List of all Visargas () which are dropped in the Aufrecht edition of Rigveda                    Devanāgarī

 

1.005.01c  sakhā̍ya̱ḥ stoma̍vāhasaḥ ||

1.009.03a  matsvā̍ suśipra ma̱ndibhi̱ḥ stome̍bhir viśvacarṣaṇe |

1.011.03c  yadī̱ vāja̍sya̱ goma̍taḥ sto̱tṛbhyo̱ maṁha̍te ma̱gham ||

1.012.11a  sa na̱ḥ stavā̍na̱ ā bha̍ra gāya̱treṇa̱ navī̍yasā |

1.016.05a  semaṁ na̱ḥ stoma̱m ā ga̱hy upe̱daṁ sava̍naṁ su̱tam |

1.024.07c  nī̱cīnā̍ḥ sthur u̱pari̍ bu̱dhna e̍ṣām a̱sme a̱ntar nihi̍tāḥ ke̱tava̍ḥ syuḥ ||

1.030.14a  ā gha̱ tvāvā̱n tmanā̱ptaḥ sto̱tṛbhyo̍ dhṛṣṇav iyā̱naḥ |

1.033.02c  indra̍ṁ nama̱syann u̍pa̱mebhi̍r a̱rkair yaḥ sto̱tṛbhyo̱ havyo̱ asti̱ yāma̍n ||

1.033.05a  parā̍ cic chī̱rṣā va̍vṛju̱s ta i̱ndrāya̍jvāno̱ yajva̍bhi̱ḥ spardha̍mānāḥ |

1.033.05c  pra yad di̱vo ha̍rivaḥ sthātar ugra̱ nir a̍vra̱tā a̍dhamo̱ roda̍syoḥ ||

1.033.07c  avā̍daho di̱va ā dasyu̍m u̱ccā pra su̍nva̱taḥ stu̍va̱taḥ śaṁsa̍m āvaḥ ||

1.034.02c  traya̍ḥ ska̱mbhāsa̍ḥ skabhi̱tāsa̍ ā̱rabhe̱ trir nakta̍ṁ yā̱thas trir v a̍śvinā̱ divā̍ ||

1.041.07a  ka̱thā rā̍dhāma sakhāya̱ḥ stoma̍m mi̱trasyā̍rya̱mṇaḥ |

1.048.14c  sā na̱ḥ stomā̍ a̱bhi gṛ̍ṇīhi̱ rādha̱soṣa̍ḥ śu̱kreṇa̍ śo̱ciṣā̍ ||

1.051.09c  vṛ̱ddhasya̍ ci̱d vardha̍to̱ dyām ina̍kṣata̱ḥ stavā̍no va̱mro vi ja̍ghāna sa̱ṁdiha̍ḥ ||

1.053.01c  nū ci̱d dhi ratna̍ṁ sasa̱tām i̱vāvi̍da̱n na du̍ṣṭu̱tir dra̍viṇo̱deṣu̍ śasyate ||

1.053.01 nu | ci̱t | hi | ratna̍m | sa̱sa̱tām-i̍va | avi̍dat | na | du̱ḥ-stu̱tiḥ | dra̱vi̱ṇa̱ḥ-deṣu̍ | śa̱sya̱te̱ ||

1.058.05c  a̱bhi̱vraja̱nn akṣi̍ta̱m pāja̍sā̱ raja̍ḥ sthā̱tuś ca̱ratha̍m bhayate pata̱triṇa̍ḥ ||

1.062.01c  su̱vṛ̱ktibhi̍ḥ stuva̱ta ṛ̍gmi̱yāyārcā̍mā̱rkaṁ nare̱ viśru̍tāya ||

1.062.07a  dvi̱tā vi va̍vre sa̱najā̱ sanī̍ḻe a̱yāsya̱ḥ stava̍mānebhir a̱rkaiḥ |

1.068.01   śrī̱ṇann upa̍ sthā̱d diva̍m bhura̱ṇyuḥ sthā̱tuś ca̱ratha̍m a̱ktūn vy ū̍rṇot ||

1.070.07   vardhā̱n yam pū̱rvīḥ kṣa̱po virū̍pāḥ sthā̱tuś ca̱ ratha̍m ṛ̱tapra̍vītam ||

1.079.02c  śi̱vābhi̱r na smaya̍mānābhi̱r āgā̱t pata̍nti̱ miha̍ḥ sta̱naya̍nty a̱bhrā ||

1.082.03c  pra nū̱nam pū̱rṇava̍ndhuraḥ stu̱to yā̍hi̱ vaśā̱ anu̱ yojā̱ nv i̍ndra te̱ harī̍ ||

1.092.07a  bhāsva̍tī ne̱trī sū̱nṛtā̍nāṁ di̱vaḥ sta̍ve duhi̱tā gota̍mebhiḥ |

1.105.05a  a̱mī ye de̍vā̱ḥ sthana̍ tri̱ṣv ā ro̍ca̱ne di̱vaḥ |

1.105.08c  mūṣo̱ na śi̱śnā vy a̍danti mā̱dhya̍ḥ sto̱tāra̍ṁ te śatakrato vi̱ttam me̍ a̱sya ro̍dasī ||

1.107.02a  upa̍ no de̱vā ava̱sā ga̍ma̱ntv aṅgi̍rasā̱ṁ sāma̍bhiḥ stū̱yamā̍nāḥ |

1.113.17a  syūma̍nā vā̱ca ud i̍yarti̱ vahni̱ḥ stavā̍no re̱bha u̱ṣaso̍ vibhā̱tīḥ |

1.129.04f  na̱hi tvā̱ śatru̱ḥ stara̍te stṛ̱ṇoṣi̱ yaṁ viśva̱ṁ śatru̍ṁ stṛ̱ṇoṣi̱ yam ||

1.131.02f  indra̱ṁ na ya̱jñaiś ci̱taya̍nta ā̱yava̱ḥ stome̍bhi̱r indra̍m ā̱yava̍ḥ ||

1.135.02a  tubhyā̱yaṁ soma̱ḥ pari̍pūto̱ adri̍bhiḥ spā̱rhā vasā̍na̱ḥ pari̱ kośa̍m arṣati śu̱krā vasā̍no arṣati |

1.139.06f  gī̱rbhir gi̍rvāha̱ḥ stava̍māna̱ ā ga̍hi sumṛḻī̱ko na̱ ā ga̍hi ||

1.154.02a  pra tad viṣṇu̍ḥ stavate vī̱rye̍ṇa mṛ̱go na bhī̱maḥ ku̍ca̱ro gi̍ri̱ṣṭhāḥ |

1.156.01c  adhā̍ te viṣṇo vi̱duṣā̍ ci̱d ardhya̱ḥ stomo̍ ya̱jñaś ca̱ rādhyo̍ ha̱viṣma̍tā ||

1.160.04c  vi yo ma̱me raja̍sī sukratū̱yayā̱jare̍bhi̱ḥ skambha̍nebhi̱ḥ sam ā̍nṛce ||

1.161.05c  a̱nyā nāmā̍ni kṛṇvate su̱te sacā̍ a̱nyair e̍nān ka̱nyā̱3̱̍ nāma̍bhiḥ sparat ||

1.164.15c  teṣā̍m i̱ṣṭāni̱ vihi̍tāni dhāma̱śaḥ sthā̱tre re̍jante̱ vikṛ̍tāni rūpa̱śaḥ ||

1.165.11a  ama̍ndan mā maruta̱ḥ stomo̱ atra̱ yan me̍ nara̱ḥ śrutya̱m brahma̍ ca̱kra |

1.165.15a  e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīr mā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ |

1.166.15a  e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīr mā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ |

1.167.07c  sacā̱ yad ī̱ṁ vṛṣa̍maṇā aha̱ṁyuḥ sthi̱rā ci̱j janī̱r vaha̍te subhā̱gāḥ ||

1.167.11a  e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīr mā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ |

1.168.10a  e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīr mā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ |

1.169.04c  stuta̍ś ca̱ yās te̍ ca̱kana̍nta vā̱yoḥ stana̱ṁ na madhva̍ḥ pīpayanta̱ vājai̍ḥ ||

1.169.08c  stavā̍nebhiḥ stavase deva de̱vair vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

1.171.02a  e̱ṣa va̱ḥ stomo̍ maruto̱ nama̍svān hṛ̱dā ta̱ṣṭo mana̍sā dhāyi devāḥ |

1.171.05c  sa no̍ ma̱rudbhi̍r vṛṣabha̱ śravo̍ dhā u̱gra u̱grebhi̱ḥ sthavi̍raḥ saho̱dāḥ ||

1.178.04c  sa̱ma̱rya i̱ṣaḥ sta̍vate̱ vivā̍ci satrāka̱ro yaja̍mānasya̱ śaṁsa̍ḥ ||

1.181.03c  vṛṣṇa̍ḥ sthātārā̱ mana̍so̱ javī̍yān ahampū̱rvo ya̍ja̱to dhi̍ṣṇyā̱ yaḥ ||

1.182.07a  kaḥ svi̍d vṛ̱kṣo niṣṭhi̍to̱ madhye̱ arṇa̍so̱ yaṁ tau̱gryo nā̍dhi̱taḥ pa̱ryaṣa̍svajat |

1.182.07   kaḥ | svi̱t | vṛ̱kṣaḥ | niḥ-sthi̍taḥ | madhye̍ | arṇa̍saḥ | yam | tau̱gryaḥ | nā̱dhi̱taḥ | pa̱ri̱-aṣa̍svajat |

1.188.09c  teṣā̍ṁ naḥ sphā̱tim ā ya̍ja ||

1.190.08c  sa na̍ḥ stu̱to vī̱rava̍d dhātu̱ goma̍d vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

2.010.05c  marya̍śrīḥ spṛha̱yadva̍rṇo a̱gnir nābhi̱mṛśe̍ ta̱nvā̱3̱̍ jarbhu̍rāṇaḥ ||

2.011.19a  sane̍ma̱ ye ta̍ ū̱tibhi̱s tara̍nto̱ viśvā̱ḥ spṛdha̱ ārye̍ṇa̱ dasyū̍n |

2.015.07c  prati̍ śro̱ṇaḥ sthā̱d vy a1̱̍nag a̍caṣṭa̱ soma̍sya̱ tā mada̱ indra̍ś cakāra ||

2.022.03e  dātā̱ rādha̍ḥ stuva̱te kāmya̱ṁ vasu̱ saina̍ṁ saścad de̱vo de̱vaṁ sa̱tyam indra̍ṁ sa̱tya indu̍ḥ ||

2.023.16a  mā na̍ḥ ste̱nebhyo̱ ye a̱bhi dru̱has pa̱de ni̍rā̱miṇo̍ ri̱pavo 'nne̍ṣu jāgṛ̱dhuḥ |

2.029.04a  ha̱ye de̍vā yū̱yam id ā̱paya̍ḥ stha̱ te mṛ̍ḻata̱ nādha̍mānāya̱ mahya̍m |

2.031.05c  stu̱ṣe yad vā̍m pṛthivi̱ navya̍sā̱ vaca̍ḥ sthā̱tuś ca̱ vaya̱s triva̍yā upa̱stire̍ ||

2.033.04a  mā tvā̍ rudra cukrudhāmā̱ namo̍bhi̱r mā duṣṭu̍tī vṛṣabha̱ mā sahū̍tī |

2.033.04 mā | tvā̱ | ru̱dra̱ | cu̱kru̱dhā̱ma̱ | nama̍ḥ-bhiḥ | mā | duḥ-stu̍tī | vṛ̱ṣa̱bha̱ | mā | sa-hū̍tī |

2.042.03c  mā na̍ḥ ste̱na ī̍śata̱ māghaśa̍ṁso bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

3.005.02a  pred v a̱gnir vā̍vṛdhe̱ stome̍bhir gī̱rbhiḥ sto̍tṝ̱ṇāṁ na̍ma̱sya̍ u̱kthaiḥ |

3.021.02a  ghṛ̱tava̍ntaḥ pāvaka te sto̱kāḥ śco̍tanti̱ meda̍saḥ |

3.021.04a  tubhya̍ṁ ścotanty adhrigo śacīvaḥ sto̱kāso̍ agne̱ meda̍so ghṛ̱tasya̍ |

3.031.12c  vi̱ṣka̱bhnanta̱ḥ skambha̍nenā̱ jani̍trī̱ āsī̍nā ū̱rdhvaṁ ra̍bha̱saṁ vi mi̍nvan ||

3.032.13c  yaḥ stome̍bhir vāvṛ̱dhe pū̱rvyebhi̱r yo ma̍dhya̱mebhi̍r u̱ta nūta̍nebhiḥ ||

3.042.02a  tam i̍ndra̱ mada̱m ā ga̍hi barhi̱ḥṣṭhāṁ grāva̍bhiḥ su̱tam |

3.043.02c  i̱mā hi tvā̍ ma̱taya̱ḥ stoma̍taṣṭā̱ indra̱ hava̍nte sa̱khyaṁ ju̍ṣā̱ṇāḥ ||

3.046.01a  yu̱dhmasya̍ te vṛṣa̱bhasya̍ sva̱rāja̍ u̱grasya̱ yūna̱ḥ sthavi̍rasya̱ ghṛṣve̍ḥ |

3.051.03a  ā̱ka̱re vaso̍r jari̱tā pa̍nasyate 'ne̱hasa̱ḥ stubha̱ indro̍ duvasyati |

3.058.01c  ā dyo̍ta̱niṁ va̍hati śu̱bhrayā̍mo̱ṣasa̱ḥ stomo̍ a̱śvinā̍v ajīgaḥ ||

3.061.01a  uṣo̱ vāje̍na vājini̱ prace̍tā̱ḥ stoma̍ṁ juṣasva gṛṇa̱to ma̍ghoni |

4.001.06c  śuci̍ ghṛ̱taṁ na ta̱ptam aghnyā̍yāḥ spā̱rhā de̱vasya̍ ma̱ṁhane̍va dhe̱noḥ ||

4.013.03c  taṁ sūrya̍ṁ ha̱rita̍ḥ sa̱pta ya̱hvīḥ spaśa̱ṁ viśva̍sya̱ jaga̍to vahanti ||

4.013.05c  kayā̍ yāti sva̱dhayā̱ ko da̍darśa di̱vaḥ ska̱mbhaḥ samṛ̍taḥ pāti̱ nāka̍m ||

4.014.05c  kayā̍ yāti sva̱dhayā̱ ko da̍darśa di̱vaḥ ska̱mbhaḥ samṛ̍taḥ pāti̱ nāka̍m ||

4.017.12c  yo a̍sya̱ śuṣma̍m muhu̱kair iya̍rti̱ vāto̱ na jū̱taḥ sta̱naya̍dbhir a̱bhraiḥ ||

4.019.07c  dhanvā̱ny ajrā̍ apṛṇak tṛṣā̱ṇā adho̱g indra̍ḥ sta̱ryo̱3̱̍ daṁsu̍patnīḥ ||

4.021.07a  sa̱trā yad ī̍m bhārva̱rasya̱ vṛṣṇa̱ḥ siṣa̍kti̱ śuṣma̍ḥ stuva̱te bharā̍ya |

4.029.01a  ā na̍ḥ stu̱ta upa̱ vāje̍bhir ū̱tī indra̍ yā̱hi hari̍bhir mandasā̱naḥ |

4.037.03a  tryu̱dā̱yaṁ de̱vahi̍ta̱ṁ yathā̍ va̱ḥ stomo̍ vājā ṛbhukṣaṇo da̱de va̍ḥ |

4.037.07c  a̱smabhya̍ṁ sūrayaḥ stu̱tā viśvā̱ āśā̍s tarī̱ṣaṇi̍ ||

4.050.03c  tubhya̍ṁ khā̱tā a̍va̱tā adri̍dugdhā̱ madhva̍ḥ ścotanty a̱bhito̍ vira̱pśam ||

4.051.07c  yāsv ī̍jā̱naḥ śa̍śamā̱na u̱kthaiḥ stu̱vañ chaṁsa̱n dravi̍ṇaṁ sa̱dya āpa̍ ||

4.053.06a  bṛ̱hatsu̍mnaḥ prasavī̱tā ni̱veśa̍no̱ jaga̍taḥ sthā̱tur u̱bhaya̍sya̱ yo va̱śī |

5.010.07a  tvaṁ no̍ agne aṅgiraḥ stu̱taḥ stavā̍na̱ ā bha̍ra |

5.010.07c  hota̍r vibhvā̱saha̍ṁ ra̱yiṁ sto̱tṛbhya̱ḥ stava̍se ca na u̱taidhi̍ pṛ̱tsu no̍ vṛ̱dhe ||

5.013.02a  a̱gneḥ stoma̍m manāmahe si̱dhram a̱dya di̍vi̱spṛśa̍ḥ |

5.014.06a  a̱gniṁ ghṛ̱tena̍ vāvṛdhu̱ḥ stome̍bhir vi̱śvaca̍rṣaṇim |

5.018.01a  prā̱tar a̱gniḥ pu̍rupri̱yo vi̱śaḥ sta̍ve̱tāti̍thiḥ |

5.033.06c  sa na̱ enī̍ṁ vasavāno ra̱yiṁ dā̱ḥ prāryaḥ stu̍ṣe tuvima̱ghasya̱ dāna̍m ||

5.042.14a  pra su̍ṣṭu̱tiḥ sta̱naya̍ntaṁ ru̱vanta̍m i̱ḻas pati̍ṁ jaritar nū̱nam a̍śyāḥ |

5.045.02c  dhanva̍rṇaso na̱dya1̱̍ḥ khādo̍arṇā̱ḥ sthūṇe̍va̱ sumi̍tā dṛṁhata̱ dyauḥ ||

5.050.05c  śaṁ rā̱ye śaṁ sva̱staya̍ iṣa̱ḥstuto̍ manāmahe deva̱stuto̍ manāmahe ||

5.052.12a  cha̱nda̱ḥstubha̍ḥ kubha̱nyava̱ utsa̱m ā kī̱riṇo̍ nṛtuḥ |

5.054.03c  a̱bda̱yā ci̱n muhu̱r ā hrā̍dunī̱vṛta̍ḥ sta̱naya̍damā rabha̱sā udo̍jasaḥ ||

5.054.14a  yū̱yaṁ ra̱yim ma̍rutaḥ spā̱rhavī̍raṁ yū̱yam ṛṣi̍m avatha̱ sāma̍vipram |

5.057.02c  svaśvā̍ḥ stha su̱rathā̍ḥ pṛśnimātaraḥ svāyu̱dhā ma̍ruto yāthanā̱ śubha̍m ||

5.059.01a  pra va̱ḥ spaḻ a̍kran suvi̱tāya̍ dā̱vane 'rcā̍ di̱ve pra pṛ̍thi̱vyā ṛ̱tam bha̍re |

5.059.03c  atyā̍ iva su̱bhva1̱̍ś cāra̍vaḥ sthana̱ maryā̍ iva śri̱yase̍ cetathā naraḥ ||

5.062.08a  hira̍ṇyarūpam u̱ṣaso̱ vyu̍ṣṭā̱v aya̍ḥsthūṇa̱m udi̍tā̱ sūrya̍sya |

5.075.01c  sto̱tā vā̍m aśvinā̱v ṛṣi̱ḥ stome̍na̱ prati̍ bhūṣati̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

5.081.05c u̱tedaṁ viśva̱m bhuva̍na̱ṁ vi rā̍jasi śyā̱vāśva̍s te savita̱ḥ stoma̍m ānaśe ||

5.083.01a  acchā̍ vada ta̱vasa̍ṁ gī̱rbhir ā̱bhiḥ stu̱hi pa̱rjanya̱ṁ nama̱sā vi̍vāsa |

5.083.02c  u̱tānā̍gā īṣate̱ vṛṣṇyā̍vato̱ yat pa̱rjanya̍ḥ sta̱naya̱n hanti̍ du̱ṣkṛta̍ḥ ||

5.087.05c  yenā̱ saha̍nta ṛ̱ñjata̱ svaro̍ciṣa̱ḥ sthāra̍śmāno hira̱ṇyayā̍ḥ svāyu̱dhāsa̍ i̱ṣmiṇa̍ḥ ||

6.001.11c  bṛ̱hadbhi̱r vājai̱ḥ sthavi̍rebhir a̱sme re̱vadbhi̍r agne vita̱raṁ vi bhā̍hi ||

6.006.06c  sa bā̍dha̱svāpa̍ bha̱yā saho̍bhi̱ḥ spṛdho̍ vanu̱ṣyan va̱nuṣo̱ ni jū̍rva ||

6.008.07c  rakṣā̍ ca no da̱duṣā̱ṁ śardho̍ agne̱ vaiśvā̍nara̱ pra ca̍ tārī̱ḥ stavā̍naḥ ||

6.012.04a  sāsmāke̍bhir e̱tarī̱ na śū̱ṣair a̱gniḥ ṣṭa̍ve̱ dama̱ ā jā̱tave̍dāḥ |

6.015.12c  saṁ tvā̍ dhvasma̱nvad a̱bhy e̍tu̱ pātha̱ḥ saṁ ra̱yiḥ spṛ̍ha̱yāyya̍ḥ saha̱srī ||

6.020.10a  sa̱nema̱ te 'va̍sā̱ navya̍ indra̱ pra pū̱rava̍ḥ stavanta e̱nā ya̱jñaiḥ |

6.023.04c  kartā̍ vī̱raṁ narya̱ṁ sarva̍vīra̱ṁ śrotā̱ hava̍ṁ gṛṇa̱taḥ stoma̍vāhāḥ ||

6.024.07c  vṛ̱ddhasya̍ cid vardhatām asya ta̱nūḥ stome̍bhir u̱kthaiś ca̍ śa̱syamā̍nā ||

6.025.02a  ābhi̱ḥ spṛdho̍ mitha̱tīr ari̍ṣaṇyann a̱mitra̍sya vyathayā ma̱nyum i̍ndra |

6.025.09a  e̱vā na̱ḥ spṛdha̱ḥ sam a̍jā sa̱matsv indra̍ rāra̱ndhi mi̍tha̱tīr ade̍vīḥ |

6.028.07c  mā va̍ḥ ste̱na ī̍śata̱ māghaśa̍ṁsa̱ḥ pari̍ vo he̱tī ru̱drasya̍ vṛjyāḥ ||

6.029.02c  ā ra̱śmayo̱ gabha̍styoḥ sthū̱rayo̱r ādhva̱nn aśvā̍so̱ vṛṣa̍ṇo yujā̱nāḥ ||

6.029.04c  indra̱ṁ nara̍ḥ stu̱vanto̍ brahmakā̱rā u̱kthā śaṁsa̍nto de̱vavā̍tatamāḥ ||

6.041.03c  e̱tam pi̍ba harivaḥ sthātar ugra̱ yasyeśi̍ṣe pra̱divi̱ yas te̱ anna̍m ||

6.044.21a  vṛṣā̍si di̱vo vṛ̍ṣa̱bhaḥ pṛ̍thi̱vyā vṛṣā̱ sindhū̍nāṁ vṛṣa̱bhaḥ stiyā̍nām |

6.046.02a  sa tvaṁ na̍ś citra vajrahasta dhṛṣṇu̱yā ma̱haḥ sta̍vā̱no a̍drivaḥ |

6.047.30a  ā kra̍ndaya̱ bala̱m ojo̍ na̱ ā dhā̱ niḥ ṣṭa̍nihi duri̱tā bādha̍mānaḥ |

6.048.08c  śa̱tam pū̱rbhir ya̍viṣṭha pā̱hy aṁha̍saḥ same̱ddhāra̍ṁ śa̱taṁ himā̍ḥ sto̱tṛbhyo̱ ye ca̱ dada̍ti ||

6.049.06c  satya̍śrutaḥ kavayo̱ yasya̍ gī̱rbhir jaga̍taḥ sthāta̱r jaga̱d ā kṛ̍ṇudhvam ||

6.050.14c  viśve̍ de̱vā ṛ̍tā̱vṛdho̍ huvā̱nāḥ stu̱tā mantrā̍ḥ kaviśa̱stā a̍vantu ||

6.067.03c  saṁ yāv a̍pna̱ḥstho a̱pase̍va̱ janā̍ñ chrudhīya̱taś ci̍d yatatho mahi̱tvā ||

6.067.11c  anu̱ yad gāva̍ḥ sphu̱rān ṛ̍ji̱pyaṁ dhṛ̱ṣṇuṁ yad raṇe̱ vṛṣa̍ṇaṁ yu̱naja̍n ||

6.069.06c  ghṛtā̍sutī̱ dravi̍ṇaṁ dhattam a̱sme sa̍mu̱draḥ stha̍ḥ ka̱laśa̍ḥ soma̱dhāna̍ḥ ||

6.072.02c  upa̱ dyāṁ ska̱mbhathu̱ḥ skambha̍ne̱nāpra̍thatam pṛthi̱vīm mā̱tara̱ṁ vi ||

7.001.08c  u̱to na̍ e̱bhiḥ sta̱vathai̍r i̱ha syā̍ḥ ||

7.004.09c  saṁ tvā̍ dhvasma̱nvad a̱bhy e̍tu̱ pātha̱ḥ saṁ ra̱yiḥ spṛ̍ha̱yāyya̍ḥ saha̱srī ||

7.005.02a  pṛ̱ṣṭo di̱vi dhāyy a̱gniḥ pṛ̍thi̱vyāṁ ne̱tā sindhū̍nāṁ vṛṣa̱bhaḥ stiyā̍nām |

7.012.02a  sa ma̱hnā viśvā̍ duri̱tāni̍ sā̱hvān a̱gniḥ ṣṭa̍ve̱ dama̱ ā jā̱tave̍dāḥ |

7.018.18c  martā̱ ena̍ḥ stuva̱to yaḥ kṛ̱ṇoti̍ ti̱gmaṁ tasmi̱n ni ja̍hi̱ vajra̍m indra ||

7.021.01c  bodhā̍masi tvā haryaśva ya̱jñair bodhā̍ na̱ḥ stoma̱m andha̍so̱ made̍ṣu ||

7.023.04a  āpa̍ś cit pipyuḥ sta̱ryo̱3̱̍ na gāvo̱ nakṣa̍nn ṛ̱taṁ ja̍ri̱tāra̍s ta indra |

7.023.06c  sa na̍ḥ stu̱to vī̱rava̍d dhātu̱ goma̍d yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

7.032.21a  na du̍ṣṭu̱tī martyo̍ vindate̱ vasu̱ na sredha̍ntaṁ ra̱yir na̍śat |

7.032.21 na | du̱ḥ-stu̱tī | martya̍ḥ | vi̱nda̱te̱ | vasu̍ | na | sredha̍ntam | ra̱yiḥ | na̱śa̱t |

7.034.21   prati̍ na̱ḥ stoma̱ṁ tvaṣṭā̍ juṣeta̱ syād a̱sme a̱rama̍tir vasū̱yuḥ ||

7.036.05c  vi pṛkṣo̍ bābadhe̱ nṛbhi̱ḥ stavā̍na i̱daṁ namo̍ ru̱drāya̱ preṣṭha̍m ||

7.037.08a ā no̱ rādhā̍ṁsi savitaḥ sta̱vadhyā̱ ā rāyo̍ yantu̱ parva̍tasya rā̱tau |

7.038.03c  sa na̱ḥ stomā̍n nama̱sya1̱̍ś cano̍ dhā̱d viśve̍bhiḥ pātu pā̱yubhi̱r ni sū̱rīn ||

7.056.07a  u̱graṁ va̱ oja̍ḥ sthi̱rā śavā̱ṁsy adhā̍ ma̱rudbhi̍r ga̱ṇas tuvi̍ṣmān ||

7.056.21c  ā na̍ḥ spā̱rhe bha̍jatanā vasa̱vye̱3̱̍ yad ī̍ṁ sujā̱taṁ vṛ̍ṣaṇo vo̱ asti̍ ||

7.058.03c  ga̱to nādhvā̱ vi ti̍rāti ja̱ntum pra ṇa̍ḥ spā̱rhābhi̍r ū̱tibhi̍s tireta ||

7.059.06a  ā ca̍ no ba̱rhiḥ sada̍tāvi̱tā ca̍ naḥ spā̱rhāṇi̱ dāta̍ve̱ vasu̍ |

7.062.02a  sa sū̍rya̱ prati̍ pu̱ro na̱ ud gā̍ e̱bhiḥ stome̍bhir eta̱śebhi̱r evai̍ḥ |

7.066.01a  pra mi̱trayo̱r varu̍ṇayo̱ḥ stomo̍ na etu śū̱ṣya̍ḥ |

7.066.03a  tā na̍ḥ sti̱pā ta̍nū̱pā varu̍ṇa jaritṝ̱ṇām |

7.071.05c  nir aṁha̍sa̱s tama̍saḥ sparta̱m atri̱ṁ ni jā̍hu̱ṣaṁ śi̍thi̱re dhā̍tam a̱ntaḥ ||

7.084.03c  upo̍ ra̱yir de̱vajū̍to na etu̱ pra ṇa̍ḥ spā̱rhābhi̍r ū̱tibhi̍s tiretam ||

7.088.06c  mā ta̱ ena̍svanto yakṣin bhujema ya̱ndhi ṣmā̱ vipra̍ḥ stuva̱te varū̍tham ||

7.091.05a  ni̱yu̱vā̱nā ni̱yuta̍ḥ spā̱rhavī̍rā̱ indra̍vāyū sa̱ratha̍ṁ yātam a̱rvāk |

7.096.01c  sara̍svatī̱m in ma̍hayā suvṛ̱ktibhi̱ḥ stomai̍r vasiṣṭha̱ roda̍sī ||

7.096.06a  pī̱pi̱vāṁsa̱ṁ sara̍svata̱ḥ stana̱ṁ yo vi̱śvada̍rśataḥ |

7.101.04c  traya̱ḥ kośā̍sa upa̱seca̍nāso̱ madhva̍ḥ ścotanty a̱bhito̍ vira̱pśam ||

7.104.10c  ri̱puḥ ste̱naḥ ste̍ya̱kṛd da̱bhram e̍tu̱ ni ṣa hī̍yatāṁ ta̱nvā̱3̱̍ tanā̍ ca ||

8.002.08a  traya̱ḥ kośā̍saḥ ścotanti ti̱sraś ca̱mva1̱̍ḥ supū̍rṇāḥ |

8.002.09a śuci̍r asi puruni̱ḥṣṭhāḥ kṣī̱rair ma̍dhya̱ta āśī̍rtaḥ |

8.002.09 śuci̍ḥ | a̱si̱ | pu̱ru̱ni̱ḥ-sthāḥ | kṣī̱raiḥ | ma̱dhya̱taḥ | ā-śī̍rtaḥ |

8.002.13a  re̱vā id re̱vata̍ḥ sto̱tā syāt tvāva̍to ma̱ghona̍ḥ |

8.003.02a  bhū̱yāma̍ te suma̱tau vā̱jino̍ va̱yam mā na̍ḥ star a̱bhimā̍taye |

8.003.15a  ud u̱ tye madhu̍mattamā̱ gira̱ḥ stomā̍sa īrate |

8.004.02c  kaṇvā̍sas tvā̱ brahma̍bhi̱ḥ stoma̍vāhasa̱ indrā ya̍ccha̱nty ā ga̍hi ||

8.005.07a  ā na̱ḥ stoma̱m upa̍ dra̱vat tūya̍ṁ śye̱nebhi̍r ā̱śubhi̍ḥ |

8.006.16a  yas ta̍ indra ma̱hīr a̱paḥ sta̍bhū̱yamā̍na̱ āśa̍yat |

8.007.35c  dhātā̍raḥ stuva̱te vaya̍ḥ ||

8.009.07a  ā nū̱nam a̱śvino̱r ṛṣi̱ḥ stoma̍ṁ ciketa vā̱mayā̍ |

8.012.14a  u̱ta sva̱rāje̱ adi̍ti̱ḥ stoma̱m indrā̍ya jījanat |

8.013.22a  ka̱dā ta̍ indra girvaṇaḥ sto̱tā bha̍vāti̱ śaṁta̍maḥ |

8.014.13c  viśvā̱ yad aja̍ya̱ḥ spṛdha̍ḥ ||

8.020.08c  goba̍ndhavaḥ sujā̱tāsa̍ i̱ṣe bhu̱je ma̱hānto̍ na̱ḥ spara̍se̱ nu ||

8.021.09a  yo na̍ i̱dam-i̍dam pu̱rā pra vasya̍ āni̱nāya̱ tam u̍ vaḥ stuṣe |

8.023.07c  tam a̱yā vā̱cā gṛ̍ṇe̱ tam u̍ vaḥ stuṣe ||

8.023.24a  nū̱nam a̍rca̱ vihā̍yase̱ stome̍bhiḥ sthūrayūpa̱vat |

8.024.03a  sa na̱ḥ stavā̍na̱ ā bha̍ra ra̱yiṁ ci̱traśra̍vastamam |

8.024.08c  vaso̍ḥ spā̱rhasya̍ puruhūta̱ rādha̍saḥ ||

8.024.16c  e̱vā hi vī̱raḥ stava̍te sa̱dāvṛ̍dhaḥ ||

8.024.19a  eto̱ nv indra̱ṁ stavā̍ma̱ sakhā̍ya̱ḥ stomya̱ṁ nara̍m |

8.033.09a  ya u̱graḥ sann ani̍ṣṭṛtaḥ sthi̱ro raṇā̍ya̱ saṁskṛ̍taḥ |

8.041.10c  sa dhāma̍ pū̱rvyam ma̍me̱ yaḥ ska̱mbhena̱ vi roda̍sī a̱jo na dyām adhā̍raya̱n nabha̍ntām anya̱ke sa̍me ||

8.043.01c  gira̱ḥ stomā̍sa īrate ||

8.046.13a sa no̱ vāje̍ṣv avi̱tā pu̍rū̱vasu̍ḥ puraḥsthā̱tā ma̱ghavā̍ vṛtra̱hā bhu̍vat ||

8.049.05a  ā na̱ḥ stoma̱m upa̍ dra̱vad dhi̍yā̱no aśvo̱ na sotṛ̍bhiḥ |

8.055.04a  su̱de̱vāḥ stha̍ kāṇvāyanā̱ vayo̍-vayo vica̱ranta̍ḥ |

8.061.15a  indra̱ḥ spaḻ u̱ta vṛ̍tra̱hā pa̍ra̱spā no̱ vare̍ṇyaḥ |

8.066.08c  semaṁ na̱ḥ stoma̍ṁ jujuṣā̱ṇa ā ga̱hīndra̱ pra ci̱trayā̍ dhi̱yā ||

8.070.14a  bhūri̍bhiḥ samaha̱ ṛṣi̍bhir ba̱rhiṣma̍dbhiḥ staviṣyase |

8.074.01c  a̱gniṁ vo̱ durya̱ṁ vaca̍ḥ stu̱ṣe śū̱ṣasya̱ manma̍bhiḥ ||

8.101.05c  va̱rū̱thya1̱̍ṁ varu̍ṇe̱ chandya̱ṁ vaca̍ḥ sto̱traṁ rāja̍su gāyata ||

9.005.04a  ba̱rhiḥ prā̱cīna̱m oja̍sā̱ pava̍mānaḥ stṛ̱ṇan hari̍ḥ |

9.070.10c  nā̱vā na sindhu̱m ati̍ parṣi vi̱dvāñ chūro̱ na yudhya̱nn ava̍ no ni̱daḥ spa̍ḥ ||

9.072.08a  sa tū pa̍vasva̱ pari̱ pārthi̍va̱ṁ raja̍ḥ sto̱tre śikṣa̍nn ādhūnva̱te ca̍ sukrato |

9.073.07c  ru̱drāsa̍ eṣām iṣi̱rāso̍ a̱druha̱ḥ spaśa̱ḥ svañca̍ḥ su̱dṛśo̍ nṛ̱cakṣa̍saḥ ||

9.074.02a  di̱vo yaḥ ska̱mbho dha̱ruṇa̱ḥ svā̍tata̱ āpū̍rṇo a̱ṁśuḥ pa̱ryeti̍ vi̱śvata̍ḥ |

9.086.04c  prāntar ṛṣa̍ya̱ḥ sthāvi̍rīr asṛkṣata̱ ye tvā̍ mṛ̱janty ṛ̍ṣiṣāṇa ve̱dhasa̍ḥ ||

9.094.01a  adhi̱ yad a̍smin vā̱jinī̍va̱ śubha̱ḥ spardha̍nte̱ dhiya̱ḥ sūrye̱ na viśa̍ḥ |

9.097.05c  nṛbhi̱ḥ stavā̍no̱ anu̱ dhāma̱ pūrva̱m aga̱nn indra̍m maha̱te saubha̍gāya ||

10.002.06c sa ā ya̍jasva nṛ̱vatī̱r anu̱ kṣāḥ spā̱rhā iṣa̍ḥ kṣu̱matī̍r vi̱śvaja̍nyāḥ ||

10.006.03c  ā yasmi̍n ma̱nā ha̱vīṁṣy a̱gnāv ari̍ṣṭarathaḥ ska̱bhnāti̍ śū̱ṣaiḥ ||

10.015.09a  ye tā̍tṛ̱ṣur de̍va̱trā jeha̍mānā hotrā̱vida̱ḥ stoma̍taṣṭāso a̱rkaiḥ |

10.017.12a  yas te̍ dra̱psaḥ skanda̍ti̱ yas te̍ a̱ṁśur bā̱hucyu̍to dhi̱ṣaṇā̍yā u̱pasthā̍t |

10.017.13a  yas te̍ dra̱psaḥ ska̱nno yas te̍ a̱ṁśur a̱vaś ca̱ yaḥ pa̱raḥ sru̱cā |

10.018.09c  atrai̱va tvam i̱ha va̱yaṁ su̱vīrā̱ viśvā̱ḥ spṛdho̍ a̱bhimā̍tīr jayema ||

10.022.04c  syantā̍ pa̱thā vi̱rukma̍tā sṛjā̱naḥ sto̱ṣy adhva̍naḥ ||

10.026.01a pra hy acchā manīṣāḥ spārhā yanti niyutaḥ |

10.033.03a mūṣo̱ na śi̱śnā vy a̍danti mā̱dhya̍ḥ sto̱tāra̍ṁ te śatakrato |

10.035.08c  viśvā̱ id u̱srāḥ spaḻ ud e̍ti̱ sūrya̍ḥ sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe ||

10.035.09a  a̱dve̱ṣo a̱dya ba̱rhiṣa̱ḥ starī̍maṇi̱ grāvṇā̱ṁ yoge̱ manma̍na̱ḥ sādha̍ īmahe |

10.040.08c  yu̱vaṁ sa̱nibhya̍ḥ sta̱naya̍ntam aśvi̱nāpa̍ vra̱jam ū̍rṇuthaḥ sa̱ptāsya̍m ||

10.044.04a  e̱vā pati̍ṁ droṇa̱sāca̱ṁ sace̍tasam ū̱rjaḥ ska̱mbhaṁ dha̱ruṇa̱ ā vṛ̍ṣāyase |

10.045.04a  akra̍ndad a̱gniḥ sta̱naya̍nn iva̱ dyauḥ kṣāmā̱ reri̍had vī̱rudha̍ḥ sama̱ñjan |

10.046.06a  ni pa̱styā̍su tri̱taḥ sta̍bhū̱yan pari̍vīto̱ yonau̍ sīdad a̱ntaḥ |

10.050.02a  so ci̱n nu sakhyā̱ narya̍ i̱naḥ stu̱taś ca̱rkṛtya̱ indro̱ māva̍te̱ nare̍ |

10.056.03a  vā̱jy a̍si̱ vāji̍nenā suve̱nīḥ su̍vi̱taḥ stoma̍ṁ suvi̱to diva̍ṁ gāḥ |

10.057.01c māntaḥ sthu̍r no̱ arā̍tayaḥ ||

10.059.01a pra tā̱ry āyu̍ḥ prata̱raṁ navī̍ya̱ḥ sthātā̍reva̱ kratu̍matā̱ ratha̍sya |

10.063.06a  ko va̱ḥ stoma̍ṁ rādhati̱ yaṁ jujo̍ṣatha̱ viśve̍ devāso manuṣo̱ yati̱ ṣṭhana̍ |

10.065.04c  pṛ̱kṣā i̍va ma̱haya̍ntaḥ surā̱tayo̍ de̱vāḥ sta̍vante̱ manu̍ṣāya sū̱raya̍ḥ ||

10.068.03a sā̱dhva̱ryā a̍ti̱thinī̍r iṣi̱rāḥ spā̱rhāḥ su̱varṇā̍ anava̱dyarū̍pāḥ |

10.069.04c  sa na̍ḥ sti̱pā u̱ta bha̍vā tanū̱pā dā̱traṁ ra̍kṣasva̱ yad i̱daṁ te̍ a̱sme ||

10.076.04a apa̍ hata ra̱kṣaso̍ bhaṅgu̱rāva̍taḥ skabhā̱yata̱ nirṛ̍ti̱ṁ sedha̱tāma̍tim |

10.080.01a a̱gniḥ sapti̍ṁ vājambha̱raṁ da̍dāty a̱gnir vī̱raṁ śrutya̍ṁ karmani̱ḥṣṭhām |

10.080.01 a̱gniḥ | sapti̍m | vā̱ja̱m-bha̱ram | da̱dā̱ti̱ | a̱gniḥ | vī̱ram | śrutya̍m | ka̱rma̱ni̱ḥ-sthām |

10.092.08c  bhī̱masya̱ vṛṣṇo̍ ja̱ṭharā̍d abhi̱śvaso̍ di̱ve-di̍ve̱ sahu̍riḥ sta̱nn abā̍dhitaḥ ||

10.094.10c  rai̱va̱tyeva̱ maha̍sā̱ cāra̍vaḥ sthana̱ yasya̍ grāvāṇo̱ aju̍ṣadhvam adhva̱ram ||

10.094.11c  a̱nā̱tu̱rā a̱jarā̱ḥ sthāma̍viṣṇavaḥ supī̱vaso̱ atṛ̍ṣitā̱ atṛ̍ṣṇajaḥ ||

10.097.10a ati̱ viśvā̍ḥ pari̱ṣṭhāḥ ste̱na i̍va vra̱jam a̍kramuḥ |

10.097.09c  sī̱rāḥ pa̍ta̱triṇī̍ḥ sthana̱ yad ā̱maya̍ti̱ niṣ kṛ̍tha ||

10.103.05a  ba̱la̱vi̱jñā̱yaḥ sthavi̍ra̱ḥ pravī̍ra̱ḥ saha̍svān vā̱jī saha̍māna u̱graḥ |

10.104.05c maṁhi̍ṣṭhām ū̱tiṁ vi̱tire̱ dadhā̍nāḥ sto̱tāra̍ indra̱ tava̍ sū̱nṛtā̍bhiḥ ||

10.115.07a  e̱vāgnir martai̍ḥ sa̱ha sū̱ribhi̱r vasu̍ḥ ṣṭave̱ saha̍saḥ sū̱naro̱ nṛbhi̍ḥ |

10.116.06a  vy a1̱̍rya i̍ndra tanuhi̱ śravā̱ṁsy oja̍ḥ sthi̱reva̱ dhanva̍no̱ 'bhimā̍tīḥ |

10.121.05a yena̱ dyaur u̱grā pṛ̍thi̱vī ca̍ dṛ̱ḻhā yena̱ sva̍ḥ stabhi̱taṁ yena̱ nāka̍ḥ |

10.143.03c athā̱ hi vā̍ṁ di̱vo na̍rā̱ puna̱ḥ stomo̱ na vi̱śase̍ ||

10.149.02a  yatrā̍ samu̱draḥ ska̍bhi̱to vy auna̱d apā̍ṁ napāt savi̱tā tasya̍ veda |

10.181.03a  te̍ 'vinda̱n mana̍sā̱ dīdhyā̍nā̱ yaju̍ḥ ṣka̱nnam pra̍tha̱maṁ de̍va̱yāna̍m |

 

 

ḥ śc

     4

ḥ sk

   15

ḥ ṣk

     1

ḥ st

  133

ḥ ṣṭ

     4

ḥṣṭ(h)

     3

ḥ sth

   36

ḥst(h)

     5

ḥ sp

   32

ḥ sph

     2

Total

 235

 

 

Notes by Detlef Eichler

 1. Aufrecht observes a sandhi rule (Ṛgveda-Prātiśākhya 4.36) which says that a final visarga is dropped before a sibilant which is followed by a voiceless consonant (ḥ + (ś, ṣ, s) + voiceless consonant = (ś, ṣ, s) + voiceless consonant). The printed Ṛgveda Saṁhitās do not observe this sandhi rule with the exception of du̱ḥ-stu̱tiḥ (1.053.01), duḥ-stu̍tī (2.033.04, 7.032.21) and niḥ-sthi̍taḥ (1.182.07).

 2. Last updated: 21 Sept 2017

 Notes to the Rigveda Page

 Rigveda Page