Fonts:   Ancient Sanskrit 99    URW Palladio IT

 

patÃlyaegsUÇpaQ>,            

Pätaïjala-Yoga-Sütra-Päöhaù |

 

àwm> smaixpad>,

Prathamaù Samädhi-Pädaù |

 

Aw yaeganuzasnm!. 1.

atha yogänuçäsanam ||1.1||

atha yoga-anuçäsanam ||1.1||

 

yaegiíÄv&iÄinraex>. 2.

yogaçcittavåttinirodhaù ||1.2||

yogaç citta-våtti-nirodhaù ||1.2||

yogaù citta-våtti-nirodhaù ||1.2||

 

tda Ôòu> Svêpe=vSwanm!. 3.

tadä drañöuù svarüpe'vasthänam ||1.3||

tadä drañöuù svarüpe 'vasthänam ||1.3||

tadä drañöuù svarüpe avasthänam ||1.3||

 

v&iÄsaêPyimtrÇ. 4.

våttisärüpyamitaratra ||1.4||

våtti-särüpyam itaratra ||1.4||

 

v&Äy> pÂtYy> i¬òai¬òa>. 5.

våttayaù païcatayyaù kliñöäkliñöäù ||1.5||

våttayaù païcatayyaù kliñöa-akliñöäù ||1.5||

 

àma[ivpyRyivkLpinÔaSm&ty>. 6.

pramäëaviparyayavikalpanidräsmåtayaù ||1.6||

pramäëa-viparyaya-vikalpa-nidrä-småtayaù ||1.6||

 

àTy]anumanagma> àma[ain. 7.

pratyakñänumänägamäù pramäëäni ||1.7||

pratyakña-anumäna-ägamäù pramäëäni ||1.7||

 

ivpyRyae imWya}anmtÔƒpàitóm!. 8.

viparyayo mithyäjïänamatadrüpapratiñöham ||1.8||

viparyayo mithyä-jïänam atad-rüpa-pratiñöham ||1.8||

viparyayaù mithyä-jïänam atat-rüpa-pratiñöham ||1.8||

 

zBd}ananupatI vStuzUNyae ivkLp>. 9.

çabdajïänänupäté vastuçünyo vikalpaù ||1.9||

çabda-jïänänupäté vastu-çünyo vikalpaù ||1.9||

çabda-jïäna-anupäté vastu-çünyaù vikalpaù ||1.9||

 

AÉavàTyyalMbna v&iÄinRÔa. 10.

abhävapratyayälambanä våttirnidrä ||1.10||

abhäva-pratyaya-älambanä våttiù nidrä ||1.10||

 

AnuÉUtiv;yas<àmae;> Sm&it>. 11.

anubhütaviñayäsampramoñaù småtiù ||1.11||

anubhüta-viñayäsampramoñaù småtiù ||1.11||

anubhüta-viñaya-asampramoñaù småtiù ||1.11||

 

A_yasvEraGya_ya< tiÚraex>. 12.

abhyäsavairägyäbhyäà tannirodhaù ||1.12||

abhyäsa-vairägyäbhyäà tan-nirodhaù ||1.12||

abhyäsa-vairägyäbhyäm tat-nirodhaù ||1.12||

 

tÇ iSwtaE yÆae=_yas>. 13.

tatra sthitau yatno'bhyäsaù ||1.13||

tatra sthitau yatno 'bhyäsaù ||1.13||

tatra sthitau yatnaù abhyäsaù ||1.13||

 

s tu dI"RkalnErNtyRsTkaraseivtae †FÉUim>. 14.

sa tu dérghakälanairantaryasatkäräsevito dåòhabhümiù ||1.14||

sa tu dérgha-käla-nairantarya-satkäräsevito dåòha-bhümiù ||1.14||

saù tu dérgha-käla-nairantarya-satkära-äsevitaù dåòha-bhümiù ||1.14||

 

†òanuïivkiv;yivt&:[Sy vzIkars<}a vEraGym!. 15.

dåñöänuçravikaviñayavitåñëasya vaçékärasaïjïä vairägyam ||1.15||

dåñöänuçravika-viñaya-vitåñëasya vaçékära-saïjïä vairägyam ||1.15||

dåñöa-anuçravika-viñaya-vitåñëasya vaçékära-saïjïä vairägyam ||1.15||

 

tTpr< pué;OyateguR[vEt&:{ym!. 16.

tatparaà puruñakhyäterguëavaitåñëyam ||1.16||

tat paraà puruña-khyäter guëa-vaitåñëyam ||1.16||

tat param puruña-khyäteù guëa-vaitåñëyam ||1.16||

 

ivtkRivcaranNdaiSmtaêpanugmat! s<à}at>. 17.

vitarkavicäränandäsmitärüpänugamät samprajïätaù ||1.17||

vitarka-vicäränandäsmitä-rüpänugamät samprajïätaù ||1.17||

vitarka-vicära-änanda-asmitä-rüpa-anugamät samprajïätaù ||1.17||

 

ivramàTyya_yaspUvR> s<Skarze;ae=Ny>. 18.

virämapratyayäbhyäsapürvaù saàskäraçeño'nyaù ||1.18||

viräma-pratyayäbhyäsa-pürvaù saàskära-çeño 'nyaù ||1.18||

viräma-pratyaya-abhyäsa-pürvaù saàskära-çeñaù anyaù ||1.18||

 

ÉvàTyyae ivdehàk«itlyanam!. 19.

bhavapratyayo videhaprakåtilayänäm ||1.19||

bhava-pratyayo videha-prakåti-layänäm ||1.19||

bhava-pratyayaù videha-prakåti-layänäm ||1.19||

 

 

ïÏavIyRSm&itsmaixà}apUvRk #tre;am!. 20.

çraddhävéryasmåtisamädhiprajïäpürvaka itareñäm ||1.20||

çraddhä-vérya-småti-samädhi-prajïä-pürvaka itareñäm ||1.20||

çraddhä-vérya-småti-samädhi-prajïä-pürvakaù itareñäm ||1.20||

 

tIìs<veganamasÚ>. 21.

tévrasaàvegänämäsannaù ||1.21||

tévra-saàvegänäm äsannaù ||1.21||

 

m&ÊmXyaixmaÇTvaÄtae=ip ivze;>. 22.

mådumadhyädhimätratvättato'pi viçeñaù ||1.22||

mådu-madhyädhimätratvät tato 'pi viçeñaù ||1.22||

mådu-madhya-adhimätratvät tataù api viçeñaù ||1.22||

 

$ñrài[xanaÖa. 23.

éçvarapraëidhänädvä ||1.23||

éçvara-praëidhänäd vä ||1.23||

éçvara-praëidhänät vä ||1.23||

 

¬ezkmRivpakazyErpram&ò> pué;ivze; $ñr>. 24.

kleçakarmavipäkäçayairaparämåñöaù puruñaviçeña éçvaraù ||1.24||

kleça-karma-vipäkäçayair aparämåñöaù puruña-viçeça éçvaraù ||1.24||

kleça-karma-vipäka-äçayaiù aparämåñöaù puruña-viçeñaù éçvaraù ||1.24||

 

tÇ inritzy< svR}bIjm!. 25.

tatra niratiçayaà sarvajïabéjam ||1.25||

tatra niratiçayaà sarvajïa-béjam ||1.25||

tatra niratiçayam sarvajïa-béjam ||1.25||

 

s pUveR;amip gué> kalenanvCDedat!. 26.

sa pürveñämapi guruù kälenänavacchedät ||1.26||

sa pürveñäm api guruù kälenänavacchedät ||1.26||

saù pürveñäm api guruù kälena anavacchedät ||1.26||

 

tSy vack> à[v>. 27.

tasya väcakaù praëavaù ||1.27||

 

t¾pStdwRÉavnm!. 28.

tajjapastadarthabhävanam ||1.28||

taj-japas tad-artha-bhävanam ||1.28||

tat-japaù tat-artha-bhävanam ||1.28||

 

tt> àTy‹etnaixgmae=PyNtrayaÉaví. 29.

tataù pratyakcetanädhigamo'pyantaräyäbhävaçca ||1.29||

tataù pratyak-cetanädhigamo 'py antaräyäbhävaç ca ||1.29||

tataù pratyak-cetanä-adhigamaù api antaräya-abhävaù ca ||1.29||

 

VyaixSTyans<zyàmadalSyaivritæaiNtdzRnalBxÉUimkTvanviSwtTvain icÄiv]epaSte=Ntraya>. 30.

vyädhistyänasaàçayapramädälasyäviratibhräntidarçanälabdhabhümikatvänavasthitatväni cittavikñepäste'ntaräyäù ||1.30||

vyädhi-styäna-saàçaya-pramädälasyävirati-bhränti-darçanälabdha-bhümikatvänavasthitatväni citta-vikñepäs te 'ntaräyäù ||1.30||

vyädhi-styäna-saàçaya-pramäda-älasya-avirati-bhränti-darçana-alabdha-bhümikatva-anavasthitatväni citta-vikñepäù te antaräyäù ||1.30||

 

Ê>odaEmRnSya¼mejyTvñasàñasa iv]epshÉuv>. 31.

duùkhadaurmanasyäìgamejayatvaçväsapraçväsä vikñepasahabhuvaù ||1.31||

duùkha-daurmanasyäìgam-ejayatva-çväsa-praçväsä vikñepa-sahabhuvaù ||1.31||

duùkha-daurmanasya-aìgam-ejayatva-çväsa-praçväsäù vikñepa-sahabhuvaù ||1.31||

 

tTàit;exawRmektÅva_yas>. 32.

tatpratiñedhärthamekatattväbhyäsaù ||1.32||

tat-pratiñedhärtham eka-tattväbhyäsaù ||1.32||

tat-pratiñedha-artham eka-tattva-abhyäsaù ||1.32||

 

mEÇIké[amuidtaepe]a[a< suoÊ>opu{yapu{yiv;ya[a< ÉavnatiíÄàsadnm!. 33.

maitrékaruëämuditopekñäëäà sukhaduùkhapuëyäpuëyaviñayäëäà bhävanätaçcittaprasädanam ||1.33||

maitré-karuëä-muditopekñäëäà sukha-duùkha-puëyäpuëya-viñayäëäà bhävanätaç citta-prasädanam ||1.33||

maitré-karuëä-muditä-upekñäëäm sukha-duùkha-puëya-apuëya-viñayäëäm bhävanätaù citta-prasädanam ||1.33||

 

àCDdRnivxar[a_ya< va àa[Sy. 34.

pracchardanavidhäraëäbhyäà vä präëasya ||1.34||

pracchardana-vidhäraëäbhyäà vä präëasya ||1.34||

pracchardana-vidhäraëäbhyäm vä präëasya ||1.34||

 

iv;yvtI va àv&iÄéTpÚa mns> iSwitinbNxnI. 35.

viñayavaté vä pravåttirutpannä manasaù sthitinibandhané ||1.35||

viñayavaté vä pravåttir utpannä manasaù sthiti-nibandhané ||1.35||

viñayavaté vä pravåttiù utpannä manasaù sthiti-nibandhané ||1.35||

 

ivzaeka va Jyaeit:mtI. 36.

viçokä vä jyotiñmaté ||1.36||

 

vItragiv;y< va icÄm!. 37.

vétarägaviñayaà vä cittam ||1.37||

véta-räga-viñayaà vä cittam ||1.37||

véta-räga-viñayam vä cittam ||1.37||

 

SvßinÔa}analMbn< va. 38.

svapnanidräjïänälambanaà vä ||1.38||

svapna-nidrä-jïänälambanaà vä ||1.38||

svapna-nidrä-jïäna-älambanam vä ||1.38||

 

ywaiÉmtXyanaÖa. 39.

yathäbhimatadhyänädvä ||1.39||

yathäbhimata-dhyänäd vä ||1.39||

yathä-abhimata-dhyänät vä ||1.39||

 

prma[uprmmhÅvaNtae=Sy vzIkar>. 40.

paramäëuparamamahattvänto'sya vaçékäraù ||1.40||

paramäëu-parama-mahattvänto 'sya vaçékäraù ||1.40||

parama-aëu-parama-mahattva-antaù asya vaçékäraù ||1.40||

 

]I[v&ÄeriÉjatSyev m[e¢RhIt&¢h[¢aýe;u tTSwtdÃntasmapiÄ>. 41.

kñéëavåtterabhijätasyeva maëergrahétågrahaëagrähyeñu tatsthatadaïjanatäsamäpattiù ||1.41||

kñéëa-våtter abhijätasyeva maëer grahétå-grahaëa-grähyeñu tat-stha-tad-aïjanatä samäpattiù ||1.41||

kñéëa-våtteù abhijätasya iva maëeù grahétå-grahaëa-grähyeñu tat-stha-tat-aïjanatä samäpattiù ||1.41||

 

tÇ zBdawR}anivkLpE> s<kI[aR sivtkaR smapiÄ>. 42.

tatra çabdärthajïänavikalpaiù saìkérëä savitarkä samäpattiù ||1.42||

tatra çabdärtha-jïäna-vikalpaiù saìkérëä savitarkä samäpattiù ||1.42||

tatra çabda-artha-jïäna-vikalpaiù saìkérëä savitarkä samäpattiù ||1.42||

 

Sm&itpirzuÏaE SvêpzUNyevawRmaÇinÉaRsa inivRtkaR. 43.

småtipariçuddhau svarüpaçünyevärthamätranirbhäsä nirvitarkä ||1.43||

småti-pariçuddhau svarüpa-çünyevärtha-mätra-nirbhäsä nirvitarkä ||1.43||

småti-pariçuddhau svarüpa-çünyä-iva-artha-mätra-nirbhäsä nirvitarkä ||1.43||

 

@tyEv sivcara inivRcara c sUúmiv;ya VyaOyata. 44.

etayaiva savicärä nirvicärä ca sükñmaviñayä vyäkhyätä ||1.44||

etayaiva savicärä nirvicärä ca sükñma-viñayä vyäkhyätä ||1.44||

etayä eva savicärä nirvicärä ca sükñma-viñayä vyäkhyätä ||1.44||

 

sUúmiv;yTv< cail¼pyRvsanm!. 45.

sükñmaviñayatvaà cäliìgaparyavasänam ||1.45||

sükñma-viñayatvaà cäliìga-paryavasänam ||1.45||

sükñma-viñayatvam ca aliìga-paryavasänam ||1.45||

 

ta @v sbIj> smaix>. 46.

tä eva sabéjaù samädhiù ||1.46||

täù eva sabéjaù samädhiù ||1.46||

 

inivRcarvEzar*e=XyaTmàsad>. 47.

nirvicäravaiçäradye'dhyätmaprasädaù ||1.47||

nirvicära-vaiçäradye 'dhyätma-prasädaù ||1.47||

nirvicära-vaiçäradye adhyätma-prasädaù ||1.47||

 

\t<Éra tÇ à}a. 48.

åtambharä tatra prajïä ||1.48||

åtam-bharä tatra prajïä ||1.48||

 

ïutanumanà}a_yamNyiv;ya ivze;awRTvat!. 49.

çrutänumänaprajïäbhyämanyaviñayä viçeñärthatvät ||1.49||

çruta-anumäna-prajïäbhyäm anya-viñayä viçeñärthatvät ||1.49||

çruta-anumäna-prajïäbhyäm anya-viñayä viçeña-arthatvät ||1.49||

 

t¾> s<Skarae=Nys<SkaràitbNxI. 50.

tajjaù saàskäro'nyasaàskärapratibandhé ||1.50||

taj-jaù saàskäro 'nya-saàskära-pratibandhé ||1.50||

tat-jaù saàskäraù anya-saàskära-pratibandhé ||1.50||

 

tSyaip inraexe svRinraexaiÚbIRj> smaix> . 51.

tasyäpi nirodhe sarvanirodhännirbéjaù samädhiù ||1.51||

tasyäpi nirodhe sarva-nirodhän nirbéjaù samädhiù ||1.51||

tasya api nirodhe sarva-nirodhät nirbéjaù samädhiù ||1.51||

 

 

#it ptÃilivricte yaegsUÇe àwm> smaixpad>,

iti pataïjaliviracite yogasütre prathamaù samädhipädaù |

iti pataïjali-viracite yoga-sütre prathamaù samädhi-pädaù |

 

iÖtIy> saxnpad>,

Dvitéyaù Sädhana-Pädaù |

 

tp>SvaXyayeñrài[xanain i³yayaeg>. 1.

tapaùsvädhyäyeçvarapraëidhänäni kriyäyogaù ||2.1||

tapaù-svädhyäyeçvara-praëidhänäni kriyä-yogaù ||2.1||

tapaù-svädhyäya-éçvara-praëidhänäni kriyä-yogaù ||2.1||

 

smaixÉavnawR> ¬eztnUkr[awRí. 2.

samädhibhävanärthaù kleçatanükaraëärthaçca ||2.2||

samädhi-bhävanärthaù kleça-tanü-karaëärthaç ca ||2.2||

samädhi-bhävana-arthaù kleça-tanü-karaëa-arthaù ca ||2.2||

 

Aiv*aiSmtaragÖe;aiÉinveza> ¬eza>. 3.

avidyäsmitärägadveñäbhiniveçäù kleçäù ||2.3||

avidyäsmitä-räga-dveñäbhiniveçäù kleçäù ||2.3||

avidyä-asmitä-räga-dveña-abhiniveçäù kleçäù ||2.3||

 

Aiv*a ]eÇmuÄre;a< àsuÝtnuiviCDÚaedara[am!. 4.

avidyä kñetramuttareñäà prasuptatanuvicchinnodäräëäm ||2.4||

avidyä kñetram uttareñäà prasupta-tanu-vicchinnodäräëäm ||2.4||

avidyä kñetram uttareñäm prasupta-tanu-vicchinna-udäräëäm ||2.4||

 

AinTyazuicÊ>oanaTmsu inTyzuicsuoaTmOyaitriv*a. 5.

anityäçuciduùkhänätmasu nityaçucisukhätmakhyätiravidyä ||2.5||

anityäçuci-duùkhänätmasu nitya-çuci-sukhätma-khyätir avidyä ||2.5||

anitya-açuci-duùkha-anätmasu nitya-çuci-sukha-ätma-khyätiù avidyä ||2.5||

 

†GdzRnz®yaerekaTmtevaiSmta. 6.

dågdarçanaçaktyorekätmateväsmitä ||2.6||

dåg-darçana-çaktyor ekätmateväsmitä ||2.6||

dåk-darçana-çaktyoù eka-ätmatä iva asmitä ||2.6||

 

suoanuzyI rag>. 7.

sukhänuçayé rägaù ||2.7||

sukha-anuçayé rägaù ||2.7||

 

Ê>oanuzyI Öe;>. 8.

duùkhänuçayé dveñaù ||2.8||

duùkha-anuçayé dveñaù ||2.8||

 

SvrsvahI ivÊ;ae=ip twa êFae=iÉinvez>. 9.

svarasavähé viduño'pi tathä rüòho'bhiniveçaù ||2.9||

sva-rasa-vähé viduño 'pi tathä rüòho 'bhiniveçaù ||2.9||

sva-rasa-vähé viduñaù api tathä rüòhaù abhiniveçaù ||2.9||

 

te àitàsvheya> sUúma>. 10.

te pratiprasavaheyäù sükñmäù ||2.10||

te pratiprasava-heyäù sükñmäù ||2.10||

 

XyanheyaStÖ¯Äy>. 11.

dhyänaheyästadvåttayaù ||2.11||

dhyäna-heyäs tad-våttayaù ||2.11||

dhyäna-heyäù tat-våttayaù ||2.11||

 

¬ezmUl> kmaRzyae †òa†òjNmvednIy>. 12.

kleçamülaù karmäçayo dåñöädåñöajanmavedanéyaù ||2.12||

kleça-mülaù karmäçayo dåñöädåñöa-janma-vedanéyaù ||2.12||

kleça-mülaù karma-äçayaù dåñöa-adåñöa-janma-vedanéyaù ||2.12||

 

sit mUle tiÖpakae jaTyayuÉaeRga>. 13.

sati müle tadvipäko jätyäyurbhogäù ||2.13||

sati müle tad-vipäko jäty-äyur-bhogäù ||2.13||

sati müle tat-vipäkaù jäti-äyuù-bhogäù ||2.13||

 

te ’adpirtap)la> pu{yapu{yhetuTvat!. 14.

te hlädaparitäpaphaläù puëyäpuëyahetutvät ||2.14||

te hläda-paritäpa-phaläù puëyäpuëya-hetutvät ||2.14||

te hläda-paritäpa-phaläù puëya-apuëya-hetutvät ||2.14||

 

pir[amtaps<SkarÊ>oEguR[v&iÄivraexa½ Ê>omev sv¡ ivveikn>. 15.

pariëämatäpasaàskäraduùkhairguëavåttivirodhäcca duùkhameva sarvaà vivekinaù ||2.15||

pariëäma-täpa-saàskära-duùkhair guëa-våtti-virodhäc ca duùkham eva sarvaà vivekinaù ||2.15||

pariëäma-täpa-saàskära-duùkhaiù guëa-våtti-virodhät ca duùkham eva sarvam vivekinaù ||2.15||

 

hey< Ê>omnagtm!. 16.

heyaà duùkhamanägatam ||2.16||

heyaà duùkham anägatam ||2.16||

heyam duùkham anägatam ||2.16||

 

Ôò&†Zyyae> s<yaegae heyhetu>. 17.

drañöådåçyayoù saàyogo heyahetuù ||2.17||

drañöå-dåçyayoù saàyogo heya-hetuù ||2.17||

drañöå-dåçyayoù saàyogaù heya-hetuù ||2.17||

 

àkazi³yaiSwitzIl< ÉUteiNÔyaTmk< ÉaegapvgaRw¡ †Zym!. 18.

prakäçakriyästhitiçélaà bhütendriyätmakaà bhogäpavargärthaà dåçyam ||2.18||

prakäça-kriyä-sthiti-çélaà bhütendriyätmakaà bhogäpavargärthaà dåçyam ||2.18||

prakäça-kriyä-sthiti-çélam bhüta-indriya-ätmakam bhoga-apavarga-artham dåçyam ||2.18||

 

ivze;aivze;il¼maÇail¼ain gu[pvaRi[  . 19.

viçeñäviçeñaliìgamäträliìgäni guëaparväëi ||2.19||

viçeña-aviçeña-liìga-mätra-aliìgäni guëa-parväëi ||2.19||

 

Ôòa †izmaÇ> zuÏae=ip àTyyanupZy>. 20.

drañöä dåçimätraù çuddho'pi pratyayänupaçyaù ||2.20||

drañöä dåçi-mätraù çuddho 'pi pratyayänupaçyaù ||2.20||

drañöä dåçi-mätraù çuddhaù api pratyaya-anupaçyaù ||2.20||

 

tdwR @v †ZySyaTma. 21.

tadartha eva dåçyasyätmä ||2.21||

tad-artha eva dåçyasyätmä ||2.21||

tat-arthaù eva dåçyasya ätmä ||2.21||

 

k«taw¡ àit nòmPynò< tdNysaxar[Tvat!. 22.

kåtärthaà prati nañöamapyanañöaà tadanyasädhäraëatvät ||2.22||

kåtärthaà prati nañöam apy anañöaà tad anya-sädhäraëatvät ||2.22||

kåta-artham prati nañöam api anañöam tat anya-sädhäraëatvät ||2.22||

 

SvSvaimz®yae> SvêpaepliBxhetu> s<yaeg>. 23.

svasvämiçaktyoù svarüpopalabdhihetuù saàyogaù ||2.23||

sva-svämi-çaktyoù svarüpopalabdhi-hetuù saàyogaù ||2.23||

sva-svämi-çaktyoù svarüpa-upalabdhi-hetuù saàyogaù ||2.23||

 

tSy heturiv*a. 24.

tasya heturavidyä ||2.24||

tasya hetur avidyä ||2.24||

tasya hetuù avidyä ||2.24||

 

tdÉavat! s<yaegaÉavae han< tίze> kEvLym!. 25.

tadabhävät saàyogäbhävo hänaà taddåçeù kaivalyam ||2.25||

tad-abhävät saàyogäbhävo hänaà tad dåçeù kaivalyam ||2.25||

tat-abhävät saàyoga-abhävaù hänam tat dåçeù kaivalyam ||2.25||

 

ivvekOyaitrivPlva hanaepay>. 26.

vivekakhyätiraviplavä hänopäyaù ||2.26||

viveka-khyätir aviplavä hänopäyaù ||2.26||

viveka-khyätiù aviplavä häna-upäyaù ||2.26||

 

tSy sÝxa àaNtÉUim> à}a. 27.

tasya saptadhä präntabhümiù prajïä ||2.27||

tasya saptadhä pränta-bhümiù prajïä ||2.27||

 

yaega¼anuóanadzuiÏ]ye }andIiÝra ivvekOyate>. 28.

yogäìgänuñöhänädaçuddhikñaye jïänadéptirä vivekakhyäteù ||2.28||

yogäìgänuñöhänäd açuddhi-kñaye jïäna-déptir ä-viveka-khyäteù ||2.28||

yoga-aìga-anuñöhänät açuddhi-kñaye jïäna-déptiù ä-viveka-khyäteù ||2.28||

 

yminymasnàa[ayamàTyaharxar[aXyansmaxyae=òav¼ain. 29.

yamaniyamäsanapräëäyämapratyähäradhäraëädhyänasamädhayo'ñöävaìgäni ||2.29||

yama-niyamäsana-präëäyäma-pratyähära-dhäraëä-dhyäna-samädhayo 'ñöäv aìgäni ||2.29||

yama-niyama-äsana-präëäyäma-pratyähära-dhäraëä-dhyäna-samädhayah añöau aìgäni ||2.29||

 

Aih<sasTyaSteyäücyaRpir¢ha yma>. 30.

ahiàsäsatyästeyabrahmacaryäparigrahä yamäù ||2.30||

ahiàsä-satyästeya-brahmacaryäparigrahä yamäù ||2.30||

ahiàsä-satya-asteya-brahmacarya-aparigrahäù yamäù ||2.30||

 

jaitdezkalsmyanviCDÚa> savRÉaEma mhaìtm!. 31.

jätideçakälasamayänavacchinnäù särvabhaumä mahävratam ||2.31||

jäti-deça-käla-samayänavacchinnäù särva-bhaumä mahä-vratam ||2.31||

jäti-deça-käla-samaya-anavacchinnäù särva-bhaumäù mahä-vratam ||2.31||

 

zaEcs<tae;tp>SvaXyayeñrài[xanain inyma>. 32.

çaucasantoñatapaùsvädhyäyeçvarapraëidhänäni niyamäù ||2.32||

çauca-santoña-tapaù-svädhyäyeçvara-praëidhänäni niyamäù ||2.32||

çauca-santoña-tapaù-svädhyäya-éçvara-praëidhänäni niyamäù ||2.32||

 

ivtkRbaxne àitp]Éavnm!. 33.

vitarkabädhane pratipakñabhävanam ||2.33||

vitarka-bädhane pratipakña-bhävanam ||2.33||

 

ivtkaR ih<sady> k«tkairtanumaeidta laeɳaexmaehpUvRka m&ÊmXyaixmaÇa Ê>oa}ananNt)la #it àitp]Éavnm!. 34.

vitarkä hiàsädayaù kåtakäritänumoditä lobhakrodhamohapürvakä mådumadhyädhimäträ duùkhäjïänänantaphalä iti pratipakñabhävanam ||2.34||

vitarkä hiàsädayaù kåta-käritänumoditä lobha-krodha-moha-pürvakä mådu-madhyädhimäträ duùkhäjïänänanta-phalä iti pratipakña-bhävanam ||2.34||

vitarkäù hiàsä-ädayaù kåta-kärita-anumoditäù lobha-krodha-moha-pürvakäù mådu-madhya-adhimäträù duùkha-ajïäna-ananta-phaläù iti pratipakña-bhävanam ||2.34||

 

Aih<saàitóaya< tTsiÚxaE vErTyag>. 35.

ahiàsäpratiñöhäyäà tatsannidhau vairatyägaù ||2.35||

ahiàsä-pratiñöhäyäà tat-sannidhau vaira-tyägaù ||2.35||

ahiàsä-pratiñöhäyäm tat-sannidhau vaira-tyägaù ||2.35||

 

sTyàitóaya< i³ya)laïyTvm!. 36.

satyapratiñöhäyäà kriyäphaläçrayatvam ||2.36||

satya-pratiñöhäyäà kriyä-phaläçrayatvam ||2.36||

satya-pratiñöhäyäm kriyä-phala-äçrayatvam ||2.36||

 

ASteyàitóaya< svRrÆaepSwanm!. 37.

asteyapratiñöhäyäà sarvaratnopasthänam ||2.37||

asteya-pratiñöhäyäà sarva-ratnopasthänam ||2.37||

asteya-pratiñöhäyäm sarva-ratna-upasthänam ||2.37||

 

äücyRàitóaya< vIyRlaÉ>. 38.

brahmacaryapratiñöhäyäà véryaläbhaù ||2.38||

brahmacarya-pratiñöhäyäà vérya-läbhaù ||2.38||

brahmacarya-pratiñöhäyäm vérya-läbhaù ||2.38||

 

Apir¢hSwEyeR jNmkw<tas<baex>. 39.

aparigrahasthairye janmakathantäsambodhaù ||2.39||

aparigraha-sthairye janma-kathantä-sambodhaù ||2.39||

 

zaEcaTSva¼juguPsa prErs<sgR>. 40.

çaucätsväìgajugupsä parairasaàsargaù ||2.40||

çaucät sväìga-jugupsä parair asaàsargaù ||2.40||

çaucät sva-aìga-jugupsä paraiù asaàsargaù ||2.40||

 

sÅvzuiÏsaEmnSyEka¢(eiNÔyjyaTmdzRnyaeGyTvain c. 41.

sattvaçuddhisaumanasyaikägryendriyajayätmadarçanayogyatväni ca ||2.41||

sattva-çuddhi-saumanasyaikägryendriya-jayätma-darçana-yogyatväni ca ||2.41||

sattva-çuddhi-saumanasya-eka-agrya-indriya-jaya-ätma-darçana-yogyatväni ca ||2.41||

 

s<tae;adnuÄm> suolaÉ>. 42.

santoñädanuttamaù sukhaläbhaù ||2.42||

santoñäd anuttamaù sukha-läbhaù ||2.42||

santoñät anuttamaù sukha-läbhaù ||2.42||

 

kayeiNÔyisiÏrzuiÏ]yaÄps>. 43.

käyendriyasiddhiraçuddhikñayättapasaù ||2.43||

käyendriya-siddhir açuddhi-kñayät tapasaù ||2.43||

käya-indriya-siddhiù açuddhi-kñayät tapasaù ||2.43||

 

SvaXyayadœ #òdevtas<àyaeg>. 44.

svädhyäyäd iñöadevatäsamprayogaù ||2.44||

svädhyäyäd iñöa-devatä-samprayogaù ||2.44||

svädhyäyät iñöa-devatä-samprayogaù ||2.44||

 

smaixisiÏrIñrài[xanat!. 45.

samädhisiddhiréçvarapraëidhänät ||2.45||

samädhi-siddhir éçvara-praëidhänät ||2.45||

samädhi-siddhiù éçvara-praëidhänät ||2.45||

 

iSwrsuomasnm!. 46.

sthirasukhamäsanam ||2.46||

sthira-sukham äsanam ||2.46||

 

àyÆzEiwLyanNtsmapiÄ_yam!. 47.

prayatnaçaithilyänantasamäpattibhyäm ||2.47||

prayatna-çaithilyänanta-samäpattibhyäm ||2.47||

prayatna-çaithilya-ananta-samäpattibhyäm ||2.47||

 

ttae ÖNÖaniÉ"at>. 48.

tato dvandvänabhighätaù ||2.48||

tataù dvandva-anabhighätaù ||2.48||

 

tiSmNsit ñasàñasyaegRitivCDed> àa[ayam>. 49.

tasminsati çväsapraçväsayorgativicchedaù präëäyämaù ||2.49||

tasmin sati çväsa-praçväsayor gati-vicchedaù präëäyämaù ||2.49||

tasmin sati çväsa-praçväsayoù gati-vicchedaù präëäyämaù ||2.49||

 

baýa_yNtrStMÉv&iÄdeRzkals<OyaiÉ> pir†òae dI"RsUúm>. 50.

bähyäbhyantarastambhavåttirdeçakälasaìkhyäbhiù paridåñöo dérghasükñmaù ||2.50||

bähyäbhyantara-stambha-våttir deça-käla-saìkhyäbhiù paridåñöo dérgha-sükñmaù ||2.50||

bähya-abhyantara-stambha-våttiù deça-käla-saìkhyäbhiù paridåñöaù dérgha-sükñmaù ||2.50||

 

baýa_yNtriv;ya]epI ctuwR>. 51.

bähyäbhyantaraviñayäkñepé caturthaù ||2.51||

bähyäbhyantara-viñayäkñepé caturthaù ||2.51||

bähya-abhyantara-viñaya-äkñepé caturthaù ||2.51||

 

tt> ]Iyte àkazavr[m!. 52.

tataù kñéyate prakäçävaraëam ||2.52||

tataù kñéyate prakäça-ävaraëam ||2.52||

 

xar[asu c yaeGyta mns>. 53.

dhäraëäsu ca yogyatä manasaù ||2.53||

 

Sviv;yas<àyaege icÄSy Svêpanukar #veiNÔya[a< àTyahar>. 54.

svaviñayäsamprayoge cittasya svarüpänukära ivendriyäëäà pratyähäraù ||2.54||

sva-viñayäsamprayoge cittasya svarüpänukära ivendriyäëäà pratyähäraù ||2.54||

sva-viñaya-asamprayoge cittasya svarüpa-anukäraù iva indriyäëäm pratyähäraù ||2.54||

 

tt> prma vZyteiNÔya[am!. 55.

tataù paramä vaçyatendriyäëäm ||2.55||

tataù paramä vaçyatä indriyäëäm ||2.55||

 

#it ptÃilivricte yaegsUÇe iÖtIy> saxnpad>,

iti pataïjaliviracite yogasütre dvitéyaù sädhanapädaù |

iti pataïjali-viracite yoga-sütre dvitéyaù sädhana-pädaù |

 

t&tIyae ivÉUitpad>,

Tåtéyo Vibhüti-Pädaù |

Tåtéyaù Vibhüti-Pädaù |

 

dezbNxiíÄSy xar[a. 1.

deçabandhaçcittasya dhäraëä ||3.1||

deça-bandhaç cittasya dhäraëä ||3.1||

deça-bandhaù cittasya dhäraëä ||3.1||

 

tÇ àTyyEktanta Xyanm!. 2.

tatra pratyayaikatänatä dhyänam ||3.2||

tatra pratyaya-eka-tänatä dhyänam ||3.2||

 

tdevawRmaÇinÉaRs< SvêpzUNyimv smaix>. 3.

tadevärthamätranirbhäsaà svarüpaçünyamiva samädhiù ||3.3||

tad evärtha-mätra-nirbhäsaà svarüpa-çünyam iva samädhiù ||3.3||

tat eva artha-mätra-nirbhäsam svarüpa-çünyam iva samädhiù ||3.3||

 

ÇymekÇ s<ym>. 4.

trayamekatra saàyamaù ||3.4||

trayam ekatra saàyamaù ||3.4||

 

t¾yat! à}alaek>. 5.

tajjayät prajïälokaù ||3.5||

taj-jayät prajïälokaù ||3.5||

tat-jayät prajïä-älokaù ||3.5||

 

tSy ÉUim;u ivinyaeg>. 6.

tasya bhümiñu viniyogaù ||3.6||

 

ÇymNtr¼< pUveR_y>. 7.

trayamantaraìgaà pürvebhyaù ||3.7||

trayam antar-aìgaà pürvebhyaù ||3.7||

trayam antaù-aìgam pürvebhyaù ||3.7||

 

tdip bihr¼< inbIRjSy. 8.

tadapi bahiraìgaà nirbéjasya ||3.8||

tad api bahir-aìgaà nirbéjasya ||3.8||

tat api bahiù-aìgam nirbéjasya ||3.8||

 

VyuTwaninraexs<SkaryaeriÉÉvàaÊÉaRvaE inraex][icÄaNvyae inraexpir[am>. 9.

vyutthänanirodhasaàskärayorabhibhavaprädurbhävau nirodhakñaëacittänvayo nirodhapariëämaù ||3.9||

vyutthäna-nirodha-saàskärayor abhibhava-prädurbhävau nirodha-kñaëa-cittänvayo nirodha-pariëämaù ||3.9||

vyutthäna-nirodha-saàskärayoù abhibhava-prädurbhävau nirodha-kñaëa-citta-anvayaù nirodha-pariëämaù ||3.9||

 

tSy àzaNtvaihta s<Skarat!. 10.

tasya praçäntavähitä saàskärät ||3.10||

tasya praçänta-vähitä saàskärät ||3.10||

 

svaRwRtEka¢tyae> ]yaedyaE icÄSy smaixpir[am>. 11.

sarvärthataikägratayoù kñayodayau cittasya samädhipariëämaù ||3.11||

sarvärthataikägratayoù kñayodayau cittasya samädhi-pariëämaù ||3.11||

sarva-arthatä-ekägratayoù kñaya-udayau cittasya samädhi-pariëämaù ||3.11||

 

tt> pun> zaNtaeidtaE tuLyàTyyaE icÄSyEka¢tapir[am>. 12.

tataù punaù çäntoditau tulyapratyayau cittasyaikägratäpariëämaù ||3.12||

tataù punaù çäntoditau tulya-pratyayau cittasyaikägratä-pariëämaù ||3.12||

tataù punaù çänta-uditau tulya-pratyayau cittasya ekägratä-pariëämaù ||3.12||

 

@ten ÉUteiNÔye;u xmRl][avSwapir[ama VyaOyata>. 13.

etena bhütendriyeñu dharmalakñaëävasthäpariëämä vyäkhyätäù ||3.13||

etena bhütendriyeñu dharma-lakñaëävasthä-pariëämä vyäkhyätäù ||3.13||

etena bhüta-indriyeñu dharma-lakñaëa-avasthä-pariëämäù vyäkhyätäù ||3.13||

 

zaNtaeidtaVypdeZyxmaRnupatI xmIR. 14.

çäntoditävyapadeçyadharmänupäté dharmé ||3.14||

çäntoditävyapadeçya-dharmänupäté dharmé ||3.14||

çänta-udita-avyapadeçya-dharma-anupäté dharmé ||3.14||

 

³maNyTv< pir[amaNyTve hetu>. 15.

kramänyatvaà pariëämänyatve hetuù ||3.15||

krama-anyatvam pariëäma-anyatve hetuù ||3.15||

 

pir[amÇys<ymadtItanagt}anm!. 16.

pariëämatrayasaàyamädatétänägatajïänam ||3.16||

pariëäma-traya-saàyamäd atétänägata-jïänam ||3.16||

pariëäma-traya-saàyamät atéta-anägata-jïänam ||3.16||

 

zBdawRàTyyanaimtretraXyasaTs<krStTàivÉags<ymaTsvRÉUtét}anm!. 17.

çabdärthapratyayänämitaretarädhyäsätsaìkarastatpravibhägasaàyamätsarvabhütarutajïänam ||3.17||

çabdärtha-pratyayänäm itaretarädhyäsät saìkaras tat-pravibhäga-saàyamät sarva-bhüta-ruta-jïänam ||3.17||

çabda-artha-pratyayänäm itara-itara-adhyäsät saìkaraù tat-pravibhäga-saàyamät sarva-bhüta-ruta-jïänam ||3.17||

 

s<Skarsa]aTkr[aTpUvRjait}anm!. 18.

saàskärasäkñätkaraëätpürvajätijïänam ||3.18||

saàskära-säkñät-karaëät pürva-jäti-jïänam ||3.18||

 

àTyySy pricÄ}anm!. 19.

pratyayasya paracittajïänam ||3.19||

pratyayasya para-citta-jïänam ||3.19||

 

n c tTsalMbn< tSyaiv;yIÉUtTvat!. 20.

na ca tatsälambanaà tasyäviñayébhütatvät ||3.20||

na ca tat sälambanaà tasya aviñayé-bhütatvät ||3.20||

na ca tat sa-älambanam tasya aviñayé-bhütatvät ||3.20||

 

kayêps<ymaÄÍaýzi´StMÉe c]u>àkazas<àyaege=NtxaRnm!. 21.

käyarüpasaàyamättadgrähyaçaktistambhe cakñuùprakäçäsamprayoge'ntardhänam ||3.21||

käya-rüpa-saàyamät tad-grähya-çakti-stambhe cakñuù-prakäçäsamprayoge 'ntar-dhänam ||3.21||

käya-rüpa-saàyamät tat-grähya-çakti-stambhe cakñuù-prakäça-asamprayoge antaù-dhänam ||3.21||

 

saep³m< inép³m< c kmR, tTs<ymadpraNt}anm! Airòe_yae va. 22.

sopakramaà nirupakramaà ca karma|3.tatsaàyamädaparäntajïänam ariñöebhyo vä ||3.22||

sopakramaà nirupakramaà ca karma tat-saàyamäd aparänta-jïänam ariñöebhyo vä ||3.22||

sopakramam nirupakramam ca karma tat-saàyamät aparänta-jïänam ariñöebhyaù vä ||3.22||

 

mEÈyaid;u blain. 23.

maitryädiñu baläni ||3.23||

maitré-ädiñu baläni ||3.23||

 

ble;u hiStbladIin. 24.

baleñu hastibalädéni ||3.24||

baleñu hasti-balädéni ||3.24||

baleñu hasti-bala-ädéni ||3.24||

 

àv&ÅyalaekNyasaTsUúmVyvihtivàk«ò}anm!. 25.

pravåttyälokanyäsätsükñmavyavahitaviprakåñöajïänam ||3.25||

pravåtty-äloka-nyäsät sükñma-vyavahita-viprakåñöa-jïänam ||3.25||

pravåtti-äloka-nyäsät sükñma-vyavahita-viprakåñöa-jïänam ||3.25||

 

Éuvn}an< sUyeR s<ymat!. 26.

bhuvanajïänaà sürye saàyamät ||3.26||

bhuvana-jïänaà sürye saàyamät ||3.26||

bhuvana-jïänam sürye saàyamät ||3.26||

 

cNÔe taraVyUh}anm!. 27.

candre tärävyühajïänam ||3.27||

candre tärä-vyüha-jïänam ||3.27||

 

Øuve tÌit}anm!. 28.

dhruve tadgatijïänam ||3.28||

dhruve tad-gati-jïänam ||3.28||

dhruve tat-gati-jïänam ||3.28||

 

naiÉc³e kayVyUh}anm!. 29.

näbhicakre käyavyühajïänam ||3.29||

näbhi-cakre käya-vyüha-jïänam ||3.29||

 

k{Qkªpe ]uiTppasainv&iÄ>. 30.

kaëöhaküpe kñutpipäsänivåttiù ||3.30||

kaëöha-küpe kñut-pipäsä-nivåttiù ||3.30||

 

kªmRnaf(a< SwEyRm!. 31.

kürmanäòyäà sthairyam ||3.31||

kürma-näòyäà sthairyam ||3.31||

kürma-näòyäm sthairyam ||3.31||

 

mUxRJyaeiti; isÏdzRnm!. 32.

mürdhajyotiñi siddhadarçanam ||3.32||

mürdha-jyotiñi siddha-darçanam ||3.32||

 

àaitÉaÖa svRm!. 33.

prätibhädvä sarvam ||3.33||

prätibhäd vä sarvam ||3.33||

prätibhät vä sarvam ||3.33||

 

ùdye icÄs<ivt!. 34.

hådaye cittasaàvit ||3.34||

hådaye citta-saàvit ||3.34||

 

sÅvpué;yaerTyNtas<kI[Ryae> àTyyaivze;ae Éaeg> prawRTvaTSvawRs<ymaTpué;}anm!. 35.

sattvapuruñayoratyantäsaìkérëayoù pratyayäviçeño bhogaù parärthatvätsvärthasaàyamätpuruñajïänam ||3.35||

sattva-puruñayor atyantäsaìkérëayoù pratyayäviçeño bhogaù parärthatvät svärtha-saàyamät puruña-jïänam ||3.35||

sattva-puruñayoù atyanta-asaìkérëayoù pratyaya-aviçeñaù bhogaù para-arthatvät sva-artha-saàyamät puruña-jïänam ||3.35||

 

tt> àaitÉïav[vednadzaRSvadvataR jayNte. 36.

tataù prätibhaçrävaëavedanädarçäsvädavärtä jäyante ||3.36||

tataù prätibha-çrävaëa-vedanädarçäsväda-värtä jäyante ||3.36||

tataù prätibha-çrävaëa-vedanä-ädarça-äsväda-värtäù jäyante ||3.36||

 

te smaxavupsgaR VyuTwane isÏy>. 37.

te samädhävupasargä vyutthäne siddhayaù ||3.37||

te samädhäv upasargä vyutthäne siddhayaù ||3.37||

te samädhau upasargäù vyutthäne siddhayaù ||3.37||

 

bNxkar[zEiwLyaTàcars<vedna½ icÄSy przrIravez>. 38.

bandhakäraëaçaithilyätpracärasaàvedanäcca cittasya paraçaréräveçaù ||3.38||

bandha-käraëa-çaithilyät pracära-saàvedanäc ca cittasya para-çaréräveçaù ||3.38||

bandha-käraëa-çaithilyät pracära-saàvedanät ca cittasya para-çaréra-äveçaù ||3.38||

 

%danjya¾lp»k{qkaid:vs¼ %T³aiNtí. 39.

udänajayäjjalapaìkakaëöakädiñvasaìga utkräntiçca ||3.39||

udäna-jayäj jala-paìka-kaëöakädiñv asaìga utkräntiç ca ||3.39||

udäna-jayät jala-paìka-kaëöaka-ädiñu asaìgaù utkräntiù ca ||3.39||

 

smanjyaJJvlnm!. 40.

samänajayäjjvalanam ||3.40||

samäna-jayäj jvalanam ||3.40||

samäna-jayät jvalanam ||3.40||

 

ïaeÇakazyae> s<bNxs<ymaiÎVy< ïaeÇm!. 41.

çroträkäçayoù sambandhasaàyamäddivyaà çrotram ||3.41||

çroträkäçayoù sambandha-saàyamäd divyaà çrotram ||3.41||

çrotra-äkäçayoù sambandha-saàyamät divyam çrotram ||3.41||

 

kayakazyae> s<bNxs<yma‘"utUlsmapÄeíakazgmnm!. 42.

käyäkäçayoù sambandhasaàyamällaghutülasamäpatteçcäkäçagamanam ||3.42||

käyäkäçayoù sambandha-saàyamäl laghu-tüla-samäpatteç cäkäça-gamanam ||3.42||

käya-äkäçayoù sambandha-saàyamät laghu-tüla-samäpatteù ca äkäça-gamanam ||3.42||

 

bihrkiLpta v&iÄmRhaivdeha, tt> àkazavr[]y>. 43.

bahirakalpitä våttirmahävidehä|3.tataù prakäçävaraëakñayaù ||3.43||

bahir-akalpitä våttir mahä-videhä tataù prakäçävaraëa-kñayaù ||3.43||

bahiù-akalpitä våttiù mahä-videhä tataù prakäça-ävaraëa-kñayaù ||3.43||

 

SwUlSvêpsUúmaNvyawRvÅvs<ymaуtjy>. 44.

sthülasvarüpasükñmänvayärthavattvasaàyamädbhütajayaù ||3.44||

sthüla-svarüpa-sükñmänvayärthavattva-saàyamäd bhüta-jayaù ||3.44||

sthüla-svarüpa-sükñma-anvaya-arthavattva-saàyamät bhüta-jayaù ||3.44||

 

ttae=i[maidàaÊÉaRv> kays<pÄÏmaRniÉ"atí. 45.

tato'ëimädiprädurbhävaù käyasampattaddharmänabhighätaçca ||3.45||

tato 'ëimädi-prädur-bhävaù käya-sampat tad-dharmänabhighätaç ca ||3.45||

tataù aëima-ädi-prädurbhävaù käya-sampat tat-dharma-anabhighätaù ca ||3.45||

 

êplav{yblv¿s<hnnTvain kays<pt!. 46.

rüpalävaëyabalavajrasaàhananatväni käyasampat ||3.46||

rüpa-lävaëya-bala-vajra-saàhananatväni käya-sampat ||3.46||

 

¢h[SvêpaiSmtaNvyawRvÅvs<ymaidiNÔyjy>. 47.

grahaëasvarüpäsmitänvayärthavattvasaàyamädindriyajayaù ||3.47||

grahaëa-svarüpäsmitänvayärthavattva-saàyamäd indriya-jayaù ||3.47||

grahaëa-svarüpa-asmitä-anvaya-arthavattva-saàyamät indriya-jayaù ||3.47||

 

ttae mnaejivTv< ivkr[Éav> àxanjyí. 48.

tato manojavitvaà vikaraëabhävaù pradhänajayaçca ||3.48||

tato mano-javitvaà vikaraëa-bhävaù pradhäna-jayaç ca ||3.48||

tataù manaù-javitvam vikaraëa-bhävaù pradhäna-jayaù ca ||3.48||

 

sÅvpué;aNytaOyaitmaÇSy svRÉavaixóat&Tv< svR}at&Tv< c. 49.

sattvapuruñänyatäkhyätimätrasya sarvabhävädhiñöhätåtvaà sarvajïätåtvaà ca ||3.49||

sattva-puruñänyatä-khyäti-mätrasya sarva-bhävädhiñöhätåtvaà sarva-jïätåtvaà ca ||3.49||

sattva-puruña-anyatä-khyäti-mätrasya sarva-bhäva-adhiñöhätåtvam sarva-jïätåtvam ca ||3.49||

 

tÖEraGyadip dae;bIj]ye kEvLym!. 50.

tadvairägyädapi doñabéjakñaye kaivalyam ||3.50||

tad-vairägyäd api doña-béja-kñaye kaivalyam ||3.50||

tat-vairägyät api doña-béja-kñaye kaivalyam ||3.50||

 

SwaNyupinmÙ[e s¼Smyakr[< punrinòàs¼at!. 51.

sthänyupanimantraëe saìgasmayäkaraëaà punaraniñöaprasaìgät ||3.51||

sthäny-upanimantraëe saìga-smayäkaraëaà punar-aniñöa-prasaìgät ||3.51||

sthäni-upanimantraëe saìga-smaya-akaraëam punaù-aniñöa-prasaìgät ||3.51||

 

][tT³myae> s<ymaiÖvekj< }anm!. 52.

kñaëatatkramayoù saàyamädvivekajaà jïänam ||3.52||

kñaëa-tat-kramayoù saàyamäd vivekajaà jïänam ||3.52||

kñaëa-tat-kramayoù saàyamät vivekajam jïänam ||3.52||

 

jaitl][dezErNytanvCDedaÄuLyyaeStt> àitpiÄ>. 53.

jätilakñaëadeçairanyatänavacchedättulyayostataù pratipattiù ||3.53||

jäti-lakñaëa-deçair anyatänavacchedät tulyayos tataù pratipattiù ||3.53||

jäti-lakñaëa-deçaiù anyatä-anavacchedät tulyayoù tataù pratipattiù ||3.53||

 

tark< svRiv;y< svRwaiv;ym³m< ceit ivvekj< }anm!. 54.

tärakaà sarvaviñayaà sarvathäviñayamakramaà ceti vivekajaà jïänam ||3.54||

tärakaà sarva-viñayaà sarvathä-viñayam akramaà ceti vivekajaà jïänam ||3.54||

tärakam sarva-viñayam sarvathä-viñayam akramam ca iti vivekajam jïänam ||3.54||

 

sÅvpué;yae> zuiÏsaMye kEvLym!. 55.

sattvapuruñayoù çuddhisämye kaivalyam ||3.55||

sattva-puruñayoù çuddhi-sämye kaivalyam ||3.55||

 

#it ptÃilivricte yaegsUÇe t&tIyae ivÉUitpad>

iti pataïjaliviracite yogasütre tåtéyo vibhütipädaù

iti pataïjali-viracite yoga-sütre tåtéyaù vibhüti-pädaù

 

ctuwR> kEvLypad>,

Caturthaù Kaivalya-Pädaù |

 

jNmaE;ixmÙtp>smaixja> isÏy>. 1.

janmauñadhimantratapaùsamädhijäù siddhayaù ||4.1||

janmauñadhi-mantra-tapaù-samädhi-jäù siddhayaù ||4.1||

janma-auñadhi-mantra-tapaù-samädhi-jäù siddhayaù ||4.1||

 

jaTyNtrpir[am> àk«TyapUrat!. 2.

jätyantarapariëämaù prakåtyäpürät ||4.2||

jäty-antara-pariëämaù prakåty-äpürät ||4.2||

jäti-antara-pariëämaù prakåti-äpürät ||4.2||

 

inimÄmàyaejk< àk«tIna< vr[ÉedStu tt> ]eiÇkvt!. 3.

nimittamaprayojakaà prakåténäà varaëabhedastu tataù kñetrikavat ||4.3||

nimittam aprayojakaà prakåténäà varaëa-bhedas tu tataù kñetrikavat ||4.3||

nimittam aprayojakam prakåténäm varaëa-bhedaù tu tataù kñetrikavat ||4.3||

 

inmaR[icÄaNyiSmtamaÇat!. 4.

nirmäëacittänyasmitämäträt ||4.4||

nirmäëa-cittäny asmitä-mäträt ||4.4||

nirmäëa-cittäni asmitä-mäträt ||4.4||

 

àv&iÄÉede àyaejk< icÄmekmneke;am!. 5.

pravåttibhede prayojakaà cittamekamanekeñäm ||4.5||

pravåtti-bhede prayojakaà cittam ekam anekeñäm ||4.5||

pravåtti-bhede prayojakam cittam ekam anekeñäm ||4.5||

 

tÇ Xyanjmnazym!. 6.

tatra dhyänajamanäçayam ||4.6||

tatra dhyäna-jam anäçayam ||4.6||

 

kmaRzu¬ak«:[< yaeign> iÇivximtre;am!. 7.

karmäçukläkåñëaà yoginaù trividhamitareñäm ||4.7||

karmäçukläkåñëaà yoginaù trividham itareñäm ||4.7||

karma açukla-akåñëam yoginaù tri-vidham itareñäm ||4.7||

 

ttStiÖpakanugu[anamevaiÉVyi´vaRsnanam!. 8.

tatastadvipäkänuguëänämeväbhivyaktirväsanänäm ||4.8||

tatas tad-vipäkänuguëänäm eväbhivyaktir väsanänäm ||4.8||

tataù tat-vipäka-anuguëänäm eva abhivyaktiù väsanänäm ||4.8||

 

jaitdezkalVyvihtanamPyanNty¡ Sm&its<SkaryaerekêpTvat!. 9.

jätideçakälavyavahitänämapyänantaryaà småtisaàskärayorekarüpatvät ||4.9||

jäti-deça-käla-vyavahitänäm apy änantaryaà småti-saàskärayor eka-rüpatvät ||4.9||

jäti-deça-käla-vyavahitänäm api änantaryam småti-saàskärayoù eka-rüpatvät ||4.9||

 

tasamnaidTv< caiz;ae inTyTvat!. 10.

täsämanäditvaà cäçiño nityatvät ||4.10||

täsäm anäditvaà cäçiño nityatvät ||4.10||

täsäm anäditvam ca äçiñaù nityatvät ||4.10||

 

hetu)laïyalMbnE> s<g&hItTvade;amÉave tdÉav>. 11.

hetuphaläçrayälambanaiù saìgåhétatvädeñämabhäve tadabhävaù ||4.11||

hetu-phaläçrayälambanaiù saìgåhétatväd eñäm abhäve tad-abhävaù ||4.11||

hetu-phala-äçraya-älambanaiù saìgåhétatvät eñäm abhäve tat-abhävaù ||4.11||

 

AtItanagt< Svêptae=STyXvÉedaÏmaR[am!. 12.

atétänägataà svarüpato'styadhvabhedäddharmäëäm ||4.12||

atétänägataà svarüpato 'sty adhva-bhedäd dharmäëäm ||4.12||

atéta-anägatam svarüpataù asti adhva-bhedät dharmäëäm ||4.12||

 

te Vy´sUúma gu[aTman>. 13.

te vyaktasükñmä guëätmänaù ||4.13||

te vyakta-sükñmä guëätmänaù ||4.13||

te vyakta-sükñmäù guëa-ätmänaù ||4.13||

 

pir[amEkTvaÖStutÅvm!. 14.

pariëämaikatvädvastutattvam ||4.14||

pariëämaikatväd vastu-tattvam ||4.14||

pariëäma-ekatvät vastu-tattvam ||4.14||

 

vStusaMye icÄÉedaÄyaeivRÉ´> pNwa>. 15.

vastusämye cittabhedättayorvibhaktaù panthäù ||4.15||

vastu-sämye citta-bhedät tayor vibhaktaù panthäù ||4.15||

vastu-sämye citta-bhedät tayoù vibhaktaù panthäù ||4.15||

 

n cEkicÄtÙ< vStu tdàma[k< tda ik< Syat!. 16.

na caikacittatantraà vastu tadapramäëakaà tadä kià syät ||4.16||

na caikacitta-tantraà vastu tad-apramäëakaà tadä kià syät ||4.16||

na ca eka-citta-tantram vastu tat-apramäëakam tadä kim syät ||4.16||

 

tÊpragapei]Tvai½ÄSy vStu }ata}atm!. 17.

taduparägäpekñitväccittasya vastu jïätäjïätam ||4.17||

tad-uparägäpekñitväc cittasya vastu jïätäjïätam ||4.17||

tad-uparäga-apekñitvät cittasya vastu jïäta-ajïätam ||4.17||

 

sda }ataiíÄv&ÄyStTàÉae> pué;Syapir[aimTvat!. 18.

sadä jïätäçcittavåttayastatprabhoù puruñasyäpariëämitvät ||4.18||

sadä jïätäç citta-våttayas tat-prabhoù puruñasyäpariëämitvät ||4.18||

sadä jïätäù citta-våttayaù tat-prabhoù puruñasya apariëämitvät ||4.18||

 

n tTSvaÉas< †ZyTvat!. 19.

na tatsväbhäsaà dåçyatvät ||4.19||

na tat sväbhäsaà dåçyatvät ||4.19||

na tat sva-äbhäsam dåçyatvät ||4.19||

 

@ksmye caeÉyanvxar[m!. 20.

ekasamaye cobhayänavadhäraëam ||4.20||

eka-samaye cobhayänavadhäraëam ||4.20||

eka-samaye ca ubhaya-anavadhäraëam ||4.20||

 

icÄaNtr†Zye buiÏbuÏeritàs¼> Sm&its<krí. 21.

cittäntaradåçye buddhibuddheratiprasaìgaù småtisaìkaraçca ||4.21||

cittäntara-dåçye buddhi-buddher atiprasaìgaù småti-saìkaraç ca ||4.21||

citta-antara-dåçye buddhi-buddheù atiprasaìgaù småti-saìkaraù ca ||4.21||

 

icteràits<³mayaStdakarapÄaE SvbuiÏs<vednm!. 22.

citerapratisaìkramäyästadäkäräpattau svabuddhisaàvedanam ||4.22||

citer apratisaìkramäyäs tad-äkäräpattau sva-buddhi-saàvedanam ||4.22||

citeù apratisaìkramäyäù tat-äkära-äpattau sva-buddhi-saàvedanam ||4.22||

 

Ôò&†Zyaepr´< icÄ< svaRwRm!. 23.

drañöådåçyoparaktaà cittaà sarvärtham ||4.23||

drañöå-dåçyoparaktaà cittaà sarvärtham ||4.23||

drañöå-dåçya-uparaktam cittam sarva-artham ||4.23||

 

tds<Oyey-vasnaiÉiíÇmip praw¡ s<hTykairTvat!. 24.

tadasaìkhyeya-väsanäbhiçcitramapi parärthaà saàhatyakäritvät ||4.24||

tad asaìkhyeya-väsanäbhiç citram api parärthaà saàhatya-käritvät ||4.24||

tat asaìkhyeya-väsanäbhiù citram api para-artham saàhatya-käritvät ||4.24||

 

ivze;dizRn AaTmÉavÉavnaivinv&iÄ>. 25.

viçeñadarçina ätmabhävabhävanävinivåttiù ||4.25||

viçeña-darçina ätma-bhäva-bhävanä-vinivåttiù ||4.25||

viçeña-darçinaù ätma-bhäva-bhävanä-vinivåttiù ||4.25||

 

tda ivvekinç< kEvLyàaGÉar< icÄm!. 26.

tadä vivekanimnaà kaivalyaprägbhäraà cittam ||4.26||

tadä viveka-nimnaà kaivalya-prägbhäraà cittam ||4.26||

tadä viveka-nimnam kaivalya-prägbhäram cittam ||4.26||

 

tiCDÔe;u àTyyaNtrai[ s<Skare_y>. 27.

tacchidreñu pratyayäntaräëi saàskärebhyaù ||4.27||

tac-chidreñu pratyayäntaräëi saàskärebhyaù ||4.27||

tat-chidreñu pratyaya-antaräëi saàskärebhyaù ||4.27||

 

hanme;a< ¬ezvÊ´m!. 28.

hänameñäà kleçavaduktam ||4.28||

hänam eñäà kleçavad uktam ||4.28||

hänam eñäm kleçavat uktam ||4.28||

 

às<Oyane=Pyk…sIdSy svRwa ivvekOyatexRmRme"> smaix>. 29.

prasaìkhyäne'pyakusédasya sarvathä vivekakhyäterdharmameghaù samädhiù ||4.29||

prasaìkhyäne 'py akusédasya sarvathä viveka-khyäter dharma-meghaù samädhiù ||4.29||

prasaìkhyäne api akusédasya sarvathä viveka-khyäteù dharma-meghaù samädhiù ||4.29||

 

tt> ¬ezkmRinv&iÄ>. 30.

tataù kleçakarmanivåttiù ||4.30||

tataù kleça-karma-nivåttiù ||4.30||

 

tda svaRvr[mlapetSy }anSyanNTyaJ}eymLpm!. 31.

tadä sarvävaraëamaläpetasya jïänasyänantyäjjïeyamalpam ||4.31||

tadä sarvävaraëa-maläpetasya jïänasyänantyäj jïeyam alpam ||4.31||

tadä sarva-ävaraëa-mala-apetasya jïänasya anantyät jïeyam alpam ||4.31||

 

tt> k«tawaRna< pir[am³mpirsmaiÝguR[anam!. 32.

tataù kåtärthänäà pariëämakramaparisamäptirguëänäm ||4.32||

tataù kåtärthänäà pariëäma-krama-samäptir guëänäm ||4.32||

tataù kåta-arthänäm pariëäma-krama-samäptiù guëänäm ||4.32||

 

][àityaegI pir[amapraNtin¢aRý> ³m>. 33.

kñaëapratiyogé pariëämäparäntanirgrähyaù kramaù ||4.33||

kñaëa-pratiyogé pariëämäparänta-nirgrähyaù kramaù ||4.33||

kñaëa-pratiyogé pariëäma-apara-anta-nirgrähyaù kramaù ||4.33||

 

pué;awRzUNyana< gu[ana< àitàsv> kEvLy< Svêpàitóa va icitzi´irit. 34.

puruñärthaçünyänäà guëänäà pratiprasavaù kaivalyaà svarüpapratiñöhä vä citiçaktiriti ||4.34||

puruñärtha-çünyänäà guëänäà pratiprasavaù kaivalyaà svarüpa-pratiñöhä vä citi-çaktir iti ||4.34||

puruña-artha-çünyänäm guëänäm pratiprasavaù kaivalyam svarüpa-pratiñöhä vä citi-çaktiù iti ||4.34||

 

#it ptÃilivricte yaegsUÇe ctuwR> kEvLypad>,

iti pataïjali-viracite yoga-sütre caturthaù kaivalya-pädaù |

 

#it patÃlyaegsUÇai[.

iti pätaïjala-yoga-süträëi ||