayAtha bhuvanAni sadyaH . ##4.051.05c## prabodhayantIr uShasaH sasantaM dvipAch chatuShpAch charathAya jIvam .. ##4.051.06a## kva svid AsAM katamA purANI yayA vidhAnA vidadhur R^ibhUNAm . ##4.051.06c## shubhaM yach ChubhrA uShasash charanti na vi j~nAyante sadR^ishIr ajuryAH .. ##4.051.07a## tA ghA tA bhadrA uShasaH purAsur abhiShTidyumnA R^itajAtasatyAH . ##4.051.07c## yAsv IjAnaH shashamAna ukthaiH stuva~n ChaMsan draviNaM sadya Apa .. ##4.051.08a## tA A charanti samanA purastAt samAnataH samanA paprathAnAH . ##4.051.08c## R^itasya devIH sadaso budhAnA gavAM na sargA uShaso jarante .. ##4.051.09a## tA in nv eva samanA samAnIr amItavarNA uShasash charanti . ##4.051.09c## gUhantIr abhvam asitaM rushadbhiH shukrAs tanUbhiH shuchayo ruchAnAH .. ##4.051.10a## rayiM divo duhitaro vibhAtIH prajAvantaM yachChatAsmAsu devIH . ##4.051.10c## syonAd A vaH pratibudhyamAnAH suvIryasya patayaH syAma .. ##4.051.11a## tad vo divo duhitaro vibhAtIr upa bruva uShaso yaj~naketuH . ##4.051.11c## vayaM syAma yashaso janeShu tad dyaush cha dhattAm pR^ithivI cha devI .. ##4.052.01a## prati ShyA sUnarI janI vyuchChantI pari svasuH . ##4.052.01c## divo adarshi duhitA .. ##4.052.02a## ashveva chitrAruShI mAtA gavAm R^itAvarI . ##4.052.02c## sakhAbhUd ashvinor uShAH .. ##4.052.03a## uta sakhAsy ashvinor uta mAtA gavAm asi . ##4.052.03c## utoSho vasva IshiShe .. ##4.052.04a## yAvayaddveShasaM tvA chikitvit sUnR^itAvari . ##4.052.04c## prati stomair abhutsmahi .. ##4.052.05a## prati bhadrA adR^ikShata gavAM sargA na rashmayaH . ##4.052.05c## oShA aprA uru jrayaH .. ##4.052.06a## ApapruShI vibhAvari vy Avar jyotiShA tamaH . ##4.052.06c## uSho anu svadhAm ava .. ##4.052.07a## A dyAM tanoShi rashmibhir AntarikSham uru priyam . ##4.052.07c## uShaH shukreNa shochiShA .. ##4.053.01a## tad devasya savitur vAryam mahad vR^iNImahe asurasya prachetasaH . ##4.053.01c## Chardir yena dAshuShe yachChati tmanA tan no mahA.N ud ayAn devo aktubhiH .. ##4.053.02a## divo dhartA bhuvanasya prajApatiH pisha~NgaM drApim prati mu~nchate kaviH . ##4.053.02c## vichakShaNaH prathayann ApR^iNann urv ajIjanat savitA sumnam ukthyam .. ##4.053.03a## AprA rajAMsi divyAni pArthivA shlokaM devaH kR^iNute svAya dharmaNe . ##4.053.03c## pra bAhU asrAk savitA savImani niveshayan prasuvann aktubhir jagat .. ##4.053.04a## adAbhyo bhuvanAni prachAkashad vratAni devaH savitAbhi rakShate . ##4.053.04c## prAsrAg bAhU bhuvanasya prajAbhyo dhR^itavrato maho ajmasya rAjati .. ##4.053.05a## trir antarikShaM savitA mahitvanA trI rajAMsi paribhus trINi rochanA . ##4.053.05c## tisro divaH pR^ithivIs tisra invati tribhir vratair abhi no rakShati tmanA .. ##4.053.06a## bR^ihatsumnaH prasavItA niveshano jagataH sthAtur ubhayasya yo vashI . ##4.053.06c## sa no devaH savitA sharma yachChatv asme kShayAya trivarUtham aMhasaH .. ##4.053.07a## Agan deva R^itubhir vardhatu kShayaM dadhAtu naH savitA suprajAm iSham . ##4.053.07c## sa naH kShapAbhir ahabhish cha jinvatu prajAvantaM rayim asme sam invatu .. ##4.054.01a## abhUd devaH savitA vandyo nu na idAnIm ahna upavAchyo nR^ibhiH . ##4.054.01c## vi yo ratnA bhajati mAnavebhyaH shreShThaM no atra draviNaM yathA dadhat .. ##4.054.02a## devebhyo hi prathamaM yaj~niyebhyo .amR^itatvaM suvasi bhAgam uttamam . ##4.054.02c## Ad id dAmAnaM savitar vy UrNuShe .anUchInA jIvitA mAnuShebhyaH .. ##4.054.03a## achittI yach chakR^imA daivye jane dInair dakShaiH prabhUtI pUruShatvatA . ##4.054.03c## deveShu cha savitar mAnuSheShu cha tvaM no atra suvatAd anAgasaH .. ##4.054.04a## na pramiye savitur daivyasya tad yathA vishvam bhuvanaM dhArayiShyati . ##4.054.04c## yat pR^ithivyA varimann A sva~Ngurir varShman divaH suvati satyam asya tat .. ##4.054.05a## indrajyeShThAn bR^ihadbhyaH parvatebhyaH kShayA.N ebhyaH suvasi pastyAvataH . ##4.054.05c## yathA-yathA patayanto viyemira evaiva tasthuH savitaH savAya te .. ##4.054.06a## ye te trir ahan savitaH savAso dive-dive saubhagam Asuvanti . ##4.054.06c## indro dyAvApR^ithivI sindhur adbhir Adityair no aditiH sharma yaMsat .. ##4.055.01a## ko vas trAtA vasavaH ko varUtA dyAvAbhUmI adite trAsIthAM naH . ##4.055.01c## sahIyaso varuNa mitra martAt ko vo .adhvare varivo dhAti devAH .. ##4.055.02a## pra ye dhAmAni pUrvyANy archAn vi yad uchChAn viyotAro amUrAH . ##4.055.02c## vidhAtAro vi te dadhur ajasrA R^itadhItayo ruruchanta dasmAH .. ##4.055.03a## pra pastyAm aditiM sindhum arkaiH svastim ILe sakhyAya devIm . ##4.055.03c## ubhe yathA no ahanI nipAta uShAsAnaktA karatAm adabdhe .. ##4.055.04a## vy aryamA varuNash cheti panthAm iShas patiH suvitaM gAtum agniH . ##4.055.04c## indrAviShNU nR^ivad u Shu stavAnA sharma no yantam amavad varUtham .. ##4.055.05a## A parvatasya marutAm avAMsi devasya trAtur avri bhagasya . ##4.055.05c## pAt patir janyAd aMhaso no mitro mitriyAd uta na uruShyet .. ##4.055.06a## nU rodasI ahinA budhnyena stuvIta devI apyebhir iShTaiH . ##4.055.06c## samudraM na saMcharaNe saniShyavo gharmasvaraso nadyo apa vran .. ##4.055.07a## devair no devy aditir ni pAtu devas trAtA trAyatAm aprayuchChan . ##4.055.07c## nahi mitrasya varuNasya dhAsim arhAmasi pramiyaM sAnv agneH .. ##4.055.08a## agnir Ishe vasavyasyAgnir mahaH saubhagasya . ##4.055.08c## tAny asmabhyaM rAsate .. ##4.055.09a## uSho maghony A vaha sUnR^ite vAryA puru . ##4.055.09c## asmabhyaM vAjinIvati .. ##4.055.10a## tat su naH savitA bhago varuNo mitro aryamA . ##4.055.10c## indro no rAdhasA gamat .. ##4.056.01a## mahI dyAvApR^ithivI iha jyeShThe ruchA bhavatAM shuchayadbhir arkaiH . ##4.056.01c## yat sIM variShThe bR^ihatI viminvan ruvad dhokShA paprathAnebhir evaiH .. ##4.056.02a## devI devebhir yajate yajatrair aminatI tasthatur ukShamANe . ##4.056.02c## R^itAvarI adruhA devaputre yaj~nasya netrI shuchayadbhir arkaiH .. ##4.056.03a## sa it svapA bhuvaneShv Asa ya ime dyAvApR^ithivI jajAna . ##4.056.03c## urvI gabhIre rajasI sumeke avaMshe dhIraH shachyA sam airat .. ##4.056.04a## nU rodasI bR^ihadbhir no varUthaiH patnIvadbhir iShayantI sajoShAH . ##4.056.04c## urUchI vishve yajate ni pAtaM dhiyA syAma rathyaH sadAsAH .. ##4.056.05a## pra vAm mahi dyavI abhy upastutim bharAmahe . ##4.056.05c## shuchI upa prashastaye .. ##4.056.06a## punAne tanvA mithaH svena dakSheNa rAjathaH . ##4.056.06c## UhyAthe sanAd R^itam .. ##4.056.07a## mahI mitrasya sAdhathas tarantI pipratI R^itam . ##4.056.07c## pari yaj~naM ni ShedathuH .. ##4.057.01a## kShetrasya patinA vayaM hiteneva jayAmasi . ##4.057.01c## gAm ashvam poShayitnv A sa no mR^iLAtIdR^ishe .. ##4.057.02a## kShetrasya pate madhumantam UrmiM dhenur iva payo asmAsu dhukShva . ##4.057.02c## madhushchutaM ghR^itam iva supUtam R^itasya naH patayo mR^iLayantu .. ##4.057.03a## madhumatIr oShadhIr dyAva Apo madhuman no bhavatv antarikSham . ##4.057.03c## kShetrasya patir madhumAn no astv ariShyanto anv enaM charema .. ##4.057.04a## shunaM vAhAH shunaM naraH shunaM kR^iShatu lA~Ngalam . ##4.057.04c## shunaM varatrA badhyantAM shunam aShTrAm ud i~Ngaya .. ##4.057.05a## shunAsIrAv imAM vAchaM juShethAM yad divi chakrathuH payaH . ##4.057.05c## tenemAm upa si~nchatam .. ##4.057.06a## arvAchI subhage bhava sIte vandAmahe tvA . ##4.057.06c## yathA naH subhagAsasi yathA naH suphalAsasi .. ##4.057.07a## indraH sItAM ni gR^ihNAtu tAm pUShAnu yachChatu . ##4.057.07c## sA naH payasvatI duhAm uttarAm-uttarAM samAm .. ##4.057.08a## shunaM naH phAlA vi kR^iShantu bhUmiM shunaM kInAshA abhi yantu vAhaiH . ##4.057.08c## shunam parjanyo madhunA payobhiH shunAsIrA shunam asmAsu dhattam .. ##4.058.01a## samudrAd Urmir madhumA.N ud Arad upAMshunA sam amR^itatvam AnaT . ##4.058.01c## ghR^itasya nAma guhyaM yad asti jihvA devAnAm amR^itasya nAbhiH .. ##4.058.02a## vayaM nAma pra bravAmA ghR^itasyAsmin yaj~ne dhArayAmA namobhiH . ##4.058.02c## upa brahmA shR^iNavach ChasyamAnaM chatuHshR^i~Ngo .avamId gaura etat .. ##4.058.03a## chatvAri shR^i~NgA trayo asya pAdA dve shIrShe sapta hastAso asya . ##4.058.03c## tridhA baddho vR^iShabho roravIti maho devo martyA.N A vivesha .. ##4.058.04a## tridhA hitam paNibhir guhyamAnaM gavi devAso ghR^itam anv avindan . ##4.058.04c## indra ekaM sUrya ekaM jajAna venAd ekaM svadhayA niSh TatakShuH .. ##4.058.05a## etA arShanti hR^idyAt samudrAch ChatavrajA ripuNA nAvachakShe . ##4.058.05c## ghR^itasya dhArA abhi chAkashImi hiraNyayo vetaso madhya AsAm .. ##4.058.06a## samyak sravanti sarito na dhenA antar hR^idA manasA pUyamAnAH . ##4.058.06c## ete arShanty Urmayo ghR^itasya mR^igA iva kShipaNor IShamANAH .. ##4.058.07a## sindhor iva prAdhvane shUghanAso vAtapramiyaH patayanti yahvAH . ##4.058.07c## ghR^itasya dhArA aruSho na vAjI kAShThA bhindann UrmibhiH pinvamAnaH .. ##4.058.08a## abhi pravanta samaneva yoShAH kalyANyaH smayamAnAso agnim . ##4.058.08c## ghR^itasya dhArAH samidho nasanta tA juShANo haryati jAtavedAH .. ##4.058.09a## kanyA iva vahatum etavA u a~njy a~njAnA abhi chAkashImi . ##4.058.09c## yatra somaH sUyate yatra yaj~no ghR^itasya dhArA abhi tat pavante .. ##4.058.10a## abhy arShata suShTutiM gavyam Ajim asmAsu bhadrA draviNAni dhatta . ##4.058.10c## imaM yaj~naM nayata devatA no ghR^itasya dhArA madhumat pavante .. ##4.058.11a## dhAman te vishvam bhuvanam adhi shritam antaH samudre hR^idy antar AyuShi . ##4.058.11c## apAm anIke samithe ya AbhR^itas tam ashyAma madhumantaM ta Urmim .. ##5.001.01a## abodhy agniH samidhA janAnAm prati dhenum ivAyatIm uShAsam . ##5.001.01c## yahvA iva pra vayAm ujjihAnAH pra bhAnavaH sisrate nAkam achCha .. ##5.001.02a## abodhi hotA yajathAya devAn Urdhvo agniH sumanAH prAtar asthAt . ##5.001.02c## samiddhasya rushad adarshi pAjo mahAn devas tamaso nir amochi .. ##5.001.03a## yad IM gaNasya rashanAm ajIgaH shuchir a~Nkte shuchibhir gobhir agniH . ##5.001.03c## Ad dakShiNA yujyate vAjayanty uttAnAm Urdhvo adhayaj juhUbhiH .. ##5.001.04a## agnim achChA devayatAm manAMsi chakShUMShIva sUrye saM charanti . ##5.001.04c## yad IM suvAte uShasA virUpe shveto vAjI jAyate agre ahnAm .. ##5.001.05a## janiShTa hi jenyo agre ahnAM hito hiteShv aruSho vaneShu . ##5.001.05c## dame-dame sapta ratnA dadhAno .agnir hotA ni ShasAdA yajIyAn .. ##5.001.06a## agnir hotA ny asIdad yajIyAn upasthe mAtuH surabhA u loke . ##5.001.06c## yuvA kaviH puruniShTha R^itAvA dhartA kR^iShTInAm uta madhya iddhaH .. ##5.001.07a## pra Nu tyaM vipram adhvareShu sAdhum agniM hotAram ILate namobhiH . ##5.001.07c## A yas tatAna rodasI R^itena nityam mR^ijanti vAjinaM ghR^itena .. ##5.001.08a## mArjAlyo mR^ijyate sve damUnAH kaviprashasto atithiH shivo naH . ##5.001.08c## sahasrashR^i~Ngo vR^iShabhas tadojA vishvA.N agne sahasA prAsy anyAn .. ##5.001.09a## pra sadyo agne aty eShy anyAn Avir yasmai chArutamo babhUtha . ##5.001.09c## ILenyo vapuShyo vibhAvA priyo vishAm atithir mAnuShINAm .. ##5.001.10a## tubhyam bharanti kShitayo yaviShTha balim agne antita ota dUrAt . ##5.001.10c## A bhandiShThasya sumatiM chikiddhi bR^ihat te agne mahi sharma bhadram .. ##5.001.11a## Adya ratham bhAnumo bhAnumantam agne tiShTha yajatebhiH samantam . ##5.001.11c## vidvAn pathInAm urv antarikSham eha devAn haviradyAya vakShi .. ##5.001.12a## avochAma kavaye medhyAya vacho vandAru vR^iShabhAya vR^iShNe . ##5.001.12c## gaviShThiro namasA stomam agnau divIva rukmam uruvya~ncham ashret .. ##5.002.01a## kumAram mAtA yuvatiH samubdhaM guhA bibharti na dadAti pitre . ##5.002.01c## anIkam asya na minaj janAsaH puraH pashyanti nihitam aratau .. ##5.002.02a## kam etaM tvaM yuvate kumAram peShI bibharShi mahiShI jajAna . ##5.002.02c## pUrvIr hi garbhaH sharado vavardhApashyaM jAtaM yad asUta mAtA .. ##5.002.03a## hiraNyadantaM shuchivarNam ArAt kShetrAd apashyam AyudhA mimAnam . ##5.002.03c## dadAno asmA amR^itaM vipR^ikvat kim mAm anindrAH kR^iNavann anukthAH .. ##5.002.04a## kShetrAd apashyaM sanutash charantaM sumad yUthaM na puru shobhamAnam . ##5.002.04c## na tA agR^ibhrann ajaniShTa hi ShaH paliknIr id yuvatayo bhavanti .. ##5.002.05a## ke me maryakaM vi yavanta gobhir na yeShAM gopA araNash chid Asa . ##5.002.05c## ya IM jagR^ibhur ava te sR^ijantv AjAti pashva upa nash chikitvAn .. ##5.002.06a## vasAM rAjAnaM vasatiM janAnAm arAtayo ni dadhur martyeShu . ##5.002.06c## brahmANy atrer ava taM sR^ijantu ninditAro nindyAso bhavantu .. ##5.002.07a## shunash chich ChepaM niditaM sahasrAd yUpAd amu~ncho ashamiShTa hi ShaH . ##5.002.07c## evAsmad agne vi mumugdhi pAshAn hotash chikitva iha tU niShadya .. ##5.002.08a## hR^iNIyamAno apa hi mad aiyeH pra me devAnAM vratapA uvAcha . ##5.002.08c## indro vidvA.N anu hi tvA chachakSha tenAham agne anushiShTa AgAm .. ##5.002.09a## vi jyotiShA bR^ihatA bhAty agnir Avir vishvAni kR^iNute mahitvA . ##5.002.09c## prAdevIr mAyAH sahate durevAH shishIte shR^i~Nge rakShase vinikShe .. ##5.002.10a## uta svAnAso divi Shantv agnes tigmAyudhA rakShase hantavA u . ##5.002.10c## made chid asya pra rujanti bhAmA na varante paribAdho adevIH .. ##5.002.11a## etaM te stomaM tuvijAta vipro rathaM na dhIraH svapA atakSham . ##5.002.11c## yadId agne prati tvaM deva haryAH svarvatIr apa enA jayema .. ##5.002.12a## tuvigrIvo vR^iShabho vAvR^idhAno .ashatrv aryaH sam ajAti vedaH . ##5.002.12c## itImam agnim amR^itA avochan barhiShmate manave sharma yaMsad dhaviShmate manave sharma yaMsat .. ##5.003.01a## tvam agne varuNo jAyase yat tvam mitro bhavasi yat samiddhaH . ##5.003.01c## tve vishve sahasas putra devAs tvam indro dAshuShe martyAya .. ##5.003.02a## tvam aryamA bhavasi yat kanInAM nAma svadhAvan guhyam bibharShi . ##5.003.02c## a~njanti mitraM sudhitaM na gobhir yad dampatI samanasA kR^iNoShi .. ##5.003.03a## tava shriye maruto marjayanta rudra yat te janima chAru chitram . ##5.003.03c## padaM yad viShNor upamaM nidhAyi tena pAsi guhyaM nAma gonAm .. ##5.003.04a## tava shriyA sudR^isho deva devAH purU dadhAnA amR^itaM sapanta . ##5.003.04c## hotAram agnim manuSho ni Shedur dashasyanta ushijaH shaMsam AyoH .. ##5.003.05a## na tvad dhotA pUrvo agne yajIyAn na kAvyaiH paro asti svadhAvaH . ##5.003.05c## vishash cha yasyA atithir bhavAsi sa yaj~nena vanavad deva martAn .. ##5.003.06a## vayam agne vanuyAma tvotA vasUyavo haviShA budhyamAnAH . ##5.003.06c## vayaM samarye vidatheShv ahnAM vayaM rAyA sahasas putra martAn .. ##5.003.07a## yo na Ago abhy eno bharAty adhId agham aghashaMse dadhAta . ##5.003.07c## jahI chikitvo abhishastim etAm agne yo no marchayati dvayena .. ##5.003.08a## tvAm asyA vyuShi deva pUrve dUtaM kR^iNvAnA ayajanta havyaiH . ##5.003.08c## saMsthe yad agna Iyase rayINAM devo martair vasubhir idhyamAnaH .. ##5.003.09a## ava spR^idhi pitaraM yodhi vidvAn putro yas te sahasaH sUna Uhe . ##5.003.09c## kadA chikitvo abhi chakShase no .agne kadA.N R^itachid yAtayAse .. ##5.003.10a## bhUri nAma vandamAno dadhAti pitA vaso yadi taj joShayAse . ##5.003.10c## kuvid devasya sahasA chakAnaH sumnam agnir vanate vAvR^idhAnaH .. ##5.003.11a## tvam a~Nga jaritAraM yaviShTha vishvAny agne duritAti parShi . ##5.003.11c## stenA adR^ishran ripavo janAso .aj~nAtaketA vR^ijinA abhUvan .. ##5.003.12a## ime yAmAsas tvadrig abhUvan vasave vA tad id Ago avAchi . ##5.003.12c## nAhAyam agnir abhishastaye no na rIShate vAvR^idhAnaH parA dAt .. ##5.004.01a## tvAm agne vasupatiM vasUnAm abhi pra mande adhvareShu rAjan . ##5.004.01c## tvayA vAjaM vAjayanto jayemAbhi ShyAma pR^itsutIr martyAnAm .. ##5.004.02a## havyavAL agnir ajaraH pitA no vibhur vibhAvA sudR^ishIko asme . ##5.004.02c## sugArhapatyAH sam iSho didIhy asmadryak sam mimIhi shravAMsi .. ##5.004.03a## vishAM kaviM vishpatim mAnuShINAM shuchim pAvakaM ghR^itapR^iShTham agnim . ##5.004.03c## ni hotAraM vishvavidaM dadhidhve sa deveShu vanate vAryANi .. ##5.004.04a## juShasvAgna iLayA sajoShA yatamAno rashmibhiH sUryasya . ##5.004.04c## juShasva naH samidhaM jAtaveda A cha devAn haviradyAya vakShi .. ##5.004.05a## juShTo damUnA atithir duroNa imaM no yaj~nam upa yAhi vidvAn . ##5.004.05c## vishvA agne abhiyujo vihatyA shatrUyatAm A bharA bhojanAni .. ##5.004.06a## vadhena dasyum pra hi chAtayasva vayaH kR^iNvAnas tanve svAyai . ##5.004.06c## piparShi yat sahasas putra devAnt so agne pAhi nR^itama vAje asmAn .. ##5.004.07a## vayaM te agna ukthair vidhema vayaM havyaiH pAvaka bhadrashoche . ##5.004.07c## asme rayiM vishvavAraM sam invAsme vishvAni draviNAni dhehi .. ##5.004.08a## asmAkam agne adhvaraM juShasva sahasaH sUno triShadhastha havyam . ##5.004.08c## vayaM deveShu sukR^itaH syAma sharmaNA nas trivarUthena pAhi .. ##5.004.09a## vishvAni no durgahA jAtavedaH sindhuM na nAvA duritAti parShi . ##5.004.09c## agne atrivan namasA gR^iNAno .asmAkam bodhy avitA tanUnAm .. ##5.004.10a## yas tvA hR^idA kIriNA manyamAno .amartyam martyo johavImi . ##5.004.10c## jAtavedo yasho asmAsu dhehi prajAbhir agne amR^itatvam ashyAm .. ##5.004.11a## yasmai tvaM sukR^ite jAtaveda u lokam agne kR^iNavaH syonam . ##5.004.11c## ashvinaM sa putriNaM vIravantaM gomantaM rayiM nashate svasti .. ##5.005.01a## susamiddhAya shochiShe ghR^itaM tIvraM juhotana . ##5.005.01c## agnaye jAtavedase .. ##5.005.02a## narAshaMsaH suShUdatImaM yaj~nam adAbhyaH . ##5.005.02c## kavir hi madhuhastyaH .. ##5.005.03a## ILito agna A vahendraM chitram iha priyam . ##5.005.03c## sukhai rathebhir Utaye .. ##5.005.04a## UrNamradA vi prathasvAbhy arkA anUShata . ##5.005.04c## bhavA naH shubhra sAtaye .. ##5.005.05a## devIr dvAro vi shrayadhvaM suprAyaNA na Utaye . ##5.005.05c## pra-pra yaj~nam pR^iNItana .. ##5.005.06a## supratIke vayovR^idhA yahvI R^itasya mAtarA . ##5.005.06c## doShAm uShAsam Imahe .. ##5.005.07a## vAtasya patmann ILitA daivyA hotArA manuShaH . ##5.005.07c## imaM no yaj~nam A gatam .. ##5.005.08a## iLA sarasvatI mahI tisro devIr mayobhuvaH . ##5.005.08b## barhiH sIdantv asridhaH .. ##5.005.09a## shivas tvaShTar ihA gahi vibhuH poSha uta tmanA . ##5.005.09c## yaj~ne-yaj~ne na ud ava .. ##5.005.10a## yatra vettha vanaspate devAnAM guhyA nAmAni . ##5.005.10c## tatra havyAni gAmaya .. ##5.005.11a## svAhAgnaye varuNAya svAhendrAya marudbhyaH . ##5.005.11c## svAhA devebhyo haviH .. ##5.006.01a## agniM tam manye yo vasur astaM yaM yanti dhenavaH . ##5.006.01c## astam arvanta Ashavo .astaM nityAso vAjina iShaM stotR^ibhya A bhara .. ##5.006.02a## so agnir yo vasur gR^iNe saM yam Ayanti dhenavaH . ##5.006.02c## sam arvanto raghudruvaH saM sujAtAsaH sUraya iShaM stotR^ibhya A bhara .. ##5.006.03a## agnir hi vAjinaM vishe dadAti vishvacharShaNiH . ##5.006.03c## agnI rAye svAbhuvaM sa prIto yAti vAryam iShaM stotR^ibhya A bhara .. ##5.006.04a## A te agna idhImahi dyumantaM devAjaram . ##5.006.04c## yad dha syA te panIyasI samid dIdayati dyavIShaM stotR^ibhya A bhara .. ##5.006.05a## A te agna R^ichA haviH shukrasya shochiShas pate . ##5.006.05c## sushchandra dasma vishpate havyavAT tubhyaM hUyata iShaM stotR^ibhya A bhara .. ##5.006.06a## pro tye agnayo .agniShu vishvam puShyanti vAryam . ##5.006.06c## te hinvire ta invire ta iShaNyanty AnuShag iShaM stotR^ibhya A bhara .. ##5.006.07a## tava tye agne archayo mahi vrAdhanta vAjinaH . ##5.006.07c## ye patvabhiH shaphAnAM vrajA bhuranta gonAm iShaM stotR^ibhya A bhara .. ##5.006.08a## navA no agna A bhara stotR^ibhyaH sukShitIr iShaH . ##5.006.08c## te syAma ya AnR^ichus tvAdUtAso dame-dama iShaM stotR^ibhya A bhara .. ##5.006.09a## ubhe sushchandra sarpiSho darvI shrINISha Asani . ##5.006.09c## uto na ut pupUryA uktheShu shavasas pata iShaM stotR^ibhya A bhara .. ##5.006.10a## evA.N agnim ajuryamur gIrbhir yaj~nebhir AnuShak . ##5.006.10c## dadhad asme suvIryam uta tyad Ashvashvyam iShaM stotR^ibhya A bhara .. ##5.007.01a## sakhAyaH saM vaH samya~ncham iShaM stomaM chAgnaye . ##5.007.01c## varShiShThAya kShitInAm Urjo naptre sahasvate .. ##5.007.02a## kutrA chid yasya samR^itau raNvA naro nR^iShadane . ##5.007.02c## arhantash chid yam indhate saMjanayanti jantavaH .. ##5.007.03a## saM yad iSho vanAmahe saM havyA mAnuShANAm . ##5.007.03c## uta dyumnasya shavasa R^itasya rashmim A dade .. ##5.007.04a## sa smA kR^iNoti ketum A naktaM chid dUra A sate . ##5.007.04c## pAvako yad vanaspatIn pra smA minAty ajaraH .. ##5.007.05a## ava sma yasya veShaNe svedam pathiShu juhvati . ##5.007.05c## abhIm aha svajenyam bhUmA pR^iShTheva ruruhuH .. ##5.007.06a## yam martyaH puruspR^ihaM vidad vishvasya dhAyase . ##5.007.06c## pra svAdanam pitUnAm astatAtiM chid Ayave .. ##5.007.07a## sa hi ShmA dhanvAkShitaM dAtA na dAty A pashuH . ##5.007.07c## hirishmashruH shuchidann R^ibhur anibhR^iShTataviShiH .. ##5.007.08a## shuchiH Shma yasmA atrivat pra svadhitIva rIyate . ##5.007.08c## suShUr asUta mAtA krANA yad Anashe bhagam .. ##5.007.09a## A yas te sarpirAsute .agne sham asti dhAyase . ##5.007.09c## aiShu dyumnam uta shrava A chittam martyeShu dhAH .. ##5.007.10a## iti chin manyum adhrijas tvAdAtam A pashuM dade . ##5.007.10c## Ad agne apR^iNato .atriH sAsahyAd dasyUn iShaH sAsahyAn nR^In .. ##5.008.01a## tvAm agna R^itAyavaH sam Idhire pratnam pratnAsa Utaye sahaskR^ita . ##5.008.01c## purushchandraM yajataM vishvadhAyasaM damUnasaM gR^ihapatiM vareNyam .. ##5.008.02a## tvAm agne atithim pUrvyaM vishaH shochiShkeshaM gR^ihapatiM ni Shedire . ##5.008.02c## bR^ihatketum pururUpaM dhanaspR^itaM susharmANaM svavasaM jaradviSham .. ##5.008.03a## tvAm agne mAnuShIr ILate visho hotrAvidaM vivichiM ratnadhAtamam . ##5.008.03c## guhA santaM subhaga vishvadarshataM tuviShvaNasaM suyajaM ghR^itashriyam .. ##5.008.04a## tvAm agne dharNasiM vishvadhA vayaM gIrbhir gR^iNanto namasopa sedima . ##5.008.04c## sa no juShasva samidhAno a~Ngiro devo martasya yashasA sudItibhiH .. ##5.008.05a## tvam agne pururUpo vishe-vishe vayo dadhAsi pratnathA puruShTuta . ##5.008.05c## purUNy annA sahasA vi rAjasi tviShiH sA te titviShANasya nAdhR^iShe .. ##5.008.06a## tvAm agne samidhAnaM yaviShThya devA dUtaM chakrire havyavAhanam . ##5.008.06c## urujrayasaM ghR^itayonim AhutaM tveShaM chakShur dadhire chodayanmati .. ##5.008.07a## tvAm agne pradiva AhutaM ghR^itaiH sumnAyavaH suShamidhA sam Idhire . ##5.008.07c## sa vAvR^idhAna oShadhIbhir ukShito .abhi jrayAMsi pArthivA vi tiShThase .. ##5.009.01a## tvAm agne haviShmanto devam martAsa ILate . ##5.009.01c## manye tvA jAtavedasaM sa havyA vakShy AnuShak .. ##5.009.02a## agnir hotA dAsvataH kShayasya vR^iktabarhiShaH . ##5.009.02c## saM yaj~nAsash charanti yaM saM vAjAsaH shravasyavaH .. ##5.009.03a## uta sma yaM shishuM yathA navaM janiShTAraNI . ##5.009.03c## dhartAram mAnuShINAM vishAm agniM svadhvaram .. ##5.009.04a## uta sma durgR^ibhIyase putro na hvAryANAm . ##5.009.04c## purU yo dagdhAsi vanAgne pashur na yavase .. ##5.009.05a## adha sma yasyArchayaH samyak saMyanti dhUminaH . ##5.009.05c## yad Im aha trito divy upa dhmAteva dhamati shishIte dhmAtarI yathA .. ##5.009.06a## tavAham agna Utibhir mitrasya cha prashastibhiH . ##5.009.06c## dveShoyuto na duritA turyAma martyAnAm .. ##5.009.07a## taM no agne abhI naro rayiM sahasva A bhara . ##5.009.07c## sa kShepayat sa poShayad bhuvad vAjasya sAtaya utaidhi pR^itsu no vR^idhe .. ##5.010.01a## agna ojiShTham A bhara dyumnam asmabhyam adhrigo . ##5.010.01c## pra no rAyA parINasA ratsi vAjAya panthAm .. ##5.010.02a## tvaM no agne adbhuta kratvA dakShasya maMhanA . ##5.010.02c## tve asuryam Aruhat krANA mitro na yaj~niyaH .. ##5.010.03a## tvaM no agna eShAM gayam puShTiM cha vardhaya . ##5.010.03c## ye stomebhiH pra sUrayo naro maghAny AnashuH .. ##5.010.04a## ye agne chandra te giraH shumbhanty ashvarAdhasaH . ##5.010.04c## shuShmebhiH shuShmiNo naro divash chid yeShAm bR^ihat sukIrtir bodhati tmanA .. ##5.010.05a## tava tye agne archayo bhrAjanto yanti dhR^iShNuyA . ##5.010.05c## parijmAno na vidyutaH svAno ratho na vAjayuH .. ##5.010.06a## nU no agna Utaye sabAdhasash cha rAtaye . ##5.010.06c## asmAkAsash cha sUrayo vishvA AshAs tarIShaNi .. ##5.010.07a## tvaM no agne a~NgiraH stutaH stavAna A bhara . ##5.010.07c## hotar vibhvAsahaM rayiM stotR^ibhyaH stavase cha na utaidhi pR^itsu no vR^idhe .. ##5.011.01a## janasya gopA ajaniShTa jAgR^ivir agniH sudakShaH suvitAya navyase . ##5.011.01c## ghR^itapratIko bR^ihatA divispR^ishA dyumad vi bhAti bharatebhyaH shuchiH .. ##5.011.02a## yaj~nasya ketum prathamam purohitam agniM naras triShadhasthe sam Idhire . ##5.011.02c## indreNa devaiH sarathaM sa barhiShi sIdan ni hotA yajathAya sukratuH .. ##5.011.03a## asammR^iShTo jAyase mAtroH shuchir mandraH kavir ud atiShTho vivasvataH . ##5.011.03c## ghR^itena tvAvardhayann agna Ahuta dhUmas te ketur abhavad divi shritaH .. ##5.011.04a## agnir no yaj~nam upa vetu sAdhuyAgniM naro vi bharante gR^ihe-gR^ihe . ##5.011.04c## agnir dUto abhavad dhavyavAhano .agniM vR^iNAnA vR^iNate kavikratum .. ##5.011.05a## tubhyedam agne madhumattamaM vachas tubhyam manIShA iyam astu shaM hR^ide . ##5.011.05c## tvAM giraH sindhum ivAvanIr mahIr A pR^iNanti shavasA vardhayanti cha .. ##5.011.06a## tvAm agne a~Ngiraso guhA hitam anv avinda~n ChishriyANaM vane-vane . ##5.011.06c## sa jAyase mathyamAnaH saho mahat tvAm AhuH sahasas putram a~NgiraH .. ##5.012.01a## prAgnaye bR^ihate yaj~niyAya R^itasya vR^iShNe asurAya manma . ##5.012.01c## ghR^itaM na yaj~na Asye supUtaM giram bhare vR^iShabhAya pratIchIm .. ##5.012.02a## R^itaM chikitva R^itam ich chikiddhy R^itasya dhArA anu tR^indhi pUrvIH . ##5.012.02c## nAhaM yAtuM sahasA na dvayena R^itaM sapAmy aruShasya vR^iShNaH .. ##5.012.03a## kayA no agna R^itayann R^itena bhuvo navedA uchathasya navyaH . ##5.012.03c## vedA me deva R^itupA R^itUnAM nAham patiM sanitur asya rAyaH .. ##5.012.04a## ke te agne ripave bandhanAsaH ke pAyavaH saniShanta dyumantaH . ##5.012.04c## ke dhAsim agne anR^itasya pAnti ka Asato vachasaH santi gopAH .. ##5.012.05a## sakhAyas te viShuNA agna ete shivAsaH santo ashivA abhUvan . ##5.012.05c## adhUrShata svayam ete vachobhir R^ijUyate vR^ijinAni bruvantaH .. ##5.012.06a## yas te agne namasA yaj~nam ITTa R^itaM sa pAty aruShasya vR^iShNaH . ##5.012.06c## tasya kShayaH pR^ithur A sAdhur etu prasarsrANasya nahuShasya sheShaH .. ##5.013.01a## archantas tvA havAmahe .archantaH sam idhImahi . ##5.013.01c## agne archanta Utaye .. ##5.013.02a## agneH stomam manAmahe sidhram adya divispR^ishaH . ##5.013.02c## devasya draviNasyavaH .. ##5.013.03a## agnir juShata no giro hotA yo mAnuSheShv A . ##5.013.03c## sa yakShad daivyaM janam .. ##5.013.04a## tvam agne saprathA asi juShTo hotA vareNyaH . ##5.013.04c## tvayA yaj~naM vi tanvate .. ##5.013.05a## tvAm agne vAjasAtamaM viprA vardhanti suShTutam . ##5.013.05c## sa no rAsva suvIryam .. ##5.013.06a## agne nemir arA.N iva devA.Ns tvam paribhUr asi . ##5.013.06c## A rAdhash chitram R^i~njase .. ##5.014.01a## agniM stomena bodhaya samidhAno amartyam . ##5.014.01c## havyA deveShu no dadhat .. ##5.014.02a## tam adhvareShv ILate devam martA amartyam . ##5.014.02c## yajiShTham mAnuShe jane .. ##5.014.03a## taM hi shashvanta ILate sruchA devaM ghR^itashchutA . ##5.014.03c## agniM havyAya voLhave .. ##5.014.04a## agnir jAto arochata ghnan dasyU~n jyotiShA tamaH . ##5.014.04c## avindad gA apaH svaH .. ##5.014.05a## agnim ILenyaM kaviM ghR^itapR^iShThaM saparyata . ##5.014.05c## vetu me shR^iNavad dhavam .. ##5.014.06a## agniM ghR^itena vAvR^idhuH stomebhir vishvacharShaNim . ##5.014.06c## svAdhIbhir vachasyubhiH .. ##5.015.01a## pra vedhase kavaye vedyAya giram bhare yashase pUrvyAya . ##5.015.01c## ghR^itaprasatto asuraH sushevo rAyo dhartA dharuNo vasvo agniH .. ##5.015.02a## R^itena R^itaM dharuNaM dhArayanta yaj~nasya shAke parame vyoman . ##5.015.02c## divo dharman dharuNe seduSho nR^I~n jAtair ajAtA.N abhi ye nanakShuH .. ##5.015.03a## a~Nhoyuvas tanvas tanvate vi vayo mahad duShTaram pUrvyAya . ##5.015.03c## sa saMvato navajAtas tuturyAt si~NhaM na kruddham abhitaH pari ShThuH .. ##5.015.04a## mAteva yad bharase paprathAno janaM-janaM dhAyase chakShase cha . ##5.015.04c## vayo-vayo jarase yad dadhAnaH pari tmanA viShurUpo jigAsi .. ##5.015.05a## vAjo nu te shavasas pAtv antam uruM doghaM dharuNaM deva rAyaH . ##5.015.05c## padaM na tAyur guhA dadhAno maho rAye chitayann atrim aspaH .. ##5.016.01a## bR^ihad vayo hi bhAnave .archA devAyAgnaye . ##5.016.01c## yam mitraM na prashastibhir martAso dadhire puraH .. ##5.016.02a## sa hi dyubhir janAnAM hotA dakShasya bAhvoH . ##5.016.02c## vi havyam agnir AnuShag bhago na vAram R^iNvati .. ##5.016.03a## asya stome maghonaH sakhye vR^iddhashochiShaH . ##5.016.03c## vishvA yasmin tuviShvaNi sam arye shuShmam AdadhuH .. ##5.016.04a## adhA hy agna eShAM suvIryasya maMhanA . ##5.016.04c## tam id yahvaM na rodasI pari shravo babhUvatuH .. ##5.016.05a## nU na ehi vAryam agne gR^iNAna A bhara . ##5.016.05c## ye vayaM ye cha sUrayaH svasti dhAmahe sachotaidhi pR^itsu no vR^idhe .. ##5.017.01a## A yaj~nair deva martya itthA tavyAMsam Utaye . ##5.017.01c## agniM kR^ite svadhvare pUrur ILItAvase .. ##5.017.02a## asya hi svayashastara AsA vidharman manyase . ##5.017.02c## taM nAkaM chitrashochiSham mandram paro manIShayA .. ##5.017.03a## asya vAsA u archiShA ya Ayukta tujA girA . ##5.017.03c## divo na yasya retasA bR^ihach Chochanty archayaH .. ##5.017.04a## asya kratvA vichetaso dasmasya vasu ratha A . ##5.017.04c## adhA vishvAsu havyo .agnir vikShu pra shasyate .. ##5.017.05a## nU na id dhi vAryam AsA sachanta sUrayaH . ##5.017.05c## Urjo napAd abhiShTaye pAhi shagdhi svastaya utaidhi pR^itsu no vR^idhe .. ##5.018.01a## prAtar agniH purupriyo vishaH stavetAtithiH . ##5.018.01c## vishvAni yo amartyo havyA marteShu raNyati .. ##5.018.02a## dvitAya mR^iktavAhase svasya dakShasya maMhanA . ##5.018.02c## induM sa dhatta AnuShak stotA chit te amartya .. ##5.018.03a## taM vo dIrghAyushochiShaM girA huve maghonAm . ##5.018.03c## ariShTo yeShAM ratho vy ashvadAvann Iyate .. ##5.018.04a## chitrA vA yeShu dIdhitir Asann ukthA pAnti ye . ##5.018.04b## stIrNam barhiH svarNare shravAMsi dadhire pari .. ##5.018.05a## ye me pa~nchAshataM dadur ashvAnAM sadhastuti . ##5.018.05b## dyumad agne mahi shravo bR^ihat kR^idhi maghonAM nR^ivad amR^ita nR^iNAm .. ##5.019.01a## abhy avasthAH pra jAyante pra vavrer vavrish chiketa . ##5.019.01c## upasthe mAtur vi chaShTe .. ##5.019.02a## juhure vi chitayanto .animiShaM nR^imNam pAnti . ##5.019.02c## A dR^iLhAm puraM vivishuH .. ##5.019.03a## A shvaitreyasya jantavo dyumad vardhanta kR^iShTayaH . ##5.019.03b## niShkagrIvo bR^ihaduktha enA madhvA na vAjayuH .. ##5.019.04a## priyaM dugdhaM na kAmyam ajAmi jAmyoH sachA . ##5.019.04c## gharmo na vAjajaTharo .adabdhaH shashvato dabhaH .. ##5.019.05a## krILan no rashma A bhuvaH sam bhasmanA vAyunA vevidAnaH . ##5.019.05b## tA asya san dhR^iShajo na tigmAH susaMshitA vakShyo vakShaNesthAH .. ##5.020.01a## yam agne vAjasAtama tvaM chin manyase rayim . ##5.020.01c## taM no gIrbhiH shravAyyaM devatrA panayA yujam .. ##5.020.02a## ye agne nerayanti te vR^iddhA ugrasya shavasaH . ##5.020.02b## apa dveSho apa hvaro .anyavratasya sashchire .. ##5.020.03a## hotAraM tvA vR^iNImahe .agne dakShasya sAdhanam . ##5.020.03b## yaj~neShu pUrvyaM girA prayasvanto havAmahe .. ##5.020.04a## itthA yathA ta Utaye sahasAvan dive-dive . ##5.020.04b## rAya R^itAya sukrato gobhiH ShyAma sadhamAdo vIraiH syAma sadhamAdaH .. ##5.021.01a## manuShvat tvA ni dhImahi manuShvat sam idhImahi . ##5.021.01c## agne manuShvad a~Ngiro devAn devayate yaja .. ##5.021.02a## tvaM hi mAnuShe jane .agne suprIta idhyase . ##5.021.02c## sruchas tvA yanty AnuShak sujAta sarpirAsute .. ##5.021.03a## tvAM vishve sajoShaso devAso dUtam akrata . ##5.021.03b## saparyantas tvA kave yaj~neShu devam ILate .. ##5.021.04a## devaM vo devayajyayAgnim ILIta martyaH . ##5.021.04b## samiddhaH shukra dIdihy R^itasya yonim AsadaH sasasya yonim AsadaH .. ##5.022.01a## pra vishvasAmann atrivad archA pAvakashochiShe . ##5.022.01c## yo adhvareShv IDyo hotA mandratamo vishi .. ##5.022.02a## ny agniM jAtavedasaM dadhAtA devam R^itvijam . ##5.022.02c## pra yaj~na etv AnuShag adyA devavyachastamaH .. ##5.022.03a## chikitvinmanasaM tvA devam martAsa Utaye . ##5.022.03c## vareNyasya te .avasa iyAnAso amanmahi .. ##5.022.04a## agne chikiddhy asya na idaM vachaH sahasya . ##5.022.04c## taM tvA sushipra dampate stomair vardhanty atrayo gIrbhiH shumbhanty atrayaH .. ##5.023.01a## agne sahantam A bhara dyumnasya prAsahA rayim . ##5.023.01c## vishvA yash charShaNIr abhy AsA vAjeShu sAsahat .. ##5.023.02a## tam agne pR^itanAShahaM rayiM sahasva A bhara . ##5.023.02b## tvaM hi satyo adbhuto dAtA vAjasya gomataH .. ##5.023.03a## vishve hi tvA sajoShaso janAso vR^iktabarhiShaH . ##5.023.03c## hotAraM sadmasu priyaM vyanti vAryA puru .. ##5.023.04a## sa hi ShmA vishvacharShaNir abhimAti saho dadhe . ##5.023.04b## agna eShu kShayeShv A revan naH shukra dIdihi dyumat pAvaka dIdihi .. ##5.024.01a## agne tvaM no antama uta trAtA shivo bhavA varUthyaH .. ##5.024.02a## vasur agnir vasushravA achChA nakShi dyumattamaM rayiM dAH .. ##5.024.03a## sa no bodhi shrudhI havam uruShyA No aghAyataH samasmAt .. ##5.024.04a## taM tvA shochiShTha dIdivaH sumnAya nUnam Imahe sakhibhyaH .. ##5.025.01a## achChA vo agnim avase devaM gAsi sa no vasuH . ##5.025.01c## rAsat putra R^iShUNAm R^itAvA parShati dviShaH .. ##5.025.02a## sa hi satyo yam pUrve chid devAsash chid yam Idhire . ##5.025.02c## hotAram mandrajihvam it sudItibhir vibhAvasum .. ##5.025.03a## sa no dhItI variShThayA shreShThayA cha sumatyA . ##5.025.03c## agne rAyo didIhi naH suvR^iktibhir vareNya .. ##5.025.04a## agnir deveShu rAjaty agnir marteShv Avishan . ##5.025.04c## agnir no havyavAhano .agniM dhIbhiH saparyata .. ##5.025.05a## agnis tuvishravastamaM tuvibrahmANam uttamam . ##5.025.05c## atUrtaM shrAvayatpatim putraM dadAti dAshuShe .. ##5.025.06a## agnir dadAti satpatiM sAsAha yo yudhA nR^ibhiH . ##5.025.06c## agnir atyaM raghuShyadaM jetAram aparAjitam .. ##5.025.07a## yad vAhiShThaM tad agnaye bR^ihad archa vibhAvaso . ##5.025.07c## mahiShIva tvad rayis tvad vAjA ud Irate .. ##5.025.08a## tava dyumanto archayo grAvevochyate bR^ihat . ##5.025.08c## uto te tanyatur yathA svAno arta tmanA divaH .. ##5.025.09a## evA.N agniM vasUyavaH sahasAnaM vavandima . ##5.025.09c## sa no vishvA ati dviShaH parShan nAveva sukratuH .. ##5.026.01a## agne pAvaka rochiShA mandrayA deva jihvayA . ##5.026.01c## A devAn vakShi yakShi cha .. ##5.026.02a## taM tvA ghR^itasnav Imahe chitrabhAno svardR^isham . ##5.026.02c## devA.N A vItaye vaha .. ##5.026.03a## vItihotraM tvA kave dyumantaM sam idhImahi . ##5.026.03c## agne bR^ihantam adhvare .. ##5.026.04a## agne vishvebhir A gahi devebhir havyadAtaye . ##5.026.04b## hotAraM tvA vR^iNImahe .. ##5.026.05a## yajamAnAya sunvata Agne suvIryaM vaha . ##5.026.05c## devair A satsi barhiShi .. ##5.026.06a## samidhAnaH sahasrajid agne dharmANi puShyasi . ##5.026.06c## devAnAM dUta ukthyaH .. ##5.026.07a## ny agniM jAtavedasaM hotravAhaM yaviShThyam . ##5.026.07c## dadhAtA devam R^itvijam .. ##5.026.08a## pra yaj~na etv AnuShag adyA devavyachastamaH . ##5.026.08c## stR^iNIta barhir Asade .. ##5.026.09a## edam maruto ashvinA mitraH sIdantu varuNaH . ##5.026.09c## devAsaH sarvayA vishA .. ##5.027.01a## anasvantA satpatir mAmahe me gAvA chetiShTho asuro maghonaH . ##5.027.01c## traivR^iShNo agne dashabhiH sahasrair vaishvAnara tryaruNash chiketa .. ##5.027.02a## yo me shatA cha viMshatiM cha gonAM harI cha yuktA sudhurA dadAti . ##5.027.02c## vaishvAnara suShTuto vAvR^idhAno .agne yachCha tryaruNAya sharma .. ##5.027.03a## evA te agne sumatiM chakAno naviShThAya navamaM trasadasyuH . ##5.027.03c## yo me giras tuvijAtasya pUrvIr yuktenAbhi tryaruNo gR^iNAti .. ##5.027.04a## yo ma iti pravochaty ashvamedhAya sUraye . ##5.027.04b## dadad R^ichA saniM yate dadan medhAm R^itAyate .. ##5.027.05a## yasya mA paruShAH shatam uddharShayanty ukShaNaH . ##5.027.05c## ashvamedhasya dAnAH somA iva tryAshiraH .. ##5.027.06a## indrAgnI shatadAvny ashvamedhe suvIryam . ##5.027.06c## kShatraM dhArayatam bR^ihad divi sUryam ivAjaram .. ##5.028.01a## samiddho agnir divi shochir ashret pratya~N~N uShasam urviyA vi bhAti . ##5.028.01c## eti prAchI vishvavArA namobhir devA.N ILAnA haviShA ghR^itAchI .. ##5.028.02a## samidhyamAno amR^itasya rAjasi haviSh kR^iNvantaM sachase svastaye . ##5.028.02c## vishvaM sa dhatte draviNaM yam invasy Atithyam agne ni cha dhatta it puraH .. ##5.028.03a## agne shardha mahate saubhagAya tava dyumnAny uttamAni santu . ##5.028.03c## saM jAspatyaM suyamam A kR^iNuShva shatrUyatAm abhi tiShThA mahAMsi .. ##5.028.04a## samiddhasya pramahaso .agne vande tava shriyam . ##5.028.04c## vR^iShabho dyumnavA.N asi sam adhvareShv idhyase .. ##5.028.05a## samiddho agna Ahuta devAn yakShi svadhvara . ##5.028.05c## tvaM hi havyavAL asi .. ##5.028.06a## A juhotA duvasyatAgnim prayaty adhvare . ##5.028.06c## vR^iNIdhvaM havyavAhanam .. ##5.029.01a## try aryamA manuSho devatAtA trI rochanA divyA dhArayanta . ##5.029.01c## archanti tvA marutaH pUtadakShAs tvam eShAm R^iShir indrAsi dhIraH .. ##5.029.02a## anu yad Im maruto mandasAnam Archann indram papivAMsaM sutasya . ##5.029.02c## Adatta vajram abhi yad ahiM hann apo yahvIr asR^ijat sartavA u .. ##5.029.03a## uta brahmANo maruto me asyendraH somasya suShutasya peyAH . ##5.029.03c## tad dhi havyam manuShe gA avindad ahann ahim papivA.N indro asya .. ##5.029.04a## Ad rodasI vitaraM vi ShkabhAyat saMvivyAnash chid bhiyase mR^igaM kaH . ##5.029.04c## jigartim indro apajargurANaH prati shvasantam ava dAnavaM han .. ##5.029.05a## adha kratvA maghavan tubhyaM devA anu vishve adaduH somapeyam . ##5.029.05c## yat sUryasya haritaH patantIH puraH satIr uparA etashe kaH .. ##5.029.06a## nava yad asya navatiM cha bhogAn sAkaM vajreNa maghavA vivR^ishchat . ##5.029.06c## archantIndram marutaH sadhasthe traiShTubhena vachasA bAdhata dyAm .. ##5.029.07a## sakhA sakhye apachat tUyam agnir asya kratvA mahiShA trI shatAni . ##5.029.07c## trI sAkam indro manuShaH sarAMsi sutam pibad vR^itrahatyAya somam .. ##5.029.08a## trI yach ChatA mahiShANAm agho mAs trI sarAMsi maghavA somyApAH . ##5.029.08c## kAraM na vishve ahvanta devA bharam indrAya yad ahiM jaghAna .. ##5.029.09a## ushanA yat sahasyair ayAtaM gR^iham indra jUjuvAnebhir ashvaiH . ##5.029.09c## vanvAno atra sarathaM yayAtha kutsena devair avanor ha shuShNam .. ##5.029.10a## prAnyach chakram avR^ihaH sUryasya kutsAyAnyad varivo yAtave .akaH . ##5.029.10c## anAso dasyU.Nr amR^iNo vadhena ni duryoNa AvR^iNa~N mR^idhravAchaH .. ##5.029.11a## stomAsas tvA gaurivIter avardhann arandhayo vaidathinAya piprum . ##5.029.11c## A tvAm R^ijishvA sakhyAya chakre pachan paktIr apibaH somam asya .. ##5.029.12a## navagvAsaH sutasomAsa indraM dashagvAso abhy archanty arkaiH . ##5.029.12c## gavyaM chid Urvam apidhAnavantaM taM chin naraH shashamAnA apa vran .. ##5.029.13a## katho nu te pari charANi vidvAn vIryA maghavan yA chakartha . ##5.029.13c## yA cho nu navyA kR^iNavaH shaviShTha pred u tA te vidatheShu bravAma .. ##5.029.14a## etA vishvA chakR^ivA.N indra bhUry aparIto januShA vIryeNa . ##5.029.14c## yA chin nu vajrin kR^iNavo dadhR^iShvAn na te vartA taviShyA asti tasyAH .. ##5.029.15a## indra brahma kriyamANA juShasva yA te shaviShTha navyA akarma . ##5.029.15c## vastreva bhadrA sukR^itA vasUyU rathaM na dhIraH svapA atakSham .. ##5.030.01a## kva sya vIraH ko apashyad indraM sukharatham IyamAnaM haribhyAm . ##5.030.01c## yo rAyA vajrI sutasomam ichChan tad oko gantA puruhUta UtI .. ##5.030.02a## avAchachakSham padam asya sasvar ugraM nidhAtur anv Ayam ichChan . ##5.030.02c## apR^ichCham anyA.N uta te ma Ahur indraM naro bubudhAnA ashema .. ##5.030.03a## pra nu vayaM sute yA te kR^itAnIndra bravAma yAni no jujoShaH . ##5.030.03b## vedad avidvA~n ChR^iNavach cha vidvAn vahate .ayam maghavA sarvasenaH .. ##5.030.04a## sthiram manash chakR^iShe jAta indra veShId eko yudhaye bhUyasash chit . ##5.030.04b## ashmAnaM chich ChavasA didyuto vi vido gavAm Urvam usriyANAm .. ##5.030.05a## paro yat tvam parama AjaniShThAH parAvati shrutyaM nAma bibhrat . ##5.030.05c## atash chid indrAd abhayanta devA vishvA apo ajayad dAsapatnIH .. ##5.030.06a## tubhyed ete marutaH sushevA archanty arkaM sunvanty andhaH . ##5.030.06c## ahim ohAnam apa AshayAnam pra mAyAbhir mAyinaM sakShad indraH .. ##5.030.07a## vi ShU mR^idho januShA dAnam invann ahan gavA maghavan saMchakAnaH . ##5.030.07c## atrA dAsasya namucheH shiro yad avartayo manave gAtum ichChan .. ##5.030.08a## yujaM hi mAm akR^ithA Ad id indra shiro dAsasya namucher mathAyan . ##5.030.08c## ashmAnaM chit svaryaM vartamAnam pra chakriyeva rodasI marudbhyaH .. ##5.030.09a## striyo hi dAsa AyudhAni chakre kim mA karann abalA asya senAH . ##5.030.09c## antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraH .. ##5.030.10a## sam atra gAvo .abhito .anavanteheha vatsair viyutA yad Asan . ##5.030.10c## saM tA indro asR^ijad asya shAkair yad IM somAsaH suShutA amandan .. ##5.030.11a## yad IM somA babhrudhUtA amandann aroravId vR^iShabhaH sAdaneShu . ##5.030.11c## puraMdaraH papivA.N indro asya punar gavAm adadAd usriyANAm .. ##5.030.12a## bhadram idaM rushamA agne akran gavAM chatvAri dadataH sahasrA . ##5.030.12c## R^iNaMchayasya prayatA maghAni praty agrabhIShma nR^itamasya nR^iNAm .. ##5.030.13a## supeshasam mAva sR^ijanty astaM gavAM sahasrai rushamAso agne . ##5.030.13c## tIvrA indram amamanduH sutAso .aktor vyuShTau paritakmyAyAH .. ##5.030.14a## auchChat sA rAtrI paritakmyA yA.N R^iNaMchaye rAjani rushamAnAm . ##5.030.14c## atyo na vAjI raghur ajyamAno babhrush chatvAry asanat sahasrA .. ##5.030.15a## chatuHsahasraM gavyasya pashvaH praty agrabhIShma rushameShv agne . ##5.030.15c## gharmash chit taptaH pravR^ije ya AsId ayasmayas tam v AdAma viprAH .. ##5.031.01a## indro rathAya pravataM kR^iNoti yam adhyasthAn maghavA vAjayantam . ##5.031.01c## yUtheva pashvo vy unoti gopA ariShTo yAti prathamaH siShAsan .. ##5.031.02a## A pra drava harivo mA vi venaH pisha~NgarAte abhi naH sachasva . ##5.031.02c## nahi tvad indra vasyo anyad asty amenA.Nsh chij janivatash chakartha .. ##5.031.03a## ud yat sahaH sahasa AjaniShTa dediShTa indra indriyANi vishvA . ##5.031.03c## prAchodayat sudughA vavre antar vi jyotiShA saMvavR^itvat tamo .avaH .. ##5.031.04a## anavas te ratham ashvAya takShan tvaShTA vajram puruhUta dyumantam . ##5.031.04c## brahmANa indram mahayanto arkair avardhayann ahaye hantavA u .. ##5.031.05a## vR^iShNe yat te vR^iShaNo arkam archAn indra grAvANo aditiH sajoShAH . ##5.031.05c## anashvAso ye pavayo .arathA indreShitA abhy avartanta dasyUn .. ##5.031.06a## pra te pUrvANi karaNAni vocham pra nUtanA maghavan yA chakartha . ##5.031.06c## shaktIvo yad vibharA rodasI ubhe jayann apo manave dAnuchitrAH .. ##5.031.07a## tad in nu te karaNaM dasma viprAhiM yad ghnann ojo atrAmimIthAH . ##5.031.07c## shuShNasya chit pari mAyA agR^ibhNAH prapitvaM yann apa dasyU.Nr asedhaH .. ##5.031.08a## tvam apo yadave turvashAyAramayaH sudughAH pAra indra . ##5.031.08c## ugram ayAtam avaho ha kutsaM saM ha yad vAm ushanAranta devAH .. ##5.031.09a## indrAkutsA vahamAnA rathenA vAm atyA api karNe vahantu . ##5.031.09c## niH ShIm adbhyo dhamatho niH ShadhasthAn maghono hR^ido varathas tamAMsi .. ##5.031.10a## vAtasya yuktAn suyujash chid ashvAn kavish chid eSho ajagann avasyuH . ##5.031.10c## vishve te atra marutaH sakhAya indra brahmANi taviShIm avardhan .. ##5.031.11a## sUrash chid ratham paritakmyAyAm pUrvaM karad uparaM jUjuvAMsam . ##5.031.11c## bharach chakram etashaH saM riNAti puro dadhat saniShyati kratuM naH .. ##5.031.12a## AyaM janA abhichakShe jagAmendraH sakhAyaM sutasomam ichChan . ##5.031.12c## vadan grAvAva vedim bhriyAte yasya jIram adhvaryavash charanti .. ##5.031.13a## ye chAkananta chAkananta nU te martA amR^ita mo te aMha Aran . ##5.031.13c## vAvandhi yajyU.Nr uta teShu dhehy ojo janeShu yeShu te syAma .. ##5.032.01a## adardar utsam asR^ijo vi khAni tvam arNavAn badbadhAnA.N aramNAH . ##5.032.01c## mahAntam indra parvataM vi yad vaH sR^ijo vi dhArA ava dAnavaM han .. ##5.032.02a## tvam utsA.N R^itubhir badbadhAnA.N araMha UdhaH parvatasya vajrin . ##5.032.02c## ahiM chid ugra prayutaM shayAnaM jaghanvA.N indra taviShIm adhatthAH .. ##5.032.03a## tyasya chin mahato nir mR^igasya vadhar jaghAna taviShIbhir indraH . ##5.032.03c## ya eka id apratir manyamAna Ad asmAd anyo ajaniShTa tavyAn .. ##5.032.04a## tyaM chid eShAM svadhayA madantam miho napAtaM suvR^idhaM tamogAm . ##5.032.04c## vR^iShaprabharmA dAnavasya bhAmaM vajreNa vajrI ni jaghAna shuShNam .. ##5.032.05a## tyaM chid asya kratubhir niShattam amarmaNo vidad id asya marma . ##5.032.05c## yad IM sukShatra prabhR^itA madasya yuyutsantaM tamasi harmye dhAH .. ##5.032.06a## tyaM chid itthA katpayaM shayAnam asUrye tamasi vAvR^idhAnam . ##5.032.06c## taM chin mandAno vR^iShabhaH sutasyochchair indro apagUryA jaghAna .. ##5.032.07a## ud yad indro mahate dAnavAya vadhar yamiShTa saho apratItam . ##5.032.07c## yad IM vajrasya prabhR^itau dadAbha vishvasya jantor adhamaM chakAra .. ##5.032.08a## tyaM chid arNam madhupaM shayAnam asinvaM vavram mahy Adad ugraH . ##5.032.08c## apAdam atram mahatA vadhena ni duryoNa AvR^iNa~N mR^idhravAcham .. ##5.032.09a## ko asya shuShmaM taviShIM varAta eko dhanA bharate apratItaH . ##5.032.09c## ime chid asya jrayaso nu devI indrasyaujaso bhiyasA jihAte .. ##5.032.10a## ny asmai devI svadhitir jihIta indrAya gAtur ushatIva yeme . ##5.032.10c## saM yad ojo yuvate vishvam Abhir anu svadhAvne kShitayo namanta .. ##5.032.11a## ekaM nu tvA satpatim pA~nchajanyaM jAtaM shR^iNomi yashasaM janeShu . ##5.032.11c## tam me jagR^ibhra Ashaso naviShThaM doShA vastor havamAnAsa indram .. ##5.032.12a## evA hi tvAm R^ituthA yAtayantam maghA viprebhyo dadataM shR^iNomi . ##5.032.12c## kiM te brahmANo gR^ihate sakhAyo ye tvAyA nidadhuH kAmam indra .. ##5.033.01a## mahi mahe tavase dIdhye nR^In indrAyetthA tavase atavyAn . ##5.033.01c## yo asmai sumatiM vAjasAtau stuto jane samaryash chiketa .. ##5.033.02a## sa tvaM na indra dhiyasAno arkair harINAM vR^iShan yoktram ashreH . ##5.033.02c## yA itthA maghavann anu joShaM vakSho abhi prAryaH sakShi janAn .. ##5.033.03a## na te ta indrAbhy asmad R^iShvAyuktAso abrahmatA yad asan . ##5.033.03c## tiShThA ratham adhi taM vajrahastA rashmiM deva yamase svashvaH .. ##5.033.04a## purU yat ta indra santy ukthA gave chakarthorvarAsu yudhyan . ##5.033.04c## tatakShe sUryAya chid okasi sve vR^iShA samatsu dAsasya nAma chit .. ##5.033.05a## vayaM te ta indra ye cha naraH shardho jaj~nAnA yAtAsh cha rathAH . ##5.033.05c## AsmA~n jagamyAd ahishuShma satvA bhago na havyaH prabhR^itheShu chAruH .. ##5.033.06a## papR^ikSheNyam indra tve hy ojo nR^imNAni cha nR^itamAno amartaH . ##5.033.06c## sa na enIM vasavAno rayiM dAH prAryaH stuShe tuvimaghasya dAnam .. ##5.033.07a## evA na indrotibhir ava pAhi gR^iNataH shUra kArUn . ##5.033.07c## uta tvachaM dadato vAjasAtau piprIhi madhvaH suShutasya chAroH .. ##5.033.08a## uta tye mA paurukutsyasya sUres trasadasyor hiraNino rarANAH . ##5.033.08c## vahantu mA dasha shyetAso asya gairikShitasya kratubhir nu sashche .. ##5.033.09a## uta tye mA mArutAshvasya shoNAH kratvAmaghAso vidathasya rAtau . ##5.033.09c## sahasrA me chyavatAno dadAna AnUkam aryo vapuShe nArchat .. ##5.033.10a## uta tye mA dhvanyasya juShTA lakShmaNyasya surucho yatAnAH . ##5.033.10c## mahnA rAyaH saMvaraNasya R^iSher vrajaM na gAvaH prayatA api gman .. ##5.034.01a## ajAtashatrum ajarA svarvaty anu svadhAmitA dasmam Iyate . ##5.034.01c## sunotana pachata brahmavAhase puruShTutAya prataraM dadhAtana .. ##5.034.02a## A yaH somena jaTharam apipratAmandata maghavA madhvo andhasaH . ##5.034.02c## yad Im mR^igAya hantave mahAvadhaH sahasrabhR^iShTim ushanA vadhaM yamat .. ##5.034.03a## yo asmai ghraMsa uta vA ya Udhani somaM sunoti bhavati dyumA.N aha . ##5.034.03c## apApa shakras tatanuShTim Uhati tanUshubhram maghavA yaH kavAsakhaH .. ##5.034.04a## yasyAvadhIt pitaraM yasya mAtaraM yasya shakro bhrAtaraM nAta IShate . ##5.034.04c## vetId v asya prayatA yataMkaro na kilbiShAd IShate vasva AkaraH .. ##5.034.05a## na pa~nchabhir dashabhir vaShTy ArabhaM nAsunvatA sachate puShyatA chana . ##5.034.05c## jinAti ved amuyA hanti vA dhunir A devayum bhajati gomati vraje .. ##5.034.06a## vitvakShaNaH samR^itau chakramAsajo .asunvato viShuNaH sunvato vR^idhaH . ##5.034.06c## indro vishvasya damitA vibhIShaNo yathAvashaM nayati dAsam AryaH .. ##5.034.07a## sam Im paNer ajati bhojanam muShe vi dAshuShe bhajati sUnaraM vasu . ##5.034.07c## durge chana dhriyate vishva A puru jano yo asya taviShIm achukrudhat .. ##5.034.08a## saM yaj janau sudhanau vishvashardhasAv aved indro maghavA goShu shubhriShu . ##5.034.08c## yujaM hy anyam akR^ita pravepany ud IM gavyaM sR^ijate satvabhir dhuniH .. ##5.034.09a## sahasrasAm AgniveshiM gR^iNIShe shatrim agna upamAM ketum aryaH . ##5.034.09c## tasmA ApaH saMyataH pIpayanta tasmin kShatram amavat tveSham astu .. ##5.035.01a## yas te sAdhiShTho .avasa indra kratuSh Tam A bhara . ##5.035.01c## asmabhyaM charShaNIsahaM sasniM vAjeShu duShTaram .. ##5.035.02a## yad indra te chatasro yach ChUra santi tisraH . ##5.035.02c## yad vA pa~ncha kShitInAm avas tat su na A bhara .. ##5.035.03a## A te .avo vareNyaM vR^iShantamasya hUmahe . ##5.035.03c## vR^iShajUtir hi jaj~niSha AbhUbhir indra turvaNiH .. ##5.035.04a## vR^iShA hy asi rAdhase jaj~niShe vR^iShNi te shavaH . ##5.035.04c## svakShatraM te dhR^iShan manaH satrAham indra pauMsyam .. ##5.035.05a## tvaM tam indra martyam amitrayantam adrivaH . ##5.035.05c## sarvarathA shatakrato ni yAhi shavasas pate .. ##5.035.06a## tvAm id vR^itrahantama janAso vR^iktabarhiShaH . ##5.035.06c## ugram pUrvIShu pUrvyaM havante vAjasAtaye .. ##5.035.07a## asmAkam indra duShTaram puroyAvAnam AjiShu . ##5.035.07c## sayAvAnaM dhane-dhane vAjayantam avA ratham .. ##5.035.08a## asmAkam indrehi no ratham avA puraMdhyA . ##5.035.08c## vayaM shaviShTha vAryaM divi shravo dadhImahi divi stomam manAmahe .. ##5.036.01a## sa A gamad indro yo vasUnAM chiketad dAtuM dAmano rayINAm . ##5.036.01c## dhanvacharo na vaMsagas tR^iShANash chakamAnaH pibatu dugdham aMshum .. ##5.036.02a## A te hanU harivaH shUra shipre ruhat somo na parvatasya pR^iShThe . ##5.036.02c## anu tvA rAjann arvato na hinvan gIrbhir madema puruhUta vishve .. ##5.036.03a## chakraM na vR^ittam puruhUta vepate mano bhiyA me amater id adrivaH . ##5.036.03c## rathAd adhi tvA jaritA sadAvR^idha kuvin nu stoShan maghavan purUvasuH .. ##5.036.04a## eSha grAveva jaritA ta indreyarti vAcham bR^ihad AshuShANaH . ##5.036.04c## pra savyena maghavan yaMsi rAyaH pra dakShiNid dharivo mA vi venaH .. ##5.036.05a## vR^iShA tvA vR^iShaNaM vardhatu dyaur vR^iShA vR^iShabhyAM vahase haribhyAm . ##5.036.05c## sa no vR^iShA vR^iSharathaH sushipra vR^iShakrato vR^iShA vajrin bhare dhAH .. ##5.036.06a## yo rohitau vAjinau vAjinIvAn tribhiH shataiH sachamAnAv adiShTa . ##5.036.06c## yUne sam asmai kShitayo namantAM shrutarathAya maruto duvoyA .. ##5.037.01a## sam bhAnunA yatate sUryasyAjuhvAno ghR^itapR^iShThaH sva~nchAH . ##5.037.01c## tasmA amR^idhrA uShaso vy uchChAn ya indrAya sunavAmety Aha .. ##5.037.02a## samiddhAgnir vanavat stIrNabarhir yuktagrAvA sutasomo jarAte . ##5.037.02c## grAvANo yasyeShiraM vadanty ayad adhvaryur haviShAva sindhum .. ##5.037.03a## vadhUr iyam patim ichChanty eti ya IM vahAte mahiShIm iShirAm . ##5.037.03c## Asya shravasyAd ratha A cha ghoShAt purU sahasrA pari vartayAte .. ##5.037.04a## na sa rAjA vyathate yasminn indras tIvraM somam pibati gosakhAyam . ##5.037.04c## A satvanair ajati hanti vR^itraM kSheti kShitIH subhago nAma puShyan .. ##5.037.05a## puShyAt kSheme abhi yoge bhavAty ubhe vR^itau saMyatI saM jayAti . ##5.037.05c## priyaH sUrye priyo agnA bhavAti ya indrAya sutasomo dadAshat .. ##5.038.01a## uroSh Ta indra rAdhaso vibhvI rAtiH shatakrato . ##5.038.01c## adhA no vishvacharShaNe dyumnA sukShatra maMhaya .. ##5.038.02a## yad Im indra shravAyyam iShaM shaviShTha dadhiShe . ##5.038.02c## paprathe dIrghashruttamaM hiraNyavarNa duShTaram .. ##5.038.03a## shuShmAso ye te adrivo mehanA ketasApaH . ##5.038.03c## ubhA devAv abhiShTaye divash cha gmash cha rAjathaH .. ##5.038.04a## uto no asya kasya chid dakShasya tava vR^itrahan . ##5.038.04c## asmabhyaM nR^imNam A bharAsmabhyaM nR^imaNasyase .. ##5.038.05a## nU ta Abhir abhiShTibhis tava sharma~n Chatakrato . ##5.038.05c## indra syAma sugopAH shUra syAma sugopAH .. ##5.039.01a## yad indra chitra mehanAsti tvAdAtam adrivaH . ##5.039.01c## rAdhas tan no vidadvasa ubhayAhasty A bhara .. ##5.039.02a## yan manyase vareNyam indra dyukShaM tad A bhara . ##5.039.02c## vidyAma tasya te vayam akUpArasya dAvane .. ##5.039.03a## yat te ditsu prarAdhyam mano asti shrutam bR^ihat . ##5.039.03c## tena dR^iLhA chid adriva A vAjaM darShi sAtaye .. ##5.039.04a## maMhiShThaM vo maghonAM rAjAnaM charShaNInAm . ##5.039.04c## indram upa prashastaye pUrvIbhir jujuShe giraH .. ##5.039.05a## asmA it kAvyaM vacha uktham indrAya shaMsyam . ##5.039.05c## tasmA u brahmavAhase giro vardhanty atrayo giraH shumbhanty atrayaH .. ##5.040.01a## A yAhy adribhiH sutaM somaM somapate piba . ##5.040.01c## vR^iShann indra vR^iShabhir vR^itrahantama .. ##5.040.02a## vR^iShA grAvA vR^iShA mado vR^iShA somo ayaM sutaH . ##5.040.02c## vR^iShann indra vR^iShabhir vR^itrahantama .. ##5.040.03a## vR^iShA tvA vR^iShaNaM huve vajri~n chitrAbhir UtibhiH . ##5.040.03c## vR^iShann indra vR^iShabhir vR^itrahantama .. ##5.040.04a## R^ijIShI vajrI vR^iShabhas turAShAT ChuShmI rAjA vR^itrahA somapAvA . ##5.040.04c## yuktvA haribhyAm upa yAsad arvA~N mAdhyaMdine savane matsad indraH .. ##5.040.05a## yat tvA sUrya svarbhAnus tamasAvidhyad AsuraH . ##5.040.05c## akShetravid yathA mugdho bhuvanAny adIdhayuH .. ##5.040.06a## svarbhAnor adha yad indra mAyA avo divo vartamAnA avAhan . ##5.040.06c## gULhaM sUryaM tamasApavratena turIyeNa brahmaNAvindad atriH .. ##5.040.07a## mA mAm imaM tava santam atra irasyA drugdho bhiyasA ni gArIt . ##5.040.07c## tvam mitro asi satyarAdhAs tau mehAvataM varuNash cha rAjA .. ##5.040.08a## grAvNo brahmA yuyujAnaH saparyan kIriNA devAn namasopashikShan . ##5.040.08c## atriH sUryasya divi chakShur AdhAt svarbhAnor apa mAyA aghukShat .. ##5.040.09a## yaM vai sUryaM svarbhAnus tamasAvidhyad AsuraH . ##5.040.09c## atrayas tam anv avindan nahy anye ashaknuvan .. ##5.041.01a## ko nu vAm mitrAvaruNAv R^itAyan divo vA mahaH pArthivasya vA de . ##5.041.01c## R^itasya vA sadasi trAsIthAM no yaj~nAyate vA pashuSho na vAjAn .. ##5.041.02a## te no mitro varuNo aryamAyur indra R^ibhukShA maruto juShanta . ##5.041.02c## namobhir vA ye dadhate suvR^iktiM stomaM rudrAya mILhuShe sajoShAH .. ##5.041.03a## A vAM yeShThAshvinA huvadhyai vAtasya patman rathyasya puShTau . ##5.041.03c## uta vA divo asurAya manma prAndhAMsIva yajyave bharadhvam .. ##5.041.04a## pra sakShaNo divyaH kaNvahotA trito divaH sajoShA vAto agniH . ##5.041.04c## pUShA bhagaH prabhR^ithe vishvabhojA AjiM na jagmur AshvashvatamAH .. ##5.041.05a## pra vo rayiM yuktAshvam bharadhvaM rAya eShe .avase dadhIta dhIH . ##5.041.05c## susheva evair aushijasya hotA ye va evA marutas turANAm .. ##5.041.06a## pra vo vAyuM rathayujaM kR^iNudhvam pra devaM vipram panitAram arkaiH . ##5.041.06c## iShudhyava R^itasApaH puraMdhIr vasvIr no atra patnIr A dhiye dhuH .. ##5.041.07a## upa va eShe vandyebhiH shUShaiH pra yahvI divash chitayadbhir arkaiH . ##5.041.07c## uShAsAnaktA viduShIva vishvam A hA vahato martyAya yaj~nam .. ##5.041.08a## abhi vo arche poShyAvato nR^In vAstoSh patiM tvaShTAraM rarANaH . ##5.041.08c## dhanyA sajoShA dhiShaNA namobhir vanaspatI.Nr oShadhI rAya eShe .. ##5.041.09a## tuje nas tane parvatAH santu svaitavo ye vasavo na vIrAH . ##5.041.09c## panita Aptyo yajataH sadA no vardhAn naH shaMsaM naryo abhiShTau .. ##5.041.10a## vR^iShNo astoShi bhUmyasya garbhaM trito napAtam apAM suvR^ikti . ##5.041.10c## gR^iNIte agnir etarI na shUShaiH shochiShkesho ni riNAti vanA .. ##5.041.11a## kathA mahe rudriyAya bravAma kad rAye chikituShe bhagAya . ##5.041.11c## Apa oShadhIr uta no .avantu dyaur vanA girayo vR^ikShakeshAH .. ##5.041.12a## shR^iNotu na UrjAm patir giraH sa nabhas tarIyA.N iShiraH parijmA . ##5.041.12c## shR^iNvantv ApaH puro na shubhrAH pari srucho babR^ihANasyAdreH .. ##5.041.13a## vidA chin nu mahAnto ye va evA bravAma dasmA vAryaM dadhAnAH . ##5.041.13c## vayash chana subhva Ava yanti kShubhA martam anuyataM vadhasnaiH .. ##5.041.14a## A daivyAni pArthivAni janmApash chAchChA sumakhAya vocham . ##5.041.14c## vardhantAM dyAvo girash chandrAgrA udA vardhantAm abhiShAtA arNAH .. ##5.041.15a## pade-pade me jarimA ni dhAyi varUtrI vA shakrA yA pAyubhish cha . ##5.041.15c## siShaktu mAtA mahI rasA naH smat sUribhir R^ijuhasta R^ijuvaniH .. ##5.041.16a## kathA dAshema namasA sudAnUn evayA maruto achChoktau prashravaso maruto achChoktau . ##5.041.16c## mA no .ahir budhnyo riShe dhAd asmAkam bhUd upamAtivaniH .. ##5.041.17a## iti chin nu prajAyai pashumatyai devAso vanate martyo va A devAso vanate martyo vaH . ##5.041.17c## atrA shivAM tanvo dhAsim asyA jarAM chin me nirR^itir jagrasIta .. ##5.041.18a## tAM vo devAH sumatim UrjayantIm iSham ashyAma vasavaH shasA goH . ##5.041.18c## sA naH sudAnur mR^iLayantI devI prati dravantI suvitAya gamyAH .. ##5.041.19a## abhi na iLA yUthasya mAtA sman nadIbhir urvashI vA gR^iNAtu . ##5.041.19c## urvashI vA bR^ihaddivA gR^iNAnAbhyUrNvAnA prabhR^ithasyAyoH .. ##5.041.20a## siShaktu na Urjavyasya puShTeH .. ##5.042.01a## pra shaMtamA varuNaM dIdhitI gIr mitram bhagam aditiM nUnam ashyAH . ##5.042.01c## pR^iShadyoniH pa~nchahotA shR^iNotv atUrtapanthA asuro mayobhuH .. ##5.042.02a## prati me stomam aditir jagR^ibhyAt sUnuM na mAtA hR^idyaM sushevam . ##5.042.02c## brahma priyaM devahitaM yad asty aham mitre varuNe yan mayobhu .. ##5.042.03a## ud Iraya kavitamaM kavInAm unattainam abhi madhvA ghR^itena . ##5.042.03c## sa no vasUni prayatA hitAni chandrANi devaH savitA suvAti .. ##5.042.04a## sam indra No manasA neShi gobhiH saM sUribhir harivaH saM svasti . ##5.042.04c## sam brahmaNA devahitaM yad asti saM devAnAM sumatyA yaj~niyAnAm .. ##5.042.05a## devo bhagaH savitA rAyo aMsha indro vR^itrasya saMjito dhanAnAm . ##5.042.05c## R^ibhukShA vAja uta vA puraMdhir avantu no amR^itAsas turAsaH .. ##5.042.06a## marutvato apratItasya jiShNor ajUryataH pra bravAmA kR^itAni . ##5.042.06c## na te pUrve maghavan nAparAso na vIryaM nUtanaH kash chanApa .. ##5.042.07a## upa stuhi prathamaM ratnadheyam bR^ihaspatiM sanitAraM dhanAnAm . ##5.042.07c## yaH shaMsate stuvate shambhaviShThaH purUvasur Agamaj johuvAnam .. ##5.042.08a## tavotibhiH sachamAnA ariShTA bR^ihaspate maghavAnaH suvIrAH . ##5.042.08c## ye ashvadA uta vA santi godA ye vastradAH subhagAs teShu rAyaH .. ##5.042.09a## visarmANaM kR^iNuhi vittam eShAM ye bhu~njate apR^iNanto na ukthaiH . ##5.042.09c## apavratAn prasave vAvR^idhAnAn brahmadviShaH sUryAd yAvayasva .. ##5.042.10a## ya ohate rakShaso devavItAv achakrebhis tam maruto ni yAta . ##5.042.10c## yo vaH shamIM shashamAnasya nindAt tuchChyAn kAmAn karate siShvidAnaH .. ##5.042.11a## tam u ShTuhi yaH sviShuH sudhanvA yo vishvasya kShayati bheShajasya . ##5.042.11c## yakShvA mahe saumanasAya rudraM namobhir devam asuraM duvasya .. ##5.042.12a## damUnaso apaso ye suhastA vR^iShNaH patnIr nadyo vibhvataShTAH . ##5.042.12c## sarasvatI bR^ihaddivota rAkA dashasyantIr varivasyantu shubhrAH .. ##5.042.13a## pra sU mahe susharaNAya medhAM giram bhare navyasIM jAyamAnAm . ##5.042.13c## ya AhanA duhitur vakShaNAsu rUpA minAno akR^iNod idaM naH .. ##5.042.14a## pra suShTutiH stanayantaM ruvantam iLas patiM jaritar nUnam ashyAH . ##5.042.14c## yo abdimA.N udanimA.N iyarti pra vidyutA rodasI ukShamANaH .. ##5.042.15a## eSha stomo mArutaM shardho achChA rudrasya sUnU.Nr yuvanyU.Nr ud ashyAH . ##5.042.15c## kAmo rAye havate mA svasty upa stuhi pR^iShadashvA.N ayAsaH .. ##5.042.16a## praiSha stomaH pR^ithivIm antarikShaM vanaspatI.Nr oShadhI rAye ashyAH . ##5.042.16c## devo-devaH suhavo bhUtu mahyam mA no mAtA pR^ithivI durmatau dhAt .. ##5.042.17a## urau devA anibAdhe syAma .. ##5.042.18a## sam ashvinor avasA nUtanena mayobhuvA supraNItI gamema . ##5.042.18c## A no rayiM vahatam ota vIrAn A vishvAny amR^itA saubhagAni .. ##5.043.01a## A dhenavaH payasA tUrNyarthA amardhantIr upa no yantu madhvA . ##5.043.01c## maho rAye bR^ihatIH sapta vipro mayobhuvo jaritA johavIti .. ##5.043.02a## A suShTutI namasA vartayadhyai dyAvA vAjAya pR^ithivI amR^idhre . ##5.043.02c## pitA mAtA madhuvachAH suhastA bhare-bhare no yashasAv aviShTAm .. ##5.043.03a## adhvaryavash chakR^ivAMso madhUni pra vAyave bharata chAru shukram . ##5.043.03c## hoteva naH prathamaH pAhy asya deva madhvo rarimA te madAya .. ##5.043.04a## dasha kShipo yu~njate bAhU adriM somasya yA shamitArA suhastA . ##5.043.04c## madhvo rasaM sugabhastir giriShThAM chanishchadad duduhe shukram aMshuH .. ##5.043.05a## asAvi te jujuShANAya somaH kratve dakShAya bR^ihate madAya . ##5.043.05c## harI rathe sudhurA yoge arvAg indra priyA kR^iNuhi hUyamAnaH .. ##5.043.06a## A no mahIm aramatiM sajoShA gnAM devIM namasA rAtahavyAm . ##5.043.06c## madhor madAya bR^ihatIm R^itaj~nAm Agne vaha pathibhir devayAnaiH .. ##5.043.07a## a~njanti yam prathayanto na viprA vapAvantaM nAgninA tapantaH . ##5.043.07c## pitur na putra upasi preShTha A gharmo agnim R^itayann asAdi .. ##5.043.08a## achChA mahI bR^ihatI shaMtamA gIr dUto na gantv ashvinA huvadhyai . ##5.043.08c## mayobhuvA sarathA yAtam arvAg gantaM nidhiM dhuram ANir na nAbhim .. ##5.043.09a## pra tavyaso nama+uktiM turasyAham pUShNa uta vAyor adikShi . ##5.043.09c## yA rAdhasA choditArA matInAM yA vAjasya draviNodA uta tman .. ##5.043.10a## A nAmabhir maruto vakShi vishvAn A rUpebhir jAtavedo huvAnaH . ##5.043.10c## yaj~naM giro jarituH suShTutiM cha vishve ganta maruto vishva UtI .. ##5.043.11a## A no divo bR^ihataH parvatAd A sarasvatI yajatA gantu yaj~nam . ##5.043.11c## havaM devI jujuShANA ghR^itAchI shagmAM no vAcham ushatI shR^iNotu .. ##5.043.12a## A vedhasaM nIlapR^iShTham bR^ihantam bR^ihaspatiM sadane sAdayadhvam . ##5.043.12c## sAdadyoniM dama A dIdivAMsaM hiraNyavarNam aruShaM sapema .. ##5.043.13a## A dharNasir bR^ihaddivo rarANo vishvebhir gantv omabhir huvAnaH . ##5.043.13c## gnA vasAna oShadhIr amR^idhras tridhAtushR^i~Ngo vR^iShabho vayodhAH .. ##5.043.14a## mAtuSh pade parame shukra Ayor vipanyavo rAspirAso agman . ##5.043.14c## sushevyaM namasA rAtahavyAH shishum mR^ijanty Ayavo na vAse .. ##5.043.15a## bR^ihad vayo bR^ihate tubhyam agne dhiyAjuro mithunAsaH sachanta . ##5.043.15c## devo-devaH suhavo bhUtu mahyam mA no mAtA pR^ithivI durmatau dhAt .. ##5.043.16a## urau devA anibAdhe syAma .. ##5.043.17a## sam ashvinor avasA nUtanena mayobhuvA supraNItI gamema . ##5.043.17c## A no rayiM vahatam ota vIrAn A vishvAny amR^itA saubhagAni .. ##5.044.01a## tam pratnathA pUrvathA vishvathemathA jyeShThatAtim barhiShadaM svarvidam . ##5.044.01c## pratIchInaM vR^ijanaM dohase girAshuM jayantam anu yAsu vardhase .. ##5.044.02a## shriye sudR^ishIr uparasya yAH svar virochamAnaH kakubhAm achodate . ##5.044.02c## sugopA asi na dabhAya sukrato paro mAyAbhir R^ita Asa nAma te .. ##5.044.03a## atyaM haviH sachate sach cha dhAtu chAriShTagAtuH sa hotA sahobhariH . ##5.044.03c## prasarsrANo anu barhir vR^iShA shishur madhye yuvAjaro visruhA hitaH .. ##5.044.04a## pra va ete suyujo yAmann iShTaye nIchIr amuShmai yamya R^itAvR^idhaH . ##5.044.04c## suyantubhiH sarvashAsair abhIshubhiH krivir nAmAni pravaNe muShAyati .. ##5.044.05a## saMjarbhurANas tarubhiH sutegR^ibhaM vayAkinaM chittagarbhAsu susvaruH . ##5.044.05c## dhAravAkeShv R^ijugAtha shobhase vardhasva patnIr abhi jIvo adhvare .. ##5.044.06a## yAdR^ig eva dadR^ishe tAdR^ig uchyate saM ChAyayA dadhire sidhrayApsv A . ##5.044.06c## mahIm asmabhyam uruShAm uru jrayo bR^ihat suvIram anapachyutaM sahaH .. ##5.044.07a## vety agrur janivAn vA ati spR^idhaH samaryatA manasA sUryaH kaviH . ##5.044.07c## ghraMsaM rakShantam pari vishvato gayam asmAkaM sharma vanavat svAvasuH .. ##5.044.08a## jyAyAMsam asya yatunasya ketuna R^iShisvaraM charati yAsu nAma te . ##5.044.08c## yAdR^ishmin dhAyi tam apasyayA vidad ya u svayaM vahate so araM karat .. ##5.044.09a## samudram AsAm ava tasthe agrimA na riShyati savanaM yasminn AyatA . ##5.044.09c## atrA na hArdi kravaNasya rejate yatrA matir vidyate pUtabandhanI .. ##5.044.10a## sa hi kShatrasya manasasya chittibhir evAvadasya yajatasya sadhreH . ##5.044.10c## avatsArasya spR^iNavAma raNvabhiH shaviShThaM vAjaM viduShA chid ardhyam .. ##5.044.11a## shyena AsAm aditiH kakShyo mado vishvavArasya yajatasya mAyinaH . ##5.044.11c## sam anyam-anyam arthayanty etave vidur viShANam paripAnam anti te .. ##5.044.12a## sadApR^iNo yajato vi dviSho vadhId bAhuvR^iktaH shrutavit taryo vaH sachA . ##5.044.12c## ubhA sa varA praty eti bhAti cha yad IM gaNam bhajate suprayAvabhiH .. ##5.044.13a## sutambharo yajamAnasya satpatir vishvAsAm UdhaH sa dhiyAm uda~nchanaH . ##5.044.13c## bharad dhenU rasavach Chishriye payo .anubruvANo adhy eti na svapan .. ##5.044.14a## yo jAgAra tam R^ichaH kAmayante yo jAgAra tam u sAmAni yanti . ##5.044.14c## yo jAgAra tam ayaM soma Aha tavAham asmi sakhye nyokAH .. ##5.044.15a## agnir jAgAra tam R^ichaH kAmayante .agnir jAgAra tam u sAmAni yanti . ##5.044.15c## agnir jAgAra tam ayaM soma Aha tavAham asmi sakhye nyokAH .. ##5.045.01a## vidA divo viShyann adrim ukthair AyatyA uShaso archino guH . ##5.045.01c## apAvR^ita vrajinIr ut svar gAd vi duro mAnuShIr deva AvaH .. ##5.045.02a## vi sUryo amatiM na shriyaM sAd orvAd gavAm mAtA jAnatI gAt . ##5.045.02c## dhanvarNaso nadyaH khAdo/arNAH sthUNeva sumitA dR^iMhata dyauH .. ##5.045.03a## asmA ukthAya parvatasya garbho mahInAM januShe pUrvyAya . ##5.045.03c## vi parvato jihIta sAdhata dyaur AvivAsanto dasayanta bhUma .. ##5.045.04a## sUktebhir vo vachobhir devajuShTair indrA nv agnI avase huvadhyai . ##5.045.04c## ukthebhir hi ShmA kavayaH suyaj~nA AvivAsanto maruto yajanti .. ##5.045.05a## eto nv adya sudhyo bhavAma pra duchChunA minavAmA varIyaH . ##5.045.05c## Are dveShAMsi sanutar dadhAmAyAma prA~ncho yajamAnam achCha .. ##5.045.06a## etA dhiyaM kR^iNavAmA sakhAyo .apa yA mAtA.N R^iNuta vrajaM goH . ##5.045.06c## yayA manur vishishipraM jigAya yayA vaNig va~Nkur ApA purISham .. ##5.045.07a## anUnod atra hastayato adrir Archan yena dasha mAso navagvAH . ##5.045.07c## R^itaM yatI saramA gA avindad vishvAni satyA~NgirAsh chakAra .. ##5.045.08a## vishve asyA vyuShi mAhinAyAH saM yad gobhir a~Ngiraso navanta . ##5.045.08c## utsa AsAm parame sadhastha R^itasya pathA saramA vidad gAH .. ##5.045.09a## A sUryo yAtu saptAshvaH kShetraM yad asyorviyA dIrghayAthe . ##5.045.09c## raghuH shyenaH patayad andho achChA yuvA kavir dIdayad goShu gachChan .. ##5.045.10a## A sUryo aruhach Chukram arNo .ayukta yad dharito vItapR^iShThAH . ##5.045.10c## udnA na nAvam anayanta dhIrA AshR^iNvatIr Apo arvAg atiShThan .. ##5.045.11a## dhiyaM vo apsu dadhiShe svarShAM yayAtaran dasha mAso navagvAH . ##5.045.11c## ayA dhiyA syAma devagopA ayA dhiyA tuturyAmAty aMhaH .. ##5.046.01a## hayo na vidvA.N ayuji svayaM dhuri tAM vahAmi prataraNIm avasyuvam . ##5.046.01c## nAsyA vashmi vimuchaM nAvR^itam punar vidvAn pathaH pura/eta R^iju neShati .. ##5.046.02a## agna indra varuNa mitra devAH shardhaH pra yanta mArutota viShNo . ##5.046.02c## ubhA nAsatyA rudro adha gnAH pUShA bhagaH sarasvatI juShanta .. ##5.046.03a## indrAgnI mitrAvaruNAditiM svaH pR^ithivIM dyAm marutaH parvatA.N apaH . ##5.046.03c## huve viShNum pUShaNam brahmaNas patim bhagaM nu shaMsaM savitAram Utaye .. ##5.046.04a## uta no viShNur uta vAto asridho draviNodA uta somo mayas karat . ##5.046.04c## uta R^ibhava uta rAye no ashvinota tvaShTota vibhvAnu maMsate .. ##5.046.05a## uta tyan no mArutaM shardha A gamad divikShayaM yajatam barhir Asade . ##5.046.05c## bR^ihaspatiH sharma pUShota no yamad varUthyaM varuNo mitro aryamA .. ##5.046.06a## uta tye naH parvatAsaH sushastayaH sudItayo nadyas trAmaNe bhuvan . ##5.046.06c## bhago vibhaktA shavasAvasA gamad uruvyachA aditiH shrotu me havam .. ##5.046.07a## devAnAm patnIr ushatIr avantu naH prAvantu nas tujaye vAjasAtaye . ##5.046.07c## yAH pArthivAso yA apAm api vrate tA no devIH suhavAH sharma yachChata .. ##5.046.08a## uta gnA vyantu devapatnIr indrANy agnAyy ashvinI rAT . ##5.046.08c## A rodasI varuNAnI shR^iNotu vyantu devIr ya R^itur janInAm .. ##5.047.01a## prayu~njatI diva eti bruvANA mahI mAtA duhitur bodhayantI . ##5.047.01c## AvivAsantI yuvatir manIShA pitR^ibhya A sadane johuvAnA .. ##5.047.02a## ajirAsas tadapa IyamAnA AtasthivAMso amR^itasya nAbhim . ##5.047.02c## anantAsa uravo vishvataH sIm pari dyAvApR^ithivI yanti panthAH .. ##5.047.03a## ukShA samudro aruShaH suparNaH pUrvasya yonim pitur A vivesha . ##5.047.03c## madhye divo nihitaH pR^ishnir ashmA vi chakrame rajasas pAty antau .. ##5.047.04a## chatvAra Im bibhrati kShemayanto dasha garbhaM charase dhApayante . ##5.047.04c## tridhAtavaH paramA asya gAvo divash charanti pari sadyo antAn .. ##5.047.05a## idaM vapur nivachanaM janAsash charanti yan nadyas tasthur ApaH . ##5.047.05c## dve yad Im bibhR^ito mAtur anye iheha jAte yamyA sabandhU .. ##5.047.06a## vi tanvate dhiyo asmA apAMsi vastrA putrAya mAtaro vayanti . ##5.047.06c## upaprakShe vR^iShaNo modamAnA divas pathA vadhvo yanty achCha .. ##5.047.07a## tad astu mitrAvaruNA tad agne shaM yor asmabhyam idam astu shastam . ##5.047.07c## ashImahi gAdham uta pratiShThAM namo dive bR^ihate sAdanAya .. ##5.048.01a## kad u priyAya dhAmne manAmahe svakShatrAya svayashase mahe vayam . ##5.048.01c## Amenyasya rajaso yad abhra A.N apo vR^iNAnA vitanoti mAyinI .. ##5.048.02a## tA atnata vayunaM vIravakShaNaM samAnyA vR^itayA vishvam A rajaH . ##5.048.02c## apo apAchIr aparA apejate pra pUrvAbhis tirate devayur janaH .. ##5.048.03a## A grAvabhir ahanyebhir aktubhir variShThaM vajram A jigharti mAyini . ##5.048.03c## shataM vA yasya pracharan sve dame saMvartayanto vi cha vartayann ahA .. ##5.048.04a## tAm asya rItim parashor iva praty anIkam akhyam bhuje asya varpasaH . ##5.048.04c## sachA yadi pitumantam iva kShayaM ratnaM dadhAti bharahUtaye vishe .. ##5.048.05a## sa jihvayA chaturanIka R^i~njate chAru vasAno varuNo yatann arim . ##5.048.05c## na tasya vidma puruShatvatA vayaM yato bhagaH savitA dAti vAryam .. ##5.049.01a## devaM vo adya savitAram eShe bhagaM cha ratnaM vibhajantam AyoH . ##5.049.01c## A vAM narA purubhujA vavR^ityAM dive-dive chid ashvinA sakhIyan .. ##5.049.02a## prati prayANam asurasya vidvAn sUktair devaM savitAraM duvasya . ##5.049.02c## upa bruvIta namasA vijAna~n jyeShThaM cha ratnaM vibhajantam AyoH .. ##5.049.03a## adatrayA dayate vAryANi pUShA bhago aditir vasta usraH . ##5.049.03c## indro viShNur varuNo mitro agnir ahAni bhadrA janayanta dasmAH .. ##5.049.04a## tan no anarvA savitA varUthaM tat sindhava iShayanto anu gman . ##5.049.04c## upa yad voche adhvarasya hotA rAyaH syAma patayo vAjaratnAH .. ##5.049.05a## pra ye vasubhya Ivad A namo dur ye mitre varuNe sUktavAchaH . ##5.049.05c## avaitv abhvaM kR^iNutA varIyo divaspR^ithivyor avasA madema .. ##5.050.01a## vishvo devasya netur marto vurIta sakhyam . ##5.050.01c## vishvo rAya iShudhyati dyumnaM vR^iNIta puShyase .. ##5.050.02a## te te deva netar ye chemA.N anushase . ##5.050.02c## te rAyA te hy ApR^iche sachemahi sachathyaiH .. ##5.050.03a## ato na A nR^In atithIn ataH patnIr dashasyata . ##5.050.03c## Are vishvam patheShThAM dviSho yuyotu yUyuviH .. ##5.050.04a## yatra vahnir abhihito dudravad droNyaH pashuH . ##5.050.04c## nR^imaNA vIrapastyo .arNA dhIreva sanitA .. ##5.050.05a## eSha te deva netA rathaspatiH shaM rayiH . ##5.050.05c## shaM rAye shaM svastaya iShaHstuto manAmahe devastuto manAmahe .. ##5.051.01a## agne sutasya pItaye vishvair Umebhir A gahi . ##5.051.01c## devebhir havyadAtaye .. ##5.051.02a## R^itadhItaya A gata satyadharmANo adhvaram . ##5.051.02c## agneH pibata jihvayA .. ##5.051.03a## viprebhir vipra santya prAtaryAvabhir A gahi . ##5.051.03c## devebhiH somapItaye .. ##5.051.04a## ayaM somash chamU suto .amatre pari Shichyate . ##5.051.04c## priya indrAya vAyave .. ##5.051.05a## vAyav A yAhi vItaye juShANo havyadAtaye . ##5.051.05c## pibA sutasyAndhaso abhi prayaH .. ##5.051.06a## indrash cha vAyav eShAM sutAnAm pItim arhathaH . ##5.051.06c## tA~n juShethAm arepasAv abhi prayaH .. ##5.051.07a## sutA indrAya vAyave somAso dadhyAshiraH . ##5.051.07c## nimnaM na yanti sindhavo .abhi prayaH .. ##5.051.08a## sajUr vishvebhir devebhir ashvibhyAm uShasA sajUH . ##5.051.08c## A yAhy agne atrivat sute raNa .. ##5.051.09a## sajUr mitrAvaruNAbhyAM sajUH somena viShNunA . ##5.051.09c## A yAhy agne atrivat sute raNa .. ##5.051.10a## sajUr Adityair vasubhiH sajUr indreNa vAyunA . ##5.051.10c## A yAhy agne atrivat sute raNa .. ##5.051.11a## svasti no mimItAm ashvinA bhagaH svasti devy aditir anarvaNaH . ##5.051.11c## svasti pUShA asuro dadhAtu naH svasti dyAvApR^ithivI suchetunA .. ##5.051.12a## svastaye vAyum upa bravAmahai somaM svasti bhuvanasya yas patiH . ##5.051.12c## bR^ihaspatiM sarvagaNaM svastaye svastaya AdityAso bhavantu naH .. ##5.051.13a## vishve devA no adyA svastaye vaishvAnaro vasur agniH svastaye . ##5.051.13c## devA avantv R^ibhavaH svastaye svasti no rudraH pAtv aMhasaH .. ##5.051.14a## svasti mitrAvaruNA svasti pathye revati . ##5.051.14c## svasti na indrash chAgnish cha svasti no adite kR^idhi .. ##5.051.15a## svasti panthAm anu charema sUryAchandramasAv iva . ##5.051.15c## punar dadatAghnatA jAnatA saM gamemahi .. ##5.052.01a## pra shyAvAshva dhR^iShNuyArchA marudbhir R^ikvabhiH . ##5.052.01c## ye adrogham anuShvadhaM shravo madanti yaj~niyAH .. ##5.052.02a## te hi sthirasya shavasaH sakhAyaH santi dhR^iShNuyA . ##5.052.02c## te yAmann A dhR^iShadvinas tmanA pAnti shashvataH .. ##5.052.03a## te syandrAso nokShaNo .ati Shkandanti sharvarIH . ##5.052.03c## marutAm adhA maho divi kShamA cha manmahe .. ##5.052.04a## marutsu vo dadhImahi stomaM yaj~naM cha dhR^iShNuyA . ##5.052.04c## vishve ye mAnuShA yugA pAnti martyaM riShaH .. ##5.052.05a## arhanto ye sudAnavo naro asAmishavasaH . ##5.052.05c## pra yaj~naM yaj~niyebhyo divo archA marudbhyaH .. ##5.052.06a## A rukmair A yudhA nara R^iShvA R^iShTIr asR^ikShata . ##5.052.06c## anv enA.N aha vidyuto maruto jajjhatIr iva bhAnur arta tmanA divaH .. ##5.052.07a## ye vAvR^idhanta pArthivA ya urAv antarikSha A . ##5.052.07c## vR^ijane vA nadInAM sadhasthe vA maho divaH .. ##5.052.08a## shardho mArutam uch ChaMsa satyashavasam R^ibhvasam . ##5.052.08c## uta sma te shubhe naraH pra syandrA yujata tmanA .. ##5.052.09a## uta sma te paruShNyAm UrNA vasata shundhyavaH . ##5.052.09c## uta pavyA rathAnAm adrim bhindanty ojasA .. ##5.052.10a## Apathayo vipathayo .antaspathA anupathAH . ##5.052.10c## etebhir mahyaM nAmabhir yaj~naM viShTAra ohate .. ##5.052.11a## adhA naro ny ohate .adhA niyuta ohate . ##5.052.11c## adhA pArAvatA iti chitrA rUpANi darshyA .. ##5.052.12a## ChandaHstubhaH kubhanyava utsam A kIriNo nR^ituH . ##5.052.12c## te me ke chin na tAyava UmA Asan dR^ishi tviShe .. ##5.052.13a## ya R^iShvA R^iShTividyutaH kavayaH santi vedhasaH . ##5.052.13c## tam R^iShe mArutaM gaNaM namasyA ramayA girA .. ##5.052.14a## achCha R^iShe mArutaM gaNaM dAnA mitraM na yoShaNA . ##5.052.14c## divo vA dhR^iShNava ojasA stutA dhIbhir iShaNyata .. ##5.052.15a## nU manvAna eShAM devA.N achChA na vakShaNA . ##5.052.15c## dAnA sacheta sUribhir yAmashrutebhir a~njibhiH .. ##5.052.16a## pra ye me bandhveShe gAM vochanta sUrayaH pR^ishniM vochanta mAtaram . ##5.052.16c## adhA pitaram iShmiNaM rudraM vochanta shikvasaH .. ##5.052.17a## sapta me sapta shAkina ekam-ekA shatA daduH . ##5.052.17c## yamunAyAm adhi shrutam ud rAdho gavyam mR^ije ni rAdho ashvyam mR^ije .. ##5.053.01a## ko veda jAnam eShAM ko vA purA sumneShv Asa marutAm . ##5.053.01c## yad yuyujre kilAsyaH .. ##5.053.02a## aitAn ratheShu tasthuShaH kaH shushrAva kathA yayuH . ##5.053.02c## kasmai sasruH sudAse anv Apaya iLAbhir vR^iShTayaH saha .. ##5.053.03a## te ma Ahur ya Ayayur upa dyubhir vibhir made . ##5.053.03c## naro maryA arepasa imAn pashyann iti ShTuhi .. ##5.053.04a## ye a~njiShu ye vAshIShu svabhAnavaH srakShu rukmeShu khAdiShu . ##5.053.04c## shrAyA ratheShu dhanvasu .. ##5.053.05a## yuShmAkaM smA rathA.N anu mude dadhe maruto jIradAnavaH . ##5.053.05c## vR^iShTI dyAvo yatIr iva .. ##5.053.06a## A yaM naraH sudAnavo dadAshuShe divaH kosham achuchyavuH . ##5.053.06c## vi parjanyaM sR^ijanti rodasI anu dhanvanA yanti vR^iShTayaH .. ##5.053.07a## tatR^idAnAH sindhavaH kShodasA rajaH pra sasrur dhenavo yathA . ##5.053.07c## syannA ashvA ivAdhvano vimochane vi yad vartanta enyaH .. ##5.053.08a## A yAta maruto diva AntarikShAd amAd uta . ##5.053.08c## mAva sthAta parAvataH .. ##5.053.09a## mA vo rasAnitabhA kubhA krumur mA vaH sindhur ni rIramat . ##5.053.09c## mA vaH pari ShThAt sarayuH purIShiNy asme it sumnam astu vaH .. ##5.053.10a## taM vaH shardhaM rathAnAM tveShaM gaNam mArutaM navyasInAm . ##5.053.10c## anu pra yanti vR^iShTayaH .. ##5.053.11a## shardhaM-shardhaM va eShAM vrAtaM-vrAtaM gaNaM-gaNaM sushastibhiH . ##5.053.11c## anu krAmema dhItibhiH .. ##5.053.12a## kasmA adya sujAtAya rAtahavyAya pra yayuH . ##5.053.12c## enA yAmena marutaH .. ##5.053.13a## yena tokAya tanayAya dhAnyam bIjaM vahadhve akShitam . ##5.053.13c## asmabhyaM tad dhattana yad va Imahe rAdho vishvAyu saubhagam .. ##5.053.14a## atIyAma nidas tiraH svastibhir hitvAvadyam arAtIH . ##5.053.14c## vR^iShTvI shaM yor Apa usri bheShajaM syAma marutaH saha .. ##5.053.15a## sudevaH samahAsati suvIro naro marutaH sa martyaH . ##5.053.15c## yaM trAyadhve syAma te .. ##5.053.16a## stuhi bhojAn stuvato asya yAmani raNan gAvo na yavase . ##5.053.16c## yataH pUrvA.N iva sakhI.Nr anu hvaya girA gR^iNIhi kAminaH .. ##5.054.01a## pra shardhAya mArutAya svabhAnava imAM vAcham anajA parvatachyute . ##5.054.01c## gharmastubhe diva A pR^iShThayajvane dyumnashravase mahi nR^imNam archata .. ##5.054.02a## pra vo marutas taviShA udanyavo vayovR^idho ashvayujaH parijrayaH . ##5.054.02c## saM vidyutA dadhati vAshati tritaH svaranty Apo .avanA parijrayaH .. ##5.054.03a## vidyunmahaso naro ashmadidyavo vAtatviSho marutaH parvatachyutaH . ##5.054.03c## abdayA chin muhur A hrAdunIvR^itaH stanayadamA rabhasA udojasaH .. ##5.054.04a## vy aktUn rudrA vy ahAni shikvaso vy antarikShaM vi rajAMsi dhUtayaH . ##5.054.04c## vi yad ajrA.N ajatha nAva IM yathA vi durgANi maruto nAha riShyatha .. ##5.054.05a## tad vIryaM vo maruto mahitvanaM dIrghaM tatAna sUryo na yojanam . ##5.054.05c## etA na yAme agR^ibhItashochiSho .anashvadAM yan ny ayAtanA girim .. ##5.054.06a## abhrAji shardho maruto yad arNasam moShathA vR^ikShaM kapaneva vedhasaH . ##5.054.06c## adha smA no aramatiM sajoShasash chakShur iva yantam anu neShathA sugam .. ##5.054.07a## na sa jIyate maruto na hanyate na sredhati na vyathate na riShyati . ##5.054.07c## nAsya rAya upa dasyanti notaya R^iShiM vA yaM rAjAnaM vA suShUdatha .. ##5.054.08a## niyutvanto grAmajito yathA naro .aryamaNo na marutaH kabandhinaH . ##5.054.08c## pinvanty utsaM yad inAso asvaran vy undanti pR^ithivIm madhvo andhasA .. ##5.054.09a## pravatvatIyam pR^ithivI marudbhyaH pravatvatI dyaur bhavati prayadbhyaH . ##5.054.09c## pravatvatIH pathyA antarikShyAH pravatvantaH parvatA jIradAnavaH .. ##5.054.10a## yan marutaH sabharasaH svarNaraH sUrya udite madathA divo naraH . ##5.054.10c## na vo .ashvAH shrathayantAha sisrataH sadyo asyAdhvanaH pAram ashnutha .. ##5.054.11a## aMseShu va R^iShTayaH patsu khAdayo vakShaHsu rukmA maruto rathe shubhaH . ##5.054.11c## agnibhrAjaso vidyuto gabhastyoH shiprAH shIrShasu vitatA hiraNyayIH .. ##5.054.12a## taM nAkam aryo agR^ibhItashochiShaM rushat pippalam maruto vi dhUnutha . ##5.054.12c## sam achyanta vR^ijanAtitviShanta yat svaranti ghoShaM vitatam R^itAyavaH .. ##5.054.13a## yuShmAdattasya maruto vichetaso rAyaH syAma rathyo vayasvataH . ##5.054.13c## na yo yuchChati tiShyo yathA divo .asme rAranta marutaH sahasriNam .. ##5.054.14a## yUyaM rayim marutaH spArhavIraM yUyam R^iShim avatha sAmavipram . ##5.054.14c## yUyam arvantam bharatAya vAjaM yUyaM dhattha rAjAnaM shruShTimantam .. ##5.054.15a## tad vo yAmi draviNaM sadya/Utayo yenA svar Na tatanAma nR^I.Nr abhi . ##5.054.15c## idaM su me maruto haryatA vacho yasya tarema tarasA shataM himAH .. ##5.055.01a## prayajyavo maruto bhrAjadR^iShTayo bR^ihad vayo dadhire rukmavakShasaH . ##5.055.01c## Iyante ashvaiH suyamebhir AshubhiH shubhaM yAtAm anu rathA avR^itsata .. ##5.055.02a## svayaM dadhidhve taviShIM yathA vida bR^ihan mahAnta urviyA vi rAjatha . ##5.055.02c## utAntarikSham mamire vy ojasA shubhaM yAtAm anu rathA avR^itsata .. ##5.055.03a## sAkaM jAtAH subhvaH sAkam ukShitAH shriye chid A prataraM vAvR^idhur naraH . ##5.055.03c## virokiNaH sUryasyeva rashmayaH shubhaM yAtAm anu rathA avR^itsata .. ##5.055.04a## AbhUSheNyaM vo maruto mahitvanaM didR^ikSheNyaM sUryasyeva chakShaNam . ##5.055.04c## uto asmA.N amR^itatve dadhAtana shubhaM yAtAm anu rathA avR^itsata .. ##5.055.05a## ud IrayathA marutaH samudrato yUyaM vR^iShTiM varShayathA purIShiNaH . ##5.055.05c## na vo dasrA upa dasyanti dhenavaH shubhaM yAtAm anu rathA avR^itsata .. ##5.055.06a## yad ashvAn dhUrShu pR^iShatIr ayugdhvaM hiraNyayAn praty atkA.N amugdhvam . ##5.055.06c## vishvA it spR^idho maruto vy asyatha shubhaM yAtAm anu rathA avR^itsata .. ##5.055.07a## na parvatA na nadyo varanta vo yatrAchidhvam maruto gachChathed u tat . ##5.055.07c## uta dyAvApR^ithivI yAthanA pari shubhaM yAtAm anu rathA avR^itsata .. ##5.055.08a## yat pUrvyam maruto yach cha nUtanaM yad udyate vasavo yach cha shasyate . ##5.055.08c## vishvasya tasya bhavathA navedasaH shubhaM yAtAm anu rathA avR^itsata .. ##5.055.09a## mR^iLata no maruto mA vadhiShTanAsmabhyaM sharma bahulaM vi yantana . ##5.055.09c## adhi stotrasya sakhyasya gAtana shubhaM yAtAm anu rathA avR^itsata .. ##5.055.10a## yUyam asmAn nayata vasyo achChA nir aMhatibhyo maruto gR^iNAnAH . ##5.055.10c## juShadhvaM no havyadAtiM yajatrA vayaM syAma patayo rayINAm .. ##5.056.01a## agne shardhantam A gaNam piShTaM rukmebhir a~njibhiH . ##5.056.01c## visho adya marutAm ava hvaye divash chid rochanAd adhi .. ##5.056.02a## yathA chin manyase hR^idA tad in me jagmur AshasaH . ##5.056.02c## ye te nediShThaM havanAny Agaman tAn vardha bhImasaMdR^ishaH .. ##5.056.03a## mILhuShmatIva pR^ithivI parAhatA madanty ety asmad A . ##5.056.03c## R^ikSho na vo marutaH shimIvA.N amo dudhro gaur iva bhImayuH .. ##5.056.04a## ni ye riNanty ojasA vR^ithA gAvo na durdhuraH . ##5.056.04c## ashmAnaM chit svaryam parvataM girim pra chyAvayanti yAmabhiH .. ##5.056.05a## ut tiShTha nUnam eShAM stomaiH samukShitAnAm . ##5.056.05c## marutAm purutamam apUrvyaM gavAM sargam iva hvaye .. ##5.056.06a## yu~NgdhvaM hy aruShI rathe yu~NgdhvaM ratheShu rohitaH . ##5.056.06c## yu~NgdhvaM harI ajirA dhuri voLhave vahiShThA dhuri voLhave .. ##5.056.07a## uta sya vAjy aruShas tuviShvaNir iha sma dhAyi darshataH . ##5.056.07c## mA vo yAmeShu marutash chiraM karat pra taM ratheShu chodata .. ##5.056.08a## rathaM nu mArutaM vayaM shravasyum A huvAmahe . ##5.056.08c## A yasmin tasthau suraNAni bibhratI sachA marutsu rodasI .. ##5.056.09a## taM vaH shardhaM ratheshubhaM tveSham panasyum A huve . ##5.056.09c## yasmin sujAtA subhagA mahIyate sachA marutsu mILhuShI .. ##5.057.01a## A rudrAsa indravantaH sajoShaso hiraNyarathAH suvitAya gantana . ##5.057.01c## iyaM vo asmat prati haryate matis tR^iShNaje na diva utsA udanyave .. ##5.057.02a## vAshImanta R^iShTimanto manIShiNaH sudhanvAna iShumanto niSha~NgiNaH . ##5.057.02c## svashvAH stha surathAH pR^ishnimAtaraH svAyudhA maruto yAthanA shubham .. ##5.057.03a## dhUnutha dyAm parvatAn dAshuShe vasu ni vo vanA jihate yAmano bhiyA . ##5.057.03c## kopayatha pR^ithivIm pR^ishnimAtaraH shubhe yad ugrAH pR^iShatIr ayugdhvam .. ##5.057.04a## vAtatviSho maruto varShanirNijo yamA iva susadR^ishaH supeshasaH . ##5.057.04c## pisha~NgAshvA aruNAshvA arepasaH pratvakShaso mahinA dyaur ivoravaH .. ##5.057.05a## purudrapsA a~njimantaH sudAnavas tveShasaMdR^isho anavabhrarAdhasaH . ##5.057.05c## sujAtAso januShA rukmavakShaso divo arkA amR^itaM nAma bhejire .. ##5.057.06a## R^iShTayo vo maruto aMsayor adhi saha ojo bAhvor vo balaM hitam . ##5.057.06c## nR^imNA shIrShasv AyudhA ratheShu vo vishvA vaH shrIr adhi tanUShu pipishe .. ##5.057.07a## gomad ashvAvad rathavat suvIraM chandravad rAdho maruto dadA naH . ##5.057.07c## prashastiM naH kR^iNuta rudriyAso bhakShIya vo .avaso daivyasya .. ##5.057.08a## haye naro maruto mR^iLatA nas tuvImaghAso amR^itA R^itaj~nAH . ##5.057.08c## satyashrutaH kavayo yuvAno bR^ihadgirayo bR^ihad ukShamANAH .. ##5.058.01a## tam u nUnaM taviShImantam eShAM stuShe gaNam mArutaM navyasInAm . ##5.058.01c## ya AshvashvA amavad vahanta uteshire amR^itasya svarAjaH .. ##5.058.02a## tveShaM gaNaM tavasaM khAdihastaM dhunivratam mAyinaM dAtivAram . ##5.058.02c## mayobhuvo ye amitA mahitvA vandasva vipra tuvirAdhaso nR^In .. ##5.058.03a## A vo yantUdavAhAso adya vR^iShTiM ye vishve maruto junanti . ##5.058.03c## ayaM yo agnir marutaH samiddha etaM juShadhvaM kavayo yuvAnaH .. ##5.058.04a## yUyaM rAjAnam iryaM janAya vibhvataShTaM janayathA yajatrAH . ##5.058.04c## yuShmad eti muShTihA bAhujUto yuShmat sadashvo marutaH suvIraH .. ##5.058.05a## arA ived acharamA aheva pra-pra jAyante akavA mahobhiH . ##5.058.05c## pR^ishneH putrA upamAso rabhiShThAH svayA matyA marutaH sam mimikShuH .. ##5.058.06a## yat prAyAsiShTa pR^iShatIbhir ashvair vILupavibhir maruto rathebhiH . ##5.058.06c## kShodanta Apo riNate vanAny avosriyo vR^iShabhaH krandatu dyauH .. ##5.058.07a## prathiShTa yAman pR^ithivI chid eShAm bharteva garbhaM svam ich Chavo dhuH . ##5.058.07c## vAtAn hy ashvAn dhury Ayuyujre varShaM svedaM chakrire rudriyAsaH .. ##5.058.08a## haye naro maruto mR^iLatA nas tuvImaghAso amR^itA R^itaj~nAH . ##5.058.08c## satyashrutaH kavayo yuvAno bR^ihadgirayo bR^ihad ukShamANAH .. ##5.059.01a## pra vaH spaL akran suvitAya dAvane .archA dive pra pR^ithivyA R^itam bhare . ##5.059.01c## ukShante ashvAn taruShanta A rajo .anu svam bhAnuM shrathayante arNavaiH .. ##5.059.02a## amAd eShAm bhiyasA bhUmir ejati naur na pUrNA kSharati vyathir yatI . ##5.059.02c## dUredR^isho ye chitayanta emabhir antar mahe vidathe yetire naraH .. ##5.059.03a## gavAm iva shriyase shR^i~Ngam uttamaM sUryo na chakShU rajaso visarjane . ##5.059.03c## atyA iva subhvash chAravaH sthana maryA iva shriyase chetathA naraH .. ##5.059.04a## ko vo mahAnti mahatAm ud ashnavat kas kAvyA marutaH ko ha pauMsyA . ##5.059.04c## yUyaM ha bhUmiM kiraNaM na rejatha pra yad bharadhve suvitAya dAvane .. ##5.059.05a## ashvA ived aruShAsaH sabandhavaH shUrA iva prayudhaH prota yuyudhuH . ##5.059.05c## maryA iva suvR^idho vAvR^idhur naraH sUryasya chakShuH pra minanti vR^iShTibhiH .. ##5.059.06a## te ajyeShThA akaniShThAsa udbhido .amadhyamAso mahasA vi vAvR^idhuH . ##5.059.06c## sujAtAso januShA pR^ishnimAtaro divo maryA A no achChA jigAtana .. ##5.059.07a## vayo na ye shreNIH paptur ojasAntAn divo bR^ihataH sAnunas pari . ##5.059.07c## ashvAsa eShAm ubhaye yathA viduH pra parvatasya nabhanU.Nr achuchyavuH .. ##5.059.08a## mimAtu dyaur aditir vItaye naH saM dAnuchitrA uShaso yatantAm . ##5.059.08c## Achuchyavur divyaM kosham eta R^iShe rudrasya maruto gR^iNAnAH .. ##5.060.01a## ILe agniM svavasaM namobhir iha prasatto vi chayat kR^itaM naH . ##5.060.01c## rathair iva pra bhare vAjayadbhiH pradakShiNin marutAM stomam R^idhyAm .. ##5.060.02a## A ye tasthuH pR^iShatIShu shrutAsu sukheShu rudrA maruto ratheShu . ##5.060.02c## vanA chid ugrA jihate ni vo bhiyA pR^ithivI chid rejate parvatash chit .. ##5.060.03a## parvatash chin mahi vR^iddho bibhAya divash chit sAnu rejata svane vaH . ##5.060.03c## yat krILatha maruta R^iShTimanta Apa iva sadhrya~ncho dhavadhve .. ##5.060.04a## varA ived raivatAso hiraNyair abhi svadhAbhis tanvaH pipishre . ##5.060.04c## shriye shreyAMsas tavaso ratheShu satrA mahAMsi chakrire tanUShu .. ##5.060.05a## ajyeShThAso akaniShThAsa ete sam bhrAtaro vAvR^idhuH saubhagAya . ##5.060.05c## yuvA pitA svapA rudra eShAM sudughA pR^ishniH sudinA marudbhyaH .. ##5.060.06a## yad uttame maruto madhyame vA yad vAvame subhagAso divi ShTha . ##5.060.06c## ato no rudrA uta vA nv asyAgne vittAd dhaviSho yad yajAma .. ##5.060.07a## agnish cha yan maruto vishvavedaso divo vahadhva uttarAd adhi ShNubhiH . ##5.060.07c## te mandasAnA dhunayo rishAdaso vAmaM dhatta yajamAnAya sunvate .. ##5.060.08a## agne marudbhiH shubhayadbhir R^ikvabhiH somam piba mandasAno gaNashribhiH . ##5.060.08c## pAvakebhir vishvaminvebhir Ayubhir vaishvAnara pradivA ketunA sajUH .. ##5.061.01a## ke ShThA naraH shreShThatamA ya eka-/eka Ayaya . ##5.061.01c## paramasyAH parAvataH .. ##5.061.02a## kva vo .ashvAH kvAbhIshavaH kathaM sheka kathA yaya . ##5.061.02c## pR^iShThe sado nasor yamaH .. ##5.061.03a## jaghane choda eShAM vi sakthAni naro yamuH . ##5.061.03c## putrakR^ithe na janayaH .. ##5.061.04a## parA vIrAsa etana maryAso bhadrajAnayaH . ##5.061.04c## agnitapo yathAsatha .. ##5.061.05a## sanat sAshvyam pashum uta gavyaM shatAvayam . ##5.061.05c## shyAvAshvastutAya yA dor vIrAyopabarbR^ihat .. ##5.061.06a## uta tvA strI shashIyasI puMso bhavati vasyasI . ##5.061.06c## adevatrAd arAdhasaH .. ##5.061.07a## vi yA jAnAti jasuriM vi tR^iShyantaM vi kAminam . ##5.061.07c## devatrA kR^iNute manaH .. ##5.061.08a## uta ghA nemo astutaH pumA.N iti bruve paNiH . ##5.061.08c## sa vairadeya it samaH .. ##5.061.09a## uta me .arapad yuvatir mamanduShI prati shyAvAya vartanim . ##5.061.09c## vi rohitA purumILhAya yematur viprAya dIrghayashase .. ##5.061.10a## yo me dhenUnAM shataM vaidadashvir yathA dadat . ##5.061.10c## taranta iva maMhanA .. ##5.061.11a## ya IM vahanta AshubhiH pibanto madiram madhu . ##5.061.11c## atra shravAMsi dadhire .. ##5.061.12a## yeShAM shriyAdhi rodasI vibhrAjante ratheShv A . ##5.061.12c## divi rukma ivopari .. ##5.061.13a## yuvA sa mAruto gaNas tveSharatho anedyaH . ##5.061.13c## shubhaMyAvApratiShkutaH .. ##5.061.14a## ko veda nUnam eShAM yatrA madanti dhUtayaH . ##5.061.14c## R^itajAtA arepasaH .. ##5.061.15a## yUyam martaM vipanyavaH praNetAra itthA dhiyA . ##5.061.15c## shrotAro yAmahUtiShu .. ##5.061.16a## te no vasUni kAmyA purushchandrA rishAdasaH . ##5.061.16c## A yaj~niyAso vavR^ittana .. ##5.061.17a## etam me stomam Urmye dArbhyAya parA vaha . ##5.061.17c## giro devi rathIr iva .. ##5.061.18a## uta me vochatAd iti sutasome rathavItau . ##5.061.18c## na kAmo apa veti me .. ##5.061.19a## eSha kSheti rathavItir maghavA gomatIr anu . ##5.061.19c## parvateShv apashritaH .. ##5.062.01a## R^itena R^itam apihitaM dhruvaM vAM sUryasya yatra vimuchanty ashvAn . ##5.062.01c## dasha shatA saha tasthus tad ekaM devAnAM shreShThaM vapuShAm apashyam .. ##5.062.02a## tat su vAm mitrAvaruNA mahitvam IrmA tasthuShIr ahabhir duduhre . ##5.062.02c## vishvAH pinvathaH svasarasya dhenA anu vAm ekaH pavir A vavarta .. ##5.062.03a## adhArayatam pR^ithivIm uta dyAm mitrarAjAnA varuNA mahobhiH . ##5.062.03c## vardhayatam oShadhIH pinvataM gA ava vR^iShTiM sR^ijataM jIradAnU .. ##5.062.04a## A vAm ashvAsaH suyujo vahantu yatarashmaya upa yantv arvAk . ##5.062.04c## ghR^itasya nirNig anu vartate vAm upa sindhavaH pradivi kSharanti .. ##5.062.05a## anu shrutAm amatiM vardhad urvIm barhir iva yajuShA rakShamANA . ##5.062.05c## namasvantA dhR^itadakShAdhi garte mitrAsAthe varuNeLAsv antaH .. ##5.062.06a## akravihastA sukR^ite paraspA yaM trAsAthe varuNeLAsv antaH . ##5.062.06c## rAjAnA kShatram ahR^iNIyamAnA sahasrasthUNam bibhR^ithaH saha dvau .. ##5.062.07a## hiraNyanirNig ayo asya sthUNA vi bhrAjate divy ashvAjanIva . ##5.062.07c## bhadre kShetre nimitA tilvile vA sanema madhvo adhigartyasya .. ##5.062.08a## hiraNyarUpam uShaso vyuShTAv ayaHsthUNam uditA sUryasya . ##5.062.08c## A rohatho varuNa mitra gartam atash chakShAthe aditiM ditiM cha .. ##5.062.09a## yad baMhiShThaM nAtividhe sudAnU achChidraM sharma bhuvanasya gopA . ##5.062.09c## tena no mitrAvaruNAv aviShTaM siShAsanto jigIvAMsaH syAma .. ##5.063.01a## R^itasya gopAv adhi tiShThatho rathaM satyadharmANA parame vyomani . ##5.063.01c## yam atra mitrAvaruNAvatho yuvaM tasmai vR^iShTir madhumat pinvate divaH .. ##5.063.02a## samrAjAv asya bhuvanasya rAjatho mitrAvaruNA vidathe svardR^ishA . ##5.063.02c## vR^iShTiM vAM rAdho amR^itatvam Imahe dyAvApR^ithivI vi charanti tanyavaH .. ##5.063.03a## samrAjA ugrA vR^iShabhA divas patI pR^ithivyA mitrAvaruNA vicharShaNI . ##5.063.03c## chitrebhir abhrair upa tiShThatho ravaM dyAM varShayatho asurasya mAyayA .. ##5.063.04a## mAyA vAm mitrAvaruNA divi shritA sUryo jyotish charati chitram Ayudham . ##5.063.04c## tam abhreNa vR^iShTyA gUhatho divi parjanya drapsA madhumanta Irate .. ##5.063.05a## rathaM yu~njate marutaH shubhe sukhaM shUro na mitrAvaruNA gaviShTiShu . ##5.063.05c## rajAMsi chitrA vi charanti tanyavo divaH samrAjA payasA na ukShatam .. ##5.063.06a## vAchaM su mitrAvaruNAv irAvatIm parjanyash chitrAM vadati tviShImatIm . ##5.063.06c## abhrA vasata marutaH su mAyayA dyAM varShayatam aruNAm arepasam .. ##5.063.07a## dharmaNA mitrAvaruNA vipashchitA vratA rakShethe asurasya mAyayA . ##5.063.07c## R^itena vishvam bhuvanaM vi rAjathaH sUryam A dhattho divi chitryaM ratham .. ##5.064.01a## varuNaM vo rishAdasam R^ichA mitraM havAmahe . ##5.064.01c## pari vrajeva bAhvor jaganvAMsA svarNaram .. ##5.064.02a## tA bAhavA suchetunA pra yantam asmA archate . ##5.064.02c## shevaM hi jAryaM vAM vishvAsu kShAsu joguve .. ##5.064.03a## yan nUnam ashyAM gatim mitrasya yAyAm pathA . ##5.064.03c## asya priyasya sharmaNy ahiMsAnasya sashchire .. ##5.064.04a## yuvAbhyAm mitrAvaruNopamaM dheyAm R^ichA . ##5.064.04c## yad dha kShaye maghonAM stotR^INAM cha spUrdhase .. ##5.064.05a## A no mitra sudItibhir varuNash cha sadhastha A . ##5.064.05c## sve kShaye maghonAM sakhInAM cha vR^idhase .. ##5.064.06a## yuvaM no yeShu varuNa kShatram bR^ihach cha bibhR^ithaH . ##5.064.06c## uru No vAjasAtaye kR^itaM rAye svastaye .. ##5.064.07a## uchChantyAm me yajatA devakShatre rushadgavi . ##5.064.07c## sutaM somaM na hastibhir A paDbhir dhAvataM narA bibhratAv archanAnasam .. ##5.065.01a## yash chiketa sa sukratur devatrA sa bravItu naH . ##5.065.01c## varuNo yasya darshato mitro vA vanate giraH .. ##5.065.02a## tA hi shreShThavarchasA rAjAnA dIrghashruttamA . ##5.065.02c## tA satpatI R^itAvR^idha R^itAvAnA jane-jane .. ##5.065.03a## tA vAm iyAno .avase pUrvA upa bruve sachA . ##5.065.03c## svashvAsaH su chetunA vAjA.N abhi pra dAvane .. ##5.065.04a## mitro aMhosh chid Ad uru kShayAya gAtuM vanate . ##5.065.04c## mitrasya hi pratUrvataH sumatir asti vidhataH .. ##5.065.05a## vayam mitrasyAvasi syAma saprathastame . ##5.065.05c## anehasas tvotayaH satrA varuNasheShasaH .. ##5.065.06a## yuvam mitremaM janaM yatathaH saM cha nayathaH . ##5.065.06c## mA maghonaH pari khyatam mo asmAkam R^iShINAM gopIthe na uruShyatam .. ##5.066.01a## A chikitAna sukratU devau marta rishAdasA . ##5.066.01c## varuNAya R^itapeshase dadhIta prayase mahe .. ##5.066.02a## tA hi kShatram avihrutaM samyag asuryam AshAte . ##5.066.02c## adha vrateva mAnuShaM svar Na dhAyi darshatam .. ##5.066.03a## tA vAm eShe rathAnAm urvIM gavyUtim eShAm . ##5.066.03c## rAtahavyasya suShTutiM dadhR^ik stomair manAmahe .. ##5.066.04a## adhA hi kAvyA yuvaM dakShasya pUrbhir adbhutA . ##5.066.04c## ni ketunA janAnAM chikethe pUtadakShasA .. ##5.066.05a## tad R^itam pR^ithivi bR^ihach Chrava/eSha R^iShINAm . ##5.066.05c## jrayasAnAv aram pR^ithv ati kSharanti yAmabhiH .. ##5.066.06a## A yad vAm IyachakShasA mitra vayaM cha sUrayaH . ##5.066.06c## vyachiShThe bahupAyye yatemahi svarAjye .. ##5.067.01a## baL itthA deva niShkR^itam AdityA yajatam bR^ihat . ##5.067.01c## varuNa mitrAryaman varShiShThaM kShatram AshAthe .. ##5.067.02a## A yad yoniM hiraNyayaM varuNa mitra sadathaH . ##5.067.02c## dhartArA charShaNInAM yantaM sumnaM rishAdasA .. ##5.067.03a## vishve hi vishvavedaso varuNo mitro aryamA . ##5.067.03c## vratA padeva sashchire pAnti martyaM riShaH .. ##5.067.04a## te hi satyA R^itaspR^isha R^itAvAno jane-jane . ##5.067.04c## sunIthAsaH sudAnavo .aMhosh chid uruchakrayaH .. ##5.067.05a## ko nu vAm mitrAstuto varuNo vA tanUnAm . ##5.067.05c## tat su vAm eShate matir atribhya eShate matiH .. ##5.068.01a## pra vo mitrAya gAyata varuNAya vipA girA . ##5.068.01c## mahikShatrAv R^itam bR^ihat .. ##5.068.02a## samrAjA yA ghR^itayonI mitrash chobhA varuNash cha . ##5.068.02c## devA deveShu prashastA .. ##5.068.03a## tA naH shaktam pArthivasya maho rAyo divyasya . ##5.068.03c## mahi vAM kShatraM deveShu .. ##5.068.04a## R^itam R^itena sapanteShiraM dakSham AshAte . ##5.068.04c## adruhA devau vardhete .. ##5.068.05a## vR^iShTidyAvA rItyApeShas patI dAnumatyAH . ##5.068.05c## bR^ihantaM gartam AshAte .. ##5.069.01a## trI rochanA varuNa trI.Nr uta dyUn trINi mitra dhArayatho rajAMsi . ##5.069.01c## vAvR^idhAnAv amatiM kShatriyasyAnu vrataM rakShamANAv ajuryam .. ##5.069.02a## irAvatIr varuNa dhenavo vAm madhumad vAM sindhavo mitra duhre . ##5.069.02c## trayas tasthur vR^iShabhAsas tisR^iNAM dhiShaNAnAM retodhA vi dyumantaH .. ##5.069.03a## prAtar devIm aditiM johavImi madhyaMdina uditA sUryasya . ##5.069.03c## rAye mitrAvaruNA sarvatAteLe tokAya tanayAya shaM yoH .. ##5.069.04a## yA dhartArA rajaso rochanasyotAdityA divyA pArthivasya . ##5.069.04c## na vAM devA amR^itA A minanti vratAni mitrAvaruNA dhruvANi .. ##5.070.01a## purUruNA chid dhy asty avo nUnaM vAM varuNa . ##5.070.01c## mitra vaMsi vAM sumatim .. ##5.070.02a## tA vAM samyag adruhvANeSham ashyAma dhAyase . ##5.070.02c## vayaM te rudrA syAma .. ##5.070.03a## pAtaM no rudrA pAyubhir uta trAyethAM sutrAtrA . ##5.070.03c## turyAma dasyUn tanUbhiH .. ##5.070.04a## mA kasyAdbhutakratU yakSham bhujemA tanUbhiH . ##5.070.04c## mA sheShasA mA tanasA .. ##5.071.01a## A no gantaM rishAdasA varuNa mitra barhaNA . ##5.071.01c## upemaM chArum adhvaram .. ##5.071.02a## vishvasya hi prachetasA varuNa mitra rAjathaH . ##5.071.02c## IshAnA pipyataM dhiyaH .. ##5.071.03a## upa naH sutam A gataM varuNa mitra dAshuShaH . ##5.071.03c## asya somasya pItaye .. ##5.072.01a## A mitre varuNe vayaM gIrbhir juhumo atrivat . ##5.072.01c## ni barhiShi sadataM somapItaye .. ##5.072.02a## vratena stho dhruvakShemA dharmaNA yAtayajjanA . ##5.072.02c## ni barhiShi sadataM somapItaye .. ##5.072.03a## mitrash cha no varuNash cha juShetAM yaj~nam iShTaye . ##5.072.03c## ni barhiShi sadatAM somapItaye .. ##5.073.01a## yad adya sthaH parAvati yad arvAvaty ashvinA . ##5.073.01c## yad vA purU purubhujA yad antarikSha A gatam .. ##5.073.02a## iha tyA purubhUtamA purU daMsAMsi bibhratA . ##5.073.02c## varasyA yAmy adhrigU huve tuviShTamA bhuje .. ##5.073.03a## IrmAnyad vapuShe vapush chakraM rathasya yemathuH . ##5.073.03c## pary anyA nAhuShA yugA mahnA rajAMsi dIyathaH .. ##5.073.04a## tad U Shu vAm enA kR^itaM vishvA yad vAm anu ShTave . ##5.073.04c## nAnA jAtAv arepasA sam asme bandhum eyathuH .. ##5.073.05a## A yad vAM sUryA rathaM tiShThad raghuShyadaM sadA . ##5.073.05c## pari vAm aruShA vayo ghR^iNA varanta AtapaH .. ##5.073.06a## yuvor atrish chiketati narA sumnena chetasA . ##5.073.06c## gharmaM yad vAm arepasaM nAsatyAsnA bhuraNyati .. ##5.073.07a## ugro vAM kakuho yayiH shR^iNve yAmeShu saMtaniH . ##5.073.07c## yad vAM daMsobhir ashvinAtrir narAvavartati .. ##5.073.08a## madhva U Shu madhUyuvA rudrA siShakti pipyuShI . ##5.073.08c## yat samudrAti parShathaH pakvAH pR^ikSho bharanta vAm .. ##5.073.09a## satyam id vA u ashvinA yuvAm Ahur mayobhuvA . ##5.073.09c## tA yAman yAmahUtamA yAmann A mR^iLayattamA .. ##5.073.10a## imA brahmANi vardhanAshvibhyAM santu shaMtamA . ##5.073.10c## yA takShAma rathA.N ivAvochAma bR^ihan namaH .. ##5.074.01a## kUShTho devAv ashvinAdyA divo manAvasU . ##5.074.01c## tach Chravatho vR^iShaNvasU atrir vAm A vivAsati .. ##5.074.02a## kuha tyA kuha nu shrutA divi devA nAsatyA . ##5.074.02c## kasminn A yatatho jane ko vAM nadInAM sachA .. ##5.074.03a## kaM yAthaH kaM ha gachChathaH kam achChA yu~njAthe ratham . ##5.074.03c## kasya brahmANi raNyatho vayaM vAm ushmasIShTaye .. ##5.074.04a## pauraM chid dhy udaprutam paura paurAya jinvathaH . ##5.074.04c## yad IM gR^ibhItatAtaye siMham iva druhas pade .. ##5.074.05a## pra chyavAnAj jujuruSho vavrim atkaM na mu~nchathaH . ##5.074.05c## yuvA yadI kR^ithaH punar A kAmam R^iNve vadhvaH .. ##5.074.06a## asti hi vAm iha stotA smasi vAM saMdR^ishi shriye . ##5.074.06c## nU shrutam ma A gatam avobhir vAjinIvasU .. ##5.074.07a## ko vAm adya purUNAm A vavne martyAnAm . ##5.074.07c## ko vipro vipravAhasA ko yaj~nair vAjinIvasU .. ##5.074.08a## A vAM ratho rathAnAM yeShTho yAtv ashvinA . ##5.074.08c## purU chid asmayus tira A~NgUSho martyeShv A .. ##5.074.09a## sham U Shu vAm madhUyuvAsmAkam astu charkR^itiH . ##5.074.09c## arvAchInA vichetasA vibhiH shyeneva dIyatam .. ##5.074.10a## ashvinA yad dha karhi chich ChushrUyAtam imaM havam . ##5.074.10c## vasvIr U Shu vAm bhujaH pR^i~nchanti su vAm pR^ichaH .. ##5.075.01a## prati priyatamaM rathaM vR^iShaNaM vasuvAhanam . ##5.075.01c## stotA vAm ashvinAv R^iShiH stomena prati bhUShati mAdhvI mama shrutaM havam .. ##5.075.02a## atyAyAtam ashvinA tiro vishvA ahaM sanA . ##5.075.02c## dasrA hiraNyavartanI suShumnA sindhuvAhasA mAdhvI mama shrutaM havam .. ##5.075.03a## A no ratnAni bibhratAv ashvinA gachChataM yuvam . ##5.075.03c## rudrA hiraNyavartanI juShANA vAjinIvasU mAdhvI mama shrutaM havam .. ##5.075.04a## suShTubho vAM vR^iShaNvasU rathe vANIchy AhitA . ##5.075.04c## uta vAM kakuho mR^igaH pR^ikShaH kR^iNoti vApuSho mAdhvI mama shrutaM havam .. ##5.075.05a## bodhinmanasA rathyeShirA havanashrutA . ##5.075.05c## vibhish chyavAnam ashvinA ni yAtho advayAvinam mAdhvI mama shrutaM havam .. ##5.075.06a## A vAM narA manoyujo .ashvAsaH pruShitapsavaH . ##5.075.06c## vayo vahantu pItaye saha sumnebhir ashvinA mAdhvI mama shrutaM havam .. ##5.075.07a## ashvinAv eha gachChataM nAsatyA mA vi venatam . ##5.075.07c## tirash chid aryayA pari vartir yAtam adAbhyA mAdhvI mama shrutaM havam .. ##5.075.08a## asmin yaj~ne adAbhyA jaritAraM shubhas patI . ##5.075.08c## avasyum ashvinA yuvaM gR^iNantam upa bhUShatho mAdhvI mama shrutaM havam .. ##5.075.09a## abhUd uShA rushatpashur Agnir adhAyy R^itviyaH . ##5.075.09c## ayoji vAM vR^iShaNvasU ratho dasrAv amartyo mAdhvI mama shrutaM havam .. ##5.076.01a## A bhAty agnir uShasAm anIkam ud viprANAM devayA vAcho asthuH . ##5.076.01c## arvA~nchA nUnaM rathyeha yAtam pIpivAMsam ashvinA gharmam achCha .. ##5.076.02a## na saMskR^itam pra mimIto gamiShThAnti nUnam ashvinopastuteha . ##5.076.02c## divAbhipitve .avasAgamiShThA praty avartiM dAshuShe shambhaviShThA .. ##5.076.03a## utA yAtaM saMgave prAtar ahno madhyaMdina uditA sUryasya . ##5.076.03c## divA naktam avasA shaMtamena nedAnIm pItir ashvinA tatAna .. ##5.076.04a## idaM hi vAm pradivi sthAnam oka ime gR^ihA ashvinedaM duroNam . ##5.076.04c## A no divo bR^ihataH parvatAd Adbhyo yAtam iSham UrjaM vahantA .. ##5.076.05a## sam ashvinor avasA nUtanena mayobhuvA supraNItI gamema . ##5.076.05c## A no rayiM vahatam ota vIrAn A vishvAny amR^itA saubhagAni .. ##5.077.01a## prAtaryAvANA prathamA yajadhvam purA gR^idhrAd araruShaH pibAtaH . ##5.077.01c## prAtar hi yaj~nam ashvinA dadhAte pra shaMsanti kavayaH pUrvabhAjaH .. ##5.077.02a## prAtar yajadhvam ashvinA hinota na sAyam asti devayA ajuShTam . ##5.077.02c## utAnyo asmad yajate vi chAvaH pUrvaH-pUrvo yajamAno vanIyAn .. ##5.077.03a## hiraNyatva~N madhuvarNo ghR^itasnuH pR^ikSho vahann A ratho vartate vAm . ##5.077.03c## manojavA ashvinA vAtaraMhA yenAtiyAtho duritAni vishvA .. ##5.077.04a## yo bhUyiShThaM nAsatyAbhyAM viveSha chaniShTham pitvo rarate vibhAge . ##5.077.04c## sa tokam asya pIparach ChamIbhir anUrdhvabhAsaH sadam it tuturyAt .. ##5.077.05a## sam ashvinor avasA nUtanena mayobhuvA supraNItI gamema . ##5.077.05c## A no rayiM vahatam ota vIrAn A vishvAny amR^itA saubhagAni .. ##5.078.01a## ashvinAv eha gachChataM nAsatyA mA vi venatam . ##5.078.01c## haMsAv iva patatam A sutA.N upa .. ##5.078.02a## ashvinA hariNAv iva gaurAv ivAnu yavasam . ##5.078.02c## haMsAv iva patatam A sutA.N upa .. ##5.078.03a## ashvinA vAjinIvasU juShethAM yaj~nam iShTaye . ##5.078.03c## haMsAv iva patatam A sutA.N upa .. ##5.078.04a## atrir yad vAm avarohann R^ibIsam ajohavIn nAdhamAneva yoShA . ##5.078.04c## shyenasya chij javasA nUtanenAgachChatam ashvinA shaMtamena .. ##5.078.05a## vi jihIShva vanaspate yoniH sUShyantyA iva . ##5.078.05c## shrutam me ashvinA havaM saptavadhriM cha mu~nchatam .. ##5.078.06a## bhItAya nAdhamAnAya R^iShaye saptavadhraye . ##5.078.06c## mAyAbhir ashvinA yuvaM vR^ikShaM saM cha vi chAchathaH .. ##5.078.07a## yathA vAtaH puShkariNIM sami~Ngayati sarvataH . ##5.078.07c## evA te garbha ejatu niraitu dashamAsyaH .. ##5.078.08a## yathA vAto yathA vanaM yathA samudra ejati . ##5.078.08c## evA tvaM dashamAsya sahAvehi jarAyuNA .. ##5.078.09a## dasha mAsA~n ChashayAnaH kumAro adhi mAtari . ##5.078.09c## niraitu jIvo akShato jIvo jIvantyA adhi .. ##5.079.01a## mahe no adya bodhayoSho rAye divitmatI . ##5.079.01c## yathA chin no abodhayaH satyashravasi vAyye sujAte ashvasUnR^ite .. ##5.079.02a## yA sunIthe shauchadrathe vy auchCho duhitar divaH . ##5.079.02c## sA vy uchCha sahIyasi satyashravasi vAyye sujAte ashvasUnR^ite .. ##5.079.03a## sA no adyAbharadvasur vy uchChA duhitar divaH . ##5.079.03c## yo vy auchChaH sahIyasi satyashravasi vAyye sujAte ashvasUnR^ite .. ##5.079.04a## abhi ye tvA vibhAvari stomair gR^iNanti vahnayaH . ##5.079.04c## maghair maghoni sushriyo dAmanvantaH surAtayaH sujAte ashvasUnR^ite .. ##5.079.05a## yach chid dhi te gaNA ime Chadayanti maghattaye . ##5.079.05c## pari chid vaShTayo dadhur dadato rAdho ahrayaM sujAte ashvasUnR^ite .. ##5.079.06a## aiShu dhA vIravad yasha uSho maghoni sUriShu . ##5.079.06c## ye no rAdhAMsy ahrayA maghavAno arAsata sujAte ashvasUnR^ite .. ##5.079.07a## tebhyo dyumnam bR^ihad yasha uSho maghony A vaha . ##5.079.07c## ye no rAdhAMsy ashvyA gavyA bhajanta sUrayaH sujAte ashvasUnR^ite .. ##5.079.08a## uta no gomatIr iSha A vahA duhitar divaH . ##5.079.08c## sAkaM sUryasya rashmibhiH shukraiH shochadbhir archibhiH sujAte ashvasUnR^ite .. ##5.079.09a## vy uchChA duhitar divo mA chiraM tanuthA apaH . ##5.079.09c## net tvA stenaM yathA ripuM tapAti sUro archiShA sujAte ashvasUnR^ite .. ##5.079.10a## etAvad ved uShas tvam bhUyo vA dAtum arhasi . ##5.079.10c## yA stotR^ibhyo vibhAvary uchChantI na pramIyase sujAte ashvasUnR^ite .. ##5.080.01a## dyutadyAmAnam bR^ihatIm R^itena R^itAvarIm aruNapsuM vibhAtIm . ##5.080.01c## devIm uShasaM svar AvahantIm prati viprAso matibhir jarante .. ##5.080.02a## eShA janaM darshatA bodhayantI sugAn pathaH kR^iNvatI yAty agre . ##5.080.02c## bR^ihadrathA bR^ihatI vishvaminvoShA jyotir yachChaty agre ahnAm .. ##5.080.03a## eShA gobhir aruNebhir yujAnAsredhantI rayim aprAyu chakre . ##5.080.03c## patho radantI suvitAya devI puruShTutA vishvavArA vi bhAti .. ##5.080.04a## eShA vyenI bhavati dvibarhA AviShkR^iNvAnA tanvam purastAt . ##5.080.04c## R^itasya panthAm anv eti sAdhu prajAnatIva na disho minAti .. ##5.080.05a## eShA shubhrA na tanvo vidAnordhveva snAtI dR^ishaye no asthAt . ##5.080.05c## apa dveSho bAdhamAnA tamAMsy uShA divo duhitA jyotiShAgAt .. ##5.080.06a## eShA pratIchI duhitA divo nR^In yoSheva bhadrA ni riNIte apsaH . ##5.080.06c## vyUrNvatI dAshuShe vAryANi punar jyotir yuvatiH pUrvathAkaH .. ##5.081.01a## yu~njate mana uta yu~njate dhiyo viprA viprasya bR^ihato vipashchitaH . ##5.081.01c## vi hotrA dadhe vayunAvid eka in mahI devasya savituH pariShTutiH .. ##5.081.02a## vishvA rUpANi prati mu~nchate kaviH prAsAvId bhadraM dvipade chatuShpade . ##5.081.02c## vi nAkam akhyat savitA vareNyo .anu prayANam uShaso vi rAjati .. ##5.081.03a## yasya prayANam anv anya id yayur devA devasya mahimAnam ojasA . ##5.081.03c## yaH pArthivAni vimame sa etasho rajAMsi devaH savitA mahitvanA .. ##5.081.04a## uta yAsi savitas trINi rochanota sUryasya rashmibhiH sam uchyasi . ##5.081.04c## uta rAtrIm ubhayataH parIyasa uta mitro bhavasi deva dharmabhiH .. ##5.081.05a## uteshiShe prasavasya tvam eka id uta pUShA bhavasi deva yAmabhiH . ##5.081.05c## utedaM vishvam bhuvanaM vi rAjasi shyAvAshvas te savitaH stomam Anashe .. ##5.082.01a## tat savitur vR^iNImahe vayaM devasya bhojanam . ##5.082.01c## shreShThaM sarvadhAtamaM turam bhagasya dhImahi .. ##5.082.02a## asya hi svayashastaraM savituH kach chana priyam . ##5.082.02c## na minanti svarAjyam .. ##5.082.03a## sa hi ratnAni dAshuShe suvAti savitA bhagaH . ##5.082.03c## tam bhAgaM chitram Imahe .. ##5.082.04a## adyA no deva savitaH prajAvat sAvIH saubhagam . ##5.082.04c## parA duShShvapnyaM suva .. ##5.082.05a## vishvAni deva savitar duritAni parA suva . ##5.082.05c## yad bhadraM tan na A suva .. ##5.082.06a## anAgaso aditaye devasya savituH save . ##5.082.06c## vishvA vAmAni dhImahi .. ##5.082.07a## A vishvadevaM satpatiM sUktair adyA vR^iNImahe . ##5.082.07c## satyasavaM savitAram .. ##5.082.08a## ya ime ubhe ahanI pura ety aprayuchChan . ##5.082.08c## svAdhIr devaH savitA .. ##5.082.09a## ya imA vishvA jAtAny AshrAvayati shlokena . ##5.082.09c## pra cha suvAti savitA .. ##5.083.01a## achChA vada tavasaM gIrbhir AbhiH stuhi parjanyaM namasA vivAsa . ##5.083.01c## kanikradad vR^iShabho jIradAnU reto dadhAty oShadhIShu garbham .. ##5.083.02a## vi vR^ikShAn hanty uta hanti rakShaso vishvam bibhAya bhuvanam mahAvadhAt . ##5.083.02c## utAnAgA IShate vR^iShNyAvato yat parjanyaH stanayan hanti duShkR^itaH .. ##5.083.03a## rathIva kashayAshvA.N abhikShipann Avir dUtAn kR^iNute varShyA.N aha . ##5.083.03c## dUrAt siMhasya stanathA ud Irate yat parjanyaH kR^iNute varShyaM nabhaH .. ##5.083.04a## pra vAtA vAnti patayanti vidyuta ud oShadhIr jihate pinvate svaH . ##5.083.04c## irA vishvasmai bhuvanAya jAyate yat parjanyaH pR^ithivIM retasAvati .. ##5.083.05a## yasya vrate pR^ithivI nannamIti yasya vrate shaphavaj jarbhurIti . ##5.083.05c## yasya vrata oShadhIr vishvarUpAH sa naH parjanya mahi sharma yachCha .. ##5.083.06a## divo no vR^iShTim maruto rarIdhvam pra pinvata vR^iShNo ashvasya dhArAH . ##5.083.06c## arvA~N etena stanayitnunehy apo niShi~nchann asuraH pitA naH .. ##5.083.07a## abhi kranda stanaya garbham A dhA udanvatA pari dIyA rathena . ##5.083.07c## dR^itiM su karSha viShitaM nya~nchaM samA bhavantUdvato nipAdAH .. ##5.083.08a## mahAntaM kosham ud achA ni Shi~ncha syandantAM kulyA viShitAH purastAt . ##5.083.08c## ghR^itena dyAvApR^ithivI vy undhi suprapANam bhavatv aghnyAbhyaH .. ##5.083.09a## yat parjanya kanikradat stanayan haMsi duShkR^itaH . ##5.083.09c## pratIdaM vishvam modate yat kiM cha pR^ithivyAm adhi .. ##5.083.10a## avarShIr varSham ud u ShU gR^ibhAyAkar dhanvAny atyetavA u . ##5.083.10c## ajIjana oShadhIr bhojanAya kam uta prajAbhyo .avido manIShAm .. ##5.084.01a## baL itthA parvatAnAM khidram bibharShi pR^ithivi . ##5.084.01c## pra yA bhUmim pravatvati mahnA jinoShi mahini .. ##5.084.02a## stomAsas tvA vichAriNi prati ShTobhanty aktubhiH . ##5.084.02c## pra yA vAjaM na heShantam perum asyasy arjuni .. ##5.084.03a## dR^iLhA chid yA vanaspatIn kShmayA dardharShy ojasA . ##5.084.03c## yat te abhrasya vidyuto divo varShanti vR^iShTayaH .. ##5.085.01a## pra samrAje bR^ihad archA gabhIram brahma priyaM varuNAya shrutAya . ##5.085.01c## vi yo jaghAna shamiteva charmopastire pR^ithivIM sUryAya .. ##5.085.02a## vaneShu vy antarikShaM tatAna vAjam arvatsu paya usriyAsu . ##5.085.02c## hR^itsu kratuM varuNo apsv agniM divi sUryam adadhAt somam adrau .. ##5.085.03a## nIchInabAraM varuNaH kavandham pra sasarja rodasI antarikSham . ##5.085.03c## tena vishvasya bhuvanasya rAjA yavaM na vR^iShTir vy unatti bhUma .. ##5.085.04a## unatti bhUmim pR^ithivIm uta dyAM yadA dugdhaM varuNo vaShTy Ad it . ##5.085.04c## sam abhreNa vasata parvatAsas taviShIyantaH shrathayanta vIrAH .. ##5.085.05a## imAm U Shv Asurasya shrutasya mahIm mAyAM varuNasya pra vocham . ##5.085.05c## mAneneva tasthivA.N antarikShe vi yo mame pR^ithivIM sUryeNa .. ##5.085.06a## imAm U nu kavitamasya mAyAm mahIM devasya nakir A dadharSha . ##5.085.06c## ekaM yad udnA na pR^iNanty enIr Asi~nchantIr avanayaH samudram .. ##5.085.07a## aryamyaM varuNa mitryaM vA sakhAyaM vA sadam id bhrAtaraM vA . ##5.085.07c## veshaM vA nityaM varuNAraNaM vA yat sIm Agash chakR^imA shishrathas tat .. ##5.085.08a## kitavAso yad riripur na dIvi yad vA ghA satyam uta yan na vidma . ##5.085.08c## sarvA tA vi Shya shithireva devAdhA te syAma varuNa priyAsaH .. ##5.086.01a## indrAgnI yam avatha ubhA vAjeShu martyam . ##5.086.01c## dR^iLhA chit sa pra bhedati dyumnA vANIr iva tritaH .. ##5.086.02a## yA pR^itanAsu duShTarA yA vAjeShu shravAyyA . ##5.086.02c## yA pa~ncha charShaNIr abhIndrAgnI tA havAmahe .. ##5.086.03a## tayor id amavach Chavas tigmA didyun maghonoH . ##5.086.03c## prati druNA gabhastyor gavAM vR^itraghna eShate .. ##5.086.04a## tA vAm eShe rathAnAm indrAgnI havAmahe . ##5.086.04c## patI turasya rAdhaso vidvAMsA girvaNastamA .. ##5.086.05a## tA vR^idhantAv anu dyUn martAya devAv adabhA . ##5.086.05c## arhantA chit puro dadhe .aMsheva devAv arvate .. ##5.086.06a## evendrAgnibhyAm ahAvi havyaM shUShyaM ghR^itaM na pUtam adribhiH . ##5.086.06c## tA sUriShu shravo bR^ihad rayiM gR^iNatsu didhR^itam iShaM gR^iNatsu didhR^itam .. ##5.087.01a## pra vo mahe matayo yantu viShNave marutvate girijA evayAmarut . ##5.087.01c## pra shardhAya prayajyave sukhAdaye tavase bhandadiShTaye dhunivratAya shavase .. ##5.087.02a## pra ye jAtA mahinA ye cha nu svayam pra vidmanA bruvata evayAmarut . ##5.087.02c## kratvA tad vo maruto nAdhR^iShe shavo dAnA mahnA tad eShAm adhR^iShTAso nAdrayaH .. ##5.087.03a## pra ye divo bR^ihataH shR^iNvire girA sushukvAnaH subhva evayAmarut . ##5.087.03c## na yeShAm irI sadhastha IShTa A.N agnayo na svavidyutaH pra syandrAso dhunInAm .. ##5.087.04a## sa chakrame mahato nir urukramaH samAnasmAt sadasa evayAmarut . ##5.087.04c## yadAyukta tmanA svAd adhi ShNubhir viShpardhaso vimahaso jigAti shevR^idho nR^ibhiH .. ##5.087.05a## svano na vo .amavAn rejayad vR^iShA tveSho yayis taviSha evayAmarut . ##5.087.05c## yenA sahanta R^i~njata svarochiShaH sthArashmAno hiraNyayAH svAyudhAsa iShmiNaH .. ##5.087.06a## apAro vo mahimA vR^iddhashavasas tveShaM shavo .avatv evayAmarut . ##5.087.06c## sthAtAro hi prasitau saMdR^ishi sthana te na uruShyatA nidaH shushukvAMso nAgnayaH .. ##5.087.07a## te rudrAsaH sumakhA agnayo yathA tuvidyumnA avantv evayAmarut . ##5.087.07c## dIrgham pR^ithu paprathe sadma pArthivaM yeShAm ajmeShv A mahaH shardhAMsy adbhutainasAm .. ##5.087.08a## adveSho no maruto gAtum etana shrotA havaM jaritur evayAmarut . ##5.087.08c## viShNor mahaH samanyavo yuyotana smad rathyo na daMsanApa dveShAMsi sanutaH .. ##5.087.09a## gantA no yaj~naM yaj~niyAH sushami shrotA havam arakSha evayAmarut . ##5.087.09c## jyeShThAso na parvatAso vyomani yUyaM tasya prachetasaH syAta durdhartavo nidaH .. ##6.001.01a## tvaM hy agne prathamo manotAsyA dhiyo abhavo dasma hotA . ##6.001.01c## tvaM sIM vR^iShann akR^iNor duShTarItu saho vishvasmai sahase sahadhyai .. ##6.001.02a## adhA hotA ny asIdo yajIyAn iLas pada iShayann IDyaH san . ##6.001.02c## taM tvA naraH prathamaM devayanto maho rAye chitayanto anu gman .. ##6.001.03a## vR^iteva yantam bahubhir vasavyais tve rayiM jAgR^ivAMso anu gman . ##6.001.03c## rushantam agniM darshatam bR^ihantaM vapAvantaM vishvahA dIdivAMsam .. ##6.001.04a## padaM devasya namasA vyantaH shravasyavaH shrava Apann amR^iktam . ##6.001.04c## nAmAni chid dadhire yaj~niyAni bhadrAyAM te raNayanta saMdR^iShTau .. ##6.001.05a## tvAM vardhanti kShitayaH pR^ithivyAM tvAM rAya ubhayAso janAnAm . ##6.001.05c## tvaM trAtA taraNe chetyo bhUH pitA mAtA sadam in mAnuShANAm .. ##6.001.06a## saparyeNyaH sa priyo vikShv agnir hotA mandro ni ShasAdA yajIyAn . ##6.001.06c## taM tvA vayaM dama A dIdivAMsam upa j~nubAdho namasA sadema .. ##6.001.07a## taM tvA vayaM sudhyo navyam agne sumnAyava Imahe devayantaH . ##6.001.07c## tvaM visho anayo dIdyAno divo agne bR^ihatA rochanena .. ##6.001.08a## vishAM kaviM vishpatiM shashvatInAM nitoshanaM vR^iShabhaM charShaNInAm . ##6.001.08c## pretIShaNim iShayantam pAvakaM rAjantam agniM yajataM rayINAm .. ##6.001.09a## so agna Ije shashame cha marto yas ta AnaT samidhA havyadAtim . ##6.001.09c## ya Ahutim pari vedA namobhir vishvet sa vAmA dadhate tvotaH .. ##6.001.10a## asmA u te mahi mahe vidhema namobhir agne samidhota havyaiH . ##6.001.10c## vedI sUno sahaso gIrbhir ukthair A te bhadrAyAM sumatau yatema .. ##6.001.11a## A yas tatantha rodasI vi bhAsA shravobhish cha shravasyas tarutraH . ##6.001.11c## bR^ihadbhir vAjaiH sthavirebhir asme revadbhir agne vitaraM vi bhAhi .. ##6.001.12a## nR^ivad vaso sadam id dhehy asme bhUri tokAya tanayAya pashvaH . ##6.001.12c## pUrvIr iSho bR^ihatIr Are-/aghA asme bhadrA saushravasAni santu .. ##6.001.13a## purUNy agne purudhA tvAyA vasUni rAjan vasutA te ashyAm . ##6.001.13c## purUNi hi tve puruvAra santy agne vasu vidhate rAjani tve .. ##6.002.01a## tvaM hi kShaitavad yasho .agne mitro na patyase . ##6.002.01c## tvaM vicharShaNe shravo vaso puShTiM na puShyasi .. ##6.002.02a## tvAM hi ShmA charShaNayo yaj~nebhir gIrbhir ILate . ##6.002.02c## tvAM vAjI yAty avR^iko rajastUr vishvacharShaNiH .. ##6.002.03a## sajoShas tvA divo naro yaj~nasya ketum indhate . ##6.002.03c## yad dha sya mAnuSho janaH sumnAyur juhve adhvare .. ##6.002.04a## R^idhad yas te sudAnave dhiyA martaH shashamate . ##6.002.04c## UtI Sha bR^ihato divo dviSho aMho na tarati .. ##6.002.05a## samidhA yas ta AhutiM nishitim martyo nashat . ##6.002.05c## vayAvantaM sa puShyati kShayam agne shatAyuSham .. ##6.002.06a## tveShas te dhUma R^iNvati divi Sha~n Chukra AtataH . ##6.002.06c## sUro na hi dyutA tvaM kR^ipA pAvaka rochase .. ##6.002.07a## adhA hi vikShv IDyo .asi priyo no atithiH . ##6.002.07c## raNvaH purIva jUryaH sUnur na trayayAyyaH .. ##6.002.08a## kratvA hi droNe ajyase .agne vAjI na kR^itvyaH . ##6.002.08c## parijmeva svadhA gayo .atyo na hvAryaH shishuH .. ##6.002.09a## tvaM tyA chid achyutAgne pashur na yavase . ##6.002.09c## dhAmA ha yat te ajara vanA vR^ishchanti shikvasaH .. ##6.002.10a## veShi hy adhvarIyatAm agne hotA dame vishAm . ##6.002.10c## samR^idho vishpate kR^iNu juShasva havyam a~NgiraH .. ##6.002.11a## achChA no mitramaho deva devAn agne vochaH sumatiM rodasyoH . ##6.002.11c## vIhi svastiM sukShitiM divo nR^In dviSho aMhAMsi duritA tarema tA tarema tavAvasA tarema .. ##6.003.01a## agne sa kSheShad R^itapA R^itejA uru jyotir nashate devayuSh Te . ##6.003.01c## yaM tvam mitreNa varuNaH sajoShA deva pAsi tyajasA martam aMhaH .. ##6.003.02a## Ije yaj~nebhiH shashame shamIbhir R^idhadvArAyAgnaye dadAsha . ##6.003.02c## evA chana taM yashasAm ajuShTir nAMho martaM nashate na pradR^iptiH .. ##6.003.03a## sUro na yasya dR^ishatir arepA bhImA yad eti shuchatas ta A dhIH . ##6.003.03c## heShasvataH shurudho nAyam aktoH kutrA chid raNvo vasatir vanejAH .. ##6.003.04a## tigmaM chid ema mahi varpo asya bhasad ashvo na yamasAna AsA . ##6.003.04c## vijehamAnaH parashur na jihvAM dravir na drAvayati dAru dhakShat .. ##6.003.05a## sa id asteva prati dhAd asiShya~n ChishIta tejo .ayaso na dhArAm . ##6.003.05c## chitradhrajatir aratir yo aktor ver na druShadvA raghupatmajaMhAH .. ##6.003.06a## sa IM rebho na prati vasta usrAH shochiShA rArapIti mitramahAH . ##6.003.06c## naktaM ya Im aruSho yo divA nR^In amartyo aruSho yo divA nR^In .. ##6.003.07a## divo na yasya vidhato navInod vR^iShA rukSha oShadhIShu nUnot . ##6.003.07c## ghR^iNA na yo dhrajasA patmanA yann A rodasI vasunA daM supatnI .. ##6.003.08a## dhAyobhir vA yo yujyebhir arkair vidyun na davidyot svebhiH shuShmaiH . ##6.003.08c## shardho vA yo marutAM tatakSha R^ibhur na tveSho rabhasAno adyaut .. ##6.004.01a## yathA hotar manuSho devatAtA yaj~nebhiH sUno sahaso yajAsi . ##6.004.01c## evA no adya samanA samAnAn ushann agna ushato yakShi devAn .. ##6.004.02a## sa no vibhAvA chakShaNir na vastor agnir vandAru vedyash chano dhAt . ##6.004.02c## vishvAyur yo amR^ito martyeShUSharbhud bhUd atithir jAtavedAH .. ##6.004.03a## dyAvo na yasya panayanty abhvam bhAsAMsi vaste sUryo na shukraH . ##6.004.03c## vi ya inoty ajaraH pAvako .ashnasya chich Chishnathat pUrvyANi .. ##6.004.04a## vadmA hi sUno asy admasadvA chakre agnir januShAjmAnnam . ##6.004.04c## sa tvaM na Urjasana UrjaM dhA rAjeva jer avR^ike kSheShy antaH .. ##6.004.05a## nitikti yo vAraNam annam atti vAyur na rAShTry aty ety aktUn . ##6.004.05c## turyAma yas ta AdishAm arAtIr atyo na hrutaH patataH parihrut .. ##6.004.06a## A sUryo na bhAnumadbhir arkair agne tatantha rodasI vi bhAsA . ##6.004.06c## chitro nayat pari tamAMsy aktaH shochiShA patmann aushijo na dIyan .. ##6.004.07a## tvAM hi mandratamam arkashokair vavR^imahe mahi naH shroShy agne . ##6.004.07c## indraM na tvA shavasA devatA vAyum pR^iNanti rAdhasA nR^itamAH .. ##6.004.08a## nU no agne .avR^ikebhiH svasti veShi rAyaH pathibhiH parShy aMhaH . ##6.004.08c## tA sUribhyo gR^iNate rAsi sumnam madema shatahimAH suvIrAH .. ##6.005.01a## huve vaH sUnuM sahaso yuvAnam adroghavAcham matibhir yaviShTham . ##6.005.01c## ya invati draviNAni prachetA vishvavArANi puruvAro adhruk .. ##6.005.02a## tve vasUni purvaNIka hotar doShA vastor erire yaj~niyAsaH . ##6.005.02c## kShAmeva vishvA bhuvanAni yasmin saM saubhagAni dadhire pAvake .. ##6.005.03a## tvaM vikShu pradivaH sIda Asu kratvA rathIr abhavo vAryANAm . ##6.005.03c## ata inoShi vidhate chikitvo vy AnuShag jAtavedo vasUni .. ##6.005.04a## yo naH sanutyo abhidAsad agne yo antaro mitramaho vanuShyAt . ##6.005.04c## tam ajarebhir vR^iShabhis tava svais tapA tapiShTha tapasA tapasvAn .. ##6.005.05a## yas te yaj~nena samidhA ya ukthair arkebhiH sUno sahaso dadAshat . ##6.005.05c## sa martyeShv amR^ita prachetA rAyA dyumnena shravasA vi bhAti .. ##6.005.06a## sa tat kR^idhIShitas tUyam agne spR^idho bAdhasva sahasA sahasvAn . ##6.005.06c## yach Chasyase dyubhir akto vachobhis taj juShasva jaritur ghoShi manma .. ##6.005.07a## ashyAma taM kAmam agne tavotI ashyAma rayiM rayivaH suvIram . ##6.005.07c## ashyAma vAjam abhi vAjayanto .ashyAma dyumnam ajarAjaraM te .. ##6.006.01a## pra navyasA sahasaH sUnum achChA yaj~nena gAtum ava ichChamAnaH . ##6.006.01c## vR^ishchadvanaM kR^iShNayAmaM rushantaM vItI hotAraM divyaM jigAti .. ##6.006.02a## sa shvitAnas tanyatU rochanasthA ajarebhir nAnadadbhir yaviShThaH . ##6.006.02c## yaH pAvakaH purutamaH purUNi pR^ithUny agnir anuyAti bharvan .. ##6.006.03a## vi te viShvag vAtajUtAso agne bhAmAsaH shuche shuchayash charanti . ##6.006.03c## tuvimrakShAso divyA navagvA vanA vananti dhR^iShatA rujantaH .. ##6.006.04a## ye te shukrAsaH shuchayaH shuchiShmaH kShAM vapanti viShitAso ashvAH . ##6.006.04c## adha bhramas ta urviyA vi bhAti yAtayamAno adhi sAnu pR^ishneH .. ##6.006.05a## adha jihvA pApatIti pra vR^iShNo goShuyudho nAshaniH sR^ijAnA . ##6.006.05c## shUrasyeva prasitiH kShAtir agner durvartur bhImo dayate vanAni .. ##6.006.06a## A bhAnunA pArthivAni jrayAMsi mahas todasya dhR^iShatA tatantha . ##6.006.06c## sa bAdhasvApa bhayA sahobhiH spR^idho vanuShyan vanuSho ni jUrva .. ##6.006.07a## sa chitra chitraM chitayantam asme chitrakShatra chitratamaM vayodhAm . ##6.006.07c## chandraM rayim puruvIram bR^ihantaM chandra chandrAbhir gR^iNate yuvasva .. ##6.007.01a## mUrdhAnaM divo aratim pR^ithivyA vaishvAnaram R^ita A jAtam agnim . ##6.007.01c## kaviM samrAjam atithiM janAnAm Asann A pAtraM janayanta devAH .. ##6.007.02a## nAbhiM yaj~nAnAM sadanaM rayINAm mahAm AhAvam abhi saM navanta . ##6.007.02c## vaishvAnaraM rathyam adhvarANAM yaj~nasya ketuM janayanta devAH .. ##6.007.03a## tvad vipro jAyate vAjy agne tvad vIrAso abhimAtiShAhaH . ##6.007.03c## vaishvAnara tvam asmAsu dhehi vasUni rAjan spR^ihayAyyANi .. ##6.007.04a## tvAM vishve amR^ita jAyamAnaM shishuM na devA abhi saM navante . ##6.007.04c## tava kratubhir amR^itatvam Ayan vaishvAnara yat pitror adIdeH .. ##6.007.05a## vaishvAnara tava tAni vratAni mahAny agne nakir A dadharSha . ##6.007.05c## yaj jAyamAnaH pitror upasthe .avindaH ketuM vayuneShv ahnAm .. ##6.007.06a## vaishvAnarasya vimitAni chakShasA sAnUni divo amR^itasya ketunA . ##6.007.06c## tasyed u vishvA bhuvanAdhi mUrdhani vayA iva ruruhuH sapta visruhaH .. ##6.007.07a## vi yo rajAMsy amimIta sukratur vaishvAnaro vi divo rochanA kaviH . ##6.007.07c## pari yo vishvA bhuvanAni paprathe .adabdho gopA amR^itasya rakShitA .. ##6.008.01a## pR^ikShasya vR^iShNo aruShasya nU sahaH pra nu vochaM vidathA jAtavedasaH . ##6.008.01c## vaishvAnarAya matir navyasI shuchiH soma iva pavate chArur agnaye .. ##6.008.02a## sa jAyamAnaH parame vyomani vratAny agnir vratapA arakShata . ##6.008.02c## vy antarikSham amimIta sukratur vaishvAnaro mahinA nAkam aspR^ishat .. ##6.008.03a## vy astabhnAd rodasI mitro adbhuto .antarvAvad akR^iNoj jyotiShA tamaH . ##6.008.03c## vi charmaNIva dhiShaNe avartayad vaishvAnaro vishvam adhatta vR^iShNyam .. ##6.008.04a## apAm upasthe mahiShA agR^ibhNata visho rAjAnam upa tasthur R^igmiyam . ##6.008.04c## A dUto agnim abharad vivasvato vaishvAnaram mAtarishvA parAvataH .. ##6.008.05a## yuge-yuge vidathyaM gR^iNadbhyo .agne rayiM yashasaM dhehi navyasIm . ##6.008.05c## pavyeva rAjann aghashaMsam ajara nIchA ni vR^ishcha vaninaM na tejasA .. ##6.008.06a## asmAkam agne maghavatsu dhArayAnAmi kShatram ajaraM suvIryam . ##6.008.06c## vayaM jayema shatinaM sahasriNaM vaishvAnara vAjam agne tavotibhiH .. ##6.008.07a## adabdhebhis tava gopAbhir iShTe .asmAkam pAhi triShadhastha sUrIn . ##6.008.07c## rakShA cha no daduShAM shardho agne vaishvAnara pra cha tArIH stavAnaH .. ##6.009.01a## ahash cha kR^iShNam ahar arjunaM cha vi vartete rajasI vedyAbhiH . ##6.009.01c## vaishvAnaro jAyamAno na rAjAvAtiraj jyotiShAgnis tamAMsi .. ##6.009.02a## nAhaM tantuM na vi jAnAmy otuM na yaM vayanti samare .atamAnAH . ##6.009.02c## kasya svit putra iha vaktvAni paro vadAty avareNa pitrA .. ##6.009.03a## sa it tantuM sa vi jAnAty otuM sa vaktvAny R^ituthA vadAti . ##6.009.03c## ya IM chiketad amR^itasya gopA avash charan paro anyena pashyan .. ##6.009.04a## ayaM hotA prathamaH pashyatemam idaM jyotir amR^itam martyeShu . ##6.009.04c## ayaM sa jaj~ne dhruva A niShatto .amartyas tanvA vardhamAnaH .. ##6.009.05a## dhruvaM jyotir nihitaM dR^ishaye kam mano javiShTham patayatsv antaH . ##6.009.05c## vishve devAH samanasaH saketA ekaM kratum abhi vi yanti sAdhu .. ##6.009.06a## vi me karNA patayato vi chakShur vIdaM jyotir hR^idaya AhitaM yat . ##6.009.06c## vi me manash charati dUra/AdhIH kiM svid vakShyAmi kim u nU maniShye .. ##6.009.07a## vishve devA anamasyan bhiyAnAs tvAm agne tamasi tasthivAMsam . ##6.009.07c## vaishvAnaro .avatUtaye no .amartyo .avatUtaye naH .. ##6.010.01a## puro vo mandraM divyaM suvR^iktim prayati yaj~ne agnim adhvare dadhidhvam . ##6.010.01c## pura ukthebhiH sa hi no vibhAvA svadhvarA karati jAtavedAH .. ##6.010.02a## tam u dyumaH purvaNIka hotar agne agnibhir manuSha idhAnaH . ##6.010.02c## stomaM yam asmai mamateva shUShaM ghR^itaM na shuchi matayaH pavante .. ##6.010.03a## pIpAya sa shravasA martyeShu yo agnaye dadAsha vipra ukthaiH . ##6.010.03c## chitrAbhis tam Utibhish chitrashochir vrajasya sAtA gomato dadhAti .. ##6.010.04a## A yaH paprau jAyamAna urvI dUredR^ishA bhAsA kR^iShNAdhvA . ##6.010.04c## adha bahu chit tama UrmyAyAs tiraH shochiShA dadR^ishe pAvakaH .. ##6.010.05a## nU nash chitram puruvAjAbhir UtI agne rayim maghavadbhyash cha dhehi . ##6.010.05c## ye rAdhasA shravasA chAty anyAn suvIryebhish chAbhi santi janAn .. ##6.010.06a## imaM yaj~naM chano dhA agna ushan yaM ta AsAno juhute haviShmAn . ##6.010.06c## bharadvAjeShu dadhiShe suvR^iktim avIr vAjasya gadhyasya sAtau .. ##6.010.07a## vi dveShAMsInuhi vardhayeLAm madema shatahimAH suvIrAH .. ##6.011.01a## yajasva hotar iShito yajIyAn agne bAdho marutAM na prayukti . ##6.011.01c## A no mitrAvaruNA nAsatyA dyAvA hotrAya pR^ithivI vavR^ityAH .. ##6.011.02a## tvaM hotA mandratamo no adhrug antar devo vidathA martyeShu . ##6.011.02c## pAvakayA juhvA vahnir AsAgne yajasva tanvaM tava svAm .. ##6.011.03a## dhanyA chid dhi tve dhiShaNA vaShTi pra devA~n janma gR^iNate yajadhyai . ##6.011.03c## vepiShTho a~NgirasAM yad dha vipro madhu chChando bhanati rebha iShTau .. ##6.011.04a## adidyutat sv apAko vibhAvAgne yajasva rodasI urUchI . ##6.011.04c## AyuM na yaM namasA rAtahavyA a~njanti suprayasam pa~ncha janAH .. ##6.011.05a## vR^i~nje ha yan namasA barhir agnAv ayAmi srug ghR^itavatI suvR^iktiH . ##6.011.05c## amyakShi sadma sadane pR^ithivyA ashrAyi yaj~naH sUrye na chakShuH .. ##6.011.06a## dashasyA naH purvaNIka hotar devebhir agne agnibhir idhAnaH . ##6.011.06c## rAyaH sUno sahaso vAvasAnA ati srasema vR^ijanaM nAMhaH .. ##6.012.01a## madhye hotA duroNe barhiSho rAL agnis todasya rodasI yajadhyai . ##6.012.01c## ayaM sa sUnuH sahasa R^itAvA dUrAt sUryo na shochiShA tatAna .. ##6.012.02a## A yasmin tve sv apAke yajatra yakShad rAjan sarvatAteva nu dyauH . ##6.012.02c## triShadhasthas tataruSho na jaMho havyA maghAni mAnuShA yajadhyai .. ##6.012.03a## tejiShThA yasyAratir vanerAT todo adhvan na vR^idhasAno adyaut . ##6.012.03c## adrogho na dravitA chetati tmann amartyo .avartra oShadhIShu .. ##6.012.04a## sAsmAkebhir etarI na shUShair agniH ShTave dama A jAtavedAH . ##6.012.04c## drvanno vanvan kratvA nArvosraH piteva jArayAyi yaj~naiH .. ##6.012.05a## adha smAsya panayanti bhAso vR^ithA yat takShad anuyAti pR^ithvIm . ##6.012.05c## sadyo yaH syandro viShito dhavIyAn R^iNo na tAyur ati dhanvA rAT .. ##6.012.06a## sa tvaM no arvan nidAyA vishvebhir agne agnibhir idhAnaH . ##6.012.06c## veShi rAyo vi yAsi duchChunA madema shatahimAH suvIrAH .. ##6.013.01a## tvad vishvA subhaga saubhagAny agne vi yanti vanino na vayAH . ##6.013.01c## shruShTI rayir vAjo vR^itratUrye divo vR^iShTir IDyo rItir apAm .. ##6.013.02a## tvam bhago na A hi ratnam iShe parijmeva kShayasi dasmavarchAH . ##6.013.02c## agne mitro na bR^ihata R^itasyAsi kShattA vAmasya deva bhUreH .. ##6.013.03a## sa satpatiH shavasA hanti vR^itram agne vipro vi paNer bharti vAjam . ##6.013.03c## yaM tvam pracheta R^itajAta rAyA sajoShA naptrApAM hinoShi .. ##6.013.04a## yas te sUno sahaso gIrbhir ukthair yaj~nair marto nishitiM vedyAnaT . ##6.013.04c## vishvaM sa deva prati vAram agne dhatte dhAnyam patyate vasavyaiH .. ##6.013.05a## tA nR^ibhya A saushravasA suvIrAgne sUno sahasaH puShyase dhAH . ##6.013.05c## kR^iNoShi yach ChavasA bhUri pashvo vayo vR^ikAyAraye jasuraye .. ##6.013.06a## vadmA sUno sahaso no vihAyA agne tokaM tanayaM vAji no dAH . ##6.013.06c## vishvAbhir gIrbhir abhi pUrtim ashyAm madema shatahimAH suvIrAH .. ##6.014.01a## agnA yo martyo duvo dhiyaM jujoSha dhItibhiH . ##6.014.01c## bhasan nu Sha pra pUrvya iShaM vurItAvase .. ##6.014.02a## agnir id dhi prachetA agnir vedhastama R^iShiH . ##6.014.02c## agniM hotAram ILate yaj~neShu manuSho vishaH .. ##6.014.03a## nAnA hy agne .avase spardhante rAyo aryaH . ##6.014.03c## tUrvanto dasyum Ayavo vrataiH sIkShanto avratam .. ##6.014.04a## agnir apsAm R^itIShahaM vIraM dadAti satpatim . ##6.014.04c## yasya trasanti shavasaH saMchakShi shatravo bhiyA .. ##6.014.05a## agnir hi vidmanA nido devo martam uruShyati . ##6.014.05c## sahAvA yasyAvR^ito rayir vAjeShv avR^itaH .. ##6.014.06a## achChA no mitramaho deva devAn agne vochaH sumatiM rodasyoH . ##6.014.06c## vIhi svastiM sukShitiM divo nR^In dviSho aMhAMsi duritA tarema tA tarema tavAvasA tarema .. ##6.015.01a## imam U Shu vo atithim uSharbudhaM vishvAsAM vishAm patim R^i~njase girA . ##6.015.01c## vetId divo januShA kach chid A shuchir jyok chid atti garbho yad achyutam .. ##6.015.02a## mitraM na yaM sudhitam bhR^igavo dadhur vanaspatAv IDyam UrdhvashochiSham . ##6.015.02c## sa tvaM suprIto vItahavye adbhuta prashastibhir mahayase dive-dive .. ##6.015.03a## sa tvaM dakShasyAvR^iko vR^idho bhUr aryaH parasyAntarasya taruShaH . ##6.015.03c## rAyaH sUno sahaso martyeShv A Chardir yachCha vItahavyAya sapratho bharadvAjAya saprathaH .. ##6.015.04a## dyutAnaM vo atithiM svarNaram agniM hotAram manuShaH svadhvaram . ##6.015.04c## vipraM na dyukShavachasaM suvR^iktibhir havyavAham aratiM devam R^i~njase .. ##6.015.05a## pAvakayA yash chitayantyA kR^ipA kShAman rurucha uShaso na bhAnunA . ##6.015.05c## tUrvan na yAmann etashasya nU raNa A yo ghR^iNe na tatR^iShANo ajaraH .. ##6.015.06a## agnim-agniM vaH samidhA duvasyata priyam-priyaM vo atithiM gR^iNIShaNi . ##6.015.06c## upa vo gIrbhir amR^itaM vivAsata devo deveShu vanate hi vAryaM devo deveShu vanate hi no duvaH .. ##6.015.07a## samiddham agniM samidhA girA gR^iNe shuchim pAvakam puro adhvare dhruvam . ##6.015.07c## vipraM hotAram puruvAram adruhaM kaviM sumnair Imahe jAtavedasam .. ##6.015.08a## tvAM dUtam agne amR^itaM yuge-yuge havyavAhaM dadhire pAyum IDyam . ##6.015.08c## devAsash cha martAsash cha jAgR^iviM vibhuM vishpatiM namasA ni Shedire .. ##6.015.09a## vibhUShann agna ubhayA.N anu vratA dUto devAnAM rajasI sam Iyase . ##6.015.09c## yat te dhItiM sumatim AvR^iNImahe .adha smA nas trivarUthaH shivo bhava .. ##6.015.10a## taM supratIkaM sudR^ishaM sva~ncham avidvAMso viduShTaraM sapema . ##6.015.10c## sa yakShad vishvA vayunAni vidvAn pra havyam agnir amR^iteShu vochat .. ##6.015.11a## tam agne pAsy uta tam piparShi yas ta AnaT kavaye shUra dhItim . ##6.015.11c## yaj~nasya vA nishitiM voditiM vA tam it pR^iNakShi shavasota rAyA .. ##6.015.12a## tvam agne vanuShyato ni pAhi tvam u naH sahasAvann avadyAt . ##6.015.12c## saM tvA dhvasmanvad abhy etu pAthaH saM rayiH spR^ihayAyyaH sahasrI .. ##6.015.13a## agnir hotA gR^ihapatiH sa rAjA vishvA veda janimA jAtavedAH . ##6.015.13c## devAnAm uta yo martyAnAM yajiShThaH sa pra yajatAm R^itAvA .. ##6.015.14a## agne yad adya visho adhvarasya hotaH pAvakashoche veSh TvaM hi yajvA . ##6.015.14c## R^itA yajAsi mahinA vi yad bhUr havyA vaha yaviShTha yA te adya .. ##6.015.15a## abhi prayAMsi sudhitAni hi khyo ni tvA dadhIta rodasI yajadhyai . ##6.015.15c## avA no maghavan vAjasAtAv agne vishvAni duritA tarema tA tarema tavAvasA tarema .. ##6.015.16a## agne vishvebhiH svanIka devair UrNAvantam prathamaH sIda yonim . ##6.015.16c## kulAyinaM ghR^itavantaM savitre yaj~naM naya yajamAnAya sAdhu .. ##6.015.17a## imam u tyam atharvavad agnim manthanti vedhasaH . ##6.015.17c## yam a~NkUyantam Anayann amUraM shyAvyAbhyaH .. ##6.015.18a## janiShvA devavItaye sarvatAtA svastaye . ##6.015.18c## A devAn vakShy amR^itA.N R^itAvR^idho yaj~naM deveShu pispR^ishaH .. ##6.015.19a## vayam u tvA gR^ihapate janAnAm agne akarma samidhA bR^ihantam . ##6.015.19c## asthUri no gArhapatyAni santu tigmena nas tejasA saM shishAdhi .. ##6.016.01a## tvam agne yaj~nAnAM hotA vishveShAM hitaH . ##6.016.01c## devebhir mAnuShe jane .. ##6.016.02a## sa no mandrAbhir adhvare jihvAbhir yajA mahaH . ##6.016.02c## A devAn vakShi yakShi cha .. ##6.016.03a## vetthA hi vedho adhvanaH pathash cha devA~njasA . ##6.016.03c## agne yaj~neShu sukrato .. ##6.016.04a## tvAm ILe adha dvitA bharato vAjibhiH shunam . ##6.016.04c## Ije yaj~neShu yaj~niyam .. ##6.016.05a## tvam imA vAryA puru divodAsAya sunvate . ##6.016.05c## bharadvAjAya dAshuShe .. ##6.016.06a## tvaM dUto amartya A vahA daivyaM janam . ##6.016.06c## shR^iNvan viprasya suShTutim .. ##6.016.07a## tvAm agne svAdhyo martAso devavItaye . ##6.016.07c## yaj~neShu devam ILate .. ##6.016.08a## tava pra yakShi saMdR^isham uta kratuM sudAnavaH . ##6.016.08c## vishve juShanta kAminaH .. ##6.016.09a## tvaM hotA manurhito vahnir AsA viduShTaraH . ##6.016.09c## agne yakShi divo vishaH .. ##6.016.10a## agna A yAhi vItaye gR^iNAno havyadAtaye . ##6.016.10c## ni hotA satsi barhiShi .. ##6.016.11a## taM tvA samidbhir a~Ngiro ghR^itena vardhayAmasi . ##6.016.11c## bR^ihach ChochA yaviShThya .. ##6.016.12a## sa naH pR^ithu shravAyyam achChA deva vivAsasi . ##6.016.12c## bR^ihad agne suvIryam .. ##6.016.13a## tvAm agne puShkarAd adhy atharvA nir amanthata . ##6.016.13c## mUrdhno vishvasya vAghataH .. ##6.016.14a## tam u tvA dadhya~N~N R^iShiH putra Idhe atharvaNaH . ##6.016.14c## vR^itrahaNam puraMdaram .. ##6.016.15a## tam u tvA pAthyo vR^iShA sam Idhe dasyuhantamam . ##6.016.15c## dhanaMjayaM raNe-raNe .. ##6.016.16a## ehy U Shu bravANi te .agna itthetarA giraH . ##6.016.16c## ebhir vardhAsa indubhiH .. ##6.016.17a## yatra kva cha te mano dakShaM dadhasa uttaram . ##6.016.17c## tatrA sadaH kR^iNavase .. ##6.016.18a## nahi te pUrtam akShipad bhuvan nemAnAM vaso . ##6.016.18c## athA duvo vanavase .. ##6.016.19a## Agnir agAmi bhArato vR^itrahA puruchetanaH . ##6.016.19c## divodAsasya satpatiH .. ##6.016.20a## sa hi vishvAti pArthivA rayiM dAshan mahitvanA . ##6.016.20c## vanvann avAto astR^itaH .. ##6.016.21a## sa pratnavan navIyasAgne dyumnena saMyatA . ##6.016.21c## bR^ihat tatantha bhAnunA .. ##6.016.22a## pra vaH sakhAyo agnaye stomaM yaj~naM cha dhR^iShNuyA . ##6.016.22c## archa gAya cha vedhase .. ##6.016.23a## sa hi yo mAnuShA yugA sIdad dhotA kavikratuH . ##6.016.23c## dUtash cha havyavAhanaH .. ##6.016.24a## tA rAjAnA shuchivratAdityAn mArutaM gaNam . ##6.016.24c## vaso yakShIha rodasI .. ##6.016.25a## vasvI te agne saMdR^iShTir iShayate martyAya . ##6.016.25c## Urjo napAd amR^itasya .. ##6.016.26a## kratvA dA astu shreShTho .adya tvA vanvan surekNAH . ##6.016.26c## marta AnAsha suvR^iktim .. ##6.016.27a## te te agne tvotA iShayanto vishvam AyuH . ##6.016.27c## taranto aryo arAtIr vanvanto aryo arAtIH .. ##6.016.28a## agnis tigmena shochiShA yAsad vishvaM ny atriNam . ##6.016.28c## agnir no vanate rayim .. ##6.016.29a## suvIraM rayim A bhara jAtavedo vicharShaNe . ##6.016.29c## jahi rakShAMsi sukrato .. ##6.016.30a## tvaM naH pAhy aMhaso jAtavedo aghAyataH . ##6.016.30c## rakShA No brahmaNas kave .. ##6.016.31a## yo no agne dureva A marto vadhAya dAshati . ##6.016.31c## tasmAn naH pAhy aMhasaH .. ##6.016.32a## tvaM taM deva jihvayA pari bAdhasva duShkR^itam . ##6.016.32c## marto yo no jighAMsati .. ##6.016.33a## bharadvAjAya saprathaH sharma yachCha sahantya . ##6.016.33c## agne vareNyaM vasu .. ##6.016.34a## agnir vR^itrANi ja~Nghanad draviNasyur vipanyayA . ##6.016.34c## samiddhaH shukra AhutaH .. ##6.016.35a## garbhe mAtuH pituSh pitA vididyutAno akShare . ##6.016.35c## sIdann R^itasya yonim A .. ##6.016.36a## brahma prajAvad A bhara jAtavedo vicharShaNe . ##6.016.36c## agne yad dIdayad divi .. ##6.016.37a## upa tvA raNvasaMdR^isham prayasvantaH sahaskR^ita . ##6.016.37c## agne sasR^ijmahe giraH .. ##6.016.38a## upa chChAyAm iva ghR^iNer aganma sharma te vayam . ##6.016.38c## agne hiraNyasaMdR^ishaH .. ##6.016.39a## ya ugra iva sharyahA tigmashR^i~Ngo na vaMsagaH . ##6.016.39c## agne puro rurojitha .. ##6.016.40a## A yaM haste na khAdinaM shishuM jAtaM na bibhrati . ##6.016.40c## vishAm agniM svadhvaram .. ##6.016.41a## pra devaM devavItaye bharatA vasuvittamam . ##6.016.41c## A sve yonau ni ShIdatu .. ##6.016.42a## A jAtaM jAtavedasi priyaM shishItAtithim . ##6.016.42c## syona A gR^ihapatim .. ##6.016.43a## agne yukShvA hi ye tavAshvAso deva sAdhavaH . ##6.016.43c## araM vahanti manyave .. ##6.016.44a## achChA no yAhy A vahAbhi prayAMsi vItaye . ##6.016.44c## A devAn somapItaye .. ##6.016.45a## ud agne bhArata dyumad ajasreNa davidyutat . ##6.016.45c## shochA vi bhAhy ajara .. ##6.016.46a## vItI yo devam marto duvasyed agnim ILItAdhvare haviShmAn . ##6.016.46c## hotAraM satyayajaM rodasyor uttAnahasto namasA vivAset .. ##6.016.47a## A te agna R^ichA havir hR^idA taShTam bharAmasi . ##6.016.47c## te te bhavantUkShaNa R^iShabhAso vashA uta .. ##6.016.48a## agniM devAso agriyam indhate vR^itrahantamam . ##6.016.48c## yenA vasUny AbhR^itA tR^iLhA rakShAMsi vAjinA .. ##6.017.01a## pibA somam abhi yam ugra tarda UrvaM gavyam mahi gR^iNAna indra . ##6.017.01c## vi yo dhR^iShNo vadhiSho vajrahasta vishvA vR^itram amitriyA shavobhiH .. ##6.017.02a## sa Im pAhi ya R^ijIShI tarutro yaH shipravAn vR^iShabho yo matInAm . ##6.017.02c## yo gotrabhid vajrabhR^id yo hariShThAH sa indra chitrA.N abhi tR^indhi vAjAn .. ##6.017.03a## evA pAhi pratnathA mandatu tvA shrudhi brahma vAvR^idhasvota gIrbhiH . ##6.017.03c## AviH sUryaM kR^iNuhi pIpihISho jahi shatrU.Nr abhi gA indra tR^indhi .. ##6.017.04a## te tvA madA bR^ihad indra svadhAva ime pItA ukShayanta dyumantam . ##6.017.04c## mahAm anUnaM tavasaM vibhUtim matsarAso jarhR^iShanta prasAham .. ##6.017.05a## yebhiH sUryam uShasam mandasAno .avAsayo .apa dR^iLhAni dardrat . ##6.017.05c## mahAm adrim pari gA indra santaM nutthA achyutaM sadasas pari svAt .. ##6.017.06a## tava kratvA tava tad daMsanAbhir AmAsu pakvaM shachyA ni dIdhaH . ##6.017.06c## aurNor dura usriyAbhyo vi dR^iLhod UrvAd gA asR^ijo a~NgirasvAn .. ##6.017.07a## paprAtha kShAm mahi daMso vy urvIm upa dyAm R^iShvo bR^ihad indra stabhAyaH . ##6.017.07c## adhArayo rodasI devaputre pratne mAtarA yahvI R^itasya .. ##6.017.08a## adha tvA vishve pura indra devA ekaM tavasaM dadhire bharAya . ##6.017.08c## adevo yad abhy auhiShTa devAn svarShAtA vR^iNata indram atra .. ##6.017.09a## adha dyaush chit te apa sA nu vajrAd dvitAnamad bhiyasA svasya manyoH . ##6.017.09c## ahiM yad indro abhy ohasAnaM ni chid vishvAyuH shayathe jaghAna .. ##6.017.10a## adha tvaShTA te maha ugra vajraM sahasrabhR^iShTiM vavR^itach ChatAshrim . ##6.017.10c## nikAmam aramaNasaM yena navantam ahiM sam piNag R^ijIShin .. ##6.017.11a## vardhAn yaM vishve marutaH sajoShAH pachach Chatam mahiShA.N indra tubhyam . ##6.017.11c## pUShA viShNus trINi sarAMsi dhAvan vR^itrahaNam madiram aMshum asmai .. ##6.017.12a## A kShodo mahi vR^itaM nadInAm pariShThitam asR^ija Urmim apAm . ##6.017.12c## tAsAm anu pravata indra panthAm prArdayo nIchIr apasaH samudram .. ##6.017.13a## evA tA vishvA chakR^ivAMsam indram mahAm ugram ajuryaM sahodAm . ##6.017.13c## suvIraM tvA svAyudhaM suvajram A brahma navyam avase vavR^ityAt .. ##6.017.14a## sa no vAjAya shravasa iShe cha rAye dhehi dyumata indra viprAn . ##6.017.14c## bharadvAje nR^ivata indra sUrIn divi cha smaidhi pArye na indra .. ##6.017.15a## ayA vAjaM devahitaM sanema madema shatahimAH suvIrAH .. ##6.018.01a## tam u ShTuhi yo abhibhUtyojA vanvann avAtaH puruhUta indraH . ##6.018.01c## aShALham ugraM sahamAnam Abhir gIrbhir vardha vR^iShabhaM charShaNInAm .. ##6.018.02a## sa yudhmaH satvA khajakR^it samadvA tuvimrakSho nadanumA.N R^ijIShI . ##6.018.02c## bR^ihadreNush chyavano mAnuShINAm ekaH kR^iShTInAm abhavat sahAvA .. ##6.018.03a## tvaM ha nu tyad adamAyo dasyU.Nr ekaH kR^iShTIr avanor AryAya . ##6.018.03c## asti svin nu vIryaM tat ta indra na svid asti tad R^ituthA vi vochaH .. ##6.018.04a## sad id dhi te tuvijAtasya manye sahaH sahiShTha turatas turasya . ##6.018.04c## ugram ugrasya tavasas tavIyo .aradhrasya radhraturo babhUva .. ##6.018.05a## tan naH pratnaM sakhyam astu yuShme itthA vadadbhir valam a~NgirobhiH . ##6.018.05c## hann achyutachyud dasmeShayantam R^iNoH puro vi duro asya vishvAH .. ##6.018.06a## sa hi dhIbhir havyo asty ugra IshAnakR^in mahati vR^itratUrye . ##6.018.06c## sa tokasAtA tanaye sa vajrI vitantasAyyo abhavat samatsu .. ##6.018.07a## sa majmanA janima mAnuShANAm amartyena nAmnAti pra sarsre . ##6.018.07c## sa dyumnena sa shavasota rAyA sa vIryeNa nR^itamaH samokAH .. ##6.018.08a## sa yo na muhe na mithU jano bhUt sumantunAmA chumuriM dhuniM cha . ##6.018.08c## vR^iNak pipruM shambaraM shuShNam indraH purAM chyautnAya shayathAya nU chit .. ##6.018.09a## udAvatA tvakShasA panyasA cha vR^itrahatyAya ratham indra tiShTha . ##6.018.09c## dhiShva vajraM hasta A dakShiNatrAbhi pra manda purudatra mAyAH .. ##6.018.10a## agnir na shuShkaM vanam indra hetI rakSho ni dhakShy ashanir na bhImA . ##6.018.10c## gambhIraya R^iShvayA yo rurojAdhvAnayad duritA dambhayach cha .. ##6.018.11a## A sahasram pathibhir indra rAyA tuvidyumna tuvivAjebhir arvAk . ##6.018.11c## yAhi sUno sahaso yasya nU chid adeva Ishe puruhUta yotoH .. ##6.018.12a## pra tuvidyumnasya sthavirasya ghR^iShver divo rarapshe mahimA pR^ithivyAH . ##6.018.12c## nAsya shatrur na pratimAnam asti na pratiShThiH purumAyasya sahyoH .. ##6.018.13a## pra tat te adyA karaNaM kR^itam bhUt kutsaM yad Ayum atithigvam asmai . ##6.018.13c## purU sahasrA ni shishA abhi kShAm ut tUrvayANaM dhR^iShatA ninetha .. ##6.018.14a## anu tvAhighne adha deva devA madan vishve kavitamaM kavInAm . ##6.018.14c## karo yatra varivo bAdhitAya dive janAya tanve gR^iNAnaH .. ##6.018.15a## anu dyAvApR^ithivI tat ta ojo .amartyA jihata indra devAH . ##6.018.15c## kR^iShvA kR^itno akR^itaM yat te asty ukthaM navIyo janayasva yaj~naiH .. ##6.019.01a## mahA.N indro nR^ivad A charShaNiprA uta dvibarhA aminaH sahobhiH . ##6.019.01c## asmadryag vAvR^idhe vIryAyoruH pR^ithuH sukR^itaH kartR^ibhir bhUt .. ##6.019.02a## indram eva dhiShaNA sAtaye dhAd bR^ihantam R^iShvam ajaraM yuvAnam . ##6.019.02c## aShALhena shavasA shUshuvAMsaM sadyash chid yo vAvR^idhe asAmi .. ##6.019.03a## pR^ithU karasnA bahulA gabhastI asmadryak sam mimIhi shravAMsi . ##6.019.03c## yUtheva pashvaH pashupA damUnA asmA.N indrAbhy A vavR^itsvAjau .. ##6.019.04a## taM va indraM chatinam asya shAkair iha nUnaM vAjayanto huvema . ##6.019.04c## yathA chit pUrve jaritAra Asur anedyA anavadyA ariShTAH .. ##6.019.05a## dhR^itavrato dhanadAH somavR^iddhaH sa hi vAmasya vasunaH purukShuH . ##6.019.05c## saM jagmire pathyA rAyo asmin samudre na sindhavo yAdamAnAH .. ##6.019.06a## shaviShThaM na A bhara shUra shava ojiShTham ojo abhibhUta ugram . ##6.019.06c## vishvA dyumnA vR^iShNyA mAnuShANAm asmabhyaM dA harivo mAdayadhyai .. ##6.019.07a## yas te madaH pR^itanAShAL amR^idhra indra taM na A bhara shUshuvAMsam . ##6.019.07c## yena tokasya tanayasya sAtau maMsImahi jigIvAMsas tvotAH .. ##6.019.08a## A no bhara vR^iShaNaM shuShmam indra dhanaspR^itaM shUshuvAMsaM sudakSham . ##6.019.08c## yena vaMsAma pR^itanAsu shatrUn tavotibhir uta jAmI.Nr ajAmIn .. ##6.019.09a## A te shuShmo vR^iShabha etu pashchAd ottarAd adharAd A purastAt . ##6.019.09c## A vishvato abhi sam etv arvA~N indra dyumnaM svarvad dhehy asme .. ##6.019.10a## nR^ivat ta indra nR^itamAbhir UtI vaMsImahi vAmaM shromatebhiH . ##6.019.10c## IkShe hi vasva ubhayasya rAjan dhA ratnam mahi sthUram bR^ihantam .. ##6.019.11a## marutvantaM vR^iShabhaM vAvR^idhAnam akavAriM divyaM shAsam indram . ##6.019.11c## vishvAsAham avase nUtanAyograM sahodAm iha taM huvema .. ##6.019.12a## janaM vajrin mahi chin manyamAnam ebhyo nR^ibhyo randhayA yeShv asmi . ##6.019.12c## adhA hi tvA pR^ithivyAM shUrasAtau havAmahe tanaye goShv apsu .. ##6.019.13a## vayaM ta ebhiH puruhUta sakhyaiH shatroH-shatror uttara it syAma . ##6.019.13c## ghnanto vR^itrANy ubhayAni shUra rAyA madema bR^ihatA tvotAH .. ##6.020.01a## dyaur na ya indrAbhi bhUmAryas tasthau rayiH shavasA pR^itsu janAn . ##6.020.01c## taM naH sahasrabharam urvarAsAM daddhi sUno sahaso vR^itraturam .. ##6.020.02a## divo na tubhyam anv indra satrAsuryaM devebhir dhAyi vishvam . ##6.020.02c## ahiM yad vR^itram apo vavrivAMsaM hann R^ijIShin viShNunA sachAnaH .. ##6.020.03a## tUrvann ojIyAn tavasas tavIyAn kR^itabrahmendro vR^iddhamahAH . ##6.020.03c## rAjAbhavan madhunaH somyasya vishvAsAM yat purAM dartnum Avat .. ##6.020.04a## shatair apadran paNaya indrAtra dashoNaye kavaye .arkasAtau . ##6.020.04c## vadhaiH shuShNasyAshuShasya mAyAH pitvo nArirechIt kiM chana pra .. ##6.020.05a## maho druho apa vishvAyu dhAyi vajrasya yat patane pAdi shuShNaH . ##6.020.05c## uru Sha sarathaM sArathaye kar indraH kutsAya sUryasya sAtau .. ##6.020.06a## pra shyeno na madiram aMshum asmai shiro dAsasya namucher mathAyan . ##6.020.06c## prAvan namIM sApyaM sasantam pR^iNag rAyA sam iShA saM svasti .. ##6.020.07a## vi pipror ahimAyasya dR^iLhAH puro vajri~n ChavasA na dardaH . ##6.020.07c## sudAman tad rekNo apramR^iShyam R^ijishvane dAtraM dAshuShe dAH .. ##6.020.08a## sa vetasuM dashamAyaM dashoNiM tUtujim indraH svabhiShTisumnaH . ##6.020.08c## A tugraM shashvad ibhaM dyotanAya mAtur na sIm upa sR^ijA iyadhyai .. ##6.020.09a## sa IM spR^idho vanate apratIto bibhrad vajraM vR^itrahaNaM gabhastau . ##6.020.09c## tiShThad dharI adhy asteva garte vachoyujA vahata indram R^iShvam .. ##6.020.10a## sanema te .avasA navya indra pra pUravaH stavanta enA yaj~naiH . ##6.020.10c## sapta yat puraH sharma shAradIr dard dhan dAsIH purukutsAya shikShan .. ##6.020.11a## tvaM vR^idha indra pUrvyo bhUr varivasyann ushane kAvyAya . ##6.020.11c## parA navavAstvam anudeyam mahe pitre dadAtha svaM napAtam .. ##6.020.12a## tvaM dhunir indra dhunimatIr R^iNor apaH sIrA na sravantIH . ##6.020.12c## pra yat samudram ati shUra parShi pArayA turvashaM yaduM svasti .. ##6.020.13a## tava ha tyad indra vishvam Ajau sasto dhunIchumurI yA ha siShvap . ##6.020.13c## dIdayad it tubhyaM somebhiH sunvan dabhItir idhmabhR^itiH pakthy arkaiH .. ##6.021.01a## imA u tvA purutamasya kAror havyaM vIra havyA havante . ##6.021.01c## dhiyo ratheShThAm ajaraM navIyo rayir vibhUtir Iyate vachasyA .. ##6.021.02a## tam u stuSha indraM yo vidAno girvAhasaM gIrbhir yaj~navR^iddham . ##6.021.02c## yasya divam ati mahnA pR^ithivyAH purumAyasya ririche mahitvam .. ##6.021.03a## sa it tamo .avayunaM tatanvat sUryeNa vayunavach chakAra . ##6.021.03c## kadA te martA amR^itasya dhAmeyakShanto na minanti svadhAvaH .. ##6.021.04a## yas tA chakAra sa kuha svid indraH kam A janaM charati kAsu vikShu . ##6.021.04c## kas te yaj~no manase shaM varAya ko arka indra katamaH sa hotA .. ##6.021.05a## idA hi te veviShataH purAjAH pratnAsa AsuH purukR^it sakhAyaH . ##6.021.05c## ye madhyamAsa uta nUtanAsa utAvamasya puruhUta bodhi .. ##6.021.06a## tam pR^ichChanto .avarAsaH parANi pratnA ta indra shrutyAnu yemuH . ##6.021.06c## archAmasi vIra brahmavAho yAd eva vidma tAt tvA mahAntam .. ##6.021.07a## abhi tvA pAjo rakShaso vi tasthe mahi jaj~nAnam abhi tat su tiShTha . ##6.021.07c## tava pratnena yujyena sakhyA vajreNa dhR^iShNo apa tA nudasva .. ##6.021.08a## sa tu shrudhIndra nUtanasya brahmaNyato vIra kArudhAyaH . ##6.021.08c## tvaM hy ApiH pradivi pitR^INAM shashvad babhUtha suhava eShTau .. ##6.021.09a## protaye varuNam mitram indram marutaH kR^iShvAvase no adya . ##6.021.09c## pra pUShaNaM viShNum agnim puraMdhiM savitAram oShadhIH parvatA.Nsh cha .. ##6.021.10a## ima u tvA purushAka prayajyo jaritAro abhy archanty arkaiH . ##6.021.10c## shrudhI havam A huvato huvAno na tvAvA.N anyo amR^ita tvad asti .. ##6.021.11a## nU ma A vAcham upa yAhi vidvAn vishvebhiH sUno sahaso yajatraiH . ##6.021.11c## ye agnijihvA R^itasApa Asur ye manuM chakrur uparaM dasAya .. ##6.021.12a## sa no bodhi pura/etA sugeShUta durgeShu pathikR^id vidAnaH . ##6.021.12c## ye ashramAsa uravo vahiShThAs tebhir na indrAbhi vakShi vAjam .. ##6.022.01a## ya eka id dhavyash charShaNInAm indraM taM gIrbhir abhy archa AbhiH . ##6.022.01c## yaH patyate vR^iShabho vR^iShNyAvAn satyaH satvA purumAyaH sahasvAn .. ##6.022.02a## tam u naH pUrve pitaro navagvAH sapta viprAso abhi vAjayantaH . ##6.022.02c## nakShaddAbhaM taturim parvateShThAm adroghavAcham matibhiH shaviShTham .. ##6.022.03a## tam Imaha indram asya rAyaH puruvIrasya nR^ivataH purukShoH . ##6.022.03c## yo askR^idhoyur ajaraH svarvAn tam A bhara harivo mAdayadhyai .. ##6.022.04a## tan no vi vocho yadi te purA chij jaritAra AnashuH sumnam indra . ##6.022.04c## kas te bhAgaH kiM vayo dudhra khidvaH puruhUta purUvaso .asuraghnaH .. ##6.022.05a## tam pR^ichChantI vajrahastaM ratheShThAm indraM vepI vakvarI yasya nU gIH . ##6.022.05c## tuvigrAbhaM tuvikUrmiM rabhodAM gAtum iShe nakShate tumram achCha .. ##6.022.06a## ayA ha tyam mAyayA vAvR^idhAnam manojuvA svatavaH parvatena . ##6.022.06c## achyutA chid vILitA svojo rujo vi dR^iLhA dhR^iShatA virapshin .. ##6.022.07a## taM vo dhiyA navyasyA shaviShTham pratnam pratnavat paritaMsayadhyai . ##6.022.07c## sa no vakShad animAnaH suvahmendro vishvAny ati durgahANi .. ##6.022.08a## A janAya druhvaNe pArthivAni divyAni dIpayo .antarikShA . ##6.022.08c## tapA vR^iShan vishvataH shochiShA tAn brahmadviShe shochaya kShAm apash cha .. ##6.022.09a## bhuvo janasya divyasya rAjA pArthivasya jagatas tveShasaMdR^ik . ##6.022.09c## dhiShva vajraM dakShiNa indra haste vishvA ajurya dayase vi mAyAH .. ##6.022.10a## A saMyatam indra NaH svastiM shatrutUryAya bR^ihatIm amR^idhrAm . ##6.022.10c## yayA dAsAny AryANi vR^itrA karo vajrin sutukA nAhuShANi .. ##6.022.11a## sa no niyudbhiH puruhUta vedho vishvavArAbhir A gahi prayajyo . ##6.022.11c## na yA adevo varate na deva Abhir yAhi tUyam A madryadrik .. ##6.023.01a## suta it tvaM nimishla indra some stome brahmaNi shasyamAna ukthe . ##6.023.01c## yad vA yuktAbhyAm maghavan haribhyAm bibhrad vajram bAhvor indra yAsi .. ##6.023.02a## yad vA divi pArye suShvim indra vR^itrahatye .avasi shUrasAtau . ##6.023.02c## yad vA dakShasya bibhyuSho abibhyad arandhayaH shardhata indra dasyUn .. ##6.023.03a## pAtA sutam indro astu somam praNenIr ugro jaritAram UtI . ##6.023.03c## kartA vIrAya suShvaya u lokaM dAtA vasu stuvate kIraye chit .. ##6.023.04a## ganteyAnti savanA haribhyAm babhrir vajram papiH somaM dadir gAH . ##6.023.04c## kartA vIraM naryaM sarvavIraM shrotA havaM gR^iNataH stomavAhAH .. ##6.023.05a## asmai vayaM yad vAvAna tad viviShma indrAya yo naH pradivo apas kaH . ##6.023.05c## sute some stumasi shaMsad ukthendrAya brahma vardhanaM yathAsat .. ##6.023.06a## brahmANi hi chakR^iShe vardhanAni tAvat ta indra matibhir viviShmaH . ##6.023.06c## sute some sutapAH shaMtamAni rANDyA kriyAsma vakShaNAni yaj~naiH .. ##6.023.07a## sa no bodhi puroLAshaM rarANaH pibA tu somaM goR^ijIkam indra . ##6.023.07c## edam barhir yajamAnasya sIdoruM kR^idhi tvAyata u lokam .. ##6.023.08a## sa mandasvA hy anu joSham ugra pra tvA yaj~nAsa ime ashnuvantu . ##6.023.08c## preme havAsaH puruhUtam asme A tveyaM dhIr avasa indra yamyAH .. ##6.023.09a## taM vaH sakhAyaH saM yathA suteShu somebhir Im pR^iNatA bhojam indram . ##6.023.09c## kuvit tasmA asati no bharAya na suShvim indro .avase mR^idhAti .. ##6.023.10a## eved indraH sute astAvi some bharadvAjeShu kShayad in maghonaH . ##6.023.10c## asad yathA jaritra uta sUrir indro rAyo vishvavArasya dAtA .. ##6.024.01a## vR^iShA mada indre shloka ukthA sachA someShu sutapA R^ijIShI . ##6.024.01c## archatryo maghavA nR^ibhya ukthair dyukSho rAjA girAm akShitotiH .. ##6.024.02a## taturir vIro naryo vichetAH shrotA havaM gR^iNata urvyUtiH . ##6.024.02c## vasuH shaMso narAM kArudhAyA vAjI stuto vidathe dAti vAjam .. ##6.024.03a## akSho na chakryoH shUra bR^ihan pra te mahnA ririche rodasyoH . ##6.024.03c## vR^ikShasya nu te puruhUta vayA vy Utayo ruruhur indra pUrvIH .. ##6.024.04a## shachIvatas te purushAka shAkA gavAm iva srutayaH saMcharaNIH . ##6.024.04c## vatsAnAM na tantayas ta indra dAmanvanto adAmAnaH sudAman .. ##6.024.05a## anyad adya karvaram anyad u shvo .asach cha san muhur Achakrir indraH . ##6.024.05c## mitro no atra varuNash cha pUShAryo vashasya paryetAsti .. ##6.024.06a## vi tvad Apo na parvatasya pR^iShThAd ukthebhir indrAnayanta yaj~naiH . ##6.024.06c## taM tvAbhiH suShTutibhir vAjayanta AjiM na jagmur girvAho ashvAH .. ##6.024.07a## na yaM jaranti sharado na mAsA na dyAva indram avakarshayanti . ##6.024.07c## vR^iddhasya chid vardhatAm asya tanUH stomebhir ukthaish cha shasyamAnA .. ##6.024.08a## na vILave namate na sthirAya na shardhate dasyujUtAya stavAn . ##6.024.08c## ajrA indrasya girayash chid R^iShvA gambhIre chid bhavati gAdham asmai .. ##6.024.09a## gambhIreNa na uruNAmatrin preSho yandhi sutapAvan vAjAn . ##6.024.09c## sthA U Shu Urdhva UtI ariShaNyann aktor vyuShTau paritakmyAyAm .. ##6.024.10a## sachasva nAyam avase abhIka ito vA tam indra pAhi riShaH . ##6.024.10c## amA chainam araNye pAhi riSho madema shatahimAH suvIrAH .. ##6.025.01a## yA ta Utir avamA yA paramA yA madhyamendra shuShminn asti . ##6.025.01c## tAbhir U Shu vR^itrahatye .avIr na ebhish cha vAjair mahAn na ugra .. ##6.025.02a## AbhiH spR^idho mithatIr ariShaNyann amitrasya vyathayA manyum indra . ##6.025.02c## Abhir vishvA abhiyujo viShUchIr AryAya visho .ava tArIr dAsIH .. ##6.025.03a## indra jAmaya uta ye .ajAmayo .arvAchInAso vanuSho yuyujre . ##6.025.03c## tvam eShAM vithurA shavAMsi jahi vR^iShNyAni kR^iNuhI parAchaH .. ##6.025.04a## shUro vA shUraM vanate sharIrais tanUruchA taruShi yat kR^iNvaite . ##6.025.04c## toke vA goShu tanaye yad apsu vi krandasI urvarAsu bravaite .. ##6.025.05a## nahi tvA shUro na turo na dhR^iShNur na tvA yodho manyamAno yuyodha . ##6.025.05c## indra nakiSh TvA praty asty eShAM vishvA jAtAny abhy asi tAni .. ##6.025.06a## sa patyata ubhayor nR^imNam ayor yadI vedhasaH samithe havante . ##6.025.06c## vR^itre vA maho nR^ivati kShaye vA vyachasvantA yadi vitantasaite .. ##6.025.07a## adha smA te charShaNayo yad ejAn indra trAtota bhavA varUtA . ##6.025.07c## asmAkAso ye nR^itamAso arya indra sUrayo dadhire puro naH .. ##6.025.08a## anu te dAyi maha indriyAya satrA te vishvam anu vR^itrahatye . ##6.025.08c## anu kShatram anu saho yajatrendra devebhir anu te nR^iShahye .. ##6.025.09a## evA naH spR^idhaH sam ajA samatsv indra rArandhi mithatIr adevIH . ##6.025.09c## vidyAma vastor avasA gR^iNanto bharadvAjA uta ta indra nUnam .. ##6.026.01a## shrudhI na indra hvayAmasi tvA maho vAjasya sAtau vAvR^iShANAH . ##6.026.01c## saM yad visho .ayanta shUrasAtA ugraM no .avaH pArye ahan dAH .. ##6.026.02a## tvAM vAjI havate vAjineyo maho vAjasya gadhyasya sAtau . ##6.026.02c## tvAM vR^itreShv indra satpatiM tarutraM tvAM chaShTe muShTihA goShu yudhyan .. ##6.026.03a## tvaM kaviM chodayo .arkasAtau tvaM kutsAya shuShNaM dAshuShe vark . ##6.026.03c## tvaM shiro amarmaNaH parAhann atithigvAya shaMsyaM kariShyan .. ##6.026.04a## tvaM ratham pra bharo yodham R^iShvam Avo yudhyantaM vR^iShabhaM dashadyum . ##6.026.04c## tvaM tugraM vetasave sachAhan tvaM tujiM gR^iNantam indra tUtoH .. ##6.026.05a## tvaM tad uktham indra barhaNA kaH pra yach ChatA sahasrA shUra darShi . ##6.026.05c## ava girer dAsaM shambaraM han prAvo divodAsaM chitrAbhir UtI .. ##6.026.06a## tvaM shraddhAbhir mandasAnaH somair dabhItaye chumurim indra siShvap . ##6.026.06c## tvaM rajim piThInase dashasyan ShaShTiM sahasrA shachyA sachAhan .. ##6.026.07a## ahaM chana tat sUribhir AnashyAM tava jyAya indra sumnam ojaH . ##6.026.07c## tvayA yat stavante sadhavIra vIrAs trivarUthena nahuShA shaviShTha .. ##6.026.08a## vayaM te asyAm indra dyumnahUtau sakhAyaH syAma mahina preShThAH . ##6.026.08c## prAtardaniH kShatrashrIr astu shreShTho ghane vR^itrANAM sanaye dhanAnAm .. ##6.027.01a## kim asya made kim v asya pItAv indraH kim asya sakhye chakAra . ##6.027.01c## raNA vA ye niShadi kiM te asya purA vividre kim u nUtanAsaH .. ##6.027.02a## sad asya made sad v asya pItAv indraH sad asya sakhye chakAra . ##6.027.02c## raNA vA ye niShadi sat te asya purA vividre sad u nUtanAsaH .. ##6.027.03a## nahi nu te mahimanaH samasya na maghavan maghavattvasya vidma . ##6.027.03c## na rAdhaso-rAdhaso nUtanasyendra nakir dadR^isha indriyaM te .. ##6.027.04a## etat tyat ta indriyam acheti yenAvadhIr varashikhasya sheShaH . ##6.027.04c## vajrasya yat te nihatasya shuShmAt svanAch chid indra paramo dadAra .. ##6.027.05a## vadhId indro varashikhasya sheSho .abhyAvartine chAyamAnAya shikShan . ##6.027.05c## vR^ichIvato yad dhariyUpIyAyAM han pUrve ardhe bhiyasAparo dart .. ##6.027.06a## triMshachChataM varmiNa indra sAkaM yavyAvatyAm puruhUta shravasyA . ##6.027.06c## vR^ichIvantaH sharave patyamAnAH pAtrA bhindAnA nyarthAny Ayan .. ##6.027.07a## yasya gAvAv aruShA sUyavasyU antar U Shu charato rerihANA . ##6.027.07c## sa sR^i~njayAya turvasham parAdAd vR^ichIvato daivavAtAya shikShan .. ##6.027.08a## dvayA.N agne rathino viMshatiM gA vadhUmato maghavA mahyaM samrAT . ##6.027.08c## abhyAvartI chAyamAno dadAti dUNAsheyaM dakShiNA pArthavAnAm .. ##6.028.01a## A gAvo agmann uta bhadram akran sIdantu goShThe raNayantv asme . ##6.028.01c## prajAvatIH pururUpA iha syur indrAya pUrvIr uShaso duhAnAH .. ##6.028.02a## indro yajvane pR^iNate cha shikShaty uped dadAti na svam muShAyati . ##6.028.02c## bhUyo-bhUyo rayim id asya vardhayann abhinne khilye ni dadhAti devayum .. ##6.028.03a## na tA nashanti na dabhAti taskaro nAsAm Amitro vyathir A dadharShati . ##6.028.03c## devA.Nsh cha yAbhir yajate dadAti cha jyog it tAbhiH sachate gopatiH saha .. ##6.028.04a## na tA arvA reNukakATo ashnute na saMskR^itatram upa yanti tA abhi . ##6.028.04c## urugAyam abhayaM tasya tA anu gAvo martasya vi charanti yajvanaH .. ##6.028.05a## gAvo bhago gAva indro me achChAn gAvaH somasya prathamasya bhakShaH . ##6.028.05c## imA yA gAvaH sa janAsa indra ichChAmId dhR^idA manasA chid indram .. ##6.028.06a## yUyaM gAvo medayathA kR^ishaM chid ashrIraM chit kR^iNuthA supratIkam . ##6.028.06c## bhadraM gR^ihaM kR^iNutha bhadravAcho bR^ihad vo vaya uchyate sabhAsu .. ##6.028.07a## prajAvatIH sUyavasaM rishantIH shuddhA apaH suprapANe pibantIH . ##6.028.07c## mA vaH stena Ishata mAghashaMsaH pari vo hetI rudrasya vR^ijyAH .. ##6.028.08a## upedam upaparchanam Asu goShUpa pR^ichyatAm . ##6.028.08c## upa R^iShabhasya retasy upendra tava vIrye .. ##6.029.01a## indraM vo naraH sakhyAya sepur maho yantaH sumataye chakAnAH . ##6.029.01c## maho hi dAtA vajrahasto asti mahAm u raNvam avase yajadhvam .. ##6.029.02a## A yasmin haste naryA mimikShur A rathe hiraNyaye ratheShThAH . ##6.029.02c## A rashmayo gabhastyoH sthUrayor Adhvann ashvAso vR^iShaNo yujAnAH .. ##6.029.03a## shriye te pAdA duva A mimikShur dhR^iShNur vajrI shavasA dakShiNAvAn . ##6.029.03c## vasAno atkaM surabhiM dR^ishe kaM svar Na nR^itav iShiro babhUtha .. ##6.029.04a## sa soma AmishlatamaH suto bhUd yasmin paktiH pachyate santi dhAnAH . ##6.029.04c## indraM naraH stuvanto brahmakArA ukthA shaMsanto devavAtatamAH .. ##6.029.05a## na te antaH shavaso dhAyy asya vi tu bAbadhe rodasI mahitvA . ##6.029.05c## A tA sUriH pR^iNati tUtujAno yUthevApsu samIjamAna UtI .. ##6.029.06a## eved indraH suhava R^iShvo astUtI anUtI hirishipraH satvA . ##6.029.06c## evA hi jAto asamAtyojAH purU cha vR^itrA hanati ni dasyUn .. ##6.030.01a## bhUya id vAvR^idhe vIryAya.N eko ajuryo dayate vasUni . ##6.030.01c## pra ririche diva indraH pR^ithivyA ardham id asya prati rodasI ubhe .. ##6.030.02a## adhA manye bR^ihad asuryam asya yAni dAdhAra nakir A minAti . ##6.030.02c## dive-dive sUryo darshato bhUd vi sadmAny urviyA sukratur dhAt .. ##6.030.03a## adyA chin nU chit tad apo nadInAM yad Abhyo arado gAtum indra . ##6.030.03c## ni parvatA admasado na sedus tvayA dR^iLhAni sukrato rajAMsi .. ##6.030.04a## satyam it tan na tvAvA.N anyo astIndra devo na martyo jyAyAn . ##6.030.04c## ahann ahim parishayAnam arNo .avAsR^ijo apo achChA samudram .. ##6.030.05a## tvam apo vi duro viShUchIr indra dR^iLham arujaH parvatasya . ##6.030.05c## rAjAbhavo jagatash charShaNInAM sAkaM sUryaM janayan dyAm uShAsam .. ##6.031.01a## abhUr eko rayipate rayINAm A hastayor adhithA indra kR^iShTIH . ##6.031.01c## vi toke apsu tanaye cha sUre .avochanta charShaNayo vivAchaH .. ##6.031.02a## tvad bhiyendra pArthivAni vishvAchyutA chich chyAvayante rajAMsi . ##6.031.02c## dyAvAkShAmA parvatAso vanAni vishvaM dR^iLham bhayate ajmann A te .. ##6.031.03a## tvaM kutsenAbhi shuShNam indrAshuShaM yudhya kuyavaM gaviShTau . ##6.031.03c## dasha prapitve adha sUryasya muShAyash chakram avive rapAMsi .. ##6.031.04a## tvaM shatAny ava shambarasya puro jaghanthApratIni dasyoH . ##6.031.04c## ashikSho yatra shachyA shachIvo divodAsAya sunvate sutakre bharadvAjAya gR^iNate vasUni .. ##6.031.05a## sa satyasatvan mahate raNAya ratham A tiShTha tuvinR^imNa bhImam . ##6.031.05c## yAhi prapathinn avasopa madrik pra cha shruta shrAvaya charShaNibhyaH .. ##6.032.01a## apUrvyA purutamAny asmai mahe vIrAya tavase turAya . ##6.032.01c## virapshine vajriNe shaMtamAni vachAMsy AsA sthavirAya takSham .. ##6.032.02a## sa mAtarA sUryeNA kavInAm avAsayad rujad adriM gR^iNAnaH . ##6.032.02c## svAdhIbhir R^ikvabhir vAvashAna ud usriyANAm asR^ijan nidAnam .. ##6.032.03a## sa vahnibhir R^ikvabhir goShu shashvan mitaj~nubhiH purukR^itvA jigAya . ##6.032.03c## puraH purohA sakhibhiH sakhIyan dR^iLhA ruroja kavibhiH kaviH san .. ##6.032.04a## sa nIvyAbhir jaritAram achChA maho vAjebhir mahadbhish cha shuShmaiH . ##6.032.04c## puruvIrAbhir vR^iShabha kShitInAm A girvaNaH suvitAya pra yAhi .. ##6.032.05a## sa sargeNa shavasA takto atyair apa indro dakShiNatas turAShAT . ##6.032.05c## itthA sR^ijAnA anapAvR^id arthaM dive-dive viviShur apramR^iShyam .. ##6.033.01a## ya ojiShTha indra taM su no dA mado vR^iShan svabhiShTir dAsvAn . ##6.033.01c## sauvashvyaM yo vanavat svashvo vR^itrA samatsu sAsahad amitrAn .. ##6.033.02a## tvAM hIndrAvase vivAcho havante charShaNayaH shUrasAtau . ##6.033.02c## tvaM viprebhir vi paNI.Nr ashAyas tvota it sanitA vAjam arvA .. ##6.033.03a## tvaM tA.N indrobhayA.N amitrAn dAsA vR^itrANy AryA cha shUra . ##6.033.03c## vadhIr vaneva sudhitebhir atkair A pR^itsu darShi nR^iNAM nR^itama .. ##6.033.04a## sa tvaM na indrAkavAbhir UtI sakhA vishvAyur avitA vR^idhe bhUH . ##6.033.04c## svarShAtA yad dhvayAmasi tvA yudhyanto nemadhitA pR^itsu shUra .. ##6.033.05a## nUnaM na indrAparAya cha syA bhavA mR^iLIka uta no abhiShTau . ##6.033.05c## itthA gR^iNanto mahinasya sharman divi ShyAma pArye goShatamAH .. ##6.034.01a## saM cha tve jagmur gira indra pUrvIr vi cha tvad yanti vibhvo manIShAH . ##6.034.01c## purA nUnaM cha stutaya R^iShINAm paspR^idhra indre adhy ukthArkA .. ##6.034.02a## puruhUto yaH purugUrta R^ibhvA.N ekaH puruprashasto asti yaj~naiH . ##6.034.02c## ratho na mahe shavase yujAno .asmAbhir indro anumAdyo bhUt .. ##6.034.03a## na yaM hiMsanti dhItayo na vANIr indraM nakShantId abhi vardhayantIH . ##6.034.03c## yadi stotAraH shataM yat sahasraM gR^iNanti girvaNasaM shaM tad asmai .. ##6.034.04a## asmA etad divy archeva mAsA mimikSha indre ny ayAmi somaH . ##6.034.04c## janaM na dhanvann abhi saM yad ApaH satrA vAvR^idhur havanAni yaj~naiH .. ##6.034.05a## asmA etan mahy A~NgUSham asmA indrAya stotram matibhir avAchi . ##6.034.05c## asad yathA mahati vR^itratUrya indro vishvAyur avitA vR^idhash cha .. ##6.035.01a## kadA bhuvan rathakShayANi brahma kadA stotre sahasrapoShyaM dAH . ##6.035.01c## kadA stomaM vAsayo .asya rAyA kadA dhiyaH karasi vAjaratnAH .. ##6.035.02a## karhi svit tad indra yan nR^ibhir nR^In vIrair vIrAn nILayAse jayAjIn . ##6.035.02c## tridhAtu gA adhi jayAsi goShv indra dyumnaM svarvad dhehy asme .. ##6.035.03a## karhi svit tad indra yaj jaritre vishvapsu brahma kR^iNavaH shaviShTha . ##6.035.03c## kadA dhiyo na niyuto yuvAse kadA gomaghA havanAni gachChAH .. ##6.035.04a## sa gomaghA jaritre ashvashchandrA vAjashravaso adhi dhehi pR^ikShaH . ##6.035.04c## pIpihIShaH sudughAm indra dhenum bharadvAjeShu surucho ruruchyAH .. ##6.035.05a## tam A nUnaM vR^ijanam anyathA chich ChUro yach Chakra vi duro gR^iNIShe . ##6.035.05c## mA nir araM shukradughasya dhenor A~NgirasAn brahmaNA vipra jinva .. ##6.036.01a## satrA madAsas tava vishvajanyAH satrA rAyo .adha ye pArthivAsaH . ##6.036.01c## satrA vAjAnAm abhavo vibhaktA yad deveShu dhArayathA asuryam .. ##6.036.02a## anu pra yeje jana ojo asya satrA dadhire anu vIryAya . ##6.036.02c## syUmagR^ibhe dudhaye .arvate cha kratuM vR^i~njanty api vR^itrahatye .. ##6.036.03a## taM sadhrIchIr Utayo vR^iShNyAni pauMsyAni niyutaH sashchur indram . ##6.036.03c## samudraM na sindhava ukthashuShmA uruvyachasaM gira A vishanti .. ##6.036.04a## sa rAyas khAm upa sR^ijA gR^iNAnaH purushchandrasya tvam indra vasvaH . ##6.036.04c## patir babhUthAsamo janAnAm eko vishvasya bhuvanasya rAjA .. ##6.036.05a## sa tu shrudhi shrutyA yo duvoyur dyaur na bhUmAbhi rAyo aryaH . ##6.036.05c## aso yathA naH shavasA chakAno yuge-yuge vayasA chekitAnaH .. ##6.037.01a## arvAg rathaM vishvavAraM ta ugrendra yuktAso harayo vahantu . ##6.037.01c## kIrish chid dhi tvA havate svarvAn R^idhImahi sadhamAdas te adya .. ##6.037.02a## pro droNe harayaH karmAgman punAnAsa R^ijyanto abhUvan . ##6.037.02c## indro no asya pUrvyaH papIyAd dyukSho madasya somyasya rAjA .. ##6.037.03a## AsasrANAsaH shavasAnam achChendraM suchakre rathyAso ashvAH . ##6.037.03c## abhi shrava R^ijyanto vaheyur nU chin nu vAyor amR^itaM vi dasyet .. ##6.037.04a## variShTho asya dakShiNAm iyartIndro maghonAM tuvikUrmitamaH . ##6.037.04c## yayA vajrivaH pariyAsy aMho maghA cha dhR^iShNo dayase vi sUrIn .. ##6.037.05a## indro vAjasya sthavirasya dAtendro gIrbhir vardhatAM vR^iddhamahAH . ##6.037.05c## indro vR^itraM haniShTho astu satvA tA sUriH pR^iNati tUtujAnaH .. ##6.038.01a## apAd ita ud u nash chitratamo mahIm bharShad dyumatIm indrahUtim . ##6.038.01c## panyasIM dhItiM daivyasya yAma~n janasya rAtiM vanate sudAnuH .. ##6.038.02a## dUrAch chid A vasato asya karNA ghoShAd indrasya tanyati bruvANaH . ##6.038.02c## eyam enaM devahUtir vavR^ityAn madryag indram iyam R^ichyamAnA .. ##6.038.03a## taM vo dhiyA paramayA purAjAm ajaram indram abhy anUShy arkaiH . ##6.038.03c## brahmA cha giro dadhire sam asmin mahA.Nsh cha stomo adhi vardhad indre .. ##6.038.04a## vardhAd yaM yaj~na uta soma indraM vardhAd brahma gira ukthA cha manma . ##6.038.04c## vardhAhainam uShaso yAmann aktor vardhAn mAsAH sharado dyAva indram .. ##6.038.05a## evA jaj~nAnaM sahase asAmi vAvR^idhAnaM rAdhase cha shrutAya . ##6.038.05c## mahAm ugram avase vipra nUnam A vivAsema vR^itratUryeShu .. ##6.039.01a## mandrasya kaver divyasya vahner vipramanmano vachanasya madhvaH . ##6.039.01c## apA nas tasya sachanasya deveSho yuvasva gR^iNate go/agrAH .. ##6.039.02a## ayam ushAnaH pary adrim usrA R^itadhItibhir R^itayug yujAnaH . ##6.039.02c## rujad arugNaM vi valasya sAnum paNI.Nr vachobhir abhi yodhad indraH .. ##6.039.03a## ayaM dyotayad adyuto vy aktUn doShA vastoH sharada indur indra . ##6.039.03c## imaM ketum adadhur nU chid ahnAM shuchijanmana uShasash chakAra .. ##6.039.04a## ayaM rochayad arucho ruchAno .ayaM vAsayad vy R^itena pUrvIH . ##6.039.04c## ayam Iyata R^itayugbhir ashvaiH svarvidA nAbhinA charShaNiprAH .. ##6.039.05a## nU gR^iNAno gR^iNate pratna rAjann iShaH pinva vasudeyAya pUrvIH . ##6.039.05c## apa oShadhIr aviShA vanAni gA arvato nR^In R^ichase rirIhi .. ##6.040.01a## indra piba tubhyaM suto madAyAva sya harI vi muchA sakhAyA . ##6.040.01c## uta pra gAya gaNa A niShadyAthA yaj~nAya gR^iNate vayo dhAH .. ##6.040.02a## asya piba yasya jaj~nAna indra madAya kratve apibo virapshin . ##6.040.02c## tam u te gAvo nara Apo adrir induM sam ahyan pItaye sam asmai .. ##6.040.03a## samiddhe agnau suta indra soma A tvA vahantu harayo vahiShThAH . ##6.040.03c## tvAyatA manasA johavImIndrA yAhi suvitAya mahe naH .. ##6.040.04a## A yAhi shashvad ushatA yayAthendra mahA manasA somapeyam . ##6.040.04c## upa brahmANi shR^iNava imA no .athA te yaj~nas tanve vayo dhAt .. ##6.040.05a## yad indra divi pArye yad R^idhag yad vA sve sadane yatra vAsi . ##6.040.05c## ato no yaj~nam avase niyutvAn sajoShAH pAhi girvaNo marudbhiH .. ##6.041.01a## aheLamAna upa yAhi yaj~naM tubhyam pavanta indavaH sutAsaH . ##6.041.01c## gAvo na vajrin svam oko achChendrA gahi prathamo yaj~niyAnAm .. ##6.041.02a## yA te kAkut sukR^itA yA variShThA yayA shashvat pibasi madhva Urmim . ##6.041.02c## tayA pAhi pra te adhvaryur asthAt saM te vajro vartatAm indra gavyuH .. ##6.041.03a## eSha drapso vR^iShabho vishvarUpa indrAya vR^iShNe sam akAri somaH . ##6.041.03c## etam piba harivaH sthAtar ugra yasyeshiShe pradivi yas te annam .. ##6.041.04a## sutaH somo asutAd indra vasyAn ayaM shreyA~n chikituShe raNAya . ##6.041.04c## etaM titirva upa yAhi yaj~naM tena vishvAs taviShIr A pR^iNasva .. ##6.041.05a## hvayAmasi tvendra yAhy arvA~N araM te somas tanve bhavAti . ##6.041.05c## shatakrato mAdayasvA suteShu prAsmA.N ava pR^itanAsu pra vikShu .. ##6.042.01a## praty asmai pipIShate vishvAni viduShe bhara . ##6.042.01c## araMgamAya jagmaye .apashchAddaghvane nare .. ##6.042.02a## em enam pratyetana somebhiH somapAtamam . ##6.042.02c## amatrebhir R^ijIShiNam indraM sutebhir indubhiH .. ##6.042.03a## yadI sutebhir indubhiH somebhiH pratibhUShatha . ##6.042.03c## vedA vishvasya medhiro dhR^iShat taM-tam id eShate .. ##6.042.04a## asmA-/asmA id andhaso .adhvaryo pra bharA sutam . ##6.042.04c## kuvit samasya jenyasya shardhato .abhishaster avasparat .. ##6.043.01a## yasya tyach Chambaram made divodAsAya randhayaH . ##6.043.01c## ayaM sa soma indra te sutaH piba .. ##6.043.02a## yasya tIvrasutam madam madhyam antaM cha rakShase . ##6.043.02c## ayaM sa soma indra te sutaH piba .. ##6.043.03a## yasya gA antar ashmano made dR^iLhA avAsR^ijaH . ##6.043.03c## ayaM sa soma indra te sutaH piba .. ##6.043.04a## yasya mandAno andhaso mAghonaM dadhiShe shavaH . ##6.043.04c## ayaM sa soma indra te sutaH piba .. ##6.044.01a## yo rayivo rayiMtamo yo dyumnair dyumnavattamaH . ##6.044.01c## somaH sutaH sa indra te .asti svadhApate madaH .. ##6.044.02a## yaH shagmas tuvishagma te rAyo dAmA matInAm . ##6.044.02c## somaH sutaH sa indra te .asti svadhApate madaH .. ##6.044.03a## yena vR^iddho na shavasA turo na svAbhir UtibhiH . ##6.044.03c## somaH sutaH sa indra te .asti svadhApate madaH .. ##6.044.04a## tyam u vo aprahaNaM gR^iNIShe shavasas patim . ##6.044.04c## indraM vishvAsAhaM naram maMhiShThaM vishvacharShaNim .. ##6.044.05a## yaM vardhayantId giraH patiM turasya rAdhasaH . ##6.044.05c## tam in nv asya rodasI devI shuShmaM saparyataH .. ##6.044.06a## tad va ukthasya barhaNendrAyopastR^iNIShaNi . ##6.044.06c## vipo na yasyotayo vi yad rohanti sakShitaH .. ##6.044.07a## avidad dakSham mitro navIyAn papAno devebhyo vasyo achait . ##6.044.07c## sasavAn staulAbhir dhautarIbhir uruShyA pAyur abhavat sakhibhyaH .. ##6.044.08a## R^itasya pathi vedhA apAyi shriye manAMsi devAso akran . ##6.044.08c## dadhAno nAma maho vachobhir vapur dR^ishaye venyo vy AvaH .. ##6.044.09a## dyumattamaM dakShaM dhehy asme sedhA janAnAm pUrvIr arAtIH . ##6.044.09c## varShIyo vayaH kR^iNuhi shachIbhir dhanasya sAtAv asmA.N aviDDhi .. ##6.044.10a## indra tubhyam in maghavann abhUma vayaM dAtre harivo mA vi venaH . ##6.044.10c## nakir Apir dadR^ishe martyatrA kim a~Nga radhrachodanaM tvAhuH .. ##6.044.11a## mA jasvane vR^iShabha no rarIthA mA te revataH sakhye riShAma . ##6.044.11c## pUrvISh Ta indra niShShidho janeShu jahy asuShvIn pra vR^ihApR^iNataH .. ##6.044.12a## ud abhrANIva stanayann iyartIndro rAdhAMsy ashvyAni gavyA . ##6.044.12c## tvam asi pradivaH kArudhAyA mA tvAdAmAna A dabhan maghonaH .. ##6.044.13a## adhvaryo vIra pra mahe sutAnAm indrAya bhara sa hy asya rAjA . ##6.044.13c## yaH pUrvyAbhir uta nUtanAbhir gIrbhir vAvR^idhe gR^iNatAm R^iShINAm .. ##6.044.14a## asya made puru varpAMsi vidvAn indro vR^itrANy apratI jaghAna . ##6.044.14c## tam u pra hoShi madhumantam asmai somaM vIrAya shipriNe pibadhyai .. ##6.044.15a## pAtA sutam indro astu somaM hantA vR^itraM vajreNa mandasAnaH . ##6.044.15c## gantA yaj~nam parAvatash chid achChA vasur dhInAm avitA kArudhAyAH .. ##6.044.16a## idaM tyat pAtram indrapAnam indrasya priyam amR^itam apAyi . ##6.044.16c## matsad yathA saumanasAya devaM vy asmad dveSho yuyavad vy aMhaH .. ##6.044.17a## enA mandAno jahi shUra shatrU~n jAmim ajAmim maghavann amitrAn . ##6.044.17c## abhiSheNA.N abhy AdedishAnAn parAcha indra pra mR^iNA jahI cha .. ##6.044.18a## Asu ShmA No maghavann indra pR^itsv asmabhyam mahi varivaH sugaM kaH . ##6.044.18c## apAM tokasya tanayasya jeSha indra sUrIn kR^iNuhi smA no ardham .. ##6.044.19a## A tvA harayo vR^iShaNo yujAnA vR^iSharathAso vR^iSharashmayo .atyAH . ##6.044.19c## asmatrA~ncho vR^iShaNo vajravAho vR^iShNe madAya suyujo vahantu .. ##6.044.20a## A te vR^iShan vR^iShaNo droNam asthur ghR^itapruSho normayo madantaH . ##6.044.20c## indra pra tubhyaM vR^iShabhiH sutAnAM vR^iShNe bharanti vR^iShabhAya somam .. ##6.044.21a## vR^iShAsi divo vR^iShabhaH pR^ithivyA vR^iShA sindhUnAM vR^iShabhaH stiyAnAm . ##6.044.21c## vR^iShNe ta indur vR^iShabha pIpAya svAdU raso madhupeyo varAya .. ##6.044.22a## ayaM devaH sahasA jAyamAna indreNa yujA paNim astabhAyat . ##6.044.22c## ayaM svasya pitur AyudhAnIndur amuShNAd ashivasya mAyAH .. ##6.044.23a## ayam akR^iNod uShasaH supatnIr ayaM sUrye adadhAj jyotir antaH . ##6.044.23c## ayaM tridhAtu divi rochaneShu triteShu vindad amR^itaM nigULham .. ##6.044.24a## ayaM dyAvApR^ithivI vi ShkabhAyad ayaM ratham ayunak saptarashmim . ##6.044.24c## ayaM goShu shachyA pakvam antaH somo dAdhAra dashayantram utsam .. ##6.045.01a## ya Anayat parAvataH sunItI turvashaM yadum . ##6.045.01c## indraH sa no yuvA sakhA .. ##6.045.02a## avipre chid vayo dadhad anAshunA chid arvatA . ##6.045.02c## indro jetA hitaM dhanam .. ##6.045.03a## mahIr asya praNItayaH pUrvIr uta prashastayaH . ##6.045.03c## nAsya kShIyanta UtayaH .. ##6.045.04a## sakhAyo brahmavAhase .archata pra cha gAyata . ##6.045.04c## sa hi naH pramatir mahI .. ##6.045.05a## tvam ekasya vR^itrahann avitA dvayor asi . ##6.045.05c## utedR^ishe yathA vayam .. ##6.045.06a## nayasId v ati dviShaH kR^iNoShy ukthashaMsinaH . ##6.045.06c## nR^ibhiH suvIra uchyase .. ##6.045.07a## brahmANam brahmavAhasaM gIrbhiH sakhAyam R^igmiyam . ##6.045.07c## gAM na dohase huve .. ##6.045.08a## yasya vishvAni hastayor Uchur vasUni ni dvitA . ##6.045.08c## vIrasya pR^itanAShahaH .. ##6.045.09a## vi dR^iLhAni chid adrivo janAnAM shachIpate . ##6.045.09c## vR^iha mAyA anAnata .. ##6.045.10a## tam u tvA satya somapA indra vAjAnAm pate . ##6.045.10c## ahUmahi shravasyavaH .. ##6.045.11a## tam u tvA yaH purAsitha yo vA nUnaM hite dhane . ##6.045.11c## havyaH sa shrudhI havam .. ##6.045.12a## dhIbhir arvadbhir arvato vAjA.N indra shravAyyAn . ##6.045.12c## tvayA jeShma hitaM dhanam .. ##6.045.13a## abhUr u vIra girvaNo mahA.N indra dhane hite . ##6.045.13c## bhare vitantasAyyaH .. ##6.045.14a## yA ta Utir amitrahan makShUjavastamAsati . ##6.045.14c## tayA no hinuhI ratham .. ##6.045.15a## sa rathena rathItamo .asmAkenAbhiyugvanA . ##6.045.15c## jeShi jiShNo hitaM dhanam .. ##6.045.16a## ya eka it tam u ShTuhi kR^iShTInAM vicharShaNiH . ##6.045.16c## patir jaj~ne vR^iShakratuH .. ##6.045.17a## yo gR^iNatAm id AsithApir UtI shivaH sakhA . ##6.045.17c## sa tvaM na indra mR^iLaya .. ##6.045.18a## dhiShva vajraM gabhastyo rakShohatyAya vajrivaH . ##6.045.18c## sAsahIShThA abhi spR^idhaH .. ##6.045.19a## pratnaM rayINAM yujaM sakhAyaM kIrichodanam . ##6.045.19c## brahmavAhastamaM huve .. ##6.045.20a## sa hi vishvAni pArthivA.N eko vasUni patyate . ##6.045.20c## girvaNastamo adhriguH .. ##6.045.21a## sa no niyudbhir A pR^iNa kAmaM vAjebhir ashvibhiH . ##6.045.21c## gomadbhir gopate dhR^iShat .. ##6.045.22a## tad vo gAya sute sachA puruhUtAya satvane . ##6.045.22c## shaM yad gave na shAkine .. ##6.045.23a## na ghA vasur ni yamate dAnaM vAjasya gomataH . ##6.045.23c## yat sIm upa shravad giraH .. ##6.045.24a## kuvitsasya pra hi vrajaM gomantaM dasyuhA gamat . ##6.045.24c## shachIbhir apa no varat .. ##6.045.25a## imA u tvA shatakrato .abhi pra Nonuvur giraH . ##6.045.25c## indra vatsaM na mAtaraH .. ##6.045.26a## dUNAshaM sakhyaM tava gaur asi vIra gavyate . ##6.045.26c## ashvo ashvAyate bhava .. ##6.045.27a## sa mandasvA hy andhaso rAdhase tanvA mahe . ##6.045.27c## na stotAraM nide karaH .. ##6.045.28a## imA u tvA sute-sute nakShante girvaNo giraH . ##6.045.28c## vatsaM gAvo na dhenavaH .. ##6.045.29a## purUtamam purUNAM stotR^INAM vivAchi . ##6.045.29c## vAjebhir vAjayatAm .. ##6.045.30a## asmAkam indra bhUtu te stomo vAhiShTho antamaH . ##6.045.30c## asmAn rAye mahe hinu .. ##6.045.31a## adhi bR^ibuH paNInAM varShiShThe mUrdhann asthAt . ##6.045.31c## uruH kakSho na gA~NgyaH .. ##6.045.32a## yasya vAyor iva dravad bhadrA rAtiH sahasriNI . ##6.045.32c## sadyo dAnAya maMhate .. ##6.045.33a## tat su no vishve arya A sadA gR^iNanti kAravaH . ##6.045.33c## bR^ibuM sahasradAtamaM sUriM sahasrasAtamam .. ##6.046.01a## tvAm id dhi havAmahe sAtA vAjasya kAravaH . ##6.046.01c## tvAM vR^itreShv indra satpatiM naras tvAM kAShThAsv arvataH .. ##6.046.02a## sa tvaM nash chitra vajrahasta dhR^iShNuyA mahaH stavAno adrivaH . ##6.046.02c## gAm ashvaM rathyam indra saM kira satrA vAjaM na jigyuShe .. ##6.046.03a## yaH satrAhA vicharShaNir indraM taM hUmahe vayam . ##6.046.03c## sahasramuShka tuvinR^imNa satpate bhavA samatsu no vR^idhe .. ##6.046.04a## bAdhase janAn vR^iShabheva manyunA ghR^iShau mILha R^ichIShama . ##6.046.04c## asmAkam bodhy avitA mahAdhane tanUShv apsu sUrye .. ##6.046.05a## indra jyeShThaM na A bhara.N ojiShTham papuri shravaH . ##6.046.05c## yeneme chitra vajrahasta rodasI obhe sushipra prAH .. ##6.046.06a## tvAm ugram avase charShaNIsahaM rAjan deveShu hUmahe . ##6.046.06c## vishvA su no vithurA pibdanA vaso .amitrAn suShahAn kR^idhi .. ##6.046.07a## yad indra nAhuShIShv A.N ojo nR^imNaM cha kR^iShTiShu . ##6.046.07c## yad vA pa~ncha kShitInAM dyumnam A bhara satrA vishvAni pauMsyA .. ##6.046.08a## yad vA tR^ikShau maghavan druhyAv A jane yat pUrau kach cha vR^iShNyam . ##6.046.08c## asmabhyaM tad rirIhi saM nR^iShAhye .amitrAn pR^itsu turvaNe .. ##6.046.09a## indra tridhAtu sharaNaM trivarUthaM svastimat . ##6.046.09c## Chardir yachCha maghavadbhyash cha mahyaM cha yAvayA didyum ebhyaH .. ##6.046.10a## ye gavyatA manasA shatrum Adabhur abhipraghnanti dhR^iShNuyA . ##6.046.10c## adha smA no maghavann indra girvaNas tanUpA antamo bhava .. ##6.046.11a## adha smA no vR^idhe bhavendra nAyam avA yudhi . ##6.046.11c## yad antarikShe patayanti parNino didyavas tigmamUrdhAnaH .. ##6.046.12a## yatra shUrAsas tanvo vitanvate priyA sharma pitR^INAm . ##6.046.12c## adha smA yachCha tanve tane cha Chardir achittaM yAvaya dveShaH .. ##6.046.13a## yad indra sarge arvatash chodayAse mahAdhane . ##6.046.13c## asamane adhvani vR^ijine pathi shyenA.N iva shravasyataH .. ##6.046.14a## sindhU.Nr iva pravaNa AshuyA yato yadi klosham anu ShvaNi . ##6.046.14c## A ye vayo na varvR^itaty AmiShi gR^ibhItA bAhvor gavi .. ##6.047.01a## svAduSh kilAyam madhumA.N utAyaM tIvraH kilAyaM rasavA.N utAyam . ##6.047.01c## uto nv asya papivAMsam indraM na kash chana sahata AhaveShu .. ##6.047.02a## ayaM svAdur iha madiShTha Asa yasyendro vR^itrahatye mamAda . ##6.047.02c## purUNi yash chyautnA shambarasya vi navatiM nava cha dehyo han .. ##6.047.03a## ayam me pIta ud iyarti vAcham ayam manIShAm ushatIm ajIgaH . ##6.047.03c## ayaM ShaL urvIr amimIta dhIro na yAbhyo bhuvanaM kach chanAre .. ##6.047.04a## ayaM sa yo varimANam pR^ithivyA varShmANaM divo akR^iNod ayaM saH . ##6.047.04c## ayam pIyUShaM tisR^iShu pravatsu somo dAdhArorv antarikSham .. ##6.047.05a## ayaM vidach chitradR^ishIkam arNaH shukrasadmanAm uShasAm anIke . ##6.047.05c## ayam mahAn mahatA skambhanenod dyAm astabhnAd vR^iShabho marutvAn .. ##6.047.06a## dhR^iShat piba kalashe somam indra vR^itrahA shUra samare vasUnAm . ##6.047.06c## mAdhyaMdine savana A vR^iShasva rayisthAno rayim asmAsu dhehi .. ##6.047.07a## indra pra NaH pura/eteva pashya pra no naya prataraM vasyo achCha . ##6.047.07c## bhavA supAro atipArayo no bhavA sunItir uta vAmanItiH .. ##6.047.08a## uruM no lokam anu neShi vidvAn svarvaj jyotir abhayaM svasti . ##6.047.08c## R^iShvA ta indra sthavirasya bAhU upa stheyAma sharaNA bR^ihantA .. ##6.047.09a## variShThe na indra vandhure dhA vahiShThayoH shatAvann ashvayor A . ##6.047.09c## iSham A vakShIShAM varShiShThAm mA nas tArIn maghavan rAyo aryaH .. ##6.047.10a## indra mR^iLa mahyaM jIvAtum ichCha chodaya dhiyam ayaso na dhArAm . ##6.047.10c## yat kiM chAhaM tvAyur idaM vadAmi taj juShasva kR^idhi mA devavantam .. ##6.047.11a## trAtAram indram avitAram indraM have-have suhavaM shUram indram . ##6.047.11c## hvayAmi shakram puruhUtam indraM svasti no maghavA dhAtv indraH .. ##6.047.12a## indraH sutrAmA svavA.N avobhiH sumR^iLIko bhavatu vishvavedAH . ##6.047.12c## bAdhatAM dveSho abhayaM kR^iNotu suvIryasya patayaH syAma .. ##6.047.13a## tasya vayaM sumatau yaj~niyasyApi bhadre saumanase syAma . ##6.047.13c## sa sutrAmA svavA.N indro asme ArAch chid dveShaH sanutar yuyotu .. ##6.047.14a## ava tve indra pravato normir giro brahmANi niyuto dhavante . ##6.047.14c## urU na rAdhaH savanA purUNy apo gA vajrin yuvase sam indUn .. ##6.047.15a## ka IM stavat kaH pR^iNAt ko yajAte yad ugram in maghavA vishvahAvet . ##6.047.15c## pAdAv iva praharann anyam-anyaM kR^iNoti pUrvam aparaM shachIbhiH .. ##6.047.16a## shR^iNve vIra ugram-ugraM damAyann anyam-anyam atinenIyamAnaH . ##6.047.16c## edhamAnadviL ubhayasya rAjA choShkUyate visha indro manuShyAn .. ##6.047.17a## parA pUrveShAM sakhyA vR^iNakti vitarturANo aparebhir eti . ##6.047.17c## anAnubhUtIr avadhUnvAnaH pUrvIr indraH sharadas tartarIti .. ##6.047.18a## rUpaM-rUpam pratirUpo babhUva tad asya rUpam pratichakShaNAya . ##6.047.18c## indro mAyAbhiH pururUpa Iyate yuktA hy asya harayaH shatA dasha .. ##6.047.19a## yujAno haritA rathe bhUri tvaShTeha rAjati . ##6.047.19c## ko vishvAhA dviShataH pakSha Asata utAsIneShu sUriShu .. ##6.047.20a## agavyUti kShetram Aganma devA urvI satI bhUmir aMhUraNAbhUt . ##6.047.20c## bR^ihaspate pra chikitsA gaviShTAv itthA sate jaritra indra panthAm .. ##6.047.21a## dive-dive sadR^ishIr anyam ardhaM kR^iShNA asedhad apa sadmano jAH . ##6.047.21c## ahan dAsA vR^iShabho vasnayantodavraje varchinaM shambaraM cha .. ##6.047.22a## prastoka in nu rAdhasas ta indra dasha koshayIr dasha vAjino .adAt . ##6.047.22c## divodAsAd atithigvasya rAdhaH shAmbaraM vasu praty agrabhIShma .. ##6.047.23a## dashAshvAn dasha koshAn dasha vastrAdhibhojanA . ##6.047.23c## dasho hiraNyapiNDAn divodAsAd asAniSham .. ##6.047.24a## dasha rathAn praShTimataH shataM gA atharvabhyaH . ##6.047.24c## ashvathaH pAyave .adAt .. ##6.047.25a## mahi rAdho vishvajanyaM dadhAnAn bharadvAjAn sAr~njayo abhy ayaShTa .. ##6.047.26a## vanaspate vIDva~Ngo hi bhUyA asmatsakhA prataraNaH suvIraH . ##6.047.26c## gobhiH saMnaddho asi vILayasvAsthAtA te jayatu jetvAni .. ##6.047.27a## divas pR^ithivyAH pary oja udbhR^itaM vanaspatibhyaH pary AbhR^itaM sahaH . ##6.047.27c## apAm ojmAnam pari gobhir AvR^itam indrasya vajraM haviShA rathaM yaja .. ##6.047.28a## indrasya vajro marutAm anIkam mitrasya garbho varuNasya nAbhiH . ##6.047.28c## semAM no havyadAtiM juShANo deva ratha prati havyA gR^ibhAya .. ##6.047.29a## upa shvAsaya pR^ithivIm uta dyAm purutrA te manutAM viShThitaM jagat . ##6.047.29c## sa dundubhe sajUr indreNa devair dUrAd davIyo apa sedha shatrUn .. ##6.047.30a## A krandaya balam ojo na A dhA niH ShTanihi duritA bAdhamAnaH . ##6.047.30c## apa protha dundubhe duchChunA ita indrasya muShTir asi vILayasva .. ##6.047.31a## AmUr aja pratyAvartayemAH ketumad dundubhir vAvadIti . ##6.047.31c## sam ashvaparNAsh charanti no naro .asmAkam indra rathino jayantu .. ##6.048.01a## yaj~nA-yaj~nA vo agnaye girA-girA cha dakShase . ##6.048.01c## pra-pra vayam amR^itaM jAtavedasam priyam mitraM na shaMsiSham .. ##6.048.02a## Urjo napAtaM sa hinAyam asmayur dAshema havyadAtaye . ##6.048.02c## bhuvad vAjeShv avitA bhuvad vR^idha uta trAtA tanUnAm .. ##6.048.03a## vR^iShA hy agne ajaro mahAn vibhAsy archiShA . ##6.048.03c## ajasreNa shochiShA shoshuchach Chuche sudItibhiH su dIdihi .. ##6.048.04a## maho devAn yajasi yakShy AnuShak tava kratvota daMsanA . ##6.048.04c## arvAchaH sIM kR^iNuhy agne .avase rAsva vAjota vaMsva .. ##6.048.05a## yam Apo adrayo vanA garbham R^itasya piprati . ##6.048.05c## sahasA yo mathito jAyate nR^ibhiH pR^ithivyA adhi sAnavi .. ##6.048.06a## A yaH paprau bhAnunA rodasI ubhe dhUmena dhAvate divi . ##6.048.06c## tiras tamo dadR^isha UrmyAsv A shyAvAsv aruSho vR^iShA shyAvA aruSho vR^iShA .. ##6.048.07a## bR^ihadbhir agne archibhiH shukreNa deva shochiShA . ##6.048.07c## bharadvAje samidhAno yaviShThya revan naH shukra dIdihi dyumat pAvaka dIdihi .. ##6.048.08a## vishvAsAM gR^ihapatir vishAm asi tvam agne mAnuShINAm . ##6.048.08c## shatam pUrbhir yaviShTha pAhy aMhasaH sameddhAraM shataM himAH stotR^ibhyo ye cha dadati .. ##6.048.09a## tvaM nash chitra UtyA vaso rAdhAMsi chodaya . ##6.048.09c## asya rAyas tvam agne rathIr asi vidA gAdhaM tuche tu naH .. ##6.048.10a## parShi tokaM tanayam partR^ibhiSh Tvam adabdhair aprayutvabhiH . ##6.048.10c## agne heLAMsi daivyA yuyodhi no .adevAni hvarAMsi cha .. ##6.048.11a## A sakhAyaH sabardughAM dhenum ajadhvam upa navyasA vachaH . ##6.048.11c## sR^ijadhvam anapasphurAm .. ##6.048.12a## yA shardhAya mArutAya svabhAnave shravo .amR^ityu dhukShata . ##6.048.12c## yA mR^iLIke marutAM turANAM yA sumnair evayAvarI .. ##6.048.13a## bharadvAjAyAva dhukShata dvitA . ##6.048.13b## dhenuM cha vishvadohasam iShaM cha vishvabhojasam .. ##6.048.14a## taM va indraM na sukratuM varuNam iva mAyinam . ##6.048.14c## aryamaNaM na mandraM sR^iprabhojasaM viShNuM na stuSha Adishe .. ##6.048.15a## tveShaM shardho na mArutaM tuviShvaNy anarvANam pUShaNaM saM yathA shatA . ##6.048.15c## saM sahasrA kAriShach charShaNibhya A.N Avir gULhA vasU karat suvedA no vasU karat .. ##6.048.16a## A mA pUShann upa drava shaMsiShaM nu te apikarNa AghR^iNe . ##6.048.16c## aghA aryo arAtayaH .. ##6.048.17a## mA kAkambIram ud vR^iho vanaspatim ashastIr vi hi nInashaH . ##6.048.17c## mota sUro aha evA chana grIvA Adadhate veH .. ##6.048.18a## dR^iter iva te .avR^ikam astu sakhyam . ##6.048.18b## achChidrasya dadhanvataH supUrNasya dadhanvataH .. ##6.048.19a## paro hi martyair asi samo devair uta shriyA . ##6.048.19c## abhi khyaH pUShan pR^itanAsu nas tvam avA nUnaM yathA purA .. ##6.048.20a## vAmI vAmasya dhUtayaH praNItir astu sUnR^itA . ##6.048.20c## devasya vA maruto martyasya vejAnasya prayajyavaH .. ##6.048.21a## sadyash chid yasya charkR^itiH pari dyAM devo naiti sUryaH . ##6.048.21c## tveShaM shavo dadhire nAma yaj~niyam maruto vR^itrahaM shavo jyeShThaM vR^itrahaM shavaH .. ##6.048.22a## sakR^id dha dyaur ajAyata sakR^id bhUmir ajAyata . ##6.048.22c## pR^ishnyA dugdhaM sakR^it payas tad anyo nAnu jAyate .. ##6.049.01a## stuShe janaM suvrataM navyasIbhir gIrbhir mitrAvaruNA sumnayantA . ##6.049.01c## ta A gamantu ta iha shruvantu sukShatrAso varuNo mitro agniH .. ##6.049.02a## visho-visha IDyam adhvareShv adR^iptakratum aratiM yuvatyoH . ##6.049.02c## divaH shishuM sahasaH sUnum agniM yaj~nasya ketum aruShaM yajadhyai .. ##6.049.03a## aruShasya duhitarA virUpe stR^ibhir anyA pipishe sUro anyA . ##6.049.03c## mithasturA vicharantI pAvake manma shrutaM nakShata R^ichyamAne .. ##6.049.04a## pra vAyum achChA bR^ihatI manIShA bR^ihadrayiM vishvavAraM rathaprAm . ##6.049.04c## dyutadyAmA niyutaH patyamAnaH kaviH kavim iyakShasi prayajyo .. ##6.049.05a## sa me vapush Chadayad ashvinor yo ratho virukmAn manasA yujAnaH . ##6.049.05c## yena narA nAsatyeShayadhyai vartir yAthas tanayAya tmane cha .. ##6.049.06a## parjanyavAtA vR^iShabhA pR^ithivyAH purIShANi jinvatam apyAni . ##6.049.06c## satyashrutaH kavayo yasya gIrbhir jagataH sthAtar jagad A kR^iNudhvam .. ##6.049.07a## pAvIravI kanyA chitrAyuH sarasvatI vIrapatnI dhiyaM dhAt . ##6.049.07c## gnAbhir achChidraM sharaNaM sajoShA durAdharShaM gR^iNate sharma yaMsat .. ##6.049.08a## pathas-pathaH paripatiM vachasyA kAmena kR^ito abhy AnaL arkam . ##6.049.08c## sa no rAsach Churudhash chandrAgrA dhiyaM-dhiyaM sIShadhAti pra pUShA .. ##6.049.09a## prathamabhAjaM yashasaM vayodhAM supANiM devaM sugabhastim R^ibhvam . ##6.049.09c## hotA yakShad yajatam pastyAnAm agnis tvaShTAraM suhavaM vibhAvA .. ##6.049.10a## bhuvanasya pitaraM gIrbhir AbhI rudraM divA vardhayA rudram aktau . ##6.049.10c## bR^ihantam R^iShvam ajaraM suShumnam R^idhag ghuvema kavineShitAsaH .. ##6.049.11a## A yuvAnaH kavayo yaj~niyAso maruto ganta gR^iNato varasyAm . ##6.049.11c## achitraM chid dhi jinvathA vR^idhanta itthA nakShanto naro a~Ngirasvat .. ##6.049.12a## pra vIrAya pra tavase turAyAjA yUtheva pashurakShir astam . ##6.049.12c## sa pispR^ishati tanvi shrutasya stR^ibhir na nAkaM vachanasya vipaH .. ##6.049.13a## yo rajAMsi vimame pArthivAni trish chid viShNur manave bAdhitAya . ##6.049.13c## tasya te sharmann upadadyamAne rAyA madema tanvA tanA cha .. ##6.049.14a## tan no .ahir budhnyo adbhir arkais tat parvatas tat savitA chano dhAt . ##6.049.14c## tad oShadhIbhir abhi rAtiShAcho bhagaH puraMdhir jinvatu pra rAye .. ##6.049.15a## nu no rayiM rathyaM charShaNiprAm puruvIram maha R^itasya gopAm . ##6.049.15c## kShayaM dAtAjaraM yena janAn spR^idho adevIr abhi cha kramAma visha AdevIr abhy ashnavAma .. ##6.050.01a## huve vo devIm aditiM namobhir mR^iLIkAya varuNam mitram agnim . ##6.050.01c## abhikShadAm aryamaNaM sushevaM trAtR^In devAn savitAram bhagaM cha .. ##6.050.02a## sujyotiShaH sUrya dakShapitR^In anAgAstve sumaho vIhi devAn . ##6.050.02c## dvijanmAno ya R^itasApaH satyAH svarvanto yajatA agnijihvAH .. ##6.050.03a## uta dyAvApR^ithivI kShatram uru bR^ihad rodasI sharaNaM suShumne . ##6.050.03c## mahas karatho varivo yathA no .asme kShayAya dhiShaNe anehaH .. ##6.050.04a## A no rudrasya sUnavo namantAm adyA hUtAso vasavo .adhR^iShTAH . ##6.050.04c## yad Im arbhe mahati vA hitAso bAdhe maruto ahvAma devAn .. ##6.050.05a## mimyakSha yeShu rodasI nu devI siShakti pUShA abhyardhayajvA . ##6.050.05c## shrutvA havam maruto yad dha yAtha bhUmA rejante adhvani pravikte .. ##6.050.06a## abhi tyaM vIraM girvaNasam archendram brahmaNA jaritar navena . ##6.050.06c## shravad id dhavam upa cha stavAno rAsad vAjA.N upa maho gR^iNAnaH .. ##6.050.07a## omAnam Apo mAnuShIr amR^iktaM dhAta tokAya tanayAya shaM yoH . ##6.050.07c## yUyaM hi ShThA bhiShajo mAtR^itamA vishvasya sthAtur jagato janitrIH .. ##6.050.08a## A no devaH savitA trAyamANo hiraNyapANir yajato jagamyAt . ##6.050.08c## yo datravA.N uShaso na pratIkaM vyUrNute dAshuShe vAryANi .. ##6.050.09a## uta tvaM sUno sahaso no adyA devA.N asminn adhvare vavR^ityAH . ##6.050.09c## syAm ahaM te sadam id rAtau tava syAm agne .avasA suvIraH .. ##6.050.10a## uta tyA me havam A jagmyAtaM nAsatyA dhIbhir yuvam a~Nga viprA . ##6.050.10c## atriM na mahas tamaso .amumuktaM tUrvataM narA duritAd abhIke .. ##6.050.11a## te no rAyo dyumato vAjavato dAtAro bhUta nR^ivataH purukShoH . ##6.050.11c## dashasyanto divyAH pArthivAso gojAtA apyA mR^iLatA cha devAH .. ##6.050.12a## te no rudraH sarasvatI sajoShA mILhuShmanto viShNur mR^iLantu vAyuH . ##6.050.12c## R^ibhukShA vAjo daivyo vidhAtA parjanyAvAtA pipyatAm iShaM naH .. ##6.050.13a## uta sya devaH savitA bhago no .apAM napAd avatu dAnu papriH . ##6.050.13c## tvaShTA devebhir janibhiH sajoShA dyaur devebhiH pR^ithivI samudraiH .. ##6.050.14a## uta no .ahir budhnyaH shR^iNotv aja ekapAt pR^ithivI samudraH . ##6.050.14c## vishve devA R^itAvR^idho huvAnAH stutA mantrAH kavishastA avantu .. ##6.050.15a## evA napAto mama tasya dhIbhir bharadvAjA abhy archanty arkaiH . ##6.050.15c## gnA hutAso vasavo .adhR^iShTA vishve stutAso bhUtA yajatrAH .. ##6.051.01a## ud u tyach chakShur mahi mitrayor A.N eti priyaM varuNayor adabdham . ##6.051.01c## R^itasya shuchi darshatam anIkaM rukmo na diva uditA vy adyaut .. ##6.051.02a## veda yas trINi vidathAny eShAM devAnAM janma sanutar A cha vipraH . ##6.051.02c## R^iju marteShu vR^ijinA cha pashyann abhi chaShTe sUro arya evAn .. ##6.051.03a## stuSha u vo maha R^itasya gopAn aditim mitraM varuNaM sujAtAn . ##6.051.03c## aryamaNam bhagam adabdhadhItIn achChA voche sadhanyaH pAvakAn .. ##6.051.04a## rishAdasaH satpatI.Nr adabdhAn maho rAj~naH suvasanasya dAtR^In . ##6.051.04c## yUnaH sukShatrAn kShayato divo nR^In AdityAn yAmy aditiM duvoyu .. ##6.051.05a## dyauSh pitaH pR^ithivi mAtar adhrug agne bhrAtar vasavo mR^iLatA naH . ##6.051.05c## vishva AdityA adite sajoShA asmabhyaM sharma bahulaM vi yanta .. ##6.051.06a## mA no vR^ikAya vR^ikye samasmA aghAyate rIradhatA yajatrAH . ##6.051.06c## yUyaM hi ShThA rathyo nas tanUnAM yUyaM dakShasya vachaso babhUva .. ##6.051.07a## mA va eno anyakR^itam bhujema mA tat karma vasavo yach chayadhve . ##6.051.07c## vishvasya hi kShayatha vishvadevAH svayaM ripus tanvaM rIriShIShTa .. ##6.051.08a## nama id ugraM nama A vivAse namo dAdhAra pR^ithivIm uta dyAm . ##6.051.08c## namo devebhyo nama Isha eShAM kR^itaM chid eno namasA vivAse .. ##6.051.09a## R^itasya vo rathyaH pUtadakShAn R^itasya pastyasado adabdhAn . ##6.051.09c## tA.N A namobhir uruchakShaso nR^In vishvAn va A name maho yajatrAH .. ##6.051.10a## te hi shreShThavarchasas ta u nas tiro vishvAni duritA nayanti . ##6.051.10c## sukShatrAso varuNo mitro agnir R^itadhItayo vakmarAjasatyAH .. ##6.051.11a## te na indraH pR^ithivI kShAma vardhan pUShA bhago aditiH pa~ncha janAH . ##6.051.11c## susharmANaH svavasaH sunIthA bhavantu naH sutrAtrAsaH sugopAH .. ##6.051.12a## nU sadmAnaM divyaM naMshi devA bhAradvAjaH sumatiM yAti hotA . ##6.051.12c## AsAnebhir yajamAno miyedhair devAnAM janma vasUyur vavanda .. ##6.051.13a## apa tyaM vR^ijinaM ripuM stenam agne durAdhyam . ##6.051.13c## daviShTham asya satpate kR^idhI sugam .. ##6.051.14a## grAvANaH soma no hi kaM sakhitvanAya vAvashuH . ##6.051.14c## jahI ny atriNam paNiM vR^iko hi ShaH .. ##6.051.15a## yUyaM hi ShThA sudAnava indrajyeShThA abhidyavaH . ##6.051.15c## kartA no adhvann A sugaM gopA amA .. ##6.051.16a## api panthAm aganmahi svastigAm anehasam . ##6.051.16c## yena vishvAH pari dviSho vR^iNakti vindate vasu .. ##6.052.01a## na tad divA na pR^ithivyAnu manye na yaj~nena nota shamIbhir AbhiH . ##6.052.01c## ubjantu taM subhvaH parvatAso ni hIyatAm atiyAjasya yaShTA .. ##6.052.02a## ati vA yo maruto manyate no brahma vA yaH kriyamANaM ninitsAt . ##6.052.02c## tapUMShi tasmai vR^ijinAni santu brahmadviSham abhi taM shochatu dyauH .. ##6.052.03a## kim a~Nga tvA brahmaNaH soma gopAM kim a~Nga tvAhur abhishastipAM naH . ##6.052.03c## kim a~Nga naH pashyasi nidyamAnAn brahmadviShe tapuShiM hetim asya .. ##6.052.04a## avantu mAm uShaso jAyamAnA avantu mA sindhavaH pinvamAnAH . ##6.052.04c## avantu mA parvatAso dhruvAso .avantu mA pitaro devahUtau .. ##6.052.05a## vishvadAnIM sumanasaH syAma pashyema nu sUryam uchcharantam . ##6.052.05c## tathA karad vasupatir vasUnAM devA.N ohAno .avasAgamiShThaH .. ##6.052.06a## indro nediShTham avasAgamiShThaH sarasvatI sindhubhiH pinvamAnA . ##6.052.06c## parjanyo na oShadhIbhir mayobhur agniH sushaMsaH suhavaH piteva .. ##6.052.07a## vishve devAsa A gata shR^iNutA ma imaM havam . ##6.052.07c## edam barhir ni ShIdata .. ##6.052.08a## yo vo devA ghR^itasnunA havyena pratibhUShati . ##6.052.08c## taM vishva upa gachChatha .. ##6.052.09a## upa naH sUnavo giraH shR^iNvantv amR^itasya ye . ##6.052.09c## sumR^iLIkA bhavantu naH .. ##6.052.10a## vishve devA R^itAvR^idha R^itubhir havanashrutaH . ##6.052.10c## juShantAM yujyam payaH .. ##6.052.11a## stotram indro marudgaNas tvaShTR^imAn mitro aryamA . ##6.052.11c## imA havyA juShanta naH .. ##6.052.12a## imaM no agne adhvaraM hotar vayunasho yaja . ##6.052.12c## chikitvAn daivyaM janam .. ##6.052.13a## vishve devAH shR^iNutemaM havam me ye antarikShe ya upa dyavi ShTha . ##6.052.13c## ye agnijihvA uta vA yajatrA AsadyAsmin barhiShi mAdayadhvam .. ##6.052.14a## vishve devA mama shR^iNvantu yaj~niyA ubhe rodasI apAM napAch cha manma . ##6.052.14c## mA vo vachAMsi parichakShyANi vochaM sumneShv id vo antamA madema .. ##6.052.15a## ye ke cha jmA mahino ahimAyA divo jaj~nire apAM sadhasthe . ##6.052.15c## te asmabhyam iShaye vishvam AyuH kShapa usrA varivasyantu devAH .. ##6.052.16a## agnIparjanyAv avataM dhiyam me .asmin have suhavA suShTutiM naH . ##6.052.16c## iLAm anyo janayad garbham anyaH prajAvatIr iSha A dhattam asme .. ##6.052.17a## stIrNe barhiShi samidhAne agnau sUktena mahA namasA vivAse . ##6.052.17c## asmin no adya vidathe yajatrA vishve devA haviShi mAdayadhvam .. ##6.053.01a## vayam u tvA pathas pate rathaM na vAjasAtaye . ##6.053.01c## dhiye pUShann ayujmahi .. ##6.053.02a## abhi no naryaM vasu vIram prayatadakShiNam . ##6.053.02c## vAmaM gR^ihapatiM naya .. ##6.053.03a## aditsantaM chid AghR^iNe pUShan dAnAya chodaya . ##6.053.03c## paNesh chid vi mradA manaH .. ##6.053.04a## vi patho vAjasAtaye chinuhi vi mR^idho jahi . ##6.053.04c## sAdhantAm ugra no dhiyaH .. ##6.053.05a## pari tR^indhi paNInAm ArayA hR^idayA kave . ##6.053.05c## athem asmabhyaM randhaya .. ##6.053.06a## vi pUShann ArayA tuda paNer ichCha hR^idi priyam . ##6.053.06c## athem asmabhyaM randhaya .. ##6.053.07a## A rikha kikirA kR^iNu paNInAM hR^idayA kave . ##6.053.07c## athem asmabhyaM randhaya .. ##6.053.08a## yAm pUShan brahmachodanIm ArAm bibharShy AghR^iNe . ##6.053.08c## tayA samasya hR^idayam A rikha kikirA kR^iNu .. ##6.053.09a## yA te aShTrA goopashAghR^iNe pashusAdhanI . ##6.053.09c## tasyAs te sumnam Imahe .. ##6.053.10a## uta no goShaNiM dhiyam ashvasAM vAjasAm uta . ##6.053.10c## nR^ivat kR^iNuhi vItaye .. ##6.054.01a## sam pUShan viduShA naya yo a~njasAnushAsati . ##6.054.01c## ya evedam iti bravat .. ##6.054.02a## sam u pUShNA gamemahi yo gR^ihA.N abhishAsati . ##6.054.02c## ima eveti cha bravat .. ##6.054.03a## pUShNash chakraM na riShyati na kosho .ava padyate . ##6.054.03c## no asya vyathate paviH .. ##6.054.04a## yo asmai haviShAvidhan na tam pUShApi mR^iShyate . ##6.054.04c## prathamo vindate vasu .. ##6.054.05a## pUShA gA anv etu naH pUShA rakShatv arvataH . ##6.054.05c## pUShA vAjaM sanotu naH .. ##6.054.06a## pUShann anu pra gA ihi yajamAnasya sunvataH . ##6.054.06c## asmAkaM stuvatAm uta .. ##6.054.07a## mAkir neshan mAkIM riShan mAkIM saM shAri kevaTe . ##6.054.07c## athAriShTAbhir A gahi .. ##6.054.08a## shR^iNvantam pUShaNaM vayam iryam anaShTavedasam . ##6.054.08c## IshAnaM rAya Imahe .. ##6.054.09a## pUShan tava vrate vayaM na riShyema kadA chana . ##6.054.09c## stotAras ta iha smasi .. ##6.054.10a## pari pUShA parastAd dhastaM dadhAtu dakShiNam . ##6.054.10c## punar no naShTam Ajatu .. ##6.055.01a## ehi vAM vimucho napAd AghR^iNe saM sachAvahai . ##6.055.01c## rathIr R^itasya no bhava .. ##6.055.02a## rathItamaM kapardinam IshAnaM rAdhaso mahaH . ##6.055.02c## rAyaH sakhAyam Imahe .. ##6.055.03a## rAyo dhArAsy AghR^iNe vaso rAshir ajAshva . ##6.055.03c## dhIvato-dhIvataH sakhA .. ##6.055.04a## pUShaNaM nv ajAshvam upa stoShAma vAjinam . ##6.055.04c## svasur yo jAra uchyate .. ##6.055.05a## mAtur didhiShum abravaM svasur jAraH shR^iNotu naH . ##6.055.05c## bhrAtendrasya sakhA mama .. ##6.055.06a## AjAsaH pUShaNaM rathe nishR^imbhAs te janashriyam . ##6.055.06c## devaM vahantu bibhrataH .. ##6.056.01a## ya enam Adideshati karambhAd iti pUShaNam . ##6.056.01c## na tena deva Adishe .. ##6.056.02a## uta ghA sa rathItamaH sakhyA satpatir yujA . ##6.056.02c## indro vR^itrANi jighnate .. ##6.056.03a## utAdaH paruShe gavi sUrash chakraM hiraNyayam . ##6.056.03c## ny airayad rathItamaH .. ##6.056.04a## yad adya tvA puruShTuta bravAma dasra mantumaH . ##6.056.04c## tat su no manma sAdhaya .. ##6.056.05a## imaM cha no gaveShaNaM sAtaye sIShadho gaNam . ##6.056.05c## ArAt pUShann asi shrutaH .. ##6.056.06a## A te svastim Imaha Are/aghAm upAvasum . ##6.056.06c## adyA cha sarvatAtaye shvash cha sarvatAtaye .. ##6.057.01a## indrA nu pUShaNA vayaM sakhyAya svastaye . ##6.057.01c## huvema vAjasAtaye .. ##6.057.02a## somam anya upAsadat pAtave chamvoH sutam . ##6.057.02c## karambham anya ichChati .. ##6.057.03a## ajA anyasya vahnayo harI anyasya sambhR^itA . ##6.057.03c## tAbhyAM vR^itrANi jighnate .. ##6.057.04a## yad indro anayad rito mahIr apo vR^iShantamaH . ##6.057.04c## tatra pUShAbhavat sachA .. ##6.057.05a## tAm pUShNaH sumatiM vayaM vR^ikShasya pra vayAm iva . ##6.057.05c## indrasya chA rabhAmahe .. ##6.057.06a## ut pUShaNaM yuvAmahe .abhIshU.Nr iva sArathiH . ##6.057.06c## mahyA indraM svastaye .. ##6.058.01a## shukraM te anyad yajataM te anyad viShurUpe ahanI dyaur ivAsi . ##6.058.01c## vishvA hi mAyA avasi svadhAvo bhadrA te pUShann iha rAtir astu .. ##6.058.02a## ajAshvaH pashupA vAjapastyo dhiyaMjinvo bhuvane vishve arpitaH . ##6.058.02c## aShTrAm pUShA shithirAm udvarIvR^ijat saMchakShANo bhuvanA deva Iyate .. ##6.058.03a## yAs te pUShan nAvo antaH samudre hiraNyayIr antarikShe charanti . ##6.058.03c## tAbhir yAsi dUtyAM sUryasya kAmena kR^ita shrava ichChamAnaH .. ##6.058.04a## pUShA subandhur diva A pR^ithivyA iLas patir maghavA dasmavarchAH . ##6.058.04c## yaM devAso adaduH sUryAyai kAmena kR^itaM tavasaM sva~ncham .. ##6.059.01a## pra nu vochA suteShu vAM vIryA yAni chakrathuH . ##6.059.01c## hatAso vAm pitaro devashatrava indrAgnI jIvatho yuvam .. ##6.059.02a## baL itthA mahimA vAm indrAgnI paniShTha A . ##6.059.02c## samAno vAM janitA bhrAtarA yuvaM yamAv ihehamAtarA .. ##6.059.03a## okivAMsA sute sachA.N ashvA saptI ivAdane . ##6.059.03c## indrA nv agnI avaseha vajriNA vayaM devA havAmahe .. ##6.059.04a## ya indrAgnI suteShu vAM stavat teShv R^itAvR^idhA . ##6.059.04c## joShavAkaM vadataH pajrahoShiNA na devA bhasathash chana .. ##6.059.05a## indrAgnI ko asya vAM devau martash chiketati . ##6.059.05c## viShUcho ashvAn yuyujAna Iyata ekaH samAna A rathe .. ##6.059.06a## indrAgnI apAd iyam pUrvAgAt padvatIbhyaH . ##6.059.06c## hitvI shiro jihvayA vAvadach charat triMshat padA ny akramIt .. ##6.059.07a## indrAgnI A hi tanvate naro dhanvAni bAhvoH . ##6.059.07c## mA no asmin mahAdhane parA varktaM gaviShTiShu .. ##6.059.08a## indrAgnI tapanti mAghA aryo arAtayaH . ##6.059.08c## apa dveShAMsy A kR^itaM yuyutaM sUryAd adhi .. ##6.059.09a## indrAgnI yuvor api vasu divyAni pArthivA . ##6.059.09c## A na iha pra yachChataM rayiM vishvAyupoShasam .. ##6.059.10a## indrAgnI ukthavAhasA stomebhir havanashrutA . ##6.059.10c## vishvAbhir gIrbhir A gatam asya somasya pItaye .. ##6.060.01a## shnathad vR^itram uta sanoti vAjam indrA yo agnI sahurI saparyAt . ##6.060.01c## irajyantA vasavyasya bhUreH sahastamA sahasA vAjayantA .. ##6.060.02a## tA yodhiShTam abhi gA indra nUnam apaH svar uShaso agna ULhAH . ##6.060.02c## dishaH svar uShasa indra chitrA apo gA agne yuvase niyutvAn .. ##6.060.03a## A vR^itrahaNA vR^itrahabhiH shuShmair indra yAtaM namobhir agne arvAk . ##6.060.03c## yuvaM rAdhobhir akavebhir indrAgne asme bhavatam uttamebhiH .. ##6.060.04a## tA huve yayor idam papne vishvam purA kR^itam . ##6.060.04c## indrAgnI na mardhataH .. ##6.060.05a## ugrA vighaninA mR^idha indrAgnI havAmahe . ##6.060.05c## tA no mR^iLAta IdR^ishe .. ##6.060.06a## hato vR^itrANy AryA hato dAsAni satpatI . ##6.060.06c## hato vishvA apa dviShaH .. ##6.060.07a## indrAgnI yuvAm ime .abhi stomA anUShata . ##6.060.07c## pibataM shambhuvA sutam .. ##6.060.08a## yA vAM santi puruspR^iho niyuto dAshuShe narA . ##6.060.08c## indrAgnI tAbhir A gatam .. ##6.060.09a## tAbhir A gachChataM naropedaM savanaM sutam . ##6.060.09c## indrAgnI somapItaye .. ##6.060.10a## tam ILiShva yo archiShA vanA vishvA pariShvajat . ##6.060.10c## kR^iShNA kR^iNoti jihvayA .. ##6.060.11a## ya iddha AvivAsati sumnam indrasya martyaH . ##6.060.11c## dyumnAya sutarA apaH .. ##6.060.12a## tA no vAjavatIr iSha AshUn pipR^itam arvataH . ##6.060.12c## indram agniM cha voLhave .. ##6.060.13a## ubhA vAm indrAgnI AhuvadhyA ubhA rAdhasaH saha mAdayadhyai . ##6.060.13c## ubhA dAtArAv iShAM rayINAm ubhA vAjasya sAtaye huve vAm .. ##6.060.14a## A no gavyebhir ashvyair vasavyair upa gachChatam . ##6.060.14c## sakhAyau devau sakhyAya shambhuvendrAgnI tA havAmahe .. ##6.060.15a## indrAgnI shR^iNutaM havaM yajamAnasya sunvataH . ##6.060.15c## vItaM havyAny A gatam pibataM somyam madhu .. ##6.061.01a## iyam adadAd rabhasam R^iNachyutaM divodAsaM vadhryashvAya dAshuShe . ##6.061.01c## yA shashvantam AchakhAdAvasam paNiM tA te dAtrANi taviShA sarasvati .. ##6.061.02a## iyaM shuShmebhir bisakhA ivArujat sAnu girINAM taviShebhir UrmibhiH . ##6.061.02c## pArAvataghnIm avase suvR^iktibhiH sarasvatIm A vivAsema dhItibhiH .. ##6.061.03a## sarasvati devanido ni barhaya prajAM vishvasya bR^isayasya mAyinaH . ##6.061.03c## uta kShitibhyo .avanIr avindo viSham ebhyo asravo vAjinIvati .. ##6.061.04a## pra No devI sarasvatI vAjebhir vAjinIvatI . ##6.061.04c## dhInAm avitry avatu .. ##6.061.05a## yas tvA devi sarasvaty upabrUte dhane hite . ##6.061.05c## indraM na vR^itratUrye .. ##6.061.06a## tvaM devi sarasvaty avA vAjeShu vAjini . ##6.061.06c## radA pUSheva naH sanim .. ##6.061.07a## uta syA naH sarasvatI ghorA hiraNyavartaniH . ##6.061.07c## vR^itraghnI vaShTi suShTutim .. ##6.061.08a## yasyA ananto ahrutas tveShash chariShNur arNavaH . ##6.061.08c## amash charati roruvat .. ##6.061.09a## sA no vishvA ati dviShaH svasR^Ir anyA R^itAvarI . ##6.061.09c## atann aheva sUryaH .. ##6.061.10a## uta naH priyA priyAsu saptasvasA sujuShTA . ##6.061.10c## sarasvatI stomyA bhUt .. ##6.061.11a## ApapruShI pArthivAny uru rajo antarikSham . ##6.061.11c## sarasvatI nidas pAtu .. ##6.061.12a## triShadhasthA saptadhAtuH pa~ncha jAtA vardhayantI . ##6.061.12c## vAje-vAje havyA bhUt .. ##6.061.13a## pra yA mahimnA mahinAsu chekite dyumnebhir anyA apasAm apastamA . ##6.061.13c## ratha iva bR^ihatI vibhvane kR^itopastutyA chikituShA sarasvatI .. ##6.061.14a## sarasvaty abhi no neShi vasyo mApa spharIH payasA mA na A dhak . ##6.061.14c## juShasva naH sakhyA veshyA cha mA tvat kShetrANy araNAni ganma .. ##6.062.01a## stuShe narA divo asya prasantAshvinA huve jaramANo arkaiH . ##6.062.01c## yA sadya usrA vyuShi jmo antAn yuyUShataH pary urU varAMsi .. ##6.062.02a## tA yaj~nam A shuchibhish chakramANA rathasya bhAnuM ruruchU rajobhiH . ##6.062.02c## purU varAMsy amitA mimAnApo dhanvAny ati yAtho ajrAn .. ##6.062.03a## tA ha tyad vartir yad aradhram ugretthA dhiya UhathuH shashvad ashvaiH . ##6.062.03c## manojavebhir iShiraiH shayadhyai pari vyathir dAshuSho martyasya .. ##6.062.04a## tA navyaso jaramANasya manmopa bhUShato yuyujAnasaptI . ##6.062.04c## shubham pR^ikSham iSham UrjaM vahantA hotA yakShat pratno adhrug yuvAnA .. ##6.062.05a## tA valgU dasrA purushAkatamA pratnA navyasA vachasA vivAse . ##6.062.05c## yA shaMsate stuvate shambhaviShThA babhUvatur gR^iNate chitrarAtI .. ##6.062.06a## tA bhujyuM vibhir adbhyaH samudrAt tugrasya sUnum UhathU rajobhiH . ##6.062.06c## areNubhir yojanebhir bhujantA patatribhir arNaso nir upasthAt .. ##6.062.07a## vi jayuShA rathyA yAtam adriM shrutaM havaM vR^iShaNA vadhrimatyAH . ##6.062.07c## dashasyantA shayave pipyathur gAm iti chyavAnA sumatim bhuraNyU .. ##6.062.08a## yad rodasI pradivo asti bhUmA heLo devAnAm uta martyatrA . ##6.062.08c## tad AdityA vasavo rudriyAso rakShoyuje tapur aghaM dadhAta .. ##6.062.09a## ya IM rAjAnAv R^ituthA vidadhad rajaso mitro varuNash chiketat . ##6.062.09c## gambhIrAya rakShase hetim asya droghAya chid vachasa AnavAya .. ##6.062.10a## antaraish chakrais tanayAya vartir dyumatA yAtaM nR^ivatA rathena . ##6.062.10c## sanutyena tyajasA martyasya vanuShyatAm api shIrShA vavR^iktam .. ##6.062.11a## A paramAbhir uta madhyamAbhir niyudbhir yAtam avamAbhir arvAk . ##6.062.11c## dR^iLhasya chid gomato vi vrajasya duro vartaM gR^iNate chitrarAtI .. ##6.063.01a## kva tyA valgU puruhUtAdya dUto na stomo .avidan namasvAn . ##6.063.01c## A yo arvA~N nAsatyA vavarta preShThA hy asatho asya manman .. ##6.063.02a## aram me gantaM havanAyAsmai gR^iNAnA yathA pibAtho andhaH . ##6.063.02c## pari ha tyad vartir yAtho riSho na yat paro nAntaras tuturyAt .. ##6.063.03a## akAri vAm andhaso varImann astAri barhiH suprAyaNatamam . ##6.063.03c## uttAnahasto yuvayur vavandA vAM nakShanto adraya A~njan .. ##6.063.04a## Urdhvo vAm agnir adhvareShv asthAt pra rAtir eti jUrNinI ghR^itAchI . ##6.063.04c## pra hotA gUrtamanA urANo .ayukta yo nAsatyA havIman .. ##6.063.05a## adhi shriye duhitA sUryasya rathaM tasthau purubhujA shatotim . ##6.063.05c## pra mAyAbhir mAyinA bhUtam atra narA nR^itU janiman yaj~niyAnAm .. ##6.063.06a## yuvaM shrIbhir darshatAbhir AbhiH shubhe puShTim UhathuH sUryAyAH . ##6.063.06c## pra vAM vayo vapuShe .anu paptan nakShad vANI suShTutA dhiShNyA vAm .. ##6.063.07a## A vAM vayo .ashvAso vahiShThA abhi prayo nAsatyA vahantu . ##6.063.07c## pra vAM ratho manojavA asarjIShaH pR^ikSha iShidho anu pUrvIH .. ##6.063.08a## puru hi vAm purubhujA deShNaM dhenuM na iSham pinvatam asakrAm . ##6.063.08c## stutash cha vAm mAdhvI suShTutish cha rasAsh cha ye vAm anu rAtim agman .. ##6.063.09a## uta ma R^ijre purayasya raghvI sumILhe shatam peruke cha pakvA . ##6.063.09c## shANDo dAd dhiraNinaH smaddiShTIn dasha vashAso abhiShAcha R^iShvAn .. ##6.063.10a## saM vAM shatA nAsatyA sahasrAshvAnAm purupanthA gire dAt . ##6.063.10c## bharadvAjAya vIra nU gire dAd dhatA rakShAMsi purudaMsasA syuH .. ##6.063.11a## A vAM sumne variman sUribhiH ShyAm .. ##6.064.01a## ud u shriya uShaso rochamAnA asthur apAM normayo rushantaH . ##6.064.01c## kR^iNoti vishvA supathA sugAny abhUd u vasvI dakShiNA maghonI .. ##6.064.02a## bhadrA dadR^ikSha urviyA vi bhAsy ut te shochir bhAnavo dyAm apaptan . ##6.064.02c## Avir vakShaH kR^iNuShe shumbhamAnoSho devi rochamAnA mahobhiH .. ##6.064.03a## vahanti sIm aruNAso rushanto gAvaH subhagAm urviyA prathAnAm . ##6.064.03c## apejate shUro asteva shatrUn bAdhate tamo ajiro na voLhA .. ##6.064.04a## sugota te supathA parvateShv avAte apas tarasi svabhAno . ##6.064.04c## sA na A vaha pR^ithuyAmann R^iShve rayiM divo duhitar iShayadhyai .. ##6.064.05a## sA vaha yokShabhir avAtoSho varaM vahasi joSham anu . ##6.064.05c## tvaM divo duhitar yA ha devI pUrvahUtau maMhanA darshatA bhUH .. ##6.064.06a## ut te vayash chid vasater apaptan narash cha ye pitubhAjo vyuShTau . ##6.064.06c## amA sate vahasi bhUri vAmam uSho devi dAshuShe martyAya .. ##6.065.01a## eShA syA no duhitA divojAH kShitIr uchChantI mAnuShIr ajIgaH . ##6.065.01c## yA bhAnunA rushatA rAmyAsv aj~nAyi tiras tamasash chid aktUn .. ##6.065.02a## vi tad yayur aruNayugbhir ashvaish chitram bhAnty uShasash chandrarathAH . ##6.065.02c## agraM yaj~nasya bR^ihato nayantIr vi tA bAdhante tama UrmyAyAH .. ##6.065.03a## shravo vAjam iSham UrjaM vahantIr ni dAshuSha uShaso martyAya . ##6.065.03c## maghonIr vIravat patyamAnA avo dhAta vidhate ratnam adya .. ##6.065.04a## idA hi vo vidhate ratnam astIdA vIrAya dAshuSha uShAsaH . ##6.065.04c## idA viprAya jarate yad ukthA ni Shma mAvate vahathA purA chit .. ##6.065.05a## idA hi ta uSho adrisAno gotrA gavAm a~Ngiraso gR^iNanti . ##6.065.05c## vy arkeNa bibhidur brahmaNA cha satyA nR^iNAm abhavad devahUtiH .. ##6.065.06a## uchChA divo duhitaH pratnavan no bharadvAjavad vidhate maghoni . ##6.065.06c## suvIraM rayiM gR^iNate rirIhy urugAyam adhi dhehi shravo naH .. ##6.066.01a## vapur nu tach chikituShe chid astu samAnaM nAma dhenu patyamAnam . ##6.066.01c## marteShv anyad dohase pIpAya sakR^ich ChukraM duduhe pR^ishnir UdhaH .. ##6.066.02a## ye agnayo na shoshuchann idhAnA dvir yat trir maruto vAvR^idhanta . ##6.066.02c## areNavo hiraNyayAsa eShAM sAkaM nR^imNaiH pauMsyebhish cha bhUvan .. ##6.066.03a## rudrasya ye mILhuShaH santi putrA yA.Nsh cho nu dAdhR^ivir bharadhyai . ##6.066.03c## vide hi mAtA maho mahI ShA set pR^ishniH subhve garbham AdhAt .. ##6.066.04a## na ya IShante januSho .ayA nv antaH santo .avadyAni punAnAH . ##6.066.04c## nir yad duhre shuchayo .anu joSham anu shriyA tanvam ukShamANAH .. ##6.066.05a## makShU na yeShu dohase chid ayA A nAma dhR^iShNu mArutaM dadhAnAH . ##6.066.05c## na ye staunA ayAso mahnA nU chit sudAnur ava yAsad ugrAn .. ##6.066.06a## ta id ugrAH shavasA dhR^iShNuSheNA ubhe yujanta rodasI sumeke . ##6.066.06c## adha smaiShu rodasI svashochir Amavatsu tasthau na rokaH .. ##6.066.07a## aneno vo maruto yAmo astv anashvash chid yam ajaty arathIH . ##6.066.07c## anavaso anabhIshU rajastUr vi rodasI pathyA yAti sAdhan .. ##6.066.08a## nAsya vartA na tarutA nv asti maruto yam avatha vAjasAtau . ##6.066.08c## toke vA goShu tanaye yam apsu sa vrajaM dartA pArye adha dyoH .. ##6.066.09a## pra chitram arkaM gR^iNate turAya mArutAya svatavase bharadhvam . ##6.066.09c## ye sahAMsi sahasA sahante rejate agne pR^ithivI makhebhyaH .. ##6.066.10a## tviShImanto adhvarasyeva didyut tR^iShuchyavaso juhvo nAgneH . ##6.066.10c## archatrayo dhunayo na vIrA bhrAjajjanmAno maruto adhR^iShTAH .. ##6.066.11a## taM vR^idhantam mArutam bhrAjadR^iShTiM rudrasya sUnuM havasA vivAse . ##6.066.11c## divaH shardhAya shuchayo manIShA girayo nApa ugrA aspR^idhran .. ##6.067.01a## vishveShAM vaH satAM jyeShThatamA gIrbhir mitrAvaruNA vAvR^idhadhyai . ##6.067.01c## saM yA rashmeva yamatur yamiShThA dvA janA.N asamA bAhubhiH svaiH .. ##6.067.02a## iyam mad vAm pra stR^iNIte manIShopa priyA namasA barhir achCha . ##6.067.02c## yantaM no mitrAvaruNAv adhR^iShTaM Chardir yad vAM varUthyaM sudAnU .. ##6.067.03a## A yAtam mitrAvaruNA sushasty upa priyA namasA hUyamAnA . ##6.067.03c## saM yAv apnaHstho apaseva janA~n ChrudhIyatash chid yatatho mahitvA .. ##6.067.04a## ashvA na yA vAjinA pUtabandhU R^itA yad garbham aditir bharadhyai . ##6.067.04c## pra yA mahi mahAntA jAyamAnA ghorA martAya ripave ni dIdhaH .. ##6.067.05a## vishve yad vAm maMhanA mandamAnAH kShatraM devAso adadhuH sajoShAH . ##6.067.05c## pari yad bhUtho rodasI chid urvI santi spasho adabdhAso amUrAH .. ##6.067.06a## tA hi kShatraM dhArayethe anu dyUn dR^iMhethe sAnum upamAd iva dyoH . ##6.067.06c## dR^iLho nakShatra uta vishvadevo bhUmim AtAn dyAM dhAsinAyoH .. ##6.067.07a## tA vigraM dhaithe jaTharam pR^iNadhyA A yat sadma sabhR^itayaH pR^iNanti . ##6.067.07c## na mR^iShyante yuvatayo .avAtA vi yat payo vishvajinvA bharante .. ##6.067.08a## tA jihvayA sadam edaM sumedhA A yad vAM satyo aratir R^ite bhUt . ##6.067.08c## tad vAm mahitvaM ghR^itAnnAv astu yuvaM dAshuShe vi chayiShTam aMhaH .. ##6.067.09a## pra yad vAm mitrAvaruNA spUrdhan priyA dhAma yuvadhitA minanti . ##6.067.09c## na ye devAsa ohasA na martA ayaj~nasAcho apyo na putrAH .. ##6.067.10a## vi yad vAchaM kIstAso bharante shaMsanti ke chin nivido manAnAH . ##6.067.10c## Ad vAm bravAma satyAny ukthA nakir devebhir yatatho mahitvA .. ##6.067.11a## avor itthA vAM ChardiSho abhiShTau yuvor mitrAvaruNAv askR^idhoyu . ##6.067.11c## anu yad gAvaH sphurAn R^ijipyaM dhR^iShNuM yad raNe vR^iShaNaM yunajan .. ##6.068.01a## shruShTI vAM yaj~na udyataH sajoShA manuShvad vR^iktabarhiSho yajadhyai . ##6.068.01c## A ya indrAvaruNAv iShe adya mahe sumnAya maha Avavartat .. ##6.068.02a## tA hi shreShThA devatAtA tujA shUrANAM shaviShThA tA hi bhUtam . ##6.068.02c## maghonAm maMhiShThA tuvishuShma R^itena vR^itraturA sarvasenA .. ##6.068.03a## tA gR^iNIhi namasyebhiH shUShaiH sumnebhir indrAvaruNA chakAnA . ##6.068.03c## vajreNAnyaH shavasA hanti vR^itraM siShakty anyo vR^ijaneShu vipraH .. ##6.068.04a## gnAsh cha yan narash cha vAvR^idhanta vishve devAso narAM svagUrtAH . ##6.068.04c## praibhya indrAvaruNA mahitvA dyaush cha pR^ithivi bhUtam urvI .. ##6.068.05a## sa it sudAnuH svavA.N R^itAvendrA yo vAM varuNa dAshati tman . ##6.068.05c## iShA sa dviShas tared dAsvAn vaMsad rayiM rayivatash cha janAn .. ##6.068.06a## yaM yuvaM dAshvadhvarAya devA rayiM dhattho vasumantam purukShum . ##6.068.06c## asme sa indrAvaruNAv api ShyAt pra yo bhanakti vanuShAm ashastIH .. ##6.068.07a## uta naH sutrAtro devagopAH sUribhya indrAvaruNA rayiH ShyAt . ##6.068.07c## yeShAM shuShmaH pR^itanAsu sAhvAn pra sadyo dyumnA tirate taturiH .. ##6.068.08a## nU na indrAvaruNA gR^iNAnA pR^i~NktaM rayiM saushravasAya devA . ##6.068.08c## itthA gR^iNanto mahinasya shardho .apo na nAvA duritA tarema .. ##6.068.09a## pra samrAje bR^ihate manma nu priyam archa devAya varuNAya saprathaH . ##6.068.09c## ayaM ya urvI mahinA mahivrataH kratvA vibhAty ajaro na shochiShA .. ##6.068.10a## indrAvaruNA sutapAv imaM sutaM somam pibatam madyaM dhR^itavratA . ##6.068.10c## yuvo ratho adhvaraM devavItaye prati svasaram upa yAti pItaye .. ##6.068.11a## indrAvaruNA madhumattamasya vR^iShNaH somasya vR^iShaNA vR^iShethAm . ##6.068.11c## idaM vAm andhaH pariShiktam asme AsadyAsmin barhiShi mAdayethAm .. ##6.069.01a## saM vAM karmaNA sam iShA hinomIndrAviShNU apasas pAre asya . ##6.069.01c## juShethAM yaj~naM draviNaM cha dhattam ariShTair naH pathibhiH pArayantA .. ##6.069.02a## yA vishvAsAM janitArA matInAm indrAviShNU kalashA somadhAnA . ##6.069.02c## pra vAM giraH shasyamAnA avantu pra stomAso gIyamAnAso arkaiH .. ##6.069.03a## indrAviShNU madapatI madAnAm A somaM yAtaM draviNo dadhAnA . ##6.069.03c## saM vAm a~njantv aktubhir matInAM saM stomAsaH shasyamAnAsa ukthaiH .. ##6.069.04a## A vAm ashvAso abhimAtiShAha indrAviShNU sadhamAdo vahantu . ##6.069.04c## juShethAM vishvA havanA matInAm upa brahmANi shR^iNutaM giro me .. ##6.069.05a## indrAviShNU tat panayAyyaM vAM somasya mada uru chakramAthe . ##6.069.05c## akR^iNutam antarikShaM varIyo .aprathataM jIvase no rajAMsi .. ##6.069.06a## indrAviShNU haviShA vAvR^idhAnAgrAdvAnA namasA rAtahavyA . ##6.069.06c## ghR^itAsutI draviNaM dhattam asme samudraH sthaH kalashaH somadhAnaH .. ##6.069.07a## indrAviShNU pibatam madhvo asya somasya dasrA jaTharam pR^iNethAm . ##6.069.07c## A vAm andhAMsi madirANy agmann upa brahmANi shR^iNutaM havam me .. ##6.069.08a## ubhA jigyathur na parA jayethe na parA jigye katarash chanainoH . ##6.069.08c## indrash cha viShNo yad apaspR^idhethAM tredhA sahasraM vi tad airayethAm .. ##6.070.01a## ghR^itavatI bhuvanAnAm abhishriyorvI pR^ithvI madhudughe supeshasA . ##6.070.01c## dyAvApR^ithivI varuNasya dharmaNA viShkabhite ajare bhUriretasA .. ##6.070.02a## asashchantI bhUridhAre payasvatI ghR^itaM duhAte sukR^ite shuchivrate . ##6.070.02c## rAjantI asya bhuvanasya rodasI asme retaH si~nchataM yan manurhitam .. ##6.070.03a## yo vAm R^ijave kramaNAya rodasI marto dadAsha dhiShaNe sa sAdhati . ##6.070.03c## pra prajAbhir jAyate dharmaNas pari yuvoH siktA viShurUpANi savratA .. ##6.070.04a## ghR^itena dyAvApR^ithivI abhIvR^ite ghR^itashriyA ghR^itapR^ichA ghR^itAvR^idhA . ##6.070.04c## urvI pR^ithvI hotR^ivUrye purohite te id viprA ILate sumnam iShTaye .. ##6.070.05a## madhu no dyAvApR^ithivI mimikShatAm madhushchutA madhudughe madhuvrate . ##6.070.05c## dadhAne yaj~naM draviNaM cha devatA mahi shravo vAjam asme suvIryam .. ##6.070.06a## UrjaM no dyaush cha pR^ithivI cha pinvatAm pitA mAtA vishvavidA sudaMsasA . ##6.070.06c## saMrarANe rodasI vishvashambhuvA saniM vAjaM rayim asme sam invatAm .. ##6.071.01a## ud u Shya devaH savitA hiraNyayA bAhU ayaMsta savanAya sukratuH . ##6.071.01c## ghR^itena pANI abhi pruShNute makho yuvA sudakSho rajaso vidharmaNi .. ##6.071.02a## devasya vayaM savituH savImani shreShThe syAma vasunash cha dAvane . ##6.071.02c## yo vishvasya dvipado yash chatuShpado niveshane prasave chAsi bhUmanaH .. ##6.071.03a## adabdhebhiH savitaH pAyubhiSh TvaM shivebhir adya pari pAhi no gayam . ##6.071.03c## hiraNyajihvaH suvitAya navyase rakShA mAkir no aghashaMsa Ishata .. ##6.071.04a## ud u Shya devaH savitA damUnA hiraNyapANiH pratidoSham asthAt . ##6.071.04c## ayohanur yajato mandrajihva A dAshuShe suvati bhUri vAmam .. ##6.071.05a## ud U ayA.N upavakteva bAhU hiraNyayA savitA supratIkA . ##6.071.05c## divo rohAMsy aruhat pR^ithivyA arIramat patayat kach chid abhvam .. ##6.071.06a## vAmam adya savitar vAmam u shvo dive-dive vAmam asmabhyaM sAvIH . ##6.071.06c## vAmasya hi kShayasya deva bhUrer ayA dhiyA vAmabhAjaH syAma .. ##6.072.01a## indrAsomA mahi tad vAm mahitvaM yuvam mahAni prathamAni chakrathuH . ##6.072.01c## yuvaM sUryaM vividathur yuvaM svar vishvA tamAMsy ahataM nidash cha .. ##6.072.02a## indrAsomA vAsayatha uShAsam ut sUryaM nayatho jyotiShA saha . ##6.072.02c## upa dyAM skambhathuH skambhanenAprathatam pR^ithivIm mAtaraM vi .. ##6.072.03a## indrAsomAv ahim apaH pariShThAM hatho vR^itram anu vAM dyaur amanyata . ##6.072.03c## prArNAMsy airayataM nadInAm A samudrANi paprathuH purUNi .. ##6.072.04a## indrAsomA pakvam AmAsv antar ni gavAm id dadhathur vakShaNAsu . ##6.072.04c## jagR^ibhathur anapinaddham Asu rushach chitrAsu jagatIShv antaH .. ##6.072.05a## indrAsomA yuvam a~Nga tarutram apatyasAchaM shrutyaM rarAthe . ##6.072.05c## yuvaM shuShmaM naryaM charShaNibhyaH saM vivyathuH pR^itanAShAham ugrA .. ##6.073.01a## yo adribhit prathamajA R^itAvA bR^ihaspatir A~Ngiraso haviShmAn . ##6.073.01c## dvibarhajmA prAgharmasat pitA na A rodasI vR^iShabho roravIti .. ##6.073.02a## janAya chid ya Ivata u lokam bR^ihaspatir devahUtau chakAra . ##6.073.02c## ghnan vR^itrANi vi puro dardarIti jaya~n ChatrU.Nr amitrAn pR^itsu sAhan .. ##6.073.03a## bR^ihaspatiH sam ajayad vasUni maho vrajAn gomato deva eShaH . ##6.073.03c## apaH siShAsan svar apratIto bR^ihaspatir hanty amitram arkaiH .. ##6.074.01a## somArudrA dhArayethAm asuryam pra vAm iShTayo .aram ashnuvantu . ##6.074.01c## dame-dame sapta ratnA dadhAnA shaM no bhUtaM dvipade shaM chatuShpade .. ##6.074.02a## somArudrA vi vR^ihataM viShUchIm amIvA yA no gayam Avivesha . ##6.074.02c## Are bAdhethAM nirR^itim parAchair asme bhadrA saushravasAni santu .. ##6.074.03a## somArudrA yuvam etAny asme vishvA tanUShu bheShajAni dhattam . ##6.074.03c## ava syatam mu~nchataM yan no asti tanUShu baddhaM kR^itam eno asmat .. ##6.074.04a## tigmAyudhau tigmahetI sushevau somArudrAv iha su mR^iLataM naH . ##6.074.04c## pra no mu~nchataM varuNasya pAshAd gopAyataM naH sumanasyamAnA .. ##6.075.01a## jImUtasyeva bhavati pratIkaM yad varmI yAti samadAm upasthe . ##6.075.01c## anAviddhayA tanvA jaya tvaM sa tvA varmaNo mahimA pipartu .. ##6.075.02a## dhanvanA gA dhanvanAjiM jayema dhanvanA tIvrAH samado jayema . ##6.075.02c## dhanuH shatror apakAmaM kR^iNoti dhanvanA sarvAH pradisho jayema .. ##6.075.03a## vakShyantIved A ganIganti karNam priyaM sakhAyam pariShasvajAnA . ##6.075.03c## yoSheva shi~Nkte vitatAdhi dhanva~n jyA iyaM samane pArayantI .. ##6.075.04a## te AcharantI samaneva yoShA mAteva putram bibhR^itAm upasthe . ##6.075.04c## apa shatrUn vidhyatAM saMvidAne ArtnI ime viShphurantI amitrAn .. ##6.075.05a## bahvInAm pitA bahur asya putrash chishchA kR^iNoti samanAvagatya . ##6.075.05c## iShudhiH sa~NkAH pR^itanAsh cha sarvAH pR^iShThe ninaddho jayati prasUtaH .. ##6.075.06a## rathe tiShThan nayati vAjinaH puro yatra-yatra kAmayate suShArathiH . ##6.075.06c## abhIshUnAm mahimAnam panAyata manaH pashchAd anu yachChanti rashmayaH .. ##6.075.07a## tIvrAn ghoShAn kR^iNvate vR^iShapANayo .ashvA rathebhiH saha vAjayantaH . ##6.075.07c## avakrAmantaH prapadair amitrAn kShiNanti shatrU.Nr anapavyayantaH .. ##6.075.08a## rathavAhanaM havir asya nAma yatrAyudhaM nihitam asya varma . ##6.075.08c## tatrA ratham upa shagmaM sadema vishvAhA vayaM sumanasyamAnAH .. ##6.075.09a## svAduShaMsadaH pitaro vayodhAH kR^ichChreshritaH shaktIvanto gabhIrAH . ##6.075.09c## chitrasenA iShubalA amR^idhrAH satovIrA uravo vrAtasAhAH .. ##6.075.10a## brAhmaNAsaH pitaraH somyAsaH shive no dyAvApR^ithivI anehasA . ##6.075.10c## pUShA naH pAtu duritAd R^itAvR^idho rakShA mAkir no aghashaMsa Ishata .. ##6.075.11a## suparNaM vaste mR^igo asyA danto gobhiH saMnaddhA patati prasUtA . ##6.075.11c## yatrA naraH saM cha vi cha dravanti tatrAsmabhyam iShavaH sharma yaMsan .. ##6.075.12a## R^ijIte pari vR^i~Ndhi no .ashmA bhavatu nas tanUH . ##6.075.12c## somo adhi bravItu no .aditiH sharma yachChatu .. ##6.075.13a## A ja~Nghanti sAnv eShAM jaghanA.N upa jighnate . ##6.075.13c## ashvAjani prachetaso .ashvAn samatsu chodaya .. ##6.075.14a## ahir iva bhogaiH pary eti bAhuM jyAyA hetim paribAdhamAnaH . ##6.075.14c## hastaghno vishvA vayunAni vidvAn pumAn pumAMsam pari pAtu vishvataH .. ##6.075.15a## AlAktA yA rurushIrShNy atho yasyA ayo mukham . ##6.075.15c## idam parjanyaretasa iShvai devyai bR^ihan namaH .. ##6.075.16a## avasR^iShTA parA pata sharavye brahmasaMshite . ##6.075.16c## gachChAmitrAn pra padyasva mAmIShAM kaM chanoch ChiShaH .. ##6.075.17a## yatra bANAH sampatanti kumArA vishikhA iva . ##6.075.17c## tatrA no brahmaNas patir aditiH sharma yachChatu vishvAhA sharma yachChatu .. ##6.075.18a## marmANi te varmaNA ChAdayAmi somas tvA rAjAmR^itenAnu vastAm . ##6.075.18c## uror varIyo varuNas te kR^iNotu jayantaM tvAnu devA madantu .. ##6.075.19a## yo naH svo araNo yash cha niShTyo jighAMsati . ##6.075.19c## devAs taM sarve dhUrvantu brahma varma mamAntaram .. ##7.001.01a## agniM naro dIdhitibhir araNyor hastachyutI janayanta prashastam . ##7.001.01c## dUredR^ishaM gR^ihapatim atharyum .. ##7.001.02a## tam agnim aste vasavo ny R^iNvan supratichakSham avase kutash chit . ##7.001.02c## dakShAyyo yo dama Asa nityaH .. ##7.001.03a## preddho agne dIdihi puro no .ajasrayA sUrmyA yaviShTha . ##7.001.03c## tvAM shashvanta upa yanti vAjAH .. ##7.001.04a## pra te agnayo .agnibhyo varaM niH suvIrAsaH shoshuchanta dyumantaH . ##7.001.04c## yatrA naraH samAsate sujAtAH .. ##7.001.05a## dA no agne dhiyA rayiM suvIraM svapatyaM sahasya prashastam . ##7.001.05c## na yaM yAvA tarati yAtumAvAn .. ##7.001.06a## upa yam eti yuvatiH sudakShaM doShA vastor haviShmatI ghR^itAchI . ##7.001.06c## upa svainam aramatir vasUyuH .. ##7.001.07a## vishvA agne .apa dahArAtIr yebhis tapobhir adaho jarUtham . ##7.001.07c## pra nisvaraM chAtayasvAmIvAm .. ##7.001.08a## A yas te agna idhate anIkaM vasiShTha shukra dIdivaH pAvaka . ##7.001.08c## uto na ebhiH stavathair iha syAH .. ##7.001.09a## vi ye te agne bhejire anIkam martA naraH pitryAsaH purutrA . ##7.001.09c## uto na ebhiH sumanA iha syAH .. ##7.001.10a## ime naro vR^itrahatyeShu shUrA vishvA adevIr abhi santu mAyAH . ##7.001.10c## ye me dhiyam panayanta prashastAm .. ##7.001.11a## mA shUne agne ni ShadAma nR^iNAm mAsheShaso .avIratA pari tvA . ##7.001.11c## prajAvatIShu duryAsu durya .. ##7.001.12a## yam ashvI nityam upayAti yaj~nam prajAvantaM svapatyaM kShayaM naH . ##7.001.12c## svajanmanA sheShasA vAvR^idhAnam .. ##7.001.13a## pAhi no agne rakShaso ajuShTAt pAhi dhUrter araruSho aghAyoH . ##7.001.13c## tvA yujA pR^itanAyU.Nr abhi ShyAm .. ##7.001.14a## sed agnir agnI.Nr aty astv anyAn yatra vAjI tanayo vILupANiH . ##7.001.14c## sahasrapAthA akSharA sameti .. ##7.001.15a## sed agnir yo vanuShyato nipAti sameddhAram aMhasa uruShyAt . ##7.001.15c## sujAtAsaH pari charanti vIrAH .. ##7.001.16a## ayaM so agnir AhutaH purutrA yam IshAnaH sam id indhe haviShmAn . ##7.001.16c## pari yam ety adhvareShu hotA .. ##7.001.17a## tve agna AhavanAni bhUrIshAnAsa A juhuyAma nityA . ##7.001.17c## ubhA kR^iNvanto vahatU miyedhe .. ##7.001.18a## imo agne vItatamAni havyAjasro vakShi devatAtim achCha . ##7.001.18c## prati na IM surabhINi vyantu .. ##7.001.19a## mA no agne .avIrate parA dA durvAsase .amataye mA no asyai . ##7.001.19c## mA naH kShudhe mA rakShasa R^itAvo mA no dame mA vana A juhUrthAH .. ##7.001.20a## nU me brahmANy agna uch ChashAdhi tvaM deva maghavadbhyaH suShUdaH . ##7.001.20c## rAtau syAmobhayAsa A te yUyam pAta svastibhiH sadA naH .. ##7.001.21a## tvam agne suhavo raNvasaMdR^ik sudItI sUno sahaso didIhi . ##7.001.21c## mA tve sachA tanaye nitya A dha~N mA vIro asman naryo vi dAsIt .. ##7.001.22a## mA no agne durbhR^itaye sachaiShu deveddheShv agniShu pra vochaH . ##7.001.22c## mA te asmAn durmatayo bhR^imAch chid devasya sUno sahaso nashanta .. ##7.001.23a## sa marto agne svanIka revAn amartye ya Ajuhoti havyam . ##7.001.23c## sa devatA vasuvaniM dadhAti yaM sUrir arthI pR^ichChamAna eti .. ##7.001.24a## maho no agne suvitasya vidvAn rayiM sUribhya A vahA bR^ihantam . ##7.001.24c## yena vayaM sahasAvan mademAvikShitAsa AyuShA suvIrAH .. ##7.001.25a## nU me brahmANy agna uch ChashAdhi tvaM deva maghavadbhyaH suShUdaH . ##7.001.25c## rAtau syAmobhayAsa A te yUyam pAta svastibhiH sadA naH .. ##7.002.01a## juShasva naH samidham agne adya shochA bR^ihad yajataM dhUmam R^iNvan . ##7.002.01c## upa spR^isha divyaM sAnu stUpaiH saM rashmibhis tatanaH sUryasya .. ##7.002.02a## narAshaMsasya mahimAnam eShAm upa stoShAma yajatasya yaj~naiH . ##7.002.02c## ye sukratavaH shuchayo dhiyaMdhAH svadanti devA ubhayAni havyA .. ##7.002.03a## ILenyaM vo asuraM sudakSham antar dUtaM rodasI satyavAcham . ##7.002.03c## manuShvad agnim manunA samiddhaM sam adhvarAya sadam in mahema .. ##7.002.04a## saparyavo bharamANA abhij~nu pra vR^i~njate namasA barhir agnau . ##7.002.04c## AjuhvAnA ghR^itapR^iShTham pR^iShadvad adhvaryavo haviShA marjayadhvam .. ##7.002.05a## svAdhyo vi duro devayanto .ashishrayU rathayur devatAtA . ##7.002.05c## pUrvI shishuM na mAtarA rihANe sam agruvo na samaneShv a~njan .. ##7.002.06a## uta yoShaNe divye mahI na uShAsAnaktA sudugheva dhenuH . ##7.002.06c## barhiShadA puruhUte maghonI A yaj~niye suvitAya shrayetAm .. ##7.002.07a## viprA yaj~neShu mAnuSheShu kArU manye vAM jAtavedasA yajadhyai . ##7.002.07c## UrdhvaM no adhvaraM kR^itaM haveShu tA deveShu vanatho vAryANi .. ##7.002.08a## A bhAratI bhAratIbhiH sajoShA iLA devair manuShyebhir agniH . ##7.002.08c## sarasvatI sArasvatebhir arvAk tisro devIr barhir edaM sadantu .. ##7.002.09a## tan nas turIpam adha poShayitnu deva tvaShTar vi rarANaH syasva . ##7.002.09c## yato vIraH karmaNyaH sudakSho yuktagrAvA jAyate devakAmaH .. ##7.002.10a## vanaspate .ava sR^ijopa devAn agnir haviH shamitA sUdayAti . ##7.002.10c## sed u hotA satyataro yajAti yathA devAnAM janimAni veda .. ##7.002.11a## A yAhy agne samidhAno arvA~N indreNa devaiH sarathaM turebhiH . ##7.002.11c## barhir na AstAm aditiH suputrA svAhA devA amR^itA mAdayantAm .. ##7.003.01a## agniM vo devam agnibhiH sajoShA yajiShThaM dUtam adhvare kR^iNudhvam . ##7.003.01c## yo martyeShu nidhruvir R^itAvA tapurmUrdhA ghR^itAnnaH pAvakaH .. ##7.003.02a## prothad ashvo na yavase .aviShyan yadA mahaH saMvaraNAd vy asthAt . ##7.003.02c## Ad asya vAto anu vAti shochir adha sma te vrajanaM kR^iShNam asti .. ##7.003.03a## ud yasya te navajAtasya vR^iShNo .agne charanty ajarA idhAnAH . ##7.003.03c## achChA dyAm aruSho dhUma eti saM dUto agna Iyase hi devAn .. ##7.003.04a## vi yasya te pR^ithivyAm pAjo ashret tR^iShu yad annA samavR^ikta jambhaiH . ##7.003.04c## seneva sR^iShTA prasitiSh Ta eti yavaM na dasma juhvA vivekShi .. ##7.003.05a## tam id doShA tam uShasi yaviShTham agnim atyaM na marjayanta naraH . ##7.003.05c## nishishAnA atithim asya yonau dIdAya shochir Ahutasya vR^iShNaH .. ##7.003.06a## susaMdR^ik te svanIka pratIkaM vi yad rukmo na rochasa upAke . ##7.003.06c## divo na te tanyatur eti shuShmash chitro na sUraH prati chakShi bhAnum .. ##7.003.07a## yathA vaH svAhAgnaye dAshema parILAbhir ghR^itavadbhish cha havyaiH . ##7.003.07c## tebhir no agne amitair mahobhiH shatam pUrbhir AyasIbhir ni pAhi .. ##7.003.08a## yA vA te santi dAshuShe adhR^iShTA giro vA yAbhir nR^ivatIr uruShyAH . ##7.003.08c## tAbhir naH sUno sahaso ni pAhi smat sUrI~n jaritR^I~n jAtavedaH .. ##7.003.09a## nir yat pUteva svadhitiH shuchir gAt svayA kR^ipA tanvA rochamAnaH . ##7.003.09c## A yo mAtror ushenyo janiShTa devayajyAya sukratuH pAvakaH .. ##7.003.10a## etA no agne saubhagA didIhy api kratuM suchetasaM vatema . ##7.003.10c## vishvA stotR^ibhyo gR^iNate cha santu yUyam pAta svastibhiH sadA naH .. ##7.004.01a## pra vaH shukrAya bhAnave bharadhvaM havyam matiM chAgnaye supUtam . ##7.004.01c## yo daivyAni mAnuShA janUMShy antar vishvAni vidmanA jigAti .. ##7.004.02a## sa gR^itso agnis taruNash chid astu yato yaviShTho ajaniShTa mAtuH . ##7.004.02c## saM yo vanA yuvate shuchidan bhUri chid annA sam id atti sadyaH .. ##7.004.03a## asya devasya saMsady anIke yam martAsaH shyetaM jagR^ibhre . ##7.004.03c## ni yo gR^ibham pauruSheyIm uvocha durokam agnir Ayave shushocha .. ##7.004.04a## ayaM kavir akaviShu prachetA marteShv agnir amR^ito ni dhAyi . ##7.004.04c## sa mA no atra juhuraH sahasvaH sadA tve sumanasaH syAma .. ##7.004.05a## A yo yoniM devakR^itaM sasAda kratvA hy agnir amR^itA.N atArIt . ##7.004.05c## tam oShadhIsh cha vaninash cha garbham bhUmish cha vishvadhAyasam bibharti .. ##7.004.06a## Ishe hy agnir amR^itasya bhUrer Ishe rAyaH suvIryasya dAtoH . ##7.004.06c## mA tvA vayaM sahasAvann avIrA mApsavaH pari ShadAma mAduvaH .. ##7.004.07a## pariShadyaM hy araNasya rekNo nityasya rAyaH patayaH syAma . ##7.004.07c## na sheSho agne anyajAtam asty achetAnasya mA patho vi dukShaH .. ##7.004.08a## nahi grabhAyAraNaH sushevo .anyodaryo manasA mantavA u . ##7.004.08c## adhA chid okaH punar it sa ety A no vAjy abhIShAL etu navyaH .. ##7.004.09a## tvam agne vanuShyato ni pAhi tvam u naH sahasAvann avadyAt . ##7.004.09c## saM tvA dhvasmanvad abhy etu pAthaH saM rayiH spR^ihayAyyaH sahasrI .. ##7.004.10a## etA no agne saubhagA didIhy api kratuM suchetasaM vatema . ##7.004.10c## vishvA stotR^ibhyo gR^iNate cha santu yUyam pAta svastibhiH sadA naH .. ##7.005.01a## prAgnaye tavase bharadhvaM giraM divo arataye pR^ithivyAH . ##7.005.01c## yo vishveShAm amR^itAnAm upasthe vaishvAnaro vAvR^idhe jAgR^ivadbhiH .. ##7.005.02a## pR^iShTo divi dhAyy agniH pR^ithivyAM netA sindhUnAM vR^iShabhaH stiyAnAm . ##7.005.02c## sa mAnuShIr abhi visho vi bhAti vaishvAnaro vAvR^idhAno vareNa .. ##7.005.03a## tvad bhiyA visha Ayann asiknIr asamanA jahatIr bhojanAni . ##7.005.03c## vaishvAnara pUrave shoshuchAnaH puro yad agne darayann adIdeH .. ##7.005.04a## tava tridhAtu pR^ithivI uta dyaur vaishvAnara vratam agne sachanta . ##7.005.04c## tvam bhAsA rodasI A tatanthAjasreNa shochiShA shoshuchAnaH .. ##7.005.05a## tvAm agne harito vAvashAnA giraH sachante dhunayo ghR^itAchIH . ##7.005.05c## patiM kR^iShTInAM rathyaM rayINAM vaishvAnaram uShasAM ketum ahnAm .. ##7.005.06a## tve asuryaM vasavo ny R^iNvan kratuM hi te mitramaho juShanta . ##7.005.06c## tvaM dasyU.Nr okaso agna Aja uru jyotir janayann AryAya .. ##7.005.07a## sa jAyamAnaH parame vyoman vAyur na pAthaH pari pAsi sadyaH . ##7.005.07c## tvam bhuvanA janayann abhi krann apatyAya jAtavedo dashasyan .. ##7.005.08a## tAm agne asme iSham erayasva vaishvAnara dyumatIM jAtavedaH . ##7.005.08c## yayA rAdhaH pinvasi vishvavAra pR^ithu shravo dAshuShe martyAya .. ##7.005.09a## taM no agne maghavadbhyaH purukShuM rayiM ni vAjaM shrutyaM yuvasva . ##7.005.09c## vaishvAnara mahi naH sharma yachCha rudrebhir agne vasubhiH sajoShAH .. ##7.006.01a## pra samrAjo asurasya prashastim puMsaH kR^iShTInAm anumAdyasya . ##7.006.01c## indrasyeva pra tavasas kR^itAni vande dAruM vandamAno vivakmi .. ##7.006.02a## kaviM ketuM dhAsim bhAnum adrer hinvanti shaM rAjyaM rodasyoH . ##7.006.02c## puraMdarasya gIrbhir A vivAse .agner vratAni pUrvyA mahAni .. ##7.006.03a## ny akratUn grathino mR^idhravAchaH paNI.Nr ashraddhA.N avR^idhA.N ayaj~nAn . ##7.006.03c## pra-pra tAn dasyU.Nr agnir vivAya pUrvash chakArAparA.N ayajyUn .. ##7.006.04a## yo apAchIne tamasi madantIH prAchIsh chakAra nR^itamaH shachIbhiH . ##7.006.04c## tam IshAnaM vasvo agniM gR^iNIShe .anAnataM damayantam pR^itanyUn .. ##7.006.05a## yo dehyo anamayad vadhasnair yo aryapatnIr uShasash chakAra . ##7.006.05c## sa nirudhyA nahuSho yahvo agnir vishash chakre balihR^itaH sahobhiH .. ##7.006.06a## yasya sharmann upa vishve janAsa evais tasthuH sumatim bhikShamANAH . ##7.006.06c## vaishvAnaro varam A rodasyor AgniH sasAda pitror upastham .. ##7.006.07a## A devo dade budhnyA vasUni vaishvAnara uditA sUryasya . ##7.006.07c## A samudrAd avarAd A parasmAd Agnir dade diva A pR^ithivyAH .. ##7.007.01a## pra vo devaM chit sahasAnam agnim ashvaM na vAjinaM hiShe namobhiH . ##7.007.01c## bhavA no dUto adhvarasya vidvAn tmanA deveShu vivide mitadruH .. ##7.007.02a## A yAhy agne pathyA anu svA mandro devAnAM sakhyaM juShANaH . ##7.007.02c## A sAnu shuShmair nadayan pR^ithivyA jambhebhir vishvam ushadhag vanAni .. ##7.007.03a## prAchIno yaj~naH sudhitaM hi barhiH prINIte agnir ILito na hotA . ##7.007.03c## A mAtarA vishvavAre huvAno yato yaviShTha jaj~niShe sushevaH .. ##7.007.04a## sadyo adhvare rathiraM jananta mAnuShAso vichetaso ya eShAm . ##7.007.04c## vishAm adhAyi vishpatir duroNe .agnir mandro madhuvachA R^itAvA .. ##7.007.05a## asAdi vR^ito vahnir AjaganvAn agnir brahmA nR^iShadane vidhartA . ##7.007.05c## dyaush cha yam pR^ithivI vAvR^idhAte A yaM hotA yajati vishvavAram .. ##7.007.06a## ete dyumnebhir vishvam Atiranta mantraM ye vAraM naryA atakShan . ##7.007.06c## pra ye vishas tiranta shroShamANA A ye me asya dIdhayann R^itasya .. ##7.007.07a## nU tvAm agna Imahe vasiShThA IshAnaM sUno sahaso vasUnAm . ##7.007.07c## iShaM stotR^ibhyo maghavadbhya AnaD yUyam pAta svastibhiH sadA naH .. ##7.008.01a## indhe rAjA sam aryo namobhir yasya pratIkam AhutaM ghR^itena . ##7.008.01c## naro havyebhir ILate sabAdha Agnir agra uShasAm ashochi .. ##7.008.02a## ayam u Shya sumahA.N avedi hotA mandro manuSho yahvo agniH . ##7.008.02c## vi bhA akaH sasR^ijAnaH pR^ithivyAM kR^iShNapavir oShadhIbhir vavakShe .. ##7.008.03a## kayA no agne vi vasaH suvR^iktiM kAm u svadhAm R^iNavaH shasyamAnaH . ##7.008.03c## kadA bhavema patayaH sudatra rAyo vantAro duShTarasya sAdhoH .. ##7.008.04a## pra-prAyam agnir bharatasya shR^iNve vi yat sUryo na rochate bR^ihad bhAH . ##7.008.04c## abhi yaH pUrum pR^itanAsu tasthau dyutAno daivyo atithiH shushocha .. ##7.008.05a## asann it tve AhavanAni bhUri bhuvo vishvebhiH sumanA anIkaiH . ##7.008.05c## stutash chid agne shR^iNviShe gR^iNAnaH svayaM vardhasva tanvaM sujAta .. ##7.008.06a## idaM vachaH shatasAH saMsahasram ud agnaye janiShIShTa dvibarhAH . ##7.008.06c## shaM yat stotR^ibhya Apaye bhavAti dyumad amIvachAtanaM rakShohA .. ##7.008.07a## nU tvAm agna Imahe vasiShThA IshAnaM sUno sahaso vasUnAm . ##7.008.07c## iShaM stotR^ibhyo maghavadbhya AnaD yUyam pAta svastibhiH sadA naH .. ##7.009.01a## abodhi jAra uShasAm upasthAd dhotA mandraH kavitamaH pAvakaH . ##7.009.01c## dadhAti ketum ubhayasya jantor havyA deveShu draviNaM sukR^itsu .. ##7.009.02a## sa sukratur yo vi duraH paNInAm punAno arkam purubhojasaM naH . ##7.009.02c## hotA mandro vishAM damUnAs tiras tamo dadR^ishe rAmyANAm .. ##7.009.03a## amUraH kavir aditir vivasvAn susaMsan mitro atithiH shivo naH . ##7.009.03c## chitrabhAnur uShasAm bhAty agre .apAM garbhaH prasva A vivesha .. ##7.009.04a## ILenyo vo manuSho yugeShu samanagA ashuchaj jAtavedAH . ##7.009.04c## susaMdR^ishA bhAnunA yo vibhAti prati gAvaH samidhAnam budhanta .. ##7.009.05a## agne yAhi dUtyam mA riShaNyo devA.N achChA brahmakR^itA gaNena . ##7.009.05c## sarasvatIm maruto ashvinApo yakShi devAn ratnadheyAya vishvAn .. ##7.009.06a## tvAm agne samidhAno vasiShTho jarUthaM han yakShi rAye puraMdhim . ##7.009.06c## puruNIthA jAtavedo jarasva yUyam pAta svastibhiH sadA naH .. ##7.010.01a## uSho na jAraH pR^ithu pAjo ashred davidyutad dIdyach ChoshuchAnaH . ##7.010.01c## vR^iShA hariH shuchir A bhAti bhAsA dhiyo hinvAna ushatIr ajIgaH .. ##7.010.02a## svar Na vastor uShasAm arochi yaj~naM tanvAnA ushijo na manma . ##7.010.02c## agnir janmAni deva A vi vidvAn dravad dUto devayAvA vaniShThaH .. ##7.010.03a## achChA giro matayo devayantIr agniM yanti draviNam bhikShamANAH . ##7.010.03c## susaMdR^ishaM supratIkaM sva~nchaM havyavAham aratim mAnuShANAm .. ##7.010.04a## indraM no agne vasubhiH sajoShA rudraM rudrebhir A vahA bR^ihantam . ##7.010.04c## Adityebhir aditiM vishvajanyAm bR^ihaspatim R^ikvabhir vishvavAram .. ##7.010.05a## mandraM hotAram ushijo yaviShTham agniM visha ILate adhvareShu . ##7.010.05c## sa hi kShapAvA.N abhavad rayINAm atandro dUto yajathAya devAn .. ##7.011.01a## mahA.N asy adhvarasya praketo na R^ite tvad amR^itA mAdayante . ##7.011.01c## A vishvebhiH sarathaM yAhi devair ny agne hotA prathamaH sadeha .. ##7.011.02a## tvAm ILate ajiraM dUtyAya haviShmantaH sadam in mAnuShAsaH . ##7.011.02c## yasya devair Asado barhir agne .ahAny asmai sudinA bhavanti .. ##7.011.03a## trish chid aktoH pra chikitur vasUni tve antar dAshuShe martyAya . ##7.011.03c## manuShvad agna iha yakShi devAn bhavA no dUto abhishastipAvA .. ##7.011.04a## agnir Ishe bR^ihato adhvarasyAgnir vishvasya haviShaH kR^itasya . ##7.011.04c## kratuM hy asya vasavo juShantAthA devA dadhire havyavAham .. ##7.011.05a## Agne vaha haviradyAya devAn indrajyeShThAsa iha mAdayantAm . ##7.011.05c## imaM yaj~naM divi deveShu dhehi yUyam pAta svastibhiH sadA naH .. ##7.012.01a## aganma mahA namasA yaviShThaM yo dIdAya samiddhaH sve duroNe . ##7.012.01c## chitrabhAnuM rodasI antar urvI svAhutaM vishvataH pratya~ncham .. ##7.012.02a## sa mahnA vishvA duritAni sAhvAn agniH ShTave dama A jAtavedAH . ##7.012.02c## sa no rakShiShad duritAd avadyAd asmAn gR^iNata uta no maghonaH .. ##7.012.03a## tvaM varuNa uta mitro agne tvAM vardhanti matibhir vasiShThAH . ##7.012.03c## tve vasu suShaNanAni santu yUyam pAta svastibhiH sadA naH .. ##7.013.01a## prAgnaye vishvashuche dhiyaMdhe .asuraghne manma dhItim bharadhvam . ##7.013.01c## bhare havir na barhiShi prINAno vaishvAnarAya yataye matInAm .. ##7.013.02a## tvam agne shochiShA shoshuchAna A rodasI apR^iNA jAyamAnaH . ##7.013.02c## tvaM devA.N abhishaster amu~ncho vaishvAnara jAtavedo mahitvA .. ##7.013.03a## jAto yad agne bhuvanA vy akhyaH pashUn na gopA iryaH parijmA . ##7.013.03c## vaishvAnara brahmaNe vinda gAtuM yUyam pAta svastibhiH sadA naH .. ##7.014.01a## samidhA jAtavedase devAya devahUtibhiH . ##7.014.01c## havirbhiH shukrashochiShe namasvino vayaM dAshemAgnaye .. ##7.014.02a## vayaM te agne samidhA vidhema vayaM dAshema suShTutI yajatra . ##7.014.02c## vayaM ghR^itenAdhvarasya hotar vayaM deva haviShA bhadrashoche .. ##7.014.03a## A no devebhir upa devahUtim agne yAhi vaShaTkR^itiM juShANaH . ##7.014.03c## tubhyaM devAya dAshataH syAma yUyam pAta svastibhiH sadA naH .. ##7.015.01a## upasadyAya mILhuSha Asye juhutA haviH . ##7.015.01c## yo no nediShTham Apyam .. ##7.015.02a## yaH pa~ncha charShaNIr abhi niShasAda dame-dame . ##7.015.02c## kavir gR^ihapatir yuvA .. ##7.015.03a## sa no vedo amAtyam agnI rakShatu vishvataH . ##7.015.03c## utAsmAn pAtv aMhasaH .. ##7.015.04a## navaM nu stomam agnaye divaH shyenAya jIjanam . ##7.015.04c## vasvaH kuvid vanAti naH .. ##7.015.05a## spArhA yasya shriyo dR^ishe rayir vIravato yathA . ##7.015.05c## agre yaj~nasya shochataH .. ##7.015.06a## semAM vetu vaShaTkR^itim agnir juShata no giraH . ##7.015.06c## yajiShTho havyavAhanaH .. ##7.015.07a## ni tvA nakShya vishpate dyumantaM deva dhImahi . ##7.015.07c## suvIram agna Ahuta .. ##7.015.08a## kShapa usrash cha dIdihi svagnayas tvayA vayam . ##7.015.08c## suvIras tvam asmayuH .. ##7.015.09a## upa tvA sAtaye naro viprAso yanti dhItibhiH . ##7.015.09c## upAkSharA sahasriNI .. ##7.015.10a## agnI rakShAMsi sedhati shukrashochir amartyaH . ##7.015.10c## shuchiH pAvaka IDyaH .. ##7.015.11a## sa no rAdhAMsy A bhareshAnaH sahaso yaho . ##7.015.11c## bhagash cha dAtu vAryam .. ##7.015.12a## tvam agne vIravad yasho devash cha savitA bhagaH . ##7.015.12c## ditish cha dAti vAryam .. ##7.015.13a## agne rakShA No aMhasaH prati Shma deva rIShataH . ##7.015.13c## tapiShThair ajaro daha .. ##7.015.14a## adhA mahI na Ayasy anAdhR^iShTo nR^ipItaye . ##7.015.14c## pUr bhavA shatabhujiH .. ##7.015.15a## tvaM naH pAhy aMhaso doShAvastar aghAyataH . ##7.015.15c## divA naktam adAbhya .. ##7.016.01a## enA vo agniM namasorjo napAtam A huve . ##7.016.01c## priyaM chetiShTham aratiM svadhvaraM vishvasya dUtam amR^itam .. ##7.016.02a## sa yojate aruShA vishvabhojasA sa dudravat svAhutaH . ##7.016.02c## subrahmA yaj~naH sushamI vasUnAM devaM rAdho janAnAm .. ##7.016.03a## ud asya shochir asthAd AjuhvAnasya mILhuShaH . ##7.016.03c## ud dhUmAso aruShAso divispR^ishaH sam agnim indhate naraH .. ##7.016.04a## taM tvA dUtaM kR^iNmahe yashastamaM devA.N A vItaye vaha . ##7.016.04c## vishvA sUno sahaso martabhojanA rAsva tad yat tvemahe .. ##7.016.05a## tvam agne gR^ihapatis tvaM hotA no adhvare . ##7.016.05c## tvam potA vishvavAra prachetA yakShi veShi cha vAryam .. ##7.016.06a## kR^idhi ratnaM yajamAnAya sukrato tvaM hi ratnadhA asi . ##7.016.06c## A na R^ite shishIhi vishvam R^itvijaM sushaMso yash cha dakShate .. ##7.016.07a## tve agne svAhuta priyAsaH santu sUrayaH . ##7.016.07c## yantAro ye maghavAno janAnAm UrvAn dayanta gonAm .. ##7.016.08a## yeShAm iLA ghR^itahastA duroNa A.N api prAtA niShIdati . ##7.016.08c## tA.Ns trAyasva sahasya druho nido yachChA naH sharma dIrghashrut .. ##7.016.09a## sa mandrayA cha jihvayA vahnir AsA viduShTaraH . ##7.016.09c## agne rayim maghavadbhyo na A vaha havyadAtiM cha sUdaya .. ##7.016.10a## ye rAdhAMsi dadaty ashvyA maghA kAmena shravaso mahaH . ##7.016.10c## tA.N aMhasaH pipR^ihi partR^ibhiSh TvaM shatam pUrbhir yaviShThya .. ##7.016.11a## devo vo draviNodAH pUrNAM vivaShTy Asicham . ##7.016.11c## ud vA si~nchadhvam upa vA pR^iNadhvam Ad id vo deva ohate .. ##7.016.12a## taM hotAram adhvarasya prachetasaM vahniM devA akR^iNvata . ##7.016.12c## dadhAti ratnaM vidhate suvIryam agnir janAya dAshuShe .. ##7.017.01 ## agne bhava suShamidhA samiddha uta barhir urviyA vi stR^iNItAm .. ##7.017.02 ## uta dvAra ushatIr vi shrayantAm uta devA.N ushata A vaheha .. ##7.017.03 ## agne vIhi haviShA yakShi devAn svadhvarA kR^iNuhi jAtavedaH .. ##7.017.04 ## svadhvarA karati jAtavedA yakShad devA.N amR^itAn piprayach cha .. ##7.017.05 ## vaMsva vishvA vAryANi prachetaH satyA bhavantv AshiSho no adya .. ##7.017.06 ## tvAm u te dadhire havyavAhaM devAso agna Urja A napAtam .. ##7.017.07 ## te te devAya dAshataH syAma maho no ratnA vi dadha iyAnaH .. ##7.018.01a## tve ha yat pitarash chin na indra vishvA vAmA jaritAro asanvan . ##7.018.01c## tve gAvaH sudughAs tve hy ashvAs tvaM vasu devayate vaniShThaH .. ##7.018.02a## rAjeva hi janibhiH kSheShy evAva dyubhir abhi viduSh kaviH san . ##7.018.02c## pishA giro maghavan gobhir ashvais tvAyataH shishIhi rAye asmAn .. ##7.018.03a## imA u tvA paspR^idhAnAso atra mandrA giro devayantIr upa sthuH . ##7.018.03c## arvAchI te pathyA rAya etu syAma te sumatAv indra sharman .. ##7.018.04a## dhenuM na tvA sUyavase dudukShann upa brahmANi sasR^ije vasiShThaH . ##7.018.04c## tvAm in me gopatiM vishva AhA na indraH sumatiM gantv achCha .. ##7.018.05a## arNAMsi chit paprathAnA sudAsa indro gAdhAny akR^iNot supArA . ##7.018.05c## shardhantaM shimyum uchathasya navyaH shApaM sindhUnAm akR^iNod ashastIH .. ##7.018.06a## puroLA it turvasho yakShur AsId rAye matsyAso nishitA apIva . ##7.018.06c## shruShTiM chakrur bhR^igavo druhyavash cha sakhA sakhAyam atarad viShUchoH .. ##7.018.07a## A pakthAso bhalAnaso bhanantAlinAso viShANinaH shivAsaH . ##7.018.07c## A yo .anayat sadhamA Aryasya gavyA tR^itsubhyo ajagan yudhA nR^In .. ##7.018.08a## durAdhyo aditiM srevayanto .achetaso vi jagR^ibhre paruShNIm . ##7.018.08c## mahnAvivyak pR^ithivIm patyamAnaH pashuSh kavir ashayach chAyamAnaH .. ##7.018.09a## Iyur arthaM na nyartham paruShNIm Ashush chaned abhipitvaM jagAma . ##7.018.09c## sudAsa indraH sutukA.N amitrAn arandhayan mAnuShe vadhrivAchaH .. ##7.018.10a## Iyur gAvo na yavasAd agopA yathAkR^itam abhi mitraM chitAsaH . ##7.018.10c## pR^ishnigAvaH pR^ishninipreShitAsaH shruShTiM chakrur niyuto rantayash cha .. ##7.018.11a## ekaM cha yo viMshatiM cha shravasyA vaikarNayor janAn rAjA ny astaH . ##7.018.11c## dasmo na sadman ni shishAti barhiH shUraH sargam akR^iNod indra eShAm .. ##7.018.12a## adha shrutaM kavaShaM vR^iddham apsv anu druhyuM ni vR^iNag vajrabAhuH . ##7.018.12c## vR^iNAnA atra sakhyAya sakhyaM tvAyanto ye amadann anu tvA .. ##7.018.13a## vi sadyo vishvA dR^iMhitAny eShAm indraH puraH sahasA sapta dardaH . ##7.018.13c## vy Anavasya tR^itsave gayam bhAg jeShma pUruM vidathe mR^idhravAcham .. ##7.018.14a## ni gavyavo .anavo druhyavash cha ShaShTiH shatA suShupuH ShaT sahasrA . ##7.018.14c## ShaShTir vIrAso adhi ShaD duvoyu vishved indrasya vIryA kR^itAni .. ##7.018.15a## indreNaite tR^itsavo veviShANA Apo na sR^iShTA adhavanta nIchIH . ##7.018.15c## durmitrAsaH prakalavin mimAnA jahur vishvAni bhojanA sudAse .. ##7.018.16a## ardhaM vIrasya shR^itapAm anindram parA shardhantaM nunude abhi kShAm . ##7.018.16c## indro manyum manyumyo mimAya bheje patho vartanim patyamAnaH .. ##7.018.17a## AdhreNa chit tad v ekaM chakAra siMhyaM chit petvenA jaghAna . ##7.018.17c## ava sraktIr veshyAvR^ishchad indraH prAyachChad vishvA bhojanA sudAse .. ##7.018.18a## shashvanto hi shatravo rAradhuSh Te bhedasya chich Chardhato vinda randhim . ##7.018.18c## martA.N enaH stuvato yaH kR^iNoti tigmaM tasmin ni jahi vajram indra .. ##7.018.19a## Avad indraM yamunA tR^itsavash cha prAtra bhedaM sarvatAtA muShAyat . ##7.018.19c## ajAsash cha shigravo yakShavash cha baliM shIrShANi jabhrur ashvyAni .. ##7.018.20a## na ta indra sumatayo na rAyaH saMchakShe pUrvA uShaso na nUtnAH . ##7.018.20c## devakaM chin mAnyamAnaM jaghanthAva tmanA bR^ihataH shambaram bhet .. ##7.018.21a## pra ye gR^ihAd amamadus tvAyA parAsharaH shatayAtur vasiShThaH . ##7.018.21c## na te bhojasya sakhyam mR^iShantAdhA sUribhyaH sudinA vy uchChAn .. ##7.018.22a## dve naptur devavataH shate gor dvA rathA vadhUmantA sudAsaH . ##7.018.22c## arhann agne paijavanasya dAnaM hoteva sadma pary emi rebhan .. ##7.018.23a## chatvAro mA paijavanasya dAnAH smaddiShTayaH kR^ishanino nireke . ##7.018.23c## R^ijrAso mA pR^ithiviShThAH sudAsas tokaM tokAya shravase vahanti .. ##7.018.24a## yasya shravo rodasI antar urvI shIrShNe-shIrShNe vibabhAjA vibhaktA . ##7.018.24c## sapted indraM na sravato gR^iNanti ni yudhyAmadhim ashishAd abhIke .. ##7.018.25a## imaM naro marutaH sashchatAnu divodAsaM na pitaraM sudAsaH . ##7.018.25c## aviShTanA paijavanasya ketaM dUNAshaM kShatram ajaraM duvoyu .. ##7.019.01a## yas tigmashR^i~Ngo vR^iShabho na bhIma ekaH kR^iShTIsh chyAvayati pra vishvAH . ##7.019.01c## yaH shashvato adAshuSho gayasya prayantAsi suShvitarAya vedaH .. ##7.019.02a## tvaM ha tyad indra kutsam AvaH shushrUShamANas tanvA samarye . ##7.019.02c## dAsaM yach ChuShNaM kuyavaM ny asmA arandhaya ArjuneyAya shikShan .. ##7.019.03a## tvaM dhR^iShNo dhR^iShatA vItahavyam prAvo vishvAbhir UtibhiH sudAsam . ##7.019.03c## pra paurukutsiM trasadasyum AvaH kShetrasAtA vR^itrahatyeShu pUrum .. ##7.019.04a## tvaM nR^ibhir nR^imaNo devavItau bhUrINi vR^itrA haryashva haMsi . ##7.019.04c## tvaM ni dasyuM chumuriM dhuniM chAsvApayo dabhItaye suhantu .. ##7.019.05a## tava chyautnAni vajrahasta tAni nava yat puro navatiM cha sadyaH . ##7.019.05c## niveshane shatatamAviveShIr aha~n cha vR^itraM namuchim utAhan .. ##7.019.06a## sanA tA ta indra bhojanAni rAtahavyAya dAshuShe sudAse . ##7.019.06c## vR^iShNe te harI vR^iShaNA yunajmi vyantu brahmANi purushAka vAjam .. ##7.019.07a## mA te asyAM sahasAvan pariShTAv aghAya bhUma harivaH parAdai . ##7.019.07c## trAyasva no .avR^ikebhir varUthais tava priyAsaH sUriShu syAma .. ##7.019.08a## priyAsa it te maghavann abhiShTau naro madema sharaNe sakhAyaH . ##7.019.08c## ni turvashaM ni yAdvaM shishIhy atithigvAya shaMsyaM kariShyan .. ##7.019.09a## sadyash chin nu te maghavann abhiShTau naraH shaMsanty ukthashAsa ukthA . ##7.019.09c## ye te havebhir vi paNI.Nr adAshann asmAn vR^iNIShva yujyAya tasmai .. ##7.019.10a## ete stomA narAM nR^itama tubhyam asmadrya~ncho dadato maghAni . ##7.019.10c## teShAm indra vR^itrahatye shivo bhUH sakhA cha shUro .avitA cha nR^iNAm .. ##7.019.11a## nU indra shUra stavamAna UtI brahmajUtas tanvA vAvR^idhasva . ##7.019.11c## upa no vAjAn mimIhy upa stIn yUyam pAta svastibhiH sadA naH .. ##7.020.01a## ugro jaj~ne vIryAya svadhAvA~n chakrir apo naryo yat kariShyan . ##7.020.01c## jagmir yuvA nR^iShadanam avobhis trAtA na indra enaso mahash chit .. ##7.020.02a## hantA vR^itram indraH shUshuvAnaH prAvIn nu vIro jaritAram UtI . ##7.020.02c## kartA sudAse aha vA u lokaM dAtA vasu muhur A dAshuShe bhUt .. ##7.020.03a## yudhmo anarvA khajakR^it samadvA shUraH satrAShAD januShem aShALhaH . ##7.020.03c## vy Asa indraH pR^itanAH svojA adhA vishvaM shatrUyantaM jaghAna .. ##7.020.04a## ubhe chid indra rodasI mahitvA paprAtha taviShIbhis tuviShmaH . ##7.020.04c## ni vajram indro harivAn mimikShan sam andhasA madeShu vA uvocha .. ##7.020.05a## vR^iShA jajAna vR^iShaNaM raNAya tam u chin nArI naryaM sasUva . ##7.020.05c## pra yaH senAnIr adha nR^ibhyo astInaH satvA gaveShaNaH sa dhR^iShNuH .. ##7.020.06a## nU chit sa bhreShate jano na reShan mano yo asya ghoram AvivAsAt . ##7.020.06c## yaj~nair ya indre dadhate duvAMsi kShayat sa rAya R^itapA R^itejAH .. ##7.020.07a## yad indra pUrvo aparAya shikShann ayaj jyAyAn kanIyaso deShNam . ##7.020.07c## amR^ita it pary AsIta dUram A chitra chitryam bharA rayiM naH .. ##7.020.08a## yas ta indra priyo jano dadAshad asan nireke adrivaH sakhA te . ##7.020.08c## vayaM te asyAM sumatau chaniShThAH syAma varUthe aghnato nR^ipItau .. ##7.020.09a## eSha stomo achikradad vR^iShA ta uta stAmur maghavann akrapiShTa . ##7.020.09c## rAyas kAmo jaritAraM ta Agan tvam a~Nga shakra vasva A shako naH .. ##7.020.10a## sa na indra tvayatAyA iShe dhAs tmanA cha ye maghavAno junanti . ##7.020.10c## vasvI Shu te jaritre astu shaktir yUyam pAta svastibhiH sadA naH .. ##7.021.01a## asAvi devaM goR^ijIkam andho ny asminn indro januShem uvocha . ##7.021.01c## bodhAmasi tvA haryashva yaj~nair bodhA naH stomam andhaso madeShu .. ##7.021.02a## pra yanti yaj~naM vipayanti barhiH somamAdo vidathe dudhravAchaH . ##7.021.02c## ny u bhriyante yashaso gR^ibhAd A dUra+upabdo vR^iShaNo nR^iShAchaH .. ##7.021.03a## tvam indra sravitavA apas kaH pariShThitA ahinA shUra pUrvIH . ##7.021.03c## tvad vAvakre rathyo na dhenA rejante vishvA kR^itrimANi bhIShA .. ##7.021.04a## bhImo viveShAyudhebhir eShAm apAMsi vishvA naryANi vidvAn . ##7.021.04c## indraH puro jarhR^iShANo vi dUdhod vi vajrahasto mahinA jaghAna .. ##7.021.05a## na yAtava indra jUjuvur no na vandanA shaviShTha vedyAbhiH . ##7.021.05c## sa shardhad aryo viShuNasya jantor mA shishnadevA api gur R^itaM naH .. ##7.021.06a## abhi kratvendra bhUr adha jman na te vivya~N mahimAnaM rajAMsi . ##7.021.06c## svenA hi vR^itraM shavasA jaghantha na shatrur antaM vividad yudhA te .. ##7.021.07a## devAsh chit te asuryAya pUrve .anu kShatrAya mamire sahAMsi . ##7.021.07c## indro maghAni dayate viShahyendraM vAjasya johuvanta sAtau .. ##7.021.08a## kIrish chid dhi tvAm avase juhAveshAnam indra saubhagasya bhUreH . ##7.021.08c## avo babhUtha shatamUte asme abhikShattus tvAvato varUtA .. ##7.021.09a## sakhAyas ta indra vishvaha syAma namovR^idhAso mahinA tarutra . ##7.021.09c## vanvantu smA te .avasA samIke .abhItim aryo vanuShAM shavAMsi .. ##7.021.10a## sa na indra tvayatAyA iShe dhAs tmanA cha ye maghavAno junanti . ##7.021.10c## vasvI Shu te jaritre astu shaktir yUyam pAta svastibhiH sadA naH .. ##7.022.01a## pibA somam indra mandatu tvA yaM te suShAva haryashvAdriH . ##7.022.01c## sotur bAhubhyAM suyato nArvA .. ##7.022.02a## yas te mado yujyash chArur asti yena vR^itrANi haryashva haMsi . ##7.022.02c## sa tvAm indra prabhUvaso mamattu .. ##7.022.03a## bodhA su me maghavan vAcham emAM yAM te vasiShTho archati prashastim . ##7.022.03c## imA brahma sadhamAde juShasva .. ##7.022.04a## shrudhI havaM vipipAnasyAdrer bodhA viprasyArchato manIShAm . ##7.022.04c## kR^iShvA duvAMsy antamA sachemA .. ##7.022.05a## na te giro api mR^iShye turasya na suShTutim asuryasya vidvAn . ##7.022.05c## sadA te nAma svayasho vivakmi .. ##7.022.06a## bhUri hi te savanA mAnuSheShu bhUri manIShI havate tvAm it . ##7.022.06c## mAre asman maghava~n jyok kaH .. ##7.022.07a## tubhyed imA savanA shUra vishvA tubhyam brahmANi vardhanA kR^iNomi . ##7.022.07c## tvaM nR^ibhir havyo vishvadhAsi .. ##7.022.08a## nU chin nu te manyamAnasya dasmod ashnuvanti mahimAnam ugra . ##7.022.08c## na vIryam indra te na rAdhaH .. ##7.022.09a## ye cha pUrva R^iShayo ye cha nUtnA indra brahmANi janayanta viprAH . ##7.022.09c## asme te santu sakhyA shivAni yUyam pAta svastibhiH sadA naH .. ##7.023.01a## ud u brahmANy airata shravasyendraM samarye mahayA vasiShTha . ##7.023.01c## A yo vishvAni shavasA tatAnopashrotA ma Ivato vachAMsi .. ##7.023.02a## ayAmi ghoSha indra devajAmir irajyanta yach Churudho vivAchi . ##7.023.02c## nahi svam Ayush chikite janeShu tAnId aMhAMsy ati parShy asmAn .. ##7.023.03a## yuje rathaM gaveShaNaM haribhyAm upa brahmANi jujuShANam asthuH . ##7.023.03c## vi bAdhiShTa sya rodasI mahitvendro vR^itrANy apratI jaghanvAn .. ##7.023.04a## Apash chit pipyuH staryo na gAvo nakShann R^itaM jaritAras ta indra . ##7.023.04c## yAhi vAyur na niyuto no achChA tvaM hi dhIbhir dayase vi vAjAn .. ##7.023.05a## te tvA madA indra mAdayantu shuShmiNaM tuvirAdhasaM jaritre . ##7.023.05c## eko devatrA dayase hi martAn asmi~n ChUra savane mAdayasva .. ##7.023.06a## eved indraM vR^iShaNaM vajrabAhuM vasiShThAso abhy archanty arkaiH . ##7.023.06c## sa naH stuto vIravad dhAtu gomad yUyam pAta svastibhiH sadA naH .. ##7.024.01a## yoniSh Ta indra sadane akAri tam A nR^ibhiH puruhUta pra yAhi . ##7.024.01c## aso yathA no .avitA vR^idhe cha dado vasUni mamadash cha somaiH .. ##7.024.02a## gR^ibhItaM te mana indra dvibarhAH sutaH somaH pariShiktA madhUni . ##7.024.02c## visR^iShTadhenA bharate suvR^iktir iyam indraM johuvatI manIShA .. ##7.024.03a## A no diva A pR^ithivyA R^ijIShinn idam barhiH somapeyAya yAhi . ##7.024.03c## vahantu tvA harayo madrya~ncham A~NgUSham achChA tavasam madAya .. ##7.024.04a## A no vishvAbhir UtibhiH sajoShA brahma juShANo haryashva yAhi . ##7.024.04c## varIvR^ijat sthavirebhiH sushiprAsme dadhad vR^iShaNaM shuShmam indra .. ##7.024.05a## eSha stomo maha ugrAya vAhe dhurIvAtyo na vAjayann adhAyi . ##7.024.05c## indra tvAyam arka ITTe vasUnAM divIva dyAm adhi naH shromataM dhAH .. ##7.024.06a## evA na indra vAryasya pUrdhi pra te mahIM sumatiM vevidAma . ##7.024.06c## iSham pinva maghavadbhyaH suvIrAM yUyam pAta svastibhiH sadA naH .. ##7.025.01a## A te maha indroty ugra samanyavo yat samaranta senAH . ##7.025.01c## patAti didyun naryasya bAhvor mA te mano viShvadryag vi chArIt .. ##7.025.02a## ni durga indra shnathihy amitrAn abhi ye no martAso amanti . ##7.025.02c## Are taM shaMsaM kR^iNuhi ninitsor A no bhara sambharaNaM vasUnAm .. ##7.025.03a## shataM te shiprinn UtayaH sudAse sahasraM shaMsA uta rAtir astu . ##7.025.03c## jahi vadhar vanuSho martyasyAsme dyumnam adhi ratnaM cha dhehi .. ##7.025.04a## tvAvato hIndra kratve asmi tvAvato .avituH shUra rAtau . ##7.025.04c## vishved ahAni taviShIva ugra.N okaH kR^iNuShva harivo na mardhIH .. ##7.025.05a## kutsA ete haryashvAya shUSham indre saho devajUtam iyAnAH . ##7.025.05c## satrA kR^idhi suhanA shUra vR^itrA vayaM tarutrAH sanuyAma vAjam .. ##7.025.06a## evA na indra vAryasya pUrdhi pra te mahIM sumatiM vevidAma . ##7.025.06c## iSham pinva maghavadbhyaH suvIrAM yUyam pAta svastibhiH sadA naH .. ##7.026.01a## na soma indram asuto mamAda nAbrahmANo maghavAnaM sutAsaH . ##7.026.01c## tasmA ukthaM janaye yaj jujoShan nR^ivan navIyaH shR^iNavad yathA naH .. ##7.026.02a## uktha-ukthe soma indram mamAda nIthe-nIthe maghavAnaM sutAsaH . ##7.026.02c## yad IM sabAdhaH pitaraM na putrAH samAnadakShA avase havante .. ##7.026.03a## chakAra tA kR^iNavan nUnam anyA yAni bruvanti vedhasaH suteShu . ##7.026.03c## janIr iva patir ekaH samAno ni mAmR^ije pura indraH su sarvAH .. ##7.026.04a## evA tam Ahur uta shR^iNva indra eko vibhaktA taraNir maghAnAm . ##7.026.04c## mithastura Utayo yasya pUrvIr asme bhadrANi sashchata priyANi .. ##7.026.05a## evA vasiShTha indram Utaye nR^In kR^iShTInAM vR^iShabhaM sute gR^iNAti . ##7.026.05c## sahasriNa upa no mAhi vAjAn yUyam pAta svastibhiH sadA naH .. ##7.027.01a## indraM naro nemadhitA havante yat pAryA yunajate dhiyas tAH . ##7.027.01c## shUro nR^iShAtA shavasash chakAna A gomati vraje bhajA tvaM naH .. ##7.027.02a## ya indra shuShmo maghavan te asti shikShA sakhibhyaH puruhUta nR^ibhyaH . ##7.027.02c## tvaM hi dR^iLhA maghavan vichetA apA vR^idhi parivR^itaM na rAdhaH .. ##7.027.03a## indro rAjA jagatash charShaNInAm adhi kShami viShurUpaM yad asti . ##7.027.03c## tato dadAti dAshuShe vasUni chodad rAdha upastutash chid arvAk .. ##7.027.04a## nU chin na indro maghavA sahUtI dAno vAjaM ni yamate na UtI . ##7.027.04c## anUnA yasya dakShiNA pIpAya vAmaM nR^ibhyo abhivItA sakhibhyaH .. ##7.027.05a## nU indra rAye varivas kR^idhI na A te mano vavR^ityAma maghAya . ##7.027.05c## gomad ashvAvad rathavad vyanto yUyam pAta svastibhiH sadA naH .. ##7.028.01a## brahmA Na indropa yAhi vidvAn arvA~nchas te harayaH santu yuktAH . ##7.028.01c## vishve chid dhi tvA vihavanta martA asmAkam ich ChR^iNuhi vishvaminva .. ##7.028.02a## havaM ta indra mahimA vy AnaD brahma yat pAsi shavasinn R^iShINAm . ##7.028.02c## A yad vajraM dadhiShe hasta ugra ghoraH san kratvA janiShThA aShALhaH .. ##7.028.03a## tava praNItIndra johuvAnAn saM yan nR^In na rodasI ninetha . ##7.028.03c## mahe kShatrAya shavase hi jaj~ne .atUtujiM chit tUtujir ashishnat .. ##7.028.04a## ebhir na indrAhabhir dashasya durmitrAso hi kShitayaH pavante . ##7.028.04c## prati yach chaShTe anR^itam anenA ava dvitA varuNo mAyI naH sAt .. ##7.028.05a## vochemed indram maghavAnam enam maho rAyo rAdhaso yad dadan naH . ##7.028.05c## yo archato brahmakR^itim aviShTho yUyam pAta svastibhiH sadA naH .. ##7.029.01a## ayaM soma indra tubhyaM sunva A tu pra yAhi harivas tadokAH . ##7.029.01c## pibA tv asya suShutasya chAror dado maghAni maghavann iyAnaH .. ##7.029.02a## brahman vIra brahmakR^itiM juShANo .arvAchIno haribhir yAhi tUyam . ##7.029.02c## asminn U Shu savane mAdayasvopa brahmANi shR^iNava imA naH .. ##7.029.03a## kA te asty araMkR^itiH sUktaiH kadA nUnaM te maghavan dAshema . ##7.029.03c## vishvA matIr A tatane tvAyAdhA ma indra shR^iNavo havemA .. ##7.029.04a## uto ghA te puruShyA id Asan yeShAm pUrveShAm ashR^iNor R^iShINAm . ##7.029.04c## adhAhaM tvA maghava~n johavImi tvaM na indrAsi pramatiH piteva .. ##7.029.05a## vochemed indram maghavAnam enam maho rAyo rAdhaso yad dadan naH . ##7.029.05c## yo archato brahmakR^itim aviShTho yUyam pAta svastibhiH sadA naH .. ##7.030.01a## A no deva shavasA yAhi shuShmin bhavA vR^idha indra rAyo asya . ##7.030.01c## mahe nR^imNAya nR^ipate suvajra mahi kShatrAya pauMsyAya shUra .. ##7.030.02a## havanta u tvA havyaM vivAchi tanUShu shUrAH sUryasya sAtau . ##7.030.02c## tvaM vishveShu senyo janeShu tvaM vR^itrANi randhayA suhantu .. ##7.030.03a## ahA yad indra sudinA vyuchChAn dadho yat ketum upamaM samatsu . ##7.030.03c## ny agniH sIdad asuro na hotA huvAno atra subhagAya devAn .. ##7.030.04a## vayaM te ta indra ye cha deva stavanta shUra dadato maghAni . ##7.030.04c## yachChA sUribhya upamaM varUthaM svAbhuvo jaraNAm ashnavanta .. ##7.030.05a## vochemed indram maghavAnam enam maho rAyo rAdhaso yad dadan naH . ##7.030.05c## yo archato brahmakR^itim aviShTho yUyam pAta svastibhiH sadA naH .. ##7.031.01a## pra va indrAya mAdanaM haryashvAya gAyata . ##7.031.01c## sakhAyaH somapAvne .. ##7.031.02a## shaMsed ukthaM sudAnava uta dyukShaM yathA naraH . ##7.031.02c## chakR^imA satyarAdhase .. ##7.031.03a## tvaM na indra vAjayus tvaM gavyuH shatakrato . ##7.031.03c## tvaM hiraNyayur vaso .. ##7.031.04a## vayam indra tvAyavo .abhi pra Nonumo vR^iShan . ##7.031.04c## viddhI tv asya no vaso .. ##7.031.05a## mA no nide cha vaktave .aryo randhIr arAvNe . ##7.031.05c## tve api kratur mama .. ##7.031.06a## tvaM varmAsi saprathaH puroyodhash cha vR^itrahan . ##7.031.06c## tvayA prati bruve yujA .. ##7.031.07a## mahA.N utAsi yasya te .anu svadhAvarI sahaH . ##7.031.07c## mamnAte indra rodasI .. ##7.031.08a## taM tvA marutvatI pari bhuvad vANI sayAvarI . ##7.031.08c## nakShamANA saha dyubhiH .. ##7.031.09a## UrdhvAsas tvAnv indavo bhuvan dasmam upa dyavi . ##7.031.09c## saM te namanta kR^iShTayaH .. ##7.031.10a## pra vo mahe mahivR^idhe bharadhvam prachetase pra sumatiM kR^iNudhvam . ##7.031.10c## vishaH pUrvIH pra charA charShaNiprAH .. ##7.031.11a## uruvyachase mahine suvR^iktim indrAya brahma janayanta viprAH . ##7.031.11c## tasya vratAni na minanti dhIrAH .. ##7.031.12a## indraM vANIr anuttamanyum eva satrA rAjAnaM dadhire sahadhyai . ##7.031.12c## haryashvAya barhayA sam ApIn .. ##7.032.01a## mo Shu tvA vAghatash chanAre asman ni rIraman . ##7.032.01c## ArAttAch chit sadhamAdaM na A gahIha vA sann upa shrudhi .. ##7.032.02a## ime hi te brahmakR^itaH sute sachA madhau na makSha Asate . ##7.032.02c## indre kAmaM jaritAro vasUyavo rathe na pAdam A dadhuH .. ##7.032.03 ## rAyaskAmo vajrahastaM sudakShiNam putro na pitaraM huve .. ##7.032.04a## ima indrAya sunvire somAso dadhyAshiraH . ##7.032.04c## tA.N A madAya vajrahasta pItaye haribhyAM yAhy oka A .. ##7.032.05a## shravach ChrutkarNa Iyate vasUnAM nU chin no mardhiShad giraH . ##7.032.05c## sadyash chid yaH sahasrANi shatA dadan nakir ditsantam A minat .. ##7.032.06a## sa vIro apratiShkuta indreNa shUshuve nR^ibhiH . ##7.032.06c## yas te gabhIrA savanAni vR^itrahan sunoty A cha dhAvati .. ##7.032.07a## bhavA varUtham maghavan maghonAM yat samajAsi shardhataH . ##7.032.07c## vi tvAhatasya vedanam bhajemahy A dUNAsho bharA gayam .. ##7.032.08a## sunotA somapAvne somam indrAya vajriNe . ##7.032.08c## pachatA paktIr avase kR^iNudhvam it pR^iNann it pR^iNate mayaH .. ##7.032.09a## mA sredhata somino dakShatA mahe kR^iNudhvaM rAya Atuje . ##7.032.09c## taraNir ij jayati kSheti puShyati na devAsaH kavatnave .. ##7.032.10a## nakiH sudAso ratham pary Asa na rIramat . ##7.032.10c## indro yasyAvitA yasya maruto gamat sa gomati vraje .. ##7.032.11a## gamad vAjaM vAjayann indra martyo yasya tvam avitA bhuvaH . ##7.032.11c## asmAkam bodhy avitA rathAnAm asmAkaM shUra nR^iNAm .. ##7.032.12a## ud in nv asya richyate .aMsho dhanaM na jigyuShaH . ##7.032.12c## ya indro harivAn na dabhanti taM ripo dakShaM dadhAti somini .. ##7.032.13a## mantram akharvaM sudhitaM supeshasaM dadhAta yaj~niyeShv A . ##7.032.13c## pUrvIsh chana prasitayas taranti taM ya indre karmaNA bhuvat .. ##7.032.14a## kas tam indra tvAvasum A martyo dadharShati . ##7.032.14c## shraddhA it te maghavan pArye divi vAjI vAjaM siShAsati .. ##7.032.15a## maghonaH sma vR^itrahatyeShu chodaya ye dadati priyA vasu . ##7.032.15c## tava praNItI haryashva sUribhir vishvA tarema duritA .. ##7.032.16a## taved indrAvamaM vasu tvam puShyasi madhyamam . ##7.032.16c## satrA vishvasya paramasya rAjasi nakiSh TvA goShu vR^iNvate .. ##7.032.17a## tvaM vishvasya dhanadA asi shruto ya Im bhavanty AjayaH . ##7.032.17c## tavAyaM vishvaH puruhUta pArthivo .avasyur nAma bhikShate .. ##7.032.18a## yad indra yAvatas tvam etAvad aham IshIya . ##7.032.18c## stotAram id didhiSheya radAvaso na pApatvAya rAsIya .. ##7.032.19a## shikSheyam in mahayate dive-dive rAya A kuhachidvide . ##7.032.19c## nahi tvad anyan maghavan na ApyaM vasyo asti pitA chana .. ##7.032.20a## taraNir it siShAsati vAjam puraMdhyA yujA . ##7.032.20c## A va indram puruhUtaM name girA nemiM taShTeva sudrvam .. ##7.032.21a## na duShTutI martyo vindate vasu na sredhantaM rayir nashat . ##7.032.21c## sushaktir in maghavan tubhyam mAvate deShNaM yat pArye divi .. ##7.032.22a## abhi tvA shUra nonumo .adugdhA iva dhenavaH . ##7.032.22c## IshAnam asya jagataH svardR^isham IshAnam indra tasthuShaH .. ##7.032.23a## na tvAvA.N anyo divyo na pArthivo na jAto na janiShyate . ##7.032.23c## ashvAyanto maghavann indra vAjino gavyantas tvA havAmahe .. ##7.032.24a## abhI Shatas tad A bharendra jyAyaH kanIyasaH . ##7.032.24c## purUvasur hi maghavan sanAd asi bhare-bhare cha havyaH .. ##7.032.25a## parA Nudasva maghavann amitrAn suvedA no vasU kR^idhi . ##7.032.25c## asmAkam bodhy avitA mahAdhane bhavA vR^idhaH sakhInAm .. ##7.032.26a## indra kratuM na A bhara pitA putrebhyo yathA . ##7.032.26c## shikShA No asmin puruhUta yAmani jIvA jyotir ashImahi .. ##7.032.27a## mA no aj~nAtA vR^ijanA durAdhyo mAshivAso ava kramuH . ##7.032.27c## tvayA vayam pravataH shashvatIr apo .ati shUra tarAmasi .. ##7.033.01a## shvitya~ncho mA dakShiNataskapardA dhiyaMjinvAso abhi hi pramanduH . ##7.033.01c## uttiShThan voche pari barhiSho nR^In na me dUrAd avitave vasiShThAH .. ##7.033.02a## dUrAd indram anayann A sutena tiro vaishantam ati pAntam ugram . ##7.033.02c## pAshadyumnasya vAyatasya somAt sutAd indro .avR^iNItA vasiShThAn .. ##7.033.03a## even nu kaM sindhum ebhis tatAreven nu kam bhedam ebhir jaghAna . ##7.033.03c## even nu kaM dAsharAj~ne sudAsam prAvad indro brahmaNA vo vasiShThAH .. ##7.033.04a## juShTI naro brahmaNA vaH pitR^INAm akSham avyayaM na kilA riShAtha . ##7.033.04c## yach ChakvarIShu bR^ihatA raveNendre shuShmam adadhAtA vasiShThAH .. ##7.033.05a## ud dyAm ivet tR^iShNajo nAthitAso .adIdhayur dAsharAj~ne vR^itAsaH . ##7.033.05c## vasiShThasya stuvata indro ashrod uruM tR^itsubhyo akR^iNod u lokam .. ##7.033.06a## daNDA ived go/ajanAsa Asan parichChinnA bharatA arbhakAsaH . ##7.033.06c## abhavach cha pura/etA vasiShTha Ad it tR^itsUnAM visho aprathanta .. ##7.033.07a## trayaH kR^iNvanti bhuvaneShu retas tisraH prajA AryA jyotiragrAH . ##7.033.07c## trayo gharmAsa uShasaM sachante sarvA.N it tA.N anu vidur vasiShThAH .. ##7.033.08a## sUryasyeva vakShatho jyotir eShAM samudrasyeva mahimA gabhIraH . ##7.033.08c## vAtasyeva prajavo nAnyena stomo vasiShThA anvetave vaH .. ##7.033.09a## ta in niNyaM hR^idayasya praketaiH sahasravalsham abhi saM charanti . ##7.033.09c## yamena tatam paridhiM vayanto .apsarasa upa sedur vasiShThAH .. ##7.033.10a## vidyuto jyotiH pari saMjihAnam mitrAvaruNA yad apashyatAM tvA . ##7.033.10c## tat te janmotaikaM vasiShThAgastyo yat tvA visha AjabhAra .. ##7.033.11a## utAsi maitrAvaruNo vasiShThorvashyA brahman manaso .adhi jAtaH . ##7.033.11c## drapsaM skannam brahmaNA daivyena vishve devAH puShkare tvAdadanta .. ##7.033.12a## sa praketa ubhayasya pravidvAn sahasradAna uta vA sadAnaH . ##7.033.12c## yamena tatam paridhiM vayiShyann apsarasaH pari jaj~ne vasiShThaH .. ##7.033.13a## satre ha jAtAv iShitA namobhiH kumbhe retaH siShichatuH samAnam . ##7.033.13c## tato ha mAna ud iyAya madhyAt tato jAtam R^iShim Ahur vasiShTham .. ##7.033.14a## ukthabhR^itaM sAmabhR^itam bibharti grAvANam bibhrat pra vadAty agre . ##7.033.14c## upainam AdhvaM sumanasyamAnA A vo gachChAti pratR^ido vasiShThaH .. ##7.034.01 ## pra shukraitu devI manIShA asmat sutaShTo ratho na vAjI .. ##7.034.02 ## viduH pR^ithivyA divo janitraM shR^iNvanty Apo adha kSharantIH .. ##7.034.03 ## Apash chid asmai pinvanta pR^ithvIr vR^itreShu shUrA maMsanta ugrAH .. ##7.034.04 ## A dhUrShv asmai dadhAtAshvAn indro na vajrI hiraNyabAhuH .. ##7.034.05 ## abhi pra sthAtAheva yaj~naM yAteva patman tmanA hinota .. ##7.034.06 ## tmanA samatsu hinota yaj~naM dadhAta ketuM janAya vIram .. ##7.034.07 ## ud asya shuShmAd bhAnur nArta bibharti bhAram pR^ithivI na bhUma .. ##7.034.08 ## hvayAmi devA.N ayAtur agne sAdhann R^itena dhiyaM dadhAmi .. ##7.034.09 ## abhi vo devIM dhiyaM dadhidhvam pra vo devatrA vAchaM kR^iNudhvam .. ##7.034.10 ## A chaShTa AsAm pAtho nadInAM varuNa ugraH sahasrachakShAH .. ##7.034.11 ## rAjA rAShTrAnAm pesho nadInAm anuttam asmai kShatraM vishvAyu .. ##7.034.12 ## aviShTo asmAn vishvAsu vikShv adyuM kR^iNota shaMsaM ninitsoH .. ##7.034.13 ## vy etu didyud dviShAm ashevA yuyota viShvag rapas tanUnAm .. ##7.034.14 ## avIn no agnir havyAn namobhiH preShTho asmA adhAyi stomaH .. ##7.034.15 ## sajUr devebhir apAM napAtaM sakhAyaM kR^idhvaM shivo no astu .. ##7.034.16 ## abjAm ukthair ahiM gR^iNIShe budhne nadInAM rajaHsu ShIdan .. ##7.034.17 ## mA no .ahir budhnyo riShe dhAn mA yaj~no asya sridhad R^itAyoH .. ##7.034.18 ## uta na eShu nR^iShu shravo dhuH pra rAye yantu shardhanto aryaH .. ##7.034.19 ## tapanti shatruM svar Na bhUmA mahAsenAso amebhir eShAm .. ##7.034.20 ## A yan naH patnIr gamanty achChA tvaShTA supANir dadhAtu vIrAn .. ##7.034.21 ## prati naH stomaM tvaShTA juSheta syAd asme aramatir vasUyuH .. ##7.034.22a## tA no rAsan rAtiShAcho vasUny A rodasI varuNAnI shR^iNotu . ##7.034.22c## varUtrIbhiH susharaNo no astu tvaShTA sudatro vi dadhAtu rAyaH .. ##7.034.23a## tan no rAyaH parvatAs tan na Apas tad rAtiShAcha oShadhIr uta dyauH . ##7.034.23c## vanaspatibhiH pR^ithivI sajoShA ubhe rodasI pari pAsato naH .. ##7.034.24a## anu tad urvI rodasI jihAtAm anu dyukSho varuNa indrasakhA . ##7.034.24c## anu vishve maruto ye sahAso rAyaH syAma dharuNaM dhiyadhyai .. ##7.034.25a## tan na indro varuNo mitro agnir Apa oShadhIr vanino juShanta . ##7.034.25c## sharman syAma marutAm upasthe yUyam pAta svastibhiH sadA naH .. ##7.035.01a## shaM na indrAgnI bhavatAm avobhiH shaM na indrAvaruNA rAtahavyA . ##7.035.01c## sham indrAsomA suvitAya shaM yoH shaM na indrApUShaNA vAjasAtau .. ##7.035.02a## shaM no bhagaH sham u naH shaMso astu shaM naH puraMdhiH sham u santu rAyaH . ##7.035.02c## shaM naH satyasya suyamasya shaMsaH shaM no aryamA purujAto astu .. ##7.035.03a## shaM no dhAtA sham u dhartA no astu shaM na urUchI bhavatu svadhAbhiH . ##7.035.03c## shaM rodasI bR^ihatI shaM no adriH shaM no devAnAM suhavAni santu .. ##7.035.04a## shaM no agnir jyotiranIko astu shaM no mitrAvaruNAv ashvinA sham . ##7.035.04c## shaM naH sukR^itAM sukR^itAni santu shaM na iShiro abhi vAtu vAtaH .. ##7.035.05a## shaM no dyAvApR^ithivI pUrvahUtau sham antarikShaM dR^ishaye no astu . ##7.035.05c## shaM na oShadhIr vanino bhavantu shaM no rajasas patir astu jiShNuH .. ##7.035.06a## shaM na indro vasubhir devo astu sham Adityebhir varuNaH sushaMsaH . ##7.035.06c## shaM no rudro rudrebhir jalAShaH shaM nas tvaShTA gnAbhir iha shR^iNotu .. ##7.035.07a## shaM naH somo bhavatu brahma shaM naH shaM no grAvANaH sham u santu yaj~nAH . ##7.035.07c## shaM naH svarUNAm mitayo bhavantu shaM naH prasvaH sham v astu vediH .. ##7.035.08a## shaM naH sUrya uruchakShA ud etu shaM nash chatasraH pradisho bhavantu . ##7.035.08c## shaM naH parvatA dhruvayo bhavantu shaM naH sindhavaH sham u santv ApaH .. ##7.035.09a## shaM no aditir bhavatu vratebhiH shaM no bhavantu marutaH svarkAH . ##7.035.09c## shaM no viShNuH sham u pUShA no astu shaM no bhavitraM sham v astu vAyuH .. ##7.035.10a## shaM no devaH savitA trAyamANaH shaM no bhavantUShaso vibhAtIH . ##7.035.10c## shaM naH parjanyo bhavatu prajAbhyaH shaM naH kShetrasya patir astu shambhuH .. ##7.035.11a## shaM no devA vishvadevA bhavantu shaM sarasvatI saha dhIbhir astu . ##7.035.11c## sham abhiShAchaH sham u rAtiShAchaH shaM no divyAH pArthivAH shaM no apyAH .. ##7.035.12a## shaM naH satyasya patayo bhavantu shaM no arvantaH sham u santu gAvaH . ##7.035.12c## shaM na R^ibhavaH sukR^itaH suhastAH shaM no bhavantu pitaro haveShu .. ##7.035.13a## shaM no aja ekapAd devo astu shaM no .ahir budhnyaH shaM samudraH . ##7.035.13c## shaM no apAM napAt perur astu shaM naH pR^ishnir bhavatu devagopA .. ##7.035.14a## AdityA rudrA vasavo juShantedam brahma kriyamANaM navIyaH . ##7.035.14c## shR^iNvantu no divyAH pArthivAso gojAtA uta ye yaj~niyAsaH .. ##7.035.15a## ye devAnAM yaj~niyA yaj~niyAnAm manor yajatrA amR^itA R^itaj~nAH . ##7.035.15c## te no rAsantAm urugAyam adya yUyam pAta svastibhiH sadA naH .. ##7.036.01a## pra brahmaitu sadanAd R^itasya vi rashmibhiH sasR^ije sUryo gAH . ##7.036.01c## vi sAnunA pR^ithivI sasra urvI pR^ithu pratIkam adhy edhe agniH .. ##7.036.02a## imAM vAm mitrAvaruNA suvR^iktim iShaM na kR^iNve asurA navIyaH . ##7.036.02c## ino vAm anyaH padavIr adabdho janaM cha mitro yatati bruvANaH .. ##7.036.03a## A vAtasya dhrajato ranta ityA apIpayanta dhenavo na sUdAH . ##7.036.03c## maho divaH sadane jAyamAno .achikradad vR^iShabhaH sasminn Udhan .. ##7.036.04a## girA ya etA yunajad dharI ta indra priyA surathA shUra dhAyU . ##7.036.04c## pra yo manyuM ririkShato minAty A sukratum aryamaNaM vavR^ityAm .. ##7.036.05a## yajante asya sakhyaM vayash cha namasvinaH sva R^itasya dhAman . ##7.036.05c## vi pR^ikSho bAbadhe nR^ibhiH stavAna idaM namo rudrAya preShTham .. ##7.036.06a## A yat sAkaM yashaso vAvashAnAH sarasvatI saptathI sindhumAtA . ##7.036.06c## yAH suShvayanta sudughAH sudhArA abhi svena payasA pIpyAnAH .. ##7.036.07a## uta tye no maruto mandasAnA dhiyaM tokaM cha vAjino .avantu . ##7.036.07c## mA naH pari khyad akSharA charanty avIvR^idhan yujyaM te rayiM naH .. ##7.036.08a## pra vo mahIm aramatiM kR^iNudhvam pra pUShaNaM vidathyaM na vIram . ##7.036.08c## bhagaM dhiyo .avitAraM no asyAH sAtau vAjaM rAtiShAcham puraMdhim .. ##7.036.09a## achChAyaM vo marutaH shloka etv achChA viShNuM niShiktapAm avobhiH . ##7.036.09c## uta prajAyai gR^iNate vayo dhur yUyam pAta svastibhiH sadA naH .. ##7.037.01a## A vo vAhiShTho vahatu stavadhyai ratho vAjA R^ibhukShaNo amR^iktaH . ##7.037.01c## abhi tripR^iShThaiH savaneShu somair made sushiprA mahabhiH pR^iNadhvam .. ##7.037.02a## yUyaM ha ratnam maghavatsu dhattha svardR^isha R^ibhukShaNo amR^iktam . ##7.037.02c## saM yaj~neShu svadhAvantaH pibadhvaM vi no rAdhAMsi matibhir dayadhvam .. ##7.037.03a## uvochitha hi maghavan deShNam maho arbhasya vasuno vibhAge . ##7.037.03c## ubhA te pUrNA vasunA gabhastI na sUnR^itA ni yamate vasavyA .. ##7.037.04a## tvam indra svayashA R^ibhukShA vAjo na sAdhur astam eShy R^ikvA . ##7.037.04c## vayaM nu te dAshvAMsaH syAma brahma kR^iNvanto harivo vasiShThAH .. ##7.037.05a## sanitAsi pravato dAshuShe chid yAbhir viveSho haryashva dhIbhiH . ##7.037.05c## vavanmA nu te yujyAbhir UtI kadA na indra rAya A dashasyeH .. ##7.037.06a## vAsayasIva vedhasas tvaM naH kadA na indra vachaso bubodhaH . ##7.037.06c## astaM tAtyA dhiyA rayiM suvIram pR^ikSho no arvA ny uhIta vAjI .. ##7.037.07a## abhi yaM devI nirR^itish chid Ishe nakShanta indraM sharadaH supR^ikShaH . ##7.037.07c## upa tribandhur jaradaShTim ety asvaveshaM yaM kR^iNavanta martAH .. ##7.037.08a## A no rAdhAMsi savitaH stavadhyA A rAyo yantu parvatasya rAtau . ##7.037.08c## sadA no divyaH pAyuH siShaktu yUyam pAta svastibhiH sadA naH .. ##7.038.01a## ud u Shya devaH savitA yayAma hiraNyayIm amatiM yAm ashishret . ##7.038.01c## nUnam bhago havyo mAnuShebhir vi yo ratnA purUvasur dadhAti .. ##7.038.02a## ud u tiShTha savitaH shrudhy asya hiraNyapANe prabhR^itAv R^itasya . ##7.038.02c## vy urvIm pR^ithvIm amatiM sR^ijAna A nR^ibhyo martabhojanaM suvAnaH .. ##7.038.03a## api ShTutaH savitA devo astu yam A chid vishve vasavo gR^iNanti . ##7.038.03c## sa naH stomAn namasyash chano dhAd vishvebhiH pAtu pAyubhir ni sUrIn .. ##7.038.04a## abhi yaM devy aditir gR^iNAti savaM devasya savitur juShANA . ##7.038.04c## abhi samrAjo varuNo gR^iNanty abhi mitrAso aryamA sajoShAH .. ##7.038.05a## abhi ye mitho vanuShaH sapante rAtiM divo rAtiShAchaH pR^ithivyAH . ##7.038.05c## ahir budhnya uta naH shR^iNotu varUtry ekadhenubhir ni pAtu .. ##7.038.06a## anu tan no jAspatir maMsIShTa ratnaM devasya savitur iyAnaH . ##7.038.06c## bhagam ugro .avase johavIti bhagam anugro adha yAti ratnam .. ##7.038.07a## shaM no bhavantu vAjino haveShu devatAtA mitadravaH svarkAH . ##7.038.07c## jambhayanto .ahiM vR^ikaM rakShAMsi sanemy asmad yuyavann amIvAH .. ##7.038.08a## vAje-vAje .avata vAjino no dhaneShu viprA amR^itA R^itaj~nAH . ##7.038.08c## asya madhvaH pibata mAdayadhvaM tR^iptA yAta pathibhir devayAnaiH .. ##7.039.01a## Urdhvo agniH sumatiM vasvo ashret pratIchI jUrNir devatAtim eti . ##7.039.01c## bhejAte adrI rathyeva panthAm R^itaM hotA na iShito yajAti .. ##7.039.02a## pra vAvR^ije suprayA barhir eShAm A vishpatIva bIriTa iyAte . ##7.039.02c## vishAm aktor uShasaH pUrvahUtau vAyuH pUShA svastaye niyutvAn .. ##7.039.03a## jmayA atra vasavo ranta devA urAv antarikShe marjayanta shubhrAH . ##7.039.03c## arvAk patha urujrayaH kR^iNudhvaM shrotA dUtasya jagmuSho no asya .. ##7.039.04a## te hi yaj~neShu yaj~niyAsa UmAH sadhasthaM vishve abhi santi devAH . ##7.039.04c## tA.N adhvara ushato yakShy agne shruShTI bhagaM nAsatyA puraMdhim .. ##7.039.05a## Agne giro diva A pR^ithivyA mitraM vaha varuNam indram agnim . ##7.039.05c## AryamaNam aditiM viShNum eShAM sarasvatI maruto mAdayantAm .. ##7.039.06a## rare havyam matibhir yaj~niyAnAM nakShat kAmam martyAnAm asinvan . ##7.039.06c## dhAtA rayim avidasyaM sadAsAM sakShImahi yujyebhir nu devaiH .. ##7.039.07a## nU rodasI abhiShTute vasiShThair R^itAvAno varuNo mitro agniH . ##7.039.07c## yachChantu chandrA upamaM no arkaM yUyam pAta svastibhiH sadA naH .. ##7.040.01a## o shruShTir vidathyA sam etu prati stomaM dadhImahi turANAm . ##7.040.01c## yad adya devaH savitA suvAti syAmAsya ratnino vibhAge .. ##7.040.02a## mitras tan no varuNo rodasI cha dyubhaktam indro aryamA dadAtu . ##7.040.02c## dideShTu devy aditI rekNo vAyush cha yan niyuvaite bhagash cha .. ##7.040.03a## sed ugro astu marutaH sa shuShmI yam martyam pR^iShadashvA avAtha . ##7.040.03c## utem agniH sarasvatI junanti na tasya rAyaH paryetAsti .. ##7.040.04a## ayaM hi netA varuNa R^itasya mitro rAjAno aryamApo dhuH . ##7.040.04c## suhavA devy aditir anarvA te no aMho ati parShann ariShTAn .. ##7.040.05a## asya devasya mILhuSho vayA viShNor eShasya prabhR^ithe havirbhiH . ##7.040.05c## vide hi rudro rudriyam mahitvaM yAsiShTaM vartir ashvinAv irAvat .. ##7.040.06a## mAtra pUShann AghR^iNa irasyo varUtrI yad rAtiShAchash cha rAsan . ##7.040.06c## mayobhuvo no arvanto ni pAntu vR^iShTim parijmA vAto dadAtu .. ##7.040.07a## nU rodasI abhiShTute vasiShThair R^itAvAno varuNo mitro agniH . ##7.040.07c## yachChantu chandrA upamaM no arkaM yUyam pAta svastibhiH sadA naH .. ##7.041.01a## prAtar agnim prAtar indraM havAmahe prAtar mitrAvaruNA prAtar ashvinA . ##7.041.01c## prAtar bhagam pUShaNam brahmaNas patim prAtaH somam uta rudraM huvema .. ##7.041.02a## prAtarjitam bhagam ugraM huvema vayam putram aditer yo vidhartA . ##7.041.02c## Adhrash chid yam manyamAnas turash chid rAjA chid yam bhagam bhakShIty Aha .. ##7.041.03a## bhaga praNetar bhaga satyarAdho bhagemAM dhiyam ud avA dadan naH . ##7.041.03c## bhaga pra No janaya gobhir ashvair bhaga pra nR^ibhir nR^ivantaH syAma .. ##7.041.04a## utedAnIm bhagavantaH syAmota prapitva uta madhye ahnAm . ##7.041.04c## utoditA maghavan sUryasya vayaM devAnAM sumatau syAma .. ##7.041.05a## bhaga eva bhagavA.N astu devAs tena vayam bhagavantaH syAma . ##7.041.05c## taM tvA bhaga sarva ij johavIti sa no bhaga pura/etA bhaveha .. ##7.041.06a## sam adhvarAyoShaso namanta dadhikrAveva shuchaye padAya . ##7.041.06c## arvAchInaM vasuvidam bhagaM no ratham ivAshvA vAjina A vahantu .. ##7.041.07a## ashvAvatIr gomatIr na uShAso vIravatIH sadam uchChantu bhadrAH . ##7.041.07c## ghR^itaM duhAnA vishvataH prapItA yUyam pAta svastibhiH sadA naH .. ##7.042.01a## pra brahmANo a~Ngiraso nakShanta pra krandanur nabhanyasya vetu . ##7.042.01c## pra dhenava udapruto navanta yujyAtAm adrI adhvarasya peshaH .. ##7.042.02a## sugas te agne sanavitto adhvA yukShvA sute harito rohitash cha . ##7.042.02c## ye vA sadmann aruShA vIravAho huve devAnAM janimAni sattaH .. ##7.042.03a## sam u vo yaj~nam mahayan namobhiH pra hotA mandro riricha upAke . ##7.042.03c## yajasva su purvaNIka devAn A yaj~niyAm aramatiM vavR^ityAH .. ##7.042.04a## yadA vIrasya revato duroNe syonashIr atithir Achiketat . ##7.042.04c## suprIto agniH sudhito dama A sa vishe dAti vAryam iyatyai .. ##7.042.05a## imaM no agne adhvaraM juShasva marutsv indre yashasaM kR^idhI naH . ##7.042.05c## A naktA barhiH sadatAm uShAsoshantA mitrAvaruNA yajeha .. ##7.042.06a## evAgniM sahasyaM vasiShTho rAyaskAmo vishvapsnyasya staut . ##7.042.06c## iShaM rayim paprathad vAjam asme yUyam pAta svastibhiH sadA naH .. ##7.043.01a## pra vo yaj~neShu devayanto archan dyAvA namobhiH pR^ithivI iShadhyai . ##7.043.01c## yeShAm brahmANy asamAni viprA viShvag viyanti vanino na shAkhAH .. ##7.043.02a## pra yaj~na etu hetvo na saptir ud yachChadhvaM samanaso ghR^itAchIH . ##7.043.02c## stR^iNIta barhir adhvarAya sAdhUrdhvA shochIMShi devayUny asthuH .. ##7.043.03a## A putrAso na mAtaraM vibhR^itrAH sAnau devAso barhiShaH sadantu . ##7.043.03c## A vishvAchI vidathyAm anaktv agne mA no devatAtA mR^idhas kaH .. ##7.043.04a## te sIShapanta joSham A yajatrA R^itasya dhArAH sudughA duhAnAH . ##7.043.04c## jyeShThaM vo adya maha A vasUnAm A gantana samanaso yati ShTha .. ##7.043.05a## evA no agne vikShv A dashasya tvayA vayaM sahasAvann AskrAH . ##7.043.05c## rAyA yujA sadhamAdo ariShTA yUyam pAta svastibhiH sadA naH .. ##7.044.01a## dadhikrAM vaH prathamam ashvinoShasam agniM samiddham bhagam Utaye huve . ##7.044.01c## indraM viShNum pUShaNam brahmaNas patim AdityAn dyAvApR^ithivI apaH svaH .. ##7.044.02a## dadhikrAm u namasA bodhayanta udIrANA yaj~nam upaprayantaH . ##7.044.02c## iLAM devIm barhiShi sAdayanto .ashvinA viprA suhavA huvema .. ##7.044.03a## dadhikrAvANam bubudhAno agnim upa bruva uShasaM sUryaM gAm . ##7.044.03c## bradhnam ma.Nshchator varuNasya babhruM te vishvAsmad duritA yAvayantu .. ##7.044.04a## dadhikrAvA prathamo vAjy arvAgre rathAnAm bhavati prajAnan . ##7.044.04c## saMvidAna uShasA sUryeNAdityebhir vasubhir a~NgirobhiH .. ##7.044.05a## A no dadhikrAH pathyAm anaktv R^itasya panthAm anvetavA u . ##7.044.05c## shR^iNotu no daivyaM shardho agniH shR^iNvantu vishve mahiShA amUrAH .. ##7.045.01a## A devo yAtu savitA suratno .antarikShaprA vahamAno ashvaiH . ##7.045.01c## haste dadhAno naryA purUNi niveshaya~n cha prasuva~n cha bhUma .. ##7.045.02a## ud asya bAhU shithirA bR^ihantA hiraNyayA divo antA.N anaShTAm . ##7.045.02c## nUnaM so asya mahimA paniShTa sUrash chid asmA anu dAd apasyAm .. ##7.045.03a## sa ghA no devaH savitA sahAvA sAviShad vasupatir vasUni . ##7.045.03c## vishrayamANo amatim urUchIm martabhojanam adha rAsate naH .. ##7.045.04a## imA giraH savitAraM sujihvam pUrNagabhastim ILate supANim . ##7.045.04c## chitraM vayo bR^ihad asme dadhAtu yUyam pAta svastibhiH sadA naH .. ##7.046.01a## imA rudrAya sthiradhanvane giraH kShipreShave devAya svadhAvne . ##7.046.01c## aShALhAya sahamAnAya vedhase tigmAyudhAya bharatA shR^iNotu naH .. ##7.046.02a## sa hi kShayeNa kShamyasya janmanaH sAmrAjyena divyasya chetati . ##7.046.02c## avann avantIr upa no durash charAnamIvo rudra jAsu no bhava .. ##7.046.03a## yA te didyud avasR^iShTA divas pari kShmayA charati pari sA vR^iNaktu naH . ##7.046.03c## sahasraM te svapivAta bheShajA mA nas tokeShu tanayeShu rIriShaH .. ##7.046.04a## mA no vadhI rudra mA parA dA mA te bhUma prasitau hILitasya . ##7.046.04c## A no bhaja barhiShi jIvashaMse yUyam pAta svastibhiH sadA naH .. ##7.047.01a## Apo yaM vaH prathamaM devayanta indrapAnam Urmim akR^iNvateLaH . ##7.047.01c## taM vo vayaM shuchim aripram adya ghR^itapruSham madhumantaM vanema .. ##7.047.02a## tam Urmim Apo madhumattamaM vo .apAM napAd avatv AshuhemA . ##7.047.02c## yasminn indro vasubhir mAdayAte tam ashyAma devayanto vo adya .. ##7.047.03a## shatapavitrAH svadhayA madantIr devIr devAnAm api yanti pAthaH . ##7.047.03c## tA indrasya na minanti vratAni sindhubhyo havyaM ghR^itavaj juhota .. ##7.047.04a## yAH sUryo rashmibhir AtatAna yAbhya indro aradad gAtum Urmim . ##7.047.04c## te sindhavo varivo dhAtanA no yUyam pAta svastibhiH sadA naH .. ##7.048.01a## R^ibhukShaNo vAjA mAdayadhvam asme naro maghavAnaH sutasya . ##7.048.01c## A vo .arvAchaH kratavo na yAtAM vibhvo rathaM naryaM vartayantu .. ##7.048.02a## R^ibhur R^ibhubhir abhi vaH syAma vibhvo vibhubhiH shavasA shavAMsi . ##7.048.02c## vAjo asmA.N avatu vAjasAtAv indreNa yujA taruShema vR^itram .. ##7.048.03a## te chid dhi pUrvIr abhi santi shAsA vishvA.N arya uparatAti vanvan . ##7.048.03c## indro vibhvA.N R^ibhukShA vAjo aryaH shatror mithatyA kR^iNavan vi nR^imNam .. ##7.048.04a## nU devAso varivaH kartanA no bhUta no vishve .avase sajoShAH . ##7.048.04c## sam asme iShaM vasavo dadIran yUyam pAta svastibhiH sadA naH .. ##7.049.01a## samudrajyeShThAH salilasya madhyAt punAnA yanty anivishamAnAH . ##7.049.01c## indro yA vajrI vR^iShabho rarAda tA Apo devIr iha mAm avantu .. ##7.049.02a## yA Apo divyA uta vA sravanti khanitrimA uta vA yAH svayaMjAH . ##7.049.02c## samudrArthA yAH shuchayaH pAvakAs tA Apo devIr iha mAm avantu .. ##7.049.03a## yAsAM rAjA varuNo yAti madhye satyAnR^ite avapashya~n janAnAm . ##7.049.03c## madhushchutaH shuchayo yAH pAvakAs tA Apo devIr iha mAm avantu .. ##7.049.04a## yAsu rAjA varuNo yAsu somo vishve devA yAsUrjam madanti . ##7.049.04c## vaishvAnaro yAsv agniH praviShTas tA Apo devIr iha mAm avantu .. ##7.050.01a## A mAm mitrAvaruNeha rakShataM kulAyayad vishvayan mA na A gan . ##7.050.01c## ajakAvaM durdR^ishIkaM tiro dadhe mA mAm padyena rapasA vidat tsaruH .. ##7.050.02a## yad vijAman paruShi vandanam bhuvad aShThIvantau pari kulphau cha dehat . ##7.050.02c## agniSh Tach Chochann apa bAdhatAm ito mA mAm padyena rapasA vidat tsaruH .. ##7.050.03a## yach Chalmalau bhavati yan nadIShu yad oShadhIbhyaH pari jAyate viSham . ##7.050.03c## vishve devA nir itas tat suvantu mA mAm padyena rapasA vidat tsaruH .. ##7.050.04a## yAH pravato nivata udvata udanvatIr anudakAsh cha yAH . ##7.050.04c## tA asmabhyam payasA pinvamAnAH shivA devIr ashipadA bhavantu sarvA nadyo ashimidA bhavantu .. ##7.051.01a## AdityAnAm avasA nUtanena sakShImahi sharmaNA shaMtamena . ##7.051.01c## anAgAstve adititve turAsa imaM yaj~naM dadhatu shroShamANAH .. ##7.051.02a## AdityAso aditir mAdayantAm mitro aryamA varuNo rajiShThAH . ##7.051.02c## asmAkaM santu bhuvanasya gopAH pibantu somam avase no adya .. ##7.051.03a## AdityA vishve marutash cha vishve devAsh cha vishva R^ibhavash cha vishve . ##7.051.03c## indro agnir ashvinA tuShTuvAnA yUyam pAta svastibhiH sadA naH .. ##7.052.01a## AdityAso aditayaH syAma pUr devatrA vasavo martyatrA . ##7.052.01c## sanema mitrAvaruNA sananto bhavema dyAvApR^ithivI bhavantaH .. ##7.052.02a## mitras tan no varuNo mAmahanta sharma tokAya tanayAya gopAH . ##7.052.02c## mA vo bhujemAnyajAtam eno mA tat karma vasavo yach chayadhve .. ##7.052.03a## turaNyavo .a~Ngiraso nakShanta ratnaM devasya savitur iyAnAH . ##7.052.03c## pitA cha tan no mahAn yajatro vishve devAH samanaso juShanta .. ##7.053.01a## pra dyAvA yaj~naiH pR^ithivI namobhiH sabAdha ILe bR^ihatI yajatre . ##7.053.01c## te chid dhi pUrve kavayo gR^iNantaH puro mahI dadhire devaputre .. ##7.053.02a## pra pUrvaje pitarA navyasIbhir gIrbhiH kR^iNudhvaM sadane R^itasya . ##7.053.02c## A no dyAvApR^ithivI daivyena janena yAtam mahi vAM varUtham .. ##7.053.03a## uto hi vAM ratnadheyAni santi purUNi dyAvApR^ithivI sudAse . ##7.053.03c## asme dhattaM yad asad askR^idhoyu yUyam pAta svastibhiH sadA naH .. ##7.054.01a## vAstoSh pate prati jAnIhy asmAn svAvesho anamIvo bhavA naH . ##7.054.01c## yat tvemahe prati tan no juShasva shaM no bhava dvipade shaM chatuShpade .. ##7.054.02a## vAstoSh pate prataraNo na edhi gayasphAno gobhir ashvebhir indo . ##7.054.02c## ajarAsas te sakhye syAma piteva putrAn prati no juShasva .. ##7.054.03a## vAstoSh pate shagmayA saMsadA te sakShImahi raNvayA gAtumatyA . ##7.054.03c## pAhi kShema uta yoge varaM no yUyam pAta svastibhiH sadA naH .. ##7.055.01a## amIvahA vAstoSh pate vishvA rUpANy Avishan . ##7.055.01c## sakhA susheva edhi naH .. ##7.055.02a## yad arjuna sArameya dataH pisha~Nga yachChase . ##7.055.02c## vIva bhrAjanta R^iShTaya upa srakveShu bapsato ni Shu svapa .. ##7.055.03a## stenaM rAya sArameya taskaraM vA punaHsara . ##7.055.03c## stotR^In indrasya rAyasi kim asmAn duchChunAyase ni Shu svapa .. ##7.055.04a## tvaM sUkarasya dardR^ihi tava dardartu sUkaraH . ##7.055.04c## stotR^In indrasya rAyasi kim asmAn duchChunAyase ni Shu svapa .. ##7.055.05a## sastu mAtA sastu pitA sastu shvA sastu vishpatiH . ##7.055.05c## sasantu sarve j~nAtayaH sastv ayam abhito janaH .. ##7.055.06a## ya Aste yash cha charati yash cha pashyati no janaH . ##7.055.06c## teShAM saM hanmo akShANi yathedaM harmyaM tathA .. ##7.055.07a## sahasrashR^i~Ngo vR^iShabho yaH samudrAd udAcharat . ##7.055.07c## tenA sahasyenA vayaM ni janAn svApayAmasi .. ##7.055.08a## proShTheshayA vahyeshayA nArIr yAs talpashIvarIH . ##7.055.08c## striyo yAH puNyagandhAs tAH sarvAH svApayAmasi .. ##7.056.01a## ka IM vyaktA naraH sanILA rudrasya maryA adha svashvAH .. ##7.056.02a## nakir hy eShAM janUMShi veda te a~Nga vidre mitho janitram .. ##7.056.03a## abhi svapUbhir mitho vapanta vAtasvanasaH shyenA aspR^idhran .. ##7.056.04a## etAni dhIro niNyA chiketa pR^ishnir yad Udho mahI jabhAra .. ##7.056.05a## sA viT suvIrA marudbhir astu sanAt sahantI puShyantI nR^imNam .. ##7.056.06a## yAmaM yeShThAH shubhA shobhiShThAH shriyA sammishlA ojobhir ugrAH .. ##7.056.07a## ugraM va ojaH sthirA shavAMsy adhA marudbhir gaNas tuviShmAn .. ##7.056.08a## shubhro vaH shuShmaH krudhmI manAMsi dhunir munir iva shardhasya dhR^iShNoH .. ##7.056.09a## sanemy asmad yuyota didyum mA vo durmatir iha praNa~N naH .. ##7.056.10a## priyA vo nAma huve turANAm A yat tR^ipan maruto vAvashAnAH .. ##7.056.11a## svAyudhAsa iShmiNaH suniShkA uta svayaM tanvaH shumbhamAnAH .. ##7.056.12a## shuchI vo havyA marutaH shuchInAM shuchiM hinomy adhvaraM shuchibhyaH . ##7.056.12c## R^itena satyam R^itasApa Aya~n ChuchijanmAnaH shuchayaH pAvakAH .. ##7.056.13a## aMseShv A marutaH khAdayo vo vakShaHsu rukmA upashishriyANAH . ##7.056.13c## vi vidyuto na vR^iShTibhI ruchAnA anu svadhAm Ayudhair yachChamAnAH .. ##7.056.14a## pra budhnyA va Irate mahAMsi pra nAmAni prayajyavas tiradhvam . ##7.056.14c## sahasriyaM damyam bhAgam etaM gR^ihamedhIyam maruto juShadhvam .. ##7.056.15a## yadi stutasya maruto adhIthetthA viprasya vAjino havIman . ##7.056.15c## makShU rAyaH suvIryasya dAta nU chid yam anya Adabhad arAvA .. ##7.056.16a## atyAso na ye marutaH sva~ncho yakShadR^isho na shubhayanta maryAH . ##7.056.16c## te harmyeShThAH shishavo na shubhrA vatsAso na prakrILinaH payodhAH .. ##7.056.17a## dashasyanto no maruto mR^iLantu varivasyanto rodasI sumeke . ##7.056.17c## Are gohA nR^ihA vadho vo astu sumnebhir asme vasavo namadhvam .. ##7.056.18a## A vo hotA johavIti sattaH satrAchIM rAtim maruto gR^iNAnaH . ##7.056.18c## ya Ivato vR^iShaNo asti gopAH so advayAvI havate va ukthaiH .. ##7.056.19a## ime turam maruto rAmayantIme sahaH sahasa A namanti . ##7.056.19c## ime shaMsaM vanuShyato ni pAnti guru dveSho araruShe dadhanti .. ##7.056.20a## ime radhraM chin maruto junanti bhR^imiM chid yathA vasavo juShanta . ##7.056.20c## apa bAdhadhvaM vR^iShaNas tamAMsi dhatta vishvaM tanayaM tokam asme .. ##7.056.21a## mA vo dAtrAn maruto nir arAma mA pashchAd daghma rathyo vibhAge . ##7.056.21c## A naH spArhe bhajatanA vasavye yad IM sujAtaM vR^iShaNo vo asti .. ##7.056.22a## saM yad dhananta manyubhir janAsaH shUrA yahvIShv oShadhIShu vikShu . ##7.056.22c## adha smA no maruto rudriyAsas trAtAro bhUta pR^itanAsv aryaH .. ##7.056.23a## bhUri chakra marutaH pitryANy ukthAni yA vaH shasyante purA chit . ##7.056.23c## marudbhir ugraH pR^itanAsu sALhA marudbhir it sanitA vAjam arvA .. ##7.056.24a## asme vIro marutaH shuShmy astu janAnAM yo asuro vidhartA . ##7.056.24c## apo yena sukShitaye taremAdha svam oko abhi vaH syAma .. ##7.056.25a## tan na indro varuNo mitro agnir Apa oShadhIr vanino juShanta . ##7.056.25c## sharman syAma marutAm upasthe yUyam pAta svastibhiH sadA naH .. ##7.057.01a## madhvo vo nAma mArutaM yajatrAH pra yaj~neShu shavasA madanti . ##7.057.01c## ye rejayanti rodasI chid urvI pinvanty utsaM yad ayAsur ugrAH .. ##7.057.02a## nichetAro hi maruto gR^iNantam praNetAro yajamAnasya manma . ##7.057.02c## asmAkam adya vidatheShu barhir A vItaye sadata pipriyANAH .. ##7.057.03a## naitAvad anye maruto yatheme bhrAjante rukmair Ayudhais tanUbhiH . ##7.057.03c## A rodasI vishvapishaH pishAnAH samAnam a~njy a~njate shubhe kam .. ##7.057.04a## R^idhak sA vo maruto didyud astu yad va AgaH puruShatA karAma . ##7.057.04c## mA vas tasyAm api bhUmA yajatrA asme vo astu sumatish chaniShThA .. ##7.057.05a## kR^ite chid atra maruto raNantAnavadyAsaH shuchayaH pAvakAH . ##7.057.05c## pra No .avata sumatibhir yajatrAH pra vAjebhis tirata puShyase naH .. ##7.057.06a## uta stutAso maruto vyantu vishvebhir nAmabhir naro havIMShi . ##7.057.06c## dadAta no amR^itasya prajAyai jigR^ita rAyaH sUnR^itA maghAni .. ##7.057.07a## A stutAso maruto vishva UtI achChA sUrIn sarvatAtA jigAta . ##7.057.07c## ye nas tmanA shatino vardhayanti yUyam pAta svastibhiH sadA naH .. ##7.058.01a## pra sAkamukShe archatA gaNAya yo daivyasya dhAmnas tuviShmAn . ##7.058.01c## uta kShodanti rodasI mahitvA nakShante nAkaM nirR^iter avaMshAt .. ##7.058.02a## janUsh chid vo marutas tveShyeNa bhImAsas tuvimanyavo .ayAsaH . ##7.058.02c## pra ye mahobhir ojasota santi vishvo vo yAman bhayate svardR^ik .. ##7.058.03a## bR^ihad vayo maghavadbhyo dadhAta jujoShann in marutaH suShTutiM naH . ##7.058.03c## gato nAdhvA vi tirAti jantum pra NaH spArhAbhir Utibhis tireta .. ##7.058.04a## yuShmoto vipro marutaH shatasvI yuShmoto arvA sahuriH sahasrI . ##7.058.04c## yuShmotaH samrAL uta hanti vR^itram pra tad vo astu dhUtayo deShNam .. ##7.058.05a## tA.N A rudrasya mILhuSho vivAse kuvin naMsante marutaH punar naH . ##7.058.05c## yat sasvartA jihILire yad Avir ava tad ena Imahe turANAm .. ##7.058.06a## pra sA vAchi suShTutir maghonAm idaM sUktam maruto juShanta . ##7.058.06c## ArAch chid dveSho vR^iShaNo yuyota yUyam pAta svastibhiH sadA naH .. ##7.059.01a## yaM trAyadhva idam-idaM devAso yaM cha nayatha . ##7.059.01c## tasmA agne varuNa mitrAryaman marutaH sharma yachChata .. ##7.059.02a## yuShmAkaM devA avasAhani priya IjAnas tarati dviShaH . ##7.059.02c## pra sa kShayaM tirate vi mahIr iSho yo vo varAya dAshati .. ##7.059.03a## nahi vash charamaM chana vasiShThaH parimaMsate . ##7.059.03c## asmAkam adya marutaH sute sachA vishve pibata kAminaH .. ##7.059.04a## nahi va UtiH pR^itanAsu mardhati yasmA arAdhvaM naraH . ##7.059.04c## abhi va Avart sumatir navIyasI tUyaM yAta pipIShavaH .. ##7.059.05a## o Shu ghR^iShvirAdhaso yAtanAndhAMsi pItaye . ##7.059.05c## imA vo havyA maruto rare hi kam mo Shv anyatra gantana .. ##7.059.06a## A cha no barhiH sadatAvitA cha naH spArhANi dAtave vasu . ##7.059.06c## asredhanto marutaH somye madhau svAheha mAdayAdhvai .. ##7.059.07a## sasvash chid dhi tanvaH shumbhamAnA A haMsAso nIlapR^iShThA apaptan . ##7.059.07c## vishvaM shardho abhito mA ni Sheda naro na raNvAH savane madantaH .. ##7.059.08a## yo no maruto abhi durhR^iNAyus tirash chittAni vasavo jighAMsati . ##7.059.08c## druhaH pAshAn prati sa muchIShTa tapiShThena hanmanA hantanA tam .. ##7.059.09a## sAMtapanA idaM havir marutas taj jujuShTana . ##7.059.09c## yuShmAkotI rishAdasaH .. ##7.059.10a## gR^ihamedhAsa A gata maruto mApa bhUtana . ##7.059.10c## yuShmAkotI sudAnavaH .. ##7.059.11a## iheha vaH svatavasaH kavayaH sUryatvachaH . ##7.059.11c## yaj~nam maruta A vR^iNe .. ##7.059.12a## tryambakaM yajAmahe sugandhim puShTivardhanam . ##7.059.12c## urvArukam iva bandhanAn mR^ityor mukShIya mAmR^itAt .. ##7.060.01a## yad adya sUrya bravo .anAgA udyan mitrAya varuNAya satyam . ##7.060.01c## vayaM devatrAdite syAma tava priyAso aryaman gR^iNantaH .. ##7.060.02a## eSha sya mitrAvaruNA nR^ichakShA ubhe ud eti sUryo abhi jman . ##7.060.02c## vishvasya sthAtur jagatash cha gopA R^iju marteShu vR^ijinA cha pashyan .. ##7.060.03a## ayukta sapta haritaH sadhasthAd yA IM vahanti sUryaM ghR^itAchIH . ##7.060.03c## dhAmAni mitrAvaruNA yuvAkuH saM yo yUtheva janimAni chaShTe .. ##7.060.04a## ud vAm pR^ikShAso madhumanto asthur A sUryo aruhach Chukram arNaH . ##7.060.04c## yasmA AdityA adhvano radanti mitro aryamA varuNaH sajoShAH .. ##7.060.05a## ime chetAro anR^itasya bhUrer mitro aryamA varuNo hi santi . ##7.060.05c## ima R^itasya vAvR^idhur duroNe shagmAsaH putrA aditer adabdhAH .. ##7.060.06a## ime mitro varuNo dULabhAso .achetasaM chich chitayanti dakShaiH . ##7.060.06c## api kratuM suchetasaM vatantas tirash chid aMhaH supathA nayanti .. ##7.060.07a## ime divo animiShA pR^ithivyAsh chikitvAMso achetasaM nayanti . ##7.060.07c## pravrAje chin nadyo gAdham asti pAraM no asya viShpitasya parShan .. ##7.060.08a## yad gopAvad aditiH sharma bhadram mitro yachChanti varuNaH sudAse . ##7.060.08c## tasminn A tokaM tanayaM dadhAnA mA karma devaheLanaM turAsaH .. ##7.060.09a## ava vediM hotrAbhir yajeta ripaH kAsh chid varuNadhrutaH saH . ##7.060.09c## pari dveShobhir aryamA vR^iNaktUruM sudAse vR^iShaNA u lokam .. ##7.060.10a## sasvash chid dhi samR^itis tveShy eShAm apIchyena sahasA sahante . ##7.060.10c## yuShmad bhiyA vR^iShaNo rejamAnA dakShasya chin mahinA mR^iLatA naH .. ##7.060.11a## yo brahmaNe sumatim AyajAte vAjasya sAtau paramasya rAyaH . ##7.060.11c## sIkShanta manyum maghavAno arya uru kShayAya chakrire sudhAtu .. ##7.060.12a## iyaM deva purohitir yuvabhyAM yaj~neShu mitrAvaruNAv akAri . ##7.060.12c## vishvAni durgA pipR^itaM tiro no yUyam pAta svastibhiH sadA naH .. ##7.061.01a## ud vAM chakShur varuNa supratIkaM devayor eti sUryas tatanvAn . ##7.061.01c## abhi yo vishvA bhuvanAni chaShTe sa manyum martyeShv A chiketa .. ##7.061.02a## pra vAM sa mitrAvaruNAv R^itAvA vipro manmAni dIrghashrud iyarti . ##7.061.02c## yasya brahmANi sukratU avAtha A yat kratvA na sharadaH pR^iNaithe .. ##7.061.03a## proror mitrAvaruNA pR^ithivyAH pra diva R^iShvAd bR^ihataH sudAnU . ##7.061.03c## spasho dadhAthe oShadhIShu vikShv R^idhag yato animiShaM rakShamANA .. ##7.061.04a## shaMsA mitrasya varuNasya dhAma shuShmo rodasI badbadhe mahitvA . ##7.061.04c## ayan mAsA ayajvanAm avIrAH pra yaj~namanmA vR^ijanaM tirAte .. ##7.061.05a## amUrA vishvA vR^iShaNAv imA vAM na yAsu chitraM dadR^ishe na yakSham . ##7.061.05c## druhaH sachante anR^itA janAnAM na vAM niNyAny achite abhUvan .. ##7.061.06a## sam u vAM yaj~nam mahayaM namobhir huve vAm mitrAvaruNA sabAdhaH . ##7.061.06c## pra vAm manmAny R^ichase navAni kR^itAni brahma jujuShann imAni .. ##7.061.07a## iyaM deva purohitir yuvabhyAM yaj~neShu mitrAvaruNAv akAri . ##7.061.07c## vishvAni durgA pipR^itaM tiro no yUyam pAta svastibhiH sadA naH .. ##7.062.01a## ut sUryo bR^ihad archIMShy ashret puru vishvA janima mAnuShANAm . ##7.062.01c## samo divA dadR^ishe rochamAnaH kratvA kR^itaH sukR^itaH kartR^ibhir bhUt .. ##7.062.02a## sa sUrya prati puro na ud gA ebhiH stomebhir etashebhir evaiH . ##7.062.02c## pra no mitrAya varuNAya vocho .anAgaso aryamNe agnaye cha .. ##7.062.03a## vi naH sahasraM shurudho radantv R^itAvAno varuNo mitro agniH . ##7.062.03c## yachChantu chandrA upamaM no arkam A naH kAmam pUpurantu stavAnAH .. ##7.062.04a## dyAvAbhUmI adite trAsIthAM no ye vAM jaj~nuH sujanimAna R^iShve . ##7.062.04c## mA heLe bhUma varuNasya vAyor mA mitrasya priyatamasya nR^iNAm .. ##7.062.05a## pra bAhavA sisR^itaM jIvase na A no gavyUtim ukShataM ghR^itena . ##7.062.05c## A no jane shravayataM yuvAnA shrutam me mitrAvaruNA havemA .. ##7.062.06a## nU mitro varuNo aryamA nas tmane tokAya varivo dadhantu . ##7.062.06c## sugA no vishvA supathAni santu yUyam pAta svastibhiH sadA naH .. ##7.063.01a## ud v eti subhago vishvachakShAH sAdhAraNaH sUryo mAnuShANAm . ##7.063.01c## chakShur mitrasya varuNasya devash charmeva yaH samavivyak tamAMsi .. ##7.063.02a## ud v eti prasavItA janAnAm mahAn ketur arNavaH sUryasya . ##7.063.02c## samAnaM chakram paryAvivR^itsan yad etasho vahati dhUrShu yuktaH .. ##7.063.03a## vibhrAjamAna uShasAm upasthAd rebhair ud ety anumadyamAnaH . ##7.063.03c## eSha me devaH savitA chachChanda yaH samAnaM na praminAti dhAma .. ##7.063.04a## divo rukma uruchakShA ud eti dUre/arthas taraNir bhrAjamAnaH . ##7.063.04c## nUnaM janAH sUryeNa prasUtA ayann arthAni kR^iNavann apAMsi .. ##7.063.05a## yatrA chakrur amR^itA gAtum asmai shyeno na dIyann anv eti pAthaH . ##7.063.05c## prati vAM sUra udite vidhema namobhir mitrAvaruNota havyaiH .. ##7.063.06a## nU mitro varuNo aryamA nas tmane tokAya varivo dadhantu . ##7.063.06c## sugA no vishvA supathAni santu yUyam pAta svastibhiH sadA naH .. ##7.064.01a## divi kShayantA rajasaH pR^ithivyAm pra vAM ghR^itasya nirNijo dadIran . ##7.064.01c## havyaM no mitro aryamA sujAto rAjA sukShatro varuNo juShanta .. ##7.064.02a## A rAjAnA maha R^itasya gopA sindhupatI kShatriyA yAtam arvAk . ##7.064.02c## iLAM no mitrAvaruNota vR^iShTim ava diva invataM jIradAnU .. ##7.064.03a## mitras tan no varuNo devo aryaH pra sAdhiShThebhiH pathibhir nayantu . ##7.064.03c## bravad yathA na Ad ariH sudAsa iShA madema saha devagopAH .. ##7.064.04a## yo vAM gartam manasA takShad etam UrdhvAM dhItiM kR^iNavad dhArayach cha . ##7.064.04c## ukShethAm mitrAvaruNA ghR^itena tA rAjAnA sukShitIs tarpayethAm .. ##7.064.05a## eSha stomo varuNa mitra tubhyaM somaH shukro na vAyave .ayAmi . ##7.064.05c## aviShTaM dhiyo jigR^itam puraMdhIr yUyam pAta svastibhiH sadA naH .. ##7.065.01a## prati vAM sUra udite sUktair mitraM huve varuNam pUtadakSham . ##7.065.01c## yayor asuryam akShitaM jyeShThaM vishvasya yAmann AchitA jigatnu .. ##7.065.02a## tA hi devAnAm asurA tAv aryA tA naH kShitIH karatam UrjayantIH . ##7.065.02c## ashyAma mitrAvaruNA vayaM vAM dyAvA cha yatra pIpayann ahA cha .. ##7.065.03a## tA bhUripAshAv anR^itasya setU duratyetU ripave martyAya . ##7.065.03c## R^itasya mitrAvaruNA pathA vAm apo na nAvA duritA tarema .. ##7.065.04a## A no mitrAvaruNA havyajuShTiM ghR^itair gavyUtim ukShatam iLAbhiH . ##7.065.04c## prati vAm atra varam A janAya pR^iNItam udno divyasya chAroH .. ##7.065.05a## eSha stomo varuNa mitra tubhyaM somaH shukro na vAyave .ayAmi . ##7.065.05c## aviShTaM dhiyo jigR^itam puraMdhIr yUyam pAta svastibhiH sadA naH .. ##7.066.01a## pra mitrayor varuNayoH stomo na etu shUShyaH . ##7.066.01c## namasvAn tuvijAtayoH .. ##7.066.02a## yA dhArayanta devAH sudakShA dakShapitarA . ##7.066.02c## asuryAya pramahasA .. ##7.066.03a## tA naH stipA tanUpA varuNa jaritR^INAm . ##7.066.03c## mitra sAdhayataM dhiyaH .. ##7.066.04a## yad adya sUra udite .anAgA mitro aryamA . ##7.066.04c## suvAti savitA bhagaH .. ##7.066.05a## suprAvIr astu sa kShayaH pra nu yAman sudAnavaH . ##7.066.05c## ye no aMho .atipiprati .. ##7.066.06a## uta svarAjo aditir adabdhasya vratasya ye . ##7.066.06c## maho rAjAna Ishate .. ##7.066.07a## prati vAM sUra udite mitraM gR^iNIShe varuNam . ##7.066.07c## aryamaNaM rishAdasam .. ##7.066.08a## rAyA hiraNyayA matir iyam avR^ikAya shavase . ##7.066.08c## iyaM viprA medhasAtaye .. ##7.066.09a## te syAma deva varuNa te mitra sUribhiH saha . ##7.066.09c## iShaM svash cha dhImahi .. ##7.066.10a## bahavaH sUrachakShaso .agnijihvA R^itAvR^idhaH . ##7.066.10c## trINi ye yemur vidathAni dhItibhir vishvAni paribhUtibhiH .. ##7.066.11a## vi ye dadhuH sharadam mAsam Ad ahar yaj~nam aktuM chAd R^icham . ##7.066.11c## anApyaM varuNo mitro aryamA kShatraM rAjAna Ashata .. ##7.066.12a## tad vo adya manAmahe sUktaiH sUra udite . ##7.066.12c## yad ohate varuNo mitro aryamA yUyam R^itasya rathyaH .. ##7.066.13a## R^itAvAna R^itajAtA R^itAvR^idho ghorAso anR^itadviShaH . ##7.066.13c## teShAM vaH sumne suchChardiShTame naraH syAma ye cha sUrayaH .. ##7.066.14a## ud u tyad darshataM vapur diva eti pratihvare . ##7.066.14c## yad Im Ashur vahati deva etasho vishvasmai chakShase aram .. ##7.066.15a## shIrShNaH-shIrShNo jagatas tasthuShas patiM samayA vishvam A rajaH . ##7.066.15c## sapta svasAraH suvitAya sUryaM vahanti harito rathe .. ##7.066.16a## tach chakShur devahitaM shukram uchcharat . ##7.066.16b## pashyema sharadaH shataM jIvema sharadaH shatam .. ##7.066.17a## kAvyebhir adAbhyA yAtaM varuNa dyumat . ##7.066.17c## mitrash cha somapItaye .. ##7.066.18a## divo dhAmabhir varuNa mitrash chA yAtam adruhA . ##7.066.18c## pibataM somam AtujI .. ##7.066.19a## A yAtam mitrAvaruNA juShANAv AhutiM narA . ##7.066.19c## pAtaM somam R^itAvR^idhA .. ##7.067.01a## prati vAM rathaM nR^ipatI jaradhyai haviShmatA manasA yaj~niyena . ##7.067.01c## yo vAM dUto na dhiShNyAv ajIgar achChA sUnur na pitarA vivakmi .. ##7.067.02a## ashochy agniH samidhAno asme upo adR^ishran tamasash chid antAH . ##7.067.02c## acheti ketur uShasaH purastAch Chriye divo duhitur jAyamAnaH .. ##7.067.03a## abhi vAM nUnam ashvinA suhotA stomaiH siShakti nAsatyA vivakvAn . ##7.067.03c## pUrvIbhir yAtam pathyAbhir arvAk svarvidA vasumatA rathena .. ##7.067.04a## avor vAM nUnam ashvinA yuvAkur huve yad vAM sute mAdhvI vasUyuH . ##7.067.04c## A vAM vahantu sthavirAso ashvAH pibAtho asme suShutA madhUni .. ##7.067.05a## prAchIm u devAshvinA dhiyam me .amR^idhrAM sAtaye kR^itaM vasUyum . ##7.067.05c## vishvA aviShTaM vAja A puraMdhIs tA naH shaktaM shachIpatI shachIbhiH .. ##7.067.06a## aviShTaM dhIShv ashvinA na Asu prajAvad reto ahrayaM no astu . ##7.067.06c## A vAM toke tanaye tUtujAnAH suratnAso devavItiM gamema .. ##7.067.07a## eSha sya vAm pUrvagatveva sakhye nidhir hito mAdhvI rAto asme . ##7.067.07c## aheLatA manasA yAtam arvAg ashnantA havyam mAnuShIShu vikShu .. ##7.067.08a## ekasmin yoge bhuraNA samAne pari vAM sapta sravato ratho gAt . ##7.067.08c## na vAyanti subhvo devayuktA ye vAM dhUrShu taraNayo vahanti .. ##7.067.09a## asashchatA maghavadbhyo hi bhUtaM ye rAyA maghadeyaM junanti . ##7.067.09c## pra ye bandhuM sUnR^itAbhis tirante gavyA pR^i~nchanto ashvyA maghAni .. ##7.067.10a## nU me havam A shR^iNutaM yuvAnA yAsiShTaM vartir ashvinAv irAvat . ##7.067.10c## dhattaM ratnAni jarataM cha sUrIn yUyam pAta svastibhiH sadA naH .. ##7.068.01a## A shubhrA yAtam ashvinA svashvA giro dasrA jujuShANA yuvAkoH . ##7.068.01c## havyAni cha pratibhR^itA vItaM naH .. ##7.068.02a## pra vAm andhAMsi madyAny asthur araM gantaM haviSho vItaye me . ##7.068.02c## tiro aryo havanAni shrutaM naH .. ##7.068.03a## pra vAM ratho manojavA iyarti tiro rajAMsy ashvinA shatotiH . ##7.068.03c## asmabhyaM sUryAvasU iyAnaH .. ##7.068.04a## ayaM ha yad vAM devayA u adrir Urdhvo vivakti somasud yuvabhyAm . ##7.068.04c## A valgU vipro vavR^itIta havyaiH .. ##7.068.05a## chitraM ha yad vAm bhojanaM nv asti ny atraye mahiShvantaM yuyotam . ##7.068.05c## yo vAm omAnaM dadhate priyaH san .. ##7.068.06a## uta tyad vAM jurate ashvinA bhUch chyavAnAya pratItyaM havirde . ##7.068.06c## adhi yad varpa ita/Uti dhatthaH .. ##7.068.07a## uta tyam bhujyum ashvinA sakhAyo madhye jahur durevAsaH samudre . ##7.068.07c## nir Im parShad arAvA yo yuvAkuH .. ##7.068.08a## vR^ikAya chij jasamAnAya shaktam uta shrutaM shayave hUyamAnA . ##7.068.08c## yAv aghnyAm apinvatam apo na staryaM chich Chakty ashvinA shachIbhiH .. ##7.068.09a## eSha sya kArur jarate sUktair agre budhAna uShasAM sumanmA . ##7.068.09c## iShA taM vardhad aghnyA payobhir yUyam pAta svastibhiH sadA naH .. ##7.069.01a## A vAM ratho rodasI badbadhAno hiraNyayo vR^iShabhir yAtv ashvaiH . ##7.069.01c## ghR^itavartaniH pavibhI ruchAna iShAM voLhA nR^ipatir vAjinIvAn .. ##7.069.02a## sa paprathAno abhi pa~ncha bhUmA trivandhuro manasA yAtu yuktaH . ##7.069.02c## visho yena gachChatho devayantIH kutrA chid yAmam ashvinA dadhAnA .. ##7.069.03a## svashvA yashasA yAtam arvAg dasrA nidhim madhumantam pibAthaH . ##7.069.03c## vi vAM ratho vadhvA yAdamAno .antAn divo bAdhate vartanibhyAm .. ##7.069.04a## yuvoH shriyam pari yoShAvR^iNIta sUro duhitA paritakmyAyAm . ##7.069.04c## yad devayantam avathaH shachIbhiH pari ghraMsam omanA vAM vayo gAt .. ##7.069.05a## yo ha sya vAM rathirA vasta usrA ratho yujAnaH pariyAti vartiH . ##7.069.05c## tena naH shaM yor uShaso vyuShTau ny ashvinA vahataM yaj~ne asmin .. ##7.069.06a## narA gaureva vidyutaM tR^iShANAsmAkam adya savanopa yAtam . ##7.069.06c## purutrA hi vAm matibhir havante mA vAm anye ni yaman devayantaH .. ##7.069.07a## yuvam bhujyum avaviddhaM samudra ud Uhathur arNaso asridhAnaiH . ##7.069.07c## patatribhir ashramair avyathibhir daMsanAbhir ashvinA pArayantA .. ##7.069.08a## nU me havam A shR^iNutaM yuvAnA yAsiShTaM vartir ashvinAv irAvat . ##7.069.08c## dhattaM ratnAni jarataM cha sUrIn yUyam pAta svastibhiH sadA naH .. ##7.070.01a## A vishvavArAshvinA gataM naH pra tat sthAnam avAchi vAm pR^ithivyAm . ##7.070.01c## ashvo na vAjI shunapR^iShTho asthAd A yat sedathur dhruvase na yonim .. ##7.070.02a## siShakti sA vAM sumatish chaniShThAtApi gharmo manuSho duroNe . ##7.070.02c## yo vAM samudrAn saritaH piparty etagvA chin na suyujA yujAnaH .. ##7.070.03a## yAni sthAnAny ashvinA dadhAthe divo yahvIShv oShadhIShu vikShu . ##7.070.03c## ni parvatasya mUrdhani sadanteShaM janAya dAshuShe vahantA .. ##7.070.04a## chaniShTaM devA oShadhIShv apsu yad yogyA ashnavaithe R^iShINAm . ##7.070.04c## purUNi ratnA dadhatau ny asme anu pUrvANi chakhyathur yugAni .. ##7.070.05a## shushruvAMsA chid ashvinA purUNy abhi brahmANi chakShAthe R^iShINAm . ##7.070.05c## prati pra yAtaM varam A janAyAsme vAm astu sumatish chaniShThA .. ##7.070.06a## yo vAM yaj~no nAsatyA haviShmAn kR^itabrahmA samaryo bhavAti . ##7.070.06c## upa pra yAtaM varam A vasiShTham imA brahmANy R^ichyante yuvabhyAm .. ##7.070.07a## iyam manIShA iyam ashvinA gIr imAM suvR^iktiM vR^iShaNA juShethAm . ##7.070.07c## imA brahmANi yuvayUny agman yUyam pAta svastibhiH sadA naH .. ##7.071.01a## apa svasur uShaso nag jihIte riNakti kR^iShNIr aruShAya panthAm . ##7.071.01c## ashvAmaghA gomaghA vAM huvema divA naktaM sharum asmad yuyotam .. ##7.071.02a## upAyAtaM dAshuShe martyAya rathena vAmam ashvinA vahantA . ##7.071.02c## yuyutam asmad anirAm amIvAM divA naktam mAdhvI trAsIthAM naH .. ##7.071.03a## A vAM ratham avamasyAM vyuShTau sumnAyavo vR^iShaNo vartayantu . ##7.071.03c## syUmagabhastim R^itayugbhir ashvair AshvinA vasumantaM vahethAm .. ##7.071.04a## yo vAM ratho nR^ipatI asti voLhA trivandhuro vasumA.N usrayAmA . ##7.071.04c## A na enA nAsatyopa yAtam abhi yad vAM vishvapsnyo jigAti .. ##7.071.05a## yuvaM chyavAnaM jaraso .amumuktaM ni pedava Uhathur Ashum ashvam . ##7.071.05c## nir aMhasas tamasaH spartam atriM ni jAhuShaM shithire dhAtam antaH .. ##7.071.06a## iyam manIShA iyam ashvinA gIr imAM suvR^iktiM vR^iShaNA juShethAm . ##7.071.06c## imA brahmANi yuvayUny agman yUyam pAta svastibhiH sadA naH .. ##7.072.01a## A gomatA nAsatyA rathenAshvAvatA purushchandreNa yAtam . ##7.072.01c## abhi vAM vishvA niyutaH sachante spArhayA shriyA tanvA shubhAnA .. ##7.072.02a## A no devebhir upa yAtam arvAk sajoShasA nAsatyA rathena . ##7.072.02c## yuvor hi naH sakhyA pitryANi samAno bandhur uta tasya vittam .. ##7.072.03a## ud u stomAso ashvinor abudhra~n jAmi brahmANy uShasash cha devIH . ##7.072.03c## AvivAsan rodasI dhiShNyeme achChA vipro nAsatyA vivakti .. ##7.072.04a## vi ched uchChanty ashvinA uShAsaH pra vAm brahmANi kAravo bharante . ##7.072.04c## Urdhvam bhAnuM savitA devo ashred bR^ihad agnayaH samidhA jarante .. ##7.072.05a## A pashchAtAn nAsatyA purastAd AshvinA yAtam adharAd udaktAt . ##7.072.05c## A vishvataH pA~nchajanyena rAyA yUyam pAta svastibhiH sadA naH .. ##7.073.01a## atAriShma tamasas pAram asya prati stomaM devayanto dadhAnAH . ##7.073.01c## purudaMsA purutamA purAjAmartyA havate ashvinA gIH .. ##7.073.02a## ny u priyo manuShaH sAdi hotA nAsatyA yo yajate vandate cha . ##7.073.02c## ashnItam madhvo ashvinA upAka A vAM voche vidatheShu prayasvAn .. ##7.073.03a## ahema yaj~nam pathAm urANA imAM suvR^iktiM vR^iShaNA juShethAm . ##7.073.03c## shruShTIveva preShito vAm abodhi prati stomair jaramANo vasiShThaH .. ##7.073.04a## upa tyA vahnI gamato vishaM no rakShohaNA sambhR^itA vILupANI . ##7.073.04c## sam andhAMsy agmata matsarANi mA no mardhiShTam A gataM shivena .. ##7.073.05a## A pashchAtAn nAsatyA purastAd AshvinA yAtam adharAd udaktAt . ##7.073.05c## A vishvataH pA~nchajanyena rAyA yUyam pAta svastibhiH sadA naH .. ##7.074.01a## imA u vAM diviShTaya usrA havante ashvinA . ##7.074.01c## ayaM vAm ahve .avase shachIvasU vishaM-vishaM hi gachChathaH .. ##7.074.02a## yuvaM chitraM dadathur bhojanaM narA chodethAM sUnR^itAvate . ##7.074.02c## arvAg rathaM samanasA ni yachChatam pibataM somyam madhu .. ##7.074.03a## A yAtam upa bhUShatam madhvaH pibatam ashvinA . ##7.074.03c## dugdham payo vR^iShaNA jenyAvasU mA no mardhiShTam A gatam .. ##7.074.04a## ashvAso ye vAm upa dAshuSho gR^ihaM yuvAM dIyanti bibhrataH . ##7.074.04c## makShUyubhir narA hayebhir ashvinA devA yAtam asmayU .. ##7.074.05a## adhA ha yanto ashvinA pR^ikShaH sachanta sUrayaH . ##7.074.05c## tA yaMsato maghavadbhyo dhruvaM yashash Chardir asmabhyaM nAsatyA .. ##7.074.06a## pra ye yayur avR^ikAso rathA iva nR^ipAtAro janAnAm . ##7.074.06c## uta svena shavasA shUshuvur nara uta kShiyanti sukShitim .. ##7.075.01a## vy uShA Avo divijA R^itenAviShkR^iNvAnA mahimAnam AgAt . ##7.075.01c## apa druhas tama Avar ajuShTam a~NgirastamA pathyA ajIgaH .. ##7.075.02a## mahe no adya suvitAya bodhy uSho mahe saubhagAya pra yandhi . ##7.075.02c## chitraM rayiM yashasaM dhehy asme devi marteShu mAnuShi shravasyum .. ##7.075.03a## ete tye bhAnavo darshatAyAsh chitrA uShaso amR^itAsa AguH . ##7.075.03c## janayanto daivyAni vratAny ApR^iNanto antarikShA vy asthuH .. ##7.075.04a## eShA syA yujAnA parAkAt pa~ncha kShitIH pari sadyo jigAti . ##7.075.04c## abhipashyantI vayunA janAnAM divo duhitA bhuvanasya patnI .. ##7.075.05a## vAjinIvatI sUryasya yoShA chitrAmaghA rAya Ishe vasUnAm . ##7.075.05c## R^iShiShTutA jarayantI maghony uShA uchChati vahnibhir gR^iNAnA .. ##7.075.06a## prati dyutAnAm aruShAso ashvAsh chitrA adR^ishrann uShasaM vahantaH . ##7.075.06c## yAti shubhrA vishvapishA rathena dadhAti ratnaM vidhate janAya .. ##7.075.07a## satyA satyebhir mahatI mahadbhir devI devebhir yajatA yajatraiH . ##7.075.07c## rujad dR^iLhAni dadad usriyANAm prati gAva uShasaM vAvashanta .. ##7.075.08a## nU no gomad vIravad dhehi ratnam uSho ashvAvat purubhojo asme . ##7.075.08c## mA no barhiH puruShatA nide kar yUyam pAta svastibhiH sadA naH .. ##7.076.01a## ud u jyotir amR^itaM vishvajanyaM vishvAnaraH savitA devo ashret . ##7.076.01c## kratvA devAnAm ajaniShTa chakShur Avir akar bhuvanaM vishvam uShAH .. ##7.076.02a## pra me panthA devayAnA adR^ishrann amardhanto vasubhir iShkR^itAsaH . ##7.076.02c## abhUd u ketur uShasaH purastAt pratIchy AgAd adhi harmyebhyaH .. ##7.076.03a## tAnId ahAni bahulAny Asan yA prAchInam uditA sUryasya . ##7.076.03c## yataH pari jAra ivAcharanty uSho dadR^ikShe na punar yatIva .. ##7.076.04a## ta id devAnAM sadhamAda Asann R^itAvAnaH kavayaH pUrvyAsaH . ##7.076.04c## gULhaM jyotiH pitaro anv avindan satyamantrA ajanayann uShAsam .. ##7.076.05a## samAna Urve adhi saMgatAsaH saM jAnate na yatante mithas te . ##7.076.05c## te devAnAM na minanti vratAny amardhanto vasubhir yAdamAnAH .. ##7.076.06a## prati tvA stomair ILate vasiShThA uSharbudhaH subhage tuShTuvAMsaH . ##7.076.06c## gavAM netrI vAjapatnI na uchChoShaH sujAte prathamA jarasva .. ##7.076.07a## eShA netrI rAdhasaH sUnR^itAnAm uShA uchChantI ribhyate vasiShThaiH . ##7.076.07c## dIrghashrutaM rayim asme dadhAnA yUyam pAta svastibhiH sadA naH .. ##7.077.01a## upo ruruche yuvatir na yoShA vishvaM jIvam prasuvantI charAyai . ##7.077.01c## abhUd agniH samidhe mAnuShANAm akar jyotir bAdhamAnA tamAMsi .. ##7.077.02a## vishvam pratIchI saprathA ud asthAd rushad vAso bibhratI shukram ashvait . ##7.077.02c## hiraNyavarNA sudR^ishIkasaMdR^ig gavAm mAtA netry ahnAm arochi .. ##7.077.03a## devAnAM chakShuH subhagA vahantI shvetaM nayantI sudR^ishIkam ashvam . ##7.077.03c## uShA adarshi rashmibhir vyaktA chitrAmaghA vishvam anu prabhUtA .. ##7.077.04a## antivAmA dUre amitram uchChorvIM gavyUtim abhayaM kR^idhI naH . ##7.077.04c## yAvaya dveSha A bharA vasUni chodaya rAdho gR^iNate maghoni .. ##7.077.05a## asme shreShThebhir bhAnubhir vi bhAhy uSho devi pratirantI na AyuH . ##7.077.05c## iShaM cha no dadhatI vishvavAre gomad ashvAvad rathavach cha rAdhaH .. ##7.077.06a## yAM tvA divo duhitar vardhayanty uShaH sujAte matibhir vasiShThAH . ##7.077.06c## sAsmAsu dhA rayim R^iShvam bR^ihantaM yUyam pAta svastibhiH sadA naH .. ##7.078.01a## prati ketavaH prathamA adR^ishrann UrdhvA asyA a~njayo vi shrayante . ##7.078.01c## uSho arvAchA bR^ihatA rathena jyotiShmatA vAmam asmabhyaM vakShi .. ##7.078.02a## prati ShIm agnir jarate samiddhaH prati viprAso matibhir gR^iNantaH . ##7.078.02c## uShA yAti jyotiShA bAdhamAnA vishvA tamAMsi duritApa devI .. ##7.078.03a## etA u tyAH praty adR^ishran purastAj jyotir yachChantIr uShaso vibhAtIH . ##7.078.03c## ajIjanan sUryaM yaj~nam agnim apAchInaM tamo agAd ajuShTam .. ##7.078.04a## acheti divo duhitA maghonI vishve pashyanty uShasaM vibhAtIm . ##7.078.04c## AsthAd rathaM svadhayA yujyamAnam A yam ashvAsaH suyujo vahanti .. ##7.078.05a## prati tvAdya sumanaso budhantAsmAkAso maghavAno vayaM cha . ##7.078.05c## tilvilAyadhvam uShaso vibhAtIr yUyam pAta svastibhiH sadA naH .. ##7.079.01a## vy uShA AvaH pathyA janAnAm pa~ncha kShitIr mAnuShIr bodhayantI . ##7.079.01c## susaMdR^igbhir ukShabhir bhAnum ashred vi sUryo rodasI chakShasAvaH .. ##7.079.02a## vy a~njate divo anteShv aktUn visho na yuktA uShaso yatante . ##7.079.02c## saM te gAvas tama A vartayanti jyotir yachChanti saviteva bAhU .. ##7.079.03a## abhUd uShA indratamA maghony ajIjanat suvitAya shravAMsi . ##7.079.03c## vi divo devI duhitA dadhAty a~NgirastamA sukR^ite vasUni .. ##7.079.04a## tAvad uSho rAdho asmabhyaM rAsva yAvat stotR^ibhyo arado gR^iNAnA . ##7.079.04c## yAM tvA jaj~nur vR^iShabhasyA raveNa vi dR^iLhasya duro adrer aurNoH .. ##7.079.05a## devaM-devaM rAdhase chodayanty asmadryak sUnR^itA IrayantI . ##7.079.05c## vyuchChantI naH sanaye dhiyo dhA yUyam pAta svastibhiH sadA naH .. ##7.080.01a## prati stomebhir uShasaM vasiShThA gIrbhir viprAsaH prathamA abudhran . ##7.080.01c## vivartayantIM rajasI samante AviShkR^iNvatIm bhuvanAni vishvA .. ##7.080.02a## eShA syA navyam Ayur dadhAnA gUDhvI tamo jyotiShoShA abodhi . ##7.080.02c## agra eti yuvatir ahrayANA prAchikitat sUryaM yaj~nam agnim .. ##7.080.03a## ashvAvatIr gomatIr na uShAso vIravatIH sadam uchChantu bhadrAH . ##7.080.03c## ghR^itaM duhAnA vishvataH prapItA yUyam pAta svastibhiH sadA naH .. ##7.081.01a## praty u adarshy Ayaty uchChantI duhitA divaH . ##7.081.01c## apo mahi vyayati chakShase tamo jyotiSh kR^iNoti sUnarI .. ##7.081.02a## ud usriyAH sR^ijate sUryaH sachA.N udyan nakShatram archivat . ##7.081.02c## taved uSho vyuShi sUryasya cha sam bhaktena gamemahi .. ##7.081.03a## prati tvA duhitar diva uSho jIrA abhutsmahi . ##7.081.03c## yA vahasi puru spArhaM vananvati ratnaM na dAshuShe mayaH .. ##7.081.04a## uchChantI yA kR^iNoShi maMhanA mahi prakhyai devi svar dR^ishe . ##7.081.04c## tasyAs te ratnabhAja Imahe vayaM syAma mAtur na sUnavaH .. ##7.081.05a## tach chitraM rAdha A bharoSho yad dIrghashruttamam . ##7.081.05c## yat te divo duhitar martabhojanaM tad rAsva bhunajAmahai .. ##7.081.06a## shravaH sUribhyo amR^itaM vasutvanaM vAjA.N asmabhyaM gomataH . ##7.081.06c## chodayitrI maghonaH sUnR^itAvaty uShA uchChad apa sridhaH .. ##7.082.01a## indrAvaruNA yuvam adhvarAya no vishe janAya mahi sharma yachChatam . ##7.082.01c## dIrghaprayajyum ati yo vanuShyati vayaM jayema pR^itanAsu dUDhyaH .. ##7.082.02a## samrAL anyaH svarAL anya uchyate vAm mahAntAv indrAvaruNA mahAvasU . ##7.082.02c## vishve devAsaH parame vyomani saM vAm ojo vR^iShaNA sam balaM dadhuH .. ##7.082.03a## anv apAM khAny atR^intam ojasA sUryam airayataM divi prabhum . ##7.082.03c## indrAvaruNA made asya mAyino .apinvatam apitaH pinvataM dhiyaH .. ##7.082.04a## yuvAm id yutsu pR^itanAsu vahnayo yuvAM kShemasya prasave mitaj~navaH . ##7.082.04c## IshAnA vasva ubhayasya kArava indrAvaruNA suhavA havAmahe .. ##7.082.05a## indrAvaruNA yad imAni chakrathur vishvA jAtAni bhuvanasya majmanA . ##7.082.05c## kShemeNa mitro varuNaM duvasyati marudbhir ugraH shubham anya Iyate .. ##7.082.06a## mahe shulkAya varuNasya nu tviSha ojo mimAte dhruvam asya yat svam . ##7.082.06c## ajAmim anyaH shnathayantam Atirad dabhrebhir anyaH pra vR^iNoti bhUyasaH .. ##7.082.07a## na tam aMho na duritAni martyam indrAvaruNA na tapaH kutash chana . ##7.082.07c## yasya devA gachChatho vItho adhvaraM na tam martasya nashate parihvR^itiH .. ##7.082.08a## arvA~N narA daivyenAvasA gataM shR^iNutaM havaM yadi me jujoShathaH . ##7.082.08c## yuvor hi sakhyam uta vA yad Apyam mArDIkam indrAvaruNA ni yachChatam .. ##7.082.09a## asmAkam indrAvaruNA bhare-bhare puroyodhA bhavataM kR^iShTyojasA . ##7.082.09c## yad vAM havanta ubhaye adha spR^idhi naras tokasya tanayasya sAtiShu .. ##7.082.10a## asme indro varuNo mitro aryamA dyumnaM yachChantu mahi sharma saprathaH . ##7.082.10c## avadhraM jyotir aditer R^itAvR^idho devasya shlokaM savitur manAmahe .. ##7.083.01a## yuvAM narA pashyamAnAsa Apyam prAchA gavyantaH pR^ithuparshavo yayuH . ##7.083.01c## dAsA cha vR^itrA hatam AryANi cha sudAsam indrAvaruNAvasAvatam .. ##7.083.02a## yatrA naraH samayante kR^itadhvajo yasminn AjA bhavati kiM chana priyam . ##7.083.02c## yatrA bhayante bhuvanA svardR^ishas tatrA na indrAvaruNAdhi vochatam .. ##7.083.03a## sam bhUmyA antA dhvasirA adR^ikShatendrAvaruNA divi ghoSha Aruhat . ##7.083.03c## asthur janAnAm upa mAm arAtayo .arvAg avasA havanashrutA gatam .. ##7.083.04a## indrAvaruNA vadhanAbhir aprati bhedaM vanvantA pra sudAsam Avatam . ##7.083.04c## brahmANy eShAM shR^iNutaM havImani satyA tR^itsUnAm abhavat purohitiH .. ##7.083.05a## indrAvaruNAv abhy A tapanti mAghAny aryo vanuShAm arAtayaH . ##7.083.05c## yuvaM hi vasva ubhayasya rAjatho .adha smA no .avatam pArye divi .. ##7.083.06a## yuvAM havanta ubhayAsa AjiShv indraM cha vasvo varuNaM cha sAtaye . ##7.083.06c## yatra rAjabhir dashabhir nibAdhitam pra sudAsam AvataM tR^itsubhiH saha .. ##7.083.07a## dasha rAjAnaH samitA ayajyavaH sudAsam indrAvaruNA na yuyudhuH . ##7.083.07c## satyA nR^iNAm admasadAm upastutir devA eShAm abhavan devahUtiShu .. ##7.083.08a## dAsharAj~ne pariyattAya vishvataH sudAsa indrAvaruNAv ashikShatam . ##7.083.08c## shvitya~ncho yatra namasA kapardino dhiyA dhIvanto asapanta tR^itsavaH .. ##7.083.09a## vR^itrANy anyaH samitheShu jighnate vratAny anyo abhi rakShate sadA . ##7.083.09c## havAmahe vAM vR^iShaNA suvR^iktibhir asme indrAvaruNA sharma yachChatam .. ##7.083.10a## asme indro varuNo mitro aryamA dyumnaM yachChantu mahi sharma saprathaH . ##7.083.10c## avadhraM jyotir aditer R^itAvR^idho devasya shlokaM savitur manAmahe .. ##7.084.01a## A vAM rAjAnAv adhvare vavR^ityAM havyebhir indrAvaruNA namobhiH . ##7.084.01c## pra vAM ghR^itAchI bAhvor dadhAnA pari tmanA viShurUpA jigAti .. ##7.084.02a## yuvo rAShTram bR^ihad invati dyaur yau setR^ibhir arajjubhiH sinIthaH . ##7.084.02c## pari no heLo varuNasya vR^ijyA uruM na indraH kR^iNavad u lokam .. ##7.084.03a## kR^itaM no yaj~naM vidatheShu chAruM kR^itam brahmANi sUriShu prashastA . ##7.084.03c## upo rayir devajUto na etu pra NaH spArhAbhir Utibhis tiretam .. ##7.084.04a## asme indrAvaruNA vishvavAraM rayiM dhattaM vasumantam purukShum . ##7.084.04c## pra ya Adityo anR^itA minAty amitA shUro dayate vasUni .. ##7.084.05a## iyam indraM varuNam aShTa me gIH prAvat toke tanaye tUtujAnA . ##7.084.05c## suratnAso devavItiM gamema yUyam pAta svastibhiH sadA naH .. ##7.085.01a## punIShe vAm arakShasam manIShAM somam indrAya varuNAya juhvat . ##7.085.01c## ghR^itapratIkAm uShasaM na devIM tA no yAmann uruShyatAm abhIke .. ##7.085.02a## spardhante vA u devahUye atra yeShu dhvajeShu didyavaH patanti . ##7.085.02c## yuvaM tA.N indrAvaruNAv amitrAn hatam parAchaH sharvA viShUchaH .. ##7.085.03a## Apash chid dhi svayashasaH sadaHsu devIr indraM varuNaM devatA dhuH . ##7.085.03c## kR^iShTIr anyo dhArayati praviktA vR^itrANy anyo apratIni hanti .. ##7.085.04a## sa sukratur R^itachid astu hotA ya Aditya shavasA vAM namasvAn . ##7.085.04c## Avavartad avase vAM haviShmAn asad it sa suvitAya prayasvAn .. ##7.085.05a## iyam indraM varuNam aShTa me gIH prAvat toke tanaye tUtujAnA . ##7.085.05c## suratnAso devavItiM gamema yUyam pAta svastibhiH sadA naH .. ##7.086.01a## dhIrA tv asya mahinA janUMShi vi yas tastambha rodasI chid urvI . ##7.086.01c## pra nAkam R^iShvaM nunude bR^ihantaM dvitA nakShatram paprathach cha bhUma .. ##7.086.02a## uta svayA tanvA saM vade tat kadA nv antar varuNe bhuvAni . ##7.086.02c## kim me havyam ahR^iNAno juSheta kadA mR^iLIkaM sumanA abhi khyam .. ##7.086.03a## pR^ichChe tad eno varuNa didR^ikShUpo emi chikituSho vipR^ichCham . ##7.086.03c## samAnam in me kavayash chid Ahur ayaM ha tubhyaM varuNo hR^iNIte .. ##7.086.04a## kim Aga Asa varuNa jyeShThaM yat stotAraM jighAMsasi sakhAyam . ##7.086.04c## pra tan me vocho dULabha svadhAvo .ava tvAnenA namasA tura iyAm .. ##7.086.05a## ava drugdhAni pitryA sR^ijA no .ava yA vayaM chakR^imA tanUbhiH . ##7.086.05c## ava rAjan pashutR^ipaM na tAyuM sR^ijA vatsaM na dAmno vasiShTham .. ##7.086.06a## na sa svo dakSho varuNa dhrutiH sA surA manyur vibhIdako achittiH . ##7.086.06c## asti jyAyAn kanIyasa upAre svapnash chaned anR^itasya prayotA .. ##7.086.07a## araM dAso na mILhuShe karANy ahaM devAya bhUrNaye .anAgAH . ##7.086.07c## achetayad achito devo aryo gR^itsaM rAye kavitaro junAti .. ##7.086.08a## ayaM su tubhyaM varuNa svadhAvo hR^idi stoma upashritash chid astu . ##7.086.08c## shaM naH kSheme sham u yoge no astu yUyam pAta svastibhiH sadA naH .. ##7.087.01a## radat patho varuNaH sUryAya prArNAMsi samudriyA nadInAm . ##7.087.01c## sargo na sR^iShTo arvatIr R^itAya~n chakAra mahIr avanIr ahabhyaH .. ##7.087.02a## AtmA te vAto raja A navInot pashur na bhUrNir yavase sasavAn . ##7.087.02c## antar mahI bR^ihatI rodasIme vishvA te dhAma varuNa priyANi .. ##7.087.03a## pari spasho varuNasya smadiShTA ubhe pashyanti rodasI sumeke . ##7.087.03c## R^itAvAnaH kavayo yaj~nadhIrAH prachetaso ya iShayanta manma .. ##7.087.04a## uvAcha me varuNo medhirAya triH sapta nAmAghnyA bibharti . ##7.087.04c## vidvAn padasya guhyA na vochad yugAya vipra uparAya shikShan .. ##7.087.05a## tisro dyAvo nihitA antar asmin tisro bhUmIr uparAH ShaDvidhAnAH . ##7.087.05c## gR^itso rAjA varuNash chakra etaM divi pre~NkhaM hiraNyayaM shubhe kam .. ##7.087.06a## ava sindhuM varuNo dyaur iva sthAd drapso na shveto mR^igas tuviShmAn . ##7.087.06c## gambhIrashaMso rajaso vimAnaH supArakShatraH sato asya rAjA .. ##7.087.07a## yo mR^iLayAti chakruShe chid Ago vayaM syAma varuNe anAgAH . ##7.087.07c## anu vratAny aditer R^idhanto yUyam pAta svastibhiH sadA naH .. ##7.088.01a## pra shundhyuvaM varuNAya preShThAm matiM vasiShTha mILhuShe bharasva . ##7.088.01c## ya Im arvA~nchaM karate yajatraM sahasrAmaghaM vR^iShaNam bR^ihantam .. ##7.088.02a## adhA nv asya saMdR^ishaM jaganvAn agner anIkaM varuNasya maMsi . ##7.088.02c## svar yad ashmann adhipA u andho .abhi mA vapur dR^ishaye ninIyAt .. ##7.088.03a## A yad ruhAva varuNash cha nAvam pra yat samudram IrayAva madhyam . ##7.088.03c## adhi yad apAM snubhish charAva pra pre~Nkha I~NkhayAvahai shubhe kam .. ##7.088.04a## vasiShThaM ha varuNo nAvy AdhAd R^iShiM chakAra svapA mahobhiH . ##7.088.04c## stotAraM vipraH sudinatve ahnAM yAn nu dyAvas tatanan yAd uShAsaH .. ##7.088.05a## kva tyAni nau sakhyA babhUvuH sachAvahe yad avR^ikam purA chit . ##7.088.05c## bR^ihantam mAnaM varuNa svadhAvaH sahasradvAraM jagamA gR^ihaM te .. ##7.088.06a## ya Apir nityo varuNa priyaH san tvAm AgAMsi kR^iNavat sakhA te . ##7.088.06c## mA ta enasvanto yakShin bhujema yandhi ShmA vipraH stuvate varUtham .. ##7.088.07a## dhruvAsu tvAsu kShitiShu kShiyanto vy asmat pAshaM varuNo mumochat . ##7.088.07c## avo vanvAnA aditer upasthAd yUyam pAta svastibhiH sadA naH .. ##7.089.01a## mo Shu varuNa mR^inmayaM gR^ihaM rAjann ahaM gamam . ##7.089.01c## mR^iLA sukShatra mR^iLaya .. ##7.089.02a## yad emi prasphurann iva dR^itir na dhmAto adrivaH . ##7.089.02c## mR^iLA sukShatra mR^iLaya .. ##7.089.03a## kratvaH samaha dInatA pratIpaM jagamA shuche . ##7.089.03c## mR^iLA sukShatra mR^iLaya .. ##7.089.04a## apAm madhye tasthivAMsaM tR^iShNAvidaj jaritAram . ##7.089.04c## mR^iLA sukShatra mR^iLaya .. ##7.089.05a## yat kiM chedaM varuNa daivye jane .abhidroham manuShyAsh charAmasi . ##7.089.05c## achittI yat tava dharmA yuyopima mA nas tasmAd enaso deva rIriShaH .. ##7.090.01a## pra vIrayA shuchayo dadrire vAm adhvaryubhir madhumantaH sutAsaH . ##7.090.01c## vaha vAyo niyuto yAhy achChA pibA sutasyAndhaso madAya .. ##7.090.02a## IshAnAya prahutiM yas ta AnaT ChuchiM somaM shuchipAs tubhyaM vAyo . ##7.090.02c## kR^iNoShi tam martyeShu prashastaM jAto-jAto jAyate vAjy asya .. ##7.090.03a## rAye nu yaM jaj~natU rodasIme rAye devI dhiShaNA dhAti devam . ##7.090.03c## adha vAyuM niyutaH sashchata svA uta shvetaM vasudhitiM nireke .. ##7.090.04a## uchChann uShasaH sudinA ariprA uru jyotir vividur dIdhyAnAH . ##7.090.04c## gavyaM chid Urvam ushijo vi vavrus teShAm anu pradivaH sasrur ApaH .. ##7.090.05a## te satyena manasA dIdhyAnAH svena yuktAsaH kratunA vahanti . ##7.090.05c## indravAyU vIravAhaM rathaM vAm IshAnayor abhi pR^ikShaH sachante .. ##7.090.06a## IshAnAso ye dadhate svar No gobhir ashvebhir vasubhir hiraNyaiH . ##7.090.06c## indravAyU sUrayo vishvam Ayur arvadbhir vIraiH pR^itanAsu sahyuH .. ##7.090.07a## arvanto na shravaso bhikShamANA indravAyU suShTutibhir vasiShThAH . ##7.090.07c## vAjayantaH sv avase huvema yUyam pAta svastibhiH sadA naH .. ##7.091.01a## kuvid a~Nga namasA ye vR^idhAsaH purA devA anavadyAsa Asan . ##7.091.01c## te vAyave manave bAdhitAyAvAsayann uShasaM sUryeNa .. ##7.091.02a## ushantA dUtA na dabhAya gopA mAsash cha pAthaH sharadash cha pUrvIH . ##7.091.02c## indravAyU suShTutir vAm iyAnA mArDIkam ITTe suvitaM cha navyam .. ##7.091.03a## pIvo/annA.N rayivR^idhaH sumedhAH shvetaH siShakti niyutAm abhishrIH . ##7.091.03c## te vAyave samanaso vi tasthur vishven naraH svapatyAni chakruH .. ##7.091.04a## yAvat taras tanvo yAvad ojo yAvan narash chakShasA dIdhyAnAH . ##7.091.04c## shuchiM somaM shuchipA pAtam asme indravAyU sadatam barhir edam .. ##7.091.05a## niyuvAnA niyutaH spArhavIrA indravAyU sarathaM yAtam arvAk . ##7.091.05c## idaM hi vAm prabhR^itam madhvo agram adha prINAnA vi mumuktam asme .. ##7.091.06a## yA vAM shataM niyuto yAH sahasram indravAyU vishvavArAH sachante . ##7.091.06c## Abhir yAtaM suvidatrAbhir arvAk pAtaM narA pratibhR^itasya madhvaH .. ##7.091.07a## arvanto na shravaso bhikShamANA indravAyU suShTutibhir vasiShThAH . ##7.091.07c## vAjayantaH sv avase huvema yUyam pAta svastibhiH sadA naH .. ##7.092.01a## A vAyo bhUSha shuchipA upa naH sahasraM te niyuto vishvavAra . ##7.092.01c## upo te andho madyam ayAmi yasya deva dadhiShe pUrvapeyam .. ##7.092.02a## pra sotA jIro adhvareShv asthAt somam indrAya vAyave pibadhyai . ##7.092.02c## pra yad vAm madhvo agriyam bharanty adhvaryavo devayantaH shachIbhiH .. ##7.092.03a## pra yAbhir yAsi dAshvAMsam achChA niyudbhir vAyav iShTaye duroNe . ##7.092.03c## ni no rayiM subhojasaM yuvasva ni vIraM gavyam ashvyaM cha rAdhaH .. ##7.092.04a## ye vAyava indramAdanAsa AdevAso nitoshanAso aryaH . ##7.092.04c## ghnanto vR^itrANi sUribhiH ShyAma sAsahvAMso yudhA nR^ibhir amitrAn .. ##7.092.05a## A no niyudbhiH shatinIbhir adhvaraM sahasriNIbhir upa yAhi yaj~nam . ##7.092.05c## vAyo asmin savane mAdayasva yUyam pAta svastibhiH sadA naH .. ##7.093.01a## shuchiM nu stomaM navajAtam adyendrAgnI vR^itrahaNA juShethAm . ##7.093.01c## ubhA hi vAM suhavA johavImi tA vAjaM sadya ushate dheShThA .. ##7.093.02a## tA sAnasI shavasAnA hi bhUtaM sAkaMvR^idhA shavasA shUshuvAMsA . ##7.093.02c## kShayantau rAyo yavasasya bhUreH pR^i~NktaM vAjasya sthavirasya ghR^iShveH .. ##7.093.03a## upo ha yad vidathaM vAjino gur dhIbhir viprAH pramatim ichChamAnAH . ##7.093.03c## arvanto na kAShThAM nakShamANA indrAgnI johuvato naras te .. ##7.093.04a## gIrbhir vipraH pramatim ichChamAna ITTe rayiM yashasam pUrvabhAjam . ##7.093.04c## indrAgnI vR^itrahaNA suvajrA pra no navyebhis tirataM deShNaiH .. ##7.093.05a## saM yan mahI mithatI spardhamAne tanUruchA shUrasAtA yataite . ##7.093.05c## adevayuM vidathe devayubhiH satrA hataM somasutA janena .. ##7.093.06a## imAm u Shu somasutim upa na endrAgnI saumanasAya yAtam . ##7.093.06c## nU chid dhi parimamnAthe asmAn A vAM shashvadbhir vavR^itIya vAjaiH .. ##7.093.07a## so agna enA namasA samiddho .achChA mitraM varuNam indraM vocheH . ##7.093.07c## yat sIm Agash chakR^imA tat su mR^iLa tad aryamAditiH shishrathantu .. ##7.093.08a## etA agna AshuShANAsa iShTIr yuvoH sachAbhy ashyAma vAjAn . ##7.093.08c## mendro no viShNur marutaH pari khyan yUyam pAta svastibhiH sadA naH .. ##7.094.01a## iyaM vAm asya manmana indrAgnI pUrvyastutiH . ##7.094.01c## abhrAd vR^iShTir ivAjani .. ##7.094.02a## shR^iNutaM jaritur havam indrAgnI vanataM giraH . ##7.094.02c## IshAnA pipyataM dhiyaH .. ##7.094.03a## mA pApatvAya no narendrAgnI mAbhishastaye . ##7.094.03c## mA no rIradhataM nide .. ##7.094.04a## indre agnA namo bR^ihat suvR^iktim erayAmahe . ##7.094.04c## dhiyA dhenA avasyavaH .. ##7.094.05a## tA hi shashvanta ILata itthA viprAsa Utaye . ##7.094.05c## sabAdho vAjasAtaye .. ##7.094.06a## tA vAM gIrbhir vipanyavaH prayasvanto havAmahe . ##7.094.06c## medhasAtA saniShyavaH .. ##7.094.07a## indrAgnI avasA gatam asmabhyaM charShaNIsahA . ##7.094.07c## mA no duHshaMsa Ishata .. ##7.094.08a## mA kasya no araruSho dhUrtiH praNa~N martyasya . ##7.094.08c## indrAgnI sharma yachChatam .. ##7.094.09a## gomad dhiraNyavad vasu yad vAm ashvAvad Imahe . ##7.094.09c## indrAgnI tad vanemahi .. ##7.094.10a## yat soma A sute nara indrAgnI ajohavuH . ##7.094.10c## saptIvantA saparyavaH .. ##7.094.11a## ukthebhir vR^itrahantamA yA mandAnA chid A girA . ##7.094.11c## A~NgUShair AvivAsataH .. ##7.094.12a## tAv id duHshaMsam martyaM durvidvAMsaM rakShasvinam . ##7.094.12c## AbhogaM hanmanA hatam udadhiM hanmanA hatam .. ##7.095.01a## pra kShodasA dhAyasA sasra eShA sarasvatI dharuNam AyasI pUH . ##7.095.01c## prabAbadhAnA rathyeva yAti vishvA apo mahinA sindhur anyAH .. ##7.095.02a## ekAchetat sarasvatI nadInAM shuchir yatI giribhya A samudrAt . ##7.095.02c## rAyash chetantI bhuvanasya bhUrer ghR^itam payo duduhe nAhuShAya .. ##7.095.03a## sa vAvR^idhe naryo yoShaNAsu vR^iShA shishur vR^iShabho yaj~niyAsu . ##7.095.03c## sa vAjinam maghavadbhyo dadhAti vi sAtaye tanvam mAmR^ijIta .. ##7.095.04a## uta syA naH sarasvatI juShANopa shravat subhagA yaj~ne asmin . ##7.095.04c## mitaj~nubhir namasyair iyAnA rAyA yujA chid uttarA sakhibhyaH .. ##7.095.05a## imA juhvAnA yuShmad A namobhiH prati stomaM sarasvati juShasva . ##7.095.05c## tava sharman priyatame dadhAnA upa stheyAma sharaNaM na vR^ikSham .. ##7.095.06a## ayam u te sarasvati vasiShTho dvArAv R^itasya subhage vy AvaH . ##7.095.06c## vardha shubhre stuvate rAsi vAjAn yUyam pAta svastibhiH sadA naH .. ##7.096.01a## bR^ihad u gAyiShe vacho .asuryA nadInAm . ##7.096.01c## sarasvatIm in mahayA suvR^iktibhiH stomair vasiShTha rodasI .. ##7.096.02a## ubhe yat te mahinA shubhre andhasI adhikShiyanti pUravaH . ##7.096.02c## sA no bodhy avitrI marutsakhA choda rAdho maghonAm .. ##7.096.03a## bhadram id bhadrA kR^iNavat sarasvaty akavArI chetati vAjinIvatI . ##7.096.03c## gR^iNAnA jamadagnivat stuvAnA cha vasiShThavat .. ##7.096.04a## janIyanto nv agravaH putrIyantaH sudAnavaH . ##7.096.04c## sarasvantaM havAmahe .. ##7.096.05a## ye te sarasva Urmayo madhumanto ghR^itashchutaH . ##7.096.05c## tebhir no .avitA bhava .. ##7.096.06a## pIpivAMsaM sarasvataH stanaM yo vishvadarshataH . ##7.096.06c## bhakShImahi prajAm iSham .. ##7.097.01a## yaj~ne divo nR^iShadane pR^ithivyA naro yatra devayavo madanti . ##7.097.01c## indrAya yatra savanAni sunve gaman madAya prathamaM vayash cha .. ##7.097.02a## A daivyA vR^iNImahe .avAMsi bR^ihaspatir no maha A sakhAyaH . ##7.097.02c## yathA bhavema mILhuShe anAgA yo no dAtA parAvataH piteva .. ##7.097.03a## tam u jyeShThaM namasA havirbhiH sushevam brahmaNas patiM gR^iNIShe . ##7.097.03c## indraM shloko mahi daivyaH siShaktu yo brahmaNo devakR^itasya rAjA .. ##7.097.04a## sa A no yoniM sadatu preShTho bR^ihaspatir vishvavAro yo asti . ##7.097.04c## kAmo rAyaH suvIryasya taM dAt parShan no ati sashchato ariShTAn .. ##7.097.05a## tam A no arkam amR^itAya juShTam ime dhAsur amR^itAsaH purAjAH . ##7.097.05c## shuchikrandaM yajatam pastyAnAm bR^ihaspatim anarvANaM huvema .. ##7.097.06a## taM shagmAso aruShAso ashvA bR^ihaspatiM sahavAho vahanti . ##7.097.06c## sahash chid yasya nIlavat sadhasthaM nabho na rUpam aruShaM vasAnAH .. ##7.097.07a## sa hi shuchiH shatapatraH sa shundhyur hiraNyavAshIr iShiraH svarShAH . ##7.097.07c## bR^ihaspatiH sa svAvesha R^iShvaH purU sakhibhya AsutiM kariShThaH .. ##7.097.08a## devI devasya rodasI janitrI bR^ihaspatiM vAvR^idhatur mahitvA . ##7.097.08c## dakShAyyAya dakShatA sakhAyaH karad brahmaNe sutarA sugAdhA .. ##7.097.09a## iyaM vAm brahmaNas pate suvR^iktir brahmendrAya vajriNe akAri . ##7.097.09c## aviShTaM dhiyo jigR^itam puraMdhIr jajastam aryo vanuShAm arAtIH .. ##7.097.10a## bR^ihaspate yuvam indrash cha vasvo divyasyeshAthe uta pArthivasya . ##7.097.10c## dhattaM rayiM stuvate kIraye chid yUyam pAta svastibhiH sadA naH .. ##7.098.01a## adhvaryavo .aruNaM dugdham aMshuM juhotana vR^iShabhAya kShitInAm . ##7.098.01c## gaurAd vedIyA.N avapAnam indro vishvAhed yAti sutasomam ichChan .. ##7.098.02a## yad dadhiShe pradivi chArv annaM dive-dive pItim id asya vakShi . ##7.098.02c## uta hR^idota manasA juShANa ushann indra prasthitAn pAhi somAn .. ##7.098.03a## jaj~nAnaH somaM sahase papAtha pra te mAtA mahimAnam uvAcha . ##7.098.03c## endra paprAthorv antarikShaM yudhA devebhyo varivash chakartha .. ##7.098.04a## yad yodhayA mahato manyamAnAn sAkShAma tAn bAhubhiH shAshadAnAn . ##7.098.04c## yad vA nR^ibhir vR^ita indrAbhiyudhyAs taM tvayAjiM saushravasaM jayema .. ##7.098.05a## prendrasya vocham prathamA kR^itAni pra nUtanA maghavA yA chakAra . ##7.098.05c## yaded adevIr asahiShTa mAyA athAbhavat kevalaH somo asya .. ##7.098.06a## tavedaM vishvam abhitaH pashavyaM yat pashyasi chakShasA sUryasya . ##7.098.06c## gavAm asi gopatir eka indra bhakShImahi te prayatasya vasvaH .. ##7.098.07a## bR^ihaspate yuvam indrash cha vasvo divyasyeshAthe uta pArthivasya . ##7.098.07c## dhattaM rayiM stuvate kIraye chid yUyam pAta svastibhiH sadA naH .. ##7.099.01a## paro mAtrayA tanvA vR^idhAna na te mahitvam anv ashnuvanti . ##7.099.01c## ubhe te vidma rajasI pR^ithivyA viShNo deva tvam paramasya vitse .. ##7.099.02a## na te viShNo jAyamAno na jAto deva mahimnaH param antam Apa . ##7.099.02c## ud astabhnA nAkam R^iShvam bR^ihantaM dAdhartha prAchIM kakubham pR^ithivyAH .. ##7.099.03a## irAvatI dhenumatI hi bhUtaM sUyavasinI manuShe dashasyA . ##7.099.03c## vy astabhnA rodasI viShNav ete dAdhartha pR^ithivIm abhito mayUkhaiH .. ##7.099.04a## uruM yaj~nAya chakrathur u lokaM janayantA sUryam uShAsam agnim . ##7.099.04c## dAsasya chid vR^iShashiprasya mAyA jaghnathur narA pR^itanAjyeShu .. ##7.099.05a## indrAviShNU dR^iMhitAH shambarasya nava puro navatiM cha shnathiShTam . ##7.099.05c## shataM varchinaH sahasraM cha sAkaM hatho apraty asurasya vIrAn .. ##7.099.06a## iyam manIShA bR^ihatI bR^ihantorukramA tavasA vardhayantI . ##7.099.06c## rare vAM stomaM vidatheShu viShNo pinvatam iSho vR^ijaneShv indra .. ##7.099.07a## vaShaT te viShNav Asa A kR^iNomi tan me juShasva shipiviShTa havyam . ##7.099.07c## vardhantu tvA suShTutayo giro me yUyam pAta svastibhiH sadA naH .. ##7.100.01a## nU marto dayate saniShyan yo viShNava urugAyAya dAshat . ##7.100.01c## pra yaH satrAchA manasA yajAta etAvantaM naryam AvivAsAt .. ##7.100.02a## tvaM viShNo sumatiM vishvajanyAm aprayutAm evayAvo matiM dAH . ##7.100.02c## parcho yathA naH suvitasya bhUrer ashvAvataH purushchandrasya rAyaH .. ##7.100.03a## trir devaH pR^ithivIm eSha etAM vi chakrame shatarchasam mahitvA . ##7.100.03c## pra viShNur astu tavasas tavIyAn tveShaM hy asya sthavirasya nAma .. ##7.100.04a## vi chakrame pR^ithivIm eSha etAM kShetrAya viShNur manuShe dashasyan . ##7.100.04c## dhruvAso asya kIrayo janAsa urukShitiM sujanimA chakAra .. ##7.100.05a## pra tat te adya shipiviShTa nAmAryaH shaMsAmi vayunAni vidvAn . ##7.100.05c## taM tvA gR^iNAmi tavasam atavyAn kShayantam asya rajasaH parAke .. ##7.100.06a## kim it te viShNo parichakShyam bhUt pra yad vavakShe shipiviShTo asmi . ##7.100.06c## mA varpo asmad apa gUha etad yad anyarUpaH samithe babhUtha .. ##7.100.07a## vaShaT te viShNav Asa A kR^iNomi tan me juShasva shipiviShTa havyam . ##7.100.07c## vardhantu tvA suShTutayo giro me yUyam pAta svastibhiH sadA naH .. ##7.101.01a## tisro vAchaH pra vada jyotiragrA yA etad duhre madhudogham UdhaH . ##7.101.01c## sa vatsaM kR^iNvan garbham oShadhInAM sadyo jAto vR^iShabho roravIti .. ##7.101.02a## yo vardhana oShadhInAM yo apAM yo vishvasya jagato deva Ishe . ##7.101.02c## sa tridhAtu sharaNaM sharma yaMsat trivartu jyotiH svabhiShTy asme .. ##7.101.03a## starIr u tvad bhavati sUta u tvad yathAvashaM tanvaM chakra eShaH . ##7.101.03c## pituH payaH prati gR^ibhNAti mAtA tena pitA vardhate tena putraH .. ##7.101.04a## yasmin vishvAni bhuvanAni tasthus tisro dyAvas tredhA sasrur ApaH . ##7.101.04c## trayaH koshAsa upasechanAso madhvaH shchotanty abhito virapsham .. ##7.101.05a## idaM vachaH parjanyAya svarAje hR^ido astv antaraM taj jujoShat . ##7.101.05c## mayobhuvo vR^iShTayaH santv asme supippalA oShadhIr devagopAH .. ##7.101.06a## sa retodhA vR^iShabhaH shashvatInAM tasminn AtmA jagatas tasthuShash cha . ##7.101.06c## tan ma R^itam pAtu shatashAradAya yUyam pAta svastibhiH sadA naH .. ##7.102.01a## parjanyAya pra gAyata divas putrAya mILhuShe . ##7.102.01c## sa no yavasam ichChatu .. ##7.102.02a## yo garbham oShadhInAM gavAM kR^iNoty arvatAm . ##7.102.02c## parjanyaH puruShINAm .. ##7.102.03a## tasmA id Asye havir juhotA madhumattamam . ##7.102.03c## iLAM naH saMyataM karat .. ##7.103.01a## saMvatsaraM shashayAnA brAhmaNA vratachAriNaH . ##7.103.01c## vAcham parjanyajinvitAm pra maNDUkA avAdiShuH .. ##7.103.02a## divyA Apo abhi yad enam Ayan dR^itiM na shuShkaM sarasI shayAnam . ##7.103.02c## gavAm aha na mAyur vatsinInAm maNDUkAnAM vagnur atrA sam eti .. ##7.103.03a## yad Im enA.N ushato abhy avarShIt tR^iShyAvataH prAvR^iShy AgatAyAm . ##7.103.03c## akhkhalIkR^ityA pitaraM na putro anyo anyam upa vadantam eti .. ##7.103.04a## anyo anyam anu gR^ibhNAty enor apAm prasarge yad amandiShAtAm . ##7.103.04c## maNDUko yad abhivR^iShTaH kaniShkan pR^ishniH sampR^i~Nkte haritena vAcham .. ##7.103.05a## yad eShAm anyo anyasya vAchaM shAktasyeva vadati shikShamANaH . ##7.103.05c## sarvaM tad eShAM samR^idheva parva yat suvAcho vadathanAdhy apsu .. ##7.103.06a## gomAyur eko ajamAyur ekaH pR^ishnir eko harita eka eShAm . ##7.103.06c## samAnaM nAma bibhrato virUpAH purutrA vAcham pipishur vadantaH .. ##7.103.07a## brAhmaNAso atirAtre na some saro na pUrNam abhito vadantaH . ##7.103.07c## saMvatsarasya tad ahaH pari ShTha yan maNDUkAH prAvR^iShINam babhUva .. ##7.103.08a## brAhmaNAsaH somino vAcham akrata brahma kR^iNvantaH parivatsarINam . ##7.103.08c## adhvaryavo gharmiNaH siShvidAnA Avir bhavanti guhyA na ke chit .. ##7.103.09a## devahitiM jugupur dvAdashasya R^ituM naro na pra minanty ete . ##7.103.09c## saMvatsare prAvR^iShy AgatAyAM taptA gharmA ashnuvate visargam .. ##7.103.10a## gomAyur adAd ajamAyur adAt pR^ishnir adAd dharito no vasUni . ##7.103.10c## gavAm maNDUkA dadataH shatAni sahasrasAve pra tiranta AyuH .. ##7.104.01a## indrAsomA tapataM rakSha ubjataM ny arpayataM vR^iShaNA tamovR^idhaH . ##7.104.01c## parA shR^iNItam achito ny oShataM hataM nudethAM ni shishItam atriNaH .. ##7.104.02a## indrAsomA sam aghashaMsam abhy aghaM tapur yayastu charur agnivA.N iva . ##7.104.02c## brahmadviShe kravyAde ghorachakShase dveSho dhattam anavAyaM kimIdine .. ##7.104.03a## indrAsomA duShkR^ito vavre antar anArambhaNe tamasi pra vidhyatam . ##7.104.03c## yathA nAtaH punar ekash chanodayat tad vAm astu sahase manyumach ChavaH .. ##7.104.04a## indrAsomA vartayataM divo vadhaM sam pR^ithivyA aghashaMsAya tarhaNam . ##7.104.04c## ut takShataM svaryam parvatebhyo yena rakSho vAvR^idhAnaM nijUrvathaH .. ##7.104.05a## indrAsomA vartayataM divas pary agnitaptebhir yuvam ashmahanmabhiH . ##7.104.05c## tapurvadhebhir ajarebhir atriNo ni parshAne vidhyataM yantu nisvaram .. ##7.104.06a## indrAsomA pari vAm bhUtu vishvata iyam matiH kakShyAshveva vAjinA . ##7.104.06c## yAM vAM hotrAm parihinomi medhayemA brahmANi nR^ipatIva jinvatam .. ##7.104.07a## prati smarethAM tujayadbhir evair hataM druho rakShaso bha~NgurAvataH . ##7.104.07c## indrAsomA duShkR^ite mA sugam bhUd yo naH kadA chid abhidAsati druhA .. ##7.104.08a## yo mA pAkena manasA charantam abhichaShTe anR^itebhir vachobhiH . ##7.104.08c## Apa iva kAshinA saMgR^ibhItA asann astv Asata indra vaktA .. ##7.104.09a## ye pAkashaMsaM viharanta evair ye vA bhadraM dUShayanti svadhAbhiH . ##7.104.09c## ahaye vA tAn pradadAtu soma A vA dadhAtu nirR^iter upasthe .. ##7.104.10a## yo no rasaM dipsati pitvo agne yo ashvAnAM yo gavAM yas tanUnAm . ##7.104.10c## ripuH stenaH steyakR^id dabhram etu ni Sha hIyatAM tanvA tanA cha .. ##7.104.11a## paraH so astu tanvA tanA cha tisraH pR^ithivIr adho astu vishvAH . ##7.104.11c## prati shuShyatu yasho asya devA yo no divA dipsati yash cha naktam .. ##7.104.12a## suvij~nAnaM chikituShe janAya sach chAsach cha vachasI paspR^idhAte . ##7.104.12c## tayor yat satyaM yatarad R^ijIyas tad it somo .avati hanty Asat .. ##7.104.13a## na vA u somo vR^ijinaM hinoti na kShatriyam mithuyA dhArayantam . ##7.104.13c## hanti rakSho hanty Asad vadantam ubhAv indrasya prasitau shayAte .. ##7.104.14a## yadi vAham anR^itadeva Asa moghaM vA devA.N apyUhe agne . ##7.104.14c## kim asmabhyaM jAtavedo hR^iNIShe droghavAchas te nirR^ithaM sachantAm .. ##7.104.15a## adyA murIya yadi yAtudhAno asmi yadi vAyus tatapa pUruShasya . ##7.104.15c## adhA sa vIrair dashabhir vi yUyA yo mA moghaM yAtudhAnety Aha .. ##7.104.16a## yo mAyAtuM yAtudhAnety Aha yo vA rakShAH shuchir asmIty Aha . ##7.104.16c## indras taM hantu mahatA vadhena vishvasya jantor adhamas padIShTa .. ##7.104.17a## pra yA jigAti khargaleva naktam apa druhA tanvaM gUhamAnA . ##7.104.17c## vavrA.N anantA.N ava sA padIShTa grAvANo ghnantu rakShasa upabdaiH .. ##7.104.18a## vi tiShThadhvam maruto vikShv ichChata gR^ibhAyata rakShasaH sam pinaShTana . ##7.104.18c## vayo ye bhUtvI patayanti naktabhir ye vA ripo dadhire deve adhvare .. ##7.104.19a## pra vartaya divo ashmAnam indra somashitam maghavan saM shishAdhi . ##7.104.19c## prAktAd apAktAd adharAd udaktAd abhi jahi rakShasaH parvatena .. ##7.104.20a## eta u tye patayanti shvayAtava indraM dipsanti dipsavo .adAbhyam . ##7.104.20c## shishIte shakraH pishunebhyo vadhaM nUnaM sR^ijad ashaniM yAtumadbhyaH .. ##7.104.21a## indro yAtUnAm abhavat parAsharo havirmathInAm abhy AvivAsatAm . ##7.104.21c## abhId u shakraH parashur yathA vanam pAtreva bhindan sata eti rakShasaH .. ##7.104.22a## ulUkayAtuM shushulUkayAtuM jahi shvayAtum uta kokayAtum . ##7.104.22c## suparNayAtum uta gR^idhrayAtuM dR^iShadeva pra mR^iNa rakSha indra .. ##7.104.23a## mA no rakSho abhi naD yAtumAvatAm apochChatu mithunA yA kimIdinA . ##7.104.23c## pR^ithivI naH pArthivAt pAtv aMhaso .antarikShaM divyAt pAtv asmAn .. ##7.104.24a## indra jahi pumAMsaM yAtudhAnam uta striyam mAyayA shAshadAnAm . ##7.104.24c## vigrIvAso mUradevA R^idantu mA te dR^ishan sUryam uchcharantam .. ##7.104.25a## prati chakShva vi chakShvendrash cha soma jAgR^itam . ##7.104.25c## rakShobhyo vadham asyatam ashaniM yAtumadbhyaH .. ##8.001.01a## mA chid anyad vi shaMsata sakhAyo mA riShaNyata . ##8.001.01c## indram it stotA vR^iShaNaM sachA sute muhur ukthA cha shaMsata .. ##8.001.02a## avakrakShiNaM vR^iShabhaM yathAjuraM gAM na charShaNIsaham . ##8.001.02c## vidveShaNaM saMvananobhayaMkaram maMhiShTham ubhayAvinam .. ##8.001.03a## yach chid dhi tvA janA ime nAnA havanta Utaye . ##8.001.03c## asmAkam brahmedam indra bhUtu te .ahA vishvA cha vardhanam .. ##8.001.04a## vi tartUryante maghavan vipashchito .aryo vipo janAnAm . ##8.001.04c## upa kramasva pururUpam A bhara vAjaM nediShTham Utaye .. ##8.001.05a## mahe chana tvAm adrivaH parA shulkAya deyAm . ##8.001.05c## na sahasrAya nAyutAya vajrivo na shatAya shatAmagha .. ##8.001.06a## vasyA.N indrAsi me pitur uta bhrAtur abhu~njataH . ##8.001.06c## mAtA cha me ChadayathaH samA vaso vasutvanAya rAdhase .. ##8.001.07a## kveyatha kved asi purutrA chid dhi te manaH . ##8.001.07c## alarShi yudhma khajakR^it puraMdara pra gAyatrA agAsiShuH .. ##8.001.08a## prAsmai gAyatram archata vAvAtur yaH puraMdaraH . ##8.001.08c## yAbhiH kANvasyopa barhir AsadaM yAsad vajrI bhinat puraH .. ##8.001.09a## ye te santi dashagvinaH shatino ye sahasriNaH . ##8.001.09c## ashvAso ye te vR^iShaNo raghudruvas tebhir nas tUyam A gahi .. ##8.001.10a## A tv adya sabardughAM huve gAyatravepasam . ##8.001.10c## indraM dhenuM sudughAm anyAm iSham urudhArAm araMkR^itam .. ##8.001.11a## yat tudat sUra etashaM va~NkU vAtasya parNinA . ##8.001.11c## vahat kutsam ArjuneyaM shatakratuH tsarad gandharvam astR^itam .. ##8.001.12a## ya R^ite chid abhishriShaH purA jatrubhya AtR^idaH . ##8.001.12c## saMdhAtA saMdhim maghavA purUvasur iShkartA vihrutam punaH .. ##8.001.13a## mA bhUma niShTyA ivendra tvad araNA iva . ##8.001.13c## vanAni na prajahitAny adrivo duroShAso amanmahi .. ##8.001.14a## amanmahId anAshavo .anugrAsash cha vR^itrahan . ##8.001.14c## sakR^it su te mahatA shUra rAdhasA anu stomam mudImahi .. ##8.001.15a## yadi stomam mama shravad asmAkam indram indavaH . ##8.001.15c## tiraH pavitraM sasR^ivAMsa Ashavo mandantu tugryAvR^idhaH .. ##8.001.16a## A tv adya sadhastutiM vAvAtuH sakhyur A gahi . ##8.001.16c## upastutir maghonAm pra tvAvatv adhA te vashmi suShTutim .. ##8.001.17a## sotA hi somam adribhir em enam apsu dhAvata . ##8.001.17c## gavyA vastreva vAsayanta in naro nir dhukShan vakShaNAbhyaH .. ##8.001.18a## adha jmo adha vA divo bR^ihato rochanAd adhi . ##8.001.18c## ayA vardhasva tanvA girA mamA jAtA sukrato pR^iNa .. ##8.001.19a## indrAya su madintamaM somaM sotA vareNyam . ##8.001.19c## shakra eNam pIpayad vishvayA dhiyA hinvAnaM na vAjayum .. ##8.001.20a## mA tvA somasya galdayA sadA yAchann ahaM girA . ##8.001.20c## bhUrNim mR^igaM na savaneShu chukrudhaM ka IshAnaM na yAchiShat .. ##8.001.21a## madeneShitam madam ugram ugreNa shavasA . ##8.001.21c## vishveShAM tarutAram madachyutam made hi ShmA dadAti naH .. ##8.001.22a## shevAre vAryA puru devo martAya dAshuShe . ##8.001.22c## sa sunvate cha stuvate cha rAsate vishvagUrto ariShTutaH .. ##8.001.23a## endra yAhi matsva chitreNa deva rAdhasA . ##8.001.23c## saro na prAsy udaraM sapItibhir A somebhir uru sphiram .. ##8.001.24a## A tvA sahasram A shataM yuktA rathe hiraNyaye . ##8.001.24c## brahmayujo haraya indra keshino vahantu somapItaye .. ##8.001.25a## A tvA rathe hiraNyaye harI mayUrashepyA . ##8.001.25c## shitipR^iShThA vahatAm madhvo andhaso vivakShaNasya pItaye .. ##8.001.26a## pibA tv asya girvaNaH sutasya pUrvapA iva . ##8.001.26c## pariShkR^itasya rasina iyam Asutish chArur madAya patyate .. ##8.001.27a## ya eko asti daMsanA mahA.N ugro abhi vrataiH . ##8.001.27c## gamat sa shiprI na sa yoShad A gamad dhavaM na pari varjati .. ##8.001.28a## tvam puraM chariShNvaM vadhaiH shuShNasya sam piNak . ##8.001.28c## tvam bhA anu charo adha dvitA yad indra havyo bhuvaH .. ##8.001.29a## mama tvA sUra udite mama madhyaMdine divaH . ##8.001.29c## mama prapitve apisharvare vasav A stomAso avR^itsata .. ##8.001.30a## stuhi stuhId ete ghA te maMhiShThAso maghonAm . ##8.001.30c## ninditAshvaH prapathI paramajyA maghasya medhyAtithe .. ##8.001.31a## A yad ashvAn vananvataH shraddhayAhaM rathe ruham . ##8.001.31c## uta vAmasya vasunash chiketati yo asti yAdvaH pashuH .. ##8.001.32a## ya R^ijrA mahyam mAmahe saha tvachA hiraNyayA . ##8.001.32c## eSha vishvAny abhy astu saubhagAsa~Ngasya svanadrathaH .. ##8.001.33a## adha plAyogir ati dAsad anyAn Asa~Ngo agne dashabhiH sahasraiH . ##8.001.33c## adhokShaNo dasha mahyaM rushanto naLA iva saraso nir atiShThan .. ##8.001.34a## anv asya sthUraM dadR^ishe purastAd anastha Urur avarambamANaH . ##8.001.34c## shashvatI nAry abhichakShyAha subhadram arya bhojanam bibharShi .. ##8.002.01a## idaM vaso sutam andhaH pibA supUrNam udaram . ##8.002.01c## anAbhayin rarimA te .. ##8.002.02a## nR^ibhir dhUtaH suto ashnair avyo vAraiH paripUtaH . ##8.002.02c## ashvo na nikto nadIShu .. ##8.002.03a## taM te yavaM yathA gobhiH svAdum akarma shrINantaH . ##8.002.03c## indra tvAsmin sadhamAde .. ##8.002.04a## indra it somapA eka indraH sutapA vishvAyuH . ##8.002.04c## antar devAn martyA.Nsh cha .. ##8.002.05a## na yaM shukro na durAshIr na tR^iprA uruvyachasam . ##8.002.05c## apaspR^iNvate suhArdam .. ##8.002.06a## gobhir yad Im anye asman mR^igaM na vrA mR^igayante . ##8.002.06c## abhitsaranti dhenubhiH .. ##8.002.07a## traya indrasya somAH sutAsaH santu devasya . ##8.002.07c## sve kShaye sutapAvnaH .. ##8.002.08a## trayaH koshAsaH shchotanti tisrash chamvaH supUrNAH . ##8.002.08c## samAne adhi bhArman .. ##8.002.09a## shuchir asi puruniHShThAH kShIrair madhyata AshIrtaH . ##8.002.09c## dadhnA mandiShThaH shUrasya .. ##8.002.10a## ime ta indra somAs tIvrA asme sutAsaH . ##8.002.10c## shukrA AshiraM yAchante .. ##8.002.11a## tA.N Ashiram puroLAsham indremaM somaM shrINIhi . ##8.002.11c## revantaM hi tvA shR^iNomi .. ##8.002.12a## hR^itsu pItAso yudhyante durmadAso na surAyAm . ##8.002.12c## Udhar na nagnA jarante .. ##8.002.13a## revA.N id revataH stotA syAt tvAvato maghonaH . ##8.002.13c## pred u harivaH shrutasya .. ##8.002.14a## ukthaM chana shasyamAnam agor arir A chiketa . ##8.002.14c## na gAyatraM gIyamAnam .. ##8.002.15a## mA na indra pIyatnave mA shardhate parA dAH . ##8.002.15c## shikShA shachIvaH shachIbhiH .. ##8.002.16a## vayam u tvA tadidarthA indra tvAyantaH sakhAyaH . ##8.002.16c## kaNvA ukthebhir jarante .. ##8.002.17a## na ghem anyad A papana vajrinn apaso naviShTau . ##8.002.17c## taved u stomaM chiketa .. ##8.002.18a## ichChanti devAH sunvantaM na svapnAya spR^ihayanti . ##8.002.18c## yanti pramAdam atandrAH .. ##8.002.19a## o Shu pra yAhi vAjebhir mA hR^iNIthA abhy asmAn . ##8.002.19c## mahA.N iva yuvajAniH .. ##8.002.20a## mo Shv adya durhaNAvAn sAyaM karad Are asmat . ##8.002.20c## ashrIra iva jAmAtA .. ##8.002.21a## vidmA hy asya vIrasya bhUridAvarIM sumatim . ##8.002.21c## triShu jAtasya manAMsi .. ##8.002.22a## A tU Shi~ncha kaNvamantaM na ghA vidma shavasAnAt . ##8.002.22c## yashastaraM shatamUteH .. ##8.002.23a## jyeShThena sotar indrAya somaM vIrAya shakrAya . ##8.002.23c## bharA piban naryAya .. ##8.002.24a## yo vediShTho avyathiShv ashvAvantaM jaritR^ibhyaH . ##8.002.24c## vAjaM stotR^ibhyo gomantam .. ##8.002.25a## panyam-panyam it sotAra A dhAvata madyAya . ##8.002.25c## somaM vIrAya shUrAya .. ##8.002.26a## pAtA vR^itrahA sutam A ghA gaman nAre asmat . ##8.002.26c## ni yamate shatamUtiH .. ##8.002.27a## eha harI brahmayujA shagmA vakShataH sakhAyam . ##8.002.27c## gIrbhiH shrutaM girvaNasam .. ##8.002.28a## svAdavaH somA A yAhi shrItAH somA A yAhi . ##8.002.28c## shiprinn R^iShIvaH shachIvo nAyam achChA sadhamAdam .. ##8.002.29a## stutash cha yAs tvA vardhanti mahe rAdhase nR^imNAya . ##8.002.29c## indra kAriNaM vR^idhantaH .. ##8.002.30a## girash cha yAs te girvAha ukthA cha tubhyaM tAni . ##8.002.30c## satrA dadhire shavAMsi .. ##8.002.31a## eved eSha tuvikUrmir vAjA.N eko vajrahastaH . ##8.002.31c## sanAd amR^ikto dayate .. ##8.002.32a## hantA vR^itraM dakShiNenendraH purU puruhUtaH . ##8.002.32c## mahAn mahIbhiH shachIbhiH .. ##8.002.33a## yasmin vishvAsh charShaNaya uta chyautnA jrayAMsi cha . ##8.002.33c## anu ghen mandI maghonaH .. ##8.002.34a## eSha etAni chakArendro vishvA yo .ati shR^iNve . ##8.002.34c## vAjadAvA maghonAm .. ##8.002.35a## prabhartA rathaM gavyantam apAkAch chid yam avati . ##8.002.35c## ino vasu sa hi voLhA .. ##8.002.36a## sanitA vipro arvadbhir hantA vR^itraM nR^ibhiH shUraH . ##8.002.36c## satyo .avitA vidhantam .. ##8.002.37a## yajadhvainam priyamedhA indraM satrAchA manasA . ##8.002.37c## yo bhUt somaiH satyamadvA .. ##8.002.38a## gAthashravasaM satpatiM shravaskAmam purutmAnam . ##8.002.38c## kaNvAso gAta vAjinam .. ##8.002.39a## ya R^ite chid gAs padebhyo dAt sakhA nR^ibhyaH shachIvAn . ##8.002.39c## ye asmin kAmam ashriyan .. ##8.002.40a## itthA dhIvantam adrivaH kANvam medhyAtithim . ##8.002.40c## meSho bhUto .abhi yann ayaH .. ##8.002.41a## shikShA vibhindo asmai chatvAry ayutA dadat . ##8.002.41c## aShTA paraH sahasrA .. ##8.002.42a## uta su tye payovR^idhA mAkI raNasya naptyA . ##8.002.42c## janitvanAya mAmahe .. ##8.003.01a## pibA sutasya rasino matsvA na indra gomataH . ##8.003.01c## Apir no bodhi sadhamAdyo vR^idhe .asmA.N avantu te dhiyaH .. ##8.003.02a## bhUyAma te sumatau vAjino vayam mA naH star abhimAtaye . ##8.003.02c## asmA~n chitrAbhir avatAd abhiShTibhir A naH sumneShu yAmaya .. ##8.003.03a## imA u tvA purUvaso giro vardhantu yA mama . ##8.003.03c## pAvakavarNAH shuchayo vipashchito .abhi stomair anUShata .. ##8.003.04a## ayaM sahasram R^iShibhiH sahaskR^itaH samudra iva paprathe . ##8.003.04c## satyaH so asya mahimA gR^iNe shavo yaj~neShu viprarAjye .. ##8.003.05a## indram id devatAtaya indram prayaty adhvare . ##8.003.05c## indraM samIke vanino havAmaha indraM dhanasya sAtaye .. ##8.003.06a## indro mahnA rodasI paprathach Chava indraH sUryam arochayat . ##8.003.06c## indre ha vishvA bhuvanAni yemira indre suvAnAsa indavaH .. ##8.003.07a## abhi tvA pUrvapItaya indra stomebhir AyavaH . ##8.003.07c## samIchInAsa R^ibhavaH sam asvaran rudrA gR^iNanta pUrvyam .. ##8.003.08a## asyed indro vAvR^idhe vR^iShNyaM shavo made sutasya viShNavi . ##8.003.08c## adyA tam asya mahimAnam Ayavo .anu ShTuvanti pUrvathA .. ##8.003.09a## tat tvA yAmi suvIryaM tad brahma pUrvachittaye . ##8.003.09c## yenA yatibhyo bhR^igave dhane hite yena praskaNvam Avitha .. ##8.003.10a## yenA samudram asR^ijo mahIr apas tad indra vR^iShNi te shavaH . ##8.003.10c## sadyaH so asya mahimA na saMnashe yaM kShoNIr anuchakrade .. ##8.003.11a## shagdhI na indra yat tvA rayiM yAmi suvIryam . ##8.003.11c## shagdhi vAjAya prathamaM siShAsate shagdhi stomAya pUrvya .. ##8.003.12a## shagdhI no asya yad dha pauram Avitha dhiya indra siShAsataH . ##8.003.12c## shagdhi yathA rushamaM shyAvakaM kR^ipam indra prAvaH svarNaram .. ##8.003.13a## kan navyo atasInAM turo gR^iNIta martyaH . ##8.003.13c## nahI nv asya mahimAnam indriyaM svar gR^iNanta AnashuH .. ##8.003.14a## kad u stuvanta R^itayanta devata R^iShiH ko vipra ohate . ##8.003.14c## kadA havam maghavann indra sunvataH kad u stuvata A gamaH .. ##8.003.15a## ud u tye madhumattamA giraH stomAsa Irate . ##8.003.15c## satrAjito dhanasA akShitotayo vAjayanto rathA iva .. ##8.003.16a## kaNvA iva bhR^igavaH sUryA iva vishvam id dhItam AnashuH . ##8.003.16c## indraM stomebhir mahayanta AyavaH priyamedhAso asvaran .. ##8.003.17a## yukShvA hi vR^itrahantama harI indra parAvataH . ##8.003.17c## arvAchIno maghavan somapItaya ugra R^iShvebhir A gahi .. ##8.003.18a## ime hi te kAravo vAvashur dhiyA viprAso medhasAtaye . ##8.003.18c## sa tvaM no maghavann indra girvaNo veno na shR^iNudhI havam .. ##8.003.19a## nir indra bR^ihatIbhyo vR^itraM dhanubhyo asphuraH . ##8.003.19c## nir arbudasya mR^igayasya mAyino niH parvatasya gA AjaH .. ##8.003.20a## nir agnayo ruruchur nir u sUryo niH soma indriyo rasaH . ##8.003.20c## nir antarikShAd adhamo mahAm ahiM kR^iShe tad indra pauMsyam .. ##8.003.21a## yam me dur indro marutaH pAkasthAmA kaurayANaH . ##8.003.21c## vishveShAM tmanA shobhiShTham upeva divi dhAvamAnam .. ##8.003.22a## rohitam me pAkasthAmA sudhuraM kakShyaprAm . ##8.003.22c## adAd rAyo vibodhanam .. ##8.003.23a## yasmA anye dasha prati dhuraM vahanti vahnayaH . ##8.003.23c## astaM vayo na tugryam .. ##8.003.24a## AtmA pitus tanUr vAsa ojodA abhya~njanam . ##8.003.24c## turIyam id rohitasya pAkasthAmAnam bhojaM dAtAram abravam .. ##8.004.01a## yad indra prAg apAg uda~N nyag vA hUyase nR^ibhiH . ##8.004.01c## simA purU nR^iShUto asy Anave .asi prashardha turvashe .. ##8.004.02a## yad vA rume rushame shyAvake kR^ipa indra mAdayase sachA . ##8.004.02c## kaNvAsas tvA brahmabhiH stomavAhasa indrA yachChanty A gahi .. ##8.004.03a## yathA gauro apA kR^itaM tR^iShyann ety averiNam . ##8.004.03c## Apitve naH prapitve tUyam A gahi kaNveShu su sachA piba .. ##8.004.04a## mandantu tvA maghavann indrendavo rAdhodeyAya sunvate . ##8.004.04c## AmuShyA somam apibash chamU sutaM jyeShThaM tad dadhiShe sahaH .. ##8.004.05a## pra chakre sahasA saho babha~nja manyum ojasA . ##8.004.05c## vishve ta indra pR^itanAyavo yaho ni vR^ikShA iva yemire .. ##8.004.06a## sahasreNeva sachate yavIyudhA yas ta AnaL upastutim . ##8.004.06c## putram prAvargaM kR^iNute suvIrye dAshnoti nama+uktibhiH .. ##8.004.07a## mA bhema mA shramiShmograsya sakhye tava . ##8.004.07c## mahat te vR^iShNo abhichakShyaM kR^itam pashyema turvashaM yadum .. ##8.004.08a## savyAm anu sphigyaM vAvase vR^iShA na dAno asya roShati . ##8.004.08c## madhvA sampR^iktAH sAragheNa dhenavas tUyam ehi dravA piba .. ##8.004.09a## ashvI rathI surUpa id gomA.N id indra te sakhA . ##8.004.09c## shvAtrabhAjA vayasA sachate sadA chandro yAti sabhAm upa .. ##8.004.10a## R^ishyo na tR^iShyann avapAnam A gahi pibA somaM vashA.N anu . ##8.004.10c## nimeghamAno maghavan dive-diva ojiShThaM dadhiShe sahaH .. ##8.004.11a## adhvaryo drAvayA tvaM somam indraH pipAsati . ##8.004.11c## upa nUnaM yuyuje vR^iShaNA harI A cha jagAma vR^itrahA .. ##8.004.12a## svayaM chit sa manyate dAshurir jano yatrA somasya tR^impasi . ##8.004.12c## idaM te annaM yujyaM samukShitaM tasyehi pra dravA piba .. ##8.004.13a## ratheShThAyAdhvaryavaH somam indrAya sotana . ##8.004.13c## adhi bradhnasyAdrayo vi chakShate sunvanto dAshvadhvaram .. ##8.004.14a## upa bradhnaM vAvAtA vR^iShaNA harI indram apasu vakShataH . ##8.004.14c## arvA~nchaM tvA saptayo .adhvarashriyo vahantu savaned upa .. ##8.004.15a## pra pUShaNaM vR^iNImahe yujyAya purUvasum . ##8.004.15c## sa shakra shikSha puruhUta no dhiyA tuje rAye vimochana .. ##8.004.16a## saM naH shishIhi bhurijor iva kShuraM rAsva rAyo vimochana . ##8.004.16c## tve tan naH suvedam usriyaM vasu yaM tvaM hinoShi martyam .. ##8.004.17a## vemi tvA pUShann R^i~njase vemi stotava AghR^iNe . ##8.004.17c## na tasya vemy araNaM hi tad vaso stuShe pajrAya sAmne .. ##8.004.18a## parA gAvo yavasaM kach chid AghR^iNe nityaM rekNo amartya . ##8.004.18c## asmAkam pUShann avitA shivo bhava maMhiShTho vAjasAtaye .. ##8.004.19a## sthUraM rAdhaH shatAshvaM kuru~Ngasya diviShTiShu . ##8.004.19c## rAj~nas tveShasya subhagasya rAtiShu turvasheShv amanmahi .. ##8.004.20a## dhIbhiH sAtAni kANvasya vAjinaH priyamedhair abhidyubhiH . ##8.004.20c## ShaShTiM sahasrAnu nirmajAm aje nir yUthAni gavAm R^iShiH .. ##8.004.21a## vR^ikShAsh chin me abhipitve arAraNuH . ##8.004.21c## gAm bhajanta mehanAshvam bhajanta mehanA .. ##8.005.01a## dUrAd iheva yat saty aruNapsur ashishvitat . ##8.005.01c## vi bhAnuM vishvadhAtanat .. ##8.005.02a## nR^ivad dasrA manoyujA rathena pR^ithupAjasA . ##8.005.02c## sachethe ashvinoShasam .. ##8.005.03a## yuvAbhyAM vAjinIvasU prati stomA adR^ikShata . ##8.005.03c## vAchaM dUto yathohiShe .. ##8.005.04a## purupriyA Na Utaye purumandrA purUvasU . ##8.005.04c## stuShe kaNvAso ashvinA .. ##8.005.05a## maMhiShThA vAjasAtameShayantA shubhas patI . ##8.005.05c## gantArA dAshuSho gR^iham .. ##8.005.06a## tA sudevAya dAshuShe sumedhAm avitAriNIm . ##8.005.06c## ghR^itair gavyUtim ukShatam .. ##8.005.07a## A naH stomam upa dravat tUyaM shyenebhir AshubhiH . ##8.005.07c## yAtam ashvebhir ashvinA .. ##8.005.08a## yebhis tisraH parAvato divo vishvAni rochanA . ##8.005.08c## trI.Nr aktUn paridIyathaH .. ##8.005.09a## uta no gomatIr iSha uta sAtIr aharvidA . ##8.005.09c## vi pathaH sAtaye sitam .. ##8.005.10a## A no gomantam ashvinA suvIraM surathaM rayim . ##8.005.10c## voLham ashvAvatIr iShaH .. ##8.005.11a## vAvR^idhAnA shubhas patI dasrA hiraNyavartanI . ##8.005.11c## pibataM somyam madhu .. ##8.005.12a## asmabhyaM vAjinIvasU maghavadbhyash cha saprathaH . ##8.005.12c## Chardir yantam adAbhyam .. ##8.005.13a## ni Shu brahma janAnAM yAviShTaM tUyam A gatam . ##8.005.13c## mo Shv anyA.N upAratam .. ##8.005.14a## asya pibatam ashvinA yuvam madasya chAruNaH . ##8.005.14c## madhvo rAtasya dhiShNyA .. ##8.005.15a## asme A vahataM rayiM shatavantaM sahasriNam . ##8.005.15c## purukShuM vishvadhAyasam .. ##8.005.16a## purutrA chid dhi vAM narA vihvayante manIShiNaH . ##8.005.16c## vAghadbhir ashvinA gatam .. ##8.005.17a## janAso vR^iktabarhiSho haviShmanto araMkR^itaH . ##8.005.17c## yuvAM havante ashvinA .. ##8.005.18a## asmAkam adya vAm ayaM stomo vAhiShTho antamaH . ##8.005.18c## yuvAbhyAm bhUtv ashvinA .. ##8.005.19a## yo ha vAm madhuno dR^itir Ahito rathacharShaNe . ##8.005.19c## tataH pibatam ashvinA .. ##8.005.20a## tena no vAjinIvasU pashve tokAya shaM gave . ##8.005.20c## vahatam pIvarIr iShaH .. ##8.005.21a## uta no divyA iSha uta sindhU.Nr aharvidA . ##8.005.21c## apa dvAreva varShathaH .. ##8.005.22a## kadA vAM taugryo vidhat samudre jahito narA . ##8.005.22c## yad vAM ratho vibhiSh patAt .. ##8.005.23a## yuvaM kaNvAya nAsatyA R^ipiriptAya harmye . ##8.005.23c## shashvad UtIr dashasyathaH .. ##8.005.24a## tAbhir A yAtam Utibhir navyasIbhiH sushastibhiH . ##8.005.24c## yad vAM vR^iShaNvasU huve .. ##8.005.25a## yathA chit kaNvam Avatam priyamedham upastutam . ##8.005.25c## atriM shi~njAram ashvinA .. ##8.005.26a## yathota kR^itvye dhane .aMshuM goShv agastyam . ##8.005.26c## yathA vAjeShu sobharim .. ##8.005.27a## etAvad vAM vR^iShaNvasU ato vA bhUyo ashvinA . ##8.005.27c## gR^iNantaH sumnam Imahe .. ##8.005.28a## rathaM hiraNyavandhuraM hiraNyAbhIshum ashvinA . ##8.005.28c## A hi sthAtho divispR^isham .. ##8.005.29a## hiraNyayI vAM rabhir IShA akSho hiraNyayaH . ##8.005.29c## ubhA chakrA hiraNyayA .. ##8.005.30a## tena no vAjinIvasU parAvatash chid A gatam . ##8.005.30c## upemAM suShTutim mama .. ##8.005.31a## A vahethe parAkAt pUrvIr ashnantAv ashvinA . ##8.005.31c## iSho dAsIr amartyA .. ##8.005.32a## A no dyumnair A shravobhir A rAyA yAtam ashvinA . ##8.005.32c## purushchandrA nAsatyA .. ##8.005.33a## eha vAm pruShitapsavo vayo vahantu parNinaH . ##8.005.33c## achChA svadhvaraM janam .. ##8.005.34a## rathaM vAm anugAyasaM ya iShA vartate saha . ##8.005.34c## na chakram abhi bAdhate .. ##8.005.35a## hiraNyayena rathena dravatpANibhir ashvaiH . ##8.005.35c## dhIjavanA nAsatyA .. ##8.005.36a## yuvam mR^igaM jAgR^ivAMsaM svadatho vA vR^iShaNvasU . ##8.005.36c## tA naH pR^i~Nktam iShA rayim .. ##8.005.37a## tA me ashvinA sanInAM vidyAtaM navAnAm . ##8.005.37c## yathA chich chaidyaH kashuH shatam uShTrAnAM dadat sahasrA dasha gonAm .. ##8.005.38a## yo me hiraNyasaMdR^isho dasha rAj~no amaMhata . ##8.005.38c## adhaspadA ich chaidyasya kR^iShTayash charmamnA abhito janAH .. ##8.005.39a## mAkir enA pathA gAd yeneme yanti chedayaH . ##8.005.39c## anyo net sUrir ohate bhUridAvattaro janaH .. ##8.006.01a## mahA.N indro ya ojasA parjanyo vR^iShTimA.N iva . ##8.006.01c## stomair vatsasya vAvR^idhe .. ##8.006.02a## prajAm R^itasya piprataH pra yad bharanta vahnayaH . ##8.006.02c## viprA R^itasya vAhasA .. ##8.006.03a## kaNvA indraM yad akrata stomair yaj~nasya sAdhanam . ##8.006.03c## jAmi bruvata Ayudham .. ##8.006.04a## sam asya manyave visho vishvA namanta kR^iShTayaH . ##8.006.04c## samudrAyeva sindhavaH .. ##8.006.05a## ojas tad asya titviSha ubhe yat samavartayat . ##8.006.05c## indrash charmeva rodasI .. ##8.006.06a## vi chid vR^itrasya dodhato vajreNa shataparvaNA . ##8.006.06c## shiro bibheda vR^iShNinA .. ##8.006.07a## imA abhi pra Nonumo vipAm agreShu dhItayaH . ##8.006.07c## agneH shochir na didyutaH .. ##8.006.08a## guhA satIr upa tmanA pra yach Chochanta dhItayaH . ##8.006.08c## kaNvA R^itasya dhArayA .. ##8.006.09a## pra tam indra nashImahi rayiM gomantam ashvinam . ##8.006.09c## pra brahma pUrvachittaye .. ##8.006.10a## aham id dhi pituSh pari medhAm R^itasya jagrabha . ##8.006.10c## ahaM sUrya ivAjani .. ##8.006.11a## aham pratnena manmanA giraH shumbhAmi kaNvavat . ##8.006.11c## yenendraH shuShmam id dadhe .. ##8.006.12a## ye tvAm indra na tuShTuvur R^iShayo ye cha tuShTuvuH . ##8.006.12c## mamed vardhasva suShTutaH .. ##8.006.13a## yad asya manyur adhvanId vi vR^itram parvasho rujan . ##8.006.13c## apaH samudram airayat .. ##8.006.14a## ni shuShNa indra dharNasiM vajraM jaghantha dasyavi . ##8.006.14c## vR^iShA hy ugra shR^iNviShe .. ##8.006.15a## na dyAva indram ojasA nAntarikShANi vajriNam . ##8.006.15c## na vivyachanta bhUmayaH .. ##8.006.16a## yas ta indra mahIr apaH stabhUyamAna Ashayat . ##8.006.16c## ni tam padyAsu shishnathaH .. ##8.006.17a## ya ime rodasI mahI samIchI samajagrabhIt . ##8.006.17c## tamobhir indra taM guhaH .. ##8.006.18a## ya indra yatayas tvA bhR^igavo ye cha tuShTuvuH . ##8.006.18c## mamed ugra shrudhI havam .. ##8.006.19a## imAs ta indra pR^ishnayo ghR^itaM duhata Ashiram . ##8.006.19c## enAm R^itasya pipyuShIH .. ##8.006.20a## yA indra prasvas tvAsA garbham achakriran . ##8.006.20c## pari dharmeva sUryam .. ##8.006.21a## tvAm ich Chavasas pate kaNvA ukthena vAvR^idhuH . ##8.006.21c## tvAM sutAsa indavaH .. ##8.006.22a## taved indra praNItiShUta prashastir adrivaH . ##8.006.22c## yaj~no vitantasAyyaH .. ##8.006.23a## A na indra mahIm iSham puraM na darShi gomatIm . ##8.006.23c## uta prajAM suvIryam .. ##8.006.24a## uta tyad AshvashvyaM yad indra nAhuShIShv A . ##8.006.24c## agre vikShu pradIdayat .. ##8.006.25a## abhi vrajaM na tatniShe sUra upAkachakShasam . ##8.006.25c## yad indra mR^iLayAsi naH .. ##8.006.26a## yad a~Nga taviShIyasa indra prarAjasi kShitIH . ##8.006.26c## mahA.N apAra ojasA .. ##8.006.27a## taM tvA haviShmatIr visha upa bruvata Utaye . ##8.006.27c## urujrayasam indubhiH .. ##8.006.28a## upahvare girINAM saMgathe cha nadInAm . ##8.006.28c## dhiyA vipro ajAyata .. ##8.006.29a## ataH samudram udvatash chikitvA.N ava pashyati . ##8.006.29c## yato vipAna ejati .. ##8.006.30a## Ad it pratnasya retaso jyotiSh pashyanti vAsaram . ##8.006.30c## paro yad idhyate divA .. ##8.006.31a## kaNvAsa indra te matiM vishve vardhanti pauMsyam . ##8.006.31c## uto shaviShTha vR^iShNyam .. ##8.006.32a## imAm ma indra suShTutiM juShasva pra su mAm ava . ##8.006.32c## uta pra vardhayA matim .. ##8.006.33a## uta brahmaNyA vayaM tubhyam pravR^iddha vajrivaH . ##8.006.33c## viprA atakShma jIvase .. ##8.006.34a## abhi kaNvA anUShatApo na pravatA yatIH . ##8.006.34c## indraM vananvatI matiH .. ##8.006.35a## indram ukthAni vAvR^idhuH samudram iva sindhavaH . ##8.006.35c## anuttamanyum ajaram .. ##8.006.36a## A no yAhi parAvato haribhyAM haryatAbhyAm . ##8.006.36c## imam indra sutam piba .. ##8.006.37a## tvAm id vR^itrahantama janAso vR^iktabarhiShaH . ##8.006.37c## havante vAjasAtaye .. ##8.006.38a## anu tvA rodasI ubhe chakraM na varty etasham . ##8.006.38c## anu suvAnAsa indavaH .. ##8.006.39a## mandasvA su svarNara utendra sharyaNAvati . ##8.006.39c## matsvA vivasvato matI .. ##8.006.40a## vAvR^idhAna upa dyavi vR^iShA vajry aroravIt . ##8.006.40c## vR^itrahA somapAtamaH .. ##8.006.41a## R^iShir hi pUrvajA asy eka IshAna ojasA . ##8.006.41c## indra choShkUyase vasu .. ##8.006.42a## asmAkaM tvA sutA.N upa vItapR^iShThA abhi prayaH . ##8.006.42c## shataM vahantu harayaH .. ##8.006.43a## imAM su pUrvyAM dhiyam madhor ghR^itasya pipyuShIm . ##8.006.43c## kaNvA ukthena vAvR^idhuH .. ##8.006.44a## indram id vimahInAm medhe vR^iNIta martyaH . ##8.006.44c## indraM saniShyur Utaye .. ##8.006.45a## arvA~nchaM tvA puruShTuta priyamedhastutA harI . ##8.006.45c## somapeyAya vakShataH .. ##8.006.46a## shatam ahaM tirindire sahasram parshAv A dade . ##8.006.46c## rAdhAMsi yAdvAnAm .. ##8.006.47a## trINi shatAny arvatAM sahasrA dasha gonAm . ##8.006.47c## daduSh pajrAya sAmne .. ##8.006.48a## ud AnaT kakuho divam uShTrA~n chaturyujo dadat . ##8.006.48c## shravasA yAdvaM janam .. ##8.007.01a## pra yad vas triShTubham iSham maruto vipro akSharat . ##8.007.01c## vi parvateShu rAjatha .. ##8.007.02a## yad a~Nga taviShIyavo yAmaM shubhrA achidhvam . ##8.007.02c## ni parvatA ahAsata .. ##8.007.03a## ud Irayanta vAyubhir vAshrAsaH pR^ishnimAtaraH . ##8.007.03c## dhukShanta pipyuShIm iSham .. ##8.007.04a## vapanti maruto miham pra vepayanti parvatAn . ##8.007.04c## yad yAmaM yAnti vAyubhiH .. ##8.007.05a## ni yad yAmAya vo girir ni sindhavo vidharmaNe . ##8.007.05c## mahe shuShmAya yemire .. ##8.007.06a## yuShmA.N u naktam Utaye yuShmAn divA havAmahe . ##8.007.06c## yuShmAn prayaty adhvare .. ##8.007.07a## ud u tye aruNapsavash chitrA yAmebhir Irate . ##8.007.07c## vAshrA adhi ShNunA divaH .. ##8.007.08a## sR^ijanti rashmim ojasA panthAM sUryAya yAtave . ##8.007.08c## te bhAnubhir vi tasthire .. ##8.007.09a## imAm me maruto giram imaM stomam R^ibhukShaNaH . ##8.007.09c## imam me vanatA havam .. ##8.007.10a## trINi sarAMsi pR^ishnayo duduhre vajriNe madhu . ##8.007.10c## utsaM kavandham udriNam .. ##8.007.11a## maruto yad dha vo divaH sumnAyanto havAmahe . ##8.007.11c## A tU na upa gantana .. ##8.007.12a## yUyaM hi ShThA sudAnavo rudrA R^ibhukShaNo dame . ##8.007.12c## uta prachetaso made .. ##8.007.13a## A no rayim madachyutam purukShuM vishvadhAyasam . ##8.007.13c## iyartA maruto divaH .. ##8.007.14a## adhIva yad girINAM yAmaM shubhrA achidhvam . ##8.007.14c## suvAnair mandadhva indubhiH .. ##8.007.15a## etAvatash chid eShAM sumnam bhikSheta martyaH . ##8.007.15c## adAbhyasya manmabhiH .. ##8.007.16a## ye drapsA iva rodasI dhamanty anu vR^iShTibhiH . ##8.007.16c## utsaM duhanto akShitam .. ##8.007.17a## ud u svAnebhir Irata ud rathair ud u vAyubhiH . ##8.007.17c## ut stomaiH pR^ishnimAtaraH .. ##8.007.18a## yenAva turvashaM yaduM yena kaNvaM dhanaspR^itam . ##8.007.18c## rAye su tasya dhImahi .. ##8.007.19a## imA u vaH sudAnavo ghR^itaM na pipyuShIr iShaH . ##8.007.19c## vardhAn kANvasya manmabhiH .. ##8.007.20a## kva nUnaM sudAnavo madathA vR^iktabarhiShaH . ##8.007.20c## brahmA ko vaH saparyati .. ##8.007.21a## nahi Shma yad dha vaH purA stomebhir vR^iktabarhiShaH . ##8.007.21c## shardhA.N R^itasya jinvatha .. ##8.007.22a## sam u tye mahatIr apaH saM kShoNI sam u sUryam . ##8.007.22c## saM vajram parvasho dadhuH .. ##8.007.23a## vi vR^itram parvasho yayur vi parvatA.N arAjinaH . ##8.007.23c## chakrANA vR^iShNi pauMsyam .. ##8.007.24a## anu tritasya yudhyataH shuShmam Avann uta kratum . ##8.007.24c## anv indraM vR^itratUrye .. ##8.007.25a## vidyuddhastA abhidyavaH shiprAH shIrShan hiraNyayIH . ##8.007.25c## shubhrA vy a~njata shriye .. ##8.007.26a## ushanA yat parAvata ukShNo randhram ayAtana . ##8.007.26c## dyaur na chakradad bhiyA .. ##8.007.27a## A no makhasya dAvane .ashvair hiraNyapANibhiH . ##8.007.27c## devAsa upa gantana .. ##8.007.28a## yad eShAm pR^iShatI rathe praShTir vahati rohitaH . ##8.007.28c## yAnti shubhrA riNann apaH .. ##8.007.29a## suShome sharyaNAvaty ArjIke pastyAvati . ##8.007.29c## yayur nichakrayA naraH .. ##8.007.30a## kadA gachChAtha maruta itthA vipraM havamAnam . ##8.007.30c## mArDIkebhir nAdhamAnam .. ##8.007.31a## kad dha nUnaM kadhapriyo yad indram ajahAtana . ##8.007.31c## ko vaH sakhitva ohate .. ##8.007.32a## saho Shu No vajrahastaiH kaNvAso agnim marudbhiH . ##8.007.32c## stuShe hiraNyavAshIbhiH .. ##8.007.33a## o Shu vR^iShNaH prayajyUn A navyase suvitAya . ##8.007.33c## vavR^ityAM chitravAjAn .. ##8.007.34a## girayash chin ni jihate parshAnAso manyamAnAH . ##8.007.34c## parvatAsh chin ni yemire .. ##8.007.35a## AkShNayAvAno vahanty antarikSheNa patataH . ##8.007.35c## dhAtAraH stuvate vayaH .. ##8.007.36a## agnir hi jAni pUrvyash Chando na sUro archiShA . ##8.007.36c## te bhAnubhir vi tasthire .. ##8.008.01a## A no vishvAbhir Utibhir ashvinA gachChataM yuvam . ##8.008.01c## dasrA hiraNyavartanI pibataM somyam madhu .. ##8.008.02a## A nUnaM yAtam ashvinA rathena sUryatvachA . ##8.008.02c## bhujI hiraNyapeshasA kavI gambhIrachetasA .. ##8.008.03a## A yAtaM nahuShas pary AntarikShAt suvR^iktibhiH . ##8.008.03c## pibAtho ashvinA madhu kaNvAnAM savane sutam .. ##8.008.04a## A no yAtaM divas pary AntarikShAd adhapriyA . ##8.008.04c## putraH kaNvasya vAm iha suShAva somyam madhu .. ##8.008.05a## A no yAtam upashruty ashvinA somapItaye . ##8.008.05c## svAhA stomasya vardhanA pra kavI dhItibhir narA .. ##8.008.06a## yach chid dhi vAm pura R^iShayo juhUre .avase narA . ##8.008.06c## A yAtam ashvinA gatam upemAM suShTutim mama .. ##8.008.07a## divash chid rochanAd adhy A no gantaM svarvidA . ##8.008.07c## dhIbhir vatsaprachetasA stomebhir havanashrutA .. ##8.008.08a## kim anye pary Asate .asmat stomebhir ashvinA . ##8.008.08c## putraH kaNvasya vAm R^iShir gIrbhir vatso avIvR^idhat .. ##8.008.09a## A vAM vipra ihAvase .ahvat stomebhir ashvinA . ##8.008.09c## ariprA vR^itrahantamA tA no bhUtam mayobhuvA .. ##8.008.10a## A yad vAM yoShaNA ratham atiShThad vAjinIvasU . ##8.008.10c## vishvAny ashvinA yuvam pra dhItAny agachChatam .. ##8.008.11a## ataH sahasranirNijA rathenA yAtam ashvinA . ##8.008.11c## vatso vAm madhumad vacho .ashaMsIt kAvyaH kaviH .. ##8.008.12a## purumandrA purUvasU manotarA rayINAm . ##8.008.12c## stomam me ashvinAv imam abhi vahnI anUShAtAm .. ##8.008.13a## A no vishvAny ashvinA dhattaM rAdhAMsy ahrayA . ##8.008.13c## kR^itaM na R^itviyAvato mA no rIradhataM nide .. ##8.008.14a## yan nAsatyA parAvati yad vA stho adhy ambare . ##8.008.14c## ataH sahasranirNijA rathenA yAtam ashvinA .. ##8.008.15a## yo vAM nAsatyAv R^iShir gIrbhir vatso avIvR^idhat . ##8.008.15c## tasmai sahasranirNijam iShaM dhattaM ghR^itashchutam .. ##8.008.16a## prAsmA UrjaM ghR^itashchutam ashvinA yachChataM yuvam . ##8.008.16c## yo vAM sumnAya tuShTavad vasUyAd dAnunas patI .. ##8.008.17a## A no gantaM rishAdasemaM stomam purubhujA . ##8.008.17c## kR^itaM naH sushriyo naremA dAtam abhiShTaye .. ##8.008.18a## A vAM vishvAbhir UtibhiH priyamedhA ahUShata . ##8.008.18c## rAjantAv adhvarANAm ashvinA yAmahUtiShu .. ##8.008.19a## A no gantam mayobhuvAshvinA shambhuvA yuvam . ##8.008.19c## yo vAM vipanyU dhItibhir gIrbhir vatso avIvR^idhat .. ##8.008.20a## yAbhiH kaNvam medhAtithiM yAbhir vashaM dashavrajam . ##8.008.20c## yAbhir gosharyam AvataM tAbhir no .avataM narA .. ##8.008.21a## yAbhir narA trasadasyum AvataM kR^itvye dhane . ##8.008.21c## tAbhiH Shv asmA.N ashvinA prAvataM vAjasAtaye .. ##8.008.22a## pra vAM stomAH suvR^iktayo giro vardhantv ashvinA . ##8.008.22c## purutrA vR^itrahantamA tA no bhUtam puruspR^ihA .. ##8.008.23a## trINi padAny ashvinor AviH sAnti guhA paraH . ##8.008.23c## kavI R^itasya patmabhir arvAg jIvebhyas pari .. ##8.009.01a## A nUnam ashvinA yuvaM vatsasya gantam avase . ##8.009.01c## prAsmai yachChatam avR^ikam pR^ithu chChardir yuyutaM yA arAtayaH .. ##8.009.02a## yad antarikShe yad divi yat pa~ncha mAnuShA.N anu . ##8.009.02c## nR^imNaM tad dhattam ashvinA .. ##8.009.03a## ye vAM daMsAMsy ashvinA viprAsaH parimAmR^ishuH . ##8.009.03c## evet kANvasya bodhatam .. ##8.009.04a## ayaM vAM gharmo ashvinA stomena pari Shichyate . ##8.009.04c## ayaM somo madhumAn vAjinIvasU yena vR^itraM chiketathaH .. ##8.009.05a## yad apsu yad vanaspatau yad oShadhIShu purudaMsasA kR^itam . ##8.009.05c## tena mAviShTam ashvinA .. ##8.009.06a## yan nAsatyA bhuraNyatho yad vA deva bhiShajyathaH . ##8.009.06c## ayaM vAM vatso matibhir na vindhate haviShmantaM hi gachChathaH .. ##8.009.07a## A nUnam ashvinor R^iShiH stomaM chiketa vAmayA . ##8.009.07c## A somam madhumattamaM gharmaM si~nchAd atharvaNi .. ##8.009.08a## A nUnaM raghuvartaniM rathaM tiShThAtho ashvinA . ##8.009.08c## A vAM stomA ime mama nabho na chuchyavIrata .. ##8.009.09a## yad adya vAM nAsatyokthair AchuchyuvImahi . ##8.009.09c## yad vA vANIbhir ashvinevet kANvasya bodhatam .. ##8.009.10a## yad vAM kakShIvA.N uta yad vyashva R^iShir yad vAM dIrghatamA juhAva . ##8.009.10c## pR^ithI yad vAM vainyaH sAdaneShv eved ato ashvinA chetayethAm .. ##8.009.11a## yAtaM ChardiShpA uta naH paraspA bhUtaM jagatpA uta nas tanUpA . ##8.009.11c## vartis tokAya tanayAya yAtam .. ##8.009.12a## yad indreNa sarathaM yAtho ashvinA yad vA vAyunA bhavathaH samokasA . ##8.009.12c## yad Adityebhir R^ibhubhiH sajoShasA yad vA viShNor vikramaNeShu tiShThathaH .. ##8.009.13a## yad adyAshvinAv ahaM huveya vAjasAtaye . ##8.009.13c## yat pR^itsu turvaNe sahas tach ChreShTham ashvinor avaH .. ##8.009.14a## A nUnaM yAtam ashvinemA havyAni vAM hitA . ##8.009.14c## ime somAso adhi turvashe yadAv ime kaNveShu vAm atha .. ##8.009.15a## yan nAsatyA parAke arvAke asti bheShajam . ##8.009.15c## tena nUnaM vimadAya prachetasA Chardir vatsAya yachChatam .. ##8.009.16a## abhutsy u pra devyA sAkaM vAchAham ashvinoH . ##8.009.16c## vy Avar devy A matiM vi rAtim martyebhyaH .. ##8.009.17a## pra bodhayoSho ashvinA pra devi sUnR^ite mahi . ##8.009.17c## pra yaj~nahotar AnuShak pra madAya shravo bR^ihat .. ##8.009.18a## yad uSho yAsi bhAnunA saM sUryeNa rochase . ##8.009.18c## A hAyam ashvino ratho vartir yAti nR^ipAyyam .. ##8.009.19a## yad ApItAso aMshavo gAvo na duhra UdhabhiH . ##8.009.19c## yad vA vANIr anUShata pra devayanto ashvinA .. ##8.009.20a## pra dyumnAya pra shavase pra nR^iShAhyAya sharmaNe . ##8.009.20c## pra dakShAya prachetasA .. ##8.009.21a## yan nUnaM dhIbhir ashvinA pitur yonA niShIdathaH . ##8.009.21c## yad vA sumnebhir ukthyA .. ##8.010.01a## yat stho dIrghaprasadmani yad vAdo rochane divaH . ##8.010.01c## yad vA samudre adhy AkR^ite gR^ihe .ata A yAtam ashvinA .. ##8.010.02a## yad vA yaj~nam manave sammimikShathur evet kANvasya bodhatam . ##8.010.02c## bR^ihaspatiM vishvAn devA.N ahaM huva indrAviShNU ashvinAv AshuheShasA .. ##8.010.03a## tyA nv ashvinA huve sudaMsasA gR^ibhe kR^itA . ##8.010.03c## yayor asti pra NaH sakhyaM deveShv adhy Apyam .. ##8.010.04a## yayor adhi pra yaj~nA asUre santi sUrayaH . ##8.010.04c## tA yaj~nasyAdhvarasya prachetasA svadhAbhir yA pibataH somyam madhu .. ##8.010.05a## yad adyAshvinAv apAg yat prAk stho vAjinIvasU . ##8.010.05c## yad druhyavy anavi turvashe yadau huve vAm atha mA gatam .. ##8.010.06a## yad antarikShe patathaH purubhujA yad veme rodasI anu . ##8.010.06c## yad vA svadhAbhir adhitiShThatho ratham ata A yAtam ashvinA .. ##8.011.01a## tvam agne vratapA asi deva A martyeShv A . ##8.011.01c## tvaM yaj~neShv IDyaH .. ##8.011.02a## tvam asi prashasyo vidatheShu sahantya . ##8.011.02c## agne rathIr adhvarANAm .. ##8.011.03a## sa tvam asmad apa dviSho yuyodhi jAtavedaH . ##8.011.03c## adevIr agne arAtIH .. ##8.011.04a## anti chit santam aha yaj~nam martasya ripoH . ##8.011.04c## nopa veShi jAtavedaH .. ##8.011.05a## martA amartyasya te bhUri nAma manAmahe . ##8.011.05c## viprAso jAtavedasaH .. ##8.011.06a## vipraM viprAso .avase devam martAsa Utaye . ##8.011.06c## agniM gIrbhir havAmahe .. ##8.011.07a## A te vatso mano yamat paramAch chit sadhasthAt . ##8.011.07c## agne tvAMkAmayA girA .. ##8.011.08a## purutrA hi sadR^i~N~N asi visho vishvA anu prabhuH . ##8.011.08c## samatsu tvA havAmahe .. ##8.011.09a## samatsv agnim avase vAjayanto havAmahe . ##8.011.09c## vAjeShu chitrarAdhasam .. ##8.011.10a## pratno hi kam IDyo adhvareShu sanAch cha hotA navyash cha satsi . ##8.011.10c## svAM chAgne tanvam piprayasvAsmabhyaM cha saubhagam A yajasva .. ##8.012.01a## ya indra somapAtamo madaH shaviShTha chetati . ##8.012.01c## yenA haMsi ny atriNaM tam Imahe .. ##8.012.02a## yenA dashagvam adhriguM vepayantaM svarNaram . ##8.012.02c## yenA samudram AvithA tam Imahe .. ##8.012.03a## yena sindhum mahIr apo rathA.N iva prachodayaH . ##8.012.03c## panthAm R^itasya yAtave tam Imahe .. ##8.012.04a## imaM stomam abhiShTaye ghR^itaM na pUtam adrivaH . ##8.012.04c## yenA nu sadya ojasA vavakShitha .. ##8.012.05a## imaM juShasva girvaNaH samudra iva pinvate . ##8.012.05c## indra vishvAbhir Utibhir vavakShitha .. ##8.012.06a## yo no devaH parAvataH sakhitvanAya mAmahe . ##8.012.06c## divo na vR^iShTim prathayan vavakShitha .. ##8.012.07a## vavakShur asya ketava uta vajro gabhastyoH . ##8.012.07c## yat sUryo na rodasI avardhayat .. ##8.012.08a## yadi pravR^iddha satpate sahasram mahiShA.N aghaH . ##8.012.08c## Ad it ta indriyam mahi pra vAvR^idhe .. ##8.012.09a## indraH sUryasya rashmibhir ny arshasAnam oShati . ##8.012.09c## agnir vaneva sAsahiH pra vAvR^idhe .. ##8.012.10a## iyaM ta R^itviyAvatI dhItir eti navIyasI . ##8.012.10c## saparyantI purupriyA mimIta it .. ##8.012.11a## garbho yaj~nasya devayuH kratum punIta AnuShak . ##8.012.11c## stomair indrasya vAvR^idhe mimIta it .. ##8.012.12a## sanir mitrasya papratha indraH somasya pItaye . ##8.012.12c## prAchI vAshIva sunvate mimIta it .. ##8.012.13a## yaM viprA ukthavAhaso .abhipramandur AyavaH . ##8.012.13c## ghR^itaM na pipya Asany R^itasya yat .. ##8.012.14a## uta svarAje aditiH stomam indrAya jIjanat . ##8.012.14c## puruprashastam Utaya R^itasya yat .. ##8.012.15a## abhi vahnaya Utaye .anUShata prashastaye . ##8.012.15c## na deva vivratA harI R^itasya yat .. ##8.012.16a## yat somam indra viShNavi yad vA gha trita Aptye . ##8.012.16c## yad vA marutsu mandase sam indubhiH .. ##8.012.17a## yad vA shakra parAvati samudre adhi mandase . ##8.012.17c## asmAkam it sute raNA sam indubhiH .. ##8.012.18a## yad vAsi sunvato vR^idho yajamAnasya satpate . ##8.012.18c## ukthe vA yasya raNyasi sam indubhiH .. ##8.012.19a## devaM-devaM vo .avasa indram-indraM gR^iNIShaNi . ##8.012.19c## adhA yaj~nAya turvaNe vy AnashuH .. ##8.012.20a## yaj~nebhir yaj~navAhasaM somebhiH somapAtamam . ##8.012.20c## hotrAbhir indraM vAvR^idhur vy AnashuH .. ##8.012.21a## mahIr asya praNItayaH pUrvIr uta prashastayaH . ##8.012.21c## vishvA vasUni dAshuShe vy AnashuH .. ##8.012.22a## indraM vR^itrAya hantave devAso dadhire puraH . ##8.012.22c## indraM vANIr anUShatA sam ojase .. ##8.012.23a## mahAntam mahinA vayaM stomebhir havanashrutam . ##8.012.23c## arkair abhi pra NonumaH sam ojase .. ##8.012.24a## na yaM vivikto rodasI nAntarikShANi vajriNam . ##8.012.24c## amAd id asya titviShe sam ojasaH .. ##8.012.25a## yad indra pR^itanAjye devAs tvA dadhire puraH . ##8.012.25c## Ad it te haryatA harI vavakShatuH .. ##8.012.26a## yadA vR^itraM nadIvR^itaM shavasA vajrinn avadhIH . ##8.012.26c## Ad it te haryatA harI vavakShatuH .. ##8.012.27a## yadA te viShNur ojasA trINi padA vichakrame . ##8.012.27c## Ad it te haryatA harI vavakShatuH .. ##8.012.28a## yadA te haryatA harI vAvR^idhAte dive-dive . ##8.012.28c## Ad it te vishvA bhuvanAni yemire .. ##8.012.29a## yadA te mArutIr vishas tubhyam indra niyemire . ##8.012.29c## Ad it te vishvA bhuvanAni yemire .. ##8.012.30a## yadA sUryam amuM divi shukraM jyotir adhArayaH . ##8.012.30c## Ad it te vishvA bhuvanAni yemire .. ##8.012.31a## imAM ta indra suShTutiM vipra iyarti dhItibhiH . ##8.012.31c## jAmim padeva pipratIm prAdhvare .. ##8.012.32a## yad asya dhAmani priye samIchInAso asvaran . ##8.012.32c## nAbhA yaj~nasya dohanA prAdhvare .. ##8.012.33a## suvIryaM svashvyaM sugavyam indra daddhi naH . ##8.012.33c## hoteva pUrvachittaye prAdhvare .. ##8.013.01a## indraH suteShu someShu kratum punIta ukthyam . ##8.013.01c## vide vR^idhasya dakShaso mahAn hi ShaH .. ##8.013.02a## sa prathame vyomani devAnAM sadane vR^idhaH . ##8.013.02c## supAraH sushravastamaH sam apsujit .. ##8.013.03a## tam ahve vAjasAtaya indram bharAya shuShmiNam . ##8.013.03c## bhavA naH sumne antamaH sakhA vR^idhe .. ##8.013.04a## iyaM ta indra girvaNo rAtiH kSharati sunvataH . ##8.013.04c## mandAno asya barhiSho vi rAjasi .. ##8.013.05a## nUnaM tad indra daddhi no yat tvA sunvanta Imahe . ##8.013.05c## rayiM nash chitram A bharA svarvidam .. ##8.013.06a## stotA yat te vicharShaNir atiprashardhayad giraH . ##8.013.06c## vayA ivAnu rohate juShanta yat .. ##8.013.07a## pratnavaj janayA giraH shR^iNudhI jaritur havam . ##8.013.07c## made-made vavakShithA sukR^itvane .. ##8.013.08a## krILanty asya sUnR^itA Apo na pravatA yatIH . ##8.013.08c## ayA dhiyA ya uchyate patir divaH .. ##8.013.09a## uto patir ya uchyate kR^iShTInAm eka id vashI . ##8.013.09c## namovR^idhair avasyubhiH sute raNa .. ##8.013.10a## stuhi shrutaM vipashchitaM harI yasya prasakShiNA . ##8.013.10c## gantArA dAshuSho gR^ihaM namasvinaH .. ##8.013.11a## tUtujAno mahemate .ashvebhiH pruShitapsubhiH . ##8.013.11c## A yAhi yaj~nam AshubhiH sham id dhi te .. ##8.013.12a## indra shaviShTha satpate rayiM gR^iNatsu dhAraya . ##8.013.12c## shravaH sUribhyo amR^itaM vasutvanam .. ##8.013.13a## have tvA sUra udite have madhyaMdine divaH . ##8.013.13c## juShANa indra saptibhir na A gahi .. ##8.013.14a## A tU gahi pra tu drava matsvA sutasya gomataH . ##8.013.14c## tantuM tanuShva pUrvyaM yathA vide .. ##8.013.15a## yach ChakrAsi parAvati yad arvAvati vR^itrahan . ##8.013.15c## yad vA samudre andhaso .avited asi .. ##8.013.16a## indraM vardhantu no gira indraM sutAsa indavaH . ##8.013.16c## indre haviShmatIr visho arANiShuH .. ##8.013.17a## tam id viprA avasyavaH pravatvatIbhir UtibhiH . ##8.013.17c## indraM kShoNIr avardhayan vayA iva .. ##8.013.18a## trikadrukeShu chetanaM devAso yaj~nam atnata . ##8.013.18c## tam id vardhantu no giraH sadAvR^idham .. ##8.013.19a## stotA yat te anuvrata ukthAny R^ituthA dadhe . ##8.013.19c## shuchiH pAvaka uchyate so adbhutaH .. ##8.013.20a## tad id rudrasya chetati yahvam pratneShu dhAmasu . ##8.013.20c## mano yatrA vi tad dadhur vichetasaH .. ##8.013.21a## yadi me sakhyam Avara imasya pAhy andhasaH . ##8.013.21c## yena vishvA ati dviSho atArima .. ##8.013.22a## kadA ta indra girvaNaH stotA bhavAti shaMtamaH . ##8.013.22c## kadA no gavye ashvye vasau dadhaH .. ##8.013.23a## uta te suShTutA harI vR^iShaNA vahato ratham . ##8.013.23c## ajuryasya madintamaM yam Imahe .. ##8.013.24a## tam Imahe puruShTutaM yahvam pratnAbhir UtibhiH . ##8.013.24c## ni barhiShi priye sadad adha dvitA .. ##8.013.25a## vardhasvA su puruShTuta R^iShiShTutAbhir UtibhiH . ##8.013.25c## dhukShasva pipyuShIm iSham avA cha naH .. ##8.013.26a## indra tvam avited asItthA stuvato adrivaH . ##8.013.26c## R^itAd iyarmi te dhiyam manoyujam .. ##8.013.27a## iha tyA sadhamAdyA yujAnaH somapItaye . ##8.013.27c## harI indra pratadvasU abhi svara .. ##8.013.28a## abhi svarantu ye tava rudrAsaH sakShata shriyam . ##8.013.28c## uto marutvatIr visho abhi prayaH .. ##8.013.29a## imA asya pratUrtayaH padaM juShanta yad divi . ##8.013.29c## nAbhA yaj~nasya saM dadhur yathA vide .. ##8.013.30a## ayaM dIrghAya chakShase prAchi prayaty adhvare . ##8.013.30c## mimIte yaj~nam AnuShag vichakShya .. ##8.013.31a## vR^iShAyam indra te ratha uto te vR^iShaNA harI . ##8.013.31c## vR^iShA tvaM shatakrato vR^iShA havaH .. ##8.013.32a## vR^iShA grAvA vR^iShA mado vR^iShA somo ayaM sutaH . ##8.013.32c## vR^iShA yaj~no yam invasi vR^iShA havaH .. ##8.013.33a## vR^iShA tvA vR^iShaNaM huve vajri~n chitrAbhir UtibhiH . ##8.013.33c## vAvantha hi pratiShTutiM vR^iShA havaH .. ##8.014.01a## yad indrAhaM yathA tvam IshIya vasva eka it . ##8.014.01c## stotA me goShakhA syAt .. ##8.014.02a## shikSheyam asmai ditseyaM shachIpate manIShiNe . ##8.014.02c## yad ahaM gopatiH syAm .. ##8.014.03a## dhenuSh Ta indra sUnR^itA yajamAnAya sunvate . ##8.014.03c## gAm ashvam pipyuShI duhe .. ##8.014.04a## na te vartAsti rAdhasa indra devo na martyaH . ##8.014.04c## yad ditsasi stuto magham .. ##8.014.05a## yaj~na indram avardhayad yad bhUmiM vy avartayat . ##8.014.05c## chakrANa opashaM divi .. ##8.014.06a## vAvR^idhAnasya te vayaM vishvA dhanAni jigyuShaH . ##8.014.06c## Utim indrA vR^iNImahe .. ##8.014.07a## vy antarikSham atiran made somasya rochanA . ##8.014.07c## indro yad abhinad valam .. ##8.014.08a## ud gA Ajad a~Ngirobhya AviSh kR^iNvan guhA satIH . ##8.014.08c## arvA~nchaM nunude valam .. ##8.014.09a## indreNa rochanA divo dR^iLhAni dR^iMhitAni cha . ##8.014.09c## sthirANi na parANude .. ##8.014.10a## apAm Urmir madann iva stoma indrAjirAyate . ##8.014.10c## vi te madA arAjiShuH .. ##8.014.11a## tvaM hi stomavardhana indrAsy ukthavardhanaH . ##8.014.11c## stotR^INAm uta bhadrakR^it .. ##8.014.12a## indram it keshinA harI somapeyAya vakShataH . ##8.014.12c## upa yaj~naM surAdhasam .. ##8.014.13a## apAm phenena namucheH shira indrod avartayaH . ##8.014.13c## vishvA yad ajayaH spR^idhaH .. ##8.014.14a## mAyAbhir utsisR^ipsata indra dyAm ArurukShataH . ##8.014.14c## ava dasyU.Nr adhUnuthAH .. ##8.014.15a## asunvAm indra saMsadaM viShUchIM vy anAshayaH . ##8.014.15c## somapA uttaro bhavan .. ##8.015.01a## tam v abhi pra gAyata puruhUtam puruShTutam . ##8.015.01c## indraM gIrbhis taviSham A vivAsata .. ##8.015.02a## yasya dvibarhaso bR^ihat saho dAdhAra rodasI . ##8.015.02c## girI.Nr ajrA.N apaH svar vR^iShatvanA .. ##8.015.03a## sa rAjasi puruShTuta.N eko vR^itrANi jighnase . ##8.015.03c## indra jaitrA shravasyA cha yantave .. ##8.015.04a## taM te madaM gR^iNImasi vR^iShaNam pR^itsu sAsahim . ##8.015.04c## u lokakR^itnum adrivo harishriyam .. ##8.015.05a## yena jyotIMShy Ayave manave cha viveditha . ##8.015.05c## mandAno asya barhiSho vi rAjasi .. ##8.015.06a## tad adyA chit ta ukthino .anu ShTuvanti pUrvathA . ##8.015.06c## vR^iShapatnIr apo jayA dive-dive .. ##8.015.07a## tava tyad indriyam bR^ihat tava shuShmam uta kratum . ##8.015.07c## vajraM shishAti dhiShaNA vareNyam .. ##8.015.08a## tava dyaur indra pauMsyam pR^ithivI vardhati shravaH . ##8.015.08c## tvAm ApaH parvatAsash cha hinvire .. ##8.015.09a## tvAM viShNur bR^ihan kShayo mitro gR^iNAti varuNaH . ##8.015.09c## tvAM shardho madaty anu mArutam .. ##8.015.10a## tvaM vR^iShA janAnAm maMhiShTha indra jaj~niShe . ##8.015.10c## satrA vishvA svapatyAni dadhiShe .. ##8.015.11a## satrA tvam puruShTuta.N eko vR^itrANi toshase . ##8.015.11c## nAnya indrAt karaNam bhUya invati .. ##8.015.12a## yad indra manmashas tvA nAnA havanta Utaye . ##8.015.12c## asmAkebhir nR^ibhir atrA svar jaya .. ##8.015.13a## araM kShayAya no mahe vishvA rUpANy Avishan . ##8.015.13c## indraM jaitrAya harShayA shachIpatim .. ##8.016.01a## pra samrAjaM charShaNInAm indraM stotA navyaM gIrbhiH . ##8.016.01c## naraM nR^iShAham maMhiShTham .. ##8.016.02a## yasminn ukthAni raNyanti vishvAni cha shravasyA . ##8.016.02c## apAm avo na samudre .. ##8.016.03a## taM suShTutyA vivAse jyeShTharAjam bhare kR^itnum . ##8.016.03c## maho vAjinaM sanibhyaH .. ##8.016.04a## yasyAnUnA gabhIrA madA uravas tarutrAH . ##8.016.04c## harShumantaH shUrasAtau .. ##8.016.05a## tam id dhaneShu hiteShv adhivAkAya havante . ##8.016.05c## yeShAm indras te jayanti .. ##8.016.06a## tam ich chyautnair Aryanti taM kR^itebhish charShaNayaH . ##8.016.06c## eSha indro varivaskR^it .. ##8.016.07a## indro brahmendra R^iShir indraH purU puruhUtaH . ##8.016.07c## mahAn mahIbhiH shachIbhiH .. ##8.016.08a## sa stomyaH sa havyaH satyaH satvA tuvikUrmiH . ##8.016.08c## ekash chit sann abhibhUtiH .. ##8.016.09a## tam arkebhis taM sAmabhis taM gAyatraish charShaNayaH . ##8.016.09c## indraM vardhanti kShitayaH .. ##8.016.10a## praNetAraM vasyo achChA kartAraM jyotiH samatsu . ##8.016.10c## sAsahvAMsaM yudhAmitrAn .. ##8.016.11a## sa naH papriH pArayAti svasti nAvA puruhUtaH . ##8.016.11c## indro vishvA ati dviShaH .. ##8.016.12a## sa tvaM na indra vAjebhir dashasyA cha gAtuyA cha . ##8.016.12c## achChA cha naH sumnaM neShi .. ##8.017.01a## A yAhi suShumA hi ta indra somam pibA imam . ##8.017.01c## edam barhiH sado mama .. ##8.017.02a## A tvA brahmayujA harI vahatAm indra keshinA . ##8.017.02c## upa brahmANi naH shR^iNu .. ##8.017.03a## brahmANas tvA vayaM yujA somapAm indra sominaH . ##8.017.03c## sutAvanto havAmahe .. ##8.017.04a## A no yAhi sutAvato .asmAkaM suShTutIr upa . ##8.017.04c## pibA su shiprinn andhasaH .. ##8.017.05a## A te si~nchAmi kukShyor anu gAtrA vi dhAvatu . ##8.017.05c## gR^ibhAya jihvayA madhu .. ##8.017.06a## svAduSh Te astu saMsude madhumAn tanve tava . ##8.017.06c## somaH sham astu te hR^ide .. ##8.017.07a## ayam u tvA vicharShaNe janIr ivAbhi saMvR^itaH . ##8.017.07c## pra soma indra sarpatu .. ##8.017.08a## tuvigrIvo vapodaraH subAhur andhaso made . ##8.017.08c## indro vR^itrANi jighnate .. ##8.017.09a## indra prehi puras tvaM vishvasyeshAna ojasA . ##8.017.09c## vR^itrANi vR^itraha~n jahi .. ##8.017.10a## dIrghas te astv a~Nkusho yenA vasu prayachChasi . ##8.017.10c## yajamAnAya sunvate .. ##8.017.11a## ayaM ta indra somo nipUto adhi barhiShi . ##8.017.11c## ehIm asya dravA piba .. ##8.017.12a## shAchigo shAchipUjanAyaM raNAya te sutaH . ##8.017.12c## AkhaNDala pra hUyase .. ##8.017.13a## yas te shR^i~NgavR^iSho napAt praNapAt kuNDapAyyaH . ##8.017.13c## ny asmin dadhra A manaH .. ##8.017.14a## vAstoSh pate dhruvA sthUNAMsatraM somyAnAm . ##8.017.14c## drapso bhettA purAM shashvatInAm indro munInAM sakhA .. ##8.017.15a## pR^idAkusAnur yajato gaveShaNa ekaH sann abhi bhUyasaH . ##8.017.15c## bhUrNim ashvaM nayat tujA puro gR^ibhendraM somasya pItaye .. ##8.018.01a## idaM ha nUnam eShAM sumnam bhikSheta martyaH . ##8.018.01c## AdityAnAm apUrvyaM savImani .. ##8.018.02a## anarvANo hy eShAm panthA AdityAnAm . ##8.018.02c## adabdhAH santi pAyavaH sugevR^idhaH .. ##8.018.03a## tat su naH savitA bhago varuNo mitro aryamA . ##8.018.03c## sharma yachChantu sapratho yad Imahe .. ##8.018.04a## devebhir devy adite .ariShTabharmann A gahi . ##8.018.04c## smat sUribhiH purupriye susharmabhiH .. ##8.018.05a## te hi putrAso aditer vidur dveShAMsi yotave . ##8.018.05c## aMhosh chid uruchakrayo .anehasaH .. ##8.018.06a## aditir no divA pashum aditir naktam advayAH . ##8.018.06c## aditiH pAtv aMhasaH sadAvR^idhA .. ##8.018.07a## uta syA no divA matir aditir UtyA gamat . ##8.018.07c## sA shaMtAti mayas karad apa sridhaH .. ##8.018.08a## uta tyA daivyA bhiShajA shaM naH karato ashvinA . ##8.018.08c## yuyuyAtAm ito rapo apa sridhaH .. ##8.018.09a## sham agnir agnibhiH karach ChaM nas tapatu sUryaH . ##8.018.09c## shaM vAto vAtv arapA apa sridhaH .. ##8.018.10a## apAmIvAm apa sridham apa sedhata durmatim . ##8.018.10c## AdityAso yuyotanA no aMhasaH .. ##8.018.11a## yuyotA sharum asmad A.N AdityAsa utAmatim . ##8.018.11c## R^idhag dveShaH kR^iNuta vishvavedasaH .. ##8.018.12a## tat su naH sharma yachChatAdityA yan mumochati . ##8.018.12c## enasvantaM chid enasaH sudAnavaH .. ##8.018.13a## yo naH kash chid ririkShati rakShastvena martyaH . ##8.018.13c## svaiH Sha evai ririShIShTa yur janaH .. ##8.018.14a## sam it tam agham ashnavad duHshaMsam martyaM ripum . ##8.018.14c## yo asmatrA durhaNAvA.N upa dvayuH .. ##8.018.15a## pAkatrA sthana devA hR^itsu jAnItha martyam . ##8.018.15c## upa dvayuM chAdvayuM cha vasavaH .. ##8.018.16a## A sharma parvatAnAm otApAM vR^iNImahe . ##8.018.16c## dyAvAkShAmAre asmad rapas kR^itam .. ##8.018.17a## te no bhadreNa sharmaNA yuShmAkaM nAvA vasavaH . ##8.018.17c## ati vishvAni duritA pipartana .. ##8.018.18a## tuche tanAya tat su no drAghIya Ayur jIvase . ##8.018.18c## AdityAsaH sumahasaH kR^iNotana .. ##8.018.19a## yaj~no hILo vo antara AdityA asti mR^iLata . ##8.018.19c## yuShme id vo api Shmasi sajAtye .. ##8.018.20a## bR^ihad varUtham marutAM devaM trAtAram ashvinA . ##8.018.20c## mitram Imahe varuNaM svastaye .. ##8.018.21a## aneho mitrAryaman nR^ivad varuNa shaMsyam . ##8.018.21c## trivarUtham maruto yanta nash ChardiH .. ##8.018.22a## ye chid dhi mR^ityubandhava AdityA manavaH smasi . ##8.018.22c## pra sU na Ayur jIvase tiretana .. ##8.019.01a## taM gUrdhayA svarNaraM devAso devam aratiM dadhanvire . ##8.019.01c## devatrA havyam ohire .. ##8.019.02a## vibhUtarAtiM vipra chitrashochiSham agnim ILiShva yanturam . ##8.019.02c## asya medhasya somyasya sobhare prem adhvarAya pUrvyam .. ##8.019.03a## yajiShThaM tvA vavR^imahe devaM devatrA hotAram amartyam . ##8.019.03c## asya yaj~nasya sukratum .. ##8.019.04a## Urjo napAtaM subhagaM sudIditim agniM shreShThashochiSham . ##8.019.04c## sa no mitrasya varuNasya so apAm A sumnaM yakShate divi .. ##8.019.05a## yaH samidhA ya AhutI yo vedena dadAsha marto agnaye . ##8.019.05c## yo namasA svadhvaraH .. ##8.019.06a## tasyed arvanto raMhayanta Ashavas tasya dyumnitamaM yashaH . ##8.019.06c## na tam aMho devakR^itaM kutash chana na martyakR^itaM nashat .. ##8.019.07a## svagnayo vo agnibhiH syAma sUno sahasa UrjAm pate . ##8.019.07c## suvIras tvam asmayuH .. ##8.019.08a## prashaMsamAno atithir na mitriyo .agnI ratho na vedyaH . ##8.019.08c## tve kShemAso api santi sAdhavas tvaM rAjA rayINAm .. ##8.019.09a## so addhA dAshvadhvaro .agne martaH subhaga sa prashaMsyaH . ##8.019.09c## sa dhIbhir astu sanitA .. ##8.019.10a## yasya tvam Urdhvo adhvarAya tiShThasi kShayadvIraH sa sAdhate . ##8.019.10c## so arvadbhiH sanitA sa vipanyubhiH sa shUraiH sanitA kR^itam .. ##8.019.11a## yasyAgnir vapur gR^ihe stomaM chano dadhIta vishvavAryaH . ##8.019.11c## havyA vA veviShad viShaH .. ##8.019.12a## viprasya vA stuvataH sahaso yaho makShUtamasya rAtiShu . ##8.019.12c## avodevam uparimartyaM kR^idhi vaso vividuSho vachaH .. ##8.019.13a## yo agniM havyadAtibhir namobhir vA sudakSham AvivAsati . ##8.019.13c## girA vAjirashochiSham .. ##8.019.14a## samidhA yo nishitI dAshad aditiM dhAmabhir asya martyaH . ##8.019.14c## vishvet sa dhIbhiH subhago janA.N ati dyumnair udna iva tAriShat .. ##8.019.15a## tad agne dyumnam A bhara yat sAsahat sadane kaM chid atriNam . ##8.019.15c## manyuM janasya dUDhyaH .. ##8.019.16a## yena chaShTe varuNo mitro aryamA yena nAsatyA bhagaH . ##8.019.16c## vayaM tat te shavasA gAtuvittamA indratvotA vidhemahi .. ##8.019.17a## te ghed agne svAdhyo ye tvA vipra nidadhire nR^ichakShasam . ##8.019.17c## viprAso deva sukratum .. ##8.019.18a## ta id vediM subhaga ta AhutiM te sotuM chakrire divi . ##8.019.18c## ta id vAjebhir jigyur mahad dhanaM ye tve kAmaM nyerire .. ##8.019.19a## bhadro no agnir Ahuto bhadrA rAtiH subhaga bhadro adhvaraH . ##8.019.19c## bhadrA uta prashastayaH .. ##8.019.20a## bhadram manaH kR^iNuShva vR^itratUrye yenA samatsu sAsahaH . ##8.019.20c## ava sthirA tanuhi bhUri shardhatAM vanemA te abhiShTibhiH .. ##8.019.21a## ILe girA manurhitaM yaM devA dUtam aratiM nyerire . ##8.019.21c## yajiShThaM havyavAhanam .. ##8.019.22a## tigmajambhAya taruNAya rAjate prayo gAyasy agnaye . ##8.019.22c## yaH piMshate sUnR^itAbhiH suvIryam agnir ghR^itebhir AhutaH .. ##8.019.23a## yadI ghR^itebhir Ahuto vAshIm agnir bharata uch chAva cha . ##8.019.23c## asura iva nirNijam .. ##8.019.24a## yo havyAny airayatA manurhito deva AsA sugandhinA . ##8.019.24c## vivAsate vAryANi svadhvaro hotA devo amartyaH .. ##8.019.25a## yad agne martyas tvaM syAm aham mitramaho amartyaH . ##8.019.25c## sahasaH sUnav Ahuta .. ##8.019.26a## na tvA rAsIyAbhishastaye vaso na pApatvAya santya . ##8.019.26c## na me stotAmatIvA na durhitaH syAd agne na pApayA .. ##8.019.27a## pitur na putraH subhR^ito duroNa A devA.N etu pra No haviH .. ##8.019.28a## tavAham agna Utibhir nediShThAbhiH sacheya joSham A vaso . ##8.019.28c## sadA devasya martyaH .. ##8.019.29a## tava kratvA saneyaM tava rAtibhir agne tava prashastibhiH . ##8.019.29c## tvAm id AhuH pramatiM vaso mamAgne harShasva dAtave .. ##8.019.30a## pra so agne tavotibhiH suvIrAbhis tirate vAjabharmabhiH . ##8.019.30c## yasya tvaM sakhyam AvaraH .. ##8.019.31a## tava drapso nIlavAn vAsha R^itviya indhAnaH siShNav A dade . ##8.019.31c## tvam mahInAm uShasAm asi priyaH kShapo vastuShu rAjasi .. ##8.019.32a## tam Aganma sobharayaH sahasramuShkaM svabhiShTim avase . ##8.019.32c## samrAjaM trAsadasyavam .. ##8.019.33a## yasya te agne anye agnaya upakShito vayA iva . ##8.019.33c## vipo na dyumnA ni yuve janAnAM tava kShatrANi vardhayan .. ##8.019.34a## yam AdityAso adruhaH pAraM nayatha martyam . ##8.019.34c## maghonAM vishveShAM sudAnavaH .. ##8.019.35a## yUyaM rAjAnaH kaM chich charShaNIsahaH kShayantam mAnuShA.N anu . ##8.019.35c## vayaM te vo varuNa mitrAryaman syAmed R^itasya rathyaH .. ##8.019.36a## adAn me paurukutsyaH pa~nchAshataM trasadasyur vadhUnAm . ##8.019.36c## maMhiShTho aryaH satpatiH .. ##8.019.37a## uta me prayiyor vayiyoH suvAstvA adhi tugvani . ##8.019.37c## tisR^INAM saptatInAM shyAvaH praNetA bhuvad vasur diyAnAm patiH .. ##8.020.01a## A gantA mA riShaNyata prasthAvAno mApa sthAtA samanyavaH . ##8.020.01c## sthirA chin namayiShNavaH .. ##8.020.02a## vILupavibhir maruta R^ibhukShaNa A rudrAsaH sudItibhiH . ##8.020.02c## iShA no adyA gatA puruspR^iho yaj~nam A sobharIyavaH .. ##8.020.03a## vidmA hi rudriyANAM shuShmam ugram marutAM shimIvatAm . ##8.020.03c## viShNor eShasya mILhuShAm .. ##8.020.04a## vi dvIpAni pApatan tiShThad duchChunobhe yujanta rodasI . ##8.020.04c## pra dhanvAny airata shubhrakhAdayo yad ejatha svabhAnavaH .. ##8.020.05a## achyutA chid vo ajmann A nAnadati parvatAso vanaspatiH . ##8.020.05c## bhUmir yAmeShu rejate .. ##8.020.06a## amAya vo maruto yAtave dyaur jihIta uttarA bR^ihat . ##8.020.06c## yatrA naro dedishate tanUShv A tvakShAMsi bAhvojasaH .. ##8.020.07a## svadhAm anu shriyaM naro mahi tveShA amavanto vR^iShapsavaH . ##8.020.07c## vahante ahrutapsavaH .. ##8.020.08a## gobhir vANo ajyate sobharINAM rathe koshe hiraNyaye . ##8.020.08c## gobandhavaH sujAtAsa iShe bhuje mahAnto naH sparase nu .. ##8.020.09a## prati vo vR^iShada~njayo vR^iShNe shardhAya mArutAya bharadhvam . ##8.020.09c## havyA vR^iShaprayAvNe .. ##8.020.10a## vR^iShaNashvena maruto vR^iShapsunA rathena vR^iShanAbhinA . ##8.020.10c## A shyenAso na pakShiNo vR^ithA naro havyA no vItaye gata .. ##8.020.11a## samAnam a~njy eShAM vi bhrAjante rukmAso adhi bAhuShu . ##8.020.11c## davidyutaty R^iShTayaH .. ##8.020.12a## ta ugrAso vR^iShaNa ugrabAhavo nakiSh TanUShu yetire . ##8.020.12c## sthirA dhanvAny AyudhA ratheShu vo .anIkeShv adhi shriyaH .. ##8.020.13a## yeShAm arNo na sapratho nAma tveShaM shashvatAm ekam id bhuje . ##8.020.13c## vayo na pitryaM sahaH .. ##8.020.14a## tAn vandasva marutas tA.N upa stuhi teShAM hi dhunInAm . ##8.020.14c## arANAM na charamas tad eShAM dAnA mahnA tad eShAm .. ##8.020.15a## subhagaH sa va UtiShv Asa pUrvAsu maruto vyuShTiShu . ##8.020.15c## yo vA nUnam utAsati .. ##8.020.16a## yasya vA yUyam prati vAjino nara A havyA vItaye gatha . ##8.020.16c## abhi Sha dyumnair uta vAjasAtibhiH sumnA vo dhUtayo nashat .. ##8.020.17a## yathA rudrasya sUnavo divo vashanty asurasya vedhasaH . ##8.020.17c## yuvAnas tathed asat .. ##8.020.18a## ye chArhanti marutaH sudAnavaH sman mILhuShash charanti ye . ##8.020.18c## atash chid A na upa vasyasA hR^idA yuvAna A vavR^idhvam .. ##8.020.19a## yUna U Shu naviShThayA vR^iShNaH pAvakA.N abhi sobhare girA . ##8.020.19c## gAya gA iva charkR^iShat .. ##8.020.20a## sAhA ye santi muShTiheva havyo vishvAsu pR^itsu hotR^iShu . ##8.020.20c## vR^iShNash chandrAn na sushravastamAn girA vandasva maruto aha .. ##8.020.21a## gAvash chid ghA samanyavaH sajAtyena marutaH sabandhavaH . ##8.020.21c## rihate kakubho mithaH .. ##8.020.22a## martash chid vo nR^itavo rukmavakShasa upa bhrAtR^itvam Ayati . ##8.020.22c## adhi no gAta marutaH sadA hi va Apitvam asti nidhruvi .. ##8.020.23a## maruto mArutasya na A bheShajasya vahatA sudAnavaH . ##8.020.23c## yUyaM sakhAyaH saptayaH .. ##8.020.24a## yAbhiH sindhum avatha yAbhis tUrvatha yAbhir dashasyathA krivim . ##8.020.24c## mayo no bhUtotibhir mayobhuvaH shivAbhir asachadviShaH .. ##8.020.25a## yat sindhau yad asiknyAM yat samudreShu marutaH subarhiShaH . ##8.020.25c## yat parvateShu bheShajam .. ##8.020.26a## vishvam pashyanto bibhR^ithA tanUShv A tenA no adhi vochata . ##8.020.26c## kShamA rapo maruta Aturasya na iShkartA vihrutam punaH .. ##8.021.01a## vayam u tvAm apUrvya sthUraM na kach chid bharanto .avasyavaH . ##8.021.01c## vAje chitraM havAmahe .. ##8.021.02a## upa tvA karmann Utaye sa no yuvogrash chakrAma yo dhR^iShat . ##8.021.02c## tvAm id dhy avitAraM vavR^imahe sakhAya indra sAnasim .. ##8.021.03a## A yAhIma indavo .ashvapate gopata urvarApate . ##8.021.03c## somaM somapate piba .. ##8.021.04a## vayaM hi tvA bandhumantam abandhavo viprAsa indra yemima . ##8.021.04c## yA te dhAmAni vR^iShabha tebhir A gahi vishvebhiH somapItaye .. ##8.021.05a## sIdantas te vayo yathA goshrIte madhau madire vivakShaNe . ##8.021.05c## abhi tvAm indra nonumaH .. ##8.021.06a## achChA cha tvainA namasA vadAmasi kim muhush chid vi dIdhayaH . ##8.021.06c## santi kAmAso harivo dadiSh TvaM smo vayaM santi no dhiyaH .. ##8.021.07a## nUtnA id indra te vayam UtI abhUma nahi nU te adrivaH . ##8.021.07c## vidmA purA parINasaH .. ##8.021.08a## vidmA sakhitvam uta shUra bhojyam A te tA vajrinn Imahe . ##8.021.08c## uto samasminn A shishIhi no vaso vAje sushipra gomati .. ##8.021.09a## yo na idam-idam purA pra vasya AninAya tam u vaH stuShe . ##8.021.09c## sakhAya indram Utaye .. ##8.021.10a## haryashvaM satpatiM charShaNIsahaM sa hi ShmA yo amandata . ##8.021.10c## A tu naH sa vayati gavyam ashvyaM stotR^ibhyo maghavA shatam .. ##8.021.11a## tvayA ha svid yujA vayam prati shvasantaM vR^iShabha bruvImahi . ##8.021.11c## saMsthe janasya gomataH .. ##8.021.12a## jayema kAre puruhUta kAriNo .abhi tiShThema dUDhyaH . ##8.021.12c## nR^ibhir vR^itraM hanyAma shUshuyAma chAver indra pra No dhiyaH .. ##8.021.13a## abhrAtR^ivyo anA tvam anApir indra januShA sanAd asi . ##8.021.13c## yudhed Apitvam ichChase .. ##8.021.14a## nakI revantaM sakhyAya vindase pIyanti te surAshvaH . ##8.021.14c## yadA kR^iNoShi nadanuM sam Uhasy Ad it piteva hUyase .. ##8.021.15a## mA te amAjuro yathA mUrAsa indra sakhye tvAvataH . ##8.021.15c## ni ShadAma sachA sute .. ##8.021.16a## mA te godatra nir arAma rAdhasa indra mA te gR^ihAmahi . ##8.021.16c## dR^iLhA chid aryaH pra mR^ishAbhy A bhara na te dAmAna Adabhe .. ##8.021.17a## indro vA ghed iyan maghaM sarasvatI vA subhagA dadir vasu . ##8.021.17c## tvaM vA chitra dAshuShe .. ##8.021.18a## chitra id rAjA rAjakA id anyake yake sarasvatIm anu . ##8.021.18c## parjanya iva tatanad dhi vR^iShTyA sahasram ayutA dadat .. ##8.022.01a## o tyam ahva A ratham adyA daMsiShTham Utaye . ##8.022.01c## yam ashvinA suhavA rudravartanI A sUryAyai tasthathuH .. ##8.022.02a## pUrvAyuShaM suhavam puruspR^iham bhujyuM vAjeShu pUrvyam . ##8.022.02c## sachanAvantaM sumatibhiH sobhare vidveShasam anehasam .. ##8.022.03a## iha tyA purubhUtamA devA namobhir ashvinA . ##8.022.03c## arvAchInA sv avase karAmahe gantArA dAshuSho gR^iham .. ##8.022.04a## yuvo rathasya pari chakram Iyata IrmAnyad vAm iShaNyati . ##8.022.04c## asmA.N achChA sumatir vAM shubhas patI A dhenur iva dhAvatu .. ##8.022.05a## ratho yo vAM trivandhuro hiraNyAbhIshur ashvinA . ##8.022.05c## pari dyAvApR^ithivI bhUShati shrutas tena nAsatyA gatam .. ##8.022.06a## dashasyantA manave pUrvyaM divi yavaM vR^ikeNa karShathaH . ##8.022.06c## tA vAm adya sumatibhiH shubhas patI ashvinA pra stuvImahi .. ##8.022.07a## upa no vAjinIvasU yAtam R^itasya pathibhiH . ##8.022.07c## yebhis tR^ikShiM vR^iShaNA trAsadasyavam mahe kShatrAya jinvathaH .. ##8.022.08a## ayaM vAm adribhiH sutaH somo narA vR^iShaNvasU . ##8.022.08c## A yAtaM somapItaye pibataM dAshuSho gR^ihe .. ##8.022.09a## A hi ruhatam ashvinA rathe koshe hiraNyaye vR^iShaNvasU . ##8.022.09c## yu~njAthAm pIvarIr iShaH .. ##8.022.10a## yAbhiH paktham avatho yAbhir adhriguM yAbhir babhruM vijoShasam . ##8.022.10c## tAbhir no makShU tUyam ashvinA gatam bhiShajyataM yad Aturam .. ##8.022.11a## yad adhrigAvo adhrigU idA chid ahno ashvinA havAmahe . ##8.022.11c## vayaM gIrbhir vipanyavaH .. ##8.022.12a## tAbhir A yAtaM vR^iShaNopa me havaM vishvapsuM vishvavAryam . ##8.022.12c## iShA maMhiShThA purubhUtamA narA yAbhiH kriviM vAvR^idhus tAbhir A gatam .. ##8.022.13a## tAv idA chid ahAnAM tAv ashvinA vandamAna upa bruve . ##8.022.13c## tA u namobhir Imahe .. ##8.022.14a## tAv id doShA tA uShasi shubhas patI tA yAman rudravartanI . ##8.022.14c## mA no martAya ripave vAjinIvasU paro rudrAv ati khyatam .. ##8.022.15a## A sugmyAya sugmyam prAtA rathenAshvinA vA sakShaNI . ##8.022.15c## huve piteva sobharI .. ##8.022.16a## manojavasA vR^iShaNA madachyutA makShuMgamAbhir UtibhiH . ##8.022.16c## ArAttAch chid bhUtam asme avase pUrvIbhiH purubhojasA .. ##8.022.17a## A no ashvAvad ashvinA vartir yAsiShTam madhupAtamA narA . ##8.022.17c## gomad dasrA hiraNyavat .. ##8.022.18a## suprAvargaM suvIryaM suShThu vAryam anAdhR^iShTaM rakShasvinA . ##8.022.18c## asminn A vAm AyAne vAjinIvasU vishvA vAmAni dhImahi .. ##8.023.01a## ILiShvA hi pratIvyaM yajasva jAtavedasam . ##8.023.01c## chariShNudhUmam agR^ibhItashochiSham .. ##8.023.02a## dAmAnaM vishvacharShaNe .agniM vishvamano girA . ##8.023.02c## uta stuShe viShpardhaso rathAnAm .. ##8.023.03a## yeShAm AbAdha R^igmiya iShaH pR^ikShash cha nigrabhe . ##8.023.03c## upavidA vahnir vindate vasu .. ##8.023.04a## ud asya shochir asthAd dIdiyuSho vy ajaram . ##8.023.04c## tapurjambhasya sudyuto gaNashriyaH .. ##8.023.05a## ud u tiShTha svadhvara stavAno devyA kR^ipA . ##8.023.05c## abhikhyA bhAsA bR^ihatA shushukvaniH .. ##8.023.06a## agne yAhi sushastibhir havyA juhvAna AnuShak . ##8.023.06c## yathA dUto babhUtha havyavAhanaH .. ##8.023.07a## agniM vaH pUrvyaM huve hotAraM charShaNInAm . ##8.023.07c## tam ayA vAchA gR^iNe tam u vaH stuShe .. ##8.023.08a## yaj~nebhir adbhutakratuM yaM kR^ipA sUdayanta it . ##8.023.08c## mitraM na jane sudhitam R^itAvani .. ##8.023.09a## R^itAvAnam R^itAyavo yaj~nasya sAdhanaM girA . ##8.023.09c## upo enaM jujuShur namasas pade .. ##8.023.10a## achChA no a~NgirastamaM yaj~nAso yantu saMyataH . ##8.023.10c## hotA yo asti vikShv A yashastamaH .. ##8.023.11a## agne tava tye ajarendhAnAso bR^ihad bhAH . ##8.023.11c## ashvA iva vR^iShaNas taviShIyavaH .. ##8.023.12a## sa tvaM na UrjAm pate rayiM rAsva suvIryam . ##8.023.12c## prAva nas toke tanaye samatsv A .. ##8.023.13a## yad vA u vishpatiH shitaH suprIto manuSho vishi . ##8.023.13c## vishved agniH prati rakShAMsi sedhati .. ##8.023.14a## shruShTy agne navasya me stomasya vIra vishpate . ##8.023.14c## ni mAyinas tapuShA rakShaso daha .. ##8.023.15a## na tasya mAyayA chana ripur IshIta martyaH . ##8.023.15c## yo agnaye dadAsha havyadAtibhiH .. ##8.023.16a## vyashvas tvA vasuvidam ukShaNyur aprINAd R^iShiH . ##8.023.16c## maho rAye tam u tvA sam idhImahi .. ##8.023.17a## ushanA kAvyas tvA ni hotAram asAdayat . ##8.023.17c## AyajiM tvA manave jAtavedasam .. ##8.023.18a## vishve hi tvA sajoShaso devAso dUtam akrata . ##8.023.18c## shruShTI deva prathamo yaj~niyo bhuvaH .. ##8.023.19a## imaM ghA vIro amR^itaM dUtaM kR^iNvIta martyaH . ##8.023.19c## pAvakaM kR^iShNavartaniM vihAyasam .. ##8.023.20a## taM huvema yatasruchaH subhAsaM shukrashochiSham . ##8.023.20c## vishAm agnim ajaram pratnam IDyam .. ##8.023.21a## yo asmai havyadAtibhir Ahutim marto .avidhat . ##8.023.21c## bhUri poShaM sa dhatte vIravad yashaH .. ##8.023.22a## prathamaM jAtavedasam agniM yaj~neShu pUrvyam . ##8.023.22c## prati srug eti namasA haviShmatI .. ##8.023.23a## Abhir vidhemAgnaye jyeShThAbhir vyashvavat . ##8.023.23c## maMhiShThAbhir matibhiH shukrashochiShe .. ##8.023.24a## nUnam archa vihAyase stomebhiH sthUrayUpavat . ##8.023.24c## R^iShe vaiyashva damyAyAgnaye .. ##8.023.25a## atithim mAnuShANAM sUnuM vanaspatInAm . ##8.023.25c## viprA agnim avase pratnam ILate .. ##8.023.26a## maho vishvA.N abhi Shato .abhi havyAni mAnuShA . ##8.023.26c## agne ni Shatsi namasAdhi barhiShi .. ##8.023.27a## vaMsvA no vAryA puru vaMsva rAyaH puruspR^ihaH . ##8.023.27c## suvIryasya prajAvato yashasvataH .. ##8.023.28a## tvaM varo suShAmNe .agne janAya chodaya . ##8.023.28c## sadA vaso rAtiM yaviShTha shashvate .. ##8.023.29a## tvaM hi supratUr asi tvaM no gomatIr iShaH . ##8.023.29c## maho rAyaH sAtim agne apA vR^idhi .. ##8.023.30a## agne tvaM yashA asy A mitrAvaruNA vaha . ##8.023.30c## R^itAvAnA samrAjA pUtadakShasA .. ##8.024.01a## sakhAya A shiShAmahi brahmendrAya vajriNe . ##8.024.01c## stuSha U Shu vo nR^itamAya dhR^iShNave .. ##8.024.02a## shavasA hy asi shruto vR^itrahatyena vR^itrahA . ##8.024.02c## maghair maghono ati shUra dAshasi .. ##8.024.03a## sa naH stavAna A bhara rayiM chitrashravastamam . ##8.024.03c## nireke chid yo harivo vasur dadiH .. ##8.024.04a## A nirekam uta priyam indra darShi janAnAm . ##8.024.04c## dhR^iShatA dhR^iShNo stavamAna A bhara .. ##8.024.05a## na te savyaM na dakShiNaM hastaM varanta AmuraH . ##8.024.05c## na paribAdho harivo gaviShTiShu .. ##8.024.06a## A tvA gobhir iva vrajaM gIrbhir R^iNomy adrivaH . ##8.024.06c## A smA kAmaM jaritur A manaH pR^iNa .. ##8.024.07a## vishvAni vishvamanaso dhiyA no vR^itrahantama . ##8.024.07c## ugra praNetar adhi ShU vaso gahi .. ##8.024.08a## vayaM te asya vR^itrahan vidyAma shUra navyasaH . ##8.024.08c## vasoH spArhasya puruhUta rAdhasaH .. ##8.024.09a## indra yathA hy asti te .aparItaM nR^ito shavaH . ##8.024.09c## amR^iktA rAtiH puruhUta dAshuShe .. ##8.024.10a## A vR^iShasva mahAmaha mahe nR^itama rAdhase . ##8.024.10c## dR^iLhash chid dR^ihya maghavan maghattaye .. ##8.024.11a## nU anyatrA chid adrivas tvan no jagmur AshasaH . ##8.024.11c## maghava~n Chagdhi tava tan na UtibhiH .. ##8.024.12a## nahy a~Nga nR^ito tvad anyaM vindAmi rAdhase . ##8.024.12c## rAye dyumnAya shavase cha girvaNaH .. ##8.024.13a## endum indrAya si~nchata pibAti somyam madhu . ##8.024.13c## pra rAdhasA chodayAte mahitvanA .. ##8.024.14a## upo harINAm patiM dakSham pR^i~nchantam abravam . ##8.024.14c## nUnaM shrudhi stuvato ashvyasya .. ##8.024.15a## nahy a~Nga purA chana jaj~ne vIrataras tvat . ##8.024.15c## nakI rAyA naivathA na bhandanA .. ##8.024.16a## ed u madhvo madintaraM si~ncha vAdhvaryo andhasaH . ##8.024.16c## evA hi vIraH stavate sadAvR^idhaH .. ##8.024.17a## indra sthAtar harINAM nakiSh Te pUrvyastutim . ##8.024.17c## ud AnaMsha shavasA na bhandanA .. ##8.024.18a## taM vo vAjAnAm patim ahUmahi shravasyavaH . ##8.024.18c## aprAyubhir yaj~nebhir vAvR^idhenyam .. ##8.024.19a## eto nv indraM stavAma sakhAyaH stomyaM naram . ##8.024.19c## kR^iShTIr yo vishvA abhy asty eka it .. ##8.024.20a## agorudhAya gaviShe dyukShAya dasmyaM vachaH . ##8.024.20c## ghR^itAt svAdIyo madhunash cha vochata .. ##8.024.21a## yasyAmitAni vIryA na rAdhaH paryetave . ##8.024.21c## jyotir na vishvam abhy asti dakShiNA .. ##8.024.22a## stuhIndraM vyashvavad anUrmiM vAjinaM yamam . ##8.024.22c## aryo gayam maMhamAnaM vi dAshuShe .. ##8.024.23a## evA nUnam upa stuhi vaiyashva dashamaM navam . ##8.024.23c## suvidvAMsaM charkR^ityaM charaNInAm .. ##8.024.24a## vetthA hi nirR^itInAM vajrahasta parivR^ijam . ##8.024.24c## ahar-ahaH shundhyuH paripadAm iva .. ##8.024.25a## tad indrAva A bhara yenA daMsiShTha kR^itvane . ##8.024.25c## dvitA kutsAya shishnatho ni chodaya .. ##8.024.26a## tam u tvA nUnam Imahe navyaM daMsiShTha sanyase . ##8.024.26c## sa tvaM no vishvA abhimAtIH sakShaNiH .. ##8.024.27a## ya R^ikShAd aMhaso muchad yo vAryAt sapta sindhuShu . ##8.024.27c## vadhar dAsasya tuvinR^imNa nInamaH .. ##8.024.28a## yathA varo suShAmNe sanibhya Avaho rayim . ##8.024.28c## vyashvebhyaH subhage vAjinIvati .. ##8.024.29a## A nAryasya dakShiNA vyashvA.N etu sominaH . ##8.024.29c## sthUraM cha rAdhaH shatavat sahasravat .. ##8.024.30a## yat tvA pR^ichChAd IjAnaH kuhayA kuhayAkR^ite . ##8.024.30c## eSho apashrito valo gomatIm ava tiShThati .. ##8.025.01a## tA vAM vishvasya gopA devA deveShu yaj~niyA . ##8.025.01c## R^itAvAnA yajase pUtadakShasA .. ##8.025.02a## mitrA tanA na rathyA varuNo yash cha sukratuH . ##8.025.02c## sanAt sujAtA tanayA dhR^itavratA .. ##8.025.03a## tA mAtA vishvavedasAsuryAya pramahasA . ##8.025.03c## mahI jajAnAditir R^itAvarI .. ##8.025.04a## mahAntA mitrAvaruNA samrAjA devAv asurA . ##8.025.04c## R^itAvAnAv R^itam A ghoShato bR^ihat .. ##8.025.05a## napAtA shavaso mahaH sUnU dakShasya sukratU . ##8.025.05c## sR^ipradAnU iSho vAstv adhi kShitaH .. ##8.025.06a## saM yA dAnUni yemathur divyAH pArthivIr iShaH . ##8.025.06c## nabhasvatIr A vAM charantu vR^iShTayaH .. ##8.025.07a## adhi yA bR^ihato divo .abhi yUtheva pashyataH . ##8.025.07c## R^itAvAnA samrAjA namase hitA .. ##8.025.08a## R^itAvAnA ni ShedatuH sAmrAjyAya sukratU . ##8.025.08c## dhR^itavratA kShatriyA kShatram AshatuH .. ##8.025.09a## akShNash chid gAtuvittarAnulbaNena chakShasA . ##8.025.09c## ni chin miShantA nichirA ni chikyatuH .. ##8.025.10a## uta no devy aditir uruShyatAM nAsatyA . ##8.025.10c## uruShyantu maruto vR^iddhashavasaH .. ##8.025.11a## te no nAvam uruShyata divA naktaM sudAnavaH . ##8.025.11c## ariShyanto ni pAyubhiH sachemahi .. ##8.025.12a## aghnate viShNave vayam ariShyantaH sudAnave . ##8.025.12c## shrudhi svayAvan sindho pUrvachittaye .. ##8.025.13a## tad vAryaM vR^iNImahe variShThaM gopayatyam . ##8.025.13c## mitro yat pAnti varuNo yad aryamA .. ##8.025.14a## uta naH sindhur apAM tan marutas tad ashvinA . ##8.025.14c## indro viShNur mIDhvAMsaH sajoShasaH .. ##8.025.15a## te hi ShmA vanuSho naro .abhimAtiM kayasya chit . ##8.025.15c## tigmaM na kShodaH pratighnanti bhUrNayaH .. ##8.025.16a## ayam eka itthA purUru chaShTe vi vishpatiH . ##8.025.16c## tasya vratAny anu vash charAmasi .. ##8.025.17a## anu pUrvANy okyA sAmrAjyasya sashchima . ##8.025.17c## mitrasya vratA varuNasya dIrghashrut .. ##8.025.18a## pari yo rashminA divo .antAn mame pR^ithivyAH . ##8.025.18c## ubhe A paprau rodasI mahitvA .. ##8.025.19a## ud u Shya sharaNe divo jyotir ayaMsta sUryaH . ##8.025.19c## agnir na shukraH samidhAna AhutaH .. ##8.025.20a## vacho dIrghaprasadmanIshe vAjasya gomataH . ##8.025.20c## Ishe hi pitvo .aviShasya dAvane .. ##8.025.21a## tat sUryaM rodasI ubhe doShA vastor upa bruve . ##8.025.21c## bhojeShv asmA.N abhy uch charA sadA .. ##8.025.22a## R^ijram ukShaNyAyane rajataM harayANe . ##8.025.22c## rathaM yuktam asanAma suShAmaNi .. ##8.025.23a## tA me ashvyAnAM harINAM nitoshanA . ##8.025.23c## uto nu kR^itvyAnAM nR^ivAhasA .. ##8.025.24a## smadabhIshU kashAvantA viprA naviShThayA matI . ##8.025.24c## maho vAjinAv arvantA sachAsanam .. ##8.026.01a## yuvor u ShU rathaM huve sadhastutyAya sUriShu . ##8.026.01c## atUrtadakShA vR^iShaNA vR^iShaNvasU .. ##8.026.02a## yuvaM varo suShAmNe mahe tane nAsatyA . ##8.026.02c## avobhir yAtho vR^iShaNA vR^iShaNvasU .. ##8.026.03a## tA vAm adya havAmahe havyebhir vAjinIvasU . ##8.026.03c## pUrvIr iSha iShayantAv ati kShapaH .. ##8.026.04a## A vAM vAhiShTho ashvinA ratho yAtu shruto narA . ##8.026.04c## upa stomAn turasya darshathaH shriye .. ##8.026.05a## juhurANA chid ashvinA manyethAM vR^iShaNvasU . ##8.026.05c## yuvaM hi rudrA parShatho ati dviShaH .. ##8.026.06a## dasrA hi vishvam AnuSha~N makShUbhiH paridIyathaH . ##8.026.06c## dhiyaMjinvA madhuvarNA shubhas patI .. ##8.026.07a## upa no yAtam ashvinA rAyA vishvapuShA saha . ##8.026.07c## maghavAnA suvIrAv anapachyutA .. ##8.026.08a## A me asya pratIvyam indranAsatyA gatam . ##8.026.08c## devA devebhir adya sachanastamA .. ##8.026.09a## vayaM hi vAM havAmaha ukShaNyanto vyashvavat . ##8.026.09c## sumatibhir upa viprAv ihA gatam .. ##8.026.10a## ashvinA sv R^iShe stuhi kuvit te shravato havam . ##8.026.10c## nedIyasaH kULayAtaH paNI.Nr uta .. ##8.026.11a## vaiyashvasya shrutaM naroto me asya vedathaH . ##8.026.11c## sajoShasA varuNo mitro aryamA .. ##8.026.12a## yuvAdattasya dhiShNyA yuvAnItasya sUribhiH . ##8.026.12c## ahar-ahar vR^iShaNa mahyaM shikShatam .. ##8.026.13a## yo vAM yaj~nebhir AvR^ito .adhivastrA vadhUr iva . ##8.026.13c## saparyantA shubhe chakrAte ashvinA .. ##8.026.14a## yo vAm uruvyachastamaM chiketati nR^ipAyyam . ##8.026.14c## vartir ashvinA pari yAtam asmayU .. ##8.026.15a## asmabhyaM su vR^iShaNvasU yAtaM vartir nR^ipAyyam . ##8.026.15c## viShudruheva yaj~nam Uhathur girA .. ##8.026.16a## vAhiShTho vAM havAnAM stomo dUto huvan narA . ##8.026.16c## yuvAbhyAm bhUtv ashvinA .. ##8.026.17a## yad ado divo arNava iSho vA madatho gR^ihe . ##8.026.17c## shrutam in me amartyA .. ##8.026.18a## uta syA shvetayAvarI vAhiShThA vAM nadInAm . ##8.026.18c## sindhur hiraNyavartaniH .. ##8.026.19a## smad etayA sukIrtyAshvinA shvetayA dhiyA . ##8.026.19c## vahethe shubhrayAvAnA .. ##8.026.20a## yukShvA hi tvaM rathAsahA yuvasva poShyA vaso . ##8.026.20c## An no vAyo madhu pibAsmAkaM savanA gahi .. ##8.026.21a## tava vAyav R^itaspate tvaShTur jAmAtar adbhuta . ##8.026.21c## avAMsy A vR^iNImahe .. ##8.026.22a## tvaShTur jAmAtaraM vayam IshAnaM rAya Imahe . ##8.026.22c## sutAvanto vAyuM dyumnA janAsaH .. ##8.026.23a## vAyo yAhi shivA divo vahasvA su svashvyam . ##8.026.23c## vahasva mahaH pR^ithupakShasA rathe .. ##8.026.24a## tvAM hi supsarastamaM nR^iShadaneShu hUmahe . ##8.026.24c## grAvANaM nAshvapR^iShTham maMhanA .. ##8.026.25a## sa tvaM no deva manasA vAyo mandAno agriyaH . ##8.026.25c## kR^idhi vAjA.N apo dhiyaH .. ##8.027.01a## agnir ukthe purohito grAvANo barhir adhvare . ##8.027.01c## R^ichA yAmi maruto brahmaNas patiM devA.N avo vareNyam .. ##8.027.02a## A pashuM gAsi pR^ithivIM vanaspatIn uShAsA naktam oShadhIH . ##8.027.02c## vishve cha no vasavo vishvavedaso dhInAm bhUta prAvitAraH .. ##8.027.03a## pra sU na etv adhvaro .agnA deveShu pUrvyaH . ##8.027.03c## AdityeShu pra varuNe dhR^itavrate marutsu vishvabhAnuShu .. ##8.027.04a## vishve hi ShmA manave vishvavedaso bhuvan vR^idhe rishAdasaH . ##8.027.04c## ariShTebhiH pAyubhir vishvavedaso yantA no .avR^ikaM ChardiH .. ##8.027.05a## A no adya samanaso gantA vishve sajoShasaH . ##8.027.05c## R^ichA girA maruto devy adite sadane pastye mahi .. ##8.027.06a## abhi priyA maruto yA vo ashvyA havyA mitra prayAthana . ##8.027.06c## A barhir indro varuNas turA nara AdityAsaH sadantu naH .. ##8.027.07a## vayaM vo vR^iktabarhiSho hitaprayasa AnuShak . ##8.027.07c## sutasomAso varuNa havAmahe manuShvad iddhAgnayaH .. ##8.027.08a## A pra yAta maruto viShNo ashvinA pUShan mAkInayA dhiyA . ##8.027.08c## indra A yAtu prathamaH saniShyubhir vR^iShA yo vR^itrahA gR^iNe .. ##8.027.09a## vi no devAso adruho .achChidraM sharma yachChata . ##8.027.09c## na yad dUrAd vasavo nU chid antito varUtham AdadharShati .. ##8.027.10a## asti hi vaH sajAtyaM rishAdaso devAso asty Apyam . ##8.027.10c## pra NaH pUrvasmai suvitAya vochata makShU sumnAya navyase .. ##8.027.11a## idA hi va upastutim idA vAmasya bhaktaye . ##8.027.11c## upa vo vishvavedaso namasyur A.N asR^ikShy anyAm iva .. ##8.027.12a## ud u Shya vaH savitA supraNItayo .asthAd Urdhvo vareNyaH . ##8.027.12c## ni dvipAdash chatuShpAdo arthino .avishran patayiShNavaH .. ##8.027.13a## devaM-devaM vo .avase devaM-devam abhiShTaye . ##8.027.13c## devaM-devaM huvema vAjasAtaye gR^iNanto devyA dhiyA .. ##8.027.14a## devAso hi ShmA manave samanyavo vishve sAkaM sarAtayaH . ##8.027.14c## te no adya te aparaM tuche tu no bhavantu varivovidaH .. ##8.027.15a## pra vaH shaMsAmy adruhaH saMstha upastutInAm . ##8.027.15c## na taM dhUrtir varuNa mitra martyaM yo vo dhAmabhyo .avidhat .. ##8.027.16a## pra sa kShayaM tirate vi mahIr iSho yo vo varAya dAshati . ##8.027.16c## pra prajAbhir jAyate dharmaNas pary ariShTaH sarva edhate .. ##8.027.17a## R^ite sa vindate yudhaH sugebhir yAty adhvanaH . ##8.027.17c## aryamA mitro varuNaH sarAtayo yaM trAyante sajoShasaH .. ##8.027.18a## ajre chid asmai kR^iNuthA nya~nchanaM durge chid A susaraNam . ##8.027.18c## eShA chid asmAd ashaniH paro nu sAsredhantI vi nashyatu .. ##8.027.19a## yad adya sUrya udyati priyakShatrA R^itaM dadha . ##8.027.19c## yan nimruchi prabudhi vishvavedaso yad vA madhyaMdine divaH .. ##8.027.20a## yad vAbhipitve asurA R^itaM yate Chardir yema vi dAshuShe . ##8.027.20c## vayaM tad vo vasavo vishvavedasa upa stheyAma madhya A .. ##8.027.21a## yad adya sUra udite yan madhyaMdina Atuchi . ##8.027.21c## vAmaM dhattha manave vishvavedaso juhvAnAya prachetase .. ##8.027.22a## vayaM tad vaH samrAja A vR^iNImahe putro na bahupAyyam . ##8.027.22c## ashyAma tad AdityA juhvato havir yena vasyo .anashAmahai .. ##8.028.01a## ye triMshati trayas paro devAso barhir Asadan . ##8.028.01c## vidann aha dvitAsanan .. ##8.028.02a## varuNo mitro aryamA smadrAtiShAcho agnayaH . ##8.028.02c## patnIvanto vaShaTkR^itAH .. ##8.028.03a## te no gopA apAchyAs ta udak ta itthA nyak . ##8.028.03c## purastAt sarvayA vishA .. ##8.028.04a## yathA vashanti devAs tathed asat tad eShAM nakir A minat . ##8.028.04c## arAvA chana martyaH .. ##8.028.05a## saptAnAM sapta R^iShTayaH sapta dyumnAny eShAm . ##8.028.05c## sapto adhi shriyo dhire .. ##8.029.01a## babhrur eko viShuNaH sUnaro yuvA~njy a~Nkte hiraNyayam .. ##8.029.02a## yonim eka A sasAda dyotano .antar deveShu medhiraH .. ##8.029.03a## vAshIm eko bibharti hasta AyasIm antar deveShu nidhruviH .. ##8.029.04a## vajram eko bibharti hasta AhitaM tena vR^itrANi jighnate .. ##8.029.05a## tigmam eko bibharti hasta AyudhaM shuchir ugro jalAShabheShajaH .. ##8.029.06a## patha ekaH pIpAya taskaro yathA.N eSha veda nidhInAm .. ##8.029.07a## trINy eka urugAyo vi chakrame yatra devAso madanti .. ##8.029.08a## vibhir dvA charata ekayA saha pra pravAseva vasataH .. ##8.029.09a## sado dvA chakrAte upamA divi samrAjA sarpirAsutI .. ##8.029.10a## archanta eke mahi sAma manvata tena sUryam arochayan .. ##8.030.01a## nahi vo asty arbhako devAso na kumArakaH . ##8.030.01c## vishve satomahAnta it .. ##8.030.02a## iti stutAso asathA rishAdaso ye stha trayash cha triMshach cha . ##8.030.02c## manor devA yaj~niyAsaH .. ##8.030.03a## te nas trAdhvaM te .avata ta u no adhi vochata . ##8.030.03c## mA naH pathaH pitryAn mAnavAd adhi dUraM naiShTa parAvataH .. ##8.030.04a## ye devAsa iha sthana vishve vaishvAnarA uta . ##8.030.04c## asmabhyaM sharma sapratho gave .ashvAya yachChata .. ##8.031.01a## yo yajAti yajAta it sunavach cha pachAti cha . ##8.031.01c## brahmed indrasya chAkanat .. ##8.031.02a## puroLAshaM yo asmai somaM rarata Ashiram . ##8.031.02c## pAd it taM shakro aMhasaH .. ##8.031.03a## tasya dyumA.N asad ratho devajUtaH sa shUshuvat . ##8.031.03c## vishvA vanvann amitriyA .. ##8.031.04a## asya prajAvatI gR^ihe .asashchantI dive-dive . ##8.031.04c## iLA dhenumatI duhe .. ##8.031.05a## yA dampatI samanasA sunuta A cha dhAvataH . ##8.031.05c## devAso nityayAshirA .. ##8.031.06a## prati prAshavyA.N itaH samya~nchA barhir AshAte . ##8.031.06c## na tA vAjeShu vAyataH .. ##8.031.07a## na devAnAm api hnutaH sumatiM na jugukShataH . ##8.031.07c## shravo bR^ihad vivAsataH .. ##8.031.08a## putriNA tA kumAriNA vishvam Ayur vy ashnutaH . ##8.031.08c## ubhA hiraNyapeshasA .. ##8.031.09a## vItihotrA kR^itadvasU dashasyantAmR^itAya kam . ##8.031.09c## sam Udho romashaM hato deveShu kR^iNuto duvaH .. ##8.031.10a## A sharma parvatAnAM vR^iNImahe nadInAm . ##8.031.10c## A viShNoH sachAbhuvaH .. ##8.031.11a## aitu pUShA rayir bhagaH svasti sarvadhAtamaH . ##8.031.11c## urur adhvA svastaye .. ##8.031.12a## aramatir anarvaNo vishvo devasya manasA . ##8.031.12c## AdityAnAm aneha it .. ##8.031.13a## yathA no mitro aryamA varuNaH santi gopAH . ##8.031.13c## sugA R^itasya panthAH .. ##8.031.14a## agniM vaH pUrvyaM girA devam ILe vasUnAm . ##8.031.14c## saparyantaH purupriyam mitraM na kShetrasAdhasam .. ##8.031.15a## makShU devavato rathaH shUro vA pR^itsu kAsu chit . ##8.031.15c## devAnAM ya in mano yajamAna iyakShaty abhId ayajvano bhuvat .. ##8.031.16a## na yajamAna riShyasi na sunvAna na devayo . ##8.031.16c## devAnAM ya in mano yajamAna iyakShaty abhId ayajvano bhuvat .. ##8.031.17a## nakiSh TaM karmaNA nashan na pra yoShan na yoShati . ##8.031.17c## devAnAM ya in mano yajamAna iyakShaty abhId ayajvano bhuvat .. ##8.031.18a## asad atra suvIryam uta tyad Ashvashvyam . ##8.031.18c## devAnAM ya in mano yajamAna iyakShaty abhId ayajvano bhuvat .. ##8.032.01a## pra kR^itAny R^ijIShiNaH kaNvA indrasya gAthayA . ##8.032.01c## made somasya vochata .. ##8.032.02a## yaH sR^ibindam anarshanim pipruM dAsam ahIshuvam . ##8.032.02c## vadhId ugro riNann apaH .. ##8.032.03a## ny arbudasya viShTapaM varShmANam bR^ihatas tira . ##8.032.03c## kR^iShe tad indra pauMsyam .. ##8.032.04a## prati shrutAya vo dhR^iShat tUrNAshaM na girer adhi . ##8.032.04c## huve sushipram Utaye .. ##8.032.05a## sa gor ashvasya vi vrajam mandAnaH somyebhyaH . ##8.032.05c## puraM na shUra darShasi .. ##8.032.06a## yadi me rAraNaH suta ukthe vA dadhase chanaH . ##8.032.06c## ArAd upa svadhA gahi .. ##8.032.07a## vayaM ghA te api Shmasi stotAra indra girvaNaH . ##8.032.07c## tvaM no jinva somapAH .. ##8.032.08a## uta naH pitum A bhara saMrarANo avikShitam . ##8.032.08c## maghavan bhUri te vasu .. ##8.032.09a## uta no gomatas kR^idhi hiraNyavato ashvinaH . ##8.032.09c## iLAbhiH saM rabhemahi .. ##8.032.10a## bR^ibadukthaM havAmahe sR^iprakarasnam Utaye . ##8.032.10c## sAdhu kR^iNvantam avase .. ##8.032.11a## yaH saMsthe chich Chatakratur Ad IM kR^iNoti vR^itrahA . ##8.032.11c## jaritR^ibhyaH purUvasuH .. ##8.032.12a## sa naH shakrash chid A shakad dAnavA.N antarAbharaH . ##8.032.12c## indro vishvAbhir UtibhiH .. ##8.032.13a## yo rAyo .avanir mahAn supAraH sunvataH sakhA . ##8.032.13c## tam indram abhi gAyata .. ##8.032.14a## AyantAram mahi sthiram pR^itanAsu shravojitam . ##8.032.14c## bhUrer IshAnam ojasA .. ##8.032.15a## nakir asya shachInAM niyantA sUnR^itAnAm . ##8.032.15c## nakir vaktA na dAd iti .. ##8.032.16a## na nUnam brahmaNAm R^iNam prAshUnAm asti sunvatAm . ##8.032.16c## na somo apratA pape .. ##8.032.17a## panya id upa gAyata panya ukthAni shaMsata . ##8.032.17c## brahmA kR^iNota panya it .. ##8.032.18a## panya A dardirach ChatA sahasrA vAjy avR^itaH . ##8.032.18c## indro yo yajvano vR^idhaH .. ##8.032.19a## vi ShU chara svadhA anu kR^iShTInAm anv AhuvaH . ##8.032.19c## indra piba sutAnAm .. ##8.032.20a## piba svadhainavAnAm uta yas tugrye sachA . ##8.032.20c## utAyam indra yas tava .. ##8.032.21a## atIhi manyuShAviNaM suShuvAMsam upAraNe . ##8.032.21c## imaM rAtaM sutam piba .. ##8.032.22a## ihi tisraH parAvata ihi pa~ncha janA.N ati . ##8.032.22c## dhenA indrAvachAkashat .. ##8.032.23a## sUryo rashmiM yathA sR^ijA tvA yachChantu me giraH . ##8.032.23c## nimnam Apo na sadhryak .. ##8.032.24a## adhvaryav A tu hi Shi~ncha somaM vIrAya shipriNe . ##8.032.24c## bharA sutasya pItaye .. ##8.032.25a## ya udnaH phaligam bhinan nyak sindhU.Nr avAsR^ijat . ##8.032.25c## yo goShu pakvaM dhArayat .. ##8.032.26a## ahan vR^itram R^ichIShama aurNavAbham ahIshuvam . ##8.032.26c## himenAvidhyad arbudam .. ##8.032.27a## pra va ugrAya niShTure .aShALhAya prasakShiNe . ##8.032.27c## devattam brahma gAyata .. ##8.032.28a## yo vishvAny abhi vratA somasya made andhasaH . ##8.032.28c## indro deveShu chetati .. ##8.032.29a## iha tyA sadhamAdyA harI hiraNyakeshyA . ##8.032.29c## voLhAm abhi prayo hitam .. ##8.032.30a## arvA~nchaM tvA puruShTuta priyamedhastutA harI . ##8.032.30c## somapeyAya vakShataH .. ##8.033.01a## vayaM gha tvA sutAvanta Apo na vR^iktabarhiShaH . ##8.033.01c## pavitrasya prasravaNeShu vR^itrahan pari stotAra Asate .. ##8.033.02a## svaranti tvA sute naro vaso nireka ukthinaH . ##8.033.02c## kadA sutaM tR^iShANa oka A gama indra svabdIva vaMsagaH .. ##8.033.03a## kaNvebhir dhR^iShNav A dhR^iShad vAjaM darShi sahasriNam . ##8.033.03c## pisha~NgarUpam maghavan vicharShaNe makShU gomantam Imahe .. ##8.033.04a## pAhi gAyAndhaso mada indrAya medhyAtithe . ##8.033.04c## yaH sammishlo haryor yaH sute sachA vajrI ratho hiraNyayaH .. ##8.033.05a## yaH suShavyaH sudakShiNa ino yaH sukratur gR^iNe . ##8.033.05c## ya AkaraH sahasrA yaH shatAmagha indro yaH pUrbhid AritaH .. ##8.033.06a## yo dhR^iShito yo .avR^ito yo asti shmashruShu shritaH . ##8.033.06c## vibhUtadyumnash chyavanaH puruShTutaH kratvA gaur iva shAkinaH .. ##8.033.07a## ka IM veda sute sachA pibantaM kad vayo dadhe . ##8.033.07c## ayaM yaH puro vibhinatty ojasA mandAnaH shipry andhasaH .. ##8.033.08a## dAnA mR^igo na vAraNaH purutrA charathaM dadhe . ##8.033.08c## nakiSh TvA ni yamad A sute gamo mahA.Nsh charasy ojasA .. ##8.033.09a## ya ugraH sann aniShTR^itaH sthiro raNAya saMskR^itaH . ##8.033.09c## yadi stotur maghavA shR^iNavad dhavaM nendro yoShaty A gamat .. ##8.033.10a## satyam itthA vR^iShed asi vR^iShajUtir no .avR^itaH . ##8.033.10c## vR^iShA hy ugra shR^iNviShe parAvati vR^iSho arvAvati shrutaH .. ##8.033.11a## vR^iShaNas te abhIshavo vR^iShA kashA hiraNyayI . ##8.033.11c## vR^iShA ratho maghavan vR^iShaNA harI vR^iShA tvaM shatakrato .. ##8.033.12a## vR^iShA sotA sunotu te vR^iShann R^ijIpinn A bhara . ##8.033.12c## vR^iShA dadhanve vR^iShaNaM nadIShv A tubhyaM sthAtar harINAm .. ##8.033.13a## endra yAhi pItaye madhu shaviShTha somyam . ##8.033.13c## nAyam achChA maghavA shR^iNavad giro brahmokthA cha sukratuH .. ##8.033.14a## vahantu tvA ratheShThAm A harayo rathayujaH . ##8.033.14c## tirash chid aryaM savanAni vR^itrahann anyeShAM yA shatakrato .. ##8.033.15a## asmAkam adyAntamaM stomaM dhiShva mahAmaha . ##8.033.15c## asmAkaM te savanA santu shaMtamA madAya dyukSha somapAH .. ##8.033.16a## nahi Shas tava no mama shAstre anyasya raNyati . ##8.033.16c## yo asmAn vIra Anayat .. ##8.033.17a## indrash chid ghA tad abravIt striyA ashAsyam manaH . ##8.033.17c## uto aha kratuM raghum .. ##8.033.18a## saptI chid ghA madachyutA mithunA vahato ratham . ##8.033.18c## eved dhUr vR^iShNa uttarA .. ##8.033.19a## adhaH pashyasva mopari saMtarAm pAdakau hara . ##8.033.19c## mA te kashaplakau dR^ishan strI hi brahmA babhUvitha .. ##8.034.01a## endra yAhi haribhir upa kaNvasya suShTutim . ##8.034.01c## divo amuShya shAsato divaM yaya divAvaso .. ##8.034.02a## A tvA grAvA vadann iha somI ghoSheNa yachChatu . ##8.034.02c## divo amuShya shAsato divaM yaya divAvaso .. ##8.034.03a## atrA vi nemir eShAm urAM na dhUnute vR^ikaH . ##8.034.03c## divo amuShya shAsato divaM yaya divAvaso .. ##8.034.04a## A tvA kaNvA ihAvase havante vAjasAtaye . ##8.034.04c## divo amuShya shAsato divaM yaya divAvaso .. ##8.034.05a## dadhAmi te sutAnAM vR^iShNe na pUrvapAyyam . ##8.034.05c## divo amuShya shAsato divaM yaya divAvaso .. ##8.034.06a## smatpuraMdhir na A gahi vishvatodhIr na Utaye . ##8.034.06c## divo amuShya shAsato divaM yaya divAvaso .. ##8.034.07a## A no yAhi mahemate sahasrote shatAmagha . ##8.034.07c## divo amuShya shAsato divaM yaya divAvaso .. ##8.034.08a## A tvA hotA manurhito devatrA vakShad IDyaH . ##8.034.08c## divo amuShya shAsato divaM yaya divAvaso .. ##8.034.09a## A tvA madachyutA harI shyenam pakSheva vakShataH . ##8.034.09c## divo amuShya shAsato divaM yaya divAvaso .. ##8.034.10a## A yAhy arya A pari svAhA somasya pItaye . ##8.034.10c## divo amuShya shAsato divaM yaya divAvaso .. ##8.034.11a## A no yAhy upashruty uktheShu raNayA iha . ##8.034.11c## divo amuShya shAsato divaM yaya divAvaso .. ##8.034.12a## sarUpair A su no gahi sambhR^itaiH sambhR^itAshvaH . ##8.034.12c## divo amuShya shAsato divaM yaya divAvaso .. ##8.034.13a## A yAhi parvatebhyaH samudrasyAdhi viShTapaH . ##8.034.13c## divo amuShya shAsato divaM yaya divAvaso .. ##8.034.14a## A no gavyAny ashvyA sahasrA shUra dardR^ihi . ##8.034.14c## divo amuShya shAsato divaM yaya divAvaso .. ##8.034.15a## A naH sahasrasho bharAyutAni shatAni cha . ##8.034.15c## divo amuShya shAsato divaM yaya divAvaso .. ##8.034.16a## A yad indrash cha dadvahe sahasraM vasurochiShaH . ##8.034.16c## ojiShTham ashvyam pashum .. ##8.034.17a## ya R^ijrA vAtaraMhaso .aruShAso raghuShyadaH . ##8.034.17c## bhrAjante sUryA iva .. ##8.034.18a## pArAvatasya rAtiShu dravachchakreShv AshuShu . ##8.034.18c## tiShThaM vanasya madhya A .. ##8.035.01a## agninendreNa varuNena viShNunAdityai rudrair vasubhiH sachAbhuvA . ##8.035.01c## sajoShasA uShasA sUryeNa cha somam pibatam ashvinA .. ##8.035.02a## vishvAbhir dhIbhir bhuvanena vAjinA divA pR^ithivyAdribhiH sachAbhuvA . ##8.035.02c## sajoShasA uShasA sUryeNa cha somam pibatam ashvinA .. ##8.035.03a## vishvair devais tribhir ekAdashair ihAdbhir marudbhir bhR^igubhiH sachAbhuvA . ##8.035.03c## sajoShasA uShasA sUryeNa cha somam pibatam ashvinA .. ##8.035.04a## juShethAM yaj~nam bodhataM havasya me vishveha devau savanAva gachChatam . ##8.035.04c## sajoShasA uShasA sUryeNa cheShaM no voLham ashvinA .. ##8.035.05a## stomaM juShethAM yuvasheva kanyanAM vishveha devau savanAva gachChatam . ##8.035.05c## sajoShasA uShasA sUryeNa cheShaM no voLham ashvinA .. ##8.035.06a## giro juShethAm adhvaraM juShethAM vishveha devau savanAva gachChatam . ##8.035.06c## sajoShasA uShasA sUryeNa cheShaM no voLham ashvinA .. ##8.035.07a## hAridraveva patatho vaned upa somaM sutam mahiShevAva gachChathaH . ##8.035.07c## sajoShasA uShasA sUryeNa cha trir vartir yAtam ashvinA .. ##8.035.08a## haMsAv iva patatho adhvagAv iva somaM sutam mahiShevAva gachChathaH . ##8.035.08c## sajoShasA uShasA sUryeNa cha trir vartir yAtam ashvinA .. ##8.035.09a## shyenAv iva patatho havyadAtaye somaM sutam mahiShevAva gachChathaH . ##8.035.09c## sajoShasA uShasA sUryeNa cha trir vartir yAtam ashvinA .. ##8.035.10a## pibataM cha tR^ipNutaM chA cha gachChatam prajAM cha dhattaM draviNaM cha dhattam . ##8.035.10c## sajoShasA uShasA sUryeNa chorjaM no dhattam ashvinA .. ##8.035.11a## jayataM cha pra stutaM cha pra chAvatam prajAM cha dhattaM draviNaM cha dhattam . ##8.035.11c## sajoShasA uShasA sUryeNa chorjaM no dhattam ashvinA .. ##8.035.12a## hataM cha shatrUn yatataM cha mitriNaH prajAM cha dhattaM draviNaM cha dhattam . ##8.035.12c## sajoShasA uShasA sUryeNa chorjaM no dhattam ashvinA .. ##8.035.13a## mitrAvaruNavantA uta dharmavantA marutvantA jaritur gachChatho havam . ##8.035.13c## sajoShasA uShasA sUryeNa chAdityair yAtam ashvinA .. ##8.035.14a## a~NgirasvantA uta viShNuvantA marutvantA jaritur gachChatho havam . ##8.035.14c## sajoShasA uShasA sUryeNa chAdityair yAtam ashvinA .. ##8.035.15a## R^ibhumantA vR^iShaNA vAjavantA marutvantA jaritur gachChatho havam . ##8.035.15c## sajoShasA uShasA sUryeNa chAdityair yAtam ashvinA .. ##8.035.16a## brahma jinvatam uta jinvataM dhiyo hataM rakShAMsi sedhatam amIvAH . ##8.035.16c## sajoShasA uShasA sUryeNa cha somaM sunvato ashvinA .. ##8.035.17a## kShatraM jinvatam uta jinvataM nR^In hataM rakShAMsi sedhatam amIvAH . ##8.035.17c## sajoShasA uShasA sUryeNa cha somaM sunvato ashvinA .. ##8.035.18a## dhenUr jinvatam uta jinvataM visho hataM rakShAMsi sedhatam amIvAH . ##8.035.18c## sajoShasA uShasA sUryeNa cha somaM sunvato ashvinA .. ##8.035.19a## atrer iva shR^iNutam pUrvyastutiM shyAvAshvasya sunvato madachyutA . ##8.035.19c## sajoShasA uShasA sUryeNa chAshvinA tiro/ahnyam .. ##8.035.20a## sargA.N iva sR^ijataM suShTutIr upa shyAvAshvasya sunvato madachyutA . ##8.035.20c## sajoShasA uShasA sUryeNa chAshvinA tiro/ahnyam .. ##8.035.21a## rashmI.Nr iva yachChatam adhvarA.N upa shyAvAshvasya sunvato madachyutA . ##8.035.21c## sajoShasA uShasA sUryeNa chAshvinA tiro/ahnyam .. ##8.035.22a## arvAg rathaM ni yachChatam pibataM somyam madhu . ##8.035.22c## A yAtam ashvinA gatam avasyur vAm ahaM huve dhattaM ratnAni dAshuShe .. ##8.035.23a## namovAke prasthite adhvare narA vivakShaNasya pItaye . ##8.035.23c## A yAtam ashvinA gatam avasyur vAm ahaM huve dhattaM ratnAni dAshuShe .. ##8.035.24a## svAhAkR^itasya tR^impataM sutasya devAv andhasaH . ##8.035.24c## A yAtam ashvinA gatam avasyur vAm ahaM huve dhattaM ratnAni dAshuShe .. ##8.036.01a## avitAsi sunvato vR^iktabarhiShaH pibA somam madAya kaM shatakrato . ##8.036.01c## yaM te bhAgam adhArayan vishvAH sehAnaH pR^itanA uru jrayaH sam apsujin marutvA.N indra satpate .. ##8.036.02a## prAva stotAram maghavann ava tvAm pibA somam madAya kaM shatakrato . ##8.036.02c## yaM te bhAgam adhArayan vishvAH sehAnaH pR^itanA uru jrayaH sam apsujin marutvA.N indra satpate .. ##8.036.03a## UrjA devA.N avasy ojasA tvAm pibA somam madAya kaM shatakrato . ##8.036.03c## yaM te bhAgam adhArayan vishvAH sehAnaH pR^itanA uru jrayaH sam apsujin marutvA.N indra satpate .. ##8.036.04a## janitA divo janitA pR^ithivyAH pibA somam madAya kaM shatakrato . ##8.036.04c## yaM te bhAgam adhArayan vishvAH sehAnaH pR^itanA uru jrayaH sam apsujin marutvA.N indra satpate .. ##8.036.05a## janitAshvAnAM janitA gavAm asi pibA somam madAya kaM shatakrato . ##8.036.05c## yaM te bhAgam adhArayan vishvAH sehAnaH pR^itanA uru jrayaH sam apsujin marutvA.N indra satpate .. ##8.036.06a## atrINAM stomam adrivo mahas kR^idhi pibA somam madAya kaM shatakrato . ##8.036.06c## yaM te bhAgam adhArayan vishvAH sehAnaH pR^itanA uru jrayaH sam apsujin marutvA.N indra satpate .. ##8.036.07a## shyAvAshvasya sunvatas tathA shR^iNu yathAshR^iNor atreH karmANi kR^iNvataH . ##8.036.07c## pra trasadasyum Avitha tvam eka in nR^iShAhya indra brahmANi vardhayan .. ##8.037.01a## predam brahma vR^itratUryeShv Avitha pra sunvataH shachIpata indra vishvAbhir UtibhiH . ##8.037.01d## mAdhyaMdinasya savanasya vR^itrahann anedya pibA somasya vajrivaH .. ##8.037.02a## sehAna ugra pR^itanA abhi druhaH shachIpata indra vishvAbhir UtibhiH . ##8.037.02d## mAdhyaMdinasya savanasya vR^itrahann anedya pibA somasya vajrivaH .. ##8.037.03a## ekarAL asya bhuvanasya rAjasi shachIpata indra vishvAbhir UtibhiH . ##8.037.03d## mAdhyaMdinasya savanasya vR^itrahann anedya pibA somasya vajrivaH .. ##8.037.04a## sasthAvAnA yavayasi tvam eka ich ChachIpata indra vishvAbhir UtibhiH . ##8.037.04d## mAdhyaMdinasya savanasya vR^itrahann anedya pibA somasya vajrivaH .. ##8.037.05a## kShemasya cha prayujash cha tvam IshiShe shachIpata indra vishvAbhir UtibhiH . ##8.037.05d## mAdhyaMdinasya savanasya vR^itrahann anedya pibA somasya vajrivaH .. ##8.037.06a## kShatrAya tvam avasi na tvam Avitha shachIpata indra vishvAbhir UtibhiH . ##8.037.06d## mAdhyaMdinasya savanasya vR^itrahann anedya pibA somasya vajrivaH .. ##8.037.07a## shyAvAshvasya rebhatas tathA shR^iNu yathAshR^iNor atreH karmANi kR^iNvataH . ##8.037.07c## pra trasadasyum Avitha tvam eka in nR^iShAhya indra kShatrANi vardhayan .. ##8.038.01a## yaj~nasya hi stha R^itvijA sasnI vAjeShu karmasu . ##8.038.01c## indrAgnI tasya bodhatam .. ##8.038.02a## toshAsA rathayAvAnA vR^itrahaNAparAjitA . ##8.038.02c## indrAgnI tasya bodhatam .. ##8.038.03a## idaM vAm madiram madhv adhukShann adribhir naraH . ##8.038.03c## indrAgnI tasya bodhatam .. ##8.038.04a## juShethAM yaj~nam iShTaye sutaM somaM sadhastutI . ##8.038.04c## indrAgnI A gataM narA .. ##8.038.05a## imA juShethAM savanA yebhir havyAny UhathuH . ##8.038.05c## indrAgnI A gataM narA .. ##8.038.06a## imAM gAyatravartaniM juShethAM suShTutim mama . ##8.038.06c## indrAgnI A gataM narA .. ##8.038.07a## prAtaryAvabhir A gataM devebhir jenyAvasU . ##8.038.07c## indrAgnI somapItaye .. ##8.038.08a## shyAvAshvasya sunvato .atrINAM shR^iNutaM havam . ##8.038.08c## indrAgnI somapItaye .. ##8.038.09a## evA vAm ahva Utaye yathAhuvanta medhirAH . ##8.038.09c## indrAgnI somapItaye .. ##8.038.10a## AhaM sarasvatIvator indrAgnyor avo vR^iNe . ##8.038.10c## yAbhyAM gAyatram R^ichyate .. ##8.039.01a## agnim astoShy R^igmiyam agnim ILA yajadhyai . ##8.039.01c## agnir devA.N anaktu na ubhe hi vidathe kavir antash charati dUtyaM nabhantAm anyake same .. ##8.039.02a## ny agne navyasA vachas tanUShu shaMsam eShAm . ##8.039.02c## ny arAtI rarAvNAM vishvA aryo arAtIr ito yuchChantv Amuro nabhantAm anyake same .. ##8.039.03a## agne manmAni tubhyaM kaM ghR^itaM na juhva Asani . ##8.039.03c## sa deveShu pra chikiddhi tvaM hy asi pUrvyaH shivo dUto vivasvato nabhantAm anyake same .. ##8.039.04a## tat-tad agnir vayo dadhe yathA-yathA kR^ipaNyati . ##8.039.04c## UrjAhutir vasUnAM shaM cha yosh cha mayo dadhe vishvasyai devahUtyai nabhantAm anyake same .. ##8.039.05a## sa chiketa sahIyasAgnish chitreNa karmaNA . ##8.039.05c## sa hotA shashvatInAM dakShiNAbhir abhIvR^ita inoti cha pratIvyaM nabhantAm anyake same .. ##8.039.06a## agnir jAtA devAnAm agnir veda martAnAm apIchyam . ##8.039.06c## agniH sa draviNodA agnir dvArA vy UrNute svAhuto navIyasA nabhantAm anyake same .. ##8.039.07a## agnir deveShu saMvasuH sa vikShu yaj~niyAsv A . ##8.039.07c## sa mudA kAvyA puru vishvam bhUmeva puShyati devo deveShu yaj~niyo nabhantAm anyake same .. ##8.039.08a## yo agniH saptamAnuShaH shrito vishveShu sindhuShu . ##8.039.08c## tam Aganma tripastyam mandhAtur dasyuhantamam agniM yaj~neShu pUrvyaM nabhantAm anyake same .. ##8.039.09a## agnis trINi tridhAtUny A kSheti vidathA kaviH . ##8.039.09c## sa trI.Nr ekAdashA.N iha yakShach cha piprayach cha no vipro dUtaH pariShkR^ito nabhantAm anyake same .. ##8.039.10a## tvaM no agna AyuShu tvaM deveShu pUrvya vasva eka irajyasi . ##8.039.10d## tvAm ApaH parisrutaH pari yanti svasetavo nabhantAm anyake same .. ##8.040.01a## indrAgnI yuvaM su naH sahantA dAsatho rayim . ##8.040.01c## yena dR^iLhA samatsv A vILu chit sAhiShImahy agnir vaneva vAta in nabhantAm anyake same .. ##8.040.02a## nahi vAM vavrayAmahe .athendram id yajAmahe shaviShThaM nR^iNAM naram . ##8.040.02d## sa naH kadA chid arvatA gamad A vAjasAtaye gamad A medhasAtaye nabhantAm anyake same .. ##8.040.03a## tA hi madhyam bharANAm indrAgnI adhikShitaH . ##8.040.03c## tA u kavitvanA kavI pR^ichChyamAnA sakhIyate saM dhItam ashnutaM narA nabhantAm anyake same .. ##8.040.04a## abhy archa nabhAkavad indrAgnI yajasA girA . ##8.040.04c## yayor vishvam idaM jagad iyaM dyauH pR^ithivI mahy upasthe bibhR^ito vasu nabhantAm anyake same .. ##8.040.05a## pra brahmANi nabhAkavad indrAgnibhyAm irajyata . ##8.040.05c## yA saptabudhnam arNavaM jihmabAram aporNuta indra IshAna ojasA nabhantAm anyake same .. ##8.040.06a## api vR^ishcha purANavad vratater iva guShpitam ojo dAsasya dambhaya . ##8.040.06d## vayaM tad asya sambhR^itaM vasv indreNa vi bhajemahi nabhantAm anyake same .. ##8.040.07a## yad indrAgnI janA ime vihvayante tanA girA . ##8.040.07c## asmAkebhir nR^ibhir vayaM sAsahyAma pR^itanyato vanuyAma vanuShyato nabhantAm anyake same .. ##8.040.08a## yA nu shvetAv avo diva uchcharAta upa dyubhiH . ##8.040.08c## indrAgnyor anu vratam uhAnA yanti sindhavo yAn sIm bandhAd amu~nchatAM nabhantAm anyake same .. ##8.040.09a## pUrvISh Ta indropamAtayaH pUrvIr uta prashastayaH sUno hinvasya harivaH . ##8.040.09d## vasvo vIrasyApR^icho yA nu sAdhanta no dhiyo nabhantAm anyake same .. ##8.040.10a## taM shishItA suvR^iktibhis tveShaM satvAnam R^igmiyam . ##8.040.10c## uto nu chid ya ojasA shuShNasyANDAni bhedati jeShat svarvatIr apo nabhantAm anyake same .. ##8.040.11a## taM shishItA svadhvaraM satyaM satvAnam R^itviyam . ##8.040.11c## uto nu chid ya ohata ANDA shuShNasya bhedaty ajaiH svarvatIr apo nabhantAm anyake same .. ##8.040.12a## evendrAgnibhyAm pitR^ivan navIyo mandhAtR^ivad a~Ngirasvad avAchi . ##8.040.12c## tridhAtunA sharmaNA pAtam asmAn vayaM syAma patayo rayINAm .. ##8.041.01a## asmA U Shu prabhUtaye varuNAya marudbhyo .archA viduShTarebhyaH . ##8.041.01d## yo dhItA mAnuShANAm pashvo gA iva rakShati nabhantAm anyake same .. ##8.041.02a## tam U Shu samanA girA pitR^INAM cha manmabhiH . ##8.041.02c## nAbhAkasya prashastibhir yaH sindhUnAm upodaye saptasvasA sa madhyamo nabhantAm anyake same .. ##8.041.03a## sa kShapaH pari Shasvaje ny usro mAyayA dadhe sa vishvam pari darshataH . ##8.041.03d## tasya venIr anu vratam uShas tisro avardhayan nabhantAm anyake same .. ##8.041.04a## yaH kakubho nidhArayaH pR^ithivyAm adhi darshataH . ##8.041.04c## sa mAtA pUrvyam padaM tad varuNasya saptyaM sa hi gopA iveryo nabhantAm anyake same .. ##8.041.05a## yo dhartA bhuvanAnAM ya usrANAm apIchyA veda nAmAni guhyA . ##8.041.05d## sa kaviH kAvyA puru rUpaM dyaur iva puShyati nabhantAm anyake same .. ##8.041.06a## yasmin vishvAni kAvyA chakre nAbhir iva shritA . ##8.041.06c## tritaM jUtI saparyata vraje gAvo na saMyuje yuje ashvA.N ayukShata nabhantAm anyake same .. ##8.041.07a## ya Asv atka Ashaye vishvA jAtAny eShAm . ##8.041.07c## pari dhAmAni marmR^ishad varuNasya puro gaye vishve devA anu vrataM nabhantAm anyake same .. ##8.041.08a## sa samudro apIchyas turo dyAm iva rohati ni yad Asu yajur dadhe . ##8.041.08d## sa mAyA archinA padAstR^iNAn nAkam Aruhan nabhantAm anyake same .. ##8.041.09a## yasya shvetA vichakShaNA tisro bhUmIr adhikShitaH . ##8.041.09c## trir uttarANi papratur varuNasya dhruvaM sadaH sa saptAnAm irajyati nabhantAm anyake same .. ##8.041.10a## yaH shvetA.N adhinirNijash chakre kR^iShNA.N anu vratA . ##8.041.10c## sa dhAma pUrvyam mame yaH skambhena vi rodasI ajo na dyAm adhArayan nabhantAm anyake same .. ##8.042.01a## astabhnAd dyAm asuro vishvavedA amimIta varimANam pR^ithivyAH . ##8.042.01c## AsIdad vishvA bhuvanAni samrAD vishvet tAni varuNasya vratAni .. ##8.042.02a## evA vandasva varuNam bR^ihantaM namasyA dhIram amR^itasya gopAm . ##8.042.02c## sa naH sharma trivarUthaM vi yaMsat pAtaM no dyAvApR^ithivI upasthe .. ##8.042.03a## imAM dhiyaM shikShamANasya deva kratuM dakShaM varuNa saM shishAdhi . ##8.042.03c## yayAti vishvA duritA tarema sutarmANam adhi nAvaM ruhema .. ##8.042.04a## A vAM grAvANo ashvinA dhIbhir viprA achuchyavuH . ##8.042.04c## nAsatyA somapItaye nabhantAm anyake same .. ##8.042.05a## yathA vAm atrir ashvinA gIrbhir vipro ajohavIt . ##8.042.05c## nAsatyA somapItaye nabhantAm anyake same .. ##8.042.06a## evA vAm ahva Utaye yathAhuvanta medhirAH . ##8.042.06c## nAsatyA somapItaye nabhantAm anyake same .. ##8.043.01a## ime viprasya vedhaso .agner astR^itayajvanaH . ##8.043.01c## giraH stomAsa Irate .. ##8.043.02a## asmai te pratiharyate jAtavedo vicharShaNe . ##8.043.02c## agne janAmi suShTutim .. ##8.043.03a## ArokA iva ghed aha tigmA agne tava tviShaH . ##8.043.03c## dadbhir vanAni bapsati .. ##8.043.04a## harayo dhUmaketavo vAtajUtA upa dyavi . ##8.043.04c## yatante vR^ithag agnayaH .. ##8.043.05a## ete tye vR^ithag agnaya iddhAsaH sam adR^ikShata . ##8.043.05c## uShasAm iva ketavaH .. ##8.043.06a## kR^iShNA rajAMsi patsutaH prayANe jAtavedasaH . ##8.043.06c## agnir yad rodhati kShami .. ##8.043.07a## dhAsiM kR^iNvAna oShadhIr bapsad agnir na vAyati . ##8.043.07c## punar yan taruNIr api .. ##8.043.08a## jihvAbhir aha nannamad archiShA ja~njaNAbhavan . ##8.043.08c## agnir vaneShu rochate .. ##8.043.09a## apsv agne sadhiSh Tava sauShadhIr anu rudhyase . ##8.043.09c## garbhe sa~n jAyase punaH .. ##8.043.10a## ud agne tava tad ghR^itAd archI rochata Ahutam . ##8.043.10c## niMsAnaM juhvo mukhe .. ##8.043.11a## ukShAnnAya vashAnnAya somapR^iShThAya vedhase . ##8.043.11c## stomair vidhemAgnaye .. ##8.043.12a## uta tvA namasA vayaM hotar vareNyakrato . ##8.043.12c## agne samidbhir Imahe .. ##8.043.13a## uta tvA bhR^iguvach Chuche manuShvad agna Ahuta . ##8.043.13c## a~Ngirasvad dhavAmahe .. ##8.043.14a## tvaM hy agne agninA vipro vipreNa san satA . ##8.043.14c## sakhA sakhyA samidhyase .. ##8.043.15a## sa tvaM viprAya dAshuShe rayiM dehi sahasriNam . ##8.043.15c## agne vIravatIm iSham .. ##8.043.16a## agne bhrAtaH sahaskR^ita rohidashva shuchivrata . ##8.043.16c## imaM stomaM juShasva me .. ##8.043.17a## uta tvAgne mama stuto vAshrAya pratiharyate . ##8.043.17c## goShThaM gAva ivAshata .. ##8.043.18a## tubhyaM tA a~Ngirastama vishvAH sukShitayaH pR^ithak . ##8.043.18c## agne kAmAya yemire .. ##8.043.19a## agniM dhIbhir manIShiNo medhirAso vipashchitaH . ##8.043.19c## admasadyAya hinvire .. ##8.043.20a## taM tvAm ajmeShu vAjinaM tanvAnA agne adhvaram . ##8.043.20c## vahniM hotAram ILate .. ##8.043.21a## purutrA hi sadR^i~N~N asi visho vishvA anu prabhuH . ##8.043.21c## samatsu tvA havAmahe .. ##8.043.22a## tam ILiShva ya Ahuto .agnir vibhrAjate ghR^itaiH . ##8.043.22c## imaM naH shR^iNavad dhavam .. ##8.043.23a## taM tvA vayaM havAmahe shR^iNvantaM jAtavedasam . ##8.043.23c## agne ghnantam apa dviShaH .. ##8.043.24a## vishAM rAjAnam adbhutam adhyakShaM dharmaNAm imam . ##8.043.24c## agnim ILe sa u shravat .. ##8.043.25a## agniM vishvAyuvepasam maryaM na vAjinaM hitam . ##8.043.25c## saptiM na vAjayAmasi .. ##8.043.26a## ghnan mR^idhrANy apa dviSho dahan rakShAMsi vishvahA . ##8.043.26c## agne tigmena dIdihi .. ##8.043.27a## yaM tvA janAsa indhate manuShvad a~Ngirastama . ##8.043.27c## agne sa bodhi me vachaH .. ##8.043.28a## yad agne divijA asy apsujA vA sahaskR^ita . ##8.043.28c## taM tvA gIrbhir havAmahe .. ##8.043.29a## tubhyaM ghet te janA ime vishvAH sukShitayaH pR^ithak . ##8.043.29c## dhAsiM hinvanty attave .. ##8.043.30a## te ghed agne svAdhyo .ahA vishvA nR^ichakShasaH . ##8.043.30c## tarantaH syAma durgahA .. ##8.043.31a## agnim mandram purupriyaM shIram pAvakashochiSham . ##8.043.31c## hR^idbhir mandrebhir Imahe .. ##8.043.32a## sa tvam agne vibhAvasuH sR^ijan sUryo na rashmibhiH . ##8.043.32c## shardhan tamAMsi jighnase .. ##8.043.33a## tat te sahasva Imahe dAtraM yan nopadasyati . ##8.043.33c## tvad agne vAryaM vasu .. ##8.044.01a## samidhAgniM duvasyata ghR^itair bodhayatAtithim . ##8.044.01c## Asmin havyA juhotana .. ##8.044.02a## agne stomaM juShasva me vardhasvAnena manmanA . ##8.044.02c## prati sUktAni harya naH .. ##8.044.03a## agniM dUtam puro dadhe havyavAham upa bruve . ##8.044.03c## devA.N A sAdayAd iha .. ##8.044.04a## ut te bR^ihanto archayaH samidhAnasya dIdivaH . ##8.044.04c## agne shukrAsa Irate .. ##8.044.05a## upa tvA juhvo mama ghR^itAchIr yantu haryata . ##8.044.05c## agne havyA juShasva naH .. ##8.044.06a## mandraM hotAram R^itvijaM chitrabhAnuM vibhAvasum . ##8.044.06c## agnim ILe sa u shravat .. ##8.044.07a## pratnaM hotAram IDyaM juShTam agniM kavikratum . ##8.044.07c## adhvarANAm abhishriyam .. ##8.044.08a## juShANo a~NgirastamemA havyAny AnuShak . ##8.044.08c## agne yaj~naM naya R^ituthA .. ##8.044.09a## samidhAna u santya shukrashocha ihA vaha . ##8.044.09c## chikitvAn daivyaM janam .. ##8.044.10a## vipraM hotAram adruhaM dhUmaketuM vibhAvasum . ##8.044.10c## yaj~nAnAM ketum Imahe .. ##8.044.11a## agne ni pAhi nas tvam prati Shma deva rIShataH . ##8.044.11c## bhindhi dveShaH sahaskR^ita .. ##8.044.12a## agniH pratnena manmanA shumbhAnas tanvaM svAm . ##8.044.12c## kavir vipreNa vAvR^idhe .. ##8.044.13a## Urjo napAtam A huve .agnim pAvakashochiSham . ##8.044.13c## asmin yaj~ne svadhvare .. ##8.044.14a## sa no mitramahas tvam agne shukreNa shochiShA . ##8.044.14c## devair A satsi barhiShi .. ##8.044.15a## yo agniM tanvo dame devam martaH saparyati . ##8.044.15c## tasmA id dIdayad vasu .. ##8.044.16a## agnir mUrdhA divaH kakut patiH pR^ithivyA ayam . ##8.044.16c## apAM retAMsi jinvati .. ##8.044.17a## ud agne shuchayas tava shukrA bhrAjanta Irate . ##8.044.17c## tava jyotIMShy archayaH .. ##8.044.18a## IshiShe vAryasya hi dAtrasyAgne svarpatiH . ##8.044.18c## stotA syAM tava sharmaNi .. ##8.044.19a## tvAm agne manIShiNas tvAM hinvanti chittibhiH . ##8.044.19c## tvAM vardhantu no giraH .. ##8.044.20a## adabdhasya svadhAvato dUtasya rebhataH sadA . ##8.044.20c## agneH sakhyaM vR^iNImahe .. ##8.044.21a## agniH shuchivratatamaH shuchir vipraH shuchiH kaviH . ##8.044.21c## shuchI rochata AhutaH .. ##8.044.22a## uta tvA dhItayo mama giro vardhantu vishvahA . ##8.044.22c## agne sakhyasya bodhi naH .. ##8.044.23a## yad agne syAm ahaM tvaM tvaM vA ghA syA aham . ##8.044.23c## syuSh Te satyA ihAshiShaH .. ##8.044.24a## vasur vasupatir hi kam asy agne vibhAvasuH . ##8.044.24c## syAma te sumatAv api .. ##8.044.25a## agne dhR^itavratAya te samudrAyeva sindhavaH . ##8.044.25c## giro vAshrAsa Irate .. ##8.044.26a## yuvAnaM vishpatiM kaviM vishvAdam puruvepasam . ##8.044.26c## agniM shumbhAmi manmabhiH .. ##8.044.27a## yaj~nAnAM rathye vayaM tigmajambhAya vILave . ##8.044.27c## stomair iShemAgnaye .. ##8.044.28a## ayam agne tve api jaritA bhUtu santya . ##8.044.28c## tasmai pAvaka mR^iLaya .. ##8.044.29a## dhIro hy asy admasad vipro na jAgR^iviH sadA . ##8.044.29c## agne dIdayasi dyavi .. ##8.044.30a## purAgne duritebhyaH purA mR^idhrebhyaH kave . ##8.044.30c## pra Na Ayur vaso tira .. ##8.045.01a## A ghA ye agnim indhate stR^iNanti barhir AnuShak . ##8.045.01c## yeShAm indro yuvA sakhA .. ##8.045.02a## bR^ihann id idhma eShAm bhUri shastam pR^ithuH svaruH . ##8.045.02c## yeShAm indro yuvA sakhA .. ##8.045.03a## ayuddha id yudhA vR^itaM shUra Ajati satvabhiH . ##8.045.03c## yeShAm indro yuvA sakhA .. ##8.045.04a## A bundaM vR^itrahA dade jAtaH pR^ichChad vi mAtaram . ##8.045.04c## ka ugrAH ke ha shR^iNvire .. ##8.045.05a## prati tvA shavasI vadad girAv apso na yodhiShat . ##8.045.05c## yas te shatrutvam Achake .. ##8.045.06a## uta tvam maghava~n ChR^iNu yas te vaShTi vavakShi tat . ##8.045.06c## yad vILayAsi vILu tat .. ##8.045.07a## yad AjiM yAty AjikR^id indraH svashvayur upa . ##8.045.07c## rathItamo rathInAm .. ##8.045.08a## vi Shu vishvA abhiyujo vajrin viShvag yathA vR^iha . ##8.045.08c## bhavA naH sushravastamaH .. ##8.045.09a## asmAkaM su ratham pura indraH kR^iNotu sAtaye . ##8.045.09c## na yaM dhUrvanti dhUrtayaH .. ##8.045.10a## vR^ijyAma te pari dviSho .araM te shakra dAvane . ##8.045.10c## gamemed indra gomataH .. ##8.045.11a## shanaish chid yanto adrivo .ashvAvantaH shatagvinaH . ##8.045.11c## vivakShaNA anehasaH .. ##8.045.12a## UrdhvA hi te dive-dive sahasrA sUnR^itA shatA . ##8.045.12c## jaritR^ibhyo vimaMhate .. ##8.045.13a## vidmA hi tvA dhanaMjayam indra dR^iLhA chid Arujam . ##8.045.13c## AdAriNaM yathA gayam .. ##8.045.14a## kakuhaM chit tvA kave mandantu dhR^iShNav indavaH . ##8.045.14c## A tvA paNiM yad Imahe .. ##8.045.15a## yas te revA.N adAshuriH pramamarSha maghattaye . ##8.045.15c## tasya no veda A bhara .. ##8.045.16a## ima u tvA vi chakShate sakhAya indra sominaH . ##8.045.16c## puShTAvanto yathA pashum .. ##8.045.17a## uta tvAbadhiraM vayaM shrutkarNaM santam Utaye . ##8.045.17c## dUrAd iha havAmahe .. ##8.045.18a## yach ChushrUyA imaM havaM durmarShaM chakriyA uta . ##8.045.18c## bhaver Apir no antamaH .. ##8.045.19a## yach chid dhi te api vyathir jaganvAMso amanmahi . ##8.045.19c## godA id indra bodhi naH .. ##8.045.20a## A tvA rambhaM na jivrayo rarabhmA shavasas pate . ##8.045.20c## ushmasi tvA sadhastha A .. ##8.045.21a## stotram indrAya gAyata purunR^imNAya satvane . ##8.045.21c## nakir yaM vR^iNvate yudhi .. ##8.045.22a## abhi tvA vR^iShabhA sute sutaM sR^ijAmi pItaye . ##8.045.22c## tR^impA vy ashnuhI madam .. ##8.045.23a## mA tvA mUrA aviShyavo mopahasvAna A dabhan . ##8.045.23c## mAkIm brahmadviSho vanaH .. ##8.045.24a## iha tvA goparINasA mahe mandantu rAdhase . ##8.045.24c## saro gauro yathA piba .. ##8.045.25a## yA vR^itrahA parAvati sanA navA cha chuchyuve . ##8.045.25c## tA saMsatsu pra vochata .. ##8.045.26a## apibat kadruvaH sutam indraH sahasrabAhve . ##8.045.26c## atrAdediShTa pauMsyam .. ##8.045.27a## satyaM tat turvashe yadau vidAno ahnavAyyam . ##8.045.27c## vy AnaT turvaNe shami .. ##8.045.28a## taraNiM vo janAnAM tradaM vAjasya gomataH . ##8.045.28c## samAnam u pra shaMsiSham .. ##8.045.29a## R^ibhukShaNaM na vartava uktheShu tugryAvR^idham . ##8.045.29c## indraM some sachA sute .. ##8.045.30a## yaH kR^intad id vi yonyaM trishokAya girim pR^ithum . ##8.045.30c## gobhyo gAtuM niretave .. ##8.045.31a## yad dadhiShe manasyasi mandAnaH pred iyakShasi . ##8.045.31c## mA tat kar indra mR^iLaya .. ##8.045.32a## dabhraM chid dhi tvAvataH kR^itaM shR^iNve adhi kShami . ##8.045.32c## jigAtv indra te manaH .. ##8.045.33a## taved u tAH sukIrtayo .asann uta prashastayaH . ##8.045.33c## yad indra mR^iLayAsi naH .. ##8.045.34a## mA na ekasminn Agasi mA dvayor uta triShu . ##8.045.34c## vadhIr mA shUra bhUriShu .. ##8.045.35a## bibhayA hi tvAvata ugrAd abhiprabha~NgiNaH . ##8.045.35c## dasmAd aham R^itIShahaH .. ##8.045.36a## mA sakhyuH shUnam A vide mA putrasya prabhUvaso . ##8.045.36c## AvR^itvad bhUtu te manaH .. ##8.045.37a## ko nu maryA amithitaH sakhA sakhAyam abravIt . ##8.045.37c## jahA ko asmad IShate .. ##8.045.38a## evAre vR^iShabhA sute .asinvan bhUry AvayaH . ##8.045.38c## shvaghnIva nivatA charan .. ##8.045.39a## A ta etA vachoyujA harI gR^ibhNe sumadrathA . ##8.045.39c## yad Im brahmabhya id dadaH .. ##8.045.40a## bhindhi vishvA apa dviShaH pari bAdho jahI mR^idhaH . ##8.045.40c## vasu spArhaM tad A bhara .. ##8.045.41a## yad vILAv indra yat sthire yat parshAne parAbhR^itam . ##8.045.41c## vasu spArhaM tad A bhara .. ##8.045.42a## yasya te vishvamAnuSho bhUrer dattasya vedati . ##8.045.42c## vasu spArhaM tad A bhara .. ##8.046.01a## tvAvataH purUvaso vayam indra praNetaH . ##8.046.01c## smasi sthAtar harINAm .. ##8.046.02a## tvAM hi satyam adrivo vidma dAtAram iShAm . ##8.046.02c## vidma dAtAraM rayINAm .. ##8.046.03a## A yasya te mahimAnaM shatamUte shatakrato . ##8.046.03c## gIrbhir gR^iNanti kAravaH .. ##8.046.04a## sunItho ghA sa martyo yam maruto yam aryamA . ##8.046.04c## mitraH pAnty adruhaH .. ##8.046.05a## dadhAno gomad ashvavat suvIryam AdityajUta edhate . ##8.046.05c## sadA rAyA puruspR^ihA .. ##8.046.06a## tam indraM dAnam Imahe shavasAnam abhIrvam . ##8.046.06c## IshAnaM rAya Imahe .. ##8.046.07a## tasmin hi santy Utayo vishvA abhIravaH sachA . ##8.046.07c## tam A vahantu saptayaH purUvasum madAya harayaH sutam .. ##8.046.08a## yas te mado vareNyo ya indra vR^itrahantamaH . ##8.046.08c## ya AdadiH svar nR^ibhir yaH pR^itanAsu duShTaraH .. ##8.046.09a## yo duShTaro vishvavAra shravAyyo vAjeShv asti tarutA . ##8.046.09c## sa naH shaviShTha savanA vaso gahi gamema gomati vraje .. ##8.046.10a## gavyo Shu No yathA purAshvayota rathayA . ##8.046.10c## varivasya mahAmaha .. ##8.046.11a## nahi te shUra rAdhaso .antaM vindAmi satrA . ##8.046.11c## dashasyA no maghavan nU chid adrivo dhiyo vAjebhir Avitha .. ##8.046.12a## ya R^iShvaH shrAvayatsakhA vishvet sa veda janimA puruShTutaH . ##8.046.12c## taM vishve mAnuShA yugendraM havante taviShaM yatasruchaH .. ##8.046.13a## sa no vAjeShv avitA purUvasuH puraHsthAtA maghavA vR^itrahA bhuvat .. ##8.046.14a## abhi vo vIram andhaso madeShu gAya girA mahA vichetasam . ##8.046.14c## indraM nAma shrutyaM shAkinaM vacho yathA .. ##8.046.15a## dadI rekNas tanve dadir vasu dadir vAjeShu puruhUta vAjinam . ##8.046.15c## nUnam atha .. ##8.046.16a## vishveShAm irajyantaM vasUnAM sAsahvAMsaM chid asya varpasaH . ##8.046.16c## kR^ipayato nUnam aty atha .. ##8.046.17a## mahaH su vo aram iShe stavAmahe mILhuShe araMgamAya jagmaye . ##8.046.17c## yaj~nebhir gIrbhir vishvamanuShAm marutAm iyakShasi gAye tvA namasA girA .. ##8.046.18a## ye pAtayante ajmabhir girINAM snubhir eShAm . ##8.046.18c## yaj~nam mahiShvaNInAM sumnaM tuviShvaNInAm prAdhvare .. ##8.046.19a## prabha~NgaM durmatInAm indra shaviShThA bhara . ##8.046.19c## rayim asmabhyaM yujyaM chodayanmate jyeShThaM chodayanmate .. ##8.046.20a## sanitaH susanitar ugra chitra chetiShTha sUnR^ita . ##8.046.20c## prAsahA samrAT sahuriM sahantam bhujyuM vAjeShu pUrvyam .. ##8.046.21a## A sa etu ya Ivad A.N adevaH pUrtam Adade . ##8.046.21c## yathA chid vasho ashvyaH pR^ithushravasi kAnIte .asyA vyuShy Adade .. ##8.046.22a## ShaShTiM sahasrAshvyasyAyutAsanam uShTrAnAM viMshatiM shatA . ##8.046.22c## dasha shyAvInAM shatA dasha tryaruShINAM dasha gavAM sahasrA .. ##8.046.23a## dasha shyAvA R^idhadrayo vItavArAsa AshavaH . ##8.046.23c## mathrA nemiM ni vAvR^ituH .. ##8.046.24a## dAnAsaH pR^ithushravasaH kAnItasya surAdhasaH . ##8.046.24c## rathaM hiraNyayaM dadan maMhiShThaH sUrir abhUd varShiShTham akR^ita shravaH .. ##8.046.25a## A no vAyo mahe tane yAhi makhAya pAjase . ##8.046.25c## vayaM hi te chakR^imA bhUri dAvane sadyash chin mahi dAvane .. ##8.046.26a## yo ashvebhir vahate vasta usrAs triH sapta saptatInAm . ##8.046.26c## ebhiH somebhiH somasudbhiH somapA dAnAya shukrapUtapAH .. ##8.046.27a## yo ma imaM chid u tmanAmandach chitraM dAvane . ##8.046.27c## araTve akShe nahuShe sukR^itvani sukR^ittarAya sukratuH .. ##8.046.28a## uchathye vapuShi yaH svarAL uta vAyo ghR^itasnAH . ##8.046.28c## ashveShitaM rajeShitaM shuneShitam prAjma tad idaM nu tat .. ##8.046.29a## adha priyam iShirAya ShaShTiM sahasrAsanam . ##8.046.29c## ashvAnAm in na vR^iShNAm .. ##8.046.30a## gAvo na yUtham upa yanti vadhraya upa mA yanti vadhrayaH .. ##8.046.31a## adha yach chArathe gaNe shatam uShTrA.N achikradat . ##8.046.31c## adha shvitneShu viMshatiM shatA .. ##8.046.32a## shataM dAse balbUthe vipras tarukSha A dade . ##8.046.32c## te te vAyav ime janA madantIndragopA madanti devagopAH .. ##8.046.33a## adha syA yoShaNA mahI pratIchI vasham ashvyam . ##8.046.33c## adhirukmA vi nIyate .. ##8.047.01a## mahi vo mahatAm avo varuNa mitra dAshuShe . ##8.047.01c## yam AdityA abhi druho rakShathA nem aghaM nashad anehaso va UtayaH suUtayo va UtayaH .. ##8.047.02a## vidA devA aghAnAm AdityAso apAkR^itim . ##8.047.02c## pakShA vayo yathopari vy asme sharma yachChatAnehaso va UtayaH suUtayo va UtayaH .. ##8.047.03a## vy asme adhi sharma tat pakShA vayo na yantana . ##8.047.03c## vishvAni vishvavedaso varUthyA manAmahe .anehaso va UtayaH suUtayo va UtayaH .. ##8.047.04a## yasmA arAsata kShayaM jIvAtuM cha prachetasaH . ##8.047.04c## manor vishvasya ghed ima AdityA rAya Ishate .anehaso va UtayaH suUtayo va UtayaH .. ##8.047.05a## pari No vR^iNajann aghA durgANi rathyo yathA . ##8.047.05c## syAmed indrasya sharmaNy AdityAnAm utAvasy anehaso va UtayaH suUtayo va UtayaH .. ##8.047.06a## parihvR^ited anA jano yuShmAdattasya vAyati . ##8.047.06c## devA adabhram Asha vo yam AdityA ahetanAnehaso va UtayaH suUtayo va UtayaH .. ##8.047.07a## na taM tigmaM chana tyajo na drAsad abhi taM guru . ##8.047.07c## yasmA u sharma sapratha AdityAso arAdhvam anehaso va UtayaH suUtayo va UtayaH .. ##8.047.08a## yuShme devA api Shmasi yudhyanta iva varmasu . ##8.047.08c## yUyam maho na enaso yUyam arbhAd uruShyatAnehaso va UtayaH suUtayo va UtayaH .. ##8.047.09a## aditir na uruShyatv aditiH sharma yachChatu . ##8.047.09c## mAtA mitrasya revato .aryamNo varuNasya chAnehaso va UtayaH suUtayo va UtayaH .. ##8.047.10a## yad devAH sharma sharaNaM yad bhadraM yad anAturam . ##8.047.10c## tridhAtu yad varUthyaM tad asmAsu vi yantanAnehaso va UtayaH suUtayo va UtayaH .. ##8.047.11a## AdityA ava hi khyatAdhi kUlAd iva spashaH . ##8.047.11c## sutIrtham arvato yathAnu no neShathA sugam anehaso va UtayaH suUtayo va UtayaH .. ##8.047.12a## neha bhadraM rakShasvine nAvayai nopayA uta . ##8.047.12c## gave cha bhadraM dhenave vIrAya cha shravasyate .anehaso va UtayaH suUtayo va UtayaH .. ##8.047.13a## yad Avir yad apIchyaM devAso asti duShkR^itam . ##8.047.13c## trite tad vishvam Aptya Are asmad dadhAtanAnehaso va UtayaH suUtayo va UtayaH .. ##8.047.14a## yach cha goShu duShShvapnyaM yach chAsme duhitar divaH . ##8.047.14c## tritAya tad vibhAvary AptyAya parA vahAnehaso va UtayaH suUtayo va UtayaH .. ##8.047.15a## niShkaM vA ghA kR^iNavate srajaM vA duhitar divaH . ##8.047.15c## trite duShShvapnyaM sarvam Aptye pari dadmasy anehaso va UtayaH suUtayo va UtayaH .. ##8.047.16a## tadannAya tadapase tam bhAgam upaseduShe . ##8.047.16c## tritAya cha dvitAya choSho duShShvapnyaM vahAnehaso va UtayaH suUtayo va UtayaH .. ##8.047.17a## yathA kalAM yathA shaphaM yatha R^iNaM saMnayAmasi . ##8.047.17c## evA duShShvapnyaM sarvam Aptye saM nayAmasy anehaso va UtayaH suUtayo va UtayaH .. ##8.047.18a## ajaiShmAdyAsanAma chAbhUmAnAgaso vayam . ##8.047.18c## uSho yasmAd duShShvapnyAd abhaiShmApa tad uchChatv anehaso va UtayaH suUtayo va UtayaH .. ##8.048.01a## svAdor abhakShi vayasaH sumedhAH svAdhyo varivovittarasya . ##8.048.01c## vishve yaM devA uta martyAso madhu bruvanto abhi saMcharanti .. ##8.048.02a## antash cha prAgA aditir bhavAsy avayAtA haraso daivyasya . ##8.048.02c## indav indrasya sakhyaM juShANaH shrauShTIva dhuram anu rAya R^idhyAH .. ##8.048.03a## apAma somam amR^itA abhUmAganma jyotir avidAma devAn . ##8.048.03c## kiM nUnam asmAn kR^iNavad arAtiH kim u dhUrtir amR^ita martyasya .. ##8.048.04a## shaM no bhava hR^ida A pIta indo piteva soma sUnave sushevaH . ##8.048.04c## sakheva sakhya urushaMsa dhIraH pra Na Ayur jIvase soma tArIH .. ##8.048.05a## ime mA pItA yashasa uruShyavo rathaM na gAvaH sam anAha parvasu . ##8.048.05c## te mA rakShantu visrasash charitrAd uta mA srAmAd yavayantv indavaH .. ##8.048.06a## agniM na mA mathitaM saM didIpaH pra chakShaya kR^iNuhi vasyaso naH . ##8.048.06c## athA hi te mada A soma manye revA.N iva pra charA puShTim achCha .. ##8.048.07a## iShireNa te manasA sutasya bhakShImahi pitryasyeva rAyaH . ##8.048.07c## soma rAjan pra Na AyUMShi tArIr ahAnIva sUryo vAsarANi .. ##8.048.08a## soma rAjan mR^iLayA naH svasti tava smasi vratyAs tasya viddhi . ##8.048.08c## alarti dakSha uta manyur indo mA no aryo anukAmam parA dAH .. ##8.048.09a## tvaM hi nas tanvaH soma gopA gAtre-gAtre niShasatthA nR^ichakShAH . ##8.048.09c## yat te vayam praminAma vratAni sa no mR^iLa suShakhA deva vasyaH .. ##8.048.10a## R^idUdareNa sakhyA sacheya yo mA na riShyed dharyashva pItaH . ##8.048.10c## ayaM yaH somo ny adhAyy asme tasmA indram pratiram emy AyuH .. ##8.048.11a## apa tyA asthur anirA amIvA nir atrasan tamiShIchIr abhaiShuH . ##8.048.11c## A somo asmA.N aruhad vihAyA aganma yatra pratiranta AyuH .. ##8.048.12a## yo na induH pitaro hR^itsu pIto .amartyo martyA.N Avivesha . ##8.048.12c## tasmai somAya haviShA vidhema mR^iLIke asya sumatau syAma .. ##8.048.13a## tvaM soma pitR^ibhiH saMvidAno .anu dyAvApR^ithivI A tatantha . ##8.048.13c## tasmai ta indo haviShA vidhema vayaM syAma patayo rayINAm .. ##8.048.14a## trAtAro devA adhi vochatA no mA no nidrA Ishata mota jalpiH . ##8.048.14c## vayaM somasya vishvaha priyAsaH suvIrAso vidatham A vadema .. ##8.048.15a## tvaM naH soma vishvato vayodhAs tvaM svarvid A vishA nR^ichakShAH . ##8.048.15c## tvaM na inda UtibhiH sajoShAH pAhi pashchAtAd uta vA purastAt .. ##8.049.01a## abhi pra vaH surAdhasam indram archa yathA vide . ##8.049.01c## yo jaritR^ibhyo maghavA purUvasuH sahasreNeva shikShati .. ##8.049.02a## shatAnIkeva pra jigAti dhR^iShNuyA hanti vR^itrANi dAshuShe . ##8.049.02c## girer iva pra rasA asya pinvire datrANi purubhojasaH .. ##8.049.03a## A tvA sutAsa indavo madA ya indra girvaNaH . ##8.049.03c## Apo na vajrinn anv okyaM saraH pR^iNanti shUra rAdhase .. ##8.049.04a## anehasam prataraNaM vivakShaNam madhvaH svAdiShTham Im piba . ##8.049.04c## A yathA mandasAnaH kirAsi naH pra kShudreva tmanA dhR^iShat .. ##8.049.05a## A naH stomam upa dravad dhiyAno ashvo na sotR^ibhiH . ##8.049.05c## yaM te svadhAvan svadayanti dhenava indra kaNveShu rAtayaH .. ##8.049.06a## ugraM na vIraM namasopa sedima vibhUtim akShitAvasum . ##8.049.06c## udrIva vajrinn avato na si~nchate kSharantIndra dhItayaH .. ##8.049.07a## yad dha nUnaM yad vA yaj~ne yad vA pR^ithivyAm adhi . ##8.049.07c## ato no yaj~nam Ashubhir mahemata ugra ugrebhir A gahi .. ##8.049.08a## ajirAso harayo ye ta Ashavo vAtA iva prasakShiNaH . ##8.049.08c## yebhir apatyam manuShaH parIyase yebhir vishvaM svar dR^ishe .. ##8.049.09a## etAvatas ta Imaha indra sumnasya gomataH . ##8.049.09c## yathA prAvo maghavan medhyAtithiM yathA nIpAtithiM dhane .. ##8.049.10a## yathA kaNve maghavan trasadasyavi yathA pakthe dashavraje . ##8.049.10c## yathA gosharye asanor R^ijishvanIndra gomad dhiraNyavat .. ##8.050.01a## pra su shrutaM surAdhasam archA shakram abhiShTaye . ##8.050.01c## yaH sunvate stuvate kAmyaM vasu sahasreNeva maMhate .. ##8.050.02a## shatAnIkA hetayo asya duShTarA indrasya samiSho mahIH . ##8.050.02c## girir na bhujmA maghavatsu pinvate yad IM sutA amandiShuH .. ##8.050.03a## yad IM sutAsa indavo .abhi priyam amandiShuH . ##8.050.03c## Apo na dhAyi savanam ma A vaso dughA ivopa dAshuShe .. ##8.050.04a## anehasaM vo havamAnam Utaye madhvaH kSharanti dhItayaH . ##8.050.04c## A tvA vaso havamAnAsa indava upa stotreShu dadhire .. ##8.050.05a## A naH some svadhvara iyAno atyo na toshate . ##8.050.05c## yaM te svadAvan svadanti gUrtayaH paure Chandayase havam .. ##8.050.06a## pra vIram ugraM vivichiM dhanaspR^itaM vibhUtiM rAdhaso mahaH . ##8.050.06c## udrIva vajrinn avato vasutvanA sadA pIpetha dAshuShe .. ##8.050.07a## yad dha nUnam parAvati yad vA pR^ithivyAM divi . ##8.050.07c## yujAna indra haribhir mahemata R^iShva R^iShvebhir A gahi .. ##8.050.08a## rathirAso harayo ye te asridha ojo vAtasya piprati . ##8.050.08c## yebhir ni dasyum manuSho nighoShayo yebhiH svaH parIyase .. ##8.050.09a## etAvatas te vaso vidyAma shUra navyasaH . ##8.050.09c## yathA prAva etashaM kR^itvye dhane yathA vashaM dashavraje .. ##8.050.10a## yathA kaNve maghavan medhe adhvare dIrghanIthe damUnasi . ##8.050.10c## yathA gosharye asiShAso adrivo mayi gotraM harishriyam .. ##8.051.01a## yathA manau sAMvaraNau somam indrApibaH sutam . ##8.051.01c## nIpAtithau maghavan medhyAtithau puShTigau shruShTigau sachA .. ##8.051.02a## pArShadvANaH praskaNvaM sam asAdayach ChayAnaM jivrim uddhitam . ##8.051.02c## sahasrANy asiShAsad gavAm R^iShis tvoto dasyave vR^ikaH .. ##8.051.03a## ya ukthebhir na vindhate chikid ya R^iShichodanaH . ##8.051.03c## indraM tam achChA vada navyasyA maty ariShyantaM na bhojase .. ##8.051.04a## yasmA arkaM saptashIrShANam AnR^ichus tridhAtum uttame pade . ##8.051.04c## sa tv imA vishvA bhuvanAni chikradad Ad ij janiShTa pauMsyam .. ##8.051.05a## yo no dAtA vasUnAm indraM taM hUmahe vayam . ##8.051.05c## vidmA hy asya sumatiM navIyasIM gamema gomati vraje .. ##8.051.06a## yasmai tvaM vaso dAnAya shikShasi sa rAyas poSham ashnute . ##8.051.06c## taM tvA vayam maghavann indra girvaNaH sutAvanto havAmahe .. ##8.051.07a## kadA chana starIr asi nendra sashchasi dAshuShe . ##8.051.07c## upopen nu maghavan bhUya in nu te dAnaM devasya pR^ichyate .. ##8.051.08a## pra yo nanakShe abhy ojasA kriviM vadhaiH shuShNaM nighoShayan . ##8.051.08c## yaded astambhIt prathayann amUM divam Ad ij janiShTa pArthivaH .. ##8.051.09a## yasyAyaM vishva Aryo dAsaH shevadhipA ariH . ##8.051.09c## tirash chid arye rushame parIravi tubhyet so ajyate rayiH .. ##8.051.10a## turaNyavo madhumantaM ghR^itashchutaM viprAso arkam AnR^ichuH . ##8.051.10c## asme rayiH paprathe vR^iShNyaM shavo .asme suvAnAsa indavaH .. ##8.052.01a## yathA manau vivasvati somaM shakrApibaH sutam . ##8.052.01c## yathA trite Chanda indra jujoShasy Ayau mAdayase sachA .. ##8.052.02a## pR^iShadhre medhye mAtarishvanIndra suvAne amandathAH . ##8.052.02c## yathA somaM dashashipre dashoNye syUmarashmAv R^ijUnasi .. ##8.052.03a## ya ukthA kevalA dadhe yaH somaM dhR^iShitApibat . ##8.052.03c## yasmai viShNus trINi padA vichakrama upa mitrasya dharmabhiH .. ##8.052.04a## yasya tvam indra stomeShu chAkano vAje vAji~n Chatakrato . ##8.052.04c## taM tvA vayaM sudughAm iva goduho juhUmasi shravasyavaH .. ##8.052.05a## yo no dAtA sa naH pitA mahA.N ugra IshAnakR^it . ##8.052.05c## ayAmann ugro maghavA purUvasur gor ashvasya pra dAtu naH .. ##8.052.06a## yasmai tvaM vaso dAnAya maMhase sa rAyas poSham invati . ##8.052.06c## vasUyavo vasupatiM shatakratuM stomair indraM havAmahe .. ##8.052.07a## kadA chana pra yuchChasy ubhe ni pAsi janmanI . ##8.052.07c## turIyAditya havanaM ta indriyam A tasthAv amR^itaM divi .. ##8.052.08a## yasmai tvam maghavann indra girvaNaH shikSho shikShasi dAshuShe . ##8.052.08c## asmAkaM gira uta suShTutiM vaso kaNvavach ChR^iNudhI havam .. ##8.052.09a## astAvi manma pUrvyam brahmendrAya vochata . ##8.052.09c## pUrvIr R^itasya bR^ihatIr anUShata stotur medhA asR^ikShata .. ##8.052.10a## sam indro rAyo bR^ihatIr adhUnuta saM kShoNI sam u sUryam . ##8.052.10c## saM shukrAsaH shuchayaH saM gavAshiraH somA indram amandiShuH .. ##8.053.01a## upamaM tvA maghonAM jyeShThaM cha vR^iShabhANAm . ##8.053.01c## pUrbhittamam maghavann indra govidam IshAnaM rAya Imahe .. ##8.053.02a## ya AyuM kutsam atithigvam ardayo vAvR^idhAno dive-dive . ##8.053.02c## taM tvA vayaM haryashvaM shatakratuM vAjayanto havAmahe .. ##8.053.03a## A no vishveShAM rasam madhvaH si~nchantv adrayaH . ##8.053.03c## ye parAvati sunvire janeShv A ye arvAvatIndavaH .. ##8.053.04a## vishvA dveShAMsi jahi chAva chA kR^idhi vishve sanvantv A vasu . ##8.053.04c## shIShTeShu chit te madirAso aMshavo yatrA somasya tR^impasi .. ##8.053.05a## indra nedIya ed ihi mitamedhAbhir UtibhiH . ##8.053.05c## A shaMtama shaMtamAbhir abhiShTibhir A svApe svApibhiH .. ##8.053.06a## AjituraM satpatiM vishvacharShaNiM kR^idhi prajAsv Abhagam . ##8.053.06c## pra sU tirA shachIbhir ye ta ukthinaH kratum punata AnuShak .. ##8.053.07a## yas te sAdhiShTho .avase te syAma bhareShu te . ##8.053.07c## vayaM hotrAbhir uta devahUtibhiH sasavAMso manAmahe .. ##8.053.08a## ahaM hi te harivo brahma vAjayur AjiM yAmi sadotibhiH . ##8.053.08c## tvAm id eva tam ame sam ashvayur gavyur agre mathInAm .. ##8.054.01a## etat ta indra vIryaM gIrbhir gR^iNanti kAravaH . ##8.054.01c## te stobhanta Urjam Avan ghR^itashchutam paurAso nakShan dhItibhiH .. ##8.054.02a## nakShanta indram avase sukR^ityayA yeShAM suteShu mandase . ##8.054.02c## yathA saMvarte amado yathA kR^isha evAsme indra matsva .. ##8.054.03a## A no vishve sajoShaso devAso gantanopa naH . ##8.054.03c## vasavo rudrA avase na A gama~n ChR^iNvantu maruto havam .. ##8.054.04a## pUShA viShNur havanam me sarasvaty avantu sapta sindhavaH . ##8.054.04c## Apo vAtaH parvatAso vanaspatiH shR^iNotu pR^ithivI havam .. ##8.054.05a## yad indra rAdho asti te mAghonam maghavattama . ##8.054.05c## tena no bodhi sadhamAdyo vR^idhe bhago dAnAya vR^itrahan .. ##8.054.06a## Ajipate nR^ipate tvam id dhi no vAja A vakShi sukrato . ##8.054.06c## vItI hotrAbhir uta devavItibhiH sasavAMso vi shR^iNvire .. ##8.054.07a## santi hy arya AshiSha indra Ayur janAnAm . ##8.054.07c## asmAn nakShasva maghavann upAvase dhukShasva pipyuShIm iSham .. ##8.054.08a## vayaM ta indra stomebhir vidhema tvam asmAkaM shatakrato . ##8.054.08c## mahi sthUraM shashayaM rAdho ahrayam praskaNvAya ni toshaya .. ##8.055.01a## bhUrId indrasya vIryaM vy akhyam abhy Ayati . ##8.055.01c## rAdhas te dasyave vR^ika .. ##8.055.02a## shataM shvetAsa ukShaNo divi tAro na rochante . ##8.055.02c## mahnA divaM na tastabhuH .. ##8.055.03a## shataM veNU~n ChataM shunaH shataM charmANi mlAtAni . ##8.055.03c## shatam me balbajastukA aruShINAM chatuHshatam .. ##8.055.04a## sudevAH stha kANvAyanA vayo-vayo vicharantaH . ##8.055.04c## ashvAso na cha~Nkramata .. ##8.055.05a## Ad it sAptasya charkirann AnUnasya mahi shravaH . ##8.055.05c## shyAvIr atidhvasan pathash chakShuShA chana saMnashe .. ##8.056.01a## prati te dasyave vR^ika rAdho adarshy ahrayam . ##8.056.01c## dyaur na prathinA shavaH .. ##8.056.02a## dasha mahyam pautakrataH sahasrA dasyave vR^ikaH . ##8.056.02c## nityAd rAyo amaMhata .. ##8.056.03a## shatam me gardabhAnAM shatam UrNAvatInAm . ##8.056.03c## shataM dAsA.N ati srajaH .. ##8.056.04a## tatro api prANIyata pUtakratAyai vyaktA . ##8.056.04c## ashvAnAm in na yUthyAm .. ##8.056.05a## achety agnish chikitur havyavAT sa sumadrathaH . ##8.056.05c## agniH shukreNa shochiShA bR^ihat sUro arochata divi sUryo arochata .. ##8.057.01a## yuvaM devA kratunA pUrvyeNa yuktA rathena taviShaM yajatrA . ##8.057.01c## AgachChataM nAsatyA shachIbhir idaM tR^itIyaM savanam pibAthaH .. ##8.057.02a## yuvAM devAs traya ekAdashAsaH satyAH satyasya dadR^ishe purastAt . ##8.057.02c## asmAkaM yaj~naM savanaM juShANA pAtaM somam ashvinA dIdyagnI .. ##8.057.03a## panAyyaM tad ashvinA kR^itaM vAM vR^iShabho divo rajasaH pR^ithivyAH . ##8.057.03c## sahasraM shaMsA uta ye gaviShTau sarvA.N it tA.N upa yAtA pibadhyai .. ##8.057.04a## ayaM vAm bhAgo nihito yajatremA giro nAsatyopa yAtam . ##8.057.04c## pibataM somam madhumantam asme pra dAshvAMsam avataM shachIbhiH .. ##8.058.01a## yam R^itvijo bahudhA kalpayantaH sachetaso yaj~nam imaM vahanti . ##8.058.01c## yo anUchAno brAhmaNo yukta AsIt kA svit tatra yajamAnasya saMvit .. ##8.058.02a## eka evAgnir bahudhA samiddha ekaH sUryo vishvam anu prabhUtaH . ##8.058.02c## ekaivoShAH sarvam idaM vi bhAty ekaM vA idaM vi babhUva sarvam .. ##8.058.03a## jyotiShmantaM ketumantaM trichakraM sukhaM rathaM suShadam bhUrivAram . ##8.058.03c## chitrAmaghA yasya yoge .adhijaj~ne taM vAM huve ati riktam pibadhyai .. ##8.059.01a## imAni vAm bhAgadheyAni sisrata indrAvaruNA pra mahe suteShu vAm . ##8.059.01c## yaj~ne-yaj~ne ha savanA bhuraNyatho yat sunvate yajamAnAya shikShathaH .. ##8.059.02a## niShShidhvarIr oShadhIr Apa AstAm indrAvaruNA mahimAnam Ashata . ##8.059.02c## yA sisratU rajasaH pAre adhvano yayoH shatrur nakir Adeva ohate .. ##8.059.03a## satyaM tad indrAvaruNA kR^ishasya vAm madhva UrmiM duhate sapta vANIH . ##8.059.03c## tAbhir dAshvAMsam avataM shubhas patI yo vAm adabdho abhi pAti chittibhiH .. ##8.059.04a## ghR^itapruShaH saumyA jIradAnavaH sapta svasAraH sadana R^itasya . ##8.059.04c## yA ha vAm indrAvaruNA ghR^itashchutas tAbhir dhattaM yajamAnAya shikShatam .. ##8.059.05a## avochAma mahate saubhagAya satyaM tveShAbhyAm mahimAnam indriyam . ##8.059.05c## asmAn sv indrAvaruNA ghR^itashchutas tribhiH sAptebhir avataM shubhas patI .. ##8.059.06a## indrAvaruNA yad R^iShibhyo manIShAM vAcho matiM shrutam adattam agre . ##8.059.06c## yAni sthAnAny asR^ijanta dhIrA yaj~naM tanvAnAs tapasAbhy apashyam .. ##8.059.07a## indrAvaruNA saumanasam adR^iptaM rAyas poShaM yajamAneShu dhattam . ##8.059.07c## prajAm puShTim bhUtim asmAsu dhattaM dIrghAyutvAya pra tirataM na AyuH .. ##8.060.01a## agna A yAhy agnibhir hotAraM tvA vR^iNImahe . ##8.060.01c## A tvAm anaktu prayatA haviShmatI yajiShTham barhir Asade .. ##8.060.02a## achChA hi tvA sahasaH sUno a~NgiraH sruchash charanty adhvare . ##8.060.02c## Urjo napAtaM ghR^itakesham Imahe .agniM yaj~neShu pUrvyam .. ##8.060.03a## agne kavir vedhA asi hotA pAvaka yakShyaH . ##8.060.03c## mandro yajiShTho adhvareShv IDyo viprebhiH shukra manmabhiH .. ##8.060.04a## adrogham A vahoshato yaviShThya devA.N ajasra vItaye . ##8.060.04c## abhi prayAMsi sudhitA vaso gahi mandasva dhItibhir hitaH .. ##8.060.05a## tvam it saprathA asy agne trAtar R^itas kaviH . ##8.060.05c## tvAM viprAsaH samidhAna dIdiva A vivAsanti vedhasaH .. ##8.060.06a## shochA shochiShTha dIdihi vishe mayo rAsva stotre mahA.N asi . ##8.060.06c## devAnAM sharman mama santu sUrayaH shatrUShAhaH svagnayaH .. ##8.060.07a## yathA chid vR^iddham atasam agne saMjUrvasi kShami . ##8.060.07c## evA daha mitramaho yo asmadhrug durmanmA kash cha venati .. ##8.060.08a## mA no martAya ripave rakShasvine mAghashaMsAya rIradhaH . ##8.060.08c## asredhadbhis taraNibhir yaviShThya shivebhiH pAhi pAyubhiH .. ##8.060.09a## pAhi no agna ekayA pAhy uta dvitIyayA . ##8.060.09c## pAhi gIrbhis tisR^ibhir UrjAm pate pAhi chatasR^ibhir vaso .. ##8.060.10a## pAhi vishvasmAd rakShaso arAvNaH pra sma vAjeShu no .ava . ##8.060.10c## tvAm id dhi nediShThaM devatAtaya ApiM nakShAmahe vR^idhe .. ##8.060.11a## A no agne vayovR^idhaM rayim pAvaka shaMsyam . ##8.060.11c## rAsvA cha na upamAte puruspR^ihaM sunItI svayashastaram .. ##8.060.12a## yena vaMsAma pR^itanAsu shardhatas taranto arya AdishaH . ##8.060.12c## sa tvaM no vardha prayasA shachIvaso jinvA dhiyo vasuvidaH .. ##8.060.13a## shishAno vR^iShabho yathAgniH shR^i~Nge davidhvat . ##8.060.13c## tigmA asya hanavo na pratidhR^iShe sujambhaH sahaso yahuH .. ##8.060.14a## nahi te agne vR^iShabha pratidhR^iShe jambhAso yad vitiShThase . ##8.060.14c## sa tvaM no hotaH suhutaM haviSh kR^idhi vaMsvA no vAryA puru .. ##8.060.15a## sheShe vaneShu mAtroH saM tvA martAsa indhate . ##8.060.15c## atandro havyA vahasi haviShkR^ita Ad id deveShu rAjasi .. ##8.060.16a## sapta hotAras tam id ILate tvAgne sutyajam ahrayam . ##8.060.16c## bhinatsy adriM tapasA vi shochiShA prAgne tiShTha janA.N ati .. ##8.060.17a## agnim-agniM vo adhriguM huvema vR^iktabarhiShaH . ##8.060.17c## agniM hitaprayasaH shashvatIShv A hotAraM charShaNInAm .. ##8.060.18a## ketena sharman sachate suShAmaNy agne tubhyaM chikitvanA . ##8.060.18c## iShaNyayA naH pururUpam A bhara vAjaM nediShTham Utaye .. ##8.060.19a## agne jaritar vishpatis tepAno deva rakShasaH . ##8.060.19c## aproShivAn gR^ihapatir mahA.N asi divas pAyur duroNayuH .. ##8.060.20a## mA no rakSha A veshId AghR^iNIvaso mA yAtur yAtumAvatAm . ##8.060.20c## parogavyUty anirAm apa kShudham agne sedha rakShasvinaH .. ##8.061.01a## ubhayaM shR^iNavach cha na indro arvAg idaM vachaH . ##8.061.01c## satrAchyA maghavA somapItaye dhiyA shaviShTha A gamat .. ##8.061.02a## taM hi svarAjaM vR^iShabhaM tam ojase dhiShaNe niShTatakShatuH . ##8.061.02c## utopamAnAm prathamo ni ShIdasi somakAmaM hi te manaH .. ##8.061.03a## A vR^iShasva purUvaso sutasyendrAndhasaH . ##8.061.03c## vidmA hi tvA harivaH pR^itsu sAsahim adhR^iShTaM chid dadhR^iShvaNim .. ##8.061.04a## aprAmisatya maghavan tathed asad indra kratvA yathA vashaH . ##8.061.04c## sanema vAjaM tava shiprinn avasA makShU chid yanto adrivaH .. ##8.061.05a## shagdhy U Shu shachIpata indra vishvAbhir UtibhiH . ##8.061.05c## bhagaM na hi tvA yashasaM vasuvidam anu shUra charAmasi .. ##8.061.06a## pauro ashvasya purukR^id gavAm asy utso deva hiraNyayaH . ##8.061.06c## nakir hi dAnam parimardhiShat tve yad-yad yAmi tad A bhara .. ##8.061.07a## tvaM hy ehi cherave vidA bhagaM vasuttaye . ##8.061.07c## ud vAvR^iShasva maghavan gaviShTaya ud indrAshvamiShTaye .. ##8.061.08a## tvam purU sahasrANi shatAni cha yUthA dAnAya maMhase . ##8.061.08c## A puraMdaraM chakR^ima vipravachasa indraM gAyanto .avase .. ##8.061.09a## avipro vA yad avidhad vipro vendra te vachaH . ##8.061.09c## sa pra mamandat tvAyA shatakrato prAchAmanyo ahaMsana .. ##8.061.10a## ugrabAhur mrakShakR^itvA puraMdaro yadi me shR^iNavad dhavam . ##8.061.10c## vasUyavo vasupatiM shatakratuM stomair indraM havAmahe .. ##8.061.11a## na pApAso manAmahe nArAyAso na jaLhavaH . ##8.061.11c## yad in nv indraM vR^iShaNaM sachA sute sakhAyaM kR^iNavAmahai .. ##8.061.12a## ugraM yuyujma pR^itanAsu sAsahim R^iNakAtim adAbhyam . ##8.061.12c## vedA bhR^imaM chit sanitA rathItamo vAjinaM yam id U nashat .. ##8.061.13a## yata indra bhayAmahe tato no abhayaM kR^idhi . ##8.061.13c## maghava~n Chagdhi tava tan na Utibhir vi dviSho vi mR^idho jahi .. ##8.061.14a## tvaM hi rAdhaspate rAdhaso mahaH kShayasyAsi vidhataH . ##8.061.14c## taM tvA vayam maghavann indra girvaNaH sutAvanto havAmahe .. ##8.061.15a## indraH spaL uta vR^itrahA paraspA no vareNyaH . ##8.061.15c## sa no rakShiShach charamaM sa madhyamaM sa pashchAt pAtu naH puraH .. ##8.061.16a## tvaM naH pashchAd adharAd uttarAt pura indra ni pAhi vishvataH . ##8.061.16c## Are asmat kR^iNuhi daivyam bhayam Are hetIr adevIH .. ##8.061.17a## adyAdyA shvaH-shva indra trAsva pare cha naH . ##8.061.17c## vishvA cha no jaritR^In satpate ahA divA naktaM cha rakShiShaH .. ##8.061.18a## prabha~NgI shUro maghavA tuvImaghaH sammishlo viryAya kam . ##8.061.18c## ubhA te bAhU vR^iShaNA shatakrato ni yA vajram mimikShatuH .. ##8.062.01a## pro asmA upastutim bharatA yaj jujoShati . ##8.062.01c## ukthair indrasya mAhinaM vayo vardhanti somino bhadrA indrasya rAtayaH .. ##8.062.02a## ayujo asamo nR^ibhir ekaH kR^iShTIr ayAsyaH . ##8.062.02c## pUrvIr ati pra vAvR^idhe vishvA jAtAny ojasA bhadrA indrasya rAtayaH .. ##8.062.03a## ahitena chid arvatA jIradAnuH siShAsati . ##8.062.03c## pravAchyam indra tat tava vIryANi kariShyato bhadrA indrasya rAtayaH .. ##8.062.04a## A yAhi kR^iNavAma ta indra brahmANi vardhanA . ##8.062.04c## yebhiH shaviShTha chAkano bhadram iha shravasyate bhadrA indrasya rAtayaH .. ##8.062.05a## dhR^iShatash chid dhR^iShan manaH kR^iNoShIndra yat tvam . ##8.062.05c## tIvraiH somaiH saparyato namobhiH pratibhUShato bhadrA indrasya rAtayaH .. ##8.062.06a## ava chaShTa R^ichIShamo .avatA.N iva mAnuShaH . ##8.062.06c## juShTvI dakShasya sominaH sakhAyaM kR^iNute yujam bhadrA indrasya rAtayaH .. ##8.062.07a## vishve ta indra vIryaM devA anu kratuM daduH . ##8.062.07c## bhuvo vishvasya gopatiH puruShTuta bhadrA indrasya rAtayaH .. ##8.062.08a## gR^iNe tad indra te shava upamaM devatAtaye . ##8.062.08c## yad dhaMsi vR^itram ojasA shachIpate bhadrA indrasya rAtayaH .. ##8.062.09a## samaneva vapuShyataH kR^iNavan mAnuShA yugA . ##8.062.09c## vide tad indrash chetanam adha shruto bhadrA indrasya rAtayaH .. ##8.062.10a## uj jAtam indra te shava ut tvAm ut tava kratum . ##8.062.10c## bhUrigo bhUri vAvR^idhur maghavan tava sharmaNi bhadrA indrasya rAtayaH .. ##8.062.11a## ahaM cha tvaM cha vR^itrahan saM yujyAva sanibhya A . ##8.062.11c## arAtIvA chid adrivo .anu nau shUra maMsate bhadrA indrasya rAtayaH .. ##8.062.12a## satyam id vA u taM vayam indraM stavAma nAnR^itam . ##8.062.12c## mahA.N asunvato vadho bhUri jyotIMShi sunvato bhadrA indrasya rAtayaH .. ##8.063.01a## sa pUrvyo mahAnAM venaH kratubhir Anaje . ##8.063.01c## yasya dvArA manuSh pitA deveShu dhiya Anaje .. ##8.063.02a## divo mAnaM not sadan somapR^iShThAso adrayaH . ##8.063.02c## ukthA brahma cha shaMsyA .. ##8.063.03a## sa vidvA.N a~Ngirobhya indro gA avR^iNod apa . ##8.063.03c## stuShe tad asya pauMsyam .. ##8.063.04a## sa pratnathA kavivR^idha indro vAkasya vakShaNiH . ##8.063.04c## shivo arkasya homany asmatrA gantv avase .. ##8.063.05a## Ad U nu te anu kratuM svAhA varasya yajyavaH . ##8.063.05c## shvAtram arkA anUShatendra gotrasya dAvane .. ##8.063.06a## indre vishvAni vIryA kR^itAni kartvAni cha . ##8.063.06c## yam arkA adhvaraM viduH .. ##8.063.07a## yat pA~nchajanyayA vishendre ghoShA asR^ikShata . ##8.063.07c## astR^iNAd barhaNA vipo .aryo mAnasya sa kShayaH .. ##8.063.08a## iyam u te anuShTutish chakR^iShe tAni pauMsyA . ##8.063.08c## prAvash chakrasya vartanim .. ##8.063.09a## asya vR^iShNo vyodana uru kramiShTa jIvase . ##8.063.09c## yavaM na pashva A dade .. ##8.063.10a## tad dadhAnA avasyavo yuShmAbhir dakShapitaraH . ##8.063.10c## syAma marutvato vR^idhe .. ##8.063.11a## baL R^itviyAya dhAmna R^ikvabhiH shUra nonumaH . ##8.063.11c## jeShAmendra tvayA yujA .. ##8.063.12a## asme rudrA mehanA parvatAso vR^itrahatye bharahUtau sajoShAH . ##8.063.12c## yaH shaMsate stuvate dhAyi pajra indrajyeShThA asmA.N avantu devAH .. ##8.064.01a## ut tvA mandantu stomAH kR^iNuShva rAdho adrivaH . ##8.064.01c## ava brahmadviSho jahi .. ##8.064.02a## padA paNI.Nr arAdhaso ni bAdhasva mahA.N asi . ##8.064.02c## nahi tvA kash chana prati .. ##8.064.03a## tvam IshiShe sutAnAm indra tvam asutAnAm . ##8.064.03c## tvaM rAjA janAnAm .. ##8.064.04a## ehi prehi kShayo divy AghoSha~n charShaNInAm . ##8.064.04c## obhe pR^iNAsi rodasI .. ##8.064.05a## tyaM chit parvataM giriM shatavantaM sahasriNam . ##8.064.05c## vi stotR^ibhyo rurojitha .. ##8.064.06a## vayam u tvA divA sute vayaM naktaM havAmahe . ##8.064.06c## asmAkaM kAmam A pR^iNa .. ##8.064.07a## kva sya vR^iShabho yuvA tuvigrIvo anAnataH . ##8.064.07c## brahmA kas taM saparyati .. ##8.064.08a## kasya svit savanaM vR^iShA jujuShvA.N ava gachChati . ##8.064.08c## indraM ka u svid A chake .. ##8.064.09a## kaM te dAnA asakShata vR^itrahan kaM suvIryA . ##8.064.09c## ukthe ka u svid antamaH .. ##8.064.10a## ayaM te mAnuShe jane somaH pUruShu sUyate . ##8.064.10c## tasyehi pra dravA piba .. ##8.064.11a## ayaM te sharyaNAvati suShomAyAm adhi priyaH . ##8.064.11c## ArjIkIye madintamaH .. ##8.064.12a## tam adya rAdhase mahe chArum madAya ghR^iShvaye . ##8.064.12c## ehIm indra dravA piba .. ##8.065.01a## yad indra prAg apAg uda~N nyag vA hUyase nR^ibhiH . ##8.065.01c## A yAhi tUyam AshubhiH .. ##8.065.02a## yad vA prasravaNe divo mAdayAse svarNare . ##8.065.02c## yad vA samudre andhasaH .. ##8.065.03a## A tvA gIrbhir mahAm uruM huve gAm iva bhojase . ##8.065.03c## indra somasya pItaye .. ##8.065.04a## A ta indra mahimAnaM harayo deva te mahaH . ##8.065.04c## rathe vahantu bibhrataH .. ##8.065.05a## indra gR^iNISha u stuShe mahA.N ugra IshAnakR^it . ##8.065.05c## ehi naH sutam piba .. ##8.065.06a## sutAvantas tvA vayam prayasvanto havAmahe . ##8.065.06c## idaM no barhir Asade .. ##8.065.07a## yach chid dhi shashvatAm asIndra sAdhAraNas tvam . ##8.065.07c## taM tvA vayaM havAmahe .. ##8.065.08a## idaM te somyam madhv adhukShann adribhir naraH . ##8.065.08c## juShANa indra tat piba .. ##8.065.09a## vishvA.N aryo vipashchito .ati khyas tUyam A gahi . ##8.065.09c## asme dhehi shravo bR^ihat .. ##8.065.10a## dAtA me pR^iShatInAM rAjA hiraNyavInAm . ##8.065.10c## mA devA maghavA riShat .. ##8.065.11a## sahasre pR^iShatInAm adhi shchandram bR^ihat pR^ithu . ##8.065.11c## shukraM hiraNyam A dade .. ##8.065.12a## napAto durgahasya me sahasreNa surAdhasaH . ##8.065.12c## shravo deveShv akrata .. ##8.066.01a## tarobhir vo vidadvasum indraM sabAdha Utaye . ##8.066.01c## bR^ihad gAyantaH sutasome adhvare huve bharaM na kAriNam .. ##8.066.02a## na yaM dudhrA varante na sthirA muro made sushipram andhasaH . ##8.066.02c## ya AdR^ityA shashamAnAya sunvate dAtA jaritra ukthyam .. ##8.066.03a## yaH shakro mR^ikSho ashvyo yo vA kIjo hiraNyayaH . ##8.066.03c## sa Urvasya rejayaty apAvR^itim indro gavyasya vR^itrahA .. ##8.066.04a## nikhAtaM chid yaH purusambhR^itaM vasUd id vapati dAshuShe . ##8.066.04c## vajrI sushipro haryashva it karad indraH kratvA yathA vashat .. ##8.066.05a## yad vAvantha puruShTuta purA chich ChUra nR^iNAm . ##8.066.05c## vayaM tat ta indra sam bharAmasi yaj~nam ukthaM turaM vachaH .. ##8.066.06a## sachA someShu puruhUta vajrivo madAya dyukSha somapAH . ##8.066.06c## tvam id dhi brahmakR^ite kAmyaM vasu deShThaH sunvate bhuvaH .. ##8.066.07a## vayam enam idA hyo .apIpemeha vajriNam . ##8.066.07c## tasmA u adya samanA sutam bharA nUnam bhUShata shrute .. ##8.066.08a## vR^ikash chid asya vAraNa urAmathir A vayuneShu bhUShati . ##8.066.08c## semaM naH stomaM jujuShANa A gahIndra pra chitrayA dhiyA .. ##8.066.09a## kad U nv asyAkR^itam indrasyAsti pauMsyam . ##8.066.09c## keno nu kaM shromatena na shushruve januShaH pari vR^itrahA .. ##8.066.10a## kad U mahIr adhR^iShTA asya taviShIH kad u vR^itraghno astR^itam . ##8.066.10c## indro vishvAn bekanATA.N ahardR^isha uta kratvA paNI.Nr abhi .. ##8.066.11a## vayaM ghA te apUrvyendra brahmANi vR^itrahan . ##8.066.11c## purUtamAsaH puruhUta vajrivo bhR^itiM na pra bharAmasi .. ##8.066.12a## pUrvIsh chid dhi tve tuvikUrminn Ashaso havanta indrotayaH . ##8.066.12c## tirash chid aryaH savanA vaso gahi shaviShTha shrudhi me havam .. ##8.066.13a## vayaM ghA te tve id v indra viprA api Shmasi . ##8.066.13c## nahi tvad anyaH puruhUta kash chana maghavann asti marDitA .. ##8.066.14a## tvaM no asyA amater uta kShudho .abhishaster ava spR^idhi . ##8.066.14c## tvaM na UtI tava chitrayA dhiyA shikShA shachiShTha gAtuvit .. ##8.066.15a## soma id vaH suto astu kalayo mA bibhItana . ##8.066.15c## aped eSha dhvasmAyati svayaM ghaiSho apAyati .. ##8.067.01a## tyAn nu kShatriyA.N ava AdityAn yAchiShAmahe . ##8.067.01c## sumR^iLIkA.N abhiShTaye .. ##8.067.02a## mitro no aty aMhatiM varuNaH parShad aryamA . ##8.067.02c## AdityAso yathA viduH .. ##8.067.03a## teShAM hi chitram ukthyaM varUtham asti dAshuShe . ##8.067.03c## AdityAnAm araMkR^ite .. ##8.067.04a## mahi vo mahatAm avo varuNa mitrAryaman . ##8.067.04c## avAMsy A vR^iNImahe .. ##8.067.05a## jIvAn no abhi dhetanAdityAsaH purA hathAt . ##8.067.05c## kad dha stha havanashrutaH .. ##8.067.06a## yad vaH shrAntAya sunvate varUtham asti yach ChardiH . ##8.067.06c## tenA no adhi vochata .. ##8.067.07a## asti devA aMhor urv asti ratnam anAgasaH . ##8.067.07c## AdityA adbhutainasaH .. ##8.067.08a## mA naH setuH siShed ayam mahe vR^iNaktu nas pari . ##8.067.08c## indra id dhi shruto vashI .. ##8.067.09a## mA no mR^ichA ripUNAM vR^ijinAnAm aviShyavaH . ##8.067.09c## devA abhi pra mR^ikShata .. ##8.067.10a## uta tvAm adite mahy ahaM devy upa bruve . ##8.067.10c## sumR^iLIkAm abhiShTaye .. ##8.067.11a## parShi dIne gabhIra A.N ugraputre jighAMsataH . ##8.067.11c## mAkis tokasya no riShat .. ##8.067.12a## aneho na uruvraja urUchi vi prasartave . ##8.067.12c## kR^idhi tokAya jIvase .. ##8.067.13a## ye mUrdhAnaH kShitInAm adabdhAsaH svayashasaH . ##8.067.13c## vratA rakShante adruhaH .. ##8.067.14a## te na Asno vR^ikANAm AdityAso mumochata . ##8.067.14c## stenam baddham ivAdite .. ##8.067.15a## apo Shu Na iyaM sharur AdityA apa durmatiH . ##8.067.15c## asmad etv ajaghnuShI .. ##8.067.16a## shashvad dhi vaH sudAnava AdityA Utibhir vayam . ##8.067.16c## purA nUnam bubhujmahe .. ##8.067.17a## shashvantaM hi prachetasaH pratiyantaM chid enasaH . ##8.067.17c## devAH kR^iNutha jIvase .. ##8.067.18a## tat su no navyaM sanyasa AdityA yan mumochati . ##8.067.18c## bandhAd baddham ivAdite .. ##8.067.19a## nAsmAkam asti tat tara AdityAso atiShkade . ##8.067.19c## yUyam asmabhyam mR^iLata .. ##8.067.20a## mA no hetir vivasvata AdityAH kR^itrimA sharuH . ##8.067.20c## purA nu jaraso vadhIt .. ##8.067.21a## vi Shu dveSho vy aMhatim AdityAso vi saMhitam . ##8.067.21c## viShvag vi vR^ihatA rapaH .. ##8.068.01a## A tvA rathaM yathotaye sumnAya vartayAmasi . ##8.068.01c## tuvikUrmim R^itIShaham indra shaviShTha satpate .. ##8.068.02a## tuvishuShma tuvikrato shachIvo vishvayA mate . ##8.068.02c## A paprAtha mahitvanA .. ##8.068.03a## yasya te mahinA mahaH pari jmAyantam IyatuH . ##8.068.03c## hastA vajraM hiraNyayam .. ##8.068.04a## vishvAnarasya vas patim anAnatasya shavasaH . ##8.068.04c## evaish cha charShaNInAm UtI huve rathAnAm .. ##8.068.05a## abhiShTaye sadAvR^idhaM svarmILheShu yaM naraH . ##8.068.05c## nAnA havanta Utaye .. ##8.068.06a## paromAtram R^ichIShamam indram ugraM surAdhasam . ##8.068.06c## IshAnaM chid vasUnAm .. ##8.068.07a## taM-tam id rAdhase maha indraM chodAmi pItaye . ##8.068.07c## yaH pUrvyAm anuShTutim Ishe kR^iShTInAM nR^ituH .. ##8.068.08a## na yasya te shavasAna sakhyam AnaMsha martyaH . ##8.068.08c## nakiH shavAMsi te nashat .. ##8.068.09a## tvotAsas tvA yujApsu sUrye mahad dhanam . ##8.068.09c## jayema pR^itsu vajrivaH .. ##8.068.10a## taM tvA yaj~nebhir Imahe taM gIrbhir girvaNastama . ##8.068.10c## indra yathA chid Avitha vAjeShu purumAyyam .. ##8.068.11a## yasya te svAdu sakhyaM svAdvI praNItir adrivaH . ##8.068.11c## yaj~no vitantasAyyaH .. ##8.068.12a## uru Nas tanve tana uru kShayAya nas kR^idhi . ##8.068.12c## uru No yandhi jIvase .. ##8.068.13a## uruM nR^ibhya uruM gava uruM rathAya panthAm . ##8.068.13c## devavItim manAmahe .. ##8.068.14a## upa mA ShaD dvA-dvA naraH somasya harShyA . ##8.068.14c## tiShThanti svAdurAtayaH .. ##8.068.15a## R^ijrAv indrota A dade harI R^ikShasya sUnavi . ##8.068.15c## Ashvamedhasya rohitA .. ##8.068.16a## surathA.N Atithigve svabhIshU.Nr ArkShe . ##8.068.16c## Ashvamedhe supeshasaH .. ##8.068.17a## ShaL ashvA.N Atithigva indrote vadhUmataH . ##8.068.17c## sachA pUtakratau sanam .. ##8.068.18a## aiShu chetad vR^iShaNvaty antar R^ijreShv aruShI . ##8.068.18c## svabhIshuH kashAvatI .. ##8.068.19a## na yuShme vAjabandhavo ninitsush chana martyaH . ##8.068.19c## avadyam adhi dIdharat .. ##8.069.01a## pra-pra vas triShTubham iSham mandadvIrAyendave . ##8.069.01c## dhiyA vo medhasAtaye puraMdhyA vivAsati .. ##8.069.02a## nadaM va odatInAM nadaM yoyuvatInAm . ##8.069.02c## patiM vo aghnyAnAM dhenUnAm iShudhyasi .. ##8.069.03a## tA asya sUdadohasaH somaM shrINanti pR^ishnayaH . ##8.069.03c## janman devAnAM vishas triShv A rochane divaH .. ##8.069.04a## abhi pra gopatiM girendram archa yathA vide . ##8.069.04c## sUnuM satyasya satpatim .. ##8.069.05a## A harayaH sasR^ijrire .aruShIr adhi barhiShi . ##8.069.05c## yatrAbhi saMnavAmahe .. ##8.069.06a## indrAya gAva AshiraM duduhre vajriNe madhu . ##8.069.06c## yat sIm upahvare vidat .. ##8.069.07a## ud yad bradhnasya viShTapaM gR^iham indrash cha ganvahi . ##8.069.07c## madhvaH pItvA sachevahi triH sapta sakhyuH pade .. ##8.069.08a## archata prArchata priyamedhAso archata . ##8.069.08c## archantu putrakA uta puraM na dhR^iShNv archata .. ##8.069.09a## ava svarAti gargaro godhA pari saniShvaNat . ##8.069.09c## pi~NgA pari chaniShkadad indrAya brahmodyatam .. ##8.069.10a## A yat patanty enyaH sudughA anapasphuraH . ##8.069.10c## apasphuraM gR^ibhAyata somam indrAya pAtave .. ##8.069.11a## apAd indro apAd agnir vishve devA amatsata . ##8.069.11c## varuNa id iha kShayat tam Apo abhy anUShata vatsaM saMshishvarIr iva .. ##8.069.12a## sudevo asi varuNa yasya te sapta sindhavaH . ##8.069.12c## anukSharanti kAkudaM sUrmyaM suShirAm iva .. ##8.069.13a## yo vyatI.Nr aphANayat suyuktA.N upa dAshuShe . ##8.069.13c## takvo netA tad id vapur upamA yo amuchyata .. ##8.069.14a## atId u shakra ohata indro vishvA ati dviShaH . ##8.069.14c## bhinat kanIna odanam pachyamAnam paro girA .. ##8.069.15a## arbhako na kumArako .adhi tiShThan navaM ratham . ##8.069.15c## sa pakShan mahiSham mR^igam pitre mAtre vibhukratum .. ##8.069.16a## A tU sushipra dampate rathaM tiShThA hiraNyayam . ##8.069.16c## adha dyukShaM sachevahi sahasrapAdam aruShaM svastigAm anehasam .. ##8.069.17a## taM ghem itthA namasvina upa svarAjam Asate . ##8.069.17c## arthaM chid asya sudhitaM yad etava Avartayanti dAvane .. ##8.069.18a## anu pratnasyaukasaH priyamedhAsa eShAm . ##8.069.18c## pUrvAm anu prayatiM vR^iktabarhiSho hitaprayasa Ashata .. ##8.070.01a## yo rAjA charShaNInAM yAtA rathebhir adhriguH . ##8.070.01c## vishvAsAM tarutA pR^itanAnAM jyeShTho yo vR^itrahA gR^iNe .. ##8.070.02a## indraM taM shumbha puruhanmann avase yasya dvitA vidhartari . ##8.070.02c## hastAya vajraH prati dhAyi darshato maho dive na sUryaH .. ##8.070.03a## nakiSh TaM karmaNA nashad yash chakAra sadAvR^idham . ##8.070.03c## indraM na yaj~nair vishvagUrtam R^ibhvasam adhR^iShTaM dhR^iShNvojasam .. ##8.070.04a## aShALham ugram pR^itanAsu sAsahiM yasmin mahIr urujrayaH . ##8.070.04c## saM dhenavo jAyamAne anonavur dyAvaH kShAmo anonavuH .. ##8.070.05a## yad dyAva indra te shataM shatam bhUmIr uta syuH . ##8.070.05c## na tvA vajrin sahasraM sUryA anu na jAtam aShTa rodasI .. ##8.070.06a## A paprAtha mahinA vR^iShNyA vR^iShan vishvA shaviShTha shavasA . ##8.070.06c## asmA.N ava maghavan gomati vraje vajri~n chitrAbhir UtibhiH .. ##8.070.07a## na sIm adeva Apad iShaM dIrghAyo martyaH . ##8.070.07c## etagvA chid ya etashA yuyojate harI indro yuyojate .. ##8.070.08a## taM vo maho mahAyyam indraM dAnAya sakShaNim . ##8.070.08c## yo gAdheShu ya AraNeShu havyo vAjeShv asti havyaH .. ##8.070.09a## ud U Shu No vaso mahe mR^ishasva shUra rAdhase . ##8.070.09c## ud U Shu mahyai maghavan maghattaya ud indra shravase mahe .. ##8.070.10a## tvaM na indra R^itayus tvAnido ni tR^impasi . ##8.070.10c## madhye vasiShva tuvinR^imNorvor ni dAsaM shishnatho hathaiH .. ##8.070.11a## anyavratam amAnuSham ayajvAnam adevayum . ##8.070.11c## ava svaH sakhA dudhuvIta parvataH sughnAya dasyum parvataH .. ##8.070.12a## tvaM na indrAsAM haste shaviShTha dAvane . ##8.070.12c## dhAnAnAM na saM gR^ibhAyAsmayur dviH saM gR^ibhAyAsmayuH .. ##8.070.13a## sakhAyaH kratum ichChata kathA rAdhAma sharasya . ##8.070.13c## upastutim bhojaH sUrir yo ahrayaH .. ##8.070.14a## bhUribhiH samaha R^iShibhir barhiShmadbhiH staviShyase . ##8.070.14c## yad ittham ekam-ekam ich Chara vatsAn parAdadaH .. ##8.070.15a## karNagR^ihyA maghavA shauradevyo vatsaM nas tribhya Anayat . ##8.070.15c## ajAM sUrir na dhAtave .. ##8.071.01a## tvaM no agne mahobhiH pAhi vishvasyA arAteH . ##8.071.01c## uta dviSho martyasya .. ##8.071.02a## nahi manyuH pauruSheya Ishe hi vaH priyajAta . ##8.071.02c## tvam id asi kShapAvAn .. ##8.071.03a## sa no vishvebhir devebhir Urjo napAd bhadrashoche . ##8.071.03c## rayiM dehi vishvavAram .. ##8.071.04a## na tam agne arAtayo martaM yuvanta rAyaH . ##8.071.04c## yaM trAyase dAshvAMsam .. ##8.071.05a## yaM tvaM vipra medhasAtAv agne hinoShi dhanAya . ##8.071.05c## sa tavotI goShu gantA .. ##8.071.06a## tvaM rayim puruvIram agne dAshuShe martAya . ##8.071.06c## pra No naya vasyo achCha .. ##8.071.07a## uruShyA No mA parA dA aghAyate jAtavedaH . ##8.071.07c## durAdhye martAya .. ##8.071.08a## agne mAkiSh Te devasya rAtim adevo yuyota . ##8.071.08c## tvam IshiShe vasUnAm .. ##8.071.09a## sa no vasva upa mAsy Urjo napAn mAhinasya . ##8.071.09c## sakhe vaso jaritR^ibhyaH .. ##8.071.10a## achChA naH shIrashochiShaM giro yantu darshatam . ##8.071.10c## achChA yaj~nAso namasA purUvasum puruprashastam Utaye .. ##8.071.11a## agniM sUnuM sahaso jAtavedasaM dAnAya vAryANAm . ##8.071.11c## dvitA yo bhUd amR^ito martyeShv A hotA mandratamo vishi .. ##8.071.12a## agniM vo devayajyayAgnim prayaty adhvare . ##8.071.12c## agniM dhIShu prathamam agnim arvaty agniM kShaitrAya sAdhase .. ##8.071.13a## agnir iShAM sakhye dadAtu na Ishe yo vAryANAm . ##8.071.13c## agniM toke tanaye shashvad Imahe vasuM santaM tanUpAm .. ##8.071.14a## agnim ILiShvAvase gAthAbhiH shIrashochiSham . ##8.071.14c## agniM rAye purumILha shrutaM naro .agniM sudItaye ChardiH .. ##8.071.15a## agniM dveSho yotavai no gR^iNImasy agniM shaM yosh cha dAtave . ##8.071.15c## vishvAsu vikShv aviteva havyo bhuvad vastur R^iShUNAm .. ##8.072.01a## haviSh kR^iNudhvam A gamad adhvaryur vanate punaH . ##8.072.01c## vidvA.N asya prashAsanam .. ##8.072.02a## ni tigmam abhy aMshuM sIdad dhotA manAv adhi . ##8.072.02c## juShANo asya sakhyam .. ##8.072.03a## antar ichChanti taM jane rudram paro manIShayA . ##8.072.03c## gR^ibhNanti jihvayA sasam .. ##8.072.04a## jAmy atItape dhanur vayodhA aruhad vanam . ##8.072.04c## dR^iShadaM jihvayAvadhIt .. ##8.072.05a## charan vatso rushann iha nidAtAraM na vindate . ##8.072.05c## veti stotava ambyam .. ##8.072.06a## uto nv asya yan mahad ashvAvad yojanam bR^ihat . ##8.072.06c## dAmA rathasya dadR^ishe .. ##8.072.07a## duhanti saptaikAm upa dvA pa~ncha sR^ijataH . ##8.072.07c## tIrthe sindhor adhi svare .. ##8.072.08a## A dashabhir vivasvata indraH kosham achuchyavIt . ##8.072.08c## khedayA trivR^itA divaH .. ##8.072.09a## pari tridhAtur adhvaraM jUrNir eti navIyasI . ##8.072.09c## madhvA hotAro a~njate .. ##8.072.10a## si~nchanti namasAvatam uchchAchakram parijmAnam . ##8.072.10c## nIchInabAram akShitam .. ##8.072.11a## abhyAram id adrayo niShiktam puShkare madhu . ##8.072.11c## avatasya visarjane .. ##8.072.12a## gAva upAvatAvatam mahI yaj~nasya rapsudA . ##8.072.12c## ubhA karNA hiraNyayA .. ##8.072.13a## A sute si~nchata shriyaM rodasyor abhishriyam . ##8.072.13c## rasA dadhIta vR^iShabham .. ##8.072.14a## te jAnata svam okyaM saM vatsAso na mAtR^ibhiH . ##8.072.14c## mitho nasanta jAmibhiH .. ##8.072.15a## upa srakveShu bapsataH kR^iNvate dharuNaM divi . ##8.072.15c## indre agnA namaH svaH .. ##8.072.16a## adhukShat pipyuShIm iSham UrjaM saptapadIm ariH . ##8.072.16c## sUryasya sapta rashmibhiH .. ##8.072.17a## somasya mitrAvaruNoditA sUra A dade . ##8.072.17c## tad Aturasya bheShajam .. ##8.072.18a## uto nv asya yat padaM haryatasya nidhAnyam . ##8.072.18c## pari dyAM jihvayAtanat .. ##8.073.01a## ud IrAthAm R^itAyate yu~njAthAm ashvinA ratham . ##8.073.01c## anti Shad bhUtu vAm avaH .. ##8.073.02a## nimiShash chij javIyasA rathenA yAtam ashvinA . ##8.073.02c## anti Shad bhUtu vAm avaH .. ##8.073.03a## upa stR^iNItam atraye himena gharmam ashvinA . ##8.073.03c## anti Shad bhUtu vAm avaH .. ##8.073.04a## kuha sthaH kuha jagmathuH kuha shyeneva petathuH . ##8.073.04c## anti Shad bhUtu vAm avaH .. ##8.073.05a## yad adya karhi karhi chich ChushrUyAtam imaM havam . ##8.073.05c## anti Shad bhUtu vAm avaH .. ##8.073.06a## ashvinA yAmahUtamA nediShThaM yAmy Apyam . ##8.073.06c## anti Shad bhUtu vAm avaH .. ##8.073.07a## avantam atraye gR^ihaM kR^iNutaM yuvam ashvinA . ##8.073.07c## anti Shad bhUtu vAm avaH .. ##8.073.08a## varethe agnim Atapo vadate valgv atraye . ##8.073.08c## anti Shad bhUtu vAm avaH .. ##8.073.09a## pra saptavadhrir AshasA dhArAm agner ashAyata . ##8.073.09c## anti Shad bhUtu vAm avaH .. ##8.073.10a## ihA gataM vR^iShaNvasU shR^iNutam ma imaM havam . ##8.073.10c## anti Shad bhUtu vAm avaH .. ##8.073.11a## kim idaM vAm purANavaj jarator iva shasyate . ##8.073.11c## anti Shad bhUtu vAm avaH .. ##8.073.12a## samAnaM vAM sajAtyaM samAno bandhur ashvinA . ##8.073.12c## anti Shad bhUtu vAm avaH .. ##8.073.13a## yo vAM rajAMsy ashvinA ratho viyAti rodasI . ##8.073.13c## anti Shad bhUtu vAm avaH .. ##8.073.14a## A no gavyebhir ashvyaiH sahasrair upa gachChatam . ##8.073.14c## anti Shad bhUtu vAm avaH .. ##8.073.15a## mA no gavyebhir ashvyaiH sahasrebhir ati khyatam . ##8.073.15c## anti Shad bhUtu vAm avaH .. ##8.073.16a## aruNapsur uShA abhUd akar jyotir R^itAvarI . ##8.073.16c## anti Shad bhUtu vAm avaH .. ##8.073.17a## ashvinA su vichAkashad vR^ikSham parashumA.N iva . ##8.073.17c## anti Shad bhUtu vAm avaH .. ##8.073.18a## puraM na dhR^iShNav A ruja kR^iShNayA bAdhito vishA . ##8.073.18c## anti Shad bhUtu vAm avaH .. ##8.074.01a## visho-visho vo atithiM vAjayantaH purupriyam . ##8.074.01c## agniM vo duryaM vachaH stuShe shUShasya manmabhiH .. ##8.074.02a## yaM janAso haviShmanto mitraM na sarpirAsutim . ##8.074.02c## prashaMsanti prashastibhiH .. ##8.074.03a## panyAMsaM jAtavedasaM yo devatAty udyatA . ##8.074.03c## havyAny airayad divi .. ##8.074.04a## Aganma vR^itrahantamaM jyeShTham agnim Anavam . ##8.074.04c## yasya shrutarvA bR^ihann ArkSho anIka edhate .. ##8.074.05a## amR^itaM jAtavedasaM tiras tamAMsi darshatam . ##8.074.05c## ghR^itAhavanam IDyam .. ##8.074.06a## sabAdho yaM janA ime .agniM havyebhir ILate . ##8.074.06c## juhvAnAso yatasruchaH .. ##8.074.07a## iyaM te navyasI matir agne adhAyy asmad A . ##8.074.07c## mandra sujAta sukrato .amUra dasmAtithe .. ##8.074.08a## sA te agne shaMtamA chaniShThA bhavatu priyA . ##8.074.08c## tayA vardhasva suShTutaH .. ##8.074.09a## sA dyumnair dyumninI bR^ihad upopa shravasi shravaH . ##8.074.09c## dadhIta vR^itratUrye .. ##8.074.10a## ashvam id gAM rathaprAM tveSham indraM na satpatim . ##8.074.10c## yasya shravAMsi tUrvatha panyam-panyaM cha kR^iShTayaH .. ##8.074.11a## yaM tvA gopavano girA chaniShThad agne a~NgiraH . ##8.074.11c## sa pAvaka shrudhI havam .. ##8.074.12a## yaM tvA janAsa ILate sabAdho vAjasAtaye . ##8.074.12c## sa bodhi vR^itratUrye .. ##8.074.13a## ahaM huvAna ArkShe shrutarvaNi madachyuti . ##8.074.13c## shardhAMsIva stukAvinAm mR^ikShA shIrShA chaturNAm .. ##8.074.14a## mAM chatvAra AshavaH shaviShThasya dravitnavaH . ##8.074.14c## surathAso abhi prayo vakShan vayo na tugryam .. ##8.074.15a## satyam it tvA mahenadi paruShNy ava dedisham . ##8.074.15c## nem Apo ashvadAtaraH shaviShThAd asti martyaH .. ##8.075.01a## yukShvA hi devahUtamA.N ashvA.N agne rathIr iva . ##8.075.01c## ni hotA pUrvyaH sadaH .. ##8.075.02a## uta no deva devA.N achChA vocho viduShTaraH . ##8.075.02c## shrad vishvA vAryA kR^idhi .. ##8.075.03a## tvaM ha yad yaviShThya sahasaH sUnav Ahuta . ##8.075.03c## R^itAvA yaj~niyo bhuvaH .. ##8.075.04a## ayam agniH sahasriNo vAjasya shatinas patiH . ##8.075.04c## mUrdhA kavI rayINAm .. ##8.075.05a## taM nemim R^ibhavo yathA namasva sahUtibhiH . ##8.075.05c## nedIyo yaj~nam a~NgiraH .. ##8.075.06a## tasmai nUnam abhidyave vAchA virUpa nityayA . ##8.075.06c## vR^iShNe chodasva suShTutim .. ##8.075.07a## kam u Shvid asya senayAgner apAkachakShasaH . ##8.075.07c## paNiM goShu starAmahe .. ##8.075.08a## mA no devAnAM vishaH prasnAtIr ivosrAH . ##8.075.08c## kR^ishaM na hAsur aghnyAH .. ##8.075.09a## mA naH samasya dUDhyaH paridveShaso aMhatiH . ##8.075.09c## Urmir na nAvam A vadhIt .. ##8.075.10a## namas te agna ojase gR^iNanti deva kR^iShTayaH . ##8.075.10c## amair amitram ardaya .. ##8.075.11a## kuvit su no gaviShTaye .agne saMveShiSho rayim . ##8.075.11c## urukR^id uru Nas kR^idhi .. ##8.075.12a## mA no asmin mahAdhane parA varg bhArabhR^id yathA . ##8.075.12c## saMvargaM saM rayiM jaya .. ##8.075.13a## anyam asmad bhiyA iyam agne siShaktu duchChunA . ##8.075.13c## vardhA no amavach ChavaH .. ##8.075.14a## yasyAjuShan namasvinaH shamIm adurmakhasya vA . ##8.075.14c## taM ghed agnir vR^idhAvati .. ##8.075.15a## parasyA adhi saMvato .avarA.N abhy A tara . ##8.075.15c## yatrAham asmi tA.N ava .. ##8.075.16a## vidmA hi te purA vayam agne pitur yathAvasaH . ##8.075.16c## adhA te sumnam Imahe .. ##8.076.01a## imaM nu mAyinaM huva indram IshAnam ojasA . ##8.076.01c## marutvantaM na vR^i~njase .. ##8.076.02a## ayam indro marutsakhA vi vR^itrasyAbhinach ChiraH . ##8.076.02c## vajreNa shataparvaNA .. ##8.076.03a## vAvR^idhAno marutsakhendro vi vR^itram airayat . ##8.076.03c## sR^ijan samudriyA apaH .. ##8.076.04a## ayaM ha yena vA idaM svar marutvatA jitam . ##8.076.04c## indreNa somapItaye .. ##8.076.05a## marutvantam R^ijIShiNam ojasvantaM virapshinam . ##8.076.05c## indraM gIrbhir havAmahe .. ##8.076.06a## indram pratnena manmanA marutvantaM havAmahe . ##8.076.06c## asya somasya pItaye .. ##8.076.07a## marutvA.N indra mIDhvaH pibA somaM shatakrato . ##8.076.07c## asmin yaj~ne puruShTuta .. ##8.076.08a## tubhyed indra marutvate sutAH somAso adrivaH . ##8.076.08c## hR^idA hUyanta ukthinaH .. ##8.076.09a## pibed indra marutsakhA sutaM somaM diviShTiShu . ##8.076.09c## vajraM shishAna ojasA .. ##8.076.10a## uttiShThann ojasA saha pItvI shipre avepayaH . ##8.076.10c## somam indra chamU sutam .. ##8.076.11a## anu tvA rodasI ubhe krakShamANam akR^ipetAm . ##8.076.11c## indra yad dasyuhAbhavaH .. ##8.076.12a## vAcham aShTApadIm ahaM navasraktim R^itaspR^isham . ##8.076.12c## indrAt pari tanvam mame .. ##8.077.01a## jaj~nAno nu shatakratur vi pR^ichChad iti mAtaram . ##8.077.01c## ka ugrAH ke ha shR^iNvire .. ##8.077.02a## Ad IM shavasy abravId aurNavAbham ahIshuvam . ##8.077.02c## te putra santu niShTuraH .. ##8.077.03a## sam it tAn vR^itrahAkhidat khe arA.N iva khedayA . ##8.077.03c## pravR^iddho dasyuhAbhavat .. ##8.077.04a## ekayA pratidhApibat sAkaM sarAMsi triMshatam . ##8.077.04c## indraH somasya kANukA .. ##8.077.05a## abhi gandharvam atR^iNad abudhneShu rajaHsv A . ##8.077.05c## indro brahmabhya id vR^idhe .. ##8.077.06a## nir Avidhyad giribhya A dhArayat pakvam odanam . ##8.077.06c## indro bundaM svAtatam .. ##8.077.07a## shatabradhna iShus tava sahasraparNa eka it . ##8.077.07c## yam indra chakR^iShe yujam .. ##8.077.08a## tena stotR^ibhya A bhara nR^ibhyo nAribhyo attave . ##8.077.08c## sadyo jAta R^ibhuShThira .. ##8.077.09a## etA chyautnAni te kR^itA varShiShThAni parINasA . ##8.077.09c## hR^idA vIDv adhArayaH .. ##8.077.10a## vishvet tA viShNur Abharad urukramas tveShitaH . ##8.077.10c## shatam mahiShAn kShIrapAkam odanaM varAham indra emuSham .. ##8.077.11a## tuvikShaM te sukR^itaM sUmayaM dhanuH sAdhur bundo hiraNyayaH . ##8.077.11c## ubhA te bAhU raNyA susaMskR^ita R^idUpe chid R^idUvR^idhA .. ##8.078.01a## puroLAshaM no andhasa indra sahasram A bhara . ##8.078.01c## shatA cha shUra gonAm .. ##8.078.02a## A no bhara vya~njanaM gAm ashvam abhya~njanam . ##8.078.02c## sachA manA hiraNyayA .. ##8.078.03a## uta naH karNashobhanA purUNi dhR^iShNav A bhara . ##8.078.03c## tvaM hi shR^iNviShe vaso .. ##8.078.04a## nakIM vR^idhIka indra te na suShA na sudA uta . ##8.078.04c## nAnyas tvach ChUra vAghataH .. ##8.078.05a## nakIm indro nikartave na shakraH parishaktave . ##8.078.05c## vishvaM shR^iNoti pashyati .. ##8.078.06a## sa manyum martyAnAm adabdho ni chikIShate . ##8.078.06c## purA nidash chikIShate .. ##8.078.07a## kratva it pUrNam udaraM turasyAsti vidhataH . ##8.078.07c## vR^itraghnaH somapAvnaH .. ##8.078.08a## tve vasUni saMgatA vishvA cha soma saubhagA . ##8.078.08c## sudAtv aparihvR^itA .. ##8.078.09a## tvAm id yavayur mama kAmo gavyur hiraNyayuH . ##8.078.09c## tvAm ashvayur eShate .. ##8.078.10a## taved indrAham AshasA haste dAtraM chanA dade . ##8.078.10c## dinasya vA maghavan sambhR^itasya vA pUrdhi yavasya kAshinA .. ##8.079.01a## ayaM kR^itnur agR^ibhIto vishvajid udbhid it somaH . ##8.079.01c## R^iShir vipraH kAvyena .. ##8.079.02a## abhy UrNoti yan nagnam bhiShakti vishvaM yat turam . ##8.079.02c## prem andhaH khyan niH shroNo bhUt .. ##8.079.03a## tvaM soma tanUkR^idbhyo dveShobhyo .anyakR^itebhyaH . ##8.079.03c## uru yantAsi varUtham .. ##8.079.04a## tvaM chittI tava dakShair diva A pR^ithivyA R^ijIShin . ##8.079.04c## yAvIr aghasya chid dveShaH .. ##8.079.05a## arthino yanti ched arthaM gachChAn id daduSho rAtim . ##8.079.05c## vavR^ijyus tR^iShyataH kAmam .. ##8.079.06a## vidad yat pUrvyaM naShTam ud Im R^itAyum Irayat . ##8.079.06c## prem Ayus tArId atIrNam .. ##8.079.07a## sushevo no mR^iLayAkur adR^iptakratur avAtaH . ##8.079.07c## bhavA naH soma shaM hR^ide .. ##8.079.08a## mA naH soma saM vIvijo mA vi bIbhiShathA rAjan . ##8.079.08c## mA no hArdi tviShA vadhIH .. ##8.079.09a## ava yat sve sadhasthe devAnAM durmatIr IkShe . ##8.079.09c## rAjann apa dviShaH sedha mIDhvo apa sridhaH sedha .. ##8.080.01a## nahy anyam baLAkaram marDitAraM shatakrato . ##8.080.01c## tvaM na indra mR^iLaya .. ##8.080.02a## yo naH shashvat purAvithAmR^idhro vAjasAtaye . ##8.080.02c## sa tvaM na indra mR^iLaya .. ##8.080.03a## kim a~Nga radhrachodanaH sunvAnasyAvited asi . ##8.080.03c## kuvit sv indra NaH shakaH .. ##8.080.04a## indra pra No ratham ava pashchAch chit santam adrivaH . ##8.080.04c## purastAd enam me kR^idhi .. ##8.080.05a## hanto nu kim Asase prathamaM no rathaM kR^idhi . ##8.080.05c## upamaM vAjayu shravaH .. ##8.080.06a## avA no vAjayuM rathaM sukaraM te kim it pari . ##8.080.06c## asmAn su jigyuShas kR^idhi .. ##8.080.07a## indra dR^ihyasva pUr asi bhadrA ta eti niShkR^itam . ##8.080.07c## iyaM dhIr R^itviyAvatI .. ##8.080.08a## mA sIm avadya A bhAg urvI kAShThA hitaM dhanam . ##8.080.08c## apAvR^iktA aratnayaH .. ##8.080.09a## turIyaM nAma yaj~niyaM yadA karas tad ushmasi . ##8.080.09c## Ad it patir na ohase .. ##8.080.10a## avIvR^idhad vo amR^itA amandId ekadyUr devA uta yAsh cha devIH . ##8.080.10c## tasmA u rAdhaH kR^iNuta prashastam prAtar makShU dhiyAvasur jagamyAt .. ##8.081.01a## A tU na indra kShumantaM chitraM grAbhaM saM gR^ibhAya . ##8.081.01c## mahAhastI dakShiNena .. ##8.081.02a## vidmA hi tvA tuvikUrmiM tuvideShNaM tuvImagham . ##8.081.02c## tuvimAtram avobhiH .. ##8.081.03a## nahi tvA shUra devA na martAso ditsantam . ##8.081.03c## bhImaM na gAM vArayante .. ##8.081.04a## eto nv indraM stavAmeshAnaM vasvaH svarAjam . ##8.081.04c## na rAdhasA mardhiShan naH .. ##8.081.05a## pra stoShad upa gAsiShach Chravat sAma gIyamAnam . ##8.081.05c## abhi rAdhasA jugurat .. ##8.081.06a## A no bhara dakShiNenAbhi savyena pra mR^isha . ##8.081.06c## indra mA no vasor nir bhAk .. ##8.081.07a## upa kramasvA bhara dhR^iShatA dhR^iShNo janAnAm . ##8.081.07c## adAshUShTarasya vedaH .. ##8.081.08a## indra ya u nu te asti vAjo viprebhiH sanitvaH . ##8.081.08c## asmAbhiH su taM sanuhi .. ##8.081.09a## sadyojuvas te vAjA asmabhyaM vishvashchandrAH . ##8.081.09c## vashaish cha makShU jarante .. ##8.082.01a## A pra drava parAvato .arvAvatash cha vR^itrahan . ##8.082.01c## madhvaH prati prabharmaNi .. ##8.082.02a## tIvrAH somAsa A gahi sutAso mAdayiShNavaH . ##8.082.02c## pibA dadhR^ig yathochiShe .. ##8.082.03a## iShA mandasvAd u te .araM varAya manyave . ##8.082.03c## bhuvat ta indra shaM hR^ide .. ##8.082.04a## A tv ashatrav A gahi ny ukthAni cha hUyase . ##8.082.04c## upame rochane divaH .. ##8.082.05a## tubhyAyam adribhiH suto gobhiH shrIto madAya kam . ##8.082.05c## pra soma indra hUyate .. ##8.082.06a## indra shrudhi su me havam asme sutasya gomataH . ##8.082.06c## vi pItiM tR^iptim ashnuhi .. ##8.082.07a## ya indra chamaseShv A somash chamUShu te sutaH . ##8.082.07c## pibed asya tvam IshiShe .. ##8.082.08a## yo apsu chandramA iva somash chamUShu dadR^ishe . ##8.082.08c## pibed asya tvam IshiShe .. ##8.082.09a## yaM te shyenaH padAbharat tiro rajAMsy aspR^itam . ##8.082.09c## pibed asya tvam IshiShe .. ##8.083.01a## devAnAm id avo mahat tad A vR^iNImahe vayam . ##8.083.01c## vR^iShNAm asmabhyam Utaye .. ##8.083.02a## te naH santu yujaH sadA varuNo mitro aryamA . ##8.083.02c## vR^idhAsash cha prachetasaH .. ##8.083.03a## ati no viShpitA puru naubhir apo na parShatha . ##8.083.03c## yUyam R^itasya rathyaH .. ##8.083.04a## vAmaM no astv aryaman vAmaM varuNa shaMsyam . ##8.083.04c## vAmaM hy AvR^iNImahe .. ##8.083.05a## vAmasya hi prachetasa IshAnAsho rishAdasaH . ##8.083.05c## nem AdityA aghasya yat .. ##8.083.06a## vayam id vaH sudAnavaH kShiyanto yAnto adhvann A . ##8.083.06c## devA vR^idhAya hUmahe .. ##8.083.07a## adhi na indraiShAM viShNo sajAtyAnAm . ##8.083.07c## itA maruto ashvinA .. ##8.083.08a## pra bhrAtR^itvaM sudAnavo .adha dvitA samAnyA . ##8.083.08c## mAtur garbhe bharAmahe .. ##8.083.09a## yUyaM hi ShThA sudAnava indrajyeShThA abhidyavaH . ##8.083.09c## adhA chid va uta bruve .. ##8.084.01a## preShThaM vo atithiM stuShe mitram iva priyam . ##8.084.01c## agniM rathaM na vedyam .. ##8.084.02a## kavim iva prachetasaM yaM devAso adha dvitA . ##8.084.02c## ni martyeShv AdadhuH .. ##8.084.03a## tvaM yaviShTha dAshuSho nR^I.NH pAhi shR^iNudhI giraH . ##8.084.03c## rakShA tokam uta tmanA .. ##8.084.04a## kayA te agne a~Ngira Urjo napAd upastutim . ##8.084.04c## varAya deva manyave .. ##8.084.05a## dAshema kasya manasA yaj~nasya sahaso yaho . ##8.084.05c## kad u vocha idaM namaH .. ##8.084.06a## adhA tvaM hi nas karo vishvA asmabhyaM sukShitIH . ##8.084.06c## vAjadraviNaso giraH .. ##8.084.07a## kasya nUnam parINaso dhiyo jinvasi dampate . ##8.084.07c## goShAtA yasya te giraH .. ##8.084.08a## tam marjayanta sukratum puroyAvAnam AjiShu . ##8.084.08c## sveShu kShayeShu vAjinam .. ##8.084.09a## kSheti kShemebhiH sAdhubhir nakir yaM ghnanti hanti yaH . ##8.084.09c## agne suvIra edhate .. ##8.085.01a## A me havaM nAsatyAshvinA gachChataM yuvam . ##8.085.01c## madhvaH somasya pItaye .. ##8.085.02a## imam me stomam ashvinemam me shR^iNutaM havam . ##8.085.02c## madhvaH somasya pItaye .. ##8.085.03a## ayaM vAM kR^iShNo ashvinA havate vAjinIvasU . ##8.085.03c## madhvaH somasya pItaye .. ##8.085.04a## shR^iNutaM jaritur havaM kR^iShNasya stuvato narA . ##8.085.04c## madhvaH somasya pItaye .. ##8.085.05a## Chardir yantam adAbhyaM viprAya stuvate narA . ##8.085.05c## madhvaH somasya pItaye .. ##8.085.06a## gachChataM dAshuSho gR^iham itthA stuvato ashvinA . ##8.085.06c## madhvaH somasya pItaye .. ##8.085.07a## yu~njAthAM rAsabhaM rathe vIDva~Nge vR^iShaNvasU . ##8.085.07c## madhvaH somasya pItaye .. ##8.085.08a## trivandhureNa trivR^itA rathenA yAtam ashvinA . ##8.085.08c## madhvaH somasya pItaye .. ##8.085.09a## nU me giro nAsatyAshvinA prAvataM yuvam . ##8.085.09c## madhvaH somasya pItaye .. ##8.086.01a## ubhA hi dasrA bhiShajA mayobhuvobhA dakShasya vachaso babhUvathuH . ##8.086.01c## tA vAM vishvako havate tanUkR^ithe mA no vi yauShTaM sakhyA mumochatam .. ##8.086.02a## kathA nUnaM vAM vimanA upa stavad yuvaM dhiyaM dadathur vasya+iShTaye . ##8.086.02c## tA vAM vishvako havate tanUkR^ithe mA no vi yauShTaM sakhyA mumochatam .. ##8.086.03a## yuvaM hi ShmA purubhujemam edhatuM viShNApve dadathur vasya+iShTaye . ##8.086.03c## tA vAM vishvako havate tanUkR^ithe mA no vi yauShTaM sakhyA mumochatam .. ##8.086.04a## uta tyaM vIraM dhanasAm R^ijIShiNaM dUre chit santam avase havAmahe . ##8.086.04c## yasya svAdiShThA sumatiH pitur yathA mA no vi yauShTaM sakhyA mumochatam .. ##8.086.05a## R^itena devaH savitA shamAyata R^itasya shR^i~Ngam urviyA vi paprathe . ##8.086.05c## R^itaM sAsAha mahi chit pR^itanyato mA no vi yauShTaM sakhyA mumochatam .. ##8.087.01a## dyumnI vAM stomo ashvinA krivir na seka A gatam . ##8.087.01c## madhvaH sutasya sa divi priyo narA pAtaM gaurAv iveriNe .. ##8.087.02a## pibataM gharmam madhumantam ashvinA barhiH sIdataM narA . ##8.087.02c## tA mandasAnA manuSho duroNa A ni pAtaM vedasA vayaH .. ##8.087.03a## A vAM vishvAbhir UtibhiH priyamedhA ahUShata . ##8.087.03c## tA vartir yAtam upa vR^iktabarhiSho juShTaM yaj~naM diviShTiShu .. ##8.087.04a## pibataM somam madhumantam ashvinA barhiH sIdataM sumat . ##8.087.04c## tA vAvR^idhAnA upa suShTutiM divo gantaM gaurAv iveriNam .. ##8.087.05a## A nUnaM yAtam ashvinAshvebhiH pruShitapsubhiH . ##8.087.05c## dasrA hiraNyavartanI shubhas patI pAtaM somam R^itAvR^idhA .. ##8.087.06a## vayaM hi vAM havAmahe vipanyavo viprAso vAjasAtaye . ##8.087.06c## tA valgU dasrA purudaMsasA dhiyAshvinA shruShTy A gatam .. ##8.088.01a## taM vo dasmam R^itIShahaM vasor mandAnam andhasaH . ##8.088.01c## abhi vatsaM na svasareShu dhenava indraM gIrbhir navAmahe .. ##8.088.02a## dyukShaM sudAnuM taviShIbhir AvR^itaM giriM na purubhojasam . ##8.088.02c## kShumantaM vAjaM shatinaM sahasriNam makShU gomantam Imahe .. ##8.088.03a## na tvA bR^ihanto adrayo varanta indra vILavaH . ##8.088.03c## yad ditsasi stuvate mAvate vasu nakiSh Tad A minAti te .. ##8.088.04a## yoddhAsi kratvA shavasota daMsanA vishvA jAtAbhi majmanA . ##8.088.04c## A tvAyam arka Utaye vavartati yaM gotamA ajIjanan .. ##8.088.05a## pra hi ririkSha ojasA divo antebhyas pari . ##8.088.05c## na tvA vivyAcha raja indra pArthivam anu svadhAM vavakShitha .. ##8.088.06a## nakiH pariShTir maghavan maghasya te yad dAshuShe dashasyasi . ##8.088.06c## asmAkam bodhy uchathasya choditA maMhiShTho vAjasAtaye .. ##8.089.01a## bR^ihad indrAya gAyata maruto vR^itrahaMtamam . ##8.089.01c## yena jyotir ajanayann R^itAvR^idho devaM devAya jAgR^ivi .. ##8.089.02a## apAdhamad abhishastIr ashastihAthendro dyumny Abhavat . ##8.089.02c## devAs ta indra sakhyAya yemire bR^ihadbhAno marudgaNa .. ##8.089.03a## pra va indrAya bR^ihate maruto brahmArchata . ##8.089.03c## vR^itraM hanati vR^itrahA shatakratur vajreNa shataparvaNA .. ##8.089.04a## abhi pra bhara dhR^iShatA dhR^iShanmanaH shravash chit te asad bR^ihat . ##8.089.04c## arShantv Apo javasA vi mAtaro hano vR^itraM jayA svaH .. ##8.089.05a## yaj jAyathA apUrvya maghavan vR^itrahatyAya . ##8.089.05c## tat pR^ithivIm aprathayas tad astabhnA uta dyAm .. ##8.089.06a## tat te yaj~no ajAyata tad arka uta haskR^itiH . ##8.089.06c## tad vishvam abhibhUr asi yaj jAtaM yach cha jantvam .. ##8.089.07a## AmAsu pakvam airaya A sUryaM rohayo divi . ##8.089.07c## gharmaM na sAman tapatA suvR^iktibhir juShTaM girvaNase bR^ihat .. ##8.090.01a## A no vishvAsu havya indraH samatsu bhUShatu . ##8.090.01c## upa brahmANi savanAni vR^itrahA paramajyA R^ichIShamaH .. ##8.090.02a## tvaM dAtA prathamo rAdhasAm asy asi satya IshAnakR^it . ##8.090.02c## tuvidyumnasya yujyA vR^iNImahe putrasya shavaso mahaH .. ##8.090.03a## brahmA ta indra girvaNaH kriyante anatidbhutA . ##8.090.03c## imA juShasva haryashva yojanendra yA te amanmahi .. ##8.090.04a## tvaM hi satyo maghavann anAnato vR^itrA bhUri nyR^i~njase . ##8.090.04c## sa tvaM shaviShTha vajrahasta dAshuShe .arvA~nchaM rayim A kR^idhi .. ##8.090.05a## tvam indra yashA asy R^ijIShI shavasas pate . ##8.090.05c## tvaM vR^itrANi haMsy apratIny eka id anuttA charShaNIdhR^itA .. ##8.090.06a## tam u tvA nUnam asura prachetasaM rAdho bhAgam ivemahe . ##8.090.06c## mahIva kR^ittiH sharaNA ta indra pra te sumnA no ashnavan .. ##8.091.01a## kanyA vAr avAyatI somam api srutAvidat . ##8.091.01c## astam bharanty abravId indrAya sunavai tvA shakrAya sunavai tvA .. ##8.091.02a## asau ya eShi vIrako gR^ihaM-gR^ihaM vichAkashat . ##8.091.02c## imaM jambhasutam piba dhAnAvantaM karambhiNam apUpavantam ukthinam .. ##8.091.03a## A chana tvA chikitsAmo .adhi chana tvA nemasi . ##8.091.03c## shanair iva shanakair ivendrAyendo pari srava .. ##8.091.04a## kuvich Chakat kuvit karat kuvin no vasyasas karat . ##8.091.04c## kuvit patidviSho yatIr indreNa saMgamAmahai .. ##8.091.05a## imAni trINi viShTapA tAnIndra vi rohaya . ##8.091.05c## shiras tatasyorvarAm Ad idam ma upodare .. ##8.091.06a## asau cha yA na urvarAd imAM tanvam mama . ##8.091.06c## atho tatasya yach ChiraH sarvA tA romashA kR^idhi .. ##8.091.07a## khe rathasya khe .anasaH khe yugasya shatakrato . ##8.091.07c## apAlAm indra triSh pUtvy akR^iNoH sUryatvacham .. ##8.092.01a## pAntam A vo andhasa indram abhi pra gAyata . ##8.092.01c## vishvAsAhaM shatakratum maMhiShThaM charShaNInAm .. ##8.092.02a## puruhUtam puruShTutaM gAthAnyaM sanashrutam . ##8.092.02c## indra iti bravItana .. ##8.092.03a## indra in no mahAnAM dAtA vAjAnAM nR^ituH . ##8.092.03c## mahA.N abhij~nv A yamat .. ##8.092.04a## apAd u shipry andhasaH sudakShasya prahoShiNaH . ##8.092.04c## indor indro yavAshiraH .. ##8.092.05a## tam v abhi prArchatendraM somasya pItaye . ##8.092.05c## tad id dhy asya vardhanam .. ##8.092.06a## asya pItvA madAnAM devo devasyaujasA . ##8.092.06c## vishvAbhi bhuvanA bhuvat .. ##8.092.07a## tyam u vaH satrAsAhaM vishvAsu gIrShv Ayatam . ##8.092.07c## A chyAvayasy Utaye .. ##8.092.08a## yudhmaM santam anarvANaM somapAm anapachyutam . ##8.092.08c## naram avAryakratum .. ##8.092.09a## shikShA Na indra rAya A puru vidvA.N R^ichIShama . ##8.092.09c## avA naH pArye dhane .. ##8.092.10a## atash chid indra Na upA yAhi shatavAjayA . ##8.092.10c## iShA sahasravAjayA .. ##8.092.11a## ayAma dhIvato dhiyo .arvadbhiH shakra godare . ##8.092.11c## jayema pR^itsu vajrivaH .. ##8.092.12a## vayam u tvA shatakrato gAvo na yavaseShv A . ##8.092.12c## uktheShu raNayAmasi .. ##8.092.13a## vishvA hi martyatvanAnukAmA shatakrato . ##8.092.13c## aganma vajrinn AshasaH .. ##8.092.14a## tve su putra shavaso .avR^itran kAmakAtayaH . ##8.092.14c## na tvAm indrAti richyate .. ##8.092.15a## sa no vR^iShan saniShThayA saM ghorayA dravitnvA . ##8.092.15c## dhiyAviDDhi puraMdhyA .. ##8.092.16a## yas te nUnaM shatakratav indra dyumnitamo madaH . ##8.092.16c## tena nUnam made madeH .. ##8.092.17a## yas te chitrashravastamo ya indra vR^itrahantamaH . ##8.092.17c## ya ojodAtamo madaH .. ##8.092.18a## vidmA hi yas te adrivas tvAdattaH satya somapAH . ##8.092.18c## vishvAsu dasma kR^iShTiShu .. ##8.092.19a## indrAya madvane sutam pari ShTobhantu no giraH . ##8.092.19c## arkam archantu kAravaH .. ##8.092.20a## yasmin vishvA adhi shriyo raNanti sapta saMsadaH . ##8.092.20c## indraM sute havAmahe .. ##8.092.21a## trikadrukeShu chetanaM devAso yaj~nam atnata . ##8.092.21c## tam id vardhantu no giraH .. ##8.092.22a## A tvA vishantv indavaH samudram iva sindhavaH . ##8.092.22c## na tvAm indrAti richyate .. ##8.092.23a## vivyaktha mahinA vR^iShan bhakShaM somasya jAgR^ive . ##8.092.23c## ya indra jaThareShu te .. ##8.092.24a## araM ta indra kukShaye somo bhavatu vR^itrahan . ##8.092.24c## araM dhAmabhya indavaH .. ##8.092.25a## aram ashvAya gAyati shrutakakSho araM gave . ##8.092.25c## aram indrasya dhAmne .. ##8.092.26a## araM hi Shma suteShu NaH someShv indra bhUShasi . ##8.092.26c## araM te shakra dAvane .. ##8.092.27a## parAkAttAch chid adrivas tvAM nakShanta no giraH . ##8.092.27c## araM gamAma te vayam .. ##8.092.28a## evA hy asi vIrayur evA shUra uta sthiraH . ##8.092.28c## evA te rAdhyam manaH .. ##8.092.29a## evA rAtis tuvImagha vishvebhir dhAyi dhAtR^ibhiH . ##8.092.29c## adhA chid indra me sachA .. ##8.092.30a## mo Shu brahmeva tandrayur bhuvo vAjAnAm pate . ##8.092.30c## matsvA sutasya gomataH .. ##8.092.31a## mA na indrAbhy AdishaH sUro aktuShv A yaman . ##8.092.31c## tvA yujA vanema tat .. ##8.092.32a## tvayed indra yujA vayam prati bruvImahi spR^idhaH . ##8.092.32c## tvam asmAkaM tava smasi .. ##8.092.33a## tvAm id dhi tvAyavo .anunonuvatash charAn . ##8.092.33c## sakhAya indra kAravaH .. ##8.093.01a## ud ghed abhi shrutAmaghaM vR^iShabhaM naryApasam . ##8.093.01c## astAram eShi sUrya .. ##8.093.02a## nava yo navatim puro bibheda bAhvojasA . ##8.093.02c## ahiM cha vR^itrahAvadhIt .. ##8.093.03a## sa na indraH shivaH sakhAshvAvad gomad yavamat . ##8.093.03c## urudhAreva dohate .. ##8.093.04a## yad adya kach cha vR^itrahann udagA abhi sUrya . ##8.093.04c## sarvaM tad indra te vashe .. ##8.093.05a## yad vA pravR^iddha satpate na marA iti manyase . ##8.093.05c## uto tat satyam it tava .. ##8.093.06a## ye somAsaH parAvati ye arvAvati sunvire . ##8.093.06c## sarvA.Ns tA.N indra gachChasi .. ##8.093.07a## tam indraM vAjayAmasi mahe vR^itrAya hantave . ##8.093.07c## sa vR^iShA vR^iShabho bhuvat .. ##8.093.08a## indraH sa dAmane kR^ita ojiShThaH sa made hitaH . ##8.093.08c## dyumnI shlokI sa somyaH .. ##8.093.09a## girA vajro na sambhR^itaH sabalo anapachyutaH . ##8.093.09c## vavakSha R^iShvo astR^itaH .. ##8.093.10a## durge chin naH sugaM kR^idhi gR^iNAna indra girvaNaH . ##8.093.10c## tvaM cha maghavan vashaH .. ##8.093.11a## yasya te nU chid AdishaM na minanti svarAjyam . ##8.093.11c## na devo nAdhrigur janaH .. ##8.093.12a## adhA te apratiShkutaM devI shuShmaM saparyataH . ##8.093.12c## ubhe sushipra rodasI .. ##8.093.13a## tvam etad adhArayaH kR^iShNAsu rohiNIShu cha . ##8.093.13c## paruShNIShu rushat payaH .. ##8.093.14a## vi yad aher adha tviSho vishve devAso akramuH . ##8.093.14c## vidan mR^igasya tA.N amaH .. ##8.093.15a## Ad u me nivaro bhuvad vR^itrahAdiShTa pauMsyam . ##8.093.15c## ajAtashatrur astR^itaH .. ##8.093.16a## shrutaM vo vR^itrahantamam pra shardhaM charShaNInAm . ##8.093.16c## A shuShe rAdhase mahe .. ##8.093.17a## ayA dhiyA cha gavyayA puruNAman puruShTuta . ##8.093.17c## yat some-soma AbhavaH .. ##8.093.18a## bodhinmanA id astu no vR^itrahA bhUryAsutiH . ##8.093.18c## shR^iNotu shakra AshiSham .. ##8.093.19a## kayA tvaM na UtyAbhi pra mandase vR^iShan . ##8.093.19c## kayA stotR^ibhya A bhara .. ##8.093.20a## kasya vR^iShA sute sachA niyutvAn vR^iShabho raNat . ##8.093.20c## vR^itrahA somapItaye .. ##8.093.21a## abhI Shu Nas tvaM rayim mandasAnaH sahasriNam . ##8.093.21c## prayantA bodhi dAshuShe .. ##8.093.22a## patnIvantaH sutA ima ushanto yanti vItaye . ##8.093.22c## apAM jagmir nichumpuNaH .. ##8.093.23a## iShTA hotrA asR^ikShatendraM vR^idhAso adhvare . ##8.093.23c## achChAvabhR^itham ojasA .. ##8.093.24a## iha tyA sadhamAdyA harI hiraNyakeshyA . ##8.093.24c## voLhAm abhi prayo hitam .. ##8.093.25a## tubhyaM somAH sutA ime stIrNam barhir vibhAvaso . ##8.093.25c## stotR^ibhya indram A vaha .. ##8.093.26a## A te dakShaM vi rochanA dadhad ratnA vi dAshuShe . ##8.093.26c## stotR^ibhya indram archata .. ##8.093.27a## A te dadhAmIndriyam ukthA vishvA shatakrato . ##8.093.27c## stotR^ibhya indra mR^iLaya .. ##8.093.28a## bhadram-bhadraM na A bhareSham UrjaM shatakrato . ##8.093.28c## yad indra mR^iLayAsi naH .. ##8.093.29a## sa no vishvAny A bhara suvitAni shatakrato . ##8.093.29c## yad indra mR^iLayAsi naH .. ##8.093.30a## tvAm id vR^itrahantama sutAvanto havAmahe . ##8.093.30c## yad indra mR^iLayAsi naH .. ##8.093.31a## upa no haribhiH sutaM yAhi madAnAm pate . ##8.093.31c## upa no haribhiH sutam .. ##8.093.32a## dvitA yo vR^itrahantamo vida indraH shatakratuH . ##8.093.32c## upa no haribhiH sutam .. ##8.093.33a## tvaM hi vR^itrahann eShAm pAtA somAnAm asi . ##8.093.33c## upa no haribhiH sutam .. ##8.093.34a## indra iShe dadAtu na R^ibhukShaNam R^ibhuM rayim . ##8.093.34c## vAjI dadAtu vAjinam .. ##8.094.01a## gaur dhayati marutAM shravasyur mAtA maghonAm . ##8.094.01c## yuktA vahnI rathAnAm .. ##8.094.02a## yasyA devA upasthe vratA vishve dhArayante . ##8.094.02c## sUryAmAsA dR^ishe kam .. ##8.094.03a## tat su no vishve arya A sadA gR^iNanti kAravaH . ##8.094.03c## marutaH somapItaye .. ##8.094.04a## asti somo ayaM sutaH pibanty asya marutaH . ##8.094.04c## uta svarAjo ashvinA .. ##8.094.05a## pibanti mitro aryamA tanA pUtasya varuNaH . ##8.094.05c## triShadhasthasya jAvataH .. ##8.094.06a## uto nv asya joSham A.N indraH sutasya gomataH . ##8.094.06c## prAtar hoteva matsati .. ##8.094.07a## kad atviShanta sUrayas tira Apa iva sridhaH . ##8.094.07c## arShanti pUtadakShasaH .. ##8.094.08a## kad vo adya mahAnAM devAnAm avo vR^iNe . ##8.094.08c## tmanA cha dasmavarchasAm .. ##8.094.09a## A ye vishvA pArthivAni paprathan rochanA divaH . ##8.094.09c## marutaH somapItaye .. ##8.094.10a## tyAn nu pUtadakShaso divo vo maruto huve . ##8.094.10c## asya somasya pItaye .. ##8.094.11a## tyAn nu ye vi rodasI tastabhur maruto huve . ##8.094.11c## asya somasya pItaye .. ##8.094.12a## tyaM nu mArutaM gaNaM giriShThAM vR^iShaNaM huve . ##8.094.12c## asya somasya pItaye .. ##8.095.01a## A tvA giro rathIr ivAsthuH suteShu girvaNaH . ##8.095.01c## abhi tvA sam anUShatendra vatsaM na mAtaraH .. ##8.095.02a## A tvA shukrA achuchyavuH sutAsa indra girvaNaH . ##8.095.02c## pibA tv asyAndhasa indra vishvAsu te hitam .. ##8.095.03a## pibA somam madAya kam indra shyenAbhR^itaM sutam . ##8.095.03c## tvaM hi shashvatInAm patI rAjA vishAm asi .. ##8.095.04a## shrudhI havaM tirashchyA indra yas tvA saparyati . ##8.095.04c## suvIryasya gomato rAyas pUrdhi mahA.N asi .. ##8.095.05a## indra yas te navIyasIM giram mandrAm ajIjanat . ##8.095.05c## chikitvinmanasaM dhiyam pratnAm R^itasya pipyuShIm .. ##8.095.06a## tam u ShTavAma yaM gira indram ukthAni vAvR^idhuH . ##8.095.06c## purUNy asya pauMsyA siShAsanto vanAmahe .. ##8.095.07a## eto nv indraM stavAma shuddhaM shuddhena sAmnA . ##8.095.07c## shuddhair ukthair vAvR^idhvAMsaM shuddha AshIrvAn mamattu .. ##8.095.08a## indra shuddho na A gahi shuddhaH shuddhAbhir UtibhiH . ##8.095.08c## shuddho rayiM ni dhAraya shuddho mamaddhi somyaH .. ##8.095.09a## indra shuddho hi no rayiM shuddho ratnAni dAshuShe . ##8.095.09c## shuddho vR^itrANi jighnase shuddho vAjaM siShAsasi .. ##8.096.01a## asmA uShAsa Atiranta yAmam indrAya naktam UrmyAH suvAchaH . ##8.096.01c## asmA Apo mAtaraH sapta tasthur nR^ibhyas tarAya sindhavaH supArAH .. ##8.096.02a## atividdhA vithureNA chid astrA triH sapta sAnu saMhitA girINAm . ##8.096.02c## na tad devo na martyas tuturyAd yAni pravR^iddho vR^iShabhash chakAra .. ##8.096.03a## indrasya vajra Ayaso nimishla indrasya bAhvor bhUyiShTham ojaH . ##8.096.03c## shIrShann indrasya kratavo nireka Asann eShanta shrutyA upAke .. ##8.096.04a## manye tvA yaj~niyaM yaj~niyAnAm manye tvA chyavanam achyutAnAm . ##8.096.04c## manye tvA satvanAm indra ketum manye tvA vR^iShabhaM charShaNInAm .. ##8.096.05a## A yad vajram bAhvor indra dhatse madachyutam ahaye hantavA u . ##8.096.05c## pra parvatA anavanta pra gAvaH pra brahmANo abhinakShanta indram .. ##8.096.06a## tam u ShTavAma ya imA jajAna vishvA jAtAny avarANy asmAt . ##8.096.06c## indreNa mitraM didhiShema gIrbhir upo namobhir vR^iShabhaM vishema .. ##8.096.07a## vR^itrasya tvA shvasathAd IShamANA vishve devA ajahur ye sakhAyaH . ##8.096.07c## marudbhir indra sakhyaM te astv athemA vishvAH pR^itanA jayAsi .. ##8.096.08a## triH ShaShTis tvA maruto vAvR^idhAnA usrA iva rAshayo yaj~niyAsaH . ##8.096.08c## upa tvemaH kR^idhi no bhAgadheyaM shuShmaM ta enA haviShA vidhema .. ##8.096.09a## tigmam Ayudham marutAm anIkaM kas ta indra prati vajraM dadharSha . ##8.096.09c## anAyudhAso asurA adevAsh chakreNa tA.N apa vapa R^ijIShin .. ##8.096.10a## maha ugrAya tavase suvR^iktim preraya shivatamAya pashvaH . ##8.096.10c## girvAhase gira indrAya pUrvIr dhehi tanve kuvid a~Nga vedat .. ##8.096.11a## ukthavAhase vibhve manIShAM druNA na pAram IrayA nadInAm . ##8.096.11c## ni spR^isha dhiyA tanvi shrutasya juShTatarasya kuvid a~Nga vedat .. ##8.096.12a## tad viviDDhi yat ta indro jujoShat stuhi suShTutiM namasA vivAsa . ##8.096.12c## upa bhUSha jaritar mA ruvaNyaH shrAvayA vAchaM kuvid a~Nga vedat .. ##8.096.13a## ava drapso aMshumatIm atiShThad iyAnaH kR^iShNo dashabhiH sahasraiH . ##8.096.13c## Avat tam indraH shachyA dhamantam apa snehitIr nR^imaNA adhatta .. ##8.096.14a## drapsam apashyaM viShuNe charantam upahvare nadyo aMshumatyAH . ##8.096.14c## nabho na kR^iShNam avatasthivAMsam iShyAmi vo vR^iShaNo yudhyatAjau .. ##8.096.15a## adha drapso aMshumatyA upasthe .adhArayat tanvaM titviShANaH . ##8.096.15c## visho adevIr abhy AcharantIr bR^ihaspatinA yujendraH sasAhe .. ##8.096.16a## tvaM ha tyat saptabhyo jAyamAno .ashatrubhyo abhavaH shatrur indra . ##8.096.16c## gULhe dyAvApR^ithivI anv avindo vibhumadbhyo bhuvanebhyo raNaM dhAH .. ##8.096.17a## tvaM ha tyad apratimAnam ojo vajreNa vajrin dhR^iShito jaghantha . ##8.096.17c## tvaM shuShNasyAvAtiro vadhatrais tvaM gA indra shachyed avindaH .. ##8.096.18a## tvaM ha tyad vR^iShabha charShaNInAM ghano vR^itrANAM taviSho babhUtha . ##8.096.18c## tvaM sindhU.Nr asR^ijas tastabhAnAn tvam apo ajayo dAsapatnIH .. ##8.096.19a## sa sukratU raNitA yaH suteShv anuttamanyur yo aheva revAn . ##8.096.19c## ya eka in nary apAMsi kartA sa vR^itrahA pratId anyam AhuH .. ##8.096.20a## sa vR^itrahendrash charShaNIdhR^it taM suShTutyA havyaM huvema . ##8.096.20c## sa prAvitA maghavA no .adhivaktA sa vAjasya shravasyasya dAtA .. ##8.096.21a## sa vR^itrahendra R^ibhukShAH sadyo jaj~nAno havyo babhUva . ##8.096.21c## kR^iNvann apAMsi naryA purUNi somo na pIto havyaH sakhibhyaH .. ##8.097.01a## yA indra bhuja AbharaH svarvA.N asurebhyaH . ##8.097.01c## stotAram in maghavann asya vardhaya ye cha tve vR^iktabarhiShaH .. ##8.097.02a## yam indra dadhiShe tvam ashvaM gAm bhAgam avyayam . ##8.097.02c## yajamAne sunvati dakShiNAvati tasmin taM dhehi mA paNau .. ##8.097.03a## ya indra sasty avrato .anuShvApam adevayuH . ##8.097.03c## svaiH Sha evair mumurat poShyaM rayiM sanutar dhehi taM tataH .. ##8.097.04a## yach ChakrAsi parAvati yad arvAvati vR^itrahan . ##8.097.04c## atas tvA gIrbhir dyugad indra keshibhiH sutAvA.N A vivAsati .. ##8.097.05a## yad vAsi rochane divaH samudrasyAdhi viShTapi . ##8.097.05c## yat pArthive sadane vR^itrahantama yad antarikSha A gahi .. ##8.097.06a## sa naH someShu somapAH suteShu shavasas pate . ##8.097.06c## mAdayasva rAdhasA sUnR^itAvatendra rAyA parINasA .. ##8.097.07a## mA na indra parA vR^iNag bhavA naH sadhamAdyaH . ##8.097.07c## tvaM na UtI tvam in na Apyam mA na indra parA vR^iNak .. ##8.097.08a## asme indra sachA sute ni ShadA pItaye madhu . ##8.097.08c## kR^idhI jaritre maghavann avo mahad asme indra sachA sute .. ##8.097.09a## na tvA devAsa Ashata na martyAso adrivaH . ##8.097.09c## vishvA jAtAni shavasAbhibhUr asi na tvA devAsa Ashata .. ##8.097.10a## vishvAH pR^itanA abhibhUtaraM naraM sajUs tatakShur indraM jajanush cha rAjase . ##8.097.10c## kratvA variShThaM vara Amurim utogram ojiShThaM tavasaM tarasvinam .. ##8.097.11a## sam IM rebhAso asvarann indraM somasya pItaye . ##8.097.11c## svarpatiM yad IM vR^idhe dhR^itavrato hy ojasA sam UtibhiH .. ##8.097.12a## nemiM namanti chakShasA meShaM viprA abhisvarA . ##8.097.12c## sudItayo vo adruho .api karNe tarasvinaH sam R^ikvabhiH .. ##8.097.13a## tam indraM johavImi maghavAnam ugraM satrA dadhAnam apratiShkutaM shavAMsi . ##8.097.13c## maMhiShTho gIrbhir A cha yaj~niyo vavartad rAye no vishvA supathA kR^iNotu vajrI .. ##8.097.14a## tvam pura indra chikid enA vy ojasA shaviShTha shakra nAshayadhyai . ##8.097.14c## tvad vishvAni bhuvanAni vajrin dyAvA rejete pR^ithivI cha bhIShA .. ##8.097.15a## tan ma R^itam indra shUra chitra pAtv apo na vajrin duritAti parShi bhUri . ##8.097.15c## kadA na indra rAya A dashasyer vishvapsnyasya spR^ihayAyyasya rAjan .. ##8.098.01a## indrAya sAma gAyata viprAya bR^ihate bR^ihat . ##8.098.01c## dharmakR^ite vipashchite panasyave .. ##8.098.02a## tvam indrAbhibhUr asi tvaM sUryam arochayaH . ##8.098.02c## vishvakarmA vishvadevo mahA.N asi .. ##8.098.03a## vibhrAja~n jyotiShA svar agachCho rochanaM divaH . ##8.098.03c## devAs ta indra sakhyAya yemire .. ##8.098.04a## endra no gadhi priyaH satrAjid agohyaH . ##8.098.04c## girir na vishvatas pR^ithuH patir divaH .. ##8.098.05a## abhi hi satya somapA ubhe babhUtha rodasI . ##8.098.05c## indrAsi sunvato vR^idhaH patir divaH .. ##8.098.06a## tvaM hi shashvatInAm indra dartA purAm asi . ##8.098.06c## hantA dasyor manor vR^idhaH patir divaH .. ##8.098.07a## adhA hIndra girvaNa upa tvA kAmAn mahaH sasR^ijmahe . ##8.098.07c## udeva yanta udabhiH .. ##8.098.08a## vAr Na tvA yavyAbhir vardhanti shUra brahmANi . ##8.098.08c## vAvR^idhvAMsaM chid adrivo dive-dive .. ##8.098.09a## yu~njanti harI iShirasya gAthayorau ratha uruyuge . ##8.098.09c## indravAhA vachoyujA .. ##8.098.10a## tvaM na indrA bhara.N ojo nR^imNaM shatakrato vicharShaNe . ##8.098.10c## A vIram pR^itanAShaham .. ##8.098.11a## tvaM hi naH pitA vaso tvam mAtA shatakrato babhUvitha . ##8.098.11c## adhA te sumnam Imahe .. ##8.098.12a## tvAM shuShmin puruhUta vAjayantam upa bruve shatakrato . ##8.098.12c## sa no rAsva suvIryam .. ##8.099.01a## tvAm idA hyo naro .apIpyan vajrin bhUrNayaH . ##8.099.01c## sa indra stomavAhasAm iha shrudhy upa svasaram A gahi .. ##8.099.02a## matsvA sushipra harivas tad Imahe tve A bhUShanti vedhasaH . ##8.099.02c## tava shravAMsy upamAny ukthyA suteShv indra girvaNaH .. ##8.099.03a## shrAyanta iva sUryaM vishved indrasya bhakShata . ##8.099.03c## vasUni jAte janamAna ojasA prati bhAgaM na dIdhima .. ##8.099.04a## anarsharAtiM vasudAm upa stuhi bhadrA indrasya rAtayaH . ##8.099.04c## so asya kAmaM vidhato na roShati mano dAnAya chodayan .. ##8.099.05a## tvam indra pratUrtiShv abhi vishvA asi spR^idhaH . ##8.099.05c## ashastihA janitA vishvatUr asi tvaM tUrya taruShyataH .. ##8.099.06a## anu te shuShmaM turayantam IyatuH kShoNI shishuM na mAtarA . ##8.099.06c## vishvAs te spR^idhaH shnathayanta manyave vR^itraM yad indra tUrvasi .. ##8.099.07a## ita UtI vo ajaram prahetAram aprahitam . ##8.099.07c## AshuM jetAraM hetAraM rathItamam atUrtaM tugryAvR^idham .. ##8.099.08a## iShkartAram aniShkR^itaM sahaskR^itaM shatamUtiM shatakratum . ##8.099.08c## samAnam indram avase havAmahe vasavAnaM vasUjuvam .. ##8.100.01a## ayaM ta emi tanvA purastAd vishve devA abhi mA yanti pashchAt . ##8.100.01c## yadA mahyaM dIdharo bhAgam indrAd in mayA kR^iNavo vIryANi .. ##8.100.02a## dadhAmi te madhuno bhakSham agre hitas te bhAgaH suto astu somaH . ##8.100.02c## asash cha tvaM dakShiNataH sakhA me .adhA vR^itrANi ja~NghanAva bhUri .. ##8.100.03a## pra su stomam bharata vAjayanta indrAya satyaM yadi satyam asti . ##8.100.03c## nendro astIti nema u tva Aha ka IM dadarsha kam abhi ShTavAma .. ##8.100.04a## ayam asmi jaritaH pashya meha vishvA jAtAny abhy asmi mahnA . ##8.100.04c## R^itasya mA pradisho vardhayanty Adardiro bhuvanA dardarImi .. ##8.100.05a## A yan mA venA aruhann R^itasya.N ekam AsInaM haryatasya pR^iShThe . ##8.100.05c## manash chin me hR^ida A praty avochad achikrada~n ChishumantaH sakhAyaH .. ##8.100.06a## vishvet tA te savaneShu pravAchyA yA chakartha maghavann indra sunvate . ##8.100.06c## pArAvataM yat purusambhR^itaM vasv apAvR^iNoH sharabhAya R^iShibandhave .. ##8.100.07a## pra nUnaM dhAvatA pR^itha~N neha yo vo avAvarIt . ##8.100.07c## ni ShIM vR^itrasya marmaNi vajram indro apIpatat .. ##8.100.08a## manojavA ayamAna AyasIm atarat puram . ##8.100.08c## divaM suparNo gatvAya somaM vajriNa Abharat .. ##8.100.09a## samudre antaH shayata udnA vajro abhIvR^itaH . ##8.100.09c## bharanty asmai saMyataH puraHprasravaNA balim .. ##8.100.10a## yad vAg vadanty avichetanAni rAShTrI devAnAM niShasAda mandrA . ##8.100.10c## chatasra UrjaM duduhe payAMsi kva svid asyAH paramaM jagAma .. ##8.100.11a## devIM vAcham ajanayanta devAs tAM vishvarUpAH pashavo vadanti . ##8.100.11c## sA no mandreSham UrjaM duhAnA dhenur vAg asmAn upa suShTutaitu .. ##8.100.12a## sakhe viShNo vitaraM vi kramasva dyaur dehi lokaM vajrAya viShkabhe . ##8.100.12c## hanAva vR^itraM riNachAva sindhUn indrasya yantu prasave visR^iShTAH .. ##8.101.01a## R^idhag itthA sa martyaH shashame devatAtaye . ##8.101.01c## yo nUnam mitrAvaruNAv abhiShTaya Achakre havyadAtaye .. ##8.101.02a## varShiShThakShatrA uruchakShasA narA rAjAnA dIrghashruttamA . ##8.101.02c## tA bAhutA na daMsanA ratharyataH sAkaM sUryasya rashmibhiH .. ##8.101.03a## pra yo vAm mitrAvaruNAjiro dUto adravat . ##8.101.03c## ayaHshIrShA maderaghuH .. ##8.101.04a## na yaH sampR^ichChe na punar havItave na saMvAdAya ramate . ##8.101.04c## tasmAn no adya samR^iter uruShyatam bAhubhyAM na uruShyatam .. ##8.101.05a## pra mitrAya prAryamNe sachathyam R^itAvaso . ##8.101.05c## varUthyaM varuNe ChandyaM vachaH stotraM rAjasu gAyata .. ##8.101.06a## te hinvire aruNaM jenyaM vasv ekam putraM tisR^INAm . ##8.101.06c## te dhAmAny amR^itA martyAnAm adabdhA abhi chakShate .. ##8.101.07a## A me vachAMsy udyatA dyumattamAni kartvA . ##8.101.07c## ubhA yAtaM nAsatyA sajoShasA prati havyAni vItaye .. ##8.101.08a## rAtiM yad vAm arakShasaM havAmahe yuvAbhyAM vAjinIvasU . ##8.101.08c## prAchIM hotrAm pratirantAv itaM narA gR^iNAnA jamadagninA .. ##8.101.09a## A no yaj~naM divispR^ishaM vAyo yAhi sumanmabhiH . ##8.101.09c## antaH pavitra upari shrINAno .ayaM shukro ayAmi te .. ##8.101.10a## vety adhvaryuH pathibhI rajiShThaiH prati havyAni vItaye . ##8.101.10c## adhA niyutva ubhayasya naH piba shuchiM somaM gavAshiram .. ##8.101.11a## baN mahA.N asi sUrya baL Aditya mahA.N asi . ##8.101.11c## mahas te sato mahimA panasyate .addhA deva mahA.N asi .. ##8.101.12a## baT sUrya shravasA mahA.N asi satrA deva mahA.N asi . ##8.101.12c## mahnA devAnAm asuryaH purohito vibhu jyotir adAbhyam .. ##8.101.13a## iyaM yA nIchy arkiNI rUpA rohiNyA kR^itA . ##8.101.13c## chitreva praty adarshy Ayaty antar dashasu bAhuShu .. ##8.101.14a## prajA ha tisro atyAyam Iyur ny anyA arkam abhito vivishre . ##8.101.14c## bR^ihad dha tasthau bhuvaneShv antaH pavamAno harita A vivesha .. ##8.101.15a## mAtA rudrANAM duhitA vasUnAM svasAdityAnAm amR^itasya nAbhiH . ##8.101.15c## pra nu vochaM chikituShe janAya mA gAm anAgAm aditiM vadhiShTa .. ##8.101.16a## vachovidaM vAcham udIrayantIM vishvAbhir dhIbhir upatiShThamAnAm . ##8.101.16c## devIM devebhyaH pary eyuShIM gAm A mAvR^ikta martyo dabhrachetAH .. ##8.102.01a## tvam agne bR^ihad vayo dadhAsi deva dAshuShe . ##8.102.01c## kavir gR^ihapatir yuvA .. ##8.102.02a## sa na ILAnayA saha devA.N agne duvasyuvA . ##8.102.02c## chikid vibhAnav A vaha .. ##8.102.03a## tvayA ha svid yujA vayaM chodiShThena yaviShThya . ##8.102.03c## abhi Shmo vAjasAtaye .. ##8.102.04a## aurvabhR^iguvach Chuchim apnavAnavad A huve . ##8.102.04c## agniM samudravAsasam .. ##8.102.05a## huve vAtasvanaM kavim parjanyakrandyaM sahaH . ##8.102.05c## agniM samudravAsasam .. ##8.102.06a## A savaM savitur yathA bhagasyeva bhujiM huve . ##8.102.06c## agniM samudravAsasam .. ##8.102.07a## agniM vo vR^idhantam adhvarANAm purUtamam . ##8.102.07c## achChA naptre sahasvate .. ##8.102.08a## ayaM yathA na Abhuvat tvaShTA rUpeva takShyA . ##8.102.08c## asya kratvA yashasvataH .. ##8.102.09a## ayaM vishvA abhi shriyo .agnir deveShu patyate . ##8.102.09c## A vAjair upa no gamat .. ##8.102.10a## vishveShAm iha stuhi hotR^INAM yashastamam . ##8.102.10c## agniM yaj~neShu pUrvyam .. ##8.102.11a## shIram pAvakashochiShaM jyeShTho yo dameShv A . ##8.102.11c## dIdAya dIrghashruttamaH .. ##8.102.12a## tam arvantaM na sAnasiM gR^iNIhi vipra shuShmiNam . ##8.102.12c## mitraM na yAtayajjanam .. ##8.102.13a## upa tvA jAmayo giro dedishatIr haviShkR^itaH . ##8.102.13c## vAyor anIke asthiran .. ##8.102.14a## yasya tridhAtv avR^itam barhis tasthAv asaMdinam . ##8.102.14c## Apash chin ni dadhA padam .. ##8.102.15a## padaM devasya mILhuSho .anAdhR^iShTAbhir UtibhiH . ##8.102.15c## bhadrA sUrya ivopadR^ik .. ##8.102.16a## agne ghR^itasya dhItibhis tepAno deva shochiShA . ##8.102.16c## A devAn vakShi yakShi cha .. ##8.102.17a## taM tvAjananta mAtaraH kaviM devAso a~NgiraH . ##8.102.17c## havyavAham amartyam .. ##8.102.18a## prachetasaM tvA kave .agne dUtaM vareNyam . ##8.102.18c## havyavAhaM ni Shedire .. ##8.102.19a## nahi me asty aghnyA na svadhitir vananvati . ##8.102.19c## athaitAdR^ig bharAmi te .. ##8.102.20a## yad agne kAni kAni chid A te dArUNi dadhmasi . ##8.102.20c## tA juShasva yaviShThya .. ##8.102.21a## yad atty upajihvikA yad vamro atisarpati . ##8.102.21c## sarvaM tad astu te ghR^itam .. ##8.102.22a## agnim indhAno manasA dhiyaM sacheta martyaH . ##8.102.22c## agnim Idhe vivasvabhiH .. ##8.103.01a## adarshi gAtuvittamo yasmin vratAny AdadhuH . ##8.103.01c## upo Shu jAtam Aryasya vardhanam agniM nakShanta no giraH .. ##8.103.02a## pra daivodAso agnir devA.N achChA na majmanA . ##8.103.02c## anu mAtaram pR^ithivIM vi vAvR^ite tasthau nAkasya sAnavi .. ##8.103.03a## yasmAd rejanta kR^iShTayash charkR^ityAni kR^iNvataH . ##8.103.03c## sahasrasAm medhasAtAv iva tmanAgniM dhIbhiH saparyata .. ##8.103.04a## pra yaM rAye ninIShasi marto yas te vaso dAshat . ##8.103.04c## sa vIraM dhatte agna ukthashaMsinaM tmanA sahasrapoShiNam .. ##8.103.05a## sa dR^iLhe chid abhi tR^iNatti vAjam arvatA sa dhatte akShiti shravaH . ##8.103.05c## tve devatrA sadA purUvaso vishvA vAmAni dhImahi .. ##8.103.06a## yo vishvA dayate vasu hotA mandro janAnAm . ##8.103.06c## madhor na pAtrA prathamAny asmai pra stomA yanty agnaye .. ##8.103.07a## ashvaM na gIrbhI rathyaM sudAnavo marmR^ijyante devayavaH . ##8.103.07c## ubhe toke tanaye dasma vishpate parShi rAdho maghonAm .. ##8.103.08a## pra maMhiShThAya gAyata R^itAvne bR^ihate shukrashochiShe . ##8.103.08c## upastutAso agnaye .. ##8.103.09a## A vaMsate maghavA vIravad yashaH samiddho dyumny AhutaH . ##8.103.09c## kuvin no asya sumatir navIyasy achChA vAjebhir Agamat .. ##8.103.10a## preShTham u priyANAM stuhy AsAvAtithim . ##8.103.10c## agniM rathAnAM yamam .. ##8.103.11a## uditA yo niditA veditA vasv A yaj~niyo vavartati . ##8.103.11c## duShTarA yasya pravaNe normayo dhiyA vAjaM siShAsataH .. ##8.103.12a## mA no hR^iNItAm atithir vasur agniH puruprashasta eShaH . ##8.103.12c## yaH suhotA svadhvaraH .. ##8.103.13a## mo te riShan ye achChoktibhir vaso .agne kebhish chid evaiH . ##8.103.13c## kIrish chid dhi tvAm ITTe dUtyAya rAtahavyaH svadhvaraH .. ##8.103.14a## Agne yAhi marutsakhA rudrebhiH somapItaye . ##8.103.14c## sobharyA upa suShTutim mAdayasva svarNare .. ##9.001.01a## svAdiShThayA madiShThayA pavasva soma dhArayA . ##9.001.01c## indrAya pAtave sutaH .. ##9.001.02a## rakShohA vishvacharShaNir abhi yonim ayohatam . ##9.001.02c## druNA sadhastham Asadat .. ##9.001.03a## varivodhAtamo bhava maMhiShTho vR^itrahantamaH . ##9.001.03c## parShi rAdho maghonAm .. ##9.001.04a## abhy arSha mahAnAM devAnAM vItim andhasA . ##9.001.04c## abhi vAjam uta shravaH .. ##9.001.05a## tvAm achChA charAmasi tad id arthaM dive-dive . ##9.001.05c## indo tve na AshasaH .. ##9.001.06a## punAti te parisrutaM somaM sUryasya duhitA . ##9.001.06c## vAreNa shashvatA tanA .. ##9.001.07a## tam Im aNvIH samarya A gR^ibhNanti yoShaNo dasha . ##9.001.07c## svasAraH pArye divi .. ##9.001.08a## tam IM hinvanty agruvo dhamanti bAkuraM dR^itim . ##9.001.08c## tridhAtu vAraNam madhu .. ##9.001.09a## abhImam aghnyA uta shrINanti dhenavaH shishum . ##9.001.09c## somam indrAya pAtave .. ##9.001.10a## asyed indro madeShv A vishvA vR^itrANi jighnate . ##9.001.10c## shUro maghA cha maMhate .. ##9.002.01a## pavasva devavIr ati pavitraM soma raMhyA . ##9.002.01c## indram indo vR^iShA visha .. ##9.002.02a## A vachyasva mahi psaro vR^iShendo dyumnavattamaH . ##9.002.02c## A yoniM dharNasiH sadaH .. ##9.002.03a## adhukShata priyam madhu dhArA sutasya vedhasaH . ##9.002.03c## apo vasiShTa sukratuH .. ##9.002.04a## mahAntaM tvA mahIr anv Apo arShanti sindhavaH . ##9.002.04c## yad gobhir vAsayiShyase .. ##9.002.05a## samudro apsu mAmR^ije viShTambho dharuNo divaH . ##9.002.05c## somaH pavitre asmayuH .. ##9.002.06a## achikradad vR^iShA harir mahAn mitro na darshataH . ##9.002.06c## saM sUryeNa rochate .. ##9.002.07a## giras ta inda ojasA marmR^ijyante apasyuvaH . ##9.002.07c## yAbhir madAya shumbhase .. ##9.002.08a## taM tvA madAya ghR^iShvaya u lokakR^itnum Imahe . ##9.002.08c## tava prashastayo mahIH .. ##9.002.09a## asmabhyam indav indrayur madhvaH pavasva dhArayA . ##9.002.09c## parjanyo vR^iShTimA.N iva .. ##9.002.10a## goShA indo nR^iShA asy ashvasA vAjasA uta . ##9.002.10c## AtmA yaj~nasya pUrvyaH .. ##9.003.01a## eSha devo amartyaH parNavIr iva dIyati . ##9.003.01c## abhi droNAny Asadam .. ##9.003.02a## eSha devo vipA kR^ito .ati hvarAMsi dhAvati . ##9.003.02c## pavamAno adAbhyaH .. ##9.003.03a## eSha devo vipanyubhiH pavamAna R^itAyubhiH . ##9.003.03c## harir vAjAya mR^ijyate .. ##9.003.04a## eSha vishvAni vAryA shUro yann iva satvabhiH . ##9.003.04c## pavamAnaH siShAsati .. ##9.003.05a## eSha devo ratharyati pavamAno dashasyati . ##9.003.05c## AviSh kR^iNoti vagvanum .. ##9.003.06a## eSha viprair abhiShTuto .apo devo vi gAhate . ##9.003.06c## dadhad ratnAni dAshuShe .. ##9.003.07a## eSha divaM vi dhAvati tiro rajAMsi dhArayA . ##9.003.07c## pavamAnaH kanikradat .. ##9.003.08a## eSha divaM vy Asarat tiro rajAMsy aspR^itaH . ##9.003.08c## pavamAnaH svadhvaraH .. ##9.003.09a## eSha pratnena janmanA devo devebhyaH sutaH . ##9.003.09c## hariH pavitre arShati .. ##9.003.10a## eSha u sya puruvrato jaj~nAno janayann iShaH . ##9.003.10c## dhArayA pavate sutaH .. ##9.004.01a## sanA cha soma jeShi cha pavamAna mahi shravaH . ##9.004.01c## athA no vasyasas kR^idhi .. ##9.004.02a## sanA jyotiH sanA svar vishvA cha soma saubhagA . ##9.004.02c## athA no vasyasas kR^idhi .. ##9.004.03a## sanA dakSham uta kratum apa soma mR^idho jahi . ##9.004.03c## athA no vasyasas kR^idhi .. ##9.004.04a## pavItAraH punItana somam indrAya pAtave . ##9.004.04c## athA no vasyasas kR^idhi .. ##9.004.05a## tvaM sUrye na A bhaja tava kratvA tavotibhiH . ##9.004.05c## athA no vasyasas kR^idhi .. ##9.004.06a## tava kratvA tavotibhir jyok pashyema sUryam . ##9.004.06c## athA no vasyasas kR^idhi .. ##9.004.07a## abhy arSha svAyudha soma dvibarhasaM rayim . ##9.004.07c## athA no vasyasas kR^idhi .. ##9.004.08a## abhy arShAnapachyuto rayiM samatsu sAsahiH . ##9.004.08c## athA no vasyasas kR^idhi .. ##9.004.09a## tvAM yaj~nair avIvR^idhan pavamAna vidharmaNi . ##9.004.09c## athA no vasyasas kR^idhi .. ##9.004.10a## rayiM nash chitram ashvinam indo vishvAyum A bhara . ##9.004.10c## athA no vasyasas kR^idhi .. ##9.005.01a## samiddho vishvatas patiH pavamAno vi rAjati . ##9.005.01c## prINan vR^iShA kanikradat .. ##9.005.02a## tanUnapAt pavamAnaH shR^i~Nge shishAno arShati . ##9.005.02c## antarikSheNa rArajat .. ##9.005.03a## ILenyaH pavamAno rayir vi rAjati dyumAn . ##9.005.03c## madhor dhArAbhir ojasA .. ##9.005.04a## barhiH prAchInam ojasA pavamAnaH stR^iNan hariH . ##9.005.04c## deveShu deva Iyate .. ##9.005.05a## ud Atair jihate bR^ihad dvAro devIr hiraNyayIH . ##9.005.05c## pavamAnena suShTutAH .. ##9.005.06a## sushilpe bR^ihatI mahI pavamAno vR^iShaNyati . ##9.005.06c## naktoShAsA na darshate .. ##9.005.07a## ubhA devA nR^ichakShasA hotArA daivyA huve . ##9.005.07c## pavamAna indro vR^iShA .. ##9.005.08a## bhAratI pavamAnasya sarasvatILA mahI . ##9.005.08c## imaM no yaj~nam A gaman tisro devIH supeshasaH .. ##9.005.09a## tvaShTAram agrajAM gopAm puroyAvAnam A huve . ##9.005.09c## indur indro vR^iShA hariH pavamAnaH prajApatiH .. ##9.005.10a## vanaspatim pavamAna madhvA sam a~Ngdhi dhArayA . ##9.005.10c## sahasravalshaM haritam bhrAjamAnaM hiraNyayam .. ##9.005.11a## vishve devAH svAhAkR^itim pavamAnasyA gata . ##9.005.11c## vAyur bR^ihaspatiH sUryo .agnir indraH sajoShasaH .. ##9.006.01a## mandrayA soma dhArayA vR^iShA pavasva devayuH . ##9.006.01c## avyo vAreShv asmayuH .. ##9.006.02a## abhi tyam madyam madam indav indra iti kShara . ##9.006.02c## abhi vAjino arvataH .. ##9.006.03a## abhi tyam pUrvyam madaM suvAno arSha pavitra A . ##9.006.03c## abhi vAjam uta shravaH .. ##9.006.04a## anu drapsAsa indava Apo na pravatAsaran . ##9.006.04c## punAnA indram Ashata .. ##9.006.05a## yam atyam iva vAjinam mR^ijanti yoShaNo dasha . ##9.006.05c## vane krILantam atyavim .. ##9.006.06a## taM gobhir vR^iShaNaM rasam madAya devavItaye . ##9.006.06c## sutam bharAya saM sR^ija .. ##9.006.07a## devo devAya dhArayendrAya pavate sutaH . ##9.006.07c## payo yad asya pIpayat .. ##9.006.08a## AtmA yaj~nasya raMhyA suShvANaH pavate sutaH . ##9.006.08c## pratnaM ni pAti kAvyam .. ##9.006.09a## evA punAna indrayur madam madiShTha vItaye . ##9.006.09c## guhA chid dadhiShe giraH .. ##9.007.01a## asR^igram indavaH pathA dharmann R^itasya sushriyaH . ##9.007.01c## vidAnA asya yojanam .. ##9.007.02a## pra dhArA madhvo agriyo mahIr apo vi gAhate . ##9.007.02c## havir haviShShu vandyaH .. ##9.007.03a## pra yujo vAcho agriyo vR^iShAva chakradad vane . ##9.007.03c## sadmAbhi satyo adhvaraH .. ##9.007.04a## pari yat kAvyA kavir nR^imNA vasAno arShati . ##9.007.04c## svar vAjI siShAsati .. ##9.007.05a## pavamAno abhi spR^idho visho rAjeva sIdati . ##9.007.05c## yad Im R^iNvanti vedhasaH .. ##9.007.06a## avyo vAre pari priyo harir vaneShu sIdati . ##9.007.06c## rebho vanuShyate matI .. ##9.007.07a## sa vAyum indram ashvinA sAkam madena gachChati . ##9.007.07c## raNA yo asya dharmabhiH .. ##9.007.08a## A mitrAvaruNA bhagam madhvaH pavanta UrmayaH . ##9.007.08c## vidAnA asya shakmabhiH .. ##9.007.09a## asmabhyaM rodasI rayim madhvo vAjasya sAtaye . ##9.007.09c## shravo vasUni saM jitam .. ##9.008.01a## ete somA abhi priyam indrasya kAmam akSharan . ##9.008.01c## vardhanto asya vIryam .. ##9.008.02a## punAnAsash chamUShado gachChanto vAyum ashvinA . ##9.008.02c## te no dhAntu suvIryam .. ##9.008.03a## indrasya soma rAdhase punAno hArdi chodaya . ##9.008.03c## R^itasya yonim Asadam .. ##9.008.04a## mR^ijanti tvA dasha kShipo hinvanti sapta dhItayaH . ##9.008.04c## anu viprA amAdiShuH .. ##9.008.05a## devebhyas tvA madAya kaM sR^ijAnam ati meShyaH . ##9.008.05c## saM gobhir vAsayAmasi .. ##9.008.06a## punAnaH kalasheShv A vastrANy aruSho hariH . ##9.008.06c## pari gavyAny avyata .. ##9.008.07a## maghona A pavasva no jahi vishvA apa dviShaH . ##9.008.07c## indo sakhAyam A visha .. ##9.008.08a## vR^iShTiM divaH pari srava dyumnam pR^ithivyA adhi . ##9.008.08c## saho naH soma pR^itsu dhAH .. ##9.008.09a## nR^ichakShasaM tvA vayam indrapItaM svarvidam . ##9.008.09c## bhakShImahi prajAm iSham .. ##9.009.01a## pari priyA divaH kavir vayAMsi naptyor hitaH . ##9.009.01c## suvAno yAti kavikratuH .. ##9.009.02a## pra-pra kShayAya panyase janAya juShTo adruhe . ##9.009.02c## vIty arSha chaniShThayA .. ##9.009.03a## sa sUnur mAtarA shuchir jAto jAte arochayat . ##9.009.03c## mahAn mahI R^itAvR^idhA .. ##9.009.04a## sa sapta dhItibhir hito nadyo ajinvad adruhaH . ##9.009.04c## yA ekam akShi vAvR^idhuH .. ##9.009.05a## tA abhi santam astR^itam mahe yuvAnam A dadhuH . ##9.009.05c## indum indra tava vrate .. ##9.009.06a## abhi vahnir amartyaH sapta pashyati vAvahiH . ##9.009.06c## krivir devIr atarpayat .. ##9.009.07a## avA kalpeShu naH pumas tamAMsi soma yodhyA . ##9.009.07c## tAni punAna ja~NghanaH .. ##9.009.08a## nU navyase navIyase sUktAya sAdhayA pathaH . ##9.009.08c## pratnavad rochayA ruchaH .. ##9.009.09a## pavamAna mahi shravo gAm ashvaM rAsi vIravat . ##9.009.09c## sanA medhAM sanA svaH .. ##9.010.01a## pra svAnAso rathA ivArvanto na shravasyavaH . ##9.010.01c## somAso rAye akramuH .. ##9.010.02a## hinvAnAso rathA iva dadhanvire gabhastyoH . ##9.010.02c## bharAsaH kAriNAm iva .. ##9.010.03a## rAjAno na prashastibhiH somAso gobhir a~njate . ##9.010.03c## yaj~no na sapta dhAtR^ibhiH .. ##9.010.04a## pari suvAnAsa indavo madAya barhaNA girA . ##9.010.04c## sutA arShanti dhArayA .. ##9.010.05a## ApAnAso vivasvato jananta uShaso bhagam . ##9.010.05c## sUrA aNvaM vi tanvate .. ##9.010.06a## apa dvArA matInAm pratnA R^iNvanti kAravaH . ##9.010.06c## vR^iShNo harasa AyavaH .. ##9.010.07a## samIchInAsa Asate hotAraH saptajAmayaH . ##9.010.07c## padam ekasya piprataH .. ##9.010.08a## nAbhA nAbhiM na A dade chakShush chit sUrye sachA . ##9.010.08c## kaver apatyam A duhe .. ##9.010.09a## abhi priyA divas padam adhvaryubhir guhA hitam . ##9.010.09c## sUraH pashyati chakShasA .. ##9.011.01a## upAsmai gAyatA naraH pavamAnAyendave . ##9.011.01c## abhi devA.N iyakShate .. ##9.011.02a## abhi te madhunA payo .atharvANo ashishrayuH . ##9.011.02c## devaM devAya devayu .. ##9.011.03a## sa naH pavasva shaM gave shaM janAya sham arvate . ##9.011.03c## shaM rAjann oShadhIbhyaH .. ##9.011.04a## babhrave nu svatavase .aruNAya divispR^ishe . ##9.011.04c## somAya gAtham archata .. ##9.011.05a## hastachyutebhir adribhiH sutaM somam punItana . ##9.011.05c## madhAv A dhAvatA madhu .. ##9.011.06a## namased upa sIdata dadhned abhi shrINItana . ##9.011.06c## indum indre dadhAtana .. ##9.011.07a## amitrahA vicharShaNiH pavasva soma shaM gave . ##9.011.07c## devebhyo anukAmakR^it .. ##9.011.08a## indrAya soma pAtave madAya pari Shichyase . ##9.011.08c## manashchin manasas patiH .. ##9.011.09a## pavamAna suvIryaM rayiM soma rirIhi naH . ##9.011.09c## indav indreNa no yujA .. ##9.012.01a## somA asR^igram indavaH sutA R^itasya sAdane . ##9.012.01c## indrAya madhumattamAH .. ##9.012.02a## abhi viprA anUShata gAvo vatsaM na mAtaraH . ##9.012.02c## indraM somasya pItaye .. ##9.012.03a## madachyut kSheti sAdane sindhor UrmA vipashchit . ##9.012.03c## somo gaurI adhi shritaH .. ##9.012.04a## divo nAbhA vichakShaNo .avyo vAre mahIyate . ##9.012.04c## somo yaH sukratuH kaviH .. ##9.012.05a## yaH somaH kalasheShv A.N antaH pavitra AhitaH . ##9.012.05c## tam induH pari Shasvaje .. ##9.012.06a## pra vAcham indur iShyati samudrasyAdhi viShTapi . ##9.012.06c## jinvan kosham madhushchutam .. ##9.012.07a## nityastotro vanaspatir dhInAm antaH sabardughaH . ##9.012.07c## hinvAno mAnuShA yugA .. ##9.012.08a## abhi priyA divas padA somo hinvAno arShati . ##9.012.08c## viprasya dhArayA kaviH .. ##9.012.09a## A pavamAna dhAraya rayiM sahasravarchasam . ##9.012.09c## asme indo svAbhuvam .. ##9.013.01a## somaH punAno arShati sahasradhAro atyaviH . ##9.013.01c## vAyor indrasya niShkR^itam .. ##9.013.02a## pavamAnam avasyavo vipram abhi pra gAyata . ##9.013.02c## suShvANaM devavItaye .. ##9.013.03a## pavante vAjasAtaye somAH sahasrapAjasaH . ##9.013.03c## gR^iNAnA devavItaye .. ##9.013.04a## uta no vAjasAtaye pavasva bR^ihatIr iShaH . ##9.013.04c## dyumad indo suvIryam .. ##9.013.05a## te naH sahasriNaM rayim pavantAm A suvIryam . ##9.013.05c## suvAnA devAsa indavaH .. ##9.013.06a## atyA hiyAnA na hetR^ibhir asR^igraM vAjasAtaye . ##9.013.06c## vi vAram avyam AshavaH .. ##9.013.07a## vAshrA arShantIndavo .abhi vatsaM na dhenavaH . ##9.013.07c## dadhanvire gabhastyoH .. ##9.013.08a## juShTa indrAya matsaraH pavamAna kanikradat . ##9.013.08c## vishvA apa dviSho jahi .. ##9.013.09a## apaghnanto arAvNaH pavamAnAH svardR^ishaH . ##9.013.09c## yonAv R^itasya sIdata .. ##9.014.01a## pari prAsiShyadat kaviH sindhor UrmAv adhi shritaH . ##9.014.01c## kAram bibhrat puruspR^iham .. ##9.014.02a## girA yadI sabandhavaH pa~ncha vrAtA apasyavaH . ##9.014.02c## pariShkR^iNvanti dharNasim .. ##9.014.03a## Ad asya shuShmiNo rase vishve devA amatsata . ##9.014.03c## yadI gobhir vasAyate .. ##9.014.04a## niriNAno vi dhAvati jahach CharyANi tAnvA . ##9.014.04c## atrA saM jighnate yujA .. ##9.014.05a## naptIbhir yo vivasvataH shubhro na mAmR^ije yuvA . ##9.014.05c## gAH kR^iNvAno na nirNijam .. ##9.014.06a## ati shritI tirashchatA gavyA jigAty aNvyA . ##9.014.06c## vagnum iyarti yaM vide .. ##9.014.07a## abhi kShipaH sam agmata marjayantIr iShas patim . ##9.014.07c## pR^iShThA gR^ibhNata vAjinaH .. ##9.014.08a## pari divyAni marmR^ishad vishvAni soma pArthivA . ##9.014.08c## vasUni yAhy asmayuH .. ##9.015.01a## eSha dhiyA yAty aNvyA shUro rathebhir AshubhiH . ##9.015.01c## gachChann indrasya niShkR^itam .. ##9.015.02a## eSha purU dhiyAyate bR^ihate devatAtaye . ##9.015.02c## yatrAmR^itAsa Asate .. ##9.015.03a## eSha hito vi nIyate .antaH shubhrAvatA pathA . ##9.015.03c## yadI tu~njanti bhUrNayaH .. ##9.015.04a## eSha shR^i~NgANi dodhuvach ChishIte yUthyo vR^iShA . ##9.015.04c## nR^imNA dadhAna ojasA .. ##9.015.05a## eSha rukmibhir Iyate vAjI shubhrebhir aMshubhiH . ##9.015.05c## patiH sindhUnAm bhavan .. ##9.015.06a## eSha vasUni pibdanA paruShA yayivA.N ati . ##9.015.06c## ava shAdeShu gachChati .. ##9.015.07a## etam mR^ijanti marjyam upa droNeShv AyavaH . ##9.015.07c## prachakrANam mahIr iShaH .. ##9.015.08a## etam u tyaM dasha kShipo mR^ijanti sapta dhItayaH . ##9.015.08c## svAyudham madintamam .. ##9.016.01a## pra te sotAra oNyo rasam madAya ghR^iShvaye . ##9.016.01c## sargo na takty etashaH .. ##9.016.02a## kratvA dakShasya rathyam apo vasAnam andhasA . ##9.016.02c## goShAm aNveShu sashchima .. ##9.016.03a## anaptam apsu duShTaraM somam pavitra A sR^ija . ##9.016.03c## punIhIndrAya pAtave .. ##9.016.04a## pra punAnasya chetasA somaH pavitre arShati . ##9.016.04c## kratvA sadhastham Asadat .. ##9.016.05a## pra tvA namobhir indava indra somA asR^ikShata . ##9.016.05c## mahe bharAya kAriNaH .. ##9.016.06a## punAno rUpe avyaye vishvA arShann abhi shriyaH . ##9.016.06c## shUro na goShu tiShThati .. ##9.016.07a## divo na sAnu pipyuShI dhArA sutasya vedhasaH . ##9.016.07c## vR^ithA pavitre arShati .. ##9.016.08a## tvaM soma vipashchitaM tanA punAna AyuShu . ##9.016.08c## avyo vAraM vi dhAvasi .. ##9.017.01a## pra nimneneva sindhavo ghnanto vR^itrANi bhUrNayaH . ##9.017.01c## somA asR^igram AshavaH .. ##9.017.02a## abhi suvAnAsa indavo vR^iShTayaH pR^ithivIm iva . ##9.017.02c## indraM somAso akSharan .. ##9.017.03a## atyUrmir matsaro madaH somaH pavitre arShati . ##9.017.03c## vighnan rakShAMsi devayuH .. ##9.017.04a## A kalasheShu dhAvati pavitre pari Shichyate . ##9.017.04c## ukthair yaj~neShu vardhate .. ##9.017.05a## ati trI soma rochanA rohan na bhrAjase divam . ##9.017.05c## iShNan sUryaM na chodayaH .. ##9.017.06a## abhi viprA anUShata mUrdhan yaj~nasya kAravaH . ##9.017.06c## dadhAnAsh chakShasi priyam .. ##9.017.07a## tam u tvA vAjinaM naro dhIbhir viprA avasyavaH . ##9.017.07c## mR^ijanti devatAtaye .. ##9.017.08a## madhor dhArAm anu kShara tIvraH sadhastham AsadaH . ##9.017.08c## chArur R^itAya pItaye .. ##9.018.01a## pari suvAno giriShThAH pavitre somo akShAH . ##9.018.01c## madeShu sarvadhA asi .. ##9.018.02a## tvaM vipras tvaM kavir madhu pra jAtam andhasaH . ##9.018.02c## madeShu sarvadhA asi .. ##9.018.03a## tava vishve sajoShaso devAsaH pItim Ashata . ##9.018.03c## madeShu sarvadhA asi .. ##9.018.04a## A yo vishvAni vAryA vasUni hastayor dadhe . ##9.018.04c## madeShu sarvadhA asi .. ##9.018.05a## ya ime rodasI mahI sam mAtareva dohate . ##9.018.05c## madeShu sarvadhA asi .. ##9.018.06a## pari yo rodasI ubhe sadyo vAjebhir arShati . ##9.018.06c## madeShu sarvadhA asi .. ##9.018.07a## sa shuShmI kalasheShv A punAno achikradat . ##9.018.07c## madeShu sarvadhA asi .. ##9.019.01a## yat soma chitram ukthyaM divyam pArthivaM vasu . ##9.019.01c## tan naH punAna A bhara .. ##9.019.02a## yuvaM hi sthaH svarpatI indrash cha soma gopatI . ##9.019.02c## IshAnA pipyataM dhiyaH .. ##9.019.03a## vR^iShA punAna AyuShu stanayann adhi barhiShi . ##9.019.03c## hariH san yonim Asadat .. ##9.019.04a## avAvashanta dhItayo vR^iShabhasyAdhi retasi . ##9.019.04c## sUnor vatsasya mAtaraH .. ##9.019.05a## kuvid vR^iShaNyantIbhyaH punAno garbham Adadhat . ##9.019.05c## yAH shukraM duhate payaH .. ##9.019.06a## upa shikShApatasthuSho bhiyasam A dhehi shatruShu . ##9.019.06c## pavamAna vidA rayim .. ##9.019.07a## ni shatroH soma vR^iShNyaM ni shuShmaM ni vayas tira . ##9.019.07c## dUre vA sato anti vA .. ##9.020.01a## pra kavir devavItaye .avyo vArebhir arShati . ##9.020.01c## sAhvAn vishvA abhi spR^idhaH .. ##9.020.02a## sa hi ShmA jaritR^ibhya A vAjaM gomantam invati . ##9.020.02c## pavamAnaH sahasriNam .. ##9.020.03a## pari vishvAni chetasA mR^ishase pavase matI . ##9.020.03c## sa naH soma shravo vidaH .. ##9.020.04a## abhy arSha bR^ihad yasho maghavadbhyo dhruvaM rayim . ##9.020.04c## iShaM stotR^ibhya A bhara .. ##9.020.05a## tvaM rAjeva suvrato giraH somA viveshitha . ##9.020.05c## punAno vahne adbhuta .. ##9.020.06a## sa vahnir apsu duShTaro mR^ijyamAno gabhastyoH . ##9.020.06c## somash chamUShu sIdati .. ##9.020.07a## krILur makho na maMhayuH pavitraM soma gachChasi . ##9.020.07c## dadhat stotre suvIryam .. ##9.021.01a## ete dhAvantIndavaH somA indrAya ghR^iShvayaH . ##9.021.01c## matsarAsaH svarvidaH .. ##9.021.02a## pravR^iNvanto abhiyujaH suShvaye varivovidaH . ##9.021.02c## svayaM stotre vayaskR^itaH .. ##9.021.03a## vR^ithA krILanta indavaH sadhastham abhy ekam it . ##9.021.03c## sindhor UrmA vy akSharan .. ##9.021.04a## ete vishvAni vAryA pavamAnAsa Ashata . ##9.021.04c## hitA na saptayo rathe .. ##9.021.05a## Asmin pisha~Ngam indavo dadhAtA venam Adishe . ##9.021.05c## yo asmabhyam arAvA .. ##9.021.06a## R^ibhur na rathyaM navaM dadhAtA ketam Adishe . ##9.021.06c## shukrAH pavadhvam arNasA .. ##9.021.07a## eta u tye avIvashan kAShThAM vAjino akrata . ##9.021.07c## sataH prAsAviShur matim .. ##9.022.01a## ete somAsa Ashavo rathA iva pra vAjinaH . ##9.022.01c## sargAH sR^iShTA aheShata .. ##9.022.02a## ete vAtA ivoravaH parjanyasyeva vR^iShTayaH . ##9.022.02c## agner iva bhramA vR^ithA .. ##9.022.03a## ete pUtA vipashchitaH somAso dadhyAshiraH . ##9.022.03c## vipA vy Anashur dhiyaH .. ##9.022.04a## ete mR^iShTA amartyAH sasR^ivAMso na shashramuH . ##9.022.04c## iyakShantaH patho rajaH .. ##9.022.05a## ete pR^iShThAni rodasor viprayanto vy AnashuH . ##9.022.05c## utedam uttamaM rajaH .. ##9.022.06a## tantuM tanvAnam uttamam anu pravata Ashata . ##9.022.06c## utedam uttamAyyam .. ##9.022.07a## tvaM soma paNibhya A vasu gavyAni dhArayaH . ##9.022.07c## tataM tantum achikradaH .. ##9.023.01a## somA asR^igram Ashavo madhor madasya dhArayA . ##9.023.01c## abhi vishvAni kAvyA .. ##9.023.02a## anu pratnAsa AyavaH padaM navIyo akramuH . ##9.023.02c## ruche jananta sUryam .. ##9.023.03a## A pavamAna no bharAryo adAshuSho gayam . ##9.023.03c## kR^idhi prajAvatIr iShaH .. ##9.023.04a## abhi somAsa AyavaH pavante madyam madam . ##9.023.04c## abhi kosham madhushchutam .. ##9.023.05a## somo arShati dharNasir dadhAna indriyaM rasam . ##9.023.05c## suvIro abhishastipAH .. ##9.023.06a## indrAya soma pavase devebhyaH sadhamAdyaH . ##9.023.06c## indo vAjaM siShAsasi .. ##9.023.07a## asya pItvA madAnAm indro vR^itrANy aprati . ##9.023.07c## jaghAna jaghanach cha nu .. ##9.024.01a## pra somAso adhanviShuH pavamAnAsa indavaH . ##9.024.01c## shrINAnA apsu mR^i~njata .. ##9.024.02a## abhi gAvo adhanviShur Apo na pravatA yatIH . ##9.024.02c## punAnA indram Ashata .. ##9.024.03a## pra pavamAna dhanvasi somendrAya pAtave . ##9.024.03c## nR^ibhir yato vi nIyase .. ##9.024.04a## tvaM soma nR^imAdanaH pavasva charShaNIsahe . ##9.024.04c## sasnir yo anumAdyaH .. ##9.024.05a## indo yad adribhiH sutaH pavitram paridhAvasi . ##9.024.05c## aram indrasya dhAmne .. ##9.024.06a## pavasva vR^itrahantamokthebhir anumAdyaH . ##9.024.06c## shuchiH pAvako adbhutaH .. ##9.024.07a## shuchiH pAvaka uchyate somaH sutasya madhvaH . ##9.024.07c## devAvIr aghashaMsahA .. ##9.025.01a## pavasva dakShasAdhano devebhyaH pItaye hare . ##9.025.01c## marudbhyo vAyave madaH .. ##9.025.02a## pavamAna dhiyA hito .abhi yoniM kanikradat . ##9.025.02c## dharmaNA vAyum A visha .. ##9.025.03a## saM devaiH shobhate vR^iShA kavir yonAv adhi priyaH . ##9.025.03c## vR^itrahA devavItamaH .. ##9.025.04a## vishvA rUpANy Avishan punAno yAti haryataH . ##9.025.04c## yatrAmR^itAsa Asate .. ##9.025.05a## aruSho janayan giraH somaH pavata AyuShak . ##9.025.05c## indraM gachChan kavikratuH .. ##9.025.06a## A pavasva madintama pavitraM dhArayA kave . ##9.025.06c## arkasya yonim Asadam .. ##9.026.01a## tam amR^ikShanta vAjinam upasthe aditer adhi . ##9.026.01c## viprAso aNvyA dhiyA .. ##9.026.02a## taM gAvo abhy anUShata sahasradhAram akShitam . ##9.026.02c## induM dhartAram A divaH .. ##9.026.03a## taM vedhAm medhayAhyan pavamAnam adhi dyavi . ##9.026.03c## dharNasim bhUridhAyasam .. ##9.026.04a## tam ahyan bhurijor dhiyA saMvasAnaM vivasvataH . ##9.026.04c## patiM vAcho adAbhyam .. ##9.026.05a## taM sAnAv adhi jAmayo hariM hinvanty adribhiH . ##9.026.05c## haryatam bhUrichakShasam .. ##9.026.06a## taM tvA hinvanti vedhasaH pavamAna girAvR^idham . ##9.026.06c## indav indrAya matsaram .. ##9.027.01a## eSha kavir abhiShTutaH pavitre adhi toshate . ##9.027.01c## punAno ghnann apa sridhaH .. ##9.027.02a## eSha indrAya vAyave svarjit pari Shichyate . ##9.027.02c## pavitre dakShasAdhanaH .. ##9.027.03a## eSha nR^ibhir vi nIyate divo mUrdhA vR^iShA sutaH . ##9.027.03c## somo vaneShu vishvavit .. ##9.027.04a## eSha gavyur achikradat pavamAno hiraNyayuH . ##9.027.04c## induH satrAjid astR^itaH .. ##9.027.05a## eSha sUryeNa hAsate pavamAno adhi dyavi . ##9.027.05c## pavitre matsaro madaH .. ##9.027.06a## eSha shuShmy asiShyadad antarikShe vR^iShA hariH . ##9.027.06c## punAna indur indram A .. ##9.028.01a## eSha vAjI hito nR^ibhir vishvavin manasas patiH . ##9.028.01c## avyo vAraM vi dhAvati .. ##9.028.02a## eSha pavitre akSharat somo devebhyaH sutaH . ##9.028.02c## vishvA dhAmAny Avishan .. ##9.028.03a## eSha devaH shubhAyate .adhi yonAv amartyaH . ##9.028.03c## vR^itrahA devavItamaH .. ##9.028.04a## eSha vR^iShA kanikradad dashabhir jAmibhir yataH . ##9.028.04c## abhi droNAni dhAvati .. ##9.028.05a## eSha sUryam arochayat pavamAno vicharShaNiH . ##9.028.05c## vishvA dhAmAni vishvavit .. ##9.028.06a## eSha shuShmy adAbhyaH somaH punAno arShati . ##9.028.06c## devAvIr aghashaMsahA .. ##9.029.01a## prAsya dhArA akSharan vR^iShNaH sutasyaujasA . ##9.029.01c## devA.N anu prabhUShataH .. ##9.029.02a## saptim mR^ijanti vedhaso gR^iNantaH kAravo girA . ##9.029.02c## jyotir jaj~nAnam ukthyam .. ##9.029.03a## suShahA soma tAni te punAnAya prabhUvaso . ##9.029.03c## vardhA samudram ukthyam .. ##9.029.04a## vishvA vasUni saMjayan pavasva soma dhArayA . ##9.029.04c## inu dveShAMsi sadhryak .. ##9.029.05a## rakShA su no araruShaH svanAt samasya kasya chit . ##9.029.05c## nido yatra mumuchmahe .. ##9.029.06a## endo pArthivaM rayiM divyam pavasva dhArayA . ##9.029.06c## dyumantaM shuShmam A bhara .. ##9.030.01a## pra dhArA asya shuShmiNo vR^ithA pavitre akSharan . ##9.030.01c## punAno vAcham iShyati .. ##9.030.02a## indur hiyAnaH sotR^ibhir mR^ijyamAnaH kanikradat . ##9.030.02c## iyarti vagnum indriyam .. ##9.030.03a## A naH shuShmaM nR^iShAhyaM vIravantam puruspR^iham . ##9.030.03c## pavasva soma dhArayA .. ##9.030.04a## pra somo ati dhArayA pavamAno asiShyadat . ##9.030.04c## abhi droNAny Asadam .. ##9.030.05a## apsu tvA madhumattamaM hariM hinvanty adribhiH . ##9.030.05c## indav indrAya pItaye .. ##9.030.06a## sunotA madhumattamaM somam indrAya vajriNe . ##9.030.06c## chAruM shardhAya matsaram .. ##9.031.01a## pra somAsaH svAdhyaH pavamAnAso akramuH . ##9.031.01c## rayiM kR^iNvanti chetanam .. ##9.031.02a## divas pR^ithivyA adhi bhavendo dyumnavardhanaH . ##9.031.02c## bhavA vAjAnAm patiH .. ##9.031.03a## tubhyaM vAtA abhipriyas tubhyam arShanti sindhavaH . ##9.031.03c## soma vardhanti te mahaH .. ##9.031.04a## A pyAyasva sam etu te vishvataH soma vR^iShNyam . ##9.031.04c## bhavA vAjasya saMgathe .. ##9.031.05a## tubhyaM gAvo ghR^itam payo babhro duduhre akShitam . ##9.031.05c## varShiShThe adhi sAnavi .. ##9.031.06a## svAyudhasya te sato bhuvanasya pate vayam . ##9.031.06c## indo sakhitvam ushmasi .. ##9.032.01a## pra somAso madachyutaH shravase no maghonaH . ##9.032.01c## sutA vidathe akramuH .. ##9.032.02a## Ad IM tritasya yoShaNo hariM hinvanty adribhiH . ##9.032.02c## indum indrAya pItaye .. ##9.032.03a## Ad IM haMso yathA gaNaM vishvasyAvIvashan matim . ##9.032.03c## atyo na gobhir ajyate .. ##9.032.04a## ubhe somAvachAkashan mR^igo na takto arShasi . ##9.032.04c## sIdann R^itasya yonim A .. ##9.032.05a## abhi gAvo anUShata yoShA jAram iva priyam . ##9.032.05c## agann AjiM yathA hitam .. ##9.032.06a## asme dhehi dyumad yasho maghavadbhyash cha mahyaM cha . ##9.032.06c## sanim medhAm uta shravaH .. ##9.033.01a## pra somAso vipashchito .apAM na yanty UrmayaH . ##9.033.01c## vanAni mahiShA iva .. ##9.033.02a## abhi droNAni babhravaH shukrA R^itasya dhArayA . ##9.033.02c## vAjaM gomantam akSharan .. ##9.033.03a## sutA indrAya vAyave varuNAya marudbhyaH . ##9.033.03c## somA arShanti viShNave .. ##9.033.04a## tisro vAcha ud Irate gAvo mimanti dhenavaH . ##9.033.04c## harir eti kanikradat .. ##9.033.05a## abhi brahmIr anUShata yahvIr R^itasya mAtaraH . ##9.033.05c## marmR^ijyante divaH shishum .. ##9.033.06a## rAyaH samudrA.Nsh chaturo .asmabhyaM soma vishvataH . ##9.033.06c## A pavasva sahasriNaH .. ##9.034.01a## pra suvAno dhArayA tanendur hinvAno arShati . ##9.034.01c## rujad dR^iLhA vy ojasA .. ##9.034.02a## suta indrAya vAyave varuNAya marudbhyaH . ##9.034.02c## somo arShati viShNave .. ##9.034.03a## vR^iShANaM vR^iShabhir yataM sunvanti somam adribhiH . ##9.034.03c## duhanti shakmanA payaH .. ##9.034.04a## bhuvat tritasya marjyo bhuvad indrAya matsaraH . ##9.034.04c## saM rUpair ajyate hariH .. ##9.034.05a## abhIm R^itasya viShTapaM duhate pR^ishnimAtaraH . ##9.034.05c## chAru priyatamaM haviH .. ##9.034.06a## sam enam ahrutA imA giro arShanti sasrutaH . ##9.034.06c## dhenUr vAshro avIvashat .. ##9.035.01a## A naH pavasva dhArayA pavamAna rayim pR^ithum . ##9.035.01c## yayA jyotir vidAsi naH .. ##9.035.02a## indo samudramI~Nkhaya pavasva vishvamejaya . ##9.035.02c## rAyo dhartA na ojasA .. ##9.035.03a## tvayA vIreNa vIravo .abhi ShyAma pR^itanyataH . ##9.035.03c## kSharA No abhi vAryam .. ##9.035.04a## pra vAjam indur iShyati siShAsan vAjasA R^iShiH . ##9.035.04c## vratA vidAna AyudhA .. ##9.035.05a## taM gIrbhir vAchamI~Nkhayam punAnaM vAsayAmasi . ##9.035.05c## somaM janasya gopatim .. ##9.035.06a## vishvo yasya vrate jano dAdhAra dharmaNas pateH . ##9.035.06c## punAnasya prabhUvasoH .. ##9.036.01a## asarji rathyo yathA pavitre chamvoH sutaH . ##9.036.01c## kArShman vAjI ny akramIt .. ##9.036.02a## sa vahniH soma jAgR^iviH pavasva devavIr ati . ##9.036.02c## abhi kosham madhushchutam .. ##9.036.03a## sa no jyotIMShi pUrvya pavamAna vi rochaya . ##9.036.03c## kratve dakShAya no hinu .. ##9.036.04a## shumbhamAna R^itAyubhir mR^ijyamAno gabhastyoH . ##9.036.04c## pavate vAre avyaye .. ##9.036.05a## sa vishvA dAshuShe vasu somo divyAni pArthivA . ##9.036.05c## pavatAm AntarikShyA .. ##9.036.06a## A divas pR^iShTham ashvayur gavyayuH soma rohasi . ##9.036.06c## vIrayuH shavasas pate .. ##9.037.01a## sa sutaH pItaye vR^iShA somaH pavitre arShati . ##9.037.01c## vighnan rakShAMsi devayuH .. ##9.037.02a## sa pavitre vichakShaNo harir arShati dharNasiH . ##9.037.02c## abhi yoniM kanikradat .. ##9.037.03a## sa vAjI rochanA divaH pavamAno vi dhAvati . ##9.037.03c## rakShohA vAram avyayam .. ##9.037.04a## sa tritasyAdhi sAnavi pavamAno arochayat . ##9.037.04c## jAmibhiH sUryaM saha .. ##9.037.05a## sa vR^itrahA vR^iShA suto varivovid adAbhyaH . ##9.037.05c## somo vAjam ivAsarat .. ##9.037.06a## sa devaH kavineShito .abhi droNAni dhAvati . ##9.037.06c## indur indrAya maMhanA .. ##9.038.01a## eSha u sya vR^iShA ratho .avyo vArebhir arShati . ##9.038.01c## gachChan vAjaM sahasriNam .. ##9.038.02a## etaM tritasya yoShaNo hariM hinvanty adribhiH . ##9.038.02c## indum indrAya pItaye .. ##9.038.03a## etaM tyaM harito dasha marmR^ijyante apasyuvaH . ##9.038.03c## yAbhir madAya shumbhate .. ##9.038.04a## eSha sya mAnuShIShv A shyeno na vikShu sIdati . ##9.038.04c## gachCha~n jAro na yoShitam .. ##9.038.05a## eSha sya madyo raso .ava chaShTe divaH shishuH . ##9.038.05c## ya indur vAram Avishat .. ##9.038.06a## eSha sya pItaye suto harir arShati dharNasiH . ##9.038.06c## krandan yonim abhi priyam .. ##9.039.01a## Ashur arSha bR^ihanmate pari priyeNa dhAmnA . ##9.039.01c## yatra devA iti bravan .. ##9.039.02a## pariShkR^iNvann aniShkR^itaM janAya yAtayann iShaH . ##9.039.02c## vR^iShTiM divaH pari srava .. ##9.039.03a## suta eti pavitra A tviShiM dadhAna ojasA . ##9.039.03c## vichakShANo virochayan .. ##9.039.04a## ayaM sa yo divas pari raghuyAmA pavitra A . ##9.039.04c## sindhor UrmA vy akSharat .. ##9.039.05a## AvivAsan parAvato atho arvAvataH sutaH . ##9.039.05c## indrAya sichyate madhu .. ##9.039.06a## samIchInA anUShata hariM hinvanty adribhiH . ##9.039.06c## yonAv R^itasya sIdata .. ##9.040.01a## punAno akramId abhi vishvA mR^idho vicharShaNiH . ##9.040.01c## shumbhanti vipraM dhItibhiH .. ##9.040.02a## A yonim aruNo ruhad gamad indraM vR^iShA sutaH . ##9.040.02c## dhruve sadasi sIdati .. ##9.040.03a## nU no rayim mahAm indo .asmabhyaM soma vishvataH . ##9.040.03c## A pavasva sahasriNam .. ##9.040.04a## vishvA soma pavamAna dyumnAnIndav A bhara . ##9.040.04c## vidAH sahasriNIr iShaH .. ##9.040.05a## sa naH punAna A bhara rayiM stotre suvIryam . ##9.040.05c## jaritur vardhayA giraH .. ##9.040.06a## punAna indav A bhara soma dvibarhasaM rayim . ##9.040.06c## vR^iShann indo na ukthyam .. ##9.041.01a## pra ye gAvo na bhUrNayas tveShA ayAso akramuH . ##9.041.01c## ghnantaH kR^iShNAm apa tvacham .. ##9.041.02a## suvitasya manAmahe .ati setuM durAvyam . ##9.041.02c## sAhvAMso dasyum avratam .. ##9.041.03a## shR^iNve vR^iShTer iva svanaH pavamAnasya shuShmiNaH . ##9.041.03c## charanti vidyuto divi .. ##9.041.04a## A pavasva mahIm iShaM gomad indo hiraNyavat . ##9.041.04c## ashvAvad vAjavat sutaH .. ##9.041.05a## sa pavasva vicharShaNa A mahI rodasI pR^iNa . ##9.041.05c## uShAH sUryo na rashmibhiH .. ##9.041.06a## pari NaH sharmayantyA dhArayA soma vishvataH . ##9.041.06c## sarA raseva viShTapam .. ##9.042.01a## janayan rochanA divo janayann apsu sUryam . ##9.042.01c## vasAno gA apo hariH .. ##9.042.02a## eSha pratnena manmanA devo devebhyas pari . ##9.042.02c## dhArayA pavate sutaH .. ##9.042.03a## vAvR^idhAnAya tUrvaye pavante vAjasAtaye . ##9.042.03c## somAH sahasrapAjasaH .. ##9.042.04a## duhAnaH pratnam it payaH pavitre pari Shichyate . ##9.042.04c## krandan devA.N ajIjanat .. ##9.042.05a## abhi vishvAni vAryAbhi devA.N R^itAvR^idhaH . ##9.042.05c## somaH punAno arShati .. ##9.042.06a## goman naH soma vIravad ashvAvad vAjavat sutaH . ##9.042.06c## pavasva bR^ihatIr iShaH .. ##9.043.01a## yo atya iva mR^ijyate gobhir madAya haryataH . ##9.043.01c## taM gIrbhir vAsayAmasi .. ##9.043.02a## taM no vishvA avasyuvo giraH shumbhanti pUrvathA . ##9.043.02c## indum indrAya pItaye .. ##9.043.03a## punAno yAti haryataH somo gIrbhiH pariShkR^itaH . ##9.043.03c## viprasya medhyAtitheH .. ##9.043.04a## pavamAna vidA rayim asmabhyaM soma sushriyam . ##9.043.04c## indo sahasravarchasam .. ##9.043.05a## indur atyo na vAjasR^it kanikranti pavitra A . ##9.043.05c## yad akShAr ati devayuH .. ##9.043.06a## pavasva vAjasAtaye viprasya gR^iNato vR^idhe . ##9.043.06c## soma rAsva suvIryam .. ##9.044.01a## pra Na indo mahe tana UrmiM na bibhrad arShasi . ##9.044.01c## abhi devA.N ayAsyaH .. ##9.044.02a## matI juShTo dhiyA hitaH somo hinve parAvati . ##9.044.02c## viprasya dhArayA kaviH .. ##9.044.03a## ayaM deveShu jAgR^iviH suta eti pavitra A . ##9.044.03c## somo yAti vicharShaNiH .. ##9.044.04a## sa naH pavasva vAjayush chakrANash chArum adhvaram . ##9.044.04c## barhiShmA.N A vivAsati .. ##9.044.05a## sa no bhagAya vAyave vipravIraH sadAvR^idhaH . ##9.044.05c## somo deveShv A yamat .. ##9.044.06a## sa no adya vasuttaye kratuvid gAtuvittamaH . ##9.044.06c## vAjaM jeShi shravo bR^ihat .. ##9.045.01a## sa pavasva madAya kaM nR^ichakShA devavItaye . ##9.045.01c## indav indrAya pItaye .. ##9.045.02a## sa no arShAbhi dUtyaM tvam indrAya toshase . ##9.045.02c## devAn sakhibhya A varam .. ##9.045.03a## uta tvAm aruNaM vayaM gobhir a~njmo madAya kam . ##9.045.03c## vi no rAye duro vR^idhi .. ##9.045.04a## aty U pavitram akramId vAjI dhuraM na yAmani . ##9.045.04c## indur deveShu patyate .. ##9.045.05a## sam I sakhAyo asvaran vane krILantam atyavim . ##9.045.05c## induM nAvA anUShata .. ##9.045.06a## tayA pavasva dhArayA yayA pIto vichakShase . ##9.045.06c## indo stotre suvIryam .. ##9.046.01a## asR^igran devavItaye .atyAsaH kR^itvyA iva . ##9.046.01c## kSharantaH parvatAvR^idhaH .. ##9.046.02a## pariShkR^itAsa indavo yoSheva pitryAvatI . ##9.046.02c## vAyuM somA asR^ikShata .. ##9.046.03a## ete somAsa indavaH prayasvantash chamU sutAH . ##9.046.03c## indraM vardhanti karmabhiH .. ##9.046.04a## A dhAvatA suhastyaH shukrA gR^ibhNIta manthinA . ##9.046.04c## gobhiH shrINIta matsaram .. ##9.046.05a## sa pavasva dhanaMjaya prayantA rAdhaso mahaH . ##9.046.05c## asmabhyaM soma gAtuvit .. ##9.046.06a## etam mR^ijanti marjyam pavamAnaM dasha kShipaH . ##9.046.06c## indrAya matsaram madam .. ##9.047.01a## ayA somaH sukR^ityayA mahash chid abhy avardhata . ##9.047.01c## mandAna ud vR^iShAyate .. ##9.047.02a## kR^itAnId asya kartvA chetante dasyutarhaNA . ##9.047.02c## R^iNA cha dhR^iShNush chayate .. ##9.047.03a## At soma indriyo raso vajraH sahasrasA bhuvat . ##9.047.03c## ukthaM yad asya jAyate .. ##9.047.04a## svayaM kavir vidhartari viprAya ratnam ichChati . ##9.047.04c## yadI marmR^ijyate dhiyaH .. ##9.047.05a## siShAsatU rayINAM vAjeShv arvatAm iva . ##9.047.05c## bhareShu jigyuShAm asi .. ##9.048.01a## taM tvA nR^imNAni bibhrataM sadhastheShu maho divaH . ##9.048.01c## chAruM sukR^ityayemahe .. ##9.048.02a## saMvR^iktadhR^iShNum ukthyam mahAmahivratam madam . ##9.048.02c## shatam puro rurukShaNim .. ##9.048.03a## atas tvA rayim abhi rAjAnaM sukrato divaH . ##9.048.03c## suparNo avyathir bharat .. ##9.048.04a## vishvasmA it svar dR^ishe sAdhAraNaM rajasturam . ##9.048.04c## gopAm R^itasya vir bharat .. ##9.048.05a## adhA hinvAna indriyaM jyAyo mahitvam Anashe . ##9.048.05c## abhiShTikR^id vicharShaNiH .. ##9.049.01a## pavasva vR^iShTim A su no .apAm UrmiM divas pari . ##9.049.01c## ayakShmA bR^ihatIr iShaH .. ##9.049.02a## tayA pavasva dhArayA yayA gAva ihAgaman . ##9.049.02c## janyAsa upa no gR^iham .. ##9.049.03a## ghR^itam pavasva dhArayA yaj~neShu devavItamaH . ##9.049.03c## asmabhyaM vR^iShTim A pava .. ##9.049.04a## sa na Urje vy avyayam pavitraM dhAva dhArayA . ##9.049.04c## devAsaH shR^iNavan hi kam .. ##9.049.05a## pavamAno asiShyadad rakShAMsy apaja~Nghanat . ##9.049.05c## pratnavad rochayan ruchaH .. ##9.050.01a## ut te shuShmAsa Irate sindhor Urmer iva svanaH . ##9.050.01c## vANasya chodayA pavim .. ##9.050.02a## prasave ta ud Irate tisro vAcho makhasyuvaH . ##9.050.02c## yad avya eShi sAnavi .. ##9.050.03a## avyo vAre pari priyaM hariM hinvanty adribhiH . ##9.050.03c## pavamAnam madhushchutam .. ##9.050.04a## A pavasva madintama pavitraM dhArayA kave . ##9.050.04c## arkasya yonim Asadam .. ##9.050.05a## sa pavasva madintama gobhir a~njAno aktubhiH . ##9.050.05c## indav indrAya pItaye .. ##9.051.01a## adhvaryo adribhiH sutaM somam pavitra A sR^ija . ##9.051.01c## punIhIndrAya pAtave .. ##9.051.02a## divaH pIyUSham uttamaM somam indrAya vajriNe . ##9.051.02c## sunotA madhumattamam .. ##9.051.03a## tava tya indo andhaso devA madhor vy ashnate . ##9.051.03c## pavamAnasya marutaH .. ##9.051.04a## tvaM hi soma vardhayan suto madAya bhUrNaye . ##9.051.04c## vR^iShan stotAram Utaye .. ##9.051.05a## abhy arSha vichakShaNa pavitraM dhArayA sutaH . ##9.051.05c## abhi vAjam uta shravaH .. ##9.052.01a## pari dyukShaH sanadrayir bharad vAjaM no andhasA . ##9.052.01c## suvAno arSha pavitra A .. ##9.052.02a## tava pratnebhir adhvabhir avyo vAre pari priyaH . ##9.052.02c## sahasradhAro yAt tanA .. ##9.052.03a## charur na yas tam I~Nkhayendo na dAnam I~Nkhaya . ##9.052.03c## vadhair vadhasnav I~Nkhaya .. ##9.052.04a## ni shuShmam indav eShAm puruhUta janAnAm . ##9.052.04c## yo asmA.N Adideshati .. ##9.052.05a## shataM na inda UtibhiH sahasraM vA shuchInAm . ##9.052.05c## pavasva maMhayadrayiH .. ##9.053.01a## ut te shuShmAso asthU rakSho bhindanto adrivaH . ##9.053.01c## nudasva yAH parispR^idhaH .. ##9.053.02a## ayA nijaghnir ojasA rathasaMge dhane hite . ##9.053.02c## stavA abibhyuShA hR^idA .. ##9.053.03a## asya vratAni nAdhR^iShe pavamAnasya dUDhyA . ##9.053.03c## ruja yas tvA pR^itanyati .. ##9.053.04a## taM hinvanti madachyutaM hariM nadIShu vAjinam . ##9.053.04c## indum indrAya matsaram .. ##9.054.01a## asya pratnAm anu dyutaM shukraM duduhre ahrayaH . ##9.054.01c## payaH sahasrasAm R^iShim .. ##9.054.02a## ayaM sUrya ivopadR^ig ayaM sarAMsi dhAvati . ##9.054.02c## sapta pravata A divam .. ##9.054.03a## ayaM vishvAni tiShThati punAno bhuvanopari . ##9.054.03c## somo devo na sUryaH .. ##9.054.04a## pari No devavItaye vAjA.N arShasi gomataH . ##9.054.04c## punAna indav indrayuH .. ##9.055.01a## yavaM-yavaM no andhasA puShTam-puShTam pari srava . ##9.055.01c## soma vishvA cha saubhagA .. ##9.055.02a## indo yathA tava stavo yathA te jAtam andhasaH . ##9.055.02c## ni barhiShi priye sadaH .. ##9.055.03a## uta no govid ashvavit pavasva somAndhasA . ##9.055.03c## makShUtamebhir ahabhiH .. ##9.055.04a## yo jinAti na jIyate hanti shatrum abhItya . ##9.055.04c## sa pavasva sahasrajit .. ##9.056.01a## pari soma R^itam bR^ihad AshuH pavitre arShati . ##9.056.01c## vighnan rakShAMsi devayuH .. ##9.056.02a## yat somo vAjam arShati shataM dhArA apasyuvaH . ##9.056.02c## indrasya sakhyam Avishan .. ##9.056.03a## abhi tvA yoShaNo dasha jAraM na kanyAnUShata . ##9.056.03c## mR^ijyase soma sAtaye .. ##9.056.04a## tvam indrAya viShNave svAdur indo pari srava . ##9.056.04c## nR^In stotR^In pAhy aMhasaH .. ##9.057.01a## pra te dhArA asashchato divo na yanti vR^iShTayaH . ##9.057.01c## achChA vAjaM sahasriNam .. ##9.057.02a## abhi priyANi kAvyA vishvA chakShANo arShati . ##9.057.02c## haris tu~njAna AyudhA .. ##9.057.03a## sa marmR^ijAna Ayubhir ibho rAjeva suvrataH . ##9.057.03c## shyeno na vaMsu ShIdati .. ##9.057.04a## sa no vishvA divo vasUto pR^ithivyA adhi . ##9.057.04c## punAna indav A bhara .. ##9.058.01a## tarat sa mandI dhAvati dhArA sutasyAndhasaH . ##9.058.01c## tarat sa mandI dhAvati .. ##9.058.02a## usrA veda vasUnAm martasya devy avasaH . ##9.058.02c## tarat sa mandI dhAvati .. ##9.058.03a## dhvasrayoH puruShantyor A sahasrANi dadmahe . ##9.058.03c## tarat sa mandI dhAvati .. ##9.058.04a## A yayos triMshataM tanA sahasrANi cha dadmahe . ##9.058.04c## tarat sa mandI dhAvati .. ##9.059.01a## pavasva gojid ashvajid vishvajit soma raNyajit . ##9.059.01c## prajAvad ratnam A bhara .. ##9.059.02a## pavasvAdbhyo adAbhyaH pavasvauShadhIbhyaH . ##9.059.02c## pavasva dhiShaNAbhyaH .. ##9.059.03a## tvaM soma pavamAno vishvAni duritA tara . ##9.059.03c## kaviH sIda ni barhiShi .. ##9.059.04a## pavamAna svar vido jAyamAno .abhavo mahAn . ##9.059.04c## indo vishvA.N abhId asi .. ##9.060.01a## pra gAyatreNa gAyata pavamAnaM vicharShaNim . ##9.060.01c## induM sahasrachakShasam .. ##9.060.02a## taM tvA sahasrachakShasam atho sahasrabharNasam . ##9.060.02c## ati vAram apAviShuH .. ##9.060.03a## ati vArAn pavamAno asiShyadat kalashA.N abhi dhAvati . ##9.060.03c## indrasya hArdy Avishan .. ##9.060.04a## indrasya soma rAdhase sham pavasva vicharShaNe . ##9.060.04c## prajAvad reta A bhara .. ##9.061.01a## ayA vItI pari srava yas ta indo madeShv A . ##9.061.01c## avAhan navatIr nava .. ##9.061.02a## puraH sadya itthAdhiye divodAsAya shambaram . ##9.061.02c## adha tyaM turvashaM yadum .. ##9.061.03a## pari No ashvam ashvavid gomad indo hiraNyavat . ##9.061.03c## kSharA sahasriNIr iShaH .. ##9.061.04a## pavamAnasya te vayam pavitram abhyundataH . ##9.061.04c## sakhitvam A vR^iNImahe .. ##9.061.05a## ye te pavitram Urmayo .abhikSharanti dhArayA . ##9.061.05c## tebhir naH soma mR^iLaya .. ##9.061.06a## sa naH punAna A bhara rayiM vIravatIm iSham . ##9.061.06c## IshAnaH soma vishvataH .. ##9.061.07a## etam u tyaM dasha kShipo mR^ijanti sindhumAtaram . ##9.061.07c## sam Adityebhir akhyata .. ##9.061.08a## sam indreNota vAyunA suta eti pavitra A . ##9.061.08c## saM sUryasya rashmibhiH .. ##9.061.09a## sa no bhagAya vAyave pUShNe pavasva madhumAn . ##9.061.09c## chArur mitre varuNe cha .. ##9.061.10a## uchchA te jAtam andhaso divi Shad bhUmy A dade . ##9.061.10c## ugraM sharma mahi shravaH .. ##9.061.11a## enA vishvAny arya A dyumnAni mAnuShANAm . ##9.061.11c## siShAsanto vanAmahe .. ##9.061.12a## sa na indrAya yajyave varuNAya marudbhyaH . ##9.061.12c## varivovit pari srava .. ##9.061.13a## upo Shu jAtam apturaM gobhir bha~Ngam pariShkR^itam . ##9.061.13c## induM devA ayAsiShuH .. ##9.061.14a## tam id vardhantu no giro vatsaM saMshishvarIr iva . ##9.061.14c## ya indrasya hR^idaMsaniH .. ##9.061.15a## arShA NaH soma shaM gave dhukShasva pipyuShIm iSham . ##9.061.15c## vardhA samudram ukthyam .. ##9.061.16a## pavamAno ajIjanad divash chitraM na tanyatum . ##9.061.16c## jyotir vaishvAnaram bR^ihat .. ##9.061.17a## pavamAnasya te raso mado rAjann aduchChunaH . ##9.061.17c## vi vAram avyam arShati .. ##9.061.18a## pavamAna rasas tava dakSho vi rAjati dyumAn . ##9.061.18c## jyotir vishvaM svar dR^ishe .. ##9.061.19a## yas te mado vareNyas tenA pavasvAndhasA . ##9.061.19c## devAvIr aghashaMsahA .. ##9.061.20a## jaghnir vR^itram amitriyaM sasnir vAjaM dive-dive . ##9.061.20c## goShA u ashvasA asi .. ##9.061.21a## sammishlo aruSho bhava sUpasthAbhir na dhenubhiH . ##9.061.21c## sIda~n Chyeno na yonim A .. ##9.061.22a## sa pavasva ya AvithendraM vR^itrAya hantave . ##9.061.22c## vavrivAMsam mahIr apaH .. ##9.061.23a## suvIrAso vayaM dhanA jayema soma mIDhvaH . ##9.061.23c## punAno vardha no giraH .. ##9.061.24a## tvotAsas tavAvasA syAma vanvanta AmuraH . ##9.061.24c## soma vrateShu jAgR^ihi .. ##9.061.25a## apaghnan pavate mR^idho .apa somo arAvNaH . ##9.061.25c## gachChann indrasya niShkR^itam .. ##9.061.26a## maho no rAya A bhara pavamAna jahI mR^idhaH . ##9.061.26c## rAsvendo vIravad yashaH .. ##9.061.27a## na tvA shataM chana hruto rAdho ditsantam A minan . ##9.061.27c## yat punAno makhasyase .. ##9.061.28a## pavasvendo vR^iShA sutaH kR^idhI no yashaso jane . ##9.061.28c## vishvA apa dviSho jahi .. ##9.061.29a## asya te sakhye vayaM tavendo dyumna uttame . ##9.061.29c## sAsahyAma pR^itanyataH .. ##9.061.30a## yA te bhImAny AyudhA tigmAni santi dhUrvaNe . ##9.061.30c## rakShA samasya no nidaH .. ##9.062.01a## ete asR^igram indavas tiraH pavitram AshavaH . ##9.062.01c## vishvAny abhi saubhagA .. ##9.062.02a## vighnanto duritA puru sugA tokAya vAjinaH . ##9.062.02c## tanA kR^iNvanto arvate .. ##9.062.03a## kR^iNvanto varivo gave .abhy arShanti suShTutim . ##9.062.03c## iLAm asmabhyaM saMyatam .. ##9.062.04a## asAvy aMshur madAyApsu dakSho giriShThAH . ##9.062.04c## shyeno na yonim Asadat .. ##9.062.05a## shubhram andho devavAtam apsu dhUto nR^ibhiH sutaH . ##9.062.05c## svadanti gAvaH payobhiH .. ##9.062.06a## Ad Im ashvaM na hetAro .ashUshubhann amR^itAya . ##9.062.06c## madhvo rasaM sadhamAde .. ##9.062.07a## yAs te dhArA madhushchuto .asR^igram inda Utaye . ##9.062.07c## tAbhiH pavitram AsadaH .. ##9.062.08a## so arShendrAya pItaye tiro romANy avyayA . ##9.062.08c## sIdan yonA vaneShv A .. ##9.062.09a## tvam indo pari srava svAdiShTho a~NgirobhyaH . ##9.062.09c## varivovid ghR^itam payaH .. ##9.062.10a## ayaM vicharShaNir hitaH pavamAnaH sa chetati . ##9.062.10c## hinvAna Apyam bR^ihat .. ##9.062.11a## eSha vR^iShA vR^iShavrataH pavamAno ashastihA . ##9.062.11c## karad vasUni dAshuShe .. ##9.062.12a## A pavasva sahasriNaM rayiM gomantam ashvinam . ##9.062.12c## purushchandram puruspR^iham .. ##9.062.13a## eSha sya pari Shichyate marmR^ijyamAna AyubhiH . ##9.062.13c## urugAyaH kavikratuH .. ##9.062.14a## sahasrotiH shatAmagho vimAno rajasaH kaviH . ##9.062.14c## indrAya pavate madaH .. ##9.062.15a## girA jAta iha stuta indur indrAya dhIyate . ##9.062.15c## vir yonA vasatAv iva .. ##9.062.16a## pavamAnaH suto nR^ibhiH somo vAjam ivAsarat . ##9.062.16c## chamUShu shakmanAsadam .. ##9.062.17a## taM tripR^iShThe trivandhure rathe yu~njanti yAtave . ##9.062.17c## R^iShINAM sapta dhItibhiH .. ##9.062.18a## taM sotAro dhanaspR^itam AshuM vAjAya yAtave . ##9.062.18c## hariM hinota vAjinam .. ##9.062.19a## Avishan kalashaM suto vishvA arShann abhi shriyaH . ##9.062.19c## shUro na goShu tiShThati .. ##9.062.20a## A ta indo madAya kam payo duhanty AyavaH . ##9.062.20c## devA devebhyo madhu .. ##9.062.21a## A naH somam pavitra A sR^ijatA madhumattamam . ##9.062.21c## devebhyo devashruttamam .. ##9.062.22a## ete somA asR^ikShata gR^iNAnAH shravase mahe . ##9.062.22c## madintamasya dhArayA .. ##9.062.23a## abhi gavyAni vItaye nR^imNA punAno arShasi . ##9.062.23c## sanadvAjaH pari srava .. ##9.062.24a## uta no gomatIr iSho vishvA arSha pariShTubhaH . ##9.062.24c## gR^iNAno jamadagninA .. ##9.062.25a## pavasva vAcho agriyaH soma chitrAbhir UtibhiH . ##9.062.25c## abhi vishvAni kAvyA .. ##9.062.26a## tvaM samudriyA apo .agriyo vAcha Irayan . ##9.062.26c## pavasva vishvamejaya .. ##9.062.27a## tubhyemA bhuvanA kave mahimne soma tasthire . ##9.062.27c## tubhyam arShanti sindhavaH .. ##9.062.28a## pra te divo na vR^iShTayo dhArA yanty asashchataH . ##9.062.28c## abhi shukrAm upastiram .. ##9.062.29a## indrAyendum punItanograM dakShAya sAdhanam . ##9.062.29c## IshAnaM vItirAdhasam .. ##9.062.30a## pavamAna R^itaH kaviH somaH pavitram Asadat . ##9.062.30c## dadhat stotre suvIryam .. ##9.063.01a## A pavasva sahasriNaM rayiM soma suvIryam . ##9.063.01c## asme shravAMsi dhAraya .. ##9.063.02a## iSham UrjaM cha pinvasa indrAya matsarintamaH . ##9.063.02c## chamUShv A ni ShIdasi .. ##9.063.03a## suta indrAya viShNave somaH kalashe akSharat . ##9.063.03c## madhumA.N astu vAyave .. ##9.063.04a## ete asR^igram Ashavo .ati hvarAMsi babhravaH . ##9.063.04c## somA R^itasya dhArayA .. ##9.063.05a## indraM vardhanto apturaH kR^iNvanto vishvam Aryam . ##9.063.05c## apaghnanto arAvNaH .. ##9.063.06a## sutA anu svam A rajo .abhy arShanti babhravaH . ##9.063.06c## indraM gachChanta indavaH .. ##9.063.07a## ayA pavasva dhArayA yayA sUryam arochayaH . ##9.063.07c## hinvAno mAnuShIr apaH .. ##9.063.08a## ayukta sUra etasham pavamAno manAv adhi . ##9.063.08c## antarikSheNa yAtave .. ##9.063.09a## uta tyA harito dasha sUro ayukta yAtave . ##9.063.09c## indur indra iti bruvan .. ##9.063.10a## parIto vAyave sutaM gira indrAya matsaram . ##9.063.10c## avyo vAreShu si~nchata .. ##9.063.11a## pavamAna vidA rayim asmabhyaM soma duShTaram . ##9.063.11c## yo dUNAsho vanuShyatA .. ##9.063.12a## abhy arSha sahasriNaM rayiM gomantam ashvinam . ##9.063.12c## abhi vAjam uta shravaH .. ##9.063.13a## somo devo na sUryo .adribhiH pavate sutaH . ##9.063.13c## dadhAnaH kalashe rasam .. ##9.063.14a## ete dhAmAny AryA shukrA R^itasya dhArayA . ##9.063.14c## vAjaM gomantam akSharan .. ##9.063.15a## sutA indrAya vajriNe somAso dadhyAshiraH . ##9.063.15c## pavitram aty akSharan .. ##9.063.16a## pra soma madhumattamo rAye arSha pavitra A . ##9.063.16c## mado yo devavItamaH .. ##9.063.17a## tam I mR^ijanty Ayavo hariM nadIShu vAjinam . ##9.063.17c## indum indrAya matsaram .. ##9.063.18a## A pavasva hiraNyavad ashvAvat soma vIravat . ##9.063.18c## vAjaM gomantam A bhara .. ##9.063.19a## pari vAje na vAjayum avyo vAreShu si~nchata . ##9.063.19c## indrAya madhumattamam .. ##9.063.20a## kavim mR^ijanti marjyaM dhIbhir viprA avasyavaH . ##9.063.20c## vR^iShA kanikrad arShati .. ##9.063.21a## vR^iShaNaM dhIbhir apturaM somam R^itasya dhArayA . ##9.063.21c## matI viprAH sam asvaran .. ##9.063.22a## pavasva devAyuShag indraM gachChatu te madaH . ##9.063.22c## vAyum A roha dharmaNA .. ##9.063.23a## pavamAna ni toshase rayiM soma shravAyyam . ##9.063.23c## priyaH samudram A visha .. ##9.063.24a## apaghnan pavase mR^idhaH kratuvit soma matsaraH . ##9.063.24c## nudasvAdevayuM janam .. ##9.063.25a## pavamAnA asR^ikShata somAH shukrAsa indavaH . ##9.063.25c## abhi vishvAni kAvyA .. ##9.063.26a## pavamAnAsa AshavaH shubhrA asR^igram indavaH . ##9.063.26c## ghnanto vishvA apa dviShaH .. ##9.063.27a## pavamAnA divas pary antarikShAd asR^ikShata . ##9.063.27c## pR^ithivyA adhi sAnavi .. ##9.063.28a## punAnaH soma dhArayendo vishvA apa sridhaH . ##9.063.28c## jahi rakShAMsi sukrato .. ##9.063.29a## apaghnan soma rakShaso .abhy arSha kanikradat . ##9.063.29c## dyumantaM shuShmam uttamam .. ##9.063.30a## asme vasUni dhAraya soma divyAni pArthivA . ##9.063.30c## indo vishvAni vAryA .. ##9.064.01a## vR^iShA soma dyumA.N asi vR^iShA deva vR^iShavrataH . ##9.064.01c## vR^iShA dharmANi dadhiShe .. ##9.064.02a## vR^iShNas te vR^iShNyaM shavo vR^iShA vanaM vR^iShA madaH . ##9.064.02c## satyaM vR^iShan vR^iShed asi .. ##9.064.03a## ashvo na chakrado vR^iShA saM gA indo sam arvataH . ##9.064.03c## vi no rAye duro vR^idhi .. ##9.064.04a## asR^ikShata pra vAjino gavyA somAso ashvayA . ##9.064.04c## shukrAso vIrayAshavaH .. ##9.064.05a## shumbhamAnA R^itAyubhir mR^ijyamAnA gabhastyoH . ##9.064.05c## pavante vAre avyaye .. ##9.064.06a## te vishvA dAshuShe vasu somA divyAni pArthivA . ##9.064.06c## pavantAm AntarikShyA .. ##9.064.07a## pavamAnasya vishvavit pra te sargA asR^ikShata . ##9.064.07c## sUryasyeva na rashmayaH .. ##9.064.08a## ketuM kR^iNvan divas pari vishvA rUpAbhy arShasi . ##9.064.08c## samudraH soma pinvase .. ##9.064.09a## hinvAno vAcham iShyasi pavamAna vidharmaNi . ##9.064.09c## akrAn devo na sUryaH .. ##9.064.10a## induH paviShTa chetanaH priyaH kavInAm matI . ##9.064.10c## sR^ijad ashvaM rathIr iva .. ##9.064.11a## Urmir yas te pavitra A devAvIH paryakSharat . ##9.064.11c## sIdann R^itasya yonim A .. ##9.064.12a## sa no arSha pavitra A mado yo devavItamaH . ##9.064.12c## indav indrAya pItaye .. ##9.064.13a## iShe pavasva dhArayA mR^ijyamAno manIShibhiH . ##9.064.13c## indo ruchAbhi gA ihi .. ##9.064.14a## punAno varivas kR^idhy UrjaM janAya girvaNaH . ##9.064.14c## hare sR^ijAna Ashiram .. ##9.064.15a## punAno devavItaya indrasya yAhi niShkR^itam . ##9.064.15c## dyutAno vAjibhir yataH .. ##9.064.16a## pra hinvAnAsa indavo .achChA samudram AshavaH . ##9.064.16c## dhiyA jUtA asR^ikShata .. ##9.064.17a## marmR^ijAnAsa Ayavo vR^ithA samudram indavaH . ##9.064.17c## agmann R^itasya yonim A .. ##9.064.18a## pari No yAhy asmayur vishvA vasUny ojasA . ##9.064.18c## pAhi naH sharma vIravat .. ##9.064.19a## mimAti vahnir etashaH padaM yujAna R^ikvabhiH . ##9.064.19c## pra yat samudra AhitaH .. ##9.064.20a## A yad yoniM hiraNyayam Ashur R^itasya sIdati . ##9.064.20c## jahAty aprachetasaH .. ##9.064.21a## abhi venA anUShateyakShanti prachetasaH . ##9.064.21c## majjanty avichetasaH .. ##9.064.22a## indrAyendo marutvate pavasva madhumattamaH . ##9.064.22c## R^itasya yonim Asadam .. ##9.064.23a## taM tvA viprA vachovidaH pari ShkR^iNvanti vedhasaH . ##9.064.23c## saM tvA mR^ijanty AyavaH .. ##9.064.24a## rasaM te mitro aryamA pibanti varuNaH kave . ##9.064.24c## pavamAnasya marutaH .. ##9.064.25a## tvaM soma vipashchitam punAno vAcham iShyasi . ##9.064.25c## indo sahasrabharNasam .. ##9.064.26a## uto sahasrabharNasaM vAchaM soma makhasyuvam . ##9.064.26c## punAna indav A bhara .. ##9.064.27a## punAna indav eShAm puruhUta janAnAm . ##9.064.27c## priyaH samudram A visha .. ##9.064.28a## davidyutatyA ruchA pariShTobhantyA kR^ipA . ##9.064.28c## somAH shukrA gavAshiraH .. ##9.064.29a## hinvAno hetR^ibhir yata A vAjaM vAjy akramIt . ##9.064.29c## sIdanto vanuSho yathA .. ##9.064.30a## R^idhak soma svastaye saMjagmAno divaH kaviH . ##9.064.30c## pavasva sUryo dR^ishe .. ##9.065.01a## hinvanti sUram usrayaH svasAro jAmayas patim . ##9.065.01c## mahAm indum mahIyuvaH .. ##9.065.02a## pavamAna ruchA-ruchA devo devebhyas pari . ##9.065.02c## vishvA vasUny A visha .. ##9.065.03a## A pavamAna suShTutiM vR^iShTiM devebhyo duvaH . ##9.065.03c## iShe pavasva saMyatam .. ##9.065.04a## vR^iShA hy asi bhAnunA dyumantaM tvA havAmahe . ##9.065.04c## pavamAna svAdhyaH .. ##9.065.05a## A pavasva suvIryam mandamAnaH svAyudha . ##9.065.05c## iho Shv indav A gahi .. ##9.065.06a## yad adbhiH pariShichyase mR^ijyamAno gabhastyoH . ##9.065.06c## druNA sadhastham ashnuShe .. ##9.065.07a## pra somAya vyashvavat pavamAnAya gAyata . ##9.065.07c## mahe sahasrachakShase .. ##9.065.08a## yasya varNam madhushchutaM hariM hinvanty adribhiH . ##9.065.08c## indum indrAya pItaye .. ##9.065.09a## tasya te vAjino vayaM vishvA dhanAni jigyuShaH . ##9.065.09c## sakhitvam A vR^iNImahe .. ##9.065.10a## vR^iShA pavasva dhArayA marutvate cha matsaraH . ##9.065.10c## vishvA dadhAna ojasA .. ##9.065.11a## taM tvA dhartAram oNyoH pavamAna svardR^isham . ##9.065.11c## hinve vAjeShu vAjinam .. ##9.065.12a## ayA chitto vipAnayA hariH pavasva dhArayA . ##9.065.12c## yujaM vAjeShu chodaya .. ##9.065.13a## A na indo mahIm iSham pavasva vishvadarshataH . ##9.065.13c## asmabhyaM soma gAtuvit .. ##9.065.14a## A kalashA anUShatendo dhArAbhir ojasA . ##9.065.14c## endrasya pItaye visha .. ##9.065.15a## yasya te madyaM rasaM tIvraM duhanty adribhiH . ##9.065.15c## sa pavasvAbhimAtihA .. ##9.065.16a## rAjA medhAbhir Iyate pavamAno manAv adhi . ##9.065.16c## antarikSheNa yAtave .. ##9.065.17a## A na indo shatagvinaM gavAm poShaM svashvyam . ##9.065.17c## vahA bhagattim Utaye .. ##9.065.18a## A naH soma saho juvo rUpaM na varchase bhara . ##9.065.18c## suShvANo devavItaye .. ##9.065.19a## arShA soma dyumattamo .abhi droNAni roruvat . ##9.065.19c## sIda~n Chyeno na yonim A .. ##9.065.20a## apsA indrAya vAyave varuNAya marudbhyaH . ##9.065.20c## somo arShati viShNave .. ##9.065.21a## iShaM tokAya no dadhad asmabhyaM soma vishvataH . ##9.065.21c## A pavasva sahasriNam .. ##9.065.22a## ye somAsaH parAvati ye arvAvati sunvire . ##9.065.22c## ye vAdaH sharyaNAvati .. ##9.065.23a## ya ArjIkeShu kR^itvasu ye madhye pastyAnAm . ##9.065.23c## ye vA janeShu pa~nchasu .. ##9.065.24a## te no vR^iShTiM divas pari pavantAm A suvIryam . ##9.065.24c## suvAnA devAsa indavaH .. ##9.065.25a## pavate haryato harir gR^iNAno jamadagninA . ##9.065.25c## hinvAno gor adhi tvachi .. ##9.065.26a## pra shukrAso vayojuvo hinvAnAso na saptayaH . ##9.065.26c## shrINAnA apsu mR^i~njata .. ##9.065.27a## taM tvA suteShv Abhuvo hinvire devatAtaye . ##9.065.27c## sa pavasvAnayA ruchA .. ##9.065.28a## A te dakSham mayobhuvaM vahnim adyA vR^iNImahe . ##9.065.28c## pAntam A puruspR^iham .. ##9.065.29a## A mandram A vareNyam A vipram A manIShiNam . ##9.065.29c## pAntam A puruspR^iham .. ##9.065.30a## A rayim A suchetunam A sukrato tanUShv A . ##9.065.30c## pAntam A puruspR^iham .. ##9.066.01a## pavasva vishvacharShaNe .abhi vishvAni kAvyA . ##9.066.01c## sakhA sakhibhya IDyaH .. ##9.066.02a## tAbhyAM vishvasya rAjasi ye pavamAna dhAmanI . ##9.066.02c## pratIchI soma tasthatuH .. ##9.066.03a## pari dhAmAni yAni te tvaM somAsi vishvataH . ##9.066.03c## pavamAna R^itubhiH kave .. ##9.066.04a## pavasva janayann iSho .abhi vishvAni vAryA . ##9.066.04c## sakhA sakhibhya Utaye .. ##9.066.05a## tava shukrAso archayo divas pR^iShThe vi tanvate . ##9.066.05c## pavitraM soma dhAmabhiH .. ##9.066.06a## taveme sapta sindhavaH prashiShaM soma sisrate . ##9.066.06c## tubhyaM dhAvanti dhenavaH .. ##9.066.07a## pra soma yAhi dhArayA suta indrAya matsaraH . ##9.066.07c## dadhAno akShiti shravaH .. ##9.066.08a## sam u tvA dhIbhir asvaran hinvatIH sapta jAmayaH . ##9.066.08c## vipram AjA vivasvataH .. ##9.066.09a## mR^ijanti tvA sam agruvo .avye jIrAv adhi ShvaNi . ##9.066.09c## rebho yad ajyase vane .. ##9.066.10a## pavamAnasya te kave vAjin sargA asR^ikShata . ##9.066.10c## arvanto na shravasyavaH .. ##9.066.11a## achChA kosham madhushchutam asR^igraM vAre avyaye . ##9.066.11c## avAvashanta dhItayaH .. ##9.066.12a## achChA samudram indavo .astaM gAvo na dhenavaH . ##9.066.12c## agmann R^itasya yonim A .. ##9.066.13a## pra Na indo mahe raNa Apo arShanti sindhavaH . ##9.066.13c## yad gobhir vAsayiShyase .. ##9.066.14a## asya te sakhye vayam iyakShantas tvotayaH . ##9.066.14c## indo sakhitvam ushmasi .. ##9.066.15a## A pavasva gaviShTaye mahe soma nR^ichakShase . ##9.066.15c## endrasya jaThare visha .. ##9.066.16a## mahA.N asi soma jyeShTha ugrANAm inda ojiShThaH . ##9.066.16c## yudhvA sa~n Chashvaj jigetha .. ##9.066.17a## ya ugrebhyash chid ojIyA~n ChUrebhyash chich ChUrataraH . ##9.066.17c## bhUridAbhyash chin maMhIyAn .. ##9.066.18a## tvaM soma sUra eShas tokasya sAtA tanUnAm . ##9.066.18c## vR^iNImahe sakhyAya vR^iNImahe yujyAya .. ##9.066.19a## agna AyUMShi pavasa A suvorjam iShaM cha naH . ##9.066.19c## Are bAdhasva duchChunAm .. ##9.066.20a## agnir R^iShiH pavamAnaH pA~nchajanyaH purohitaH . ##9.066.20c## tam Imahe mahAgayam .. ##9.066.21a## agne pavasva svapA asme varchaH suvIryam . ##9.066.21c## dadhad rayim mayi poSham .. ##9.066.22a## pavamAno ati sridho .abhy arShati suShTutim . ##9.066.22c## sUro na vishvadarshataH .. ##9.066.23a## sa marmR^ijAna AyubhiH prayasvAn prayase hitaH . ##9.066.23c## indur atyo vichakShaNaH .. ##9.066.24a## pavamAna R^itam bR^ihach ChukraM jyotir ajIjanat . ##9.066.24c## kR^iShNA tamAMsi ja~Nghanat .. ##9.066.25a## pavamAnasya ja~Nghnato haresh chandrA asR^ikShata . ##9.066.25c## jIrA ajirashochiShaH .. ##9.066.26a## pavamAno rathItamaH shubhrebhiH shubhrashastamaH . ##9.066.26c## harishchandro marudgaNaH .. ##9.066.27a## pavamAno vy ashnavad rashmibhir vAjasAtamaH . ##9.066.27c## dadhat stotre suvIryam .. ##9.066.28a## pra suvAna indur akShAH pavitram aty avyayam . ##9.066.28c## punAna indur indram A .. ##9.066.29a## eSha somo adhi tvachi gavAM krILaty adribhiH . ##9.066.29c## indram madAya johuvat .. ##9.066.30a## yasya te dyumnavat payaH pavamAnAbhR^itaM divaH . ##9.066.30c## tena no mR^iLa jIvase .. ##9.067.01a## tvaM somAsi dhArayur mandra ojiShTho adhvare . ##9.067.01c## pavasva maMhayadrayiH .. ##9.067.02a## tvaM suto nR^imAdano dadhanvAn matsarintamaH . ##9.067.02c## indrAya sUrir andhasA .. ##9.067.03a## tvaM suShvANo adribhir abhy arSha kanikradat . ##9.067.03c## dyumantaM shuShmam uttamam .. ##9.067.04a## indur hinvAno arShati tiro vArANy avyayA . ##9.067.04c## harir vAjam achikradat .. ##9.067.05a## indo vy avyam arShasi vi shravAMsi vi saubhagA . ##9.067.05c## vi vAjAn soma gomataH .. ##9.067.06a## A na indo shatagvinaM rayiM gomantam ashvinam . ##9.067.06c## bharA soma sahasriNam .. ##9.067.07a## pavamAnAsa indavas tiraH pavitram AshavaH . ##9.067.07c## indraM yAmebhir Ashata .. ##9.067.08a## kakuhaH somyo rasa indur indrAya pUrvyaH . ##9.067.08c## AyuH pavata Ayave .. ##9.067.09a## hinvanti sUram usrayaH pavamAnam madhushchutam . ##9.067.09c## abhi girA sam asvaran .. ##9.067.10a## avitA no ajAshvaH pUShA yAmani-yAmani . ##9.067.10c## A bhakShat kanyAsu naH .. ##9.067.11a## ayaM somaH kapardine ghR^itaM na pavate madhu . ##9.067.11c## A bhakShat kanyAsu naH .. ##9.067.12a## ayaM ta AghR^iNe suto ghR^itaM na pavate shuchi . ##9.067.12c## A bhakShat kanyAsu naH .. ##9.067.13a## vAcho jantuH kavInAm pavasva soma dhArayA . ##9.067.13c## deveShu ratnadhA asi .. ##9.067.14a## A kalasheShu dhAvati shyeno varma vi gAhate . ##9.067.14c## abhi droNA kanikradat .. ##9.067.15a## pari pra soma te raso .asarji kalashe sutaH . ##9.067.15c## shyeno na takto arShati .. ##9.067.16a## pavasva soma mandayann indrAya madhumattamaH .. ##9.067.17a## asR^igran devavItaye vAjayanto rathA iva .. ##9.067.18a## te sutAso madintamAH shukrA vAyum asR^ikShata .. ##9.067.19a## grAvNA tunno abhiShTutaH pavitraM soma gachChasi . ##9.067.19c## dadhat stotre suvIryam .. ##9.067.20a## eSha tunno abhiShTutaH pavitram ati gAhate . ##9.067.20c## rakShohA vAram avyayam .. ##9.067.21a## yad anti yach cha dUrake bhayaM vindati mAm iha . ##9.067.21c## pavamAna vi taj jahi .. ##9.067.22a## pavamAnaH so adya naH pavitreNa vicharShaNiH . ##9.067.22c## yaH potA sa punAtu naH .. ##9.067.23a## yat te pavitram archiShy agne vitatam antar A . ##9.067.23c## brahma tena punIhi naH .. ##9.067.24a## yat te pavitram archivad agne tena punIhi naH . ##9.067.24c## brahmasavaiH punIhi naH .. ##9.067.25a## ubhAbhyAM deva savitaH pavitreNa savena cha . ##9.067.25c## mAm punIhi vishvataH .. ##9.067.26a## tribhiSh TvaM deva savitar varShiShThaiH soma dhAmabhiH . ##9.067.26c## agne dakShaiH punIhi naH .. ##9.067.27a## punantu mAM devajanAH punantu vasavo dhiyA . ##9.067.27c## vishve devAH punIta mA jAtavedaH punIhi mA .. ##9.067.28a## pra pyAyasva pra syandasva soma vishvebhir aMshubhiH . ##9.067.28c## devebhya uttamaM haviH .. ##9.067.29a## upa priyam panipnataM yuvAnam AhutIvR^idham . ##9.067.29c## aganma bibhrato namaH .. ##9.067.30a## alAyyasya parashur nanAsha tam A pavasva deva soma . ##9.067.30c## AkhuM chid eva deva soma .. ##9.067.31a## yaH pAvamAnIr adhyety R^iShibhiH sambhR^itaM rasam . ##9.067.31c## sarvaM sa pUtam ashnAti svaditam mAtarishvanA .. ##9.067.32a## pAvamAnIr yo adhyety R^iShibhiH sambhR^itaM rasam . ##9.067.32c## tasmai sarasvatI duhe kShIraM sarpir madhUdakam .. ##9.068.01a## pra devam achChA madhumanta indavo .asiShyadanta gAva A na dhenavaH . ##9.068.01c## barhiShado vachanAvanta UdhabhiH parisrutam usriyA nirNijaM dhire .. ##9.068.02a## sa roruvad abhi pUrvA achikradad upAruhaH shrathayan svAdate hariH . ##9.068.02c## tiraH pavitram pariyann uru jrayo ni sharyANi dadhate deva A varam .. ##9.068.03a## vi yo mame yamyA saMyatI madaH sAkaMvR^idhA payasA pinvad akShitA . ##9.068.03c## mahI apAre rajasI vivevidad abhivrajann akShitam pAja A dade .. ##9.068.04a## sa mAtarA vicharan vAjayann apaH pra medhiraH svadhayA pinvate padam . ##9.068.04c## aMshur yavena pipishe yato nR^ibhiH saM jAmibhir nasate rakShate shiraH .. ##9.068.05a## saM dakSheNa manasA jAyate kavir R^itasya garbho nihito yamA paraH . ##9.068.05c## yUnA ha santA prathamaM vi jaj~natur guhA hitaM janima nemam udyatam .. ##9.068.06a## mandrasya rUpaM vividur manIShiNaH shyeno yad andho abharat parAvataH . ##9.068.06c## tam marjayanta suvR^idhaM nadIShv A.N ushantam aMshum pariyantam R^igmiyam .. ##9.068.07a## tvAm mR^ijanti dasha yoShaNaH sutaM soma R^iShibhir matibhir dhItibhir hitam . ##9.068.07c## avyo vArebhir uta devahUtibhir nR^ibhir yato vAjam A darShi sAtaye .. ##9.068.08a## pariprayantaM vayyaM suShaMsadaM somam manIShA abhy anUShata stubhaH . ##9.068.08c## yo dhArayA madhumA.N UrmiNA diva iyarti vAchaM rayiShAL amartyaH .. ##9.068.09a## ayaM diva iyarti vishvam A rajaH somaH punAnaH kalasheShu sIdati . ##9.068.09c## adbhir gobhir mR^ijyate adribhiH sutaH punAna indur varivo vidat priyam .. ##9.068.10a## evA naH soma pariShichyamAno vayo dadhach chitratamam pavasva . ##9.068.10c## adveShe dyAvApR^ithivI huvema devA dhatta rayim asme suvIram .. ##9.069.01a## iShur na dhanvan prati dhIyate matir vatso na mAtur upa sarjy Udhani . ##9.069.01c## urudhAreva duhe agra Ayaty asya vrateShv api soma iShyate .. ##9.069.02a## upo matiH pR^ichyate sichyate madhu mandrAjanI chodate antar Asani . ##9.069.02c## pavamAnaH saMtaniH praghnatAm iva madhumAn drapsaH pari vAram arShati .. ##9.069.03a## avye vadhUyuH pavate pari tvachi shrathnIte naptIr aditer R^itaM yate . ##9.069.03c## harir akrAn yajataH saMyato mado nR^imNA shishAno mahiSho na shobhate .. ##9.069.04a## ukShA mimAti prati yanti dhenavo devasya devIr upa yanti niShkR^itam . ##9.069.04c## aty akramId arjunaM vAram avyayam atkaM na niktam pari somo avyata .. ##9.069.05a## amR^iktena rushatA vAsasA harir amartyo nirNijAnaH pari vyata . ##9.069.05c## divas pR^iShTham barhaNA nirNije kR^itopastaraNaM chamvor nabhasmayam .. ##9.069.06a## sUryasyeva rashmayo drAvayitnavo matsarAsaH prasupaH sAkam Irate . ##9.069.06c## tantuM tatam pari sargAsa Ashavo nendrAd R^ite pavate dhAma kiM chana .. ##9.069.07a## sindhor iva pravaNe nimna Ashavo vR^iShachyutA madAso gAtum Ashata . ##9.069.07c## shaM no niveshe dvipade chatuShpade .asme vAjAH soma tiShThantu kR^iShTayaH .. ##9.069.08a## A naH pavasva vasumad dhiraNyavad ashvAvad gomad yavamat suvIryam . ##9.069.08c## yUyaM hi soma pitaro mama sthana divo mUrdhAnaH prasthitA vayaskR^itaH .. ##9.069.09a## ete somAH pavamAnAsa indraM rathA iva pra yayuH sAtim achCha . ##9.069.09c## sutAH pavitram ati yanty avyaM hitvI vavriM harito vR^iShTim achCha .. ##9.069.10a## indav indrAya bR^ihate pavasva sumR^iLIko anavadyo rishAdAH . ##9.069.10c## bharA chandrANi gR^iNate vasUni devair dyAvApR^ithivI prAvataM naH .. ##9.070.01a## trir asmai sapta dhenavo duduhre satyAm Ashiram pUrvye vyomani . ##9.070.01c## chatvAry anyA bhuvanAni nirNije chArUNi chakre yad R^itair avardhata .. ##9.070.02a## sa bhikShamANo amR^itasya chAruNa ubhe dyAvA kAvyenA vi shashrathe . ##9.070.02c## tejiShThA apo maMhanA pari vyata yadI devasya shravasA sado viduH .. ##9.070.03a## te asya santu ketavo .amR^ityavo .adAbhyAso januShI ubhe anu . ##9.070.03c## yebhir nR^imNA cha devyA cha punata Ad id rAjAnam mananA agR^ibhNata .. ##9.070.04a## sa mR^ijyamAno dashabhiH sukarmabhiH pra madhyamAsu mAtR^iShu prame sachA . ##9.070.04c## vratAni pAno amR^itasya chAruNa ubhe nR^ichakShA anu pashyate vishau .. ##9.070.05a## sa marmR^ijAna indriyAya dhAyasa obhe antA rodasI harShate hitaH . ##9.070.05c## vR^iShA shuShmeNa bAdhate vi durmatIr AdedishAnaH sharyaheva shurudhaH .. ##9.070.06a## sa mAtarA na dadR^ishAna usriyo nAnadad eti marutAm iva svanaH . ##9.070.06c## jAnann R^itam prathamaM yat svarNaram prashastaye kam avR^iNIta sukratuH .. ##9.070.07a## ruvati bhImo vR^iShabhas taviShyayA shR^i~Nge shishAno hariNI vichakShaNaH . ##9.070.07c## A yoniM somaH sukR^itaM ni ShIdati gavyayI tvag bhavati nirNig avyayI .. ##9.070.08a## shuchiH punAnas tanvam arepasam avye harir ny adhAviShTa sAnavi . ##9.070.08c## juShTo mitrAya varuNAya vAyave tridhAtu madhu kriyate sukarmabhiH .. ##9.070.09a## pavasva soma devavItaye vR^iShendrasya hArdi somadhAnam A visha . ##9.070.09c## purA no bAdhAd duritAti pAraya kShetravid dhi disha AhA vipR^ichChate .. ##9.070.10a## hito na saptir abhi vAjam arShendrasyendo jaTharam A pavasva . ##9.070.10c## nAvA na sindhum ati parShi vidvA~n ChUro na yudhyann ava no nidaH spaH .. ##9.071.01a## A dakShiNA sR^ijyate shuShmy AsadaM veti druho rakShasaH pAti jAgR^iviH . ##9.071.01c## harir opashaM kR^iNute nabhas paya upastire chamvor brahma nirNije .. ##9.071.02a## pra kR^iShTiheva shUSha eti roruvad asuryaM varNaM ni riNIte asya tam . ##9.071.02c## jahAti vavrim pitur eti niShkR^itam upaprutaM kR^iNute nirNijaM tanA .. ##9.071.03a## adribhiH sutaH pavate gabhastyor vR^iShAyate nabhasA vepate matI . ##9.071.03c## sa modate nasate sAdhate girA nenikte apsu yajate parImaNi .. ##9.071.04a## pari dyukShaM sahasaH parvatAvR^idham madhvaH si~nchanti harmyasya sakShaNim . ##9.071.04c## A yasmin gAvaH suhutAda Udhani mUrdha~n ChrINanty agriyaM varImabhiH .. ##9.071.05a## sam I rathaM na bhurijor aheShata dasha svasAro aditer upastha A . ##9.071.05c## jigAd upa jrayati gor apIchyam padaM yad asya matuthA ajIjanan .. ##9.071.06a## shyeno na yoniM sadanaM dhiyA kR^itaM hiraNyayam AsadaM deva eShati . ##9.071.06c## e riNanti barhiShi priyaM girAshvo na devA.N apy eti yaj~niyaH .. ##9.071.07a## parA vyakto aruSho divaH kavir vR^iShA tripR^iShTho anaviShTa gA abhi . ##9.071.07c## sahasraNItir yatiH parAyatI rebho na pUrvIr uShaso vi rAjati .. ##9.071.08a## tveShaM rUpaM kR^iNute varNo asya sa yatrAshayat samR^itA sedhati sridhaH . ##9.071.08c## apsA yAti svadhayA daivyaM janaM saM suShTutI nasate saM go/agrayA .. ##9.071.09a## ukSheva yUthA pariyann arAvId adhi tviShIr adhita sUryasya . ##9.071.09c## divyaH suparNo .ava chakShata kShAM somaH pari kratunA pashyate jAH .. ##9.072.01a## harim mR^ijanty aruSho na yujyate saM dhenubhiH kalashe somo ajyate . ##9.072.01c## ud vAcham Irayati hinvate matI puruShTutasya kati chit paripriyaH .. ##9.072.02a## sAkaM vadanti bahavo manIShiNa indrasya somaM jaThare yad AduhuH . ##9.072.02c## yadI mR^ijanti sugabhastayo naraH sanILAbhir dashabhiH kAmyam madhu .. ##9.072.03a## aramamANo aty eti gA abhi sUryasya priyaM duhitus tiro ravam . ##9.072.03c## anv asmai joSham abharad vinaMgR^isaH saM dvayIbhiH svasR^ibhiH kSheti jAmibhiH .. ##9.072.04a## nR^idhUto adriShuto barhiShi priyaH patir gavAm pradiva indur R^itviyaH . ##9.072.04c## puraMdhivAn manuSho yaj~nasAdhanaH shuchir dhiyA pavate soma indra te .. ##9.072.05a## nR^ibAhubhyAM chodito dhArayA suto .anuShvadham pavate soma indra te . ##9.072.05c## AprAH kratUn sam ajair adhvare matIr ver na druShach chamvor Asadad dhariH .. ##9.072.06a## aMshuM duhanti stanayantam akShitaM kaviM kavayo .apaso manIShiNaH . ##9.072.06c## sam I gAvo matayo yanti saMyata R^itasya yonA sadane punarbhuvaH .. ##9.072.07a## nAbhA pR^ithivyA dharuNo maho divo .apAm Urmau sindhuShv antar ukShitaH . ##9.072.07c## indrasya vajro vR^iShabho vibhUvasuH somo hR^ide pavate chAru matsaraH .. ##9.072.08a## sa tU pavasva pari pArthivaM rajaH stotre shikShann AdhUnvate cha sukrato . ##9.072.08c## mA no nir bhAg vasunaH sAdanaspR^isho rayim pisha~Ngam bahulaM vasImahi .. ##9.072.09a## A tU na indo shatadAtv ashvyaM sahasradAtu pashumad dhiraNyavat . ##9.072.09c## upa mAsva bR^ihatI revatIr iSho .adhi stotrasya pavamAna no gahi .. ##9.073.01a## srakve drapsasya dhamataH sam asvarann R^itasya yonA sam aranta nAbhayaH . ##9.073.01c## trIn sa mUrdhno asurash chakra Arabhe satyasya nAvaH sukR^itam apIparan .. ##9.073.02a## samyak samya~ncho mahiShA aheShata sindhor UrmAv adhi venA avIvipan . ##9.073.02c## madhor dhArAbhir janayanto arkam it priyAm indrasya tanvam avIvR^idhan .. ##9.073.03a## pavitravantaH pari vAcham Asate pitaiShAm pratno abhi rakShati vratam . ##9.073.03c## mahaH samudraM varuNas tiro dadhe dhIrA ich Chekur dharuNeShv Arabham .. ##9.073.04a## sahasradhAre .ava te sam asvaran divo nAke madhujihvA asashchataH . ##9.073.04c## asya spasho na ni miShanti bhUrNayaH pade-pade pAshinaH santi setavaH .. ##9.073.05a## pitur mAtur adhy A ye samasvarann R^ichA shochantaH saMdahanto avratAn . ##9.073.05c## indradviShTAm apa dhamanti mAyayA tvacham asiknIm bhUmano divas pari .. ##9.073.06a## pratnAn mAnAd adhy A ye samasvara~n ChlokayantrAso rabhasasya mantavaH . ##9.073.06c## apAnakShAso badhirA ahAsata R^itasya panthAM na taranti duShkR^itaH .. ##9.073.07a## sahasradhAre vitate pavitra A vAcham punanti kavayo manIShiNaH . ##9.073.07c## rudrAsa eShAm iShirAso adruhaH spashaH sva~nchaH sudR^isho nR^ichakShasaH .. ##9.073.08a## R^itasya gopA na dabhAya sukratus trI Sha pavitrA hR^idy antar A dadhe . ##9.073.08c## vidvAn sa vishvA bhuvanAbhi pashyaty avAjuShTAn vidhyati karte avratAn .. ##9.073.09a## R^itasya tantur vitataH pavitra A jihvAyA agre varuNasya mAyayA . ##9.073.09c## dhIrAsh chit tat saminakShanta AshatAtrA kartam ava padAty aprabhuH .. ##9.074.01a## shishur na jAto .ava chakradad vane svar yad vAjy aruShaH siShAsati . ##9.074.01c## divo retasA sachate payovR^idhA tam Imahe sumatI sharma saprathaH .. ##9.074.02a## divo yaH skambho dharuNaH svAtata ApUrNo aMshuH paryeti vishvataH . ##9.074.02c## seme mahI rodasI yakShad AvR^itA samIchIne dAdhAra sam iShaH kaviH .. ##9.074.03a## mahi psaraH sukR^itaM somyam madhUrvI gavyUtir aditer R^itaM yate . ##9.074.03c## Ishe yo vR^iShTer ita usriyo vR^iShApAM netA ya ita/Utir R^igmiyaH .. ##9.074.04a## Atmanvan nabho duhyate ghR^itam paya R^itasya nAbhir amR^itaM vi jAyate . ##9.074.04c## samIchInAH sudAnavaH prINanti taM naro hitam ava mehanti peravaH .. ##9.074.05a## arAvId aMshuH sachamAna UrmiNA devAvyam manuShe pinvati tvacham . ##9.074.05c## dadhAti garbham aditer upastha A yena tokaM cha tanayaM cha dhAmahe .. ##9.074.06a## sahasradhAre .ava tA asashchatas tR^itIye santu rajasi prajAvatIH . ##9.074.06c## chatasro nAbho nihitA avo divo havir bharanty amR^itaM ghR^itashchutaH .. ##9.074.07a## shvetaM rUpaM kR^iNute yat siShAsati somo mIDhvA.N asuro veda bhUmanaH . ##9.074.07c## dhiyA shamI sachate sem abhi pravad divas kavandham ava darShad udriNam .. ##9.074.08a## adha shvetaM kalashaM gobhir aktaM kArShmann A vAjy akramIt sasavAn . ##9.074.08c## A hinvire manasA devayantaH kakShIvate shatahimAya gonAm .. ##9.074.09a## adbhiH soma papR^ichAnasya te raso .avyo vAraM vi pavamAna dhAvati . ##9.074.09c## sa mR^ijyamAnaH kavibhir madintama svadasvendrAya pavamAna pItaye .. ##9.075.01a## abhi priyANi pavate chanohito nAmAni yahvo adhi yeShu vardhate . ##9.075.01c## A sUryasya bR^ihato bR^ihann adhi rathaM viShva~ncham aruhad vichakShaNaH .. ##9.075.02a## R^itasya jihvA pavate madhu priyaM vaktA patir dhiyo asyA adAbhyaH . ##9.075.02c## dadhAti putraH pitror apIchyaM nAma tR^itIyam adhi rochane divaH .. ##9.075.03a## ava dyutAnaH kalashA.N achikradan nR^ibhir yemAnaH kosha A hiraNyaye . ##9.075.03c## abhIm R^itasya dohanA anUShatAdhi tripR^iShTha uShaso vi rAjati .. ##9.075.04a## adribhiH suto matibhish chanohitaH prarochayan rodasI mAtarA shuchiH . ##9.075.04c## romANy avyA samayA vi dhAvati madhor dhArA pinvamAnA dive-dive .. ##9.075.05a## pari soma pra dhanvA svastaye nR^ibhiH punAno abhi vAsayAshiram . ##9.075.05c## ye te madA Ahanaso vihAyasas tebhir indraM chodaya dAtave magham .. ##9.076.01a## dhartA divaH pavate kR^itvyo raso dakSho devAnAm anumAdyo nR^ibhiH . ##9.076.01c## hariH sR^ijAno atyo na satvabhir vR^ithA pAjAMsi kR^iNute nadIShv A .. ##9.076.02a## shUro na dhatta AyudhA gabhastyoH svaH siShAsan rathiro gaviShTiShu . ##9.076.02c## indrasya shuShmam Irayann apasyubhir indur hinvAno ajyate manIShibhiH .. ##9.076.03a## indrasya soma pavamAna UrmiNA taviShyamANo jaThareShv A visha . ##9.076.03c## pra NaH pinva vidyud abhreva rodasI dhiyA na vAjA.N upa mAsi shashvataH .. ##9.076.04a## vishvasya rAjA pavate svardR^isha R^itasya dhItim R^iShiShAL avIvashat . ##9.076.04c## yaH sUryasyAsireNa mR^ijyate pitA matInAm asamaShTakAvyaH .. ##9.076.05a## vR^iSheva yUthA pari kosham arShasy apAm upasthe vR^iShabhaH kanikradat . ##9.076.05c## sa indrAya pavase matsarintamo yathA jeShAma samithe tvotayaH .. ##9.077.01a## eSha pra koshe madhumA.N achikradad indrasya vajro vapuSho vapuShTaraH . ##9.077.01c## abhIm R^itasya sudughA ghR^itashchuto vAshrA arShanti payaseva dhenavaH .. ##9.077.02a## sa pUrvyaH pavate yaM divas pari shyeno mathAyad iShitas tiro rajaH . ##9.077.02c## sa madhva A yuvate vevijAna it kR^ishAnor astur manasAha bibhyuShA .. ##9.077.03a## te naH pUrvAsa uparAsa indavo mahe vAjAya dhanvantu gomate . ##9.077.03c## IkSheNyAso ahyo na chAravo brahma-brahma ye jujuShur havir-haviH .. ##9.077.04a## ayaM no vidvAn vanavad vanuShyata induH satrAchA manasA puruShTutaH . ##9.077.04c## inasya yaH sadane garbham Adadhe gavAm urubjam abhy arShati vrajam .. ##9.077.05a## chakrir divaH pavate kR^itvyo raso mahA.N adabdho varuNo hurug yate . ##9.077.05c## asAvi mitro vR^ijaneShu yaj~niyo .atyo na yUthe vR^iShayuH kanikradat .. ##9.078.01a## pra rAjA vAchaM janayann asiShyadad apo vasAno abhi gA iyakShati . ##9.078.01c## gR^ibhNAti ripram avir asya tAnvA shuddho devAnAm upa yAti niShkR^itam .. ##9.078.02a## indrAya soma pari Shichyase nR^ibhir nR^ichakShA UrmiH kavir ajyase vane . ##9.078.02c## pUrvIr hi te srutayaH santi yAtave sahasram ashvA harayash chamUShadaH .. ##9.078.03a## samudriyA apsaraso manIShiNam AsInA antar abhi somam akSharan . ##9.078.03c## tA IM hinvanti harmyasya sakShaNiM yAchante sumnam pavamAnam akShitam .. ##9.078.04a## gojin naH somo rathajid dhiraNyajit svarjid abjit pavate sahasrajit . ##9.078.04c## yaM devAsash chakrire pItaye madaM svAdiShThaM drapsam aruNam mayobhuvam .. ##9.078.05a## etAni soma pavamAno asmayuH satyAni kR^iNvan draviNAny arShasi . ##9.078.05c## jahi shatrum antike dUrake cha ya urvIM gavyUtim abhayaM cha nas kR^idhi .. ##9.079.01a## achodaso no dhanvantv indavaH pra suvAnAso bR^ihaddiveShu harayaH . ##9.079.01c## vi cha nashan na iSho arAtayo .aryo nashanta saniShanta no dhiyaH .. ##9.079.02a## pra No dhanvantv indavo madachyuto dhanA vA yebhir arvato junImasi . ##9.079.02c## tiro martasya kasya chit parihvR^itiM vayaM dhanAni vishvadhA bharemahi .. ##9.079.03a## uta svasyA arAtyA arir hi Sha utAnyasyA arAtyA vR^iko hi ShaH . ##9.079.03c## dhanvan na tR^iShNA sam arIta tA.N abhi soma jahi pavamAna durAdhyaH .. ##9.079.04a## divi te nAbhA paramo ya Adade pR^ithivyAs te ruruhuH sAnavi kShipaH . ##9.079.04c## adrayas tvA bapsati gor adhi tvachy apsu tvA hastair duduhur manIShiNaH .. ##9.079.05a## evA ta indo subhvaM supeshasaM rasaM tu~njanti prathamA abhishriyaH . ##9.079.05c## nidaM-nidam pavamAna ni tAriSha Avis te shuShmo bhavatu priyo madaH .. ##9.080.01a## somasya dhArA pavate nR^ichakShasa R^itena devAn havate divas pari . ##9.080.01c## bR^ihaspate ravathenA vi didyute samudrAso na savanAni vivyachuH .. ##9.080.02a## yaM tvA vAjinn aghnyA abhy anUShatAyohataM yonim A rohasi dyumAn . ##9.080.02c## maghonAm AyuH pratiran mahi shrava indrAya soma pavase vR^iShA madaH .. ##9.080.03a## endrasya kukShA pavate madintama UrjaM vasAnaH shravase suma~NgalaH . ##9.080.03c## pratya~N sa vishvA bhuvanAbhi paprathe krILan harir atyaH syandate vR^iShA .. ##9.080.04a## taM tvA devebhyo madhumattamaM naraH sahasradhAraM duhate dasha kShipaH . ##9.080.04c## nR^ibhiH soma prachyuto grAvabhiH suto vishvAn devA.N A pavasvA sahasrajit .. ##9.080.05a## taM tvA hastino madhumantam adribhir duhanty apsu vR^iShabhaM dasha kShipaH . ##9.080.05c## indraM soma mAdayan daivyaM janaM sindhor ivormiH pavamAno arShasi .. ##9.081.01a## pra somasya pavamAnasyormaya indrasya yanti jaTharaM supeshasaH . ##9.081.01c## dadhnA yad Im unnItA yashasA gavAM dAnAya shUram udamandiShuH sutAH .. ##9.081.02a## achChA hi somaH kalashA.N asiShyadad atyo na voLhA raghuvartanir vR^iShA . ##9.081.02c## athA devAnAm ubhayasya janmano vidvA.N ashnoty amuta itash cha yat .. ##9.081.03a## A naH soma pavamAnaH kirA vasv indo bhava maghavA rAdhaso mahaH . ##9.081.03c## shikShA vayodho vasave su chetunA mA no gayam Are asmat parA sichaH .. ##9.081.04a## A naH pUShA pavamAnaH surAtayo mitro gachChantu varuNaH sajoShasaH . ##9.081.04c## bR^ihaspatir maruto vAyur ashvinA tvaShTA savitA suyamA sarasvatI .. ##9.081.05a## ubhe dyAvApR^ithivI vishvaminve aryamA devo aditir vidhAtA . ##9.081.05c## bhago nR^ishaMsa urv antarikShaM vishve devAH pavamAnaM juShanta .. ##9.082.01a## asAvi somo aruSho vR^iShA harI rAjeva dasmo abhi gA achikradat . ##9.082.01c## punAno vAram pary ety avyayaM shyeno na yoniM ghR^itavantam Asadam .. ##9.082.02a## kavir vedhasyA pary eShi mAhinam atyo na mR^iShTo abhi vAjam arShasi . ##9.082.02c## apasedhan duritA soma mR^iLaya ghR^itaM vasAnaH pari yAsi nirNijam .. ##9.082.03a## parjanyaH pitA mahiShasya parNino nAbhA pR^ithivyA giriShu kShayaM dadhe . ##9.082.03c## svasAra Apo abhi gA utAsaran saM grAvabhir nasate vIte adhvare .. ##9.082.04a## jAyeva patyAv adhi sheva maMhase pajrAyA garbha shR^iNuhi bravImi te . ##9.082.04c## antar vANIShu pra charA su jIvase .anindyo vR^ijane soma jAgR^ihi .. ##9.082.05a## yathA pUrvebhyaH shatasA amR^idhraH sahasrasAH paryayA vAjam indo . ##9.082.05c## evA pavasva suvitAya navyase tava vratam anv ApaH sachante .. ##9.083.01a## pavitraM te vitatam brahmaNas pate prabhur gAtrANi pary eShi vishvataH . ##9.083.01c## ataptatanUr na tad Amo ashnute shR^itAsa id vahantas tat sam Ashata .. ##9.083.02a## tapoSh pavitraM vitataM divas pade shochanto asya tantavo vy asthiran . ##9.083.02c## avanty asya pavItAram Ashavo divas pR^iShTham adhi tiShThanti chetasA .. ##9.083.03a## arUruchad uShasaH pR^ishnir agriya ukShA bibharti bhuvanAni vAjayuH . ##9.083.03c## mAyAvino mamire asya mAyayA nR^ichakShasaH pitaro garbham A dadhuH .. ##9.083.04a## gandharva itthA padam asya rakShati pAti devAnAM janimAny adbhutaH . ##9.083.04c## gR^ibhNAti ripuM nidhayA nidhApatiH sukR^ittamA madhuno bhakSham Ashata .. ##9.083.05a## havir haviShmo mahi sadma daivyaM nabho vasAnaH pari yAsy adhvaram . ##9.083.05c## rAjA pavitraratho vAjam AruhaH sahasrabhR^iShTir jayasi shravo bR^ihat .. ##9.084.01a## pavasva devamAdano vicharShaNir apsA indrAya varuNAya vAyave . ##9.084.01c## kR^idhI no adya varivaH svastimad urukShitau gR^iNIhi daivyaM janam .. ##9.084.02a## A yas tasthau bhuvanAny amartyo vishvAni somaH pari tAny arShati . ##9.084.02c## kR^iNvan saMchR^itaM vichR^itam abhiShTaya induH siShakty uShasaM na sUryaH .. ##9.084.03a## A yo gobhiH sR^ijyata oShadhIShv A devAnAM sumna iShayann upAvasuH . ##9.084.03c## A vidyutA pavate dhArayA suta indraM somo mAdayan daivyaM janam .. ##9.084.04a## eSha sya somaH pavate sahasrajid dhinvAno vAcham iShirAm uSharbudham . ##9.084.04c## induH samudram ud iyarti vAyubhir endrasya hArdi kalasheShu sIdati .. ##9.084.05a## abhi tyaM gAvaH payasA payovR^idhaM somaM shrINanti matibhiH svarvidam . ##9.084.05c## dhanaMjayaH pavate kR^itvyo raso vipraH kaviH kAvyenA svarchanAH .. ##9.085.01a## indrAya soma suShutaH pari sravApAmIvA bhavatu rakShasA saha . ##9.085.01c## mA te rasasya matsata dvayAvino draviNasvanta iha santv indavaH .. ##9.085.02a## asmAn samarye pavamAna chodaya dakSho devAnAm asi hi priyo madaH . ##9.085.02c## jahi shatrU.Nr abhy A bhandanAyataH pibendra somam ava no mR^idho jahi .. ##9.085.03a## adabdha indo pavase madintama Atmendrasya bhavasi dhAsir uttamaH . ##9.085.03c## abhi svaranti bahavo manIShiNo rAjAnam asya bhuvanasya niMsate .. ##9.085.04a## sahasraNIthaH shatadhAro adbhuta indrAyenduH pavate kAmyam madhu . ##9.085.04c## jayan kShetram abhy arShA jayann apa uruM no gAtuM kR^iNu soma mIDhvaH .. ##9.085.05a## kanikradat kalashe gobhir ajyase vy avyayaM samayA vAram arShasi . ##9.085.05c## marmR^ijyamAno atyo na sAnasir indrasya soma jaThare sam akSharaH .. ##9.085.06a## svAduH pavasva divyAya janmane svAdur indrAya suhavItunAmne . ##9.085.06c## svAdur mitrAya varuNAya vAyave bR^ihaspataye madhumA.N adAbhyaH .. ##9.085.07a## atyam mR^ijanti kalashe dasha kShipaH pra viprANAm matayo vAcha Irate . ##9.085.07c## pavamAnA abhy arShanti suShTutim endraM vishanti madirAsa indavaH .. ##9.085.08a## pavamAno abhy arShA suvIryam urvIM gavyUtim mahi sharma saprathaH . ##9.085.08c## mAkir no asya pariShUtir Ishatendo jayema tvayA dhanaM-dhanam .. ##9.085.09a## adhi dyAm asthAd vR^iShabho vichakShaNo .arUruchad vi divo rochanA kaviH . ##9.085.09c## rAjA pavitram aty eti roruvad divaH pIyUShaM duhate nR^ichakShasaH .. ##9.085.10a## divo nAke madhujihvA asashchato venA duhanty ukShaNaM giriShThAm . ##9.085.10c## apsu drapsaM vAvR^idhAnaM samudra A sindhor UrmA madhumantam pavitra A .. ##9.085.11a## nAke suparNam upapaptivAMsaM giro venAnAm akR^ipanta pUrvIH . ##9.085.11c## shishuM rihanti matayaH panipnataM hiraNyayaM shakunaM kShAmaNi sthAm .. ##9.085.12a## Urdhvo gandharvo adhi nAke asthAd vishvA rUpA pratichakShANo asya . ##9.085.12c## bhAnuH shukreNa shochiShA vy adyaut prArUruchad rodasI mAtarA shuchiH .. ##9.086.01a## pra ta AshavaH pavamAna dhIjavo madA arShanti raghujA iva tmanA . ##9.086.01c## divyAH suparNA madhumanta indavo madintamAsaH pari kosham Asate .. ##9.086.02a## pra te madAso madirAsa Ashavo .asR^ikShata rathyAso yathA pR^ithak . ##9.086.02c## dhenur na vatsam payasAbhi vajriNam indram indavo madhumanta UrmayaH .. ##9.086.03a## atyo na hiyAno abhi vAjam arSha svarvit koshaM divo adrimAtaram . ##9.086.03c## vR^iShA pavitre adhi sAno avyaye somaH punAna indriyAya dhAyase .. ##9.086.04a## pra ta AshvinIH pavamAna dhIjuvo divyA asR^igran payasA dharImaNi . ##9.086.04c## prAntar R^iShayaH sthAvirIr asR^ikShata ye tvA mR^ijanty R^iShiShANa vedhasaH .. ##9.086.05a## vishvA dhAmAni vishvachakSha R^ibhvasaH prabhos te sataH pari yanti ketavaH . ##9.086.05c## vyAnashiH pavase soma dharmabhiH patir vishvasya bhuvanasya rAjasi .. ##9.086.06a## ubhayataH pavamAnasya rashmayo dhruvasya sataH pari yanti ketavaH . ##9.086.06c## yadI pavitre adhi mR^ijyate hariH sattA ni yonA kalasheShu sIdati .. ##9.086.07a## yaj~nasya ketuH pavate svadhvaraH somo devAnAm upa yAti niShkR^itam . ##9.086.07c## sahasradhAraH pari kosham arShati vR^iShA pavitram aty eti roruvat .. ##9.086.08a## rAjA samudraM nadyo vi gAhate .apAm UrmiM sachate sindhuShu shritaH . ##9.086.08c## adhy asthAt sAnu pavamAno avyayaM nAbhA pR^ithivyA dharuNo maho divaH .. ##9.086.09a## divo na sAnu stanayann achikradad dyaush cha yasya pR^ithivI cha dharmabhiH . ##9.086.09c## indrasya sakhyam pavate vivevidat somaH punAnaH kalasheShu sIdati .. ##9.086.10a## jyotir yaj~nasya pavate madhu priyam pitA devAnAM janitA vibhUvasuH . ##9.086.10c## dadhAti ratnaM svadhayor apIchyam madintamo matsara indriyo rasaH .. ##9.086.11a## abhikrandan kalashaM vAjy arShati patir divaH shatadhAro vichakShaNaH . ##9.086.11c## harir mitrasya sadaneShu sIdati marmR^ijAno .avibhiH sindhubhir vR^iShA .. ##9.086.12a## agre sindhUnAm pavamAno arShaty agre vAcho agriyo goShu gachChati . ##9.086.12c## agre vAjasya bhajate mahAdhanaM svAyudhaH sotR^ibhiH pUyate vR^iShA .. ##9.086.13a## ayam matavA~n Chakuno yathA hito .avye sasAra pavamAna UrmiNA . ##9.086.13c## tava kratvA rodasI antarA kave shuchir dhiyA pavate soma indra te .. ##9.086.14a## drApiM vasAno yajato divispR^isham antarikShaprA bhuvaneShv arpitaH . ##9.086.14c## svar jaj~nAno nabhasAbhy akramIt pratnam asya pitaram A vivAsati .. ##9.086.15a## so asya vishe mahi sharma yachChati yo asya dhAma prathamaM vyAnashe . ##9.086.15c## padaM yad asya parame vyomany ato vishvA abhi saM yAti saMyataH .. ##9.086.16a## pro ayAsId indur indrasya niShkR^itaM sakhA sakhyur na pra minAti saMgiram . ##9.086.16c## marya iva yuvatibhiH sam arShati somaH kalashe shatayAmnA pathA .. ##9.086.17a## pra vo dhiyo mandrayuvo vipanyuvaH panasyuvaH saMvasaneShv akramuH . ##9.086.17c## somam manIShA abhy anUShata stubho .abhi dhenavaH payasem ashishrayuH .. ##9.086.18a## A naH soma saMyatam pipyuShIm iSham indo pavasva pavamAno asridham . ##9.086.18c## yA no dohate trir ahann asashchuShI kShumad vAjavan madhumat suvIryam .. ##9.086.19a## vR^iShA matInAm pavate vichakShaNaH somo ahnaH pratarItoShaso divaH . ##9.086.19c## krANA sindhUnAM kalashA.N avIvashad indrasya hArdy Avishan manIShibhiH .. ##9.086.20a## manIShibhiH pavate pUrvyaH kavir nR^ibhir yataH pari koshA.N achikradat . ##9.086.20c## tritasya nAma janayan madhu kSharad indrasya vAyoH sakhyAya kartave .. ##9.086.21a## ayam punAna uShaso vi rochayad ayaM sindhubhyo abhavad u lokakR^it . ##9.086.21c## ayaM triH sapta duduhAna AshiraM somo hR^ide pavate chAru matsaraH .. ##9.086.22a## pavasva soma divyeShu dhAmasu sR^ijAna indo kalashe pavitra A . ##9.086.22c## sIdann indrasya jaThare kanikradan nR^ibhir yataH sUryam Arohayo divi .. ##9.086.23a## adribhiH sutaH pavase pavitra A.N indav indrasya jaThareShv Avishan . ##9.086.23c## tvaM nR^ichakShA abhavo vichakShaNa soma gotram a~Ngirobhyo .avR^iNor apa .. ##9.086.24a## tvAM soma pavamAnaM svAdhyo .anu viprAso amadann avasyavaH . ##9.086.24c## tvAM suparNa Abharad divas parIndo vishvAbhir matibhiH pariShkR^itam .. ##9.086.25a## avye punAnam pari vAra UrmiNA hariM navante abhi sapta dhenavaH . ##9.086.25c## apAm upasthe adhy AyavaH kavim R^itasya yonA mahiShA aheShata .. ##9.086.26a## induH punAno ati gAhate mR^idho vishvAni kR^iNvan supathAni yajyave . ##9.086.26c## gAH kR^iNvAno nirNijaM haryataH kavir atyo na krILan pari vAram arShati .. ##9.086.27a## asashchataH shatadhArA abhishriyo hariM navante .ava tA udanyuvaH . ##9.086.27c## kShipo mR^ijanti pari gobhir AvR^itaM tR^itIye pR^iShThe adhi rochane divaH .. ##9.086.28a## tavemAH prajA divyasya retasas tvaM vishvasya bhuvanasya rAjasi . ##9.086.28c## athedaM vishvam pavamAna te vashe tvam indo prathamo dhAmadhA asi .. ##9.086.29a## tvaM samudro asi vishvavit kave tavemAH pa~ncha pradisho vidharmaNi . ##9.086.29c## tvaM dyAM cha pR^ithivIM chAti jabhriShe tava jyotIMShi pavamAna sUryaH .. ##9.086.30a## tvam pavitre rajaso vidharmaNi devebhyaH soma pavamAna pUyase . ##9.086.30c## tvAm ushijaH prathamA agR^ibhNata tubhyemA vishvA bhuvanAni yemire .. ##9.086.31a## pra rebha ety ati vAram avyayaM vR^iShA vaneShv ava chakradad dhariH . ##9.086.31c## saM dhItayo vAvashAnA anUShata shishuM rihanti matayaH panipnatam .. ##9.086.32a## sa sUryasya rashmibhiH pari vyata tantuM tanvAnas trivR^itaM yathA vide . ##9.086.32c## nayann R^itasya prashiSho navIyasIH patir janInAm upa yAti niShkR^itam .. ##9.086.33a## rAjA sindhUnAm pavate patir diva R^itasya yAti pathibhiH kanikradat . ##9.086.33c## sahasradhAraH pari Shichyate hariH punAno vAchaM janayann upAvasuH .. ##9.086.34a## pavamAna mahy arNo vi dhAvasi sUro na chitro avyayAni pavyayA . ##9.086.34c## gabhastipUto nR^ibhir adribhiH suto mahe vAjAya dhanyAya dhanvasi .. ##9.086.35a## iSham Urjam pavamAnAbhy arShasi shyeno na vaMsu kalasheShu sIdasi . ##9.086.35c## indrAya madvA madyo madaH suto divo viShTambha upamo vichakShaNaH .. ##9.086.36a## sapta svasAro abhi mAtaraH shishuM navaM jaj~nAnaM jenyaM vipashchitam . ##9.086.36c## apAM gandharvaM divyaM nR^ichakShasaM somaM vishvasya bhuvanasya rAjase .. ##9.086.37a## IshAna imA bhuvanAni vIyase yujAna indo haritaH suparNyaH . ##9.086.37c## tAs te kSharantu madhumad ghR^itam payas tava vrate soma tiShThantu kR^iShTayaH .. ##9.086.38a## tvaM nR^ichakShA asi soma vishvataH pavamAna vR^iShabha tA vi dhAvasi . ##9.086.38c## sa naH pavasva vasumad dhiraNyavad vayaM syAma bhuvaneShu jIvase .. ##9.086.39a## govit pavasva vasuvid dhiraNyavid retodhA indo bhuvaneShv arpitaH . ##9.086.39c## tvaM suvIro asi soma vishvavit taM tvA viprA upa girema Asate .. ##9.086.40a## un madhva Urmir vananA atiShThipad apo vasAno mahiSho vi gAhate . ##9.086.40c## rAjA pavitraratho vAjam Aruhat sahasrabhR^iShTir jayati shravo bR^ihat .. ##9.086.41a## sa bhandanA ud iyarti prajAvatIr vishvAyur vishvAH subharA ahardivi . ##9.086.41c## brahma prajAvad rayim ashvapastyam pIta indav indram asmabhyaM yAchatAt .. ##9.086.42a## so agre ahnAM harir haryato madaH pra chetasA chetayate anu dyubhiH . ##9.086.42c## dvA janA yAtayann antar Iyate narA cha shaMsaM daivyaM cha dhartari .. ##9.086.43a## a~njate vy a~njate sam a~njate kratuM rihanti madhunAbhy a~njate . ##9.086.43c## sindhor uchChvAse patayantam ukShaNaM hiraNyapAvAH pashum Asu gR^ibhNate .. ##9.086.44a## vipashchite pavamAnAya gAyata mahI na dhArAty andho arShati . ##9.086.44c## ahir na jUrNAm ati sarpati tvacham atyo na krILann asarad vR^iShA hariH .. ##9.086.45a## agrego rAjApyas taviShyate vimAno ahnAm bhuvaneShv arpitaH . ##9.086.45c## harir ghR^itasnuH sudR^ishIko arNavo jyotIrathaH pavate rAya okyaH .. ##9.086.46a## asarji skambho diva udyato madaH pari tridhAtur bhuvanAny arShati . ##9.086.46c## aMshuM rihanti matayaH panipnataM girA yadi nirNijam R^igmiNo yayuH .. ##9.086.47a## pra te dhArA aty aNvAni meShyaH punAnasya saMyato yanti raMhayaH . ##9.086.47c## yad gobhir indo chamvoH samajyasa A suvAnaH soma kalasheShu sIdasi .. ##9.086.48a## pavasva soma kratuvin na ukthyo .avyo vAre pari dhAva madhu priyam . ##9.086.48c## jahi vishvAn rakShasa indo atriNo bR^ihad vadema vidathe suvIrAH .. ##9.087.01a## pra tu drava pari koshaM ni ShIda nR^ibhiH punAno abhi vAjam arSha . ##9.087.01c## ashvaM na tvA vAjinam marjayanto .achChA barhI rashanAbhir nayanti .. ##9.087.02a## svAyudhaH pavate deva indur ashastihA vR^ijanaM rakShamANaH . ##9.087.02c## pitA devAnAM janitA sudakSho viShTambho divo dharuNaH pR^ithivyAH .. ##9.087.03a## R^iShir vipraH pura/etA janAnAm R^ibhur dhIra ushanA kAvyena . ##9.087.03c## sa chid viveda nihitaM yad AsAm apIchyaM guhyaM nAma gonAm .. ##9.087.04a## eSha sya te madhumA.N indra somo vR^iShA vR^iShNe pari pavitre akShAH . ##9.087.04c## sahasrasAH shatasA bhUridAvA shashvattamam barhir A vAjy asthAt .. ##9.087.05a## ete somA abhi gavyA sahasrA mahe vAjAyAmR^itAya shravAMsi . ##9.087.05c## pavitrebhiH pavamAnA asR^igra~n Chravasyavo na pR^itanAjo atyAH .. ##9.087.06a## pari hi ShmA puruhUto janAnAM vishvAsarad bhojanA pUyamAnaH . ##9.087.06c## athA bhara shyenabhR^ita prayAMsi rayiM tu~njAno abhi vAjam arSha .. ##9.087.07a## eSha suvAnaH pari somaH pavitre sargo na sR^iShTo adadhAvad arvA . ##9.087.07c## tigme shishAno mahiSho na shR^i~Nge gA gavyann abhi shUro na satvA .. ##9.087.08a## eShA yayau paramAd antar adreH kUchit satIr Urve gA viveda . ##9.087.08c## divo na vidyut stanayanty abhraiH somasya te pavata indra dhArA .. ##9.087.09a## uta sma rAshim pari yAsi gonAm indreNa soma saratham punAnaH . ##9.087.09c## pUrvIr iSho bR^ihatIr jIradAno shikShA shachIvas tava tA upaShTut .. ##9.088.01a## ayaM soma indra tubhyaM sunve tubhyam pavate tvam asya pAhi . ##9.088.01c## tvaM ha yaM chakR^iShe tvaM vavR^iSha indum madAya yujyAya somam .. ##9.088.02a## sa IM ratho na bhuriShAL ayoji mahaH purUNi sAtaye vasUni . ##9.088.02c## Ad IM vishvA nahuShyANi jAtA svarShAtA vana UrdhvA navanta .. ##9.088.03a## vAyur na yo niyutvA.N iShTayAmA nAsatyeva hava A shambhaviShThaH . ##9.088.03c## vishvavAro draviNodA iva tman pUSheva dhIjavano .asi soma .. ##9.088.04a## indro na yo mahA karmANi chakrir hantA vR^itrANAm asi soma pUrbhit . ##9.088.04c## paidvo na hi tvam ahinAmnAM hantA vishvasyAsi soma dasyoH .. ##9.088.05a## agnir na yo vana A sR^ijyamAno vR^ithA pAjAMsi kR^iNute nadIShu . ##9.088.05c## jano na yudhvA mahata upabdir iyarti somaH pavamAna Urmim .. ##9.088.06a## ete somA ati vArANy avyA divyA na koshAso abhravarShAH . ##9.088.06c## vR^ithA samudraM sindhavo na nIchIH sutAso abhi kalashA.N asR^igran .. ##9.088.07a## shuShmI shardho na mArutam pavasvAnabhishastA divyA yathA viT . ##9.088.07c## Apo na makShU sumatir bhavA naH sahasrApsAH pR^itanAShAN na yaj~naH .. ##9.088.08a## rAj~no nu te varuNasya vratAni bR^ihad gabhIraM tava soma dhAma . ##9.088.08c## shuchiSh Tvam asi priyo na mitro dakShAyyo aryamevAsi soma .. ##9.089.01a## pro sya vahniH pathyAbhir asyAn divo na vR^iShTiH pavamAno akShAH . ##9.089.01c## sahasradhAro asadan ny asme mAtur upasthe vana A cha somaH .. ##9.089.02a## rAjA sindhUnAm avasiShTa vAsa R^itasya nAvam Aruhad rajiShThAm . ##9.089.02c## apsu drapso vAvR^idhe shyenajUto duha Im pitA duha Im pitur jAm .. ##9.089.03a## siMhaM nasanta madhvo ayAsaM harim aruShaM divo asya patim . ##9.089.03c## shUro yutsu prathamaH pR^ichChate gA asya chakShasA pari pAty ukShA .. ##9.089.04a## madhupR^iShThaM ghoram ayAsam ashvaM rathe yu~njanty uruchakra R^iShvam . ##9.089.04c## svasAra IM jAmayo marjayanti sanAbhayo vAjinam Urjayanti .. ##9.089.05a## chatasra IM ghR^itaduhaH sachante samAne antar dharuNe niShattAH . ##9.089.05c## tA Im arShanti namasA punAnAs tA IM vishvataH pari Shanti pUrvIH .. ##9.089.06a## viShTambho divo dharuNaH pR^ithivyA vishvA uta kShitayo haste asya . ##9.089.06c## asat ta utso gR^iNate niyutvAn madhvo aMshuH pavata indriyAya .. ##9.089.07a## vanvann avAto abhi devavItim indrAya soma vR^itrahA pavasva . ##9.089.07c## shagdhi mahaH purushchandrasya rAyaH suvIryasya patayaH syAma .. ##9.090.01a## pra hinvAno janitA rodasyo ratho na vAjaM saniShyann ayAsIt . ##9.090.01c## indraM gachChann AyudhA saMshishAno vishvA vasu hastayor AdadhAnaH .. ##9.090.02a## abhi tripR^iShThaM vR^iShaNaM vayodhAm A~NgUShANAm avAvashanta vANIH . ##9.090.02c## vanA vasAno varuNo na sindhUn vi ratnadhA dayate vAryANi .. ##9.090.03a## shUragrAmaH sarvavIraH sahAvA~n jetA pavasva sanitA dhanAni . ##9.090.03c## tigmAyudhaH kShipradhanvA samatsv aShALhaH sAhvAn pR^itanAsu shatrUn .. ##9.090.04a## urugavyUtir abhayAni kR^iNvan samIchIne A pavasvA puraMdhI . ##9.090.04c## apaH siShAsann uShasaH svar gAH saM chikrado maho asmabhyaM vAjAn .. ##9.090.05a## matsi soma varuNam matsi mitram matsIndram indo pavamAna viShNum . ##9.090.05c## matsi shardho mArutam matsi devAn matsi mahAm indram indo madAya .. ##9.090.06a## evA rAjeva kratumA.N amena vishvA ghanighnad duritA pavasva . ##9.090.06c## indo sUktAya vachase vayo dhA yUyam pAta svastibhiH sadA naH .. ##9.091.01a## asarji vakvA rathye yathAjau dhiyA manotA prathamo manIShI . ##9.091.01c## dasha svasAro adhi sAno avye .ajanti vahniM sadanAny achCha .. ##9.091.02a## vItI janasya divyasya kavyair adhi suvAno nahuShyebhir induH . ##9.091.02c## pra yo nR^ibhir amR^ito martyebhir marmR^ijAno .avibhir gobhir adbhiH .. ##9.091.03a## vR^iShA vR^iShNe roruvad aMshur asmai pavamAno rushad Irte payo goH . ##9.091.03c## sahasram R^ikvA pathibhir vachovid adhvasmabhiH sUro aNvaM vi yAti .. ##9.091.04a## rujA dR^iLhA chid rakShasaH sadAMsi punAna inda UrNuhi vi vAjAn . ##9.091.04c## vR^ishchopariShTAt tujatA vadhena ye anti dUrAd upanAyam eShAm .. ##9.091.05a## sa pratnavan navyase vishvavAra sUktAya pathaH kR^iNuhi prAchaH . ##9.091.05c## ye duHShahAso vanuShA bR^ihantas tA.Ns te ashyAma purukR^it purukSho .. ##9.091.06a## evA punAno apaH svar gA asmabhyaM tokA tanayAni bhUri . ##9.091.06c## shaM naH kShetram uru jyotIMShi soma jyo~N naH sUryaM dR^ishaye rirIhi .. ##9.092.01a## pari suvAno harir aMshuH pavitre ratho na sarji sanaye hiyAnaH . ##9.092.01c## Apach Chlokam indriyam pUyamAnaH prati devA.N ajuShata prayobhiH .. ##9.092.02a## achChA nR^ichakShA asarat pavitre nAma dadhAnaH kavir asya yonau . ##9.092.02c## sIdan hoteva sadane chamUShUpem agmann R^iShayaH sapta viprAH .. ##9.092.03a## pra sumedhA gAtuvid vishvadevaH somaH punAnaH sada eti nityam . ##9.092.03c## bhuvad vishveShu kAvyeShu rantAnu janAn yatate pa~ncha dhIraH .. ##9.092.04a## tava tye soma pavamAna niNye vishve devAs traya ekAdashAsaH . ##9.092.04c## dasha svadhAbhir adhi sAno avye mR^ijanti tvA nadyaH sapta yahvIH .. ##9.092.05a## tan nu satyam pavamAnasyAstu yatra vishve kAravaH saMnasanta . ##9.092.05c## jyotir yad ahne akR^iNod u lokam prAvan manuM dasyave kar abhIkam .. ##9.092.06a## pari sadmeva pashumAnti hotA rAjA na satyaH samitIr iyAnaH . ##9.092.06c## somaH punAnaH kalashA.N ayAsIt sIdan mR^igo na mahiSho vaneShu .. ##9.093.01a## sAkamukSho marjayanta svasAro dasha dhIrasya dhItayo dhanutrIH . ##9.093.01c## hariH pary adravaj jAH sUryasya droNaM nanakShe atyo na vAjI .. ##9.093.02a## sam mAtR^ibhir na shishur vAvashAno vR^iShA dadhanve puruvAro adbhiH . ##9.093.02c## maryo na yoShAm abhi niShkR^itaM yan saM gachChate kalasha usriyAbhiH .. ##9.093.03a## uta pra pipya Udhar aghnyAyA indur dhArAbhiH sachate sumedhAH . ##9.093.03c## mUrdhAnaM gAvaH payasA chamUShv abhi shrINanti vasubhir na niktaiH .. ##9.093.04a## sa no devebhiH pavamAna radendo rayim ashvinaM vAvashAnaH . ##9.093.04c## rathirAyatAm ushatI puraMdhir asmadryag A dAvane vasUnAm .. ##9.093.05a## nU no rayim upa mAsva nR^ivantam punAno vAtApyaM vishvashchandram . ##9.093.05c## pra vanditur indo tAry AyuH prAtar makShU dhiyAvasur jagamyAt .. ##9.094.01a## adhi yad asmin vAjinIva shubhaH spardhante dhiyaH sUrye na vishaH . ##9.094.01c## apo vR^iNAnaH pavate kavIyan vrajaM na pashuvardhanAya manma .. ##9.094.02a## dvitA vyUrNvann amR^itasya dhAma svarvide bhuvanAni prathanta . ##9.094.02c## dhiyaH pinvAnAH svasare na gAva R^itAyantIr abhi vAvashra indum .. ##9.094.03a## pari yat kaviH kAvyA bharate shUro na ratho bhuvanAni vishvA . ##9.094.03c## deveShu yasho martAya bhUShan dakShAya rAyaH purubhUShu navyaH .. ##9.094.04a## shriye jAtaH shriya A nir iyAya shriyaM vayo jaritR^ibhyo dadhAti . ##9.094.04c## shriyaM vasAnA amR^itatvam Ayan bhavanti satyA samithA mitadrau .. ##9.094.05a## iSham Urjam abhy arShAshvaM gAm uru jyotiH kR^iNuhi matsi devAn . ##9.094.05c## vishvAni hi suShahA tAni tubhyam pavamAna bAdhase soma shatrUn .. ##9.095.01a## kanikranti harir A sR^ijyamAnaH sIdan vanasya jaThare punAnaH . ##9.095.01c## nR^ibhir yataH kR^iNute nirNijaM gA ato matIr janayata svadhAbhiH .. ##9.095.02a## hariH sR^ijAnaH pathyAm R^itasyeyarti vAcham ariteva nAvam . ##9.095.02c## devo devAnAM guhyAni nAmAviSh kR^iNoti barhiShi pravAche .. ##9.095.03a## apAm ived Urmayas tarturANAH pra manIShA Irate somam achCha . ##9.095.03c## namasyantIr upa cha yanti saM chA cha vishanty ushatIr ushantam .. ##9.095.04a## tam marmR^ijAnam mahiShaM na sAnAv aMshuM duhanty ukShaNaM giriShThAm . ##9.095.04c## taM vAvashAnam matayaH sachante trito bibharti varuNaM samudre .. ##9.095.05a## iShyan vAcham upavakteva hotuH punAna indo vi ShyA manIShAm . ##9.095.05c## indrash cha yat kShayathaH saubhagAya suvIryasya patayaH syAma .. ##9.096.01a## pra senAnIH shUro agre rathAnAM gavyann eti harShate asya senA . ##9.096.01c## bhadrAn kR^iNvann indrahavAn sakhibhya A somo vastrA rabhasAni datte .. ##9.096.02a## sam asya hariM harayo mR^ijanty ashvahayair anishitaM namobhiH . ##9.096.02c## A tiShThati ratham indrasya sakhA vidvA.N enA sumatiM yAty achCha .. ##9.096.03a## sa no deva devatAte pavasva mahe soma psarasa indrapAnaH . ##9.096.03c## kR^iNvann apo varShayan dyAm utemAm uror A no varivasyA punAnaH .. ##9.096.04a## ajItaye .ahataye pavasva svastaye sarvatAtaye bR^ihate . ##9.096.04c## tad ushanti vishva ime sakhAyas tad ahaM vashmi pavamAna soma .. ##9.096.05a## somaH pavate janitA matInAM janitA divo janitA pR^ithivyAH . ##9.096.05c## janitAgner janitA sUryasya janitendrasya janitota viShNoH .. ##9.096.06a## brahmA devAnAm padavIH kavInAm R^iShir viprANAm mahiSho mR^igANAm . ##9.096.06c## shyeno gR^idhrANAM svadhitir vanAnAM somaH pavitram aty eti rebhan .. ##9.096.07a## prAvIvipad vAcha UrmiM na sindhur giraH somaH pavamAno manIShAH . ##9.096.07c## antaH pashyan vR^ijanemAvarANy A tiShThati vR^iShabho goShu jAnan .. ##9.096.08a## sa matsaraH pR^itsu vanvann avAtaH sahasraretA abhi vAjam arSha . ##9.096.08c## indrAyendo pavamAno manIShy aMshor Urmim Iraya gA iShaNyan .. ##9.096.09a## pari priyaH kalashe devavAta indrAya somo raNyo madAya . ##9.096.09c## sahasradhAraH shatavAja indur vAjI na saptiH samanA jigAti .. ##9.096.10a## sa pUrvyo vasuvij jAyamAno mR^ijAno apsu duduhAno adrau . ##9.096.10c## abhishastipA bhuvanasya rAjA vidad gAtum brahmaNe pUyamAnaH .. ##9.096.11a## tvayA hi naH pitaraH soma pUrve karmANi chakruH pavamAna dhIrAH . ##9.096.11c## vanvann avAtaH paridhI.Nr aporNu vIrebhir ashvair maghavA bhavA naH .. ##9.096.12a## yathApavathA manave vayodhA amitrahA varivovid dhaviShmAn . ##9.096.12c## evA pavasva draviNaM dadhAna indre saM tiShTha janayAyudhAni .. ##9.096.13a## pavasva soma madhumA.N R^itAvApo vasAno adhi sAno avye . ##9.096.13c## ava droNAni ghR^itavAnti sIda madintamo matsara indrapAnaH .. ##9.096.14a## vR^iShTiM divaH shatadhAraH pavasva sahasrasA vAjayur devavItau . ##9.096.14c## saM sindhubhiH kalashe vAvashAnaH sam usriyAbhiH pratiran na AyuH .. ##9.096.15a## eSha sya somo matibhiH punAno .atyo na vAjI taratId arAtIH . ##9.096.15c## payo na dugdham aditer iShiram urv iva gAtuH suyamo na voLhA .. ##9.096.16a## svAyudhaH sotR^ibhiH pUyamAno .abhy arSha guhyaM chAru nAma . ##9.096.16c## abhi vAjaM saptir iva shravasyAbhi vAyum abhi gA deva soma .. ##9.096.17a## shishuM jaj~nAnaM haryatam mR^ijanti shumbhanti vahnim maruto gaNena . ##9.096.17c## kavir gIrbhiH kAvyenA kaviH san somaH pavitram aty eti rebhan .. ##9.096.18a## R^iShimanA ya R^iShikR^it svarShAH sahasraNIthaH padavIH kavInAm . ##9.096.18c## tR^itIyaM dhAma mahiShaH siShAsan somo virAjam anu rAjati ShTup .. ##9.096.19a## chamUShach ChyenaH shakuno vibhR^itvA govindur drapsa AyudhAni bibhrat . ##9.096.19c## apAm UrmiM sachamAnaH samudraM turIyaM dhAma mahiSho vivakti .. ##9.096.20a## maryo na shubhras tanvam mR^ijAno .atyo na sR^itvA sanaye dhanAnAm . ##9.096.20c## vR^iSheva yUthA pari kosham arShan kanikradach chamvor A vivesha .. ##9.096.21a## pavasvendo pavamAno mahobhiH kanikradat pari vArANy arSha . ##9.096.21c## krILa~n chamvor A visha pUyamAna indraM te raso madiro mamattu .. ##9.096.22a## prAsya dhArA bR^ihatIr asR^igrann akto gobhiH kalashA.N A vivesha . ##9.096.22c## sAma kR^iNvan sAmanyo vipashchit krandann ety abhi sakhyur na jAmim .. ##9.096.23a## apaghnann eShi pavamAna shatrUn priyAM na jAro abhigIta induH . ##9.096.23c## sIdan vaneShu shakuno na patvA somaH punAnaH kalasheShu sattA .. ##9.096.24a## A te ruchaH pavamAnasya soma yoSheva yanti sudughAH sudhArAH . ##9.096.24c## harir AnItaH puruvAro apsv achikradat kalashe devayUnAm .. ##9.097.01a## asya preShA hemanA pUyamAno devo devebhiH sam apR^ikta rasam . ##9.097.01c## sutaH pavitram pary eti rebhan miteva sadma pashumAnti hotA .. ##9.097.02a## bhadrA vastrA samanyA vasAno mahAn kavir nivachanAni shaMsan . ##9.097.02c## A vachyasva chamvoH pUyamAno vichakShaNo jAgR^ivir devavItau .. ##9.097.03a## sam u priyo mR^ijyate sAno avye yashastaro yashasAM kShaito asme . ##9.097.03c## abhi svara dhanvA pUyamAno yUyam pAta svastibhiH sadA naH .. ##9.097.04a## pra gAyatAbhy archAma devAn somaM hinota mahate dhanAya . ##9.097.04c## svAduH pavAte ati vAram avyam A sIdAti kalashaM devayur naH .. ##9.097.05a## indur devAnAm upa sakhyam Ayan sahasradhAraH pavate madAya . ##9.097.05c## nR^ibhiH stavAno anu dhAma pUrvam agann indram mahate saubhagAya .. ##9.097.06a## stotre rAye harir arShA punAna indram mado gachChatu te bharAya . ##9.097.06c## devair yAhi sarathaM rAdho achChA yUyam pAta svastibhiH sadA naH .. ##9.097.07a## pra kAvyam ushaneva bruvANo devo devAnAM janimA vivakti . ##9.097.07c## mahivrataH shuchibandhuH pAvakaH padA varAho abhy eti rebhan .. ##9.097.08a## pra haMsAsas tR^ipalam manyum achChAmAd astaM vR^iShagaNA ayAsuH . ##9.097.08c## A~NgUShyam pavamAnaM sakhAyo durmarShaM sAkam pra vadanti vANam .. ##9.097.09a## sa raMhata urugAyasya jUtiM vR^ithA krILantam mimate na gAvaH . ##9.097.09c## parINasaM kR^iNute tigmashR^i~Ngo divA harir dadR^ishe naktam R^ijraH .. ##9.097.10a## indur vAjI pavate gonyoghA indre somaH saha invan madAya . ##9.097.10c## hanti rakSho bAdhate pary arAtIr varivaH kR^iNvan vR^ijanasya rAjA .. ##9.097.11a## adha dhArayA madhvA pR^ichAnas tiro roma pavate adridugdhaH . ##9.097.11c## indur indrasya sakhyaM juShANo devo devasya matsaro madAya .. ##9.097.12a## abhi priyANi pavate punAno devo devAn svena rasena pR^i~nchan . ##9.097.12c## indur dharmANy R^ituthA vasAno dasha kShipo avyata sAno avye .. ##9.097.13a## vR^iShA shoNo abhikanikradad gA nadayann eti pR^ithivIm uta dyAm . ##9.097.13c## indrasyeva vagnur A shR^iNva Ajau prachetayann arShati vAcham emAm .. ##9.097.14a## rasAyyaH payasA pinvamAna Irayann eShi madhumantam aMshum . ##9.097.14c## pavamAnaH saMtanim eShi kR^iNvann indrAya soma pariShichyamAnaH .. ##9.097.15a## evA pavasva madiro madAyodagrAbhasya namayan vadhasnaiH . ##9.097.15c## pari varNam bharamANo rushantaM gavyur no arSha pari soma siktaH .. ##9.097.16a## juShTvI na indo supathA sugAny urau pavasva varivAMsi kR^iNvan . ##9.097.16c## ghaneva viShvag duritAni vighnann adhi ShNunA dhanva sAno avye .. ##9.097.17a## vR^iShTiM no arSha divyAM jigatnum iLAvatIM shaMgayIM jIradAnum . ##9.097.17c## stukeva vItA dhanvA vichinvan bandhU.Nr imA.N avarA.N indo vAyUn .. ##9.097.18a## granthiM na vi Shya grathitam punAna R^ijuM cha gAtuM vR^ijinaM cha soma . ##9.097.18c## atyo na krado harir A sR^ijAno maryo deva dhanva pastyAvAn .. ##9.097.19a## juShTo madAya devatAta indo pari ShNunA dhanva sAno avye . ##9.097.19c## sahasradhAraH surabhir adabdhaH pari srava vAjasAtau nR^iShahye .. ##9.097.20a## arashmAno ye .arathA ayuktA atyAso na sasR^ijAnAsa Ajau . ##9.097.20c## ete shukrAso dhanvanti somA devAsas tA.N upa yAtA pibadhyai .. ##9.097.21a## evA na indo abhi devavItim pari srava nabho arNash chamUShu . ##9.097.21c## somo asmabhyaM kAmyam bR^ihantaM rayiM dadAtu vIravantam ugram .. ##9.097.22a## takShad yadI manaso venato vAg jyeShThasya vA dharmaNi kShor anIke . ##9.097.22c## Ad Im Ayan varam A vAvashAnA juShTam patiM kalashe gAva indum .. ##9.097.23a## pra dAnudo divyo dAnupinva R^itam R^itAya pavate sumedhAH . ##9.097.23c## dharmA bhuvad vR^ijanyasya rAjA pra rashmibhir dashabhir bhAri bhUma .. ##9.097.24a## pavitrebhiH pavamAno nR^ichakShA rAjA devAnAm uta martyAnAm . ##9.097.24c## dvitA bhuvad rayipatI rayINAm R^itam bharat subhR^itaM chArv induH .. ##9.097.25a## arvA.N iva shravase sAtim achChendrasya vAyor abhi vItim arSha . ##9.097.25c## sa naH sahasrA bR^ihatIr iSho dA bhavA soma draviNovit punAnaH .. ##9.097.26a## devAvyo naH pariShichyamAnAH kShayaM suvIraM dhanvantu somAH . ##9.097.26c## AyajyavaH sumatiM vishvavArA hotAro na diviyajo mandratamAH .. ##9.097.27a## evA deva devatAte pavasva mahe soma psarase devapAnaH . ##9.097.27c## mahash chid dhi Shmasi hitAH samarye kR^idhi suShThAne rodasI punAnaH .. ##9.097.28a## ashvo na krado vR^iShabhir yujAnaH siMho na bhImo manaso javIyAn . ##9.097.28c## arvAchInaiH pathibhir ye rajiShThA A pavasva saumanasaM na indo .. ##9.097.29a## shataM dhArA devajAtA asR^igran sahasram enAH kavayo mR^ijanti . ##9.097.29c## indo sanitraM diva A pavasva pura/etAsi mahato dhanasya .. ##9.097.30a## divo na sargA asasR^igram ahnAM rAjA na mitram pra minAti dhIraH . ##9.097.30c## pitur na putraH kratubhir yatAna A pavasva vishe asyA ajItim .. ##9.097.31a## pra te dhArA madhumatIr asR^igran vArAn yat pUto atyeShy avyAn . ##9.097.31c## pavamAna pavase dhAma gonAM jaj~nAnaH sUryam apinvo arkaiH .. ##9.097.32a## kanikradad anu panthAm R^itasya shukro vi bhAsy amR^itasya dhAma . ##9.097.32c## sa indrAya pavase matsaravAn hinvAno vAcham matibhiH kavInAm .. ##9.097.33a## divyaH suparNo .ava chakShi soma pinvan dhArAH karmaNA devavItau . ##9.097.33c## endo visha kalashaM somadhAnaM krandann ihi sUryasyopa rashmim .. ##9.097.34a## tisro vAcha Irayati pra vahnir R^itasya dhItim brahmaNo manIShAm . ##9.097.34c## gAvo yanti gopatim pR^ichChamAnAH somaM yanti matayo vAvashAnAH .. ##9.097.35a## somaM gAvo dhenavo vAvashAnAH somaM viprA matibhiH pR^ichChamAnAH . ##9.097.35c## somaH sutaH pUyate ajyamAnaH some arkAs triShTubhaH saM navante .. ##9.097.36a## evA naH soma pariShichyamAna A pavasva pUyamAnaH svasti . ##9.097.36c## indram A visha bR^ihatA raveNa vardhayA vAchaM janayA puraMdhim .. ##9.097.37a## A jAgR^ivir vipra R^itA matInAM somaH punAno asadach chamUShu . ##9.097.37c## sapanti yam mithunAso nikAmA adhvaryavo rathirAsaH suhastAH .. ##9.097.38a## sa punAna upa sUre na dhAtobhe aprA rodasI vi Sha AvaH . ##9.097.38c## priyA chid yasya priyasAsa UtI sa tU dhanaM kAriNe na pra yaMsat .. ##9.097.39a## sa vardhitA vardhanaH pUyamAnaH somo mIDhvA.N abhi no jyotiShAvIt . ##9.097.39c## yenA naH pUrve pitaraH padaj~nAH svarvido abhi gA adrim uShNan .. ##9.097.40a## akrAn samudraH prathame vidharma~n janayan prajA bhuvanasya rAjA . ##9.097.40c## vR^iShA pavitre adhi sAno avye bR^ihat somo vAvR^idhe suvAna induH .. ##9.097.41a## mahat tat somo mahiShash chakArApAM yad garbho .avR^iNIta devAn . ##9.097.41c## adadhAd indre pavamAna ojo .ajanayat sUrye jyotir induH .. ##9.097.42a## matsi vAyum iShTaye rAdhase cha matsi mitrAvaruNA pUyamAnaH . ##9.097.42c## matsi shardho mArutam matsi devAn matsi dyAvApR^ithivI deva soma .. ##9.097.43a## R^ijuH pavasva vR^ijinasya hantApAmIvAm bAdhamAno mR^idhash cha . ##9.097.43c## abhishrINan payaH payasAbhi gonAm indrasya tvaM tava vayaM sakhAyaH .. ##9.097.44a## madhvaH sUdam pavasva vasva utsaM vIraM cha na A pavasvA bhagaM cha . ##9.097.44c## svadasvendrAya pavamAna indo rayiM cha na A pavasvA samudrAt .. ##9.097.45a## somaH suto dhArayAtyo na hitvA sindhur na nimnam abhi vAjy akShAH . ##9.097.45c## A yoniM vanyam asadat punAnaH sam indur gobhir asarat sam adbhiH .. ##9.097.46a## eSha sya te pavata indra somash chamUShu dhIra ushate tavasvAn . ##9.097.46c## svarchakShA rathiraH satyashuShmaH kAmo na yo devayatAm asarji .. ##9.097.47a## eSha pratnena vayasA punAnas tiro varpAMsi duhitur dadhAnaH . ##9.097.47c## vasAnaH sharma trivarUtham apsu hoteva yAti samaneShu rebhan .. ##9.097.48a## nU nas tvaM rathiro deva soma pari srava chamvoH pUyamAnaH . ##9.097.48c## apsu svAdiShTho madhumA.N R^itAvA devo na yaH savitA satyamanmA .. ##9.097.49a## abhi vAyuM vIty arShA gR^iNAno .abhi mitrAvaruNA pUyamAnaH . ##9.097.49c## abhI naraM dhIjavanaM ratheShThAm abhIndraM vR^iShaNaM vajrabAhum .. ##9.097.50a## abhi vastrA suvasanAny arShAbhi dhenUH sudughAH pUyamAnaH . ##9.097.50c## abhi chandrA bhartave no hiraNyAbhy ashvAn rathino deva soma .. ##9.097.51a## abhI no arSha divyA vasUny abhi vishvA pArthivA pUyamAnaH . ##9.097.51c## abhi yena draviNam ashnavAmAbhy ArSheyaM jamadagnivan naH .. ##9.097.52a## ayA pavA pavasvainA vasUni mA.Nshchatva indo sarasi pra dhanva . ##9.097.52c## bradhnash chid atra vAto na jUtaH purumedhash chit takave naraM dAt .. ##9.097.53a## uta na enA pavayA pavasvAdhi shrute shravAyyasya tIrthe . ##9.097.53c## ShaShTiM sahasrA naiguto vasUni vR^ikShaM na pakvaM dhUnavad raNAya .. ##9.097.54a## mahIme asya vR^iShanAma shUShe mA.Nshchatve vA pR^ishane vA vadhatre . ##9.097.54c## asvApayan nigutaH snehayach chApAmitrA.N apAchito achetaH .. ##9.097.55a## saM trI pavitrA vitatAny eShy anv ekaM dhAvasi pUyamAnaH . ##9.097.55c## asi bhago asi dAtrasya dAtAsi maghavA maghavadbhya indo .. ##9.097.56a## eSha vishvavit pavate manIShI somo vishvasya bhuvanasya rAjA . ##9.097.56c## drapsA.N Irayan vidatheShv indur vi vAram avyaM samayAti yAti .. ##9.097.57a## induM rihanti mahiShA adabdhAH pade rebhanti kavayo na gR^idhrAH . ##9.097.57c## hinvanti dhIrA dashabhiH kShipAbhiH sam a~njate rUpam apAM rasena .. ##9.097.58a## tvayA vayam pavamAnena soma bhare kR^itaM vi chinuyAma shashvat . ##9.097.58c## tan no mitro varuNo mAmahantAm aditiH sindhuH pR^ithivI uta dyauH .. ##9.098.01a## abhi no vAjasAtamaM rayim arSha puruspR^iham . ##9.098.01c## indo sahasrabharNasaM tuvidyumnaM vibhvAsaham .. ##9.098.02a## pari Shya suvAno avyayaM rathe na varmAvyata . ##9.098.02c## indur abhi druNA hito hiyAno dhArAbhir akShAH .. ##9.098.03a## pari Shya suvAno akShA indur avye madachyutaH . ##9.098.03c## dhArA ya Urdhvo adhvare bhrAjA naiti gavyayuH .. ##9.098.04a## sa hi tvaM deva shashvate vasu martAya dAshuShe . ##9.098.04c## indo sahasriNaM rayiM shatAtmAnaM vivAsasi .. ##9.098.05a## vayaM te asya vR^itrahan vaso vasvaH puruspR^ihaH . ##9.098.05c## ni nediShThatamA iShaH syAma sumnasyAdhrigo .. ##9.098.06a## dvir yam pa~ncha svayashasaM svasAro adrisaMhatam . ##9.098.06c## priyam indrasya kAmyam prasnApayanty UrmiNam .. ##9.098.07a## pari tyaM haryataM harim babhrum punanti vAreNa . ##9.098.07c## yo devAn vishvA.N it pari madena saha gachChati .. ##9.098.08a## asya vo hy avasA pAnto dakShasAdhanam . ##9.098.08c## yaH sUriShu shravo bR^ihad dadhe svar Na haryataH .. ##9.098.09a## sa vAM yaj~neShu mAnavI indur janiShTa rodasI . ##9.098.09c## devo devI giriShThA asredhan taM tuviShvaNi .. ##9.098.10a## indrAya soma pAtave vR^itraghne pari Shichyase . ##9.098.10c## nare cha dakShiNAvate devAya sadanAsade .. ##9.098.11a## te pratnAso vyuShTiShu somAH pavitre akSharan . ##9.098.11c## apaprothantaH sanutar hurashchitaH prAtas tA.N aprachetasaH .. ##9.098.12a## taM sakhAyaH puroruchaM yUyaM vayaM cha sUrayaH . ##9.098.12c## ashyAma vAjagandhyaM sanema vAjapastyam .. ##9.099.01a## A haryatAya dhR^iShNave dhanus tanvanti pauMsyam . ##9.099.01c## shukrAM vayanty asurAya nirNijaM vipAm agre mahIyuvaH .. ##9.099.02a## adha kShapA pariShkR^ito vAjA.N abhi pra gAhate . ##9.099.02c## yadI vivasvato dhiyo hariM hinvanti yAtave .. ##9.099.03a## tam asya marjayAmasi mado ya indrapAtamaH . ##9.099.03c## yaM gAva Asabhir dadhuH purA nUnaM cha sUrayaH .. ##9.099.04a## taM gAthayA purANyA punAnam abhy anUShata . ##9.099.04c## uto kR^ipanta dhItayo devAnAM nAma bibhratIH .. ##9.099.05a## tam ukShamANam avyaye vAre punanti dharNasim . ##9.099.05c## dUtaM na pUrvachittaya A shAsate manIShiNaH .. ##9.099.06a## sa punAno madintamaH somash chamUShu sIdati . ##9.099.06c## pashau na reta Adadhat patir vachasyate dhiyaH .. ##9.099.07a## sa mR^ijyate sukarmabhir devo devebhyaH sutaH . ##9.099.07c## vide yad Asu saMdadir mahIr apo vi gAhate .. ##9.099.08a## suta indo pavitra A nR^ibhir yato vi nIyase . ##9.099.08c## indrAya matsarintamash chamUShv A ni ShIdasi .. ##9.100.01a## abhI navante adruhaH priyam indrasya kAmyam . ##9.100.01c## vatsaM na pUrva Ayuni jAtaM rihanti mAtaraH .. ##9.100.02a## punAna indav A bhara soma dvibarhasaM rayim . ##9.100.02c## tvaM vasUni puShyasi vishvAni dAshuSho gR^ihe .. ##9.100.03a## tvaM dhiyam manoyujaM sR^ijA vR^iShTiM na tanyatuH . ##9.100.03c## tvaM vasUni pArthivA divyA cha soma puShyasi .. ##9.100.04a## pari te jigyuSho yathA dhArA sutasya dhAvati . ##9.100.04c## raMhamANA vy avyayaM vAraM vAjIva sAnasiH .. ##9.100.05a## kratve dakShAya naH kave pavasva soma dhArayA . ##9.100.05c## indrAya pAtave suto mitrAya varuNAya cha .. ##9.100.06a## pavasva vAjasAtamaH pavitre dhArayA sutaH . ##9.100.06c## indrAya soma viShNave devebhyo madhumattamaH .. ##9.100.07a## tvAM rihanti mAtaro harim pavitre adruhaH . ##9.100.07c## vatsaM jAtaM na dhenavaH pavamAna vidharmaNi .. ##9.100.08a## pavamAna mahi shravash chitrebhir yAsi rashmibhiH . ##9.100.08c## shardhan tamAMsi jighnase vishvAni dAshuSho gR^ihe .. ##9.100.09a## tvaM dyAM cha mahivrata pR^ithivIM chAti jabhriShe . ##9.100.09c## prati drApim amu~nchathAH pavamAna mahitvanA .. ##9.101.01a## purojitI vo andhasaH sutAya mAdayitnave . ##9.101.01c## apa shvAnaM shnathiShTana sakhAyo dIrghajihvyam .. ##9.101.02a## yo dhArayA pAvakayA pariprasyandate sutaH . ##9.101.02c## indur ashvo na kR^itvyaH .. ##9.101.03a## taM duroSham abhI naraH somaM vishvAchyA dhiyA . ##9.101.03c## yaj~naM hinvanty adribhiH .. ##9.101.04a## sutAso madhumattamAH somA indrAya mandinaH . ##9.101.04c## pavitravanto akSharan devAn gachChantu vo madAH .. ##9.101.05a## indur indrAya pavata iti devAso abruvan . ##9.101.05c## vAchas patir makhasyate vishvasyeshAna ojasA .. ##9.101.06a## sahasradhAraH pavate samudro vAchamI~NkhayaH . ##9.101.06c## somaH patI rayINAM sakhendrasya dive-dive .. ##9.101.07a## ayam pUShA rayir bhagaH somaH punAno arShati . ##9.101.07c## patir vishvasya bhUmano vy akhyad rodasI ubhe .. ##9.101.08a## sam u priyA anUShata gAvo madAya ghR^iShvayaH . ##9.101.08c## somAsaH kR^iNvate pathaH pavamAnAsa indavaH .. ##9.101.09a## ya ojiShThas tam A bhara pavamAna shravAyyam . ##9.101.09c## yaH pa~ncha charShaNIr abhi rayiM yena vanAmahai .. ##9.101.10a## somAH pavanta indavo .asmabhyaM gAtuvittamAH . ##9.101.10c## mitrAH suvAnA arepasaH svAdhyaH svarvidaH .. ##9.101.11a## suShvANAso vy adribhish chitAnA gor adhi tvachi . ##9.101.11c## iSham asmabhyam abhitaH sam asvaran vasuvidaH .. ##9.101.12a## ete pUtA vipashchitaH somAso dadhyAshiraH . ##9.101.12c## sUryAso na darshatAso jigatnavo dhruvA ghR^ite .. ##9.101.13a## pra sunvAnasyAndhaso marto na vR^ita tad vachaH . ##9.101.13c## apa shvAnam arAdhasaM hatA makhaM na bhR^igavaH .. ##9.101.14a## A jAmir atke avyata bhuje na putra oNyoH . ##9.101.14c## saraj jAro na yoShaNAM varo na yonim Asadam .. ##9.101.15a## sa vIro dakShasAdhano vi yas tastambha rodasI . ##9.101.15c## hariH pavitre avyata vedhA na yonim Asadam .. ##9.101.16a## avyo vArebhiH pavate somo gavye adhi tvachi . ##9.101.16c## kanikradad vR^iShA harir indrasyAbhy eti niShkR^itam .. ##9.102.01a## krANA shishur mahInAM hinvann R^itasya dIdhitim . ##9.102.01c## vishvA pari priyA bhuvad adha dvitA .. ##9.102.02a## upa tritasya pAShyor abhakta yad guhA padam . ##9.102.02c## yaj~nasya sapta dhAmabhir adha priyam .. ##9.102.03a## trINi tritasya dhArayA pR^iShTheShv erayA rayim . ##9.102.03c## mimIte asya yojanA vi sukratuH .. ##9.102.04a## jaj~nAnaM sapta mAtaro vedhAm ashAsata shriye . ##9.102.04c## ayaM dhruvo rayINAM chiketa yat .. ##9.102.05a## asya vrate sajoShaso vishve devAso adruhaH . ##9.102.05c## spArhA bhavanti rantayo juShanta yat .. ##9.102.06a## yam I garbham R^itAvR^idho dR^ishe chArum ajIjanan . ##9.102.06c## kavim maMhiShTham adhvare puruspR^iham .. ##9.102.07a## samIchIne abhi tmanA yahvI R^itasya mAtarA . ##9.102.07c## tanvAnA yaj~nam AnuShag yad a~njate .. ##9.102.08a## kratvA shukrebhir akShabhir R^iNor apa vrajaM divaH . ##9.102.08c## hinvann R^itasya dIdhitim prAdhvare .. ##9.103.01a## pra punAnAya vedhase somAya vacha udyatam . ##9.103.01c## bhR^itiM na bharA matibhir jujoShate .. ##9.103.02a## pari vArANy avyayA gobhir a~njAno arShati . ##9.103.02c## trI ShadhasthA punAnaH kR^iNute hariH .. ##9.103.03a## pari kosham madhushchutam avyaye vAre arShati . ##9.103.03c## abhi vANIr R^iShINAM sapta nUShata .. ##9.103.04a## pari NetA matInAM vishvadevo adAbhyaH . ##9.103.04c## somaH punAnash chamvor vishad dhariH .. ##9.103.05a## pari daivIr anu svadhA indreNa yAhi saratham . ##9.103.05c## punAno vAghad vAghadbhir amartyaH .. ##9.103.06a## pari saptir na vAjayur devo devebhyaH sutaH . ##9.103.06c## vyAnashiH pavamAno vi dhAvati .. ##9.104.01a## sakhAya A ni ShIdata punAnAya pra gAyata . ##9.104.01c## shishuM na yaj~naiH pari bhUShata shriye .. ##9.104.02a## sam I vatsaM na mAtR^ibhiH sR^ijatA gayasAdhanam . ##9.104.02c## devAvyam madam abhi dvishavasam .. ##9.104.03a## punAtA dakShasAdhanaM yathA shardhAya vItaye . ##9.104.03c## yathA mitrAya varuNAya shaMtamaH .. ##9.104.04a## asmabhyaM tvA vasuvidam abhi vANIr anUShata . ##9.104.04c## gobhiSh Te varNam abhi vAsayAmasi .. ##9.104.05a## sa no madAnAm pata indo devapsarA asi . ##9.104.05c## sakheva sakhye gAtuvittamo bhava .. ##9.104.06a## sanemi kR^idhy asmad A rakShasaM kaM chid atriNam . ##9.104.06c## apAdevaM dvayum aMho yuyodhi naH .. ##9.105.01a## taM vaH sakhAyo madAya punAnam abhi gAyata . ##9.105.01c## shishuM na yaj~naiH svadayanta gUrtibhiH .. ##9.105.02a## saM vatsa iva mAtR^ibhir indur hinvAno ajyate . ##9.105.02c## devAvIr mado matibhiH pariShkR^itaH .. ##9.105.03a## ayaM dakShAya sAdhano .ayaM shardhAya vItaye . ##9.105.03c## ayaM devebhyo madhumattamaH sutaH .. ##9.105.04a## goman na indo ashvavat sutaH sudakSha dhanva . ##9.105.04c## shuchiM te varNam adhi goShu dIdharam .. ##9.105.05a## sa no harINAm pata indo devapsarastamaH . ##9.105.05c## sakheva sakhye naryo ruche bhava .. ##9.105.06a## sanemi tvam asmad A.N adevaM kaM chid atriNam . ##9.105.06c## sAhvA.N indo pari bAdho apa dvayum .. ##9.106.01a## indram achCha sutA ime vR^iShaNaM yantu harayaH . ##9.106.01c## shruShTI jAtAsa indavaH svarvidaH .. ##9.106.02a## ayam bharAya sAnasir indrAya pavate sutaH . ##9.106.02c## somo jaitrasya chetati yathA vide .. ##9.106.03a## asyed indro madeShv A grAbhaM gR^ibhNIta sAnasim . ##9.106.03c## vajraM cha vR^iShaNam bharat sam apsujit .. ##9.106.04a## pra dhanvA soma jAgR^ivir indrAyendo pari srava . ##9.106.04c## dyumantaM shuShmam A bharA svarvidam .. ##9.106.05a## indrAya vR^iShaNam madam pavasva vishvadarshataH . ##9.106.05c## sahasrayAmA pathikR^id vichakShaNaH .. ##9.106.06a## asmabhyaM gAtuvittamo devebhyo madhumattamaH . ##9.106.06c## sahasraM yAhi pathibhiH kanikradat .. ##9.106.07a## pavasva devavItaya indo dhArAbhir ojasA . ##9.106.07c## A kalasham madhumAn soma naH sadaH .. ##9.106.08a## tava drapsA udapruta indram madAya vAvR^idhuH . ##9.106.08c## tvAM devAso amR^itAya kam papuH .. ##9.106.09a## A naH sutAsa indavaH punAnA dhAvatA rayim . ##9.106.09c## vR^iShTidyAvo rItyApaH svarvidaH .. ##9.106.10a## somaH punAna UrmiNAvyo vAraM vi dhAvati . ##9.106.10c## agre vAchaH pavamAnaH kanikradat .. ##9.106.11a## dhIbhir hinvanti vAjinaM vane krILantam atyavim . ##9.106.11c## abhi tripR^iShTham matayaH sam asvaran .. ##9.106.12a## asarji kalashA.N abhi mILhe saptir na vAjayuH . ##9.106.12c## punAno vAchaM janayann asiShyadat .. ##9.106.13a## pavate haryato harir ati hvarAMsi raMhyA . ##9.106.13c## abhyarShan stotR^ibhyo vIravad yashaH .. ##9.106.14a## ayA pavasva devayur madhor dhArA asR^ikShata . ##9.106.14c## rebhan pavitram pary eShi vishvataH .. ##9.107.01a## parIto Shi~nchatA sutaM somo ya uttamaM haviH . ##9.107.01c## dadhanvA.N yo naryo apsv antar A suShAva somam adribhiH .. ##9.107.02a## nUnam punAno .avibhiH pari sravAdabdhaH surabhiMtaraH . ##9.107.02c## sute chit tvApsu madAmo andhasA shrINanto gobhir uttaram .. ##9.107.03a## pari suvAnash chakShase devamAdanaH kratur indur vichakShaNaH .. ##9.107.04a## punAnaH soma dhArayApo vasAno arShasi . ##9.107.04c## A ratnadhA yonim R^itasya sIdasy utso deva hiraNyayaH .. ##9.107.05a## duhAna Udhar divyam madhu priyam pratnaM sadhastham Asadat . ##9.107.05c## ApR^ichChyaM dharuNaM vAjy arShati nR^ibhir dhUto vichakShaNaH .. ##9.107.06a## punAnaH soma jAgR^ivir avyo vAre pari priyaH . ##9.107.06c## tvaM vipro abhavo .a~Ngirastamo madhvA yaj~nam mimikSha naH .. ##9.107.07a## somo mIDhvAn pavate gAtuvittama R^iShir vipro vichakShaNaH . ##9.107.07c## tvaM kavir abhavo devavItama A sUryaM rohayo divi .. ##9.107.08a## soma u ShuvANaH sotR^ibhir adhi ShNubhir avInAm . ##9.107.08c## ashvayeva haritA yAti dhArayA mandrayA yAti dhArayA .. ##9.107.09a## anUpe gomAn gobhir akShAH somo dugdhAbhir akShAH . ##9.107.09c## samudraM na saMvaraNAny agman mandI madAya toshate .. ##9.107.10a## A soma suvAno adribhis tiro vArANy avyayA . ##9.107.10c## jano na puri chamvor vishad dhariH sado vaneShu dadhiShe .. ##9.107.11a## sa mAmR^ije tiro aNvAni meShyo mILhe saptir na vAjayuH . ##9.107.11c## anumAdyaH pavamAno manIShibhiH somo viprebhir R^ikvabhiH .. ##9.107.12a## pra soma devavItaye sindhur na pipye arNasA . ##9.107.12c## aMshoH payasA madiro na jAgR^ivir achChA kosham madhushchutam .. ##9.107.13a## A haryato arjune atke avyata priyaH sUnur na marjyaH . ##9.107.13c## tam IM hinvanty apaso yathA rathaM nadIShv A gabhastyoH .. ##9.107.14a## abhi somAsa AyavaH pavante madyam madam . ##9.107.14c## samudrasyAdhi viShTapi manIShiNo matsarAsaH svarvidaH .. ##9.107.15a## tarat samudram pavamAna UrmiNA rAjA deva R^itam bR^ihat . ##9.107.15c## arShan mitrasya varuNasya dharmaNA pra hinvAna R^itam bR^ihat .. ##9.107.16a## nR^ibhir yemAno haryato vichakShaNo rAjA devaH samudriyaH .. ##9.107.17a## indrAya pavate madaH somo marutvate sutaH . ##9.107.17c## sahasradhAro aty avyam arShati tam I mR^ijanty AyavaH .. ##9.107.18a## punAnash chamU janayan matiM kaviH somo deveShu raNyati . ##9.107.18c## apo vasAnaH pari gobhir uttaraH sIdan vaneShv avyata .. ##9.107.19a## tavAhaM soma rAraNa sakhya indo dive-dive . ##9.107.19c## purUNi babhro ni charanti mAm ava paridhI.Nr ati tA.N ihi .. ##9.107.20a## utAhaM naktam uta soma te divA sakhyAya babhra Udhani . ##9.107.20c## ghR^iNA tapantam ati sUryam paraH shakunA iva paptima .. ##9.107.21a## mR^ijyamAnaH suhastya samudre vAcham invasi . ##9.107.21c## rayim pisha~Ngam bahulam puruspR^iham pavamAnAbhy arShasi .. ##9.107.22a## mR^ijAno vAre pavamAno avyaye vR^iShAva chakrado vane . ##9.107.22c## devAnAM soma pavamAna niShkR^itaM gobhir a~njAno arShasi .. ##9.107.23a## pavasva vAjasAtaye .abhi vishvAni kAvyA . ##9.107.23c## tvaM samudram prathamo vi dhArayo devebhyaH soma matsaraH .. ##9.107.24a## sa tU pavasva pari pArthivaM rajo divyA cha soma dharmabhiH . ##9.107.24c## tvAM viprAso matibhir vichakShaNa shubhraM hinvanti dhItibhiH .. ##9.107.25a## pavamAnA asR^ikShata pavitram ati dhArayA . ##9.107.25c## marutvanto matsarA indriyA hayA medhAm abhi prayAMsi cha .. ##9.107.26a## apo vasAnaH pari kosham arShatIndur hiyAnaH sotR^ibhiH . ##9.107.26c## janaya~n jyotir mandanA avIvashad gAH kR^iNvAno na nirNijam .. ##9.108.01a## pavasva madhumattama indrAya soma kratuvittamo madaH . ##9.108.01c## mahi dyukShatamo madaH .. ##9.108.02a## yasya te pItvA vR^iShabho vR^iShAyate .asya pItA svarvidaH . ##9.108.02c## sa supraketo abhy akramId iSho .achChA vAjaM naitashaH .. ##9.108.03a## tvaM hy a~Nga daivyA pavamAna janimAni dyumattamaH . ##9.108.03c## amR^itatvAya ghoShayaH .. ##9.108.04a## yenA navagvo dadhya~N~N aporNute yena viprAsa Apire . ##9.108.04c## devAnAM sumne amR^itasya chAruNo yena shravAMsy AnashuH .. ##9.108.05a## eSha sya dhArayA suto .avyo vArebhiH pavate madintamaH . ##9.108.05c## krILann Urmir apAm iva .. ##9.108.06a## ya usriyA apyA antar ashmano nir gA akR^intad ojasA . ##9.108.06c## abhi vrajaM tatniShe gavyam ashvyaM varmIva dhR^iShNav A ruja .. ##9.108.07a## A sotA pari Shi~nchatAshvaM na stomam apturaM rajasturam . ##9.108.07c## vanakrakSham udaprutam .. ##9.108.08a## sahasradhAraM vR^iShabham payovR^idham priyaM devAya janmane . ##9.108.08c## R^itena ya R^itajAto vivAvR^idhe rAjA deva R^itam bR^ihat .. ##9.108.09a## abhi dyumnam bR^ihad yasha iShas pate didIhi deva devayuH . ##9.108.09c## vi kosham madhyamaM yuva .. ##9.108.10a## A vachyasva sudakSha chamvoH suto vishAM vahnir na vishpatiH . ##9.108.10c## vR^iShTiM divaH pavasva rItim apAM jinvA gaviShTaye dhiyaH .. ##9.108.11a## etam u tyam madachyutaM sahasradhAraM vR^iShabhaM divo duhuH . ##9.108.11c## vishvA vasUni bibhratam .. ##9.108.12a## vR^iShA vi jaj~ne janayann amartyaH pratapa~n jyotiShA tamaH . ##9.108.12c## sa suShTutaH kavibhir nirNijaM dadhe tridhAtv asya daMsasA .. ##9.108.13a## sa sunve yo vasUnAM yo rAyAm AnetA ya iLAnAm . ##9.108.13c## somo yaH sukShitInAm .. ##9.108.14a## yasya na indraH pibAd yasya maruto yasya vAryamaNA bhagaH . ##9.108.14c## A yena mitrAvaruNA karAmaha endram avase mahe .. ##9.108.15a## indrAya soma pAtave nR^ibhir yataH svAyudho madintamaH . ##9.108.15c## pavasva madhumattamaH .. ##9.108.16a## indrasya hArdi somadhAnam A visha samudram iva sindhavaH . ##9.108.16c## juShTo mitrAya varuNAya vAyave divo viShTambha uttamaH .. ##9.109.01a## pari pra dhanvendrAya soma svAdur mitrAya pUShNe bhagAya .. ##9.109.02a## indras te soma sutasya peyAH kratve dakShAya vishve cha devAH .. ##9.109.03a## evAmR^itAya mahe kShayAya sa shukro arSha divyaH pIyUShaH .. ##9.109.04a## pavasva soma mahAn samudraH pitA devAnAM vishvAbhi dhAma .. ##9.109.05a## shukraH pavasva devebhyaH soma dive pR^ithivyai shaM cha prajAyai .. ##9.109.06a## divo dhartAsi shukraH pIyUShaH satye vidharman vAjI pavasva .. ##9.109.07a## pavasva soma dyumnI sudhAro mahAm avInAm anu pUrvyaH .. ##9.109.08a## nR^ibhir yemAno jaj~nAnaH pUtaH kSharad vishvAni mandraH svarvit .. ##9.109.09a## induH punAnaH prajAm urANaH karad vishvAni draviNAni naH .. ##9.109.10a## pavasva soma kratve dakShAyAshvo na nikto vAjI dhanAya .. ##9.109.11a## taM te sotAro rasam madAya punanti somam mahe dyumnAya .. ##9.109.12a## shishuM jaj~nAnaM harim mR^ijanti pavitre somaM devebhya indum .. ##9.109.13a## induH paviShTa chArur madAyApAm upasthe kavir bhagAya .. ##9.109.14a## bibharti chArv indrasya nAma yena vishvAni vR^itrA jaghAna .. ##9.109.15a## pibanty asya vishve devAso gobhiH shrItasya nR^ibhiH sutasya .. ##9.109.16a## pra suvAno akShAH sahasradhAras tiraH pavitraM vi vAram avyam .. ##9.109.17a## sa vAjy akShAH sahasraretA adbhir mR^ijAno gobhiH shrINAnaH .. ##9.109.18a## pra soma yAhIndrasya kukShA nR^ibhir yemAno adribhiH sutaH .. ##9.109.19a## asarji vAjI tiraH pavitram indrAya somaH sahasradhAraH .. ##9.109.20a## a~njanty enam madhvo rasenendrAya vR^iShNa indum madAya .. ##9.109.21a## devebhyas tvA vR^ithA pAjase .apo vasAnaM harim mR^ijanti .. ##9.109.22a## indur indrAya toshate ni toshate shrINann ugro riNann apaH .. ##9.110.01a## pary U Shu pra dhanva vAjasAtaye pari vR^itrANi sakShaNiH . ##9.110.01c## dviShas taradhyA R^iNayA na Iyase .. ##9.110.02a## anu hi tvA sutaM soma madAmasi mahe samaryarAjye . ##9.110.02c## vAjA.N abhi pavamAna pra gAhase .. ##9.110.03a## ajIjano hi pavamAna sUryaM vidhAre shakmanA payaH . ##9.110.03c## gojIrayA raMhamANaH puraMdhyA .. ##9.110.04a## ajIjano amR^ita martyeShv A.N R^itasya dharmann amR^itasya chAruNaH . ##9.110.04c## sadAsaro vAjam achChA saniShyadat .. ##9.110.05a## abhy-abhi hi shravasA tatardithotsaM na kaM chij janapAnam akShitam . ##9.110.05c## sharyAbhir na bharamANo gabhastyoH .. ##9.110.06a## Ad IM ke chit pashyamAnAsa ApyaM vasurucho divyA abhy anUShata . ##9.110.06c## vAraM na devaH savitA vy UrNute .. ##9.110.07a## tve soma prathamA vR^iktabarhiSho mahe vAjAya shravase dhiyaM dadhuH . ##9.110.07c## sa tvaM no vIra vIryAya chodaya .. ##9.110.08a## divaH pIyUSham pUrvyaM yad ukthyam maho gAhAd diva A nir adhukShata . ##9.110.08c## indram abhi jAyamAnaM sam asvaran .. ##9.110.09a## adha yad ime pavamAna rodasI imA cha vishvA bhuvanAbhi majmanA . ##9.110.09c## yUthe na niShThA vR^iShabho vi tiShThase .. ##9.110.10a## somaH punAno avyaye vAre shishur na krILan pavamAno akShAH . ##9.110.10c## sahasradhAraH shatavAja induH .. ##9.110.11a## eSha punAno madhumA.N R^itAvendrAyenduH pavate svAdur UrmiH . ##9.110.11c## vAjasanir varivovid vayodhAH .. ##9.110.12a## sa pavasva sahamAnaH pR^itanyUn sedhan rakShAMsy apa durgahANi . ##9.110.12c## svAyudhaH sAsahvAn soma shatrUn .. ##9.111.01a## ayA ruchA hariNyA punAno vishvA dveShAMsi tarati svayugvabhiH sUro na svayugvabhiH . ##9.111.01d## dhArA sutasya rochate punAno aruSho hariH . ##9.111.01f## vishvA yad rUpA pariyAty R^ikvabhiH saptAsyebhir R^ikvabhiH .. ##9.111.02a## tvaM tyat paNInAM vido vasu sam mAtR^ibhir marjayasi sva A dama R^itasya dhItibhir dame . ##9.111.02d## parAvato na sAma tad yatrA raNanti dhItayaH . ##9.111.02f## tridhAtubhir aruShIbhir vayo dadhe rochamAno vayo dadhe .. ##9.111.03a## pUrvAm anu pradishaM yAti chekitat saM rashmibhir yatate darshato ratho daivyo darshato rathaH . ##9.111.03d## agmann ukthAni pauMsyendraM jaitrAya harShayan . ##9.111.03f## vajrash cha yad bhavatho anapachyutA samatsv anapachyutA .. ##9.112.01a## nAnAnaM vA u no dhiyo vi vratAni janAnAm . ##9.112.01c## takShA riShTaM rutam bhiShag brahmA sunvantam ichChatIndrAyendo pari srava .. ##9.112.02a## jaratIbhir oShadhIbhiH parNebhiH shakunAnAm . ##9.112.02c## kArmAro ashmabhir dyubhir hiraNyavantam ichChatIndrAyendo pari srava .. ##9.112.03a## kArur ahaM tato bhiShag upalaprakShiNI nanA . ##9.112.03c## nAnAdhiyo vasUyavo .anu gA iva tasthimendrAyendo pari srava .. ##9.112.04a## ashvo voLhA sukhaM rathaM hasanAm upamantriNaH . ##9.112.04c## shepo romaNvantau bhedau vAr in maNDUka ichChatIndrAyendo pari srava .. ##9.113.01a## sharyaNAvati somam indraH pibatu vR^itrahA . ##9.113.01c## balaM dadhAna Atmani kariShyan vIryam mahad indrAyendo pari srava .. ##9.113.02a## A pavasva dishAm pata ArjIkAt soma mIDhvaH . ##9.113.02c## R^itavAkena satyena shraddhayA tapasA suta indrAyendo pari srava .. ##9.113.03a## parjanyavR^iddham mahiShaM taM sUryasya duhitAbharat . ##9.113.03c## taM gandharvAH praty agR^ibhNan taM some rasam Adadhur indrAyendo pari srava .. ##9.113.04a## R^itaM vadann R^itadyumna satyaM vadan satyakarman . ##9.113.04c## shraddhAM vadan soma rAjan dhAtrA soma pariShkR^ita indrAyendo pari srava .. ##9.113.05a## satyamugrasya bR^ihataH saM sravanti saMsravAH . ##9.113.05c## saM yanti rasino rasAH punAno brahmaNA hara indrAyendo pari srava .. ##9.113.06a## yatra brahmA pavamAna ChandasyAM vAchaM vadan . ##9.113.06c## grAvNA some mahIyate somenAnandaM janayann indrAyendo pari srava .. ##9.113.07a## yatra jyotir ajasraM yasmi.Nl loke svar hitam . ##9.113.07c## tasmin mAM dhehi pavamAnAmR^ite loke akShita indrAyendo pari srava .. ##9.113.08a## yatra rAjA vaivasvato yatrAvarodhanaM divaH . ##9.113.08c## yatrAmUr yahvatIr Apas tatra mAm amR^itaM kR^idhIndrAyendo pari srava .. ##9.113.09a## yatrAnukAmaM charaNaM trinAke tridive divaH . ##9.113.09c## lokA yatra jyotiShmantas tatra mAm amR^itaM kR^idhIndrAyendo pari srava .. ##9.113.10a## yatra kAmA nikAmAsh cha yatra bradhnasya viShTapam . ##9.113.10c## svadhA cha yatra tR^iptish cha tatra mAm amR^itaM kR^idhIndrAyendo pari srava .. ##9.113.11a## yatrAnandAsh cha modAsh cha mudaH pramuda Asate . ##9.113.11c## kAmasya yatrAptAH kAmAs tatra mAm amR^itaM kR^idhIndrAyendo pari srava .. ##9.114.01a## ya indoH pavamAnasyAnu dhAmAny akramIt . ##9.114.01c## tam AhuH suprajA iti yas te somAvidhan mana indrAyendo pari srava .. ##9.114.02a## R^iShe mantrakR^itAM stomaiH kashyapodvardhayan giraH . ##9.114.02c## somaM namasya rAjAnaM yo jaj~ne vIrudhAm patir indrAyendo pari srava .. ##9.114.03a## sapta disho nAnAsUryAH sapta hotAra R^itvijaH . ##9.114.03c## devA AdityA ye sapta tebhiH somAbhi rakSha na indrAyendo pari srava .. ##9.114.04a## yat te rAja~n ChR^itaM havis tena somAbhi rakSha naH . ##9.114.04c## arAtIvA mA nas tArIn mo cha naH kiM chanAmamad indrAyendo pari srava .. ##10.001.01a## agre bR^ihann uShasAm Urdhvo asthAn nirjaganvAn tamaso jyotiShAgAt . ##10.001.01c## agnir bhAnunA rushatA sva~Nga A jAto vishvA sadmAny aprAH .. ##10.001.02a## sa jAto garbho asi rodasyor agne chArur vibhR^ita oShadhIShu . ##10.001.02c## chitraH shishuH pari tamAMsy aktUn pra mAtR^ibhyo adhi kanikradad gAH .. ##10.001.03a## viShNur itthA paramam asya vidvA~n jAto bR^ihann abhi pAti tR^itIyam . ##10.001.03c## AsA yad asya payo akrata svaM sachetaso abhy archanty atra .. ##10.001.04a## ata u tvA pitubhR^ito janitrIr annAvR^idham prati charanty annaiH . ##10.001.04c## tA Im praty eShi punar anyarUpA asi tvaM vikShu mAnuShIShu hotA .. ##10.001.05a## hotAraM chitraratham adhvarasya yaj~nasya-yaj~nasya ketuM rushantam . ##10.001.05c## pratyardhiM devasya-devasya mahnA shriyA tv agnim atithiM janAnAm .. ##10.001.06a## sa tu vastrANy adha peshanAni vasAno agnir nAbhA pR^ithivyAH . ##10.001.06c## aruSho jAtaH pada iLAyAH purohito rAjan yakShIha devAn .. ##10.001.07a## A hi dyAvApR^ithivI agna ubhe sadA putro na mAtarA tatantha . ##10.001.07c## pra yAhy achChoshato yaviShThAthA vaha sahasyeha devAn .. ##10.002.01a## piprIhi devA.N ushato yaviShTha vidvA.N R^itU.Nr R^itupate yajeha . ##10.002.01c## ye daivyA R^itvijas tebhir agne tvaM hotR^INAm asy AyajiShThaH .. ##10.002.02a## veShi hotram uta potraM janAnAm mandhAtAsi draviNodA R^itAvA . ##10.002.02c## svAhA vayaM kR^iNavAmA havIMShi devo devAn yajatv agnir arhan .. ##10.002.03a## A devAnAm api panthAm aganma yach ChaknavAma tad anu pravoLhum . ##10.002.03c## agnir vidvAn sa yajAt sed u hotA so adhvarAn sa R^itUn kalpayAti .. ##10.002.04a## yad vo vayam praminAma vratAni viduShAM devA aviduShTarAsaH . ##10.002.04c## agniSh Tad vishvam A pR^iNAti vidvAn yebhir devA.N R^itubhiH kalpayAti .. ##10.002.05a## yat pAkatrA manasA dInadakShA na yaj~nasya manvate martyAsaH . ##10.002.05c## agniSh Tad dhotA kratuvid vijAnan yajiShTho devA.N R^itusho yajAti .. ##10.002.06a## vishveShAM hy adhvarANAm anIkaM chitraM ketuM janitA tvA jajAna . ##10.002.06c## sa A yajasva nR^ivatIr anu kShAH spArhA iShaH kShumatIr vishvajanyAH .. ##10.002.07a## yaM tvA dyAvApR^ithivI yaM tvApas tvaShTA yaM tvA sujanimA jajAna . ##10.002.07c## panthAm anu pravidvAn pitR^iyANaM dyumad agne samidhAno vi bhAhi .. ##10.003.01a## ino rAjann aratiH samiddho raudro dakShAya suShumA.N adarshi . ##10.003.01c## chikid vi bhAti bhAsA bR^ihatAsiknIm eti rushatIm apAjan .. ##10.003.02a## kR^iShNAM yad enIm abhi varpasA bhUj janayan yoShAm bR^ihataH pitur jAm . ##10.003.02c## Urdhvam bhAnuM sUryasya stabhAyan divo vasubhir aratir vi bhAti .. ##10.003.03a## bhadro bhadrayA sachamAna AgAt svasAraM jAro abhy eti pashchAt . ##10.003.03c## supraketair dyubhir agnir vitiShThan rushadbhir varNair abhi rAmam asthAt .. ##10.003.04a## asya yAmAso bR^ihato na vagnUn indhAnA agneH sakhyuH shivasya . ##10.003.04c## IDyasya vR^iShNo bR^ihataH svAso bhAmAso yAmann aktavash chikitre .. ##10.003.05a## svanA na yasya bhAmAsaH pavante rochamAnasya bR^ihataH sudivaH . ##10.003.05c## jyeShThebhir yas tejiShThaiH krILumadbhir varShiShThebhir bhAnubhir nakShati dyAm .. ##10.003.06a## asya shuShmAso dadR^ishAnapaver jehamAnasya svanayan niyudbhiH . ##10.003.06c## pratnebhir yo rushadbhir devatamo vi rebhadbhir aratir bhAti vibhvA .. ##10.003.07a## sa A vakShi mahi na A cha satsi divaspR^ithivyor aratir yuvatyoH . ##10.003.07c## agniH sutukaH sutukebhir ashvai rabhasvadbhI rabhasvA.N eha gamyAH .. ##10.004.01a## pra te yakShi pra ta iyarmi manma bhuvo yathA vandyo no haveShu . ##10.004.01c## dhanvann iva prapA asi tvam agna iyakShave pUrave pratna rAjan .. ##10.004.02a## yaM tvA janAso abhi saMcharanti gAva uShNam iva vrajaM yaviShTha . ##10.004.02c## dUto devAnAm asi martyAnAm antar mahA.Nsh charasi rochanena .. ##10.004.03a## shishuM na tvA jenyaM vardhayantI mAtA bibharti sachanasyamAnA . ##10.004.03c## dhanor adhi pravatA yAsi harya~n jigIShase pashur ivAvasR^iShTaH .. ##10.004.04a## mUrA amUra na vayaM chikitvo mahitvam agne tvam a~Nga vitse . ##10.004.04c## shaye vavrish charati jihvayAdan rerihyate yuvatiM vishpatiH san .. ##10.004.05a## kUchij jAyate sanayAsu navyo vane tasthau palito dhUmaketuH . ##10.004.05c## asnAtApo vR^iShabho na pra veti sachetaso yam praNayanta martAH .. ##10.004.06a## tanUtyajeva taskarA vanargU rashanAbhir dashabhir abhy adhItAm . ##10.004.06c## iyaM te agne navyasI manIShA yukShvA rathaM na shuchayadbhir a~NgaiH .. ##10.004.07a## brahma cha te jAtavedo namash cheyaM cha gIH sadam id vardhanI bhUt . ##10.004.07c## rakShA No agne tanayAni tokA rakShota nas tanvo aprayuchChan .. ##10.005.01a## ekaH samudro dharuNo rayINAm asmad dhR^ido bhUrijanmA vi chaShTe . ##10.005.01c## siShakty Udhar niNyor upastha utsasya madhye nihitam padaM veH .. ##10.005.02a## samAnaM nILaM vR^iShaNo vasAnAH saM jagmire mahiShA arvatIbhiH . ##10.005.02c## R^itasya padaM kavayo ni pAnti guhA nAmAni dadhire parANi .. ##10.005.03a## R^itAyinI mAyinI saM dadhAte mitvA shishuM jaj~natur vardhayantI . ##10.005.03c## vishvasya nAbhiM charato dhruvasya kavesh chit tantum manasA viyantaH .. ##10.005.04a## R^itasya hi vartanayaH sujAtam iSho vAjAya pradivaH sachante . ##10.005.04c## adhIvAsaM rodasI vAvasAne ghR^itair annair vAvR^idhAte madhUnAm .. ##10.005.05a## sapta svasR^Ir aruShIr vAvashAno vidvAn madhva uj jabhArA dR^ishe kam . ##10.005.05c## antar yeme antarikShe purAjA ichChan vavrim avidat pUShaNasya .. ##10.005.06a## sapta maryAdAH kavayas tatakShus tAsAm ekAm id abhy aMhuro gAt . ##10.005.06c## Ayor ha skambha upamasya nILe pathAM visarge dharuNeShu tasthau .. ##10.005.07a## asach cha sach cha parame vyoman dakShasya janmann aditer upasthe . ##10.005.07c## agnir ha naH prathamajA R^itasya pUrva Ayuni vR^iShabhash cha dhenuH .. ##10.006.01a## ayaM sa yasya sharmann avobhir agner edhate jaritAbhiShTau . ##10.006.01c## jyeShThebhir yo bhAnubhir R^iShUNAm paryeti parivIto vibhAvA .. ##10.006.02a## yo bhAnubhir vibhAvA vibhAty agnir devebhir R^itAvAjasraH . ##10.006.02c## A yo vivAya sakhyA sakhibhyo .aparihvR^ito atyo na saptiH .. ##10.006.03a## Ishe yo vishvasyA devavIter Ishe vishvAyur uShaso vyuShTau . ##10.006.03c## A yasmin manA havIMShy agnAv ariShTarathaH skabhnAti shUShaiH .. ##10.006.04a## shUShebhir vR^idho juShANo arkair devA.N achChA raghupatvA jigAti . ##10.006.04c## mandro hotA sa juhvA yajiShThaH sammishlo agnir A jigharti devAn .. ##10.006.05a## tam usrAm indraM na rejamAnam agniM gIrbhir namobhir A kR^iNudhvam . ##10.006.05c## A yaM viprAso matibhir gR^iNanti jAtavedasaM juhvaM sahAnAm .. ##10.006.06a## saM yasmin vishvA vasUni jagmur vAje nAshvAH saptIvanta evaiH . ##10.006.06c## asme UtIr indravAtatamA arvAchInA agna A kR^iNuShva .. ##10.006.07a## adhA hy agne mahnA niShadyA sadyo jaj~nAno havyo babhUtha . ##10.006.07c## taM te devAso anu ketam Ayann adhAvardhanta prathamAsa UmAH .. ##10.007.01a## svasti no divo agne pR^ithivyA vishvAyur dhehi yajathAya deva . ##10.007.01c## sachemahi tava dasma praketair uruShyA Na urubhir deva shaMsaiH .. ##10.007.02a## imA agne matayas tubhyaM jAtA gobhir ashvair abhi gR^iNanti rAdhaH . ##10.007.02c## yadA te marto anu bhogam AnaD vaso dadhAno matibhiH sujAta .. ##10.007.03a## agnim manye pitaram agnim Apim agnim bhrAtaraM sadam it sakhAyam . ##10.007.03c## agner anIkam bR^ihataH saparyaM divi shukraM yajataM sUryasya .. ##10.007.04a## sidhrA agne dhiyo asme sanutrIr yaM trAyase dama A nityahotA . ##10.007.04c## R^itAvA sa rohidashvaH purukShur dyubhir asmA ahabhir vAmam astu .. ##10.007.05a## dyubhir hitam mitram iva prayogam pratnam R^itvijam adhvarasya jAram . ##10.007.05c## bAhubhyAm agnim Ayavo .ajananta vikShu hotAraM ny asAdayanta .. ##10.007.06a## svayaM yajasva divi deva devAn kiM te pAkaH kR^iNavad aprachetAH . ##10.007.06c## yathAyaja R^itubhir deva devAn evA yajasva tanvaM sujAta .. ##10.007.07a## bhavA no agne .avitota gopA bhavA vayaskR^id uta no vayodhAH . ##10.007.07c## rAsvA cha naH sumaho havyadAtiM trAsvota nas tanvo aprayuchChan .. ##10.008.01a## pra ketunA bR^ihatA yAty agnir A rodasI vR^iShabho roravIti . ##10.008.01c## divash chid antA.N upamA.N ud AnaL apAm upasthe mahiSho vavardha .. ##10.008.02a## mumoda garbho vR^iShabhaH kakudmAn asremA vatsaH shimIvA.N arAvIt . ##10.008.02c## sa devatAty udyatAni kR^iNvan sveShu kShayeShu prathamo jigAti .. ##10.008.03a## A yo mUrdhAnam pitror arabdha ny adhvare dadhire sUro arNaH . ##10.008.03c## asya patmann aruShIr ashvabudhnA R^itasya yonau tanvo juShanta .. ##10.008.04a## uSha-uSho hi vaso agram eShi tvaM yamayor abhavo vibhAvA . ##10.008.04c## R^itAya sapta dadhiShe padAni janayan mitraM tanve svAyai .. ##10.008.05a## bhuvash chakShur maha R^itasya gopA bhuvo varuNo yad R^itAya veShi . ##10.008.05c## bhuvo apAM napAj jAtavedo bhuvo dUto yasya havyaM jujoShaH .. ##10.008.06a## bhuvo yaj~nasya rajasash cha netA yatrA niyudbhiH sachase shivAbhiH . ##10.008.06c## divi mUrdhAnaM dadhiShe svarShAM jihvAm agne chakR^iShe havyavAham .. ##10.008.07a## asya tritaH kratunA vavre antar ichChan dhItim pitur evaiH parasya . ##10.008.07c## sachasyamAnaH pitror upasthe jAmi bruvANa AyudhAni veti .. ##10.008.08a## sa pitryANy AyudhAni vidvAn indreShita Aptyo abhy ayudhyat . ##10.008.08c## trishIrShANaM saptarashmiM jaghanvAn tvAShTrasya chin niH sasR^ije trito gAH .. ##10.008.09a## bhUrId indra udinakShantam ojo .avAbhinat satpatir manyamAnam . ##10.008.09c## tvAShTrasya chid vishvarUpasya gonAm AchakrANas trINi shIrShA parA vark .. ##10.009.01a## Apo hi ShThA mayobhuvas tA na Urje dadhAtana . ##10.009.01c## mahe raNAya chakShase .. ##10.009.02a## yo vaH shivatamo rasas tasya bhAjayateha naH . ##10.009.02c## ushatIr iva mAtaraH .. ##10.009.03a## tasmA araM gamAma vo yasya kShayAya jinvatha . ##10.009.03c## Apo janayathA cha naH .. ##10.009.04a## shaM no devIr abhiShTaya Apo bhavantu pItaye . ##10.009.04c## shaM yor abhi sravantu naH .. ##10.009.05a## IshAnA vAryANAM kShayantIsh charShaNInAm . ##10.009.05c## apo yAchAmi bheShajam .. ##10.009.06a## apsu me somo abravId antar vishvAni bheShajA . ##10.009.06c## agniM cha vishvashambhuvam .. ##10.009.07a## ApaH pR^iNIta bheShajaM varUthaM tanve mama . ##10.009.07c## jyok cha sUryaM dR^ishe .. ##10.009.08a## idam ApaH pra vahata yat kiM cha duritam mayi . ##10.009.08c## yad vAham abhidudroha yad vA shepa utAnR^itam .. ##10.009.09a## Apo adyAnv achAriShaM rasena sam agasmahi . ##10.009.09c## payasvAn agna A gahi tam mA saM sR^ija varchasA .. ##10.010.01a## o chit sakhAyaM sakhyA vavR^ityAM tiraH purU chid arNavaM jaganvAn . ##10.010.01c## pitur napAtam A dadhIta vedhA adhi kShami prataraM dIdhyAnaH .. ##10.010.02a## na te sakhA sakhyaM vaShTy etat salakShmA yad viShurUpA bhavAti . ##10.010.02c## mahas putrAso asurasya vIrA divo dhartAra urviyA pari khyan .. ##10.010.03a## ushanti ghA te amR^itAsa etad ekasya chit tyajasam martyasya . ##10.010.03c## ni te mano manasi dhAyy asme janyuH patis tanvam A vivishyAH .. ##10.010.04a## na yat purA chakR^imA kad dha nUnam R^itA vadanto anR^itaM rapema . ##10.010.04c## gandharvo apsv apyA cha yoShA sA no nAbhiH paramaM jAmi tan nau .. ##10.010.05a## garbhe nu nau janitA dampatI kar devas tvaShTA savitA vishvarUpaH . ##10.010.05c## nakir asya pra minanti vratAni veda nAv asya pR^ithivI uta dyauH .. ##10.010.06a## ko asya veda prathamasyAhnaH ka IM dadarsha ka iha pra vochat . ##10.010.06c## bR^ihan mitrasya varuNasya dhAma kad u brava Ahano vIchyA nR^In .. ##10.010.07a## yamasya mA yamyaM kAma Agan samAne yonau sahasheyyAya . ##10.010.07c## jAyeva patye tanvaM ririchyAM vi chid vR^iheva rathyeva chakrA .. ##10.010.08a## na tiShThanti na ni miShanty ete devAnAM spasha iha ye charanti . ##10.010.08c## anyena mad Ahano yAhi tUyaM tena vi vR^iha rathyeva chakrA .. ##10.010.09a## rAtrIbhir asmA ahabhir dashasyet sUryasya chakShur muhur un mimIyAt . ##10.010.09c## divA pR^ithivyA mithunA sabandhU yamIr yamasya bibhR^iyAd ajAmi .. ##10.010.10a## A ghA tA gachChAn uttarA yugAni yatra jAmayaH kR^iNavann ajAmi . ##10.010.10c## upa barbR^ihi vR^iShabhAya bAhum anyam ichChasva subhage patim mat .. ##10.010.11a## kim bhrAtAsad yad anAtham bhavAti kim u svasA yan nirR^itir nigachChAt . ##10.010.11c## kAmamUtA bahv etad rapAmi tanvA me tanvaM sam pipR^igdhi .. ##10.010.12a## na vA u te tanvA tanvaM sam papR^ichyAm pApam Ahur yaH svasAraM nigachChAt . ##10.010.12c## anyena mat pramudaH kalpayasva na te bhrAtA subhage vaShTy etat .. ##10.010.13a## bato batAsi yama naiva te mano hR^idayaM chAvidAma . ##10.010.13c## anyA kila tvAM kakShyeva yuktam pari ShvajAte libujeva vR^ikSham .. ##10.010.14a## anyam U Shu tvaM yamy anya u tvAm pari ShvajAte libujeva vR^ikSham . ##10.010.14c## tasya vA tvam mana ichChA sa vA tavAdhA kR^iNuShva saMvidaM subhadrAm .. ##10.011.01a## vR^iShA vR^iShNe duduhe dohasA divaH payAMsi yahvo aditer adAbhyaH . ##10.011.01c## vishvaM sa veda varuNo yathA dhiyA sa yaj~niyo yajatu yaj~niyA.N R^itUn .. ##10.011.02a## rapad gandharvIr apyA cha yoShaNA nadasya nAde pari pAtu me manaH . ##10.011.02c## iShTasya madhye aditir ni dhAtu no bhrAtA no jyeShThaH prathamo vi vochati .. ##10.011.03a## so chin nu bhadrA kShumatI yashasvaty uShA uvAsa manave svarvatI . ##10.011.03c## yad Im ushantam ushatAm anu kratum agniM hotAraM vidathAya jIjanan .. ##10.011.04a## adha tyaM drapsaM vibhvaM vichakShaNaM vir Abharad iShitaH shyeno adhvare . ##10.011.04c## yadI visho vR^iNate dasmam AryA agniM hotAram adha dhIr ajAyata .. ##10.011.05a## sadAsi raNvo yavaseva puShyate hotrAbhir agne manuShaH svadhvaraH . ##10.011.05c## viprasya vA yach ChashamAna ukthyaM vAjaM sasavA.N upayAsi bhUribhiH .. ##10.011.06a## ud Iraya pitarA jAra A bhagam iyakShati haryato hR^itta iShyati . ##10.011.06c## vivakti vahniH svapasyate makhas taviShyate asuro vepate matI .. ##10.011.07a## yas te agne sumatim marto akShat sahasaH sUno ati sa pra shR^iNve . ##10.011.07c## iShaM dadhAno vahamAno ashvair A sa dyumA.N amavAn bhUShati dyUn .. ##10.011.08a## yad agna eShA samitir bhavAti devI deveShu yajatA yajatra . ##10.011.08c## ratnA cha yad vibhajAsi svadhAvo bhAgaM no atra vasumantaM vItAt .. ##10.011.09a## shrudhI no agne sadane sadhasthe yukShvA ratham amR^itasya dravitnum . ##10.011.09c## A no vaha rodasI devaputre mAkir devAnAm apa bhUr iha syAH .. ##10.012.01a## dyAvA ha kShAmA prathame R^itenAbhishrAve bhavataH satyavAchA . ##10.012.01c## devo yan martAn yajathAya kR^iNvan sIdad dhotA pratya~N svam asuM yan .. ##10.012.02a## devo devAn paribhUr R^itena vahA no havyam prathamash chikitvAn . ##10.012.02c## dhUmaketuH samidhA bhAR^ijIko mandro hotA nityo vAchA yajIyAn .. ##10.012.03a## svAvR^ig devasyAmR^itaM yadI gor ato jAtAso dhArayanta urvI . ##10.012.03c## vishve devA anu tat te yajur gur duhe yad enI divyaM ghR^itaM vAH .. ##10.012.04a## archAmi vAM vardhAyApo ghR^itasnU dyAvAbhUmI shR^iNutaM rodasI me . ##10.012.04c## ahA yad dyAvo .asunItim ayan madhvA no atra pitarA shishItAm .. ##10.012.05a## kiM svin no rAjA jagR^ihe kad asyAti vrataM chakR^imA ko vi veda . ##10.012.05c## mitrash chid dhi ShmA juhurANo devA~n Chloko na yAtAm api vAjo asti .. ##10.012.06a## durmantv atrAmR^itasya nAma salakShmA yad viShurUpA bhavAti . ##10.012.06c## yamasya yo manavate sumantv agne tam R^iShva pAhy aprayuchChan .. ##10.012.07a## yasmin devA vidathe mAdayante vivasvataH sadane dhArayante . ##10.012.07c## sUrye jyotir adadhur mAsy aktUn pari dyotaniM charato ajasrA .. ##10.012.08a## yasmin devA manmani saMcharanty apIchye na vayam asya vidma . ##10.012.08c## mitro no atrAditir anAgAn savitA devo varuNAya vochat .. ##10.012.09a## shrudhI no agne sadane sadhasthe yukShvA ratham amR^itasya dravitnum . ##10.012.09c## A no vaha rodasI devaputre mAkir devAnAm apa bhUr iha syAH .. ##10.013.01a## yuje vAm brahma pUrvyaM namobhir vi shloka etu pathyeva sUreH . ##10.013.01c## shR^iNvantu vishve amR^itasya putrA A ye dhAmAni divyAni tasthuH .. ##10.013.02a## yame iva yatamAne yad aitam pra vAm bharan mAnuShA devayantaH . ##10.013.02c## A sIdataM svam u lokaM vidAne svAsasthe bhavatam indave naH .. ##10.013.03a## pa~ncha padAni rupo anv arohaM chatuShpadIm anv emi vratena . ##10.013.03c## akShareNa prati mima etAm R^itasya nAbhAv adhi sam punAmi .. ##10.013.04a## devebhyaH kam avR^iNIta mR^ityum prajAyai kam amR^itaM nAvR^iNIta . ##10.013.04c## bR^ihaspatiM yaj~nam akR^iNvata R^iShim priyAM yamas tanvam prArirechIt .. ##10.013.05a## sapta kSharanti shishave marutvate pitre putrAso apy avIvatann R^itam . ##10.013.05c## ubhe id asyobhayasya rAjata ubhe yatete ubhayasya puShyataH .. ##10.014.01a## pareyivAMsam pravato mahIr anu bahubhyaH panthAm anupaspashAnam . ##10.014.01c## vaivasvataM saMgamanaM janAnAM yamaM rAjAnaM haviShA duvasya .. ##10.014.02a## yamo no gAtum prathamo viveda naiShA gavyUtir apabhartavA u . ##10.014.02c## yatrA naH pUrve pitaraH pareyur enA jaj~nAnAH pathyA anu svAH .. ##10.014.03a## mAtalI kavyair yamo a~Ngirobhir bR^ihaspatir R^ikvabhir vAvR^idhAnaH . ##10.014.03c## yA.Nsh cha devA vAvR^idhur ye cha devAn svAhAnye svadhayAnye madanti .. ##10.014.04a## imaM yama prastaram A hi sIdA~NgirobhiH pitR^ibhiH saMvidAnaH . ##10.014.04c## A tvA mantrAH kavishastA vahantv enA rAjan haviShA mAdayasva .. ##10.014.05a## a~Ngirobhir A gahi yaj~niyebhir yama vairUpair iha mAdayasva . ##10.014.05c## vivasvantaM huve yaH pitA te .asmin yaj~ne barhiShy A niShadya .. ##10.014.06a## a~Ngiraso naH pitaro navagvA atharvANo bhR^igavaH somyAsaH . ##10.014.06c## teShAM vayaM sumatau yaj~niyAnAm api bhadre saumanase syAma .. ##10.014.07a## prehi prehi pathibhiH pUrvyebhir yatrA naH pUrve pitaraH pareyuH . ##10.014.07c## ubhA rAjAnA svadhayA madantA yamam pashyAsi varuNaM cha devam .. ##10.014.08a## saM gachChasva pitR^ibhiH saM yameneShTApUrtena parame vyoman . ##10.014.08c## hitvAyAvadyam punar astam ehi saM gachChasva tanvA suvarchAH .. ##10.014.09a## apeta vIta vi cha sarpatAto .asmA etam pitaro lokam akran . ##10.014.09c## ahobhir adbhir aktubhir vyaktaM yamo dadAty avasAnam asmai .. ##10.014.10a## ati drava sArameyau shvAnau chaturakShau shabalau sAdhunA pathA . ##10.014.10c## athA pitR^In suvidatrA.N upehi yamena ye sadhamAdam madanti .. ##10.014.11a## yau te shvAnau yama rakShitArau chaturakShau pathirakShI nR^ichakShasau . ##10.014.11c## tAbhyAm enam pari dehi rAjan svasti chAsmA anamIvaM cha dhehi .. ##10.014.12a## urUNasAv asutR^ipA udumbalau yamasya dUtau charato janA.N anu . ##10.014.12c## tAv asmabhyaM dR^ishaye sUryAya punar dAtAm asum adyeha bhadram .. ##10.014.13a## yamAya somaM sunuta yamAya juhutA haviH . ##10.014.13c## yamaM ha yaj~no gachChaty agnidUto araMkR^itaH .. ##10.014.14a## yamAya ghR^itavad dhavir juhota pra cha tiShThata . ##10.014.14c## sa no deveShv A yamad dIrgham AyuH pra jIvase .. ##10.014.15a## yamAya madhumattamaM rAj~ne havyaM juhotana . ##10.014.15c## idaM nama R^iShibhyaH pUrvajebhyaH pUrvebhyaH pathikR^idbhyaH .. ##10.014.16a## trikadrukebhiH patati ShaL urvIr ekam id bR^ihat . ##10.014.16c## triShTub gAyatrI ChandAMsi sarvA tA yama AhitA .. ##10.015.01a## ud IratAm avara ut parAsa un madhyamAH pitaraH somyAsaH . ##10.015.01c## asuM ya Iyur avR^ikA R^itaj~nAs te no .avantu pitaro haveShu .. ##10.015.02a## idam pitR^ibhyo namo astv adya ye pUrvAso ya uparAsa IyuH . ##10.015.02c## ye pArthive rajasy A niShattA ye vA nUnaM suvR^ijanAsu vikShu .. ##10.015.03a## Aham pitR^In suvidatrA.N avitsi napAtaM cha vikramaNaM cha viShNoH . ##10.015.03c## barhiShado ye svadhayA sutasya bhajanta pitvas ta ihAgamiShThAH .. ##10.015.04a## barhiShadaH pitara Uty arvAg imA vo havyA chakR^imA juShadhvam . ##10.015.04c## ta A gatAvasA shaMtamenAthA naH shaM yor arapo dadhAta .. ##10.015.05a## upahUtAH pitaraH somyAso barhiShyeShu nidhiShu priyeShu . ##10.015.05c## ta A gamantu ta iha shruvantv adhi bruvantu te .avantv asmAn .. ##10.015.06a## AchyA jAnu dakShiNato niShadyemaM yaj~nam abhi gR^iNIta vishve . ##10.015.06c## mA hiMsiShTa pitaraH kena chin no yad va AgaH puruShatA karAma .. ##10.015.07a## AsInAso aruNInAm upasthe rayiM dhatta dAshuShe martyAya . ##10.015.07c## putrebhyaH pitaras tasya vasvaH pra yachChata ta ihorjaM dadhAta .. ##10.015.08a## ye naH pUrve pitaraH somyAso .anUhire somapIthaM vasiShThAH . ##10.015.08c## tebhir yamaH saMrarANo havIMShy ushann ushadbhiH pratikAmam attu .. ##10.015.09a## ye tAtR^iShur devatrA jehamAnA hotrAvidaH stomataShTAso arkaiH . ##10.015.09c## Agne yAhi suvidatrebhir arvA~N satyaiH kavyaiH pitR^ibhir gharmasadbhiH .. ##10.015.10a## ye satyAso havirado haviShpA indreNa devaiH sarathaM dadhAnAH . ##10.015.10c## Agne yAhi sahasraM devavandaiH paraiH pUrvaiH pitR^ibhir gharmasadbhiH .. ##10.015.11a## agniShvAttAH pitara eha gachChata sadaH-sadaH sadata supraNItayaH . ##10.015.11c## attA havIMShi prayatAni barhiShy athA rayiM sarvavIraM dadhAtana .. ##10.015.12a## tvam agna ILito jAtavedo .avAD DhavyAni surabhINi kR^itvI . ##10.015.12c## prAdAH pitR^ibhyaH svadhayA te akShann addhi tvaM deva prayatA havIMShi .. ##10.015.13a## ye cheha pitaro ye cha neha yA.Nsh cha vidma yA.N u cha na pravidma . ##10.015.13c## tvaM vettha yati te jAtavedaH svadhAbhir yaj~naM sukR^itaM juShasva .. ##10.015.14a## ye agnidagdhA ye anagnidagdhA madhye divaH svadhayA mAdayante . ##10.015.14c## tebhiH svarAL asunItim etAM yathAvashaM tanvaM kalpayasva .. ##10.016.01a## mainam agne vi daho mAbhi shocho mAsya tvachaM chikShipo mA sharIram . ##10.016.01c## yadA shR^itaM kR^iNavo jAtavedo .athem enam pra hiNutAt pitR^ibhyaH .. ##10.016.02a## shR^itaM yadA karasi jAtavedo .athem enam pari dattAt pitR^ibhyaH . ##10.016.02c## yadA gachChAty asunItim etAm athA devAnAM vashanIr bhavAti .. ##10.016.03a## sUryaM chakShur gachChatu vAtam AtmA dyAM cha gachCha pR^ithivIM cha dharmaNA . ##10.016.03c## apo vA gachCha yadi tatra te hitam oShadhIShu prati tiShThA sharIraiH .. ##10.016.04a## ajo bhAgas tapasA taM tapasva taM te shochis tapatu taM te archiH . ##10.016.04c## yAs te shivAs tanvo jAtavedas tAbhir vahainaM sukR^itAm u lokam .. ##10.016.05a## ava sR^ija punar agne pitR^ibhyo yas ta Ahutash charati svadhAbhiH . ##10.016.05c## Ayur vasAna upa vetu sheShaH saM gachChatAM tanvA jAtavedaH .. ##10.016.06a## yat te kR^iShNaH shakuna Atutoda pipIlaH sarpa uta vA shvApadaH . ##10.016.06c## agniSh Tad vishvAd agadaM kR^iNotu somash cha yo brAhmaNA.N Avivesha .. ##10.016.07a## agner varma pari gobhir vyayasva sam prorNuShva pIvasA medasA cha . ##10.016.07c## net tvA dhR^iShNur harasA jarhR^iShANo dadhR^ig vidhakShyan parya~NkhayAte .. ##10.016.08a## imam agne chamasam mA vi jihvaraH priyo devAnAm uta somyAnAm . ##10.016.08c## eSha yash chamaso devapAnas tasmin devA amR^itA mAdayante .. ##10.016.09a## kravyAdam agnim pra hiNomi dUraM yamarAj~no gachChatu ripravAhaH . ##10.016.09c## ihaivAyam itaro jAtavedA devebhyo havyaM vahatu prajAnan .. ##10.016.10a## yo agniH kravyAt pravivesha vo gR^iham imam pashyann itaraM jAtavedasam . ##10.016.10c## taM harAmi pitR^iyaj~nAya devaM sa gharmam invAt parame sadhasthe .. ##10.016.11a## yo agniH kravyavAhanaH pitR^In yakShad R^itAvR^idhaH . ##10.016.11c## pred u havyAni vochati devebhyash cha pitR^ibhya A .. ##10.016.12a## ushantas tvA ni dhImahy ushantaH sam idhImahi . ##10.016.12c## ushann ushata A vaha pitR^In haviShe attave .. ##10.016.13a## yaM tvam agne samadahas tam u nir vApayA punaH . ##10.016.13c## kiyAmbv atra rohatu pAkadUrvA vyalkashA .. ##10.016.14a## shItike shItikAvati hlAdike hlAdikAvati . ##10.016.14c## maNDUkyA su saM gama imaM sv agniM harShaya .. ##10.017.01a## tvaShTA duhitre vahatuM kR^iNotItIdaM vishvam bhuvanaM sam eti . ##10.017.01c## yamasya mAtA paryuhyamAnA maho jAyA vivasvato nanAsha .. ##10.017.02a## apAgUhann amR^itAm martyebhyaH kR^itvI savarNAm adadur vivasvate . ##10.017.02c## utAshvinAv abharad yat tad AsId ajahAd u dvA mithunA saraNyUH .. ##10.017.03a## pUShA tvetash chyAvayatu pra vidvAn anaShTapashur bhuvanasya gopAH . ##10.017.03c## sa tvaitebhyaH pari dadat pitR^ibhyo .agnir devebhyaH suvidatriyebhyaH .. ##10.017.04a## Ayur vishvAyuH pari pAsati tvA pUShA tvA pAtu prapathe purastAt . ##10.017.04c## yatrAsate sukR^ito yatra te yayus tatra tvA devaH savitA dadhAtu .. ##10.017.05a## pUShemA AshA anu veda sarvAH so asmA.N abhayatamena neShat . ##10.017.05c## svastidA AghR^iNiH sarvavIro .aprayuchChan pura etu prajAnan .. ##10.017.06a## prapathe pathAm ajaniShTa pUShA prapathe divaH prapathe pR^ithivyAH . ##10.017.06c## ubhe abhi priyatame sadhasthe A cha parA cha charati prajAnan .. ##10.017.07a## sarasvatIM devayanto havante sarasvatIm adhvare tAyamAne . ##10.017.07c## sarasvatIM sukR^ito ahvayanta sarasvatI dAshuShe vAryaM dAt .. ##10.017.08a## sarasvati yA sarathaM yayAtha svadhAbhir devi pitR^ibhir madantI . ##10.017.08c## AsadyAsmin barhiShi mAdayasvAnamIvA iSha A dhehy asme .. ##10.017.09a## sarasvatIM yAm pitaro havante dakShiNA yaj~nam abhinakShamANAH . ##10.017.09c## sahasrArgham iLo atra bhAgaM rAyas poShaM yajamAneShu dhehi .. ##10.017.10a## Apo asmAn mAtaraH shundhayantu ghR^itena no ghR^itapvaH punantu . ##10.017.10c## vishvaM hi ripram pravahanti devIr ud id AbhyaH shuchir A pUta emi .. ##10.017.11a## drapsash chaskanda prathamA.N anu dyUn imaM cha yonim anu yash cha pUrvaH . ##10.017.11c## samAnaM yonim anu saMcharantaM drapsaM juhomy anu sapta hotrAH .. ##10.017.12a## yas te drapsaH skandati yas te aMshur bAhuchyuto dhiShaNAyA upasthAt . ##10.017.12c## adhvaryor vA pari vA yaH pavitrAt taM te juhomi manasA vaShaTkR^itam .. ##10.017.13a## yas te drapsaH skanno yas te aMshur avash cha yaH paraH sruchA . ##10.017.13c## ayaM devo bR^ihaspatiH saM taM si~nchatu rAdhase .. ##10.017.14a## payasvatIr oShadhayaH payasvan mAmakaM vachaH . ##10.017.14c## apAm payasvad it payas tena mA saha shundhata .. ##10.018.01a## param mR^ityo anu parehi panthAM yas te sva itaro devayAnAt . ##10.018.01c## chakShuShmate shR^iNvate te bravImi mA naH prajAM rIriSho mota vIrAn .. ##10.018.02a## mR^ityoH padaM yopayanto yad aita drAghIya AyuH prataraM dadhAnAH . ##10.018.02c## ApyAyamAnAH prajayA dhanena shuddhAH pUtA bhavata yaj~niyAsaH .. ##10.018.03a## ime jIvA vi mR^itair AvavR^itrann abhUd bhadrA devahUtir no adya . ##10.018.03c## prA~ncho agAma nR^itaye hasAya drAghIya AyuH prataraM dadhAnAH .. ##10.018.04a## imaM jIvebhyaH paridhiM dadhAmi maiShAM nu gAd aparo artham etam . ##10.018.04c## shataM jIvantu sharadaH purUchIr antar mR^ityuM dadhatAm parvatena .. ##10.018.05a## yathAhAny anupUrvam bhavanti yatha R^itava R^itubhir yanti sAdhu . ##10.018.05c## yathA na pUrvam aparo jahAty evA dhAtar AyUMShi kalpayaiShAm .. ##10.018.06a## A rohatAyur jarasaM vR^iNAnA anupUrvaM yatamAnA yati ShTha . ##10.018.06c## iha tvaShTA sujanimA sajoShA dIrgham AyuH karati jIvase vaH .. ##10.018.07a## imA nArIr avidhavAH supatnIr A~njanena sarpiShA saM vishantu . ##10.018.07c## anashravo .anamIvAH suratnA A rohantu janayo yonim agre .. ##10.018.08a## ud IrShva nAry abhi jIvalokaM gatAsum etam upa sheSha ehi . ##10.018.08c## hastagrAbhasya didhiShos tavedam patyur janitvam abhi sam babhUtha .. ##10.018.09a## dhanur hastAd AdadAno mR^itasyAsme kShatrAya varchase balAya . ##10.018.09c## atraiva tvam iha vayaM suvIrA vishvAH spR^idho abhimAtIr jayema .. ##10.018.10a## upa sarpa mAtaram bhUmim etAm uruvyachasam pR^ithivIM sushevAm . ##10.018.10c## UrNamradA yuvatir dakShiNAvata eShA tvA pAtu nirR^iter upasthAt .. ##10.018.11a## uch Chva~nchasva pR^ithivi mA ni bAdhathAH sUpAyanAsmai bhava sUpava~nchanA . ##10.018.11c## mAtA putraM yathA sichAbhy enam bhUma UrNuhi .. ##10.018.12a## uchChva~nchamAnA pR^ithivI su tiShThatu sahasram mita upa hi shrayantAm . ##10.018.12c## te gR^ihAso ghR^itashchuto bhavantu vishvAhAsmai sharaNAH santv atra .. ##10.018.13a## ut te stabhnAmi pR^ithivIM tvat parImaM logaM nidadhan mo ahaM riSham . ##10.018.13c## etAM sthUNAm pitaro dhArayantu te .atrA yamaH sAdanA te minotu .. ##10.018.14a## pratIchIne mAm ahanIShvAH parNam ivA dadhuH . ##10.018.14c## pratIchIM jagrabhA vAcham ashvaM rashanayA yathA .. ##10.019.01a## ni vartadhvam mAnu gAtAsmAn siShakta revatIH . ##10.019.01c## agnIShomA punarvasU asme dhArayataM rayim .. ##10.019.02a## punar enA ni vartaya punar enA ny A kuru . ##10.019.02c## indra eNA ni yachChatv agnir enA upAjatu .. ##10.019.03a## punar etA ni vartantAm asmin puShyantu gopatau . ##10.019.03c## ihaivAgne ni dhArayeha tiShThatu yA rayiH .. ##10.019.04a## yan niyAnaM nyayanaM saMj~nAnaM yat parAyaNam . ##10.019.04c## AvartanaM nivartanaM yo gopA api taM huve .. ##10.019.05a## ya udAnaD vyayanaM ya udAnaT parAyaNam . ##10.019.05c## AvartanaM nivartanam api gopA ni vartatAm .. ##10.019.06a## A nivarta ni vartaya punar na indra gA dehi . ##10.019.06c## jIvAbhir bhunajAmahai .. ##10.019.07a## pari vo vishvato dadha UrjA ghR^itena payasA . ##10.019.07c## ye devAH ke cha yaj~niyAs te rayyA saM sR^ijantu naH .. ##10.019.08a## A nivartana vartaya ni nivartana vartaya . ##10.019.08c## bhUmyAsh chatasraH pradishas tAbhya enA ni vartaya .. ##10.020.01a## bhadraM no api vAtaya manaH .. ##10.020.02a## agnim ILe bhujAM yaviShThaM shAsA mitraM durdharItum . ##10.020.02c## yasya dharman svar enIH saparyanti mAtur UdhaH .. ##10.020.03a## yam AsA kR^ipanILam bhAsAketuM vardhayanti . ##10.020.03c## bhrAjate shreNidan .. ##10.020.04a## aryo vishAM gAtur eti pra yad AnaD divo antAn . ##10.020.04c## kavir abhraM dIdyAnaH .. ##10.020.05a## juShad dhavyA mAnuShasyordhvas tasthAv R^ibhvA yaj~ne . ##10.020.05c## minvan sadma pura eti .. ##10.020.06a## sa hi kShemo havir yaj~naH shruShTId asya gAtur eti . ##10.020.06c## agniM devA vAshImantam .. ##10.020.07a## yaj~nAsAhaM duva iShe .agnim pUrvasya shevasya . ##10.020.07c## adreH sUnum Ayum AhuH .. ##10.020.08a## naro ye ke chAsmad A vishvet te vAma A syuH . ##10.020.08c## agniM haviShA vardhantaH .. ##10.020.09a## kR^iShNaH shveto .aruSho yAmo asya bradhna R^ijra uta shoNo yashasvAn . ##10.020.09c## hiraNyarUpaM janitA jajAna .. ##10.020.10a## evA te agne vimado manIShAm Urjo napAd amR^itebhiH sajoShAH . ##10.020.10c## gira A vakShat sumatIr iyAna iSham UrjaM sukShitiM vishvam AbhAH .. ##10.021.01a## AgniM na svavR^iktibhir hotAraM tvA vR^iNImahe . ##10.021.01c## yaj~nAya stIrNabarhiShe vi vo made shIram pAvakashochiShaM vivakShase .. ##10.021.02a## tvAm u te svAbhuvaH shumbhanty ashvarAdhasaH . ##10.021.02c## veti tvAm upasechanI vi vo mada R^ijItir agna Ahutir vivakShase .. ##10.021.03a## tve dharmANa Asate juhUbhiH si~nchatIr iva . ##10.021.03c## kR^iShNA rUpANy arjunA vi vo made vishvA adhi shriyo dhiShe vivakShase .. ##10.021.04a## yam agne manyase rayiM sahasAvann amartya . ##10.021.04c## tam A no vAjasAtaye vi vo made yaj~neShu chitram A bharA vivakShase .. ##10.021.05a## agnir jAto atharvaNA vidad vishvAni kAvyA . ##10.021.05c## bhuvad dUto vivasvato vi vo made priyo yamasya kAmyo vivakShase .. ##10.021.06a## tvAM yaj~neShv ILate .agne prayaty adhvare . ##10.021.06c## tvaM vasUni kAmyA vi vo made vishvA dadhAsi dAshuShe vivakShase .. ##10.021.07a## tvAM yaj~neShv R^itvijaM chArum agne ni Shedire . ##10.021.07c## ghR^itapratIkam manuSho vi vo made shukraM chetiShTham akShabhir vivakShase .. ##10.021.08a## agne shukreNa shochiShoru prathayase bR^ihat . ##10.021.08c## abhikrandan vR^iShAyase vi vo made garbhaM dadhAsi jAmiShu vivakShase .. ##10.022.01a## kuha shruta indraH kasminn adya jane mitro na shrUyate . ##10.022.01c## R^iShINAM vA yaH kShaye guhA vA charkR^iShe girA .. ##10.022.02a## iha shruta indro asme adya stave vajry R^ichIShamaH . ##10.022.02c## mitro na yo janeShv A yashash chakre asAmy A .. ##10.022.03a## maho yas patiH shavaso asAmy A maho nR^imNasya tUtujiH . ##10.022.03c## bhartA vajrasya dhR^iShNoH pitA putram iva priyam .. ##10.022.04a## yujAno ashvA vAtasya dhunI devo devasya vajrivaH . ##10.022.04c## syantA pathA virukmatA sR^ijAnaH stoShy adhvanaH .. ##10.022.05a## tvaM tyA chid vAtasyAshvAgA R^ijrA tmanA vahadhyai . ##10.022.05c## yayor devo na martyo yantA nakir vidAyyaH .. ##10.022.06a## adha gmantoshanA pR^ichChate vAM kadarthA na A gR^iham . ##10.022.06c## A jagmathuH parAkAd divash cha gmash cha martyam .. ##10.022.07a## A na indra pR^ikShase .asmAkam brahmodyatam . ##10.022.07c## tat tvA yAchAmahe .avaH shuShNaM yad dhann amAnuSham .. ##10.022.08a## akarmA dasyur abhi no amantur anyavrato amAnuShaH . ##10.022.08c## tvaM tasyAmitrahan vadhar dAsasya dambhaya .. ##10.022.09a## tvaM na indra shUra shUrair uta tvotAso barhaNA . ##10.022.09c## purutrA te vi pUrtayo navanta kShoNayo yathA .. ##10.022.10a## tvaM tAn vR^itrahatye chodayo nR^In kArpANe shUra vajrivaH . ##10.022.10c## guhA yadI kavInAM vishAM nakShatrashavasAm .. ##10.022.11a## makShU tA ta indra dAnApnasa AkShANe shUra vajrivaH . ##10.022.11c## yad dha shuShNasya dambhayo jAtaM vishvaM sayAvabhiH .. ##10.022.12a## mAkudhryag indra shUra vasvIr asme bhUvann abhiShTayaH . ##10.022.12c## vayaM-vayaM ta AsAM sumne syAma vajrivaH .. ##10.022.13a## asme tA ta indra santu satyAhiMsantIr upaspR^ishaH . ##10.022.13c## vidyAma yAsAm bhujo dhenUnAM na vajrivaH .. ##10.022.14a## ahastA yad apadI vardhata kShAH shachIbhir vedyAnAm . ##10.022.14c## shuShNam pari pradakShiNid vishvAyave ni shishnathaH .. ##10.022.15a## pibA-pibed indra shUra somam mA riShaNyo vasavAna vasuH san . ##10.022.15c## uta trAyasva gR^iNato maghono mahash cha rAyo revatas kR^idhI naH .. ##10.023.01a## yajAmaha indraM vajradakShiNaM harINAM rathyaM vivratAnAm . ##10.023.01c## pra shmashru dodhuvad UrdhvathA bhUd vi senAbhir dayamAno vi rAdhasA .. ##10.023.02a## harI nv asya yA vane vide vasv indro maghair maghavA vR^itrahA bhuvat . ##10.023.02c## R^ibhur vAja R^ibhukShAH patyate shavo .ava kShNaumi dAsasya nAma chit .. ##10.023.03a## yadA vajraM hiraNyam id athA rathaM harI yam asya vahato vi sUribhiH . ##10.023.03c## A tiShThati maghavA sanashruta indro vAjasya dIrghashravasas patiH .. ##10.023.04a## so chin nu vR^iShTir yUthyA svA sachA.N indraH shmashrUNi haritAbhi pruShNute . ##10.023.04c## ava veti sukShayaM sute madhUd id dhUnoti vAto yathA vanam .. ##10.023.05a## yo vAchA vivAcho mR^idhravAchaH purU sahasrAshivA jaghAna . ##10.023.05c## tat-tad id asya pauMsyaM gR^iNImasi piteva yas taviShIM vAvR^idhe shavaH .. ##10.023.06a## stomaM ta indra vimadA ajIjanann apUrvyam purutamaM sudAnave . ##10.023.06c## vidmA hy asya bhojanam inasya yad A pashuM na gopAH karAmahe .. ##10.023.07a## mAkir na enA sakhyA vi yauShus tava chendra vimadasya cha R^iSheH . ##10.023.07c## vidmA hi te pramatiM deva jAmivad asme te santu sakhyA shivAni .. ##10.024.01a## indra somam imam piba madhumantaM chamU sutam . ##10.024.01c## asme rayiM ni dhAraya vi vo made sahasriNam purUvaso vivakShase .. ##10.024.02a## tvAM yaj~nebhir ukthair upa havyebhir Imahe . ##10.024.02c## shachIpate shachInAM vi vo made shreShThaM no dhehi vAryaM vivakShase .. ##10.024.03a## yas patir vAryANAm asi radhrasya choditA . ##10.024.03c## indra stotR^INAm avitA vi vo made dviSho naH pAhy aMhaso vivakShase .. ##10.024.04a## yuvaM shakrA mAyAvinA samIchI nir amanthatam . ##10.024.04c## vimadena yad ILitA nAsatyA niramanthatam .. ##10.024.05a## vishve devA akR^ipanta samIchyor niShpatantyoH . ##10.024.05c## nAsatyAv abruvan devAH punar A vahatAd iti .. ##10.024.06a## madhuman me parAyaNam madhumat punar Ayanam . ##10.024.06c## tA no devA devatayA yuvam madhumatas kR^itam .. ##10.025.01a## bhadraM no api vAtaya mano dakSham uta kratum . ##10.025.01c## adhA te sakhye andhaso vi vo made raNan gAvo na yavase vivakShase .. ##10.025.02a## hR^idispR^ishas ta Asate vishveShu soma dhAmasu . ##10.025.02c## adhA kAmA ime mama vi vo made vi tiShThante vasUyavo vivakShase .. ##10.025.03a## uta vratAni soma te prAham minAmi pAkyA . ##10.025.03c## adhA piteva sUnave vi vo made mR^iLA no abhi chid vadhAd vivakShase .. ##10.025.04a## sam u pra yanti dhItayaH sargAso .avatA.N iva . ##10.025.04c## kratuM naH soma jIvase vi vo made dhArayA chamasA.N iva vivakShase .. ##10.025.05a## tava tye soma shaktibhir nikAmAso vy R^iNvire . ##10.025.05c## gR^itsasya dhIrAs tavaso vi vo made vrajaM gomantam ashvinaM vivakShase .. ##10.025.06a## pashuM naH soma rakShasi purutrA viShThitaM jagat . ##10.025.06c## samAkR^iNoShi jIvase vi vo made vishvA sampashyan bhuvanA vivakShase .. ##10.025.07a## tvaM naH soma vishvato gopA adAbhyo bhava . ##10.025.07c## sedha rAjann apa sridho vi vo made mA no duHshaMsa IshatA vivakShase .. ##10.025.08a## tvaM naH soma sukratur vayodheyAya jAgR^ihi . ##10.025.08c## kShetravittaro manuSho vi vo made druho naH pAhy aMhaso vivakShase .. ##10.025.09a## tvaM no vR^itrahantamendrasyendo shivaH sakhA . ##10.025.09c## yat sIM havante samithe vi vo made yudhyamAnAs tokasAtau vivakShase .. ##10.025.10a## ayaM gha sa turo mada indrasya vardhata priyaH . ##10.025.10c## ayaM kakShIvato maho vi vo made matiM viprasya vardhayad vivakShase .. ##10.025.11a## ayaM viprAya dAshuShe vAjA.N iyarti gomataH . ##10.025.11c## ayaM saptabhya A varaM vi vo made prAndhaM shroNaM cha tAriShad vivakShase .. ##10.026.01a## pra hy achChA manIShAH spArhA yanti niyutaH . ##10.026.01c## pra dasrA niyudrathaH pUShA aviShTu mAhinaH .. ##10.026.02a## yasya tyan mahitvaM vAtApyam ayaM janaH . ##10.026.02c## vipra A vaMsad dhItibhish chiketa suShTutInAm .. ##10.026.03a## sa veda suShTutInAm indur na pUShA vR^iShA . ##10.026.03c## abhi psuraH pruShAyati vrajaM na A pruShAyati .. ##10.026.04a## maMsImahi tvA vayam asmAkaM deva pUShan . ##10.026.04c## matInAM cha sAdhanaM viprANAM chAdhavam .. ##10.026.05a## pratyardhir yaj~nAnAm ashvahayo rathAnAm . ##10.026.05c## R^iShiH sa yo manurhito viprasya yAvayatsakhaH .. ##10.026.06a## AdhIShamANAyAH patiH shuchAyAsh cha shuchasya cha . ##10.026.06c## vAsovAyo .avInAm A vAsAMsi marmR^ijat .. ##10.026.07a## ino vAjAnAm patir inaH puShTInAM sakhA . ##10.026.07c## pra shmashru haryato dUdhod vi vR^ithA yo adAbhyaH .. ##10.026.08a## A te rathasya pUShann ajA dhuraM vavR^ityuH . ##10.026.08c## vishvasyArthinaH sakhA sanojA anapachyutaH .. ##10.026.09a## asmAkam UrjA ratham pUShA aviShTu mAhinaH . ##10.026.09c## bhuvad vAjAnAM vR^idha imaM naH shR^iNavad dhavam .. ##10.027.01a## asat su me jaritaH sAbhivego yat sunvate yajamAnAya shikSham . ##10.027.01c## anAshIrdAm aham asmi prahantA satyadhvR^itaM vR^ijinAyantam Abhum .. ##10.027.02a## yadId ahaM yudhaye saMnayAny adevayUn tanvA shUshujAnAn . ##10.027.02c## amA te tumraM vR^iShabham pachAni tIvraM sutam pa~nchadashaM ni Shi~ncham .. ##10.027.03a## nAhaM taM veda ya iti bravIty adevayUn samaraNe jaghanvAn . ##10.027.03c## yadAvAkhyat samaraNam R^ighAvad Ad id dha me vR^iShabhA pra bruvanti .. ##10.027.04a## yad aj~nAteShu vR^ijaneShv AsaM vishve sato maghavAno ma Asan . ##10.027.04c## jinAmi vet kShema A santam Abhum pra taM kShiNAm parvate pAdagR^ihya .. ##10.027.05a## na vA u mAM vR^ijane vArayante na parvatAso yad aham manasye . ##10.027.05c## mama svanAt kR^idhukarNo bhayAta eved anu dyUn kiraNaH sam ejAt .. ##10.027.06a## darshan nv atra shR^itapA.N anindrAn bAhukShadaH sharave patyamAnAn . ##10.027.06c## ghR^iShuM vA ye niniduH sakhAyam adhy U nv eShu pavayo vavR^ityuH .. ##10.027.07a## abhUr v aukShIr vy u Ayur AnaD darShan nu pUrvo aparo nu darShat . ##10.027.07c## dve pavaste pari taM na bhUto yo asya pAre rajaso viveSha .. ##10.027.08a## gAvo yavam prayutA aryo akShan tA apashyaM sahagopAsh charantIH . ##10.027.08c## havA id aryo abhitaH sam Ayan kiyad Asu svapatish ChandayAte .. ##10.027.09a## saM yad vayaM yavasAdo janAnAm ahaM yavAda urvajre antaH . ##10.027.09c## atrA yukto .avasAtAram ichChAd atho ayuktaM yunajad vavanvAn .. ##10.027.10a## atred u me maMsase satyam uktaM dvipAch cha yach chatuShpAt saMsR^ijAni . ##10.027.10c## strIbhir yo atra vR^iShaNam pR^itanyAd ayuddho asya vi bhajAni vedaH .. ##10.027.11a## yasyAnakShA duhitA jAtv Asa kas tAM vidvA.N abhi manyAte andhAm . ##10.027.11c## kataro menim prati tam muchAte ya IM vahAte ya IM vA vareyAt .. ##10.027.12a## kiyatI yoShA maryato vadhUyoH pariprItA panyasA vAryeNa . ##10.027.12c## bhadrA vadhUr bhavati yat supeshAH svayaM sA mitraM vanute jane chit .. ##10.027.13a## patto jagAra pratya~ncham atti shIrShNA shiraH prati dadhau varUtham . ##10.027.13c## AsIna UrdhvAm upasi kShiNAti nya~N~N uttAnAm anv eti bhUmim .. ##10.027.14a## bR^ihann achChAyo apalAsho arvA tasthau mAtA viShito atti garbhaH . ##10.027.14c## anyasyA vatsaM rihatI mimAya kayA bhuvA ni dadhe dhenur UdhaH .. ##10.027.15a## sapta vIrAso adharAd ud Ayann aShTottarAttAt sam ajagmiran te . ##10.027.15c## nava pashchAtAt sthivimanta Ayan dasha prAk sAnu vi tiranty ashnaH .. ##10.027.16a## dashAnAm ekaM kapilaM samAnaM taM hinvanti kratave pAryAya . ##10.027.16c## garbham mAtA sudhitaM vakShaNAsv avenantaM tuShayantI bibharti .. ##10.027.17a## pIvAnam meSham apachanta vIrA nyuptA akShA anu dIva Asan . ##10.027.17c## dvA dhanum bR^ihatIm apsv antaH pavitravantA charataH punantA .. ##10.027.18a## vi kroshanAso viShva~ncha Ayan pachAti nemo nahi pakShad ardhaH . ##10.027.18c## ayam me devaH savitA tad Aha drvanna id vanavat sarpirannaH .. ##10.027.19a## apashyaM grAmaM vahamAnam ArAd achakrayA svadhayA vartamAnam . ##10.027.19c## siShakty aryaH pra yugA janAnAM sadyaH shishnA praminAno navIyAn .. ##10.027.20a## etau me gAvau pramarasya yuktau mo Shu pra sedhIr muhur in mamandhi . ##10.027.20c## Apash chid asya vi nashanty arthaM sUrash cha marka uparo babhUvAn .. ##10.027.21a## ayaM yo vajraH purudhA vivR^itto .avaH sUryasya bR^ihataH purIShAt . ##10.027.21c## shrava id enA paro anyad asti tad avyathI jarimANas taranti .. ##10.027.22a## vR^ikShe-vR^ikShe niyatA mImayad gaus tato vayaH pra patAn pUruShAdaH . ##10.027.22c## athedaM vishvam bhuvanam bhayAta indrAya sunvad R^iShaye cha shikShat .. ##10.027.23a## devAnAm mAne prathamA atiShThan kR^intatrAd eShAm uparA ud Ayan . ##10.027.23c## trayas tapanti pR^ithivIm anUpA dvA bR^ibUkaM vahataH purISham .. ##10.027.24a## sA te jIvAtur uta tasya viddhi mA smaitAdR^ig apa gUhaH samarye . ##10.027.24c## AviH svaH kR^iNute gUhate busaM sa pAdur asya nirNijo na muchyate .. ##10.028.01a## vishvo hy anyo arir AjagAma mamed aha shvashuro nA jagAma . ##10.028.01c## jakShIyAd dhAnA uta somam papIyAt svAshitaH punar astaM jagAyAt .. ##10.028.02a## sa roruvad vR^iShabhas tigmashR^i~Ngo varShman tasthau varimann A pR^ithivyAH . ##10.028.02c## vishveShv enaM vR^ijaneShu pAmi yo me kukShI sutasomaH pR^iNAti .. ##10.028.03a## adriNA te mandina indra tUyAn sunvanti somAn pibasi tvam eShAm . ##10.028.03c## pachanti te vR^iShabhA.N atsi teShAm pR^ikSheNa yan maghavan hUyamAnaH .. ##10.028.04a## idaM su me jaritar A chikiddhi pratIpaM shApaM nadyo vahanti . ##10.028.04c## lopAshaH siMham pratya~ncham atsAH kroShTA varAhaM nir atakta kakShAt .. ##10.028.05a## kathA ta etad aham A chiketaM gR^itsasya pAkas tavaso manIShAm . ##10.028.05c## tvaM no vidvA.N R^ituthA vi vocho yam ardhaM te maghavan kShemyA dhUH .. ##10.028.06a## evA hi mAM tavasaM vardhayanti divash chin me bR^ihata uttarA dhUH . ##10.028.06c## purU sahasrA ni shishAmi sAkam ashatruM hi mA janitA jajAna .. ##10.028.07a## evA hi mAM tavasaM jaj~nur ugraM karman-karman vR^iShaNam indra devAH . ##10.028.07c## vadhIM vR^itraM vajreNa mandasAno .apa vrajam mahinA dAshuShe vam .. ##10.028.08a## devAsa Ayan parashU.Nr abibhran vanA vR^ishchanto abhi viDbhir Ayan . ##10.028.08c## ni sudrvaM dadhato vakShaNAsu yatrA kR^ipITam anu tad dahanti .. ##10.028.09a## shashaH kShuram pratya~nchaM jagArAdriM logena vy abhedam ArAt . ##10.028.09c## bR^ihantaM chid R^ihate randhayAni vayad vatso vR^iShabhaM shUshuvAnaH .. ##10.028.10a## suparNa itthA nakham A siShAyAvaruddhaH paripadaM na siMhaH . ##10.028.10c## niruddhash chin mahiShas tarShyAvAn godhA tasmA ayathaM karShad etat .. ##10.028.11a## tebhyo godhA ayathaM karShad etad ye brahmaNaH pratipIyanty annaiH . ##10.028.11c## sima ukShNo .avasR^iShTA.N adanti svayam balAni tanvaH shR^iNAnAH .. ##10.028.12a## ete shamIbhiH sushamI abhUvan ye hinvire tanvaH soma ukthaiH . ##10.028.12c## nR^ivad vadann upa no mAhi vAjAn divi shravo dadhiShe nAma vIraH .. ##10.029.01a## vane na vA yo ny adhAyi chAka~n Chuchir vAM stomo bhuraNAv ajIgaH . ##10.029.01c## yasyed indraH purudineShu hotA nR^iNAM naryo nR^itamaH kShapAvAn .. ##10.029.02a## pra te asyA uShasaH prAparasyA nR^itau syAma nR^itamasya nR^iNAm . ##10.029.02c## anu trishokaH shatam Avahan nR^In kutsena ratho yo asat sasavAn .. ##10.029.03a## kas te mada indra rantyo bhUd duro giro abhy ugro vi dhAva . ##10.029.03c## kad vAho arvAg upa mA manIShA A tvA shakyAm upamaM rAdho annaiH .. ##10.029.04a## kad u dyumnam indra tvAvato nR^In kayA dhiyA karase kan na Agan . ##10.029.04c## mitro na satya urugAya bhR^ityA anne samasya yad asan manIShAH .. ##10.029.05a## preraya sUro arthaM na pAraM ye asya kAmaM janidhA iva gman . ##10.029.05c## girash cha ye te tuvijAta pUrvIr nara indra pratishikShanty annaiH .. ##10.029.06a## mAtre nu te sumite indra pUrvI dyaur majmanA pR^ithivI kAvyena . ##10.029.06c## varAya te ghR^itavantaH sutAsaH svAdman bhavantu pItaye madhUni .. ##10.029.07a## A madhvo asmA asichann amatram indrAya pUrNaM sa hi satyarAdhAH . ##10.029.07c## sa vAvR^idhe varimann A pR^ithivyA abhi kratvA naryaH pauMsyaish cha .. ##10.029.08a## vy AnaL indraH pR^itanAH svojA Asmai yatante sakhyAya pUrvIH . ##10.029.08c## A smA rathaM na pR^itanAsu tiShTha yam bhadrayA sumatyA chodayAse .. ##10.030.01a## pra devatrA brahmaNe gAtur etv apo achChA manaso na prayukti . ##10.030.01c## mahIm mitrasya varuNasya dhAsim pR^ithujrayase rIradhA suvR^iktim .. ##10.030.02a## adhvaryavo haviShmanto hi bhUtAchChApa itoshatIr ushantaH . ##10.030.02c## ava yAsh chaShTe aruNaH suparNas tam Asyadhvam Urmim adyA suhastAH .. ##10.030.03a## adhvaryavo .apa itA samudram apAM napAtaM haviShA yajadhvam . ##10.030.03c## sa vo dadad Urmim adyA supUtaM tasmai somam madhumantaM sunota .. ##10.030.04a## yo anidhmo dIdayad apsv antar yaM viprAsa ILate adhvareShu . ##10.030.04c## apAM napAn madhumatIr apo dA yAbhir indro vAvR^idhe vIryAya .. ##10.030.05a## yAbhiH somo modate harShate cha kalyANIbhir yuvatibhir na maryaH . ##10.030.05c## tA adhvaryo apo achChA parehi yad Asi~nchA oShadhIbhiH punItAt .. ##10.030.06a## eved yUne yuvatayo namanta yad Im ushann ushatIr ety achCha . ##10.030.06c## saM jAnate manasA saM chikitre .adhvaryavo dhiShaNApash cha devIH .. ##10.030.07a## yo vo vR^itAbhyo akR^iNod u lokaM yo vo mahyA abhishaster amu~nchat . ##10.030.07c## tasmA indrAya madhumantam UrmiM devamAdanam pra hiNotanApaH .. ##10.030.08a## prAsmai hinota madhumantam UrmiM garbho yo vaH sindhavo madhva utsaH . ##10.030.08c## ghR^itapR^iShTham IDyam adhvareShv Apo revatIH shR^iNutA havam me .. ##10.030.09a## taM sindhavo matsaram indrapAnam Urmim pra heta ya ubhe iyarti . ##10.030.09c## madachyutam aushAnaM nabhojAm pari tritantuM vicharantam utsam .. ##10.030.10a## AvarvR^itatIr adha nu dvidhArA goShuyudho na niyavaM charantIH . ##10.030.10c## R^iShe janitrIr bhuvanasya patnIr apo vandasva savR^idhaH sayonIH .. ##10.030.11a## hinotA no adhvaraM devayajyA hinota brahma sanaye dhanAnAm . ##10.030.11c## R^itasya yoge vi Shyadhvam UdhaH shruShTIvarIr bhUtanAsmabhyam ApaH .. ##10.030.12a## Apo revatIH kShayathA hi vasvaH kratuM cha bhadram bibhR^ithAmR^itaM cha . ##10.030.12c## rAyash cha stha svapatyasya patnIH sarasvatI tad gR^iNate vayo dhAt .. ##10.030.13a## prati yad Apo adR^ishram AyatIr ghR^itam payAMsi bibhratIr madhUni . ##10.030.13c## adhvaryubhir manasA saMvidAnA indrAya somaM suShutam bharantIH .. ##10.030.14a## emA agman revatIr jIvadhanyA adhvaryavaH sAdayatA sakhAyaH . ##10.030.14c## ni barhiShi dhattana somyAso .apAM naptrA saMvidAnAsa enAH .. ##10.030.15a## Agmann Apa ushatIr barhir edaM ny adhvare asadan devayantIH . ##10.030.15c## adhvaryavaH sunutendrAya somam abhUd u vaH sushakA devayajyA .. ##10.031.01a## A no devAnAm upa vetu shaMso vishvebhis turair avase yajatraH . ##10.031.01c## tebhir vayaM suShakhAyo bhavema taranto vishvA duritA syAma .. ##10.031.02a## pari chin marto draviNam mamanyAd R^itasya pathA namasA vivAset . ##10.031.02c## uta svena kratunA saM vadeta shreyAMsaM dakSham manasA jagR^ibhyAt .. ##10.031.03a## adhAyi dhItir asasR^igram aMshAs tIrthe na dasmam upa yanty UmAH . ##10.031.03c## abhy Anashma suvitasya shUShaM navedaso amR^itAnAm abhUma .. ##10.031.04a## nityash chAkanyAt svapatir damUnA yasmA u devaH savitA jajAna . ##10.031.04c## bhago vA gobhir aryamem anajyAt so asmai chArush Chadayad uta syAt .. ##10.031.05a## iyaM sA bhUyA uShasAm iva kShA yad dha kShumantaH shavasA samAyan . ##10.031.05c## asya stutiM jaritur bhikShamANA A naH shagmAsa upa yantu vAjAH .. ##10.031.06a## asyed eShA sumatiH paprathAnAbhavat pUrvyA bhUmanA gauH . ##10.031.06c## asya sanILA asurasya yonau samAna A bharaNe bibhramANAH .. ##10.031.07a## kiM svid vanaM ka u sa vR^ikSha Asa yato dyAvApR^ithivI niShTatakShuH . ##10.031.07c## saMtasthAne ajare ita/UtI ahAni pUrvIr uShaso jaranta .. ##10.031.08a## naitAvad enA paro anyad asty ukShA sa dyAvApR^ithivI bibharti . ##10.031.08c## tvacham pavitraM kR^iNuta svadhAvAn yad IM sUryaM na harito vahanti .. ##10.031.09a## stego na kShAm aty eti pR^ithvIm mihaM na vAto vi ha vAti bhUma . ##10.031.09c## mitro yatra varuNo ajyamAno .agnir vane na vy asR^iShTa shokam .. ##10.031.10a## starIr yat sUta sadyo ajyamAnA vyathir avyathIH kR^iNuta svagopA . ##10.031.10c## putro yat pUrvaH pitror janiShTa shamyAM gaur jagAra yad dha pR^ichChAn .. ##10.031.11a## uta kaNvaM nR^iShadaH putram Ahur uta shyAvo dhanam Adatta vAjI . ##10.031.11c## pra kR^iShNAya rushad apinvatodhar R^itam atra nakir asmA apIpet .. ##10.032.01a## pra su gmantA dhiyasAnasya sakShaNi varebhir varA.N abhi Shu prasIdataH . ##10.032.01c## asmAkam indra ubhayaM jujoShati yat somyasyAndhaso bubodhati .. ##10.032.02a## vIndra yAsi divyAni rochanA vi pArthivAni rajasA puruShTuta . ##10.032.02c## ye tvA vahanti muhur adhvarA.N upa te su vanvantu vagvanA.N arAdhasaH .. ##10.032.03a## tad in me Chantsad vapuSho vapuShTaram putro yaj jAnam pitror adhIyati . ##10.032.03c## jAyA patiM vahati vagnunA sumat puMsa id bhadro vahatuH pariShkR^itaH .. ##10.032.04a## tad it sadhastham abhi chAru dIdhaya gAvo yach ChAsan vahatuM na dhenavaH . ##10.032.04c## mAtA yan mantur yUthasya pUrvyAbhi vANasya saptadhAtur ij janaH .. ##10.032.05a## pra vo .achChA ririche devayuSh padam eko rudrebhir yAti turvaNiH . ##10.032.05c## jarA vA yeShv amR^iteShu dAvane pari va UmebhyaH si~nchatA madhu .. ##10.032.06a## nidhIyamAnam apagULham apsu pra me devAnAM vratapA uvAcha . ##10.032.06c## indro vidvA.N anu hi tvA chachakSha tenAham agne anushiShTa AgAm .. ##10.032.07a## akShetravit kShetravidaM hy aprAT sa praiti kShetravidAnushiShTaH . ##10.032.07c## etad vai bhadram anushAsanasyota srutiM vindaty a~njasInAm .. ##10.032.08a## adyed u prANId amamann imAhApIvR^ito adhayan mAtur UdhaH . ##10.032.08c## em enam Apa jarimA yuvAnam aheLan vasuH sumanA babhUva .. ##10.032.09a## etAni bhadrA kalasha kriyAma kurushravaNa dadato maghAni . ##10.032.09c## dAna id vo maghavAnaH so astv ayaM cha somo hR^idi yam bibharmi .. ##10.033.01a## pra mA yuyujre prayujo janAnAM vahAmi sma pUShaNam antareNa . ##10.033.01c## vishve devAso adha mAm arakShan duHshAsur AgAd iti ghoSha AsIt .. ##10.033.02a## sam mA tapanty abhitaH sapatnIr iva parshavaH . ##10.033.02c## ni bAdhate amatir nagnatA jasur ver na vevIyate matiH .. ##10.033.03a## mUSho na shishnA vy adanti mAdhyaH stotAraM te shatakrato . ##10.033.03c## sakR^it su no maghavann indra mR^iLayAdhA piteva no bhava .. ##10.033.04a## kurushravaNam AvR^iNi rAjAnaM trAsadasyavam . ##10.033.04c## maMhiShThaM vAghatAm R^iShiH .. ##10.033.05a## yasya mA harito rathe tisro vahanti sAdhuyA . ##10.033.05c## stavai sahasradakShiNe .. ##10.033.06a## yasya prasvAdaso gira upamashravasaH pituH . ##10.033.06c## kShetraM na raNvam UchuShe .. ##10.033.07a## adhi putropamashravo napAn mitrAtither ihi . ##10.033.07c## pituSh Te asmi vanditA .. ##10.033.08a## yad IshIyAmR^itAnAm uta vA martyAnAm . ##10.033.08c## jIved in maghavA mama .. ##10.033.09a## na devAnAm ati vrataM shatAtmA chana jIvati . ##10.033.09c## tathA yujA vi vAvR^ite .. ##10.034.01a## prAvepA mA bR^ihato mAdayanti pravAtejA iriNe varvR^itAnAH . ##10.034.01c## somasyeva maujavatasya bhakSho vibhIdako jAgR^ivir mahyam achChAn .. ##10.034.02a## na mA mimetha na jihILa eShA shivA sakhibhya uta mahyam AsIt . ##10.034.02c## akShasyAham ekaparasya hetor anuvratAm apa jAyAm arodham .. ##10.034.03a## dveShTi shvashrUr apa jAyA ruNaddhi na nAthito vindate marDitAram . ##10.034.03c## ashvasyeva jarato vasnyasya nAhaM vindAmi kitavasya bhogam .. ##10.034.04a## anye jAyAm pari mR^ishanty asya yasyAgR^idhad vedane vAjy akShaH . ##10.034.04c## pitA mAtA bhrAtara enam Ahur na jAnImo nayatA baddham etam .. ##10.034.05a## yad AdIdhye na daviShANy ebhiH parAyadbhyo .ava hIye sakhibhyaH . ##10.034.05c## nyuptAsh cha babhravo vAcham akrata.N emId eShAM niShkR^itaM jAriNIva .. ##10.034.06a## sabhAm eti kitavaH pR^ichChamAno jeShyAmIti tanvA shUshujAnaH . ##10.034.06c## akShAso asya vi tiranti kAmam pratidIvne dadhata A kR^itAni .. ##10.034.07a## akShAsa id a~Nkushino nitodino nikR^itvAnas tapanAs tApayiShNavaH . ##10.034.07c## kumAradeShNA jayataH punarhaNo madhvA sampR^iktAH kitavasya barhaNA .. ##10.034.08a## tripa~nchAshaH krILati vrAta eShAM deva iva savitA satyadharmA . ##10.034.08c## ugrasya chin manyave nA namante rAjA chid ebhyo nama it kR^iNoti .. ##10.034.09a## nIchA vartanta upari sphuranty ahastAso hastavantaM sahante . ##10.034.09c## divyA a~NgArA iriNe nyuptAH shItAH santo hR^idayaM nir dahanti .. ##10.034.10a## jAyA tapyate kitavasya hInA mAtA putrasya charataH kva svit . ##10.034.10c## R^iNAvA bibhyad dhanam ichChamAno .anyeShAm astam upa naktam eti .. ##10.034.11a## striyaM dR^iShTvAya kitavaM tatApAnyeShAM jAyAM sukR^itaM cha yonim . ##10.034.11c## pUrvAhNe ashvAn yuyuje hi babhrUn so agner ante vR^iShalaH papAda .. ##10.034.12a## yo vaH senAnIr mahato gaNasya rAjA vrAtasya prathamo babhUva . ##10.034.12c## tasmai kR^iNomi na dhanA ruNadhmi dashAham prAchIs tad R^itaM vadAmi .. ##10.034.13a## akShair mA dIvyaH kR^iShim it kR^iShasva vitte ramasva bahu manyamAnaH . ##10.034.13c## tatra gAvaH kitava tatra jAyA tan me vi chaShTe savitAyam aryaH .. ##10.034.14a## mitraM kR^iNudhvaM khalu mR^iLatA no mA no ghoreNa charatAbhi dhR^iShNu . ##10.034.14c## ni vo nu manyur vishatAm arAtir anyo babhrUNAm prasitau nv astu .. ##10.035.01a## abudhram u tya indravanto agnayo jyotir bharanta uShaso vyuShTiShu . ##10.035.01c## mahI dyAvApR^ithivI chetatAm apo .adyA devAnAm ava A vR^iNImahe .. ##10.035.02a## divaspR^ithivyor ava A vR^iNImahe mAtR^In sindhUn parvatA~n CharyaNAvataH . ##10.035.02c## anAgAstvaM sUryam uShAsam Imahe bhadraM somaH suvAno adyA kR^iNotu naH .. ##10.035.03a## dyAvA no adya pR^ithivI anAgaso mahI trAyetAM suvitAya mAtarA . ##10.035.03c## uShA uchChanty apa bAdhatAm aghaM svasty agniM samidhAnam Imahe .. ##10.035.04a## iyaM na usrA prathamA sudevyaM revat sanibhyo revatI vy uchChatu . ##10.035.04c## Are manyuM durvidatrasya dhImahi svasty agniM samidhAnam Imahe .. ##10.035.05a## pra yAH sisrate sUryasya rashmibhir jyotir bharantIr uShaso vyuShTiShu . ##10.035.05c## bhadrA no adya shravase vy uchChata svasty agniM samidhAnam Imahe .. ##10.035.06a## anamIvA uShasa A charantu na ud agnayo jihatAM jyotiShA bR^ihat . ##10.035.06c## AyukShAtAm ashvinA tUtujiM rathaM svasty agniM samidhAnam Imahe .. ##10.035.07a## shreShThaM no adya savitar vareNyam bhAgam A suva sa hi ratnadhA asi . ##10.035.07c## rAyo janitrIM dhiShaNAm upa bruve svasty agniM samidhAnam Imahe .. ##10.035.08a## pipartu mA tad R^itasya pravAchanaM devAnAM yan manuShyA amanmahi . ##10.035.08c## vishvA id usrAH spaL ud eti sUryaH svasty agniM samidhAnam Imahe .. ##10.035.09a## adveSho adya barhiShaH starImaNi grAvNAM yoge manmanaH sAdha Imahe . ##10.035.09c## AdityAnAM sharmaNi sthA bhuraNyasi svasty agniM samidhAnam Imahe .. ##10.035.10a## A no barhiH sadhamAde bR^ihad divi devA.N ILe sAdayA sapta hotR^In . ##10.035.10c## indram mitraM varuNaM sAtaye bhagaM svasty agniM samidhAnam Imahe .. ##10.035.11a## ta AdityA A gatA sarvatAtaye vR^idhe no yaj~nam avatA sajoShasaH . ##10.035.11c## bR^ihaspatim pUShaNam ashvinA bhagaM svasty agniM samidhAnam Imahe .. ##10.035.12a## tan no devA yachChata supravAchanaM Chardir AdityAH subharaM nR^ipAyyam . ##10.035.12c## pashve tokAya tanayAya jIvase svasty agniM samidhAnam Imahe .. ##10.035.13a## vishve adya maruto vishva UtI vishve bhavantv agnayaH samiddhAH . ##10.035.13c## vishve no devA avasA gamantu vishvam astu draviNaM vAjo asme .. ##10.035.14a## yaM devAso .avatha vAjasAtau yaM trAyadhve yam pipR^ithAty aMhaH . ##10.035.14c## yo vo gopIthe na bhayasya veda te syAma devavItaye turAsaH .. ##10.036.01a## uShAsAnaktA bR^ihatI supeshasA dyAvAkShAmA varuNo mitro aryamA . ##10.036.01c## indraM huve marutaH parvatA.N apa AdityAn dyAvApR^ithivI apaH svaH .. ##10.036.02a## dyaush cha naH pR^ithivI cha prachetasa R^itAvarI rakShatAm aMhaso riShaH . ##10.036.02c## mA durvidatrA nirR^itir na Ishata tad devAnAm avo adyA vR^iNImahe .. ##10.036.03a## vishvasmAn no aditiH pAtv aMhaso mAtA mitrasya varuNasya revataH . ##10.036.03c## svarvaj jyotir avR^ikaM nashImahi tad devAnAm avo adyA vR^iNImahe .. ##10.036.04a## grAvA vadann apa rakShAMsi sedhatu duShShvapnyaM nirR^itiM vishvam atriNam . ##10.036.04c## AdityaM sharma marutAm ashImahi tad devAnAm avo adyA vR^iNImahe .. ##10.036.05a## endro barhiH sIdatu pinvatAm iLA bR^ihaspatiH sAmabhir R^ikvo archatu . ##10.036.05c## supraketaM jIvase manma dhImahi tad devAnAm avo adyA vR^iNImahe .. ##10.036.06a## divispR^ishaM yaj~nam asmAkam ashvinA jIrAdhvaraM kR^iNutaM sumnam iShTaye . ##10.036.06c## prAchInarashmim AhutaM ghR^itena tad devAnAm avo adyA vR^iNImahe .. ##10.036.07a## upa hvaye suhavam mArutaM gaNam pAvakam R^iShvaM sakhyAya shambhuvam . ##10.036.07c## rAyas poShaM saushravasAya dhImahi tad devAnAm avo adyA vR^iNImahe .. ##10.036.08a## apAm peruM jIvadhanyam bharAmahe devAvyaM suhavam adhvarashriyam . ##10.036.08c## surashmiM somam indriyaM yamImahi tad devAnAm avo adyA vR^iNImahe .. ##10.036.09a## sanema tat susanitA sanitvabhir vayaM jIvA jIvaputrA anAgasaH . ##10.036.09c## brahmadviSho viShvag eno bharerata tad devAnAm avo adyA vR^iNImahe .. ##10.036.10a## ye sthA manor yaj~niyAs te shR^iNotana yad vo devA Imahe tad dadAtana . ##10.036.10c## jaitraM kratuM rayimad vIravad yashas tad devAnAm avo adyA vR^iNImahe .. ##10.036.11a## mahad adya mahatAm A vR^iNImahe .avo devAnAm bR^ihatAm anarvaNAm . ##10.036.11c## yathA vasu vIrajAtaM nashAmahai tad devAnAm avo adyA vR^iNImahe .. ##10.036.12a## maho agneH samidhAnasya sharmaNy anAgA mitre varuNe svastaye . ##10.036.12c## shreShThe syAma savituH savImani tad devAnAm avo adyA vR^iNImahe .. ##10.036.13a## ye savituH satyasavasya vishve mitrasya vrate varuNasya devAH . ##10.036.13c## te saubhagaM vIravad gomad apno dadhAtana draviNaM chitram asme .. ##10.036.14a## savitA pashchAtAt savitA purastAt savitottarAttAt savitAdharAttAt . ##10.036.14c## savitA naH suvatu sarvatAtiM savitA no rAsatAM dIrgham AyuH .. ##10.037.01a## namo mitrasya varuNasya chakShase maho devAya tad R^itaM saparyata . ##10.037.01c## dUredR^ishe devajAtAya ketave divas putrAya sUryAya shaMsata .. ##10.037.02a## sA mA satyoktiH pari pAtu vishvato dyAvA cha yatra tatanann ahAni cha . ##10.037.02c## vishvam anyan ni vishate yad ejati vishvAhApo vishvAhod eti sUryaH .. ##10.037.03a## na te adevaH pradivo ni vAsate yad etashebhiH patarai ratharyasi . ##10.037.03c## prAchInam anyad anu vartate raja ud anyena jyotiShA yAsi sUrya .. ##10.037.04a## yena sUrya jyotiShA bAdhase tamo jagach cha vishvam udiyarShi bhAnunA . ##10.037.04c## tenAsmad vishvAm anirAm anAhutim apAmIvAm apa duShShvapnyaM suva .. ##10.037.05a## vishvasya hi preShito rakShasi vratam aheLayann uchcharasi svadhA anu . ##10.037.05c## yad adya tvA sUryopabravAmahai taM no devA anu maMsIrata kratum .. ##10.037.06a## taM no dyAvApR^ithivI tan na Apa indraH shR^iNvantu maruto havaM vachaH . ##10.037.06c## mA shUne bhUma sUryasya saMdR^ishi bhadraM jIvanto jaraNAm ashImahi .. ##10.037.07a## vishvAhA tvA sumanasaH suchakShasaH prajAvanto anamIvA anAgasaH . ##10.037.07c## udyantaM tvA mitramaho dive-dive jyog jIvAH prati pashyema sUrya .. ##10.037.08a## mahi jyotir bibhrataM tvA vichakShaNa bhAsvantaM chakShuShe-chakShuShe mayaH . ##10.037.08c## Arohantam bR^ihataH pAjasas pari vayaM jIvAH prati pashyema sUrya .. ##10.037.09a## yasya te vishvA bhuvanAni ketunA pra cherate ni cha vishante aktubhiH . ##10.037.09c## anAgAstvena harikesha sUryAhnAhnA no vasyasA-vasyasod ihi .. ##10.037.10a## shaM no bhava chakShasA shaM no ahnA sham bhAnunA shaM himA shaM ghR^iNena . ##10.037.10c## yathA sham adhva~n Cham asad duroNe tat sUrya draviNaM dhehi chitram .. ##10.037.11a## asmAkaM devA ubhayAya janmane sharma yachChata dvipade chatuShpade . ##10.037.11c## adat pibad UrjayamAnam AshitaM tad asme shaM yor arapo dadhAtana .. ##10.037.12a## yad vo devAsh chakR^ima jihvayA guru manaso vA prayutI devaheLanam . ##10.037.12c## arAvA yo no abhi duchChunAyate tasmin tad eno vasavo ni dhetana .. ##10.038.01a## asmin na indra pR^itsutau yashasvati shimIvati krandasi prAva sAtaye . ##10.038.01c## yatra goShAtA dhR^iShiteShu khAdiShu viShvak patanti didyavo nR^iShAhye .. ##10.038.02a## sa naH kShumantaM sadane vy UrNuhi go/arNasaM rayim indra shravAyyam . ##10.038.02c## syAma te jayataH shakra medino yathA vayam ushmasi tad vaso kR^idhi .. ##10.038.03a## yo no dAsa Aryo vA puruShTutAdeva indra yudhaye chiketati . ##10.038.03c## asmAbhiSh Te suShahAH santu shatravas tvayA vayaM tAn vanuyAma saMgame .. ##10.038.04a## yo dabhrebhir havyo yash cha bhUribhir yo abhIke varivovin nR^iShAhye . ##10.038.04c## taM vikhAde sasnim adya shrutaM naram arvA~ncham indram avase karAmahe .. ##10.038.05a## svavR^ijaM hi tvAm aham indra shushravAnAnudaM vR^iShabha radhrachodanam . ##10.038.05c## pra mu~nchasva pari kutsAd ihA gahi kim u tvAvAn muShkayor baddha Asate .. ##10.039.01a## yo vAm parijmA suvR^id ashvinA ratho doShAm uShAso havyo haviShmatA . ##10.039.01c## shashvattamAsas tam u vAm idaM vayam pitur na nAma suhavaM havAmahe .. ##10.039.02a## chodayataM sUnR^itAH pinvataM dhiya ut puraMdhIr IrayataM tad ushmasi . ##10.039.02c## yashasam bhAgaM kR^iNutaM no ashvinA somaM na chArum maghavatsu nas kR^itam .. ##10.039.03a## amAjurash chid bhavatho yuvam bhago .anAshosh chid avitArApamasya chit . ##10.039.03c## andhasya chin nAsatyA kR^ishasya chid yuvAm id Ahur bhiShajA rutasya chit .. ##10.039.04a## yuvaM chyavAnaM sanayaM yathA ratham punar yuvAnaM charathAya takShathuH . ##10.039.04c## niSh Taugryam Uhathur adbhyas pari vishvet tA vAM savaneShu pravAchyA .. ##10.039.05a## purANA vAM vIryA pra bravA jane .atho hAsathur bhiShajA mayobhuvA . ##10.039.05c## tA vAM nu navyAv avase karAmahe .ayaM nAsatyA shrad arir yathA dadhat .. ##10.039.06a## iyaM vAm ahve shR^iNutam me ashvinA putrAyeva pitarA mahyaM shikShatam . ##10.039.06c## anApir aj~nA asajAtyAmatiH purA tasyA abhishaster ava spR^itam .. ##10.039.07a## yuvaM rathena vimadAya shundhyuvaM ny UhathuH purumitrasya yoShaNAm . ##10.039.07c## yuvaM havaM vadhrimatyA agachChataM yuvaM suShutiM chakrathuH puraMdhaye .. ##10.039.08a## yuvaM viprasya jaraNAm upeyuShaH punaH kaler akR^iNutaM yuvad vayaH . ##10.039.08c## yuvaM vandanam R^ishyadAd ud Upathur yuvaM sadyo vishpalAm etave kR^ithaH .. ##10.039.09a## yuvaM ha rebhaM vR^iShaNA guhA hitam ud airayatam mamR^ivAMsam ashvinA . ##10.039.09c## yuvam R^ibIsam uta taptam atraya omanvantaM chakrathuH saptavadhraye .. ##10.039.10a## yuvaM shvetam pedave .ashvinAshvaM navabhir vAjair navatI cha vAjinam . ##10.039.10c## charkR^ityaM dadathur drAvayatsakham bhagaM na nR^ibhyo havyam mayobhuvam .. ##10.039.11a## na taM rAjAnAv adite kutash chana nAMho ashnoti duritaM nakir bhayam . ##10.039.11c## yam ashvinA suhavA rudravartanI purorathaM kR^iNuthaH patnyA saha .. ##10.039.12a## A tena yAtam manaso javIyasA rathaM yaM vAm R^ibhavash chakrur ashvinA . ##10.039.12c## yasya yoge duhitA jAyate diva ubhe ahanI sudine vivasvataH .. ##10.039.13a## tA vartir yAtaM jayuShA vi parvatam apinvataM shayave dhenum ashvinA . ##10.039.13c## vR^ikasya chid vartikAm antar AsyAd yuvaM shachIbhir grasitAm amu~nchatam .. ##10.039.14a## etaM vAM stomam ashvinAv akarmAtakShAma bhR^igavo na ratham . ##10.039.14c## ny amR^ikShAma yoShaNAM na marye nityaM na sUnuM tanayaM dadhAnAH .. ##10.040.01a## rathaM yAntaM kuha ko ha vAM narA prati dyumantaM suvitAya bhUShati . ##10.040.01c## prAtaryAvANaM vibhvaM vishe-vishe vastor-vastor vahamAnaM dhiyA shami .. ##10.040.02a## kuha svid doShA kuha vastor ashvinA kuhAbhipitvaM karataH kuhoShatuH . ##10.040.02c## ko vAM shayutrA vidhaveva devaram maryaM na yoShA kR^iNute sadhastha A .. ##10.040.03a## prAtar jarethe jaraNeva kApayA vastor-vastor yajatA gachChatho gR^iham . ##10.040.03c## kasya dhvasrA bhavathaH kasya vA narA rAjaputreva savanAva gachChathaH .. ##10.040.04a## yuvAm mR^igeva vAraNA mR^igaNyavo doShA vastor haviShA ni hvayAmahe . ##10.040.04c## yuvaM hotrAm R^ituthA juhvate nareShaM janAya vahathaH shubhas patI .. ##10.040.05a## yuvAM ha ghoShA pary ashvinA yatI rAj~na Uche duhitA pR^ichChe vAM narA . ##10.040.05c## bhUtam me ahna uta bhUtam aktave .ashvAvate rathine shaktam arvate .. ##10.040.06a## yuvaM kavI ShThaH pary ashvinA rathaM visho na kutso jaritur nashAyathaH . ##10.040.06c## yuvor ha makShA pary ashvinA madhv AsA bharata niShkR^itaM na yoShaNA .. ##10.040.07a## yuvaM ha bhujyuM yuvam ashvinA vashaM yuvaM shi~njAram ushanAm upArathuH . ##10.040.07c## yuvo rarAvA pari sakhyam Asate yuvor aham avasA sumnam A chake .. ##10.040.08a## yuvaM ha kR^ishaM yuvam ashvinA shayuM yuvaM vidhantaM vidhavAm uruShyathaH . ##10.040.08c## yuvaM sanibhyaH stanayantam ashvinApa vrajam UrNuthaH saptAsyam .. ##10.040.09a## janiShTa yoShA patayat kanInako vi chAruhan vIrudho daMsanA anu . ##10.040.09c## Asmai rIyante nivaneva sindhavo .asmA ahne bhavati tat patitvanam .. ##10.040.10a## jIvaM rudanti vi mayante adhvare dIrghAm anu prasitiM dIdhiyur naraH . ##10.040.10c## vAmam pitR^ibhyo ya idaM samerire mayaH patibhyo janayaH pariShvaje .. ##10.040.11a## na tasya vidma tad u Shu pra vochata yuvA ha yad yuvatyAH kSheti yoniShu . ##10.040.11c## priyosriyasya vR^iShabhasya retino gR^ihaM gamemAshvinA tad ushmasi .. ##10.040.12a## A vAm agan sumatir vAjinIvasU ny ashvinA hR^itsu kAmA ayaMsata . ##10.040.12c## abhUtaM gopA mithunA shubhas patI priyA aryamNo duryA.N ashImahi .. ##10.040.13a## tA mandasAnA manuSho duroNa A dhattaM rayiM sahavIraM vachasyave . ##10.040.13c## kR^itaM tIrthaM suprapANaM shubhas patI sthANum patheShThAm apa durmatiM hatam .. ##10.040.14a## kva svid adya katamAsv ashvinA vikShu dasrA mAdayete shubhas patI . ##10.040.14c## ka IM ni yeme katamasya jagmatur viprasya vA yajamAnasya vA gR^iham .. ##10.041.01a## samAnam u tyam puruhUtam ukthyaM rathaM trichakraM savanA ganigmatam . ##10.041.01c## parijmAnaM vidathyaM suvR^iktibhir vayaM vyuShTA uShaso havAmahe .. ##10.041.02a## prAtaryujaM nAsatyAdhi tiShThathaH prAtaryAvANam madhuvAhanaM ratham . ##10.041.02c## visho yena gachChatho yajvarIr narA kIresh chid yaj~naM hotR^imantam ashvinA .. ##10.041.03a## adhvaryuM vA madhupANiM suhastyam agnidhaM vA dhR^itadakShaM damUnasam . ##10.041.03c## viprasya vA yat savanAni gachChatho .ata A yAtam madhupeyam ashvinA .. ##10.042.01a## asteva su prataraM lAyam asyan bhUShann iva pra bharA stomam asmai . ##10.042.01c## vAchA viprAs tarata vAcham aryo ni rAmaya jaritaH soma indram .. ##10.042.02a## dohena gAm upa shikShA sakhAyam pra bodhaya jaritar jAram indram . ##10.042.02c## koshaM na pUrNaM vasunA nyR^iShTam A chyAvaya maghadeyAya shUram .. ##10.042.03a## kim a~Nga tvA maghavan bhojam AhuH shishIhi mA shishayaM tvA shR^iNomi . ##10.042.03c## apnasvatI mama dhIr astu shakra vasuvidam bhagam indrA bharA naH .. ##10.042.04a## tvAM janA mamasatyeShv indra saMtasthAnA vi hvayante samIke . ##10.042.04c## atrA yujaM kR^iNute yo haviShmAn nAsunvatA sakhyaM vaShTi shUraH .. ##10.042.05a## dhanaM na syandram bahulaM yo asmai tIvrAn somA.N Asunoti prayasvAn . ##10.042.05c## tasmai shatrUn sutukAn prAtar ahno ni svaShTrAn yuvati hanti vR^itram .. ##10.042.06a## yasmin vayaM dadhimA shaMsam indre yaH shishrAya maghavA kAmam asme . ##10.042.06c## ArAch chit san bhayatAm asya shatrur ny asmai dyumnA janyA namantAm .. ##10.042.07a## ArAch Chatrum apa bAdhasva dUram ugro yaH shambaH puruhUta tena . ##10.042.07c## asme dhehi yavamad gomad indra kR^idhI dhiyaM jaritre vAjaratnAm .. ##10.042.08a## pra yam antar vR^iShasavAso agman tIvrAH somA bahulAntAsa indram . ##10.042.08c## nAha dAmAnam maghavA ni yaMsan ni sunvate vahati bhUri vAmam .. ##10.042.09a## uta prahAm atidIvyA jayAti kR^itaM yach ChvaghnI vichinoti kAle . ##10.042.09c## yo devakAmo na dhanA ruNaddhi sam it taM rAyA sR^ijati svadhAvAn .. ##10.042.10a## gobhiSh TaremAmatiM durevAM yavena kShudham puruhUta vishvAm . ##10.042.10c## vayaM rAjabhiH prathamA dhanAny asmAkena vR^ijanenA jayema .. ##10.042.11a## bR^ihaspatir naH pari pAtu pashchAd utottarasmAd adharAd aghAyoH . ##10.042.11c## indraH purastAd uta madhyato naH sakhA sakhibhyo varivaH kR^iNotu .. ##10.043.01a## achChA ma indram matayaH svarvidaH sadhrIchIr vishvA ushatIr anUShata . ##10.043.01c## pari Shvajante janayo yathA patim maryaM na shundhyum maghavAnam Utaye .. ##10.043.02a## na ghA tvadrig apa veti me manas tve it kAmam puruhUta shishraya . ##10.043.02c## rAjeva dasma ni Shado .adhi barhiShy asmin su some .avapAnam astu te .. ##10.043.03a## viShUvR^id indro amater uta kShudhaH sa id rAyo maghavA vasva Ishate . ##10.043.03c## tasyed ime pravaNe sapta sindhavo vayo vardhanti vR^iShabhasya shuShmiNaH .. ##10.043.04a## vayo na vR^ikShaM supalAsham Asadan somAsa indram mandinash chamUShadaH . ##10.043.04c## praiShAm anIkaM shavasA davidyutad vidat svar manave jyotir Aryam .. ##10.043.05a## kR^itaM na shvaghnI vi chinoti devane saMvargaM yan maghavA sUryaM jayat . ##10.043.05c## na tat te anyo anu vIryaM shakan na purANo maghavan nota nUtanaH .. ##10.043.06a## vishaM-visham maghavA pary ashAyata janAnAM dhenA avachAkashad vR^iShA . ##10.043.06c## yasyAha shakraH savaneShu raNyati sa tIvraiH somaiH sahate pR^itanyataH .. ##10.043.07a## Apo na sindhum abhi yat samakSharan somAsa indraM kulyA iva hradam . ##10.043.07c## vardhanti viprA maho asya sAdane yavaM na vR^iShTir divyena dAnunA .. ##10.043.08a## vR^iShA na kruddhaH patayad rajaHsv A yo aryapatnIr akR^iNod imA apaH . ##10.043.08c## sa sunvate maghavA jIradAnave .avindaj jyotir manave haviShmate .. ##10.043.09a## uj jAyatAm parashur jyotiShA saha bhUyA R^itasya sudughA purANavat . ##10.043.09c## vi rochatAm aruSho bhAnunA shuchiH svar Na shukraM shushuchIta satpatiH .. ##10.043.10a## gobhiSh TaremAmatiM durevAM yavena kShudham puruhUta vishvAm . ##10.043.10c## vayaM rAjabhiH prathamA dhanAny asmAkena vR^ijanenA jayema .. ##10.043.11a## bR^ihaspatir naH pari pAtu pashchAd utottarasmAd adharAd aghAyoH . ##10.043.11c## indraH purastAd uta madhyato naH sakhA sakhibhyo varivaH kR^iNotu .. ##10.044.01a## A yAtv indraH svapatir madAya yo dharmaNA tUtujAnas tuviShmAn . ##10.044.01c## pratvakShANo ati vishvA sahAMsy apAreNa mahatA vR^iShNyena .. ##10.044.02a## suShThAmA rathaH suyamA harI te mimyakSha vajro nR^ipate gabhastau . ##10.044.02c## shIbhaM rAjan supathA yAhy arvA~N vardhAma te papuSho vR^iShNyAni .. ##10.044.03a## endravAho nR^ipatiM vajrabAhum ugram ugrAsas taviShAsa enam . ##10.044.03c## pratvakShasaM vR^iShabhaM satyashuShmam em asmatrA sadhamAdo vahantu .. ##10.044.04a## evA patiM droNasAchaM sachetasam UrjaH skambhaM dharuNa A vR^iShAyase . ##10.044.04c## ojaH kR^iShva saM gR^ibhAya tve apy aso yathA kenipAnAm ino vR^idhe .. ##10.044.05a## gamann asme vasUny A hi shaMsiShaM svAshiSham bharam A yAhi sominaH . ##10.044.05c## tvam IshiShe sAsminn A satsi barhiShy anAdhR^iShyA tava pAtrANi dharmaNA .. ##10.044.06a## pR^ithak prAyan prathamA devahUtayo .akR^iNvata shravasyAni duShTarA . ##10.044.06c## na ye shekur yaj~niyAM nAvam Aruham Irmaiva te ny avishanta kepayaH .. ##10.044.07a## evaivApAg apare santu dUDhyo .ashvA yeShAM duryuja Ayuyujre . ##10.044.07c## itthA ye prAg upare santi dAvane purUNi yatra vayunAni bhojanA .. ##10.044.08a## girI.Nr ajrAn rejamAnA.N adhArayad dyauH krandad antarikShANi kopayat . ##10.044.08c## samIchIne dhiShaNe vi ShkabhAyati vR^iShNaH pItvA mada ukthAni shaMsati .. ##10.044.09a## imam bibharmi sukR^itaM te a~NkushaM yenArujAsi maghava~n ChaphArujaH . ##10.044.09c## asmin su te savane astv okyaM suta iShTau maghavan bodhy AbhagaH .. ##10.044.10a## gobhiSh TaremAmatiM durevAM yavena kShudham puruhUta vishvAm . ##10.044.10c## vayaM rAjabhiH prathamA dhanAny asmAkena vR^ijanenA jayema .. ##10.044.11a## bR^ihaspatir naH pari pAtu pashchAd utottarasmAd adharAd aghAyoH . ##10.044.11c## indraH purastAd uta madhyato naH sakhA sakhibhyo varivaH kR^iNotu .. ##10.045.01a## divas pari prathamaM jaj~ne agnir asmad dvitIyam pari jAtavedAH . ##10.045.01c## tR^itIyam apsu nR^imaNA ajasram indhAna enaM jarate svAdhIH .. ##10.045.02a## vidmA te agne tredhA trayANi vidmA te dhAma vibhR^itA purutrA . ##10.045.02c## vidmA te nAma paramaM guhA yad vidmA tam utsaM yata Ajagantha .. ##10.045.03a## samudre tvA nR^imaNA apsv antar nR^ichakShA Idhe divo agna Udhan . ##10.045.03c## tR^itIye tvA rajasi tasthivAMsam apAm upasthe mahiShA avardhan .. ##10.045.04a## akrandad agniH stanayann iva dyauH kShAmA rerihad vIrudhaH sama~njan . ##10.045.04c## sadyo jaj~nAno vi hIm iddho akhyad A rodasI bhAnunA bhAty antaH .. ##10.045.05a## shrINAm udAro dharuNo rayINAm manIShANAm prArpaNaH somagopAH . ##10.045.05c## vasuH sUnuH sahaso apsu rAjA vi bhAty agra uShasAm idhAnaH .. ##10.045.06a## vishvasya ketur bhuvanasya garbha A rodasI apR^iNAj jAyamAnaH . ##10.045.06c## vILuM chid adrim abhinat parAya~n janA yad agnim ayajanta pa~ncha .. ##10.045.07a## ushik pAvako aratiH sumedhA marteShv agnir amR^ito ni dhAyi . ##10.045.07c## iyarti dhUmam aruSham bharibhrad uch ChukreNa shochiShA dyAm inakShan .. ##10.045.08a## dR^ishAno rukma urviyA vy adyaud durmarSham AyuH shriye ruchAnaH . ##10.045.08c## agnir amR^ito abhavad vayobhir yad enaM dyaur janayat suretAH .. ##10.045.09a## yas te adya kR^iNavad bhadrashoche .apUpaM deva ghR^itavantam agne . ##10.045.09c## pra taM naya prataraM vasyo achChAbhi sumnaM devabhaktaM yaviShTha .. ##10.045.10a## A tam bhaja saushravaseShv agna uktha-uktha A bhaja shasyamAne . ##10.045.10c## priyaH sUrye priyo agnA bhavAty uj jAtena bhinadad uj janitvaiH .. ##10.045.11a## tvAm agne yajamAnA anu dyUn vishvA vasu dadhire vAryANi . ##10.045.11c## tvayA saha draviNam ichChamAnA vrajaM gomantam ushijo vi vavruH .. ##10.045.12a## astAvy agnir narAM sushevo vaishvAnara R^iShibhiH somagopAH . ##10.045.12c## adveShe dyAvApR^ithivI huvema devA dhatta rayim asme suvIram .. ##10.046.01a## pra hotA jAto mahAn nabhovin nR^iShadvA sIdad apAm upasthe . ##10.046.01c## dadhir yo dhAyi sa te vayAMsi yantA vasUni vidhate tanUpAH .. ##10.046.02a## imaM vidhanto apAM sadhasthe pashuM na naShTam padair anu gman . ##10.046.02c## guhA chatantam ushijo namobhir ichChanto dhIrA bhR^igavo .avindan .. ##10.046.03a## imaM trito bhUry avindad ichChan vaibhUvaso mUrdhany aghnyAyAH . ##10.046.03c## sa shevR^idho jAta A harmyeShu nAbhir yuvA bhavati rochanasya .. ##10.046.04a## mandraM hotAram ushijo namobhiH prA~nchaM yaj~naM netAram adhvarANAm . ##10.046.04c## vishAm akR^iNvann aratim pAvakaM havyavAhaM dadhato mAnuSheShu .. ##10.046.05a## pra bhUr jayantam mahAM vipodhAm mUrA amUram purAM darmANam . ##10.046.05c## nayanto garbhaM vanAM dhiyaM dhur hirishmashruM nArvANaM dhanarcham .. ##10.046.06a## ni pastyAsu tritaH stabhUyan parivIto yonau sIdad antaH . ##10.046.06c## ataH saMgR^ibhyA vishAM damUnA vidharmaNAyantrair Iyate nR^In .. ##10.046.07a## asyAjarAso damAm aritrA archaddhUmAso agnayaH pAvakAH . ##10.046.07c## shvitIchayaH shvAtrAso bhuraNyavo vanarShado vAyavo na somAH .. ##10.046.08a## pra jihvayA bharate vepo agniH pra vayunAni chetasA pR^ithivyAH . ##10.046.08c## tam AyavaH shuchayantam pAvakam mandraM hotAraM dadhire yajiShTham .. ##10.046.09a## dyAvA yam agnim pR^ithivI janiShTAm Apas tvaShTA bhR^igavo yaM sahobhiH . ##10.046.09c## ILenyam prathamam mAtarishvA devAs tatakShur manave yajatram .. ##10.046.10a## yaM tvA devA dadhire havyavAham puruspR^iho mAnuShAso yajatram . ##10.046.10c## sa yAmann agne stuvate vayo dhAH pra devayan yashasaH saM hi pUrvIH .. ##10.047.01a## jagR^ibhmA te dakShiNam indra hastaM vasUyavo vasupate vasUnAm . ##10.047.01c## vidmA hi tvA gopatiM shUra gonAm asmabhyaM chitraM vR^iShaNaM rayiM dAH .. ##10.047.02a## svAyudhaM svavasaM sunIthaM chatuHsamudraM dharuNaM rayINAm . ##10.047.02c## charkR^ityaM shaMsyam bhUrivAram asmabhyaM chitraM vR^iShaNaM rayiM dAH .. ##10.047.03a## subrahmANaM devavantam bR^ihantam uruM gabhIram pR^ithubudhnam indra . ##10.047.03c## shrutaR^iShim ugram abhimAtiShAham asmabhyaM chitraM vR^iShaNaM rayiM dAH .. ##10.047.04a## sanadvAjaM vipravIraM tarutraM dhanaspR^itaM shUshuvAMsaM sudakSham . ##10.047.04c## dasyuhanam pUrbhidam indra satyam asmabhyaM chitraM vR^iShaNaM rayiM dAH .. ##10.047.05a## ashvAvantaM rathinaM vIravantaM sahasriNaM shatinaM vAjam indra . ##10.047.05c## bhadravrAtaM vipravIraM svarShAm asmabhyaM chitraM vR^iShaNaM rayiM dAH .. ##10.047.06a## pra saptagum R^itadhItiM sumedhAm bR^ihaspatim matir achChA jigAti . ##10.047.06c## ya A~Ngiraso namasopasadyo .asmabhyaM chitraM vR^iShaNaM rayiM dAH .. ##10.047.07a## vanIvAno mama dUtAsa indraM stomAsh charanti sumatIr iyAnAH . ##10.047.07c## hR^idispR^isho manasA vachyamAnA asmabhyaM chitraM vR^iShaNaM rayiM dAH .. ##10.047.08a## yat tvA yAmi daddhi tan na indra bR^ihantaM kShayam asamaM janAnAm . ##10.047.08c## abhi tad dyAvApR^ithivI gR^iNItAm asmabhyaM chitraM vR^iShaNaM rayiM dAH .. ##10.048.01a## aham bhuvaM vasunaH pUrvyas patir ahaM dhanAni saM jayAmi shashvataH . ##10.048.01c## mAM havante pitaraM na jantavo .ahaM dAshuShe vi bhajAmi bhojanam .. ##10.048.02a## aham indro rodho vakSho atharvaNas tritAya gA ajanayam aher adhi . ##10.048.02c## ahaM dasyubhyaH pari nR^imNam A dade gotrA shikShan dadhIche mAtarishvane .. ##10.048.03a## mahyaM tvaShTA vajram atakShad Ayasam mayi devAso .avR^ijann api kratum . ##10.048.03c## mamAnIkaM sUryasyeva duShTaram mAm Aryanti kR^itena kartvena cha .. ##10.048.04a## aham etaM gavyayam ashvyam pashum purIShiNaM sAyakenA hiraNyayam . ##10.048.04c## purU sahasrA ni shishAmi dAshuShe yan mA somAsa ukthino amandiShuH .. ##10.048.05a## aham indro na parA jigya id dhanaM na mR^ityave .ava tasthe kadA chana . ##10.048.05c## somam in mA sunvanto yAchatA vasu na me pUravaH sakhye riShAthana .. ##10.048.06a## aham etA~n ChAshvasato dvA-dvendraM ye vajraM yudhaye .akR^iNvata . ##10.048.06c## AhvayamAnA.N ava hanmanAhanaM dR^iLhA vadann anamasyur namasvinaH .. ##10.048.07a## abhIdam ekam eko asmi niShShAL abhI dvA kim u trayaH karanti . ##10.048.07c## khale na parShAn prati hanmi bhUri kim mA nindanti shatravo .anindrAH .. ##10.048.08a## ahaM gu~Ngubhyo atithigvam iShkaram iShaM na vR^itraturaM vikShu dhArayam . ##10.048.08c## yat parNayaghna uta vA kara~njahe prAham mahe vR^itrahatye ashushravi .. ##10.048.09a## pra me namI sApya iShe bhuje bhUd gavAm eShe sakhyA kR^iNuta dvitA . ##10.048.09c## didyuM yad asya samitheShu maMhayam Ad id enaM shaMsyam ukthyaM karam .. ##10.048.10a## pra nemasmin dadR^ishe somo antar gopA nemam Avir asthA kR^iNoti . ##10.048.10c## sa tigmashR^i~NgaM vR^iShabhaM yuyutsan druhas tasthau bahule baddho antaH .. ##10.048.11a## AdityAnAM vasUnAM rudriyANAM devo devAnAM na minAmi dhAma . ##10.048.11c## te mA bhadrAya shavase tatakShur aparAjitam astR^itam aShALham .. ##10.049.01a## ahaM dAM gR^iNate pUrvyaM vasv aham brahma kR^iNavam mahyaM vardhanam . ##10.049.01c## aham bhuvaM yajamAnasya choditAyajvanaH sAkShi vishvasmin bhare .. ##10.049.02a## mAM dhur indraM nAma devatA divash cha gmash chApAM cha jantavaH . ##10.049.02c## ahaM harI vR^iShaNA vivratA raghU ahaM vajraM shavase dhR^iShNv A dade .. ##10.049.03a## aham atkaM kavaye shishnathaM hathair ahaM kutsam Avam Abhir UtibhiH . ##10.049.03c## ahaM shuShNasya shnathitA vadhar yamaM na yo rara AryaM nAma dasyave .. ##10.049.04a## aham piteva vetasU.Nr abhiShTaye tugraM kutsAya smadibhaM cha randhayam . ##10.049.04c## aham bhuvaM yajamAnasya rAjani pra yad bhare tujaye na priyAdhR^iShe .. ##10.049.05a## ahaM randhayam mR^igayaM shrutarvaNe yan mAjihIta vayunA chanAnuShak . ##10.049.05c## ahaM veshaM namram Ayave .akaram ahaM savyAya paDgR^ibhim arandhayam .. ##10.049.06a## ahaM sa yo navavAstvam bR^ihadrathaM saM vR^itreva dAsaM vR^itrahArujam . ##10.049.06c## yad vardhayantam prathayantam AnuShag dUre pAre rajaso rochanAkaram .. ##10.049.07a## ahaM sUryasya pari yAmy AshubhiH praitashebhir vahamAna ojasA . ##10.049.07c## yan mA sAvo manuSha Aha nirNija R^idhak kR^iShe dAsaM kR^itvyaM hathaiH .. ##10.049.08a## ahaM saptahA nahuSho nahuShTaraH prAshrAvayaM shavasA turvashaM yadum . ##10.049.08c## ahaM ny anyaM sahasA sahas karaM nava vrAdhato navatiM cha vakShayam .. ##10.049.09a## ahaM sapta sravato dhArayaM vR^iShA dravitnvaH pR^ithivyAM sIrA adhi . ##10.049.09c## aham arNAMsi vi tirAmi sukratur yudhA vidam manave gAtum iShTaye .. ##10.049.10a## ahaM tad Asu dhArayaM yad Asu na devash chana tvaShTAdhArayad rushat . ##10.049.10c## spArhaM gavAm UdhaHsu vakShaNAsv A madhor madhu shvAtryaM somam Ashiram .. ##10.049.11a## evA devA.N indro vivye nR^In pra chyautnena maghavA satyarAdhAH . ##10.049.11c## vishvet tA te harivaH shachIvo .abhi turAsaH svayasho gR^iNanti .. ##10.050.01a## pra vo mahe mandamAnAyAndhaso .archA vishvAnarAya vishvAbhuve . ##10.050.01c## indrasya yasya sumakhaM saho mahi shravo nR^imNaM cha rodasI saparyataH .. ##10.050.02a## so chin nu sakhyA narya inaH stutash charkR^itya indro mAvate nare . ##10.050.02c## vishvAsu dhUrShu vAjakR^ityeShu satpate vR^itre vApsv abhi shUra mandase .. ##10.050.03a## ke te nara indra ye ta iShe ye te sumnaM sadhanyam iyakShAn . ##10.050.03c## ke te vAjAyAsuryAya hinvire ke apsu svAsUrvarAsu pauMsye .. ##10.050.04a## bhuvas tvam indra brahmaNA mahAn bhuvo vishveShu savaneShu yaj~niyaH . ##10.050.04c## bhuvo nR^I.Nsh chyautno vishvasmin bhare jyeShThash cha mantro vishvacharShaNe .. ##10.050.05a## avA nu kaM jyAyAn yaj~navanaso mahIM ta omAtrAM kR^iShTayo viduH . ##10.050.05c## aso nu kam ajaro vardhAsh cha vishved etA savanA tUtumA kR^iShe .. ##10.050.06a## etA vishvA savanA tUtumA kR^iShe svayaM sUno sahaso yAni dadhiShe . ##10.050.06c## varAya te pAtraM dharmaNe tanA yaj~no mantro brahmodyataM vachaH .. ##10.050.07a## ye te vipra brahmakR^itaH sute sachA vasUnAM cha vasunash cha dAvane . ##10.050.07c## pra te sumnasya manasA pathA bhuvan made sutasya somyasyAndhasaH .. ##10.051.01a## mahat tad ulbaM sthaviraM tad AsId yenAviShTitaH praviveshithApaH . ##10.051.01c## vishvA apashyad bahudhA te agne jAtavedas tanvo deva ekaH .. ##10.051.02a## ko mA dadarsha katamaH sa devo yo me tanvo bahudhA paryapashyat . ##10.051.02c## kvAha mitrAvaruNA kShiyanty agner vishvAH samidho devayAnIH .. ##10.051.03a## aichChAma tvA bahudhA jAtavedaH praviShTam agne apsv oShadhIShu . ##10.051.03c## taM tvA yamo achikech chitrabhAno dashAntaruShyAd atirochamAnam .. ##10.051.04a## hotrAd ahaM varuNa bibhyad AyaM ned eva mA yunajann atra devAH . ##10.051.04c## tasya me tanvo bahudhA niviShTA etam arthaM na chiketAham agniH .. ##10.051.05a## ehi manur devayur yaj~nakAmo .araMkR^ityA tamasi kSheShy agne . ##10.051.05c## sugAn pathaH kR^iNuhi devayAnAn vaha havyAni sumanasyamAnaH .. ##10.051.06a## agneH pUrve bhrAtaro artham etaM rathIvAdhvAnam anv AvarIvuH . ##10.051.06c## tasmAd bhiyA varuNa dUram AyaM gauro na kShepnor avije jyAyAH .. ##10.051.07a## kurmas ta Ayur ajaraM yad agne yathA yukto jAtavedo na riShyAH . ##10.051.07c## athA vahAsi sumanasyamAno bhAgaM devebhyo haviShaH sujAta .. ##10.051.08a## prayAjAn me anuyAjA.Nsh cha kevalAn UrjasvantaM haviSho datta bhAgam . ##10.051.08c## ghR^itaM chApAm puruShaM chauShadhInAm agnesh cha dIrgham Ayur astu devAH .. ##10.051.09a## tava prayAjA anuyAjAsh cha kevala Urjasvanto haviShaH santu bhAgAH . ##10.051.09c## tavAgne yaj~no .ayam astu sarvas tubhyaM namantAm pradishash chatasraH .. ##10.052.01a## vishve devAH shAstana mA yatheha hotA vR^ito manavai yan niShadya . ##10.052.01c## pra me brUta bhAgadheyaM yathA vo yena pathA havyam A vo vahAni .. ##10.052.02a## ahaM hotA ny asIdaM yajIyAn vishve devA maruto mA junanti . ##10.052.02c## ahar-ahar ashvinAdhvaryavaM vAm brahmA samid bhavati sAhutir vAm .. ##10.052.03a## ayaM yo hotA kir u sa yamasya kam apy Uhe yat sama~njanti devAH . ##10.052.03c## ahar-ahar jAyate mAsi-mAsy athA devA dadhire havyavAham .. ##10.052.04a## mAM devA dadhire havyavAham apamluktam bahu kR^ichChrA charantam . ##10.052.04c## agnir vidvAn yaj~naM naH kalpayAti pa~nchayAmaM trivR^itaM saptatantum .. ##10.052.05a## A vo yakShy amR^itatvaM suvIraM yathA vo devA varivaH karANi . ##10.052.05c## A bAhvor vajram indrasya dheyAm athemA vishvAH pR^itanA jayAti .. ##10.052.06a## trINi shatA trI sahasrANy agniM triMshach cha devA nava chAsaparyan . ##10.052.06c## aukShan ghR^itair astR^iNan barhir asmA Ad id dhotAraM ny asAdayanta .. ##10.053.01a## yam aichChAma manasA so .ayam AgAd yaj~nasya vidvAn paruShash chikitvAn . ##10.053.01c## sa no yakShad devatAtA yajIyAn ni hi Shatsad antaraH pUrvo asmat .. ##10.053.02a## arAdhi hotA niShadA yajIyAn abhi prayAMsi sudhitAni hi khyat . ##10.053.02c## yajAmahai yaj~niyAn hanta devA.N ILAmahA IDyA.N Ajyena .. ##10.053.03a## sAdhvIm akar devavItiM no adya yaj~nasya jihvAm avidAma guhyAm . ##10.053.03c## sa Ayur AgAt surabhir vasAno bhadrAm akar devahUtiM no adya .. ##10.053.04a## tad adya vAchaH prathamam masIya yenAsurA.N abhi devA asAma . ##10.053.04c## UrjAda uta yaj~niyAsaH pa~ncha janA mama hotraM juShadhvam .. ##10.053.05a## pa~ncha janA mama hotraM juShantAM gojAtA uta ye yaj~niyAsaH . ##10.053.05c## pR^ithivI naH pArthivAt pAtv aMhaso .antarikShaM divyAt pAtv asmAn .. ##10.053.06a## tantuM tanvan rajaso bhAnum anv ihi jyotiShmataH patho rakSha dhiyA kR^itAn . ##10.053.06c## anulbaNaM vayata joguvAm apo manur bhava janayA daivyaM janam .. ##10.053.07a## akShAnaho nahyatanota somyA iShkR^iNudhvaM rashanA ota piMshata . ##10.053.07c## aShTAvandhuraM vahatAbhito rathaM yena devAso anayann abhi priyam .. ##10.053.08a## ashmanvatI rIyate saM rabhadhvam ut tiShThata pra taratA sakhAyaH . ##10.053.08c## atrA jahAma ye asann ashevAH shivAn vayam ut taremAbhi vAjAn .. ##10.053.09a## tvaShTA mAyA ved apasAm apastamo bibhrat pAtrA devapAnAni shaMtamA . ##10.053.09c## shishIte nUnam parashuM svAyasaM yena vR^ishchAd etasho brahmaNas patiH .. ##10.053.10a## sato nUnaM kavayaH saM shishIta vAshIbhir yAbhir amR^itAya takShatha . ##10.053.10c## vidvAMsaH padA guhyAni kartana yena devAso amR^itatvam AnashuH .. ##10.053.11a## garbhe yoShAm adadhur vatsam Asany apIchyena manasota jihvayA . ##10.053.11c## sa vishvAhA sumanA yogyA abhi siShAsanir vanate kAra ij jitim .. ##10.054.01a## tAM su te kIrtim maghavan mahitvA yat tvA bhIte rodasI ahvayetAm . ##10.054.01c## prAvo devA.N Atiro dAsam ojaH prajAyai tvasyai yad ashikSha indra .. ##10.054.02a## yad acharas tanvA vAvR^idhAno balAnIndra prabruvANo janeShu . ##10.054.02c## mAyet sA te yAni yuddhAny Ahur nAdya shatruM nanu purA vivitse .. ##10.054.03a## ka u nu te mahimanaH samasyAsmat pUrva R^iShayo .antam ApuH . ##10.054.03c## yan mAtaraM cha pitaraM cha sAkam ajanayathAs tanvaH svAyAH .. ##10.054.04a## chatvAri te asuryANi nAmAdAbhyAni mahiShasya santi . ##10.054.04c## tvam a~Nga tAni vishvAni vitse yebhiH karmANi maghava~n chakartha .. ##10.054.05a## tvaM vishvA dadhiShe kevalAni yAny Avir yA cha guhA vasUni . ##10.054.05c## kAmam in me maghavan mA vi tArIs tvam Aj~nAtA tvam indrAsi dAtA .. ##10.054.06a## yo adadhAj jyotiShi jyotir antar yo asR^ijan madhunA sam madhUni . ##10.054.06c## adha priyaM shUSham indrAya manma brahmakR^ito bR^ihadukthAd avAchi .. ##10.055.01a## dUre tan nAma guhyam parAchair yat tvA bhIte ahvayetAM vayodhai . ##10.055.01c## ud astabhnAH pR^ithivIM dyAm abhIke bhrAtuH putrAn maghavan titviShANaH .. ##10.055.02a## mahat tan nAma guhyam puruspR^ig yena bhUtaM janayo yena bhavyam . ##10.055.02c## pratnaM jAtaM jyotir yad asya priyam priyAH sam avishanta pa~ncha .. ##10.055.03a## A rodasI apR^iNAd ota madhyam pa~ncha devA.N R^itushaH sapta-sapta . ##10.055.03c## chatustriMshatA purudhA vi chaShTe sarUpeNa jyotiShA vivratena .. ##10.055.04a## yad uSha auchChaH prathamA vibhAnAm ajanayo yena puShTasya puShTam . ##10.055.04c## yat te jAmitvam avaram parasyA mahan mahatyA asuratvam ekam .. ##10.055.05a## vidhuM dadrANaM samane bahUnAM yuvAnaM santam palito jagAra . ##10.055.05c## devasya pashya kAvyam mahitvAdyA mamAra sa hyaH sam Ana .. ##10.055.06a## shAkmanA shAko aruNaH suparNa A yo mahaH shUraH sanAd anILaH . ##10.055.06c## yach chiketa satyam it tan na moghaM vasu spArham uta jetota dAtA .. ##10.055.07a## aibhir dade vR^iShNyA pauMsyAni yebhir aukShad vR^itrahatyAya vajrI . ##10.055.07c## ye karmaNaH kriyamANasya mahna R^itekarmam udajAyanta devAH .. ##10.055.08a## yujA karmANi janayan vishvaujA ashastihA vishvamanAs turAShAT . ##10.055.08c## pItvI somasya diva A vR^idhAnaH shUro nir yudhAdhamad dasyUn .. ##10.056.01a## idaM ta ekam para U ta ekaM tR^itIyena jyotiShA saM vishasva . ##10.056.01c## saMveshane tanvash chArur edhi priyo devAnAm parame janitre .. ##10.056.02a## tanUSh Te vAjin tanvaM nayantI vAmam asmabhyaM dhAtu sharma tubhyam . ##10.056.02c## ahruto maho dharuNAya devAn divIva jyotiH svam A mimIyAH .. ##10.056.03a## vAjy asi vAjinenA suvenIH suvitaH stomaM suvito divaM gAH . ##10.056.03c## suvito dharma prathamAnu satyA suvito devAn suvito .anu patma .. ##10.056.04a## mahimna eShAm pitarash chaneshire devA deveShv adadhur api kratum . ##10.056.04c## sam avivyachur uta yAny atviShur aiShAM tanUShu ni vivishuH punaH .. ##10.056.05a## sahobhir vishvam pari chakramU rajaH pUrvA dhAmAny amitA mimAnAH . ##10.056.05c## tanUShu vishvA bhuvanA ni yemire prAsArayanta purudha prajA anu .. ##10.056.06a## dvidhA sUnavo .asuraM svarvidam AsthApayanta tR^itIyena karmaNA . ##10.056.06c## svAm prajAm pitaraH pitryaM saha AvareShv adadhus tantum Atatam .. ##10.056.07a## nAvA na kShodaH pradishaH pR^ithivyAH svastibhir ati durgANi vishvA . ##10.056.07c## svAm prajAm bR^ihaduktho mahitvAvareShv adadhAd A pareShu .. ##10.057.01a## mA pra gAma patho vayam mA yaj~nAd indra sominaH . ##10.057.01c## mAntaH sthur no arAtayaH .. ##10.057.02a## yo yaj~nasya prasAdhanas tantur deveShv AtataH . ##10.057.02c## tam AhutaM nashImahi .. ##10.057.03a## mano nv A huvAmahe nArAshaMsena somena . ##10.057.03c## pitR^INAM cha manmabhiH .. ##10.057.04a## A ta etu manaH punaH kratve dakShAya jIvase . ##10.057.04c## jyok cha sUryaM dR^ishe .. ##10.057.05a## punar naH pitaro mano dadAtu daivyo janaH . ##10.057.05c## jIvaM vrAtaM sachemahi .. ##10.057.06a## vayaM soma vrate tava manas tanUShu bibhrataH . ##10.057.06c## prajAvantaH sachemahi .. ##10.058.01a## yat te yamaM vaivasvatam mano jagAma dUrakam . ##10.058.01c## tat ta A vartayAmasIha kShayAya jIvase .. ##10.058.02a## yat te divaM yat pR^ithivIm mano jagAma dUrakam . ##10.058.02c## tat ta A vartayAmasIha kShayAya jIvase .. ##10.058.03a## yat te bhUmiM chaturbhR^iShTim mano jagAma dUrakam . ##10.058.03c## tat ta A vartayAmasIha kShayAya jIvase .. ##10.058.04a## yat te chatasraH pradisho mano jagAma dUrakam . ##10.058.04c## tat ta A vartayAmasIha kShayAya jIvase .. ##10.058.05a## yat te samudram arNavam mano jagAma dUrakam . ##10.058.05c## tat ta A vartayAmasIha kShayAya jIvase .. ##10.058.06a## yat te marIchIH pravato mano jagAma dUrakam . ##10.058.06c## tat ta A vartayAmasIha kShayAya jIvase .. ##10.058.07a## yat te apo yad oShadhIr mano jagAma dUrakam . ##10.058.07c## tat ta A vartayAmasIha kShayAya jIvase .. ##10.058.08a## yat te sUryaM yad uShasam mano jagAma dUrakam . ##10.058.08c## tat ta A vartayAmasIha kShayAya jIvase .. ##10.058.09a## yat te parvatAn bR^ihato mano jagAma dUrakam . ##10.058.09c## tat ta A vartayAmasIha kShayAya jIvase .. ##10.058.10a## yat te vishvam idaM jagan mano jagAma dUrakam . ##10.058.10c## tat ta A vartayAmasIha kShayAya jIvase .. ##10.058.11a## yat te parAH parAvato mano jagAma dUrakam . ##10.058.11c## tat ta A vartayAmasIha kShayAya jIvase .. ##10.058.12a## yat te bhUtaM cha bhavyaM cha mano jagAma dUrakam . ##10.058.12c## tat ta A vartayAmasIha kShayAya jIvase .. ##10.059.01a## pra tAry AyuH prataraM navIyaH sthAtAreva kratumatA rathasya . ##10.059.01c## adha chyavAna ut tavIty artham parAtaraM su nirR^itir jihItAm .. ##10.059.02a## sAman nu rAye nidhiman nv annaM karAmahe su purudha shravAMsi . ##10.059.02c## tA no vishvAni jaritA mamattu parAtaraM su nirR^itir jihItAm .. ##10.059.03a## abhI Shv aryaH pauMsyair bhavema dyaur na bhUmiM girayo nAjrAn . ##10.059.03c## tA no vishvAni jaritA chiketa parAtaraM su nirR^itir jihItAm .. ##10.059.04a## mo Shu NaH soma mR^ityave parA dAH pashyema nu sUryam uchcharantam . ##10.059.04c## dyubhir hito jarimA sU no astu parAtaraM su nirR^itir jihItAm .. ##10.059.05a## asunIte mano asmAsu dhAraya jIvAtave su pra tirA na AyuH . ##10.059.05c## rArandhi naH sUryasya saMdR^ishi ghR^itena tvaM tanvaM vardhayasva .. ##10.059.06a## asunIte punar asmAsu chakShuH punaH prANam iha no dhehi bhogam . ##10.059.06c## jyok pashyema sUryam uchcharantam anumate mR^iLayA naH svasti .. ##10.059.07a## punar no asum pR^ithivI dadAtu punar dyaur devI punar antarikSham . ##10.059.07c## punar naH somas tanvaM dadAtu punaH pUShA pathyAM yA svastiH .. ##10.059.08a## shaM rodasI subandhave yahvI R^itasya mAtarA . ##10.059.08c## bharatAm apa yad rapo dyauH pR^ithivi kShamA rapo mo Shu te kiM chanAmamat .. ##10.059.09a## ava dvake ava trikA divash charanti bheShajA . ##10.059.09c## kShamA chariShNv ekakam bharatAm apa yad rapo dyauH pR^ithivi kShamA rapo mo Shu te kiM chanAmamat .. ##10.059.10a## sam indreraya gAm anaDvAhaM ya Avahad ushInarANyA anaH . ##10.059.10c## bharatAm apa yad rapo dyauH pR^ithivi kShamA rapo mo Shu te kiM chanAmamat .. ##10.060.01a## A janaM tveShasaMdR^isham mAhInAnAm upastutam . ##10.060.01c## aganma bibhrato namaH .. ##10.060.02a## asamAtiM nitoshanaM tveShaM niyayinaM ratham . ##10.060.02c## bhajerathasya satpatim .. ##10.060.03a## yo janAn mahiShA.N ivAtitasthau pavIravAn . ##10.060.03c## utApavIravAn yudhA .. ##10.060.04a## yasyekShvAkur upa vrate revAn marAyy edhate . ##10.060.04c## divIva pa~ncha kR^iShTayaH .. ##10.060.05a## indra kShatrAsamAtiShu rathaproShTheShu dhAraya . ##10.060.05c## divIva sUryaM dR^ishe .. ##10.060.06a## agastyasya nadbhyaH saptI yunakShi rohitA . ##10.060.06c## paNIn ny akramIr abhi vishvAn rAjann arAdhasaH .. ##10.060.07a## ayam mAtAyam pitAyaM jIvAtur Agamat . ##10.060.07c## idaM tava prasarpaNaM subandhav ehi nir ihi .. ##10.060.08a## yathA yugaM varatrayA nahyanti dharuNAya kam . ##10.060.08c## evA dAdhAra te mano jIvAtave na mR^ityave .atho ariShTatAtaye .. ##10.060.09a## yatheyam pR^ithivI mahI dAdhAremAn vanaspatIn . ##10.060.09c## evA dAdhAra te mano jIvAtave na mR^ityave .atho ariShTatAtaye .. ##10.060.10a## yamAd ahaM vaivasvatAt subandhor mana Abharam . ##10.060.10c## jIvAtave na mR^ityave .atho ariShTatAtaye .. ##10.060.11a## nyag vAto .ava vAti nyak tapati sUryaH . ##10.060.11c## nIchInam aghnyA duhe nyag bhavatu te rapaH .. ##10.060.12a## ayam me hasto bhagavAn ayam me bhagavattaraH . ##10.060.12c## ayam me vishvabheShajo .ayaM shivAbhimarshanaH .. ##10.061.01a## idam itthA raudraM gUrtavachA brahma kratvA shachyAm antar Ajau . ##10.061.01c## krANA yad asya pitarA maMhaneShThAH parShat pakthe ahann A sapta hotR^In .. ##10.061.02a## sa id dAnAya dabhyAya vanva~n chyavAnaH sUdair amimIta vedim . ##10.061.02c## tUrvayANo gUrtavachastamaH kShodo na reta ita/Uti si~nchat .. ##10.061.03a## mano na yeShu havaneShu tigmaM vipaH shachyA vanutho dravantA . ##10.061.03c## A yaH sharyAbhis tuvinR^imNo asyAshrINItAdishaM gabhastau .. ##10.061.04a## kR^iShNA yad goShv aruNIShu sIdad divo napAtAshvinA huve vAm . ##10.061.04c## vItam me yaj~nam A gatam me annaM vavanvAMsA neSham asmR^itadhrU .. ##10.061.05a## prathiShTa yasya vIrakarmam iShNad anuShThitaM nu naryo apauhat . ##10.061.05c## punas tad A vR^ihati yat kanAyA duhitur A anubhR^itam anarvA .. ##10.061.06a## madhyA yat kartvam abhavad abhIke kAmaM kR^iNvAne pitari yuvatyAm . ##10.061.06c## manAnag reto jahatur viyantA sAnau niShiktaM sukR^itasya yonau .. ##10.061.07a## pitA yat svAM duhitaram adhiShkan kShmayA retaH saMjagmAno ni Shi~nchat . ##10.061.07c## svAdhyo .ajanayan brahma devA vAstoSh patiM vratapAM nir atakShan .. ##10.061.08a## sa IM vR^iShA na phenam asyad Ajau smad A paraid apa dabhrachetAH . ##10.061.08c## sarat padA na dakShiNA parAvR^i~N na tA nu me pR^ishanyo jagR^ibhre .. ##10.061.09a## makShU na vahniH prajAyA upabdir agniM na nagna upa sIdad UdhaH . ##10.061.09c## sanitedhmaM sanitota vAjaM sa dhartA jaj~ne sahasA yavIyut .. ##10.061.10a## makShU kanAyAH sakhyaM navagvA R^itaM vadanta R^itayuktim agman . ##10.061.10c## dvibarhaso ya upa gopam Agur adakShiNAso achyutA dudukShan .. ##10.061.11a## makShU kanAyAH sakhyaM navIyo rAdho na reta R^itam it turaNyan . ##10.061.11c## shuchi yat te rekNa Ayajanta sabardughAyAH paya usriyAyAH .. ##10.061.12a## pashvA yat pashchA viyutA budhanteti bravIti vaktarI rarANaH . ##10.061.12c## vasor vasutvA kAravo .anehA vishvaM viveShTi draviNam upa kShu .. ##10.061.13a## tad in nv asya pariShadvAno agman purU sadanto nArShadam bibhitsan . ##10.061.13c## vi shuShNasya saMgrathitam anarvA vidat puruprajAtasya guhA yat .. ##10.061.14a## bhargo ha nAmota yasya devAH svar Na ye triShadhasthe niSheduH . ##10.061.14c## agnir ha nAmota jAtavedAH shrudhI no hotar R^itasya hotAdhruk .. ##10.061.15a## uta tyA me raudrAv archimantA nAsatyAv indra gUrtaye yajadhyai . ##10.061.15c## manuShvad vR^iktabarhiShe rarANA mandU hitaprayasA vikShu yajyU .. ##10.061.16a## ayaM stuto rAjA vandi vedhA apash cha vipras tarati svasetuH . ##10.061.16c## sa kakShIvantaM rejayat so agniM nemiM na chakram arvato raghudru .. ##10.061.17a## sa dvibandhur vaitaraNo yaShTA sabardhuM dhenum asvaM duhadhyai . ##10.061.17c## saM yan mitrAvaruNA vR^i~nja ukthair jyeShThebhir aryamaNaM varUthaiH .. ##10.061.18a## tadbandhuH sUrir divi te dhiyaMdhA nAbhAnediShTho rapati pra venan . ##10.061.18c## sA no nAbhiH paramAsya vA ghAhaM tat pashchA katithash chid Asa .. ##10.061.19a## iyam me nAbhir iha me sadhastham ime me devA ayam asmi sarvaH . ##10.061.19c## dvijA aha prathamajA R^itasyedaM dhenur aduhaj jAyamAnA .. ##10.061.20a## adhAsu mandro aratir vibhAvAva syati dvivartanir vaneShAT . ##10.061.20c## UrdhvA yach ChreNir na shishur dan makShU sthiraM shevR^idhaM sUta mAtA .. ##10.061.21a## adhA gAva upamAtiM kanAyA anu shvAntasya kasya chit pareyuH . ##10.061.21c## shrudhi tvaM sudraviNo nas tvaM yAL Ashvaghnasya vAvR^idhe sUnR^itAbhiH .. ##10.061.22a## adha tvam indra viddhy asmAn maho rAye nR^ipate vajrabAhuH . ##10.061.22c## rakShA cha no maghonaH pAhi sUrIn anehasas te harivo abhiShTau .. ##10.061.23a## adha yad rAjAnA gaviShTau sarat saraNyuH kArave jaraNyuH . ##10.061.23c## vipraH preShThaH sa hy eShAm babhUva parA cha vakShad uta parShad enAn .. ##10.061.24a## adhA nv asya jenyasya puShTau vR^ithA rebhanta Imahe tad U nu . ##10.061.24c## saraNyur asya sUnur ashvo viprash chAsi shravasash cha sAtau .. ##10.061.25a## yuvor yadi sakhyAyAsme shardhAya stomaM jujuShe namasvAn . ##10.061.25c## vishvatra yasminn A giraH samIchIH pUrvIva gAtur dAshat sUnR^itAyai .. ##10.061.26a## sa gR^iNAno adbhir devavAn iti subandhur namasA sUktaiH . ##10.061.26c## vardhad ukthair vachobhir A hi nUnaM vy adhvaiti payasa usriyAyAH .. ##10.061.27a## ta U Shu No maho yajatrA bhUta devAsa Utaye sajoShAH . ##10.061.27c## ye vAjA.N anayatA viyanto ye sthA nichetAro amUrAH .. ##10.062.01a## ye yaj~nena dakShiNayA samaktA indrasya sakhyam amR^itatvam Anasha . ##10.062.01c## tebhyo bhadram a~Ngiraso vo astu prati gR^ibhNIta mAnavaM sumedhasaH .. ##10.062.02a## ya udAjan pitaro gomayaM vasv R^itenAbhindan parivatsare valam . ##10.062.02c## dIrghAyutvam a~Ngiraso vo astu prati gR^ibhNIta mAnavaM sumedhasaH .. ##10.062.03a## ya R^itena sUryam Arohayan divy aprathayan pR^ithivIm mAtaraM vi . ##10.062.03c## suprajAstvam a~Ngiraso vo astu prati gR^ibhNIta mAnavaM sumedhasaH .. ##10.062.04a## ayaM nAbhA vadati valgu vo gR^ihe devaputrA R^iShayas tach ChR^iNotana . ##10.062.04c## subrahmaNyam a~Ngiraso vo astu prati gR^ibhNIta mAnavaM sumedhasaH .. ##10.062.05a## virUpAsa id R^iShayas ta id gambhIravepasaH . ##10.062.05c## te a~NgirasaH sUnavas te agneH pari jaj~nire .. ##10.062.06a## ye agneH pari jaj~nire virUpAso divas pari . ##10.062.06c## navagvo nu dashagvo a~NgirastamaH sachA deveShu maMhate .. ##10.062.07a## indreNa yujA niH sR^ijanta vAghato vrajaM gomantam ashvinam . ##10.062.07c## sahasram me dadato aShTakarNyaH shravo deveShv akrata .. ##10.062.08a## pra nUnaM jAyatAm ayam manus tokmeva rohatu . ##10.062.08c## yaH sahasraM shatAshvaM sadyo dAnAya maMhate .. ##10.062.09a## na tam ashnoti kash chana diva iva sAnv Arabham . ##10.062.09c## sAvarNyasya dakShiNA vi sindhur iva paprathe .. ##10.062.10a## uta dAsA pariviShe smaddiShTI goparINasA . ##10.062.10c## yadus turvash cha mAmahe .. ##10.062.11a## sahasradA grAmaNIr mA riShan manuH sUryeNAsya yatamAnaitu dakShiNA . ##10.062.11c## sAvarNer devAH pra tirantv Ayur yasminn ashrAntA asanAma vAjam .. ##10.063.01a## parAvato ye didhiShanta Apyam manuprItAso janimA vivasvataH . ##10.063.01c## yayAter ye nahuShyasya barhiShi devA Asate te adhi bruvantu naH .. ##10.063.02a## vishvA hi vo namasyAni vandyA nAmAni devA uta yaj~niyAni vaH . ##10.063.02c## ye stha jAtA aditer adbhyas pari ye pR^ithivyAs te ma iha shrutA havam .. ##10.063.03a## yebhyo mAtA madhumat pinvate payaH pIyUShaM dyaur aditir adribarhAH . ##10.063.03c## ukthashuShmAn vR^iShabharAn svapnasas tA.N AdityA.N anu madA svastaye .. ##10.063.04a## nR^ichakShaso animiShanto arhaNA bR^ihad devAso amR^itatvam AnashuH . ##10.063.04c## jyotIrathA ahimAyA anAgaso divo varShmANaM vasate svastaye .. ##10.063.05a## samrAjo ye suvR^idho yaj~nam Ayayur aparihvR^itA dadhire divi kShayam . ##10.063.05c## tA.N A vivAsa namasA suvR^iktibhir maho AdityA.N aditiM svastaye .. ##10.063.06a## ko vaH stomaM rAdhati yaM jujoShatha vishve devAso manuSho yati ShThana . ##10.063.06c## ko vo .adhvaraM tuvijAtA araM karad yo naH parShad aty aMhaH svastaye .. ##10.063.07a## yebhyo hotrAm prathamAm Ayeje manuH samiddhAgnir manasA sapta hotR^ibhiH . ##10.063.07c## ta AdityA abhayaM sharma yachChata sugA naH karta supathA svastaye .. ##10.063.08a## ya Ishire bhuvanasya prachetaso vishvasya sthAtur jagatash cha mantavaH . ##10.063.08c## te naH kR^itAd akR^itAd enasas pary adyA devAsaH pipR^itA svastaye .. ##10.063.09a## bhareShv indraM suhavaM havAmahe .aMhomuchaM sukR^itaM daivyaM janam . ##10.063.09c## agnim mitraM varuNaM sAtaye bhagaM dyAvApR^ithivI marutaH svastaye .. ##10.063.10a## sutrAmANam pR^ithivIM dyAm anehasaM susharmANam aditiM supraNItim . ##10.063.10c## daivIM nAvaM svaritrAm anAgasam asravantIm A ruhemA svastaye .. ##10.063.11a## vishve yajatrA adhi vochatotaye trAyadhvaM no durevAyA abhihrutaH . ##10.063.11c## satyayA vo devahUtyA huvema shR^iNvato devA avase svastaye .. ##10.063.12a## apAmIvAm apa vishvAm anAhutim apArAtiM durvidatrAm aghAyataH . ##10.063.12c## Are devA dveSho asmad yuyotanoru NaH sharma yachChatA svastaye .. ##10.063.13a## ariShTaH sa marto vishva edhate pra prajAbhir jAyate dharmaNas pari . ##10.063.13c## yam AdityAso nayathA sunItibhir ati vishvAni duritA svastaye .. ##10.063.14a## yaM devAso .avatha vAjasAtau yaM shUrasAtA maruto hite dhane . ##10.063.14c## prAtaryAvANaM ratham indra sAnasim ariShyantam A ruhemA svastaye .. ##10.063.15a## svasti naH pathyAsu dhanvasu svasty apsu vR^ijane svarvati . ##10.063.15c## svasti naH putrakR^itheShu yoniShu svasti rAye maruto dadhAtana .. ##10.063.16a## svastir id dhi prapathe shreShThA rekNasvaty abhi yA vAmam eti . ##10.063.16c## sA no amA so araNe ni pAtu svAveshA bhavatu devagopA .. ##10.063.17a## evA plateH sUnur avIvR^idhad vo vishva AdityA adite manIShI . ##10.063.17c## IshAnAso naro amartyenAstAvi jano divyo gayena .. ##10.064.01a## kathA devAnAM katamasya yAmani sumantu nAma shR^iNvatAm manAmahe . ##10.064.01c## ko mR^iLAti katamo no mayas karat katama UtI abhy A vavartati .. ##10.064.02a## kratUyanti kratavo hR^itsu dhItayo venanti venAH patayanty A dishaH . ##10.064.02c## na marDitA vidyate anya ebhyo deveShu me adhi kAmA ayaMsata .. ##10.064.03a## narA vA shaMsam pUShaNam agohyam agniM deveddham abhy archase girA . ##10.064.03c## sUryAmAsA chandramasA yamaM divi tritaM vAtam uShasam aktum ashvinA .. ##10.064.04a## kathA kavis tuvIravAn kayA girA bR^ihaspatir vAvR^idhate suvR^iktibhiH . ##10.064.04c## aja ekapAt suhavebhir R^ikvabhir ahiH shR^iNotu budhnyo havImani .. ##10.064.05a## dakShasya vAdite janmani vrate rAjAnA mitrAvaruNA vivAsasi . ##10.064.05c## atUrtapanthAH pururatho aryamA saptahotA viShurUpeShu janmasu .. ##10.064.06a## te no arvanto havanashruto havaM vishve shR^iNvantu vAjino mitadravaH . ##10.064.06c## sahasrasA medhasAtAv iva tmanA maho ye dhanaM samitheShu jabhrire .. ##10.064.07a## pra vo vAyuM rathayujam puraMdhiM stomaiH kR^iNudhvaM sakhyAya pUShaNam . ##10.064.07c## te hi devasya savituH savImani kratuM sachante sachitaH sachetasaH .. ##10.064.08a## triH sapta sasrA nadyo mahIr apo vanaspatIn parvatA.N agnim Utaye . ##10.064.08c## kR^ishAnum astR^In tiShyaM sadhastha A rudraM rudreShu rudriyaM havAmahe .. ##10.064.09a## sarasvatI sarayuH sindhur Urmibhir maho mahIr avasA yantu vakShaNIH . ##10.064.09c## devIr Apo mAtaraH sUdayitnvo ghR^itavat payo madhuman no archata .. ##10.064.10a## uta mAtA bR^ihaddivA shR^iNotu nas tvaShTA devebhir janibhiH pitA vachaH . ##10.064.10c## R^ibhukShA vAjo rathaspatir bhago raNvaH shaMsaH shashamAnasya pAtu naH .. ##10.064.11a## raNvaH saMdR^iShTau pitumA.N iva kShayo bhadrA rudrANAm marutAm upastutiH . ##10.064.11c## gobhiH ShyAma yashaso janeShv A sadA devAsa iLayA sachemahi .. ##10.064.12a## yAm me dhiyam maruta indra devA adadAta varuNa mitra yUyam . ##10.064.12c## tAm pIpayata payaseva dhenuM kuvid giro adhi rathe vahAtha .. ##10.064.13a## kuvid a~Nga prati yathA chid asya naH sajAtyasya maruto bubodhatha . ##10.064.13c## nAbhA yatra prathamaM saMnasAmahe tatra jAmitvam aditir dadhAtu naH .. ##10.064.14a## te hi dyAvApR^ithivI mAtarA mahI devI devA~n janmanA yaj~niye itaH . ##10.064.14c## ubhe bibhR^ita ubhayam bharImabhiH purU retAMsi pitR^ibhish cha si~nchataH .. ##10.064.15a## vi ShA hotrA vishvam ashnoti vAryam bR^ihaspatir aramatiH panIyasI . ##10.064.15c## grAvA yatra madhuShud uchyate bR^ihad avIvashanta matibhir manIShiNaH .. ##10.064.16a## evA kavis tuvIravA.N R^itaj~nA draviNasyur draviNasash chakAnaH . ##10.064.16c## ukthebhir atra matibhish cha vipro .apIpayad gayo divyAni janma .. ##10.064.17a## evA plateH sUnur avIvR^idhad vo vishva AdityA adite manIShI . ##10.064.17c## IshAnAso naro amartyenAstAvi jano divyo gayena .. ##10.065.01a## agnir indro varuNo mitro aryamA vAyuH pUShA sarasvatI sajoShasaH . ##10.065.01c## AdityA viShNur marutaH svar bR^ihat somo rudro aditir brahmaNas patiH .. ##10.065.02a## indrAgnI vR^itrahatyeShu satpatI mitho hinvAnA tanvA samokasA . ##10.065.02c## antarikSham mahy A paprur ojasA somo ghR^itashrIr mahimAnam Irayan .. ##10.065.03a## teShAM hi mahnA mahatAm anarvaNAM stomA.N iyarmy R^itaj~nA R^itAvR^idhAm . ##10.065.03c## ye apsavam arNavaM chitrarAdhasas te no rAsantAm mahaye sumitryAH .. ##10.065.04a## svarNaram antarikShANi rochanA dyAvAbhUmI pR^ithivIM skambhur ojasA . ##10.065.04c## pR^ikShA iva mahayantaH surAtayo devAH stavante manuShAya sUrayaH .. ##10.065.05a## mitrAya shikSha varuNAya dAshuShe yA samrAjA manasA na prayuchChataH . ##10.065.05c## yayor dhAma dharmaNA rochate bR^ihad yayor ubhe rodasI nAdhasI vR^itau .. ##10.065.06a## yA gaur vartanim paryeti niShkR^itam payo duhAnA vratanIr avArataH . ##10.065.06c## sA prabruvANA varuNAya dAshuShe devebhyo dAshad dhaviShA vivasvate .. ##10.065.07a## divakShaso agnijihvA R^itAvR^idha R^itasya yoniM vimR^ishanta Asate . ##10.065.07c## dyAM skabhitvy apa A chakrur ojasA yaj~naM janitvI tanvI ni mAmR^ijuH .. ##10.065.08a## parikShitA pitarA pUrvajAvarI R^itasya yonA kShayataH samokasA . ##10.065.08c## dyAvApR^ithivI varuNAya savrate ghR^itavat payo mahiShAya pinvataH .. ##10.065.09a## parjanyAvAtA vR^iShabhA purIShiNendravAyU varuNo mitro aryamA . ##10.065.09c## devA.N AdityA.N aditiM havAmahe ye pArthivAso divyAso apsu ye .. ##10.065.10a## tvaShTAraM vAyum R^ibhavo ya ohate daivyA hotArA uShasaM svastaye . ##10.065.10c## bR^ihaspatiM vR^itrakhAdaM sumedhasam indriyaM somaM dhanasA u Imahe .. ##10.065.11a## brahma gAm ashvaM janayanta oShadhIr vanaspatIn pR^ithivIm parvatA.N apaH . ##10.065.11c## sUryaM divi rohayantaH sudAnava AryA vratA visR^ijanto adhi kShami .. ##10.065.12a## bhujyum aMhasaH pipR^itho nir ashvinA shyAvam putraM vadhrimatyA ajinvatam . ##10.065.12c## kamadyuvaM vimadAyohathur yuvaM viShNApvaM vishvakAyAva sR^ijathaH .. ##10.065.13a## pAvIravI tanyatur ekapAd ajo divo dhartA sindhur ApaH samudriyaH . ##10.065.13c## vishve devAsaH shR^iNavan vachAMsi me sarasvatI saha dhIbhiH puraMdhyA .. ##10.065.14a## vishve devAH saha dhIbhiH puraMdhyA manor yajatrA amR^itA R^itaj~nAH . ##10.065.14c## rAtiShAcho abhiShAchaH svarvidaH svar giro brahma sUktaM juSherata .. ##10.065.15a## devAn vasiShTho amR^itAn vavande ye vishvA bhuvanAbhi pratasthuH . ##10.065.15c## te no rAsantAm urugAyam adya yUyam pAta svastibhiH sadA naH .. ##10.066.01a## devAn huve bR^ihachChravasaH svastaye jyotiShkR^ito adhvarasya prachetasaH . ##10.066.01c## ye vAvR^idhuH prataraM vishvavedasa indrajyeShThAso amR^itA R^itAvR^idhaH .. ##10.066.02a## indraprasUtA varuNaprashiShTA ye sUryasya jyotiSho bhAgam AnashuH . ##10.066.02c## marudgaNe vR^ijane manma dhImahi mAghone yaj~naM janayanta sUrayaH .. ##10.066.03a## indro vasubhiH pari pAtu no gayam Adityair no aditiH sharma yachChatu . ##10.066.03c## rudro rudrebhir devo mR^iLayAti nas tvaShTA no gnAbhiH suvitAya jinvatu .. ##10.066.04a## aditir dyAvApR^ithivI R^itam mahad indrAviShNU marutaH svar bR^ihat . ##10.066.04c## devA.N AdityA.N avase havAmahe vasUn rudrAn savitAraM sudaMsasam .. ##10.066.05a## sarasvAn dhIbhir varuNo dhR^itavrataH pUShA viShNur mahimA vAyur ashvinA . ##10.066.05c## brahmakR^ito amR^itA vishvavedasaH sharma no yaMsan trivarUtham aMhasaH .. ##10.066.06a## vR^iShA yaj~no vR^iShaNaH santu yaj~niyA vR^iShaNo devA vR^iShaNo haviShkR^itaH . ##10.066.06c## vR^iShaNA dyAvApR^ithivI R^itAvarI vR^iShA parjanyo vR^iShaNo vR^iShastubhaH .. ##10.066.07a## agnIShomA vR^iShaNA vAjasAtaye puruprashastA vR^iShaNA upa bruve . ##10.066.07c## yAv Ijire vR^iShaNo devayajyayA tA naH sharma trivarUthaM vi yaMsataH .. ##10.066.08a## dhR^itavratAH kShatriyA yaj~naniShkR^ito bR^ihaddivA adhvarANAm abhishriyaH . ##10.066.08c## agnihotAra R^itasApo adruho .apo asR^ijann anu vR^itratUrye .. ##10.066.09a## dyAvApR^ithivI janayann abhi vratApa oShadhIr vaninAni yaj~niyA . ##10.066.09c## antarikShaM svar A paprur Utaye vashaM devAsas tanvI ni mAmR^ijuH .. ##10.066.10a## dhartAro diva R^ibhavaH suhastA vAtAparjanyA mahiShasya tanyatoH . ##10.066.10c## Apa oShadhIH pra tirantu no giro bhago rAtir vAjino yantu me havam .. ##10.066.11a## samudraH sindhU rajo antarikSham aja ekapAt tanayitnur arNavaH . ##10.066.11c## ahir budhnyaH shR^iNavad vachAMsi me vishve devAsa uta sUrayo mama .. ##10.066.12a## syAma vo manavo devavItaye prA~nchaM no yaj~nam pra Nayata sAdhuyA . ##10.066.12c## AdityA rudrA vasavaH sudAnava imA brahma shasyamAnAni jinvata .. ##10.066.13a## daivyA hotArA prathamA purohita R^itasya panthAm anv emi sAdhuyA . ##10.066.13c## kShetrasya patim prativesham Imahe vishvAn devA.N amR^itA.N aprayuchChataH .. ##10.066.14a## vasiShThAsaH pitR^ivad vAcham akrata devA.N ILAnA R^iShivat svastaye . ##10.066.14c## prItA iva j~nAtayaH kAmam etyAsme devAso .ava dhUnutA vasu .. ##10.066.15a## devAn vasiShTho amR^itAn vavande ye vishvA bhuvanAbhi pratasthuH . ##10.066.15c## te no rAsantAm urugAyam adya yUyam pAta svastibhiH sadA naH .. ##10.067.01a## imAM dhiyaM saptashIrShNIm pitA na R^itaprajAtAm bR^ihatIm avindat . ##10.067.01c## turIyaM svij janayad vishvajanyo .ayAsya uktham indrAya shaMsan .. ##10.067.02a## R^itaM shaMsanta R^iju dIdhyAnA divas putrAso asurasya vIrAH . ##10.067.02c## vipram padam a~Ngiraso dadhAnA yaj~nasya dhAma prathamam mananta .. ##10.067.03a## haMsair iva sakhibhir vAvadadbhir ashmanmayAni nahanA vyasyan . ##10.067.03c## bR^ihaspatir abhikanikradad gA uta prAstaud uch cha vidvA.N agAyat .. ##10.067.04a## avo dvAbhyAm para ekayA gA guhA tiShThantIr anR^itasya setau . ##10.067.04c## bR^ihaspatis tamasi jyotir ichChann ud usrA Akar vi hi tisra AvaH .. ##10.067.05a## vibhidyA puraM shayathem apAchIM nis trINi sAkam udadher akR^intat . ##10.067.05c## bR^ihaspatir uShasaM sUryaM gAm arkaM viveda stanayann iva dyauH .. ##10.067.06a## indro valaM rakShitAraM dughAnAM kareNeva vi chakartA raveNa . ##10.067.06c## svedA~njibhir Ashiram ichChamAno .arodayat paNim A gA amuShNAt .. ##10.067.07a## sa IM satyebhiH sakhibhiH shuchadbhir godhAyasaM vi dhanasair adardaH . ##10.067.07c## brahmaNas patir vR^iShabhir varAhair gharmasvedebhir draviNaM vy AnaT .. ##10.067.08a## te satyena manasA gopatiM gA iyAnAsa iShaNayanta dhIbhiH . ##10.067.08c## bR^ihaspatir mitho/avadyapebhir ud usriyA asR^ijata svayugbhiH .. ##10.067.09a## taM vardhayanto matibhiH shivAbhiH siMham iva nAnadataM sadhasthe . ##10.067.09c## bR^ihaspatiM vR^iShaNaM shUrasAtau bhare-bhare anu madema jiShNum .. ##10.067.10a## yadA vAjam asanad vishvarUpam A dyAm arukShad uttarANi sadma . ##10.067.10c## bR^ihaspatiM vR^iShaNaM vardhayanto nAnA santo bibhrato jyotir AsA .. ##10.067.11a## satyAm AshiShaM kR^iNutA vayodhai kIriM chid dhy avatha svebhir evaiH . ##10.067.11c## pashchA mR^idho apa bhavantu vishvAs tad rodasI shR^iNutaM vishvaminve .. ##10.067.12a## indro mahnA mahato arNavasya vi mUrdhAnam abhinad arbudasya . ##10.067.12c## ahann ahim ariNAt sapta sindhUn devair dyAvApR^ithivI prAvataM naH .. ##10.068.01a## udapruto na vayo rakShamANA vAvadato abhriyasyeva ghoShAH . ##10.068.01c## giribhrajo normayo madanto bR^ihaspatim abhy arkA anAvan .. ##10.068.02a## saM gobhir A~Ngiraso nakShamANo bhaga ived aryamaNaM ninAya . ##10.068.02c## jane mitro na dampatI anakti bR^ihaspate vAjayAshU.Nr ivAjau .. ##10.068.03a## sAdhvaryA atithinIr iShirAH spArhAH suvarNA anavadyarUpAH . ##10.068.03c## bR^ihaspatiH parvatebhyo vitUryA nir gA Upe yavam iva sthivibhyaH .. ##10.068.04a## ApruShAyan madhuna R^itasya yonim avakShipann arka ulkAm iva dyoH . ##10.068.04c## bR^ihaspatir uddharann ashmano gA bhUmyA udneva vi tvacham bibheda .. ##10.068.05a## apa jyotiShA tamo antarikShAd udnaH shIpAlam iva vAta Ajat . ##10.068.05c## bR^ihaspatir anumR^ishyA valasyAbhram iva vAta A chakra A gAH .. ##10.068.06a## yadA valasya pIyato jasum bhed bR^ihaspatir agnitapobhir arkaiH . ##10.068.06c## dadbhir na jihvA pariviShTam Adad Avir nidhI.Nr akR^iNod usriyANAm .. ##10.068.07a## bR^ihaspatir amata hi tyad AsAM nAma svarINAM sadane guhA yat . ##10.068.07c## ANDeva bhittvA shakunasya garbham ud usriyAH parvatasya tmanAjat .. ##10.068.08a## ashnApinaddham madhu pary apashyan matsyaM na dIna udani kShiyantam . ##10.068.08c## niSh Taj jabhAra chamasaM na vR^ikShAd bR^ihaspatir viraveNA vikR^itya .. ##10.068.09a## soShAm avindat sa svaH so agniM so arkeNa vi babAdhe tamAMsi . ##10.068.09c## bR^ihaspatir govapuSho valasya nir majjAnaM na parvaNo jabhAra .. ##10.068.10a## himeva parNA muShitA vanAni bR^ihaspatinAkR^ipayad valo gAH . ##10.068.10c## anAnukR^ityam apunash chakAra yAt sUryAmAsA mitha uchcharAtaH .. ##10.068.11a## abhi shyAvaM na kR^ishanebhir ashvaM nakShatrebhiH pitaro dyAm apiMshan . ##10.068.11c## rAtryAM tamo adadhur jyotir ahan bR^ihaspatir bhinad adriM vidad gAH .. ##10.068.12a## idam akarma namo abhriyAya yaH pUrvIr anv AnonavIti . ##10.068.12c## bR^ihaspatiH sa hi gobhiH so ashvaiH sa vIrebhiH sa nR^ibhir no vayo dhAt .. ##10.069.01a## bhadrA agner vadhryashvasya saMdR^isho vAmI praNItiH suraNA upetayaH . ##10.069.01c## yad IM sumitrA visho agra indhate ghR^itenAhuto jarate davidyutat .. ##10.069.02a## ghR^itam agner vadhryashvasya vardhanaM ghR^itam annaM ghR^itam v asya medanam . ##10.069.02c## ghR^itenAhuta urviyA vi paprathe sUrya iva rochate sarpirAsutiH .. ##10.069.03a## yat te manur yad anIkaM sumitraH samIdhe agne tad idaM navIyaH . ##10.069.03c## sa revach Chocha sa giro juShasva sa vAjaM darShi sa iha shravo dhAH .. ##10.069.04a## yaM tvA pUrvam ILito vadhryashvaH samIdhe agne sa idaM juShasva . ##10.069.04c## sa naH stipA uta bhavA tanUpA dAtraM rakShasva yad idaM te asme .. ##10.069.05a## bhavA dyumnI vAdhryashvota gopA mA tvA tArId abhimAtir janAnAm . ##10.069.05c## shUra iva dhR^iShNush chyavanaH sumitraH pra nu vochaM vAdhryashvasya nAma .. ##10.069.06a## sam ajryA parvatyA vasUni dAsA vR^itrANy AryA jigetha . ##10.069.06c## shUra iva dhR^iShNush chyavano janAnAM tvam agne pR^itanAyU.Nr abhi ShyAH .. ##10.069.07a## dIrghatantur bR^ihadukShAyam agniH sahasrastarIH shatanItha R^ibhvA . ##10.069.07c## dyumAn dyumatsu nR^ibhir mR^ijyamAnaH sumitreShu dIdayo devayatsu .. ##10.069.08a## tve dhenuH sudughA jAtavedo .asashchateva samanA sabardhuk . ##10.069.08c## tvaM nR^ibhir dakShiNAvadbhir agne sumitrebhir idhyase devayadbhiH .. ##10.069.09a## devAsh chit te amR^itA jAtavedo mahimAnaM vAdhryashva pra vochan . ##10.069.09c## yat sampR^ichCham mAnuShIr visha Ayan tvaM nR^ibhir ajayas tvAvR^idhebhiH .. ##10.069.10a## piteva putram abibhar upasthe tvAm agne vadhryashvaH saparyan . ##10.069.10c## juShANo asya samidhaM yaviShThota pUrvA.N avanor vrAdhatash chit .. ##10.069.11a## shashvad agnir vadhryashvasya shatrUn nR^ibhir jigAya sutasomavadbhiH . ##10.069.11c## samanaM chid adahash chitrabhAno .ava vrAdhantam abhinad vR^idhash chit .. ##10.069.12a## ayam agnir vadhryashvasya vR^itrahA sanakAt preddho namasopavAkyaH . ##10.069.12c## sa no ajAmI.Nr uta vA vijAmIn abhi tiShTha shardhato vAdhryashva .. ##10.070.01a## imAm me agne samidhaM juShasveLas pade prati haryA ghR^itAchIm . ##10.070.01c## varShman pR^ithivyAH sudinatve ahnAm Urdhvo bhava sukrato devayajyA .. ##10.070.02a## A devAnAm agrayAveha yAtu narAshaMso vishvarUpebhir ashvaiH . ##10.070.02c## R^itasya pathA namasA miyedho devebhyo devatamaH suShUdat .. ##10.070.03a## shashvattamam ILate dUtyAya haviShmanto manuShyAso agnim . ##10.070.03c## vahiShThair ashvaiH suvR^itA rathenA devAn vakShi ni Shadeha hotA .. ##10.070.04a## vi prathatAM devajuShTaM tirashchA dIrghaM drAghmA surabhi bhUtv asme . ##10.070.04c## aheLatA manasA deva barhir indrajyeShThA.N ushato yakShi devAn .. ##10.070.05a## divo vA sAnu spR^ishatA varIyaH pR^ithivyA vA mAtrayA vi shrayadhvam . ##10.070.05c## ushatIr dvAro mahinA mahadbhir devaM rathaM rathayur dhArayadhvam .. ##10.070.06a## devI divo duhitarA sushilpe uShAsAnaktA sadatAM ni yonau . ##10.070.06c## A vAM devAsa ushatI ushanta urau sIdantu subhage upasthe .. ##10.070.07a## Urdhvo grAvA bR^ihad agniH samiddhaH priyA dhAmAny aditer upasthe . ##10.070.07c## purohitAv R^itvijA yaj~ne asmin viduShTarA draviNam A yajethAm .. ##10.070.08a## tisro devIr barhir idaM varIya A sIdata chakR^imA vaH syonam . ##10.070.08c## manuShvad yaj~naM sudhitA havIMShILA devI ghR^itapadI juShanta .. ##10.070.09a## deva tvaShTar yad dha chArutvam AnaD yad a~NgirasAm abhavaH sachAbhUH . ##10.070.09c## sa devAnAm pAtha upa pra vidvAn ushan yakShi draviNodaH suratnaH .. ##10.070.10a## vanaspate rashanayA niyUyA devAnAm pAtha upa vakShi vidvAn . ##10.070.10c## svadAti devaH kR^iNavad dhavIMShy avatAM dyAvApR^ithivI havam me .. ##10.070.11a## Agne vaha varuNam iShTaye na indraM divo maruto antarikShAt . ##10.070.11c## sIdantu barhir vishva A yajatrAH svAhA devA amR^itA mAdayantAm .. ##10.071.01a## bR^ihaspate prathamaM vAcho agraM yat prairata nAmadheyaM dadhAnAH . ##10.071.01c## yad eShAM shreShThaM yad aripram AsIt preNA tad eShAM nihitaM guhAviH .. ##10.071.02a## saktum iva tita+unA punanto yatra dhIrA manasA vAcham akrata . ##10.071.02c## atrA sakhAyaH sakhyAni jAnate bhadraiShAM lakShmIr nihitAdhi vAchi .. ##10.071.03a## yaj~nena vAchaH padavIyam Ayan tAm anv avindann R^iShiShu praviShTAm . ##10.071.03c## tAm AbhR^ityA vy adadhuH purutrA tAM sapta rebhA abhi saM navante .. ##10.071.04a## uta tvaH pashyan na dadarsha vAcham uta tvaH shR^iNvan na shR^iNoty enAm . ##10.071.04c## uto tvasmai tanvaM vi sasre jAyeva patya ushatI suvAsAH .. ##10.071.05a## uta tvaM sakhye sthirapItam Ahur nainaM hinvanty api vAjineShu . ##10.071.05c## adhenvA charati mAyayaiSha vAchaM shushruvA.N aphalAm apuShpAm .. ##10.071.06a## yas tityAja sachividaM sakhAyaM na tasya vAchy api bhAgo asti . ##10.071.06c## yad IM shR^iNoty alakaM shR^iNoti nahi praveda sukR^itasya panthAm .. ##10.071.07a## akShaNvantaH karNavantaH sakhAyo manojaveShv asamA babhUvuH . ##10.071.07c## AdaghnAsa upakakShAsa u tve hradA iva snAtvA u tve dadR^ishre .. ##10.071.08a## hR^idA taShTeShu manaso javeShu yad brAhmaNAH saMyajante sakhAyaH . ##10.071.08c## atrAha tvaM vi jahur vedyAbhir ohabrahmANo vi charanty u tve .. ##10.071.09a## ime ye nArvA~N na parash charanti na brAhmaNAso na sutekarAsaH . ##10.071.09c## ta ete vAcham abhipadya pApayA sirIs tantraM tanvate aprajaj~nayaH .. ##10.071.10a## sarve nandanti yashasAgatena sabhAsAhena sakhyA sakhAyaH . ##10.071.10c## kilbiShaspR^it pituShaNir hy eShAm araM hito bhavati vAjinAya .. ##10.071.11a## R^ichAM tvaH poSham Aste pupuShvAn gAyatraM tvo gAyati shakvarIShu . ##10.071.11c## brahmA tvo vadati jAtavidyAM yaj~nasya mAtrAM vi mimIta u tvaH .. ##10.072.01a## devAnAM nu vayaM jAnA pra vochAma vipanyayA . ##10.072.01c## uktheShu shasyamAneShu yaH pashyAd uttare yuge .. ##10.072.02a## brahmaNas patir etA saM karmAra ivAdhamat . ##10.072.02c## devAnAm pUrvye yuge .asataH sad ajAyata .. ##10.072.03a## devAnAM yuge prathame .asataH sad ajAyata . ##10.072.03c## tad AshA anv ajAyanta tad uttAnapadas pari .. ##10.072.04a## bhUr jaj~na uttAnapado bhuva AshA ajAyanta . ##10.072.04c## aditer dakSho ajAyata dakShAd v aditiH pari .. ##10.072.05a## aditir hy ajaniShTa dakSha yA duhitA tava . ##10.072.05c## tAM devA anv ajAyanta bhadrA amR^itabandhavaH .. ##10.072.06a## yad devA adaH salile susaMrabdhA atiShThata . ##10.072.06c## atrA vo nR^ityatAm iva tIvro reNur apAyata .. ##10.072.07a## yad devA yatayo yathA bhuvanAny apinvata . ##10.072.07c## atrA samudra A gULham A sUryam ajabhartana .. ##10.072.08a## aShTau putrAso aditer ye jAtAs tanvas pari . ##10.072.08c## devA.N upa prait saptabhiH parA mArtANDam Asyat .. ##10.072.09a## saptabhiH putrair aditir upa prait pUrvyaM yugam . ##10.072.09c## prajAyai mR^ityave tvat punar mArtANDam Abharat .. ##10.073.01a## janiShThA ugraH sahase turAya mandra ojiShTho bahulAbhimAnaH . ##10.073.01c## avardhann indram marutash chid atra mAtA yad vIraM dadhanad dhaniShThA .. ##10.073.02a## druho niShattA pR^ishanI chid evaiH purU shaMsena vAvR^idhuSh Ta indram . ##10.073.02c## abhIvR^iteva tA mahApadena dhvAntAt prapitvAd ud aranta garbhAH .. ##10.073.03a## R^iShvA te pAdA pra yaj jigAsy avardhan vAjA uta ye chid atra . ##10.073.03c## tvam indra sAlAvR^ikAn sahasram Asan dadhiShe ashvinA vavR^ityAH .. ##10.073.04a## samanA tUrNir upa yAsi yaj~nam A nAsatyA sakhyAya vakShi . ##10.073.04c## vasAvyAm indra dhArayaH sahasrAshvinA shUra dadatur maghAni .. ##10.073.05a## mandamAna R^itAd adhi prajAyai sakhibhir indra iShirebhir artham . ##10.073.05c## Abhir hi mAyA upa dasyum AgAn mihaH pra tamrA avapat tamAMsi .. ##10.073.06a## sanAmAnA chid dhvasayo ny asmA avAhann indra uShaso yathAnaH . ##10.073.06c## R^iShvair agachChaH sakhibhir nikAmaiH sAkam pratiShThA hR^idyA jaghantha .. ##10.073.07a## tvaM jaghantha namuchim makhasyuM dAsaM kR^iNvAna R^iShaye vimAyam . ##10.073.07c## tvaM chakartha manave syonAn patho devatrA~njaseva yAnAn .. ##10.073.08a## tvam etAni papriShe vi nAmeshAna indra dadhiShe gabhastau . ##10.073.08c## anu tvA devAH shavasA madanty uparibudhnAn vaninash chakartha .. ##10.073.09a## chakraM yad asyApsv A niShattam uto tad asmai madhv ich chachChadyAt . ##10.073.09c## pR^ithivyAm atiShitaM yad UdhaH payo goShv adadhA oShadhIShu .. ##10.073.10a## ashvAd iyAyeti yad vadanty ojaso jAtam uta manya enam . ##10.073.10c## manyor iyAya harmyeShu tasthau yataH prajaj~na indro asya veda .. ##10.073.11a## vayaH suparNA upa sedur indram priyamedhA R^iShayo nAdhamAnAH . ##10.073.11c## apa dhvAntam UrNuhi pUrdhi chakShur mumugdhy asmAn nidhayeva baddhAn .. ##10.074.01a## vasUnAM vA charkR^iSha iyakShan dhiyA vA yaj~nair vA rodasyoH . ##10.074.01c## arvanto vA ye rayimantaH sAtau vanuM vA ye sushruNaM sushruto dhuH .. ##10.074.02a## hava eShAm asuro nakShata dyAM shravasyatA manasA niMsata kShAm . ##10.074.02c## chakShANA yatra suvitAya devA dyaur na vArebhiH kR^iNavanta svaiH .. ##10.074.03a## iyam eShAm amR^itAnAM gIH sarvatAtA ye kR^ipaNanta ratnam . ##10.074.03c## dhiyaM cha yaj~naM cha sAdhantas te no dhAntu vasavyam asAmi .. ##10.074.04a## A tat ta indrAyavaH panantAbhi ya UrvaM gomantaM titR^itsAn . ##10.074.04c## sakR^itsvaM ye puruputrAm mahIM sahasradhArAm bR^ihatIM dudukShan .. ##10.074.05a## shachIva indram avase kR^iNudhvam anAnataM damayantam pR^itanyUn . ##10.074.05c## R^ibhukShaNam maghavAnaM suvR^iktim bhartA yo vajraM naryam purukShuH .. ##10.074.06a## yad vAvAna purutamam purAShAL A vR^itrahendro nAmAny aprAH . ##10.074.06c## acheti prAsahas patis tuviShmAn yad Im ushmasi kartave karat tat .. ##10.075.01a## pra su va Apo mahimAnam uttamaM kArur vochAti sadane vivasvataH . ##10.075.01c## pra sapta-sapta tredhA hi chakramuH pra sR^itvarINAm ati sindhur ojasA .. ##10.075.02a## pra te .aradad varuNo yAtave pathaH sindho yad vAjA.N abhy adravas tvam . ##10.075.02c## bhUmyA adhi pravatA yAsi sAnunA yad eShAm agraM jagatAm irajyasi .. ##10.075.03a## divi svano yatate bhUmyopary anantaM shuShmam ud iyarti bhAnunA . ##10.075.03c## abhrAd iva pra stanayanti vR^iShTayaH sindhur yad eti vR^iShabho na roruvat .. ##10.075.04a## abhi tvA sindho shishum in na mAtaro vAshrA arShanti payaseva dhenavaH . ##10.075.04c## rAjeva yudhvA nayasi tvam it sichau yad AsAm agram pravatAm inakShasi .. ##10.075.05a## imam me ga~Nge yamune sarasvati shutudri stomaM sachatA paruShNy A . ##10.075.05c## asiknyA marudvR^idhe vitastayArjIkIye shR^iNuhy A suShomayA .. ##10.075.06a## tR^iShTAmayA prathamaM yAtave sajUH susartvA rasayA shvetyA tyA . ##10.075.06c## tvaM sindho kubhayA gomatIM krumum mehatnvA sarathaM yAbhir Iyase .. ##10.075.07a## R^ijIty enI rushatI mahitvA pari jrayAMsi bharate rajAMsi . ##10.075.07c## adabdhA sindhur apasAm apastamAshvA na chitrA vapuShIva darshatA .. ##10.075.08a## svashvA sindhuH surathA suvAsA hiraNyayI sukR^itA vAjinIvatI . ##10.075.08c## UrNAvatI yuvatiH sIlamAvaty utAdhi vaste subhagA madhuvR^idham .. ##10.075.09a## sukhaM rathaM yuyuje sindhur ashvinaM tena vAjaM saniShad asminn Ajau . ##10.075.09c## mahAn hy asya mahimA panasyate .adabdhasya svayashaso virapshinaH .. ##10.076.01a## A va R^i~njasa UrjAM vyuShTiShv indram maruto rodasI anaktana . ##10.076.01c## ubhe yathA no ahanI sachAbhuvA sadaH-sado varivasyAta udbhidA .. ##10.076.02a## tad u shreShThaM savanaM sunotanAtyo na hastayato adriH sotari . ##10.076.02c## vidad dhy aryo abhibhUti pauMsyam maho rAye chit tarute yad arvataH .. ##10.076.03a## tad id dhy asya savanaM viver apo yathA purA manave gAtum ashret . ##10.076.03c## go/arNasi tvAShTre ashvanirNiji prem adhvareShv adhvarA.N ashishrayuH .. ##10.076.04a## apa hata rakShaso bha~NgurAvataH skabhAyata nirR^itiM sedhatAmatim . ##10.076.04c## A no rayiM sarvavIraM sunotana devAvyam bharata shlokam adrayaH .. ##10.076.05a## divash chid A vo .amavattarebhyo vibhvanA chid AshvapastarebhyaH . ##10.076.05c## vAyosh chid A somarabhastarebhyo .agnesh chid archa pitukR^ittarebhyaH .. ##10.076.06a## bhurantu no yashasaH sotv andhaso grAvANo vAchA divitA divitmatA . ##10.076.06c## naro yatra duhate kAmyam madhv AghoShayanto abhito mithasturaH .. ##10.076.07a## sunvanti somaM rathirAso adrayo nir asya rasaM gaviSho duhanti te . ##10.076.07c## duhanty Udhar upasechanAya kaM naro havyA na marjayanta AsabhiH .. ##10.076.08a## ete naraH svapaso abhUtana ya indrAya sunutha somam adrayaH . ##10.076.08c## vAmaM-vAmaM vo divyAya dhAmne vasu-vasu vaH pArthivAya sunvate .. ##10.077.01a## abhrapruSho na vAchA pruShA vasu haviShmanto na yaj~nA vijAnuShaH . ##10.077.01c## sumArutaM na brahmANam arhase gaNam astoShy eShAM na shobhase .. ##10.077.02a## shriye maryAso a~njI.Nr akR^iNvata sumArutaM na pUrvIr ati kShapaH . ##10.077.02c## divas putrAsa etA na yetira AdityAsas te akrA na vAvR^idhuH .. ##10.077.03a## pra ye divaH pR^ithivyA na barhaNA tmanA ririchre abhrAn na sUryaH . ##10.077.03c## pAjasvanto na vIrAH panasyavo rishAdaso na maryA abhidyavaH .. ##10.077.04a## yuShmAkam budhne apAM na yAmani vithuryati na mahI shratharyati . ##10.077.04c## vishvapsur yaj~no arvAg ayaM su vaH prayasvanto na satrAcha A gata .. ##10.077.05a## yUyaM dhUrShu prayujo na rashmibhir jyotiShmanto na bhAsA vyuShTiShu . ##10.077.05c## shyenAso na svayashaso rishAdasaH pravAso na prasitAsaH paripruShaH .. ##10.077.06a## pra yad vahadhve marutaH parAkAd yUyam mahaH saMvaraNasya vasvaH . ##10.077.06c## vidAnAso vasavo rAdhyasyArAch chid dveShaH sanutar yuyota .. ##10.077.07a## ya udR^ichi yaj~ne adhvareShThA marudbhyo na mAnuSho dadAshat . ##10.077.07c## revat sa vayo dadhate suvIraM sa devAnAm api gopIthe astu .. ##10.077.08a## te hi yaj~neShu yaj~niyAsa UmA Adityena nAmnA shambhaviShThAH . ##10.077.08c## te no .avantu rathatUr manIShAm mahash cha yAmann adhvare chakAnAH .. ##10.078.01a## viprAso na manmabhiH svAdhyo devAvyo na yaj~naiH svapnasaH . ##10.078.01c## rAjAno na chitrAH susaMdR^ishaH kShitInAM na maryA arepasaH .. ##10.078.02a## agnir na ye bhrAjasA rukmavakShaso vAtAso na svayujaH sadya/UtayaH . ##10.078.02c## praj~nAtAro na jyeShThAH sunItayaH susharmANo na somA R^itaM yate .. ##10.078.03a## vAtAso na ye dhunayo jigatnavo .agnInAM na jihvA virokiNaH . ##10.078.03c## varmaNvanto na yodhAH shimIvantaH pitR^INAM na shaMsAH surAtayaH .. ##10.078.04a## rathAnAM na ye .arAH sanAbhayo jigIvAMso na shUrA abhidyavaH . ##10.078.04c## vareyavo na maryA ghR^itapruSho .abhisvartAro arkaM na suShTubhaH .. ##10.078.05a## ashvAso na ye jyeShThAsa Ashavo didhiShavo na rathyaH sudAnavaH . ##10.078.05c## Apo na nimnair udabhir jigatnavo vishvarUpA a~Ngiraso na sAmabhiH .. ##10.078.06a## grAvANo na sUrayaH sindhumAtara AdardirAso adrayo na vishvahA . ##10.078.06c## shishUlA na krILayaH sumAtaro mahAgrAmo na yAmann uta tviShA .. ##10.078.07a## uShasAM na ketavo .adhvarashriyaH shubhaMyavo nA~njibhir vy ashvitan . ##10.078.07c## sindhavo na yayiyo bhrAjadR^iShTayaH parAvato na yojanAni mamire .. ##10.078.08a## subhAgAn no devAH kR^iNutA suratnAn asmAn stotR^In maruto vAvR^idhAnAH . ##10.078.08c## adhi stotrasya sakhyasya gAta sanAd dhi vo ratnadheyAni santi .. ##10.079.01a## apashyam asya mahato mahitvam amartyasya martyAsu vikShu . ##10.079.01c## nAnA hanU vibhR^ite sam bharete asinvatI bapsatI bhUry attaH .. ##10.079.02a## guhA shiro nihitam R^idhag akShI asinvann atti jihvayA vanAni . ##10.079.02c## atrANy asmai paDbhiH sam bharanty uttAnahastA namasAdhi vikShu .. ##10.079.03a## pra mAtuH prataraM guhyam ichChan kumAro na vIrudhaH sarpad urvIH . ##10.079.03c## sasaM na pakvam avidach ChuchantaM ririhvAMsaM ripa upasthe antaH .. ##10.079.04a## tad vAm R^itaM rodasI pra bravImi jAyamAno mAtarA garbho atti . ##10.079.04c## nAhaM devasya martyash chiketAgnir a~Nga vichetAH sa prachetAH .. ##10.079.05a## yo asmA annaM tR^iShv AdadhAty Ajyair ghR^itair juhoti puShyati . ##10.079.05c## tasmai sahasram akShabhir vi chakShe .agne vishvataH pratya~N~N asi tvam .. ##10.079.06a## kiM deveShu tyaja enash chakarthAgne pR^ichChAmi nu tvAm avidvAn . ##10.079.06c## akrILan krILan harir attave .adan vi parvashash chakarta gAm ivAsiH .. ##10.079.07a## viShUcho ashvAn yuyuje vanejA R^ijItibhI rashanAbhir gR^ibhItAn . ##10.079.07c## chakShade mitro vasubhiH sujAtaH sam AnR^idhe parvabhir vAvR^idhAnaH .. ##10.080.01a## agniH saptiM vAjambharaM dadAty agnir vIraM shrutyaM karmaniHShThAm . ##10.080.01c## agnI rodasI vi charat sama~njann agnir nArIM vIrakukShim puraMdhim .. ##10.080.02a## agner apnasaH samid astu bhadrAgnir mahI rodasI A vivesha . ##10.080.02c## agnir ekaM chodayat samatsv agnir vR^itrANi dayate purUNi .. ##10.080.03a## agnir ha tyaM jarataH karNam AvAgnir adbhyo nir adahaj jarUtham . ##10.080.03c## agnir atriM gharma uruShyad antar agnir nR^imedham prajayAsR^ijat sam .. ##10.080.04a## agnir dAd draviNaM vIrapeshA agnir R^iShiM yaH sahasrA sanoti . ##10.080.04c## agnir divi havyam A tatAnAgner dhAmAni vibhR^itA purutrA .. ##10.080.05a## agnim ukthair R^iShayo vi hvayante .agniM naro yAmani bAdhitAsaH . ##10.080.05c## agniM vayo antarikShe patanto .agniH sahasrA pari yAti gonAm .. ##10.080.06a## agniM visha ILate mAnuShIr yA agnim manuSho nahuSho vi jAtAH . ##10.080.06c## agnir gAndharvIm pathyAm R^itasyAgner gavyUtir ghR^ita A niShattA .. ##10.080.07a## agnaye brahma R^ibhavas tatakShur agnim mahAm avochAmA suvR^iktim . ##10.080.07c## agne prAva jaritAraM yaviShThAgne mahi draviNam A yajasva .. ##10.081.01a## ya imA vishvA bhuvanAni juhvad R^iShir hotA ny asIdat pitA naH . ##10.081.01c## sa AshiShA draviNam ichChamAnaH prathamachChad avarA.N A vivesha .. ##10.081.02a## kiM svid AsId adhiShThAnam ArambhaNaM katamat svit kathAsIt . ##10.081.02c## yato bhUmiM janayan vishvakarmA vi dyAm aurNon mahinA vishvachakShAH .. ##10.081.03a## vishvatashchakShur uta vishvatomukho vishvatobAhur uta vishvataspAt . ##10.081.03c## sam bAhubhyAM dhamati sam patatrair dyAvAbhUmI janayan deva ekaH .. ##10.081.04a## kiM svid vanaM ka u sa vR^ikSha Asa yato dyAvApR^ithivI niShTatakShuH . ##10.081.04c## manIShiNo manasA pR^ichChated u tad yad adhyatiShThad bhuvanAni dhArayan .. ##10.081.05a## yA te dhAmAni paramANi yAvamA yA madhyamA vishvakarmann utemA . ##10.081.05c## shikShA sakhibhyo haviShi svadhAvaH svayaM yajasva tanvaM vR^idhAnaH .. ##10.081.06a## vishvakarman haviShA vAvR^idhAnaH svayaM yajasva pR^ithivIm uta dyAm . ##10.081.06c## muhyantv anye abhito janAsa ihAsmAkam maghavA sUrir astu .. ##10.081.07a## vAchas patiM vishvakarmANam Utaye manojuvaM vAje adyA huvema . ##10.081.07c## sa no vishvAni havanAni joShad vishvashambhUr avase sAdhukarmA .. ##10.082.01a## chakShuShaH pitA manasA hi dhIro ghR^itam ene ajanan nannamAne . ##10.082.01c## yaded antA adadR^ihanta pUrva Ad id dyAvApR^ithivI aprathetAm .. ##10.082.02a## vishvakarmA vimanA Ad vihAyA dhAtA vidhAtA paramota saMdR^ik . ##10.082.02c## teShAm iShTAni sam iShA madanti yatrA saptaR^iShIn para ekam AhuH .. ##10.082.03a## yo naH pitA janitA yo vidhAtA dhAmAni veda bhuvanAni vishvA . ##10.082.03c## yo devAnAM nAmadhA eka eva taM samprashnam bhuvanA yanty anyA .. ##10.082.04a## ta Ayajanta draviNaM sam asmA R^iShayaH pUrve jaritAro na bhUnA . ##10.082.04c## asUrte sUrte rajasi niShatte ye bhUtAni samakR^iNvann imAni .. ##10.082.05a## paro divA para enA pR^ithivyA paro devebhir asurair yad asti . ##10.082.05c## kaM svid garbham prathamaM dadhra Apo yatra devAH samapashyanta vishve .. ##10.082.06a## tam id garbham prathamaM dadhra Apo yatra devAH samagachChanta vishve . ##10.082.06c## ajasya nAbhAv adhy ekam arpitaM yasmin vishvAni bhuvanAni tasthuH .. ##10.082.07a## na taM vidAtha ya imA jajAnAnyad yuShmAkam antaram babhUva . ##10.082.07c## nIhAreNa prAvR^itA jalpyA chAsutR^ipa ukthashAsash charanti .. ##10.083.01a## yas te manyo .avidhad vajra sAyaka saha ojaH puShyati vishvam AnuShak . ##10.083.01c## sAhyAma dAsam AryaM tvayA yujA sahaskR^itena sahasA sahasvatA .. ##10.083.02a## manyur indro manyur evAsa devo manyur hotA varuNo jAtavedAH . ##10.083.02c## manyuM visha ILate mAnuShIr yAH pAhi no manyo tapasA sajoShAH .. ##10.083.03a## abhIhi manyo tavasas tavIyAn tapasA yujA vi jahi shatrUn . ##10.083.03c## amitrahA vR^itrahA dasyuhA cha vishvA vasUny A bharA tvaM naH .. ##10.083.04a## tvaM hi manyo abhibhUtyojAH svayambhUr bhAmo abhimAtiShAhaH . ##10.083.04c## vishvacharShaNiH sahuriH sahAvAn asmAsv ojaH pR^itanAsu dhehi .. ##10.083.05a## abhAgaH sann apa pareto asmi tava kratvA taviShasya prachetaH . ##10.083.05c## taM tvA manyo akratur jihILAhaM svA tanUr baladeyAya mehi .. ##10.083.06a## ayaM te asmy upa mehy arvA~N pratIchInaH sahure vishvadhAyaH . ##10.083.06c## manyo vajrinn abhi mAm A vavR^itsva hanAva dasyU.Nr uta bodhy ApeH .. ##10.083.07a## abhi prehi dakShiNato bhavA me .adhA vR^itrANi ja~NghanAva bhUri . ##10.083.07c## juhomi te dharuNam madhvo agram ubhA upAMshu prathamA pibAva .. ##10.084.01a## tvayA manyo saratham Arujanto harShamANAso dhR^iShitA marutvaH . ##10.084.01c## tigmeShava AyudhA saMshishAnA abhi pra yantu naro agnirUpAH .. ##10.084.02a## agnir iva manyo tviShitaH sahasva senAnIr naH sahure hUta edhi . ##10.084.02c## hatvAya shatrUn vi bhajasva veda ojo mimAno vi mR^idho nudasva .. ##10.084.03a## sahasva manyo abhimAtim asme rujan mR^iNan pramR^iNan prehi shatrUn . ##10.084.03c## ugraM te pAjo nanv A rurudhre vashI vashaM nayasa ekaja tvam .. ##10.084.04a## eko bahUnAm asi manyav ILito vishaM-vishaM yudhaye saM shishAdhi . ##10.084.04c## akR^ittaruk tvayA yujA vayaM dyumantaM ghoShaM vijayAya kR^iNmahe .. ##10.084.05a## vijeShakR^id indra ivAnavabravo .asmAkam manyo adhipA bhaveha . ##10.084.05c## priyaM te nAma sahure gR^iNImasi vidmA tam utsaM yata AbabhUtha .. ##10.084.06a## AbhUtyA sahajA vajra sAyaka saho bibharShy abhibhUta uttaram . ##10.084.06c## kratvA no manyo saha medy edhi mahAdhanasya puruhUta saMsR^iji .. ##10.084.07a## saMsR^iShTaM dhanam ubhayaM samAkR^itam asmabhyaM dattAM varuNash cha manyuH . ##10.084.07c## bhiyaM dadhAnA hR^idayeShu shatravaH parAjitAso apa ni layantAm .. ##10.085.01a## satyenottabhitA bhUmiH sUryeNottabhitA dyauH . ##10.085.01c## R^itenAdityAs tiShThanti divi somo adhi shritaH .. ##10.085.02a## somenAdityA balinaH somena pR^ithivI mahI . ##10.085.02c## atho nakShatrANAm eShAm upasthe soma AhitaH .. ##10.085.03a## somam manyate papivAn yat sampiMShanty oShadhim . ##10.085.03c## somaM yam brahmANo vidur na tasyAshnAti kash chana .. ##10.085.04a## AchChadvidhAnair gupito bArhataiH soma rakShitaH . ##10.085.04c## grAvNAm ich ChR^iNvan tiShThasi na te ashnAti pArthivaH .. ##10.085.05a## yat tvA deva prapibanti tata A pyAyase punaH . ##10.085.05c## vAyuH somasya rakShitA samAnAm mAsa AkR^itiH .. ##10.085.06a## raibhy AsId anudeyI nArAshaMsI nyochanI . ##10.085.06c## sUryAyA bhadram id vAso gAthayaiti pariShkR^itam .. ##10.085.07a## chittir A upabarhaNaM chakShur A abhya~njanam . ##10.085.07c## dyaur bhUmiH kosha AsId yad ayAt sUryA patim .. ##10.085.08a## stomA Asan pratidhayaH kurIraM Chanda opashaH . ##10.085.08c## sUryAyA ashvinA varAgnir AsIt purogavaH .. ##10.085.09a## somo vadhUyur abhavad ashvinAstAm ubhA varA . ##10.085.09c## sUryAM yat patye shaMsantIm manasA savitAdadAt .. ##10.085.10a## mano asyA ana AsId dyaur AsId uta chChadiH . ##10.085.10c## shukrAv anaDvAhAv AstAM yad ayAt sUryA gR^iham .. ##10.085.11a## R^iksAmAbhyAm abhihitau gAvau te sAmanAv itaH . ##10.085.11c## shrotraM te chakre AstAM divi panthAsh charAchAraH .. ##10.085.12a## shuchI te chakre yAtyA vyAno akSha AhataH . ##10.085.12c## ano manasmayaM sUryArohat prayatI patim .. ##10.085.13a## sUryAyA vahatuH prAgAt savitA yam avAsR^ijat . ##10.085.13c## aghAsu hanyante gAvo .arjunyoH pary uhyate .. ##10.085.14a## yad ashvinA pR^ichChamAnAv ayAtaM trichakreNa vahatuM sUryAyAH . ##10.085.14c## vishve devA anu tad vAm ajAnan putraH pitarAv avR^iNIta pUShA .. ##10.085.15a## yad ayAtaM shubhas patI vareyaM sUryAm upa . ##10.085.15c## kvaikaM chakraM vAm AsIt kva deShTrAya tasthathuH .. ##10.085.16a## dve te chakre sUrye brahmANa R^ituthA viduH . ##10.085.16c## athaikaM chakraM yad guhA tad addhAtaya id viduH .. ##10.085.17a## sUryAyai devebhyo mitrAya varuNAya cha . ##10.085.17c## ye bhUtasya prachetasa idaM tebhyo .akaraM namaH .. ##10.085.18a## pUrvAparaM charato mAyayaitau shishU krILantau pari yAto adhvaram . ##10.085.18c## vishvAny anyo bhuvanAbhichaShTa R^itU.Nr anyo vidadhaj jAyate punaH .. ##10.085.19a## navo-navo bhavati jAyamAno .ahnAM ketur uShasAm ety agram . ##10.085.19c## bhAgaM devebhyo vi dadhAty Ayan pra chandramAs tirate dIrgham AyuH .. ##10.085.20a## sukiMshukaM shalmaliM vishvarUpaM hiraNyavarNaM suvR^itaM suchakram . ##10.085.20c## A roha sUrye amR^itasya lokaM syonam patye vahatuM kR^iNuShva .. ##10.085.21a## ud IrShvAtaH pativatI hy eShA vishvAvasuM namasA gIrbhir ILe . ##10.085.21c## anyAm ichCha pitR^iShadaM vyaktAM sa te bhAgo januShA tasya viddhi .. ##10.085.22a## ud IrShvAto vishvAvaso namaseLA mahe tvA . ##10.085.22c## anyAm ichCha prapharvyaM saM jAyAm patyA sR^ija .. ##10.085.23a## anR^ikSharA R^ijavaH santu panthA yebhiH sakhAyo yanti no vareyam . ##10.085.23c## sam aryamA sam bhago no ninIyAt saM jAspatyaM suyamam astu devAH .. ##10.085.24a## pra tvA mu~nchAmi varuNasya pAshAd yena tvAbadhnAt savitA sushevaH . ##10.085.24c## R^itasya yonau sukR^itasya loke .ariShTAM tvA saha patyA dadhAmi .. ##10.085.25a## preto mu~nchAmi nAmutaH subaddhAm amutas karam . ##10.085.25c## yatheyam indra mIDhvaH suputrA subhagAsati .. ##10.085.26a## pUShA tveto nayatu hastagR^ihyAshvinA tvA pra vahatAM rathena . ##10.085.26c## gR^ihAn gachCha gR^ihapatnI yathAso vashinI tvaM vidatham A vadAsi .. ##10.085.27a## iha priyam prajayA te sam R^idhyatAm asmin gR^ihe gArhapatyAya jAgR^ihi . ##10.085.27c## enA patyA tanvaM saM sR^ijasvAdhA jivrI vidatham A vadAthaH .. ##10.085.28a## nIlalohitam bhavati kR^ityAsaktir vy ajyate . ##10.085.28c## edhante asyA j~nAtayaH patir bandheShu badhyate .. ##10.085.29a## parA dehi shAmulyam brahmabhyo vi bhajA vasu . ##10.085.29c## kR^ityaiShA padvatI bhUtvy A jAyA vishate patim .. ##10.085.30a## ashrIrA tanUr bhavati rushatI pApayAmuyA . ##10.085.30c## patir yad vadhvo vAsasA svam a~Ngam abhidhitsate .. ##10.085.31a## ye vadhvash chandraM vahatuM yakShmA yanti janAd anu . ##10.085.31c## punas tAn yaj~niyA devA nayantu yata AgatAH .. ##10.085.32a## mA vidan paripanthino ya AsIdanti dampatI . ##10.085.32c## sugebhir durgam atItAm apa drAntv arAtayaH .. ##10.085.33a## suma~NgalIr iyaM vadhUr imAM sameta pashyata . ##10.085.33c## saubhAgyam asyai dattvAyAthAstaM vi paretana .. ##10.085.34a## tR^iShTam etat kaTukam etad apAShThavad viShavan naitad attave . ##10.085.34c## sUryAM yo brahmA vidyAt sa id vAdhUyam arhati .. ##10.085.35a## AshasanaM vishasanam atho adhivikartanam . ##10.085.35c## sUryAyAH pashya rUpANi tAni brahmA tu shundhati .. ##10.085.36a## gR^ibhNAmi te saubhagatvAya hastam mayA patyA jaradaShTir yathAsaH . ##10.085.36c## bhago aryamA savitA puraMdhir mahyaM tvAdur gArhapatyAya devAH .. ##10.085.37a## tAm pUSha~n ChivatamAm erayasva yasyAm bIjam manuShyA vapanti . ##10.085.37c## yA na UrU ushatI vishrayAte yasyAm ushantaH praharAma shepam .. ##10.085.38a## tubhyam agre pary avahan sUryAM vahatunA saha . ##10.085.38c## punaH patibhyo jAyAM dA agne prajayA saha .. ##10.085.39a## punaH patnIm agnir adAd AyuShA saha varchasA . ##10.085.39c## dIrghAyur asyA yaH patir jIvAti sharadaH shatam .. ##10.085.40a## somaH prathamo vivide gandharvo vivida uttaraH . ##10.085.40c## tR^itIyo agniSh Te patis turIyas te manuShyajAH .. ##10.085.41a## somo dadad gandharvAya gandharvo dadad agnaye . ##10.085.41c## rayiM cha putrA.Nsh chAdAd agnir mahyam atho imAm .. ##10.085.42a## ihaiva stam mA vi yauShTaM vishvam Ayur vy ashnutam . ##10.085.42c## krILantau putrair naptR^ibhir modamAnau sve gR^ihe .. ##10.085.43a## A naH prajAM janayatu prajApatir AjarasAya sam anaktv aryamA . ##10.085.43c## adurma~NgalIH patilokam A visha shaM no bhava dvipade shaM chatuShpade .. ##10.085.44a## aghorachakShur apatighny edhi shivA pashubhyaH sumanAH suvarchAH . ##10.085.44c## vIrasUr devakAmA syonA shaM no bhava dvipade shaM chatuShpade .. ##10.085.45a## imAM tvam indra mIDhvaH suputrAM subhagAM kR^iNu . ##10.085.45c## dashAsyAm putrAn A dhehi patim ekAdashaM kR^idhi .. ##10.085.46a## samrAj~nI shvashure bhava samrAj~nI shvashrvAm bhava . ##10.085.46c## nanAndari samrAj~nI bhava samrAj~nI adhi devR^iShu .. ##10.085.47a## sam a~njantu vishve devAH sam Apo hR^idayAni nau . ##10.085.47c## sam mAtarishvA saM dhAtA sam u deShTrI dadhAtu nau .. ##10.086.01a## vi hi sotor asR^ikShata nendraM devam amaMsata . ##10.086.01c## yatrAmadad vR^iShAkapir aryaH puShTeShu matsakhA vishvasmAd indra uttaraH .. ##10.086.02a## parA hIndra dhAvasi vR^iShAkaper ati vyathiH . ##10.086.02c## no aha pra vindasy anyatra somapItaye vishvasmAd indra uttaraH .. ##10.086.03a## kim ayaM tvAM vR^iShAkapish chakAra harito mR^igaH . ##10.086.03c## yasmA irasyasId u nv aryo vA puShTimad vasu vishvasmAd indra uttaraH .. ##10.086.04a## yam imaM tvaM vR^iShAkapim priyam indrAbhirakShasi . ##10.086.04c## shvA nv asya jambhiShad api karNe varAhayur vishvasmAd indra uttaraH .. ##10.086.05a## priyA taShTAni me kapir vyaktA vy adUduShat . ##10.086.05c## shiro nv asya rAviShaM na sugaM duShkR^ite bhuvaM vishvasmAd indra uttaraH .. ##10.086.06a## na mat strI subhasattarA na suyAshutarA bhuvat . ##10.086.06c## na mat pratichyavIyasI na sakthy udyamIyasI vishvasmAd indra uttaraH .. ##10.086.07a## uve amba sulAbhike yathevA~Nga bhaviShyati . ##10.086.07c## bhasan me amba sakthi me shiro me vIva hR^iShyati vishvasmAd indra uttaraH .. ##10.086.08a## kiM subAho sva~Ngure pR^ithuShTo pR^ithujAghane . ##10.086.08c## kiM shUrapatni nas tvam abhy amIShi vR^iShAkapiM vishvasmAd indra uttaraH .. ##10.086.09a## avIrAm iva mAm ayaM sharArur abhi manyate . ##10.086.09c## utAham asmi vIriNIndrapatnI marutsakhA vishvasmAd indra uttaraH .. ##10.086.10a## saMhotraM sma purA nArI samanaM vAva gachChati . ##10.086.10c## vedhA R^itasya vIriNIndrapatnI mahIyate vishvasmAd indra uttaraH .. ##10.086.11a## indrANIm Asu nAriShu subhagAm aham ashravam . ##10.086.11c## nahy asyA aparaM chana jarasA marate patir vishvasmAd indra uttaraH .. ##10.086.12a## nAham indrANi rAraNa sakhyur vR^iShAkaper R^ite . ##10.086.12c## yasyedam apyaM haviH priyaM deveShu gachChati vishvasmAd indra uttaraH .. ##10.086.13a## vR^iShAkapAyi revati suputra Ad u susnuShe . ##10.086.13c## ghasat ta indra ukShaNaH priyaM kAchitkaraM havir vishvasmAd indra uttaraH .. ##10.086.14a## ukShNo hi me pa~nchadasha sAkam pachanti viMshatim . ##10.086.14c## utAham admi pIva id ubhA kukShI pR^iNanti me vishvasmAd indra uttaraH .. ##10.086.15a## vR^iShabho na tigmashR^i~Ngo .antar yUtheShu roruvat . ##10.086.15c## manthas ta indra shaM hR^ide yaM te sunoti bhAvayur vishvasmAd indra uttaraH .. ##10.086.16a## na seshe yasya rambate .antarA sakthyA kapR^it . ##10.086.16c## sed Ishe yasya romashaM niSheduSho vijR^imbhate vishvasmAd indra uttaraH .. ##10.086.17a## na seshe yasya romashaM niSheduSho vijR^imbhate . ##10.086.17c## sed Ishe yasya rambate .antarA sakthyA kapR^id vishvasmAd indra uttaraH .. ##10.086.18a## ayam indra vR^iShAkapiH parasvantaM hataM vidat . ##10.086.18c## asiM sUnAM navaM charum Ad edhasyAna AchitaM vishvasmAd indra uttaraH .. ##10.086.19a## ayam emi vichAkashad vichinvan dAsam Aryam . ##10.086.19c## pibAmi pAkasutvano .abhi dhIram achAkashaM vishvasmAd indra uttaraH .. ##10.086.20a## dhanva cha yat kR^intatraM cha kati svit tA vi yojanA . ##10.086.20c## nedIyaso vR^iShAkape .astam ehi gR^ihA.N upa vishvasmAd indra uttaraH .. ##10.086.21a## punar ehi vR^iShAkape suvitA kalpayAvahai . ##10.086.21c## ya eSha svapnanaMshano .astam eShi pathA punar vishvasmAd indra uttaraH .. ##10.086.22a## yad uda~ncho vR^iShAkape gR^iham indrAjagantana . ##10.086.22c## kva sya pulvagho mR^igaH kam aga~n janayopano vishvasmAd indra uttaraH .. ##10.086.23a## parshur ha nAma mAnavI sAkaM sasUva viMshatim . ##10.086.23c## bhadram bhala tyasyA abhUd yasyA udaram Amayad vishvasmAd indra uttaraH .. ##10.087.01a## rakShohaNaM vAjinam A jigharmi mitram prathiShTham upa yAmi sharma . ##10.087.01c## shishAno agniH kratubhiH samiddhaH sa no divA sa riShaH pAtu naktam .. ##10.087.02a## ayodaMShTro archiShA yAtudhAnAn upa spR^isha jAtavedaH samiddhaH . ##10.087.02c## A jihvayA mUradevAn rabhasva kravyAdo vR^iktvy api dhatsvAsan .. ##10.087.03a## ubhobhayAvinn upa dhehi daMShTrA hiMsraH shishAno .avaram paraM cha . ##10.087.03c## utAntarikShe pari yAhi rAja~n jambhaiH saM dhehy abhi yAtudhAnAn .. ##10.087.04a## yaj~nair iShUH saMnamamAno agne vAchA shalyA.N ashanibhir dihAnaH . ##10.087.04c## tAbhir vidhya hR^idaye yAtudhAnAn pratIcho bAhUn prati bha~Ndhy eShAm .. ##10.087.05a## agne tvachaM yAtudhAnasya bhindhi hiMsrAshanir harasA hantv enam . ##10.087.05c## pra parvANi jAtavedaH shR^iNIhi kravyAt kraviShNur vi chinotu vR^ikNam .. ##10.087.06a## yatredAnIm pashyasi jAtavedas tiShThantam agna uta vA charantam . ##10.087.06c## yad vAntarikShe pathibhiH patantaM tam astA vidhya sharvA shishAnaH .. ##10.087.07a## utAlabdhaM spR^iNuhi jAtaveda AlebhAnAd R^iShTibhir yAtudhAnAt . ##10.087.07c## agne pUrvo ni jahi shoshuchAna AmAdaH kShvi~NkAs tam adantv enIH .. ##10.087.08a## iha pra brUhi yatamaH so agne yo yAtudhAno ya idaM kR^iNoti . ##10.087.08c## tam A rabhasva samidhA yaviShTha nR^ichakShasash chakShuShe randhayainam .. ##10.087.09a## tIkShNenAgne chakShuShA rakSha yaj~nam prA~nchaM vasubhyaH pra Naya prachetaH . ##10.087.09c## hiMsraM rakShAMsy abhi shoshuchAnam mA tvA dabhan yAtudhAnA nR^ichakShaH .. ##10.087.10a## nR^ichakShA rakShaH pari pashya vikShu tasya trINi prati shR^iNIhy agrA . ##10.087.10c## tasyAgne pR^iShTIr harasA shR^iNIhi tredhA mUlaM yAtudhAnasya vR^ishcha .. ##10.087.11a## trir yAtudhAnaH prasitiM ta etv R^itaM yo agne anR^itena hanti . ##10.087.11c## tam archiShA sphUrjaya~n jAtavedaH samakSham enaM gR^iNate ni vR^i~Ndhi .. ##10.087.12a## tad agne chakShuH prati dhehi rebhe shaphArujaM yena pashyasi yAtudhAnam . ##10.087.12c## atharvavaj jyotiShA daivyena satyaM dhUrvantam achitaM ny oSha .. ##10.087.13a## yad agne adya mithunA shapAto yad vAchas tR^iShTaM janayanta rebhAH . ##10.087.13c## manyor manasaH sharavyA jAyate yA tayA vidhya hR^idaye yAtudhAnAn .. ##10.087.14a## parA shR^iNIhi tapasA yAtudhAnAn parAgne rakSho harasA shR^iNIhi . ##10.087.14c## parArchiShA mUradevA~n ChR^iNIhi parAsutR^ipo abhi shoshuchAnaH .. ##10.087.15a## parAdya devA vR^ijinaM shR^iNantu pratyag enaM shapathA yantu tR^iShTAH . ##10.087.15c## vAchAstenaM sharava R^ichChantu marman vishvasyaitu prasitiM yAtudhAnaH .. ##10.087.16a## yaH pauruSheyeNa kraviShA sama~Nkte yo ashvyena pashunA yAtudhAnaH . ##10.087.16c## yo aghnyAyA bharati kShIram agne teShAM shIrShANi harasApi vR^ishcha .. ##10.087.17a## saMvatsarINam paya usriyAyAs tasya mAshId yAtudhAno nR^ichakShaH . ##10.087.17c## pIyUSham agne yatamas titR^ipsAt tam pratya~ncham archiShA vidhya marman .. ##10.087.18a## viShaM gavAM yAtudhAnAH pibantv A vR^ishchyantAm aditaye durevAH . ##10.087.18c## parainAn devaH savitA dadAtu parA bhAgam oShadhInAM jayantAm .. ##10.087.19a## sanAd agne mR^iNasi yAtudhAnAn na tvA rakShAMsi pR^itanAsu jigyuH . ##10.087.19c## anu daha sahamUrAn kravyAdo mA te hetyA mukShata daivyAyAH .. ##10.087.20a## tvaM no agne adharAd udaktAt tvam pashchAd uta rakShA purastAt . ##10.087.20c## prati te te ajarAsas tapiShThA aghashaMsaM shoshuchato dahantu .. ##10.087.21a## pashchAt purastAd adharAd udaktAt kaviH kAvyena pari pAhi rAjan . ##10.087.21c## sakhe sakhAyam ajaro jarimNe .agne martA.N amartyas tvaM naH .. ##10.087.22a## pari tvAgne puraM vayaM vipraM sahasya dhImahi . ##10.087.22c## dhR^iShadvarNaM dive-dive hantAram bha~NgurAvatAm .. ##10.087.23a## viSheNa bha~NgurAvataH prati Shma rakShaso daha . ##10.087.23c## agne tigmena shochiShA tapuragrAbhir R^iShTibhiH .. ##10.087.24a## praty agne mithunA daha yAtudhAnA kimIdinA . ##10.087.24c## saM tvA shishAmi jAgR^ihy adabdhaM vipra manmabhiH .. ##10.087.25a## praty agne harasA haraH shR^iNIhi vishvataH prati . ##10.087.25c## yAtudhAnasya rakShaso balaM vi ruja vIryam .. ##10.088.01a## haviSh pAntam ajaraM svarvidi divispR^ishy AhutaM juShTam agnau . ##10.088.01c## tasya bharmaNe bhuvanAya devA dharmaNe kaM svadhayA paprathanta .. ##10.088.02a## gIrNam bhuvanaM tamasApagULham AviH svar abhavaj jAte agnau . ##10.088.02c## tasya devAH pR^ithivI dyaur utApo .araNayann oShadhIH sakhye asya .. ##10.088.03a## devebhir nv iShito yaj~niyebhir agniM stoShANy ajaram bR^ihantam . ##10.088.03c## yo bhAnunA pR^ithivIM dyAm utemAm AtatAna rodasI antarikSham .. ##10.088.04a## yo hotAsIt prathamo devajuShTo yaM samA~njann AjyenA vR^iNAnAH . ##10.088.04c## sa patatrItvaraM sthA jagad yach ChvAtram agnir akR^iNoj jAtavedAH .. ##10.088.05a## yaj jAtavedo bhuvanasya mUrdhann atiShTho agne saha rochanena . ##10.088.05c## taM tvAhema matibhir gIrbhir ukthaiH sa yaj~niyo abhavo rodasiprAH .. ##10.088.06a## mUrdhA bhuvo bhavati naktam agnis tataH sUryo jAyate prAtar udyan . ##10.088.06c## mAyAm U tu yaj~niyAnAm etAm apo yat tUrNish charati prajAnan .. ##10.088.07a## dR^ishenyo yo mahinA samiddho .arochata diviyonir vibhAvA . ##10.088.07c## tasminn agnau sUktavAkena devA havir vishva Ajuhavus tanUpAH .. ##10.088.08a## sUktavAkam prathamam Ad id agnim Ad id dhavir ajanayanta devAH . ##10.088.08c## sa eShAM yaj~no abhavat tanUpAs taM dyaur veda tam pR^ithivI tam ApaH .. ##10.088.09a## yaM devAso .ajanayantAgniM yasminn Ajuhavur bhuvanAni vishvA . ##10.088.09c## so archiShA pR^ithivIM dyAm utemAm R^ijUyamAno atapan mahitvA .. ##10.088.10a## stomena hi divi devAso agnim ajIjana~n ChaktibhI rodasiprAm . ##10.088.10c## tam U akR^iNvan tredhA bhuve kaM sa oShadhIH pachati vishvarUpAH .. ##10.088.11a## yaded enam adadhur yaj~niyAso divi devAH sUryam Aditeyam . ##10.088.11c## yadA chariShNU mithunAv abhUtAm Ad it prApashyan bhuvanAni vishvA .. ##10.088.12a## vishvasmA agnim bhuvanAya devA vaishvAnaraM ketum ahnAm akR^iNvan . ##10.088.12c## A yas tatAnoShaso vibhAtIr apo UrNoti tamo archiShA yan .. ##10.088.13a## vaishvAnaraM kavayo yaj~niyAso .agniM devA ajanayann ajuryam . ##10.088.13c## nakShatram pratnam aminach chariShNu yakShasyAdhyakShaM taviSham bR^ihantam .. ##10.088.14a## vaishvAnaraM vishvahA dIdivAMsam mantrair agniM kavim achChA vadAmaH . ##10.088.14c## yo mahimnA paribabhUvorvI utAvastAd uta devaH parastAt .. ##10.088.15a## dve srutI ashR^iNavam pitR^INAm ahaM devAnAm uta martyAnAm . ##10.088.15c## tAbhyAm idaM vishvam ejat sam eti yad antarA pitaram mAtaraM cha .. ##10.088.16a## dve samIchI bibhR^itash charantaM shIrShato jAtam manasA vimR^iShTam . ##10.088.16c## sa pratya~N vishvA bhuvanAni tasthAv aprayuchChan taraNir bhrAjamAnaH .. ##10.088.17a## yatrA vadete avaraH parash cha yaj~nanyoH kataro nau vi veda . ##10.088.17c## A shekur it sadhamAdaM sakhAyo nakShanta yaj~naM ka idaM vi vochat .. ##10.088.18a## katy agnayaH kati sUryAsaH katy uShAsaH katy u svid ApaH . ##10.088.18c## nopaspijaM vaH pitaro vadAmi pR^ichChAmi vaH kavayo vidmane kam .. ##10.088.19a## yAvanmAtram uShaso na pratIkaM suparNyo vasate mAtarishvaH . ##10.088.19c## tAvad dadhAty upa yaj~nam Ayan brAhmaNo hotur avaro niShIdan .. ##10.089.01a## indraM stavA nR^itamaM yasya mahnA vibabAdhe rochanA vi jmo antAn . ##10.089.01c## A yaH paprau charShaNIdhR^id varobhiH pra sindhubhyo ririchAno mahitvA .. ##10.089.02a## sa sUryaH pary urU varAMsy endro vavR^ityAd rathyeva chakrA . ##10.089.02c## atiShThantam apasyaM na sargaM kR^iShNA tamAMsi tviShyA jaghAna .. ##10.089.03a## samAnam asmA anapAvR^id archa kShmayA divo asamam brahma navyam . ##10.089.03c## vi yaH pR^iShTheva janimAny arya indrash chikAya na sakhAyam IShe .. ##10.089.04a## indrAya giro anishitasargA apaH prerayaM sagarasya budhnAt . ##10.089.04c## yo akSheNeva chakriyA shachIbhir viShvak tastambha pR^ithivIm uta dyAm .. ##10.089.05a## ApAntamanyus tR^ipalaprabharmA dhuniH shimIvA~n CharumA.N R^ijIShI . ##10.089.05c## somo vishvAny atasA vanAni nArvAg indram pratimAnAni debhuH .. ##10.089.06a## na yasya dyAvApR^ithivI na dhanva nAntarikShaM nAdrayaH somo akShAH . ##10.089.06c## yad asya manyur adhinIyamAnaH shR^iNAti vILu rujati sthirANi .. ##10.089.07a## jaghAna vR^itraM svadhitir vaneva ruroja puro aradan na sindhUn . ##10.089.07c## bibheda giriM navam in na kumbham A gA indro akR^iNuta svayugbhiH .. ##10.089.08a## tvaM ha tyad R^iNayA indra dhIro .asir na parva vR^ijinA shR^iNAsi . ##10.089.08c## pra ye mitrasya varuNasya dhAma yujaM na janA minanti mitram .. ##10.089.09a## pra ye mitram prAryamaNaM durevAH pra saMgiraH pra varuNam minanti . ##10.089.09c## ny amitreShu vadham indra tumraM vR^iShan vR^iShANam aruShaM shishIhi .. ##10.089.10a## indro diva indra Ishe pR^ithivyA indro apAm indra it parvatAnAm . ##10.089.10c## indro vR^idhAm indra in medhirANAm indraH kSheme yoge havya indraH .. ##10.089.11a## prAktubhya indraH pra vR^idho ahabhyaH prAntarikShAt pra samudrasya dhAseH . ##10.089.11c## pra vAtasya prathasaH pra jmo antAt pra sindhubhyo ririche pra kShitibhyaH .. ##10.089.12a## pra shoshuchatyA uShaso na ketur asinvA te vartatAm indra hetiH . ##10.089.12c## ashmeva vidhya diva A sR^ijAnas tapiShThena heShasA droghamitrAn .. ##10.089.13a## anv aha mAsA anv id vanAny anv oShadhIr anu parvatAsaH . ##10.089.13c## anv indraM rodasI vAvashAne anv Apo ajihata jAyamAnam .. ##10.089.14a## karhi svit sA ta indra chetyAsad aghasya yad bhinado rakSha eShat . ##10.089.14c## mitrakruvo yach Chasane na gAvaH pR^ithivyA ApR^ig amuyA shayante .. ##10.089.15a## shatrUyanto abhi ye nas tatasre mahi vrAdhanta ogaNAsa indra . ##10.089.15c## andhenAmitrAs tamasA sachantAM sujyotiSho aktavas tA.N abhi ShyuH .. ##10.089.16a## purUNi hi tvA savanA janAnAm brahmANi mandan gR^iNatAm R^iShINAm . ##10.089.16c## imAm AghoShann avasA sahUtiM tiro vishvA.N archato yAhy arvA~N .. ##10.089.17a## evA te vayam indra bhu~njatInAM vidyAma sumatInAM navAnAm . ##10.089.17c## vidyAma vastor avasA gR^iNanto vishvAmitrA uta ta indra nUnam .. ##10.089.18a## shunaM huvema maghavAnam indram asmin bhare nR^itamaM vAjasAtau . ##10.089.18c## shR^iNvantam ugram Utaye samatsu ghnantaM vR^itrANi saMjitaM dhanAnAm .. ##10.090.01a## sahasrashIrShA puruShaH sahasrAkShaH sahasrapAt . ##10.090.01c## sa bhUmiM vishvato vR^itvAty atiShThad dashA~Ngulam .. ##10.090.02a## puruSha evedaM sarvaM yad bhUtaM yach cha bhavyam . ##10.090.02c## utAmR^itatvasyeshAno yad annenAtirohati .. ##10.090.03a## etAvAn asya mahimAto jyAyA.Nsh cha pUruShaH . ##10.090.03c## pAdo .asya vishvA bhUtAni tripAd asyAmR^itaM divi .. ##10.090.04a## tripAd Urdhva ud ait puruShaH pAdo .asyehAbhavat punaH . ##10.090.04c## tato viShva~N vy akrAmat sAshanAnashane abhi .. ##10.090.05a## tasmAd virAL ajAyata virAjo adhi pUruShaH . ##10.090.05c## sa jAto aty arichyata pashchAd bhUmim atho puraH .. ##10.090.06a## yat puruSheNa haviShA devA yaj~nam atanvata . ##10.090.06c## vasanto asyAsId AjyaM grIShma idhmaH sharad dhaviH .. ##10.090.07a## taM yaj~nam barhiShi praukShan puruShaM jAtam agrataH . ##10.090.07c## tena devA ayajanta sAdhyA R^iShayash cha ye .. ##10.090.08a## tasmAd yaj~nAt sarvahutaH sambhR^itam pR^iShadAjyam . ##10.090.08c## pashUn tA.Nsh chakre vAyavyAn AraNyAn grAmyAsh cha ye .. ##10.090.09a## tasmAd yaj~nAt sarvahuta R^ichaH sAmAni jaj~nire . ##10.090.09c## ChandAMsi jaj~nire tasmAd yajus tasmAd ajAyata .. ##10.090.10a## tasmAd ashvA ajAyanta ye ke chobhayAdataH . ##10.090.10c## gAvo ha jaj~nire tasmAt tasmAj jAtA ajAvayaH .. ##10.090.11a## yat puruShaM vy adadhuH katidhA vy akalpayan . ##10.090.11c## mukhaM kim asya kau bAhU kA UrU pAdA uchyete .. ##10.090.12a## brAhmaNo .asya mukham AsId bAhU rAjanyaH kR^itaH . ##10.090.12c## UrU tad asya yad vaishyaH padbhyAM shUdro ajAyata .. ##10.090.13a## chandramA manaso jAtash chakShoH sUryo ajAyata . ##10.090.13c## mukhAd indrash chAgnish cha prANAd vAyur ajAyata .. ##10.090.14a## nAbhyA AsId antarikShaM shIrShNo dyauH sam avartata . ##10.090.14c## padbhyAm bhUmir dishaH shrotrAt tathA lokA.N akalpayan .. ##10.090.15a## saptAsyAsan paridhayas triH sapta samidhaH kR^itAH . ##10.090.15c## devA yad yaj~naM tanvAnA abadhnan puruSham pashum .. ##10.090.16a## yaj~nena yaj~nam ayajanta devAs tAni dharmANi prathamAny Asan . ##10.090.16c## te ha nAkam mahimAnaH sachanta yatra pUrve sAdhyAH santi devAH .. ##10.091.01a## saM jAgR^ivadbhir jaramANa idhyate dame damUnA iShayann iLas pade . ##10.091.01c## vishvasya hotA haviSho vareNyo vibhur vibhAvA suShakhA sakhIyate .. ##10.091.02a## sa darshatashrIr atithir gR^ihe-gR^ihe vane-vane shishriye takvavIr iva . ##10.091.02c## janaM-janaM janyo nAti manyate visha A kSheti vishyo vishaM-visham .. ##10.091.03a## sudakSho dakShaiH kratunAsi sukratur agne kaviH kAvyenAsi vishvavit . ##10.091.03c## vasur vasUnAM kShayasi tvam eka id dyAvA cha yAni pR^ithivI cha puShyataH .. ##10.091.04a## prajAnann agne tava yonim R^itviyam iLAyAs pade ghR^itavantam AsadaH . ##10.091.04c## A te chikitra uShasAm ivetayo .arepasaH sUryasyeva rashmayaH .. ##10.091.05a## tava shriyo varShyasyeva vidyutash chitrAsh chikitra uShasAM na ketavaH . ##10.091.05c## yad oShadhIr abhisR^iShTo vanAni cha pari svayaM chinuShe annam Asye .. ##10.091.06a## tam oShadhIr dadhire garbham R^itviyaM tam Apo agniM janayanta mAtaraH . ##10.091.06c## tam it samAnaM vaninash cha vIrudho .antarvatIsh cha suvate cha vishvahA .. ##10.091.07a## vAtopadhUta iShito vashA.N anu tR^iShu yad annA veviShad vitiShThase . ##10.091.07c## A te yatante rathyo yathA pR^ithak ChardhAMsy agne ajarANi dhakShataH .. ##10.091.08a## medhAkAraM vidathasya prasAdhanam agniM hotAram paribhUtamam matim . ##10.091.08c## tam id arbhe haviShy A samAnam it tam in mahe vR^iNate nAnyaM tvat .. ##10.091.09a## tvAm id atra vR^iNate tvAyavo hotAram agne vidatheShu vedhasaH . ##10.091.09c## yad devayanto dadhati prayAMsi te haviShmanto manavo vR^iktabarhiShaH .. ##10.091.10a## tavAgne hotraM tava potram R^itviyaM tava neShTraM tvam agnid R^itAyataH . ##10.091.10c## tava prashAstraM tvam adhvarIyasi brahmA chAsi gR^ihapatish cha no dame .. ##10.091.11a## yas tubhyam agne amR^itAya martyaH samidhA dAshad uta vA haviShkR^iti . ##10.091.11c## tasya hotA bhavasi yAsi dUtyam upa brUShe yajasy adhvarIyasi .. ##10.091.12a## imA asmai matayo vAcho asmad A.N R^icho giraH suShTutayaH sam agmata . ##10.091.12c## vasUyavo vasave jAtavedase vR^iddhAsu chid vardhano yAsu chAkanat .. ##10.091.13a## imAm pratnAya suShTutiM navIyasIM vocheyam asmA ushate shR^iNotu naH . ##10.091.13c## bhUyA antarA hR^idy asya nispR^ishe jAyeva patya ushatI suvAsAH .. ##10.091.14a## yasminn ashvAsa R^iShabhAsa ukShaNo vashA meShA avasR^iShTAsa AhutAH . ##10.091.14c## kIlAlape somapR^iShThAya vedhase hR^idA matiM janaye chArum agnaye .. ##10.091.15a## ahAvy agne havir Asye te sruchIva ghR^itaM chamvIva somaH . ##10.091.15c## vAjasaniM rayim asme suvIram prashastaM dhehi yashasam bR^ihantam .. ##10.092.01a## yaj~nasya vo rathyaM vishpatiM vishAM hotAram aktor atithiM vibhAvasum . ##10.092.01c## shocha~n ChuShkAsu hariNIShu jarbhurad vR^iShA ketur yajato dyAm ashAyata .. ##10.092.02a## imam a~njaspAm ubhaye akR^iNvata dharmANam agniM vidathasya sAdhanam . ##10.092.02c## aktuM na yahvam uShasaH purohitaM tanUnapAtam aruShasya niMsate .. ##10.092.03a## baL asya nIthA vi paNesh cha manmahe vayA asya prahutA Asur attave . ##10.092.03c## yadA ghorAso amR^itatvam AshatAd ij janasya daivyasya charkiran .. ##10.092.04a## R^itasya hi prasitir dyaur uru vyacho namo mahy aramatiH panIyasI . ##10.092.04c## indro mitro varuNaH saM chikitrire .atho bhagaH savitA pUtadakShasaH .. ##10.092.05a## pra rudreNa yayinA yanti sindhavas tiro mahIm aramatiM dadhanvire . ##10.092.05c## yebhiH parijmA pariyann uru jrayo vi roruvaj jaThare vishvam ukShate .. ##10.092.06a## krANA rudrA maruto vishvakR^iShTayo divaH shyenAso asurasya nILayaH . ##10.092.06c## tebhish chaShTe varuNo mitro aryamendro devebhir arvashebhir arvashaH .. ##10.092.07a## indre bhujaM shashamAnAsa Ashata sUro dR^ishIke vR^iShaNash cha pauMsye . ##10.092.07c## pra ye nv asyArhaNA tatakShire yujaM vajraM nR^iShadaneShu kAravaH .. ##10.092.08a## sUrash chid A harito asya rIramad indrAd A kash chid bhayate tavIyasaH . ##10.092.08c## bhImasya vR^iShNo jaTharAd abhishvaso dive-dive sahuriH stann abAdhitaH .. ##10.092.09a## stomaM vo adya rudrAya shikvase kShayadvIrAya namasA didiShTana . ##10.092.09c## yebhiH shivaH svavA.N evayAvabhir divaH siShakti svayashA nikAmabhiH .. ##10.092.10a## te hi prajAyA abharanta vi shravo bR^ihaspatir vR^iShabhaH somajAmayaH . ##10.092.10c## yaj~nair atharvA prathamo vi dhArayad devA dakShair bhR^igavaH saM chikitrire .. ##10.092.11a## te hi dyAvApR^ithivI bhUriretasA narAshaMsash chatura~Ngo yamo .aditiH . ##10.092.11c## devas tvaShTA draviNodA R^ibhukShaNaH pra rodasI maruto viShNur arhire .. ##10.092.12a## uta sya na ushijAm urviyA kavir ahiH shR^iNotu budhnyo havImani . ##10.092.12c## sUryAmAsA vicharantA divikShitA dhiyA shamInahuShI asya bodhatam .. ##10.092.13a## pra naH pUShA charathaM vishvadevyo .apAM napAd avatu vAyur iShTaye . ##10.092.13c## AtmAnaM vasyo abhi vAtam archata tad ashvinA suhavA yAmani shrutam .. ##10.092.14a## vishAm AsAm abhayAnAm adhikShitaM gIrbhir u svayashasaM gR^iNImasi . ##10.092.14c## gnAbhir vishvAbhir aditim anarvaNam aktor yuvAnaM nR^imaNA adhA patim .. ##10.092.15a## rebhad atra januShA pUrvo a~NgirA grAvANa UrdhvA abhi chakShur adhvaram . ##10.092.15c## yebhir vihAyA abhavad vichakShaNaH pAthaH sumekaM svadhitir vananvati .. ##10.093.01a## mahi dyAvApR^ithivI bhUtam urvI nArI yahvI na rodasI sadaM naH . ##10.093.01c## tebhir naH pAtaM sahyasa ebhir naH pAtaM shUShaNi .. ##10.093.02a## yaj~ne-yaj~ne sa martyo devAn saparyati . ##10.093.02c## yaH sumnair dIrghashruttama AvivAsaty enAn .. ##10.093.03a## vishveShAm irajyavo devAnAM vAr mahaH . ##10.093.03c## vishve hi vishvamahaso vishve yaj~neShu yaj~niyAH .. ##10.093.04a## te ghA rAjAno amR^itasya mandrA aryamA mitro varuNaH parijmA . ##10.093.04c## kad rudro nR^iNAM stuto marutaH pUShaNo bhagaH .. ##10.093.05a## uta no naktam apAM vR^iShaNvasU sUryAmAsA sadanAya sadhanyA . ##10.093.05c## sachA yat sAdy eShAm ahir budhneShu budhnyaH .. ##10.093.06a## uta no devAv ashvinA shubhas patI dhAmabhir mitrAvaruNA uruShyatAm . ##10.093.06c## mahaH sa rAya eShate .ati dhanveva duritA .. ##10.093.07a## uta no rudrA chin mR^iLatAm ashvinA vishve devAso rathaspatir bhagaH . ##10.093.07c## R^ibhur vAja R^ibhukShaNaH parijmA vishvavedasaH .. ##10.093.08a## R^ibhur R^ibhukShA R^ibhur vidhato mada A te harI jUjuvAnasya vAjinA . ##10.093.08c## duShTaraM yasya sAma chid R^idhag yaj~no na mAnuShaH .. ##10.093.09a## kR^idhI no ahrayo deva savitaH sa cha stuShe maghonAm . ##10.093.09c## saho na indro vahnibhir ny eShAM charShaNInAM chakraM rashmiM na yoyuve .. ##10.093.10a## aiShu dyAvApR^ithivI dhAtam mahad asme vIreShu vishvacharShaNi shravaH . ##10.093.10c## pR^ikShaM vAjasya sAtaye pR^ikShaM rAyota turvaNe .. ##10.093.11a## etaM shaMsam indrAsmayuSh TvaM kUchit santaM sahasAvann abhiShTaye . ##10.093.11c## sadA pAhy abhiShTaye medatAM vedatA vaso .. ##10.093.12a## etam me stomaM tanA na sUrye dyutadyAmAnaM vAvR^idhanta nR^iNAm . ##10.093.12c## saMvananaM nAshvyaM taShTevAnapachyutam .. ##10.093.13a## vAvarta yeShAM rAyA yuktaiShAM hiraNyayI . ##10.093.13c## nemadhitA na pauMsyA vR^itheva viShTAntA .. ##10.093.14a## pra tad duHshIme pR^ithavAne vene pra rAme vocham asure maghavatsu . ##10.093.14c## ye yuktvAya pa~ncha shatAsmayu pathA vishrAvy eShAm .. ##10.093.15a## adhIn nv atra saptatiM cha sapta cha . ##10.093.15b## sadyo didiShTa tAnvaH sadyo didiShTa pArthyaH sadyo didiShTa mAyavaH .. ##10.094.01a## praite vadantu pra vayaM vadAma grAvabhyo vAchaM vadatA vadadbhyaH . ##10.094.01c## yad adrayaH parvatAH sAkam AshavaH shlokaM ghoSham bharathendrAya sominaH .. ##10.094.02a## ete vadanti shatavat sahasravad abhi krandanti haritebhir AsabhiH . ##10.094.02c## viShTvI grAvANaH sukR^itaH sukR^ityayA hotush chit pUrve haviradyam Ashata .. ##10.094.03a## ete vadanty avidann anA madhu ny U~Nkhayante adhi pakva AmiShi . ##10.094.03c## vR^ikShasya shAkhAm aruNasya bapsatas te sUbharvA vR^iShabhAH prem arAviShuH .. ##10.094.04a## bR^ihad vadanti madireNa mandinendraM kroshanto .avidann anA madhu . ##10.094.04c## saMrabhyA dhIrAH svasR^ibhir anartiShur AghoShayantaH pR^ithivIm upabdibhiH .. ##10.094.05a## suparNA vAcham akratopa dyavy Akhare kR^iShNA iShirA anartiShuH . ##10.094.05c## nya~N ni yanty uparasya niShkR^itam purU reto dadhire sUryashvitaH .. ##10.094.06a## ugrA iva pravahantaH samAyamuH sAkaM yuktA vR^iShaNo bibhrato dhuraH . ##10.094.06c## yach Chvasanto jagrasAnA arAviShuH shR^iNva eShAm prothatho arvatAm iva .. ##10.094.07a## dashAvanibhyo dashakakShyebhyo dashayoktrebhyo dashayojanebhyaH . ##10.094.07c## dashAbhIshubhyo archatAjarebhyo dasha dhuro dasha yuktA vahadbhyaH .. ##10.094.08a## te adrayo dashayantrAsa Ashavas teShAm AdhAnam pary eti haryatam . ##10.094.08c## ta U sutasya somyasyAndhaso .aMshoH pIyUSham prathamasya bhejire .. ##10.094.09a## te somAdo harI indrasya niMsate .aMshuM duhanto adhy Asate gavi . ##10.094.09c## tebhir dugdham papivAn somyam madhv indro vardhate prathate vR^iShAyate .. ##10.094.10a## vR^iShA vo aMshur na kilA riShAthaneLAvantaH sadam it sthanAshitAH . ##10.094.10c## raivatyeva mahasA chAravaH sthana yasya grAvANo ajuShadhvam adhvaram .. ##10.094.11a## tR^idilA atR^idilAso adrayo .ashramaNA ashR^ithitA amR^ityavaH . ##10.094.11c## anAturA ajarAH sthAmaviShNavaH supIvaso atR^iShitA atR^iShNajaH .. ##10.094.12a## dhruvA eva vaH pitaro yuge-yuge kShemakAmAsaH sadaso na yu~njate . ##10.094.12c## ajuryAso hariShAcho haridrava A dyAM raveNa pR^ithivIm ashushravuH .. ##10.094.13a## tad id vadanty adrayo vimochane yAmann a~njaspA iva ghed upabdibhiH . ##10.094.13c## vapanto bIjam iva dhAnyAkR^itaH pR^i~nchanti somaM na minanti bapsataH .. ##10.094.14a## sute adhvare adhi vAcham akratA krILayo na mAtaraM tudantaH . ##10.094.14c## vi ShU mu~nchA suShuvuSho manIShAM vi vartantAm adrayash chAyamAnAH .. ##10.095.01a## haye jAye manasA tiShTha ghore vachAMsi mishrA kR^iNavAvahai nu . ##10.095.01c## na nau mantrA anuditAsa ete mayas karan paratare chanAhan .. ##10.095.02a## kim etA vAchA kR^iNavA tavAham prAkramiSham uShasAm agriyeva . ##10.095.02c## purUravaH punar astam parehi durApanA vAta ivAham asmi .. ##10.095.03a## iShur na shriya iShudher asanA goShAH shatasA na raMhiH . ##10.095.03c## avIre kratau vi davidyutan norA na mAyuM chitayanta dhunayaH .. ##10.095.04a## sA vasu dadhatI shvashurAya vaya uSho yadi vaShTy antigR^ihAt . ##10.095.04c## astaM nanakShe yasmi~n chAkan divA naktaM shnathitA vaitasena .. ##10.095.05a## triH sma mAhnaH shnathayo vaitasenota sma me .avyatyai pR^iNAsi . ##10.095.05c## purUravo .anu te ketam AyaM rAjA me vIra tanvas tad AsIH .. ##10.095.06a## yA sujUrNiH shreNiH sumna/Apir hradechakShur na granthinI charaNyuH . ##10.095.06c## tA a~njayo .aruNayo na sasruH shriye gAvo na dhenavo .anavanta .. ##10.095.07a## sam asmi~n jAyamAna Asata gnA utem avardhan nadyaH svagUrtAH . ##10.095.07c## mahe yat tvA purUravo raNAyAvardhayan dasyuhatyAya devAH .. ##10.095.08a## sachA yad Asu jahatIShv atkam amAnuShIShu mAnuSho niSheve . ##10.095.08c## apa sma mat tarasantI na bhujyus tA atrasan rathaspR^isho nAshvAH .. ##10.095.09a## yad Asu marto amR^itAsu nispR^ik saM kShoNIbhiH kratubhir na pR^i~Nkte . ##10.095.09c## tA Atayo na tanvaH shumbhata svA ashvAso na krILayo dandashAnAH .. ##10.095.10a## vidyun na yA patantI davidyod bharantI me apyA kAmyAni . ##10.095.10c## janiShTo apo naryaH sujAtaH prorvashI tirata dIrgham AyuH .. ##10.095.11a## jaj~niSha itthA gopIthyAya hi dadhAtha tat purUravo ma ojaH . ##10.095.11c## ashAsaM tvA viduShI sasminn ahan na ma AshR^iNoH kim abhug vadAsi .. ##10.095.12a## kadA sUnuH pitaraM jAta ichChAch chakran nAshru vartayad vijAnan . ##10.095.12c## ko dampatI samanasA vi yUyod adha yad agniH shvashureShu dIdayat .. ##10.095.13a## prati bravANi vartayate ashru chakran na krandad Adhye shivAyai . ##10.095.13c## pra tat te hinavA yat te asme parehy astaM nahi mUra mApaH .. ##10.095.14a## sudevo adya prapated anAvR^it parAvatam paramAM gantavA u . ##10.095.14c## adhA shayIta nirR^iter upasthe .adhainaM vR^ikA rabhasAso adyuH .. ##10.095.15a## purUravo mA mR^ithA mA pra papto mA tvA vR^ikAso ashivAsa u kShan . ##10.095.15c## na vai straiNAni sakhyAni santi sAlAvR^ikANAM hR^idayAny etA .. ##10.095.16a## yad virUpAcharam martyeShv avasaM rAtrIH sharadash chatasraH . ##10.095.16c## ghR^itasya stokaM sakR^id ahna AshnAM tAd evedaM tAtR^ipANA charAmi .. ##10.095.17a## antarikShaprAM rajaso vimAnIm upa shikShAmy urvashIM vasiShThaH . ##10.095.17c## upa tvA rAtiH sukR^itasya tiShThAn ni vartasva hR^idayaM tapyate me .. ##10.095.18a## iti tvA devA ima Ahur aiLa yathem etad bhavasi mR^ityubandhuH . ##10.095.18c## prajA te devAn haviShA yajAti svarga u tvam api mAdayAse .. ##10.096.01a## pra te mahe vidathe shaMsiShaM harI pra te vanve vanuSho haryatam madam . ##10.096.01c## ghR^itaM na yo haribhish chAru sechata A tvA vishantu harivarpasaM giraH .. ##10.096.02a## hariM hi yonim abhi ye samasvaran hinvanto harI divyaM yathA sadaH . ##10.096.02c## A yam pR^iNanti haribhir na dhenava indrAya shUShaM harivantam archata .. ##10.096.03a## so asya vajro harito ya Ayaso harir nikAmo harir A gabhastyoH . ##10.096.03c## dyumnI sushipro harimanyusAyaka indre ni rUpA haritA mimikShire .. ##10.096.04a## divi na ketur adhi dhAyi haryato vivyachad vajro harito na raMhyA . ##10.096.04c## tudad ahiM harishipro ya AyasaH sahasrashokA abhavad dharimbharaH .. ##10.096.05a## tvaM-tvam aharyathA upastutaH pUrvebhir indra harikesha yajvabhiH . ##10.096.05c## tvaM haryasi tava vishvam ukthyam asAmi rAdho harijAta haryatam .. ##10.096.06a## tA vajriNam mandinaM stomyam mada indraM rathe vahato haryatA harI . ##10.096.06c## purUNy asmai savanAni haryata indrAya somA harayo dadhanvire .. ##10.096.07a## araM kAmAya harayo dadhanvire sthirAya hinvan harayo harI turA . ##10.096.07c## arvadbhir yo haribhir joSham Iyate so asya kAmaM harivantam Anashe .. ##10.096.08a## harishmashArur harikesha Ayasas turaspeye yo haripA avardhata . ##10.096.08c## arvadbhir yo haribhir vAjinIvasur ati vishvA duritA pAriShad dharI .. ##10.096.09a## sruveva yasya hariNI vipetatuH shipre vAjAya hariNI davidhvataH . ##10.096.09c## pra yat kR^ite chamase marmR^ijad dharI pItvA madasya haryatasyAndhasaH .. ##10.096.10a## uta sma sadma haryatasya pastyor atyo na vAjaM harivA.N achikradat . ##10.096.10c## mahI chid dhi dhiShaNAharyad ojasA bR^ihad vayo dadhiShe haryatash chid A .. ##10.096.11a## A rodasI haryamANo mahitvA navyaM-navyaM haryasi manma nu priyam . ##10.096.11c## pra pastyam asura haryataM gor AviSh kR^idhi haraye sUryAya .. ##10.096.12a## A tvA haryantam prayujo janAnAM rathe vahantu harishipram indra . ##10.096.12c## pibA yathA pratibhR^itasya madhvo haryan yaj~naM sadhamAde dashoNim .. ##10.096.13a## apAH pUrveShAM harivaH sutAnAm atho idaM savanaM kevalaM te . ##10.096.13c## mamaddhi somam madhumantam indra satrA vR^iSha~n jaThara A vR^iShasva .. ##10.097.01a## yA oShadhIH pUrvA jAtA devebhyas triyugam purA . ##10.097.01c## manai nu babhrUNAm ahaM shataM dhAmAni sapta cha .. ##10.097.02a## shataM vo amba dhAmAni sahasram uta vo ruhaH . ##10.097.02c## adhA shatakratvo yUyam imam me agadaM kR^ita .. ##10.097.03a## oShadhIH prati modadhvam puShpavatIH prasUvarIH . ##10.097.03c## ashvA iva sajitvarIr vIrudhaH pArayiShNvaH .. ##10.097.04a## oShadhIr iti mAtaras tad vo devIr upa bruve . ##10.097.04c## saneyam ashvaM gAM vAsa AtmAnaM tava pUruSha .. ##10.097.05a## ashvatthe vo niShadanam parNe vo vasatiSh kR^itA . ##10.097.05c## gobhAja it kilAsatha yat sanavatha pUruSham .. ##10.097.06a## yatrauShadhIH samagmata rAjAnaH samitAv iva . ##10.097.06c## vipraH sa uchyate bhiShag rakShohAmIvachAtanaH .. ##10.097.07a## ashvAvatIM somAvatIm UrjayantIm udojasam . ##10.097.07c## Avitsi sarvA oShadhIr asmA ariShTatAtaye .. ##10.097.08a## uch ChuShmA oShadhInAM gAvo goShThAd iverate . ##10.097.08c## dhanaM saniShyantInAm AtmAnaM tava pUruSha .. ##10.097.09a## iShkR^itir nAma vo mAtAtho yUyaM stha niShkR^itIH . ##10.097.09c## sIrAH patatriNIH sthana yad Amayati niSh kR^itha .. ##10.097.10a## ati vishvAH pariShThAH stena iva vrajam akramuH . ##10.097.10c## oShadhIH prAchuchyavur yat kiM cha tanvo rapaH .. ##10.097.11a## yad imA vAjayann aham oShadhIr hasta Adadhe . ##10.097.11c## AtmA yakShmasya nashyati purA jIvagR^ibho yathA .. ##10.097.12a## yasyauShadhIH prasarpathA~Ngam-a~Ngam paruSh-paruH . ##10.097.12c## tato yakShmaM vi bAdhadhva ugro madhyamashIr iva .. ##10.097.13a## sAkaM yakShma pra pata chASheNa kikidIvinA . ##10.097.13c## sAkaM vAtasya dhrAjyA sAkaM nashya nihAkayA .. ##10.097.14a## anyA vo anyAm avatv anyAnyasyA upAvata . ##10.097.14c## tAH sarvAH saMvidAnA idam me prAvatA vachaH .. ##10.097.15a## yAH phalinIr yA aphalA apuShpA yAsh cha puShpiNIH . ##10.097.15c## bR^ihaspatiprasUtAs tA no mu~nchantv aMhasaH .. ##10.097.16a## mu~nchantu mA shapathyAd atho varuNyAd uta . ##10.097.16c## atho yamasya paDbIshAt sarvasmAd devakilbiShAt .. ##10.097.17a## avapatantIr avadan diva oShadhayas pari . ##10.097.17c## yaM jIvam ashnavAmahai na sa riShyAti pUruShaH .. ##10.097.18a## yA oShadhIH somarAj~nIr bahvIH shatavichakShaNAH . ##10.097.18c## tAsAM tvam asy uttamAraM kAmAya shaM hR^ide .. ##10.097.19a## yA oShadhIH somarAj~nIr viShThitAH pR^ithivIm anu . ##10.097.19c## bR^ihaspatiprasUtA asyai saM datta vIryam .. ##10.097.20a## mA vo riShat khanitA yasmai chAhaM khanAmi vaH . ##10.097.20c## dvipach chatuShpad asmAkaM sarvam astv anAturam .. ##10.097.21a## yAsh chedam upashR^iNvanti yAsh cha dUram parAgatAH . ##10.097.21c## sarvAH saMgatya vIrudho .asyai saM datta vIryam .. ##10.097.22a## oShadhayaH saM vadante somena saha rAj~nA . ##10.097.22c## yasmai kR^iNoti brAhmaNas taM rAjan pArayAmasi .. ##10.097.23a## tvam uttamAsy oShadhe tava vR^ikShA upastayaH . ##10.097.23c## upastir astu so .asmAkaM yo asmA.N abhidAsati .. ##10.098.01a## bR^ihaspate prati me devatAm ihi mitro vA yad varuNo vAsi pUShA . ##10.098.01c## Adityair vA yad vasubhir marutvAn sa parjanyaM shaMtanave vR^iShAya .. ##10.098.02a## A devo dUto ajirash chikitvAn tvad devApe abhi mAm agachChat . ##10.098.02c## pratIchInaH prati mAm A vavR^itsva dadhAmi te dyumatIM vAcham Asan .. ##10.098.03a## asme dhehi dyumatIM vAcham Asan bR^ihaspate anamIvAm iShirAm . ##10.098.03c## yayA vR^iShTiM shaMtanave vanAva divo drapso madhumA.N A vivesha .. ##10.098.04a## A no drapsA madhumanto vishantv indra dehy adhirathaM sahasram . ##10.098.04c## ni ShIda hotram R^ituthA yajasva devAn devApe haviShA saparya .. ##10.098.05a## ArShTiSheNo hotram R^iShir niShIdan devApir devasumatiM chikitvAn . ##10.098.05c## sa uttarasmAd adharaM samudram apo divyA asR^ijad varShyA abhi .. ##10.098.06a## asmin samudre adhy uttarasminn Apo devebhir nivR^itA atiShThan . ##10.098.06c## tA adravann ArShTiSheNena sR^iShTA devApinA preShitA mR^ikShiNIShu .. ##10.098.07a## yad devApiH shaMtanave purohito hotrAya vR^itaH kR^ipayann adIdhet . ##10.098.07c## devashrutaM vR^iShTivaniM rarANo bR^ihaspatir vAcham asmA ayachChat .. ##10.098.08a## yaM tvA devApiH shushuchAno agna ArShTiSheNo manuShyaH samIdhe . ##10.098.08c## vishvebhir devair anumadyamAnaH pra parjanyam IrayA vR^iShTimantam .. ##10.098.09a## tvAm pUrva R^iShayo gIrbhir Ayan tvAm adhvareShu puruhUta vishve . ##10.098.09c## sahasrANy adhirathAny asme A no yaj~naM rohidashvopa yAhi .. ##10.098.10a## etAny agne navatir nava tve AhutAny adhirathA sahasrA . ##10.098.10c## tebhir vardhasva tanvaH shUra pUrvIr divo no vR^iShTim iShito rirIhi .. ##10.098.11a## etAny agne navatiM sahasrA sam pra yachCha vR^iShNa indrAya bhAgam . ##10.098.11c## vidvAn patha R^itusho devayAnAn apy aulAnaM divi deveShu dhehi .. ##10.098.12a## agne bAdhasva vi mR^idho vi durgahApAmIvAm apa rakShAMsi sedha . ##10.098.12c## asmAt samudrAd bR^ihato divo no .apAm bhUmAnam upa naH sR^ijeha .. ##10.099.01a## kaM nash chitram iShaNyasi chikitvAn pR^ithugmAnaM vAshraM vAvR^idhadhyai . ##10.099.01c## kat tasya dAtu shavaso vyuShTau takShad vajraM vR^itraturam apinvat .. ##10.099.02a## sa hi dyutA vidyutA veti sAma pR^ithuM yonim asuratvA sasAda . ##10.099.02c## sa sanILebhiH prasahAno asya bhrAtur na R^ite saptathasya mAyAH .. ##10.099.03a## sa vAjaM yAtApaduShpadA yan svarShAtA pari Shadat saniShyan . ##10.099.03c## anarvA yach Chatadurasya vedo ghna~n ChishnadevA.N abhi varpasA bhUt .. ##10.099.04a## sa yahvyo .avanIr goShv arvA juhoti pradhanyAsu sasriH . ##10.099.04c## apAdo yatra yujyAso .arathA droNyashvAsa Irate ghR^itaM vAH .. ##10.099.05a## sa rudrebhir ashastavAra R^ibhvA hitvI gayam Are/avadya AgAt . ##10.099.05c## vamrasya manye mithunA vivavrI annam abhItyArodayan muShAyan .. ##10.099.06a## sa id dAsaM tuvIravam patir dan ShaLakShaM trishIrShANaM damanyat . ##10.099.06c## asya trito nv ojasA vR^idhAno vipA varAham ayo/agrayA han .. ##10.099.07a## sa druhvaNe manuSha UrdhvasAna A sAviShad arshasAnAya sharum . ##10.099.07c## sa nR^itamo nahuSho .asmat sujAtaH puro .abhinad arhan dasyuhatye .. ##10.099.08a## so abhriyo na yavasa udanyan kShayAya gAtuM vidan no asme . ##10.099.08c## upa yat sIdad induM sharIraiH shyeno .ayopAShTir hanti dasyUn .. ##10.099.09a## sa vrAdhataH shavasAnebhir asya kutsAya shuShNaM kR^ipaNe parAdAt . ##10.099.09c## ayaM kavim anayach ChasyamAnam atkaM yo asya sanitota nR^iNAm .. ##10.099.10a## ayaM dashasyan naryebhir asya dasmo devebhir varuNo na mAyI . ##10.099.10c## ayaM kanIna R^itupA avedy amimItAraruM yash chatuShpAt .. ##10.099.11a## asya stomebhir aushija R^ijishvA vrajaM darayad vR^iShabheNa piproH . ##10.099.11c## sutvA yad yajato dIdayad gIH pura iyAno abhi varpasA bhUt .. ##10.099.12a## evA maho asura vakShathAya vamrakaH paDbhir upa sarpad indram . ##10.099.12c## sa iyAnaH karati svastim asmA iSham UrjaM sukShitiM vishvam AbhAH .. ##10.100.01a## indra dR^ihya maghavan tvAvad id bhuja iha stutaH sutapA bodhi no vR^idhe . ##10.100.01c## devebhir naH savitA prAvatu shrutam A sarvatAtim aditiM vR^iNImahe .. ##10.100.02a## bharAya su bharata bhAgam R^itviyam pra vAyave shuchipe krandadiShTaye . ##10.100.02c## gaurasya yaH payasaH pItim Anasha A sarvatAtim aditiM vR^iNImahe .. ##10.100.03a## A no devaH savitA sAviShad vaya R^ijUyate yajamAnAya sunvate . ##10.100.03c## yathA devAn pratibhUShema pAkavad A sarvatAtim aditiM vR^iNImahe .. ##10.100.04a## indro asme sumanA astu vishvahA rAjA somaH suvitasyAdhy etu naH . ##10.100.04c## yathA-yathA mitradhitAni saMdadhur A sarvatAtim aditiM vR^iNImahe .. ##10.100.05a## indra ukthena shavasA parur dadhe bR^ihaspate pratarItAsy AyuShaH . ##10.100.05c## yaj~no manuH pramatir naH pitA hi kam A sarvatAtim aditiM vR^iNImahe .. ##10.100.06a## indrasya nu sukR^itaM daivyaM saho .agnir gR^ihe jaritA medhiraH kaviH . ##10.100.06c## yaj~nash cha bhUd vidathe chArur antama A sarvatAtim aditiM vR^iNImahe .. ##10.100.07a## na vo guhA chakR^ima bhUri duShkR^itaM nAviShTyaM vasavo devaheLanam . ##10.100.07c## mAkir no devA anR^itasya varpasa A sarvatAtim aditiM vR^iNImahe .. ##10.100.08a## apAmIvAM savitA sAviShan nyag varIya id apa sedhantv adrayaH . ##10.100.08c## grAvA yatra madhuShud uchyate bR^ihad A sarvatAtim aditiM vR^iNImahe .. ##10.100.09a## Urdhvo grAvA vasavo .astu sotari vishvA dveShAMsi sanutar yuyota . ##10.100.09c## sa no devaH savitA pAyur IDya A sarvatAtim aditiM vR^iNImahe .. ##10.100.10a## UrjaM gAvo yavase pIvo attana R^itasya yAH sadane koshe a~Ngdhve . ##10.100.10c## tanUr eva tanvo astu bheShajam A sarvatAtim aditiM vR^iNImahe .. ##10.100.11a## kratuprAvA jaritA shashvatAm ava indra id bhadrA pramatiH sutAvatAm . ##10.100.11c## pUrNam Udhar divyaM yasya siktaya A sarvatAtim aditiM vR^iNImahe .. ##10.100.12a## chitras te bhAnuH kratuprA abhiShTiH santi spR^idho jaraNiprA adhR^iShTAH . ##10.100.12c## rajiShThayA rajyA pashva A gos tUtUrShati pary agraM duvasyuH .. ##10.101.01a## ud budhyadhvaM samanasaH sakhAyaH sam agnim indhvam bahavaH sanILAH . ##10.101.01c## dadhikrAm agnim uShasaM cha devIm indrAvato .avase ni hvaye vaH .. ##10.101.02a## mandrA kR^iNudhvaM dhiya A tanudhvaM nAvam aritraparaNIM kR^iNudhvam . ##10.101.02c## iShkR^iNudhvam AyudhAraM kR^iNudhvam prA~nchaM yaj~nam pra NayatA sakhAyaH .. ##10.101.03a## yunakta sIrA vi yugA tanudhvaM kR^ite yonau vapateha bIjam . ##10.101.03c## girA cha shruShTiH sabharA asan no nedIya it sR^iNyaH pakvam eyAt .. ##10.101.04a## sIrA yu~njanti kavayo yugA vi tanvate pR^ithak . ##10.101.04c## dhIrA deveShu sumnayA .. ##10.101.05a## nir AhAvAn kR^iNotana saM varatrA dadhAtana . ##10.101.05c## si~nchAmahA avatam udriNaM vayaM suShekam anupakShitam .. ##10.101.06a## iShkR^itAhAvam avataM suvaratraM suShechanam . ##10.101.06c## udriNaM si~nche akShitam .. ##10.101.07a## prINItAshvAn hitaM jayAtha svastivAhaM ratham it kR^iNudhvam . ##10.101.07c## droNAhAvam avatam ashmachakram aMsatrakoshaM si~nchatA nR^ipANam .. ##10.101.08a## vrajaM kR^iNudhvaM sa hi vo nR^ipANo varma sIvyadhvam bahulA pR^ithUni . ##10.101.08c## puraH kR^iNudhvam AyasIr adhR^iShTA mA vaH susroch chamaso dR^iMhatA tam .. ##10.101.09a## A vo dhiyaM yaj~niyAM varta Utaye devA devIM yajatAM yaj~niyAm iha . ##10.101.09c## sA no duhIyad yavaseva gatvI sahasradhArA payasA mahI gauH .. ##10.101.10a## A tU Shi~ncha harim IM dror upasthe vAshIbhis takShatAshmanmayIbhiH . ##10.101.10c## pari ShvajadhvaM dasha kakShyAbhir ubhe dhurau prati vahniM yunakta .. ##10.101.11a## ubhe dhurau vahnir ApibdamAno .antar yoneva charati dvijAniH . ##10.101.11c## vanaspatiM vana AsthApayadhvaM ni ShU dadhidhvam akhananta utsam .. ##10.101.12a## kapR^in naraH kapR^itham ud dadhAtana chodayata khudata vAjasAtaye . ##10.101.12c## niShTigryaH putram A chyAvayotaya indraM sabAdha iha somapItaye .. ##10.102.01a## pra te ratham mithUkR^itam indro .avatu dhR^iShNuyA . ##10.102.01c## asminn Ajau puruhUta shravAyye dhanabhakSheShu no .ava .. ##10.102.02a## ut sma vAto vahati vAso asyA adhirathaM yad ajayat sahasram . ##10.102.02c## rathIr abhUn mudgalAnI gaviShTau bhare kR^itaM vy ached indrasenA .. ##10.102.03a## antar yachCha jighAMsato vajram indrAbhidAsataH . ##10.102.03c## dAsasya vA maghavann Aryasya vA sanutar yavayA vadham .. ##10.102.04a## udno hradam apibaj jarhR^iShANaH kUTaM sma tR^iMhad abhimAtim eti . ##10.102.04c## pra muShkabhAraH shrava ichChamAno .ajiram bAhU abharat siShAsan .. ##10.102.05a## ny akrandayann upayanta enam amehayan vR^iShabham madhya AjeH . ##10.102.05c## tena sUbharvaM shatavat sahasraM gavAm mudgalaH pradhane jigAya .. ##10.102.06a## kakardave vR^iShabho yukta AsId avAvachIt sArathir asya keshI . ##10.102.06c## dudher yuktasya dravataH sahAnasa R^ichChanti ShmA niShpado mudgalAnIm .. ##10.102.07a## uta pradhim ud ahann asya vidvAn upAyunag vaMsagam atra shikShan . ##10.102.07c## indra ud Avat patim aghnyAnAm araMhata padyAbhiH kakudmAn .. ##10.102.08a## shunam aShTrAvy acharat kapardI varatrAyAM dArv AnahyamAnaH . ##10.102.08c## nR^imNAni kR^iNvan bahave janAya gAH paspashAnas taviShIr adhatta .. ##10.102.09a## imaM tam pashya vR^iShabhasya yu~njaM kAShThAyA madhye drughaNaM shayAnam . ##10.102.09c## yena jigAya shatavat sahasraM gavAm mudgalaH pR^itanAjyeShu .. ##10.102.10a## Are aghA ko nv itthA dadarsha yaM yu~njanti tam v A sthApayanti . ##10.102.10c## nAsmai tR^iNaM nodakam A bharanty uttaro dhuro vahati pradedishat .. ##10.102.11a## parivR^ikteva patividyam AnaT pIpyAnA kUchakreNeva si~nchan . ##10.102.11c## eShaiShyA chid rathyA jayema suma~NgalaM sinavad astu sAtam .. ##10.102.12a## tvaM vishvasya jagatash chakShur indrAsi chakShuShaH . ##10.102.12c## vR^iShA yad AjiM vR^iShaNA siShAsasi chodayan vadhriNA yujA .. ##10.103.01a## AshuH shishAno vR^iShabho na bhImo ghanAghanaH kShobhaNash charShaNInAm . ##10.103.01c## saMkrandano .animiSha ekavIraH shataM senA ajayat sAkam indraH .. ##10.103.02a## saMkrandanenAnimiSheNa jiShNunA yutkAreNa dushchyavanena dhR^iShNunA . ##10.103.02c## tad indreNa jayata tat sahadhvaM yudho nara iShuhastena vR^iShNA .. ##10.103.03a## sa iShuhastaiH sa niSha~Ngibhir vashI saMsraShTA sa yudha indro gaNena . ##10.103.03c## saMsR^iShTajit somapA bAhushardhy ugradhanvA pratihitAbhir astA .. ##10.103.04a## bR^ihaspate pari dIyA rathena rakShohAmitrA.N apabAdhamAnaH . ##10.103.04c## prabha~njan senAH pramR^iNo yudhA jayann asmAkam edhy avitA rathAnAm .. ##10.103.05a## balavij~nAyaH sthaviraH pravIraH sahasvAn vAjI sahamAna ugraH . ##10.103.05c## abhivIro abhisatvA sahojA jaitram indra ratham A tiShTha govit .. ##10.103.06a## gotrabhidaM govidaM vajrabAhuM jayantam ajma pramR^iNantam ojasA . ##10.103.06c## imaM sajAtA anu vIrayadhvam indraM sakhAyo anu saM rabhadhvam .. ##10.103.07a## abhi gotrANi sahasA gAhamAno .adayo vIraH shatamanyur indraH . ##10.103.07c## dushchyavanaH pR^itanAShAL ayudhyo .asmAkaM senA avatu pra yutsu .. ##10.103.08a## indra AsAM netA bR^ihaspatir dakShiNA yaj~naH pura etu somaH . ##10.103.08c## devasenAnAm abhibha~njatInAM jayantInAm maruto yantv agram .. ##10.103.09a## indrasya vR^iShNo varuNasya rAj~na AdityAnAm marutAM shardha ugram . ##10.103.09c## mahAmanasAm bhuvanachyavAnAM ghoSho devAnAM jayatAm ud asthAt .. ##10.103.10a## ud dharShaya maghavann AyudhAny ut satvanAm mAmakAnAm manAMsi . ##10.103.10c## ud vR^itrahan vAjinAM vAjinAny ud rathAnAM jayatAM yantu ghoShAH .. ##10.103.11a## asmAkam indraH samR^iteShu dhvajeShv asmAkaM yA iShavas tA jayantu . ##10.103.11c## asmAkaM vIrA uttare bhavantv asmA.N u devA avatA haveShu .. ##10.103.12a## amIShAM chittam pratilobhayantI gR^ihANA~NgAny apve parehi . ##10.103.12c## abhi prehi nir daha hR^itsu shokair andhenAmitrAs tamasA sachantAm .. ##10.103.13a## pretA jayatA nara indro vaH sharma yachChatu . ##10.103.13c## ugrA vaH santu bAhavo .anAdhR^iShyA yathAsatha .. ##10.104.01a## asAvi somaH puruhUta tubhyaM haribhyAM yaj~nam upa yAhi tUyam . ##10.104.01c## tubhyaM giro vipravIrA iyAnA dadhanvira indra pibA sutasya .. ##10.104.02a## apsu dhUtasya harivaH pibeha nR^ibhiH sutasya jaTharam pR^iNasva . ##10.104.02c## mimikShur yam adraya indra tubhyaM tebhir vardhasva madam ukthavAhaH .. ##10.104.03a## progrAm pItiM vR^iShNa iyarmi satyAm prayai sutasya haryashva tubhyam . ##10.104.03c## indra dhenAbhir iha mAdayasva dhIbhir vishvAbhiH shachyA gR^iNAnaH .. ##10.104.04a## UtI shachIvas tava vIryeNa vayo dadhAnA ushija R^itaj~nAH . ##10.104.04c## prajAvad indra manuSho duroNe tasthur gR^iNantaH sadhamAdyAsaH .. ##10.104.05a## praNItibhiSh Te haryashva suShToH suShumnasya pururucho janAsaH . ##10.104.05c## maMhiShThAm UtiM vitire dadhAnAH stotAra indra tava sUnR^itAbhiH .. ##10.104.06a## upa brahmANi harivo haribhyAM somasya yAhi pItaye sutasya . ##10.104.06c## indra tvA yaj~naH kShamamANam AnaD dAshvA.N asy adhvarasya praketaH .. ##10.104.07a## sahasravAjam abhimAtiShAhaM suteraNam maghavAnaM suvR^iktim . ##10.104.07c## upa bhUShanti giro apratItam indraM namasyA jarituH pananta .. ##10.104.08a## saptApo devIH suraNA amR^iktA yAbhiH sindhum atara indra pUrbhit . ##10.104.08c## navatiM srotyA nava cha sravantIr devebhyo gAtum manuShe cha vindaH .. ##10.104.09a## apo mahIr abhishaster amu~ncho .ajAgar Asv adhi deva ekaH . ##10.104.09c## indra yAs tvaM vR^itratUrye chakartha tAbhir vishvAyus tanvam pupuShyAH .. ##10.104.10a## vIreNyaH kratur indraH sushastir utApi dhenA puruhUtam ITTe . ##10.104.10c## Ardayad vR^itram akR^iNod u lokaM sasAhe shakraH pR^itanA abhiShTiH .. ##10.104.11a## shunaM huvema maghavAnam indram asmin bhare nR^itamaM vAjasAtau . ##10.104.11c## shR^iNvantam ugram Utaye samatsu ghnantaM vR^itrANi saMjitaM dhanAnAm .. ##10.105.01a## kadA vaso stotraM haryata Ava shmashA rudhad vAH . ##10.105.01c## dIrghaM sutaM vAtApyAya .. ##10.105.02a## harI yasya suyujA vivratA ver arvantAnu shepA . ##10.105.02c## ubhA rajI na keshinA patir dan .. ##10.105.03a## apa yor indraH pApaja A marto na shashramANo bibhIvAn . ##10.105.03c## shubhe yad yuyuje taviShIvAn .. ##10.105.04a## sachAyor indrash charkR^iSha A.N upAnasaH saparyan . ##10.105.04c## nadayor vivratayoH shUra indraH .. ##10.105.05a## adhi yas tasthau keshavantA vyachasvantA na puShTyai . ##10.105.05c## vanoti shiprAbhyAM shipriNIvAn .. ##10.105.06a## prAstaud R^iShvaujA R^iShvebhis tatakSha shUraH shavasA . ##10.105.06c## R^ibhur na kratubhir mAtarishvA .. ##10.105.07a## vajraM yash chakre suhanAya dasyave hirImasho hirImAn . ##10.105.07c## arutahanur adbhutaM na rajaH .. ##10.105.08a## ava no vR^ijinA shishIhy R^ichA vanemAnR^ichaH . ##10.105.08c## nAbrahmA yaj~na R^idhag joShati tve .. ##10.105.09a## UrdhvA yat te tretinI bhUd yaj~nasya dhUrShu sadman . ##10.105.09c## sajUr nAvaM svayashasaM sachAyoH .. ##10.105.10a## shriye te pR^ishnir upasechanI bhUch Chriye darvir arepAH . ##10.105.10c## yayA sve pAtre si~nchasa ut .. ##10.105.11a## shataM vA yad asurya prati tvA sumitra itthAstaud durmitra itthAstaut . ##10.105.11c## Avo yad dasyuhatye kutsaputram prAvo yad dasyuhatye kutsavatsam .. ##10.106.01a## ubhA u nUnaM tad id arthayethe vi tanvAthe dhiyo vastrApaseva . ##10.106.01c## sadhrIchInA yAtave prem ajIgaH sudineva pR^ikSha A taMsayethe .. ##10.106.02a## uShTAreva pharvareShu shrayethe prAyogeva shvAtryA shAsur ethaH . ##10.106.02c## dUteva hi ShTho yashasA janeShu mApa sthAtam mahiShevAvapAnAt .. ##10.106.03a## sAkaMyujA shakunasyeva pakShA pashveva chitrA yajur A gamiShTam . ##10.106.03c## agnir iva devayor dIdivAMsA parijmAneva yajathaH purutrA .. ##10.106.04a## ApI vo asme pitareva putrogreva ruchA nR^ipatIva turyai . ##10.106.04c## iryeva puShTyai kiraNeva bhujyai shruShTIvAneva havam A gamiShTam .. ##10.106.05a## vaMsageva pUSharyA shimbAtA mitreva R^itA shatarA shAtapantA . ##10.106.05c## vAjevochchA vayasA gharmyeShThA meSheveShA saparyA purIShA .. ##10.106.06a## sR^iNyeva jarbharI turpharItU naitosheva turpharI parpharIkA . ##10.106.06c## udanyajeva jemanA maderU tA me jarAyv ajaram marAyu .. ##10.106.07a## pajreva charcharaM jAram marAyu kShadmevArtheShu tartarItha ugrA . ##10.106.07c## R^ibhU nApat kharamajrA kharajrur vAyur na parpharat kShayad rayINAm .. ##10.106.08a## gharmeva madhu jaThare sanerU bhagevitA turpharI phArivAram . ##10.106.08c## patareva chacharA chandranirNi~N manaR^i~NgA mananyA na jagmI .. ##10.106.09a## bR^ihanteva gambhareShu pratiShThAm pAdeva gAdhaM tarate vidAthaH . ##10.106.09c## karNeva shAsur anu hi smarAtho .aMsheva no bhajataM chitram apnaH .. ##10.106.10a## Ara~Ngareva madhv erayethe sAragheva gavi nIchInabAre . ##10.106.10c## kInAreva svedam AsiShvidAnA kShAmevorjA sUyavasAt sachethe .. ##10.106.11a## R^idhyAma stomaM sanuyAma vAjam A no mantraM sarathehopa yAtam . ##10.106.11c## yasho na pakvam madhu goShv antar A bhUtAMsho ashvinoH kAmam aprAH .. ##10.107.01a## Avir abhUn mahi mAghonam eShAM vishvaM jIvaM tamaso nir amochi . ##10.107.01c## mahi jyotiH pitR^ibhir dattam AgAd uruH panthA dakShiNAyA adarshi .. ##10.107.02a## uchchA divi dakShiNAvanto asthur ye ashvadAH saha te sUryeNa . ##10.107.02c## hiraNyadA amR^itatvam bhajante vAsodAH soma pra tiranta AyuH .. ##10.107.03a## daivI pUrtir dakShiNA devayajyA na kavAribhyo nahi te pR^iNanti . ##10.107.03c## athA naraH prayatadakShiNAso .avadyabhiyA bahavaH pR^iNanti .. ##10.107.04a## shatadhAraM vAyum arkaM svarvidaM nR^ichakShasas te abhi chakShate haviH . ##10.107.04c## ye pR^iNanti pra cha yachChanti saMgame te dakShiNAM duhate saptamAtaram .. ##10.107.05a## dakShiNAvAn prathamo hUta eti dakShiNAvAn grAmaNIr agram eti . ##10.107.05c## tam eva manye nR^ipatiM janAnAM yaH prathamo dakShiNAm AvivAya .. ##10.107.06a## tam eva R^iShiM tam u brahmANam Ahur yaj~nanyaM sAmagAm ukthashAsam . ##10.107.06c## sa shukrasya tanvo veda tisro yaH prathamo dakShiNayA rarAdha .. ##10.107.07a## dakShiNAshvaM dakShiNA gAM dadAti dakShiNA chandram uta yad dhiraNyam . ##10.107.07c## dakShiNAnnaM vanute yo na AtmA dakShiNAM varma kR^iNute vijAnan .. ##10.107.08a## na bhojA mamrur na nyartham Iyur na riShyanti na vyathante ha bhojAH . ##10.107.08c## idaM yad vishvam bhuvanaM svash chaitat sarvaM dakShiNaibhyo dadAti .. ##10.107.09a## bhojA jigyuH surabhiM yonim agre bhojA jigyur vadhvaM yA suvAsAH . ##10.107.09c## bhojA jigyur antaHpeyaM surAyA bhojA jigyur ye ahUtAH prayanti .. ##10.107.10a## bhojAyAshvaM sam mR^ijanty Ashum bhojAyAste kanyA shumbhamAnA . ##10.107.10c## bhojasyedam puShkariNIva veshma pariShkR^itaM devamAneva chitram .. ##10.107.11a## bhojam ashvAH suShThuvAho vahanti suvR^id ratho vartate dakShiNAyAH . ##10.107.11c## bhojaM devAso .avatA bhareShu bhojaH shatrUn samanIkeShu jetA .. ##10.108.01a## kim ichChantI saramA predam AnaD dUre hy adhvA jaguriH parAchaiH . ##10.108.01c## kAsmehitiH kA paritakmyAsIt kathaM rasAyA ataraH payAMsi .. ##10.108.02a## indrasya dUtIr iShitA charAmi maha ichChantI paNayo nidhIn vaH . ##10.108.02c## atiShkado bhiyasA tan na Avat tathA rasAyA ataram payAMsi .. ##10.108.03a## kIdR^i~N~N indraH sarame kA dR^ishIkA yasyedaM dUtIr asaraH parAkAt . ##10.108.03c## A cha gachChAn mitram enA dadhAmAthA gavAM gopatir no bhavAti .. ##10.108.04a## nAhaM taM veda dabhyaM dabhat sa yasyedaM dUtIr asaram parAkAt . ##10.108.04c## na taM gUhanti sravato gabhIrA hatA indreNa paNayaH shayadhve .. ##10.108.05a## imA gAvaH sarame yA aichChaH pari divo antAn subhage patantI . ##10.108.05c## kas ta enA ava sR^ijAd ayudhvy utAsmAkam AyudhA santi tigmA .. ##10.108.06a## asenyA vaH paNayo vachAMsy aniShavyAs tanvaH santu pApIH . ##10.108.06c## adhR^iShTo va etavA astu panthA bR^ihaspatir va ubhayA na mR^iLAt .. ##10.108.07a## ayaM nidhiH sarame adribudhno gobhir ashvebhir vasubhir nyR^iShTaH . ##10.108.07c## rakShanti tam paNayo ye sugopA reku padam alakam A jagantha .. ##10.108.08a## eha gamann R^iShayaH somashitA ayAsyo a~Ngiraso navagvAH . ##10.108.08c## ta etam UrvaM vi bhajanta gonAm athaitad vachaH paNayo vamann it .. ##10.108.09a## evA cha tvaM sarama Ajagantha prabAdhitA sahasA daivyena . ##10.108.09c## svasAraM tvA kR^iNavai mA punar gA apa te gavAM subhage bhajAma .. ##10.108.10a## nAhaM veda bhrAtR^itvaM no svasR^itvam indro vidur a~Ngirasash cha ghorAH . ##10.108.10c## gokAmA me achChadayan yad Ayam apAta ita paNayo varIyaH .. ##10.108.11a## dUram ita paNayo varIya ud gAvo yantu minatIr R^itena . ##10.108.11c## bR^ihaspatir yA avindan nigULhAH somo grAvANa R^iShayash cha viprAH .. ##10.109.01a## te .avadan prathamA brahmakilbiShe .akUpAraH salilo mAtarishvA . ##10.109.01c## vILuharAs tapa ugro mayobhUr Apo devIH prathamajA R^itena .. ##10.109.02a## somo rAjA prathamo brahmajAyAm punaH prAyachChad ahR^iNIyamAnaH . ##10.109.02c## anvartitA varuNo mitra AsId agnir hotA hastagR^ihyA ninAya .. ##10.109.03a## hastenaiva grAhya Adhir asyA brahmajAyeyam iti ched avochan . ##10.109.03c## na dUtAya prahye tastha eShA tathA rAShTraM gupitaM kShatriyasya .. ##10.109.04a## devA etasyAm avadanta pUrve saptaR^iShayas tapase ye niSheduH . ##10.109.04c## bhImA jAyA brAhmaNasyopanItA durdhAM dadhAti parame vyoman .. ##10.109.05a## brahmachArI charati veviShad viShaH sa devAnAm bhavaty ekam a~Ngam . ##10.109.05c## tena jAyAm anv avindad bR^ihaspatiH somena nItAM juhvaM na devAH .. ##10.109.06a## punar vai devA adaduH punar manuShyA uta . ##10.109.06c## rAjAnaH satyaM kR^iNvAnA brahmajAyAm punar daduH .. ##10.109.07a## punardAya brahmajAyAM kR^itvI devair nikilbiSham . ##10.109.07c## Urjam pR^ithivyA bhaktvAyorugAyam upAsate .. ##10.110.01a## samiddho adya manuSho duroNe devo devAn yajasi jAtavedaH . ##10.110.01c## A cha vaha mitramahash chikitvAn tvaM dUtaH kavir asi prachetAH .. ##10.110.02a## tanUnapAt patha R^itasya yAnAn madhvA sama~njan svadayA sujihva . ##10.110.02c## manmAni dhIbhir uta yaj~nam R^indhan devatrA cha kR^iNuhy adhvaraM naH .. ##10.110.03a## AjuhvAna IDyo vandyash chA yAhy agne vasubhiH sajoShAH . ##10.110.03c## tvaM devAnAm asi yahva hotA sa enAn yakShIShito yajIyAn .. ##10.110.04a## prAchInam barhiH pradishA pR^ithivyA vastor asyA vR^ijyate agre ahnAm . ##10.110.04c## vy u prathate vitaraM varIyo devebhyo aditaye syonam .. ##10.110.05a## vyachasvatIr urviyA vi shrayantAm patibhyo na janayaH shumbhamAnAH . ##10.110.05c## devIr dvAro bR^ihatIr vishvaminvA devebhyo bhavata suprAyaNAH .. ##10.110.06a## A suShvayantI yajate upAke uShAsAnaktA sadatAM ni yonau . ##10.110.06c## divye yoShaNe bR^ihatI surukme adhi shriyaM shukrapishaM dadhAne .. ##10.110.07a## daivyA hotArA prathamA suvAchA mimAnA yaj~nam manuSho yajadhyai . ##10.110.07c## prachodayantA vidatheShu kArU prAchInaM jyotiH pradishA dishantA .. ##10.110.08a## A no yaj~nam bhAratI tUyam etv iLA manuShvad iha chetayantI . ##10.110.08c## tisro devIr barhir edaM syonaM sarasvatI svapasaH sadantu .. ##10.110.09a## ya ime dyAvApR^ithivI janitrI rUpair apiMshad bhuvanAni vishvA . ##10.110.09c## tam adya hotar iShito yajIyAn devaM tvaShTAram iha yakShi vidvAn .. ##10.110.10a## upAvasR^ija tmanyA sama~njan devAnAm pAtha R^ituthA havIMShi . ##10.110.10c## vanaspatiH shamitA devo agniH svadantu havyam madhunA ghR^itena .. ##10.110.11a## sadyo jAto vy amimIta yaj~nam agnir devAnAm abhavat purogAH . ##10.110.11c## asya hotuH pradishy R^itasya vAchi svAhAkR^itaM havir adantu devAH .. ##10.111.01a## manIShiNaH pra bharadhvam manIShAM yathA-yathA matayaH santi nR^iNAm . ##10.111.01c## indraM satyair erayAmA kR^itebhiH sa hi vIro girvaNasyur vidAnaH .. ##10.111.02a## R^itasya hi sadaso dhItir adyaut saM gArShTeyo vR^iShabho gobhir AnaT . ##10.111.02c## ud atiShThat taviSheNA raveNa mahAnti chit saM vivyAchA rajAMsi .. ##10.111.03a## indraH kila shrutyA asya veda sa hi jiShNuH pathikR^it sUryAya . ##10.111.03c## An menAM kR^iNvann achyuto bhuvad goH patir divaH sanajA apratItaH .. ##10.111.04a## indro mahnA mahato arNavasya vratAminAd a~Ngirobhir gR^iNAnaH . ##10.111.04c## purUNi chin ni tatAnA rajAMsi dAdhAra yo dharuNaM satyatAtA .. ##10.111.05a## indro divaH pratimAnam pR^ithivyA vishvA veda savanA hanti shuShNam . ##10.111.05c## mahIM chid dyAm Atanot sUryeNa chAskambha chit kambhanena skabhIyAn .. ##10.111.06a## vajreNa hi vR^itrahA vR^itram astar adevasya shUshuvAnasya mAyAH . ##10.111.06c## vi dhR^iShNo atra dhR^iShatA jaghanthAthAbhavo maghavan bAhvojAH .. ##10.111.07a## sachanta yad uShasaH sUryeNa chitrAm asya ketavo rAm avindan . ##10.111.07c## A yan nakShatraM dadR^ishe divo na punar yato nakir addhA nu veda .. ##10.111.08a## dUraM kila prathamA jagmur AsAm indrasya yAH prasave sasrur ApaH . ##10.111.08c## kva svid agraM kva budhna AsAm Apo madhyaM kva vo nUnam antaH .. ##10.111.09a## sR^ijaH sindhU.Nr ahinA jagrasAnA.N Ad id etAH pra vivijre javena . ##10.111.09c## mumukShamANA uta yA mumuchre .adhed etA na ramante nitiktAH .. ##10.111.10a## sadhrIchIH sindhum ushatIr ivAyan sanAj jAra AritaH pUrbhid AsAm . ##10.111.10c## astam A te pArthivA vasUny asme jagmuH sUnR^itA indra pUrvIH .. ##10.112.01a## indra piba pratikAmaM sutasya prAtaHsAvas tava hi pUrvapItiH . ##10.112.01c## harShasva hantave shUra shatrUn ukthebhiSh Te vIryA pra bravAma .. ##10.112.02a## yas te ratho manaso javIyAn endra tena somapeyAya yAhi . ##10.112.02c## tUyam A te harayaH pra dravantu yebhir yAsi vR^iShabhir mandamAnaH .. ##10.112.03a## haritvatA varchasA sUryasya shreShThai rUpais tanvaM sparshayasva . ##10.112.03c## asmAbhir indra sakhibhir huvAnaH sadhrIchIno mAdayasvA niShadya .. ##10.112.04a## yasya tyat te mahimAnam madeShv ime mahI rodasI nAviviktAm . ##10.112.04c## tad oka A haribhir indra yuktaiH priyebhir yAhi priyam annam achCha .. ##10.112.05a## yasya shashvat papivA.N indra shatrUn anAnukR^ityA raNyA chakartha . ##10.112.05c## sa te puraMdhiM taviShIm iyarti sa te madAya suta indra somaH .. ##10.112.06a## idaM te pAtraM sanavittam indra pibA somam enA shatakrato . ##10.112.06c## pUrNa AhAvo madirasya madhvo yaM vishva id abhiharyanti devAH .. ##10.112.07a## vi hi tvAm indra purudhA janAso hitaprayaso vR^iShabha hvayante . ##10.112.07c## asmAkaM te madhumattamAnImA bhuvan savanA teShu harya .. ##10.112.08a## pra ta indra pUrvyANi pra nUnaM vIryA vocham prathamA kR^itAni . ##10.112.08c## satInamanyur ashrathAyo adriM suvedanAm akR^iNor brahmaNe gAm .. ##10.112.09a## ni Shu sIda gaNapate gaNeShu tvAm Ahur vipratamaM kavInAm . ##10.112.09c## na R^ite tvat kriyate kiM chanAre mahAm arkam maghava~n chitram archa .. ##10.112.10a## abhikhyA no maghavan nAdhamAnAn sakhe bodhi vasupate sakhInAm . ##10.112.10c## raNaM kR^idhi raNakR^it satyashuShmAbhakte chid A bhajA rAye asmAn .. ##10.113.01a## tam asya dyAvApR^ithivI sachetasA vishvebhir devair anu shuShmam AvatAm . ##10.113.01c## yad ait kR^iNvAno mahimAnam indriyam pItvI somasya kratumA.N avardhata .. ##10.113.02a## tam asya viShNur mahimAnam ojasAMshuM dadhanvAn madhuno vi rapshate . ##10.113.02c## devebhir indro maghavA sayAvabhir vR^itraM jaghanvA.N abhavad vareNyaH .. ##10.113.03a## vR^itreNa yad ahinA bibhrad AyudhA samasthithA yudhaye shaMsam Avide . ##10.113.03c## vishve te atra marutaH saha tmanAvardhann ugra mahimAnam indriyam .. ##10.113.04a## jaj~nAna eva vy abAdhata spR^idhaH prApashyad vIro abhi pauMsyaM raNam . ##10.113.04c## avR^ishchad adrim ava sasyadaH sR^ijad astabhnAn nAkaM svapasyayA pR^ithum .. ##10.113.05a## Ad indraH satrA taviShIr apatyata varIyo dyAvApR^ithivI abAdhata . ##10.113.05c## avAbharad dhR^iShito vajram AyasaM shevam mitrAya varuNAya dAshuShe .. ##10.113.06a## indrasyAtra taviShIbhyo virapshina R^ighAyato araMhayanta manyave . ##10.113.06c## vR^itraM yad ugro vy avR^ishchad ojasApo bibhrataM tamasA parIvR^itam .. ##10.113.07a## yA vIryANi prathamAni kartvA mahitvebhir yatamAnau samIyatuH . ##10.113.07c## dhvAntaM tamo .ava dadhvase hata indro mahnA pUrvahUtAv apatyata .. ##10.113.08a## vishve devAso adha vR^iShNyAni te .avardhayan somavatyA vachasyayA . ##10.113.08c## raddhaM vR^itram ahim indrasya hanmanAgnir na jambhais tR^iShv annam Avayat .. ##10.113.09a## bhUri dakShebhir vachanebhir R^ikvabhiH sakhyebhiH sakhyAni pra vochata . ##10.113.09c## indro dhuniM cha chumuriM cha dambhaya~n ChraddhAmanasyA shR^iNute dabhItaye .. ##10.113.10a## tvam purUNy A bharA svashvyA yebhir maMsai nivachanAni shaMsan . ##10.113.10c## sugebhir vishvA duritA tarema vido Shu Na urviyA gAdham adya .. ##10.114.01a## gharmA samantA trivR^itaM vy Apatus tayor juShTim mAtarishvA jagAma . ##10.114.01c## divas payo didhiShANA aveShan vidur devAH sahasAmAnam arkam .. ##10.114.02a## tisro deShTrAya nirR^itIr upAsate dIrghashruto vi hi jAnanti vahnayaH . ##10.114.02c## tAsAM ni chikyuH kavayo nidAnam pareShu yA guhyeShu vrateShu .. ##10.114.03a## chatuShkapardA yuvatiH supeshA ghR^itapratIkA vayunAni vaste . ##10.114.03c## tasyAM suparNA vR^iShaNA ni Shedatur yatra devA dadhire bhAgadheyam .. ##10.114.04a## ekaH suparNaH sa samudram A vivesha sa idaM vishvam bhuvanaM vi chaShTe . ##10.114.04c## tam pAkena manasApashyam antitas tam mAtA reLhi sa u reLhi mAtaram .. ##10.114.05a## suparNaM viprAH kavayo vachobhir ekaM santam bahudhA kalpayanti . ##10.114.05c## ChandAMsi cha dadhato adhvareShu grahAn somasya mimate dvAdasha .. ##10.114.06a## ShaTtriMshA.Nsh cha chaturaH kalpayantash ChandAMsi cha dadhata AdvAdasham . ##10.114.06c## yaj~naM vimAya kavayo manISha R^iksAmAbhyAm pra rathaM vartayanti .. ##10.114.07a## chaturdashAnye mahimAno asya taM dhIrA vAchA pra Nayanti sapta . ##10.114.07c## ApnAnaM tIrthaM ka iha pra vochad yena pathA prapibante sutasya .. ##10.114.08a## sahasradhA pa~nchadashAny ukthA yAvad dyAvApR^ithivI tAvad it tat . ##10.114.08c## sahasradhA mahimAnaH sahasraM yAvad brahma viShThitaM tAvatI vAk .. ##10.114.09a## kash ChandasAM yogam A veda dhIraH ko dhiShNyAm prati vAcham papAda . ##10.114.09c## kam R^itvijAm aShTamaM shUram Ahur harI indrasya ni chikAya kaH svit .. ##10.114.10a## bhUmyA antam pary eke charanti rathasya dhUrShu yuktAso asthuH . ##10.114.10c## shramasya dAyaM vi bhajanty ebhyo yadA yamo bhavati harmye hitaH .. ##10.115.01a## chitra ich Chishos taruNasya vakShatho na yo mAtarAv apyeti dhAtave . ##10.115.01c## anUdhA yadi jIjanad adhA cha nu vavakSha sadyo mahi dUtyaM charan .. ##10.115.02a## agnir ha nAma dhAyi dann apastamaH saM yo vanA yuvate bhasmanA datA . ##10.115.02c## abhipramurA juhvA svadhvara ino na prothamAno yavase vR^iShA .. ##10.115.03a## taM vo viM na druShadaM devam andhasa indum prothantam pravapantam arNavam . ##10.115.03c## AsA vahniM na shochiShA virapshinam mahivrataM na sarajantam adhvanaH .. ##10.115.04a## vi yasya te jrayasAnasyAjara dhakShor na vAtAH pari santy achyutAH . ##10.115.04c## A raNvAso yuyudhayo na satvanaM tritaM nashanta pra shiShanta iShTaye .. ##10.115.05a## sa id agniH kaNvatamaH kaNvasakhAryaH parasyAntarasya taruShaH . ##10.115.05c## agniH pAtu gR^iNato agniH sUrIn agnir dadAtu teShAm avo naH .. ##10.115.06a## vAjintamAya sahyase supitrya tR^iShu chyavAno anu jAtavedase . ##10.115.06c## anudre chid yo dhR^iShatA varaM sate mahintamAya dhanvaned aviShyate .. ##10.115.07a## evAgnir martaiH saha sUribhir vasuH ShTave sahasaH sUnaro nR^ibhiH . ##10.115.07c## mitrAso na ye sudhitA R^itAyavo dyAvo na dyumnair abhi santi mAnuShAn .. ##10.115.08a## Urjo napAt sahasAvann iti tvopastutasya vandate vR^iShA vAk . ##10.115.08c## tvAM stoShAma tvayA suvIrA drAghIya AyuH prataraM dadhAnAH .. ##10.115.09a## iti tvAgne vR^iShTihavyasya putrA upastutAsa R^iShayo .avochan . ##10.115.09c## tA.Nsh cha pAhi gR^iNatash cha sUrIn vaShaD vaShaL ity UrdhvAso anakShan namo nama ity UrdhvAso anakShan .. ##10.116.01a## pibA somam mahata indriyAya pibA vR^itrAya hantave shaviShTha . ##10.116.01c## piba rAye shavase hUyamAnaH piba madhvas tR^ipad indrA vR^iShasva .. ##10.116.02a## asya piba kShumataH prasthitasyendra somasya varam A sutasya . ##10.116.02c## svastidA manasA mAdayasvArvAchIno revate saubhagAya .. ##10.116.03a## mamattu tvA divyaH soma indra mamattu yaH sUyate pArthiveShu . ##10.116.03c## mamattu yena varivash chakartha mamattu yena niriNAsi shatrUn .. ##10.116.04a## A dvibarhA amino yAtv indro vR^iShA haribhyAm pariShiktam andhaH . ##10.116.04c## gavy A sutasya prabhR^itasya madhvaH satrA khedAm arushahA vR^iShasva .. ##10.116.05a## ni tigmAni bhrAshayan bhrAshyAny ava sthirA tanuhi yAtujUnAm . ##10.116.05c## ugrAya te saho balaM dadAmi pratItyA shatrUn vigadeShu vR^ishcha .. ##10.116.06a## vy arya indra tanuhi shravAMsy ojaH sthireva dhanvano .abhimAtIH . ##10.116.06c## asmadryag vAvR^idhAnaH sahobhir anibhR^iShTas tanvaM vAvR^idhasva .. ##10.116.07a## idaM havir maghavan tubhyaM rAtam prati samrAL ahR^iNAno gR^ibhAya . ##10.116.07c## tubhyaM suto maghavan tubhyam pakvo .addhIndra piba cha prasthitasya .. ##10.116.08a## addhId indra prasthitemA havIMShi chano dadhiShva pachatota somam . ##10.116.08c## prayasvantaH prati haryAmasi tvA satyAH santu yajamAnasya kAmAH .. ##10.116.09a## prendrAgnibhyAM suvachasyAm iyarmi sindhAv iva prerayaM nAvam arkaiH . ##10.116.09c## ayA iva pari charanti devA ye asmabhyaM dhanadA udbhidash cha .. ##10.117.01a## na vA u devAH kShudham id vadhaM dadur utAshitam upa gachChanti mR^ityavaH . ##10.117.01c## uto rayiH pR^iNato nopa dasyaty utApR^iNan marDitAraM na vindate .. ##10.117.02a## ya AdhrAya chakamAnAya pitvo .annavAn san raphitAyopajagmuShe . ##10.117.02c## sthiram manaH kR^iNute sevate puroto chit sa marDitAraM na vindate .. ##10.117.03a## sa id bhojo yo gR^ihave dadAty annakAmAya charate kR^ishAya . ##10.117.03c## aram asmai bhavati yAmahUtA utAparIShu kR^iNute sakhAyam .. ##10.117.04a## na sa sakhA yo na dadAti sakhye sachAbhuve sachamAnAya pitvaH . ##10.117.04c## apAsmAt preyAn na tad oko asti pR^iNantam anyam araNaM chid ichChet .. ##10.117.05a## pR^iNIyAd in nAdhamAnAya tavyAn drAghIyAMsam anu pashyeta panthAm . ##10.117.05c## o hi vartante rathyeva chakrAnyam-anyam upa tiShThanta rAyaH .. ##10.117.06a## mogham annaM vindate aprachetAH satyam bravImi vadha it sa tasya . ##10.117.06c## nAryamaNam puShyati no sakhAyaM kevalAgho bhavati kevalAdI .. ##10.117.07a## kR^iShann it phAla AshitaM kR^iNoti yann adhvAnam apa vR^i~Nkte charitraiH . ##10.117.07c## vadan brahmAvadato vanIyAn pR^iNann Apir apR^iNantam abhi ShyAt .. ##10.117.08a## ekapAd bhUyo dvipado vi chakrame dvipAt tripAdam abhy eti pashchAt . ##10.117.08c## chatuShpAd eti dvipadAm abhisvare sampashyan pa~NktIr upatiShThamAnaH .. ##10.117.09a## samau chid dhastau na samaM viviShTaH sammAtarA chin na samaM duhAte . ##10.117.09c## yamayosh chin na samA vIryANi j~nAtI chit santau na samam pR^iNItaH .. ##10.118.01a## agne haMsi ny atriNaM dIdyan martyeShv A . ##10.118.01c## sve kShaye shuchivrata .. ##10.118.02a## ut tiShThasi svAhuto ghR^itAni prati modase . ##10.118.02c## yat tvA sruchaH samasthiran .. ##10.118.03a## sa Ahuto vi rochate .agnir ILenyo girA . ##10.118.03c## sruchA pratIkam ajyate .. ##10.118.04a## ghR^itenAgniH sam ajyate madhupratIka AhutaH . ##10.118.04c## rochamAno vibhAvasuH .. ##10.118.05a## jaramANaH sam idhyase devebhyo havyavAhana . ##10.118.05c## taM tvA havanta martyAH .. ##10.118.06a## tam martA amartyaM ghR^itenAgniM saparyata . ##10.118.06c## adAbhyaM gR^ihapatim .. ##10.118.07a## adAbhyena shochiShAgne rakShas tvaM daha . ##10.118.07c## gopA R^itasya dIdihi .. ##10.118.08a## sa tvam agne pratIkena praty oSha yAtudhAnyaH . ##10.118.08c## urukShayeShu dIdyat .. ##10.118.09a## taM tvA gIrbhir urukShayA havyavAhaM sam Idhire . ##10.118.09c## yajiShTham mAnuShe jane .. ##10.119.01a## iti vA iti me mano gAm ashvaM sanuyAm iti . ##10.119.01c## kuvit somasyApAm iti .. ##10.119.02a## pra vAtA iva dodhata un mA pItA ayaMsata . ##10.119.02c## kuvit somasyApAm iti .. ##10.119.03a## un mA pItA ayaMsata ratham ashvA ivAshavaH . ##10.119.03c## kuvit somasyApAm iti .. ##10.119.04a## upa mA matir asthita vAshrA putram iva priyam . ##10.119.04c## kuvit somasyApAm iti .. ##10.119.05a## ahaM taShTeva vandhuram pary achAmi hR^idA matim . ##10.119.05c## kuvit somasyApAm iti .. ##10.119.06a## nahi me akShipach chanAchChAntsuH pa~ncha kR^iShTayaH . ##10.119.06c## kuvit somasyApAm iti .. ##10.119.07a## nahi me rodasI ubhe anyam pakShaM chana prati . ##10.119.07c## kuvit somasyApAm iti .. ##10.119.08a## abhi dyAm mahinA bhuvam abhImAm pR^ithivIm mahIm . ##10.119.08c## kuvit somasyApAm iti .. ##10.119.09a## hantAham pR^ithivIm imAM ni dadhAnIha veha vA . ##10.119.09c## kuvit somasyApAm iti .. ##10.119.10a## oSham it pR^ithivIm ahaM ja~NghanAnIha veha vA . ##10.119.10c## kuvit somasyApAm iti .. ##10.119.11a## divi me anyaH pakSho .adho anyam achIkR^iSham . ##10.119.11c## kuvit somasyApAm iti .. ##10.119.12a## aham asmi mahAmaho .abhinabhyam udIShitaH . ##10.119.12c## kuvit somasyApAm iti .. ##10.119.13a## gR^iho yAmy araMkR^ito devebhyo havyavAhanaH . ##10.119.13c## kuvit somasyApAm iti .. ##10.120.01a## tad id Asa bhuvaneShu jyeShThaM yato jaj~na ugras tveShanR^imNaH . ##10.120.01c## sadyo jaj~nAno ni riNAti shatrUn anu yaM vishve madanty UmAH .. ##10.120.02a## vAvR^idhAnaH shavasA bhUryojAH shatrur dAsAya bhiyasaM dadhAti . ##10.120.02c## avyanach cha vyanach cha sasni saM te navanta prabhR^itA madeShu .. ##10.120.03a## tve kratum api vR^i~njanti vishve dvir yad ete trir bhavanty UmAH . ##10.120.03c## svAdoH svAdIyaH svAdunA sR^ijA sam adaH su madhu madhunAbhi yodhIH .. ##10.120.04a## iti chid dhi tvA dhanA jayantam made-made anumadanti viprAH . ##10.120.04c## ojIyo dhR^iShNo sthiram A tanuShva mA tvA dabhan yAtudhAnA durevAH .. ##10.120.05a## tvayA vayaM shAshadmahe raNeShu prapashyanto yudhenyAni bhUri . ##10.120.05c## chodayAmi ta AyudhA vachobhiH saM te shishAmi brahmaNA vayAMsi .. ##10.120.06a## stuSheyyam puruvarpasam R^ibhvam inatamam Aptyam AptyAnAm . ##10.120.06c## A darShate shavasA sapta dAnUn pra sAkShate pratimAnAni bhUri .. ##10.120.07a## ni tad dadhiShe .avaram paraM cha yasminn AvithAvasA duroNe . ##10.120.07c## A mAtarA sthApayase jigatnU ata inoShi karvarA purUNi .. ##10.120.08a## imA brahma bR^ihaddivo vivaktIndrAya shUSham agriyaH svarShAH . ##10.120.08c## maho gotrasya kShayati svarAjo durash cha vishvA avR^iNod apa svAH .. ##10.120.09a## evA mahAn bR^ihaddivo atharvAvochat svAM tanvam indram eva . ##10.120.09c## svasAro mAtaribhvarIr ariprA hinvanti cha shavasA vardhayanti cha .. ##10.121.01a## hiraNyagarbhaH sam avartatAgre bhUtasya jAtaH patir eka AsIt . ##10.121.01c## sa dAdhAra pR^ithivIM dyAm utemAM kasmai devAya haviShA vidhema .. ##10.121.02a## ya AtmadA baladA yasya vishva upAsate prashiShaM yasya devAH . ##10.121.02c## yasya ChAyAmR^itaM yasya mR^ityuH kasmai devAya haviShA vidhema .. ##10.121.03a## yaH prANato nimiShato mahitvaika id rAjA jagato babhUva . ##10.121.03c## ya Ishe asya dvipadash chatuShpadaH kasmai devAya haviShA vidhema .. ##10.121.04a## yasyeme himavanto mahitvA yasya samudraM rasayA sahAhuH . ##10.121.04c## yasyemAH pradisho yasya bAhU kasmai devAya haviShA vidhema .. ##10.121.05a## yena dyaur ugrA pR^ithivI cha dR^iLhA yena svaH stabhitaM yena nAkaH . ##10.121.05c## yo antarikShe rajaso vimAnaH kasmai devAya haviShA vidhema .. ##10.121.06a## yaM krandasI avasA tastabhAne abhy aikShetAm manasA rejamAne . ##10.121.06c## yatrAdhi sUra udito vibhAti kasmai devAya haviShA vidhema .. ##10.121.07a## Apo ha yad bR^ihatIr vishvam Ayan garbhaM dadhAnA janayantIr agnim . ##10.121.07c## tato devAnAM sam avartatAsur ekaH kasmai devAya haviShA vidhema .. ##10.121.08a## yash chid Apo mahinA paryapashyad dakShaM dadhAnA janayantIr yaj~nam . ##10.121.08c## yo deveShv adhi deva eka AsIt kasmai devAya haviShA vidhema .. ##10.121.09a## mA no hiMsIj janitA yaH pR^ithivyA yo vA divaM satyadharmA jajAna . ##10.121.09c## yash chApash chandrA bR^ihatIr jajAna kasmai devAya haviShA vidhema .. ##10.121.10a## prajApate na tvad etAny anyo vishvA jAtAni pari tA babhUva . ##10.121.10c## yatkAmAs te juhumas tan no astu vayaM syAma patayo rayINAm .. ##10.122.01a## vasuM na chitramahasaM gR^iNIShe vAmaM shevam atithim adviSheNyam . ##10.122.01c## sa rAsate shurudho vishvadhAyaso .agnir hotA gR^ihapatiH suvIryam .. ##10.122.02a## juShANo agne prati harya me vacho vishvAni vidvAn vayunAni sukrato . ##10.122.02c## ghR^itanirNig brahmaNe gAtum eraya tava devA ajanayann anu vratam .. ##10.122.03a## sapta dhAmAni pariyann amartyo dAshad dAshuShe sukR^ite mAmahasva . ##10.122.03c## suvIreNa rayiNAgne svAbhuvA yas ta AnaT samidhA taM juShasva .. ##10.122.04a## yaj~nasya ketum prathamam purohitaM haviShmanta ILate sapta vAjinam . ##10.122.04c## shR^iNvantam agniM ghR^itapR^iShTham ukShaNam pR^iNantaM devam pR^iNate suvIryam .. ##10.122.05a## tvaM dUtaH prathamo vareNyaH sa hUyamAno amR^itAya matsva . ##10.122.05c## tvAm marjayan maruto dAshuSho gR^ihe tvAM stomebhir bhR^igavo vi ruruchuH .. ##10.122.06a## iShaM duhan sudughAM vishvadhAyasaM yaj~napriye yajamAnAya sukrato . ##10.122.06c## agne ghR^itasnus trir R^itAni dIdyad vartir yaj~nam pariyan sukratUyase .. ##10.122.07a## tvAm id asyA uShaso vyuShTiShu dUtaM kR^iNvAnA ayajanta mAnuShAH . ##10.122.07c## tvAM devA mahayAyyAya vAvR^idhur Ajyam agne nimR^ijanto adhvare .. ##10.122.08a## ni tvA vasiShThA ahvanta vAjinaM gR^iNanto agne vidatheShu vedhasaH . ##10.122.08c## rAyas poShaM yajamAneShu dhAraya yUyam pAta svastibhiH sadA naH .. ##10.123.01a## ayaM venash chodayat pR^ishnigarbhA jyotirjarAyU rajaso vimAne . ##10.123.01c## imam apAM saMgame sUryasya shishuM na viprA matibhI rihanti .. ##10.123.02a## samudrAd Urmim ud iyarti veno nabhojAH pR^iShThaM haryatasya darshi . ##10.123.02c## R^itasya sAnAv adhi viShTapi bhrAT samAnaM yonim abhy anUShata vrAH .. ##10.123.03a## samAnam pUrvIr abhi vAvashAnAs tiShThan vatsasya mAtaraH sanILAH . ##10.123.03c## R^itasya sAnAv adhi chakramANA rihanti madhvo amR^itasya vANIH .. ##10.123.04a## jAnanto rUpam akR^ipanta viprA mR^igasya ghoSham mahiShasya hi gman . ##10.123.04c## R^itena yanto adhi sindhum asthur vidad gandharvo amR^itAni nAma .. ##10.123.05a## apsarA jAram upasiShmiyANA yoShA bibharti parame vyoman . ##10.123.05c## charat priyasya yoniShu priyaH san sIdat pakShe hiraNyaye sa venaH .. ##10.123.06a## nAke suparNam upa yat patantaM hR^idA venanto abhy achakShata tvA . ##10.123.06c## hiraNyapakShaM varuNasya dUtaM yamasya yonau shakunam bhuraNyum .. ##10.123.07a## Urdhvo gandharvo adhi nAke asthAt pratya~N chitrA bibhrad asyAyudhAni . ##10.123.07c## vasAno atkaM surabhiM dR^ishe kaM svar Na nAma janata priyANi .. ##10.123.08a## drapsaH samudram abhi yaj jigAti pashyan gR^idhrasya chakShasA vidharman . ##10.123.08c## bhAnuH shukreNa shochiShA chakAnas tR^itIye chakre rajasi priyANi .. ##10.124.01a## imaM no agna upa yaj~nam ehi pa~nchayAmaM trivR^itaM saptatantum . ##10.124.01c## aso havyavAL uta naH purogA jyog eva dIrghaM tama AshayiShThAH .. ##10.124.02a## adevAd devaH prachatA guhA yan prapashyamAno amR^itatvam emi . ##10.124.02c## shivaM yat santam ashivo jahAmi svAt sakhyAd araNIM nAbhim emi .. ##10.124.03a## pashyann anyasyA atithiM vayAyA R^itasya dhAma vi mime purUNi . ##10.124.03c## shaMsAmi pitre asurAya shevam ayaj~niyAd yaj~niyam bhAgam emi .. ##10.124.04a## bahvIH samA akaram antar asminn indraM vR^iNAnaH pitaraM jahAmi . ##10.124.04c## agniH somo varuNas te chyavante paryAvard rAShTraM tad avAmy Ayan .. ##10.124.05a## nirmAyA u tye asurA abhUvan tvaM cha mA varuNa kAmayAse . ##10.124.05c## R^itena rAjann anR^itaM vivi~nchan mama rAShTrasyAdhipatyam ehi .. ##10.124.06a## idaM svar idam id Asa vAmam ayam prakAsha urv antarikSham . ##10.124.06c## hanAva vR^itraM nirehi soma haviSh TvA santaM haviShA yajAma .. ##10.124.07a## kaviH kavitvA divi rUpam Asajad aprabhUtI varuNo nir apaH sR^ijat . ##10.124.07c## kShemaM kR^iNvAnA janayo na sindhavas tA asya varNaM shuchayo bharibhrati .. ##10.124.08a## tA asya jyeShTham indriyaM sachante tA Im A kSheti svadhayA madantIH . ##10.124.08c## tA IM visho na rAjAnaM vR^iNAnA bIbhatsuvo apa vR^itrAd atiShThan .. ##10.124.09a## bIbhatsUnAM sayujaM haMsam Ahur apAM divyAnAM sakhye charantam . ##10.124.09c## anuShTubham anu charchUryamANam indraM ni chikyuH kavayo manIShA .. ##10.125.01a## ahaM rudrebhir vasubhish charAmy aham Adityair uta vishvadevaiH . ##10.125.01c## aham mitrAvaruNobhA bibharmy aham indrAgnI aham ashvinobhA .. ##10.125.02a## ahaM somam Ahanasam bibharmy ahaM tvaShTAram uta pUShaNam bhagam . ##10.125.02c## ahaM dadhAmi draviNaM haviShmate suprAvye yajamAnAya sunvate .. ##10.125.03a## ahaM rAShTrI saMgamanI vasUnAM chikituShI prathamA yaj~niyAnAm . ##10.125.03c## tAm mA devA vy adadhuH purutrA bhUristhAtrAm bhUry AveshayantIm .. ##10.125.04a## mayA so annam atti yo vipashyati yaH prANiti ya IM shR^iNoty uktam . ##10.125.04c## amantavo mAM ta upa kShiyanti shrudhi shruta shraddhivaM te vadAmi .. ##10.125.05a## aham eva svayam idaM vadAmi juShTaM devebhir uta mAnuShebhiH . ##10.125.05c## yaM kAmaye taM-tam ugraM kR^iNomi tam brahmANaM tam R^iShiM taM sumedhAm .. ##10.125.06a## ahaM rudrAya dhanur A tanomi brahmadviShe sharave hantavA u . ##10.125.06c## ahaM janAya samadaM kR^iNomy ahaM dyAvApR^ithivI A vivesha .. ##10.125.07a## ahaM suve pitaram asya mUrdhan mama yonir apsv antaH samudre . ##10.125.07c## tato vi tiShThe bhuvanAnu vishvotAmUM dyAM varShmaNopa spR^ishAmi .. ##10.125.08a## aham eva vAta iva pra vAmy ArabhamANA bhuvanAni vishvA . ##10.125.08c## paro divA para enA pR^ithivyaitAvatI mahinA sam babhUva .. ##10.126.01a## na tam aMho na duritaM devAso aShTa martyam . ##10.126.01c## sajoShaso yam aryamA mitro nayanti varuNo ati dviShaH .. ##10.126.02a## tad dhi vayaM vR^iNImahe varuNa mitrAryaman . ##10.126.02c## yenA nir aMhaso yUyam pAtha nethA cha martyam ati dviShaH .. ##10.126.03a## te nUnaM no .ayam Utaye varuNo mitro aryamA . ##10.126.03c## nayiShThA u no neShaNi parShiShThA u naH parShaNy ati dviShaH .. ##10.126.04a## yUyaM vishvam pari pAtha varuNo mitro aryamA . ##10.126.04c## yuShmAkaM sharmaNi priye syAma supraNItayo .ati dviShaH .. ##10.126.05a## AdityAso ati sridho varuNo mitro aryamA . ##10.126.05c## ugram marudbhI rudraM huvemendram agniM svastaye .ati dviShaH .. ##10.126.06a## netAra U Shu Nas tiro varuNo mitro aryamA . ##10.126.06c## ati vishvAni duritA rAjAnash charShaNInAm ati dviShaH .. ##10.126.07a## shunam asmabhyam Utaye varuNo mitro aryamA . ##10.126.07c## sharma yachChantu sapratha AdityAso yad Imahe ati dviShaH .. ##10.126.08a## yathA ha tyad vasavo gauryaM chit padi ShitAm amu~nchatA yajatrAH . ##10.126.08c## evo Shv asman mu~nchatA vy aMhaH pra tAry agne prataraM na AyuH .. ##10.127.01a## rAtrI vy akhyad AyatI purutrA devy akShabhiH . ##10.127.01c## vishvA adhi shriyo .adhita .. ##10.127.02a## orv aprA amartyA nivato devy udvataH . ##10.127.02c## jyotiShA bAdhate tamaH .. ##10.127.03a## nir u svasAram askR^itoShasaM devy AyatI . ##10.127.03c## aped u hAsate tamaH .. ##10.127.04a## sA no adya yasyA vayaM ni te yAmann avikShmahi . ##10.127.04c## vR^ikShe na vasatiM vayaH .. ##10.127.05a## ni grAmAso avikShata ni padvanto ni pakShiNaH . ##10.127.05c## ni shyenAsash chid arthinaH .. ##10.127.06a## yAvayA vR^ikyaM vR^ikaM yavaya stenam Urmye . ##10.127.06c## athA naH sutarA bhava .. ##10.127.07a## upa mA pepishat tamaH kR^iShNaM vyaktam asthita . ##10.127.07c## uSha R^iNeva yAtaya .. ##10.127.08a## upa te gA ivAkaraM vR^iNIShva duhitar divaH . ##10.127.08c## rAtri stomaM na jigyuShe .. ##10.128.01a## mamAgne varcho vihaveShv astu vayaM tvendhAnAs tanvam puShema . ##10.128.01c## mahyaM namantAm pradishash chatasras tvayAdhyakSheNa pR^itanA jayema .. ##10.128.02a## mama devA vihave santu sarva indravanto maruto viShNur agniH . ##10.128.02c## mamAntarikSham urulokam astu mahyaM vAtaH pavatAM kAme asmin .. ##10.128.03a## mayi devA draviNam A yajantAm mayy AshIr astu mayi devahUtiH . ##10.128.03c## daivyA hotAro vanuShanta pUrve .ariShTAH syAma tanvA suvIrAH .. ##10.128.04a## mahyaM yajantu mama yAni havyAkUtiH satyA manaso me astu . ##10.128.04c## eno mA ni gAM katamach chanAhaM vishve devAso adhi vochatA naH .. ##10.128.05a## devIH ShaL urvIr uru naH kR^iNota vishve devAsa iha vIrayadhvam . ##10.128.05c## mA hAsmahi prajayA mA tanUbhir mA radhAma dviShate soma rAjan .. ##10.128.06a## agne manyum pratinudan pareShAm adabdho gopAH pari pAhi nas tvam . ##10.128.06c## pratya~ncho yantu nigutaH punas te .amaiShAM chittam prabudhAM vi neshat .. ##10.128.07a## dhAtA dhAtR^INAm bhuvanasya yas patir devaM trAtAram abhimAtiShAham . ##10.128.07c## imaM yaj~nam ashvinobhA bR^ihaspatir devAH pAntu yajamAnaM nyarthAt .. ##10.128.08a## uruvyachA no mahiShaH sharma yaMsad asmin have puruhUtaH purukShuH . ##10.128.08c## sa naH prajAyai haryashva mR^iLayendra mA no rIriSho mA parA dAH .. ##10.128.09a## ye naH sapatnA apa te bhavantv indrAgnibhyAm ava bAdhAmahe tAn . ##10.128.09c## vasavo rudrA AdityA uparispR^isham mograM chettAram adhirAjam akran .. ##10.129.01a## nAsad AsIn no sad AsIt tadAnIM nAsId rajo no vyomA paro yat . ##10.129.01c## kim AvarIvaH kuha kasya sharmann ambhaH kim AsId gahanaM gabhIram .. ##10.129.02a## na mR^ityur AsId amR^itaM na tarhi na rAtryA ahna AsIt praketaH . ##10.129.02c## AnId avAtaM svadhayA tad ekaM tasmAd dhAnyan na paraH kiM chanAsa .. ##10.129.03a## tama AsIt tamasA gULham agre .apraketaM salilaM sarvam A idam . ##10.129.03c## tuchChyenAbhv apihitaM yad AsIt tapasas tan mahinAjAyataikam .. ##10.129.04a## kAmas tad agre sam avartatAdhi manaso retaH prathamaM yad AsIt . ##10.129.04c## sato bandhum asati nir avindan hR^idi pratIShyA kavayo manIShA .. ##10.129.05a## tirashchIno vitato rashmir eShAm adhaH svid AsI3d upari svid AsI3t . ##10.129.05c## retodhA Asan mahimAna Asan svadhA avastAt prayatiH parastAt .. ##10.129.06a## ko addhA veda ka iha pra vochat kuta AjAtA kuta iyaM visR^iShTiH . ##10.129.06c## arvAg devA asya visarjanenAthA ko veda yata AbabhUva .. ##10.129.07a## iyaM visR^iShTir yata AbabhUva yadi vA dadhe yadi vA na . ##10.129.07c## yo asyAdhyakShaH parame vyoman so a~Nga veda yadi vA na veda .. ##10.130.01a## yo yaj~no vishvatas tantubhis tata ekashataM devakarmebhir AyataH . ##10.130.01c## ime vayanti pitaro ya AyayuH pra vayApa vayety Asate tate .. ##10.130.02a## pumA.N enaM tanuta ut kR^iNatti pumAn vi tatne adhi nAke asmin . ##10.130.02c## ime mayUkhA upa sedur U sadaH sAmAni chakrus tasarANy otave .. ##10.130.03a## kAsIt pramA pratimA kiM nidAnam AjyaM kim AsIt paridhiH ka AsIt . ##10.130.03c## ChandaH kim AsIt pra+ugaM kim ukthaM yad devA devam ayajanta vishve .. ##10.130.04a## agner gAyatry abhavat sayugvoShNihayA savitA sam babhUva . ##10.130.04c## anuShTubhA soma ukthair mahasvAn bR^ihaspater bR^ihatI vAcham Avat .. ##10.130.05a## virAN mitrAvaruNayor abhishrIr indrasya triShTub iha bhAgo ahnaH . ##10.130.05c## vishvAn devA~n jagaty A vivesha tena chAkL^ipra R^iShayo manuShyAH .. ##10.130.06a## chAkL^ipre tena R^iShayo manuShyA yaj~ne jAte pitaro naH purANe . ##10.130.06c## pashyan manye manasA chakShasA tAn ya imaM yaj~nam ayajanta pUrve .. ##10.130.07a## sahastomAH sahaChandasa AvR^itaH sahapramA R^iShayaH sapta daivyAH . ##10.130.07c## pUrveShAm panthAm anudR^ishya dhIrA anvAlebhire rathyo na rashmIn .. ##10.131.01a## apa prAcha indra vishvA.N amitrAn apApAcho abhibhUte nudasva . ##10.131.01c## apodIcho apa shUrAdharAcha urau yathA tava sharman madema .. ##10.131.02a## kuvid a~Nga yavamanto yavaM chid yathA dAnty anupUrvaM viyUya . ##10.131.02c## ihehaiShAM kR^iNuhi bhojanAni ye barhiSho namovR^iktiM na jagmuH .. ##10.131.03a## nahi sthUry R^ituthA yAtam asti nota shravo vivide saMgameShu . ##10.131.03c## gavyanta indraM sakhyAya viprA ashvAyanto vR^iShaNaM vAjayantaH .. ##10.131.04a## yuvaM surAmam ashvinA namuchAv Asure sachA . ##10.131.04c## vipipAnA shubhas patI indraM karmasv Avatam .. ##10.131.05a## putram iva pitarAv ashvinobhendrAvathuH kAvyair daMsanAbhiH . ##10.131.05c## yat surAmaM vy apibaH shachIbhiH sarasvatI tvA maghavann abhiShNak .. ##10.131.06a## indraH sutrAmA svavA.N avobhiH sumR^iLIko bhavatu vishvavedAH . ##10.131.06c## bAdhatAM dveSho abhayaM kR^iNotu suvIryasya patayaH syAma .. ##10.131.07a## tasya vayaM sumatau yaj~niyasyApi bhadre saumanase syAma . ##10.131.07c## sa sutrAmA svavA.N indro asme ArAch chid dveShaH sanutar yuyotu .. ##10.132.01a## IjAnam id dyaur gUrtAvasur IjAnam bhUmir abhi prabhUShaNi . ##10.132.01c## IjAnaM devAv ashvinAv abhi sumnair avardhatAm .. ##10.132.02a## tA vAm mitrAvaruNA dhArayatkShitI suShumneShitatvatA yajAmasi . ##10.132.02c## yuvoH krANAya sakhyair abhi ShyAma rakShasaH .. ##10.132.03a## adhA chin nu yad didhiShAmahe vAm abhi priyaM rekNaH patyamAnAH . ##10.132.03c## dadvA.N vA yat puShyati rekNaH sam v Aran nakir asya maghAni .. ##10.132.04a## asAv anyo asura sUyata dyaus tvaM vishveShAM varuNAsi rAjA . ##10.132.04c## mUrdhA rathasya chAkan naitAvatainasAntakadhruk .. ##10.132.05a## asmin sv etach ChakapUta eno hite mitre nigatAn hanti vIrAn . ##10.132.05c## avor vA yad dhAt tanUShv avaH priyAsu yaj~niyAsv arvA .. ##10.132.06a## yuvor hi mAtAditir vichetasA dyaur na bhUmiH payasA pupUtani . ##10.132.06c## ava priyA didiShTana sUro ninikta rashmibhiH .. ##10.132.07a## yuvaM hy apnarAjAv asIdataM tiShThad rathaM na dhUrShadaM vanarShadam . ##10.132.07c## tA naH kaNUkayantIr nR^imedhas tatre aMhasaH sumedhas tatre aMhasaH .. ##10.133.01a## pro Shv asmai puroratham indrAya shUSham archata . ##10.133.01c## abhIke chid u lokakR^it saMge samatsu vR^itrahAsmAkam bodhi choditA nabhantAm anyakeShAM jyAkA adhi dhanvasu .. ##10.133.02a## tvaM sindhU.Nr avAsR^ijo .adharAcho ahann ahim . ##10.133.02c## ashatrur indra jaj~niShe vishvam puShyasi vAryaM taM tvA pari ShvajAmahe nabhantAm anyakeShAM jyAkA adhi dhanvasu .. ##10.133.03a## vi Shu vishvA arAtayo .aryo nashanta no dhiyaH . ##10.133.03c## astAsi shatrave vadhaM yo na indra jighAMsati yA te rAtir dadir vasu nabhantAm anyakeShAM jyAkA adhi dhanvasu .. ##10.133.04a## yo na indrAbhito jano vR^ikAyur Adideshati . ##10.133.04c## adhaspadaM tam IM kR^idhi vibAdho asi sAsahir nabhantAm anyakeShAM jyAkA adhi dhanvasu .. ##10.133.05a## yo na indrAbhidAsati sanAbhir yash cha niShTyaH . ##10.133.05c## ava tasya balaM tira mahIva dyaur adha tmanA nabhantAm anyakeShAM jyAkA adhi dhanvasu .. ##10.133.06a## vayam indra tvAyavaH sakhitvam A rabhAmahe . ##10.133.06c## R^itasya naH pathA nayAti vishvAni duritA nabhantAm anyakeShAM jyAkA adhi dhanvasu .. ##10.133.07a## asmabhyaM su tvam indra tAM shikSha yA dohate prati varaM jaritre . ##10.133.07c## achChidrodhnI pIpayad yathA naH sahasradhArA payasA mahI gauH .. ##10.134.01a## ubhe yad indra rodasI ApaprAthoShA iva . ##10.134.01c## mahAntaM tvA mahInAM samrAjaM charShaNInAM devI janitry ajIjanad bhadrA janitry ajIjanat .. ##10.134.02a## ava sma durhaNAyato martasya tanuhi sthiram . ##10.134.02c## adhaspadaM tam IM kR^idhi yo asmA.N Adideshati devI janitry ajIjanad bhadrA janitry ajIjanat .. ##10.134.03a## ava tyA bR^ihatIr iSho vishvashchandrA amitrahan . ##10.134.03c## shachIbhiH shakra dhUnuhIndra vishvAbhir Utibhir devI janitry ajIjanad bhadrA janitry ajIjanat .. ##10.134.04a## ava yat tvaM shatakratav indra vishvAni dhUnuShe . ##10.134.04c## rayiM na sunvate sachA sahasriNIbhir Utibhir devI janitry ajIjanad bhadrA janitry ajIjanat .. ##10.134.05a## ava svedA ivAbhito viShvak patantu didyavaH . ##10.134.05c## dUrvAyA iva tantavo vy asmad etu durmatir devI janitry ajIjanad bhadrA janitry ajIjanat .. ##10.134.06a## dIrghaM hy a~NkushaM yathA shaktim bibharShi mantumaH . ##10.134.06c## pUrveNa maghavan padAjo vayAM yathA yamo devI janitry ajIjanad bhadrA janitry ajIjanat .. ##10.134.07a## nakir devA minImasi nakir A yopayAmasi mantrashrutyaM charAmasi . ##10.134.07c## pakShebhir apikakShebhir atrAbhi saM rabhAmahe .. ##10.135.01a## yasmin vR^ikShe supalAshe devaiH sampibate yamaH . ##10.135.01c## atrA no vishpatiH pitA purANA.N anu venati .. ##10.135.02a## purANA.N anuvenantaM charantam pApayAmuyA . ##10.135.02c## asUyann abhy achAkashaM tasmA aspR^ihayam punaH .. ##10.135.03a## yaM kumAra navaM ratham achakram manasAkR^iNoH . ##10.135.03c## ekeShaM vishvataH prA~ncham apashyann adhi tiShThasi .. ##10.135.04a## yaM kumAra prAvartayo rathaM viprebhyas pari . ##10.135.04c## taM sAmAnu prAvartata sam ito nAvy Ahitam .. ##10.135.05a## kaH kumAram ajanayad rathaM ko nir avartayat . ##10.135.05c## kaH svit tad adya no brUyAd anudeyI yathAbhavat .. ##10.135.06a## yathAbhavad anudeyI tato agram ajAyata . ##10.135.06c## purastAd budhna AtataH pashchAn nirayaNaM kR^itam .. ##10.135.07a## idaM yamasya sAdanaM devamAnaM yad uchyate . ##10.135.07c## iyam asya dhamyate nALIr ayaM gIrbhiH pariShkR^itaH .. ##10.136.01a## keshy agniM keshI viShaM keshI bibharti rodasI . ##10.136.01c## keshI vishvaM svar dR^ishe keshIdaM jyotir uchyate .. ##10.136.02a## munayo vAtarashanAH pisha~NgA vasate malA . ##10.136.02c## vAtasyAnu dhrAjiM yanti yad devAso avikShata .. ##10.136.03a## unmaditA mauneyena vAtA.N A tasthimA vayam . ##10.136.03c## sharIred asmAkaM yUyam martAso abhi pashyatha .. ##10.136.04a## antarikSheNa patati vishvA rUpAvachAkashat . ##10.136.04c## munir devasya-devasya saukR^ityAya sakhA hitaH .. ##10.136.05a## vAtasyAshvo vAyoH sakhAtho deveShito muniH . ##10.136.05c## ubhau samudrAv A kSheti yash cha pUrva utAparaH .. ##10.136.06a## apsarasAM gandharvANAm mR^igANAM charaNe charan . ##10.136.06c## keshI ketasya vidvAn sakhA svAdur madintamaH .. ##10.136.07a## vAyur asmA upAmanthat pinaShTi smA kunannamA . ##10.136.07c## keshI viShasya pAtreNa yad rudreNApibat saha .. ##10.137.01a## uta devA avahitaM devA un nayathA punaH . ##10.137.01c## utAgash chakruShaM devA devA jIvayathA punaH .. ##10.137.02a## dvAv imau vAtau vAta A sindhor A parAvataH . ##10.137.02c## dakShaM te anya A vAtu parAnyo vAtu yad rapaH .. ##10.137.03a## A vAta vAhi bheShajaM vi vAta vAhi yad rapaH . ##10.137.03c## tvaM hi vishvabheShajo devAnAM dUta Iyase .. ##10.137.04a## A tvAgamaM shaMtAtibhir atho ariShTatAtibhiH . ##10.137.04c## dakShaM te bhadram AbhArSham parA yakShmaM suvAmi te .. ##10.137.05a## trAyantAm iha devAs trAyatAm marutAM gaNaH . ##10.137.05c## trAyantAM vishvA bhUtAni yathAyam arapA asat .. ##10.137.06a## Apa id vA u bheShajIr Apo amIvachAtanIH . ##10.137.06c## ApaH sarvasya bheShajIs tAs te kR^iNvantu bheShajam .. ##10.137.07a## hastAbhyAM dashashAkhAbhyAM jihvA vAchaH purogavI . ##10.137.07c## anAmayitnubhyAM tvA tAbhyAM tvopa spR^ishAmasi .. ##10.138.01a## tava tya indra sakhyeShu vahnaya R^itam manvAnA vy adardirur valam . ##10.138.01c## yatrA dashasyann uShaso riNann apaH kutsAya manmann ahyash cha daMsayaH .. ##10.138.02a## avAsR^ijaH prasvaH shva~nchayo girIn ud Aja usrA apibo madhu priyam . ##10.138.02c## avardhayo vanino asya daMsasA shushocha sUrya R^itajAtayA girA .. ##10.138.03a## vi sUryo madhye amuchad rathaM divo vidad dAsAya pratimAnam AryaH . ##10.138.03c## dR^iLhAni pipror asurasya mAyina indro vy Asyach chakR^ivA.N R^ijishvanA .. ##10.138.04a## anAdhR^iShTAni dhR^iShito vy Asyan nidhI.Nr adevA.N amR^iNad ayAsyaH . ##10.138.04c## mAseva sUryo vasu puryam A dade gR^iNAnaH shatrU.Nr ashR^iNAd virukmatA .. ##10.138.05a## ayuddhaseno vibhvA vibhindatA dAshad vR^itrahA tujyAni tejate . ##10.138.05c## indrasya vajrAd abibhed abhishnathaH prAkrAmach ChundhyUr ajahAd uShA anaH .. ##10.138.06a## etA tyA te shrutyAni kevalA yad eka ekam akR^iNor ayaj~nam . ##10.138.06c## mAsAM vidhAnam adadhA adhi dyavi tvayA vibhinnam bharati pradhim pitA .. ##10.139.01a## sUryarashmir harikeshaH purastAt savitA jyotir ud ayA.N ajasram . ##10.139.01c## tasya pUShA prasave yAti vidvAn sampashyan vishvA bhuvanAni gopAH .. ##10.139.02a## nR^ichakShA eSha divo madhya Asta ApaprivAn rodasI antarikSham . ##10.139.02c## sa vishvAchIr abhi chaShTe ghR^itAchIr antarA pUrvam aparaM cha ketum .. ##10.139.03a## rAyo budhnaH saMgamano vasUnAM vishvA rUpAbhi chaShTe shachIbhiH . ##10.139.03c## deva iva savitA satyadharmendro na tasthau samare dhanAnAm .. ##10.139.04a## vishvAvasuM soma gandharvam Apo dadR^ishuShIs tad R^itenA vy Ayan . ##10.139.04c## tad anvavaid indro rArahANa AsAm pari sUryasya paridhI.Nr apashyat .. ##10.139.05a## vishvAvasur abhi tan no gR^iNAtu divyo gandharvo rajaso vimAnaH . ##10.139.05c## yad vA ghA satyam uta yan na vidma dhiyo hinvAno dhiya in no avyAH .. ##10.139.06a## sasnim avindach charaNe nadInAm apAvR^iNod duro ashmavrajAnAm . ##10.139.06c## prAsAM gandharvo amR^itAni vochad indro dakSham pari jAnAd ahInAm .. ##10.140.01a## agne tava shravo vayo mahi bhrAjante archayo vibhAvaso . ##10.140.01c## bR^ihadbhAno shavasA vAjam ukthyaM dadhAsi dAshuShe kave .. ##10.140.02a## pAvakavarchAH shukravarchA anUnavarchA ud iyarShi bhAnunA . ##10.140.02c## putro mAtarA vicharann upAvasi pR^iNakShi rodasI ubhe .. ##10.140.03a## Urjo napAj jAtavedaH sushastibhir mandasva dhItibhir hitaH . ##10.140.03c## tve iShaH saM dadhur bhUrivarpasash chitrotayo vAmajAtAH .. ##10.140.04a## irajyann agne prathayasva jantubhir asme rAyo amartya . ##10.140.04c## sa darshatasya vapuSho vi rAjasi pR^iNakShi sAnasiM kratum .. ##10.140.05a## iShkartAram adhvarasya prachetasaM kShayantaM rAdhaso mahaH . ##10.140.05c## rAtiM vAmasya subhagAm mahIm iShaM dadhAsi sAnasiM rayim .. ##10.140.06a## R^itAvAnam mahiShaM vishvadarshatam agniM sumnAya dadhire puro janAH . ##10.140.06c## shrutkarNaM saprathastamaM tvA girA daivyam mAnuShA yugA .. ##10.141.01a## agne achChA vadeha naH pratya~N naH sumanA bhava . ##10.141.01c## pra no yachCha vishas pate dhanadA asi nas tvam .. ##10.141.02a## pra no yachChatv aryamA pra bhagaH pra bR^ihaspatiH . ##10.141.02c## pra devAH prota sUnR^itA rAyo devI dadAtu naH .. ##10.141.03a## somaM rAjAnam avase .agniM gIrbhir havAmahe . ##10.141.03c## AdityAn viShNuM sUryam brahmANaM cha bR^ihaspatim .. ##10.141.04a## indravAyU bR^ihaspatiM suhaveha havAmahe . ##10.141.04c## yathA naH sarva ij janaH saMgatyAM sumanA asat .. ##10.141.05a## aryamaNam bR^ihaspatim indraM dAnAya chodaya . ##10.141.05c## vAtaM viShNuM sarasvatIM savitAraM cha vAjinam .. ##10.141.06a## tvaM no agne agnibhir brahma yaj~naM cha vardhaya . ##10.141.06c## tvaM no devatAtaye rAyo dAnAya chodaya .. ##10.142.01a## ayam agne jaritA tve abhUd api sahasaH sUno nahy anyad asty Apyam . ##10.142.01c## bhadraM hi sharma trivarUtham asti ta Are hiMsAnAm apa didyum A kR^idhi .. ##10.142.02a## pravat te agne janimA pitUyataH sAchIva vishvA bhuvanA ny R^i~njase . ##10.142.02c## pra saptayaH pra saniShanta no dhiyaH purash charanti pashupA iva tmanA .. ##10.142.03a## uta vA u pari vR^iNakShi bapsad bahor agna ulapasya svadhAvaH . ##10.142.03c## uta khilyA urvarANAm bhavanti mA te hetiM taviShIM chukrudhAma .. ##10.142.04a## yad udvato nivato yAsi bapsat pR^ithag eShi pragardhinIva senA . ##10.142.04c## yadA te vAto anuvAti shochir vapteva shmashru vapasi pra bhUma .. ##10.142.05a## praty asya shreNayo dadR^ishra ekaM niyAnam bahavo rathAsaH . ##10.142.05c## bAhU yad agne anumarmR^ijAno nya~N~N uttAnAm anveShi bhUmim .. ##10.142.06a## ut te shuShmA jihatAm ut te archir ut te agne shashamAnasya vAjAH . ##10.142.06c## uch Chva~nchasva ni nama vardhamAna A tvAdya vishve vasavaH sadantu .. ##10.142.07a## apAm idaM nyayanaM samudrasya niveshanam . ##10.142.07c## anyaM kR^iNuShvetaH panthAM tena yAhi vashA.N anu .. ##10.142.08a## Ayane te parAyaNe dUrvA rohantu puShpiNIH . ##10.142.08c## hradAsh cha puNDarIkANi samudrasya gR^ihA ime .. ##10.143.01a## tyaM chid atrim R^itajuram artham ashvaM na yAtave . ##10.143.01c## kakShIvantaM yadI punA rathaM na kR^iNutho navam .. ##10.143.02a## tyaM chid ashvaM na vAjinam areNavo yam atnata . ##10.143.02c## dR^iLhaM granthiM na vi Shyatam atriM yaviShTham A rajaH .. ##10.143.03a## narA daMsiShThAv atraye shubhrA siShAsataM dhiyaH . ##10.143.03c## athA hi vAM divo narA punaH stomo na vishase .. ##10.143.04a## chite tad vAM surAdhasA rAtiH sumatir ashvinA . ##10.143.04c## A yan naH sadane pR^ithau samane parShatho narA .. ##10.143.05a## yuvam bhujyuM samudra A rajasaH pAra I~Nkhitam . ##10.143.05c## yAtam achChA patatribhir nAsatyA sAtaye kR^itam .. ##10.143.06a## A vAM sumnaiH shaMyU iva maMhiShThA vishvavedasA . ##10.143.06c## sam asme bhUShataM narotsaM na pipyuShIr iShaH .. ##10.144.01a## ayaM hi te amartya indur atyo na patyate . ##10.144.01c## dakSho vishvAyur vedhase .. ##10.144.02a## ayam asmAsu kAvya R^ibhur vajro dAsvate . ##10.144.02c## ayam bibharty UrdhvakR^ishanam madam R^ibhur na kR^itvyam madam .. ##10.144.03a## ghR^iShuH shyenAya kR^itvana Asu svAsu vaMsagaH . ##10.144.03c## ava dIdhed ahIshuvaH .. ##10.144.04a## yaM suparNaH parAvataH shyenasya putra Abharat . ##10.144.04c## shatachakraM yo .ahyo vartaniH .. ##10.144.05a## yaM te shyenash chArum avR^ikam padAbharad aruNam mAnam andhasaH . ##10.144.05c## enA vayo vi tAry Ayur jIvasa enA jAgAra bandhutA .. ##10.144.06a## evA tad indra indunA deveShu chid dhArayAte mahi tyajaH . ##10.144.06c## kratvA vayo vi tAry AyuH sukrato kratvAyam asmad A sutaH .. ##10.145.01a## imAM khanAmy oShadhiM vIrudham balavattamAm . ##10.145.01c## yayA sapatnIm bAdhate yayA saMvindate patim .. ##10.145.02a## uttAnaparNe subhage devajUte sahasvati . ##10.145.02c## sapatnIm me parA dhama patim me kevalaM kuru .. ##10.145.03a## uttarAham uttara uttared uttarAbhyaH . ##10.145.03c## athA sapatnI yA mamAdharA sAdharAbhyaH .. ##10.145.04a## nahy asyA nAma gR^ibhNAmi no asmin ramate jane . ##10.145.04c## parAm eva parAvataM sapatnIM gamayAmasi .. ##10.145.05a## aham asmi sahamAnAtha tvam asi sAsahiH . ##10.145.05c## ubhe sahasvatI bhUtvI sapatnIm me sahAvahai .. ##10.145.06a## upa te .adhAM sahamAnAm abhi tvAdhAM sahIyasA . ##10.145.06c## mAm anu pra te mano vatsaM gaur iva dhAvatu pathA vAr iva dhAvatu .. ##10.146.01a## araNyAny araNyAny asau yA preva nashyasi . ##10.146.01c## kathA grAmaM na pR^ichChasi na tvA bhIr iva vindatI3.N .. ##10.146.02a## vR^iShAravAya vadate yad upAvati chichchikaH . ##10.146.02c## AghATibhir iva dhAvayann araNyAnir mahIyate .. ##10.146.03a## uta gAva ivAdanty uta veshmeva dR^ishyate . ##10.146.03c## uto araNyAniH sAyaM shakaTIr iva sarjati .. ##10.146.04a## gAm a~NgaiSha A hvayati dArv a~NgaiSho apAvadhIt . ##10.146.04c## vasann araNyAnyAM sAyam akrukShad iti manyate .. ##10.146.05a## na vA araNyAnir hanty anyash chen nAbhigachChati . ##10.146.05c## svAdoH phalasya jagdhvAya yathAkAmaM ni padyate .. ##10.146.06a## A~njanagandhiM surabhim bahvannAm akR^iShIvalAm . ##10.146.06c## prAham mR^igANAm mAtaram araNyAnim ashaMsiSham .. ##10.147.01a## shrat te dadhAmi prathamAya manyave .ahan yad vR^itraM naryaM viver apaH . ##10.147.01c## ubhe yat tvA bhavato rodasI anu rejate shuShmAt pR^ithivI chid adrivaH .. ##10.147.02a## tvam mAyAbhir anavadya mAyinaM shravasyatA manasA vR^itram ardayaH . ##10.147.02c## tvAm in naro vR^iNate gaviShTiShu tvAM vishvAsu havyAsv iShTiShu .. ##10.147.03a## aiShu chAkandhi puruhUta sUriShu vR^idhAso ye maghavann Anashur magham . ##10.147.03c## archanti toke tanaye pariShTiShu medhasAtA vAjinam ahraye dhane .. ##10.147.04a## sa in nu rAyaH subhR^itasya chAkanan madaM yo asya raMhyaM chiketati . ##10.147.04c## tvAvR^idho maghavan dAshvadhvaro makShU sa vAjam bharate dhanA nR^ibhiH .. ##10.147.05a## tvaM shardhAya mahinA gR^iNAna uru kR^idhi maghava~n Chagdhi rAyaH . ##10.147.05c## tvaM no mitro varuNo na mAyI pitvo na dasma dayase vibhaktA .. ##10.148.01a## suShvANAsa indra stumasi tvA sasavAMsash cha tuvinR^imNa vAjam . ##10.148.01c## A no bhara suvitaM yasya chAkan tmanA tanA sanuyAma tvotAH .. ##10.148.02a## R^iShvas tvam indra shUra jAto dAsIr vishaH sUryeNa sahyAH . ##10.148.02c## guhA hitaM guhyaM gULham apsu bibhR^imasi prasravaNe na somam .. ##10.148.03a## aryo vA giro abhy archa vidvAn R^iShINAM vipraH sumatiM chakAnaH . ##10.148.03c## te syAma ye raNayanta somair enota tubhyaM rathoLha bhakShaiH .. ##10.148.04a## imA brahmendra tubhyaM shaMsi dA nR^ibhyo nR^iNAM shUra shavaH . ##10.148.04c## tebhir bhava sakratur yeShu chAkann uta trAyasva gR^iNata uta stIn .. ##10.148.05a## shrudhI havam indra shUra pR^ithyA uta stavase venyasyArkaiH . ##10.148.05c## A yas te yoniM ghR^itavantam asvAr Urmir na nimnair dravayanta vakvAH .. ##10.149.01a## savitA yantraiH pR^ithivIm aramNAd askambhane savitA dyAm adR^iMhat . ##10.149.01c## ashvam ivAdhukShad dhunim antarikSham atUrte baddhaM savitA samudram .. ##10.149.02a## yatrA samudraH skabhito vy aunad apAM napAt savitA tasya veda . ##10.149.02c## ato bhUr ata A utthitaM rajo .ato dyAvApR^ithivI aprathetAm .. ##10.149.03a## pashchedam anyad abhavad yajatram amartyasya bhuvanasya bhUnA . ##10.149.03c## suparNo a~Nga savitur garutmAn pUrvo jAtaH sa u asyAnu dharma .. ##10.149.04a## gAva iva grAmaM yUyudhir ivAshvAn vAshreva vatsaM sumanA duhAnA . ##10.149.04c## patir iva jAyAm abhi no ny etu dhartA divaH savitA vishvavAraH .. ##10.149.05a## hiraNyastUpaH savitar yathA tvA~Ngiraso juhve vAje asmin . ##10.149.05c## evA tvArchann avase vandamAnaH somasyevAMshum prati jAgarAham .. ##10.150.01a## samiddhash chit sam idhyase devebhyo havyavAhana . ##10.150.01c## Adityai rudrair vasubhir na A gahi mR^iLIkAya na A gahi .. ##10.150.02a## imaM yaj~nam idaM vacho jujuShANa upAgahi . ##10.150.02c## martAsas tvA samidhAna havAmahe mR^iLIkAya havAmahe .. ##10.150.03a## tvAm u jAtavedasaM vishvavAraM gR^iNe dhiyA . ##10.150.03c## agne devA.N A vaha naH priyavratAn mR^iLIkAya priyavratAn .. ##10.150.04a## agnir devo devAnAm abhavat purohito .agnim manuShyA R^iShayaH sam Idhire . ##10.150.04c## agnim maho dhanasAtAv ahaM huve mR^iLIkaM dhanasAtaye .. ##10.150.05a## agnir atrim bharadvAjaM gaviShThiram prAvan naH kaNvaM trasadasyum Ahave . ##10.150.05c## agniM vasiShTho havate purohito mR^iLIkAya purohitaH .. ##10.151.01a## shraddhayAgniH sam idhyate shraddhayA hUyate haviH . ##10.151.01c## shraddhAm bhagasya mUrdhani vachasA vedayAmasi .. ##10.151.02a## priyaM shraddhe dadataH priyaM shraddhe didAsataH . ##10.151.02c## priyam bhojeShu yajvasv idam ma uditaM kR^idhi .. ##10.151.03a## yathA devA asureShu shraddhAm ugreShu chakrire . ##10.151.03c## evam bhojeShu yajvasv asmAkam uditaM kR^idhi .. ##10.151.04a## shraddhAM devA yajamAnA vAyugopA upAsate . ##10.151.04c## shraddhAM hR^idayyayAkUtyA shraddhayA vindate vasu .. ##10.151.05a## shraddhAm prAtar havAmahe shraddhAm madhyaMdinam pari . ##10.151.05c## shraddhAM sUryasya nimruchi shraddhe shrad dhApayeha naH .. ##10.152.01a## shAsa itthA mahA.N asy amitrakhAdo adbhutaH . ##10.152.01c## na yasya hanyate sakhA na jIyate kadA chana .. ##10.152.02a## svastidA vishas patir vR^itrahA vimR^idho vashI . ##10.152.02c## vR^iShendraH pura etu naH somapA abhayaMkaraH .. ##10.152.03a## vi rakSho vi mR^idho jahi vi vR^itrasya hanU ruja . ##10.152.03c## vi manyum indra vR^itrahann amitrasyAbhidAsataH .. ##10.152.04a## vi na indra mR^idho jahi nIchA yachCha pR^itanyataH . ##10.152.04c## yo asmA.N abhidAsaty adharaM gamayA tamaH .. ##10.152.05a## apendra dviShato mano .apa jijyAsato vadham . ##10.152.05c## vi manyoH sharma yachCha varIyo yavayA vadham .. ##10.153.01a## I~NkhayantIr apasyuva indraM jAtam upAsate . ##10.153.01c## bhejAnAsaH suvIryam .. ##10.153.02a## tvam indra balAd adhi sahaso jAta ojasaH . ##10.153.02c## tvaM vR^iShan vR^iShed asi .. ##10.153.03a## tvam indrAsi vR^itrahA vy antarikSham atiraH . ##10.153.03c## ud dyAm astabhnA ojasA .. ##10.153.04a## tvam indra sajoShasam arkam bibharShi bAhvoH . ##10.153.04c## vajraM shishAna ojasA .. ##10.153.05a## tvam indrAbhibhUr asi vishvA jAtAny ojasA . ##10.153.05c## sa vishvA bhuva AbhavaH .. ##10.154.01a## soma ekebhyaH pavate ghR^itam eka upAsate . ##10.154.01c## yebhyo madhu pradhAvati tA.Nsh chid evApi gachChatAt .. ##10.154.02a## tapasA ye anAdhR^iShyAs tapasA ye svar yayuH . ##10.154.02c## tapo ye chakrire mahas tA.Nsh chid evApi gachChatAt .. ##10.154.03a## ye yudhyante pradhaneShu shUrAso ye tanUtyajaH . ##10.154.03c## ye vA sahasradakShiNAs tA.Nsh chid evApi gachChatAt .. ##10.154.04a## ye chit pUrva R^itasApa R^itAvAna R^itAvR^idhaH . ##10.154.04c## pitR^In tapasvato yama tA.Nsh chid evApi gachChatAt .. ##10.154.05a## sahasraNIthAH kavayo ye gopAyanti sUryam . ##10.154.05c## R^iShIn tapasvato yama tapojA.N api gachChatAt .. ##10.155.01a## arAyi kANe vikaTe giriM gachCha sadAnve . ##10.155.01c## shirimbiThasya satvabhis tebhiSh TvA chAtayAmasi .. ##10.155.02a## chatto itash chattAmutaH sarvA bhrUNAny AruShI . ##10.155.02c## arAyyam brahmaNas pate tIkShNashR^i~NgodR^iShann ihi .. ##10.155.03a## ado yad dAru plavate sindhoH pAre apUruSham . ##10.155.03c## tad A rabhasva durhaNo tena gachCha parastaram .. ##10.155.04a## yad dha prAchIr ajagantoro maNDUradhANikIH . ##10.155.04c## hatA indrasya shatravaH sarve budbudayAshavaH .. ##10.155.05a## parIme gAm aneShata pary agnim ahR^iShata . ##10.155.05c## deveShv akrata shravaH ka imA.N A dadharShati .. ##10.156.01a## agniM hinvantu no dhiyaH saptim Ashum ivAjiShu . ##10.156.01c## tena jeShma dhanaM-dhanam .. ##10.156.02a## yayA gA AkarAmahe senayAgne tavotyA . ##10.156.02c## tAM no hinva maghattaye .. ##10.156.03a## Agne sthUraM rayim bhara pR^ithuM gomantam ashvinam . ##10.156.03c## a~Ndhi khaM vartayA paNim .. ##10.156.04a## agne nakShatram ajaram A sUryaM rohayo divi . ##10.156.04c## dadhaj jyotir janebhyaH .. ##10.156.05a## agne ketur vishAm asi preShThaH shreShTha upasthasat . ##10.156.05c## bodhA stotre vayo dadhat .. ##10.157.01a## imA nu kam bhuvanA sIShadhAmendrash cha vishve cha devAH .. ##10.157.02a## yaj~naM cha nas tanvaM cha prajAM chAdityair indraH saha chIkL^ipAti .. ##10.157.03a## Adityair indraH sagaNo marudbhir asmAkam bhUtv avitA tanUnAm .. ##10.157.04a## hatvAya devA asurAn yad Ayan devA devatvam abhirakShamANAH .. ##10.157.05a## pratya~ncham arkam anaya~n ChachIbhir Ad it svadhAm iShirAm pary apashyan .. ##10.158.01a## sUryo no divas pAtu vAto antarikShAt . ##10.158.01c## agnir naH pArthivebhyaH .. ##10.158.02a## joShA savitar yasya te haraH shataM savA.N arhati . ##10.158.02c## pAhi no didyutaH patantyAH .. ##10.158.03a## chakShur no devaH savitA chakShur na uta parvataH . ##10.158.03c## chakShur dhAtA dadhAtu naH .. ##10.158.04a## chakShur no dhehi chakShuShe chakShur vikhyai tanUbhyaH . ##10.158.04c## saM chedaM vi cha pashyema .. ##10.158.05a## susaMdR^ishaM tvA vayam prati pashyema sUrya . ##10.158.05c## vi pashyema nR^ichakShasaH .. ##10.159.01a## ud asau sUryo agAd ud ayam mAmako bhagaH . ##10.159.01c## ahaM tad vidvalA patim abhy asAkShi viShAsahiH .. ##10.159.02a## ahaM ketur aham mUrdhAham ugrA vivAchanI . ##10.159.02c## mamed anu kratum patiH sehAnAyA upAcharet .. ##10.159.03a## mama putrAH shatruhaNo .atho me duhitA virAT . ##10.159.03c## utAham asmi saMjayA patyau me shloka uttamaH .. ##10.159.04a## yenendro haviShA kR^itvy abhavad dyumny uttamaH . ##10.159.04c## idaM tad akri devA asapatnA kilAbhuvam .. ##10.159.05a## asapatnA sapatnaghnI jayanty abhibhUvarI . ##10.159.05c## AvR^ikSham anyAsAM varcho rAdho astheyasAm iva .. ##10.159.06a## sam ajaiSham imA ahaM sapatnIr abhibhUvarI . ##10.159.06c## yathAham asya vIrasya virAjAni janasya cha .. ##10.160.01a## tIvrasyAbhivayaso asya pAhi sarvarathA vi harI iha mu~ncha . ##10.160.01c## indra mA tvA yajamAnAso anye ni rIraman tubhyam ime sutAsaH .. ##10.160.02a## tubhyaM sutAs tubhyam u sotvAsas tvAM giraH shvAtryA A hvayanti . ##10.160.02c## indredam adya savanaM juShANo vishvasya vidvA.N iha pAhi somam .. ##10.160.03a## ya ushatA manasA somam asmai sarvahR^idA devakAmaH sunoti . ##10.160.03c## na gA indras tasya parA dadAti prashastam ich chArum asmai kR^iNoti .. ##10.160.04a## anuspaShTo bhavaty eSho asya yo asmai revAn na sunoti somam . ##10.160.04c## nir aratnau maghavA taM dadhAti brahmadviSho hanty anAnudiShTaH .. ##10.160.05a## ashvAyanto gavyanto vAjayanto havAmahe tvopagantavA u . ##10.160.05c## AbhUShantas te sumatau navAyAM vayam indra tvA shunaM huvema .. ##10.161.01a## mu~nchAmi tvA haviShA jIvanAya kam aj~nAtayakShmAd uta rAjayakShmAt . ##10.161.01c## grAhir jagrAha yadi vaitad enaM tasyA indrAgnI pra mumuktam enam .. ##10.161.02a## yadi kShitAyur yadi vA pareto yadi mR^ityor antikaM nIta eva . ##10.161.02c## tam A harAmi nirR^iter upasthAd aspArSham enaM shatashAradAya .. ##10.161.03a## sahasrAkSheNa shatashAradena shatAyuShA haviShAhArSham enam . ##10.161.03c## shataM yathemaM sharado nayAtIndro vishvasya duritasya pAram .. ##10.161.04a## shataM jIva sharado vardhamAnaH shataM hemantA~n Chatam u vasantAn . ##10.161.04c## shatam indrAgnI savitA bR^ihaspatiH shatAyuShA haviShemam punar duH .. ##10.161.05a## AhArShaM tvAvidaM tvA punar AgAH punarnava . ##10.161.05c## sarvA~Nga sarvaM te chakShuH sarvam Ayush cha te .avidam .. ##10.162.01a## brahmaNAgniH saMvidAno rakShohA bAdhatAm itaH . ##10.162.01c## amIvA yas te garbhaM durNAmA yonim Ashaye .. ##10.162.02a## yas te garbham amIvA durNAmA yonim Ashaye . ##10.162.02c## agniSh Tam brahmaNA saha niSh kravyAdam anInashat .. ##10.162.03a## yas te hanti patayantaM niShatsnuM yaH sarIsR^ipam . ##10.162.03c## jAtaM yas te jighAMsati tam ito nAshayAmasi .. ##10.162.04a## yas ta UrU viharaty antarA dampatI shaye . ##10.162.04c## yoniM yo antar AreLhi tam ito nAshayAmasi .. ##10.162.05a## yas tvA bhrAtA patir bhUtvA jAro bhUtvA nipadyate . ##10.162.05c## prajAM yas te jighAMsati tam ito nAshayAmasi .. ##10.162.06a## yas tvA svapnena tamasA mohayitvA nipadyate . ##10.162.06c## prajAM yas te jighAMsati tam ito nAshayAmasi .. ##10.163.01a## akShIbhyAM te nAsikAbhyAM karNAbhyAM ChubukAd adhi . ##10.163.01c## yakShmaM shIrShaNyam mastiShkAj jihvAyA vi vR^ihAmi te .. ##10.163.02a## grIvAbhyas ta uShNihAbhyaH kIkasAbhyo anUkyAt . ##10.163.02c## yakShmaM doShaNyam aMsAbhyAm bAhubhyAM vi vR^ihAmi te .. ##10.163.03a## Antrebhyas te gudAbhyo vaniShThor hR^idayAd adhi . ##10.163.03c## yakShmam matasnAbhyAM yaknaH plAshibhyo vi vR^ihAmi te .. ##10.163.04a## UrubhyAM te aShThIvadbhyAm pArShNibhyAm prapadAbhyAm . ##10.163.04c## yakShmaM shroNibhyAm bhAsadAd bhaMsaso vi vR^ihAmi te .. ##10.163.05a## mehanAd vanaMkaraNAl lomabhyas te nakhebhyaH . ##10.163.05c## yakShmaM sarvasmAd Atmanas tam idaM vi vR^ihAmi te .. ##10.163.06a## a~NgAd-a~NgAl lomno-lomno jAtam parvaNi-parvaNi . ##10.163.06c## yakShmaM sarvasmAd Atmanas tam idaM vi vR^ihAmi te .. ##10.164.01a## apehi manasas pate .apa krAma parash chara . ##10.164.01c## paro nirR^ityA A chakShva bahudhA jIvato manaH .. ##10.164.02a## bhadraM vai varaM vR^iNate bhadraM yu~njanti dakShiNam . ##10.164.02c## bhadraM vaivasvate chakShur bahutrA jIvato manaH .. ##10.164.03a## yad AshasA niHshasAbhishasopArima jAgrato yat svapantaH . ##10.164.03c## agnir vishvAny apa duShkR^itAny ajuShTAny Are asmad dadhAtu .. ##10.164.04a## yad indra brahmaNas pate .abhidrohaM charAmasi . ##10.164.04c## prachetA na A~Ngiraso dviShatAm pAtv aMhasaH .. ##10.164.05a## ajaiShmAdyAsanAma chAbhUmAnAgaso vayam . ##10.164.05c## jAgratsvapnaH saMkalpaH pApo yaM dviShmas taM sa R^ichChatu yo no dveShTi tam R^ichChatu .. ##10.165.01a## devAH kapota iShito yad ichChan dUto nirR^ityA idam AjagAma . ##10.165.01c## tasmA archAma kR^iNavAma niShkR^itiM shaM no astu dvipade shaM chatuShpade .. ##10.165.02a## shivaH kapota iShito no astv anAgA devAH shakuno gR^iheShu . ##10.165.02c## agnir hi vipro juShatAM havir naH pari hetiH pakShiNI no vR^iNaktu .. ##10.165.03a## hetiH pakShiNI na dabhAty asmAn AShTryAm padaM kR^iNute agnidhAne . ##10.165.03c## shaM no gobhyash cha puruShebhyash chAstu mA no hiMsId iha devAH kapotaH .. ##10.165.04a## yad ulUko vadati mogham etad yat kapotaH padam agnau kR^iNoti . ##10.165.04c## yasya dUtaH prahita eSha etat tasmai yamAya namo astu mR^ityave .. ##10.165.05a## R^ichA kapotaM nudata praNodam iSham madantaH pari gAM nayadhvam . ##10.165.05c## saMyopayanto duritAni vishvA hitvA na Urjam pra patAt patiShThaH .. ##10.166.01a## R^iShabham mA samAnAnAM sapatnAnAM viShAsahim . ##10.166.01c## hantAraM shatrUNAM kR^idhi virAjaM gopatiM gavAm .. ##10.166.02a## aham asmi sapatnahendra ivAriShTo akShataH . ##10.166.02c## adhaH sapatnA me pador ime sarve abhiShThitAH .. ##10.166.03a## atraiva vo .api nahyAmy ubhe ArtnI iva jyayA . ##10.166.03c## vAchas pate ni ShedhemAn yathA mad adharaM vadAn .. ##10.166.04a## abhibhUr aham AgamaM vishvakarmeNa dhAmnA . ##10.166.04c## A vash chittam A vo vratam A vo .ahaM samitiM dade .. ##10.166.05a## yogakShemaM va AdAyAham bhUyAsam uttama A vo mUrdhAnam akramIm . ##10.166.05d## adhaspadAn ma ud vadata maNDUkA ivodakAn maNDUkA udakAd iva .. ##10.167.01a## tubhyedam indra pari Shichyate madhu tvaM sutasya kalashasya rAjasi . ##10.167.01c## tvaM rayim puruvIrAm u nas kR^idhi tvaM tapaH paritapyAjayaH svaH .. ##10.167.02a## svarjitam mahi mandAnam andhaso havAmahe pari shakraM sutA.N upa . ##10.167.02c## imaM no yaj~nam iha bodhy A gahi spR^idho jayantam maghavAnam Imahe .. ##10.167.03a## somasya rAj~no varuNasya dharmaNi bR^ihaspater anumatyA u sharmaNi . ##10.167.03c## tavAham adya maghavann upastutau dhAtar vidhAtaH kalashA.N abhakShayam .. ##10.167.04a## prasUto bhakSham akaraM charAv api stomaM chemam prathamaH sUrir un mR^ije . ##10.167.04c## sute sAtena yady AgamaM vAm prati vishvAmitrajamadagnI dame .. ##10.168.01a## vAtasya nu mahimAnaM rathasya rujann eti stanayann asya ghoShaH . ##10.168.01c## divispR^ig yAty aruNAni kR^iNvann uto eti pR^ithivyA reNum asyan .. ##10.168.02a## sam prerate anu vAtasya viShThA ainaM gachChanti samanaM na yoShAH . ##10.168.02c## tAbhiH sayuk sarathaM deva Iyate .asya vishvasya bhuvanasya rAjA .. ##10.168.03a## antarikShe pathibhir IyamAno na ni vishate katamach chanAhaH . ##10.168.03c## apAM sakhA prathamajA R^itAvA kva svij jAtaH kuta A babhUva .. ##10.168.04a## AtmA devAnAm bhuvanasya garbho yathAvashaM charati deva eShaH . ##10.168.04c## ghoShA id asya shR^iNvire na rUpaM tasmai vAtAya haviShA vidhema .. ##10.169.01a## mayobhUr vAto abhi vAtUsrA UrjasvatIr oShadhIr A rishantAm . ##10.169.01c## pIvasvatIr jIvadhanyAH pibantv avasAya padvate rudra mR^iLa .. ##10.169.02a## yAH sarUpA virUpA ekarUpA yAsAm agnir iShTyA nAmAni veda . ##10.169.02c## yA a~Ngirasas tapaseha chakrus tAbhyaH parjanya mahi sharma yachCha .. ##10.169.03a## yA deveShu tanvam airayanta yAsAM somo vishvA rUpANi veda . ##10.169.03c## tA asmabhyam payasA pinvamAnAH prajAvatIr indra goShThe rirIhi .. ##10.169.04a## prajApatir mahyam etA rarANo vishvair devaiH pitR^ibhiH saMvidAnaH . ##10.169.04c## shivAH satIr upa no goShTham Akas tAsAM vayam prajayA saM sadema .. ##10.170.01a## vibhrAD bR^ihat pibatu somyam madhv Ayur dadhad yaj~napatAv avihrutam . ##10.170.01c## vAtajUto yo abhirakShati tmanA prajAH pupoSha purudhA vi rAjati .. ##10.170.02a## vibhrAD bR^ihat subhR^itaM vAjasAtamaM dharman divo dharuNe satyam arpitam . ##10.170.02c## amitrahA vR^itrahA dasyuhaMtamaM jyotir jaj~ne asurahA sapatnahA .. ##10.170.03a## idaM shreShThaM jyotiShAM jyotir uttamaM vishvajid dhanajid uchyate bR^ihat . ##10.170.03c## vishvabhrAD bhrAjo mahi sUryo dR^isha uru paprathe saha ojo achyutam .. ##10.170.04a## vibhrAja~n jyotiShA svar agachCho rochanaM divaH . ##10.170.04c## yenemA vishvA bhuvanAny AbhR^itA vishvakarmaNA vishvadevyAvatA .. ##10.171.01a## tvaM tyam iTato ratham indra prAvaH sutAvataH . ##10.171.01c## ashR^iNoH somino havam .. ##10.171.02a## tvam makhasya dodhataH shiro .ava tvacho bharaH . ##10.171.02c## agachChaH somino gR^iham .. ##10.171.03a## tvaM tyam indra martyam AstrabudhnAya venyam . ##10.171.03c## muhuH shrathnA manasyave .. ##10.171.04a## tvaM tyam indra sUryam pashchA santam puras kR^idhi . ##10.171.04c## devAnAM chit tiro vasham .. ##10.172.01a## A yAhi vanasA saha gAvaH sachanta vartaniM yad UdhabhiH .. ##10.172.02a## A yAhi vasvyA dhiyA maMhiShTho jArayanmakhaH sudAnubhiH .. ##10.172.03a## pitubhR^ito na tantum it sudAnavaH prati dadhmo yajAmasi .. ##10.172.04a## uShA apa svasus tamaH saM vartayati vartaniM sujAtatA .. ##10.173.01a## A tvAhArSham antar edhi dhruvas tiShThAvichAchaliH . ##10.173.01c## vishas tvA sarvA vA~nChantu mA tvad rAShTram adhi bhrashat .. ##10.173.02a## ihaivaidhi mApa chyoShThAH parvata ivAvichAchaliH . ##10.173.02c## indra iveha dhruvas tiShTheha rAShTram u dhAraya .. ##10.173.03a## imam indro adIdharad dhruvaM dhruveNa haviShA . ##10.173.03c## tasmai somo adhi bravat tasmA u brahmaNas patiH .. ##10.173.04a## dhruvA dyaur dhruvA pR^ithivI dhruvAsaH parvatA ime . ##10.173.04c## dhruvaM vishvam idaM jagad dhruvo rAjA vishAm ayam .. ##10.173.05a## dhruvaM te rAjA varuNo dhruvaM devo bR^ihaspatiH . ##10.173.05c## dhruvaM ta indrash chAgnish cha rAShTraM dhArayatAM dhruvam .. ##10.173.06a## dhruvaM dhruveNa haviShAbhi somam mR^ishAmasi . ##10.173.06c## atho ta indraH kevalIr visho balihR^itas karat .. ##10.174.01a## abhIvartena haviShA yenendro abhivAvR^ite . ##10.174.01c## tenAsmAn brahmaNas pate .abhi rAShTrAya vartaya .. ##10.174.02a## abhivR^itya sapatnAn abhi yA no arAtayaH . ##10.174.02c## abhi pR^itanyantaM tiShThAbhi yo na irasyati .. ##10.174.03a## abhi tvA devaH savitAbhi somo avIvR^itat . ##10.174.03c## abhi tvA vishvA bhUtAny abhIvarto yathAsasi .. ##10.174.04a## yenendro haviShA kR^itvy abhavad dyumny uttamaH . ##10.174.04c## idaM tad akri devA asapatnaH kilAbhuvam .. ##10.174.05a## asapatnaH sapatnahAbhirAShTro viShAsahiH . ##10.174.05c## yathAham eShAm bhUtAnAM virAjAni janasya cha .. ##10.175.01a## pra vo grAvANaH savitA devaH suvatu dharmaNA . ##10.175.01c## dhUrShu yujyadhvaM sunuta .. ##10.175.02a## grAvANo apa duchChunAm apa sedhata durmatim . ##10.175.02c## usrAH kartana bheShajam .. ##10.175.03a## grAvANa upareShv A mahIyante sajoShasaH . ##10.175.03c## vR^iShNe dadhato vR^iShNyam .. ##10.175.04a## grAvANaH savitA nu vo devaH suvatu dharmaNA . ##10.175.04c## yajamAnAya sunvate .. ##10.176.01a## pra sUnava R^ibhUNAm bR^ihan navanta vR^ijanA . ##10.176.01c## kShAmA ye vishvadhAyaso .ashnan dhenuM na mAtaram .. ##10.176.02a## pra devaM devyA dhiyA bharatA jAtavedasam . ##10.176.02c## havyA no vakShad AnuShak .. ##10.176.03a## ayam u Shya pra devayur hotA yaj~nAya nIyate . ##10.176.03c## ratho na yor abhIvR^ito ghR^iNIvA~n chetati tmanA .. ##10.176.04a## ayam agnir uruShyaty amR^itAd iva janmanaH . ##10.176.04c## sahasash chit sahIyAn devo jIvAtave kR^itaH .. ##10.177.01a## pataMgam aktam asurasya mAyayA hR^idA pashyanti manasA vipashchitaH . ##10.177.01c## samudre antaH kavayo vi chakShate marIchInAm padam ichChanti vedhasaH .. ##10.177.02a## pataMgo vAcham manasA bibharti tAM gandharvo .avadad garbhe antaH . ##10.177.02c## tAM dyotamAnAM svaryam manIShAm R^itasya pade kavayo ni pAnti .. ##10.177.03a## apashyaM gopAm anipadyamAnam A cha parA cha pathibhish charantam . ##10.177.03c## sa sadhrIchIH sa viShUchIr vasAna A varIvarti bhuvaneShv antaH .. ##10.178.01a## tyam U Shu vAjinaM devajUtaM sahAvAnaM tarutAraM rathAnAm . ##10.178.01c## ariShTanemim pR^itanAjam AshuM svastaye tArkShyam ihA huvema .. ##10.178.02a## indrasyeva rAtim AjohuvAnAH svastaye nAvam ivA ruhema . ##10.178.02c## urvI na pR^ithvI bahule gabhIre mA vAm etau mA paretau riShAma .. ##10.178.03a## sadyash chid yaH shavasA pa~ncha kR^iShTIH sUrya iva jyotiShApas tatAna . ##10.178.03c## sahasrasAH shatasA asya raMhir na smA varante yuvatiM na sharyAm .. ##10.179.01a## ut tiShThatAva pashyatendrasya bhAgam R^itviyam . ##10.179.01c## yadi shrAto juhotana yady ashrAto mamattana .. ##10.179.02a## shrAtaM havir o Shv indra pra yAhi jagAma sUro adhvano vimadhyam . ##10.179.02c## pari tvAsate nidhibhiH sakhAyaH kulapA na vrAjapatiM charantam .. ##10.179.03a## shrAtam manya Udhani shrAtam agnau sushrAtam manye tad R^itaM navIyaH . ##10.179.03c## mAdhyaMdinasya savanasya dadhnaH pibendra vajrin purukR^ij juShANaH .. ##10.180.01a## pra sasAhiShe puruhUta shatrU~n jyeShThas te shuShma iha rAtir astu . ##10.180.01c## indrA bhara dakShiNenA vasUni patiH sindhUnAm asi revatInAm .. ##10.180.02a## mR^igo na bhImaH kucharo giriShThAH parAvata A jaganthA parasyAH . ##10.180.02c## sR^ikaM saMshAya pavim indra tigmaM vi shatrUn tALhi vi mR^idho nudasva .. ##10.180.03a## indra kShatram abhi vAmam ojo .ajAyathA vR^iShabha charShaNInAm . ##10.180.03c## apAnudo janam amitrayantam uruM devebhyo akR^iNor u lokam .. ##10.181.01a## prathash cha yasya saprathash cha nAmAnuShTubhasya haviSho havir yat . ##10.181.01c## dhAtur dyutAnAt savitush cha viShNo rathaMtaram A jabhArA vasiShThaH .. ##10.181.02a## avindan te atihitaM yad AsId yaj~nasya dhAma paramaM guhA yat . ##10.181.02c## dhAtur dyutAnAt savitush cha viShNor bharadvAjo bR^ihad A chakre agneH .. ##10.181.03a## te .avindan manasA dIdhyAnA yajuH Shkannam prathamaM devayAnam . ##10.181.03c## dhAtur dyutAnAt savitush cha viShNor A sUryAd abharan gharmam ete .. ##10.182.01a## bR^ihaspatir nayatu durgahA tiraH punar neShad aghashaMsAya manma . ##10.182.01c## kShipad ashastim apa durmatiM hann athA karad yajamAnAya shaM yoH .. ##10.182.02a## narAshaMso no .avatu prayAje shaM no astv anuyAjo haveShu . ##10.182.02c## kShipad ashastim apa durmatiM hann athA karad yajamAnAya shaM yoH .. ##10.182.03a## tapurmUrdhA tapatu rakShaso ye brahmadviShaH sharave hantavA u . ##10.182.03c## kShipad ashastim apa durmatiM hann athA karad yajamAnAya shaM yoH .. ##10.183.01a## apashyaM tvA manasA chekitAnaM tapaso jAtaM tapaso vibhUtam . ##10.183.01c## iha prajAm iha rayiM rarANaH pra jAyasva prajayA putrakAma .. ##10.183.02a## apashyaM tvA manasA dIdhyAnAM svAyAM tanU R^itvye nAdhamAnAm . ##10.183.02c## upa mAm uchchA yuvatir babhUyAH pra jAyasva prajayA putrakAme .. ##10.183.03a## ahaM garbham adadhAm oShadhIShv ahaM vishveShu bhuvaneShv antaH . ##10.183.03c## aham prajA ajanayam pR^ithivyAm ahaM janibhyo aparIShu putrAn .. ##10.184.01a## viShNur yoniM kalpayatu tvaShTA rUpANi piMshatu . ##10.184.01c## A si~nchatu prajApatir dhAtA garbhaM dadhAtu te .. ##10.184.02a## garbhaM dhehi sinIvAli garbhaM dhehi sarasvati . ##10.184.02c## garbhaM te ashvinau devAv A dhattAm puShkarasrajA .. ##10.184.03a## hiraNyayI araNI yaM nirmanthato ashvinA . ##10.184.03c## taM te garbhaM havAmahe dashame mAsi sUtave .. ##10.185.01a## mahi trINAm avo .astu dyukSham mitrasyAryamNaH . ##10.185.01c## durAdharShaM varuNasya .. ##10.185.02a## nahi teShAm amA chana nAdhvasu vAraNeShu . ##10.185.02c## Ishe ripur aghashaMsaH .. ##10.185.03a## yasmai putrAso aditeH pra jIvase martyAya . ##10.185.03c## jyotir yachChanty ajasram .. ##10.186.01a## vAta A vAtu bheShajaM shambhu mayobhu no hR^ide . ##10.186.01c## pra Na AyUMShi tAriShat .. ##10.186.02a## uta vAta pitAsi na uta bhrAtota naH sakhA . ##10.186.02c## sa no jIvAtave kR^idhi .. ##10.186.03a## yad ado vAta te gR^ihe .amR^itasya nidhir hitaH . ##10.186.03c## tato no dehi jIvase .. ##10.187.01a## prAgnaye vAcham Iraya vR^iShabhAya kShitInAm . ##10.187.01c## sa naH parShad ati dviShaH .. ##10.187.02a## yaH parasyAH parAvatas tiro dhanvAtirochate . ##10.187.02c## sa naH parShad ati dviShaH .. ##10.187.03a## yo rakShAMsi nijUrvati vR^iShA shukreNa shochiShA . ##10.187.03c## sa naH parShad ati dviShaH .. ##10.187.04a## yo vishvAbhi vipashyati bhuvanA saM cha pashyati . ##10.187.04c## sa naH parShad ati dviShaH .. ##10.187.05a## yo asya pAre rajasaH shukro agnir ajAyata . ##10.187.05c## sa naH parShad ati dviShaH .. ##10.188.01a## pra nUnaM jAtavedasam ashvaM hinota vAjinam . ##10.188.01c## idaM no barhir Asade .. ##10.188.02a## asya pra jAtavedaso vipravIrasya mILhuShaH . ##10.188.02c## mahIm iyarmi suShTutim .. ##10.188.03a## yA rucho jAtavedaso devatrA havyavAhanIH . ##10.188.03c## tAbhir no yaj~nam invatu .. ##10.189.01a## AyaM gauH pR^ishnir akramId asadan mAtaram puraH . ##10.189.01c## pitaraM cha prayan svaH .. ##10.189.02a## antash charati rochanAsya prANAd apAnatI . ##10.189.02c## vy akhyan mahiSho divam .. ##10.189.03a## triMshad dhAma vi rAjati vAk pataMgAya dhIyate . ##10.189.03c## prati vastor aha dyubhiH .. ##10.190.01a## R^itaM cha satyaM chAbhIddhAt tapaso .adhy ajAyata . ##10.190.01c## tato rAtry ajAyata tataH samudro arNavaH .. ##10.190.02a## samudrAd arNavAd adhi saMvatsaro ajAyata . ##10.190.02c## ahorAtrANi vidadhad vishvasya miShato vashI .. ##10.190.03a## sUryAchandramasau dhAtA yathApUrvam akalpayat . ##10.190.03c## divaM cha pR^ithivIM chAntarikSham atho svaH .. ##10.191.01a## saM-sam id yuvase vR^iShann agne vishvAny arya A . ##10.191.01c## iLas pade sam idhyase sa no vasUny A bhara .. ##10.191.02a## saM gachChadhvaM saM vadadhvaM saM vo manAMsi jAnatAm . ##10.191.02c## devA bhAgaM yathA pUrve saMjAnAnA upAsate .. ##10.191.03a## samAno mantraH samitiH samAnI samAnam manaH saha chittam eShAm . ##10.191.03c## samAnam mantram abhi mantraye vaH samAnena vo haviShA juhomi .. ##10.191.04a## samAnI va AkUtiH samAnA hR^idayAni vaH . ##10.191.04c## samAnam astu vo mano yathA vaH susahAsati ..