Ṛgveda-Saṁhitā with Padapāṭha
Transliterated text with accents


1.1.1a agnímīḻe puróhitaṁ yajñásya devámṛtvíjam |
1.1.1c hótāraṁ ratnadhā́tamam ||

agním | īḻe | puráḥ-hitam | yajñásya | devám | ṛtvíjam |
hótāram | ratna-dhā́tamam ||1.1.1||

1.1.2a agníḥ pū́rvebhirṛ́ṣibhirī́ḍyo nū́tanairutá |
1.1.2c sá devā́m̐ éhá vakṣati ||

agníḥ | pū́rvebhiḥ | ṛ́ṣi-bhiḥ | ī́ḍyaḥ | nū́tanaiḥ | utá |
sáḥ | devā́n | ā́ | ihá | vakṣati ||1.1.2||

1.1.3a agnínā rayímaśnavatpóṣamevá divédive |
1.1.3c yaśásaṁ vīrávattamam ||

agnínā | rayím | aśnavat | póṣam | evá | divé-dive |
yaśásam | vīrávat-tamam ||1.1.3||

1.1.4a ágne yáṁ yajñámadhvaráṁ viśvátaḥ paribhū́rási |
1.1.4c sá íddevéṣu gacchati ||

ágne | yám | yajñám | adhvarám | viśvátaḥ | pari-bhū́ḥ | ási |
sáḥ | ít | devéṣu | gacchati ||1.1.4||

1.1.5a agnírhótā kavíkratuḥ satyáścitráśravastamaḥ |
1.1.5c devó devébhirā́ gamat ||

agníḥ | hótā | kaví-kratuḥ | satyáḥ | citráśravaḥ-tamaḥ |
deváḥ | devébhiḥ | ā́ | gamat ||1.1.5||

1.1.6a yádaṅgá dāśúṣe tvámágne bhadráṁ kariṣyási |
1.1.6c távéttátsatyámaṅgiraḥ ||

yát | aṅgá | dāśúṣe | tvám | ágne | bhadrám | kariṣyási |
táva | ít | tát | satyám | aṅgiraḥ ||1.1.6||

1.1.7a úpa tvāgne divédive dóṣāvastardhiyā́ vayám |
1.1.7c námo bháranta émasi ||

úpa | tvā | agne | divé-dive | dóṣā-vastaḥ | dhiyā́ | vayám |
námaḥ | bhárantaḥ | ā́ | imasi ||1.1.7||

1.1.8a rā́jantamadhvarā́ṇāṁ gopā́mṛtásya dī́divim |
1.1.8c várdhamānaṁ své dáme ||

rā́jantam | adhvarā́ṇām | gopā́m | ṛtásya | dī́divim |
várdhamānam | své | dáme ||1.1.8||

1.1.9a sá naḥ pitéva sūnávé'gne sūpāyanó bhava |
1.1.9c sácasvā naḥ svastáye ||

sáḥ | naḥ | pitā́-iva | sūnáve | ágne | su-upāyanáḥ | bhava |
sácasva | naḥ | svastáye ||1.1.9||


1.2.1a vā́yavā́ yāhi darśatemé sómā áraṁkṛtāḥ |
1.2.1c téṣāṁ pāhi śrudhī́ hávam ||

vā́yo íti | ā́ | yāhi | darśata | imé | sómāḥ | áram-kṛtāḥ |
téṣām | pāhi | śrudhí | hávam ||1.2.1||

1.2.2a vā́ya ukthébhirjarante tvā́mácchā jaritā́raḥ |
1.2.2c sutásomā aharvídaḥ ||

vā́yo íti | ukthébhiḥ | jarante | tvā́m | áccha | jaritā́raḥ |
sutá-somāḥ | ahaḥ-vídaḥ ||1.2.2||

1.2.3a vā́yo táva prapṛñcatī́ dhénā jigāti dāśúṣe |
1.2.3c urūcī́ sómapītaye ||

vā́yo íti | táva | pra-pṛñcatī́ | dhénā | jigāti | dāśúṣe |
urūcī́ | sóma-pītaye ||1.2.3||

1.2.4a índravāyū imé sutā́ úpa práyobhirā́ gatam |
1.2.4c índavo vāmuśánti hí ||

índravāyū íti | imé | sutā́ḥ | úpa | práyaḥ-bhiḥ | ā́ | gatam |
índavaḥ | vām | uśánti | hí ||1.2.4||

1.2.5a vā́yavíndraśca cetathaḥ sutā́nāṁ vājinīvasū |
1.2.5c tā́vā́ yātamúpa dravát ||

vā́yo íti | índraḥ | ca | cetathaḥ | sutā́nām | vājinīvasū íti vājinī-vasū |
taú | ā́ | yātam | úpa | dravát ||1.2.5||

1.2.6a vā́yavíndraśca sunvatá ā́ yātamúpa niṣkṛtám |
1.2.6c makṣvìtthā́ dhiyā́ narā ||

vā́yo íti | índraḥ | ca | sunvatáḥ | ā́ | yātam | úpa | niḥ-kṛtám |
makṣú | itthā́ | dhiyā́ | narā ||1.2.6||

1.2.7a mitráṁ huve pūtádakṣaṁ váruṇaṁ ca riśā́dasam |
1.2.7c dhíyaṁ ghṛtā́cīṁ sā́dhantā ||

mitrám | huve | pūtá-dakṣam | váruṇam | ca | riśā́dasam |
dhíyam | ghṛtā́cīm | sā́dhantā ||1.2.7||

1.2.8a ṛténa mitrāvaruṇāvṛtāvṛdhāvṛtaspṛśā |
1.2.8c krátuṁ bṛhántamāśāthe ||

ṛténa | mitrāvaruṇau | ṛta-vṛdhau | ṛta-spṛśā |
krátum | bṛhántam | āśāthe íti ||1.2.8||

1.2.9a kavī́ no mitrā́váruṇā tuvijātā́ urukṣáyā |
1.2.9c dákṣaṁ dadhāte apásam ||

kavī́ íti | naḥ | mitrā́váruṇā | tuvi-jātaú | uru-kṣáyā |
dákṣam | dadhāte íti | apásam ||1.2.9||


1.3.1a áśvinā yájvarīríṣo drávatpāṇī śúbhaspatī |
1.3.1c púrubhujā canasyátam ||

áśvinā | yájvarīḥ | íṣaḥ | drávatpāṇī íti drávat-pāṇī | śúbhaḥ | patī íti |
púru-bhujā | canasyátam ||1.3.1||

1.3.2a áśvinā púrudaṁsasā nárā śávīrayā dhiyā́ |
1.3.2c dhíṣṇyā vánataṁ gíraḥ ||

áśvinā | púru-daṁsasā | nárā | śávīrayā | dhiyā́ |
dhíṣṇyā | vánatam | gíraḥ ||1.3.2||

1.3.3a dásrā yuvā́kavaḥ sutā́ nā́satyā vṛktábarhiṣaḥ |
1.3.3c ā́ yātaṁ rudravartanī ||

dásrā | yuvā́kavaḥ | sutā́ḥ | nā́satyā | vṛktá-barhiṣaḥ |
ā́ | yātam | rudravartanī íti rudra-vartanī ||1.3.3||

1.3.4a índrā́ yāhi citrabhāno sutā́ imé tvāyávaḥ |
1.3.4c áṇvībhistánā pūtā́saḥ ||

índra | ā́ | yāhi | citrabhāno íti citra-bhāno | sutā́ḥ | imé | tvā-yávaḥ |
áṇvībhiḥ | tánā | pūtā́saḥ ||1.3.4||

1.3.5a índrā́ yāhi dhiyéṣitó víprajūtaḥ sutā́vataḥ |
1.3.5c úpa bráhmāṇi vāghátaḥ ||

índra | ā́ | yāhi | dhiyā́ | iṣitáḥ | vípra-jūtaḥ | sutá-vataḥ |
úpa | bráhmāṇi | vāghátaḥ ||1.3.5||

1.3.6a índrā́ yāhi tū́tujāna úpa bráhmāṇi harivaḥ |
1.3.6c suté dadhiṣva naścánaḥ ||

índra | ā́ | yāhi | tū́tujānaḥ | úpa | bráhmāṇi | hari-vaḥ |
suté | dadhiṣva | naḥ | cánaḥ ||1.3.6||

1.3.7a ómāsaścarṣaṇīdhṛto víśve devāsa ā́ gata |
1.3.7c dāśvā́ṁso dāśúṣaḥ sutám ||

ómāsaḥ | carṣaṇi-dhṛtaḥ | víśve | devāsaḥ | ā́ | gata |
dāśvā́ṁsaḥ | dāśúṣaḥ | sutám ||1.3.7||

1.3.8a víśve devā́so aptúraḥ sutámā́ ganta tū́rṇayaḥ |
1.3.8c usrā́ iva svásarāṇi ||

víśve | devā́saḥ | ap-túraḥ | sutám | ā́ | ganta | tū́rṇayaḥ |
usrā́ḥ-iva | svásarāṇi ||1.3.8||

1.3.9a víśve devā́so asrídha éhimāyāso adrúhaḥ |
1.3.9c médhaṁ juṣanta váhnayaḥ ||

víśve | devā́saḥ | asrídhaḥ | éhi-māyāsaḥ | adrúhaḥ |
médham | juṣanta | váhnayaḥ ||1.3.9||

1.3.10a pāvakā́ naḥ sárasvatī vā́jebhirvājínīvatī |
1.3.10c yajñáṁ vaṣṭu dhiyā́vasuḥ ||

pāvakā́ | naḥ | sárasvatī | vā́jebhiḥ | vājínī-vatī |
yajñám | vaṣṭu | dhiyā́-vasuḥ ||1.3.10||

1.3.11a codayitrī́ sūnṛ́tānāṁ cétantī sumatīnā́m |
1.3.11c yajñáṁ dadhe sárasvatī ||

codayitrī́ | sūnṛ́tānām | cétantī | su-matīnā́m |
yajñám | dadhe | sárasvatī ||1.3.11||

1.3.12a mahó árṇaḥ sárasvatī prá cetayati ketúnā |
1.3.12c dhíyo víśvā ví rājati ||

maháḥ | árṇaḥ | sárasvatī | prá | cetayati | ketúnā |
dhíyaḥ | víśvāḥ | ví | rājati ||1.3.12||


1.4.1a surūpakṛtnúmūtáye sudúghāmiva godúhe |
1.4.1c juhūmási dyávidyavi ||

surūpa-kṛtnúm | ūtáye | sudúghām-iva | go-dúhe |
juhūmási | dyávi-dyavi ||1.4.1||

1.4.2a úpa naḥ sávanā́ gahi sómasya somapāḥ piba |
1.4.2c godā́ ídreváto mádaḥ ||

úpa | naḥ | sávanā | ā́ | gahi | sómasya | soma-pāḥ | piba |
go-dā́ḥ | ít | revátaḥ | mádaḥ ||1.4.2||

1.4.3a áthā te ántamānāṁ vidyā́ma sumatīnā́m |
1.4.3c mā́ no áti khya ā́ gahi ||

átha | te | ántamānām | vidyā́ma | su-matīnā́m |
mā́ | naḥ | áti | khyaḥ | ā́ | gahi ||1.4.3||

1.4.4a párehi vígramástṛtamíndraṁ pṛcchā vipaścítam |
1.4.4c yáste sákhibhya ā́ váram ||

párā | ihi | vígram | ástṛtam | índram | pṛccha | vipaḥ-cítam |
yáḥ | te | sákhi-bhyaḥ | ā́ | váram ||1.4.4||

1.4.5a utá bruvantu no nído níranyátaścidārata |
1.4.5c dádhānā índra íddúvaḥ ||

utá | bruvantu | naḥ | nídaḥ | níḥ | anyátaḥ | cit | ārata |
dádhānāḥ | índre | ít | dúvaḥ ||1.4.5||

1.4.6a utá naḥ subhágām̐ arírvocéyurdasma kṛṣṭáyaḥ |
1.4.6c syā́médíndrasya śármaṇi ||

utá | naḥ | su-bhágān | aríḥ | vocéyuḥ | dasma | kṛṣṭáyaḥ |
syā́ma | ít | índrasya | śármaṇi ||1.4.6||

1.4.7a émāśúmāśáve bhara yajñaśríyaṁ nṛmā́danam |
1.4.7c patayánmandayátsakham ||

ā́ | īm | āśúm | āśáve | bhara | yajña-śríyam | nṛ-mā́danam |
patayát | mandayát-sakham ||1.4.7||

1.4.8a asyá pītvā́ śatakrato ghanó vṛtrā́ṇāmabhavaḥ |
1.4.8c prā́vo vā́jeṣu vājínam ||

asyá | pītvā́ | śatakrato íti śata-krato | ghanáḥ | vṛtrā́ṇām | abhavaḥ |
prá | āvaḥ | vā́jeṣu | vājínam ||1.4.8||

1.4.9a táṁ tvā vā́jeṣu vājínaṁ vājáyāmaḥ śatakrato |
1.4.9c dhánānāmindra sātáye ||

tám | tvā | vā́jeṣu | vājínam | vājáyāmaḥ | śatakrato íti śata-krato |
dhánānām | indra | sātáye ||1.4.9||

1.4.10a yó rāyò'vánirmahā́ntsupāráḥ sunvatáḥ sákhā |
1.4.10c tásmā índrāya gāyata ||

yáḥ | rāyáḥ | avániḥ | mahā́n | su-pāráḥ | sunvatáḥ | sákhā |
tásmai | índrāya | gāyata ||1.4.10||


1.5.1a ā́ tvétā ní ṣīdaténdramabhí prá gāyata |
1.5.1c sákhāyaḥ stómavāhasaḥ ||

ā́ | tú | ā́ | ita | ní | sīdata | índram | abhí | prá | gāyata |
sákhāyaḥ | stóma-vāhasaḥ ||1.5.1||

1.5.2a purūtámaṁ purūṇā́mī́śānaṁ vā́ryāṇām |
1.5.2c índraṁ sóme sácā suté ||

puru-támam | purūṇā́m | ī́śānam | vā́ryāṇām |
índram | sóme | sácā | suté ||1.5.2||

1.5.3a sá ghā no yóga ā́ bhuvatsá rāyé sá púraṁdhyām |
1.5.3c gámadvā́jebhirā́ sá naḥ ||

sáḥ | gha | naḥ | yóge | ā́ | bhuvat | sáḥ | rāyé | sáḥ | púram-dhyām |
gámat | vā́jebhiḥ | ā́ | sáḥ | naḥ ||1.5.3||

1.5.4a yásya saṁsthé ná vṛṇváte hárī samátsu śátravaḥ |
1.5.4c tásmā índrāya gāyata ||

yásya | sam-sthé | ná | vṛṇváte | hárī íti | samát-su | śátravaḥ |
tásmai | índrāya | gāyata ||1.5.4||

1.5.5a sutapā́vne sutā́ imé śúcayo yanti vītáye |
1.5.5c sómāso dádhyāśiraḥ ||

suta-pā́vne | sutā́ḥ | imé | śúcayaḥ | yanti | vītáye |
sómāsaḥ | dádhi-āśiraḥ ||1.5.5||

1.5.6a tváṁ sutásya pītáye sadyó vṛddhó ajāyathāḥ |
1.5.6c índra jyaíṣṭhyāya sukrato ||

tvám | sutásya | pītáye | sadyáḥ | vṛddháḥ | ajāyathāḥ |
índra | jyaíṣṭhyāya | sukrato íti su-krato ||1.5.6||

1.5.7a ā́ tvā viśantvāśávaḥ sómāsa indra girvaṇaḥ |
1.5.7c śáṁ te santu prácetase ||

ā́ | tvā | viśantu | āśávaḥ | sómāsaḥ | indra | girvaṇaḥ |
śám | te | santu | prá-cetase ||1.5.7||

1.5.8a tvā́ṁ stómā avīvṛdhantvā́mukthā́ śatakrato |
1.5.8c tvā́ṁ vardhantu no gíraḥ ||

tvā́m | stómāḥ | avīvṛdhan | tvā́m | ukthā́ | śatakrato íti śata-krato |
tvā́m | vardhantu | naḥ | gíraḥ ||1.5.8||

1.5.9a ákṣitotiḥ sanedimáṁ vā́jamíndraḥ sahasríṇam |
1.5.9c yásminvíśvāni paúṁsyā ||

ákṣita-ūtiḥ | sanet | imám | vā́jam | índraḥ | sahasríṇam |
yásmin | víśvāni | paúṁsyā ||1.5.9||

1.5.10a mā́ no mártā abhí druhantanū́nāmindra girvaṇaḥ |
1.5.10c ī́śāno yavayā vadhám ||

mā́ | naḥ | mártāḥ | abhí | druhan | tanū́nām | indra | girvaṇaḥ |
ī́śānaḥ | yavaya | vadhám ||1.5.10||


1.6.1a yuñjánti bradhnámaruṣáṁ cárantaṁ pári tasthúṣaḥ |
1.6.1c rócante rocanā́ diví ||

yuñjánti | bradhnám | aruṣám | cárantam | pári | tasthúṣaḥ |
rócante | rocanā́ | diví ||1.6.1||

1.6.2a yuñjántyasya kā́myā hárī vípakṣasā ráthe |
1.6.2c śóṇā dhṛṣṇū́ nṛvā́hasā ||

yuñjánti | asya | kā́myā | hárī íti | ví-pakṣasā | ráthe |
śóṇā | dhṛṣṇū́ íti | nṛ-vā́hasā ||1.6.2||

1.6.3a ketúṁ kṛṇvánnaketáve péśo maryā apeśáse |
1.6.3c sámuṣádbhirajāyathāḥ ||

ketúm | kṛṇván | aketáve | péśaḥ | maryāḥ | apeśáse |
sám | uṣát-bhiḥ | ajāyathāḥ ||1.6.3||

1.6.4a ā́dáha svadhā́mánu púnargarbhatvámeriré |
1.6.4c dádhānā nā́ma yajñíyam ||

ā́t | áha | svadhā́m | ánu | púnaḥ | garbha-tvám | ā-īriré |
dádhānāḥ | nā́ma | yajñíyam ||1.6.4||

1.6.5a vīḻú cidārujatnúbhirgúhā cidindra váhnibhiḥ |
1.6.5c ávinda usríyā ánu ||

vīḻú | cit | ārujatnú-bhiḥ | gúhā | cit | indra | váhni-bhiḥ |
ávindaḥ | usríyāḥ | ánu ||1.6.5||

1.6.6a devayánto yáthā matímácchā vidádvasuṁ gíraḥ |
1.6.6c mahā́manūṣata śrutám ||

deva-yántaḥ | yáthā | matím | áccha | vidát-vasum | gíraḥ |
mahā́m | anūṣata | śrutám ||1.6.6||

1.6.7a índreṇa sáṁ hí dṛ́kṣase saṁjagmānó ábibhyuṣā |
1.6.7c mandū́ samānávarcasā ||

índreṇa | sám | hí | dṛ́kṣase | sam-jagmānáḥ | ábibhyuṣā |
mandū́ íti | samāná-varcasā ||1.6.7||

1.6.8a anavadyaírabhídyubhirmakháḥ sáhasvadarcati |
1.6.8c gaṇaíríndrasya kā́myaiḥ ||

anavadyaíḥ | abhídyu-bhiḥ | makháḥ | sáhasvat | arcati |
gaṇaíḥ | índrasya | kā́myaiḥ ||1.6.8||

1.6.9a átaḥ parijmannā́ gahi divó vā rocanā́dádhi |
1.6.9c sámasminnṛñjate gíraḥ ||

átaḥ | parijman | ā́ | gahi | diváḥ | vā | rocanā́t | ádhi |
sám | asmin | ṛñjate | gíraḥ ||1.6.9||

1.6.10a itó vā sātímī́mahe divó vā pā́rthivādádhi |
1.6.10c índraṁ mahó vā rájasaḥ ||

itáḥ | vā | sātím | ī́mahe | diváḥ | vā | pā́rthivāt | ádhi |
índram | maháḥ | vā | rájasaḥ ||1.6.10||


1.7.1a índramídgāthíno bṛhádíndramarkébhirarkíṇaḥ |
1.7.1c índraṁ vā́ṇīranūṣata ||

índram | ít | gāthínaḥ | bṛhát | índram | arkébhiḥ | arkíṇaḥ |
índram | vā́ṇīḥ | anūṣata ||1.7.1||

1.7.2a índra íddháryoḥ sácā sámmiśla ā́ vacoyújā |
1.7.2c índro vajrī́ hiraṇyáyaḥ ||

índraḥ | ít | háryoḥ | sácā | sám-miślaḥ | ā́ | vacaḥ-yújā |
índraḥ | vajrī́ | hiraṇyáyaḥ ||1.7.2||

1.7.3a índro dīrghā́ya cákṣasa ā́ sū́ryaṁ rohayaddiví |
1.7.3c ví góbhirádrimairayat ||

índraḥ | dīrghā́ya | cákṣase | ā́ | sū́ryam | rohayat | diví |
ví | góbhiḥ | ádrim | airayat ||1.7.3||

1.7.4a índra vā́jeṣu no'va sahásrapradhaneṣu ca |
1.7.4c ugrá ugrā́bhirūtíbhiḥ ||

índraḥ | vā́jeṣu | naḥ | ava | sahásra-pradhaneṣu | ca |
ugráḥ | ugrā́bhiḥ | ūtí-bhiḥ ||1.7.4||

1.7.5a índraṁ vayáṁ mahādhaná índramárbhe havāmahe |
1.7.5c yújaṁ vṛtréṣu vajríṇam ||

índram | vayám | mahā-dhané | índram | árbhe | havāmahe |
yújam | vṛtréṣu | vajríṇam ||1.7.5||

1.7.6a sá no vṛṣannamúṁ carúṁ sátrādāvannápā vṛdhi |
1.7.6c asmábhyamápratiṣkutaḥ ||

sáḥ | naḥ | vṛṣan | amúm | carúm | sátrā-dāvan | ápa | vṛdhi |
asmábhyam | áprati-skutaḥ ||1.7.6||

1.7.7a tuñjétuñje yá úttare stómā índrasya vajríṇaḥ |
1.7.7c ná vindhe asya suṣṭutím ||

tuñjé-tuñje | yé | út-tare | stómāḥ | índrasya | vajríṇaḥ |
ná | vindhe | asya | su-stutím ||1.7.7||

1.7.8a vṛ́ṣā yūthéva váṁsagaḥ kṛṣṭī́riyartyójasā |
1.7.8c ī́śāno ápratiṣkutaḥ ||

vṛ́ṣā | yūthā́-iva | váṁsagaḥ | kṛṣṭī́ḥ | iyarti | ójasā |
ī́śānaḥ | áprati-skutaḥ ||1.7.8||

1.7.9a yá ékaścarṣaṇīnā́ṁ vásūnāmirajyáti |
1.7.9c índraḥ páñca kṣitīnā́m ||

yáḥ | ékaḥ | carṣaṇīnā́m | vásūnām | irajyáti |
índraḥ | páñca | kṣitīnā́m ||1.7.9||

1.7.10a índraṁ vo viśvátaspári hávāmahe jánebhyaḥ |
1.7.10c asmā́kamastu kévalaḥ ||

índram | vaḥ | viśvátaḥ | pári | hávāmahe | jánebhyaḥ |
asmā́kam | astu | kévalaḥ ||1.7.10||


1.8.1a éndra sānasíṁ rayíṁ sajítvānaṁ sadāsáham |
1.8.1c várṣiṣṭhamūtáye bhara ||

ā́ | indra | sānasím | rayím | sa-jítvānam | sadā-sáham |
várṣiṣṭham | ūtáye | bhara ||1.8.1||

1.8.2a ní yéna muṣṭihatyáyā ní vṛtrā́ ruṇádhāmahai |
1.8.2c tvótāso nyárvatā ||

ní | yéna | muṣṭi-hatyáyā | ní | vṛtrā́ | ruṇádhāmahai |
tvā́-ūtāsaḥ | ní | árvatā ||1.8.2||

1.8.3a índra tvótāsa ā́ vayáṁ vájraṁ ghanā́ dadīmahi |
1.8.3c jáyema sáṁ yudhí spṛ́dhaḥ ||

índra | tvā́-ūtāsaḥ | ā́ | vayám | vájram | ghanā́ | dadīmahi |
jáyema | sám | yudhí | spṛ́dhaḥ ||1.8.3||

1.8.4a vayáṁ śū́rebhirástṛbhiríndra tváyā yujā́ vayám |
1.8.4c sāsahyā́ma pṛtanyatáḥ ||

vayám | śū́rebhiḥ | ástṛ-bhiḥ | índra | tváyā | yujā́ | vayám |
sāsahyā́ma | pṛtanyatáḥ ||1.8.4||

1.8.5a mahā́m̐ índraḥ paráśca nú mahitvámastu vajríṇe |
1.8.5c dyaúrná prathinā́ śávaḥ ||

mahā́n | índraḥ | paráḥ | ca | nú | mahi-tvám | astu | vajríṇe |
dyaúḥ | ná | prathinā́ | śávaḥ ||1.8.5||

1.8.6a samohé vā yá ā́śata nárastokásya sánitau |
1.8.6c víprāso vā dhiyāyávaḥ ||

sam-ohé | vā | yé | ā́śata | náraḥ | tokásya | sánitau |
víprāsaḥ | vā | dhiyā-yávaḥ ||1.8.6||

1.8.7a yáḥ kukṣíḥ somapā́tamaḥ samudrá iva pínvate |
1.8.7c urvī́rā́po ná kākúdaḥ ||

yáḥ | kukṣíḥ | soma-pā́tamaḥ | samudráḥ-iva | pínvate |
urvī́ḥ | ā́paḥ | ná | kākúdaḥ ||1.8.7||

1.8.8a evā́ hyàsya sūnṛ́tā virapśī́ gómatī mahī́ |
1.8.8c pakvā́ śā́khā ná dāśúṣe ||

evá | hí | asya | sūnṛ́tā | vi-rapśī́ | gó-matī | mahī́ |
pakvā́ | śā́khā | ná | dāśúṣe ||1.8.8||

1.8.9a evā́ hí te víbhūtaya ūtáya indra mā́vate |
1.8.9c sadyáścitsánti dāśúṣe ||

evá | hí | te | ví-bhūtayaḥ | ūtáyaḥ | indra | mā́-vate |
sadyáḥ | cit | sánti | dāśúṣe ||1.8.9||

1.8.10a evā́ hyàsya kā́myā stóma uktháṁ ca śáṁsyā |
1.8.10c índrāya sómapītaye ||

evá | hí | asya | kā́myā | stómaḥ | ukthám | ca | śáṁsyā |
índrāya | sóma-pītaye ||1.8.10||


1.9.1a índréhi mátsyándhaso víśvebhiḥ somapárvabhiḥ |
1.9.1c mahā́m̐ abhiṣṭírójasā ||

índra | ā́ | ihi | mátsi | ándhasaḥ | víśvebhiḥ | somapárva-bhiḥ |
mahā́n | abhiṣṭíḥ | ójasā ||1.9.1||

1.9.2a émenaṁ sṛjatā suté mandímíndrāya mandíne |
1.9.2c cákriṁ víśvāni cákraye ||

ā́ | īm | enam | sṛjata | suté | mandím | índrāya | mandíne |
cákrim | víśvāni | cákraye ||1.9.2||

1.9.3a mátsvā suśipra mandíbhiḥ stómebhirviśvacarṣaṇe |
1.9.3c sácaiṣú sávaneṣvā́ ||

mátsva | su-śipra | mandí-bhiḥ | stómebhiḥ | viśva-carṣaṇe |
sácā | eṣú | sávaneṣu | ā́ ||1.9.3||

1.9.4a ásṛgramindra te gíraḥ práti tvā́múdahāsata |
1.9.4c ájoṣā vṛṣabháṁ pátim ||

ásṛgram | indra | te | gíraḥ | práti | tvā́m | út | ahāsata |
ájoṣāḥ | vṛṣabhám | pátim ||1.9.4||

1.9.5a sáṁ codaya citrámarvā́grā́dha indra váreṇyam |
1.9.5c ásadítte vibhú prabhú ||

sám | codaya | citrám | arvā́k | rā́dhaḥ | indra | váreṇyam |
ásat | ít | te | vi-bhú | pra-bhú ||1.9.5||

1.9.6a asmā́ntsú tátra codayéndra rāyé rábhasvataḥ |
1.9.6c túvidyumna yáśasvataḥ ||

asmā́n | sú | tátra | codaya | índra | rāyé | rábhasvataḥ |
túvi-dyumna | yáśasvataḥ ||1.9.6||

1.9.7a sáṁ gómadindra vā́javadasmé pṛthú śrávo bṛhát |
1.9.7c viśvā́yurdhehyákṣitam ||

sám | gó-mat | indra | vā́ja-vat | asmé íti | pṛthú | śrávaḥ | bṛhát |
viśvá-āyuḥ | dhehi | ákṣitam ||1.9.7||

1.9.8a asmé dhehi śrávo bṛháddyumnáṁ sahasrasā́tamam |
1.9.8c índra tā́ rathínīríṣaḥ ||

asmé íti | dhehi | śrávaḥ | bṛhát | dyumnám | sahasra-sā́tamam |
índra | tā́ḥ | rathínīḥ | íṣaḥ ||1.9.8||

1.9.9a vásoríndraṁ vásupatiṁ gīrbhírgṛṇánta ṛgmíyam |
1.9.9c hóma gántāramūtáye ||

vásoḥ | índram | vásu-patim | gīḥ-bhíḥ | gṛṇántaḥ | ṛgmíyam |
hóma | gántāram | ūtáye ||1.9.9||

1.9.10a sutésute nyòkase bṛhádbṛhatá édaríḥ |
1.9.10c índrāya śūṣámarcati ||

suté-sute | ní-okase | bṛhát | bṛhaté | ā́ | ít | aríḥ |
índrāya | śūṣám | arcati ||1.9.10||


1.10.1a gā́yanti tvā gāyatríṇó'rcantyarkámarkíṇaḥ |
1.10.1c brahmā́ṇastvā śatakrata údvaṁśámiva yemire ||

gā́yanti | tvā | gāyatríṇaḥ | árcanti | arkám | arkíṇaḥ |
brahmā́ṇaḥ | tvā | śatakrato íti śata-krato | út | vaṁśám-iva | yemire ||1.10.1||

1.10.2a yátsā́noḥ sā́numā́ruhadbhū́ryáspaṣṭa kártvam |
1.10.2c tádíndro árthaṁ cetati yūthéna vṛṣṇírejati ||

yát | sā́noḥ | sā́num | ā́ | áruhat | bhū́ri | áspaṣṭa | kártvam |
tát | índraḥ | ártham | cetati | yūthéna | vṛṣṇíḥ | ejati ||1.10.2||

1.10.3a yukṣvā́ hí keśínā hárī vṛ́ṣaṇā kakṣyaprā́ |
1.10.3c áthā na indra somapā girā́múpaśrutiṁ cara ||

yukṣvá | hí | keśínā | hárī íti | vṛ́ṣaṇā | kakṣya-prā́ |
átha | naḥ | indra | soma-pāḥ | girā́m | úpa-śrutim | cara ||1.10.3||

1.10.4a éhi stómām̐ abhí svarābhí gṛṇīhyā́ ruva |
1.10.4c bráhma ca no vaso sácéndra yajñáṁ ca vardhaya ||

ā́ | ihi | stómān | abhí | svara | abhí | gṛṇīhi | ā́ | ruva |
bráhma | ca | naḥ | vaso íti | sácā | índra | yajñám | ca | vardhaya ||1.10.4||

1.10.5a ukthámíndrāya śáṁsyaṁ várdhanaṁ puruniṣṣídhe |
1.10.5c śakró yáthā sutéṣu ṇo rāráṇatsakhyéṣu ca ||

ukthám | índrāya | śáṁsyam | várdhanam | puruniḥ-sídhe |
śakráḥ | yáthā | sutéṣu | naḥ | raráṇat | sakhyéṣu | ca ||1.10.5||

1.10.6a támítsakhitvá īmahe táṁ rāyé táṁ suvī́rye |
1.10.6c sá śakrá utá naḥ śakadíndro vásu dáyamānaḥ ||

tám | ít | sakhi-tvé | īmahe | tám | rāyé | tám | su-vī́rye |
sáḥ | śakráḥ | utá | naḥ | śakat | índraḥ | vásu | dáyamānaḥ ||1.10.6||

1.10.7a suvivṛ́taṁ sunirájamíndra tvā́dātamídyáśaḥ |
1.10.7c gávāmápa vrajáṁ vṛdhi kṛṇuṣvá rā́dho adrivaḥ ||

su-vivṛ́tam | suniḥ-ájam | índra | tvā́-dātam | ít | yáśaḥ |
gávām | ápa | vrajám | vṛdhi | kṛṇuṣvá | rā́dhaḥ | adri-vaḥ ||1.10.7||

1.10.8a nahí tvā ródasī ubhé ṛghāyámāṇamínvataḥ |
1.10.8c jéṣaḥ svàrvatīrapáḥ sáṁ gā́ asmábhyaṁ dhūnuhi ||

nahí | tvā | ródasī íti | ubhé íti | ṛghāyámāṇam | ínvataḥ |
jéṣaḥ | svàḥ-vatīḥ | apáḥ | sám | gā́ḥ | asmábhyam | dhūnuhi ||1.10.8||

1.10.9a ā́śrutkarṇa śrudhī́ hávaṁ nū́ ciddadhiṣva me gíraḥ |
1.10.9c índra stómamimáṁ máma kṛṣvā́ yujáścidántaram ||

ā́śrut-karṇa | śrudhí | hávam | nū́ | cit | dadhiṣva | me | gíraḥ |
índra | stómam | imám | máma | kṛṣvá | yujáḥ | cit | ántaram ||1.10.9||

1.10.10a vidmā́ hí tvā vṛ́ṣantamaṁ vā́jeṣu havanaśrútam |
1.10.10c vṛ́ṣantamasya hūmaha ūtíṁ sahasrasā́tamām ||

vidmá | hí | tvā | vṛ́ṣan-tamam | vā́jeṣu | havana-śrútam |
vṛ́ṣan-tamasya | hūmahe | ūtím | sahasra-sā́tamām ||1.10.10||

1.10.11a ā́ tū́ na indra kauśika mandasānáḥ sutáṁ piba |
1.10.11c návyamā́yuḥ prá sū́ tira kṛdhī́ sahasrasā́mṛ́ṣim ||

ā́ | tú | naḥ | indra | kauśika | mandasānáḥ | sutám | piba |
návyam | ā́yuḥ | prá | sú | tira | kṛdhí | sahasra-sā́m | ṛ́ṣim ||1.10.11||

1.10.12a pári tvā girvaṇo gíra imā́ bhavantu viśvátaḥ |
1.10.12c vṛddhā́yumánu vṛ́ddhayo júṣṭā bhavantu júṣṭayaḥ ||

pári | tvā | girvaṇaḥ | gíraḥ | imā́ḥ | bhavantu | viśvátaḥ |
vṛddhá-āyum | ánu | vṛ́ddhayaḥ | júṣṭāḥ | bhavantu | júṣṭayaḥ ||1.10.12||


1.11.1a índraṁ víśvā avīvṛdhantsamudrávyacasaṁ gíraḥ |
1.11.1c rathī́tamaṁ rathī́nāṁ vā́jānāṁ sátpatiṁ pátim ||

índram | víśvāḥ | avīvṛdhan | samudrá-vyacasam | gíraḥ |
rathí-tamam | rathī́nām | vā́jānām | sát-patim | pátim ||1.11.1||

1.11.2a sakhyé ta indra vājíno mā́ bhema śavasaspate |
1.11.2c tvā́mabhí prá ṇonumo jétāramáparājitam ||

sakhyé | te | indra | vājínaḥ | mā́ | bhema | śavasaḥ | pate |
tvā́m | abhí | prá | nonumaḥ | jétāram | áparā-jitam ||1.11.2||

1.11.3a pūrvī́ríndrasya rātáyo ná ví dasyantyūtáyaḥ |
1.11.3c yádī vā́jasya gómataḥ stotṛ́bhyo máṁhate maghám ||

pūrvī́ḥ | índrasya | rātáyaḥ | ná | ví | dasyanti | ūtáyaḥ |
yádi | vā́jasya | gó-mataḥ | stotṛ́-bhyaḥ | máṁhate | maghám ||1.11.3||

1.11.4a purā́ṁ bhindúryúvā kavírámitaujā ajāyata |
1.11.4c índro víśvasya kármaṇo dhartā́ vajrī́ puruṣṭutáḥ ||

purā́m | bhindúḥ | yúvā | kavíḥ | ámita-ojāḥ | ajāyata |
índraḥ | víśvasya | kármaṇaḥ | dhartā́ | vajrī́ | puru-stutáḥ ||1.11.4||

1.11.5a tváṁ valásya gómató'pāvaradrivo bílam |
1.11.5c tvā́ṁ devā́ ábibhyuṣastujyámānāsa āviṣuḥ ||

tvám | valásya | gó-mataḥ | ápa | avaḥ | adri-vaḥ | bílam |
tvā́m | devā́ḥ | ábibhyuṣaḥ | tujyámānāsaḥ | āviṣuḥ ||1.11.5||

1.11.6a távāháṁ śūra rātíbhiḥ prátyāyaṁ síndhumāvádan |
1.11.6c úpātiṣṭhanta girvaṇo vidúṣṭe tásya kārávaḥ ||

táva | ahám | śūra | rātí-bhiḥ | práti | āyam | síndhum | ā-vádan |
úpa | atiṣṭhanta | girvaṇaḥ | vidúḥ | te | tásya | kārávaḥ ||1.11.6||

1.11.7a māyā́bhirindra māyínaṁ tváṁ śúṣṇamávātiraḥ |
1.11.7c vidúṣṭe tásya médhirāstéṣāṁ śrávāṁsyúttira ||

māyā́bhiḥ | indra | māyínam | tvám | śúṣṇam | áva | atiraḥ |
vidúḥ | te | tásya | médhirāḥ | téṣām | śrávāṁsi | út | tira ||1.11.7||

1.11.8a índramī́śānamójasābhí stómā anūṣata |
1.11.8c sahásraṁ yásya rātáya utá vā sánti bhū́yasīḥ ||

índram | ī́śānam | ójasā | abhí | stómāḥ | anūṣata |
sahásram | yásya | rātáyaḥ | utá | vā | sánti | bhū́yasīḥ ||1.11.8||


1.12.1a agníṁ dūtáṁ vṛṇīmahe hótāraṁ viśvávedasam |
1.12.1c asyá yajñásya sukrátum ||

agním | dūtám | vṛṇīmahe | hótāram | viśvá-vedasam |
asyá | yajñásya | su-krátum ||1.12.1||

1.12.2a agnímagniṁ hávīmabhiḥ sádā havanta viśpátim |
1.12.2c havyavā́haṁ purupriyám ||

agním-agnim | hávīma-bhiḥ | sádā | havanta | viśpátim |
havya-vā́ham | puru-priyám ||1.12.2||

1.12.3a ágne devā́m̐ ihā́ vaha jajñānó vṛktábarhiṣe |
1.12.3c ási hótā na ī́ḍyaḥ ||

ágne | devā́n | ihá | ā́ | vaha | jajñānáḥ | vṛktá-barhiṣe |
ási | hótā | naḥ | ī́ḍyaḥ ||1.12.3||

1.12.4a tā́m̐ uśató ví bodhaya yádagne yā́si dūtyàm |
1.12.4c devaírā́ satsi barhíṣi ||

tā́n | uśatáḥ | ví | bodhaya | yát | agne | yā́si | dūtyàm |
devaíḥ | ā́ | satsi | barhíṣi ||1.12.4||

1.12.5a ghṛ́tāhavana dīdivaḥ práti ṣma ríṣato daha |
1.12.5c ágne tváṁ rakṣasvínaḥ ||

ghṛ́ta-āhavana | dīdi-vaḥ | práti | sma | ríṣataḥ | daha |
ágne | tvám | rakṣasvínaḥ ||1.12.5||

1.12.6a agnínāgníḥ sámidhyate kavírgṛhápatiryúvā |
1.12.6c havyavā́ḍjuhvā̀syaḥ ||

agnínā | agníḥ | sám | idhyate | kavíḥ | gṛhá-patiḥ | yúvā |
havya-vā́ṭ | juhú-āsyaḥ ||1.12.6||

1.12.7a kavímagnímúpa stuhi satyádharmāṇamadhvaré |
1.12.7c devámamīvacā́tanam ||

kavím | agním | úpa | stuhi | satyá-dharmāṇam | adhvaré |
devám | amīva-cā́tanam ||1.12.7||

1.12.8a yástvā́magne havíṣpatirdūtáṁ deva saparyáti |
1.12.8c tásya sma prāvitā́ bhava ||

yáḥ | tvā́m | agne | havíḥ-patiḥ | dūtám | deva | saparyáti |
tásya | sma | pra-avitā́ | bhava ||1.12.8||

1.12.9a yó agníṁ devávītaye havíṣmām̐ āvívāsati |
1.12.9c tásmai pāvaka mṛḻaya ||

yáḥ | agním | devá-vītaye | havíṣmān | ā-vívāsati |
tásmai | pāvaka | mṛḻaya ||1.12.9||

1.12.10a sá naḥ pāvaka dīdivó'gne devā́m̐ ihā́ vaha |
1.12.10c úpa yajñáṁ havíśca naḥ ||

sáḥ | naḥ | pāvaka | dīdi-vaḥ | ágne | devā́n | ihá | ā́ | vaha |
úpa | yajñám | havíḥ | ca | naḥ ||1.12.10||

1.12.11a sá naḥ stávāna ā́ bhara gāyatréṇa návīyasā |
1.12.11c rayíṁ vīrávatīmíṣam ||

sáḥ | naḥ | stávānaḥ | ā́ | bhara | gāyatréṇa | návīyasā |
rayím | vīrá-vatīm | íṣam ||1.12.11||

1.12.12a ágne śukréṇa śocíṣā víśvābhirdeváhūtibhiḥ |
1.12.12c imáṁ stómaṁ juṣasva naḥ ||

ágne | śukréṇa | śocíṣā | víśvābhiḥ | deváhūti-bhiḥ |
imám | stómam | juṣasva | naḥ ||1.12.12||


1.13.1a súsamiddho na ā́ vaha devā́m̐ agne havíṣmate |
1.13.1c hótaḥ pāvaka yákṣi ca ||

sú-samiddhaḥ | naḥ | ā́ | vaha | devā́n | agne | havíṣmate |
hótaríti | pāvaka | yákṣi | ca ||1.13.1||

1.13.2a mádhumantaṁ tanūnapādyajñáṁ devéṣu naḥ kave |
1.13.2c adyā́ kṛṇuhi vītáye ||

mádhu-mantam | tanū-napāt | yajñám | devéṣu | naḥ | kave |
adyá | kṛṇuhi | vītáye ||1.13.2||

1.13.3a nárāśáṁsamihá priyámasmínyajñá úpa hvaye |
1.13.3c mádhujihvaṁ haviṣkṛ́tam ||

nárāśáṁsam | ihá | priyám | asmín | yajñé | úpa | hvaye |
mádhu-jihvam | haviḥ-kṛ́tam ||1.13.3||

1.13.4a ágne sukhátame ráthe devā́m̐ īḻitá ā́ vaha |
1.13.4c ási hótā mánurhitaḥ ||

ágne | sukhá-tame | ráthe | devā́n | iḻitáḥ | ā́ | vaha |
ási | hótā | mánuḥ-hitaḥ ||1.13.4||

1.13.5a stṛṇītá barhírānuṣágghṛtápṛṣṭhaṁ manīṣiṇaḥ |
1.13.5c yátrāmṛ́tasya cákṣaṇam ||

stṛṇītá | barhíḥ | ānuṣák | ghṛtá-pṛṣṭham | manīṣiṇaḥ |
yátra | amṛ́tasya | cákṣaṇam ||1.13.5||

1.13.6a ví śrayantāmṛtāvṛ́dho dvā́ro devī́rasaścátaḥ |
1.13.6c adyā́ nūnáṁ ca yáṣṭave ||

ví | śrayantām | ṛta-vṛ́dhaḥ | dvā́raḥ | devī́ḥ | asaścátaḥ |
adyá | nūnám | ca | yáṣṭave ||1.13.6||

1.13.7a náktoṣā́sā supéśasāsmínyajñá úpa hvaye |
1.13.7c idáṁ no barhírāsáde ||

náktoṣā́sā | su-péśasā | asmín | yajñé | úpa | hvaye |
idám | naḥ | barhíḥ | ā-sáde ||1.13.7||

1.13.8a tā́ sujihvā́ úpa hvaye hótārā daívyā kavī́ |
1.13.8c yajñáṁ no yakṣatāmimám ||

tā́ | su-jihvaú | úpa | hvaye | hótārā | daívyā | kavī́ íti |
yajñám | naḥ | yakṣatām | imám ||1.13.8||

1.13.9a íḻā sárasvatī mahī́ tisró devī́rmayobhúvaḥ |
1.13.9c barhíḥ sīdantvasrídhaḥ ||

íḻā | sárasvatī | mahī́ | tisráḥ | devī́ḥ | mayaḥ-bhúvaḥ |
barhíḥ | sīdantu | asrídhaḥ ||1.13.9||

1.13.10a ihá tváṣṭāramagriyáṁ viśvárūpamúpa hvaye |
1.13.10c asmā́kamastu kévalaḥ ||

ihá | tváṣṭāram | agriyám | viśvá-rūpam | úpa | hvaye |
asmā́kam | astu | kévalaḥ ||1.13.10||

1.13.11a áva sṛjā vanaspate déva devébhyo havíḥ |
1.13.11c prá dātúrastu cétanam ||

áva | sṛja | vanaspate | déva | devébhyaḥ | havíḥ |
prá | dātúḥ | astu | cétanam ||1.13.11||

1.13.12a svā́hā yajñáṁ kṛṇotanéndrāya yájvano gṛhé |
1.13.12c tátra devā́m̐ úpa hvaye ||

svā́hā | yajñám | kṛṇotana | índrāya | yájvanaḥ | gṛhé |
tátra | devā́n | úpa | hvaye ||1.13.12||


1.14.1a aíbhiragne dúvo gíro víśvebhiḥ sómapītaye |
1.14.1c devébhiryāhi yákṣi ca ||

ā́ | ebhiḥ | agne | dúvaḥ | gíraḥ | víśvebhiḥ | sóma-pītaye |
devébhiḥ | yāhi | yákṣi | ca ||1.14.1||

1.14.2a ā́ tvā káṇvā ahūṣata gṛṇánti vipra te dhíyaḥ |
1.14.2c devébhiragna ā́ gahi ||

ā́ | tvā | káṇvāḥ | ahūṣata | gṛṇánti | vipra | te | dhíyaḥ |
devébhiḥ | agne | ā́ | gahi ||1.14.2||

1.14.3a indravāyū́ bṛ́haspátiṁ mitrā́gníṁ pūṣáṇaṁ bhágam |
1.14.3c ādityā́nmā́rutaṁ gaṇám ||

indravāyū́ íti | bṛ́haspátim | mitrā́ | agním | pūṣáṇam | bhágam |
ādityā́n | mā́rutam | gaṇám ||1.14.3||

1.14.4a prá vo bhriyanta índavo matsarā́ mādayiṣṇávaḥ |
1.14.4c drapsā́ mádhvaścamūṣádaḥ ||

prá | vaḥ | bhriyante | índavaḥ | matsarā́ḥ | mādayiṣṇávaḥ |
drapsā́ḥ | mádhvaḥ | camū-sádaḥ ||1.14.4||

1.14.5a ī́ḻate tvā́mavasyávaḥ káṇvāso vṛktábarhiṣaḥ |
1.14.5c havíṣmanto araṁkṛ́taḥ ||

ī́ḻate | tvā́m | avasyávaḥ | káṇvāsaḥ | vṛktá-barhiṣaḥ |
havíṣmantaḥ | aram-kṛ́taḥ ||1.14.5||

1.14.6a ghṛtápṛṣṭhā manoyújo yé tvā váhanti váhnayaḥ |
1.14.6c ā́ devā́ntsómapītaye ||

ghṛtá-pṛṣṭhāḥ | manaḥ-yújaḥ | yé | tvā | váhanti | váhnayaḥ |
ā́ | devā́n | sóma-pītaye ||1.14.6||

1.14.7a tā́nyájatrām̐ ṛtāvṛ́dhó'gne pátnīvataskṛdhi |
1.14.7c mádhvaḥ sujihva pāyaya ||

tā́n | yájatrān | ṛta-vṛ́dhaḥ | ágne | pátnī-vataḥ | kṛdhi |
mádhvaḥ | su-jihva | pāyaya ||1.14.7||

1.14.8a yé yájatrā yá ī́ḍyāsté te pibantu jihváyā |
1.14.8c mádhoragne váṣaṭkṛti ||

yé | yájatrāḥ | yé | ī́ḍyāḥ | té | te | pibantu | jihváyā |
mádhoḥ | agne | váṣaṭ-kṛti ||1.14.8||

1.14.9a ā́kīṁ sū́ryasya rocanā́dvíśvāndevā́m̐ uṣarbúdhaḥ |
1.14.9c vípro hótehá vakṣati ||

ā́kīm | sū́ryasya | rocanā́t | víśvān | devā́n | uṣaḥ-búdhaḥ |
vípraḥ | hótā | ihá | vakṣati ||1.14.9||

1.14.10a víśvebhiḥ somyáṁ mádhvágna índreṇa vāyúnā |
1.14.10c píbā mitrásya dhā́mabhiḥ ||

víśvebhiḥ | somyám | mádhu | ágne | índreṇa | vāyúnā |
píba | mitrásya | dhā́ma-bhiḥ ||1.14.10||

1.14.11a tváṁ hótā mánurhitó'gne yajñéṣu sīdasi |
1.14.11c sémáṁ no adhvaráṁ yaja ||

tvám | hótā | mánuḥ-hitaḥ | ágne | yajñéṣu | sīdasi |
sáḥ | imám | naḥ | adhvarám | yaja ||1.14.11||

1.14.12a yukṣvā́ hyáruṣī ráthe haríto deva rohítaḥ |
1.14.12c tā́bhirdevā́m̐ ihā́ vaha ||

yukṣvá | hí | áruṣīḥ | ráthe | harítaḥ | deva | rohítaḥ |
tā́bhiḥ | devā́n | ihá | ā́ | vaha ||1.14.12||


1.15.1a índra sómaṁ píba ṛtúnā́ tvā viśantvíndavaḥ |
1.15.1c matsarā́sastádokasaḥ ||

índra | sómam | píba | ṛtúnā | ā́ | tvā | viśantu | índavaḥ |
matsarā́saḥ | tát-okasaḥ ||1.15.1||

1.15.2a márutaḥ píbata ṛtúnā potrā́dyajñáṁ punītana |
1.15.2c yūyáṁ hí ṣṭhā́ sudānavaḥ ||

márutaḥ | píbata | ṛtúnā | potrā́t | yajñám | punītana |
yūyám | hí | sthá | su-dānavaḥ ||1.15.2||

1.15.3a abhí yajñáṁ gṛṇīhi no gnā́vo néṣṭaḥ píba ṛtúnā |
1.15.3c tváṁ hí ratnadhā́ ási ||

abhí | yajñám | gṛṇīhi | naḥ | grā́vaḥ | néṣṭaríti | píba | ṛtúnā |
tvám | hí | ratna-dhā́ḥ | ási ||1.15.3||

1.15.4a ágne devā́m̐ ihā́ vaha sādáyā yóniṣu triṣú |
1.15.4c pári bhūṣa píba ṛtúnā ||

ágne | devā́n | ihá | ā́ | vaha | sādáya | yóniṣu | triṣú |
pári | bhūṣa | píba | ṛtúnā ||1.15.4||

1.15.5a brā́hmaṇādindra rā́dhasaḥ píbā sómamṛtū́m̐ránu |
1.15.5c távéddhí sakhyámástṛtam ||

brā́hmaṇāt | indra | rā́dhasaḥ | píba | sómam | ṛtū́n | ánu |
táva | ít | hí | sakhyám | ástṛtam ||1.15.5||

1.15.6a yuváṁ dákṣaṁ dhṛtavrata mítrāvaruṇa dūḻábham |
1.15.6c ṛtúnā yajñámāśāthe ||

yuvám | dákṣam | dhṛta-vratā | mítrāvaruṇā | duḥ-dábham |
ṛtúnā | yajñám | āśāthe íti ||1.15.6||

1.15.7a draviṇodā́ dráviṇaso grā́vahastāso adhvaré |
1.15.7c yajñéṣu devámīḻate ||

draviṇaḥ-dā́ḥ | dráviṇasaḥ | grā́va-hastāsaḥ | adhvaré |
yajñéṣu | devám | īḻate ||1.15.7||

1.15.8a draviṇodā́ dadātu no vásūni yā́ni śṛṇviré |
1.15.8c devéṣu tā́ vanāmahe ||

draviṇaḥ-dā́ḥ | dadātu | naḥ | vásūni | yā́ni | śṛṇviré |
devéṣu | tā́ | vanāmahe ||1.15.8||

1.15.9a draviṇodā́ḥ pipīṣati juhóta prá ca tiṣṭhata |
1.15.9c neṣṭrā́dṛtúbhiriṣyata ||

draviṇaḥ-dā́ḥ | pipīṣati | juhóta | prá | ca | tiṣṭhata |
neṣṭrā́t | ṛtú-bhiḥ | iṣyata ||1.15.9||

1.15.10a yáttvā turī́yamṛtúbhirdráviṇodo yájāmahe |
1.15.10c ádha smā no dadírbhava ||

yát | tvā | turī́yam | ṛtú-bhiḥ | dráviṇaḥ-daḥ | yájāmahe |
ádha | sma | naḥ | dadíḥ | bhava ||1.15.10||

1.15.11a áśvinā píbataṁ mádhu dī́dyagnī śucivratā |
1.15.11c ṛtúnā yajñavāhasā ||

áśvinā | píbatam | mádhu | dī́dyagnī íti dī́di-agnī | śuci-vratā |
ṛtúnā | yajña-vāhasā ||1.15.11||

1.15.12a gā́rhapatyena santya ṛtúnā yajñanī́rasi |
1.15.12c devā́ndevayaté yaja ||

gā́rha-patyena | santya | ṛtúnā | yajña-nī́ḥ | asi |
devā́n | deva-yaté | yaja ||1.15.12||


1.16.1a ā́ tvā vahantu hárayo vṛ́ṣaṇaṁ sómapītaye |
1.16.1c índra tvā sū́racakṣasaḥ ||

ā́ | tvā | vahantu | hárayaḥ | vṛ́ṣaṇam | sóma-pītaye |
índra | tvā | sū́ra-cakṣasaḥ ||1.16.1||

1.16.2a imā́ dhānā́ ghṛtasnúvo hárī ihópa vakṣataḥ |
1.16.2c índraṁ sukhátame ráthe ||

imā́ḥ | dhānā́ḥ | ghṛta-snúvaḥ | hárī íti | ihá | úpa | vakṣataḥ |
índram | sukhá-tame | ráthe ||1.16.2||

1.16.3a índraṁ prātárhavāmaha índraṁ prayatyàdhvaré |
1.16.3c índraṁ sómasya pītáye ||

índram | prātáḥ | havāmahe | índram | pra-yatí | adhvaré |
índram | sómasya | pītáye ||1.16.3||

1.16.4a úpa naḥ sutámā́ gahi háribhirindra keśíbhiḥ |
1.16.4c suté hí tvā hávāmahe ||

úpa | naḥ | sutám | ā́ | gahi | hári-bhiḥ | indra | keśí-bhiḥ |
suté | hí | tvā | hávāmahe ||1.16.4||

1.16.5a sémáṁ naḥ stómamā́ gahyúpedáṁ sávanaṁ sutám |
1.16.5c gauró ná tṛṣitáḥ piba ||

sáḥ | imám | naḥ | stómam | ā́ | gahi | úpa | idám | sávanam | sutám |
gauráḥ | ná | tṛṣitáḥ | piba ||1.16.5||

1.16.6a imé sómāsa índavaḥ sutā́so ádhi barhíṣi |
1.16.6c tā́m̐ indra sáhase piba ||

imé | sómāsaḥ | índavaḥ | sutā́saḥ | ádhi | barhíṣi |
tā́n | indra | sáhase | piba ||1.16.6||

1.16.7a ayáṁ te stómo agriyó hṛdispṛ́gastu śáṁtamaḥ |
1.16.7c áthā sómaṁ sutáṁ piba ||

ayám | te | stómaḥ | agriyáḥ | hṛdi-spṛ́k | astu | śám-tamaḥ |
átha | sómam | sutám | piba ||1.16.7||

1.16.8a víśvamítsávanaṁ sutámíndro mádāya gacchati |
1.16.8c vṛtrahā́ sómapītaye ||

víśvam | ít | sávanam | sutám | índraḥ | mádāya | gacchati |
vṛtra-hā́ | sóma-pītaye ||1.16.8||

1.16.9a sémáṁ naḥ kā́mamā́ pṛṇa góbhiráśvaiḥ śatakrato |
1.16.9c stávāma tvā svādhyàḥ ||

sáḥ | imám | naḥ | kā́mam | ā́ | pṛṇa | góbhiḥ | áśvaiḥ | śatakrato íti śata-krato |
stávāma | tvā | su-ādhyàḥ ||1.16.9||


1.17.1a índrāváruṇayoraháṁ samrā́joráva ā́ vṛṇe |
1.17.1c tā́ no mṛḻāta īdṛ́śe ||

índrāváruṇayoḥ | ahám | sam-rā́joḥ | ávaḥ | ā́ | vṛṇe |
tā́ | naḥ | mṛḻātaḥ | īdṛ́śe ||1.17.1||

1.17.2a gántārā hí sthó'vase hávaṁ víprasya mā́vataḥ |
1.17.2c dhartā́rā carṣaṇīnā́m ||

gántārā | hí | stháḥ | ávase | hávam | víprasya | mā́vataḥ |
dhartā́rā | carṣaṇīnā́m ||1.17.2||

1.17.3a anukāmáṁ tarpayethāmíndrāvaruṇa rāyá ā́ |
1.17.3c tā́ vāṁ nédiṣṭhamīmahe ||

anu-kāmám | tarpayethām | índrāvaruṇā | rāyáḥ | ā́ |
tā́ | vām | nédiṣṭham | īmahe ||1.17.3||

1.17.4a yuvā́ku hí śácīnāṁ yuvā́ku sumatīnā́m |
1.17.4c bhūyā́ma vājadā́vnām ||

yuvā́ku | hí | śácīnām | yuvā́ku | su-matīnā́m |
bhūyā́ma | vāja-dā́vnām ||1.17.4||

1.17.5a índraḥ sahasradā́vnāṁ váruṇaḥ śáṁsyānām |
1.17.5c kráturbhavatyukthyàḥ ||

índraḥ | sahasra-dā́vnām | váruṇaḥ | śáṁsyānām |
krátuḥ | bhavati | ukthyàḥ ||1.17.5||

1.17.6a táyorídávasā vayáṁ sanéma ní ca dhīmahi |
1.17.6c syā́dutá prarécanam ||

táyoḥ | ít | ávasā | vayám | sanéma | ní | ca | dhīmahi |
syā́t | utá | pra-récanam ||1.17.6||

1.17.7a índrāvaruṇa vāmaháṁ huvé citrā́ya rā́dhase |
1.17.7c asmā́ntsú jigyúṣaskṛtam ||

índrāvaruṇā | vām | ahám | huvé | citrā́ya | rā́dhase |
asmā́n | sú | jigyúṣaḥ | kṛtam ||1.17.7||

1.17.8a índrāvaruṇa nū́ nú vāṁ síṣāsantīṣu dhīṣvā́ |
1.17.8c asmábhyaṁ śárma yacchatam ||

índrāvaruṇā | nú | nú | vām | sísāsantīṣu | dhīṣú | ā́ |
asmábhyam | śárma | yacchatam ||1.17.8||

1.17.9a prá vāmaśnotu suṣṭutíríndrāvaruṇa yā́ṁ huvé |
1.17.9c yā́mṛdhā́the sadhástutim ||

prá | vām | aśnotu | su-stutíḥ | índrāvaruṇā | yā́m | huvé |
yā́m | ṛdhā́the íti | sadhá-stutim ||1.17.9||


1.18.1a somā́naṁ sváraṇaṁ kṛṇuhí brahmaṇaspate |
1.18.1c kakṣī́vantaṁ yá auśijáḥ ||

somā́nam | sváraṇam | kṛṇuhí | brahmaṇaḥ | pate |
kakṣī́vantam | yáḥ | auśijáḥ ||1.18.1||

1.18.2a yó revā́nyó amīvahā́ vasuvítpuṣṭivárdhanaḥ |
1.18.2c sá naḥ siṣaktu yásturáḥ ||

yáḥ | revā́n | yáḥ | amīva-hā́ | vasu-vít | puṣṭi-várdhanaḥ |
sáḥ | naḥ | sisaktu | yáḥ | turáḥ ||1.18.2||

1.18.3a mā́ naḥ śáṁso áraruṣo dhūrtíḥ práṇaṅmártyasya |
1.18.3c rákṣā ṇo brahmaṇaspate ||

mā́ | naḥ | śáṁsaḥ | áraruṣaḥ | dhūrtíḥ | práṇak | mártyasya |
rákṣa | naḥ | brahmaṇaḥ | pate ||1.18.3||

1.18.4a sá ghā vīró ná riṣyati yámíndro bráhmaṇaspátiḥ |
1.18.4c sómo hinóti mártyam ||

sáḥ | gha | vīráḥ | ná | riṣyati | yám | índraḥ | bráhmaṇaḥ | pátiḥ |
sómaḥ | hinóti | mártyam ||1.18.4||

1.18.5a tváṁ táṁ brahmaṇaspate sóma índraśca mártyam |
1.18.5c dákṣiṇā pātváṁhasaḥ ||

tvám | tám | brahmaṇaḥ | pate | sómaḥ | índraḥ | ca | mártyam |
dákṣiṇā | pātu | áṁhasaḥ ||1.18.5||

1.18.6a sádasaspátimádbhutaṁ priyámíndrasya kā́myam |
1.18.6c saníṁ medhā́mayāsiṣam ||

sádasaḥ | pátim | ádbhutam | priyám | índrasya | kā́myam |
saním | medhā́m | ayāsiṣam ||1.18.6||

1.18.7a yásmādṛté ná sídhyati yajñó vipaścítaścaná |
1.18.7c sá dhīnā́ṁ yógaminvati ||

yásmāt | ṛté | ná | sídhyati | yajñáḥ | vipaḥ-cítaḥ | caná |
sáḥ | dhīnā́m | yógam | invati ||1.18.7||

1.18.8a ā́dṛdhnoti havíṣkṛtiṁ prā́ñcaṁ kṛṇotyadhvarám |
1.18.8c hótrā devéṣu gacchati ||

ā́t | ṛdhnoti | havíḥ-kṛtim | prā́ñcam | kṛṇoti | adhvarám |
hótrā | devéṣu | gacchati ||1.18.8||

1.18.9a nárāśáṁsaṁ sudhṛ́ṣṭamamápaśyaṁ sapráthastamam |
1.18.9c divó ná sádmamakhasam ||

nárāśáṁsam | su-dhṛ́ṣṭamam | ápaśyam | sapráthaḥ-tamam |
diváḥ | ná | sádma-makhasam ||1.18.9||


1.19.1a práti tyáṁ cā́rumadhvaráṁ gopīthā́ya prá hūyase |
1.19.1c marúdbhiragna ā́ gahi ||

práti | tyám | cā́rum | adhvarám | go-pīthā́ya | prá | hūyase |
marút-bhiḥ | agne | ā́ | gahi ||1.19.1||

1.19.2a nahí devó ná mártyo mahástáva krátuṁ paráḥ |
1.19.2c marúdbhiragna ā́ gahi ||

nahí | deváḥ | ná | mártyaḥ | maháḥ | táva | krátum | paráḥ |
marút-bhiḥ | agne | ā́ | gahi ||1.19.2||

1.19.3a yé mahó rájaso vidúrvíśve devā́so adrúhaḥ |
1.19.3c marúdbhiragna ā́ gahi ||

yé | maháḥ | rájasaḥ | vidúḥ | víśve | devā́saḥ | adrúhaḥ |
marút-bhiḥ | agne | ā́ | gahi ||1.19.3||

1.19.4a yá ugrā́ arkámānṛcúránādhṛṣṭāsa ójasā |
1.19.4c marúdbhiragna ā́ gahi ||

yé | ugrā́ḥ | arkám | ānṛcúḥ | ánādhṛṣṭāsaḥ | ójasā |
marút-bhiḥ | agne | ā́ | gahi ||1.19.4||

1.19.5a yé śubhrā́ ghorávarpasaḥ sukṣatrā́so riśā́dasaḥ |
1.19.5c marúdbhiragna ā́ gahi ||

yé | śubhrā́ḥ | ghorá-varpasaḥ | su-kṣatrā́saḥ | riśā́dasaḥ |
marút-bhiḥ | agne | ā́ | gahi ||1.19.5||

1.19.6a yé nā́kasyā́dhi rocané diví devā́sa ā́sate |
1.19.6c marúdbhiragna ā́ gahi ||

yé | nā́kasya | ádhi | rocané | diví | devā́saḥ | ā́sate |
marút-bhiḥ | agne | ā́ | gahi ||1.19.6||

1.19.7a yá īṅkháyanti párvatāntiráḥ samudrámarṇavám |
1.19.7c marúdbhiragna ā́ gahi ||

yé | īṅkháyanti | párvatān | tiráḥ | samudrám | arṇavám |
marút-bhiḥ | agne | ā́ | gahi ||1.19.7||

1.19.8a ā́ yé tanvánti raśmíbhistiráḥ samudrámójasā |
1.19.8c marúdbhiragna ā́ gahi ||

ā́ | yé | tanvánti | raśmí-bhiḥ | tiráḥ | samudrám | ójasā |
marút-bhiḥ | agne | ā́ | gahi ||1.19.8||

1.19.9a abhí tvā pūrvápītaye sṛjā́mi somyáṁ mádhu |
1.19.9c marúdbhiragna ā́ gahi ||

abhí | tvā | pūrvá-pītaye | sṛjā́mi | somyám | mádhu |
marút-bhiḥ | agne | ā́ | gahi ||1.19.9||


1.20.1a ayáṁ devā́ya jánmane stómo víprebhirāsayā́ |
1.20.1c ákāri ratnadhā́tamaḥ ||

ayám | devā́ya | jánmane | stómaḥ | víprebhiḥ | āsayā́ |
ákāri | ratna-dhā́tamaḥ ||1.20.1||

1.20.2a yá índrāya vacoyújā tatakṣúrmánasā hárī |
1.20.2c śámībhiryajñámāśata ||

yé | índrāya | vacaḥ-yújā | tatakṣúḥ | mánasā | hárī íti |
śámībhiḥ | yajñám | āśata ||1.20.2||

1.20.3a tákṣannā́satyābhyāṁ párijmānaṁ sukháṁ rátham |
1.20.3c tákṣandhenúṁ sabardúghām ||

tákṣan | nā́satyābhyām | pári-jmānam | su-khám | rátham |
tákṣan | dhenúm | sabaḥ-dúghām ||1.20.3||

1.20.4a yúvānā pitárā púnaḥ satyámantrā ṛjūyávaḥ |
1.20.4c ṛbhávo viṣṭyàkrata ||

yúvānā | pitárā | púnaríti | satyá-mantrāḥ | ṛju-yávaḥ |
ṛbhávaḥ | viṣṭī́ | akrata ||1.20.4||

1.20.5a sáṁ vo mádāso agmaténdreṇa ca marútvatā |
1.20.5c ādityébhiśca rā́jabhiḥ ||

sám | vaḥ | mádāsaḥ | agmata | índreṇa | ca | marútvatā |
ādityébhiḥ | ca | rā́ja-bhiḥ ||1.20.5||

1.20.6a utá tyáṁ camasáṁ návaṁ tváṣṭurdevásya níṣkṛtam |
1.20.6c ákarta catúraḥ púnaḥ ||

utá | tyám | camasám | návam | tváṣṭuḥ | devásya | níḥ-kṛtam |
ákarta | catúraḥ | púnaríti ||1.20.6||

1.20.7a té no rátnāni dhattana trírā́ sā́ptāni sunvaté |
1.20.7c ékamekaṁ suśastíbhiḥ ||

té | naḥ | rátnāni | dhattana | tríḥ | ā́ | sā́ptāni | sunvaté |
ékam-ekam | suśastí-bhiḥ ||1.20.7||

1.20.8a ádhārayanta váhnayó'bhajanta sukṛtyáyā |
1.20.8c bhāgáṁ devéṣu yajñíyam ||

ádhārayanta | váhnayaḥ | ábhajanta | su-kṛtyáyā |
bhāgám | devéṣu | yajñíyam ||1.20.8||


1.21.1a ihéndrāgnī́ úpa hvaye táyorítstómamuśmasi |
1.21.1c tā́ sómaṁ somapā́tamā ||

ihá | indrāgnī́ íti | úpa | hvaye | táyoḥ | ít | stómam | uśmasi |
tā́ | sómam | soma-pā́tamā ||1.21.1||

1.21.2a tā́ yajñéṣu prá śaṁsatendrāgnī́ śumbhatā naraḥ |
1.21.2c tā́ gāyatréṣu gāyata ||

tā́ | yajñéṣu | prá | śaṁsata | indrāgnī́ íti | śumbhata | naraḥ |
tā́ | gāyatréṣu | gāyata ||1.21.2||

1.21.3a tā́ mitrásya práśastaya indrāgnī́ tā́ havāmahe |
1.21.3c somapā́ sómapītaye ||

tā́ | mitrásya | prá-śastaye | indrāgnī́ íti | tā́ | havāmahe |
soma-pā́ | sóma-pītaye ||1.21.3||

1.21.4a ugrā́ sántā havāmaha úpedáṁ sávanaṁ sutám |
1.21.4c indrāgnī́ éhá gacchatām ||

ugrā́ | sántā | havāmahe | úpa | idám | sávanam | sutám |
indrāgnī́ íti | ā́ | ihá | gacchatām ||1.21.4||

1.21.5a tā́ mahā́ntā sádaspátī índrāgnī rákṣa ubjatam |
1.21.5c áprajāḥ santvatríṇaḥ ||

tā́ | mahā́ntā | sádaspátī íti | índrāgnī íti | rákṣaḥ | ubjatam |
áprajāḥ | santu | atríṇaḥ ||1.21.5||

1.21.6a téna satyéna jāgṛtamádhi pracetúne padé |
1.21.6c índrāgnī śárma yacchatam ||

téna | satyéna | jāgṛtam | ádhi | pra-cetúne | padé |
índrāgnī íti | śárma | yacchatam ||1.21.6||


1.22.1a prātaryújā ví bodhayāśvínāvéhá gacchatām |
1.22.1c asyá sómasya pītáye ||

prātaḥ-yújā | ví | bodhaya | aśvínau | ā́ | ihá | gacchatām |
asyá | sómasya | pītáye ||1.22.1||

1.22.2a yā́ suráthā rathī́tamobhā́ devā́ divispṛ́śā |
1.22.2c aśvínā tā́ havāmahe ||

yā́ | su-ráthā | rathí-tamā | ubhā́ | devā́ | divi-spṛ́śā |
aśvínā | tā́ | havāmahe ||1.22.2||

1.22.3a yā́ vāṁ káśā mádhumatyáśvinā sūnṛ́tāvatī |
1.22.3c táyā yajñáṁ mimikṣatam ||

yā́ | vām | káśā | mádhu-matī | áśvinā | sūnṛ́tā-vatī |
táyā | yajñám | mimikṣatam ||1.22.3||

1.22.4a nahí vāmásti dūraké yátrā ráthena gácchathaḥ |
1.22.4c áśvinā somíno gṛhám ||

nahí | vām | ásti | dūraké | yátra | ráthena | gácchathaḥ |
áśvinā | somínaḥ | gṛhám ||1.22.4||

1.22.5a híraṇyapāṇimūtáye savitā́ramúpa hvaye |
1.22.5c sá céttā devátā padám ||

híraṇya-pāṇim | ūtáye | savitā́ram | úpa | hvaye |
sáḥ | céttā | devátā | padám ||1.22.5||

1.22.6a apā́ṁ nápātamávase savitā́ramúpa stuhi |
1.22.6c tásya vratā́nyuśmasi ||

apā́m | nápātam | ávase | savitā́ram | úpa | stuhi |
tásya | vratā́ni | uśmasi ||1.22.6||

1.22.7a vibhaktā́raṁ havāmahe vásościtrásya rā́dhasaḥ |
1.22.7c savitā́raṁ nṛcákṣasam ||

vi-bhaktā́ram | havāmahe | vásoḥ | citrásya | rā́dhasaḥ |
savitā́ram | nṛ-cákṣasam ||1.22.7||

1.22.8a sákhāya ā́ ní ṣīdata savitā́ stómyo nú naḥ |
1.22.8c dā́tā rā́dhāṁsi śumbhati ||

sákhāyaḥ | ā́ | ní | sīdata | savitā́ | stómyaḥ | nú | naḥ |
dā́tā | rā́dhāṁsi | śumbhati ||1.22.8||

1.22.9a ágne pátnīrihā́ vaha devā́nāmuśatī́rúpa |
1.22.9c tváṣṭāraṁ sómapītaye ||

ágne | pátnīḥ | ihá | ā́ | vaha | devā́nām | uśatī́ḥ | úpa |
tváṣṭāram | sóma-pītaye ||1.22.9||

1.22.10a ā́ gnā́ agna ihā́vase hótrāṁ yaviṣṭha bhā́ratīm |
1.22.10c várūtrīṁ dhiṣáṇāṁ vaha ||

ā́ | gnā́ḥ | agne | ihá | ávase | hótrām | yaviṣṭha | bhā́ratīm |
várūtrīm | dhiṣáṇām | vaha ||1.22.10||

1.22.11a abhí no devī́rávasā maháḥ śármaṇā nṛpátnīḥ |
1.22.11c ácchinnapatrāḥ sacantām ||

abhí | naḥ | devī́ḥ | ávasā | maháḥ | śármaṇā | nṛ-pátnīḥ |
ácchinna-patrāḥ | sacantām ||1.22.11||

1.22.12a ihéndrāṇī́múpa hvaye varuṇānī́ṁ svastáye |
1.22.12c agnā́yīṁ sómapītaye ||

ihá | indrāṇī́m | úpa | hvaye | varuṇānī́m | svastáye |
agnā́yīm | sóma-pītaye ||1.22.12||

1.22.13a mahī́ dyaúḥ pṛthivī́ ca na imáṁ yajñáṁ mimikṣatām |
1.22.13c pipṛtā́ṁ no bhárīmabhiḥ ||

mahī́ | dyaúḥ | pṛthivī́ | ca | naḥ | imám | yajñám | mimikṣatām |
pipṛtā́m | naḥ | bhárīma-bhiḥ ||1.22.13||

1.22.14a táyorídghṛtávatpáyo víprā rihanti dhītíbhiḥ |
1.22.14c gandharvásya dhruvé padé ||

táyoḥ | ít | ghṛtá-vat | páyaḥ | víprāḥ | rihanti | dhītí-bhiḥ |
gandharvásya | dhruvé | padé ||1.22.14||

1.22.15a syonā́ pṛthivi bhavānṛkṣarā́ nivéśanī |
1.22.15c yácchā naḥ śárma sapráthaḥ ||

syonā́ | pṛthivi | bhava | anṛkṣarā́ | ni-véśanī |
yáccha | naḥ | śárma | sa-práthaḥ ||1.22.15||

1.22.16a áto devā́ avantu no yáto víṣṇurvicakramé |
1.22.16c pṛthivyā́ḥ saptá dhā́mabhiḥ ||

átaḥ | devā́ḥ | avantu | naḥ | yátaḥ | víṣṇuḥ | vi-cakramé |
pṛthivyā́ḥ | saptá | dhā́ma-bhiḥ ||1.22.16||

1.22.17a idáṁ víṣṇurví cakrame tredhā́ ní dadhe padám |
1.22.17c sámūḻhamasya pāṁsuré ||

idám | víṣṇuḥ | ví | cakrame | tredhā́ | ní | dadhe | padám |
sám-ūḻham | asya | pāṁsuré ||1.22.17||

1.22.18a trī́ṇi padā́ ví cakrame víṣṇurgopā́ ádābhyaḥ |
1.22.18c áto dhármāṇi dhāráyan ||

trī́ṇi | padā́ | ví | cakrame | víṣṇuḥ | gopā́ḥ | ádābhyaḥ |
átaḥ | dhármāṇi | dhāráyan ||1.22.18||

1.22.19a víṣṇoḥ kármāṇi paśyata yáto vratā́ni paspaśé |
1.22.19c índrasya yújyaḥ sákhā ||

víṣṇoḥ | kármāṇi | paśyata | yátaḥ | vratā́ni | paspaśé |
índrasya | yújyaḥ | sákhā ||1.22.19||

1.22.20a tádvíṣṇoḥ paramáṁ padáṁ sádā paśyanti sūráyaḥ |
1.22.20c divī̀va cákṣurā́tatam ||

tát | víṣṇoḥ | paramám | padám | sádā | paśyanti | sūráyaḥ |
diví-iva | cákṣuḥ | ā́-tatam ||1.22.20||

1.22.21a tádvíprāso vipanyávo jāgṛvā́ṁsaḥ sámindhate |
1.22.21c víṣṇoryátparamáṁ padám ||

tát | víprāsaḥ | vipanyávaḥ | jāgṛ-vā́ṁsaḥ | sám | indhate |
víṣṇoḥ | yát | paramám | padám ||1.22.21||


1.23.1a tīvrā́ḥ sómāsa ā́ gahyāśī́rvantaḥ sutā́ imé |
1.23.1c vā́yo tā́nprásthitānpiba ||

tīvrā́ḥ | sómāsaḥ | ā́ | gahi | āśī́ḥ-vantaḥ | sutā́ḥ | imé |
vā́yo íti | tā́n | prá-sthitān | piba ||1.23.1||

1.23.2a ubhā́ devā́ divispṛ́śendravāyū́ havāmahe |
1.23.2c asyá sómasya pītáye ||

ubhā́ | devā́ | divi-spṛ́śā | indravāyū́ íti | havāmahe |
asyá | sómasya | pītáye ||1.23.2||

1.23.3a indravāyū́ manojúvā víprā havanta ūtáye |
1.23.3c sahasrākṣā́ dhiyáspátī ||

indravāyū́ íti | manaḥ-júvā | víprāḥ | havante | ūtáye |
sahasra-akṣā́ | dhiyáḥ | pátī íti ||1.23.3||

1.23.4a mitráṁ vayáṁ havāmahe váruṇaṁ sómapītaye |
1.23.4c jajñānā́ pūtádakṣasā ||

mitrám | vayám | havāmahe | váruṇam | sóma-pītaye |
jajñānā́ | pūtá-dakṣasā ||1.23.4||

1.23.5a ṛténa yā́vṛtāvṛ́dhāvṛtásya jyótiṣaspátī |
1.23.5c tā́ mitrā́váruṇā huve ||

ṛténa | yaú | ṛta-vṛ́dhau | ṛtásya | jyótiṣaḥ | pátī íti |
tā́ | mitrā́váruṇā | huve ||1.23.5||

1.23.6a váruṇaḥ prāvitā́ bhuvanmitró víśvābhirūtíbhiḥ |
1.23.6c káratāṁ naḥ surā́dhasaḥ ||

váruṇaḥ | pra-avitā́ | bhuvat | mitráḥ | víśvābhiḥ | ūtí-bhiḥ |
káratām | naḥ | su-rā́dhasaḥ ||1.23.6||

1.23.7a marútvantaṁ havāmaha índramā́ sómapītaye |
1.23.7c sajū́rgaṇéna tṛmpatu ||

marútvantam | havāmahe | índram | ā́ | sóma-pītaye |
sa-jū́ḥ | gaṇéna | tṛmpatu ||1.23.7||

1.23.8a índrajyeṣṭhā márudgaṇā dévāsaḥ pū́ṣarātayaḥ |
1.23.8c víśve máma śrutā hávam ||

índra-jyeṣṭhāḥ | márut-gaṇāḥ | dévāsaḥ | pū́ṣa-rātayaḥ |
víśve | máma | śruta | hávam ||1.23.8||

1.23.9a hatá vṛtráṁ sudānava índreṇa sáhasā yujā́ |
1.23.9c mā́ no duḥśáṁsa īśata ||

hatá | vṛtrám | su-dānavaḥ | índreṇa | sáhasā | yujā́ |
mā́ | naḥ | duḥ-śáṁsaḥ | īśata ||1.23.9||

1.23.10a víśvāndevā́nhavāmahe marútaḥ sómapītaye |
1.23.10c ugrā́ hí pṛ́śnimātaraḥ ||

víśvān | devā́n | havāmahe | marútaḥ | sóma-pītaye |
ugrā́ḥ | hí | pṛ́śni-mātaraḥ ||1.23.10||

1.23.11a jáyatāmiva tanyatúrmarútāmeti dhṛṣṇuyā́ |
1.23.11c yácchúbhaṁ yāthánā naraḥ ||

jáyatām-iva | tanyatúḥ | marútām | eti | dhṛṣṇu-yā́ |
yát | śúbham | yāthána | naraḥ ||1.23.11||

1.23.12a haskārā́dvidyútaspáryáto jātā́ avantu naḥ |
1.23.12c marúto mṛḻayantu naḥ ||

haskārā́t | vi-dyútaḥ | pári | átaḥ | jātā́ḥ | avantu | naḥ |
marútaḥ | mṛḻayantu | naḥ ||1.23.12||

1.23.13a ā́ pūṣañcitrábarhiṣamā́ghṛṇe dharúṇaṁ diváḥ |
1.23.13c ā́jā naṣṭáṁ yáthā paśúm ||

ā́ | pūṣan | citrá-barhiṣam | ā́ghṛṇe | dharúṇam | diváḥ |
ā́ | aja | naṣṭám | yáthā | paśúm ||1.23.13||

1.23.14a pūṣā́ rā́jānamā́ghṛṇirápagūḻhaṁ gúhā hitám |
1.23.14c ávindaccitrábarhiṣam ||

pūṣā́ | rā́jānam | ā́ghṛṇiḥ | ápa-gūḻham | gúhā | hitám |
ávindat | citrá-barhiṣam ||1.23.14||

1.23.15a utó sá máhyamíndubhiḥ ṣáḍyuktā́m̐ anuséṣidhat |
1.23.15c góbhiryávaṁ ná carkṛṣat ||

utó íti | sáḥ | máhyam | índu-bhiḥ | ṣáṭ | yuktā́n | anu-sésidhat |
góbhiḥ | yávam | ná | carkṛṣat ||1.23.15||

1.23.16a ambáyo yantyádhvabhirjāmáyo adhvarīyatā́m |
1.23.16c pṛñcatī́rmádhunā páyaḥ ||

ambáyaḥ | yanti | ádhva-bhiḥ | jāmáyaḥ | adhvari-yatā́m |
pṛñcatī́ḥ | mádhunā | páyaḥ ||1.23.16||

1.23.17a amū́ryā́ úpa sū́rye yā́bhirvā sū́ryaḥ sahá |
1.23.17c tā́ no hinvantvadhvarám ||

amū́ḥ | yā́ḥ | úpa | sū́rye | yā́bhiḥ | vā | sū́ryaḥ | sahá |
tā́ḥ | naḥ | hinvantu | adhvarám ||1.23.17||

1.23.18a apó devī́rúpa hvaye yátra gā́vaḥ píbanti naḥ |
1.23.18c síndhubhyaḥ kártvaṁ havíḥ ||

apáḥ | devī́ḥ | úpa | hvaye | yátra | gā́vaḥ | píbanti | naḥ |
síndhu-bhyaḥ | kártvam | havíḥ ||1.23.18||

1.23.19a apsvàntáramṛ́tamapsú bheṣajámapā́mutá práśastaye |
1.23.19c dévā bhávata vājínaḥ ||

ap-sú | antáḥ | amṛ́tam | ap-sú | bheṣajám | apā́m | utá | prá-śastaye |
dévāḥ | bhávata | vājínaḥ ||1.23.19||

1.23.20a apsú me sómo abravīdantárvíśvāni bheṣajā́ |
1.23.20c agníṁ ca viśváśambhuvamā́paśca viśvábheṣajīḥ ||

ap-sú | me | sómaḥ | abravīt | antáḥ | víśvāni | bheṣajā́ |
agním | ca | viśvá-śambhuvam | ā́paḥ | ca | viśvá-bheṣajīḥ ||1.23.20||

1.23.21a ā́paḥ pṛṇītá bheṣajáṁ várūthaṁ tanvè máma |
1.23.21c jyókca sū́ryaṁ dṛśé ||

ā́paḥ | pṛṇītá | bheṣajám | várūtham | tanvè | máma |
jyók | ca | sū́ryam | dṛśé ||1.23.21||

1.23.22a idámāpaḥ prá vahata yátkíṁ ca duritáṁ máyi |
1.23.22c yádvāhámabhidudróha yádvā śepá utā́nṛtam ||

idám | āpaḥ | prá | vahata | yát | kím | ca | duḥ-itám | máyi |
yát | vā | ahám | abhi-dudróha | yát | vā | śepé | utá | ánṛtam ||1.23.22||

1.23.23a ā́po adyā́nvacāriṣaṁ rásena sámagasmahi |
1.23.23c páyasvānagna ā́ gahi táṁ mā sáṁ sṛja várcasā ||

ā́paḥ | adyá | ánu | acāriṣam | rásena | sám | agasmahi |
páyasvān | agne | ā́ | gahi | tám | mā | sám | sṛja | várcasā ||1.23.23||

1.23.24a sáṁ māgne várcasā sṛja sáṁ prajáyā sámā́yuṣā |
1.23.24c vidyúrme asya devā́ índro vidyātsahá ṛ́ṣibhiḥ ||

sám | mā | agne | várcasā | sṛja | sám | pra-jáyā | sám | ā́yuṣā |
vidyúḥ | me | asya | devā́ḥ | índraḥ | vidyāt | sahá | ṛ́ṣi-bhiḥ ||1.23.24||


1.24.1a kásya nūnáṁ katamásyāmṛ́tānāṁ mánāmahe cā́ru devásya nā́ma |
1.24.1c kó no mahyā́ áditaye púnardātpitáraṁ ca dṛśéyaṁ mātáraṁ ca ||

kásya | nūnám | katamásya | amṛ́tānām | mánāmahe | cā́ru | devásya | nā́ma |
káḥ | naḥ | mahyaí | áditaye | púnaḥ | dāt | pitáram | ca | dṛśéyam | mātáram | ca ||1.24.1||

1.24.2a agnérvayáṁ prathamásyāmṛ́tānāṁ mánāmahe cā́ru devásya nā́ma |
1.24.2c sá no mahyā́ áditaye púnardātpitáraṁ ca dṛśéyaṁ mātáraṁ ca ||

agnéḥ | vayám | prathamásya | amṛ́tānām | mánāmahe | cā́ru | devásya | nā́ma |
sáḥ | naḥ | mahyaí | áditaye | púnaḥ | dāt | pitáram | ca | dṛśéyam | mātáram | ca ||1.24.2||

1.24.3a abhí tvā deva savitarī́śānaṁ vā́ryāṇām |
1.24.3c sádāvanbhāgámīmahe ||

abhí | tvā | deva | savitaḥ | ī́śānam | vā́ryāṇām |
sádā | avan | bhāgám | īmahe ||1.24.3||

1.24.4a yáściddhí ta itthā́ bhágaḥ śaśamānáḥ purā́ nidáḥ |
1.24.4c adveṣó hástayordadhé ||

yáḥ | cit | hí | te | itthā́ | bhágaḥ | śaśamānáḥ | purā́ | nidáḥ |
adveṣáḥ | hástayoḥ | dadhé ||1.24.4||

1.24.5a bhágabhaktasya te vayámúdaśema távā́vasā |
1.24.5c mūrdhā́naṁ rāyá ārábhe ||

bhága-bhaktasya | te | vayám | út | aśema | táva | ávasā |
mūrdhā́nam | rāyáḥ | ā-rábhe ||1.24.5||

1.24.6a nahí te kṣatráṁ ná sáho ná manyúṁ váyaścanā́mī́ patáyanta āpúḥ |
1.24.6c némā́ ā́po animiṣáṁ cárantīrná yé vā́tasya praminántyábhvam ||

nahí | te | kṣatrám | ná | sáhaḥ | ná | manyúm | váyaḥ | caná | amī́ íti | patáyantaḥ | āpúḥ |
ná | imā́ḥ | ā́paḥ | ani-miṣám | cárantīḥ | ná | yé | vā́tasya | pra-minánti | ábhvam ||1.24.6||

1.24.7a abudhné rā́jā váruṇo vánasyordhváṁ stū́paṁ dadate pūtádakṣaḥ |
1.24.7c nīcī́nāḥ sthurupári budhná eṣāmasmé antárníhitāḥ ketávaḥ syuḥ ||

abudhné | rā́jā | váruṇaḥ | vánasya | ūrdhvám | stū́pam | dadate | pūtá-dakṣaḥ |
nīcī́nāḥ | sthuḥ | upári | budhnáḥ | eṣām | asmé íti | antáḥ | ní-hitāḥ | ketávaḥ | syuríti syuḥ ||1.24.7||

1.24.8a urúṁ hí rā́jā váruṇaścakā́ra sū́ryāya pánthāmánvetavā́ u |
1.24.8c apáde pā́dā prátidhātave'karutā́pavaktā́ hṛdayāvídhaścit ||

urúm | hí | rā́jā | váruṇaḥ | cakā́ra | sū́ryāya | pánthām | ánu-etavaí | ūm̐ íti |
apáde | pā́dā | práti-dhātave | akaḥ | utá | apa-vaktā́ | hṛdaya-vídhaḥ | cit ||1.24.8||

1.24.9a śatáṁ te rājanbhiṣájaḥ sahásramurvī́ gabhīrā́ sumatíṣṭe astu |
1.24.9c bā́dhasva dūré nírṛtiṁ parācaíḥ kṛtáṁ cidénaḥ prá mumugdhyasmát ||

śatám | te | rājan | bhiṣájaḥ | sahásram | urvī́ | gabhīrā́ | su-matíḥ | te | astu |
bā́dhasva | dūré | níḥ-ṛtim | parācaíḥ | kṛtám | cit | énaḥ | prá | mumugdhi | asmát ||1.24.9||

1.24.10a amī́ yá ṛ́kṣā níhitāsa uccā́ náktaṁ dádṛśre kúha ciddíveyuḥ |
1.24.10c ádabdhāni váruṇasya vratā́ni vicā́kaśaccandrámā náktameti ||

amī́ íti | yé | ṛ́kṣāḥ | ní-hitāsaḥ | uccā́ | náktam | dádṛśre | kúha | cit | dívā | īyuḥ |
ádabdhāni | váruṇasya | vratā́ni | vi-cā́kaśat | candrámāḥ | náktam | eti ||1.24.10||

1.24.11a táttvā yāmi bráhmaṇā vándamānastádā́ śāste yájamāno havírbhiḥ |
1.24.11c áheḻamāno varuṇehá bodhyúruśaṁsa mā́ na ā́yuḥ prá moṣīḥ ||

tát | tvā | yāmi | bráhmaṇā | vándamānaḥ | tát | ā́ | śāste | yájamānaḥ | havíḥ-bhiḥ |
áheḻamānaḥ | varuṇa | ihá | bodhi | úru-śaṁsa | mā́ | naḥ | ā́yuḥ | prá | moṣīḥ ||1.24.11||

1.24.12a tádínnáktaṁ táddívā máhyamāhustádayáṁ kéto hṛdá ā́ ví caṣṭe |
1.24.12c śúnaḥśépo yámáhvadgṛbhītáḥ só asmā́nrā́jā váruṇo mumoktu ||

tát | ít | náktam | tát | dívā | máhyam | āhuḥ | tát | ayám | kétaḥ | hṛdáḥ | ā́ | ví | caṣṭe |
śúnaḥśépaḥ | yám | áhvat | gṛbhītáḥ | sáḥ | asmā́n | rā́jā | váruṇaḥ | mumoktu ||1.24.12||

1.24.13a śúnaḥśépo hyáhvadgṛbhītástriṣvā̀dityáṁ drupadéṣu baddháḥ |
1.24.13c ávainaṁ rā́jā váruṇaḥ sasṛjyādvidvā́m̐ ádabdho ví mumoktu pā́śān ||

śúnaḥśépaḥ | hí | áhvat | gṛbhītáḥ | triṣú | ādityám | dru-padéṣu | baddháḥ |
áva | enam | rā́jā | váruṇaḥ | sasṛjyāt | vidvā́n | ádabdhaḥ | ví | mumoktu | pā́sān ||1.24.13||

1.24.14a áva te héḻo varuṇa námobhiráva yajñébhirīmahe havírbhiḥ |
1.24.14c kṣáyannasmábhyamasura pracetā rā́jannénāṁsi śiśrathaḥ kṛtā́ni ||

áva | te | héḻaḥ | varuṇa | námaḥ-bhiḥ | áva | yajñébhiḥ | īmahe | havíḥ-bhiḥ |
kṣáyan | asmábhyam | asura | praceta íti pra-cetaḥ | rā́jan | énāṁsi | śiśrathaḥ | kṛtā́ni ||1.24.14||

1.24.15a úduttamáṁ varuṇa pā́śamasmádávādhamáṁ ví madhyamáṁ śrathāya |
1.24.15c áthā vayámāditya vraté távā́nāgaso áditaye syāma ||

út | ut-tamám | varuṇa | pā́śam | asmát | áva | adhamám | ví | madhyamám | śrathaya |
átha | vayám | āditya | vraté | táva | ánāgasaḥ | áditaye | syāma ||1.24.15||


1.25.1a yácciddhí te víśo yathā prá deva varuṇa vratám |
1.25.1c minīmási dyávidyavi ||

yát | cit | hí | te | víśaḥ | yathā | prá | deva | varuṇa | vratám |
minīmási | dyávi-dyavi ||1.25.1||

1.25.2a mā́ no vadhā́ya hatnáve jihīḻānásya rīradhaḥ |
1.25.2c mā́ hṛṇānásya manyáve ||

mā́ | naḥ | vadhā́ya | hatnáve | jihīḻānásya | rīradhaḥ |
mā́ | hṛṇānásya | manyáve ||1.25.2||

1.25.3a ví mṛḻīkā́ya te máno rathī́ráśvaṁ ná sáṁditam |
1.25.3c gīrbhírvaruṇa sīmahi ||

ví | mṛḻīkā́ya | te | mánaḥ | rathī́ḥ | áśvam | ná | sám-ditam |
gīḥ-bhíḥ | varuṇa | sīmahi ||1.25.3||

1.25.4a párā hí me vímanyavaḥ pátanti vásyaïṣṭaye |
1.25.4c váyo ná vasatī́rúpa ||

párā | hí | me | ví-manyavaḥ | pátanti | vásyaḥ-iṣṭaye |
váyaḥ | ná | vasatī́ḥ | úpa ||1.25.4||

1.25.5a kadā́ kṣatraśríyaṁ náramā́ váruṇaṁ karāmahe |
1.25.5c mṛḻīkā́yorucákṣasam ||

kadā́ | kṣatra-śríyam | náram | ā́ | váruṇam | karāmahe |
mṛḻīkā́ya | uru-cákṣasam ||1.25.5||

1.25.6a tádítsamānámāśāte vénantā ná prá yucchataḥ |
1.25.6c dhṛtávratāya dāśúṣe ||

tát | ít | samānám | āśāte íti | vénantā | ná | prá | yucchataḥ |
dhṛtá-vratāya | dāśúṣe ||1.25.6||

1.25.7a védā yó vīnā́ṁ padámantárikṣeṇa pátatām |
1.25.7c véda nāváḥ samudríyaḥ ||

véda | yáḥ | vīnā́m | padám | antárikṣeṇa | pátatām |
véda | nāváḥ | samudríyaḥ ||1.25.7||

1.25.8a véda māsó dhṛtávrato dvā́daśa prajā́vataḥ |
1.25.8c védā yá upajā́yate ||

véda | māsáḥ | dhṛtá-vrataḥ | dvā́daśa | prajā́-vataḥ |
véda | yáḥ | upa-jā́yate ||1.25.8||

1.25.9a véda vā́tasya vartanímurórṛṣvásya bṛhatáḥ |
1.25.9c védā yé adhyā́sate ||

véda | vā́tasya | vartaním | uróḥ | ṛṣvásya | bṛhatáḥ |
véda | yé | adhi-ā́sate ||1.25.9||

1.25.10a ní ṣasāda dhṛtávrato váruṇaḥ pastyā̀svā́ |
1.25.10c sā́mrājyāya sukrátuḥ ||

ní | sasāda | dhṛtá-vrataḥ | váruṇaḥ | pastyā̀su | ā́ |
sā́m-rājyāya | su-krátuḥ ||1.25.10||

1.25.11a áto víśvānyádbhutā cikitvā́m̐ abhí paśyati |
1.25.11c kṛtā́ni yā́ ca kártvā ||

átaḥ | víśvāni | ádbhutā | cikitvā́n | abhí | paśyati |
kṛtā́ni | yā́ | ca | kártvā ||1.25.11||

1.25.12a sá no viśvā́hā sukráturādityáḥ supáthā karat |
1.25.12c prá ṇa ā́yūṁṣi tāriṣat ||

sáḥ | naḥ | viśvā́hā | su-krátuḥ | ādityáḥ | su-páthā | karat |
prá | naḥ | ā́yūṁṣi | tāriṣat ||1.25.12||

1.25.13a bíbhraddrāpíṁ hiraṇyáyaṁ váruṇo vasta nirṇíjam |
1.25.13c pári spáśo ní ṣedire ||

bíbhrat | drāpím | hiraṇyáyam | váruṇaḥ | vasta | niḥ-níjam |
pári | spáśaḥ | ní | sedire ||1.25.13||

1.25.14a ná yáṁ dípsanti dipsávo ná drúhvāṇo jánānām |
1.25.14c ná devámabhímātayaḥ ||

ná | yám | dípsanti | dipsávaḥ | ná | drúhvāṇaḥ | jánānām |
ná | devám | abhí-mātayaḥ ||1.25.14||

1.25.15a utá yó mā́nuṣeṣvā́ yáśaścakré ásāmyā́ |
1.25.15c asmā́kamudáreṣvā́ ||

utá | yáḥ | mā́nuṣeṣu | ā́ | yáśaḥ | cakré | ásāmi | ā́ |
asmā́kam | udáreṣu | ā́ ||1.25.15||

1.25.16a párā me yanti dhītáyo gā́vo ná gávyūtīránu |
1.25.16c icchántīrurucákṣasam ||

párāḥ | me | yanti | dhītáyaḥ | gā́vaḥ | ná | gávyūtīḥ | ánu |
icchántīḥ | uru-cákṣasam ||1.25.16||

1.25.17a sáṁ nú vocāvahai púnaryáto me mádhvā́bhṛtam |
1.25.17c hóteva kṣádase priyám ||

sám | nú | vocāvahai | púnaḥ | yátaḥ | me | mádhu | ā́-bhṛtam |
hótā-iva | kṣádase | priyám ||1.25.17||

1.25.18a dárśaṁ nú viśvádarśataṁ dárśaṁ ráthamádhi kṣámi |
1.25.18c etā́ juṣata me gíraḥ ||

dárśam | nú | viśvá-darśatam | dárśam | rátham | ádhi | kṣámi |
etā́ḥ | juṣata | me | gíraḥ ||1.25.18||

1.25.19a imáṁ me varuṇa śrudhī hávamadyā́ ca mṛḻaya |
1.25.19c tvā́mavasyúrā́ cake ||

imám | me | varuṇa | śrúdhi | hávam | adyá | ca | mṛḻaya |
tvā́m | avasyúḥ | ā́ | cakre ||1.25.19||

1.25.20a tváṁ víśvasya medhira diváśca gmáśca rājasi |
1.25.20c sá yā́mani práti śrudhi ||

tvám | víśvasya | medhira | diváḥ | ca | gmáḥ | ca | rājasi |
sáḥ | yā́mani | práti | śrudhi ||1.25.20||

1.25.21a úduttamáṁ mumugdhi no ví pā́śaṁ madhyamáṁ cṛta |
1.25.21c ávādhamā́ni jīváse ||

út | ut-tamám | mumugdhi | naḥ | ví | pā́śam | madhyamám | cṛta |
áva | adhamā́ni | jīváse ||1.25.21||


1.26.1a vásiṣvā hí miyedhya vástrāṇyūrjāṁ pate |
1.26.1c sémáṁ no adhvaráṁ yaja ||

vásiṣva | hí | miyedhya | vástrāṇi | ūrjām | pate |
sáḥ | imám | naḥ | adhvarám | yaja ||1.26.1||

1.26.2a ní no hótā váreṇyaḥ sádā yaviṣṭha mánmabhiḥ |
1.26.2c ágne divítmatā vácaḥ ||

ní | naḥ | hótā | váreṇyaḥ | sádā | yaviṣṭha | mánma-bhiḥ |
ágne | divítmatā | vácaḥ ||1.26.2||

1.26.3a ā́ hí ṣmā sūnáve pitā́píryájatyāpáye |
1.26.3c sákhā sákhye váreṇyaḥ ||

ā́ | hí | sma | sūnáve | pitā́ | āpíḥ | yájati | āpáye |
sákhā | sákhye | váreṇyaḥ ||1.26.3||

1.26.4a ā́ no barhī́ riśā́daso váruṇo mitró aryamā́ |
1.26.4c sī́dantu mánuṣo yathā ||

ā́ | naḥ | barhíḥ | riśā́dasaḥ | váruṇaḥ | mitráḥ | aryamā́ |
sī́dantu | mánuṣaḥ | yathā ||1.26.4||

1.26.5a pū́rvya hotarasyá no mándasva sakhyásya ca |
1.26.5c imā́ u ṣú śrudhī gíraḥ ||

pū́rvya | hotaḥ | asyá | naḥ | mándasva | sakhyásya | ca |
imā́ḥ | ūm̐ íti | sú | śrudhī | gíraḥ ||1.26.5||

1.26.6a yácciddhí śáśvatā tánā deváṁdevaṁ yájāmahe |
1.26.6c tvé íddhūyate havíḥ ||

yát | cit | hí | śáśvatā | tánā | devám-devam | yájāmahe |
tvé íti | ít | hūyate | havíḥ ||1.26.6||

1.26.7a priyó no astu viśpátirhótā mandró váreṇyaḥ |
1.26.7c priyā́ḥ svagnáyo vayám ||

priyáḥ | naḥ | astu | viśpátiḥ | hótā | mandráḥ | váreṇyaḥ |
priyā́ḥ | su-agnáyaḥ | vayám ||1.26.7||

1.26.8a svagnáyo hí vā́ryaṁ devā́so dadhiré ca naḥ |
1.26.8c svagnáyo manāmahe ||

su-agnáyaḥ | hí | vā́ryam | devā́saḥ | dadhiré | ca | naḥ |
su-agnáyaḥ | manāmahe ||1.26.8||

1.26.9a áthā na ubháyeṣāmámṛta mártyānām |
1.26.9c mitháḥ santu práśastayaḥ ||

átha | naḥ | ubháyeṣām | ámṛta | mártyānām |
mitháḥ | santu | prá-śastayaḥ ||1.26.9||

1.26.10a víśvebhiragne agníbhirimáṁ yajñámidáṁ vácaḥ |
1.26.10c cáno dhāḥ sahaso yaho ||

víśvebhiḥ | agne | agní-bhiḥ | imám | yajñám | idám | vácaḥ |
cánaḥ | dhāḥ | sahasaḥ | yaho íti ||1.26.10||


1.27.1a áśvaṁ ná tvā vā́ravantaṁ vandádhyā agníṁ námobhiḥ |
1.27.1c samrā́jantamadhvarā́ṇām ||

áśvam | ná | tvā | vā́ra-vantam | vandádhyai | agním | námaḥ-bhiḥ |
sam-rā́jantam | adhvarā́ṇām ||1.27.1||

1.27.2a sá ghā naḥ sūnúḥ śávasā pṛthúpragāmā suśévaḥ |
1.27.2c mīḍhvā́m̐ asmā́kaṁ babhūyāt ||

sáḥ | gha | naḥ | sūnúḥ | śávasā | pṛthú-pragāmā | su-śévaḥ |
mīḍhvā́n | asmā́kam | babhūyāt ||1.27.2||

1.27.3a sá no dūrā́ccāsā́cca ní mártyādaghāyóḥ |
1.27.3c pāhí sádamídviśvā́yuḥ ||

sáḥ | naḥ | dūrā́t | ca | āsā́t | ca | ní | mártyāt | agha-yóḥ |
pāhí | sádam | ít | viśvá-āyuḥ ||1.27.3||

1.27.4a imámū ṣú tvámasmā́kaṁ saníṁ gāyatráṁ návyāṁsam |
1.27.4c ágne devéṣu prá vocaḥ ||

imám | ūm̐ íti | sú | tvám | asmā́kam | saním | gāyatrám | návyāṁsam |
ágne | devéṣu | prá | vocaḥ ||1.27.4||

1.27.5a ā́ no bhaja paraméṣvā́ vā́jeṣu madhyaméṣu |
1.27.5c śíkṣā vásvo ántamasya ||

ā́ | naḥ | bhaja | paraméṣu | ā́ | vā́jeṣu | madhyaméṣu |
śíkṣa | vásvaḥ | ántamasya ||1.27.5||

1.27.6a vibhaktā́si citrabhāno síndhorūrmā́ upāká ā́ |
1.27.6c sadyó dāśúṣe kṣarasi ||

vi-bhaktā́ | asi | citrabhāno íti citra-bhāno | síndhoḥ | ūrmaú | upāké | ā́ |
sadyáḥ | dāśúṣe | kṣarasi ||1.27.6||

1.27.7a yámagne pṛtsú mártyamávā vā́jeṣu yáṁ junā́ḥ |
1.27.7c sá yántā śáśvatīríṣaḥ ||

yám | agne | pṛt-sú | mártyam | ávāḥ | vā́jeṣu | yám | junā́ḥ |
sáḥ | yántā | śáśvatīḥ | íṣaḥ ||1.27.7||

1.27.8a nákirasya sahantya paryetā́ káyasya cit |
1.27.8c vā́jo asti śravā́yyaḥ ||

nákiḥ | asya | sahantya | pari-etā́ | káyasya | cit |
vā́jaḥ | asti | śravā́yyaḥ ||1.27.8||

1.27.9a sá vā́jaṁ viśvácarṣaṇirárvadbhirastu tárutā |
1.27.9c víprebhirastu sánitā ||

sáḥ | vā́jam | viśvá-carṣaṇiḥ | árvat-bhiḥ | astu | tárutā |
víprebhiḥ | astu | sánitā ||1.27.9||

1.27.10a járābodha tádviviḍḍhi viśéviśe yajñíyāya |
1.27.10c stómaṁ rudrā́ya dṛ́śīkam ||

járā-bodha | tát | viviḍḍhi | viśé-viśe | yajñíyāya |
stómam | rudrā́ya | dṛ́śīkam ||1.27.10||

1.27.11a sá no mahā́m̐ animānó dhūmáketuḥ puruścandráḥ |
1.27.11c dhiyé vā́jāya hinvatu ||

sáḥ | naḥ | mahā́n | ani-mānáḥ | dhūmá-ketuḥ | puru-candráḥ |
dhiyé | vā́jāya | hinvatu ||1.27.11||

1.27.12a sá revā́m̐ iva viśpátirdaívyaḥ ketúḥ śṛṇotu naḥ |
1.27.12c ukthaíragnírbṛhádbhānuḥ ||

sáḥ | revā́n-iva | viśpátiḥ | daívyaḥ | ketúḥ | śṛṇotu | naḥ |
ukthaíḥ | agníḥ | bṛhát-bhānuḥ ||1.27.12||

1.27.13a námo mahádbhyo námo arbhakébhyo námo yúvabhyo náma āśinébhyaḥ |
1.27.13c yájāma devā́nyádi śaknávāma mā́ jyā́yasaḥ śáṁsamā́ vṛkṣi devāḥ ||

námaḥ | mahát-bhyaḥ | námaḥ | arbhakébhyaḥ | námaḥ | yúva-bhyaḥ | námaḥ | āśinébhyaḥ |
yájāma | devā́n | yádi | śaknávāma | mā́ | jyā́yasaḥ | śáṁsam | ā́ | vṛkṣi | devāḥ ||1.27.13||


1.28.1a yátra grā́vā pṛthúbudhna ūrdhvó bhávati sótave |
1.28.1c ulū́khalasutānāmávédvindra jalgulaḥ ||

yátra | grā́vā | pṛthú-budhnaḥ | ūrdhváḥ | bhávati | sótave |
ulū́khala-sutānām | áva | ít | ūm̐ íti | indra | jalgulaḥ ||1.28.1||

1.28.2a yátra dvā́viva jaghánādhiṣavaṇyā̀ kṛtā́ |
1.28.2c ulū́khalasutānāmávédvindra jalgulaḥ ||

yátra | dvaú-iva | jaghánā | adhi-savanyā̀ | kṛtā́ |
ulū́khala-sutānām | áva | ít | ūm̐ íti | indra | jalgulaḥ ||1.28.2||

1.28.3a yátra nā́ryapacyavámupacyaváṁ ca śíkṣate |
1.28.3c ulū́khalasutānāmávédvindra jalgulaḥ ||

yátra | nā́rī | apa-cyavám | upa-cyavám | ca | śíkṣate |
ulū́khala-sutānām | áva | ít | ūm̐ íti | indra | jalgulaḥ ||1.28.3||

1.28.4a yátra mánthāṁ vibadhnáte raśmī́nyámitavā́ iva |
1.28.4c ulū́khalasutānāmávédvindra jalgulaḥ ||

yátra | mánthām | vi-badhnáte | raśmī́n | yámitavaí-iva |
ulū́khala-sutānām | áva | ít | ūm̐ íti | indra | jalgulaḥ ||1.28.4||

1.28.5a yácciddhí tváṁ gṛhégṛha úlūkhalaka yujyáse |
1.28.5c ihá dyumáttamaṁ vada jáyatāmiva dundubhíḥ ||

yát | cit | hí | tvám | gṛhé-gṛhe | úlūkhalaka | yujyáse |
ihá | dyumát-tamam | vada | jáyatām-iva | dundubhíḥ ||1.28.5||

1.28.6a utá sma te vanaspate vā́to ví vātyágramít |
1.28.6c átho índrāya pā́tave sunú sómamulūkhala ||

utá | sma | te | vanaspate | vā́taḥ | ví | vāti | ágram | ít |
átho íti | índrāya | pā́tave | sunú | sómam | ulūkhala ||1.28.6||

1.28.7a āyajī́ vājasā́tamā tā́ hyùccā́ vijarbhṛtáḥ |
1.28.7c hárī ivā́ndhāṁsi bápsatā ||

āyajī́ ítyā-yajī́ | vāja-sā́tamā | tā́ | hí | uccā́ | vi-jarbhṛtáḥ |
hárī ivéti hárī-iva | ándhāṁsi | bápsatā ||1.28.7||

1.28.8a tā́ no adyá vanaspatī ṛṣvā́vṛṣvébhiḥ sotṛ́bhiḥ |
1.28.8c índrāya mádhumatsutam ||

tā́ | naḥ | adyá | vanaspátī íti | ṛṣvaú | ṛṣvébhiḥ | sotṛ́-bhiḥ |
índrāya | mádhu-mat | sutam ||1.28.8||

1.28.9a úcchiṣṭáṁ camvòrbhara sómaṁ pavítra ā́ sṛja |
1.28.9c ní dhehi górádhi tvací ||

út | śiṣṭám | camvòḥ | bhara | sómam | pavítre | ā́ | sṛja |
ní | dhehi | góḥ | ádhi | tvací ||1.28.9||


1.29.1a yácciddhí satya somapā anāśastā́ iva smási |
1.29.1c ā́ tū́ na indra śaṁsaya góṣváśveṣu śubhríṣu sahásreṣu tuvīmagha ||

yát | cit | hí | satya | soma-pāḥ | anāśastā́ḥ-iva | smási |
ā́ | tú | naḥ | indra | śaṁsaya | góṣu | áśveṣu | śubhríṣu | sahásreṣu | tuvi-magha ||1.29.1||

1.29.2a śíprinvājānāṁ pate śácīvastáva daṁsánā |
1.29.2c ā́ tū́ na indra śaṁsaya góṣváśveṣu śubhríṣu sahásreṣu tuvīmagha ||

śíprin | vājānām | pate | śácī-vaḥ | táva | daṁsánā |
ā́ | tú | naḥ | indra | śaṁsaya | góṣu | áśveṣu | śubhríṣu | sahásreṣu | tuvi-magha ||1.29.2||

1.29.3a ní ṣvāpayā mithūdṛ́śā sastā́mábudhyamāne |
1.29.3c ā́ tū́ na indra śaṁsaya góṣváśveṣu śubhríṣu sahásreṣu tuvīmagha ||

ní | svāpaya | mithu-dṛ́śā | sastā́m | ábudhyamāne íti |
ā́ | tú | naḥ | indra | śaṁsaya | góṣu | áśveṣu | śubhríṣu | sahásreṣu | tuvi-magha ||1.29.3||

1.29.4a sasántu tyā́ árātayo bódhantu śūra rātáyaḥ |
1.29.4c ā́ tū́ na indra śaṁsaya góṣváśveṣu śubhríṣu sahásreṣu tuvīmagha ||

sasántu | tyā́ḥ | árātayaḥ | bódhantu | śūra | rātáyaḥ |
ā́ | tú | naḥ | indra | śaṁsaya | góṣu | áśveṣu | śubhríṣu | sahásreṣu | tuvi-magha ||1.29.4||

1.29.5a sámindra gardabháṁ mṛṇa nuvántaṁ pāpáyāmuyā́ |
1.29.5c ā́ tū́ na indra śaṁsaya góṣváśveṣu śubhríṣu sahásreṣu tuvīmagha ||

sám | indra | gardabhám | mṛṇa | nuvántam | pāpáyā | amuyā́ |
ā́ | tú | naḥ | indra | śaṁsaya | góṣu | áśveṣu | śubhríṣu | sahásreṣu | tuvi-magha ||1.29.5||

1.29.6a pátāti kuṇḍṛṇā́cyā dūráṁ vā́to vánādádhi |
1.29.6c ā́ tū́ na indra śaṁsaya góṣváśveṣu śubhríṣu sahásreṣu tuvīmagha ||

pátāti | kuṇḍṛṇā́cyā | dūrám | vā́taḥ | vánāt | ádhi |
ā́ | tú | naḥ | indra | śaṁsaya | góṣu | áśveṣu | śubhríṣu | sahásreṣu | tuvi-magha ||1.29.6||

1.29.7a sárvaṁ parikrośáṁ jahi jambháyā kṛkadāśvàm |
1.29.7c ā́ tū́ na indra śaṁsaya góṣváśveṣu śubhríṣu sahásreṣu tuvīmagha ||

sárvam | pari-krośám | jahi | jambháya | kṛkadāśvàm |
ā́ | tú | naḥ | indra | śaṁsaya | góṣu | áśveṣu | śubhríṣu | sahásreṣu | tuvi-magha ||1.29.7||


1.30.1a ā́ va índraṁ kríviṁ yathā vājayántaḥ śatákratum |
1.30.1c máṁhiṣṭhaṁ siñca índubhiḥ ||

ā́ | vaḥ | índram | krívim | yathā | vāja-yántaḥ | śatá-kratum |
máṁhiṣṭhaṁ | siñce | índu-bhiḥ ||1.30.1||

1.30.2a śatáṁ vā yáḥ śúcīnāṁ sahásraṁ vā sámāśirām |
1.30.2c édu nimnáṁ ná rīyate ||

śatám | vā | yáḥ | śúcīnām | sahásram | vā | sám-āśirām |
ā́ | ít | ūm̐ íti | nimnám | ná | rīyate ||1.30.2||

1.30.3a sáṁ yánmádāya śuṣmíṇa enā́ hyàsyodáre |
1.30.3c samudró ná vyáco dadhé ||

sám | yát | mádāya | śuṣmíṇe | enā́ | hí | asya | udáre |
samudráḥ | ná | vyácaḥ | dadhé ||1.30.3||

1.30.4a ayámu te sámatasi kapóta iva garbhadhím |
1.30.4c vácastáccinna ohase ||

ayám | ū́m̐ íti | te | sám | atasi | kapótaḥ-iva | garbha-dhím |
vácaḥ | tát | cit | naḥ | ohase ||1.30.4||

1.30.5a stotráṁ rādhānāṁ pate gírvāho vīra yásya te |
1.30.5c víbhūtirastu sūnṛ́tā ||

stotrám | rādhānām | pate | gírvāhaḥ | vīra | yásya | te |
ví-bhūtiḥ | astu | sunṛ́tā ||1.30.5||

1.30.6a ūrdhvástiṣṭhā na ūtáye'smínvā́je śatakrato |
1.30.6c sámanyéṣu bravāvahai ||

ūrdhváḥ | tiṣṭha | naḥ | ūtáye | asmín | vā́je | śatakrato íti śata-krato |
sám | anyéṣu | bravāvahai ||1.30.6||

1.30.7a yógeyoge tavástaraṁ vā́jevāje havāmahe |
1.30.7c sákhāya índramūtáye ||

yóge-yoge | taváḥ-taram | vā́je-vāje | havāmahe |
sákhāyaḥ | índram | ūtáye ||1.30.7||

1.30.8a ā́ ghā gamadyádi śrávatsahasríṇībhirūtíbhiḥ |
1.30.8c vā́jebhirúpa no hávam ||

ā́ | gha | gamat | yádi | śrávat | sahasríṇībhiḥ | ūtí-bhiḥ |
vā́jebhiḥ | úpa | naḥ | hávam ||1.30.8||

1.30.9a ánu pratnásyaúkaso huvé tuvipratíṁ náram |
1.30.9c yáṁ te pū́rvaṁ pitā́ huvé ||

ánu | pratnásya | ókasaḥ | huvé | tuvi-pratím | náram |
yám | te | pū́rvam | pitā́ | huvé ||1.30.9||

1.30.10a táṁ tvā vayáṁ viśvavārā́ śāsmahe puruhūta |
1.30.10c sákhe vaso jaritṛ́bhyaḥ ||

tám | tvā | vayám | viśva-vāra | ā́ | śāsmahe | puru-hūta |
sákhe | vaso íti | jaritṛ́-bhyaḥ ||1.30.10||

1.30.11a asmā́kaṁ śipríṇīnāṁ sómapāḥ somapā́vnām |
1.30.11c sákhe vajrintsákhīnām ||

asmā́kam | śipríṇīnām | sóma-pāḥ | soma-pā́vnām |
sákhe | vajrin | sákhīnām ||1.30.11||

1.30.12a táthā tádastu somapāḥ sákhe vajrintáthā kṛṇu |
1.30.12c yáthā ta uśmásīṣṭáye ||

táthā | tát | astu | soma-pāḥ | sákhe | vajrin | táthā | kṛṇu |
yáthā | te | uśmási | iṣṭáye ||1.30.12||

1.30.13a revátīrnaḥ sadhamā́da índre santu tuvívājāḥ |
1.30.13c kṣumánto yā́bhirmádema ||

revátīḥ | naḥ | sadha-mā́de | índre | santu | tuví-vājāḥ |
kṣu-mántaḥ | yā́bhiḥ | mádema ||1.30.13||

1.30.14a ā́ gha tvā́vāntmánāptáḥ stotṛ́bhyo dhṛṣṇaviyānáḥ |
1.30.14c ṛṇórákṣaṁ ná cakryòḥ ||

ā́ | gha | tvā́-vān | tmánā | āptáḥ | stotṛ́-bhyaḥ | dhṛṣṇo íti | iyānáḥ |
ṛṇóḥ | ákṣam | ná | cakryòḥ ||1.30.14||

1.30.15a ā́ yáddúvaḥ śatakratavā́ kā́maṁ jaritṝṇā́m |
1.30.15c ṛṇórákṣaṁ ná śácībhiḥ ||

ā́ | yát | dúvaḥ | śatakrato íti śata-krato | ā́ | kā́mam | jaritṝṇā́m |
ṛṇóḥ | ákṣam | ná | śácībhiḥ ||1.30.15||

1.30.16a śáśvadíndraḥ pópruthadbhirjigāya nā́nadadbhiḥ śā́śvasadbhirdhánāni |
1.30.16c sá no hiraṇyaratháṁ daṁsánāvāntsá naḥ sanitā́ sanáye sá no'dāt ||

śáśvat | índraḥ | pópruthat-bhiḥ | jigāya | nā́nadat-bhiḥ | śā́śvasat-bhiḥ | dhánāni |
sáḥ | naḥ | hiraṇya-rathám | daṁsánā-vān | sáḥ | naḥ | sanitā́ | sanáye | sáḥ | naḥ | adāt ||1.30.16||

1.30.17a ā́śvināváśvāvatyeṣā́ yātaṁ śávīrayā |
1.30.17c gómaddasrā híraṇyavat ||

ā́ | aśvinau | áśva-vatyā | iṣā́ | yātam | śávīrayā |
gó-mat | dasrā | híraṇya-vat ||1.30.17||

1.30.18a samānáyojano hí vāṁ rátho dasrāvámartyaḥ |
1.30.18c samudré aśvinéyate ||

samāná-yojanaḥ | hí | vām | ráthaḥ | dasrau | ámartyaḥ |
samudré | aśvinā | ī́yate ||1.30.18||

1.30.19a nyàghnyásya mūrdháni cakráṁ ráthasya yemathuḥ |
1.30.19c pári dyā́manyádīyate ||

ní | aghnyásya | mūrdháni | cakrám | ráthasya | yemathuḥ |
pári | dyā́m | anyát | īyate ||1.30.19||

1.30.20a kásta uṣaḥ kadhapriye bhujé márto amartye |
1.30.20c káṁ nakṣase vibhāvari ||

káḥ | te | uṣaḥ | kadha-priye | bhujé | mártaḥ | amartye |
kám | nakṣase | vibhā-vari ||1.30.20||

1.30.21a vayáṁ hí te ámanmahyā́ntādā́ parākā́t |
1.30.21c áśve ná citre aruṣi ||

vayám | hí | te | ámanmahi | ā́ | ántāt | ā́ | parākā́t |
áśve | ná | citre | aruṣi ||1.30.21||

1.30.22a tváṁ tyébhirā́ gahi vā́jebhirduhitardivaḥ |
1.30.22c asmé rayíṁ ní dhāraya ||

tvám | tyébhiḥ | ā́ | gahi | vā́jebhiḥ | duhitaḥ | divaḥ |
asmé íti | rayím | ní | dhāraya ||1.30.22||


1.31.1a tvámagne prathamó áṅgirā ṛ́ṣirdevó devā́nāmabhavaḥ śiváḥ sákhā |
1.31.1c táva vraté kaváyo vidmanā́pasó'jāyanta marúto bhrā́jadṛṣṭayaḥ ||

tvám | agne | prathamáḥ | áṅgirāḥ | ṛ́ṣiḥ | deváḥ | devā́nām | abhavaḥ | śiváḥ | sákhā |
táva | vraté | kaváyaḥ | vidmanā́-apasaḥ | ájāyanta | marútaḥ | bhrā́jat-ṛṣṭayaḥ ||1.31.1||

1.31.2a tvámagne prathamó áṅgirastamaḥ kavírdevā́nāṁ pári bhūṣasi vratám |
1.31.2c vibhúrvíśvasmai bhúvanāya médhiro dvimātā́ śayúḥ katidhā́ cidāyáve ||

tvám | agne | prathamáḥ | áṅgiraḥ-tamaḥ | kavíḥ | devā́nām | pári | bhūṣasi | vratám |
vi-bhúḥ | víśvasmai | bhúvanāya | médhiraḥ | dvi-mātā́ | śayúḥ | katidhā́ | cit | āyáve ||1.31.2||

1.31.3a tvámagne prathamó mātaríśvana āvírbhava sukratūyā́ vivásvate |
1.31.3c árejetāṁ ródasī hotṛvū́ryé'saghnorbhārámáyajo mahó vaso ||

tvám | agne | prathamáḥ | mātaríśvane | āvíḥ | bhava | sukratu-yā́ | vivásvate |
árejetām | ródasī íti | hotṛ-vū́rye | ásaghnoḥ | bhārám | áyajaḥ | maháḥ | vaso íti ||1.31.3||

1.31.4a tvámagne mánave dyā́mavāśayaḥ purūrávase sukṛ́te sukṛ́ttaraḥ |
1.31.4c śvātréṇa yátpitrórmúcyase páryā́ tvā pū́rvamanayannā́paraṁ púnaḥ ||

tvám | agne | mánave | dyā́m | avāśayaḥ | purūrávase | su-kṛ́te | sukṛ́t-taraḥ |
śvātréṇa | yát | pitróḥ | múcyase | pári | ā́ | tvā | pū́rvam | anayan | ā́ | áparam | púnaríti ||1.31.4||

1.31.5a tvámagne vṛṣabháḥ puṣṭivárdhana údyatasruce bhavasi śravā́yyaḥ |
1.31.5c yá ā́hutiṁ pári védā váṣaṭkṛtimékāyurágre víśa āvívāsasi ||

tvám | agne | vṛṣabháḥ | puṣṭi-várdhanaḥ | údyata-sruce | bhavasi | śravā́yyaḥ |
yáḥ | ā́-hutim | pári | véda | váṣaṭ-kṛtim | éka-āyuḥ | ágre | víśaḥ | ā-vívāsasi ||1.31.5||

1.31.6a tvámagne vṛjinávartaniṁ náraṁ sákmanpiparṣi vidáthe vicarṣaṇe |
1.31.6c yáḥ śū́rasātā páritakmye dháne dabhrébhiścitsámṛtā háṁsi bhū́yasaḥ ||

tvám | agne | vṛjiná-vartanim | náram | sákman | piparṣi | vidáthe | vi-carṣaṇe |
yáḥ | śū́ra-sātā | pári-takmye | dháne | dabhrébhiḥ | cit | sám-ṛtā | háṁsi | bhū́yasaḥ ||1.31.6||

1.31.7a tváṁ támagne amṛtatvá uttamé mártaṁ dadhāsi śrávase divédive |
1.31.7c yástātṛṣāṇá ubháyāya jánmane máyaḥ kṛṇóṣi práya ā́ ca sūráye ||

tvám | tám | agne | amṛta-tvé | ut-tamé | mártam | dadhāsi | śrávase | divé-dive |
yáḥ | tatṛṣāṇáḥ | ubháyāya | jánmane | máyaḥ | kṛṇóṣi | práyaḥ | ā́ | ca | sūráye ||1.31.7||

1.31.8a tváṁ no agne sanáye dhánānāṁ yaśásaṁ kārúṁ kṛṇuhi stávānaḥ |
1.31.8c ṛdhyā́ma kármāpásā návena devaírdyāvāpṛthivī prā́vataṁ naḥ ||

tvám | naḥ | agne | sanáye | dhánānām | yaśásam | kārúm | kṛṇuhi | stávānaḥ |
ṛdhyā́ma | kárma | apásā | návena | devaíḥ | dyāvāpṛthivī íti | prá | avatam | naḥ ||1.31.8||

1.31.9a tváṁ no agne pitrórupástha ā́ devó devéṣvanavadya jā́gṛviḥ |
1.31.9c tanūkṛ́dbodhi prámatiśca kāráve tváṁ kalyāṇa vásu víśvamópiṣe ||

tvám | naḥ | agne | pitróḥ | upá-sthe | ā́ | deváḥ | devéṣu | anavadya | jā́gṛviḥ |
tanū-kṛ́t | bodhi | prá-matiḥ | ca | kāráve | tvám | kalyāṇa | vásu | víśvam | ā́ | ūpiṣe ||1.31.9||

1.31.10a tvámagne prámatistváṁ pitā́si nastváṁ vayaskṛ́ttáva jāmáyo vayám |
1.31.10c sáṁ tvā rā́yaḥ śatínaḥ sáṁ sahasríṇaḥ suvī́raṁ yanti vratapā́madābhya ||

tvám | agne | prá-matiḥ | tvám | pitā́ | asi | naḥ | tvám | vayaḥ-kṛ́t | táva | jāmáyaḥ | vayám |
sám | tvā | rā́yaḥ | śatínaḥ | sám | sahasríṇaḥ | suvī́ram | yanti | vrata-pā́m | adābhya ||1.31.10||

1.31.11a tvā́magne prathamámāyúmāyáve devā́ akṛṇvannáhuṣasya viśpátim |
1.31.11c íḻāmakṛṇvanmánuṣasya śā́sanīṁ pitúryátputró mámakasya jā́yate ||

tvā́m | agne | prathamám | āyúm | āyáve | devā́ḥ | akṛṇvan | náhuṣasya | viśpátim |
íḻām | akṛṇvan | mánuṣasya | śā́sanīm | pitúḥ | yát | putráḥ | mámakasya | jā́yate ||1.31.11||

1.31.12a tváṁ no agne táva deva pāyúbhirmaghóno rakṣa tanvàśca vandya |
1.31.12c trātā́ tokásya tánaye gávāmasyánimeṣaṁ rákṣamāṇastáva vraté ||

tvám | naḥ | agne | táva | deva | pāyú-bhiḥ | maghónaḥ | rakṣa | tanvàḥ | ca | vandya |
trātā́ | tokásya | tánaye | gávām | asi | áni-meṣam | rákṣamāṇaḥ | táva | vraté ||1.31.12||

1.31.13a tvámagne yájyave pāyúrántaro'niṣaṅgā́ya caturakṣá idhyase |
1.31.13c yó rātáhavyo'vṛkā́ya dhā́yase kīréścinmántraṁ mánasā vanóṣi tám ||

tvám | agne | yájyave | pāyúḥ | ántaraḥ | aniṣaṅgā́ya | catuḥ-akṣáḥ | idhyase |
yáḥ | rātá-havyaḥ | avṛkā́ya | dhā́yase | kīréḥ | cit | mántram | mánasā | vanóṣi | tám ||1.31.13||

1.31.14a tvámagna uruśáṁsāya vāgháte spārháṁ yádrékṇaḥ paramáṁ vanóṣi tát |
1.31.14c ādhrásya citprámatirucyase pitā́ prá pā́kaṁ śā́ssi prá díśo vidúṣṭaraḥ ||

tvám | agne | uru-śáṁsāya | vāgháte | spārhám | yát | rékṇaḥ | paramám | vanóṣi | tát |
ādhrásya | cit | prá-matiḥ | ucyase | pitā́ | prá | pā́kam | śā́ssi | prá | díśaḥ | vidúḥ-taraḥ ||1.31.14||

1.31.15a tvámagne práyatadakṣiṇaṁ náraṁ vármeva syūtáṁ pári pāsi viśvátaḥ |
1.31.15c svādukṣádmā yó vasataú syonakṛ́jjīvayājáṁ yájate sópamā́ diváḥ ||

tvám | agne | práyata-dakṣiṇam | náram | várma-iva | syūtám | pári | pāsi | viśvátaḥ |
svādu-kṣádmā | yáḥ | vasataú | syona-kṛ́t | jīva-yājám | yájate | sáḥ | upa-mā́ | diváḥ ||1.31.15||

1.31.16a imā́magne śaráṇiṁ mīmṛṣo na imámádhvānaṁ yámágāma dūrā́t |
1.31.16c āpíḥ pitā́ prámatiḥ somyā́nāṁ bhṛ́mirasyṛṣikṛ́nmártyānām ||

imā́m | agne | śaráṇim | mīmṛṣaḥ | naḥ | imám | ádhvānam | yám | ágāma | dūrā́t |
āpíḥ | pitā́ | prá-matiḥ | somyā́nām | bhṛ́miḥ | asi | ṛṣi-kṛ́t | mártyānām ||1.31.16||

1.31.17a manuṣvádagne aṅgirasvádaṅgiro yayātivátsádane pūrvavácchuce |
1.31.17c áccha yāhyā́ vahā daívyaṁ jánamā́ sādaya barhíṣi yákṣi ca priyám ||

manuṣvát | agne | aṅgirasvát | aṅgiraḥ | yayāti-vát | sádane | pūrva-vát | śuce |
áccha | yāhi | ā́ | vaha | daívyam | jánam | ā́ | sādaya | barhíṣi | yákṣi | ca | priyám ||1.31.17||

1.31.18a eténāgne bráhmaṇā vāvṛdhasva śáktī vā yátte cakṛmā́ vidā́ vā |
1.31.18c utá prá ṇeṣyabhí vásyo asmā́ntsáṁ naḥ sṛja sumatyā́ vā́javatyā ||

eténa | agne | bráhmaṇā | vavṛdhasva | śáktī | vā | yát | te | cakṛmá | vidā́ | vā |
utá | prá | neṣi | abhí | vásyaḥ | asmā́n | sám | naḥ | sṛja | su-matyā́ | vā́ja-vatyā ||1.31.18||


1.32.1a índrasya nú vīryā̀ṇi prá vocaṁ yā́ni cakā́ra prathamā́ni vajrī́ |
1.32.1c áhannáhimánvapástatarda prá vakṣáṇā abhinatpárvatānām ||

índrasya | nú | vīryā̀ṇi | prá | vocam | yā́ni | cakā́ra | prathamā́ni | vajrī́ |
áhan | áhim | ánu | apáḥ | tatarda | prá | vakṣáṇāḥ | abhinat | párvatānām ||1.32.1||

1.32.2a áhannáhiṁ párvate śiśriyāṇáṁ tváṣṭāsmai vájraṁ svaryàṁ tatakṣa |
1.32.2c vāśrā́ iva dhenávaḥ syándamānā áñjaḥ samudrámáva jagmurā́paḥ ||

áhan | áhim | párvate | śiśriyāṇám | tváṣṭā | asmai | vájram | svaryàm | tatakṣa |
vāśrā́ḥ-iva | dhenávaḥ | syándamānāḥ | áñjaḥ | samudrám | áva | jagmuḥ | ā́paḥ ||1.32.2||

1.32.3a vṛṣāyámāṇo'vṛṇīta sómaṁ tríkadrukeṣvapibatsutásya |
1.32.3c ā́ sā́yakaṁ maghávādatta vájramáhannenaṁ prathamajā́máhīnām ||

vṛṣa-yámāṇaḥ | avṛṇīta | sómam | trí-kadrukeṣu | apibat | sutásya |
ā́ | sā́yakam | maghá-vā | adatta | vájram | áhan | enam | prathama-jā́m | áhīnām ||1.32.3||

1.32.4a yádindrā́hanprathamajā́máhīnāmā́nmāyínāmámināḥ prótá māyā́ḥ |
1.32.4c ā́tsū́ryaṁ janáyandyā́muṣā́saṁ tādī́tnā śátruṁ ná kílā vivitse ||

yát | indra | áhan | prathama-jā́m | áhīnām | ā́t | māyínām | ámināḥ | prá | utá | māyā́ḥ |
ā́t | sū́ryam | janáyan | dyā́m | uṣásam | tādī́tnā | śátrum | ná | kíla | vivitse ||1.32.4||

1.32.5a áhanvṛtráṁ vṛtratáraṁ vyàṁsamíndro vájreṇa mahatā́ vadhéna |
1.32.5c skándhāṁsīva kúliśenā vívṛkṇā́hiḥ śayata upapṛ́kpṛthivyā́ḥ ||

áhan | vṛtrám | vṛtra-táram | ví-aṁsam | índraḥ | vájreṇa | mahatā́ | vadhéna |
skándhāṁsi-iva | kúliśena | ví-vṛkṇā | áhiḥ | śayate | upa-pṛ́k | pṛthivyā́ḥ ||1.32.5||

1.32.6a ayoddhéva durmáda ā́ hí juhvé mahāvīráṁ tuvibādhámṛjīṣám |
1.32.6c nā́tārīdasya sámṛtiṁ vadhā́nāṁ sáṁ rujā́nāḥ pipiṣa índraśatruḥ ||

ayoddhā́-iva | duḥ-mádaḥ | ā́ | hí | juhvé | mahā-vīrám | tuvi-bādhám | ṛjīṣám |
ná | atārīt | asya | sám-ṛtim | vadhā́nām | sám | rujā́nāḥ | pipiṣe | índra-śatruḥ ||1.32.6||

1.32.7a apā́dahastó apṛtanyadíndramā́sya vájramádhi sā́nau jaghāna |
1.32.7c vṛ́ṣṇo vádhriḥ pratimā́naṁ búbhūṣanpurutrā́ vṛtró aśayadvyàstaḥ ||

apā́t | ahastáḥ | apṛtanyat | índram | ā́ | asya | vájram | ádhi | sā́nau | jaghāna |
vṛ́ṣṇaḥ | vádhriḥ | prati-mā́nam | búbhūṣan | puru-trā́ | vṛtráḥ | aśayat | ví-astaḥ ||1.32.7||

1.32.8a nadáṁ ná bhinnámamuyā́ śáyānaṁ máno rúhāṇā áti yantyā́paḥ |
1.32.8c yā́ścidvṛtró mahinā́ paryátiṣṭhattā́sāmáhiḥ patsutaḥśī́rbabhūva ||

nadám | ná | bhinnám | amuyā́ | śáyānam | mánaḥ | rúhāṇāḥ | áti | yanti | ā́paḥ |
yā́ḥ | cit | vṛtráḥ | mahinā́ | pari-átiṣṭhat | tā́sām | áhiḥ | patsutaḥ-śī́ḥ | babhūva ||1.32.8||

1.32.9a nīcā́vayā abhavadvṛtráputréndro asyā áva vádharjabhāra |
1.32.9c úttarā sū́rádharaḥ putrá āsīddā́nuḥ śaye sahávatsā ná dhenúḥ ||

nīcā́-vayāḥ | abhavat | vṛtrá-putrā | índraḥ | asyāḥ | áva | vádhaḥ | jabhāra |
út-tarā | sū́ḥ | ádharaḥ | putráḥ | āsīt | dā́nuḥ | śaye | sahá-vatsā | ná | dhenúḥ ||1.32.9||

1.32.10a átiṣṭhantīnāmaniveśanā́nāṁ kā́ṣṭhānāṁ mádhye níhitaṁ śárīram |
1.32.10c vṛtrásya niṇyáṁ ví carantyā́po dīrgháṁ táma ā́śayadíndraśatruḥ ||

átiṣṭhantīnām | ani-veśanā́nām | kā́ṣṭhānām | mádhye | ní-hitam | śárīram |
vṛtrásya | niṇyám | ví | caranti | ā́paḥ | dīrghám | támaḥ | ā́ | aśayat | índra-śatruḥ ||1.32.10||

1.32.11a dāsápatnīráhigopā atiṣṭhanníruddhā ā́paḥ paṇíneva gā́vaḥ |
1.32.11c apā́ṁ bílamápihitaṁ yádā́sīdvṛtráṁ jaghanvā́m̐ ápa tádvavāra ||

dāsá-patnīḥ | áhi-gopāḥ | atiṣṭhan | ní-ruddhāḥ | ā́paḥ | paṇínā-iva | gā́vaḥ |
apā́m | bílam | ápi-hitam | yát | ā́sīt | vṛtrám | jaghanvā́n | ápa | tát | vavāra ||1.32.11||

1.32.12a áśvyo vā́ro abhavastádindra sṛké yáttvā pratyáhandevá ékaḥ |
1.32.12c ájayo gā́ ájayaḥ śūra sómamávāsṛjaḥ sártave saptá síndhūn ||

áśvyaḥ | vā́raḥ | abhavaḥ | tát | indra | sṛké | yát | tvā | prati-áhan | deváḥ | ékaḥ |
ájayaḥ | gā́ḥ | ájayaḥ | śūra | sómam | áva | asṛjaḥ | sártave | saptá | síndhūn ||1.32.12||

1.32.13a nā́smai vidyúnná tanyatúḥ siṣedha ná yā́ṁ míhamákiraddhrādúniṁ ca |
1.32.13c índraśca yádyuyudhā́te áhiścotā́parī́bhyo maghávā ví jigye ||

ná | asmai | vi-dyút | ná | tanyatúḥ | sisedha | ná | yā́m | míham | ákirat | hrādúnim | ca |
índraḥ | ca | yát | yuyudhā́te íti | áhiḥ | ca | utá | aparī́bhyaḥ | maghá-vā | ví | jigye ||1.32.13||

1.32.14a áheryātā́raṁ kámapaśya indra hṛdí yátte jaghnúṣo bhī́rágacchat |
1.32.14c náva ca yánnavatíṁ ca srávantīḥ śyenó ná bhītó átaro rájāṁsi ||

áheḥ | yātā́ram | kám | apaśyaḥ | indra | hṛdí | yát | te | jaghnúṣaḥ | bhī́ḥ | ágacchat |
náva | ca | yát | navatím | ca | srávantīḥ | śyenáḥ | ná | bhītáḥ | átaraḥ | rájāṁsi ||1.32.14||

1.32.15a índro yātó'vasitasya rā́jā śámasya ca śṛṅgíṇo vájrabāhuḥ |
1.32.15c sédu rā́jā kṣayati carṣaṇīnā́marā́nná nemíḥ pári tā́ babhūva ||

índraḥ | yātáḥ | áva-sitasya | rā́jā | śámasya | ca | śṛṅgíṇaḥ | vájra-bāhuḥ |
sáḥ | ít | ūm̐ íti | rā́jā | kṣayati | carṣaṇīnā́m | arā́n | ná | nemíḥ | pári | tā́ | babhūva ||1.32.15||


1.33.1a étā́yāmópa gavyánta índramasmā́kaṁ sú prámatiṁ vāvṛdhāti |
1.33.1c anāmṛṇáḥ kuvídā́dasyá rāyó gávāṁ kétaṁ páramāvárjate naḥ ||

ā́ | ita | áyāma | úpa | gavyántaḥ | índram | asmā́kam | sú | prá-matim | vavṛdhāti |
anāmṛṇáḥ | kuvít | ā́t | asyá | rāyáḥ | gávām | kétam | páram | ā-várjate | naḥ ||1.33.1||

1.33.2a úpédaháṁ dhanadā́mápratītaṁ júṣṭāṁ ná śyenó vasatíṁ patāmi |
1.33.2c índraṁ namasyánnupamébhirarkaíryáḥ stotṛ́bhyo hávyo ásti yā́man ||

úpa | ít | ahám | dhana-dā́m | áprati-itam | júṣṭām | ná | śyenáḥ | vasatím | patāmi |
índram | namasyán | upa-mébhiḥ | arkaíḥ | yáḥ | stotṛ́-bhyaḥ | hávyaḥ | ásti | yā́man ||1.33.2||

1.33.3a ní sárvasena iṣudhī́m̐rasakta sámaryó gā́ ajati yásya váṣṭi |
1.33.3c coṣkūyámāṇa indra bhū́ri vāmáṁ mā́ paṇírbhūrasmádádhi pravṛddha ||

ní | sárva-senaḥ | iṣu-dhī́n | asakta | sám | aryáḥ | gā́ḥ | ajati | yásya | váṣṭi |
coṣkūyámāṇaḥ | indra | bhū́ri | vāmám | mā́ | paṇíḥ | bhūḥ | asmát | ádhi | pra-vṛddha ||1.33.3||

1.33.4a vádhīrhí dásyuṁ dhanínaṁ ghanénam̐ ékaścárannupaśākébhirindra |
1.33.4c dhánorádhi viṣuṇákté vyā̀yannáyajvānaḥ sanakā́ḥ prétimīyuḥ ||

vádhīḥ | hí | dásyum | dhanínam | ghanéna | ékaḥ | cáran | upa-śākébhiḥ | indra |
dhánoḥ | ádhi | viṣuṇák | té | ví | āyan | áyajvānaḥ | sanakā́ḥ | prá-itim | īyuḥ ||1.33.4||

1.33.5a párā cicchīrṣā́ vavṛjustá indrā́yajvāno yájvabhiḥ spárdhamānāḥ |
1.33.5c prá yáddivó harivaḥ sthātarugra níravratā́m̐ adhamo ródasyoḥ ||

párā | cit | śīrṣā́ | vavṛjuḥ | te | indra | áyajvānaḥ | yájva-bhiḥ | spárdhamānāḥ |
prá | yát | diváḥ | hari-vaḥ | sthātaḥ | ugra | níḥ | avratā́n | adhamaḥ | ródasyoḥ ||1.33.5||

1.33.6a áyuyutsannanavadyásya sénāmáyātayanta kṣitáyo návagvāḥ |
1.33.6c vṛṣāyúdho ná vádhrayo níraṣṭāḥ pravádbhiríndrāccitáyanta āyan ||

áyuyutsan | anavadyásya | sénām | áyātayanta | kṣitáyaḥ | náva-gvāḥ |
vṛṣa-yúdhaḥ | ná | vádhrayaḥ | níḥ-aṣṭāḥ | pra-vát-bhiḥ | índrāt | citáyantaḥ | āyan ||1.33.6||

1.33.7a tvámetā́nrudató jákṣataścā́yodhayo rájasa indra pāré |
1.33.7c ávādaho divá ā́ dásyumuccā́ prá sunvatáḥ stuvatáḥ śáṁsamāvaḥ ||

tvám | etā́n | rudatáḥ | jákṣataḥ | ca | áyodhayaḥ | rájasaḥ | indra | pāré |
áva | adahaḥ | diváḥ | ā́ | dásyum | uccā́ | prá | sunvatáḥ | stuvatáḥ | śáṁsam | āvaḥ ||1.33.7||

1.33.8a cakrāṇā́saḥ parīṇáhaṁ pṛthivyā́ híraṇyena maṇínā śúmbhamānāḥ |
1.33.8c ná hinvānā́sastitirustá índraṁ pári spáśo adadhātsū́ryeṇa ||

cakāṇā́saḥ | pari-náham | pṛthivyā́ḥ | híraṇyena | maṇínā | śúmbhamānāḥ |
ná | hinvānā́saḥ | titiruḥ | té | índram | pári | spáśaḥ | adadhāt | sū́ryeṇa ||1.33.8||

1.33.9a pári yádindra ródasī ubhé ábubhojīrmahinā́ viśvátaḥ sīm |
1.33.9c ámanyamānām̐ abhí mányamānairnírbrahmábhiradhamo dásyumindra ||

pári | yát | indra | ródasī íti | ubhé íti | ábubhojīḥ | mahinā́ | viśvátaḥ | sīm |
ámanyamānān | abhí | mányamānaiḥ | níḥ | brahmá-bhiḥ | adhamaḥ | dásyum | indra ||1.33.9||

1.33.10a ná yé diváḥ pṛthivyā́ ántamāpúrná māyā́bhirdhanadā́ṁ paryábhūvan |
1.33.10c yújaṁ vájraṁ vṛṣabháścakra índro nírjyótiṣā támaso gā́ adukṣat ||

ná | yé | diváḥ | pṛthivyā́ḥ | ántam | āpúḥ | ná | māyā́bhiḥ | dhana-dā́m | pari-ábhūvan |
yújam | vájram | vṛṣabháḥ | cakre | índraḥ | níḥ | jyótiṣā | támasaḥ | gā́ḥ | adhukṣat ||1.33.10||

1.33.11a ánu svadhā́makṣarannā́po asyā́vardhata mádhya ā́ nāvyā̀nām |
1.33.11c sadhrīcī́nena mánasā támíndra ójiṣṭhena hánmanāhannabhí dyū́n ||

ánu | svadhā́m | akṣaran | ā́paḥ | asya | ávardhata | mádhye | ā́ | nāvyā̀nām |
sadhrīcī́nena | mánasā | tám | índraḥ | ójiṣṭhena | hánmanā | ahan | abhí | dyū́n ||1.33.11||

1.33.12a nyā̀vidhyadilībíśasya dṛḻhā́ ví śṛṅgíṇamabhinacchúṣṇamíndraḥ |
1.33.12c yā́vattáro maghavanyā́vadójo vájreṇa śátrumavadhīḥ pṛtanyúm ||

ní | avidhyat | ilībíśasya | dṛḻhā́ | ví | śṛṅgíṇam | abhinat | śúṣṇam | índraḥ |
yā́vat | táraḥ | magha-van | yā́vat | ójaḥ | vájreṇa | śátrum | avadhīḥ | pṛtanyúm ||1.33.12||

1.33.13a abhí sidhmó ajigādasya śátrūnví tigména vṛṣabhéṇā púro'bhet |
1.33.13c sáṁ vájreṇāsṛjadvṛtrámíndraḥ prá svā́ṁ matímatiracchā́śadānaḥ ||

abhí | sidhmáḥ | ajigāt | asya | śátrūn | ví | tigména | vṛṣabhéṇa | púraḥ | abhet |
sám | vájreṇa | asṛjat | vṛtrám | índraḥ | prá | svā́m | matím | atirat | śā́śadānaḥ ||1.33.13||

1.33.14a ā́vaḥ kútsamindra yásmiñcākánprā́vo yúdhyantaṁ vṛṣabháṁ dáśadyum |
1.33.14c śaphácyuto reṇúrnakṣata dyā́múcchvaitreyó nṛṣā́hyāya tasthau ||

ā́vaḥ | kútsam | indra | yásmin | cākán | prá | āvaḥ | yúdhyantam | vṛṣabhám | dáśa-dyum |
śaphá-cyutaḥ | reṇúḥ | nakṣata | dyā́m | út | śvaitreyáḥ | nṛ-sáhyāya | tasthau ||1.33.14||

1.33.15a ā́vaḥ śámaṁ vṛṣabháṁ túgryāsu kṣetrajeṣé maghavañchvítryaṁ gā́m |
1.33.15c jyókcidátra tasthivā́ṁso akrañchatrūyatā́mádharā védanākaḥ ||

ā́vaḥ | śámam | vṛṣabhám | túgryāsu | kṣetra-jeṣé | magha-van | śvítryam | gā́m |
jyók | cit | átra | tasthi-vā́ṁsaḥ | akran | śatru-yatā́m | ádharā | védanā | akarítyakaḥ ||1.33.15||


1.34.1a tríścinno adyā́ bhavataṁ navedasā vibhúrvāṁ yā́ma utá rātíraśvinā |
1.34.1c yuvórhí yantráṁ himyéva vā́saso'bhyāyaṁsényā bhavataṁ manīṣíbhiḥ ||

tríḥ | cit | naḥ | adyá | bhavatam | navedasā | vi-bhúḥ | vām | yā́maḥ | utá | rātíḥ | aśvinā |
yuvóḥ | hí | yantrám | himyā́-iva | vā́sasaḥ | abhi-āyaṁsényā | bhavatam | manīṣí-bhiḥ ||1.34.1||

1.34.2a tráyaḥ paváyo madhuvā́hane ráthe sómasya venā́mánu víśva ídviduḥ |
1.34.2c tráyaḥ skambhā́saḥ skabhitā́sa ārábhe trírnáktaṁ yāthástrírvaśvinā dívā ||

tráyaḥ | paváyaḥ | madhu-vā́hena | ráthe | sómasya | venā́m | ánu | víśve | ít | viduḥ |
tráyaḥ | skambhā́saḥ | skamitā́saḥ | ā-rábhe | tríḥ | náktam | yātháḥ | tríḥ | ūm̐ íti | aśvinā | dívā ||1.34.2||

1.34.3a samāné áhantríravadyagohanā tríradyá yajñáṁ mádhunā mimikṣatam |
1.34.3c trírvā́javatīríṣo aśvinā yuváṁ doṣā́ asmábhyamuṣásaśca pinvatam ||

samāné | áhan | tríḥ | avadya-gohanā | tríḥ | adyá | yajñám | mádhunā | mimikṣatam |
tríḥ | vā́ja-vatīḥ | íṣaḥ | aśvinā | yuvám | doṣā́ḥ | asmábhyam | uṣásaḥ | ca | pinvatam ||1.34.3||

1.34.4a trírvartíryātaṁ tríránuvrate jané tríḥ suprāvyè tredhéva śikṣatam |
1.34.4c trírnāndyàṁ vahatamaśvinā yuváṁ tríḥ pṛ́kṣo asmé akṣáreva pinvatam ||

tríḥ | vartíḥ | yātam | tríḥ | ánu-vrate | jáne | tríḥ | supra-avyè | tredhā́-iva | śikṣatam |
tríḥ | nāndyàm | vahatam | aśvinā | yuvám | tríḥ | pṛ́kṣaḥ | asmé íti | akṣárā-iva | pinvatam ||1.34.4||

1.34.5a trírno rayíṁ vahatamaśvinā yuváṁ trírdevátātā trírutā́vataṁ dhíyaḥ |
1.34.5c tríḥ saubhagatváṁ trírutá śrávāṁsi nastriṣṭháṁ vāṁ sū́re duhitā́ ruhadrátham ||

tríḥ | naḥ | rayím | vahatam | aśvinā | yuvám | tríḥ | devá-tātā | tríḥ | utá | avatam | dhíyaḥ |
tríḥ | saubhaga-tvám | tríḥ | utá | śrávāṁsi | naḥ | tri-sthám | vām | sū́re | duhitā́ | ā́ | ruhat | rátham ||1.34.5||

1.34.6a trírno aśvinā divyā́ni bheṣajā́ tríḥ pā́rthivāni tríru dattamadbhyáḥ |
1.34.6c omā́naṁ śaṁyórmámakāya sūnáve tridhā́tu śárma vahataṁ śubhaspatī ||

tríḥ | naḥ | aśvinā | divyā́ni | bheṣajā́ | tríḥ | pā́rthivān | tríḥ | ūm̐ íti | dattam | at-bhyáḥ |
omā́nam | śam-yóḥ | mámakāya | sūnáve | tri-dhā́tu | śárma | vahatam | śubhaḥ | patī íti ||1.34.6||

1.34.7a trírno aśvinā yajatā́ divédive pári tridhā́tu pṛthivī́maśāyatam |
1.34.7c tisró nāsatyā rathyā parāváta ātméva vā́taḥ svásarāṇi gacchatam ||

tríḥ | naḥ | aśvinā | yajatā́ | divé-dive | pári | tri-dhā́tu | pṛthivī́m | aśāyatam |
tisráḥ | nāsatyā | rathyā | parā-vátaḥ | ātmā́-iva | vā́taḥ | svásarāṇi | gacchatam ||1.34.7||

1.34.8a tríraśvinā síndhubhiḥ saptámātṛbhistráya āhāvā́stredhā́ havíṣkṛtám |
1.34.8c tisráḥ pṛthivī́rupári pravā́ divó nā́kaṁ rakṣethe dyúbhiraktúbhirhitám ||

tríḥ | āśvinā | síndhu-bhiḥ | saptámātṛ-bhiḥ | tráyaḥ | ā-hāvā́ḥ | tredhā́ | havíḥ | kṛtám |
tisráḥ | pṛthivī́ḥ | upári | pravā́ | diváḥ | nā́kam | rakṣethe íti | dyú-bhiḥ | aktú-bhiḥ | hitám ||1.34.8||

1.34.9a kvà trī́ cakrā́ trivṛ́to ráthasya kvà tráyo vandhúro yé sánīḻāḥ |
1.34.9c kadā́ yógo vājíno rā́sabhasya yéna yajñáṁ nāsatyopayātháḥ ||

kvà | trī́ | cakrā́ | tri-vṛ́taḥ | ráthasya | kvà | tráyaḥ | vandhúraḥ | yé | sá-nīḻāḥ |
kadā́ | yógaḥ | vājínaḥ | rā́sabhasya | yéna | yajñám | nāsatyā | upa-yātháḥ ||1.34.9||

1.34.10a ā́ nāsatyā gácchataṁ hūyáte havírmádhvaḥ pibataṁ madhupébhirāsábhiḥ |
1.34.10c yuvórhí pū́rvaṁ savitóṣáso ráthamṛtā́ya citráṁ ghṛtávantamíṣyati ||

ā́ | nāsatyā | gácchatam | hūyáte | havíḥ | mádhvaḥ | pibatam | madhu-pébhiḥ | āsá-bhiḥ |
yuvóḥ | hí | pū́rvam | savitā́ | uṣásaḥ | rátham | ṛtā́ya | citrám | ghṛtá-vantam | íṣyati ||1.34.10||

1.34.11a ā́ nāsatyā tribhírekādaśaírihá devébhiryātaṁ madhupéyamaśvinā |
1.34.11c prā́yustā́riṣṭaṁ nī́ rápāṁsi mṛkṣataṁ sédhataṁ dvéṣo bhávataṁ sacābhúvā ||

ā́ | nāsatyā | tri-bhíḥ | ekādaśaíḥ | ihá | devébhiḥ | yātam | madhu-péyam | aśvinā |
prá | ā́yuḥ | tā́riṣṭam | níḥ | rápāṁsi | mṛkṣatam | sédhatam | dvéṣaḥ | bhávatam | sacā-bhúvā ||1.34.11||

1.34.12a ā́ no aśvinā trivṛ́tā ráthenārvā́ñcaṁ rayíṁ vahataṁ suvī́ram |
1.34.12c śṛṇvántā vāmávase johavīmi vṛdhé ca no bhavataṁ vā́jasātau ||

ā́ | naḥ | aśvinā | tri-vṛ́tā | ráthena | arvā́ñcam | rayím | vahatam | su-vī́ram |
śṛṇvántā | vām | ávase | johavīmi | vṛdhé | ca | naḥ | bhavatam | vā́ja-sātau ||1.34.12||


1.35.1a hváyāmyagníṁ prathamáṁ svastáye hváyāmi mitrā́váruṇāvihā́vase |
1.35.1c hváyāmi rā́trīṁ jágato nivéśanīṁ hváyāmi deváṁ savitā́ramūtáye ||

hváyāmi | agním | prathamám | svastáye | hváyāmi | mitrā́váruṇau | ihá | ávase |
hváyāmi | rā́trīm | jágataḥ | ni-véśanīm | hváyāmi | devám | savitā́ram | ūtáye ||1.35.1||

1.35.2a ā́ kṛṣṇéna rájasā vártamāno niveśáyannamṛ́taṁ mártyaṁ ca |
1.35.2c hiraṇyáyena savitā́ ráthenā́ devó yāti bhúvanāni páśyan ||

ā́ | kṛṣṇéna | rájasā | vártamānaḥ | ni-veśáyan | amṛ́tam | mártyam | ca |
hiraṇyáyena | savitā́ | ráthena | ā́ | deváḥ | yāti | bhúvanāni | páśyan ||1.35.2||

1.35.3a yā́ti deváḥ pravátā yā́tyudvátā yā́ti śubhrā́bhyāṁ yajató háribhyām |
1.35.3c ā́ devó yāti savitā́ parāvátó'pa víśvā duritā́ bā́dhamānaḥ ||

yā́ti | deváḥ | pra-vátā | yā́ti | ut-vátā | yā́ti | śubhrā́bhyām | yajatáḥ | hári-bhyām |
ā́ | deváḥ | yāti | savitā́ | parā-vátaḥ | ápa | víśvā | duḥ-itā́ | bā́dhamānaḥ ||1.35.3||

1.35.4a abhī́vṛtaṁ kṛ́śanairviśvárūpaṁ híraṇyaśamyaṁ yajató bṛhántam |
1.35.4c ā́sthādráthaṁ savitā́ citrábhānuḥ kṛṣṇā́ rájāṁsi táviṣīṁ dádhānaḥ ||

abhí-vṛtam | kṛ́śanaiḥ | viśvá-rūpam | híraṇya-śamyam | yajatáḥ | bṛhántam |
ā́ | asthāt | rátham | savitā́ | citrá-bhānuḥ | kṛṣṇā́ | rájāṁsi | táviṣīm | dádhānaḥ ||1.35.4||

1.35.5a ví jánāñchyāvā́ḥ śitipā́do akhyanráthaṁ híraṇyapraügaṁ váhantaḥ |
1.35.5c śáśvadvíśaḥ savitúrdaívyasyopásthe víśvā bhúvanāni tasthuḥ ||

ví | jánān | śyāvā́ḥ | śiti-pā́daḥ | akhyan | rátham | híraṇya-praügam | váhantaḥ |
śáśvat | víśaḥ | savitúḥ | daívyasya | upá-sthe | víśvā | bhúvanāni | tasthuḥ ||1.35.5||

1.35.6a tisró dyā́vaḥ savitúrdvā́ upásthām̐ ékā yamásya bhúvane virāṣā́ṭ |
1.35.6c āṇíṁ ná ráthyamamṛ́tā́dhi tasthurihá bravītu yá u táccíketat ||

tisráḥ | dyā́vaḥ | savitúḥ | dvaú | upá-sthā | ékā | yamásya | bhúvane | virāṣā́ṭ |
āṇím | ná | ráthyam | amṛ́tā | ádhi | tasthuḥ | ihá | bravītu | yáḥ | ūm̐ íti | tát | cíketat ||1.35.6||

1.35.7a ví suparṇó antárikṣāṇyakhyadgabhīrávepā ásuraḥ sunītháḥ |
1.35.7c kvèdā́nīṁ sū́ryaḥ káściketa katamā́ṁ dyā́ṁ raśmírasyā́ tatāna ||

ví | su-parṇáḥ | antárikṣāṇi | akhyat | gabhīrá-vepāḥ | ásuraḥ | su-nītháḥ |
kvà | idā́nīm | sū́ryaḥ | káḥ | ciketa | katamā́m | dyā́m | raśmíḥ | asya | ā́ | tatāna ||1.35.7||

1.35.8a aṣṭaú vyàkhyatkakúbhaḥ pṛthivyā́strī́ dhánva yójanā saptá síndhūn |
1.35.8c hiraṇyākṣáḥ savitā́ devá ā́gāddádhadrátnā dāśúṣe vā́ryāṇi ||

aṣṭaú | ví | akhyat | kakúbhaḥ | pṛthivyā́ḥ | trī́ | dhánva | yójanā | saptá | síndhūn |
hiraṇya-akṣáḥ | savitā́ | deváḥ | ā́ | agāt | dádhat | rátnā | dāśúṣe | vā́ryāṇi ||1.35.8||

1.35.9a híraṇyapāṇiḥ savitā́ vícarṣaṇirubhé dyā́vāpṛthivī́ antárīyate |
1.35.9c ápā́mīvāṁ bā́dhate véti sū́ryamabhí kṛṣṇéna rájasā dyā́mṛṇoti ||

híraṇya-pāṇiḥ | savitā́ | ví-carṣaṇiḥ | ubhé íti | dyā́vāpṛthivī́ íti | antáḥ | īyate |
ápa | ámīvām | bā́dhate | véti | sū́ryam | abhí | kṛṣṇéna | rájasā | dyā́m | ṛṇoti ||1.35.9||

1.35.10a híraṇyahasto ásuraḥ sunītháḥ sumṛḻīkáḥ svávām̐ yātvarvā́ṅ |
1.35.10c apasédhanrakṣáso yātudhā́nānásthāddeváḥ pratidoṣáṁ gṛṇānáḥ ||

híraṇya-hastaḥ | ásuraḥ | su-nītháḥ | su-mṛḻīkáḥ | svá-vān | yātu | arvā́ṅ |
apa-sédhan | rakṣásaḥ | yātu-dhā́nān | ásthāt | deváḥ | prati-doṣám | gṛṇānáḥ ||1.35.10||

1.35.11a yé te pánthāḥ savitaḥ pūrvyā́so'reṇávaḥ súkṛtā antárikṣe |
1.35.11c tébhirno adyá pathíbhiḥ sugébhī rákṣā ca no ádhi ca brūhi deva ||

yé | te | pánthāḥ | savitaríti | pūrvyā́saḥ | areṇávaḥ | sú-kṛtāḥ | antárikṣe |
tébhiḥ | naḥ | adyá | pathí-bhiḥ | su-gébhiḥ | rákṣa | ca | naḥ | ádhi | ca | brūhi | deva ||1.35.11||


1.36.1a prá vo yahváṁ purūṇā́ṁ viśā́ṁ devayatī́nām |
1.36.1c agníṁ sūktébhirvácobhirīmahe yáṁ sīmídanyá ī́ḻate ||

prá | vaḥ | yahvám | purūṇā́m | viśā́m | deva-yatī́nām |
agním | su-uktébhiḥ | vácaḥ-bhiḥ | īmahe | yám | sīm | ít | anyé | ī́ḻate ||1.36.1||

1.36.2a jánāso agníṁ dadhire sahovṛ́dhaṁ havíṣmanto vidhema te |
1.36.2c sá tváṁ no adyá sumánā ihā́vitā́ bhávā vā́jeṣu santya ||

jánāsaḥ | agním | dadhire | sahaḥ-vṛ́dham | havíṣmantaḥ | vidhema | te |
sáḥ | tvám | naḥ | adyá | su-mánāḥ | ihá | avitā́ | bháva | vā́jeṣu | santya ||1.36.2||

1.36.3a prá tvā dūtáṁ vṛṇīmahe hótāraṁ viśvávedasam |
1.36.3c maháste sató ví carantyarcáyo diví spṛśanti bhānávaḥ ||

prá | tvā | dūtám | vṛṇīmahe | hótāram | viśvá-vedasam |
maháḥ | te | satáḥ | ví | caranti | arcáyaḥ | diví | spṛśanti | bhānávaḥ ||1.36.3||

1.36.4a devā́sastvā váruṇo mitró aryamā́ sáṁ dūtáṁ pratnámindhate |
1.36.4c víśvaṁ só agne jayati tváyā dhánaṁ yáste dadā́śa mártyaḥ ||

devā́saḥ | tvā | váruṇaḥ | mitráḥ | aryamā́ | sám | dūtám | pratnám | indhate |
víśvam | sáḥ | agne | jayati | tváyā | dhánam | yáḥ | te | dadā́śa | mártyaḥ ||1.36.4||

1.36.5a mandró hótā gṛhápatirágne dūtó viśā́masi |
1.36.5c tvé víśvā sáṁgatāni vratā́ dhruvā́ yā́ni devā́ ákṛṇvata ||

mandráḥ | hótā | gṛhá-patiḥ | ágne | dūtáḥ | viśā́m | asi |
tvé íti | víśvā | sám-gatāni | vratā́ | dhruvā́ | yā́ni | devā́ḥ | ákṛṇvata ||1.36.5||

1.36.6a tvé ídagne subháge yaviṣṭhya víśvamā́ hūyate havíḥ |
1.36.6c sá tváṁ no adyá sumánā utā́paráṁ yákṣi devā́ntsuvī́ryā ||

tvé íti | ít | agne | su-bháge | yaviṣṭhya | víśvam | ā́ | hūyate | havíḥ |
sáḥ | tvám | naḥ | adyá | su-mánāḥ | utá | aparám | yákṣi | devā́n | su-vī́ryā ||1.36.6||

1.36.7a táṁ ghemitthā́ namasvína úpa svarā́jamāsate |
1.36.7c hótrābhiragníṁ mánuṣaḥ sámindhate titirvā́ṁso áti srídhaḥ ||

tám | gha | īm | itthā́ | namasvínaḥ | úpa | sva-rā́jam | āsate |
hótrābhiḥ | agním | mánuṣaḥ | sám | indhate | titirvā́ṁsaḥ | áti | srídhaḥ ||1.36.7||

1.36.8a ghnánto vṛtrámataranródasī apá urú kṣáyāya cakrire |
1.36.8c bhúvatkáṇve vṛ́ṣā dyumnyā́hutaḥ krándadáśvo gáviṣṭiṣu ||

ghnántaḥ | vṛtrám | ataran | ródasī íti | apáḥ | urú | kṣáyāya | cakrire |
bhúvat | káṇve | vṛ́ṣā | dyumnī́ | ā́-hutaḥ | krándat | áśvaḥ | gó-iṣṭiṣu ||1.36.8||

1.36.9a sáṁ sīdasva mahā́m̐ asi śócasva devavī́tamaḥ |
1.36.9c ví dhūmámagne aruṣáṁ miyedhya sṛjá praśasta darśatám ||

sám | sīdasva | mahā́n | asi | śócasva | deva-vī́tamaḥ |
ví | dhūmám | agne | aruṣám | miyedhya | sṛjá | pra-śasta | darsatám ||1.36.9||

1.36.10a yáṁ tvā devā́so mánave dadhúrihá yájiṣṭhaṁ havyavāhana |
1.36.10c yáṁ káṇvo médhyātithirdhanaspṛ́taṁ yáṁ vṛ́ṣā yámupastutáḥ ||

yám | tvā | devā́saḥ | mánave | dadhúḥ | ihá | yájiṣṭham | havya-vāhana |
yám | káṇvaḥ | médhya-atithiḥ | dhana-spṛ́tam | yám | vṛ́ṣā | yám | upa-stutáḥ ||1.36.10||

1.36.11a yámagníṁ médhyātithiḥ káṇva īdhá ṛtā́dádhi |
1.36.11c tásya préṣo dīdiyustámimā́ ṛ́castámagníṁ vardhayāmasi ||

yám | agním | médhya-atithiḥ | káṇvaḥ | īdhé | ṛtā́t | ádhi |
tásya | prá | íṣaḥ | dīdiyuḥ | tám | imā́ḥ | ṛ́caḥ | tám | agním | vardhayāmasi ||1.36.11||

1.36.12a rāyáspūrdhi svadhāvó'sti hí té'gne devéṣvā́pyam |
1.36.12c tváṁ vā́jasya śrútyasya rājasi sá no mṛḻa mahā́m̐ asi ||

rāyáḥ | pūrdhi | svadhā-vaḥ | ásti | hí | te | ágne | devéṣu | ā́pyam |
tvám | vā́jasya | śrútyasya | rājasi | sáḥ | naḥ | mṛḻa | mahā́n | asi ||1.36.12||

1.36.13a ūrdhvá ū ṣú ṇa ūtáye tíṣṭhā devó ná savitā́ |
1.36.13c ūrdhvó vā́jasya sánitā yádañjíbhirvāghádbhirvihváyāmahe ||

ūrdhváḥ | ūm̐ íti | sú | naḥ | ūtáye | tíṣṭha | deváḥ | ná | savitā́ |
ūrdhváḥ | vā́jasya | sánitā | yát | añjí-bhiḥ | vāghát-bhiḥ | vi-hváyāmahe ||1.36.13||

1.36.14a ūrdhvó naḥ pāhyáṁhaso ní ketúnā víśvaṁ sámatríṇaṁ daha |
1.36.14c kṛdhī́ na ūrdhvā́ñcaráthāya jīváse vidā́ devéṣu no dúvaḥ ||

ūrdhváḥ | naḥ | pāhi | áṁhasaḥ | ní | ketúnā | víśvam | sám | atríṇam | daha |
kṛdhí | naḥ | ūrdhvā́n | caráthāya | jīváse | vidā́ḥ | devéṣu | naḥ | dúvaḥ ||1.36.14||

1.36.15a pāhí no agne rakṣásaḥ pāhí dhūrtérárāvṇaḥ |
1.36.15c pāhí rī́ṣata utá vā jíghāṁsato bṛ́hadbhāno yáviṣṭhya ||

pāhí | naḥ | agne | rakṣásaḥ | pāhí | dhūrtéḥ | árāvṇaḥ |
pāhí | ríṣataḥ | utá | vā | jíghāṁsataḥ | bṛ́hadbhāno íti bṛ́hat-bhāno | yáviṣṭhya ||1.36.15||

1.36.16a ghanéva víṣvagví jahyárāvṇastápurjambha yó asmadhrúk |
1.36.16c yó mártyaḥ śíśīte átyaktúbhirmā́ naḥ sá ripúrīśata ||

ghanā́-iva | víṣvak | ví | jahi | árāvṇaḥ | tápuḥ-jambha | yáḥ | asma-dhrúk |
yáḥ | mártyaḥ | śíśīte | áti | aktú-bhiḥ | mā́ | naḥ | sáḥ | ripúḥ | īśata ||1.36.16||

1.36.17a agnírvavne suvī́ryamagníḥ káṇvāya saúbhagam |
1.36.17c agníḥ prā́vanmitrótá médhyātithimagníḥ sātā́ upastutám ||

agníḥ | vavne | su-vī́ryam | agníḥ | káṇvāya | saúbhagam |
agníḥ | prá | āvat | mitrā́ | utá | médhya-atithim | agníḥ | sātaú | upa-stutám ||1.36.17||

1.36.18a agnínā turváśaṁ yáduṁ parāváta ugrā́devaṁ havāmahe |
1.36.18c agnírnayannávavāstvaṁ bṛhádrathaṁ turvī́tiṁ dásyave sáhaḥ ||

agnínā | turváśam | yádum | parā-vátaḥ | ugrá-devam | havāmahe |
agníḥ | nayat | náva-vāstvam | bṛhát-ratham | turvī́tim | dásyave | sáhaḥ ||1.36.18||

1.36.19a ní tvā́magne mánurdadhe jyótirjánāya śáśvate |
1.36.19c dīdétha káṇva ṛtájāta ukṣitó yáṁ namasyánti kṛṣṭáyaḥ ||

ní | tvā́m | agne | mánuḥ | dadhe | jyótiḥ | jánāya | śáśvate |
dīdétha | káṇve | ṛtá-jātaḥ | ukṣitáḥ | yám | namasyánti | kṛṣṭáyaḥ ||1.36.19||

1.36.20a tveṣā́so agnérámavanto arcáyo bhīmā́so ná prátītaye |
1.36.20c rakṣasvínaḥ sádamídyātumā́vato víśvaṁ sámatríṇaṁ daha ||

tveṣā́saḥ | agnéḥ | áma-vantaḥ | arcáyaḥ | bhīmā́saḥ | ná | práti-itaye |
rakṣasvínaḥ | sádam | ít | yātu-mā́vataḥ | víśvam | sám | atríṇam | daha ||1.36.20||


1.37.1a krīḻáṁ vaḥ śárdho mā́rutamanarvā́ṇaṁ ratheśúbham |
1.37.1c káṇvā abhí prá gāyata ||

krīḻám | vaḥ | śárdhaḥ | mā́rutam | anarvā́ṇam | rathe-śúbham |
káṇvāḥ | abhí | prá | gāyata ||1.37.1||

1.37.2a yé pṛ́ṣatībhirṛṣṭíbhiḥ sākáṁ vā́śībhirañjíbhiḥ |
1.37.2c ájāyanta svábhānavaḥ ||

yé | pṛ́ṣatībhiḥ | ṛṣṭí-bhiḥ | sākám | vā́śībhiḥ | añjí-bhiḥ |
ájāyanta | svá-bhānavaḥ ||1.37.2||

1.37.3a ihéva śṛṇva eṣāṁ káśā hásteṣu yádvádān |
1.37.3c ní yā́mañcitrámṛñjate ||

ihá-iva | śṛṇve | eṣām | káśāḥ | hásteṣu | yát | vádān |
ní | yā́man | citrám | ṛñjate ||1.37.3||

1.37.4a prá vaḥ śárdhāya ghṛ́ṣvaye tveṣádyumnāya śuṣmíṇe |
1.37.4c deváttaṁ bráhma gāyata ||

prá | vaḥ | śárdhāya | ghṛ́ṣvaye | tveṣá-dyumnāya | śuṣmíṇe |
deváttam | bráhma | gāyata ||1.37.4||

1.37.5a prá śaṁsā góṣvághnyaṁ krīḻáṁ yácchárdho mā́rutam |
1.37.5c jámbhe rásasya vāvṛdhe ||

prá | śaṁsa | góṣu | ághnyam | krīḻám | yát | śárdhaḥ | mā́rutam |
jámbhe | rásasya | vavṛdhe ||1.37.5||

1.37.6a kó vo várṣiṣṭha ā́ naro diváśca gmáśca dhūtayaḥ |
1.37.6c yátsīmántaṁ ná dhūnuthá ||

káḥ | vaḥ | várṣiṣṭhaḥ | ā́ | naraḥ | diváḥ | ca | gmáḥ | ca | dhūtayaḥ |
yát | sīm | ántam | ná | dhūnuthá ||1.37.6||

1.37.7a ní vo yā́māya mā́nuṣo dadhrá ugrā́ya manyáve |
1.37.7c jíhīta párvato giríḥ ||

ní | vaḥ | yā́māya | mā́nuṣaḥ | dadhré | ugrā́ya | manyáve |
jíhīta | párvataḥ | giríḥ ||1.37.7||

1.37.8a yéṣāmájmeṣu pṛthivī́ jujurvā́m̐ iva viśpátiḥ |
1.37.8c bhiyā́ yā́meṣu réjate ||

yéṣām | ájmeṣu | pṛthivī́ | jujurvā́n-iva | viśpátiḥ |
bhiyā́ | yā́meṣu | réjate ||1.37.8||

1.37.9a sthiráṁ hí jā́nameṣāṁ váyo mātúrníretave |
1.37.9c yátsīmánu dvitā́ śávaḥ ||

sthirám | hí | jā́nam | eṣām | váyaḥ | mātúḥ | níḥ-etave |
yát | sīm | ánu | dvitā́ | śávaḥ ||1.37.9||

1.37.10a údu tyé sūnávo gíraḥ kā́ṣṭhā ájmeṣvatnata |
1.37.10c vāśrā́ abhijñú yā́tave ||

út | ūm̐ íti | tyé | sūnávaḥ | gíraḥ | kā́ṣṭhāḥ | ájmeṣu | atnata |
vāśrā́ḥ | abhi-jñú | yā́tave ||1.37.10||

1.37.11a tyáṁ cidghā dīrgháṁ pṛthúṁ mihó nápātamámṛdhram |
1.37.11c prá cyāvayanti yā́mabhiḥ ||

tyám | cit | gha | dīrghám | pṛthúm | miháḥ | nápātam | ámṛdhram |
prá | cyavayanti | yā́ma-bhiḥ ||1.37.11||

1.37.12a máruto yáddha vo bálaṁ jánām̐ acucyavītana |
1.37.12c girī́m̐racucyavītana ||

márutaḥ | yát | ha | vaḥ | bálam | jánān | acucyavītana |
girī́n | acucyavītana ||1.37.12||

1.37.13a yáddha yā́nti marútaḥ sáṁ ha bruvaté'dhvannā́ |
1.37.13c śṛṇóti káścideṣām ||

yát | ha | yā́nti | marútaḥ | sám | ha | bruvate | ádhvan | ā́ |
śṛṇóti | káḥ | cit | eṣām ||1.37.13||

1.37.14a prá yāta śī́bhamāśúbhiḥ sánti káṇveṣu vo dúvaḥ |
1.37.14c tátro ṣú mādayādhvai ||

prá | yāta | śī́bham | āśú-bhiḥ | sánti | káṇveṣu | vaḥ | dúvaḥ |
tátro íti | sú | mādayādhvai ||1.37.14||

1.37.15a ásti hí ṣmā mádāya vaḥ smási ṣmā vayámeṣām |
1.37.15c víśvaṁ cidā́yurjīváse ||

ásti | hí | sma | mádāya | vaḥ | smási | sma | vayám | eṣām |
víśvam | cit | ā́yuḥ | jīváse ||1.37.15||


1.38.1a káddha nūnáṁ kadhapriyaḥ pitā́ putráṁ ná hástayoḥ |
1.38.1c dadhidhvé vṛktabarhiṣaḥ ||

kát | ha | nūnám | kadha-priyaḥ | pitā́ | putrám | ná | hástayoḥ |
dadhidhvé | vṛkta-barhiṣaḥ ||1.38.1||

1.38.2a kvà nūnáṁ kádvo árthaṁ gántā divó ná pṛthivyā́ḥ |
1.38.2c kvà vo gā́vo ná raṇyanti ||

kvà | nūnám | kát | vaḥ | ártham | gánta | diváḥ | ná | pṛthivyā́ḥ |
kvà | vaḥ | gā́vaḥ | ná | raṇyanti ||1.38.2||

1.38.3a kvà vaḥ sumnā́ návyāṁsi márutaḥ kvà suvitā́ |
1.38.3c kvò víśvāni saúbhagā ||

kvà | vaḥ | sumnā́ | návyāṁsi | márutaḥ | kvà | suvitā́ |
kvò3 íti | víśvāni | saúbhagā ||1.38.3||

1.38.4a yádyūyáṁ pṛśnimātaro mártāsaḥ syā́tana |
1.38.4c stotā́ vo amṛ́taḥ syāt ||

yát | yūyám | pṛśni-mātaraḥ | mártāsaḥ | syā́tana |
stotā́ | vaḥ | amṛ́taḥ | syāt ||1.38.4||

1.38.5a mā́ vo mṛgó ná yávase jaritā́ bhūdájoṣyaḥ |
1.38.5c pathā́ yamásya gādúpa ||

mā́ | vaḥ | mṛgáḥ | ná | yávase | jaritā́ | bhūt | ájoṣyaḥ |
pathā́ | yamásya | gāt | úpa ||1.38.5||

1.38.6a mó ṣú ṇaḥ párāparā nírṛtirdurháṇā vadhīt |
1.38.6c padīṣṭá tṛ́ṣṇayā sahá ||

mó íti | sú | naḥ | párā-parā | níḥ-ṛtiḥ | duḥ-hánā | vadhīt |
padīṣṭá | tṛ́ṣṇayā | sahá ||1.38.6||

1.38.7a satyáṁ tveṣā́ ámavanto dhánvañcidā́ rudríyāsaḥ |
1.38.7c míhaṁ kṛṇvantyavātā́m ||

satyám | tveṣā́ḥ | áma-vantaḥ | dhánvan | cit | ā́ | rudríyāsaḥ |
míham | kṛṇvanti | avātā́m ||1.38.7||

1.38.8a vāśréva vidyúnmimāti vatsáṁ ná mātā́ siṣakti |
1.38.8c yádeṣāṁ vṛṣṭírásarji ||

vāśrā́-iva | vi-dyút | mimāti | vatsám | ná | mātā́ | sisakti |
yát | eṣām | vṛṣṭíḥ | ásarji ||1.38.8||

1.38.9a dívā cittámaḥ kṛṇvanti parjányenodavāhéna |
1.38.9c yátpṛthivī́ṁ vyundánti ||

dívā | cit | támaḥ | kṛṇvanti | parjányena | uda-vāhéna |
yát | pṛthivī́m | vi-undánti ||1.38.9||

1.38.10a ádha svanā́nmarútāṁ víśvamā́ sádma pā́rthivam |
1.38.10c árejanta prá mā́nuṣāḥ ||

ádha | svanā́t | marútām | víśvam | ā́ | sádma | pā́rthivam |
árejanta | prá | mā́nuṣāḥ ||1.38.10||

1.38.11a máruto vīḻupāṇíbhiścitrā́ ródhasvatīránu |
1.38.11c yātémákhidrayāmabhiḥ ||

márutaḥ | vīḻupāṇí-bhiḥ | citrā́ḥ | ródhasvatīḥ | ánu |
yātá | īm | ákhidrayāma-bhiḥ ||1.38.11||

1.38.12a sthirā́ vaḥ santu nemáyo ráthā áśvāsa eṣām |
1.38.12c súsaṁskṛtā abhī́śavaḥ ||

sthirā́ḥ | vaḥ | santu | nemáyaḥ | ráthāḥ | áśvāsaḥ | eṣām |
sú-saṁskṛtāḥ | abhī́śavaḥ ||1.38.12||

1.38.13a ácchā vadā tánā girā́ jarā́yai bráhmaṇaspátim |
1.38.13c agníṁ mitráṁ ná darśatám ||

áccha | vada | tánā | girā́ | jarā́yai | bráhmaṇaḥ | pátim |
agním | mitrám | ná | darśatám ||1.38.13||

1.38.14a mimīhí ślókamāsyè parjánya iva tatanaḥ |
1.38.14c gā́ya gāyatrámukthyàm ||

mimīhí | ślókam | āsyè | parjányaḥ-iva | tatanaḥ |
gā́ya | gāyatrám | ukthyàm ||1.38.14||

1.38.15a vándasva mā́rutaṁ gaṇáṁ tveṣáṁ panasyúmarkíṇam |
1.38.15c asmé vṛddhā́ asannihá ||

vándasva | mā́rutam | gaṇám | tveṣám | panasyúm | arkíṇam |
asmé íti | vṛddhā́ḥ | asan | ihá ||1.38.15||


1.39.1a prá yáditthā́ parāvátaḥ śocírná mā́namásyatha |
1.39.1c kásya krátvā marutaḥ kásya várpasā káṁ yātha káṁ ha dhūtayaḥ ||

prá | yát | itthā́ | parā-vátaḥ | śocíḥ | ná | mā́nam | ásyatha |
kásya | krátvā | marutaḥ | kásya | várpasā | kám | yātha | kám | ha | dhūtayaḥ ||1.39.1||

1.39.2a sthirā́ vaḥ santvā́yudhā parāṇúde vīḻū́ utá pratiṣkábhe |
1.39.2c yuṣmā́kamastu táviṣī pánīyasī mā́ mártyasya māyínaḥ ||

sthirā́ | vaḥ | santu | ā́yudhā | parā-núde | vīḻú | utá | prati-skábhe |
yuṣmā́kam | astu | táviṣī | pánīyasī | mā́ | mártyasya | māyínaḥ ||1.39.2||

1.39.3a párā ha yátsthiráṁ hathá náro vartáyathā gurú |
1.39.3c ví yāthana vanínaḥ pṛthivyā́ vyā́śāḥ párvatānām ||

párā | ha | yát | sthirám | hathá | náraḥ | vartáyatha | gurú |
ví | yāthana | vanínaḥ | pṛthivyā́ḥ | ví | ā́śāḥ | párvatānām ||1.39.3||

1.39.4a nahí vaḥ śátrurvividé ádhi dyávi ná bhū́myāṁ riśādasaḥ |
1.39.4c yuṣmā́kamastu táviṣī tánā yujā́ rúdrāso nū́ cidādhṛ́ṣe ||

nahí | vaḥ | śátruḥ | vividé | ádhi | dyávi | ná | bhū́myām | riśādasaḥ |
yuṣmā́kam | astu | táviṣī | tánā | yujā́ | rúdrāsaḥ | nú | cit | ā-dhṛ́ṣe ||1.39.4||

1.39.5a prá vepayanti párvatānví viñcanti vánaspátīn |
1.39.5c pró ārata maruto durmádā iva dévāsaḥ sárvayā viśā́ ||

prá | vepayanti | párvatān | ví | viñcanti | vánaspátīn |
pró íti | ārata | marutaḥ | durmádāḥ-iva | dévāsaḥ | sárvayā | viśā́ ||1.39.5||

1.39.6a úpo rátheṣu pṛ́ṣatīrayugdhvaṁ práṣṭirvahati róhitaḥ |
1.39.6c ā́ vo yā́māya pṛthivī́ cidaśrodábībhayanta mā́nuṣāḥ ||

úpo íti | rátheṣu | pṛ́ṣatīḥ | ayugdhvam | práṣṭiḥ | vahati | róhitaḥ |
ā́ | vaḥ | yā́māya | pṛthivī́ | cit | aśrot | ábībhayanta | mā́nuṣāḥ ||1.39.6||

1.39.7a ā́ vo makṣū́ tánāya káṁ rúdrā ávo vṛṇīmahe |
1.39.7c gántā nūnáṁ nó'vasā yáthā purétthā́ káṇvāya bibhyúṣe ||

ā́ | vaḥ | makṣú | tánāya | kám | rúdrāḥ | ávaḥ | vṛṇīmahe |
gánta | nūnám | naḥ | ávasā | yáthā | purā́ | itthā́ | káṇvāya | bibhyúṣe ||1.39.7||

1.39.8a yuṣméṣito maruto mártyeṣita ā́ yó no ábhva ī́ṣate |
1.39.8c ví táṁ yuyota śávasā vyójasā ví yuṣmā́kābhirūtíbhiḥ ||

yuṣmā́-iṣitaḥ | marutaḥ | mártya-iṣitaḥ | ā́ | yáḥ | naḥ | ábhvaḥ | ī́ṣate |
ví | tám | yuyota | śávasā | ví | ójasā | ví | yuṣmā́kābhiḥ | ūtí-bhiḥ ||1.39.8||

1.39.9a ásāmi hí prayajyavaḥ káṇvaṁ dadá pracetasaḥ |
1.39.9c ásāmibhirmaruta ā́ na ūtíbhirgántā vṛṣṭíṁ ná vidyútaḥ ||

ásāmi | hí | pra-yajyavaḥ | káṇvam | dadá | pra-cetasaḥ |
ásāmi-bhiḥ | marutaḥ | ā́ | naḥ | ūtí-bhiḥ | gánta | vṛṣṭím | ná | vi-dyútaḥ ||1.39.9||

1.39.10a ásāmyójo bibhṛthā sudānavó'sāmi dhūtayaḥ śávaḥ |
1.39.10c ṛṣidvíṣe marutaḥ parimanyáva íṣuṁ ná sṛjata dvíṣam ||

ásāmi | ójaḥ | bibhṛtha | su-dānavaḥ | ásāmi | dhūtayaḥ | śávaḥ |
ṛṣi-dvíṣe | marutaḥ | pari-manyáve | íṣum | ná | sṛjata | dvíṣam ||1.39.10||


1.40.1a úttiṣṭha brahmaṇaspate devayántastvemahe |
1.40.1c úpa prá yantu marútaḥ sudā́nava índra prāśū́rbhavā sácā ||

út | tiṣṭha | brahmaṇaḥ | pate | deva-yántaḥ | tvā | īmahe |
úpa | prá | yantu | marútaḥ | su-dā́navaḥ | índra | prāśū́ḥ | bhava | sácā ||1.40.1||

1.40.2a tvā́míddhí sahasasputra mártya upabrūté dháne hité |
1.40.2c suvī́ryaṁ maruta ā́ sváśvyaṁ dádhīta yó va ācaké ||

tvā́m | ít | hí | sahasaḥ | putra | mártyaḥ | upa-brūté | dháne | hité |
su-vī́ryam | marutaḥ | ā́ | su-áśvyam | dádhīta | yáḥ | vaḥ | ā-cakré ||1.40.2||

1.40.3a praítu bráhmaṇaspátiḥ prá devyètu sūnṛ́tā |
1.40.3c ácchā vīráṁ náryaṁ paṅktírādhasaṁ devā́ yajñáṁ nayantu naḥ ||

prá | etu | bráhmaṇaḥ | pátiḥ | prá | devī́ | etu | sūnṛ́tā |
áccha | vīrám | náryam | paṅktí-rādhasam | devā́ḥ | yajñám | nayantu | naḥ ||1.40.3||

1.40.4a yó vāgháte dádāti sūnáraṁ vásu sá dhatte ákṣiti śrávaḥ |
1.40.4c tásmā íḻāṁ suvī́rāmā́ yajāmahe suprátūrtimanehásam ||

yáḥ | vāgháte | dádāti | sūnáram | vásu | sáḥ | dhatte | ákṣiti | śrávaḥ |
tásmai | íḻām | su-vī́rām | ā́ | yajāmahe | su-prátūrtim | anehásam ||1.40.4||

1.40.5a prá nūnáṁ bráhmaṇaspátirmántraṁ vadatyukthyàm |
1.40.5c yásminníndro váruṇo mitró aryamā́ devā́ ókāṁsi cakriré ||

prá | nūnám | bráhmaṇaḥ | pátiḥ | mántram | vadati | ukthyàm |
yásmin | índraḥ | váruṇaḥ | mitráḥ | aryamā́ | devā́ḥ | ókāṁsi | cakriré ||1.40.5||

1.40.6a támídvocemā vidátheṣu śambhúvaṁ mántraṁ devā anehásam |
1.40.6c imā́ṁ ca vā́caṁ pratiháryathā naro víśvédvāmā́ vo aśnavat ||

tám | ít | vocema | vidátheṣu | śam-bhúvam | mántram | devāḥ | anehásam |
imā́m | ca | vā́cam | prati-háryatha | naraḥ | víśvā | ít | vāmā́ | vaḥ | aśnavat ||1.40.6||

1.40.7a kó devayántamaśnavajjánaṁ kó vṛktábarhiṣam |
1.40.7c prápra dāśvā́npastyā̀bhirasthitāntarvā́vatkṣáyaṁ dadhe ||

káḥ | deva-yántam | aśnavat | jánam | káḥ | vṛktá-barhiṣam |
prá-pra | dāśvā́n | pastyā̀bhiḥ | asthita | antaḥ-vā́vat | kṣáyam | dadhe ||1.40.7||

1.40.8a úpa kṣatráṁ pṛñcītá hánti rā́jabhirbhayé citsukṣitíṁ dadhe |
1.40.8c nā́sya vartā́ ná tarutā́ mahādhané nā́rbhe asti vajríṇaḥ ||

úpa | kṣatrám | pṛñcītá | hánti | rā́ja-bhiḥ | bhayé | cit | su-kṣitím | dadhe |
ná | asya | vartā́ | ná | tarutā́ | mahā-dhané | ná | árbhe | asti | vajríṇaḥ ||1.40.8||


1.41.1a yáṁ rákṣanti prácetaso váruṇo mitró aryamā́ |
1.41.1c nū́ citsá dabhyate jánaḥ ||

yám | rákṣanti | prá-cetasaḥ | váruṇaḥ | mitráḥ | aryamā́ |
nú | cit | sáḥ | dabhyate | jánaḥ ||1.41.1||

1.41.2a yáṁ bāhúteva píprati pā́nti mártyaṁ riṣáḥ |
1.41.2c áriṣṭaḥ sárva edhate ||

yám | bāhútā-iva | píprati | pā́nti | mártyam | riṣáḥ |
áriṣṭaḥ | sárvaḥ | edhate ||1.41.2||

1.41.3a ví durgā́ ví dvíṣaḥ puró ghnánti rā́jāna eṣām |
1.41.3c náyanti duritā́ tiráḥ ||

ví | duḥ-gā́ | ví | dvíṣaḥ | puráḥ | ghnánti | rā́jānaḥ | eṣām |
náyanti | duḥ-itā́ | tiráḥ ||1.41.3||

1.41.4a sugáḥ pánthā anṛkṣará ā́dityāsa ṛtáṁ yaté |
1.41.4c nā́trāvakhādó asti vaḥ ||

su-gáḥ | pánthā | anṛkṣaráḥ | ā́dityāsaḥ | ṛtám | yaté |
ná | átra | ava-khādáḥ | asti | vaḥ ||1.41.4||

1.41.5a yáṁ yajñáṁ náyathā nara ā́dityā ṛjúnā pathā́ |
1.41.5c prá vaḥ sá dhītáye naśat ||

yám | yajñám | náyatha | naraḥ | ā́dityāḥ | ṛjúnā | pathā́ |
prá | vaḥ | sáḥ | dhītáye | naśat ||1.41.5||

1.41.6a sá rátnaṁ mártyo vásu víśvaṁ tokámutá tmánā |
1.41.6c ácchā gacchatyástṛtaḥ ||

sáḥ | rátnam | mártyaḥ | vásu | víśvam | tokám | utá | tmánā |
áccha | gacchati | ástṛtaḥ ||1.41.6||

1.41.7a kathā́ rādhāma sakhāyaḥ stómaṁ mitrásyāryamṇáḥ |
1.41.7c máhi psáro váruṇasya ||

kathā́ | rādhāma | sakhāyaḥ | stómam | mitrásya | aryamṇáḥ |
máhi | psáraḥ | váruṇasya ||1.41.7||

1.41.8a mā́ vo ghnántaṁ mā́ śápantaṁ práti voce devayántam |
1.41.8c sumnaírídva ā́ vivāse ||

mā́ | vaḥ | ghnántam | mā́ | śápantam | práti | voce | deva-yántam |
sumnaíḥ | ít | vaḥ | ā́ | vivāse ||1.41.8||

1.41.9a catúraściddádamānādbibhīyā́dā́ nídhātoḥ |
1.41.9c ná duruktā́ya spṛhayet ||

catúraḥ | cit | dádamānāt | bibhīyā́t | ā́ | ní-dhātoḥ |
ná | duḥ-uktā́ya | spṛhayet ||1.41.9||


1.42.1a sáṁ pūṣannádhvanastira vyáṁho vimuco napāt |
1.42.1c sákṣvā deva prá ṇaspuráḥ ||

sám | pūṣan | ádhvanaḥ | tira | ví | áṁhaḥ | vi-mucaḥ | napāt |
sákṣva | deva | prá | naḥ | puráḥ ||1.42.1||

1.42.2a yó naḥ pūṣannaghó vṛ́ko duḥśéva ādídeśati |
1.42.2c ápa sma táṁ pathó jahi ||

yáḥ | naḥ | pūṣan | agháḥ | vṛ́kaḥ | duḥśéva | ā-dídeśati |
ápa | sma | tám | patháḥ | jahi ||1.42.2||

1.42.3a ápa tyáṁ paripanthínaṁ muṣīvā́ṇaṁ huraścítam |
1.42.3c dūrámádhi srutéraja ||

ápa | tyám | pari-panthínam | muṣīvā́ṇam | huraḥ-cítam |
dūrám | ádhi | srutéḥ | aja ||1.42.3||

1.42.4a tváṁ tásya dvayāvíno'gháśaṁsasya kásya cit |
1.42.4c padā́bhí tiṣṭha tápuṣim ||

tvám | tásya | dvayāvínaḥ | aghá-śaṁsasya | kásya | cit |
padā́ | abhí | tiṣṭha | tápuṣim ||1.42.4||

1.42.5a ā́ tátte dasra mantumaḥ pū́ṣannávo vṛṇīmahe |
1.42.5c yéna pitṝ́nácodayaḥ ||

ā́ | tát | te | dasra | mantu-maḥ | pūṣan | ávaḥ | vṛṇīmahe |
yéna | pitṝ́n | ácodayaḥ ||1.42.5||

1.42.6a ádhā no viśvasaubhaga híraṇyavāśīmattama |
1.42.6c dhánāni suṣáṇā kṛdhi ||

ádha | naḥ | viśva-saubhaga | híraṇyavāśīmat-tama |
dhánāni | su-sánā | kṛdhi ||1.42.6||

1.42.7a áti naḥ saścáto naya sugā́ naḥ supáthā kṛṇu |
1.42.7c pū́ṣannihá krátuṁ vidaḥ ||

áti | náḥ | saścátaḥ | naya | su-gā́ | naḥ | su-páthā | kṛṇu |
pū́ṣan | ihá | krátum | vidaḥ ||1.42.7||

1.42.8a abhí sūyávasaṁ naya ná navajvāró ádhvane |
1.42.8c pū́ṣannihá krátuṁ vidaḥ ||

abhí | su-yávasam | naya | ná | nava-jvāráḥ | ádhvane |
pū́ṣan | ihá | krátum | vidaḥ ||1.42.8||

1.42.9a śagdhí pūrdhí prá yaṁsi ca śiśīhí prā́syudáram |
1.42.9c pū́ṣannihá krátuṁ vidaḥ ||

śagdhí | pūrdhí | prá | yaṁsi | ca | śiśīhí | prā́si | udáram |
pū́ṣan | ihá | krátum | vidaḥ ||1.42.9||

1.42.10a ná pūṣáṇaṁ methāmasi sūktaírabhí gṛṇīmasi |
1.42.10c vásūni dasmámīmahe ||

ná | pūṣáṇam | methāmasi | su-uktaíḥ | abhí | gṛṇīmasi |
vásūni | dasmám | īmahe ||1.42.10||


1.43.1a kádrudrā́ya prácetase mīḻhúṣṭamāya távyase |
1.43.1c vocéma śáṁtamaṁ hṛdé ||

kát | rudrā́ya | prá-cetase | mīḻhúḥ-tamāya | távyase |
vocéma | śám-tamam | hṛdé ||1.43.1||

1.43.2a yáthā no áditiḥ káratpáśve nṛ́bhyo yáthā gáve |
1.43.2c yáthā tokā́ya rudríyam ||

yáthā | naḥ | áditiḥ | kárat | páśve | nṛ́-bhyaḥ | yáthā | gáve |
yáthā | tokā́ya | rudríyam ||1.43.2||

1.43.3a yáthā no mitró váruṇo yáthā rudráścíketati |
1.43.3c yáthā víśve sajóṣasaḥ ||

yáthā | naḥ | mitráḥ | váruṇaḥ | yáthā | rudráḥ | cíketati |
yáthā | víśve | sa-jóṣasaḥ ||1.43.3||

1.43.4a gāthápatiṁ medhápatiṁ rudráṁ jálāṣabheṣajam |
1.43.4c tácchaṁyóḥ sumnámīmahe ||

gāthá-patim | medhá-patim | rudrám | jálāṣa-bheṣajam |
tát | śam-yóḥ | sumnám | īmahe ||1.43.4||

1.43.5a yáḥ śukrá iva sū́ryo híraṇyamiva rócate |
1.43.5c śréṣṭho devā́nāṁ vásuḥ ||

yáḥ | śukráḥ-iva | sū́ryaḥ | híraṇyam-iva | rócate |
śréṣṭhaḥ | devā́nām | vásuḥ ||1.43.5||

1.43.6a śáṁ naḥ karatyárvate sugáṁ meṣā́ya meṣyè |
1.43.6c nṛ́bhyo nā́ribhyo gáve ||

śám | naḥ | karati | árvate | su-gám | meṣā́ya | meṣyè |
nṛ́-bhyaḥ | nā́ri-bhyaḥ | gáve ||1.43.6||

1.43.7a asmé soma śríyamádhi ní dhehi śatásya nṛṇā́m |
1.43.7c máhi śrávastuvinṛmṇám ||

asmé íti | soma | śríyam | ádhi | ní | dhehi | śatásya | nṛṇā́m |
máhi | śrávaḥ | tuvi-nṛmṇám ||1.43.7||

1.43.8a mā́ naḥ somaparibā́dho mā́rātayo juhuranta |
1.43.8c ā́ na indo vā́je bhaja ||

mā́ | naḥ | soma-paribā́dhaḥ | mā́ | árātayaḥ | juhuranta |
ā́ | naḥ | indo íti | vā́je | bhaja ||1.43.8||

1.43.9a yā́ste prajā́ amṛ́tasya párasmindhā́mannṛtásya |
1.43.9c mūrdhā́ nā́bhā soma vena ābhū́ṣantīḥ soma vedaḥ ||

yā́ḥ | te | pra-jā́ḥ | amṛ́tasya | párasmin | dhā́man | ṛtásya |
mūrdhā́ | nā́bhā | soma | venaḥ | ā-bhū́ṣantīḥ | soma | vedaḥ ||1.43.9||


1.44.1a ágne vívasvaduṣásaścitráṁ rā́dho amartya |
1.44.1c ā́ dāśúṣe jātavedo vahā tvámadyā́ devā́m̐ uṣarbúdhaḥ ||

ágne | vívasvat | uṣásaḥ | citrám | rā́dhaḥ | amartya |
ā́ | dāśúṣe | jāta-vedaḥ | vaha | tvám | adyá | devā́n | uṣaḥ-búdhaḥ ||1.44.1||

1.44.2a júṣṭo hí dūtó ási havyavā́hanó'gne rathī́radhvarā́ṇām |
1.44.2c sajū́raśvíbhyāmuṣásā suvī́ryamasmé dhehi śrávo bṛhát ||

júṣṭaḥ | hí | dūtáḥ | ási | havya-vā́hanaḥ | ágne | rathī́ḥ | adhvarā́ṇām |
sa-jū́ḥ | aśví-bhyām | uṣásā | su-vī́ryam | asmé íti | dhehi | śrávaḥ | bṛhát ||1.44.2||

1.44.3a adyā́ dūtáṁ vṛṇīmahe vásumagníṁ purupriyám |
1.44.3c dhūmáketuṁ bhā́ṛjīkaṁ vyùṣṭiṣu yajñā́nāmadhvaraśríyam ||

adyá | dūtám | vṛṇīmahe | vásum | agním | puru-priyám |
dhūmá-ketum | bhā́ḥ-ṛjīkam | ví-uṣṭiṣu | yajñā́nām | adhvara-śríyam ||1.44.3||

1.44.4a śréṣṭhaṁ yáviṣṭhamátithiṁ svā̀hutaṁ júṣṭaṁ jánāya dāśúṣe |
1.44.4c devā́m̐ ácchā yā́tave jātávedasamagnímīḻe vyùṣṭiṣu ||

śréṣṭham | yáviṣṭham | átithim | sú-āhutam | júṣṭam | jánāya | dāśúṣe |
devā́n | áccha | yā́tave | jātá-vedasam | agním | īḻe | ví-uṣṭiṣu ||1.44.4||

1.44.5a staviṣyā́mi tvā́maháṁ víśvasyāmṛta bhojana |
1.44.5c ágne trātā́ramamṛ́taṁ miyedhya yájiṣṭhaṁ havyavāhana ||

staviṣyā́mi | tvā́m | ahám | víśvasya | amṛta | bhojana |
ágne | trātā́ram | amṛ́tam | miyedhya | yájiṣṭham | havya-vāhana ||1.44.5||

1.44.6a suśáṁso bodhi gṛṇaté yaviṣṭhya mádhujihvaḥ svā̀hutaḥ |
1.44.6c práskaṇvasya pratiránnā́yurjīváse namasyā́ daívyaṁ jánam ||

su-śáṁsaḥ | bodhi | gṛṇaté | yaviṣṭhya | mádhu-jihvaḥ | sú-āhutaḥ |
práskaṇvasya | pra-tirán | ā́yuḥ | jīváse | namasyá | daívyam | jánam ||1.44.6||

1.44.7a hótāraṁ viśvávedasaṁ sáṁ hí tvā víśa indháte |
1.44.7c sá ā́ vaha puruhūta prácetasó'gne devā́m̐ ihá dravát ||

hótāram | viśvá-vedasam | sám | hí | tvā | víśaḥ | indháte |
sáḥ | ā́ | vaha | puru-hūta | prá-cetasaḥ | ágne | devā́n | ihá | dravát ||1.44.7||

1.44.8a savitā́ramuṣásamaśvínā bhágamagníṁ vyùṣṭiṣu kṣápaḥ |
1.44.8c káṇvāsastvā sutásomāsa indhate havyavā́haṁ svadhvara ||

savitā́ram | uṣásam | aśvínā | bhágam | agním | ví-uṣṭiṣu | kṣápaḥ |
káṇvāsaḥ | tvā | sutá-somāsaḥ | indhate | havya-vā́ham | su-adhvara ||1.44.8||

1.44.9a pátirhyàdhvarā́ṇāmágne dūtó viśā́mási |
1.44.9c uṣarbúdha ā́ vaha sómapītaye devā́m̐ adyá svardṛ́śaḥ ||

pátiḥ | hí | adhvarā́ṇām | ágne | dūtáḥ | viśā́m | ási |
uṣaḥ-búdhaḥ | ā́ | vaha | sóma-pītaye | devā́n | adyá | svaḥ-dṛ́śaḥ ||1.44.9||

1.44.10a ágne pū́rvā ánūṣáso vibhāvaso dīdétha viśvádarśataḥ |
1.44.10c ási grā́meṣvavitā́ puróhitó'si yajñéṣu mā́nuṣaḥ ||

ágne | pū́rvāḥ | ánu | uṣásaḥ | vibhāvaso íti vibhā-vaso | dīdétha | viśvá-darśataḥ |
ási | grā́meṣu | avitā́ | puráḥ-hitaḥ | ási | yajñéṣu | mā́nuṣaḥ ||1.44.10||

1.44.11a ní tvā yajñásya sā́dhanamágne hótāramṛtvíjam |
1.44.11c manuṣváddeva dhīmahi prácetasaṁ jīráṁ dūtámámartyam ||

ní | tvā | yajñásya | sā́dhanam | ágne | hótāram | ṛtvíjam |
manuṣvát | deva | dhīmahi | prá-cetasam | jīrám | dūtám | ámartyam ||1.44.11||

1.44.12a yáddevā́nāṁ mitramahaḥ puróhitó'ntaro yā́si dūtyàm |
1.44.12c síndhoriva prásvanitāsa ūrmáyo'gnérbhrājante arcáyaḥ ||

yát | devā́nām | mitra-mahaḥ | puráḥ-hitaḥ | ántaraḥ | yā́si | dūtyàm |
síndhoḥ-iva | prá-svanitāsaḥ | ūrmáyaḥ | agnéḥ | bhrājante | arcáyaḥ ||1.44.12||

1.44.13a śrudhí śrutkarṇa váhnibhirdevaíragne sayā́vabhiḥ |
1.44.13c ā́ sīdantu barhíṣi mitró aryamā́ prātaryā́vāṇo adhvarám ||

śrudhí | śrut-karṇa | váhni-bhiḥ | devaíḥ | agne | sayā́va-bhiḥ |
ā́ | sīdantu | barhíṣi | mitráḥ | aryamā́ | prātaḥ-yā́vānaḥ | adhvarám ||1.44.13||

1.44.14a śṛṇvántu stómaṁ marútaḥ sudā́navo'gnijihvā́ ṛtāvṛ́dhaḥ |
1.44.14c píbatu sómaṁ váruṇo dhṛtávrato'śvíbhyāmuṣásā sajū́ḥ ||

śṛṇvántu | stómam | marútaḥ | su-dā́navaḥ | agni-jihvā́ḥ | ṛta-vṛ́dhaḥ |
píbatu | sómam | váruṇaḥ | dhṛtá-vrataḥ | aśví-bhyām | uṣásā | sa-jū́ḥ ||1.44.14||


1.45.1a tvámagne vásūm̐rihá rudrā́m̐ ādityā́m̐ utá |
1.45.1c yájā svadhvaráṁ jánaṁ mánujātaṁ ghṛtaprúṣam ||

tvám | agne | vásūn | ihá | rudrā́n | ādityā́n | utá |
yája | su-adhvarám | jánam | mánu-jātam | ghṛta-prúṣam ||1.45.1||

1.45.2a śruṣṭīvā́no hí dāśúṣe devā́ agne vícetasaḥ |
1.45.2c tā́nrohidaśva girvaṇastráyastriṁśatamā́ vaha ||

śruṣṭī-vā́naḥ | hí | dāśúṣe | devā́ḥ | agne | vícetasaḥ |
tā́n | rohit-aśva | girvaṇaḥ | tráyaḥ-triṁśatam | ā́ | vaha ||1.45.2||

1.45.3a priyamedhavádatrivájjā́tavedo virūpavát |
1.45.3c aṅgirasvánmahivrata práskaṇvasya śrudhī hávam ||

priyamedha-vát | atri-vát | jā́ta-vedaḥ | virūpa-vát |
aṅgirasvát | mahi-vrata | práskaṇvasya | śrudhi | hávam ||1.45.3||

1.45.4a máhikerava ūtáye priyámedhā ahūṣata |
1.45.4c rā́jantamadhvarā́ṇāmagníṁ śukréṇa śocíṣā ||

máhi-keravaḥ | ūtáye | priyá-medhāḥ | ahūṣata |
rā́jantam | adhvarā́ṇām | agním | śukréṇa | śocíṣā ||1.45.4||

1.45.5a ghṛ́tāhavana santyemā́ u ṣú śrudhī gíraḥ |
1.45.5c yā́bhiḥ káṇvasya sūnávo hávanté'vase tvā ||

ghṛ́ta-āhavana | santya | imā́ḥ | ūm̐ íti | sú | śrudhi | gíraḥ |
yā́bhiḥ | káṇvasya | sūnávaḥ | hávante | ávase | tvā ||1.45.5||

1.45.6a tvā́ṁ citraśravastama hávante vikṣú jantávaḥ |
1.45.6c śocíṣkeśaṁ purupriyā́gne havyā́ya vóḻhave ||

tvā́m | citraśravaḥ-tama | hávante | vikṣú | jantávaḥ |
śocíḥ-keśam | puru-priya | ágne | havyā́ya | vóḻhave ||1.45.6||

1.45.7a ní tvā hótāramṛtvíjaṁ dadhiré vasuvíttamam |
1.45.7c śrútkarṇaṁ sapráthastamaṁ víprā agne díviṣṭiṣu ||

ní | tvā | hótāram | ṛtvíjam | dadhiré | vasuvít-tamam |
śrút-karṇam | sapráthaḥ-tamam | víprāḥ | agne | díviṣṭiṣu ||1.45.7||

1.45.8a ā́ tvā víprā acucyavuḥ sutásomā abhí práyaḥ |
1.45.8c bṛhádbhā́ bíbhrato havírágne mártāya dāśúṣe ||

ā́ | tvā | víprāḥ | acucyavuḥ | sutá-somāḥ | abhí | práyaḥ |
bṛhát | bhā́ḥ | bíbhrataḥ | havíḥ | ágne | mártāya | dāśúṣe ||1.45.8||

1.45.9a prātaryā́vṇaḥ sahaskṛta somapéyāya santya |
1.45.9c ihā́dyá daívyaṁ jánaṁ barhírā́ sādayā vaso ||

prātaḥ-yā́vnaḥ | sahaḥ-kṛta | soma-péyāya | santya |
ihá | adyá | daívyam | jánam | barhíḥ | ā́ | sādaya | vaso íti ||1.45.9||

1.45.10a arvā́ñcaṁ daívyaṁ jánamágne yákṣva sáhūtibhiḥ |
1.45.10c ayáṁ sómaḥ sudānavastáṁ pāta tiróahnyam ||

arvā́ñcam | daívyam | jánam | ágne | yákṣva | sáhūti-bhiḥ |
ayám | sómaḥ | su-dānavaḥ | tám | pāta | tiráḥ-ahnyam ||1.45.10||


1.46.1a eṣó uṣā́ ápūrvyā vyùcchati priyā́ diváḥ |
1.46.1c stuṣé vāmaśvinā bṛhát ||

eṣó íti | uṣā́ḥ | ápūrvyā | ví | ucchati | priyā́ | diváḥ |
stuṣé | vām | aśvinā | bṛhát ||1.46.1||

1.46.2a yā́ dasrā́ síndhumātarā manotárā rayīṇā́m |
1.46.2c dhiyā́ devā́ vasuvídā ||

yā́ | dasrā́ | síndhu-mātarā | manotárā | rayīṇā́m |
dhiyā́ | devā́ | vasu-vídā ||1.46.2||

1.46.3a vacyánte vāṁ kakuhā́so jūrṇā́yāmádhi viṣṭápi |
1.46.3c yádvāṁ rátho víbhiṣpátāt ||

vacyánte | vām | kakuhā́saḥ | jūrṇā́yām | ádhi | viṣṭápi |
yát | vām | ráthaḥ | ví-bhiḥ | pátāt ||1.46.3||

1.46.4a havíṣā jāró apā́ṁ píparti pápurirnarā |
1.46.4c pitā́ kúṭasya carṣaṇíḥ ||

havíṣā | jāráḥ | apā́m | píparti | pápuriḥ | narā |
pitā́ | kúṭasya | carṣaṇíḥ ||1.46.4||

1.46.5a ādāró vāṁ matīnā́ṁ nā́satyā matavacasā |
1.46.5c pātáṁ sómasya dhṛṣṇuyā́ ||

ā-dāráḥ | vām | matīnā́m | nā́satyā | mata-vacasā |
pātám | sómasya | dhṛṣṇu-yā́ ||1.46.5||

1.46.6a yā́ naḥ pī́paradaśvinā jyótiṣmatī támastiráḥ |
1.46.6c tā́masmé rāsāthāmíṣam ||

yā́ | naḥ | pī́parat | aśvinā | jyótiṣmatī | támaḥ | tiráḥ |
tā́m | asmé íti | rāsāthām | íṣam ||1.46.6||

1.46.7a ā́ no nāvā́ matīnā́ṁ yātáṁ pārā́ya gántave |
1.46.7c yuñjā́thāmaśvinā rátham ||

ā́ | naḥ | nāvā́ | matīnā́m | yātám | pārā́ya | gántave |
yuñjā́thām | aśvinā | rátham ||1.46.7||

1.46.8a arítraṁ vāṁ diváspṛthú tīrthé síndhūnāṁ ráthaḥ |
1.46.8c dhiyā́ yuyujra índavaḥ ||

arítram | vām | diváḥ | pṛthú | tīrthé | síndhūnām | ráthaḥ |
dhiyā́ | yuyujre | índavaḥ ||1.46.8||

1.46.9a diváskaṇvāsa índavo vásu síndhūnāṁ padé |
1.46.9c sváṁ vavríṁ kúha dhitsathaḥ ||

diváḥ | kaṇvāsaḥ | índavaḥ | vásu | síndhūnām | padé |
svám | vavrím | kúha | dhitsathaḥ ||1.46.9||

1.46.10a ábhūdu bhā́ u aṁśáve híraṇyaṁ práti sū́ryaḥ |
1.46.10c vyàkhyajjihváyā́sitaḥ ||

ábhūt | ūm̐ íti | bhā́ḥ | ūm̐ íti | aṁśáve | híraṇyam | práti | sū́ryaḥ |
ví | akhyat | jihváyā | ásitaḥ ||1.46.10||

1.46.11a ábhūdu pārámétave pánthā ṛtásya sādhuyā́ |
1.46.11c ádarśi ví srutírdiváḥ ||

ábhūt | ūm̐ íti | pārám | étave | pánthāḥ | ṛtásya | sādhu-yā́ |
ádarśi | ví | srutíḥ | diváḥ ||1.46.11||

1.46.12a táttadídaśvínorávo jaritā́ práti bhūṣati |
1.46.12c máde sómasya pípratoḥ ||

tát-tat | ít | aśvínoḥ | ávaḥ | jaritā́ | práti | bhūṣati |
máde | sómasya | pípratoḥ ||1.46.12||

1.46.13a vāvasānā́ vivásvati sómasya pītyā́ girā́ |
1.46.13c manuṣvácchambhū ā́ gatam ||

vāvasānā́ | vivásvati | sómasya | pītyā́ | girā́ |
manuṣvát | śambhū íti śam-bhū | ā́ | gatam ||1.46.13||

1.46.14a yuvóruṣā́ ánu śríyaṁ párijmanorupā́carat |
1.46.14c ṛtā́ vanatho aktúbhiḥ ||

yuvóḥ | uṣā́ḥ | ánu | śríyam | pári-jmanoḥ | upa-ā́carat |
ṛtā́ | vanathaḥ | aktú-bhiḥ ||1.46.14||

1.46.15a ubhā́ pibatamaśvinobhā́ naḥ śárma yacchatam |
1.46.15c avidriyā́bhirūtíbhiḥ ||

ubhā́ | pibatam | aśvinā | ubhā́ | naḥ | śárma | yacchatam |
avidriyā́bhiḥ | ūtíbhiḥ ||1.46.15||


1.47.1a ayáṁ vāṁ mádhumattamaḥ sutáḥ sóma ṛtāvṛdhā |
1.47.1c támaśvinā pibataṁ tiróahnyaṁ dhattáṁ rátnāni dāśúṣe ||

ayám | vām | mádhumat-tamaḥ | sutáḥ | sómaḥ | ṛta-vṛdhā |
tám | aśvinā | pibatam | tiráḥ-ahnyam | dhattám | rátnāni | dāśúṣe ||1.47.1||

1.47.2a trivandhuréṇa trivṛ́tā supéśasā ráthenā́ yātamaśvinā |
1.47.2c káṇvāso vāṁ bráhma kṛṇvantyadhvaré téṣāṁ sú śṛṇutaṁ hávam ||

tri-vandhuréṇa | tri-vṛ́tā | su-péśasā | ráthena | ā́ | yātam | aśvinā |
káṇvāsaḥ | vām | bráhma | kṛṇvanti | adhvaré | téṣām | sú | śṛṇutam | hávam ||1.47.2||

1.47.3a áśvinā mádhumattamaṁ pātáṁ sómamṛtāvṛdhā |
1.47.3c áthādyá dasrā vásu bíbhratā ráthe dāśvā́ṁsamúpa gacchatam ||

áśvinā | mádhumat-tamam | pātám | sómam | ṛta-vṛdhā |
átha | adyá | dasrā | vásu | bíbhratā | ráthe | dāśvā́ṁsam | úpa | gacchatam ||1.47.3||

1.47.4a triṣadhasthé barhíṣi viśvavedasā mádhvā yajñáṁ mimikṣatam |
1.47.4c káṇvāso vāṁ sutásomā abhídyavo yuvā́ṁ havante aśvinā ||

tri-sadhasthé | barhíṣi | viśva-vedasā | mádhvā | yajñám | mimikṣatam |
káṇvāsaḥ | vā́m | sutá-somāḥ | abhí-dyavaḥ | yuvā́m | havante | aśvinā ||1.47.4||

1.47.5a yā́bhiḥ káṇvamabhíṣṭibhiḥ prā́vataṁ yuvámaśvinā |
1.47.5c tā́bhiḥ ṣvàsmā́m̐ avataṁ śubhaspatī pātáṁ sómamṛtāvṛdhā ||

yā́bhiḥ | káṇvam | abhíṣṭi-bhiḥ | prá | ā́vatam | yuvám | aśvinā |
tā́bhiḥ | sú | asmā́n | avatam | śubhaḥ | patī íti | pātám | sómam | ṛta-vṛdhā ||1.47.5||

1.47.6a sudā́se dasrā vásu bíbhratā ráthe pṛ́kṣo vahatamaśvinā |
1.47.6c rayíṁ samudrā́dutá vā diváspáryasmé dhattaṁ puruspṛ́ham ||

su-dā́se | dasrā | vásu | bíbhratā | ráthe | pṛ́kṣaḥ | vahatam | aśvinā |
rayím | samudrā́t | utá | vā | diváḥ | pári | asmé íti | dhattam | puru-spṛ́ham ||1.47.6||

1.47.7a yánnāsatyā parāváti yádvā sthó ádhi turváśe |
1.47.7c áto ráthena suvṛ́tā na ā́ gataṁ sākáṁ sū́ryasya raśmíbhiḥ ||

yát | nāsatyā | parā-váti | yát | vā | stháḥ | ádhi | turváśe |
átaḥ | ráthena | su-vṛ́tā | naḥ | ā́ | gatam | sākám | sū́ryasya | raśmí-bhiḥ ||1.47.7||

1.47.8a arvā́ñcā vāṁ sáptayo'dhvaraśríyo váhantu sávanédúpa |
1.47.8c íṣaṁ pṛñcántā sukṛ́te sudā́nava ā́ barhíḥ sīdataṁ narā ||

arvā́ñcā | vām | sáptayaḥ | adhvara-śríyaḥ | váhantu | sávanā | ít | úpa |
íṣam | pṛñcántā | su-kṛ́te | su-dā́nave | ā́ | barhíḥ | sīdatam | narā ||1.47.8||

1.47.9a téna nāsatyā́ gataṁ ráthena sū́ryatvacā |
1.47.9c yéna śáśvadūháthurdāśúṣe vásu mádhvaḥ sómasya pītáye ||

téna | nāsatyā | ā́ | gatam | ráthena | sū́rya-tvacā |
yéna | śáśvat | ūháthuḥ | dāśúṣe | vásu | mádhvaḥ | sómasya | pītáye ||1.47.9||

1.47.10a ukthébhirarvā́gávase purūvásū arkaíśca ní hvayāmahe |
1.47.10c śáśvatkáṇvānāṁ sádasi priyé hí kaṁ sómaṁ papáthuraśvinā ||

ukthébhiḥ | arvā́k | ávase | puruvásū íti puru-vásū | arkaíḥ | ca | ní | hvayāmahe |
śáśvat | káṇvānām | sádasi | priyé | hí | kam | sómam | papáthuḥ | aśvinā ||1.47.10||


1.48.1a sahá vāména na uṣo vyùcchā duhitardivaḥ |
1.48.1c sahá dyumnéna bṛhatā́ vibhāvari rāyā́ devi dā́svatī ||

sahá | vāména | naḥ | uṣaḥ | ví | uccha | duhitaḥ | divaḥ |
sahá | dyumnéna | bṛhatā́ | vibhā-vari | rāyā́ | devi | dā́svatī ||1.48.1||

1.48.2a áśvāvatīrgómatīrviśvasuvído bhū́ri cyavanta vástave |
1.48.2c údīraya práti mā sūnṛ́tā uṣaścóda rā́dho maghónām ||

áśva-vatīḥ | gó-matīḥ | viśva-suvídaḥ | bhū́ri | cyavanta | vástave |
út | īraya | práti | mā | sūnṛ́tāḥ | uṣaḥ | códa | rā́dhaḥ | maghónām ||1.48.2||

1.48.3a uvā́soṣā́ ucchā́cca nú devī́ jīrā́ ráthānām |
1.48.3c yé asyā ācáraṇeṣu dadhriré samudré ná śravasyávaḥ ||

uvā́sa | uṣā́ḥ | ucchā́t | ca | nú | devī́ | jīrā́ | ráthānām |
yé | asyāḥ | ā-cáraṇeṣu | dadhriré | samudré | ná | śravasyávaḥ ||1.48.3||

1.48.4a úṣo yé te prá yā́meṣu yuñjáte máno dānā́ya sūráyaḥ |
1.48.4c átrā́ha tátkáṇva eṣāṁ káṇvatamo nā́ma gṛṇāti nṛṇā́m ||

úṣaḥ | yé | te | prá | yā́meṣu | yuñjáte | mánaḥ | dānā́ya | sūráyaḥ |
átra | áha | tát | káṇvaḥ | eṣām | káṇva-tamaḥ | nā́ma | gṛṇāti | nṛṇā́m ||1.48.4||

1.48.5a ā́ ghā yóṣeva sūnáryuṣā́ yāti prabhuñjatī́ |
1.48.5c jaráyantī vṛ́janaṁ padvádīyata útpātayati pakṣíṇaḥ ||

ā́ | gha | yóṣā-iva | sūnárī | uṣā́ḥ | yāti | pra-bhuñjatī́ |
jaráyantī | vṛ́janam | pat-vát | īyate | út | pātayati | pakṣíṇaḥ ||1.48.5||

1.48.6a ví yā́ sṛjáti sámanaṁ vyàrthínaḥ padáṁ ná vetyódatī |
1.48.6c váyo nákiṣṭe paptivā́ṁsa āsate vyùṣṭau vājinīvati ||

ví | yā́ | sṛjáti | sámanam | ví | arthínaḥ | padám | ná | veti | ódatī |
váyaḥ | nákiḥ | te | paptivā́ṁsaḥ | āsate | ví-uṣṭau | vājinī-vati ||1.48.6||

1.48.7a eṣā́yukta parāvátaḥ sū́ryasyodáyanādádhi |
1.48.7c śatáṁ ráthebhiḥ subhágoṣā́ iyáṁ ví yātyabhí mā́nuṣān ||

eṣā́ | ayukta | parā-vátaḥ | sū́ryasya | ut-áyanāt | ádhi |
śatám | ráthebhiḥ | su-bhágā | uṣā́ḥ | iyám | ví | yāti | abhí | mā́nuṣān ||1.48.7||

1.48.8a víśvamasyā nānāma cákṣase jágajjyótiṣkṛṇoti sūnárī |
1.48.8c ápa dvéṣo maghónī duhitā́ divá uṣā́ ucchadápa srídhaḥ ||

víśvam | asyāḥ | nanāma | cákṣase | jágat | jyótiḥ | kṛṇoti | sūnárī |
ápa | dvéṣaḥ | maghónī | duhitā́ | diváḥ | uṣā́ḥ | ucchat | ápa | srídhaḥ ||1.48.8||

1.48.9a úṣa ā́ bhāhi bhānúnā candréṇa duhitardivaḥ |
1.48.9c āváhantī bhū́ryasmábhyaṁ saúbhagaṁ vyucchántī díviṣṭiṣu ||

úṣaḥ | ā́ | bhāhi | bhānúnā | candréṇa | duhitaḥ | divaḥ |
ā-váhantī | bhū́ri | asmábhyam | saúbhagam | vi-ucchántī | díviṣṭiṣu ||1.48.9||

1.48.10a víśvasya hí prā́ṇanaṁ jī́vanaṁ tvé ví yáducchási sūnari |
1.48.10c sā́ no ráthena bṛhatā́ vibhāvari śrudhí citrāmaghe hávam ||

víśvasya | hí | prā́ṇanam | jī́vanam | tvé íti | ví | yát | ucchási | sūnari |
sā́ | naḥ | ráthena | bṛhatā́ | vibhā-vari | śrudhí | citra-maghe | hávam ||1.48.10||

1.48.11a úṣo vā́jaṁ hí váṁsva yáścitró mā́nuṣe jáne |
1.48.11c ténā́ vaha sukṛ́to adhvarā́m̐ úpa yé tvā gṛṇánti váhnayaḥ ||

úṣaḥ | vā́jam | hí | váṁsva | yáḥ | citráḥ | mā́nuṣe | jáne |
téna | ā́ | vaha | su-kṛ́taḥ | adhvarā́n | úpa | yé | tvā | gṛṇánti | váhnayaḥ ||1.48.11||

1.48.12a víśvāndevā́m̐ ā́ vaha sómapītaye'ntárikṣāduṣastvám |
1.48.12c sā́smā́su dhā gómadáśvāvadukthyàmúṣo vā́jaṁ suvī́ryam ||

víśvān | devā́n | ā́ | vaha | sóma-pītaye | antárikṣāt | uṣaḥ | tvám |
sā́ | asmā́su | dhāḥ | gó-mat | áśva-vat | ukthyàm | úṣaḥ | vā́jam | su-vī́ryam ||1.48.12||

1.48.13a yásyā rúśanto arcáyaḥ práti bhadrā́ ádṛkṣata |
1.48.13c sā́ no rayíṁ viśvávāraṁ supéśasamuṣā́ dadātu súgmyam ||

yásyāḥ | rúśantaḥ | arcáyaḥ | práti | bhadrā́ḥ | ádṛkṣata |
sā́ | naḥ | rayím | viśvá-vāram | su-péśasam | uṣā́ḥ | dadātu | súgmyam ||1.48.13||

1.48.14a yé ciddhí tvā́mṛ́ṣayaḥ pū́rva ūtáye juhūré'vase mahi |
1.48.14c sā́ naḥ stómām̐ abhí gṛṇīhi rā́dhasóṣaḥ śukréṇa śocíṣā ||

yé | cit | hí | tvā́m | ṛ́ṣayaḥ | pū́rve | ūtáye | juhūré | ávase | mahi |
sā́ | naḥ | stómān | abhí | gṛṇīhi | rā́dhasā | úṣaḥ | śukréṇa | śocíṣā ||1.48.14||

1.48.15a úṣo yádadyá bhānúnā ví dvā́rāvṛṇávo diváḥ |
1.48.15c prá no yacchatādavṛkáṁ pṛthú cchardíḥ prá devi gómatīríṣaḥ ||

úṣaḥ | yát | adyá | bhānúnā | ví | dvā́rau | ṛṇávaḥ | diváḥ |
prá | naḥ | yacchatāt | avṛkám | pṛthú | chardíḥ | prá | devi | gó-matīḥ | íṣaḥ ||1.48.15||

1.48.16a sáṁ no rāyā́ bṛhatā́ viśvápeśasā mimikṣvā́ sámíḻābhirā́ |
1.48.16c sáṁ dyumnéna viśvatúroṣo mahi sáṁ vā́jairvājinīvati ||

sám | naḥ | rāyā́ | bṛhatā́ | viśvá-peśasā | mimikṣvá | sám | íḻābhiḥ | ā́ |
sám | dyumnéna | viśva-túrā | uṣaḥ | mahi | sám | vā́jaiḥ | vājinī-vati ||1.48.16||


1.49.1a úṣo bhadrébhirā́ gahi diváścidrocanā́dádhi |
1.49.1c váhantvaruṇápsava úpa tvā somíno gṛhám ||

úṣaḥ | bhadrébhiḥ | ā́ | gahi | diváḥ | cit | rocanā́t | ádhi |
váhantu | aruṇá-psavaḥ | úpa | tvā | somínaḥ | gṛhám ||1.49.1||

1.49.2a supéśasaṁ sukháṁ ráthaṁ yámadhyásthā uṣastvám |
1.49.2c ténā suśrávasaṁ jánaṁ prā́vādyá duhitardivaḥ ||

su-péśasam | su-khám | rátham | yám | adhi-ásthāḥ | uṣaḥ | tvám |
téna | su-śrávasam | jánam | prá | ava | adyá | duhitaḥ | divaḥ ||1.49.2||

1.49.3a váyaścitte patatríṇo dvipáccátuṣpadarjuni |
1.49.3c úṣaḥ prā́rannṛtū́m̐ránu divó ántebhyaspári ||

váyaḥ | cit | te | patatríṇaḥ | dvi-pát | cátuḥ-pat | arjuni |
úṣaḥ | prá | āran | ṛtū́n | ánu | diváḥ | ántebhyaḥ | pári ||1.49.3||

1.49.4a vyucchántī hí raśmíbhirvíśvamābhā́si rocanám |
1.49.4c tā́ṁ tvā́muṣarvasūyávo gīrbhíḥ káṇvā ahūṣata ||

vi-ucchántī | hí | raśmí-bhiḥ | víśvam | ā-bhā́si | rocanám |
tā́m | tvā́m | uṣaḥ | vasu-yávaḥ | gīḥ-bhíḥ | káṇvāḥ | ahūṣata ||1.49.4||


1.50.1a údu tyáṁ jātávedasaṁ deváṁ vahanti ketávaḥ |
1.50.1c dṛśé víśvāya sū́ryam ||

út | ūm̐ íti | tyám | jātá-vedasam | devám | vahanti | ketávaḥ |
dṛśé | víśvāya | sū́ryam ||1.50.1||

1.50.2a ápa tyé tāyávo yathā nákṣatrā yantyaktúbhiḥ |
1.50.2c sū́rāya viśvácakṣase ||

ápa | tyé | tāyávaḥ | yathā | nákṣatrā | yanti | aktú-bhiḥ |
sū́rāya | viśvá-cakṣase ||1.50.2||

1.50.3a ádṛśramasya ketávo ví raśmáyo jánām̐ ánu |
1.50.3c bhrā́janto agnáyo yathā ||

ádṛśram | asya | ketávaḥ | ví | raśmáyaḥ | jánān | ánu |
bhrā́jantaḥ | agnáyaḥ | yathā ||1.50.3||

1.50.4a taráṇirviśvádarśato jyotiṣkṛ́dasi sūrya |
1.50.4c víśvamā́ bhāsi rocanám ||

taráṇiḥ | viśvá-darśataḥ | jyotiḥ-kṛ́t | asi | sūrya |
víśvam | ā́ | bhāsi | rocanám ||1.50.4||

1.50.5a pratyáṅdevā́nāṁ víśaḥ pratyáṅṅúdeṣi mā́nuṣān |
1.50.5c pratyáṅvíśvaṁ svàrdṛśé ||

pratyáṅ | devā́nām | víśaḥ | pratyáṅ | út | eṣi | mā́nuṣān |
pratyáṅ | víśvam | svàḥ | dṛśé ||1.50.5||

1.50.6a yénā pāvaka cákṣasā bhuraṇyántaṁ jánām̐ ánu |
1.50.6c tváṁ varuṇa páśyasi ||

yéna | pāvaka | cákṣasā | bhuraṇyántam | jánān | ánu |
tvám | varuṇa | páśyasi ||1.50.6||

1.50.7a ví dyā́meṣi rájaspṛthváhā mímāno aktúbhiḥ |
1.50.7c páśyañjánmāni sūrya ||

ví | dyā́m | eṣi | rájaḥ | pṛthú | áhā | mímānaḥ | aktú-bhiḥ |
páśyan | jánmāni | sūrya ||1.50.7||

1.50.8a saptá tvā haríto ráthe váhanti deva sūrya |
1.50.8c śocíṣkeśaṁ vicakṣaṇa ||

saptá | tvā | harítaḥ | ráthe | váhanti | deva | sūrya |
śocíḥ-keśam | vi-cakṣaṇa ||1.50.8||

1.50.9a áyukta saptá śundhyúvaḥ sū́ro ráthasya naptyàḥ |
1.50.9c tā́bhiryāti sváyuktibhiḥ ||

áyukta | saptá | śundhyúvaḥ | sū́raḥ | ráthasya | naptyàḥ |
tā́bhiḥ | yāti | sváyukti-bhiḥ ||1.50.9||

1.50.10a údvayáṁ támasaspári jyótiṣpáśyanta úttaram |
1.50.10c deváṁ devatrā́ sū́ryamáganma jyótiruttamám ||

út | vayám | támasaḥ | pári | jyótiḥ | páśyantaḥ | út-taram |
devám | deva-trā́ | sū́ryam | áganma | jyótiḥ | ut-tamám ||1.50.10||

1.50.11a udyánnadyá mitramaha āróhannúttarāṁ dívam |
1.50.11c hṛdrogáṁ máma sūrya harimā́ṇaṁ ca nāśaya ||

ut-yán | adyá | mitra-mahaḥ | ā-róhan | út-tarām | dívam |
hṛt-rogám | máma | sūrya | harimā́ṇam | ca | nāśaya ||1.50.11||

1.50.12a śúkeṣu me harimā́ṇaṁ ropaṇā́kāsu dadhmasi |
1.50.12c átho hāridravéṣu me harimā́ṇaṁ ní dadhmasi ||

śúkeṣu | me | harimā́ṇam | ropaṇā́kāsu | dadhmasi |
átho íti | hāridravéṣu | me | harimā́ṇam | ní | dadhmasi ||1.50.12||

1.50.13a údagādayámādityó víśvena sáhasā sahá |
1.50.13c dviṣántaṁ máhyaṁ randháyanmó aháṁ dviṣaté radham ||

út | agāt | ayám | ādityáḥ | víśvena | sáhasā | sahá |
dviṣántam | máhyam | randháyan | mó íti | ahám | dviṣaté | radham ||1.50.13||


1.51.1a abhí tyáṁ meṣáṁ puruhūtámṛgmíyamíndraṁ gīrbhírmadatā vásvo arṇavám |
1.51.1c yásya dyā́vo ná vicáranti mā́nuṣā bhujé máṁhiṣṭhamabhí vípramarcata ||

abhí | tyám | meṣám | puru-hūtám | ṛgmíyam | índram | gīḥ-bhíḥ | madata | vásvaḥ | arṇavám |
yásya | dyā́vaḥ | ná | vi-cáranti | mā́nuṣā | bhujé | máṁhiṣṭham | abhí | vípram | arcata ||1.51.1||

1.51.2a abhī́mavanvantsvabhiṣṭímūtáyo'ntarikṣaprā́ṁ táviṣībhirā́vṛtam |
1.51.2c índraṁ dákṣāsa ṛbhávo madacyútaṁ śatákratuṁ jávanī sūnṛ́tā́ruhat ||

abhí | īm | avanvan | su-abhiṣṭím | ūtáyaḥ | antarikṣa-prā́m | táviṣībhiḥ | ā́-vṛtam |
índram | dákṣāsaḥ | ṛbhávaḥ | mada-cyútam | śatá-kratum | jávanī | sūnṛ́tā | ā́ | aruhat ||1.51.2||

1.51.3a tváṁ gotrámáṅgirobhyo'vṛṇorápotā́traye śatádureṣu gātuvít |
1.51.3c saséna cidvimadā́yāvaho vásvājā́vádriṁ vāvasānásya nartáyan ||

tvám | gotrám | áṅgiraḥ-bhyaḥ | avṛṇoḥ | ápa | utá | átraye | śatá-dureṣu | gātu-vít |
saséna | cit | vi-madā́ya | avahaḥ | vásu | ājaú | ádrim | vavasānásya | nartáyan ||1.51.3||

1.51.4a tvámapā́mapidhā́nāvṛṇorápā́dhārayaḥ párvate dā́numadvásu |
1.51.4c vṛtráṁ yádindra śávasā́vadhīráhimā́dítsū́ryaṁ divyā́rohayo dṛśé ||

tvám | apā́m | api-dhā́nā | avṛṇoḥ | ápa | ádhārayaḥ | párvate | dā́nu-mat | vásu |
vṛtrám | yát | indra | śávasā | ávadhīḥ | áhim | ā́t | ít | sū́ryam | diví | ā́ | arohayaḥ | dṛśé ||1.51.4||

1.51.5a tváṁ māyā́bhirápa māyíno'dhamaḥ svadhā́bhiryé ádhi śúptāvájuhvata |
1.51.5c tváṁ píprornṛmaṇaḥ prā́rujaḥ púraḥ prá ṛjíśvānaṁ dasyuhátyeṣvāvitha ||

tvám | māyā́bhiḥ | ápa | māyínaḥ | adhamaḥ | svadhā́bhiḥ | yé | ádhi | śúptau | ájuhvata |
tvám | píproḥ | nṛ-manaḥ | prá | arujaḥ | púraḥ | prá | ṛjíścānam | dasyu-hátyeṣu | āvitha ||1.51.5||

1.51.6a tváṁ kútsaṁ śuṣṇahátyeṣvāvithā́randhayo'tithigvā́ya śámbaram |
1.51.6c mahā́ntaṁ cidarbudáṁ ní kramīḥ padā́ sanā́devá dasyuhátyāya jajñiṣe ||

tvám | kútsam | śuṣṇa-hátyeṣu | āvitha | árandhayaḥ | atithi-gvā́ya | śámbaram |
mahā́ntam | cit | arbudám | ní | kramīḥ | padā́ | sanā́t | evá | dasyu-hátyāya | jajñiṣe ||1.51.6||

1.51.7a tvé víśvā táviṣī sadhryàgghitā́ táva rā́dhaḥ somapīthā́ya harṣate |
1.51.7c táva vájraścikite bāhvórhitó vṛścā́ śátroráva víśvāni vṛ́ṣṇyā ||

tvé íti | víśvā | táviṣī | sadhryàk | hitā́ | táva | rā́dhaḥ | soma-pīthā́ya | harṣate |
táva | vájraḥ | cikite | bāhvóḥ | hitáḥ | vṛścá | śátroḥ | áva | víśvāni | vṛ́ṣṇyā ||1.51.7||

1.51.8a ví jānīhyā́ryānyé ca dásyavo barhíṣmate randhayā śā́sadavratā́n |
1.51.8c śā́kī bhava yájamānasya coditā́ víśvéttā́ te sadhamā́deṣu cākana ||

ví | jānīhi | ā́ryān | yé | ca | dásyavaḥ | barhíṣmate | randhaya | śā́sat | avratā́n |
śā́kī | bhava | yájamānasya | coditā́ | víśvā | ít | tā́ | te | sadha-mā́deṣu | cākana ||1.51.8||

1.51.9a ánuvratāya randháyannápavratānābhū́bhiríndraḥ śnatháyannánābhuvaḥ |
1.51.9c vṛddhásya cidvárdhato dyā́mínakṣataḥ stávāno vamró ví jaghāna saṁdíhaḥ ||

ánu-vratāya | randháyan | ápa-vratān | ā-bhū́bhiḥ | índraḥ | śnatháyan | ánābhuvaḥ |
vṛddhásya | cit | várdhataḥ | dyā́m | ínakṣataḥ | stávānaḥ | vamráḥ | ví | jaghāna | sam-díhaḥ ||1.51.9||

1.51.10a tákṣadyátta uśánā sáhasā sáho ví ródasī majmánā bādhate śávaḥ |
1.51.10c ā́ tvā vā́tasya nṛmaṇo manoyúja ā́ pū́ryamāṇamavahannabhí śrávaḥ ||

tákṣat | yát | te | uśánā | sáhasā | sáhaḥ | ví | ródasī íti | majmánā | bādhate | śávaḥ |
ā́ | tvā | vā́tasya | nṛ-manaḥ | manaḥ-yújaḥ | ā́ | pū́ryamāṇam | avahan | abhí | śrávaḥ ||1.51.10||

1.51.11a mándiṣṭa yáduśáne kāvyé sácām̐ índro vaṅkū́ vaṅkutárā́dhi tiṣṭhati |
1.51.11c ugró yayíṁ nírapáḥ srótasāsṛjadví śúṣṇasya dṛṁhitā́ airayatpúraḥ ||

mándiṣṭa | yát | uśáne | kāvyé | sácā | índraḥ | vaṅkū́ íti | vaṅku-tárā | ádhi | tiṣṭhati |
ugráḥ | yayím | níḥ | apáḥ | srótasā | asṛjat | ví | śúṣṇasya | dṛṁhitā́ḥ | airayat | púraḥ ||1.51.11||

1.51.12a ā́ smā ráthaṁ vṛṣapā́ṇeṣu tiṣṭhasi śāryātásya prábhṛtā yéṣu mándase |
1.51.12c índra yáthā sutásomeṣu cākáno'narvā́ṇaṁ ślókamā́ rohase diví ||

ā́ | sma | rátham | vṛṣa-pā́neṣu | tiṣṭhasi | śāryātásya | prá-bhṛtāḥ | yéṣu | mándase |
índra | yáthā | sutá-someṣu | cākánaḥ | anarvā́ṇam | ślókam | ā́ | rohase | diví ||1.51.12||

1.51.13a ádadā árbhāṁ mahaté vacasyáve kakṣī́vate vṛcayā́mindra sunvaté |
1.51.13c ménābhavo vṛṣaṇaśvásya sukrato víśvéttā́ te sávaneṣu pravā́cyā ||

ádadāḥ | árbhām | mahaté | vacasyáve | kakṣī́vate | vṛcayā́m | indra | sunvaté |
ménā | abhavaḥ | vṛṣaṇaśvásya | sukrato íti su-krato | víśvā | ít | tā́ | te | sávaneṣu | pra-vā́cyā ||1.51.13||

1.51.14a índro aśrāyi sudhyò nireké pajréṣu stómo dúryo ná yū́paḥ |
1.51.14c aśvayúrgavyū́ rathayúrvasūyúríndra ídrāyáḥ kṣayati prayantā́ ||

índraḥ | aśrāyi | su-dhyàḥ | nireké | pajréṣu | stómaḥ | dúryaḥ | ná | yū́paḥ |
aśva-yúḥ | gavyúḥ | ratha-yúḥ | vasu-yúḥ | índraḥ | ít | rāyáḥ | kṣayati | pra-yantā́ ||1.51.14||

1.51.15a idáṁ námo vṛṣabhā́ya svarā́je satyáśuṣmāya taváse'vāci |
1.51.15c asmínnindra vṛjáne sárvavīrāḥ smátsūríbhistáva śármantsyāma ||

idám | námaḥ | vṛṣabhā́ya | sva-rā́je | satyá-śuṣmāya | taváse | avāci |
asmín | indra | vṛjáne | sárva-vīrāḥ | smát | sūrí-bhiḥ | táva | śárman | syāma ||1.51.15||


1.52.1a tyáṁ sú meṣáṁ mahayā svarvídaṁ śatáṁ yásya subhvàḥ sākámī́rate |
1.52.1c átyaṁ ná vā́jaṁ havanasyádaṁ ráthaméndraṁ vavṛtyāmávase suvṛktíbhiḥ ||

tyám | sú | meṣám | mahaya | svaḥ-vídam | śatám | yásya | su-bhvàḥ | sākám | ī́rate |
átyam | ná | vā́jam | havana-syádam | rátham | ā́ | índram | vavṛtyām | ávase | suvṛktí-bhiḥ ||1.52.1||

1.52.2a sá párvato ná dharúṇeṣvácyutaḥ sahásramūtistáviṣīṣu vāvṛdhe |
1.52.2c índro yádvṛtrámávadhīnnadīvṛ́tamubjánnárṇāṁsi járhṛṣāṇo ándhasā ||

sáḥ | párvataḥ | ná | dharúṇeṣu | ácyutaḥ | sahásram-ūtiḥ | táviṣīṣu | vavṛdhe |
índraḥ | yát | vṛtrám | ávadhīt | nadī-vṛ́tam | ubján | árṇāṁsi | járhṛṣāṇaḥ | ándhasā ||1.52.2||

1.52.3a sá hí dvaró dvaríṣu vavrá ū́dhani candrábudhno mádavṛddho manīṣíbhiḥ |
1.52.3c índraṁ támahve svapasyáyā dhiyā́ máṁhiṣṭharātiṁ sá hí páprirándhasaḥ ||

sáḥ | hí | dvaráḥ | dvaríṣu | vavráḥ | ū́dhani | candrá-budhnaḥ | máda-vṛddhaḥ | manīṣí-bhiḥ |
índram | tám | ahve | su-apasyáyā | dhiyā́ | máṁhiṣṭha-rātim | sáḥ | hí | pápriḥ | ándhasaḥ ||1.52.3||

1.52.4a ā́ yáṁ pṛṇánti diví sádmabarhiṣaḥ samudráṁ ná subhvàḥ svā́ abhíṣṭayaḥ |
1.52.4c táṁ vṛtrahátye ánu tasthurūtáyaḥ śúṣmā índramavātā́ áhrutapsavaḥ ||

ā́ | yám | pṛṇánti | diví | sádma-barhiṣaḥ | samudrám | ná | su-bhvàḥ | svā́ḥ | abhíṣṭayaḥ |
tám | vṛtra-hátye | ánu | tasthuḥ | ūtáyaḥ | śúṣmāḥ | índram | avātā́ḥ | áhruta-psavaḥ ||1.52.4||

1.52.5a abhí svávṛṣṭiṁ máde asya yúdhyato raghvī́riva pravaṇé sasrurūtáyaḥ |
1.52.5c índro yádvajrī́ dhṛṣámāṇo ándhasā bhinádvalásya paridhī́m̐riva tritáḥ ||

abhí | svá-vṛṣṭim | máde | asya | yúdhyataḥ | raghvī́ḥ-iva | pravaṇé | sasruḥ | ūtáyaḥ |
índraḥ | yát | vajrī́ | dhṛṣámāṇaḥ | ándhasā | bhinát | valásya | paridhī́n-iva | tritáḥ ||1.52.5||

1.52.6a párīṁ ghṛṇā́ carati titviṣé śávo'pó vṛtvī́ rájaso budhnámā́śayat |
1.52.6c vṛtrásya yátpravaṇé durgṛ́bhiśvano nijaghántha hánvorindra tanyatúm ||

pári | īm | ghṛṇā́ | carati | titviṣé | śávaḥ | apáḥ | vṛtvī́ | rájasaḥ | budhnám | ā́ | aśayat |
vṛtrásya | yát | pravaṇé | duḥ-gṛ́bhiśvanaḥ | ni-jaghántha | hánvoḥ | indra | tanyatúm ||1.52.6||

1.52.7a hradáṁ ná hí tvā nyṛṣántyūrmáyo bráhmāṇīndra táva yā́ni várdhanā |
1.52.7c tváṣṭā citte yújyaṁ vāvṛdhe śávastatákṣa vájramabhíbhūtyojasam ||

hradám | ná | hí | tvā | ni-ṛṣánti | ūrmáyaḥ | bráhmāṇi | indra | táva | yā́ni | várdhanā |
tváṣṭā | cit | te | yújyam | vavṛdhe | śávaḥ | tatákṣa | vájram | abhíbhūti-ojasam ||1.52.7||

1.52.8a jaghanvā́m̐ u háribhiḥ sambhṛtakratavíndra vṛtráṁ mánuṣe gātuyánnapáḥ |
1.52.8c áyacchathā bāhvórvájramāyasámádhārayo divyā́ sū́ryaṁ dṛśé ||

jaghanvā́n | ūm̐ íti | hári-bhiḥ | saṁbhṛtakrato íti saṁbhṛta-krato | índra | vṛtrám | mánuṣe | gātu-yán | apáḥ |
áyacchathāḥ | bāhvóḥ | vájram | āyasám | ádhārayaḥ | diví | ā́ | sū́ryam | dṛśé ||1.52.8||

1.52.9a bṛhátsváścandramámavadyádukthyàmákṛṇvata bhiyásā róhaṇaṁ diváḥ |
1.52.9c yánmā́nuṣapradhanā índramūtáyaḥ svàrnṛṣā́co marútó'madannánu ||

bṛhát | svá-candram | áma-vat | yát | ukthyàm | ákṛṇvata | bhiyásā | róhaṇam | diváḥ |
yát | mā́nuṣa-pradhanāḥ | índram | ūtáyaḥ | svàḥ | nṛ-sā́caḥ | marútaḥ | ámadan | ánu ||1.52.9||

1.52.10a dyaúścidasyā́mavām̐ áheḥ svanā́dáyoyavīdbhiyásā vájra indra te |
1.52.10c vṛtrásya yádbadbadhānásya rodasī máde sutásya śávasā́bhinacchíraḥ ||

dyaúḥ | cit | asya | áma-vān | áheḥ | svanā́t | áyoyavīt | bhiyásā | vájraḥ | indra | te |
vṛtrásya | yát | badbadhānásya | rodasī íti | máde | sutásya | śávasā | ábhinat | śíraḥ ||1.52.10||

1.52.11a yádínnvìndra pṛthivī́ dáśabhujiráhāni víśvā tatánanta kṛṣṭáyaḥ |
1.52.11c átrā́ha te maghavanvíśrutaṁ sáho dyā́mánu śávasā barháṇā bhuvat ||

yát | ít | nú | indra | pṛthivī́ | dáśa-bhujiḥ | áhāni | víśvā | tatánanta | kṛṣṭáyaḥ |
átra | áha | te | magha-van | ví-śrutam | sáhaḥ | dyā́m | ánu | śávasā | barháṇā | bhuvat ||1.52.11||

1.52.12a tvámasyá pāré rájaso vyòmanaḥ svábhūtyojā ávase dhṛṣanmanaḥ |
1.52.12c cakṛṣé bhū́miṁ pratimā́namójaso'páḥ svàḥ paribhū́reṣyā́ dívam ||

tvám | asyá | pāré | rájasaḥ | ví-omanaḥ | svábhūti-ojāḥ | ávase | dhṛṣat-manaḥ |
cakṛṣé | bhū́mim | prati-mā́nam | ójasaḥ | apáḥ | svà1ríti svàḥ | pari-bhū́ḥ | eṣi | ā́ | dívam ||1.52.12||

1.52.13a tváṁ bhuvaḥ pratimā́naṁ pṛthivyā́ ṛṣvávīrasya bṛhatáḥ pátirbhūḥ |
1.52.13c víśvamā́prā antárikṣaṁ mahitvā́ satyámaddhā́ nákiranyástvā́vān ||

tvám | bhuvaḥ | prati-mā́nam | pṛthivyā́ḥ | ṛṣvá-vīrasya | bṛhatáḥ | pátiḥ | bhūḥ |
víśvam | ā́ | aprāḥ | antárikṣam | mahi-tvā́ | satyám | addhā́ | nákiḥ | anyáḥ | tvā́-vān ||1.52.13||

1.52.14a ná yásya dyā́vāpṛthivī́ ánu vyáco ná síndhavo rájaso ántamānaśúḥ |
1.52.14c nótá svávṛṣṭiṁ máde asya yúdhyata éko anyáccakṛṣe víśvamānuṣák ||

ná | yásya | dyā́vāpṛthivī́ íti | ánu | vyácaḥ | ná | síndhavaḥ | rájasaḥ | ántam | ānaśúḥ |
ná | utá | svá-vṛṣṭim | máde | asya | yúdhyataḥ | ékaḥ | anyát | cakṛṣe | víśvam | ānuṣák ||1.52.14||

1.52.15a ā́rcannátra marútaḥ sásminnājaú víśve devā́so amadannánu tvā |
1.52.15c vṛtrásya yádbhṛṣṭimátā vadhéna ní tvámindra prátyānáṁ jaghántha ||

ā́rcan | átra | marútaḥ | sásmin | ājaú | víśve | devā́saḥ | amadan | ánu | tvā |
vṛtrásya | yát | bhṛṣṭi-mátā | vadhéna | ní | tvám | indra | práti | ānám | jaghántha ||1.52.15||


1.53.1a nyū̀ ṣú vā́caṁ prá mahé bharāmahe gíra índrāya sádane vivásvataḥ |
1.53.1c nū́ ciddhí rátnaṁ sasatā́mivā́vidanná duṣṭutírdraviṇodéṣu śasyate ||

ní | ūm̐ íti | sú | vā́cam | prá | mahé | bharāmahe | gíraḥ | índrāya | sádane | vivásvataḥ |
nú | cit | hí | rátnam | sasatā́m-iva | ávidat | ná | duḥ-stutíḥ | draviṇaḥ-déṣu | śasyate ||1.53.1||

1.53.2a duró áśvasya durá indra górasi duró yávasya vásuna ináspátiḥ |
1.53.2c śikṣānaráḥ pradívo ákāmakarśanaḥ sákhā sákhibhyastámidáṁ gṛṇīmasi ||

duráḥ | áśvasya | duráḥ | indra | góḥ | asi | duráḥ | yávasya | vásunaḥ | ináḥ | pátiḥ |
śikṣā-naráḥ | pra-dívaḥ | ákāma-karśanaḥ | sákhā | sákhi-bhyaḥ | tám | idám | gṛṇīmasi ||1.53.2||

1.53.3a śácīva indra purukṛddyumattama távédidámabhítaścekite vásu |
1.53.3c átaḥ saṁgṛ́bhyābhibhūta ā́ bhara mā́ tvāyató jaritúḥ kā́mamūnayīḥ ||

śácī-vaḥ | indra | puru-kṛt | dyumat-tama | táva | ít | idám | abhítaḥ | cekite | vásu |
átaḥ | sam-gṛ́bhya | abhi-bhūte | ā́ | bhara | mā́ | tvā-yatáḥ | jaritúḥ | kā́mam | ūnayīḥ ||1.53.3||

1.53.4a ebhírdyúbhiḥ sumánā ebhíríndubhirnirundhānó ámatiṁ góbhiraśvínā |
1.53.4c índreṇa dásyuṁ daráyanta índubhiryutádveṣasaḥ sámiṣā́ rabhemahi ||

ebhíḥ | dyú-bhiḥ | su-mánāḥ | ebhíḥ | índu-bhiḥ | niḥ-undhānáḥ | ámatim | góbhiḥ | aśvínā |
índreṇa | dásyum | daráyantaḥ | índu-bhiḥ | yutá-dveṣasaḥ | sám | iṣā́ | rabhemahi ||1.53.4||

1.53.5a sámindra rāyā́ sámiṣā́ rabhemahi sáṁ vā́jebhiḥ puruścandraírabhídyubhiḥ |
1.53.5c sáṁ devyā́ prámatyā vīráśuṣmayā góagrayā́śvāvatyā rabhemahi ||

sám | indra | rāyā́ | sám | iṣā́ | rabhemahi | sám | vā́jebhiḥ | puru-candraíḥ | abhídyu-bhiḥ |
sám | devyā́ | prá-matyā | vīrá-śuṣmayā | gó-agrayā | áśva-vatyā | rabhemahi ||1.53.5||

1.53.6a té tvā mádā amadantā́ni vṛ́ṣṇyā té sómāso vṛtrahátyeṣu satpate |
1.53.6c yátkāráve dáśa vṛtrā́ṇyapratí barhíṣmate ní sahásrāṇi barháyaḥ ||

té | tvā | mádāḥ | amadan | tā́ni | vṛ́ṣṇyā | té | sómāsaḥ | vṛtra-hátyeṣu | sat-pate |
yát | kāráve | dáśa | vṛtrā́ṇi | apratí | barhíṣmate | ní | sahásrāṇi | barháyaḥ ||1.53.6||

1.53.7a yudhā́ yúdhamúpa ghédeṣi dhṛṣṇuyā́ purā́ púraṁ sámidáṁ haṁsyójasā |
1.53.7c námyā yádindra sákhyā parāváti nibarháyo námuciṁ nā́ma māyínam ||

yudhā́ | yúdham | úpa | gha | ít | eṣi | dhṛśṇu-yā́ | purā́ | púram | sám | idám | haṁsi | ójasā |
námyā | yát | indra | sákhyā | parā-váti | ni-barháyaḥ | námucim | nā́ma | māyínam ||1.53.7||

1.53.8a tváṁ kárañjamutá parṇáyaṁ vadhīstéjiṣṭhayātithigvásya vartanī́ |
1.53.8c tváṁ śatā́ váṅgṛdasyābhinatpúro'nānudáḥ páriṣūtā ṛjíśvanā ||

tvám | kárañjam | utá | parṇáyam | vadhīḥ | téjiṣṭhayā | atithi-gvásya | vartanī́ |
tvám | śatā́ | váṅgṛdasya | abhinat | púraḥ | ananu-dáḥ | pári-sūtāḥ | ṛjíśvanā ||1.53.8||

1.53.9a tvámetā́ñjanarā́jño dvírdáśābandhúnā suśrávasopajagmúṣaḥ |
1.53.9c ṣaṣṭíṁ sahásrā navatíṁ náva śrutó ní cakréṇa ráthyā duṣpádāvṛṇak ||

tvám | etā́n | jana-rā́jñaḥ | dvíḥ | dáśa | abandhúnā | su-śrávasā | upa-jagmúṣaḥ |
ṣaṣṭím | sahásrā | navatím | náva | śrutáḥ | ní | cakréṇa | ráthyā | duḥ-pádā | avṛṇak ||1.53.9||

1.53.10a tvámāvitha suśrávasaṁ távotíbhistáva trā́mabhirindra tū́rvayāṇam |
1.53.10c tvámasmai kútsamatithigvámāyúṁ mahé rā́jñe yū́ne arandhanāyaḥ ||

tvám | āvitha | su-śrávasam | táva | ūtí-bhiḥ | táva | trā́ma-bhiḥ | indra | tū́rvayāṇam |
tvám | asmai | kútsam | atithi-gvám | āyúm | mahé | rā́jñe | yū́ne | arandhanāyaḥ ||1.53.10||

1.53.11a yá udṛ́cīndra devágopāḥ sákhāyaste śivátamā ásāma |
1.53.11c tvā́ṁ stoṣāma tváyā suvī́rā drā́ghīya ā́yuḥ prataráṁ dádhānāḥ ||

yé | ut-ṛ́ci | indra | devá-gopāḥ | sákhāyaḥ | te | śivá-tamāḥ | ásāma |
tvā́m | stoṣāma | tváyā | su-vī́rāḥ | drā́ghīyaḥ | ā́yuḥ | pra-tarám | dádhānāḥ ||1.53.11||


1.54.1a mā́ no asmínmaghavanpṛtsváṁhasi nahí te ántaḥ śávasaḥ parīṇáśe |
1.54.1c ákrandayo nadyò róruvadvánā kathā́ ná kṣoṇī́rbhiyásā sámārata ||

mā́ | naḥ | asmín | magha-van | pṛt-sú | áṁhasi | nahí | te | ántaḥ | śávasaḥ | pari-náśe |
ákrandayaḥ | nadyàḥ | róruvat | vánā | kathā́ | ná | kṣoṇī́ḥ | bhiyásā | sám | ārata ||1.54.1||

1.54.2a árcā śakrā́ya śākíne śácīvate śṛṇvántamíndraṁ maháyannabhí ṣṭuhi |
1.54.2c yó dhṛṣṇúnā śávasā ródasī ubhé vṛ́ṣā vṛṣatvā́ vṛṣabhó nyṛñjáte ||

árca | śakrā́ya | śākíne | śácī-vate | śṛṇvántam | índram | maháyan | abhí | stuhi |
yáḥ | dhṛṣṇúnā | śávasā | ródasī íti | ubhé íti | vṛ́ṣā | vṛṣa-tvā́ | vṛṣabháḥ | ni-ṛñjáte ||1.54.2||

1.54.3a árcā divé bṛhaté śūṣyàṁ vácaḥ svákṣatraṁ yásya dhṛṣató dhṛṣánmánaḥ |
1.54.3c bṛhácchravā ásuro barháṇā kṛtáḥ puró háribhyāṁ vṛṣabhó rátho hí ṣáḥ ||

árca | divé | bṛhaté | śūṣyàm | vácaḥ | svá-kṣatram | yásya | dhṛṣatáḥ | dhṛṣát | mánaḥ |
bṛhát-śravāḥ | ásuraḥ | barháṇā | kṛtáḥ | puráḥ | hári-bhyām | vṛṣabháḥ | ráthaḥ | hí | sáḥ ||1.54.3||

1.54.4a tváṁ divó bṛhatáḥ sā́nu kopayó'va tmánā dhṛṣatā́ śámbaraṁ bhinat |
1.54.4c yánmāyíno vrandíno mandínā dhṛṣácchitā́ṁ gábhastimaśániṁ pṛtanyási ||

tvám | diváḥ | bṛhatáḥ | sā́nu | kopayaḥ | áva | tmánā | dhṛṣatā́ | śámbaram | bhinat |
yát | māyínaḥ | vrandínaḥ | mandínā | dhṛṣát | śitā́m | gábhastim | aśánim | pṛtanyási ||1.54.4||

1.54.5a ní yádvṛṇákṣi śvasanásya mūrdháni śúṣṇasya cidvrandíno róruvadvánā |
1.54.5c prācī́nena mánasā barháṇāvatā yádadyā́ citkṛṇávaḥ kástvā pári ||

ní | yát | vṛṇákṣi | śvasanásya | mūrdháni | śúṣṇasya | cit | vrandínaḥ | róruvat | vánā |
prācī́nena | mánasā | barháṇā-vatā | yát | adyá | cit | kṛṇávaḥ | káḥ | tvā | pári ||1.54.5||

1.54.6a tvámāvitha náryaṁ turváśaṁ yáduṁ tváṁ turvī́tiṁ vayyàṁ śatakrato |
1.54.6c tváṁ ráthamétaśaṁ kṛ́tvye dháne tváṁ púro navatíṁ dambhayo náva ||

tvám | āvitha | náryam | turváśam | yádum | tvám | turvī́tim | vayyàm | śatakrato íti śata-krato |
tvám | rátham | étaśam | kṛ́tvye | dháne | tvám | púraḥ | navatím | dambhayaḥ | náva ||1.54.6||

1.54.7a sá ghā rā́jā sátpatiḥ śūśuvajjáno rātáhavyaḥ práti yáḥ śā́samínvati |
1.54.7c ukthā́ vā yó abhigṛṇā́ti rā́dhasā dā́nurasmā úparā pinvate diváḥ ||

sáḥ | gha | rā́jā | sát-patiḥ | śūśuvat | jánaḥ | rātá-havyaḥ | práti | yáḥ | śā́sam | ínvati |
ukthā́ | vā | yáḥ | abhi-gṛṇā́ti | rā́dhasā | dā́nuḥ | asmai | úparā | pinvate | diváḥ ||1.54.7||

1.54.8a ásamaṁ kṣatrámásamā manīṣā́ prá somapā́ ápasā santu néme |
1.54.8c yé ta indra dadúṣo vardháyanti máhi kṣatráṁ stháviraṁ vṛ́ṣṇyaṁ ca ||

ásamam | kṣatrám | ásamā | manīṣā́ | prá | soma-pā́ḥ | ápasā | santu | néme |
yé | te | indra | dadúṣaḥ | vardháyanti | máhi | kṣatrám | stháviram | vṛ́ṣṇyam | ca ||1.54.8||

1.54.9a túbhyédeté bahulā́ ádridugdhāścamūṣádaścamasā́ indrapā́nāḥ |
1.54.9c vyàśnuhi tarpáyā kā́mameṣāmáthā máno vasudéyāya kṛṣva ||

túbhya | ít | eté | bahulā́ḥ | ádri-dugdhāḥ | camū-sádaḥ | camasā́ḥ | indra-pā́nāḥ |
ví | aśnuhi | tarpáya | kā́mam | eṣām | átha | mánaḥ | vasu-déyāya | kṛṣva ||1.54.9||

1.54.10a apā́matiṣṭhaddharúṇahvaraṁ támo'ntárvṛtrásya jaṭháreṣu párvataḥ |
1.54.10c abhī́míndro nadyò vavríṇā hitā́ víśvā anuṣṭhā́ḥ pravaṇéṣu jighnate ||

apā́m | atiṣṭhat | dharúṇa-hvaram | támaḥ | antáḥ | vṛtrásya | jaṭháreṣu | párvataḥ |
abhí | īm | índraḥ | nadyàḥ | vavríṇā | hitā́ḥ | víśvāḥ | anu-sthā́ḥ | pravaṇéṣu | jighnate ||1.54.10||

1.54.11a sá śévṛdhamádhi dhā dyumnámasmé máhi kṣatráṁ janāṣā́ḻindra távyam |
1.54.11c rákṣā ca no maghónaḥ pāhí sūrī́nrāyé ca naḥ svapatyā́ iṣé dhāḥ ||

sáḥ | śé-vṛdham | ádhi | dhāḥ | dyumnám | asmé íti | máhi | kṣatrám | janāṣā́ṭ | indra | távyam |
rákṣa | ca | naḥ | maghónaḥ | pāhí | sūrī́n | rāyé | ca | naḥ | su-apatyaí | iṣé | dhāḥ ||1.54.11||


1.55.1a diváścidasya varimā́ ví papratha índraṁ ná mahnā́ pṛthivī́ caná práti |
1.55.1c bhīmástúviṣmāñcarṣaṇíbhya ātapáḥ śíśīte vájraṁ téjase ná váṁsagaḥ ||

diváḥ | cit | asya | varimā́ | ví | paprathe | índram | ná | mahnā́ | pṛthivī́ | caná | práti |
bhīmáḥ | túviṣmān | carṣaṇí-bhyaḥ | ā-tapáḥ | śíśīte | vájram | téjase | ná | váṁsagaḥ ||1.55.1||

1.55.2a só arṇavó ná nadyàḥ samudríyaḥ práti gṛbhṇāti víśritā várīmabhiḥ |
1.55.2c índraḥ sómasya pītáye vṛṣāyate sanā́tsá yudhmá ójasā panasyate ||

sáḥ | arṇaváḥ | ná | nadyàḥ | samudríyaḥ | práti | gṛbhṇāti | ví-śritāḥ | várīma-bhiḥ |
índraḥ | sómasya | pītáye | vṛṣa-yate | sanā́t | sáḥ | yudhmáḥ | ójasā | panasyate ||1.55.2||

1.55.3a tváṁ támindra párvataṁ ná bhójase mahó nṛmṇásya dhármaṇāmirajyasi |
1.55.3c prá vīryèṇa devátā́ti cekite víśvasmā ugráḥ kármaṇe puróhitaḥ ||

tvám | tám | indra | párvatam | ná | bhójase | maháḥ | nṛmṇásya | dhármaṇām | irajyasi |
prá | vīryèṇa | devátā | áti | cekite | víśvasmai | ugráḥ | kármaṇe | puráḥ-hitaḥ ||1.55.3||

1.55.4a sá ídváne namasyúbhirvacasyate cā́ru jáneṣu prabruvāṇá indriyám |
1.55.4c vṛ́ṣā chándurbhavati haryató vṛ́ṣā kṣémeṇa dhénāṁ maghávā yádínvati ||

sáḥ | ít | váne | namasyú-bhiḥ | vacasyate | cā́ru | jáneṣu | pra-bruvāṇáḥ | indriyám |
vṛ́ṣā | chánduḥ | bhavati | haryatáḥ | vṛ́ṣā | kṣémeṇa | dhénām | magháv-ā | yát | ínvati ||1.55.4||

1.55.5a sá ínmahā́ni samithā́ni majmánā kṛṇóti yudhmá ójasā jánebhyaḥ |
1.55.5c ádhā caná śráddadhati tvíṣīmata índrāya vájraṁ nighánighnate vadhám ||

sáḥ | ít | mahā́ni | sam-ithā́ni | majmánā | kṛṇóti | yudhmáḥ | ójasā | jánebhyaḥ |
ádha | caná | śrát | dadhati | tvíṣi-mate | índrāya | vájram | ni-ghánighnate | vadhám ||1.55.5||

1.55.6a sá hí śravasyúḥ sádanāni kṛtrímā kṣmayā́ vṛdhāná ójasā vināśáyan |
1.55.6c jyótīṁṣi kṛṇvánnavṛkā́ṇi yájyavé'va sukrátuḥ sártavā́ apáḥ sṛjat ||

sáḥ | hí | śravasyúḥ | sádanāni | kṛtrímā | kṣmayā́ | vṛdhānáḥ | ójasā | vi-nāśáyan |
jyótīṁṣi | kṛṇván | avṛkā́ṇi | yájyave | áva | su-krátuḥ | sártavaí | apáḥ | sṛjat ||1.55.6||

1.55.7a dānā́ya mánaḥ somapāvannastu te'rvā́ñcā hárī vandanaśrudā́ kṛdhi |
1.55.7c yámiṣṭhāsaḥ sā́rathayo yá indra te ná tvā kétā ā́ dabhnuvanti bhū́rṇayaḥ ||

dānā́ya | mánaḥ | soma-pāvan | astu | te | arvā́ñcā | hárī íti | vandana-śrut | ā́ | kṛdhi |
yámiṣṭhāsaḥ | sā́rathayaḥ | yé | indrá | te | ná | tvā | kétāḥ | ā́ | dabhnuvanti | bhū́rṇayaḥ ||1.55.7||

1.55.8a áprakṣitaṁ vásu bibharṣi hástayoráṣāḻhaṁ sáhastanvì śrutó dadhe |
1.55.8c ā́vṛtāso'vatā́so ná kartṛ́bhistanū́ṣu te krátava indra bhū́rayaḥ ||

ápra-kṣitam | vásu | bibharṣi | hástayoḥ | áṣāḻham | sáhaḥ | tanvì | śrutáḥ | dadhe |
ā́-vṛtāsaḥ | avatā́saḥ | ná | kartṛ́-bhiḥ | tanū́ṣu | te | krátavaḥ | indra | bhū́rayaḥ ||1.55.8||


1.56.1a eṣá prá pūrvī́ráva tásya camríṣó'tyo ná yóṣāmúdayaṁsta bhurváṇiḥ |
1.56.1c dákṣaṁ mahé pāyayate hiraṇyáyaṁ ráthamāvṛ́tyā háriyogamṛ́bhvasam ||

eṣáḥ | prá | pūrvī́ḥ | áva | tásya | camríṣaḥ | átyaḥ | ná | yóṣām | út | ayaṁsta | bhurváṇiḥ |
dákṣam | mahé | pāyayate | hiraṇyáyam | rátham | ā-vṛ́tya | hári-yogam | ṛ́bhvasam ||1.56.1||

1.56.2a táṁ gūrtáyo nemanníṣaḥ párīṇasaḥ samudráṁ ná saṁcáraṇe saniṣyávaḥ |
1.56.2c pátiṁ dákṣasya vidáthasya nū́ sáho giríṁ ná venā́ ádhi roha téjasā ||

tám | gūrtáyaḥ | neman-íṣaḥ | párīṇasaḥ | samudrám | ná | sam-cáraṇe | saniṣyávaḥ |
pátim | dákṣasya | vidáthasya | nú | sáhaḥ | girím | ná | venā́ḥ | ádhi | roha | téjasā ||1.56.2||

1.56.3a sá turváṇirmahā́m̐ areṇú paúṁsye girérbhṛṣṭírná bhrājate tujā́ śávaḥ |
1.56.3c yéna śúṣṇaṁ māyínamāyasó máde dudhrá ābhū́ṣu rāmáyanní dā́mani ||

sáḥ | turváṇiḥ | mahā́n | areṇú | paúṁsye | giréḥ | bhṛṣṭíḥ | ná | bhrājate | tujā́ | śávaḥ |
yéna | śúṣṇam | māyínam | āyasáḥ | máde | dudhráḥ | ābhū́ṣu | ramáyat | ní | dā́mani ||1.56.3||

1.56.4a devī́ yádi táviṣī tvā́vṛdhotáya índraṁ síṣaktyuṣásaṁ ná sū́ryaḥ |
1.56.4c yó dhṛṣṇúnā śávasā bā́dhate táma íyarti reṇúṁ bṛhádarhariṣváṇiḥ ||

devī́ | yádi | táviṣī | tvā́-vṛdhā | ūtáye | índram | sísakti | uṣásam | ná | sū́ryaḥ |
yáḥ | dhṛṣṇúnā | śávasā | bā́dhate | támaḥ | íyarti | reṇúm | bṛhát | arhari-svániḥ ||1.56.4||

1.56.5a ví yáttiró dharúṇamácyutaṁ rájó'tiṣṭhipo divá ā́tāsu barháṇā |
1.56.5c svàrmīḻhe yánmáda indra hárṣyā́hanvṛtráṁ nírapā́maubjo arṇavám ||

ví | yát | tiráḥ | dharúṇam | ácyutam | rájaḥ | átisthipaḥ | diváḥ | ā́tāsu | barháṇā |
svàḥ-mīḻhe | yát | máde | indra | hárṣyā | áhan | vṛtrám | níḥ | apā́m | aubjaḥ | arṇavám ||1.56.5||

1.56.6a tváṁ divó dharúṇaṁ dhiṣa ójasā pṛthivyā́ indra sádaneṣu mā́hinaḥ |
1.56.6c tváṁ sutásya máde ariṇā apó ví vṛtrásya samáyā pāṣyā̀rujaḥ ||

tvám | diváḥ | dharúṇam | dhiṣe | ójasā | pṛthivyā́ḥ | indra | sádaneṣu | mā́hinaḥ |
tvám | sutásya | máde | ariṇāḥ | apáḥ | ví | vṛtrásya | samáyā | pāṣyā̀ | arujaḥ ||1.56.6||


1.57.1a prá máṁhiṣṭhāya bṛhaté bṛhádraye satyáśuṣmāya taváse matíṁ bhare |
1.57.1c apā́miva pravaṇé yásya durdháraṁ rā́dho viśvā́yu śávase ápāvṛtam ||

prá | máṁhiṣṭhāya | bṛhaté | bṛhát-raye | satyá-śuṣmāya | taváse | matím | bhare |
apā́m-iva | pravaṇé | yásya | duḥ-dháram | rā́dhaḥ | viśvá-āyu | śávase | ápa-vṛtam ||1.57.1||

1.57.2a ádha te víśvamánu hāsadiṣṭáya ā́po nimnéva sávanā havíṣmataḥ |
1.57.2c yátpárvate ná samáśīta haryatá índrasya vájraḥ śnáthitā hiraṇyáyaḥ ||

ádha | te | víśvam | ánu | ha | asat | iṣṭáye | ā́paḥ | nimnā́-iva | sávanā | havíṣmataḥ |
yát | párvate | ná | sam-áśīta | haryatáḥ | índrasya | vájraḥ | śnáthitā | hiraṇyáyaḥ ||1.57.2||

1.57.3a asmaí bhīmā́ya námasā sámadhvará úṣo ná śubhra ā́ bharā pánīyase |
1.57.3c yásya dhā́ma śrávase nā́mendriyáṁ jyótirákāri haríto nā́yase ||

asmaí | bhīmā́ya | námasā | sám | adhvaré | úṣaḥ | ná | śubhre | ā́ | bhara | pánīyase |
yásya | dhā́ma | śrávase | nā́ma | indriyám | jyótiḥ | ákāri | harítaḥ | ná | áyase ||1.57.3||

1.57.4a imé ta indra té vayáṁ puruṣṭuta yé tvārábhya cárāmasi prabhūvaso |
1.57.4c nahí tvádanyó girvaṇo gíraḥ sághatkṣoṇī́riva práti no harya tádvácaḥ ||

imé | te | indra | té | vayám | puru-stuta | yé | tvā | ā-rábhya | cárāmasi | prabhuvaso íti prabhu-vaso |
nahí | tvát | anyáḥ | girvaṇaḥ | gíraḥ | sághat | kṣoṇī́ḥ-iva | práti | naḥ | harya | tát | vácaḥ ||1.57.4||

1.57.5a bhū́ri ta indra vīryàṁ táva smasyasyá stotúrmaghavankā́mamā́ pṛṇa |
1.57.5c ánu te dyaúrbṛhatī́ vīryàṁ mama iyáṁ ca te pṛthivī́ nema ójase ||

bhū́ri | te | indra | vīryàm | táva | smasi | asyá | stotúḥ | maghá-van | kā́mam | ā́ | pṛṇa |
ánu | te | dyaúḥ | bṛhatī́ | vīryàm | mame | iyám | ca | te | pṛthivī́ | neme | ójase ||1.57.5||

1.57.6a tváṁ támindra párvataṁ mahā́murúṁ vájreṇa vajrinparvaśáścakartitha |
1.57.6c ávāsṛjo nívṛtāḥ sártavā́ apáḥ satrā́ víśvaṁ dadhiṣe kévalaṁ sáhaḥ ||

tvám | tám | indra | párvatam | mahā́m | urúm | vájreṇa | vajrin | parva-śáḥ | cakartitha |
áva | asṛjaḥ | ní-vṛtāḥ | sártavaí | apáḥ | satrā́ | víśvam | dadhiṣe | kévalam | sáhaḥ ||1.57.6||


1.58.1a nū́ citsahojā́ amṛ́to ní tundate hótā yáddūtó ábhavadvivásvataḥ |
1.58.1c ví sā́dhiṣṭhebhiḥ pathíbhī rájo mama ā́ devátātā havíṣā vivāsati ||

nú | cit | sahaḥ-jā́ḥ | amṛ́taḥ | ní | tundate | hótā | yát | dūtáḥ | ábhavat | vivásvataḥ |
ví | sā́dhiṣṭhebhiḥ | pathí-bhiḥ | rájaḥ | mame | ā́ | devá-tātā | havíṣā | vivāsati ||1.58.1||

1.58.2a ā́ svámádma yuvámāno ajárastṛṣvàviṣyánnataséṣu tiṣṭhati |
1.58.2c átyo ná pṛṣṭháṁ pruṣitásya rocate divó ná sā́nu stanáyannacikradat ||

ā́ | svám | ádma | yuvámānaḥ | ajáraḥ | tṛṣú | aviṣyán | ataséṣu | tiṣṭhati |
átyaḥ | ná | pṛṣṭhám | pruṣitásya | rocate | diváḥ | ná | sā́nu | stanáyan | acikradat ||1.58.2||

1.58.3a krāṇā́ rudrébhirvásubhiḥ puróhito hótā níṣatto rayiṣā́ḻámartyaḥ |
1.58.3c rátho ná vikṣvṛ̀ñjasāná āyúṣu vyā̀nuṣágvā́ryā devá ṛṇvati ||

krāṇā́ | rudrébhiḥ | vásu-bhiḥ | puráḥ-hitaḥ | hótā | ní-sattaḥ | rayiṣā́ṭ | ámartyaḥ |
ráthaḥ | ná | vikṣú | ṛñjasānáḥ | āyúṣu | ví | ānuṣák | vā́ryā | deváḥ | ṛṇvati ||1.58.3||

1.58.4a ví vā́tajūto ataséṣu tiṣṭhate vṛ́thā juhū́bhiḥ sṛ́ṇyā tuviṣváṇiḥ |
1.58.4c tṛṣú yádagne vaníno vṛṣāyáse kṛṣṇáṁ ta éma rúśadūrme ajara ||

ví | vā́ta-jūtaḥ | ataséṣu | tiṣṭhate | vṛ́thā | juhū́bhiḥ | sṛ́ṇyā | tuvi-sváṇiḥ |
tṛṣú | yát | agne | vanínaḥ | vṛṣa-yáse | kṛṣṇám | te | éma | rúśat-ūrme | ajara ||1.58.4||

1.58.5a tápurjambho vána ā́ vā́tacodito yūthé ná sāhvā́m̐ áva vāti váṁsagaḥ |
1.58.5c abhivrájannákṣitaṁ pā́jasā rájaḥ sthātúścaráthaṁ bhayate patatríṇaḥ ||

tápuḥ-jambhaḥ | váne | ā́ | vā́ta-coditaḥ | yūthé | ná | sāhvā́n | áva | vāti | váṁsagaḥ |
abhi-vrájan | ákṣitam | pā́jasā | rájaḥ | sthātúḥ | carátham | bhayate | patatríṇaḥ ||1.58.5||

1.58.6a dadhúṣṭvā bhṛ́gavo mā́nuṣeṣvā́ rayíṁ ná cā́ruṁ suhávaṁ jánebhyaḥ |
1.58.6c hótāramagne átithiṁ váreṇyaṁ mitráṁ ná śévaṁ divyā́ya jánmane ||

dadhúḥ | tvā | bhṛ́gavaḥ | mā́nuṣeṣu | ā́ | rayím | ná | cā́rum | su-hávam | jánebhyaḥ |
hótāram | agne | átithim | váreṇyam | mitrám | ná | śévam | divyā́ya | jánmane ||1.58.6||

1.58.7a hótāraṁ saptá juhvò yájiṣṭhaṁ yáṁ vāgháto vṛṇáte adhvaréṣu |
1.58.7c agníṁ víśveṣāmaratíṁ vásūnāṁ saparyā́mi práyasā yā́mi rátnam ||

hótāram | saptá | juhvàḥ | yájiṣṭham | yám | vāghátaḥ | vṛṇáte | adhvaréṣu |
agním | víśveṣām | aratím | vásūnām | saparyā́mi | práyasā | yā́mi | rátnam ||1.58.7||

1.58.8a ácchidrā sūno sahaso no adyá stotṛ́bhyo mitramahaḥ śárma yaccha |
1.58.8c ágne gṛṇántamáṁhasa uruṣyórjo napātpūrbhírā́yasībhiḥ ||

ácchidrā | sūno íti | sahasaḥ | naḥ | adyá | stotṛ́-bhyaḥ | mitra-mahaḥ | śárma | yaccha |
ágne | gṛṇántam | áṁhasaḥ | uruṣya | ū́rjaḥ | napāt | pūḥ-bhíḥ | ā́yasībhiḥ ||1.58.8||

1.58.9a bhávā várūthaṁ gṛṇaté vibhāvo bhávā maghavanmaghávadbhyaḥ śárma |
1.58.9c uruṣyā́gne áṁhaso gṛṇántaṁ prātármakṣū́ dhiyā́vasurjagamyāt ||

bháva | várūtham | gṛṇaté | vibhā-vaḥ | bháva | magha-van | maghávat-bhyaḥ | śárma |
uruṣyá | agne | áṁhasaḥ | gṛṇántam | prātáḥ | makṣú | dhiyā́-vasuḥ | jagamyāt ||1.58.9||


1.59.1a vayā́ ídagne agnáyaste anyé tvé víśve amṛ́tā mādayante |
1.59.1c vaíśvānara nā́bhirasi kṣitīnā́ṁ sthū́ṇeva jánām̐ upamídyayantha ||

vayā́ḥ | ít | agne | agnáyaḥ | te | anyé | tvé íti | víśve | amṛ́tāḥ | mādayante |
vaíśvānara | nā́bhiḥ | asi | kṣitīnā́m | sthū́ṇā-iva | jánān | upa-mít | yayantha ||1.59.1||

1.59.2a mūrdhā́ divó nā́bhiragníḥ pṛthivyā́ áthābhavadaratī́ ródasyoḥ |
1.59.2c táṁ tvā devā́so'janayanta deváṁ vaíśvānara jyótirídā́ryāya ||

mūrdhā́ | diváḥ | nā́bhiḥ | agníḥ | pṛthivyā́ḥ | átha | abhavat | aratíḥ | ródasyoḥ |
tám | tvā | devā́saḥ | ajanayanta | devám | vaíśvānara | jyótiḥ | ít | ā́ryāya ||1.59.2||

1.59.3a ā́ sū́rye ná raśmáyo dhruvā́so vaiśvānaré dadhire'gnā́ vásūni |
1.59.3c yā́ párvateṣvóṣadhīṣvapsú yā́ mā́nuṣeṣvási tásya rā́jā ||

ā́ | sū́rye | ná | raśmáyaḥ | dhruvā́saḥ | vaiśvānaré | dadhire | agnā́ | vásūni |
yā́ | párvateṣu | óṣadhīṣu | ap-sú | yā́ | mā́nuṣeṣu | ási | tásya | rā́jā ||1.59.3||

1.59.4a bṛhatī́ iva sūnáve ródasī gíro hótā manuṣyò ná dákṣaḥ |
1.59.4c svàrvate satyáśuṣmāya pūrvī́rvaiśvānarā́ya nṛ́tamāya yahvī́ḥ ||

bṛhatī́ ivéti bṛhatī́-iva | sūnáve | ródasī íti | gíraḥ | hótā | manuṣyàḥ | ná | dákṣaḥ |
svàḥ-vate | satyá-śuṣmāya | pūrvī́ḥ | vaiśvānarā́ya | nṛ́-tamāya | yahvī́ḥ ||1.59.4||

1.59.5a diváścitte bṛható jātavedo vaíśvānara prá ririce mahitvám |
1.59.5c rā́jā kṛṣṭīnā́masi mā́nuṣīṇāṁ yudhā́ devébhyo várivaścakartha ||

diváḥ | cit | te | bṛhatáḥ | jāta-vedaḥ | vaíśvānara | prá | ririce | mahi-tvám |
rā́jā | kṛṣṭīnā́m | asi | mā́nuṣīṇām | yudhā́ | devébhyaḥ | várivaḥ | cakartha ||1.59.5||

1.59.6a prá nū́ mahitváṁ vṛṣabhásya vocaṁ yáṁ pūrávo vṛtraháṇaṁ sácante |
1.59.6c vaiśvānaró dásyumagnírjaghanvā́m̐ ádhūnotkā́ṣṭhā áva śámbaraṁ bhet ||

prá | nú | mahi-tvám | vṛṣabhásya | vocam | yám | pūrávaḥ | vṛtra-hánam | sácante |
vaiśvānaráḥ | dásyum | agníḥ | jaghanvā́n | ádhūnot | kā́ṣṭhāḥ | áva | śámbaram | bhet ||1.59.6||

1.59.7a vaiśvānaró mahimnā́ viśvákṛṣṭirbharádvājeṣu yajató vibhā́vā |
1.59.7c śātavaneyé śatínībhiragníḥ puruṇīthé jarate sūnṛ́tāvān ||

vaiśvānaráḥ | mahimnā́ | viśvá-kṛṣṭiḥ | bharát-vājeṣu | yajatáḥ | vibhā́-vā |
śāta-vaneyé | śatínībhiḥ | agníḥ | puru-nīthé | jarate | sūnṛ́tā-vān ||1.59.7||


1.60.1a váhniṁ yaśásaṁ vidáthasya ketúṁ suprāvyàṁ dūtáṁ sadyóartham |
1.60.1c dvijánmānaṁ rayímiva praśastáṁ rātíṁ bharadbhṛ́gave mātaríśvā ||

váhnim | yaśásam | vidáthasya | ketúm | supra-avyàm | dūtám | sadyáḥ-artham |
dvi-jánmānam | rayím-iva | pra-śastám | rātím | bharat | bhṛ́gave | mātaríśvā ||1.60.1||

1.60.2a asyá śā́surubháyāsaḥ sacante havíṣmanta uśíjo yé ca mártāḥ |
1.60.2c diváścitpū́rvo nyàsādi hótāpṛ́cchyo viśpátirvikṣú vedhā́ḥ ||

asyá | śā́suḥ | ubháyāsaḥ | sacante | havíṣmantaḥ | uśíjaḥ | yé | ca | mártāḥ |
diváḥ | cit | pū́rvaḥ | ní | asādi | hótā | ā-pṛ́cchyaḥ | viśpátiḥ | vikṣú | vedhā́ḥ ||1.60.2||

1.60.3a táṁ návyasī hṛdá ā́ jā́yamānamasmátsukīrtírmádhujihvamaśyāḥ |
1.60.3c yámṛtvíjo vṛjáne mā́nuṣāsaḥ práyasvanta āyávo jī́jananta ||

tám | návyasī | hṛdáḥ | ā́ | jā́yamānam | asmát | su-kīrtíḥ | mádhu-jihvam | aśyāḥ |
yám | ṛtvíjaḥ | vṛjáne | mā́nuṣāsaḥ | práyasvantaḥ | āyávaḥ | jī́jananta ||1.60.3||

1.60.4a uśíkpāvakó vásurmā́nuṣeṣu váreṇyo hótādhāyi vikṣú |
1.60.4c dámūnā gṛhápatirdáma ā́m̐ agnírbhuvadrayipátī rayīṇā́m ||

uśík | pāvakáḥ | vásuḥ | mā́nuṣeṣu | váreṇyaḥ | hótā | adhāyi | vikṣú |
dámūnāḥ | gṛhá-patiḥ | dáme | ā́ | agníḥ | bhuvat | rayi-pátiḥ | rayīṇā́m ||1.60.4||

1.60.5a táṁ tvā vayáṁ pátimagne rayīṇā́ṁ prá śaṁsāmo matíbhirgótamāsaḥ |
1.60.5c āśúṁ ná vājambharáṁ marjáyantaḥ prātármakṣū́ dhiyā́vasurjagamyāt ||

tám | tvā | vayám | pátim | agne | rayīṇā́m | prá | śaṁsāmaḥ | matí-bhiḥ | gótamāsaḥ |
āśúm | ná | vājam-bharám | marjáyantaḥ | prātáḥ | makṣú | dhiyā́-vasuḥ | jagamyāt ||1.60.5||


1.61.1a asmā́ ídu prá taváse turā́ya práyo ná harmi stómaṁ mā́hināya |
1.61.1c ṛ́cīṣamāyā́dhrigava óhamíndrāya bráhmāṇi rātátamā ||

asmaí | ít | ūm̐ íti | prá | taváse | turā́ya | práyaḥ | ná | harmi | stómam | mā́hināya |
ṛ́cīṣamāya | ádhri-gave | óham | índrāya | bráhmāṇi | rātá-tamā ||1.61.1||

1.61.2a asmā́ ídu práya iva prá yaṁsi bhárāmyāṅgūṣáṁ bā́dhe suvṛktí |
1.61.2c índrāya hṛdā́ mánasā manīṣā́ pratnā́ya pátye dhíyo marjayanta ||

asmaí | ít | ūm̐ íti | práyaḥ-iva | prá | yaṁsi | bhárāmi | āṅgūṣám | bā́dhe | su-vṛktí |
índrāya | hṛdā́ | mánasā | manīṣā́ | pratnā́ya | pátye | dhíyaḥ | marjayanta ||1.61.2||

1.61.3a asmā́ ídu tyámupamáṁ svarṣā́ṁ bhárāmyāṅgūṣámāsyèna |
1.61.3c máṁhiṣṭhamácchoktibhirmatīnā́ṁ suvṛktíbhiḥ sūríṁ vāvṛdhádhyai ||

asmaí | ít | ūm̐ íti | tyám | upa-mám | svaḥ-sā́m | bhárāmi | āṅgūṣám | āsyèna |
máṁhiṣṭham | ácchokti-bhiḥ | matīnā́m | suvṛktí-bhiḥ | sūrím | vavṛdhádhyai ||1.61.3||

1.61.4a asmā́ ídu stómaṁ sáṁ hinomi ráthaṁ ná táṣṭeva tátsināya |
1.61.4c gíraśca gírvāhase suvṛktī́ndrāya viśvaminváṁ médhirāya ||

asmaí | ít | ūm̐ íti | stómam | sám | hinomi | rátham | ná | táṣṭā-iva | tát-sināya |
gíraḥ | ca | gírvāhase | su-vṛktí | índrāya | viśvam-invám | médhirāya ||1.61.4||

1.61.5a asmā́ ídu sáptimiva śravasyéndrāyārkáṁ juhvā̀ sámañje |
1.61.5c vīráṁ dānaúkasaṁ vandádhyai purā́ṁ gūrtáśravasaṁ darmā́ṇam ||

asmaí | ít | ūm̐ íti | sáptim-iva | śravasyā́ | índrāya | arkám | juhvā̀ | sám | añje |
vīrám | dāná-okasam | vandádhyai | purā́m | gūrtá-śravasam | darmā́ṇam ||1.61.5||

1.61.6a asmā́ ídu tváṣṭā takṣadvájraṁ svápastamaṁ svaryàṁ ráṇāya |
1.61.6c vṛtrásya cidvidádyéna márma tujánnī́śānastujatā́ kiyedhā́ḥ ||

asmaí | ít | ūm̐ íti | tváṣṭā | takṣat | vájram | svápaḥ-tamam | svaryàm | ráṇāya |
vṛtrásya | cit | vidát | yéna | márma | tuján | ī́śānaḥ | tujatā́ | kiyedhā́ḥ ||1.61.6||

1.61.7a asyédu mātúḥ sávaneṣu sadyó maháḥ pitúṁ papivā́ñcā́rvánnā |
1.61.7c muṣāyádvíṣṇuḥ pacatáṁ sáhīyānvídhyadvarāháṁ tiró ádrimástā ||

asyá | ít | ūm̐ íti | mātúḥ | sávaneṣu | sadyáḥ | maháḥ | pitúm | papi-vā́n | cā́ru | ánnā |
muṣāyát | víṣṇuḥ | pacatám | sáhīyān | vídhyat | varāhám | tiráḥ | ádrim | ástā ||1.61.7||

1.61.8a asmā́ ídu gnā́ściddevápatnīríndrāyārkámahihátya ūvuḥ |
1.61.8c pári dyā́vāpṛthivī́ jabhra urvī́ nā́sya té mahimā́naṁ pári ṣṭaḥ ||

asmaí | ít | ūm̐ íti | gnā́ḥ | cit | devá-patnīḥ | índrāya | arkám | ahi-hátye | ūvurítyūvuḥ |
pári | dyā́vāpṛthivī́ íti | jabhre | urvī́ íti | ná | asya | té íti | mahimā́nam | pári | sta íti staḥ ||1.61.8||

1.61.9a asyédevá prá ririce mahitváṁ diváspṛthivyā́ḥ páryantárikṣāt |
1.61.9c svarā́ḻíndro dáma ā́ viśvágūrtaḥ svarírámatro vavakṣe ráṇāya ||

asyá | ít | evá | prá | ririce | mahi-tvám | diváḥ | pṛthivyā́ḥ | pári | antárikṣāt |
sva-rā́ṭ | índraḥ | dáme | ā́ | viśvá-gūrtaḥ | su-aríḥ | ámatraḥ | vavakṣe | ráṇāya ||1.61.9||

1.61.10a asyédevá śávasā śuṣántaṁ ví vṛścadvájreṇa vṛtrámíndraḥ |
1.61.10c gā́ ná vrāṇā́ avánīramuñcadabhí śrávo dāváne sácetāḥ ||

asyá | ít | evá | śávasā | śuṣántam | ví | vṛścat | vájreṇa | vṛtrám | índraḥ |
gā́ḥ | ná | vrāṇā́ḥ | avánīḥ | amuñcat | abhí | śrávaḥ | dāváne | sá-cetāḥ ||1.61.10||

1.61.11a asyédu tveṣásā ranta síndhavaḥ pári yádvájreṇa sīmáyacchat |
1.61.11c īśānakṛ́ddāśúṣe daśasyánturvī́taye gādháṁ turváṇiḥ kaḥ ||

asyá | ít | ūm̐ íti | tveṣásā | ranta | síndhavaḥ | pári | yát | vájreṇa | sīm | áyacchat |
īśāna-kṛ́t | dāśúṣe | daśasyán | turvī́taye | gādhám | turváṇiḥ | karíti kaḥ ||1.61.11||

1.61.12a asmā́ ídu prá bharā tū́tujāno vṛtrā́ya vájramī́śānaḥ kiyedhā́ḥ |
1.61.12c górná párva ví radā tiraścéṣyannárṇāṁsyapā́ṁ carádhyai ||

asmaí | ít | ūm̐ íti | prá | bhara | tū́tujānaḥ | vṛtrā́ya | vájram | ī́śānaḥ | kiyedhā́ḥ |
góḥ | ná | párva | ví | rada | tíraścā | íṣyan | árṇāṁsi | apā́m | carádhyai ||1.61.12||

1.61.13a asyédu prá brūhi pūrvyā́ṇi turásya kármāṇi návya ukthaíḥ |
1.61.13c yudhé yádiṣṇāná ā́yudhānyṛghāyámāṇo niriṇā́ti śátrūn ||

asyá | ít | ūm̐ íti | prá | brūhi | pūrvyā́ṇi | turásya | kármāṇi | návyaḥ | ukthaíḥ |
yudhé | yát | iṣṇānáḥ | ā́yudhāni | ṛghāyámāṇaḥ | ni-riṇā́ti | śátrūn ||1.61.13||

1.61.14a asyédu bhiyā́ giráyaśca dṛḻhā́ dyā́vā ca bhū́mā janúṣastujete |
1.61.14c úpo venásya jóguvāna oṇíṁ sadyó bhuvadvīryā̀ya nodhā́ḥ ||

asyá | ít | ūm̐ íti | bhiyā́ | giráyaḥ | ca | dṛḻhā́ḥ | dyā́vā | ca | bhū́ma | janúṣaḥ | tujete íti |
úpo íti | venásya | jóguvānaḥ | oṇím | sadyáḥ | bhuvat | vīryā̀ya | nodhā́ḥ ||1.61.14||

1.61.15a asmā́ ídu tyádánu dāyyeṣāméko yádvavné bhū́rerī́śānaḥ |
1.61.15c praítaśaṁ sū́rye paspṛdhānáṁ saúvaśvye súṣvimāvadíndraḥ ||

asmaí | ít | ūm̐ íti | tyát | ánu | dāyi | eṣām | ékaḥ | yát | vavné | bhū́reḥ | ī́śānaḥ |
prá | étaśam | sū́rye | paspṛdhānám | saúvaśvye | súsvim | āvat | índraḥ ||1.61.15||

1.61.16a evā́ te hāriyojanā suvṛktī́ndra bráhmāṇi gótamāso akran |
1.61.16c aíṣu viśvápeśasaṁ dhíyaṁ dhāḥ prātármakṣū́ dhiyā́vasurjagamyāt ||

evá | te | hāri-yojana | su-vṛktí | índra | bráhmāṇi | gótamāsaḥ | akran |
ā́ | eṣu | viśvá-peśasam | dhíyam | dhāḥ | prātáḥ | makṣú | dhiyā́-vasuḥ | jagamyāt ||1.61.16||


1.62.1a prá manmahe śavasānā́ya śūṣámāṅgūṣáṁ gírvaṇase aṅgirasvát |
1.62.1c suvṛktíbhiḥ stuvatá ṛgmiyā́yā́rcāmārkáṁ náre víśrutāya ||

prá | manmahe | śavasānā́ya | śūṣám | āṅgūṣám | gírvaṇase | aṅgirasvát |
suvṛktí-bhiḥ | stuvaté | ṛgmiyā́ya | árcāma | arkám | náre | ví-śrutāya ||1.62.1||

1.62.2a prá vo mahé máhi námo bharadhvamāṅgūṣyàṁ śavasānā́ya sā́ma |
1.62.2c yénā naḥ pū́rve pitáraḥ padajñā́ árcanto áṅgiraso gā́ ávindan ||

prá | vaḥ | mahé | máhi | námaḥ | bharadhvam | āṅgūṣyàm | śavasānā́ya | sā́ma |
yéna | naḥ | pū́rve | pitáraḥ | pada-jñā́ḥ | árcantaḥ | áṅgirasaḥ | gā́ḥ | ávindan ||1.62.2||

1.62.3a índrasyā́ṅgirasāṁ ceṣṭaú vidátsarámā tánayāya dhāsím |
1.62.3c bṛ́haspátirbhinádádriṁ vidádgā́ḥ sámusríyābhirvāvaśanta náraḥ ||

índrasya | áṅgirasām | ca | iṣṭaú | vidát | sarámā | tánayāya | dhāsím |
bṛ́haspátiḥ | bhinát | ádrim | vidát | gā́ḥ | sám | usríyābhiḥ | vāvaśanta | náraḥ ||1.62.3||

1.62.4a sá suṣṭúbhā sá stubhā́ saptá vípraiḥ svaréṇā́driṁ svaryò návagvaiḥ |
1.62.4c saraṇyúbhiḥ phaligámindra śakra valáṁ ráveṇa darayo dáśagvaiḥ ||

sáḥ | su-stúbhā | sáḥ | stubhā́ | saptá | vípraiḥ | svaréṇa | ádrim | svaryàḥ | náva-gvaiḥ |
saraṇyú-bhiḥ | phali-gám | indra | śakra | valám | ráveṇa | darayaḥ | dáśa-gvaiḥ ||1.62.4||

1.62.5a gṛṇānó áṅgirobhirdasma ví varuṣásā sū́ryeṇa góbhirándhaḥ |
1.62.5c ví bhū́myā aprathaya indra sā́nu divó rája úparamastabhāyaḥ ||

gṛṇānáḥ | áṅgiraḥ-bhiḥ | dasma | ví | vaḥ | uṣásā | sū́ryeṇa | góbhiḥ | ándhaḥ |
ví | bhū́myāḥ | aprathayaḥ | indra | sā́nu | diváḥ | rájaḥ | úparam | astabhāyaḥ ||1.62.5||

1.62.6a tádu práyakṣatamamasya kárma dasmásya cā́rutamamasti dáṁsaḥ |
1.62.6c upahvaré yádúparā ápinvanmádhvarṇaso nadyàścátasraḥ ||

tát | ūm̐ íti | práyakṣa-tamam | asya | kárma | dasmásya | cā́ru-tamam | asti | dáṁsaḥ |
upa-hvaré | yát | úparāḥ | ápinvat | mádhu-arṇasaḥ | nadyàḥ | cátasraḥ ||1.62.6||

1.62.7a dvitā́ ví vavre sanájā sánīḻe ayā́syaḥ stávamānebhirarkaíḥ |
1.62.7c bhágo ná méne paramé vyòmannádhārayadródasī sudáṁsāḥ ||

dvitā́ | ví | vavre | sa-nájā | sánīḻe íti sá-nīḻe | ayā́syaḥ | stávamānebhiḥ | arkaíḥ |
bhágaḥ | ná | méne íti | paramé | ví-oman | ádhārayat | ródasī íti | su-dáṁsāḥ ||1.62.7||

1.62.8a sanā́ddívaṁ pári bhū́mā vírūpe punarbhúvā yuvatī́ svébhirévaiḥ |
1.62.8c kṛṣṇébhiraktóṣā́ rúśadbhirvápurbhirā́ carato anyā́nyā ||

sanā́t | dívam | pári | bhū́ma | vírūpe íti ví-rūpe | punaḥ-bhúvā | yuvatī́ íti | svébhiḥ | évaiḥ |
kṛṣṇébhiḥ | aktā́ | uṣā́ḥ | rúśat-bhiḥ | vápuḥ-bhiḥ | ā́ | carataḥ | anyā́-anyā ||1.62.8||

1.62.9a sánemi sakhyáṁ svapasyámānaḥ sūnúrdādhāra śávasā sudáṁsāḥ |
1.62.9c āmā́su ciddadhiṣe pakvámantáḥ páyaḥ kṛṣṇā́su rúśadróhiṇīṣu ||

sánemi | sakhyám | su-apasyámānaḥ | sūnúḥ | dādhāra | śávasā | su-dáṁsāḥ |
āmā́su | cit | dadhiṣe | pakvám | antáríti | páyaḥ | kṛṣṇā́su | rúśat | róhiṇīṣu ||1.62.9||

1.62.10a sanā́tsánīḻā avánīravātā́ vratā́ rakṣante amṛ́tāḥ sáhobhiḥ |
1.62.10c purū́ sahásrā jánayo ná pátnīrduvasyánti svásāro áhrayāṇam ||

sanā́t | sá-nīḻāḥ | avánīḥ | avātā́ḥ | vratā́ | rakṣante | amṛ́tāḥ | sáhaḥ-bhiḥ |
purú | sahásrā | jánayaḥ | ná | pátnīḥ | duvasyánti | svásāraḥ | áhrayāṇam ||1.62.10||

1.62.11a sanāyúvo námasā návyo arkaírvasūyávo matáyo dasma dadruḥ |
1.62.11c pátiṁ ná pátnīruśatī́ruśántaṁ spṛśánti tvā śavasāvanmanīṣā́ḥ ||

sanā-yúvaḥ | námasā | návyaḥ | arkaíḥ | vasu-yávaḥ | matáyaḥ | dasma | dadruḥ |
pátim | ná | pátnīḥ | uśatī́ḥ | uśántam | spṛśánti | tvā | śavasā-van | manīṣā́ḥ ||1.62.11||

1.62.12a sanā́devá táva rā́yo gábhastau ná kṣī́yante nópa dasyanti dasma |
1.62.12c dyumā́m̐ asi krátumām̐ indra dhī́raḥ śíkṣā śacīvastáva naḥ śácībhiḥ ||

sanā́t | evá | táva | rā́yaḥ | gábhastau | ná | kṣī́yante | ná | úpa | dasyanti | dasma |
dyu-mā́n | asi | krátu-mān | indra | dhī́raḥ | śíkṣa | śacī-vaḥ | táva | naḥ | śácībhiḥ ||1.62.12||

1.62.13a sanāyaté gótama indra návyamátakṣadbráhma hariyójanāya |
1.62.13c sunīthā́ya naḥ śavasāna nodhā́ḥ prātármakṣū́ dhiyā́vasurjagamyāt ||

sanā-yaté | gótamaḥ | indra | návyam | átakṣat | bráhma | hari-yójanāya |
su-nīthā́ya | naḥ | śavasāna | nodhā́ḥ | prātáḥ | makṣú | dhiyā́-vasuḥ | jagamyāt ||1.62.13||


1.63.1a tváṁ mahā́m̐ indra yó ha śúṣmairdyā́vā jajñānáḥ pṛthivī́ áme dhāḥ |
1.63.1c yáddha te víśvā giráyaścidábhvā bhiyā́ dṛḻhā́saḥ kiráṇā naíjan ||

tvám | mahā́n | indra | yáḥ | ha | śúṣmaiḥ | dyā́vā | jajñānáḥ | pṛthivī́ íti | áme | ghāḥ |
yát | ha | te | víśvā | giráyaḥ | cit | ábhvā | bhiyā́ | dṛḻhā́saḥ | kiráṇāḥ | ná | aíjan ||1.63.1||

1.63.2a ā́ yáddhárī indra vívratā vérā́ te vájraṁ jaritā́ bāhvórdhāt |
1.63.2c yénāviharyatakrato amítrānpúra iṣṇā́si puruhūta pūrvī́ḥ ||

ā́ | yát | hárī íti | indra | ví-vratā | véḥ | ā́ | te | vájram | jaritā́ | bāhvóḥ | dhāt |
yéna | aviharyatakrato ítyaviharyata-krato | amítrān | púraḥ | iṣṇā́si | puru-hūta | pūrvī́ḥ ||1.63.2||

1.63.3a tváṁ satyá indra dhṛṣṇúretā́ntvámṛbhukṣā́ náryastváṁ ṣā́ṭ |
1.63.3c tváṁ śúṣṇaṁ vṛjáne pṛkṣá āṇaú yū́ne kútsāya dyumáte sácāhan ||

tvám | satyáḥ | indra | dhṛṣṇúḥ | etā́n | tvám | ṛbhukṣā́ḥ | náryaḥ | tvám | ṣā́ṭ |
tvám | śúṣṇam | vṛjáne | pṛkṣé | āṇaú | yū́ne | kútsāya | dyu-máte | sácā | ahan ||1.63.3||

1.63.4a tváṁ ha tyádindra codīḥ sákhā vṛtráṁ yádvajrinvṛṣakarmannubhnā́ḥ |
1.63.4c yáddha śūra vṛṣamaṇaḥ parācaírví dásyūm̐ryónāvákṛto vṛthāṣā́ṭ ||

tvám | ha | tyát | indra | codīḥ | sákhā | vṛtrám | yát | vajrin | vṛṣa-karman | ubhnā́ḥ |
yát | ha | śūra | vṛṣa-manaḥ | parācaíḥ | ví | dásyūn | yónau | ákṛtaḥ | vṛthāṣā́ṭ ||1.63.4||

1.63.5a tváṁ ha tyádindrā́riṣaṇyandṛḻhásya cinmártānāmájuṣṭau |
1.63.5c vyàsmádā́ kā́ṣṭhā árvate varghanéva vajriñchnathihyamítrān ||

tvám | ha | tyát | indra | áriṣaṇyan | dṛḻhásya | cit | mártānām | ájuṣṭau |
ví | asmát | ā́ | kā́ṣṭhāḥ | árvate | vaḥ | ghanā́-iva | vajrin | śnathihi | amítrān ||1.63.5||

1.63.6a tvā́ṁ ha tyádindrā́rṇasātau svàrmīḻhe nára ājā́ havante |
1.63.6c táva svadhāva iyámā́ samaryá ūtírvā́jeṣvatasā́yyā bhūt ||

tvā́m | ha | tyát | indra | árṇa-sātau | svàḥ-mīḻhe | náraḥ | ājā́ | havante |
táva | svadhā-vaḥ | iyám | ā́ | sa-maryé | ūtíḥ | vā́jeṣu | atasā́yyā | bhūt ||1.63.6||

1.63.7a tváṁ ha tyádindra saptá yúdhyanpúro vajrinpurukútsāya dardaḥ |
1.63.7c barhírná yátsudā́se vṛ́thā várgaṁhó rājanvárivaḥ pūráve kaḥ ||

tvám | ha | tyát | indra | saptá | yúdhyan | púraḥ | vajrin | puru-kútsāya | dardaríti dardaḥ |
barhíḥ | ná | yát | su-dā́se | vṛ́thā | várk | aṁhóḥ | rājan | várivaḥ | pūráve | kaḥ ||1.63.7||

1.63.8a tváṁ tyā́ṁ na indra deva citrā́míṣamā́po ná pīpayaḥ párijman |
1.63.8c yáyā śūra prátyasmábhyaṁ yáṁsi tmánamū́rjaṁ ná viśvádha kṣáradhyai ||

tvám | tyā́m | naḥ | indra | deva | citrā́m | íṣam | ā́paḥ | ná | pīpayaḥ | pári-jman |
yáyā | śūra | práti | asmábhyam | yáṁsi | tmánam | ū́rjam | ná | viśvádha | kṣáradhyai ||1.63.8||

1.63.9a ákāri ta indra gótamebhirbráhmāṇyóktā námasā háribhyām |
1.63.9c supéśasaṁ vā́jamā́ bharā naḥ prātármakṣū́ dhiyā́vasurjagamyāt ||

ákāri | te | indra | gótamebhiḥ | bráhmāṇi | ā́-uktā | námasā | hári-bhyām |
su-péśasam | vā́jam | ā́ | bhara | naḥ | prātáḥ | makṣú | dhiyā́-vasuḥ | jagamyāt ||1.63.9||


1.64.1a vṛ́ṣṇe śárdhāya súmakhāya vedháse nódhaḥ suvṛktíṁ prá bharā marúdbhyaḥ |
1.64.1c apó ná dhī́ro mánasā suhástyo gíraḥ sámañje vidátheṣvābhúvaḥ ||

vṛ́ṣṇe | śárdhāya | sú-makhāya | vedháse | nódhaḥ | su-vṛktím | prá | bhara | marút-bhyaḥ |
apáḥ | ná | dhī́raḥ | mánasā | su-hástyaḥ | gíraḥ | sám | añje | vidátheṣu | ā-bhúvaḥ ||1.64.1||

1.64.2a té jajñire divá ṛṣvā́sa ukṣáṇo rudrásya máryā ásurā arepásaḥ |
1.64.2c pāvakā́saḥ śúcayaḥ sū́ryā iva sátvāno ná drapsíno ghorávarpasaḥ ||

té | jajñire | diváḥ | ṛṣvā́saḥ | ukṣáṇaḥ | rudrásya | máryāḥ | ásurāḥ | arepásaḥ |
pāvakā́saḥ | śúcayaḥ | sū́ryāḥ-iva | sátvānaḥ | ná | drapsínaḥ | ghorá-varpasaḥ ||1.64.2||

1.64.3a yúvāno rudrā́ ajárā abhoggháno vavakṣúrádhrigāvaḥ párvatā iva |
1.64.3c dṛḻhā́ cidvíśvā bhúvanāni pā́rthivā prá cyāvayanti divyā́ni majmánā ||

yúvānaḥ | rudrā́ḥ | ajárāḥ | abhok-hánaḥ | vavakṣúḥ | ádhri-gāvaḥ | párvatāḥ-iva |
dṛḻhā́ | cit | víśvā | bhúvanāni | pā́rthivā | prá | cyāvayanti | divyā́ni | majmánā ||1.64.3||

1.64.4a citraírañjíbhirvápuṣe vyàñjate vákṣaḥsu rukmā́m̐ ádhi yetire śubhé |
1.64.4c áṁseṣveṣāṁ ní mimṛkṣurṛṣṭáyaḥ sākáṁ jajñire svadháyā divó náraḥ ||

citraíḥ | añjí-bhiḥ | vápuṣe | ví | añjate | vákṣaḥ-su | rukmā́n | ádhi | yetire | śubhé |
áṁseṣu | eṣām | ní | mimṛkṣuḥ | ṛṣṭáyaḥ | sākám | jajñire | svadháyā | diváḥ | náraḥ ||1.64.4||

1.64.5a īśānakṛ́to dhúnayo riśā́daso vā́tānvidyútastáviṣībhirakrata |
1.64.5c duhántyū́dhardivyā́ni dhū́tayo bhū́miṁ pinvanti páyasā párijrayaḥ ||

īśāna-kṛ́taḥ | dhúnayaḥ | riśā́dasaḥ | vā́tān | vi-dyútaḥ | táviṣībhiḥ | akrata |
duhánti | ū́dhaḥ | divyā́ni | dhū́tayaḥ | bhū́mim | pinvanti | páyasā | pári-jrayaḥ ||1.64.5||

1.64.6a pínvantyapó marútaḥ sudā́navaḥ páyo ghṛtávadvidátheṣvābhúvaḥ |
1.64.6c átyaṁ ná mihé ví nayanti vājínamútsaṁ duhanti stanáyantamákṣitam ||

pínvanti | apáḥ | marútaḥ | su-dā́navaḥ | páyaḥ | ghṛtá-vat | vidátheṣu | ā-bhúvaḥ |
átyam | ná | mihé | ví | nayanti | vājínam | útsam | duhanti | stanáyantam | ákṣitam ||1.64.6||

1.64.7a mahiṣā́so māyínaścitrábhānavo giráyo ná svátavaso raghuṣyádaḥ |
1.64.7c mṛgā́ iva hastínaḥ khādathā vánā yádā́ruṇīṣu táviṣīráyugdhvam ||

mahiṣā́saḥ | māyínaḥ | citrá-bhānavaḥ | giráyaḥ | ná | svá-tavasaḥ | raghu-syádaḥ |
mṛgā́ḥ-iva | hastínaḥ | khādatha | vánā | yát | ā́ruṇīṣu | táviṣīḥ | áyugdhvam ||1.64.7||

1.64.8a siṁhā́ iva nānadati prácetasaḥ piśā́ iva supíśo viśvávedasaḥ |
1.64.8c kṣápo jínvantaḥ pṛ́ṣatībhirṛṣṭíbhiḥ sámítsabā́dhaḥ śávasā́himanyavaḥ ||

siṁhā́ḥ-iva | nānadati | prá-cetasaḥ | piśā́ḥ-iva | su-píśaḥ | viśvá-vedasaḥ |
kṣápaḥ | jínvantaḥ | pṛ́ṣatībhiḥ | ṛṣṭí-bhiḥ | sám | ít | sa-bā́dhaḥ | śávasā | áhi-manyavaḥ ||1.64.8||

1.64.9a ródasī ā́ vadatā gaṇaśriyo nṛ́ṣācaḥ śūrāḥ śávasā́himanyavaḥ |
1.64.9c ā́ vandhúreṣvamátirná darśatā́ vidyúnná tasthau maruto rátheṣu vaḥ ||

ródasī íti | ā́ | vadata | gaṇa-śriyaḥ | nṛ́-sācaḥ | śū́rāḥ | śávasā | áhi-manyavaḥ |
ā́ | vandhúreṣu | amátiḥ | ná | darśatā́ | vi-dyút | ná | tasthau | marutaḥ | rátheṣu | vaḥ ||1.64.9||

1.64.10a viśvávedaso rayíbhiḥ sámokasaḥ sámmiślāsastáviṣībhirvirapśínaḥ |
1.64.10c ástāra íṣuṁ dadhire gábhastyoranantáśuṣmā vṛ́ṣakhādayo náraḥ ||

viśvá-vedasaḥ | rayí-bhiḥ | sám-okasaḥ | sám-miślāsaḥ | táviṣībhiḥ | vi-rapśínaḥ |
ástāraḥ | íṣum | dadhire | gábhastyoḥ | anantá-śuṣmāḥ | vṛ́ṣa-khādayaḥ | náraḥ ||1.64.10||

1.64.11a hiraṇyáyebhiḥ pavíbhiḥ payovṛ́dha újjighnanta āpathyò ná párvatān |
1.64.11c makhā́ ayā́saḥ svasṛ́to dhruvacyúto dudhrakṛ́to marúto bhrā́jadṛṣṭayaḥ ||

hiraṇyáyebhiḥ | paví-bhiḥ | payaḥ-vṛ́dhaḥ | út | jighnante | ā-pathyàḥ | ná | párvatān |
makhā́ḥ | ayā́saḥ | sva-sṛ́taḥ | dhruva-cyútaḥ | dudhra-kṛ́taḥ | marútaḥ | bhrā́jat-ṛṣṭayaḥ ||1.64.11||

1.64.12a ghṛ́ṣuṁ pāvakáṁ vanínaṁ vícarṣaṇiṁ rudrásya sūnúṁ havásā gṛṇīmasi |
1.64.12c rajastúraṁ tavásaṁ mā́rutaṁ gaṇámṛjīṣíṇaṁ vṛ́ṣaṇaṁ saścata śriyé ||

ghṛ́ṣum | pāvakám | vanínam | ví-carṣaṇim | rudrásya | sūnúm | havásā | gṛṇīmasi |
rajaḥ-túram | tavásam | mā́rutam | gaṇám | ṛjīṣíṇam | vṛ́ṣaṇam | saścata | śriyé ||1.64.12||

1.64.13a prá nū́ sá mártaḥ śávasā jánām̐ áti tasthaú va ūtī́ maruto yámā́vata |
1.64.13c árvadbhirvā́jaṁ bharate dhánā nṛ́bhirāpṛ́cchyaṁ krátumā́ kṣeti púṣyati ||

prá | nú | sáḥ | mártaḥ | śávasā | jánān | áti | tasthaú | vaḥ | ūtī́ | marútaḥ | yám | ā́vata |
árvat-bhiḥ | vā́jam | bharate | dhánā | nṛ́-bhiḥ | ā-pṛ́cchyam | krátum | ā́ | kṣeti | púṣyati ||1.64.13||

1.64.14a carkṛ́tyaṁ marutaḥ pṛtsú duṣṭáraṁ dyumántaṁ śúṣmaṁ maghávatsu dhattana |
1.64.14c dhanaspṛ́tamukthyàṁ viśvácarṣaṇiṁ tokáṁ puṣyema tánayaṁ śatáṁ hímāḥ ||

carkṛ́tyam | marutaḥ | pṛt-sú | dustáram | dyu-mántam | śúṣmam | maghávat-su | dhattana |
dhana-spṛ́tam | ukthyàm | viśvá-carṣaṇim | tokám | puṣyema | tánayam | śatám | hímāḥ ||1.64.14||

1.64.15a nū́ ṣṭhiráṁ maruto vīrávantamṛtīṣā́haṁ rayímasmā́su dhatta |
1.64.15c sahasríṇaṁ śatínaṁ śūśuvā́ṁsaṁ prātármakṣū́ dhiyā́vasurjagamyāt ||

nú | sthirám | marutaḥ | vīrá-vantam | ṛti-sáham | rayím | asmā́su | dhatta |
sahasríṇam | śatínam | śūśu-vā́ṁsam | prātáḥ | makṣú | dhiyā́-vasuḥ | jagamyāt ||1.64.15||


1.65.1 paśvā́ ná tāyúṁ gúhā cátantaṁ námo yujānáṁ námo váhantam ||

paśvā́ | ná | tāyúm | gúhā | cátantam | námaḥ | yujānám | námaḥ | váhantam ||1.65.1||

1.65.2 sajóṣā dhī́rāḥ padaíránu gmannúpa tvā sīdanvíśve yájatrāḥ ||

sa-jóṣāḥ | dhī́rāḥ | padaíḥ | ánu | gman | úpa | tvā | sīdan | víśve | yájatrāḥ ||1.65.2||

1.65.3 ṛtásya devā́ ánu vratā́ gurbhúvatpáriṣṭirdyaúrná bhū́ma ||

ṛtásya | devā́ḥ | ánu | vratā́ | guḥ | bhúvat | páriṣṭiḥ | dyaúḥ | ná | bhū́ma ||1.65.3||

1.65.4 várdhantīmā́paḥ panvā́ súśiśvimṛtásya yónā gárbhe sújātam ||

várdhanti | īm | ā́paḥ | panvā́ | sú-śiśvim | ṛtásya | yónā | gárbhe | sú-jātam ||1.65.4||

1.65.5 puṣṭírná raṇvā́ kṣitírná pṛthvī́ girírná bhújma kṣódo ná śambhú ||

puṣṭíḥ | ná | raṇvā́ | kṣitíḥ | ná | pṛthvī́ | giríḥ | ná | bhújma | kṣódaḥ | ná | śam-bhú ||1.65.5||

1.65.6 átyo nā́jmantsárgaprataktaḥ síndhurná kṣódaḥ ká īṁ varāte ||

átyaḥ | ná | ájman | sárga-prataktaḥ | síndhuḥ | ná | kṣódaḥ | káḥ | im | varāte ||1.65.6||

1.65.7 jāmíḥ síndhūnāṁ bhrā́teva svásrāmíbhyānná rā́jā vánānyatti ||

jāmíḥ | síndhūnām | bhrā́tā-iva | svásrām | íbhyān | ná | rā́jā | vánāni | atti ||1.65.7||

1.65.8 yádvā́tajūto vánā vyásthādagnírha dāti rómā pṛthivyā́ḥ ||

yát | vā́ta-jūtaḥ | vánā | ví | ásthāt | agníḥ | ha | dāti | róma | pṛthivyā́ḥ ||1.65.8||

1.65.9 śvásityapsú haṁsó ná sī́dankrátvā cétiṣṭho viśā́muṣarbhút ||

śvásiti | ap-sú | haṁsáḥ | ná | sī́dan | krátvā | cétiṣṭhaḥ | viśā́m | uṣaḥ-bhút ||1.65.9||

1.65.10 sómo ná vedhā́ ṛtáprajātaḥ paśúrná śíśvā vibhúrdūrébhāḥ ||

sómaḥ | ná | vedhā́ḥ | ṛtá-prajātaḥ | paśúḥ | ná | śíśvā | vi-bhúḥ | dūré-bhāḥ ||1.65.10||


1.66.1 rayírná citrā́ sū́ro ná saṁdṛ́gā́yurná prāṇó nítyo ná sūnúḥ ||

rayíḥ | ná | citrā́ | sū́raḥ | ná | sam-dṛ́k | ā́yuḥ | ná | prāṇáḥ | nítyaḥ | ná | sūnúḥ ||1.66.1||

1.66.2 tákvā ná bhū́rṇirvánā siṣakti páyo ná dhenúḥ śúcirvibhā́vā ||

tákvā | ná | bhū́rṇiḥ | vánā | sisakti | páyaḥ | ná | dhenúḥ | śúciḥ | vibhā́-vā ||1.66.2||

1.66.3 dādhā́ra kṣémamóko ná raṇvó yávo ná pakvó jétā jánānām ||

dādhā́ra | kṣémam | ókaḥ | ná | raṇváḥ | yávaḥ | ná | pakváḥ | jétā | jánānām ||1.66.3||

1.66.4 ṛ́ṣirná stúbhvā vikṣú praśastó vājī́ ná prītó váyo dadhāti ||

ṛ́ṣiḥ | ná | stúbhvā | vikṣú | pra-śastáḥ | vājī́ | ná | prītáḥ | váyaḥ | dadhāti ||1.66.4||

1.66.5 durókaśociḥ kráturná nítyo jāyéva yónāváraṁ víśvasmai ||

duróka-śociḥ | krátuḥ | ná | nítyaḥ | jāyā́-iva | yónau | áram | víśvasmai ||1.66.5||

1.66.6 citró yádábhrāṭchvetó ná vikṣú rátho ná rukmī́ tveṣáḥ samátsu ||

citráḥ | yát | ábhrāṭ | śvetáḥ | ná | vikṣú | ráthaḥ | ná | rukmī́ | tveṣáḥ | samát-su ||1.66.6||

1.66.7 séneva sṛṣṭā́maṁ dadhātyásturná didyúttveṣápratīkā ||

sénā-iva | sṛṣṭā́ | ámam | dadhāti | ástuḥ | ná | didyút | tveṣá-pratīkā ||1.66.7||

1.66.8 yamó ha jātó yamó jánitvaṁ jāráḥ kanī́nāṁ pátirjánīnām ||

yamáḥ | ha | jātáḥ | yamáḥ | jáni-tvam | jāráḥ | kanī́nām | pátiḥ | jánīnām ||1.66.8||

1.66.9 táṁ vaścarā́thā vayáṁ vasatyā́staṁ ná gā́vo nákṣanta iddhám ||

tám | vaḥ | carā́thā | vayám | vasatyā́ | ástam | ná | gā́vaḥ | nákṣante | iddhám ||1.66.9||

1.66.10 síndhurná kṣódaḥ prá nī́cīrainonnávanta gā́vaḥ svàrdṛ́śīke ||

síndhuḥ | ná | kṣódaḥ | prá | nī́cīḥ | ainot | návanta | gā́vaḥ | svàḥ | dṛ́śīke ||1.66.10||


1.67.1 váneṣu jāyúrmárteṣu mitró vṛṇīté śruṣṭíṁ rā́jevājuryám ||

váneṣu | jāyúḥ | márteṣu | mitráḥ | vṛṇīte | śruṣṭím | rā́jā-iva | ajuryám ||1.67.1||

1.67.2 kṣémo ná sādhúḥ kráturná bhadró bhúvatsvādhī́rhótā havyavā́ṭ ||

kṣémaḥ | ná | sādhúḥ | krátuḥ | ná | bhadráḥ | bhúvat | su-ādhī́ḥ | hótā | havya-vā́ṭ ||1.67.2||

1.67.3 háste dádhāno nṛmṇā́ víśvānyáme devā́ndhādgúhā niṣī́dan ||

háste | dádhānaḥ | nṛmṇā́ | víśvāni | áme | devā́n | dhāt | gúhā | ni-sī́dan ||1.67.3||

1.67.4 vidántīmátra náro dhiyaṁdhā́ hṛdā́ yáttaṣṭā́nmántrām̐ áśaṁsan ||

vidánti | īm | átra | náraḥ | dhiyam-dhā́ḥ | hṛdā́ | yát | taṣṭā́n | mántrān | áśaṁsan ||1.67.4||

1.67.5 ajó ná kṣā́ṁ dādhā́ra pṛthivī́ṁ tastámbha dyā́ṁ mántrebhiḥ satyaíḥ ||

ajáḥ | ná | kṣā́m | dādhā́ra | pṛthivī́m | tastámbha | dyā́m | mántrebhiḥ | satyaíḥ ||1.67.5||

1.67.6 priyā́ padā́ni paśvó ní pāhi viśvā́yuragne guhā́ gúhaṁ gāḥ ||

priyā́ | padā́ni | paśváḥ | ní | pāhi | viśvá-āyuḥ | agne | guhā́ | gúham | gāḥ ||1.67.6||

1.67.7 yá īṁ cikéta gúhā bhávantamā́ yáḥ sasā́da dhā́rāmṛtásya ||

yáḥ | īm | cikéta | gúhā | bhávantam | ā́ | yáḥ | sasā́da | dhā́rām | ṛtásya ||1.67.7||

1.67.8 ví yé cṛtántyṛtā́ sápanta ā́dídvásūni prá vavācāsmai ||

ví | yé | cṛtánti | ṛtā́ | sápantaḥ | ā́t | ít | vásūni | prá | vavāca | asmai ||1.67.8||

1.67.9 ví yó vīrútsu ródhanmahitvótá prajā́ utá prasū́ṣvantáḥ ||

ví | yáḥ | vīrút-su | ródhat | mahi-tvā́ | utá | pra-jā́ḥ | utá | pra-sū́ṣu | antáríti ||1.67.9||

1.67.10 cíttirapā́ṁ dáme viśvā́yuḥ sádmeva dhī́rāḥ sammā́ya cakruḥ ||

cíttiḥ | apā́m | dáme | viśvá-āyuḥ | sádma-iva | dhī́rāḥ | sam-mā́ya | cakruḥ ||1.67.10||


1.68.1 śrīṇánnúpa sthāddívaṁ bhuraṇyúḥ sthātúścaráthamaktū́nvyū̀rṇot ||

śrīṇán | úpa | sthāt | dívam | bhuraṇyúḥ | sthātúḥ | carátham | aktū́n | ví | ūrṇot ||1.68.1||

1.68.2 pári yádeṣāméko víśveṣāṁ bhúvaddevó devā́nāṁ mahitvā́ ||

pári | yát | eṣām | ékaḥ | víśveṣām | bhúvat | deváḥ | devā́nām | mahi-tvā́ ||1.68.2||

1.68.3 ā́dítte víśve krátuṁ juṣanta śúṣkādyáddeva jīvó jániṣṭhāḥ ||

ā́t | ít | te | víśve | krátum | juṣanta | śúṣkāt | yát | deva | jīváḥ | jániṣṭhāḥ ||1.68.3||

1.68.4 bhájanta víśve devatváṁ nā́ma ṛtáṁ sápanto amṛ́tamévaiḥ ||

bhájanta | víśve | deva-tvám | nā́ma | ṛtám | sápantaḥ | amṛ́tam | évaiḥ ||1.68.4||

1.68.5 ṛtásya préṣā ṛtásya dhītírviśvā́yurvíśve ápāṁsi cakruḥ ||

ṛtásya | préṣāḥ | ṛtásya | dhītíḥ | viśvá-āyuḥ | víśve | ápāṁsi | cakruḥ ||1.68.5||

1.68.6 yástúbhyaṁ dā́śādyó vā te śíkṣāttásmai cikitvā́nrayíṁ dayasva ||

yáḥ | túbhyam | dā́śāt | yáḥ | vā | te | śíkṣāt | tásmai | cikitvā́n | rayím | dayasva ||1.68.6||

1.68.7 hótā níṣatto mánorápatye sá cinnvā̀sāṁ pátī rayīṇā́m ||

hótā | ní-sattaḥ | mánoḥ | ápatye | sáḥ | cit | nú | āsām | pátiḥ | rayīṇā́m ||1.68.7||

1.68.8 icchánta réto mithástanū́ṣu sáṁ jānata svaírdákṣairámūrāḥ ||

icchánta | rétaḥ | mitháḥ | tanū́ṣu | sám | jānata | svaíḥ | dákṣaiḥ | ámūrāḥ ||1.68.8||

1.68.9 pitúrná putrā́ḥ krátuṁ juṣanta śróṣanyé asya śā́saṁ turā́saḥ ||

pitúḥ | ná | putrā́ḥ | krátum | juṣanta | śróṣan | yé | asya | śā́sam | turā́saḥ ||1.68.9||

1.68.10 ví rā́ya aurṇoddúraḥ purukṣúḥ pipéśa nā́kaṁ stṛ́bhirdámūnāḥ ||

ví | rā́yaḥ | aurṇot | dúraḥ | puru-kṣúḥ | pipéśa | nā́kam | stṛ́-bhiḥ | dámūnāḥ ||1.68.10||


1.69.1 śukráḥ śuśukvā́m̐ uṣó ná jāráḥ paprā́ samīcī́ divó ná jyótiḥ ||

śukráḥ | śuśukvā́n | uṣáḥ | ná | jāráḥ | paprā́ | samīcī́ íti sam-īcī́ | diváḥ | ná | jyótiḥ ||1.69.1||

1.69.2 pári prájātaḥ krátvā babhūtha bhúvo devā́nāṁ pitā́ putráḥ sán ||

pári | prá-jātaḥ | krátvā | babhūtha | bhúvaḥ | devā́nām | pitā́ | putráḥ | sán ||1.69.2||

1.69.3 vedhā́ ádṛpto agnírvijānánnū́dharná gónāṁ svā́dmā pitūnā́m ||

vedhā́ḥ | ádṛptaḥ | agníḥ | vi-jānán | ū́dhaḥ | ná | gónām | svā́dma | pitūnā́m ||1.69.3||

1.69.4 jáne ná śéva āhū́ryaḥ sánmádhye níṣatto raṇvó duroṇé ||

jáne | ná | śévaḥ | ā-hū́ryaḥ | sán | mádhye | ní-sattaḥ | raṇváḥ | duroṇé ||1.69.4||

1.69.5 putró ná jātó raṇvó duroṇé vājī́ ná prītó víśo ví tārīt ||

putráḥ | ná | jātáḥ | raṇváḥ | duroṇé | vājī́ | ná | prītáḥ | víśaḥ | ví | tārīt ||1.69.5||

1.69.6 víśo yádáhve nṛ́bhiḥ sánīḻā agnírdevatvā́ víśvānyaśyāḥ ||

víśaḥ | yát | áhve | nṛ́-bhiḥ | sá-nīḻāḥ | agníḥ | deva-tvā́ | víśvāni | aśyāḥ ||1.69.6||

1.69.7 nákiṣṭa etā́ vratā́ minanti nṛ́bhyo yádebhyáḥ śruṣṭíṁ cakártha ||

nákiḥ | te | etā́ | vratā́ | minanti | nṛ́-bhyaḥ | yát | ebhyáḥ | śruṣṭím | cakártha ||1.69.7||

1.69.8 táttú te dáṁso yádáhantsamānaírnṛ́bhiryádyuktó vivé rápāṁsi ||

tát | tú | te | dáṁsaḥ | yát | áhan | samānaíḥ | nṛ́-bhiḥ | yát | yuktáḥ | vivéḥ | rápāṁsi ||1.69.8||

1.69.9 uṣó ná jāró vibhā́vosráḥ sáṁjñātarūpaścíketadasmai ||

uṣáḥ | ná | jāráḥ | vibhā́-vā | usráḥ | sáñjñāta-rūpaḥ | cíketat | asmai ||1.69.9||

1.69.10 tmánā váhanto dúro vyṛ̀ṇvannávanta víśve svàrdṛ́śīke ||

tmánā | váhantaḥ | dúraḥ | ví | ṛṇvan | návanta | víśve | svàḥ | dṛ́śīke ||1.69.10||


1.70.1 vanéma pūrvī́raryó manīṣā́ agníḥ suśóko víśvānyaśyāḥ ||

vanéma | pūrvī́ḥ | aryáḥ | manīṣā́ | agníḥ | su-śókaḥ | víśvāni | aśyāḥ ||1.70.1||

1.70.2 ā́ daívyāni vratā́ cikitvā́nā́ mā́nuṣasya jánasya jánma ||

ā́ | daívyāni | vratā́ | cikitvā́n | ā́ | mā́nuṣasya | jánasya | jánma ||1.70.2||

1.70.3 gárbho yó apā́ṁ gárbho vánānāṁ gárbhaśca sthātā́ṁ gárbhaścaráthām ||

gárbhaḥ | yáḥ | apā́m | gárbhaḥ | vánānām | gárbhaḥ | ca | sthātā́m | gárbhaḥ | caráthām ||1.70.3||

1.70.4 ádrau cidasmā antárduroṇé viśā́ṁ ná víśvo amṛ́taḥ svādhī́ḥ ||

ádrau | cit | asmai | antáḥ | duroṇé | viśā́m | ná | víśvaḥ | amṛ́taḥ | su-ādhī́ḥ ||1.70.4||

1.70.5 sá hí kṣapā́vām̐ agnī́ rayīṇā́ṁ dā́śadyó asmā áraṁ sūktaíḥ ||

sáḥ | hí | kṣapā́-vān | agníḥ | rayīṇā́m | dā́śat | yáḥ | asmai | áram | su-uktaíḥ ||1.70.5||

1.70.6 etā́ cikitvo bhū́mā ní pāhi devā́nāṁ jánma mártām̐śca vidvā́n ||

etā́ | cikitvaḥ | bhū́ma | ní | pāhi | devā́nām | jánma | mártān | ca | vidvā́n ||1.70.6||

1.70.7 várdhānyáṁ pūrvī́ḥ kṣapó vírūpāḥ sthātúśca ráthamṛtápravītam ||

várdhān | yám | pūrvī́ḥ | kṣapáḥ | ví-rūpāḥ | sthātúḥ | ca | rátham | ṛtá-pravītam ||1.70.7||

1.70.8 árādhi hótā svàrníṣattaḥ kṛṇvánvíśvānyápāṁsi satyā́ ||

árādhi | hótā | svàḥ | ní-sattaḥ | kṛṇván | víśvāni | ápāṁsi | satyā́ ||1.70.8||

1.70.9 góṣu práśastiṁ váneṣu dhiṣe bháranta víśve balíṁ svàrṇaḥ ||

góṣu | prá-śastim | váneṣu | dhiṣe | bháranta | víśve | balím | svàḥ | naḥ ||1.70.9||

1.70.10 ví tvā náraḥ purutrā́ saparyanpitúrná jívrerví védo bharanta ||

ví | tvā | náraḥ | puru-trā́ | saparyan | pitúḥ | ná | jívreḥ | ví | védaḥ | bharanta ||1.70.10||

1.70.11 sādhúrná gṛdhnúrásteva śū́ro yā́teva bhīmástveṣáḥ samátsu ||

sādhúḥ | ná | gṛdhnúḥ | ástā-iva | śū́raḥ | yā́tā-iva | bhīmáḥ | tveṣáḥ | samát-su ||1.70.11||


1.71.1a úpa prá jinvannuśatī́ruśántaṁ pátiṁ ná nítyaṁ jánayaḥ sánīḻāḥ |
1.71.1c svásāraḥ śyā́vīmáruṣīmajuṣrañcitrámucchántīmuṣásaṁ ná gā́vaḥ ||

úpa | prá | jinvan | uśatī́ḥ | uśántam | pátim | ná | nítyam | jánayaḥ | sá-nīḻāḥ |
svásāraḥ | śyā́vīm | áruṣīm | ajuṣran | citrám | ucchántīm | uṣásam | ná | gā́vaḥ ||1.71.1||

1.71.2a vīḻú ciddṛḻhā́ pitáro na ukthaírádriṁ rujannáṅgiraso ráveṇa |
1.71.2c cakrúrdivó bṛható gātúmasmé áhaḥ svàrvividuḥ ketúmusrā́ḥ ||

vīḻú | cit | dṛḻhā́ | pitáraḥ | naḥ | ukthaíḥ | ádrim | rujan | áṅgirasaḥ | ráveṇa |
cakrúḥ | diváḥ | bṛhatáḥ | gātúm | asmé íti | áharíti | svàḥ | vividuḥ | ketúm | usrā́ḥ ||1.71.2||

1.71.3a dádhannṛtáṁ dhanáyannasya dhītímā́dídaryó didhiṣvò víbhṛtrāḥ |
1.71.3c átṛṣyantīrapáso yantyácchā devā́ñjánma práyasā vardháyantīḥ ||

dádhan | ṛtám | dhanáyan | asya | dhītím | ā́t | ít | aryáḥ | dadhiṣvàḥ | ví-bhṛtrāḥ |
átṛṣyantīḥ | apásaḥ | yanti | áccha | devā́n | jánma | práyasā | vardháyantīḥ ||1.71.3||

1.71.4a máthīdyádīṁ víbhṛto mātaríśvā gṛhégṛhe śyetó jényo bhū́t |
1.71.4c ā́dīṁ rā́jñe ná sáhīyase sácā sánnā́ dūtyàṁ bhṛ́gavāṇo vivāya ||

máthīt | yát | īm | ví-bhṛtaḥ | mātaríśvā | gṛhé-gṛhe | śyetáḥ | jényaḥ | bhū́t |
ā́t | īm | rā́jñe | ná | sáhīyase | sácā | sán | ā́ | dūtyàm | bhṛ́gavāṇaḥ | vivāya ||1.71.4||

1.71.5a mahé yátpitrá īṁ rásaṁ divé káráva tsaratpṛśanyàścikitvā́n |
1.71.5c sṛjádástā dhṛṣatā́ didyúmasmai svā́yāṁ devó duhitári tvíṣiṁ dhāt ||

mahé | yát | pitré | īm | rásam | divé | káḥ | áva | tsarat | pṛśanyàḥ | cikitvā́n |
sṛját | ástā | dhṛṣatā́ | didyúm | asmai | svā́yām | deváḥ | duhitári | tvíṣim | dhāt ||1.71.5||

1.71.6a svá ā́ yástúbhyaṁ dáma ā́ vibhā́ti námo vā dā́śāduśató ánu dyū́n |
1.71.6c várdho agne váyo asya dvibárhā yā́sadrāyā́ saráthaṁ yáṁ junā́si ||

své | ā́ | yáḥ | túbhyam | dáme | ā́ | vi-bhā́ti | námaḥ | vā | dā́śāt | uśatáḥ | ánu | dyū́n |
várdho íti | agne | váyaḥ | asya | dvi-bárhāḥ | yā́sat | rāyā́ | sa-rátham | yám | junā́si ||1.71.6||

1.71.7a agníṁ víśvā abhí pṛ́kṣaḥ sacante samudráṁ ná sravátaḥ saptá yahvī́ḥ |
1.71.7c ná jāmíbhirví cikite váyo no vidā́ devéṣu prámatiṁ cikitvā́n ||

agním | víśvāḥ | abhí | pṛ́kṣaḥ | sacante | samudrám | ná | sravátaḥ | saptá | yahvī́ḥ |
ná | jāmí-bhiḥ | ví | cikite | váyaḥ | naḥ | vidā́ḥ | devéṣu | prá-matim | cikitvā́n ||1.71.7||

1.71.8a ā́ yádiṣé nṛpátiṁ téja ā́naṭchúci réto níṣiktaṁ dyaúrabhī́ke |
1.71.8c agníḥ śárdhamanavadyáṁ yúvānaṁ svādhyàṁ janayatsūdáyacca ||

ā́ | yát | iṣé | nṛ-pátim | téjaḥ | ā́naṭ | śúci | rétaḥ | ní-siktam | dyaúḥ | abhī́ke |
agníḥ | śárdham | anavadyám | yúvānam | su-ādhyàm | janayat | sūdáyat | ca ||1.71.8||

1.71.9a máno ná yó'dhvanaḥ sadyá étyékaḥ satrā́ sū́ro vásva īśe |
1.71.9c rā́jānā mitrā́váruṇā supāṇī́ góṣu priyámamṛ́taṁ rákṣamāṇā ||

mánaḥ | ná | yáḥ | ádhvanaḥ | sadyáḥ | éti | ékaḥ | satrā́ | sū́raḥ | vásvaḥ | īśe |
rā́jānā | mitrā́váruṇā | supāṇī́ íti su-pāṇī́ | góṣu | priyám | amṛ́tam | rákṣamāṇā ||1.71.9||

1.71.10a mā́ no agne sakhyā́ pítryāṇi prá marṣiṣṭhā abhí vidúṣkavíḥ sán |
1.71.10c nábho ná rūpáṁ jarimā́ mināti purā́ tásyā abhíśasterádhīhi ||

mā́ | naḥ | agne | sakhyā́ | pítryāṇi | prá | marṣiṣṭhāḥ | abhí | vidúḥ | kavíḥ | sán |
nábhaḥ | ná | rūpám | jarimā́ | mināti | purā́ | tásyāḥ | abhí-śasteḥ | ádhi | ihi ||1.71.10||


1.72.1a ní kā́vyā vedhásaḥ śáśvataskarháste dádhāno náryā purū́ṇi |
1.72.1c agnírbhuvadrayipátī rayīṇā́ṁ satrā́ cakrāṇó amṛ́tāni víśvā ||

ní | kā́vyā | vedhásaḥ | śáśvataḥ | kaḥ | háste | dádhānaḥ | náryā | purū́ṇi |
agníḥ | bhuvat | rayi-pátiḥ | rayīṇā́m | satrā́ | cakrāṇáḥ | amṛ́tāni | víśvā ||1.72.1||

1.72.2a asmé vatsáṁ pári ṣántaṁ ná vindannicchánto víśve amṛ́tā ámūrāḥ |
1.72.2c śramayúvaḥ padavyò dhiyaṁdhā́stasthúḥ padé paramé cā́rvagnéḥ ||

asmé íti | vatsám | pári | sántam | ná | vindan | icchántaḥ | víśve | amṛ́tāḥ | ámūrāḥ |
śrama-yúvaḥ | pada-vyàḥ | dhiyam-dhā́ḥ | tasthúḥ | padé | paramé | cā́ru | agnéḥ ||1.72.2||

1.72.3a tisró yádagne śarádastvā́mícchúciṁ ghṛténa śúcayaḥ saparyā́n |
1.72.3c nā́māni ciddadhire yajñíyānyásūdayanta tanvàḥ sújātāḥ ||

tisráḥ | yát | agne | śarádaḥ | tvā́m | ít | śúcim | ghṛténa | śúcayaḥ | saparyā́n |
nā́māni | cit | dadhire | yajñíyāni | ásūdayanta | tanvàḥ | sú-jātāḥ ||1.72.3||

1.72.4a ā́ ródasī bṛhatī́ vévidānāḥ prá rudríyā jabhrire yajñíyāsaḥ |
1.72.4c vidánmárto nemádhitā cikitvā́nagníṁ padé paramé tasthivā́ṁsam ||

ā́ | ródasī íti | bṛhatī́ íti | vévidānā̀ḥ | prá | rudríyā | jabhrire | yajñíyāsaḥ |
vidát | mártaḥ | nemá-dhitā | cikitvā́n | agním | padé | paramé | tasthi-vā́ṁsam ||1.72.4||

1.72.5a saṁjānānā́ úpa sīdannabhijñú pátnīvanto namasyàṁ namasyan |
1.72.5c ririkvā́ṁsastanvàḥ kṛṇvata svā́ḥ sákhā sákhyurnimíṣi rákṣamāṇāḥ ||

sam-jānānā́ḥ | úpa | sīdan | abhi-jñú | pátnī-vantaḥ | namasyàm | namasyanníti namasyan |
ririkvā́ṁsaḥ | tanvàḥ | kṛṇvata | svā́ḥ | sákhā | sákhyuḥ | ni-míṣi | rákṣamāṇāḥ ||1.72.5||

1.72.6a tríḥ saptá yádgúhyāni tvé ítpadā́vidanníhitā yajñíyāsaḥ |
1.72.6c tébhī rakṣante amṛ́taṁ sajóṣāḥ paśū́ñca sthātṝ́ñcaráthaṁ ca pāhi ||

tríḥ | saptá | yát | gúhyāni | tvé íti | ít | padā́ | avidan | ní-hitā | yajñíyāsaḥ |
tébhiḥ | rakṣante | amṛ́tam | sa-jóṣāḥ | paśū́n | ca | sthātṝ́n | carátham | ca | pāhi ||1.72.6||

1.72.7a vidvā́m̐ agne vayúnāni kṣitīnā́ṁ vyā̀nuṣákchurúdho jīváse dhāḥ |
1.72.7c antarvidvā́m̐ ádhvano devayā́nānátandro dūtó abhavo havirvā́ṭ ||

vidvā́n | agne | vayúnāni | kṣitīnā́m | ví | ānuṣák | śurúdhaḥ | jīváse | dhāḥ |
antaḥ-vidvā́n | ádhvanaḥ | deva-yā́nān | átandraḥ | dūtáḥ | abhavaḥ | haviḥ-vā́ṭ ||1.72.7||

1.72.8a svādhyò divá ā́ saptá yahvī́ rāyó dúro vyṛ̀tajñā́ ajānan |
1.72.8c vidádgávyaṁ sarámā dṛḻhámūrváṁ yénā nú kaṁ mā́nuṣī bhójate víṭ ||

su-ā́dhyaḥ | diváḥ | ā́ | saptá | yahvī́ḥ | rāyáḥ | dúraḥ | ví | ṛta-jñā́ḥ | ajānan |
vidát | gávyam | sarámā | dṛḻhám | ūrvám | yéna | nú | kam | mā́nuṣī | bhójate | víṭ ||1.72.8||

1.72.9a ā́ yé víśvā svapatyā́ni tasthúḥ kṛṇvānā́so amṛtatvā́ya gātúm |
1.72.9c mahnā́ mahádbhiḥ pṛthivī́ ví tasthe mātā́ putraíráditirdhā́yase véḥ ||

ā́ | yé | víśvā | su-apatyā́ni | tasthúḥ | kṛṇvānā́saḥ | amṛta-tvā́ya | gātúm |
mahnā́ | mahát-bhiḥ | pṛthivī́ | ví | tasthe | mātā́ | putraíḥ | áditiḥ | dhā́yase | véríti véḥ ||1.72.9||

1.72.10a ádhi śríyaṁ ní dadhuścā́rumasmindivó yádakṣī́ amṛ́tā ákṛṇvan |
1.72.10c ádha kṣaranti síndhavo ná sṛṣṭā́ḥ prá nī́cīragne áruṣīrajānan ||

ádhi | śríyam | ní | dadhuḥ | cā́rum | asmin | diváḥ | yát | akṣī́ íti | amṛ́tāḥ | ákṛṇvan |
ádha | kṣaranti | síndhavaḥ | ná | sṛṣṭā́ḥ | prá | nī́cīḥ | agne | áruṣīḥ | ajānan ||1.72.10||


1.73.1a rayírná yáḥ pitṛvittó vayodhā́ḥ supráṇītiścikitúṣo ná śā́suḥ |
1.73.1c syonaśī́rátithirná prīṇānó hóteva sádma vidható ví tārīt ||

rayíḥ | ná | yáḥ | pitṛ-vittáḥ | vayaḥ-dhā́ḥ | su-pránītiḥ | cikitúṣaḥ | ná | śā́suḥ |
syona-śī́ḥ | átithiḥ | ná | prīṇānáḥ | hótā-iva | sádma | vidhatáḥ | ví | tārīt ||1.73.1||

1.73.2a devó ná yáḥ savitā́ satyámanmā krátvā nipā́ti vṛjánāni víśvā |
1.73.2c purupraśastó amátirná satyá ātméva śévo didhiṣā́yyo bhūt ||

deváḥ | ná | yáḥ | savitā́ | satyá-manmā | krátvā | ni-pā́ti | vṛjánāni | víśvā |
puru-praśastáḥ | amátiḥ | ná | satyáḥ | ātmā́-iva | śévaḥ | didhiṣā́yyaḥ | bhūt ||1.73.2||

1.73.3a devó ná yáḥ pṛthivī́ṁ viśvádhāyā upakṣéti hitámitro ná rā́jā |
1.73.3c puraḥsádaḥ śarmasádo ná vīrā́ anavadyā́ pátijuṣṭeva nā́rī ||

deváḥ | ná | yáḥ | pṛthivī́m | viśvá-dhāyāḥ | upa-kṣéti | hitá-mitraḥ | ná | rā́jā |
puraḥ-sádaḥ | śarma-sádaḥ | ná | vīrā́ḥ | anavadyā́ | pátijuṣṭā-iva | nā́rī ||1.73.3||

1.73.4a táṁ tvā náro dáma ā́ nítyamiddhámágne sácanta kṣitíṣu dhruvā́su |
1.73.4c ádhi dyumnáṁ ní dadhurbhū́ryasminbhávā viśvā́yurdharúṇo rayīṇā́m ||

tám | tvā | náraḥ | dáme | ā́ | nítyam | iddhám | ágne | sácanta | kṣitíṣu | dhruvā́su |
ádhi | dyumnám | ní | dadhuḥ | bhū́ri | asmin | bháva | viśvá-āyuḥ | dharúṇaḥ | rayīṇā́m ||1.73.4||

1.73.5a ví pṛ́kṣo agne maghávāno aśyurví sūráyo dádato víśvamā́yuḥ |
1.73.5c sanéma vā́jaṁ samithéṣvaryó bhāgáṁ devéṣu śrávase dádhānāḥ ||

ví | pṛ́kṣaḥ | agne | maghá-vānaḥ | aśyuḥ | ví | sūráyaḥ | dádataḥ | víśvam | ā́yuḥ |
sanéma | vā́jam | sam-ithéṣu | aryáḥ | bhāgám | devéṣu | śrávase | dádhānāḥ ||1.73.5||

1.73.6a ṛtásya hí dhenávo vāvaśānā́ḥ smádūdhnīḥ pīpáyanta dyúbhaktāḥ |
1.73.6c parāvátaḥ sumatíṁ bhíkṣamāṇā ví síndhavaḥ samáyā sasrurádrim ||

ṛtásya | hí | dhenávaḥ | vāvaśānā́ḥ | smát-ūdhnīḥ | pīpáyanta | dyú-bhaktāḥ |
parā-vátaḥ | su-matím | bhíkṣamāṇāḥ | ví | síndhavaḥ | samáyā | sasruḥ | ádrim ||1.73.6||

1.73.7a tvé agne sumatíṁ bhíkṣamāṇā diví śrávo dadhire yajñíyāsaḥ |
1.73.7c náktā ca cakrúruṣásā vírūpe kṛṣṇáṁ ca várṇamaruṇáṁ ca sáṁ dhuḥ ||

tvé | agne | su-matím | bhíkṣamāṇāḥ | diví | śrávaḥ | dadhire | yajñíyāsaḥ |
náktā | ca | cakrúḥ | uṣásā | vírūpe íti ví-rūpe | kṛṣṇám | ca | várṇam | aruṇám | ca | sám | dhuríti dhuḥ ||1.73.7||

1.73.8a yā́nrāyé mártāntsúṣūdo agne té syāma maghávāno vayáṁ ca |
1.73.8c chāyéva víśvaṁ bhúvanaṁ sisakṣyāpaprivā́nródasī antárikṣam ||

yā́n | rāyé | mártān | súsūdaḥ | agne | té | syāma | maghá-vānaḥ | vayám | ca |
chāyā́-iva | víśvam | bhúvanam | sisakṣi | āpapri-vā́n | ródasī íti | antárikṣam ||1.73.8||

1.73.9a árvadbhiragne árvato nṛ́bhirnṝ́nvīraírvīrā́nvanuyāmā tvótāḥ |
1.73.9c īśānā́saḥ pitṛvittásya rāyó ví sūráyaḥ śatáhimā no aśyuḥ ||

árvat-bhiḥ | agne | árvataḥ | nṛ́-bhiḥ | nṝ́n | vīraíḥ | vīrā́n | vanuyāma | tvā́-ūtāḥ |
īśānā́saḥ | pitṛ-vittásya | rāyáḥ | ví | sūráyaḥ | śatá-himāḥ | naḥ | aśyuḥ ||1.73.9||

1.73.10a etā́ te agna ucáthāni vedho júṣṭāni santu mánase hṛdé ca |
1.73.10c śakéma rāyáḥ sudhúro yámaṁ té'dhi śrávo devábhaktaṁ dádhānāḥ ||

etā́ | te | agne | ucáthāni | vedhaḥ | júṣṭāni | santu | mánase | hṛdé | ca |
śakéma | rāyáḥ | su-dhúraḥ | yámam | te | ádhi | śrávaḥ | devá-bhaktam | dádhānāḥ ||1.73.10||


1.74.1a upaprayánto adhvaráṁ mántraṁ vocemāgnáye |
1.74.1c āré asmé ca śṛṇvaté ||

upa-prayántaḥ | adhvarám | mántram | vocema | agnáye |
āré | asmé íti | ca | śṛṇvaté ||1.74.1||

1.74.2a yáḥ snī́hitīṣu pūrvyáḥ saṁjagmānā́su kṛṣṭíṣu |
1.74.2c árakṣaddāśúṣe gáyam ||

yáḥ | snī́hitīṣu | pūrvyáḥ | sam-jagmānā́su | kṛṣṭíṣu |
árakṣat | dāśúṣe | gáyam ||1.74.2||

1.74.3a utá bruvantu jantáva údagnírvṛtrahā́jani |
1.74.3c dhanaṁjayó ráṇeraṇe ||

utá | bruvantu | jantávaḥ | út | agníḥ | vṛtra-hā́ | ajani |
dhanam-jayáḥ | ráṇe-raṇe ||1.74.3||

1.74.4a yásya dūtó ási kṣáye véṣi havyā́ni vītáye |
1.74.4c dasmátkṛṇóṣyadhvarám ||

yásya | dūtáḥ | ási | kṣáye | véṣi | havyā́ni | vītáye |
dasmát | kṛṇóṣi | adhvarám ||1.74.4||

1.74.5a támítsuhavyámaṅgiraḥ sudeváṁ sahaso yaho |
1.74.5c jánā āhuḥ subarhíṣam ||

tám | ít | su-havyám | aṅgiraḥ | su-devám | sahasaḥ | yaho íti |
jánāḥ | āhuḥ | su-barhíṣam ||1.74.5||

1.74.6a ā́ ca váhāsi tā́m̐ ihá devā́m̐ úpa práśastaye |
1.74.6c havyā́ suścandra vītáye ||

ā́ | ca | váhāsi | tā́n | ihá | devā́n | úpa | prá-śastaye |
havyā́ | su-candra | vītáye ||1.74.6||

1.74.7a ná yórupabdíráśvyaḥ śṛṇvé ráthasya káccaná |
1.74.7c yádagne yā́si dūtyàm ||

ná | yóḥ | upabdíḥ | áśvyaḥ | śṛṇvé | ráthasya | kát | caná |
yát | agne | yā́si | dūtyàm ||1.74.7||

1.74.8a tvóto vājyáhrayo'bhí pū́rvasmādáparaḥ |
1.74.8c prá dāśvā́m̐ agne asthāt ||

tvā́-ūtaḥ | vājī́ | áhrayaḥ | abhí | pū́rvasmāt | áparaḥ |
prá | dāśvā́n | agne | asthāt ||1.74.8||

1.74.9a utá dyumátsuvī́ryaṁ bṛhádagne vivāsasi |
1.74.9c devébhyo deva dāśúṣe ||

utá | dyu-mát | su-vī́ryam | bṛhát | agne | vivāsasi |
devébhyaḥ | deva | dāśúṣe ||1.74.9||


1.75.1a juṣásva sapráthastamaṁ váco devápsarastamam |
1.75.1c havyā́ júhvāna āsáni ||

juṣásva | sapráthaḥ-tamam | vácaḥ | devápsaraḥ-tamam |
havyā́ | júhvānaḥ | āsáni ||1.75.1||

1.75.2a áthā te aṅgirastamā́gne vedhastama priyám |
1.75.2c vocéma bráhma sānasí ||

átha | te | aṅgiraḥ-tama | ágne | vedhaḥ-tama | priyám |
vocéma | bráhma | sānasí ||1.75.2||

1.75.3a káste jāmírjánānāmágne kó dāśvàdhvaraḥ |
1.75.3c kó ha kásminnasi śritáḥ ||

káḥ | te | jāmíḥ | jánānām | ágne | káḥ | dāśú-adhvaraḥ |
káḥ | ha | kásmin | asi | śritáḥ ||1.75.3||

1.75.4a tváṁ jāmírjánānāmágne mitró asi priyáḥ |
1.75.4c sákhā sákhibhya ī́ḍyaḥ ||

tvám | jāmíḥ | jánānām | ágne | mitráḥ | asi | priyáḥ |
sákhā | sákhi-bhyaḥ | ī́ḍyaḥ ||1.75.4||

1.75.5a yájā no mitrā́váruṇā yájā devā́m̐ ṛtáṁ bṛhát |
1.75.5c ágne yákṣi sváṁ dámam ||

yája | naḥ | mitrā́váruṇā | yája | devā́n | ṛtám | bṛhát |
ágne | yákṣi | svám | dámam ||1.75.5||


1.76.1a kā́ ta úpetirmánaso várāya bhúvadagne śáṁtamā kā́ manīṣā́ |
1.76.1c kó vā yajñaíḥ pári dákṣaṁ ta āpa kéna vā te mánasā dāśema ||

kā́ | te | úpa-itiḥ | mánasaḥ | várāya | bhúvat | agne | śám-tamā | kā́ | manīṣā́ |
káḥ | vā | yajñaíḥ | pári | dákṣam | te | āpa | kéna | vā | te | mánasā | dāśema ||1.76.1||

1.76.2a éhyagna ihá hótā ní ṣīdā́dabdhaḥ sú puraetā́ bhavā naḥ |
1.76.2c ávatāṁ tvā ródasī viśvaminvé yájā mahé saumanasā́ya devā́n ||

ā́ | ihi | agne | ihá | hótā | ní | sīda | ádabdhaḥ | sú | puraḥ-etā́ | bhava | naḥ |
ávatām | tvā | ródasī íti | viśvaminvé íti viśvam-invé | yája | mahé | saumanasā́ya | devā́n ||1.76.2||

1.76.3a prá sú víśvānrakṣáso dhákṣyagne bhávā yajñā́nāmabhiśastipā́vā |
1.76.3c áthā́ vaha sómapatiṁ háribhyāmātithyámasmai cakṛmā sudā́vne ||

prá | sú | víśvān | rakṣásaḥ | dhákṣi | agne | bháva | yajñā́nām | abhiśasti-pā́vā |
átha | ā́ | vaha | sóma-patim | hári-bhyām | ātithyám | asmai | cakṛma | su-dā́vne ||1.76.3||

1.76.4a prajā́vatā vácasā váhnirāsā́ ca huvé ní ca satsīhá devaíḥ |
1.76.4c véṣi hotrámutá potráṁ yajatra bodhí prayantarjanitarvásūnām ||

prajā́-vatā | vácasā | váhniḥ | āsā́ | ā́ | ca | huvé | ní | ca | satsi | ihá | devaíḥ |
véṣi | hotrám | utá | potrám | yajatra | bodhí | pra-yantaḥ | janitaḥ | vásūnām ||1.76.4||

1.76.5a yáthā víprasya mánuṣo havírbhirdevā́m̐ áyajaḥ kavíbhiḥ kavíḥ sán |
1.76.5c evā́ hotaḥ satyatara tvámadyā́gne mandráyā juhvā̀ yajasva ||

yáthā | víprasya | mánuṣaḥ | havíḥ-bhiḥ | devā́n | áyajaḥ | kaví-bhiḥ | kavíḥ | sán |
evá | hotaríti | satya-tara | tvám | adyá | ágne | mandráyā | juhvā̀ | yajasva ||1.76.5||


1.77.1a kathā́ dāśemāgnáye kā́smai devájuṣṭocyate bhāmíne gī́ḥ |
1.77.1c yó mártyeṣvamṛ́ta ṛtā́vā hótā yájiṣṭha ítkṛṇóti devā́n ||

kathā́ | dāśema | agnáye | kā́ | asmai | devá-juṣṭā | ucyate | bhāmíne | gī́ḥ |
yáḥ | mártyeṣu | amṛ́taḥ | ṛtá-vā | hótā | yájiṣṭhaḥ | ít | kṛṇóti | devā́n ||1.77.1||

1.77.2a yó adhvaréṣu śáṁtama ṛtā́vā hótā támū námobhirā́ kṛṇudhvam |
1.77.2c agníryádvérmártāya devā́ntsá cā bódhāti mánasā yajāti ||

yáḥ | adhvaréṣu | śám-tamaḥ | ṛtá-vā | hótā | tám | ūm̐ íti | námaḥ-bhiḥ | ā́ | kṛṇudhvam |
agníḥ | yát | véḥ | mártāya | devā́n | sáḥ | ca | bódhāti | mánasā | yajāti ||1.77.2||

1.77.3a sá hí krátuḥ sá máryaḥ sá sādhúrmitró ná bhūdádbhutasya rathī́ḥ |
1.77.3c táṁ médheṣu prathamáṁ devayántīrvíśa úpa bruvate dasmámā́rīḥ ||

sáḥ | hí | krátuḥ | sáḥ | máryaḥ | sáḥ | sādhúḥ | mitráḥ | ná | bhūt | ádbhutasya | rathī́ḥ |
tám | médheṣu | prathamám | deva-yántīḥ | víśaḥ | úpa | bruvate | dasmám | ā́rīḥ ||1.77.3||

1.77.4a sá no nṛṇā́ṁ nṛ́tamo riśā́dā agnírgíró'vasā vetu dhītím |
1.77.4c tánā ca yé maghávānaḥ śáviṣṭhā vā́japrasūtā iṣáyanta mánma ||

sáḥ | naḥ | nṛṇā́m | nṛ́-tamaḥ | riśā́dāḥ | agníḥ | gíraḥ | ávasā | vetu | dhītím |
tánā | ca | yé | maghá-vānaḥ | śáviṣṭhāḥ | vā́ja-prasūtāḥ | iṣáyanta | mánma ||1.77.4||

1.77.5a evā́gnírgótamebhirṛtā́vā víprebhirastoṣṭa jātávedāḥ |
1.77.5c sá eṣu dyumnáṁ pīpayatsá vā́jaṁ sá puṣṭíṁ yāti jóṣamā́ cikitvā́n ||

evá | agníḥ | gótamebhiḥ | ṛtá-vā | víprebhiḥ | astoṣṭa | jātá-vedāḥ |
sáḥ | eṣu | dyumnám | pīpayat | sáḥ | vā́jam | sáḥ | puṣṭím | yāti | jóṣam | ā́ | cikitvā́n ||1.77.5||


1.78.1a abhí tvā gótamā girā́ jā́tavedo vícarṣaṇe |
1.78.1c dyumnaírabhí prá ṇonumaḥ ||

abhí | tvā | gótamāḥ | girā́ | jā́ta-vedaḥ | ví-carṣaṇe |
dyumnaíḥ | abhí | prá | nonumaḥ ||1.78.1||

1.78.2a támu tvā gótamo girā́ rāyáskāmo duvasyati |
1.78.2c dyumnaírabhí prá ṇonumaḥ ||

tám | ūm̐ íti | tvā | gótamaḥ | girā́ | rāyáḥ-kāmaḥ | duvasyati |
dyumnaíḥ | abhí | prá | nonumaḥ ||1.78.2||

1.78.3a támu tvā vājasā́tamamaṅgirasváddhavāmahe |
1.78.3c dyumnaírabhí prá ṇonumaḥ ||

tám | ūm̐ íti | tvā | vāja-sā́tamam | aṅgirasvát | havāmahe |
dyumnaíḥ | abhí | prá | nonumaḥ ||1.78.3||

1.78.4a támu tvā vṛtrahántamaṁ yó dásyūm̐ravadhūnuṣé |
1.78.4c dyumnaírabhí prá ṇonumaḥ ||

tám | ūm̐ íti | tvā | vṛtrahán-tamam | yáḥ | dásyūn | ava-dhūnuṣé |
dyumnaíḥ | abhí | prá | nonumaḥ ||1.78.4||

1.78.5a ávocāma ráhūgaṇā agnáye mádhumadvácaḥ |
1.78.5c dyumnaírabhí prá ṇonumaḥ ||

ávocāma | ráhūgaṇāḥ | agnáye | mádhu-mat | vácaḥ |
dyumnaíḥ | abhí | prá | nonumaḥ ||1.78.5||


1.79.1a híraṇyakeśo rájaso visāré'hirdhúnirvā́ta iva dhrájīmān |
1.79.1c śúcibhrājā uṣáso návedā yáśasvatīrapasyúvo ná satyā́ḥ ||

híraṇya-keśaḥ | rájasaḥ | vi-sāré | áhiḥ | dhúniḥ | vā́taḥ-iva | dhrájīmān |
śúci-bhrājāḥ | uṣásaḥ | návedāḥ | yáśasvatīḥ | apasyúvaḥ | ná | satyā́ḥ ||1.79.1||

1.79.2a ā́ te suparṇā́ aminantam̐ évaiḥ kṛṣṇó nonāva vṛṣabhó yádīdám |
1.79.2c śivā́bhirná smáyamānābhirā́gātpátanti míhaḥ stanáyantyabhrā́ ||

ā́ | te | su-parṇā́ḥ | aminanta | évaiḥ | kṛṣṇáḥ | nonāva | vṛṣabháḥ | yádi | idám |
śivā́bhiḥ | ná | smáyamānābhiḥ | ā́ | agāt | pátanti | míhaḥ | stanáyanti | abhrā́ ||1.79.2||

1.79.3a yádīmṛtásya páyasā píyāno náyannṛtásya pathíbhī rájiṣṭhaiḥ |
1.79.3c aryamā́ mitró váruṇaḥ párijmā tvácaṁ pṛñcantyúparasya yónau ||

yát | īm | ṛtásya | páyasā | píyānaḥ | náyan | ṛtásya | pathí-bhiḥ | rájiṣṭhaiḥ |
aryamā́ | mitráḥ | váruṇaḥ | pári-jmā | tvácam | pṛñcanti | úparasya | yónau ||1.79.3||

1.79.4a ágne vā́jasya gómata ī́śānaḥ sahaso yaho |
1.79.4c asmé dhehi jātavedo máhi śrávaḥ ||

ágne | vā́jasya | gó-mataḥ | ī́śānaḥ | sahasaḥ | yaho íti |
asmé íti | dhehi | jāta-vedaḥ | máhi | śrávaḥ ||1.79.4||

1.79.5a sá idhānó vásuṣkavíragnírīḻényo girā́ |
1.79.5c revádasmábhyaṁ purvaṇīka dīdihi ||

sáḥ | idhānáḥ | vásuḥ | kavíḥ | agníḥ | īḻényaḥ | girā́ |
revát | asmábhyam | puru-aṇīka | dīdihi ||1.79.5||

1.79.6a kṣapó rājannutá tmánā́gne vástorutóṣásaḥ |
1.79.6c sá tigmajambha rakṣáso daha práti ||

kṣapáḥ | rājan | utá | tmánā | ágne | vástoḥ | utá | uṣásaḥ |
sáḥ | tigma-jambha | rakṣásaḥ | daha | práti ||1.79.6||

1.79.7a ávā no agna ūtíbhirgāyatrásya prábharmaṇi |
1.79.7c víśvāsu dhīṣú vandya ||

áva | naḥ | agne | ūtí-bhiḥ | gāyatrásya | prá-bharmaṇi |
víśvāsu | dhīṣú | vandya ||1.79.7||

1.79.8a ā́ no agne rayíṁ bhara satrāsā́haṁ váreṇyam |
1.79.8c víśvāsu pṛtsú duṣṭáram ||

ā́ | naḥ | agne | rayím | bhara | satrā-sáham | váreṇyam |
víśvāsu | pṛt-sú | dustáram ||1.79.8||

1.79.9a ā́ no agne sucetúnā rayíṁ viśvā́yupoṣasam |
1.79.9c mārḍīkáṁ dhehi jīváse ||

ā́ | naḥ | agne | su-cetúnā | rayím | viśvā́yu-poṣasam |
mārḍīkám | dhehi | jīváse ||1.79.9||

1.79.10a prá pūtā́stigmáśociṣe vā́co gotamāgnáye |
1.79.10c bhárasva sumnayúrgíraḥ ||

prá | pūtā́ḥ | tigmá-śociṣe | vā́caḥ | gotama | agnáye |
bhárasva | sumna-yúḥ | gíraḥ ||1.79.10||

1.79.11a yó no agne'bhidā́satyánti dūré padīṣṭá sáḥ |
1.79.11c asmā́kamídvṛdhé bhava ||

yáḥ | naḥ | agne | abhi-dā́sati | ánti | dūré | padīṣṭá | sáḥ |
asmā́kam | ít | vṛdhé | bhava ||1.79.11||

1.79.12a sahasrākṣó vícarṣaṇiragnī́ rákṣāṁsi sedhati |
1.79.12c hótā gṛṇīta ukthyàḥ ||

sahasra-akṣáḥ | ví-carṣaṇiḥ | agníḥ | rákṣāṁsi | sedhati |
hótā | gṛṇīte | ukthyàḥ ||1.79.12||


1.80.1a itthā́ hí sóma ínmáde brahmā́ cakā́ra várdhanam |
1.80.1c śáviṣṭha vajrinnójasā pṛthivyā́ níḥ śaśā áhimárcannánu svarā́jyam ||

itthā́ | hí | sóme | ít | máde | brahmā́ | cakā́ra | várdhanam |
śáviṣṭha | vajrin | ójasā | pṛthivyā́ḥ | níḥ | śaśāḥ | áhim | árcan | ánu | sva-rā́jyam ||1.80.1||

1.80.2a sá tvāmadadvṛ́ṣā mádaḥ sómaḥ śyenā́bhṛtaḥ sutáḥ |
1.80.2c yénā vṛtráṁ níradbhyó jaghántha vajrinnójasā́rcannánu svarā́jyam ||

sáḥ | tvā | amadat | vṛ́ṣā | mádaḥ | sómaḥ | śyená-ābhṛtaḥ | sutáḥ |
yéna | vṛtrám | níḥ | at-bhyáḥ | jaghántha | vajrin | ójasā | árcan | ánu | sva-rā́jyam ||1.80.2||

1.80.3a préhyabhī̀hi dhṛṣṇuhí ná te vájro ní yaṁsate |
1.80.3c índra nṛmṇáṁ hí te śávo háno vṛtráṁ jáyā apó'rcannánu svarā́jyam ||

prá | ihi | abhí | ihi | dhṛṣṇuhí | ná | te | vájraḥ | ní | yaṁsate |
índra | nṛmṇám | hí | te | śávaḥ | hánaḥ | vṛtrám | jáyāḥ | apáḥ | árcan | ánu | sva-rā́jyam ||1.80.3||

1.80.4a nírindra bhū́myā ádhi vṛtráṁ jaghantha nírdiváḥ |
1.80.4c sṛjā́ marútvatīráva jīvádhanyā imā́ apó'rcannánu svarā́jyam ||

níḥ | indra | bhū́myāḥ | ádhi | vṛtrám | jaghantha | níḥ | diváḥ |
sṛjá | marútvatīḥ | áva | jīvá-dhanyāḥ | imā́ḥ | apáḥ | árcan | ánu | sva-rā́jyam ||1.80.4||

1.80.5a índro vṛtrásya dódhataḥ sā́nuṁ vájreṇa hīḻitáḥ |
1.80.5c abhikrámyā́va jighnate'páḥ sármāya codáyannárcannánu svarā́jyam ||

índraḥ | vṛtrásya | dódhataḥ | sā́num | vájreṇa | hīḻitáḥ |
abhi-krámya | áva | jighnate | apáḥ | sármāya | codáyan | árcan | ánu | sva-rā́jyam ||1.80.5||

1.80.6a ádhi sā́nau ní jighnate vájreṇa śatáparvaṇā |
1.80.6c mandāná índro ándhasaḥ sákhibhyo gātúmicchatyárcannánu svarā́jyam ||

ádhi | sā́nau | ní | jighnate | vájreṇa | śatá-parvaṇā |
mandānáḥ | índraḥ | ándhasaḥ | sákhi-bhyaḥ | gātúm | icchati | árcan | ánu | sva-rā́jyam ||1.80.6||

1.80.7a índra túbhyamídadrivó'nuttaṁ vajrinvīryàm |
1.80.7c yáddha tyáṁ māyínaṁ mṛgáṁ támu tváṁ māyáyāvadhīrárcannánu svarā́jyam ||

índra | túbhyam | ít | adri-vaḥ | ánuttam | vajrin | vīryàm |
yát | ha | tyám | māyínam | mṛgám | tám | ūm̐ íti | tvám | māyáyā | avadhīḥ | árcan | ánu | sva-rā́jyam ||1.80.7||

1.80.8a ví te vájrāso asthirannavatíṁ nāvyā̀ ánu |
1.80.8c mahátta indra vīryàṁ bāhvóste bálaṁ hitámárcannánu svarā́jyam ||

ví | te | vájrāsaḥ | asthiran | navatím | nāvyā̀ḥ | ánu |
mahát | te | indra | vīryàm | bāhvóḥ | te | bálam | hitám | árcan | ánu | sva-rā́jyam ||1.80.8||

1.80.9a sahásraṁ sākámarcata pári ṣṭobhata viṁśatíḥ |
1.80.9c śataínamánvanonavuríndrāya bráhmódyatamárcannánu svarā́jyam ||

sahásram | sākám | arcata | pári | stobhata | viṁśatíḥ |
śatā́ | enam | ánu | anonavuḥ | índrāya | bráhma | út-yatam | árcan | ánu | sva-rā́jyam ||1.80.9||

1.80.10a índro vṛtrásya táviṣīṁ nírahantsáhasā sáhaḥ |
1.80.10c maháttádasya paúṁsyaṁ vṛtráṁ jaghanvā́m̐ asṛjadárcannánu svarā́jyam ||

índraḥ | vṛtrásya | táviṣīm | níḥ | ahan | sáhasā | sáhaḥ |
mahát | tát | asya | paúṁsyam | vṛtrám | jaghanvā́n | asṛjat | árcan | ánu | sva-rā́jyam ||1.80.10||

1.80.11a imé cittáva manyáve vépete bhiyásā mahī́ |
1.80.11c yádindra vajrinnójasā vṛtráṁ marútvām̐ ávadhīrárcannánu svarā́jyam ||

imé íti | cit | táva | manyáve | vépete íti | bhiyásā | mahī́ íti |
yát | indra | vajrin | ójasā | vṛtrám | marútvān | ávadhīḥ | árcan | ánu | sva-rā́jyam ||1.80.11||

1.80.12a ná vépasā ná tanyaténdraṁ vṛtró ví bībhayat |
1.80.12c abhyènaṁ vájra āyasáḥ sahásrabhṛṣṭirāyatā́rcannánu svarā́jyam ||

ná | vépasā | ná | tanyatā́ | índram | vṛtráḥ | ví | bībhayat |
abhí | enam | vájraḥ | āyasáḥ | sahásra-bhṛṣṭiḥ | āyāta | árcan | ánu | sva-rā́jyam ||1.80.12||

1.80.13a yádvṛtráṁ táva cāśániṁ vájreṇa samáyodhayaḥ |
1.80.13c áhimindra jíghāṁsato diví te badbadhe śávó'rcannánu svarā́jyam ||

yát | vṛtrám | táva | ca | aśánim | vájreṇa | sam-áyodhayaḥ |
áhim | indra | jíghāṁsataḥ | diví | te | badbadhe | śávaḥ | árcan | ánu | sva-rā́jyam ||1.80.13||

1.80.14a abhiṣṭané te adrivo yátsthā́ jágacca rejate |
1.80.14c tváṣṭā cittáva manyáva índra vevijyáte bhiyā́rcannánu svarā́jyam ||

abhi-stané | te | adri-vaḥ | yát | sthā́ḥ | jágat | ca | rejate |
tváṣṭā | cit | táva | manyáve | índra | vevijyáte | bhiyā́ | árcan | ánu | sva-rā́jyam ||1.80.14||

1.80.15a nahí nú yā́dadhīmásī́ndraṁ kó vīryā̀ paráḥ |
1.80.15c tásminnṛmṇámutá krátuṁ devā́ ójāṁsi sáṁ dadhurárcannánu svarā́jyam ||

nahí | nú | yā́t | adhi-imási | índram | káḥ | vīryā̀ | paráḥ |
tásmin | nṛmṇám | utá | krátum | devā́ḥ | ójāṁsi | sám | dadhuḥ | árcan | ánu | sva-rā́jyam ||1.80.15||

1.80.16a yā́mátharvā mánuṣpitā́ dadhyáṅdhíyamátnata |
1.80.16c tásminbráhmāṇi pūrváthéndra ukthā́ sámagmatā́rcannánu svarā́jyam ||

yā́m | átharvā | mánuḥ | pitā́ | dadhyáṅ | dhíyam | átnata |
tásmin | bráhmāṇi | pūrvá-thā | índre | ukthā́ | sám | agmata | árcan | ánu | sva-rā́jyam ||1.80.16||


1.81.1a índro mádāya vāvṛdhe śávase vṛtrahā́ nṛ́bhiḥ |
1.81.1c támínmahátsvājíṣūtémárbhe havāmahe sá vā́jeṣu prá no'viṣat ||

índraḥ | mádāya | vavṛdhe | śávase | vṛtra-hā́ | nṛ́-bhiḥ |
tám | ít | mahát-su | ājíṣu | utá | īm | árbhe | havāmahe | sáḥ | vā́jeṣu | prá | naḥ | aviṣat ||1.81.1||

1.81.2a ási hí vīra sényó'si bhū́ri parādadíḥ |
1.81.2c ási dabhrásya cidvṛdhó yájamānāya śikṣasi sunvaté bhū́ri te vásu ||

ási | hí | vīra | sényaḥ | ási | bhū́ri | parā-dadíḥ |
ási | dabhrásya | cit | vṛdháḥ | yájamānāya | śikṣasi | sunvaté | bhū́ri | te | vásu ||1.81.2||

1.81.3a yádudī́rata ājáyo dhṛṣṇáve dhīyate dhánā |
1.81.3c yukṣvā́ madacyútā hárī káṁ hánaḥ káṁ vásau dadho'smā́m̐ indra vásau dadhaḥ ||

yát | ut-ī́rate | ājáyaḥ | dhṛṣṇáve | dhīyate | dhánā |
yukṣvá | mada-cyútā | hárī íti | kám | hánaḥ | kám | vásau | dadhaḥ | asmā́n | indra | vásau | dadhaḥ ||1.81.3||

1.81.4a krátvā mahā́m̐ anuṣvadháṁ bhīmá ā́ vāvṛdhe śávaḥ |
1.81.4c śriyá ṛṣvá upākáyorní śiprī́ hárivāndadhe hástayorvájramāyasám ||

krátvā | mahā́n | anu-svadhám | bhīmáḥ | ā́ | vavṛdhe | śávaḥ |
śriyé | ṛṣváḥ | upākáyoḥ | ní | śiprī́ | hári-vān | dadhe | hástayoḥ | vájram | āyasám ||1.81.4||

1.81.5a ā́ paprau pā́rthivaṁ rájo badbadhé rocanā́ diví |
1.81.5c ná tvā́vām̐ indra káścaná ná jātó ná janiṣyaté'ti víśvaṁ vavakṣitha ||

ā́ | paprau | pā́rthivam | rájaḥ | badbadhé | rocanā́ | diví |
ná | tvā́-vān | indra | káḥ | caná | ná | jātáḥ | ná | janiṣyate | áti | víśvam | vavakṣitha ||1.81.5||

1.81.6a yó aryó martabhójanaṁ parādádāti dāśúṣe |
1.81.6c índro asmábhyaṁ śikṣatu ví bhajā bhū́ri te vásu bhakṣīyá táva rā́dhasaḥ ||

yáḥ | aryáḥ | marta-bhójanam | parā-dádāti | dāśúṣe |
índraḥ | asmábhyam | śikṣatu | ví | bhaja | bhū́ri | te | vásu | bhakṣīyá | táva | rā́dhasaḥ ||1.81.6||

1.81.7a mádemade hí no dadíryūthā́ gávāmṛjukrátuḥ |
1.81.7c sáṁ gṛbhāya purū́ śatóbhayāhastyā́ vásu śiśīhí rāyá ā́ bhara ||

máde-made | hí | naḥ | dadíḥ | yūthā́ | gávām | ṛju-krátuḥ |
sám | gṛbhāya | purú | śatā́ | ubhayāhastyā́ | vásu | śiśīhí | rāyáḥ | ā́ | bhara ||1.81.7||

1.81.8a mādáyasva suté sácā śávase śūra rā́dhase |
1.81.8c vidmā́ hí tvā purūvásumúpa kā́māntsasṛjmáhé'thā no'vitā́ bhava ||

mādáyasva | suté | sácā | śávase | śūra | rā́dhase |
vidmá | hí | tvā | puru-vásum | úpa | kā́mān | sasṛjmáhe | átha | naḥ | avitā́ | bháva ||1.81.8||

1.81.9a eté ta indra jantávo víśvaṁ puṣyanti vā́ryam |
1.81.9c antárhí khyó jánānāmaryó védo ádāśuṣāṁ téṣāṁ no véda ā́ bhara ||

eté | te | indra | jantávaḥ | víśvam | puṣyanti | vā́ryam |
antáḥ | hí | khyáḥ | jánānām | aryáḥ | védaḥ | ádāśuṣām | téṣām | naḥ | védaḥ | ā́ | bhara ||1.81.9||


1.82.1a úpo ṣú śṛṇuhī́ gíro mághavanmā́tathā iva |
1.82.1c yadā́ naḥ sūnṛ́tāvataḥ kára ā́dartháyāsa ídyójā nvìndra te hárī ||

úpo íti | sú | śṛṇuhí | gíraḥ | mágha-van | mā́ | átathāḥ-iva |
yadā́ | naḥ | sūnṛ́tā-vataḥ | káraḥ | ā́t | artháyāse | ít | yója | nú | indra | te | hárī íti ||1.82.1||

1.82.2a ákṣannámīmadanta hyáva priyā́ adhūṣata |
1.82.2c ástoṣata svábhānavo víprā náviṣṭhayā matī́ yójā nvìndra te hárī ||

ákṣan | ámīmadanta | hí | áva | priyā́ḥ | adhūṣata |
ástoṣata | svá-bhānavaḥ | víprāḥ | náviṣṭhayā | matī́ | yója | nú | indra | te | hárī íti ||1.82.2||

1.82.3a susaṁdṛ́śaṁ tvā vayáṁ mághavanvandiṣīmáhi |
1.82.3c prá nūnáṁ pūrṇávandhuraḥ stutó yāhi váśām̐ ánu yójā nvìndra te hárī ||

su-sandṛ́śam | tvā | vayám | mágha-van | vandiṣīmáhi |
prá | nūnám | pūrṇá-vandhuraḥ | stutáḥ | yāhi | váśān | ánu | yója | nú | indra | te | hárī íti ||1.82.3||

1.82.4a sá ghā táṁ vṛ́ṣaṇaṁ ráthamádhi tiṣṭhāti govídam |
1.82.4c yáḥ pā́traṁ hāriyojanáṁ pūrṇámindra cíketati yójā nvìndra te hárī ||

sáḥ | gha | tám | vṛ́ṣaṇam | rátham | ádhi | tiṣṭhāti | go-vídam |
yáḥ | pā́tram | hāri-yojanám | pūrṇám | indra | cíketati | yója | nú | indra | te | hárī íti ||1.82.4||

1.82.5a yuktáste astu dákṣiṇa utá savyáḥ śatakrato |
1.82.5c téna jāyā́múpa priyā́ṁ mandānó yāhyándhaso yójā nvìndra te hárī ||

yuktáḥ | te | astu | dákṣiṇaḥ | utá | savyáḥ | śatakrato íti śata-krato |
téna | jāyā́m | úpa | priyā́m | mandānáḥ | yāhi | ándhasaḥ | yója | nú | indra | te | hárī íti ||1.82.5||

1.82.6a yunájmi te bráhmaṇā keśínā hárī úpa prá yāhi dadhiṣé gábhastyoḥ |
1.82.6c úttvā sutā́so rabhasā́ amandiṣuḥ pūṣaṇvā́nvajrintsámu pátnyāmadaḥ ||

yunájmi | te | bráhmaṇā | keśínā | hárī íti | úpa | prá | yāhi | dadhiṣé | gábhastyoḥ |
út | tvā | sutā́saḥ | rabhasā́ḥ | amandiṣuḥ | pūṣaṇ-vā́n | vajrin | sám | ūm̐ íti | pátnyā | amadaḥ ||1.82.6||


1.83.1a áśvāvati prathamó góṣu gacchati suprāvī́rindra mártyastávotíbhiḥ |
1.83.1c támítpṛṇakṣi vásunā bhávīyasā síndhumā́po yáthābhíto vícetasaḥ ||

áśva-vati | prathamáḥ | góṣu | gaccati | supra-āvī́ḥ | indra | mártyaḥ | táva | ūtí-bhiḥ |
tám | ít | pṛṇakṣi | vásunā | bhávīyasā | síndhum | ā́paḥ | yáthā | abhítaḥ | ví-cetasaḥ ||1.83.1||

1.83.2a ā́po ná devī́rúpa yanti hotríyamaváḥ paśyanti vítataṁ yáthā rájaḥ |
1.83.2c prācaírdevā́saḥ prá ṇayanti devayúṁ brahmapríyaṁ joṣayante varā́ iva ||

ā́paḥ | ná | devī́ḥ | úpa | yanti | hotríyam | aváḥ | paśyanti | ví-tatam | yáthā | rájaḥ |
prācaíḥ | devā́saḥ | prá | nayanti | deva-yúm | brahma-príyam | joṣayante | varā́ḥ-iva ||1.83.2||

1.83.3a ádhi dváyoradadhā ukthyàṁ váco yatásrucā mithunā́ yā́ saparyátaḥ |
1.83.3c ásaṁyatto vraté te kṣeti púṣyati bhadrā́ śaktíryájamānāya sunvaté ||

ádhi | dváyoḥ | adadhāḥ | ukthyàm | vácaḥ | yatá-srucā | mithunā́ | yā́ | saparyátaḥ |
ásam-yattaḥ | vraté | te | kṣeti | púṣyati | bhadrā́ | śaktíḥ | yájamānāya | sunvaté ||1.83.3||

1.83.4a ā́dáṅgirāḥ prathamáṁ dadhire váya iddhā́gnayaḥ śámyā yé sukṛtyáyā |
1.83.4c sárvaṁ paṇéḥ sámavindanta bhójanamáśvāvantaṁ gómantamā́ paśúṁ náraḥ ||

ā́t | áṅgirāḥ | prathamám | dadhire | váyaḥ | iddhá-agnayaḥ | śámyā | yé | su-kṛtyáyā |
sárvam | paṇéḥ | sám | avindanta | bhójanam | áśva-vantam | gó-mantam | ā́ | paśúm | náraḥ ||1.83.4||

1.83.5a yajñaírátharvā prathamáḥ pathástate tátaḥ sū́ryo vratapā́ vená ā́jani |
1.83.5c ā́ gā́ ājaduśánā kāvyáḥ sácā yamásya jātámamṛ́taṁ yajāmahe ||

yajñaíḥ | átharvā | prathamáḥ | patháḥ | tate | tátaḥ | sū́ryaḥ | vrata-pā́ḥ | venáḥ | ā́ | ajani |
ā́ | gā́ḥ | ājat | uśánā | kāvyáḥ | sácā | yamásya | jātám | amṛ́tam | yajāmahe ||1.83.5||

1.83.6a barhírvā yátsvapatyā́ya vṛjyáte'rkó vā ślókamāghóṣate diví |
1.83.6c grā́vā yátra vádati kārúrukthyàstásyédíndro abhipitvéṣu raṇyati ||

barhíḥ | vā | yát | su-apatyā́ya | vṛjyáte | arkáḥ | vā | ślókam | ā-ghóṣate | diví |
grā́vā | yátra | vádati | kārúḥ | ukthyàḥ | tásya | ít | índraḥ | abhi-pitvéṣu | raṇyati ||1.83.6||


1.84.1a ásāvi sóma indra te śáviṣṭha dhṛṣṇavā́ gahi |
1.84.1c ā́ tvā pṛṇaktvindriyáṁ rájaḥ sū́ryo ná raśmíbhiḥ ||

ásāvi | sómaḥ | indra | te | śáviṣṭha | dhṛṣṇo íti | ā́ | gahi |
ā́ | tvā | pṛṇaktu | indriyám | rájaḥ | sū́ryaḥ | ná | raśmí-bhiḥ ||1.84.1||

1.84.2a índramíddhárī vaható'pratidhṛṣṭaśavasam |
1.84.2c ṛ́ṣīṇāṁ ca stutī́rúpa yajñáṁ ca mā́nuṣāṇām ||

índram | ít | hárī íti | vahataḥ | ápratidhṛṣṭa-śavasam |
ṛ́ṣīṇām | ca | stutī́ḥ | úpa | yajñám | ca | mā́nuṣāṇām ||1.84.2||

1.84.3a ā́ tiṣṭha vṛtrahanráthaṁ yuktā́ te bráhmaṇā hárī |
1.84.3c arvācī́naṁ sú te máno grā́vā kṛṇotu vagnúnā ||

ā́ | tiṣṭha | vṛtra-han | rátham | yuktā́ | te | bráhmaṇā | hárī íti |
arvācī́nam | sú | te | mánaḥ | grā́vā | kṛṇotu | vagnúnā ||1.84.3||

1.84.4a imámindra sutáṁ piba jyéṣṭhamámartyaṁ mádam |
1.84.4c śukrásya tvābhyàkṣarandhā́rā ṛtásya sā́dane ||

imám | indra | sutám | piba | jyéṣṭham | ámartyam | mádam |
śukrásya | tvā | abhí | akṣaran | dhā́rāḥ | ṛtásya | sā́dane ||1.84.4||

1.84.5a índrāya nūnámarcatokthā́ni ca bravītana |
1.84.5c sutā́ amatsuríndavo jyéṣṭhaṁ namasyatā sáhaḥ ||

índrāya | nūnám | arcata | ukthā́ni | ca | bravītana |
sutā́ḥ | amatsuḥ | índavaḥ | jyéṣṭham | namasyata | sáhaḥ ||1.84.5||

1.84.6a nákiṣṭvádrathī́taro hárī yádindra yácchase |
1.84.6c nákiṣṭvā́nu majmánā nákiḥ sváśva ānaśe ||

nákiḥ | tvát | rathí-taraḥ | hárī íti | yát | indra | yácchase |
nákiḥ | tvā | ánu | majmánā | nákiḥ | su-áśvaḥ | ānaśe ||1.84.6||

1.84.7a yá éka ídvidáyate vásu mártāya dāśúṣe |
1.84.7c ī́śāno ápratiṣkuta índro aṅgá ||

yáḥ | ékaḥ | ít | vi-dáyate | vásu | mártāya | dāśúṣe |
ī́śānaḥ | áprati-skutaḥ | índraḥ | aṅgá ||1.84.7||

1.84.8a kadā́ mártamarādhásaṁ padā́ kṣúmpamiva sphurat |
1.84.8c kadā́ naḥ śuśravadgíra índro aṅgá ||

kadā́ | mártam | arādhásam | padā́ | kṣúmpam-iva | sphurat |
kadā́ | naḥ | śuśravat | gíraḥ | índraḥ | aṅgá ||1.84.8||

1.84.9a yáściddhí tvā bahúbhya ā́ sutā́vām̐ āvívāsati |
1.84.9c ugráṁ tátpatyate śáva índro aṅgá ||

yáḥ | cit | hí | tvā | bahú-bhyaḥ | ā́ | sutá-vān | ā-vívāsati |
ugrám | tát | patyate | śávaḥ | índraḥ | aṅgá ||1.84.9||

1.84.10a svādóritthā́ viṣūváto mádhvaḥ pibanti gauryàḥ |
1.84.10c yā́ índreṇa sayā́varīrvṛ́ṣṇā mádanti śobháse vásvīránu svarā́jyam ||

svādóḥ | itthā́ | viṣu-vátaḥ | mádhvaḥ | pibanti | gauryàḥ |
yā́ḥ | índreṇa | sa-yā́varīḥ | vṛ́ṣṇā | mádanti | śobháse | vásvīḥ | ánu | sva-rā́jyam ||1.84.10||

1.84.11a tā́ asya pṛśanāyúvaḥ sómaṁ śrīṇanti pṛ́śnayaḥ |
1.84.11c priyā́ índrasya dhenávo vájraṁ hinvanti sā́yakaṁ vásvīránu svarā́jyam ||

tā́ḥ | asya | pṛśana-yúvaḥ | sómam | śrīṇanti | pṛ́śnayaḥ |
priyā́ḥ | índrasya | dhenávaḥ | vájram | hinvanti | sā́yakam | vásvīḥ | ánu | sva-rā́jyam ||1.84.11||

1.84.12a tā́ asya námasā sáhaḥ saparyánti prácetasaḥ |
1.84.12c vratā́nyasya saścire purū́ṇi pūrvácittaye vásvīránu svarā́jyam ||

tā́ḥ | asya | námasā | sáhaḥ | saparyánti | prá-cetasaḥ |
vratā́ni | asya | saścire | purū́ṇi | pūrvá-cittaye | vásvīḥ | ánu | sva-rā́jyam ||1.84.12||

1.84.13a índro dadhīcó asthábhirvṛtrā́ṇyápratiṣkutaḥ |
1.84.13c jaghā́na navatī́rnáva ||

índraḥ | dadhīcáḥ | asthá-bhiḥ | vṛtrā́ṇi | áprati-skutaḥ |
jaghā́na | navatī́ḥ | náva ||1.84.13||

1.84.14a icchánnáśvasya yácchíraḥ párvateṣvápaśritam |
1.84.14c tádvidaccharyaṇā́vati ||

icchán | áśvasya | yát | śíraḥ | párvateṣu | ápa-śritam |
tát | vidat | śaryaṇā́-vati ||1.84.14||

1.84.15a átrā́ha góramanvata nā́ma tváṣṭurapīcyàm |
1.84.15c itthā́ candrámaso gṛhé ||

átra | áha | góḥ | amanvata | nā́ma | tváṣṭuḥ | apīcyàm |
itthā́ | candrámasaḥ | gṛhé ||1.84.15||

1.84.16a kó adyá yuṅkte dhurí gā́ ṛtásya śímīvato bhāmíno durhṛṇāyū́n |
1.84.16c āsánniṣūnhṛtsváso mayobhū́nyá eṣāṁ bhṛtyā́mṛṇádhatsá jīvāt ||

káḥ | adyá | yuṅkte | dhurí | gā́ḥ | ṛtásya | śímī-vataḥ | bhāmínaḥ | duḥ-hṛṇāyū́n |
āsán-iṣūn | hatsu-ásaḥ | mayaḥ-bhū́n | yáḥ | eṣām | bhṛtyā́m | ṛṇádhat | sáḥ | jīvāt ||1.84.16||

1.84.17a ká īṣate tujyáte kó bibhāya kó maṁsate sántamíndraṁ kó ánti |
1.84.17c kástokā́ya ká íbhāyotá rāyé'dhi bravattanvè kó jánāya ||

káḥ | īṣate | tujyáte | káḥ | bibhāya | káḥ | maṁsate | sántam | índram | káḥ | ánti |
káḥ | tokā́ya | káḥ | íbhāya | utá | rāyé | ádhi | bravat | tanvè | káḥ | jánāya ||1.84.17||

1.84.18a kó agnímīṭṭe havíṣā ghṛténa srucā́ yajātā ṛtúbhirdhruvébhiḥ |
1.84.18c kásmai devā́ ā́ vahānāśú hóma kó maṁsate vītíhotraḥ sudeváḥ ||

káḥ | agním | īṭṭe | havíṣā | ghṛténa | srucā́ | yajātai | ṛtú-bhiḥ | dhruvébhiḥ |
kásmai | devā́ḥ | ā́ | vahān | āśú | hóma | káḥ | maṁsate | vītí-hotraḥ | su-deváḥ ||1.84.18||

1.84.19a tvámaṅgá prá śaṁsiṣo deváḥ śaviṣṭha mártyam |
1.84.19c ná tvádanyó maghavannasti marḍiténdra brávīmi te vácaḥ ||

tvám | aṅgá | prá | śaṁsiṣaḥ | deváḥ | śaviṣṭha | mártyam |
ná | tvát | anyáḥ | magha-van | asti | marḍitā́ | índra | brávīmi | te | vácaḥ ||1.84.19||

1.84.20a mā́ te rā́dhāṁsi mā́ ta ūtáyo vaso'smā́nkádā canā́ dabhan |
1.84.20c víśvā ca na upamimīhí mānuṣa vásūni carṣaṇíbhya ā́ ||

mā́ | te | rā́dhāṁsi | mā́ | te | ūtáyaḥ | vaso íti | asmā́n | kádā | caná | dabhan |
víśvā | ca | naḥ | upa-mimīhí | mānuṣa | vásūni | carṣaṇí-bhyaḥ | ā́ ||1.84.20||


1.85.1a prá yé śúmbhante jánayo ná sáptayo yā́manrudrásya sūnávaḥ sudáṁsasaḥ |
1.85.1c ródasī hí marútaścakriré vṛdhé mádanti vīrā́ vidátheṣu ghṛ́ṣvayaḥ ||

prá | yé | śúmbhante | jánayaḥ | ná | sáptayaḥ | yā́man | rudrásya | sūnávaḥ | su-dáṁsasaḥ |
ródasī íti | hí | marútaḥ | cakriré | vṛdhé | mádanti | vīrā́ḥ | vidátheṣu | ghṛ́ṣvayaḥ ||1.85.1||

1.85.2a tá ukṣitā́so mahimā́namāśata diví rudrā́so ádhi cakrire sádaḥ |
1.85.2c árcanto arkáṁ janáyanta indriyámádhi śríyo dadhire pṛ́śnimātaraḥ ||

té | ukṣitā́saḥ | mahimā́nam | āśata | diví | rudrā́saḥ | ádhi | cakrire | sádaḥ |
árcantaḥ | arkám | janáyantaḥ | indriyám | ádhi | śríyaḥ | dadhire | pṛ́śni-mātaraḥ ||1.85.2||

1.85.3a gómātaro yácchubháyante añjíbhistanū́ṣu śubhrā́ dadhire virúkmataḥ |
1.85.3c bā́dhante víśvamabhimātínamápa vártmānyeṣāmánu rīyate ghṛtám ||

gó-mātaraḥ | yát | śubháyante | añjí-bhiḥ | tanū́ṣu | śubhrā́ḥ | dadhire | virúkmataḥ |
bā́dhante | víśvam | abhi-mātínam | ápa | vártmāni | eṣām | ánu | rīyate | ghṛtám ||1.85.3||

1.85.4a ví yé bhrā́jante súmakhāsa ṛṣṭíbhiḥ pracyāváyanto ácyutā cidójasā |
1.85.4c manojúvo yánmaruto rátheṣvā́ vṛ́ṣavrātāsaḥ pṛ́ṣatīráyugdhvam ||

ví | yé | bhrā́jante | sú-makhāsaḥ | ṛṣṭí-bhiḥ | pra-cyaváyantaḥ | ácyutā | cit | ójasā |
manaḥ-júvaḥ | yát | marutaḥ | rátheṣu | ā́ | vṛ́ṣa-vrātāsaḥ | pṛ́ṣatīḥ | áyugdhvam ||1.85.4||

1.85.5a prá yádrátheṣu pṛ́ṣatīráyugdhvaṁ vā́je ádriṁ maruto raṁháyantaḥ |
1.85.5c utā́ruṣásya ví ṣyanti dhā́rāścármevodábhirvyùndanti bhū́ma ||

prá | yát | rátheṣu | pṛ́ṣatīḥ | áyugdhvam | vā́je | ádrim | marutaḥ | raṁháyantaḥ |
utá | aruṣásya | ví | syanti | dhā́rāḥ | cárma-iva | udá-bhiḥ | ví | undanti | bhū́ma ||1.85.5||

1.85.6a ā́ vo vahantu sáptayo raghuṣyádo raghupátvānaḥ prá jigāta bāhúbhiḥ |
1.85.6c sī́datā́ barhírurú vaḥ sádaskṛtáṁ mādáyadhvaṁ maruto mádhvo ándhasaḥ ||

ā́ | vaḥ | vahantu | sáptayaḥ | raghu-syádaḥ | raghu-pátvānaḥ | prá | jigāta | bāhú-bhiḥ |
sī́data | ā́ | barhíḥ | urú | vaḥ | sádaḥ | kṛtám | mādáyadhvam | marutaḥ | mádhvaḥ | ándhasaḥ ||1.85.6||

1.85.7a tè'vardhanta svátavaso mahitvanā́ nā́kaṁ tasthúrurú cakrire sádaḥ |
1.85.7c víṣṇuryáddhā́vadvṛ́ṣaṇaṁ madacyútaṁ váyo ná sīdannádhi barhíṣi priyé ||

té | avardhanta | svá-tavasaḥ | mahi-tvanā́ | ā́ | nā́kam | tasthúḥ | urú | cakrire | sádaḥ |
víṣṇuḥ | yát | ha | ā́vat | vṛ́ṣaṇam | mada-cyútam | váyaḥ | ná | sīdan | ádhi | barhíṣi | priyé ||1.85.7||

1.85.8a śū́rā ivédyúyudhayo ná jágmayaḥ śravasyávo ná pṛ́tanāsu yetire |
1.85.8c bháyante víśvā bhúvanā marúdbhyo rā́jāna iva tveṣásaṁdṛśo náraḥ ||

śū́rāḥ-iva | ít | yúyudhayaḥ | ná | jágmayaḥ | śravasyávaḥ | ná | pṛ́tanāsu | yetire |
bháyante | víśvā | bhúvanā | marút-bhyaḥ | rā́jānaḥ-iva | tveṣá-saṁdṛśaḥ | náraḥ ||1.85.8||

1.85.9a tváṣṭā yádvájraṁ súkṛtaṁ hiraṇyáyaṁ sahásrabhṛṣṭiṁ svápā ávartayat |
1.85.9c dhattá índro náryápāṁsi kártavé'hanvṛtráṁ nírapā́maubjadarṇavám ||

tváṣṭā | yát | vájram | sú-kṛtam | hiraṇyáyam | sahásra-bhṛṣṭim | su-ápāḥ | ávartayat |
dhatté | índraḥ | nári | ápāṁsi | kártave | áhan | vṛtrám | níḥ | apā́m | aubjat | arṇavám ||1.85.9||

1.85.10a ūrdhváṁ nunudre'vatáṁ tá ójasā dādṛhāṇáṁ cidbibhidurví párvatam |
1.85.10c dhámanto vāṇáṁ marútaḥ sudā́navo máde sómasya ráṇyāni cakrire ||

ūrdhvám | nunudre | avatám | té | ójasā | dadṛhāṇám | cit | bibhiduḥ | ví | párvatam |
dhámantaḥ | vāṇám | marútaḥ | su-dā́navaḥ | máde | sómasya | ráṇyāni | cakrire ||1.85.10||

1.85.11a jihmáṁ nunudre'vatáṁ táyā diśā́siñcannútsaṁ gótamāya tṛṣṇáje |
1.85.11c ā́ gacchantīmávasā citrábhānavaḥ kā́maṁ víprasya tarpayanta dhā́mabhiḥ ||

jihmám | nunudre | avatám | táyā | diśā́ | ásiñcan | útsam | gótamāya | tṛṣṇá-je |
ā́ | gacchanti | īm | ávasā | citrá-bhānavaḥ | kā́mam | víprasya | tarpayanta | dhā́ma-bhiḥ ||1.85.11||

1.85.12a yā́ vaḥ śárma śaśamānā́ya sánti tridhā́tūni dāśúṣe yacchatā́dhi |
1.85.12c asmábhyaṁ tā́ni maruto ví yanta rayíṁ no dhatta vṛṣaṇaḥ suvī́ram ||

yā́ | vaḥ | śárma | śaśamānā́ya | sánti | tri-dhā́tūni | dāśúṣe | yacchata | ádhi |
asmábhyam | tā́ni | marutaḥ | ví | yanta | rayím | naḥ | dhatta | vṛṣaṇaḥ | su-vī́ram ||1.85.12||


1.86.1a máruto yásya hí kṣáye pāthā́ divó vimahasaḥ |
1.86.1c sá sugopā́tamo jánaḥ ||

márutaḥ | yásya | hí | kṣáye | pāthá | diváḥ | vi-mahasaḥ |
sáḥ | su-gopā́tamaḥ | jánaḥ ||1.86.1||

1.86.2a yajñaírvā yajñavāhaso víprasya vā matīnā́m |
1.86.2c márutaḥ śṛṇutā́ hávam ||

yajñaíḥ | vā | yajña-vāhasaḥ | víprasya | vā | matīnā́m |
márutaḥ | śṛṇutá | hávam ||1.86.2||

1.86.3a utá vā yásya vājínó'nu vípramátakṣata |
1.86.3c sá gántā gómati vrajé ||

utá | vā | yásya | vājínaḥ | ánu | vípram | átakṣata |
sáḥ | gántā | gó-mati | vrajé ||1.86.3||

1.86.4a asyá vīrásya barhíṣi sutáḥ sómo díviṣṭiṣu |
1.86.4c uktháṁ mádaśca śasyate ||

asyá | vīrásya | barhíṣi | sutáḥ | sómaḥ | díviṣṭiṣu |
ukthám | mádaḥ | ca | śasyate ||1.86.4||

1.86.5a asyá śroṣantvā́ bhúvo víśvā yáścarṣaṇī́rabhí |
1.86.5c sū́raṁ citsasrúṣīríṣaḥ ||

asyá | śroṣantu | ā́ | bhúvaḥ | víśvāḥ | yáḥ | carṣaṇī́ḥ | abhí |
sū́ram | cit | sasrúṣīḥ | íṣaḥ ||1.86.5||

1.86.6a pūrvī́bhirhí dadāśimá śarádbhirmaruto vayám |
1.86.6c ávobhiścarṣaṇīnā́m ||

pūrvī́bhiḥ | hí | dadāśimá | śarát-bhiḥ | marutaḥ | vayám |
ávaḥ-bhiḥ | carṣaṇīnā́m ||1.86.6||

1.86.7a subhágaḥ sá prayajyavo máruto astu mártyaḥ |
1.86.7c yásya práyāṁsi párṣatha ||

su-bhágaḥ | sáḥ | pra-yajyavaḥ | márutaḥ | astu | mártyaḥ |
yásya | práyāṁsi | párṣatha ||1.86.7||

1.86.8a śaśamānásya vā naraḥ svédasya satyaśavasaḥ |
1.86.8c vidā́ kā́masya vénataḥ ||

śaśamānásya | vā | naraḥ | svédasya | satya-śavasaḥ |
vidá | kā́masya | vénataḥ ||1.86.8||

1.86.9a yūyáṁ tátsatyaśavasa āvíṣkarta mahitvanā́ |
1.86.9c vídhyatā vidyútā rákṣaḥ ||

yūyám | tát | satya-śavasaḥ | āvíḥ | karta | mahi-tvanā́ |
vídhyata | vi-dyútā | rákṣaḥ ||1.86.9||

1.86.10a gū́hatā gúhyaṁ támo ví yāta víśvamatríṇam |
1.86.10c jyótiṣkartā yáduśmási ||

gū́hata | gúhyam | támaḥ | ví | yāta | víśvam | atríṇam |
jyótiḥ | karta | yát | uśmási ||1.86.10||


1.87.1a prátvakṣasaḥ prátavaso virapśínó'nānatā ávithurā ṛjīṣíṇaḥ |
1.87.1c júṣṭatamāso nṛ́tamāso añjíbhirvyā̀najre ké cidusrā́ iva stṛ́bhiḥ ||

prá-tvakṣasaḥ | prá-tavasaḥ | vi-rapśínaḥ | ánānatāḥ | ávithurāḥ | ṛjīṣíṇaḥ |
júṣṭa-tamāsaḥ | nṛ́-tamāsaḥ | añjí-bhiḥ | ví | ānajre | ké | cit | usrā́-iva | stṛ́-bhiḥ ||1.87.1||

1.87.2a upahvaréṣu yádácidhvaṁ yayíṁ váya iva marutaḥ kéna citpathā́ |
1.87.2c ścótanti kóśā úpa vo rátheṣvā́ ghṛtámukṣatā mádhuvarṇamárcate ||

upa-hvaréṣu | yát | ácidhvam | yayím | váyaḥ-iva | marutaḥ | kéna | cit | pathā́ |
ścótanti | kóśāḥ | úpa | vaḥ | rátheṣu | ā́ | ghṛtám | ukṣata | mádhu-varṇam | árcate ||1.87.2||

1.87.3a praíṣāmájmeṣu vithuréva rejate bhū́miryā́meṣu yáddha yuñjáte śubhé |
1.87.3c té krīḻáyo dhúnayo bhrā́jadṛṣṭayaḥ svayáṁ mahitváṁ panayanta dhū́tayaḥ ||

prá | eṣām | ájmeṣu | vithurā́-iva | rejate | bhū́miḥ | yā́meṣu | yát | ha | yuñjáte | śubhé |
té | krīḻáya ḥ | dhúnayaḥ | bhrā́jat-ṛṣṭayaḥ | svayám | mahi-tvám | panayanta | dhū́tayaḥ ||1.87.3||

1.87.4a sá hí svasṛ́tpṛ́ṣadaśvo yúvā gaṇò'yā́ īśānástáviṣībhirā́vṛtaḥ |
1.87.4c ási satyá ṛṇayā́vā́nedyo'syā́ dhiyáḥ prāvitā́thā vṛ́ṣā gaṇáḥ ||

sáḥ | hí | sva-sṛ́t | pṛ́ṣat-aśvaḥ | yúvā | gaṇáḥ | ayā́ | īśānáḥ | táviṣībhiḥ | ā́-vṛtaḥ |
ási | satyáḥ | ṛṇa-yā́vā | ánedyaḥ | asyā́ḥ | dhiyáḥ | pra-avitā́ | átha | vṛ́ṣā | gaṇáḥ ||1.87.4||

1.87.5a pitúḥ pratnásya jánmanā vadāmasi sómasya jihvā́ prá jigāti cákṣasā |
1.87.5c yádīmíndraṁ śámyṛ́kvāṇa ā́śatā́dínnā́māni yajñíyāni dadhire ||

pitúḥ | pratnásya | jánmanā | vadāmasi | sómasya | jihvā́ | prá | jigāti | cákṣasā |
yát | īm | índram | śámi | ṛ́kvāṇaḥ | ā́śata | ā́t | ít | nā́māni | yajñíyāni | dadhire ||1.87.5||

1.87.6a śriyáse káṁ bhānúbhiḥ sáṁ mimikṣire té raśmíbhistá ṛ́kvabhiḥ sukhādáyaḥ |
1.87.6c té vā́śīmanta iṣmíṇo ábhīravo vidré priyásya mā́rutasya dhā́mnaḥ ||

śriyáse | kám | bhānú-bhiḥ | sám | mimikṣire | té | raśmí-bhiḥ | té | ṛ́kva-bhiḥ | su-khādáyaḥ |
té | vā́śī-mantaḥ | iṣmíṇaḥ | ábhīravaḥ | vidré | priyásya | mā́rutasya | dhā́mnaḥ ||1.87.6||


1.88.1a ā́ vidyúnmadbhirmarutaḥ svarkaí ráthebhiryāta ṛṣṭimádbhiráśvaparṇaiḥ |
1.88.1c ā́ várṣiṣṭhayā na iṣā́ váyo ná paptatā sumāyāḥ ||

ā́ | vidyúnmat-bhiḥ | marutaḥ | su-arkaíḥ | ráthebhiḥ | yāta | ṛṣṭimát-bhiḥ | áśva-parṇaiḥ |
ā́ | várṣiṣṭhayā | naḥ | iṣā́ | váyaḥ | ná | paptata | su-māyāḥ ||1.88.1||

1.88.2a tè'ruṇébhirváramā́ piśáṅgaiḥ śubhé káṁ yānti rathatū́rbhiráśvaiḥ |
1.88.2c rukmó ná citráḥ svádhitīvānpavyā́ ráthasya jaṅghananta bhū́ma ||

té | aruṇébhiḥ | váram | ā́ | piśáṅgaiḥ | śubhé | kám | yānti | rathatū́ḥ-bhiḥ | áśvaiḥ |
rukmáḥ | ná | citráḥ | svádhiti-vān | pavyā́ | ráthasya | jaṅghananta | bhū́ma ||1.88.2||

1.88.3a śriyé káṁ vo ádhi tanū́ṣu vā́śīrmedhā́ vánā ná kṛṇavanta ūrdhvā́ |
1.88.3c yuṣmábhyaṁ káṁ marutaḥ sujātāstuvidyumnā́so dhanayante ádrim ||

śriyé | kám | vaḥ | ádhi | tanū́ṣu | vā́śīḥ | medhā́ | vánā | ná | kṛṇavante | ūrdhvā́ |
yuṣmábhyam | kám | marutaḥ | su-jātāḥ | tuvi-dyumnā́saḥ | dhanayante | ádrim ||1.88.3||

1.88.4a áhāni gṛ́dhrāḥ páryā́ va ā́gurimā́ṁ dhíyaṁ vārkāryā́ṁ ca devī́m |
1.88.4c bráhma kṛṇvánto gótamāso arkaírūrdhváṁ nunudra utsadhíṁ píbadhyai ||

áhāni | gṛ́dhrāḥ | pári | ā́ | vaḥ | ā́ | aguḥ | imā́m | dhíyam | vārkāryā́m | ca | devī́m |
bráhma | kṛṇvántaḥ | gótamāsaḥ | arkaíḥ | ūrdhvám | nunudre | utsa-dhím | píbadhyai ||1.88.4||

1.88.5a etáttyánná yójanamaceti sasvárha yánmaruto gótamo vaḥ |
1.88.5c páśyanhíraṇyacakrānáyodaṁṣṭrānvidhā́vato varā́hūn ||

etát | tyát | ná | yójanam | aceti | sasváḥ | ha | yát | marutaḥ | gótamaḥ | vaḥ |
páśyan | híraṇya-cakrān | áyaḥ-daṁṣṭrān | vi-dhā́vataḥ | varā́hūn ||1.88.5||

1.88.6a eṣā́ syā́ vo maruto'nubhartrī́ práti ṣṭobhati vāgháto ná vā́ṇī |
1.88.6c ástobhayadvṛ́thāsāmánu svadhā́ṁ gábhastyoḥ ||

eṣā́ | syā́ | vaḥ | marutaḥ | anu-bhartrī́ | práti | stobhati | vāghátaḥ | ná | vā́ṇī |
ástobhayat | vṛ́thā | āsām | ánu | svadhā́m | gábhastyoḥ ||1.88.6||


1.89.1a ā́ no bhadrā́ḥ krátavo yantu viśvátó'dabdhāso áparītāsa udbhídaḥ |
1.89.1c devā́ no yáthā sádamídvṛdhé ásannáprāyuvo rakṣitā́ro divédive ||

ā́ | naḥ | bhadrā́ḥ | krátavaḥ | yantu | viśvátaḥ | ádabdhāsaḥ | ápari-itāsaḥ | ut-bhídaḥ |
devā́ḥ | naḥ | yáthā | sádam | ít | vṛdhé | ásan | ápra-āyuvaḥ | rakṣitā́raḥ | divé-dive ||1.89.1||

1.89.2a devā́nāṁ bhadrā́ sumatírṛjūyatā́ṁ devā́nāṁ rātírabhí no ní vartatām |
1.89.2c devā́nāṁ sakhyámúpa sedimā vayáṁ devā́ na ā́yuḥ prá tirantu jīváse ||

devā́nām | bhadrā́ | su-matíḥ | ṛju-yatā́m | devā́nām | rātíḥ | abhí | naḥ | ní | vartatām |
devā́nām | sakhyám | úpa | sedima | vayám | devā́ḥ | naḥ | ā́yuḥ | prá | tirantu | jīváse ||1.89.2||

1.89.3a tā́npū́rvayā nivídā hūmahe vayáṁ bhágaṁ mitrámáditiṁ dákṣamasrídham |
1.89.3c aryamáṇaṁ váruṇaṁ sómamaśvínā sárasvatī naḥ subhágā máyaskarat ||

tā́n | pū́rvayā | ni-vídā | hūmahe | vayám | bhágam | mitrám | áditim | dákṣam | asrídham |
aryamáṇam | váruṇam | sómam | aśvínā | sárasvatī | naḥ | su-bhágā | máyaḥ | karat ||1.89.3||

1.89.4a tánno vā́to mayobhú vātu bheṣajáṁ tánmātā́ pṛthivī́ tátpitā́ dyaúḥ |
1.89.4c tádgrā́vāṇaḥ somasúto mayobhúvastádaśvinā śṛṇutaṁ dhiṣṇyā yuvám ||

tát | naḥ | vā́taḥ | mayaḥ-bhú | vātu | bheṣajám | tát | mātā́ | pṛthivī́ | tát | pitā́ | dyaúḥ |
tát | grā́vāṇaḥ | soma-sútaḥ | mayaḥ-bhúvaḥ | tát | aśvinā | śṛṇutam | dhiṣṇyā | yuvám ||1.89.4||

1.89.5a támī́śānaṁ jágatastasthúṣaspátiṁ dhiyaṁjinvámávase hūmahe vayám |
1.89.5c pūṣā́ no yáthā védasāmásadvṛdhé rakṣitā́ pāyúrádabdhaḥ svastáye ||

tám | ī́śānam | jágataḥ | tasthúṣaḥ | pátim | dhiyam-jinvám | ávase | hūmahe | vayám |
pūṣā́ | naḥ | yáthā | védasām | ásat | vṛdhé | rakṣitā́ | pāyúḥ | ádabdhaḥ | svastáye ||1.89.5||

1.89.6a svastí na índro vṛddháśravāḥ svastí naḥ pūṣā́ viśvávedāḥ |
1.89.6c svastí nastā́rkṣyo áriṣṭanemiḥ svastí no bṛ́haspátirdadhātu ||

svastí | naḥ | índraḥ | vṛddhá-śravāḥ | svastí | naḥ | pūṣā́ | viśvá-vedāḥ |
svastí | naḥ | tā́rkṣyaḥ | áriṣṭa-nemiḥ | svastí | naḥ | bṛ́haspátiḥ | dadhātu ||1.89.6||

1.89.7a pṛ́ṣadaśvā marútaḥ pṛ́śnimātaraḥ śubhaṁyā́vāno vidátheṣu jágmayaḥ |
1.89.7c agnijihvā́ mánavaḥ sū́racakṣaso víśve no devā́ ávasā́ gamannihá ||

pṛ́ṣat-aśvāḥ | marútaḥ | pṛ́śni-mātaraḥ | śubham-yā́vānaḥ | vidátheṣu | jágmayaḥ |
agni-jihvā́ḥ | mánavaḥ | sū́ra-cakṣasaḥ | víśve | naḥ | devā́ḥ | ávasā | ā́ | gaman | ihá ||1.89.7||

1.89.8a bhadráṁ kárṇebhiḥ śṛṇuyāma devā bhadráṁ paśyemākṣábhiryajatrāḥ |
1.89.8c sthiraíráṅgaistuṣṭuvā́ṁsastanū́bhirvyàśema deváhitaṁ yádā́yuḥ ||

bhadrám | kárṇebhiḥ | śṛṇuyāma | devāḥ | bhadrám | paśyema | akṣá-bhiḥ | yajatrāḥ |
sthiraíḥ | áṅgaiḥ | tustu-vā́ṁsaḥ | tanū́bhiḥ | ví | aśema | devá-hitam | yát | ā́yuḥ ||1.89.8||

1.89.9a śatámínnú śarádo ánti devā yátrā naścakrā́ jarásaṁ tanū́nām |
1.89.9c putrā́so yátra pitáro bhávanti mā́ no madhyā́ rīriṣatā́yurgántoḥ ||

śatám | ít | nú | śarádaḥ | ánti | devāḥ | yátra | naḥ | cakrá | jarásam | tanū́nām |
putrā́saḥ | yátra | pitáraḥ | bhávanti | mā́ | naḥ | madhyā́ | ririṣata | ā́yuḥ | gántoḥ ||1.89.9||

1.89.10a áditirdyaúráditirantárikṣamáditirmātā́ sá pitā́ sá putráḥ |
1.89.10c víśve devā́ áditiḥ páñca jánā áditirjātámáditirjánitvam ||

áditiḥ | dyaúḥ | áditiḥ | antárikṣam | áditiḥ | mātā́ | sáḥ | pitā́ | sáḥ | putráḥ |
víśve | devā́ḥ | áditiḥ | páñca | jánāḥ | áditiḥ | jātám | áditiḥ | jáni-tvam ||1.89.10||


1.90.1a ṛjunītī́ no váruṇo mitró nayatu vidvā́n |
1.90.1c aryamā́ devaíḥ sajóṣāḥ ||

ṛju-nītī́ | naḥ | váruṇaḥ | mitráḥ | nayatu | vidvā́n |
aryamā́ | devaíḥ | sa-jóṣāḥ ||1.90.1||

1.90.2a té hí vásvo vásavānāsté ápramūrā máhobhiḥ |
1.90.2c vratā́ rakṣante viśvā́hā ||

té | hí | vásvaḥ | vásavānāḥ | té | ápra-mūrāḥ | máhaḥ-bhiḥ |
vratā́ | rakṣante | viśvā́hā ||1.90.2||

1.90.3a té asmábhyaṁ śárma yaṁsannamṛ́tā mártyebhyaḥ |
1.90.3c bā́dhamānā ápa dvíṣaḥ ||

té | asmábhyam | śárma | yaṁsan | amṛ́tāḥ | mártyebhyaḥ |
bā́dhamānāḥ | ápa | dvíṣaḥ ||1.90.3||

1.90.4a ví naḥ patháḥ suvitā́ya ciyántvíndro marútaḥ |
1.90.4c pūṣā́ bhágo vándyāsaḥ ||

ví | naḥ | patháḥ | suvitā́ya | ciyántu | índraḥ | marútaḥ |
pūṣā́ | bhágaḥ | vándyāsaḥ ||1.90.4||

1.90.5a utá no dhíyo góagrāḥ pū́ṣanvíṣṇavévayāvaḥ |
1.90.5c kártā naḥ svastimátaḥ ||

utá | naḥ | dhíyaḥ | gó-agrāḥ | pū́ṣan | víṣṇo íti | éva-yāvaḥ |
kárta | naḥ | svasti-mátaḥ ||1.90.5||

1.90.6a mádhu vā́tā ṛtāyaté mádhu kṣaranti síndhavaḥ |
1.90.6c mā́dhvīrnaḥ santvóṣadhīḥ ||

mádhu | vā́tāḥ | ṛta-yaté | mádhu | kṣaranti | síndhavaḥ |
mā́dhvīḥ | naḥ | santu | óṣadhīḥ ||1.90.6||

1.90.7a mádhu náktamutóṣáso mádhumatpā́rthivaṁ rájaḥ |
1.90.7c mádhu dyaúrastu naḥ pitā́ ||

mádhu | náktam | utá | uṣásaḥ | mádhu-mat | pā́rthivam | rájaḥ |
mádhu | dyaúḥ | astu | naḥ | pitā́ ||1.90.7||

1.90.8a mádhumānno vánaspátirmádhumām̐ astu sū́ryaḥ |
1.90.8c mā́dhvīrgā́vo bhavantu naḥ ||

mádhu-mān | naḥ | vánaspátiḥ | mádhu-mān | astu | sū́ryaḥ |
mā́dhvīḥ | gā́vaḥ | bhavantu | naḥ ||1.90.8||

1.90.9a śáṁ no mitráḥ śáṁ váruṇaḥ śáṁ no bhavatvaryamā́ |
1.90.9c śáṁ na índro bṛ́haspátiḥ śáṁ no víṣṇururukramáḥ ||

śám | naḥ | mitráḥ | śám | váruṇaḥ | śám | naḥ | bhavatu | aryamā́ |
śám | naḥ | índraḥ | bṛ́haspátiḥ | śám | naḥ | víṣṇuḥ | uru-kramáḥ ||1.90.9||


1.91.1a tváṁ soma prá cikito manīṣā́ tváṁ rájiṣṭhamánu neṣi pánthām |
1.91.1c táva práṇītī pitáro na indo devéṣu rátnamabhajanta dhī́rāḥ ||

tvám | soma | prá | cikitaḥ | manīṣā́ | tvám | rájiṣṭham | ánu | neṣi | pánthām |
táva | prá-nītī | pitáraḥ | naḥ | indo íti | devéṣu | rátnam | abhajanta | dhī́rāḥ ||1.91.1||

1.91.2a tváṁ soma krátubhiḥ sukráturbhūstváṁ dákṣaiḥ sudákṣo viśvávedāḥ |
1.91.2c tváṁ vṛ́ṣā vṛṣatvébhirmahitvā́ dyumnébhirdyumnyàbhavo nṛcákṣāḥ ||

tvám | soma | krátu-bhiḥ | su-krátuḥ | bhūḥ | tvám | dákṣaiḥ | su-dákṣaḥ | viśvá-vedāḥ |
tvám | vṛ́ṣā | vṛṣa-tvébhiḥ | mahi-tvā́ | dyumnébhiḥ | dyumnī́ | abhavaḥ | nṛ-cákṣāḥ ||1.91.2||

1.91.3a rā́jño nú te váruṇasya vratā́ni bṛhádgabhīráṁ táva soma dhā́ma |
1.91.3c śúciṣṭvámasi priyó ná mitró dakṣā́yyo aryamévāsi soma ||

rā́jñaḥ | nú | te | váruṇasya | vratā́ni | bṛhát | gabhīrám | táva | soma | dhā́ma |
śúciḥ | tvám | asi | priyáḥ | ná | mitráḥ | dakṣā́yyaḥ | aryamā́-iva | asi | soma ||1.91.3||

1.91.4a yā́ te dhā́māni diví yā́ pṛthivyā́ṁ yā́ párvateṣvóṣadhīṣvapsú |
1.91.4c tébhirno víśvaiḥ sumánā áheḻanrā́jantsoma práti havyā́ gṛbhāya ||

yā́ | te | dhā́māni | diví | yā́ | pṛthivyā́m | yā́ | párvateṣu | óṣadhīṣu | ap-sú |
tébhiḥ | naḥ | víśvaiḥ | su-mánāḥ | áheḻan | rā́jan | soma | práti | havyā́ | gṛbhāya ||1.91.4||

1.91.5a tváṁ somāsi sátpatistváṁ rā́jotá vṛtrahā́ |
1.91.5c tváṁ bhadró asi krátuḥ ||

tvám | soma | asi | sát-patiḥ | tvám | rā́jā | utá | vṛtra-hā́ |
tvám | bhadráḥ | asi | krátuḥ ||1.91.5||

1.91.6a tváṁ ca soma no váśo jīvā́tuṁ ná marāmahe |
1.91.6c priyástotro vánaspátiḥ ||

tvám | ca | soma | naḥ | váśaḥ | jīvā́tum | ná | marāmahe |
priyá-stotraḥ | vánaspátiḥ ||1.91.6||

1.91.7a tváṁ soma mahé bhágaṁ tváṁ yū́na ṛtāyaté |
1.91.7c dákṣaṁ dadhāsi jīváse ||

tvám | soma | mahé | bhágam | tvám | yū́ne | ṛta-yaté |
dákṣam | dadhāsi | jīváse ||1.91.7||

1.91.8a tváṁ naḥ soma viśváto rákṣā rājannaghāyatáḥ |
1.91.8c ná riṣyettvā́vataḥ sákhā ||

tvám | naḥ | soma | viśvátaḥ | rákṣa | rājan | agha-yatáḥ |
ná | riṣyet | tvā́-vataḥ | sákhā ||1.91.8||

1.91.9a sóma yā́ste mayobhúva ūtáyaḥ sánti dāśúṣe |
1.91.9c tā́bhirno'vitā́ bhava ||

sóma | yā́ḥ | te | mayaḥ-bhúvaḥ | ūtáyaḥ | sánti | dāśúṣe |
tā́bhiḥ | naḥ | avitā́ | bhava ||1.91.9||

1.91.10a imáṁ yajñámidáṁ váco jujuṣāṇá upā́gahi |
1.91.10c sóma tváṁ no vṛdhé bhava ||

imám | yajñám | idám | vácaḥ | jujuṣāṇáḥ | upa-ā́gahi |
sóma | tvám | naḥ | vṛdhé | bhava ||1.91.10||

1.91.11a sóma gīrbhíṣṭvā vayáṁ vardháyāmo vacovídaḥ |
1.91.11c sumṛḻīkó na ā́ viśa ||

sóma | gīḥ-bhíḥ | tvā | vayám | vardháyāmaḥ | vacaḥ-vídaḥ |
su-mṛḻīkáḥ | naḥ | ā́ | viśa ||1.91.11||

1.91.12a gayasphā́no amīvahā́ vasuvítpuṣṭivárdhanaḥ |
1.91.12c sumitráḥ soma no bhava ||

gaya-sphā́naḥ | amīva-hā́ | vasu-vít | puṣṭi-várdhanaḥ |
su-mitráḥ | soma | naḥ | bhava ||1.91.12||

1.91.13a sóma rārandhí no hṛdí gā́vo ná yávaseṣvā́ |
1.91.13c márya iva svá okyè ||

sóma | rarandhí | naḥ | hṛdí | gā́vaḥ | ná | yávaseṣu | ā́ |
máryaḥ-iva | své | okyè ||1.91.13||

1.91.14a yáḥ soma sakhyé táva rāráṇaddeva mártyaḥ |
1.91.14c táṁ dákṣaḥ sacate kavíḥ ||

yáḥ | soma | sakhyé | táva | raráṇat | deva | mártyaḥ |
tám | dákṣaḥ | sacate | kavíḥ ||1.91.14||

1.91.15a uruṣyā́ ṇo abhíśasteḥ sóma ní pāhyáṁhasaḥ |
1.91.15c sákhā suśéva edhi naḥ ||

uruṣyá | naḥ | abhí-śasteḥ | sóma | ní | pāhi | áṁhasaḥ |
sákhā | su-śévaḥ | edhi | naḥ ||1.91.15||

1.91.16a ā́ pyāyasva sámetu te viśvátaḥ soma vṛ́ṣṇyam |
1.91.16c bhávā vā́jasya saṁgathé ||

ā́ | pyāyasva | sám | etu | te | viśvátaḥ | soma | vṛ́ṣṇyam |
bháva | vā́jasya | sam-gathé ||1.91.16||

1.91.17a ā́ pyāyasva madintama sóma víśvebhiraṁśúbhiḥ |
1.91.17c bhávā naḥ suśrávastamaḥ sákhā vṛdhé ||

ā́ | pyāyasva | madin-tama | sóma | víśvebhiḥ | aṁśú-bhiḥ |
bháva | naḥ | suśrávaḥ-tamaḥ | sákhā | vṛdhé ||1.91.17||

1.91.18a sáṁ te páyāṁsi sámu yantu vā́jāḥ sáṁ vṛ́ṣṇyānyabhimātiṣā́haḥ |
1.91.18c āpyā́yamāno amṛ́tāya soma diví śrávāṁsyuttamā́ni dhiṣva ||

sám | te | páyāṁsi | sám | ūm̐ íti | yantu | vā́jāḥ | sám | vṛ́ṣṇyāni | abhimāti-sáhaḥ |
ā-pyā́yamānaḥ | amṛ́tāya | soma | diví | śrávāṁsi | ut-tamā́ni | dhiṣva ||1.91.18||

1.91.19a yā́ te dhā́māni havíṣā yájanti tā́ te víśvā paribhū́rastu yajñám |
1.91.19c gayasphā́naḥ pratáraṇaḥ suvī́ró'vīrahā prá carā soma dúryān ||

yā́ | te | dhā́māni | havíṣā | yájanti | tā́ | te | víśvā | pari-bhū́ḥ | astu | yajñám |
gaya-sphā́naḥ | pra-táraṇaḥ | su-vī́raḥ | ávīra-hā | prá | cara | soma | dúryān ||1.91.19||

1.91.20a sómo dhenúṁ sómo árvantamāśúṁ sómo vīráṁ karmaṇyàṁ dadāti |
1.91.20c sādanyàṁ vidathyàṁ sabhéyaṁ pitṛśrávaṇaṁ yó dádāśadasmai ||

sómaḥ | dhenúm | sómaḥ | árvantam | āśúm | sómaḥ | vīrám | karmaṇyàm | dadāti |
sadanyàm | vidathyàm | sabhéyam | pitṛ-śrávaṇam | yáḥ | dádāśat | asmai ||1.91.20||

1.91.21a áṣāḻhaṁ yutsú pṛ́tanāsu pápriṁ svarṣā́mapsā́ṁ vṛjánasya gopā́m |
1.91.21c bhareṣujā́ṁ sukṣitíṁ suśrávasaṁ jáyantaṁ tvā́mánu madema soma ||

áṣāḻham | yut-sú | pṛ́tanāsu | páprim | svaḥ-sā́m | apsā́m | vṛjánasya | gopā́m |
bhareṣu-jā́m | su-kṣitím | su-śrávasam | jáyantam | tvā́m | ánu | madema | soma ||1.91.21||

1.91.22a tvámimā́ óṣadhīḥ soma víśvāstvámapó ajanayastváṁ gā́ḥ |
1.91.22c tvámā́ tatanthorvàntárikṣaṁ tváṁ jyótiṣā ví támo vavartha ||

tvám | imā́ḥ | óṣadhīḥ | soma | víśvāḥ | tvám | apáḥ | ajanayaḥ | tvám | gā́ḥ |
tvám | ā́ | tatantha | urú | antárikṣam | tvám | jyótiṣā | ví | támaḥ | vavartha ||1.91.22||

1.91.23a devéna no mánasā deva soma rāyó bhāgáṁ sahasāvannabhí yudhya |
1.91.23c mā́ tvā́ tanadī́śiṣe vīryàsyobháyebhyaḥ prá cikitsā gáviṣṭau ||

devéna | naḥ | mánasā | deva | soma | rāyáḥ | bhāgám | sahasā-van | abhí | yudhya |
mā́ | tvā | ā́ | tanat | ī́śiṣe | vīryàsya | ubháyebhyaḥ | prá | cikitsa | gó-iṣṭau ||1.91.23||


1.92.1a etā́ u tyā́ uṣásaḥ ketúmakrata pū́rve árdhe rájaso bhānúmañjate |
1.92.1c niṣkṛṇvānā́ ā́yudhānīva dhṛṣṇávaḥ práti gā́vó'ruṣīryanti mātáraḥ ||

etā́ḥ | ūm̐ íti | tyā́ḥ | uṣásaḥ | ketúm | akrata | pū́rve | árdhe | rájasaḥ | bhānúm | añjate |
niḥ-kṛṇvānā́ḥ | ā́yudhāni-iva | dhṛṣṇávaḥ | práti | gā́vaḥ | áruṣīḥ | yanti | mātáraḥ ||1.92.1||

1.92.2a údapaptannaruṇā́ bhānávo vṛ́thā svāyújo áruṣīrgā́ ayukṣata |
1.92.2c ákrannuṣā́so vayúnāni pūrváthā rúśantaṁ bhānúmáruṣīraśiśrayuḥ ||

út | apaptan | aruṇā́ḥ | bhānávaḥ | vṛ́thā | su-āyújaḥ | áruṣīḥ | gā́ḥ | ayukṣata |
ákran | uṣásaḥ | vayúnāni | pūrvá-thā | rúśantam | bhānúm | áruṣīḥ | aśiśrayuḥ ||1.92.2||

1.92.3a árcanti nā́rīrapáso ná viṣṭíbhiḥ samānéna yójanenā́ parāvátaḥ |
1.92.3c íṣaṁ váhantīḥ sukṛ́te sudā́nave víśvédáha yájamānāya sunvaté ||

árcanti | nā́rīḥ | apásaḥ | ná | viṣṭí-bhiḥ | samānéna | yójanena | ā́ | parā-vátaḥ |
íṣam | váhantīḥ | su-kṛ́te | su-dā́nave | víśvā | ít | áha | yájamānāya | sunvaté ||1.92.3||

1.92.4a ádhi péśāṁsi vapate nṛtū́rivā́porṇute vákṣa usréva bárjaham |
1.92.4c jyótirvíśvasmai bhúvanāya kṛṇvatī́ gā́vo ná vrajáṁ vyùṣā́ āvartámaḥ ||

ádhi | péśāṁsi | vapate | nṛtū́ḥ-iva | ápa | ūrṇute | vákṣaḥ | usrā́-iva | bárjaham |
jyótiḥ | víśvasmai | bhúvanāya | kṛṇvatī́ | gā́vaḥ | ná | vrajám | ví | uṣā́ḥ | āvarítyāvaḥ | támaḥ ||1.92.4||

1.92.5a prátyarcī́ rúśadasyā adarśi ví tiṣṭhate bā́dhate kṛṣṇámábhvam |
1.92.5c sváruṁ ná péśo vidátheṣvañjáñcitráṁ divó duhitā́ bhānúmaśret ||

práti | arcíḥ | rúśat | asyāḥ | adarśi | ví | tiṣṭhate | bā́dhate | kṛṣṇám | ábhvam |
svárum | ná | péśaḥ | vidátheṣu | añján | citrám | diváḥ | duhitā́ | bhānúm | aśret ||1.92.5||

1.92.6a átāriṣma támasaspārámasyóṣā́ ucchántī vayúnā kṛṇoti |
1.92.6c śriyé chándo ná smayate vibhātī́ suprátīkā saumanasā́yājīgaḥ ||

átāriṣma | támasaḥ | pārám | asyá | uṣā́ḥ | ucchántī | vayúnā | kṛṇoti |
śriyé | chándaḥ | ná | smayate | vi-bhātī́ | su-prátīkā | saumanasā́ya | ajīgaríti ||1.92.6||

1.92.7a bhā́svatī netrī́ sūnṛ́tānāṁ diváḥ stave duhitā́ gótamebhiḥ |
1.92.7c prajā́vato nṛváto áśvabudhyānúṣo góagrām̐ úpa māsi vā́jān ||

bhā́svatī | netrī́ | sūnṛ́tānām | diváḥ | stave | duhitā́ | gótamebhiḥ |
prajā́-vataḥ | nṛ-vátaḥ | áśva-budhyān | úṣaḥ | gó-agrān | úpa | māsi | vā́jān ||1.92.7||

1.92.8a úṣastámaśyāṁ yaśásaṁ suvī́raṁ dāsápravargaṁ rayímáśvabudhyam |
1.92.8c sudáṁsasā śrávasā yā́ vibhā́si vā́japrasūtā subhage bṛhántam ||

úṣaḥ | tám | aśyā́m | yaśásam | su-vī́ram | dāsá-pravargam | rayím | áśva-budhyam |
su-dáṁsasā | śrávasā | yā́ | vi-bhā́si | vā́ja-prasūtā | su-bhage | bṛhántam ||1.92.8||

1.92.9a víśvāni devī́ bhúvanābhicákṣyā pratīcī́ cákṣururviyā́ ví bhāti |
1.92.9c víśvaṁ jīváṁ caráse bodháyantī víśvasya vā́camavidanmanāyóḥ ||

víśvāni | devī́ | bhúvanā | abhi-cákṣya | pratīcī́ | cákṣuḥ | urviyā́ | ví | bhāti |
víśvam | jīvám | caráse | bodháyantī | víśvasya | vā́cam | avidat | manāyóḥ ||1.92.9||

1.92.10a púnaḥpunarjā́yamānā purāṇī́ samānáṁ várṇamabhí śúmbhamānā |
1.92.10c śvaghnī́va kṛtnúrvíja āminānā́ mártasya devī́ jaráyantyā́yuḥ ||

púnaḥ-punaḥ | jā́yamānā | purāṇī́ | samānám | várṇam | abhí | śúmbhamānā |
śvaghnī́-iva | kṛtnúḥ | víjaḥ | ā-minānā́ | mártasya | devī́ | jaráyantī | ā́yuḥ ||1.92.10||

1.92.11a vyūrṇvatī́ divó ántām̐ abodhyápa svásāraṁ sanutáryuyoti |
1.92.11c praminatī́ manuṣyā̀ yugā́ni yóṣā jārásya cákṣasā ví bhāti ||

vi-ūrṇvatī́ | diváḥ | ántān | abodhi | ápa | svásāram | sanutáḥ | yuyoti |
pra-minatī́ | manuṣyā̀ | yugā́ni | yóṣā | jārásya | cákṣasā | ví | bhāti ||1.92.11||

1.92.12a paśū́nná citrā́ subhágā prathānā́ síndhurná kṣóda urviyā́ vyàśvait |
1.92.12c áminatī daívyāni vratā́ni sū́ryasya ceti raśmíbhirdṛśānā́ ||

paśū́n | ná | citrā́ | su-bhágā | prathānā́ | síndhuḥ | ná | kṣódaḥ | urviyā́ | ví | aśvait |
áminatī | daívyāni | vratā́ni | sū́ryasya | ceti | raśmí-bhiḥ | dṛśānā́ ||1.92.12||

1.92.13a úṣastáccitrámā́ bharāsmábhyaṁ vājinīvati |
1.92.13c yéna tokáṁ ca tánayaṁ ca dhā́mahe ||

úṣaḥ | tát | citrám | ā́ | bhara | asmábhyam | vājinī-vati |
yéna | tokám | ca | tánayam | ca | dhā́mahe ||1.92.13||

1.92.14a úṣo adyéhá gomatyáśvāvati vibhāvari |
1.92.14c revádasmé vyùccha sūnṛtāvati ||

úṣaḥ | adyá | ihá | go-mati | áśva-vati | vibhā-vari |
revát | asmé íti | ví | uccha | sūnṛtā-vati ||1.92.14||

1.92.15a yukṣvā́ hí vājinīvatyáśvām̐ adyā́ruṇā́m̐ uṣaḥ |
1.92.15c áthā no víśvā saúbhagānyā́ vaha ||

yukṣvá | hí | vājinī-vati | áśvān | adyá | aruṇā́n | uṣaḥ |
átha | naḥ | víśvā | saúbhagāni | ā́ | vaha ||1.92.15||

1.92.16a áśvinā vartírasmádā́ gómaddasrā híraṇyavat |
1.92.16c arvā́gráthaṁ sámanasā ní yacchatam ||

áśvinā | vartíḥ | asmát | ā́ | gó-mat | dasrā | híraṇya-vat |
arvā́k | rátham | sá-manasā | ní | yacchatam ||1.92.16||

1.92.17a yā́vitthā́ ślókamā́ divó jyótirjánāya cakráthuḥ |
1.92.17c ā́ na ū́rjaṁ vahatamaśvinā yuvám ||

yaú | itthā́ | ślókam | ā́ | diváḥ | jyótiḥ | jánāya | cakráthuḥ |
ā́ | naḥ | ū́rjam | vahatam | aśvinā | yuvám ||1.92.17||

1.92.18a éhá devā́ mayobhúvā dasrā́ híraṇyavartanī |
1.92.18c uṣarbúdho vahantu sómapītaye ||

ā́ | ihá | devā́ | mayaḥ-bhúvā | dasrā́ | híraṇyavartanī íti híraṇya-vartanī |
uṣaḥ-búdhaḥ | vahantu | sóma-pītaye ||1.92.18||


1.93.1a ágnīṣomāvimáṁ sú me śṛṇutáṁ vṛṣaṇā hávam |
1.93.1c práti sūktā́ni haryataṁ bhávataṁ dāśúṣe máyaḥ ||

ágnīṣomau | imám | sú | me | śṛṇutám | vṛṣaṇā | hávam |
práti | su-uktā́ni | haryatam | bhávatam | dāśúṣe | máyaḥ ||1.93.1||

1.93.2a ágnīṣomā yó adyá vāmidáṁ vácaḥ saparyáti |
1.93.2c tásmai dhattaṁ suvī́ryaṁ gávāṁ póṣaṁ sváśvyam ||

ágnīṣomā | yáḥ | adyá | vām | idám | vácaḥ | saparyáti |
tásmai | dhattam | su-vī́ryam | gávām | póṣam | su-áśvyam ||1.93.2||

1.93.3a ágnīṣomā yá ā́hutiṁ yó vāṁ dā́śāddhavíṣkṛtim |
1.93.3c sá prajáyā suvī́ryaṁ víśvamā́yurvyàśnavat ||

ágnīṣomā | yáḥ | ā́-hutim | yáḥ | vām | dā́śāt | havíḥ-kṛtim |
sáḥ | pra-jáyā | su-vī́ryam | víśvam | ā́yuḥ | ví | aśnavat ||1.93.3||

1.93.4a ágnīṣomā céti tádvīryàṁ vāṁ yádámuṣṇītamavasáṁ paṇíṁ gā́ḥ |
1.93.4c ávātirataṁ bṛ́sayasya śéṣó'vindataṁ jyótirékaṁ bahúbhyaḥ ||

ágnīṣomā | céti | tát | vīryàm | vām | yát | ámuṣṇītam | avasám | paṇím | gā́ḥ |
áva | atiratam | bṛ́sayasya | śéṣaḥ | ávindatam | jyótiḥ | ékam | bahú-bhyaḥ ||1.93.4||

1.93.5a yuvámetā́ni diví rocanā́nyagníśca soma sákratū adhattam |
1.93.5c yuváṁ síndhūm̐rabhíśasteravadyā́dágnīṣomāvámuñcataṁ gṛbhītā́n ||

yuvám | etā́ni | diví | rocanā́ni | agníḥ | ca | soma | sákratū íti sá-kratū | adhattam |
yuvám | síndhūn | abhí-śasteḥ | avadyā́t | ágnīṣomau | ámuñcatam | gṛbhītā́n ||1.93.5||

1.93.6a ā́nyáṁ divó mātaríśvā jabhārā́mathnādanyáṁ pári śyenó ádreḥ |
1.93.6c ágnīṣomā bráhmaṇā vāvṛdhānórúṁ yajñā́ya cakrathuru lokám ||

ā́ | anyám | diváḥ | mātaríśvā | jabhāra | ámathnāt | anyám | pári | śyenáḥ | ádreḥ |
ágnīṣomā | bráhmaṇā | vavṛdhānā́ | urúm | yajñā́ya | cakrathuḥ | ūm̐ íti | lokám ||1.93.6||

1.93.7a ágnīṣomā havíṣaḥ prásthitasya vītáṁ háryataṁ vṛṣaṇā juṣéthām |
1.93.7c suśármāṇā svávasā hí bhūtámáthā dhattaṁ yájamānāya śáṁ yóḥ ||

ágnīṣomā | havíṣaḥ | prá-sthitasya | vītám | háryatam | vṛṣaṇā | juṣéthām |
su-śármāṇā | su-ávasā | hí | bhūtám | átha | dhattam | yájamānāya | śám | yóḥ ||1.93.7||

1.93.8a yó agnī́ṣómā havíṣā saparyā́ddevadrī́cā mánasā yó ghṛténa |
1.93.8c tásya vratáṁ rakṣataṁ pātámáṁhaso viśé jánāya máhi śárma yacchatam ||

yáḥ | agnī́ṣómā | havíṣā | saparyā́t | devadrī́cā | mánasā | yáḥ | ghṛténa |
tásya | vratám | rakṣatam | pātám | áṁhasaḥ | viśé | jánāya | máhi | śárma | yacchatam ||1.93.8||

1.93.9a ágnīṣomā sávedasā sáhūtī vanataṁ gíraḥ |
1.93.9c sáṁ devatrā́ babhūvathuḥ ||

ágnīṣomā | sá-vedasā | sáhūtī íti sá-hūtī | vanatam | gíraḥ |
sám | deva-trā́ | babhūvathuḥ ||1.93.9||

1.93.10a ágnīṣomāvanéna vāṁ yó vāṁ ghṛténa dā́śati |
1.93.10c tásmai dīdayataṁ bṛhát ||

ágnīṣomau | anéna | vām | yáḥ | vām | ghṛténa | dā́śati |
tásmai | dīdayatam | bṛhát ||1.93.10||

1.93.11a ágnīṣomāvimā́ni no yuváṁ havyā́ jujoṣatam |
1.93.11c ā́ yātamúpa naḥ sácā ||

ágnīṣomau | imā́ni | naḥ | yuvám | havyā́ | jujoṣatam |
ā́ | yātam | úpa | naḥ | sácā ||1.93.11||

1.93.12a ágnīṣomā pipṛtámárvato na ā́ pyāyantāmusríyā havyasū́daḥ |
1.93.12c asmé bálāni maghávatsu dhattaṁ kṛṇutáṁ no adhvaráṁ śruṣṭimántam ||

ágnīṣomā | pipṛtám | árvataḥ | naḥ | ā́ | pyāyantām | usríyāḥ | havya-sū́daḥ |
asmé íti | bálāni | maghávat-su | dhattam | kṛṇutám | naḥ | adhvarám | śruṣṭi-mántam ||1.93.12||


1.94.1a imáṁ stómamárhate jātávedase ráthamiva sáṁ mahemā manīṣáyā |
1.94.1c bhadrā́ hí naḥ prámatirasya saṁsádyágne sakhyé mā́ riṣāmā vayáṁ táva ||

imám | stómam | árhate | jātá-vedase | rátham-iva | sám | mahema | manīṣáyā |
bhadrā́ | hí | naḥ | prá-matiḥ | asya | sam-sádi | ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.1||

1.94.2a yásmai tvámāyájase sá sādhatyanarvā́ kṣeti dádhate suvī́ryam |
1.94.2c sá tūtāva naínamaśnotyaṁhatírágne sakhyé mā́ riṣāmā vayáṁ táva ||

yásmai | tvám | ā-yájase | sáḥ | sādhati | anarvā́ | kṣeti | dádhate | su-vī́ryam |
sáḥ | tūtāva | ná | enam | aśnoti | aṁhatíḥ | ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.2||

1.94.3a śakéma tvā samídhaṁ sādháyā dhíyastvé devā́ havíradantyā́hutam |
1.94.3c tvámādityā́m̐ ā́ vaha tā́nhyùśmásyágne sakhyé mā́ riṣāmā vayáṁ táva ||

śakéma | tvā | sam-ídham | sādháya | dhíyaḥ | tve íti | devā́ḥ | havíḥ | adanti | ā́-hutam |
tvám | ādityā́n | ā́ | vaha | tā́n | hí | uśmási | ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.3||

1.94.4a bhárāmedhmáṁ kṛṇávāmā havī́ṁṣi te citáyantaḥ párvaṇāparvaṇā vayám |
1.94.4c jīvā́tave prataráṁ sādhayā dhíyó'gne sakhyé mā́ riṣāmā vayáṁ táva ||

bhárāma | idhmám | kṛṇávāma | havī́ṁṣi | te | citáyantaḥ | párvaṇā-parvaṇā | vayám |
jīvā́tave | pra-tarám | sādhaya | dhíyaḥ | ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.4||

1.94.5a viśā́ṁ gopā́ asya caranti jantávo dvipácca yádutá cátuṣpadaktúbhiḥ |
1.94.5c citráḥ praketá uṣáso mahā́m̐ asyágne sakhyé mā́ riṣāmā vayáṁ táva ||

viśā́m | gopā́ḥ | asya | caranti | jantávaḥ | dvi-pát | ca | yát | utá | cátuḥ-pat | aktú-bhiḥ |
citráḥ | pra-ketáḥ | uṣásaḥ | mahā́n | asi | ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.5||

1.94.6a tvámadhvaryúrutá hótāsi pūrvyáḥ praśāstā́ pótā janúṣā puróhitaḥ |
1.94.6c víśvā vidvā́m̐ ā́rtvijyā dhīra puṣyasyágne sakhyé mā́ riṣāmā vayáṁ táva ||

tvám | adhvaryúḥ | utá | hótā | asi | pūrvyáḥ | pra-śāstā́ | pótā | janúṣā | puráḥ-hitaḥ |
víśvā | vidvā́n | ā́rtvijyā | dhīra | puṣyasi | ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.6||

1.94.7a yó viśvátaḥ suprátīkaḥ sadṛ́ṅṅási dūré citsántaḻídivā́ti rocase |
1.94.7c rā́tryāścidándho áti deva paśyasyágne sakhyé mā́ riṣāmā vayáṁ táva ||

yáḥ | viśvátaḥ | su-prátīkaḥ | sa-dṛ́ṅ | ási | dūré | cit | sán | taḻít-iva | áti | rocase |
rā́tryāḥ | cit | ándhaḥ | áti | deva | paśyasi | ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.7||

1.94.8a pū́rvo devā bhavatu sunvató rátho'smā́kaṁ śáṁso abhyàstu dūḍhyàḥ |
1.94.8c tádā́ jānītotá puṣyatā vácó'gne sakhyé mā́ riṣāmā vayáṁ táva ||

pū́rvaḥ | devāḥ | bhavatu | sunvatáḥ | ráthaḥ | asmā́kam | śáṁsaḥ | abhí | astu | duḥ-dhyàḥ |
tát | ā́ | jānīta | utá | puṣyata | vácaḥ | ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.8||

1.94.9a vadhaírduḥśáṁsām̐ ápa dūḍhyò jahi dūré vā yé ánti vā ké cidatríṇaḥ |
1.94.9c áthā yajñā́ya gṛṇaté sugáṁ kṛdhyágne sakhyé mā́ riṣāmā vayáṁ táva ||

vadhaíḥ | duḥ-śáṁsān | ápa | duḥ-dhyàḥ | jahi | dūré | vā | yé | ánti | vā | ké | cit | atríṇaḥ |
átha | yajñā́ya | gṛṇate | su-gám | kṛdhi | ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.9||

1.94.10a yádáyukthā aruṣā́ róhitā ráthe vā́tajūtā vṛṣabhásyeva te rávaḥ |
1.94.10c ā́dinvasi vaníno dhūmáketunā́gne sakhyé mā́ riṣāmā vayáṁ táva ||

yát | áyukthāḥ | aruṣā́ | róhitā | ráthe | vā́ta-jūtā | vṛṣabhásya-iva | te | rávaḥ |
ā́t | invasi | vanínaḥ | dhūmá-ketunā | ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.10||

1.94.11a ádha svanā́dutá bibhyuḥ patatríṇo drapsā́ yátte yavasā́do vyásthiran |
1.94.11c sugáṁ tátte tāvakébhyo ráthebhyó'gne sakhyé mā́ riṣāmā vayáṁ táva ||

ádha | svanā́t | utá | bibhyuḥ | patatríṇaḥ | drapsā́ḥ | yát | te | yavasa-ádaḥ | ví | ásthiran |
su-gám | tát | te | tāvakébhyaḥ | rathebhyáḥ | ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.11||

1.94.12a ayáṁ mitrásya váruṇasya dhā́yase'vayātā́ṁ marútāṁ héḻo ádbhutaḥ |
1.94.12c mṛḻā́ sú no bhū́tveṣāṁ mánaḥ púnarágne sakhyé mā́ riṣāmā vayáṁ táva ||

ayám | mitrásya | váruṇasya | dhā́yase | ava-yātā́m | marútām | héḻaḥ | ádbhutaḥ |
mṛḻá | sú | naḥ | bhū́tu | eṣām | mánaḥ | púnaḥ | ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.12||

1.94.13a devó devā́nāmasi mitró ádbhuto vásurvásūnāmasi cā́ruradhvaré |
1.94.13c śármantsyāma táva sapráthastamé'gne sakhyé mā́ riṣāmā vayáṁ táva ||

deváḥ | devā́nām | asi | mitráḥ | ádbhutaḥ | vásuḥ | vásūnām | asi | cā́ruḥ | adhvaré |
śárman | syāma | táva | sapráthaḥ-tame | ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.13||

1.94.14a tátte bhadráṁ yátsámiddhaḥ své dáme sómāhuto járase mṛḻayáttamaḥ |
1.94.14c dádhāsi rátnaṁ dráviṇaṁ ca dāśúṣé'gne sakhyé mā́ riṣāmā vayáṁ táva ||

tát | te | bhadrám | yát | sám-iddhaḥ | své | dáme | sóma-āhutaḥ | járase | mṛḻayát-tamaḥ |
dádhāsi | rátnam | dráviṇam | ca | dāśúṣe | ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.14||

1.94.15a yásmai tváṁ sudraviṇo dádāśo'nāgāstvámadite sarvátātā |
1.94.15c yáṁ bhadréṇa śávasā codáyāsi prajā́vatā rā́dhasā té syāma ||

yásmai | tvám | su-draviṇaḥ | dádāśaḥ | anāgāḥ-tvám | adite | sarvá-tātā |
yám | bhadréṇa | śávasā | codáyāsi | prajā́-vatā | rā́dhasā | te | syāma ||1.94.15||

1.94.16a sá tvámagne saubhagatvásya vidvā́nasmā́kamā́yuḥ prá tirehá deva |
1.94.16c tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ||

sáḥ | tvám | agne | saubhaga-tvásya | vidvā́n | asmā́kam | ā́yuḥ | prá | tira | ihá | deva |
tát | naḥ | mitráḥ | váruṇaḥ | mamahantām | áditiḥ | síndhuḥ | pṛthivī́ | utá | dyaúḥ ||1.94.16||


1.95.1a dvé vírūpe carataḥ svárthe anyā́nyā vatsámúpa dhāpayete |
1.95.1c háriranyásyāṁ bhávati svadhā́vāñchukró anyásyāṁ dadṛśe suvárcāḥ ||

dvé íti | vírūpe íti ví-rūpe | carataḥ | svárthe íti su-árthe | anyā́-anyā | vatsám | úpa | dhāpayete íti |
háriḥ | anyásyām | bhávati | svadhā́-vān | śukráḥ | anyásyām | dadṛśe | su-várcāḥ ||1.95.1||

1.95.2a dáśemáṁ tváṣṭurjanayanta gárbhamátandrāso yuvatáyo víbhṛtram |
1.95.2c tigmā́nīkaṁ sváyaśasaṁ jáneṣu virócamānaṁ pári ṣīṁ nayanti ||

dáśa | imám | tváṣṭuḥ | janayanta | gárbham | átandrāsaḥ | yuvatáyaḥ | ví-bhṛtram |
tigmá-anīkam | svá-yaśasam | jáneṣu | vi-rócamānam | pári | sīm | nayanti ||1.95.2||

1.95.3a trī́ṇi jā́nā pári bhūṣantyasya samudrá ékaṁ divyékamapsú |
1.95.3c pū́rvāmánu prá díśaṁ pā́rthivānāmṛtū́npraśā́sadví dadhāvanuṣṭhú ||

trī́ṇi | jā́nā | pári | bhūṣanti | asya | samudré | ékam | diví | ékam | ap-sú |
pū́rvām | ánu | prá | díśam | pā́rthivānām | ṛtū́n | pra-śā́sat | ví | dadhau | anuṣṭhú ||1.95.3||

1.95.4a ká imáṁ vo niṇyámā́ ciketa vatsó mātṝ́rjanayata svadhā́bhiḥ |
1.95.4c bahvīnā́ṁ gárbho apásāmupásthānmahā́nkavírníścarati svadhā́vān ||

káḥ | imám | vaḥ | niṇyám | ā́ | ciketa | vatsáḥ | mātṝ́ḥ | janayata | svadhā́bhiḥ |
bahvīnā́m | gárbhaḥ | apásām | upá-sthāt | mahā́n | kavíḥ | níḥ | carati | svadhā́-vān ||1.95.4||

1.95.5a āvíṣṭyo vardhate cā́rurāsu jihmā́nāmūrdhváḥ sváyaśā upásthe |
1.95.5c ubhé tváṣṭurbibhyaturjā́yamānātpratīcī́ siṁháṁ práti joṣayete ||

āvíḥ-tyaḥ | vardhate | cā́ruḥ | āsu | jihmā́nām | ūrdhváḥ | svá-yaśāḥ | upá-sthe |
ubhé íti | tváṣṭuḥ | bibhyatuḥ | jā́yamānāt | pratīcī́ íti | siṁhám | práti | joṣayete íti ||1.95.5||

1.95.6a ubhé bhadré joṣayete ná méne gā́vo ná vāśrā́ úpa tasthurévaiḥ |
1.95.6c sá dákṣāṇāṁ dákṣapatirbabhūvāñjánti yáṁ dakṣiṇató havírbhiḥ ||

ubhé íti | bhadré íti | joṣayete íti | ná | méne íti | gā́vaḥ | ná | vāśrā́ḥ | úpa | tasthuḥ | évaiḥ |
sáḥ | dákṣāṇām | dákṣa-patiḥ | babhūva | añjánti | yám | dakṣiṇatáḥ | havíḥ-bhiḥ ||1.95.6||

1.95.7a údyaṁyamīti savitéva bāhū́ ubhé sícau yatate bhīmá ṛñján |
1.95.7c úcchukrámátkamajate simásmānnávā mātṛ́bhyo vásanā jahāti ||

út | yaṁyamīti | savitā́-iva | bāhū́ íti | ubhé íti | sícau | yatate | bhīmáḥ | ṛñján |
út | śukrám | átkam | ajate | simásmāt | návā | mātṛ́-bhyaḥ | vásanā | jahāti ||1.95.7||

1.95.8a tveṣáṁ rūpáṁ kṛṇuta úttaraṁ yátsampṛñcānáḥ sádane góbhiradbhíḥ |
1.95.8c kavírbudhnáṁ pári marmṛjyate dhī́ḥ sā́ devátātā sámitirbabhūva ||

tveṣám | rūpám | kṛṇute | út-taram | yát | sam-pṛñcānáḥ | sádane | góbhiḥ | at-bhíḥ |
kavíḥ | budhnám | pári | marmṛjyate | dhī́ḥ | sā́ | devá-tātā | sám-itiḥ | babhūva ||1.95.8||

1.95.9a urú te jráyaḥ páryeti budhnáṁ virócamānaṁ mahiṣásya dhā́ma |
1.95.9c víśvebhiragne sváyaśobhiriddhó'dabdhebhiḥ pāyúbhiḥ pāhyasmā́n ||

urú | te | jráyaḥ | pári | eti | budhnám | vi-rócamānam | mahiṣásya | dhā́ma |
víśvebhiḥ | agne | sváyaśaḥ-bhiḥ | iddháḥ | ádabdhebhiḥ | pāyú-bhiḥ | pāhi | asmā́n ||1.95.9||

1.95.10a dhánvantsrótaḥ kṛṇute gātúmūrmíṁ śukraírūrmíbhirabhí nakṣati kṣā́m |
1.95.10c víśvā sánāni jaṭháreṣu dhatte'ntárnávāsu carati prasū́ṣu ||

dhánvan | srótaḥ | kṛṇute | gatúm | ūrmím | śukraíḥ | ūrmí-bhiḥ | abhí | nakṣati | kṣā́m |
víśvā | sánāni | jaṭháreṣu | dhatte | antáḥ | návāsu | carati | pra-sū́ṣu ||1.95.10||

1.95.11a evā́ no agne samídhā vṛdhānó revátpāvaka śrávase ví bhāhi |
1.95.11c tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ||

evá | naḥ | agne | sam-ídhā | vṛdhānáḥ | revát | pāvaka | śrávase | ví | bhāhi |
tát | naḥ | mitráḥ | váruṇaḥ | mamahantām | áditiḥ | síndhuḥ | pṛthivī́ | utá | dyaúḥ ||1.95.11||


1.96.1a sá pratnáthā sáhasā jā́yamānaḥ sadyáḥ kā́vyāni báḻadhatta víśvā |
1.96.1c ā́paśca mitráṁ dhiṣáṇā ca sādhandevā́ agníṁ dhārayandraviṇodā́m ||

sáḥ | pratná-thā | sáhasā | jā́yamānaḥ | sadyáḥ | kā́vyāni | báṭ | adhatta | víśvā |
ā́paḥ | ca | mitrám | dhiṣáṇā | ca | sādhan | devā́ḥ | agním | dhārayan | draviṇaḥ-dā́m ||1.96.1||

1.96.2a sá pū́rvayā nivídā kavyátāyórimā́ḥ prajā́ ajanayanmánūnām |
1.96.2c vivásvatā cákṣasā dyā́mapáśca devā́ agníṁ dhārayandraviṇodā́m ||

sáḥ | pū́rvayā | ni-vídā | kavyátā | āyóḥ | imā́ḥ | pra-jā́ḥ | ajanayat | mánūnām |
vivásvatā | cákṣasā | dyā́m | apáḥ | ca | devā́ḥ | agním | dhārayan | draviṇaḥ-dā́m ||1.96.2||

1.96.3a támīḻata prathamáṁ yajñasā́dhaṁ víśa ā́rīrā́hutamṛñjasānám |
1.96.3c ūrjáḥ putráṁ bharatáṁ sṛprádānuṁ devā́ agníṁ dhārayandraviṇodā́m ||

tám | iḻata | prathamám | yajña-sā́dham | víśaḥ | ā́rīḥ | ā́-hutam | ṛñjasānám |
ūrjáḥ | putrám | bharatám | sṛprá-dānum | devā́ḥ | agním | dhārayan | draviṇaḥ-dā́m ||1.96.3||

1.96.4a sá mātaríśvā puruvā́rapuṣṭirvidádgātúṁ tánayāya svarvít |
1.96.4c viśā́ṁ gopā́ janitā́ ródasyordevā́ agníṁ dhārayandraviṇodā́m ||

sáḥ | mātaríśvā | puruvā́ra-puṣṭiḥ | vidát | gātúm | tánayāya | svaḥ-vít |
viśā́m | gopā́ḥ | janitā́ | ródasyoḥ | devā́ḥ | agním | dhārayan | draviṇaḥ-dā́m ||1.96.4||

1.96.5a náktoṣā́sā várṇamāmémyāne dhāpáyete śíśumékaṁ samīcī́ |
1.96.5c dyā́vākṣā́mā rukmó antárví bhāti devā́ agníṁ dhārayandraviṇodā́m ||

náktoṣásā | várṇam | āmémyāne ítyā-mémyāne | dhāpáyete íti | śíśum | ékam | samīcī́ íti sam-īcī́ |
dyā́vākṣā́mā | rukmáḥ | antáḥ | ví | bhāti | devā́ḥ | agním | dhārayan | draviṇaḥ-dā́m ||1.96.5||

1.96.6a rāyó budhnáḥ saṁgámano vásūnāṁ yajñásya ketúrmanmasā́dhano véḥ |
1.96.6c amṛtatváṁ rákṣamāṇāsa enaṁ devā́ agníṁ dhārayandraviṇodā́m ||

rāyáḥ | budhnáḥ | sam-gámanaḥ | vásūnām | yajñásya | ketúḥ | manma-sā́dhanaḥ | véríti véḥ |
amṛta-tvám | rákṣamāṇāsaḥ | enam | devā́ḥ | agním | dhārayan | draviṇaḥ-dā́m ||1.96.6||

1.96.7a nū́ ca purā́ ca sádanaṁ rayīṇā́ṁ jātásya ca jā́yamānasya ca kṣā́m |
1.96.7c satáśca gopā́ṁ bhávataśca bhū́rerdevā́ agníṁ dhārayandraviṇodā́m ||

nú | ca | purā́ | ca | sádanam | rayīṇā́m | jātásya | ca | jā́yamānasya | ca | kṣā́m |
satáḥ | ca | gopā́m | bhávataḥ | ca | bhū́reḥ | devā́ḥ | agním | dhārayan | draviṇaḥ-dā́m ||1.96.7||

1.96.8a draviṇodā́ dráviṇasasturásya draviṇodā́ḥ sánarasya prá yaṁsat |
1.96.8c draviṇodā́ vīrávatīmíṣaṁ no draviṇodā́ rāsate dīrghámā́yuḥ ||

draviṇaḥ-dā́ḥ | dráviṇasaḥ | turásya | draviṇaḥ-dā́ḥ | sánarasya | prá | yaṁsat |
draviṇaḥ-dā́ḥ | vīrá-vatīm | íṣam | naḥ | draviṇaḥ-dā́ḥ | rāsate | dīrghám | ā́yuḥ ||1.96.8||

1.96.9a evā́ no agne samídhā vṛdhānó revátpāvaka śrávase ví bhāhi |
1.96.9c tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ||

evá | naḥ | agne | sam-ídhā | vṛdhānáḥ | revát | pāvaka | śrávase | ví | bhāhi |
tát | naḥ | mitráḥ | váruṇaḥ | mamahantām | áditiḥ | síndhuḥ | pṛthivī́ | utá | dyaúḥ ||1.96.9||


1.97.1a ápa naḥ śóśucadaghámágne śuśugdhyā́ rayím |
1.97.1c ápa naḥ śóśucadaghám ||

ápa | naḥ | śóśucat | aghám | ágne | śuśugdhí | ā́ | rayím |
ápa | naḥ | śóśucat | aghám ||1.97.1||

1.97.2a sukṣetriyā́ sugātuyā́ vasūyā́ ca yajāmahe |
1.97.2c ápa naḥ śóśucadaghám ||

su-kṣetriyā́ | sugātu-yā́ | vasu-yā́ | ca | yajāmahe |
ápa | naḥ | śóśucat | aghám ||1.97.2||

1.97.3a prá yádbhándiṣṭha eṣāṁ prā́smā́kāsaśca sūráyaḥ |
1.97.3c ápa naḥ śóśucadaghám ||

prá | yát | bhándiṣṭhaḥ | eṣām | prá | asmā́kāsaḥ | ca | sūráyaḥ |
ápa | naḥ | śóśucat | aghám ||1.97.3||

1.97.4a prá yátte agne sūráyo jā́yemahi prá te vayám |
1.97.4c ápa naḥ śóśucadaghám ||

prá | yát | te | agne | sūráyaḥ | jā́yemahi | prá | te | vayám |
ápa | naḥ | śóśucat | aghám ||1.97.4||

1.97.5a prá yádagnéḥ sáhasvato viśváto yánti bhānávaḥ |
1.97.5c ápa naḥ śóśucadaghám ||

prá | yát | agnéḥ | sáhasvataḥ | viśvátaḥ | yánti | bhānávaḥ |
ápa | naḥ | śóśucat | aghám ||1.97.5||

1.97.6a tváṁ hí viśvatomukha viśvátaḥ paribhū́rási |
1.97.6c ápa naḥ śóśucadaghám ||

tvám | hí | viśvataḥ-mukha | viśvátaḥ | pari-bhū́ḥ | ási |
ápa | naḥ | śóśucat | aghám ||1.97.6||

1.97.7a dvíṣo no viśvatomukhā́ti nāvéva pāraya |
1.97.7c ápa naḥ śóśucadaghám ||

dvíṣaḥ | naḥ | viśvataḥ-mukha | áti | nāvā́-iva | pāraya |
ápa | naḥ | śóśucat | aghám ||1.97.7||

1.97.8a sá naḥ síndhumiva nāváyā́ti parṣā svastáye |
1.97.8c ápa naḥ śóśucadaghám ||

sáḥ | naḥ | síndhum-iva | nāváyā | áti | parṣa | svastáye |
ápa | naḥ | śóśucat | aghám ||1.97.8||


1.98.1a vaiśvānarásya sumataú syāma rā́jā hí kaṁ bhúvanānāmabhiśrī́ḥ |
1.98.1c itó jātó víśvamidáṁ ví caṣṭe vaiśvānaró yatate sū́ryeṇa ||

vaiśvānarásya | su-mataú | syāma | rā́jā | hí | kam | bhúvanānām | abhi-śrī́ḥ |
itáḥ | jātáḥ | víśvam | idám | ví | caṣṭe | vaiśvānaráḥ | yatate | sū́ryeṇa ||1.98.1||

1.98.2a pṛṣṭó diví pṛṣṭó agníḥ pṛthivyā́ṁ pṛṣṭó víśvā óṣadhīrā́ viveśa |
1.98.2c vaiśvānaráḥ sáhasā pṛṣṭó agníḥ sá no dívā sá riṣáḥ pātu náktam ||

pṛṣṭáḥ | diví | pṛṣṭáḥ | agníḥ | pṛthivyā́m | pṛṣṭáḥ | víśvāḥ | óṣadhīḥ | ā́ | viveśa |
vaiśvānaráḥ | sáhasā | pṛṣṭáḥ | agníḥ | sáḥ | naḥ | dívā | sáḥ | riṣáḥ | pātu | náktam ||1.98.2||

1.98.3a vaíśvānara táva tátsatyámastvasmā́nrā́yo maghávānaḥ sacantām |
1.98.3c tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ||

vaíśvānara | táva | tát | satyám | astu | asmā́n | rā́yaḥ | maghá-vānaḥ | sacantām |
tát | naḥ | mitráḥ | váruṇaḥ | mamahantām | áditiḥ | síndhuḥ | pṛthivī́ | utá | dyaúḥ ||1.98.3||


1.99.1a jātávedase sunavāma sómamarātīyató ní dahāti védaḥ |
1.99.1c sá naḥ parṣadáti durgā́ṇi víśvā nāvéva síndhuṁ duritā́tyagníḥ ||

jātá-vedase | sunavāma | sómam | arāti-yatáḥ | ní | dahāti | védaḥ |
sáḥ | naḥ | parṣat | áti | duḥ-gā́ni | víśvā | nāvā́-iva | síndhum | duḥ-itā́ | áti | agníḥ ||1.99.1||


1.100.1a sá yó vṛ́ṣā vṛ́ṣṇyebhiḥ sámokā mahó diváḥ pṛthivyā́śca samrā́ṭ |
1.100.1c satīnásatvā hávyo bháreṣu marútvānno bhavatvíndra ūtī́ ||

sáḥ | yáḥ | vṛ́ṣā | vṛ́ṣṇyebhiḥ | sám-okāḥ | maháḥ | diváḥ | pṛthivyā́ḥ | ca | sam-rā́ṭ |
satīná-satvā | hávyaḥ | bháreṣu | marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.1||

1.100.2a yásyā́nāptaḥ sū́ryasyeva yā́mo bhárebhare vṛtrahā́ śúṣmo ásti |
1.100.2c vṛ́ṣantamaḥ sákhibhiḥ svébhirévairmarútvānno bhavatvíndra ūtī́ ||

yásya | ánāptaḥ | sū́ryasya-iva | yā́maḥ | bháre-bhare | vṛtra-hā́ | śúṣmaḥ | ásti |
vṛ́ṣan-tamaḥ | sákhi-bhiḥ | svébhiḥ | évaiḥ | marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.2||

1.100.3a divó ná yásya rétaso dúghānāḥ pánthāso yánti śávasā́parītāḥ |
1.100.3c taráddveṣāḥ sāsahíḥ paúṁsyebhirmarútvānno bhavatvíndra ūtī́ ||

diváḥ | ná | yásya | rétasaḥ | dúghānāḥ | pánthāsaḥ | yánti | śávasā | ápari-itāḥ |
tarát-dveṣāḥ | sasahíḥ | paúṁsyebhiḥ | marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.3||

1.100.4a só áṅgirobhiráṅgirastamo bhūdvṛ́ṣā vṛ́ṣabhiḥ sákhibhiḥ sákhā sán |
1.100.4c ṛgmíbhirṛgmī́ gātúbhirjyéṣṭho marútvānno bhavatvíndra ūtī́ ||

sáḥ | áṅgiraḥ-bhiḥ | áṅgiraḥ-tamaḥ | bhūt | vṛ́ṣā | vṛ́ṣa-bhiḥ | sákhi-bhiḥ | sákhā | sán |
ṛgmí-bhiḥ | ṛgmī́ | gātú-bhiḥ | jyéṣṭhaḥ | marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.4||

1.100.5a sá sūnúbhirná rudrébhirṛ́bhvā nṛṣā́hye sāsahvā́m̐ amítrān |
1.100.5c sánīḻebhiḥ śravasyā̀ni tū́rvanmarútvānno bhavatvíndra ūtī́ ||

sáḥ | sūnú-bhiḥ | ná | rudrébhiḥ | ṛ́bhvā | nṛ-sáhye | sasahvā́n | amítrān |
sá-nīḻebhiḥ | śravasyā̀ni | tū́rvan | marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.5||

1.100.6a sá manyumī́ḥ samádanasya kartā́smā́kebhirnṛ́bhiḥ sū́ryaṁ sanat |
1.100.6c asmínnáhantsátpatiḥ puruhūtó marútvānno bhavatvíndra ūtī́ ||

sáḥ | manyu-mī́ḥ | sa-mádanasya | kartā́ | asmā́kebhiḥ | nṛ́-bhiḥ | sū́ryam | sanat |
asmín | áhan | sát-patiḥ | puru-hūtáḥ | marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.6||

1.100.7a támūtáyo raṇayañchū́rasātau táṁ kṣémasya kṣitáyaḥ kṛṇvata trā́m |
1.100.7c sá víśvasya karúṇasyeśa éko marútvānno bhavatvíndra ūtī́ ||

tám | ūtáyaḥ | raṇayan | śū́ra-sātau | tám | kṣémasya | kṣitáyaḥ | kṛṇvata | trā́m |
sáḥ | víśvasya | karúṇasya | īśe | ékaḥ | marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.7||

1.100.8a támapsanta śávasa utsavéṣu náro náramávase táṁ dhánāya |
1.100.8c só andhé cittámasi jyótirvidanmarútvānno bhavatvíndra ūtī́ ||

tám | apsanta | śávasaḥ | ut-savéṣu | náraḥ | náram | ávase | tám | dhánāya |
sáḥ | andhé | cit | támasi | jyótiḥ | vidat | marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.8||

1.100.9a sá savyéna yamati vrā́dhataścitsá dakṣiṇé sáṁgṛbhītā kṛtā́ni |
1.100.9c sá kīríṇā citsánitā dhánāni marútvānno bhavatvíndra ūtī́ ||

sáḥ | savyéna | yamati | vrā́dhataḥ | cit | sáḥ | dakṣiṇé | sám-gṛbhītā | kṛtā́ni |
sáḥ | kīríṇā | cit | sánitā | dhánāni | marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.9||

1.100.10a sá grā́mebhiḥ sánitā sá ráthebhirvidé víśvābhiḥ kṛṣṭíbhirnvàdyá |
1.100.10c sá paúṁsyebhirabhibhū́ráśastīrmarútvānno bhavatvíndra ūtī́ ||

sáḥ | grā́mebhiḥ | sánitā | sáḥ | ráthebhiḥ | vidé | víśvābhiḥ | kṛṣṭí-bhiḥ | nú | adyá |
sáḥ | paúṁsyebhiḥ | abhi-bhū́ḥ | áśastīḥ | marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.10||

1.100.11a sá jāmíbhiryátsamájāti mīḻhé'jāmibhirvā puruhūtá évaiḥ |
1.100.11c apā́ṁ tokásya tánayasya jeṣé marútvānno bhavatvíndra ūtī́ ||

sáḥ | jāmí-bhiḥ | yát | sam-ájāti | mīḻhé | ájāmi-bhiḥ | vā | puru-hūtáḥ | évaiḥ |
apā́m | tokásya | tánayasya | jeṣé | marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.11||

1.100.12a sá vajrabhṛ́ddasyuhā́ bhīmá ugráḥ sahásracetāḥ śatánītha ṛ́bhvā |
1.100.12c camrīṣó ná śávasā pā́ñcajanyo marútvānno bhavatvíndra ūtī́ ||

sáḥ | vajra-bhṛ́t | dasyu-hā́ | bhīmáḥ | ugráḥ | sahásra-cetāḥ | śatá-nīthaḥ | ṛ́bhvā |
camrīṣáḥ | ná | śávasā | pā́ñca-janyaḥ | marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.12||

1.100.13a tásya vájraḥ krandati smátsvarṣā́ divó ná tveṣó raváthaḥ śímīvān |
1.100.13c táṁ sacante sanáyastáṁ dhánāni marútvānno bhavatvíndra ūtī́ ||

tásya | vájraḥ | krandati | smát | svaḥ-sā́ḥ | diváḥ | ná | tveṣáḥ | raváthaḥ | śímī-vān |
tám | sacante | sanáyaḥ | tám | dhánāni | marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.13||

1.100.14a yásyā́jasraṁ śávasā mā́namuktháṁ paribhujádródasī viśvátaḥ sīm |
1.100.14c sá pāriṣatkrátubhirmandasānó marútvānno bhavatvíndra ūtī́ ||

yásya | ájasram | śávasā | mā́nam | ukthám | pari-bhuját | ródasī íti | viśvátaḥ | sīm |
sáḥ | pāriṣat | krátu-bhiḥ | mandasānáḥ | marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.14||

1.100.15a ná yásya devā́ devátā ná mártā ā́paścaná śávaso ántamāpúḥ |
1.100.15c sá praríkvā tvákṣasā kṣmó diváśca marútvānno bhavatvíndra ūtī́ ||

ná | yásya | devā́ḥ | devátā | ná | mártāḥ | ā́paḥ | caná | śávasaḥ | ántam | āpúḥ |
sáḥ | pra-ríkvā | tvákṣasā | kṣmáḥ | diváḥ | ca | marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.15||

1.100.16a rohícchyāvā́ sumádaṁśurlalāmī́rdyukṣā́ rāyá ṛjrā́śvasya |
1.100.16c vṛ́ṣaṇvantaṁ bíbhratī dhūrṣú ráthaṁ mandrā́ ciketa nā́huṣīṣu vikṣú ||

rohít | śyāvā́ | sumát-aṁśuḥ | lalāmī́ḥ | dyukṣā́ | rāyé | ṛjrá-aśvasya |
vṛ́ṣaṇ-vantam | bíbhratī | dhūḥ-sú | rátham | mandrā́ | ciketa | nā́huṣīṣu | vikṣú ||1.100.16||

1.100.17a etáttyátta indra vṛ́ṣṇa uktháṁ vārṣāgirā́ abhí gṛṇanti rā́dhaḥ |
1.100.17c ṛjrā́śvaḥ práṣṭibhirambarī́ṣaḥ sahádevo bháyamānaḥ surā́dhāḥ ||

etát | tyát | te | indra | vṛ́ṣṇe | ukthám | vārṣāgirā́ḥ | abhí | gṛṇanti | rā́dhaḥ |
ṛjrá-aśvaḥ | práṣṭi-bhiḥ | ambarī́ṣaḥ | sahá-devaḥ | bháyamānaḥ | su-rā́dhāḥ ||1.100.17||

1.100.18a dásyūñchímyūm̐śca puruhūtá évairhatvā́ pṛthivyā́ṁ śárvā ní barhīt |
1.100.18c sánatkṣétraṁ sákhibhiḥ śvitnyébhiḥ sánatsū́ryaṁ sánadapáḥ suvájraḥ ||

dásyūn | śímyūn | ca | puru-hūtáḥ | évaiḥ | hatvā́ | pṛthivyā́m | śárvā | ní | barhīt |
sánat | kṣétram | sákhi-bhiḥ | śvitnyébhiḥ | sánat | sū́ryam | sánat | apáḥ | su-vájraḥ ||1.100.18||

1.100.19a viśvā́héndro adhivaktā́ no astváparihvṛtāḥ sanuyāma vā́jam |
1.100.19c tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ||

viśvā́hā | índraḥ | adhi-vaktā́ | naḥ | astu | ápari-hvṛtāḥ | sanuyāma | vā́jam |
tát | naḥ | mitráḥ | váruṇaḥ | mamahantām | áditiḥ | síndhuḥ | pṛthivī́ | utá | dyaúḥ ||1.100.19||


1.101.1a prá mandíne pitumádarcatā váco yáḥ kṛṣṇágarbhā niráhannṛjíśvanā |
1.101.1c avasyávo vṛ́ṣaṇaṁ vájradakṣiṇaṁ marútvantaṁ sakhyā́ya havāmahe ||

prá | mandíne | pitu-mát | arcata | vácaḥ | yáḥ | kṛṣṇá-garbhāḥ | niḥ-áhan | ṛjíśvanā |
avasyávaḥ | vṛ́ṣaṇam | vájra-dakṣiṇam | marútvantam | sakhyā́ya | havāmahe ||1.101.1||

1.101.2a yó vyàṁsaṁ jāhṛṣāṇéna manyúnā yáḥ śámbaraṁ yó áhanpíprumavratám |
1.101.2c índro yáḥ śúṣṇamaśúṣaṁ nyā́vṛṇaṅmarútvantaṁ sakhyā́ya havāmahe ||

yáḥ | ví-aṁsam | jahṛṣāṇéna | manyúnā | yáḥ | śámbaram | yáḥ | áhan | píprum | avratám |
índraḥ | yáḥ | śúṣṇam | aśúṣam | ní | ávṛṇak | marútvantam | sakhyā́ya | havāmahe ||1.101.2||

1.101.3a yásya dyā́vāpṛthivī́ paúṁsyaṁ mahádyásya vraté váruṇo yásya sū́ryaḥ |
1.101.3c yásyéndrasya síndhavaḥ sáścati vratáṁ marútvantaṁ sakhyā́ya havāmahe ||

yásya | dyā́vāpṛthivī́ íti | paúṁsyam | mahát | yásya | vraté | váruṇaḥ | yásya | sū́ryaḥ |
yásya | índrasya | síndhavaḥ | sáścati | vratám | marútvantam | sakhyā́ya | havāmahe ||1.101.3||

1.101.4a yó áśvānāṁ yó gávāṁ gópatirvaśī́ yá āritáḥ kármaṇikarmaṇi sthiráḥ |
1.101.4c vīḻóścidíndro yó ásunvato vadhó marútvantaṁ sakhyā́ya havāmahe ||

yáḥ | áśvānām | yáḥ | gávām | gó-patiḥ | vaśī́ | yáḥ | āritáḥ | kármaṇi-karmaṇi | sthiráḥ |
vīḻóḥ | cit | índraḥ | yáḥ | ásunvataḥ | vadháḥ | marútvantam | sakhyā́ya | havāmahe ||1.101.4||

1.101.5a yó víśvasya jágataḥ prāṇatáspátiryó brahmáṇe prathamó gā́ ávindat |
1.101.5c índro yó dásyūm̐rádharām̐ avā́tiranmarútvantaṁ sakhyā́ya havāmahe ||

yáḥ | víśvasya | jágataḥ | prāṇatáḥ | pátiḥ | yáḥ | brahmáṇe | prathamáḥ | gā́ḥ | ávindat |
índraḥ | yáḥ | dásyūn | ádharān | ava-átirat | marútvantam | sakhyā́ya | havāmahe ||1.101.5||

1.101.6a yáḥ śū́rebhirhávyo yáśca bhīrúbhiryó dhā́vadbhirhūyáte yáśca jigyúbhiḥ |
1.101.6c índraṁ yáṁ víśvā bhúvanābhí saṁdadhúrmarútvantaṁ sakhyā́ya havāmahe ||

yáḥ | śū́rebhiḥ | hávyaḥ | yáḥ | ca | bhīrú-bhiḥ | yáḥ | dhā́vat-bhiḥ | hūyáte | yáḥ | ca | jigyúbhiḥ |
índram | yám | víśvā | bhúvanā | abhí | sam-dadhúḥ | marútvantam | sakhyā́ya | havāmahe ||1.101.6||

1.101.7a rudrā́ṇāmeti pradíśā vicakṣaṇó rudrébhiryóṣā tanute pṛthú jráyaḥ |
1.101.7c índraṁ manīṣā́ abhyàrcati śrutáṁ marútvantaṁ sakhyā́ya havāmahe ||

rudrā́ṇām | eti | pra-díśā | vi-cakṣaṇáḥ | rudrébhiḥ | yóṣā | tanute | pṛthú | jráyaḥ |
índram | manīṣā́ | abhí | arcati | śrutám | marútvantam | sakhyā́ya | havāmahe ||1.101.7||

1.101.8a yádvā marutvaḥ paramé sadhásthe yádvāvamé vṛjáne mādáyāse |
1.101.8c áta ā́ yāhyadhvaráṁ no ácchā tvāyā́ havíścakṛmā satyarādhaḥ ||

yát | vā | marutvaḥ | paramé | sadhá-sthe | yát | vā | avamé | vṛjáne | mādáyāse |
átaḥ | ā́ | yāhi | adhvarám | naḥ | áccha | tvā-yā́ | havíḥ | cakṛma | satya-rādhaḥ ||1.101.8||

1.101.9a tvāyéndra sómaṁ suṣumā sudakṣa tvāyā́ havíścakṛmā brahmavāhaḥ |
1.101.9c ádhā niyutvaḥ ságaṇo marúdbhirasmínyajñé barhíṣi mādayasva ||

tvā-yā́ | indra | sómam | susuma | su-dakṣa | tvā-yā́ | havíḥ | cakṛma | brahma-vāhaḥ |
ádha | ni-yutvaḥ | sá-gaṇaḥ | marút-bhiḥ | asmín | yajñé | barhíṣi | mādayasva ||1.101.9||

1.101.10a mādáyasva háribhiryé ta indra ví ṣyasva śípre ví sṛjasva dhéne |
1.101.10c ā́ tvā suśipra hárayo vahantūśánhavyā́ni práti no juṣasva ||

mādáyasva | hári-bhiḥ | yé | te | indra | ví | syasva | śípre íti | ví | sṛjasva | dhéne íti |
ā́ | tvā | su-śipra | hárayaḥ | vahantu | uśán | havyā́ni | práti | naḥ | juṣasva ||1.101.10||

1.101.11a marútstotrasya vṛjánasya gopā́ vayámíndreṇa sanuyāma vā́jam |
1.101.11c tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ||

marút-stotrasya | vṛjánasya | gopā́ḥ | vayám | índreṇa | sanuyāma | vā́jam |
tát | naḥ | mitráḥ | váruṇaḥ | mamahantām | áditiḥ | síndhuḥ | pṛthivī́ | utá | dyaúḥ ||1.101.11||


1.102.1a imā́ṁ te dhíyaṁ prá bhare mahó mahī́masyá stotré dhiṣáṇā yátta ānajé |
1.102.1c támutsavé ca prasavé ca sāsahímíndraṁ devā́saḥ śávasāmadannánu ||

imā́m | te | dhíyam | prá | bhare | maháḥ | mahī́m | asyá | stotré | dhiṣáṇā | yát | te | ānajé |
tám | ut-savé | ca | pra-savé | ca | sasahím | índram | devā́saḥ | śávasā | amadan | ánu ||1.102.1||

1.102.2a asyá śrávo nadyàḥ saptá bibhrati dyā́vākṣā́mā pṛthivī́ darśatáṁ vápuḥ |
1.102.2c asmé sūryācandramásābhicákṣe śraddhé kámindra carato vitarturám ||

asyá | śrávaḥ | nadyàḥ | saptá | bibhrati | dyā́vākṣā́mā | pṛthivī́ | darśatám | vápuḥ |
asmé íti | sūryācandramásā | abhi-cákṣe | śraddhé | kám | indra | carataḥ | vi-tarturám ||1.102.2||

1.102.3a táṁ smā ráthaṁ maghavanprā́va sātáye jaítraṁ yáṁ te anumádāma saṁgamé |
1.102.3c ājā́ na indra mánasā puruṣṭuta tvāyádbhyo maghavañchárma yaccha naḥ ||

tám | sma | rátham | magha-van | prá | ava | sātáye | jaítram | yám | te | anu-mádāma | sam-gamé |
ājā́ | naḥ | indra | mánasā | puru-stuta | tvāyát-bhyaḥ | magha-van | śárma | yaccha | naḥ ||1.102.3||

1.102.4a vayáṁ jayema tváyā yujā́ vṛ́tamasmā́kamáṁśamúdavā bhárebhare |
1.102.4c asmábhyamindra várivaḥ sugáṁ kṛdhi prá śátrūṇāṁ maghavanvṛ́ṣṇyā ruja ||

vayám | jayema | tváyā | yujā́ | vṛ́tam | asmā́kam | áṁśam | út | ava | bháre-bhare |
asmábhyam | indra | várivaḥ | su-gám | kṛdhi | prá | śátrūṇām | magha-van | vṛ́ṣṇyā | ruja ||1.102.4||

1.102.5a nā́nā hí tvā hávamānā jánā imé dhánānāṁ dhartarávasā vipanyávaḥ |
1.102.5c asmā́kaṁ smā ráthamā́ tiṣṭha sātáye jaítraṁ hī̀ndra níbhṛtaṁ mánastáva ||

nā́nā | hí | tvā | hávamānāḥ | jánāḥ | imé | dhánānām | dhartaḥ | ávasā | vipanyávaḥ |
asmā́kam | sma | rátham | ā́ | tiṣṭha | sātáye | jaítram | hí | indra | ní-bhṛtam | mánaḥ | táva ||1.102.5||

1.102.6a gojítā bāhū́ ámitakratuḥ simáḥ kármankarmañchatámūtiḥ khajaṁkaráḥ |
1.102.6c akalpá índraḥ pratimā́namójasā́thā jánā ví hvayante siṣāsávaḥ ||

go-jítā | bāhū́ íti | ámita-kratuḥ | simáḥ | kárman-karman | śatám-ūtiḥ | khajam-karáḥ |
akalpáḥ | índraḥ | prati-mā́nam | ójasā | átha | jánāḥ | ví | hvayante | sisāsávaḥ ||1.102.6||

1.102.7a útte śatā́nmaghavannúcca bhū́yasa útsahásrādririce kṛṣṭíṣu śrávaḥ |
1.102.7c amātráṁ tvā dhiṣáṇā titviṣe mahyádhā vṛtrā́ṇi jighnase puraṁdara ||

út | te | śatā́t | magha-van | út | ca | bhū́yasaḥ | út | sahásrāt | ririce | kṛṣṭíṣu | śrávaḥ |
amātrám | tvā | dhiṣáṇā | titviṣe | mahī́ | ádha | vṛtrā́ṇi | jighnase | puram-dara ||1.102.7||

1.102.8a triviṣṭidhā́tu pratimā́namójasastisró bhū́mīrnṛpate trī́ṇi rocanā́ |
1.102.8c átīdáṁ víśvaṁ bhúvanaṁ vavakṣithāśatrúrindra janúṣā sanā́dasi ||

triviṣṭi-dhā́tu | prati-mā́nam | ójasaḥ | tisráḥ | bhū́mīḥ | nṛ-pate | trī́ṇi | rocanā́ |
áti | idám | víśvam | bhúvanam | vavakṣitha | aśatrúḥ | indra | janúṣā | sanā́t | asi ||1.102.8||

1.102.9a tvā́ṁ devéṣu prathamáṁ havāmahe tváṁ babhūtha pṛ́tanāsu sāsahíḥ |
1.102.9c sémáṁ naḥ kārúmupamanyúmudbhídamíndraḥ kṛṇotu prasavé ráthaṁ puráḥ ||

tvā́m | devéṣu | prathamám | havāmahe | tvám | babhūtha | pṛ́tanāsu | sasahíḥ |
sáḥ | imám | naḥ | kārúm | upa-manyúm | ut-bhídam | índraḥ | kṛṇotu | pra-savé | rátham | puráḥ ||1.102.9||

1.102.10a tváṁ jigetha ná dhánā rurodhithā́rbheṣvājā́ maghavanmahátsu ca |
1.102.10c tvā́mugrámávase sáṁ śiśīmasyáthā na indra hávaneṣu codaya ||

tvám | jigetha | ná | dhánā | rurodhitha | árbheṣu | ājā́ | magha-van | mahát-su | ca |
tvā́m | ugrám | ávase | sám | śiśīmasi | átha | naḥ | indra | hávaneṣu | codaya ||1.102.10||

1.102.11a viśvā́héndro adhivaktā́ no astváparihvṛtāḥ sanuyāma vā́jam |
1.102.11c tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ||

viśvā́hā | índraḥ | adhi-vaktā́ | naḥ | astu | ápari-hvṛtāḥ | sanuyāma | vā́jam |
tát | naḥ | mitráḥ | váruṇaḥ | mamahantām | áditiḥ | síndhuḥ | pṛthivī́ | utá | dyaúḥ ||1.102.11||


1.103.1a tátta indriyáṁ paramáṁ parācaírádhārayanta kaváyaḥ purédám |
1.103.1c kṣamédámanyáddivyànyádasya sámī pṛcyate samanéva ketúḥ ||

tát | te | indriyám | paramám | parācaíḥ | ádhārayanta | kaváyaḥ | purā́ | idám |
kṣamā́ | idám | anyát | diví | anyát | asya | sám | īmíti | pṛcyate | samanā́-iva | ketúḥ ||1.103.1||

1.103.2a sá dhārayatpṛthivī́ṁ papráthacca vájreṇa hatvā́ nírapáḥ sasarja |
1.103.2c áhannáhimábhinadrauhiṇáṁ vyáhanvyàṁsaṁ maghávā śácībhiḥ ||

sáḥ | dhārayat | pṛthivī́m | papráthat | ca | vájreṇa | hatvā́ | níḥ | apáḥ | sasarja |
áhan | áhim | ábhinat | rauhiṇám | ví | áhan | ví-aṁsam | maghá-vā | śácībhiḥ ||1.103.2||

1.103.3a sá jātū́bharmā śraddádhāna ójaḥ púro vibhindánnacaradví dā́sīḥ |
1.103.3c vidvā́nvajrindásyave hetímasyā́ryaṁ sáho vardhayā dyumnámindra ||

sáḥ | jātū́-bharmā | śrat-dádhānaḥ | ójaḥ | púraḥ | vi-bhindán | acarat | ví | dā́sīḥ |
vidvā́n | vajrin | dásyave | hetím | asya | ā́ryam | sáhaḥ | vardhaya | dyumnám | indra ||1.103.3||

1.103.4a tádūcúṣe mā́nuṣemā́ yugā́ni kīrtényaṁ maghávā nā́ma bíbhrat |
1.103.4c upaprayándasyuhátyāya vajrī́ yáddha sūnúḥ śrávase nā́ma dadhé ||

tát | ūcúṣe | mā́nuṣā | imā́ | yugā́ni | kīrtényam | maghá-vā | nā́ma | bíbhrat |
upa-prayán | dasyu-hátyāya | vajrī́ | yát | ha | sūnúḥ | śrávase | nā́ma | dadhé ||1.103.4||

1.103.5a tádasyedáṁ paśyatā bhū́ri puṣṭáṁ śrádíndrasya dhattana vīryā̀ya |
1.103.5c sá gā́ avindatsó avindadáśvāntsá óṣadhīḥ só apáḥ sá vánāni ||

tát | asya | idám | paśyata | bhū́ri | puṣṭám | śrát | índrasya | dhattana | vīryā̀ya |
sáḥ | gā́ḥ | avindat | sáḥ | avindat | áśvān | sáḥ | óṣadhīḥ | sáḥ | apáḥ | sáḥ | vánāni ||1.103.5||

1.103.6a bhū́rikarmaṇe vṛṣabhā́ya vṛ́ṣṇe satyáśuṣmāya sunavāma sómam |
1.103.6c yá ādṛ́tyā paripanthī́va śū́ró'yajvano vibhájannéti védaḥ ||

bhū́ri-karmaṇe | vṛṣabhā́ya | vṛ́śṇe | satyá-śuṣmāya | sunavāma | sómam |
yáḥ | ā-dṛ́tya | paripanthī́-iva | śū́raḥ | áyajvanaḥ | vi-bhájan | éti | védaḥ ||1.103.6||

1.103.7a tádindra préva vīryàṁ cakartha yátsasántaṁ vájreṇā́bodhayó'him |
1.103.7c ánu tvā pátnīrhṛṣitáṁ váyaśca víśve devā́so amadannánu tvā ||

tát | indra | prá-iva | vīryàm | cakartha | yát | sasántam | vájreṇa | ábodhayaḥ | áhim |
ánu | tvā | pátnīḥ | hṛṣitám | váyaḥ | ca | víśve | devā́saḥ | amadan | ánu | tvā ||1.103.7||

1.103.8a śúṣṇaṁ pípruṁ kúyavaṁ vṛtrámindra yadā́vadhīrví púraḥ śámbarasya |
1.103.8c tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ||

śúṣṇam | píprum | kúyavam | vṛtrám | indra | yadā́ | ávadhīḥ | ví | púraḥ | śámbarasya |
tát | naḥ | mitráḥ | váruṇaḥ | mamahantām | áditiḥ | síndhuḥ | pṛthivī́ | utá | dyaúḥ ||1.103.8||


1.104.1a yóniṣṭa indra niṣáde akāri támā́ ní ṣīda svānó nā́rvā |
1.104.1c vimúcyā váyo'vasā́yā́śvāndoṣā́ vástorváhīyasaḥ prapitvé ||

yóniḥ | te | indra | ni-sáde | akāri | tám | ā́ | ní | sīda | svānáḥ | ná | árvā |
vi-múcya | váyaḥ | ava-sā́ya | áśvān | doṣā́ | vástoḥ | váhīyasaḥ | pra-pitvé ||1.104.1||

1.104.2a ó tyé nára índramūtáye gurnū́ cittā́ntsadyó ádhvano jagamyāt |
1.104.2c devā́so manyúṁ dā́sasya ścamnanté na ā́ vakṣantsuvitā́ya várṇam ||

ó íti | tyé | náraḥ | índram | ūtáye | guḥ | nú | cit | tā́n | sadyáḥ | ádhvanaḥ | jagamyāt |
devā́saḥ | manyúm | dā́sasya | ścamnan | té | naḥ | ā́ | vakṣan | suvitā́ya | várṇam ||1.104.2||

1.104.3a áva tmánā bharate kétavedā áva tmánā bharate phénamudán |
1.104.3c kṣīréṇa snātaḥ kúyavasya yóṣe haté té syātāṁ pravaṇé śíphāyāḥ ||

áva | tmánā | bharate | kéta-vedāḥ | áva | tmánā | bharate | phénam | udán |
kṣīréṇa | snātaḥ | kúyavasya | yóṣe íti | haté íti | té íti | syātām | pravaṇé | śíphāyāḥ ||1.104.3||

1.104.4a yuyópa nā́bhirúparasyāyóḥ prá pū́rvābhistirate rā́ṣṭi śū́raḥ |
1.104.4c añjasī́ kuliśī́ vīrápatnī páyo hinvānā́ udábhirbharante ||

yuyópa | nā́bhiḥ | úparasya | āyóḥ | prá | pū́rvābhiḥ | tirate | rā́ṣṭi | śū́raḥ |
añjasī́ | kuliśī́ | vīrá-patnī | páyaḥ | hinvānā́ḥ | udá-bhiḥ | bharante ||1.104.4||

1.104.5a práti yátsyā́ nī́thā́darśi dásyoróko nā́cchā sádanaṁ jānatī́ gāt |
1.104.5c ádha smā no maghavañcarkṛtā́dínmā́ no maghéva niṣṣapī́ párā dāḥ ||

práti | yát | syā́ | nī́thā | ádarśi | dásyoḥ | ókaḥ | ná | áccha | sádanam | jānatī́ | gāt |
ádha | sma | naḥ | magha-van | carkṛtā́t | ít | mā́ | naḥ | maghā́-iva | niṣṣapī́ | párā | dāḥ ||1.104.5||

1.104.6a sá tváṁ na indra sū́rye só apsvànāgāstvá ā́ bhaja jīvaśaṁsé |
1.104.6c mā́ntarāṁ bhújamā́ rīriṣo naḥ śráddhitaṁ te mahatá indriyā́ya ||

sáḥ | tvám | naḥ | indra | sū́rye | sáḥ | ap-sú | anāgāḥ-tvé | ā́ | bhaja | jīva-śaṁsé |
mā́ | ántarām | bhújam | ā́ | ririṣaḥ | naḥ | śráddhitam | te | mahaté | indriyā́ya ||1.104.6||

1.104.7a ádhā manye śrátte asmā adhāyi vṛ́ṣā codasva mahaté dhánāya |
1.104.7c mā́ no ákṛte puruhūta yónāvíndra kṣúdhyadbhyo váya āsutíṁ dāḥ ||

ádha | manye | śrát | te | asmai | adhāyi | vṛ́ṣā | codasva | mahaté | dhánāya |
mā́ | naḥ | ákṛte | puru-hūta | yónau | índra | kṣúdhyat-bhyaḥ | váyaḥ | ā-sutím | dāḥ ||1.104.7||

1.104.8a mā́ no vadhīrindra mā́ párā dā mā́ naḥ priyā́ bhójanāni prá moṣīḥ |
1.104.8c āṇḍā́ mā́ no maghavañchakra nírbhenmā́ naḥ pā́trā bhetsahájānuṣāṇi ||

mā́ | naḥ | vadhīḥ | indra | mā́ | párā | dāḥ | mā́ | naḥ | priyā́ | bhójanāni | prá | moṣīḥ |
āṇḍā́ | mā́ | naḥ | magha-van | śakra | níḥ | bhet | mā́ | naḥ | pā́trā | bhet | sahá-jānuṣāṇi ||1.104.8||

1.104.9a arvā́ṅéhi sómakāmaṁ tvāhurayáṁ sutástásya pibā mádāya |
1.104.9c uruvyácā jaṭhára ā́ vṛṣasva pitéva naḥ śṛṇuhi hūyámānaḥ ||

arvā́ṅ | ā́ | ihi | sóma-kāmam | tvā | āhuḥ | ayám | sutáḥ | tásya | piba | mádāya |
uru-vyácāḥ | jaṭháre | ā́ | vṛṣasva | pitā́-iva | naḥ | śṛṇuhi | hūyámānaḥ ||1.104.9||


1.105.1a candrámā apsvàntárā́ suparṇó dhāvate diví |
1.105.1c ná vo hiraṇyanemayaḥ padáṁ vindanti vidyuto vittáṁ me asyá rodasī ||

candrámāḥ | ap-sú | antáḥ | ā́ | su-parṇáḥ | dhāvate | diví |
ná | vaḥ | hiraṇya-nemayaḥ | padám | vindanti | vi-dyutaḥ | vittám | me | asyá | rodasī íti ||1.105.1||

1.105.2a árthamídvā́ u arthína ā́ jāyā́ yuvate pátim |
1.105.2c tuñjā́te vṛ́ṣṇyaṁ páyaḥ paridā́ya rásaṁ duhe vittáṁ me asyá rodasī ||

ártham | ít | vaí | ūm̐ íti | arthínaḥ | ā́ | jāyā́ | yuvate | pátim |
tuñjā́te íti | vṛ́ṣṇyam | páyaḥ | pari-dā́ya | rásam | duhe | vittám | me | asyá | rodasī íti ||1.105.2||

1.105.3a mó ṣú devā adáḥ svàráva pādi diváspári |
1.105.3c mā́ somyásya śambhúvaḥ śū́ne bhūma kádā caná vittáṁ me asyá rodasī ||

mó íti | sú | devāḥ | adáḥ | svàḥ | áva | pādi | diváḥ | pári |
mā́ | somyásya | śam-bhúvaḥ | śū́ne | bhūma | kádā | caná | vittám | me | asyá | rodasī íti ||1.105.3||

1.105.4a yajñáṁ pṛcchāmyavamáṁ sá táddūtó ví vocati |
1.105.4c kvà ṛtáṁ pūrvyáṁ gatáṁ kástádbibharti nū́tano vittáṁ me asyá rodasī ||

yajñám | pṛcchāmi | avamám | sáḥ | tát | dūtáḥ | ví | vocati |
kvà | ṛtám | pūrvyám | gatám | káḥ | tát | bibharti | nū́tanaḥ | vittám | me | asyá | rodasī íti ||1.105.4||

1.105.5a amī́ yé devāḥ sthána triṣvā́ rocané diváḥ |
1.105.5c kádva ṛtáṁ kádánṛtaṁ kvà pratnā́ va ā́hutirvittáṁ me asyá rodasī ||

amī́ íti | yé | devāḥ | sthána | triṣú | ā́ | rocané | diváḥ |
kát | vaḥ | ṛtám | kát | ánṛtam | kvà | pratnā́ | vaḥ | ā́-hutiḥ | vittám | me | asyá | rodasī íti ||1.105.5||

1.105.6a kádva ṛtásya dharṇasí kádváruṇasya cákṣaṇam |
1.105.6c kádaryamṇó maháspathā́ti krāmema dūḍhyò vittáṁ me asyá rodasī ||

kát | vaḥ | ṛtásya | dharṇasí | kát | váruṇasya | cákṣaṇam |
kát | aryamṇáḥ | maháḥ | pathā́ | áti | krāmema | duḥ-dhyàḥ | vittám | me | asyá | rodasī íti ||1.105.6||

1.105.7a aháṁ só asmi yáḥ purā́ suté vádāmi kā́ni cit |
1.105.7c táṁ mā vyantyādhyò vṛ́ko ná tṛṣṇájaṁ mṛgáṁ vittáṁ me asyá rodasī ||

ahám | sáḥ | asmi | yáḥ | purā́ | suté | vádāmi | kā́ni | cit |
tám | mā | vyanti | ā-dhyàḥ | vṛ́kaḥ | ná | tṛṣṇá-jam | mṛgám | vittám | me | asyá | rodasī íti ||1.105.7||

1.105.8a sáṁ mā tapantyabhítaḥ sapátnīriva párśavaḥ |
1.105.8c mū́ṣo ná śiśnā́ vyàdanti mādhyàḥ stotā́raṁ te śatakrato vittáṁ me asyá rodasī ||

sám | mā | tapanti | abhítaḥ | sapátnīḥ-iva | párśavaḥ |
mū́ṣaḥ | ná | śiśnā́ | ví | adanti | mā | ā-dhyàḥ | stotā́ram | te | śatakrato íti śata-krato | vittám | me | asyá | rodasī íti ||1.105.8||

1.105.9a amī́ yé saptá raśmáyastátrā me nā́bhirā́tatā |
1.105.9c tritástádvedāptyáḥ sá jāmitvā́ya rebhati vittáṁ me asyá rodasī ||

amī́ íti | yé | saptá | raśmáyaḥ | tátra | me | nā́bhiḥ | ā́-tatā |
tritáḥ | tát | veda | āptyáḥ | sáḥ | jāmi-tvā́ya | rebhati | vittám | me | asyá | rodasī íti ||1.105.9||

1.105.10a amī́ yé páñcokṣáṇo mádhye tasthúrmahó diváḥ |
1.105.10c devatrā́ nú pravā́cyaṁ sadhrīcīnā́ ní vāvṛturvittáṁ me asyá rodasī ||

amī́ íti | yé | páñca | ukṣáṇaḥ | mádhye | tasthúḥ | maháḥ | diváḥ |
deva-trā́ | nú | pra-vā́cyam | sadhrīcīnā́ḥ | ní | vavṛtuḥ | vittám | me | asyá | rodasī íti ||1.105.10||

1.105.11a suparṇā́ etá āsate mádhya āródhane diváḥ |
1.105.11c té sedhanti pathó vṛ́kaṁ tárantaṁ yahvátīrapó vittáṁ me asyá rodasī ||

su-parṇā́ḥ | eté | āsate | mádhye | ā-ródhane | diváḥ |
té | sedhanti | patháḥ | vṛ́kam | tárantam | yahvátīḥ | apáḥ | vittám | me | asyá | rodasī íti ||1.105.11||

1.105.12a návyaṁ tádukthyàṁ hitáṁ dévāsaḥ supravācanám |
1.105.12c ṛtámarṣanti síndhavaḥ satyáṁ tātāna sū́ryo vittáṁ me asyá rodasī ||

návyam | tát | ukthyàm | hitám | dévāsaḥ | su-pravācanám |
ṛtám | arṣanti | síndhavaḥ | satyám | tatāna | sū́ryaḥ | vittám | me | asyá | rodasī íti ||1.105.12||

1.105.13a ágne táva tyádukthyàṁ devéṣvastyā́pyam |
1.105.13c sá naḥ sattó manuṣvádā́ devā́nyakṣi vidúṣṭaro vittáṁ me asyá rodasī ||

ágne | táva | tyát | ukthyàm | devéṣu | asti | ā́pyam |
sáḥ | naḥ | sattáḥ | manuṣvát | ā́ | devā́n | yakṣi | vidúḥ-taraḥ | vittám | me | asyá | rodasī íti ||1.105.13||

1.105.14a sattó hótā manuṣvádā́ devā́m̐ ácchā vidúṣṭaraḥ |
1.105.14c agnírhavyā́ suṣūdati devó devéṣu médhiro vittáṁ me asyá rodasī ||

sattáḥ | hótā | manuṣvát | ā́ | devā́n | áccha | vidúḥ-taraḥ |
agníḥ | havyā́ | susūdati | deváḥ | devéṣu | médhiraḥ | vittám | me | asyá | rodasī íti ||1.105.14||

1.105.15a bráhmā kṛṇoti váruṇo gātuvídaṁ támīmahe |
1.105.15c vyū̀rṇoti hṛdā́ matíṁ návyo jāyatāmṛtáṁ vittáṁ me asyá rodasī ||

bráhma | kṛṇoti | váruṇaḥ | gātu-vídam | tám | īmahe |
ví | ūrṇoti | hṛdā́ | matím | návyaḥ | jāyatām | ṛtám | vittám | me | asyá | rodasī íti ||1.105.15||

1.105.16a asaú yáḥ pánthā ādityó diví pravā́cyaṁ kṛtáḥ |
1.105.16c ná sá devā atikráme táṁ martāso ná paśyatha vittáṁ me asyá rodasī ||

asaú | yáḥ | pánthāḥ | ādityáḥ | diví | pra-vā́cyam | kṛtáḥ |
ná | sáḥ | devāḥ | ati-kráme | tám | martāsaḥ | ná | paśyatha | vittám | me | asyá | rodasī íti ||1.105.16||

1.105.17a tritáḥ kū́pé'vahito devā́nhavata ūtáye |
1.105.17c tácchuśrāva bṛ́haspátiḥ kṛṇvánnaṁhūraṇā́durú vittáṁ me asyá rodasī ||

tritáḥ | kū́pe | áva-hitaḥ | devā́n | havate | ūtáye |
tát | śuśrāva | bṛ́haspátiḥ | kṛṇván | aṁhūraṇā́t | urú | vittám | me | asyá | rodasī íti ||1.105.17||

1.105.18a aruṇó mā sakṛ́dvṛ́kaḥ pathā́ yántaṁ dadárśa hí |
1.105.18c újjihīte nicā́yyā táṣṭeva pṛṣṭyāmayī́ vittáṁ me asyá rodasī ||

aruṇáḥ | mā | sakṛ́t | vṛ́kaḥ | pathā́ | yántam | dadárśa | hí |
út | jihīte | ni-cā́yya | táṣṭā-iva | pṛṣṭi-āmayī́ | vittám | me | asyá | rodasī íti ||1.105.18||

1.105.19a enā́ṅgūṣéṇa vayámíndravanto'bhí ṣyāma vṛjáne sárvavīrāḥ |
1.105.19c tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ||

enā́ | āṅgūṣéṇa | vayám | índra-vantaḥ | abhí | syāma | vṛjáne | sárva-vīrāḥ |
tát | naḥ | mitráḥ | váruṇaḥ | mamahantām | áditiḥ | síndhuḥ | pṛthivī́ | utá | dyaúḥ ||1.105.19||


1.106.1a índraṁ mitráṁ váruṇamagnímūtáye mā́rutaṁ śárdho áditiṁ havāmahe |
1.106.1c ráthaṁ ná durgā́dvasavaḥ sudānavo víśvasmānno áṁhaso níṣpipartana ||

índram | mitrám | váruṇam | agním | ūtáye | mā́rutam | śárdhaḥ | áditim | havāmahe |
rátham | ná | duḥ-gā́t | vasavaḥ | su-dānavaḥ | víśvasmāt | naḥ | áṁhasaḥ | níḥ | pipartana ||1.106.1||

1.106.2a tá ādityā ā́ gatā sarvátātaye bhūtá devā vṛtratū́ryeṣu śambhúvaḥ |
1.106.2c ráthaṁ ná durgā́dvasavaḥ sudānavo víśvasmānno áṁhaso níṣpipartana ||

té | ādityāḥ | ā́ | gata | sarvá-tātaye | bhūtá | devāḥ | vṛtra-tū́ryeṣu | śam-bhúvaḥ |
rátham | ná | duḥ-gā́t | vasavaḥ | su-dānavaḥ | víśvasmāt | naḥ | áṁhasaḥ | níḥ | pipartana ||1.106.2||

1.106.3a ávantu naḥ pitáraḥ supravācanā́ utá devī́ deváputre ṛtāvṛ́dhā |
1.106.3c ráthaṁ ná durgā́dvasavaḥ sudānavo víśvasmānno áṁhaso níṣpipartana ||

ávantu | naḥ | pitáraḥ | su-pravācanā́ḥ | utá | devī́ íti | deváputre íti devá-putre | ṛta-vṛ́dhā |
rátham | ná | duḥ-gā́t | vasavaḥ | su-dānavaḥ | víśvasmāt | naḥ | áṁhasaḥ | níḥ | pipartana ||1.106.3||

1.106.4a nárāśáṁsaṁ vājínaṁ vājáyannihá kṣayádvīraṁ pūṣáṇaṁ sumnaírīmahe |
1.106.4c ráthaṁ ná durgā́dvasavaḥ sudānavo víśvasmānno áṁhaso níṣpipartana ||

nárāśáṁsam | vājínam | vājáyan | ihá | kṣayát-vīram | pūṣáṇam | sumnaíḥ | īmahe |
rátham | ná | duḥ-gā́t | vasavaḥ | su-dānavaḥ | víśvasmāt | naḥ | áṁhasaḥ | níḥ | pipartana ||1.106.4||

1.106.5a bṛ́haspate sádamínnaḥ sugáṁ kṛdhi śáṁ yóryátte mánurhitaṁ tádīmahe |
1.106.5c ráthaṁ ná durgā́dvasavaḥ sudānavo víśvasmānno áṁhaso níṣpipartana ||

bṛ́haspate | sádam | ít | naḥ | su-gám | kṛdhi | śám | yóḥ | yát | te | mánuḥ-hitam | tát | īmahe |
rátham | ná | duḥ-gā́t | vasavaḥ | su-dānavaḥ | víśvasmāt | naḥ | áṁhasaḥ | níḥ | pipartana ||1.106.5||

1.106.6a índraṁ kútso vṛtraháṇaṁ śácīpátiṁ kāṭé níbāḻha ṛ́ṣirahvadūtáye |
1.106.6c ráthaṁ ná durgā́dvasavaḥ sudānavo víśvasmānno áṁhaso níṣpipartana ||

índram | kútsaḥ | vṛtra-hánam | śácī̀3-pátim | kāṭé | ní-bāḻhaḥ | ṛ́ṣiḥ | ahvat | ūtáye |
rátham | ná | duḥ-gā́t | vasavaḥ | su-dānavaḥ | víśvasmāt | naḥ | áṁhasaḥ | níḥ | pipartana ||1.106.6||

1.106.7a devaírno devyáditirní pātu devástrātā́ trāyatāmáprayucchan |
1.106.7c tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ||

devaíḥ | naḥ | devī́ | áditiḥ | ní | pātu | deváḥ | trātā́ | trāyatām | ápra-yucchan |
tát | naḥ | mitráḥ | váruṇaḥ | mamahantām | áditiḥ | síndhuḥ | pṛthivī́ | utá | dyaúḥ ||1.106.7||


1.107.1a yajñó devā́nāṁ prátyeti sumnámā́dityāso bhávatā mṛḻayántaḥ |
1.107.1c ā́ vo'rvā́cī sumatírvavṛtyādaṁhóścidyā́ varivovíttarā́sat ||

yajñáḥ | devā́nām | práti | eti | sumnám | ā́dityāsaḥ | bhávata | mṛḻayántaḥ |
ā́ | vaḥ | arvā́cī | su-matíḥ | vavṛtyāt | aṁhóḥ | cit | yā́ | varivovít-tarā | ásat ||1.107.1||

1.107.2a úpa no devā́ ávasā́ gamantváṅgirasāṁ sā́mabhiḥ stūyámānāḥ |
1.107.2c índra indriyaírmarúto marúdbhirādityaírno áditiḥ śárma yaṁsat ||

úpa | naḥ | devā́ḥ | ávasā | ā́ | gamantu | áṅgirasām | sā́ma-bhiḥ | stūyámānāḥ |
índraḥ | indriyaíḥ | marútaḥ | marút-bhiḥ | ādityaíḥ | naḥ | áditiḥ | śárma | yaṁsat ||1.107.2||

1.107.3a tánna índrastádváruṇastádagnístádaryamā́ tátsavitā́ cáno dhāt |
1.107.3c tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ||

tát | naḥ | índraḥ | tát | váruṇaḥ | tát | agníḥ | tát | aryamā́ | tát | savitā́ | cánaḥ | dhāt |
tát | naḥ | mitráḥ | váruṇaḥ | mamahantām | áditiḥ | síndhuḥ | pṛthivī́ | utá | dyaúḥ ||1.107.3||


1.108.1a yá indrāgnī citrátamo rátho vāmabhí víśvāni bhúvanāni cáṣṭe |
1.108.1c ténā́ yātaṁ saráthaṁ tasthivā́ṁsā́thā sómasya pibataṁ sutásya ||

yáḥ | indrāgnī íti | citrá-tamaḥ | ráthaḥ | vām | abhí | víśvāni | bhúvanāni | cáṣṭe |
téna | ā́ | yātam | sa-rátham | tasthi-vā́ṁsā | átha | sómasya | pibatam | sutásya ||1.108.1||

1.108.2a yā́vadidáṁ bhúvanaṁ víśvamástyuruvyácā varimátā gabhīrám |
1.108.2c tā́vām̐ ayáṁ pā́tave sómo astváramindrāgnī mánase yuvábhyām ||

yā́vat | ídam | bhúvanam | víśvam | ásti | uru-vyácā | varimátā | gabhīrám |
tā́vān | ayám | pā́tave | sómaḥ | astu | áram | indrāgnī íti | mánase | yuvá-bhyām ||1.108.2||

1.108.3a cakrā́the hí sadhryàṅnā́ma bhadráṁ sadhrīcīnā́ vṛtrahaṇā utá sthaḥ |
1.108.3c tā́vindrāgnī sadhryàñcā niṣádyā vṛ́ṣṇaḥ sómasya vṛṣaṇā́ vṛṣethām ||

cakrā́the íti | hí | sadhryàk | nā́ma | bhadrám | sadhrīcīnā́ | vṛtra-hanau | utá | sthaḥ |
taú | indrāgnī íti | sadhryàñcā | ni-sádya | vṛ́ṣṇaḥ | sómasya | vṛṣaṇā | ā́ | vṛṣethām ||1.108.3||

1.108.4a sámiddheṣvagníṣvānajānā́ yatásrucā barhíru tistirāṇā́ |
1.108.4c tīvraíḥ sómaiḥ páriṣiktebhirarvā́géndrāgnī saumanasā́ya yātam ||

sám-iddheṣu | agníṣu | ānajānā́ | yatá-srucā | barhíḥ | ūm̐ íti | tistirāṇā́ |
tīvraíḥ | sómaiḥ | pári-siktebhiḥ | arvā́k | ā́ | indrāgnī íti | saumanasā́ya | yātam ||1.108.4||

1.108.5a yā́nīndrāgnī cakráthurvīryā̀ṇi yā́ni rūpā́ṇyutá vṛ́ṣṇyāni |
1.108.5c yā́ vāṁ pratnā́ni sakhyā́ śivā́ni tébhiḥ sómasya pibataṁ sutásya ||

yā́ni | indrāgnī íti | cakráthuḥ | vīryā̀ṇi | yā́ni | rūpā́ṇi | utá | vṛ́ṣṇyāni |
yā́ | vām | pratnā́ni | sakhyā́ | śivā́ni | tébhiḥ | sómasya | pibatam | sutásya ||1.108.5||

1.108.6a yádábravaṁ prathamáṁ vāṁ vṛṇānò'yáṁ sómo ásurairno vihávyaḥ |
1.108.6c tā́ṁ satyā́ṁ śraddhā́mabhyā́ hí yātámáthā sómasya pibataṁ sutásya ||

yát | ábravam | prathamám | vām | vṛṇānáḥ | ayám | sómaḥ | ásuraiḥ | naḥ | vi-hávyaḥ |
tā́m | satyā́m | śraddhā́m | abhí | ā́ | hí | yātám | átha | sómasya | pibatam | sutásya ||1.108.6||

1.108.7a yádindrāgnī mádathaḥ své duroṇé yádbrahmáṇi rā́jani vā yajatrā |
1.108.7c átaḥ pári vṛṣaṇāvā́ hí yātámáthā sómasya pibataṁ sutásya ||

yát | indrāgnī íti | mádathaḥ | své | duroṇé | yát | brahmáṇi | rā́jani | vā | yajatrā |
átaḥ | pári | vṛṣaṇau | ā́ | hí | yātám | átha | sómasya | pibatam | sutásya ||1.108.7||

1.108.8a yádindrāgnī yáduṣu turváśeṣu yáddruhyúṣvánuṣu pūrúṣu stháḥ |
1.108.8c átaḥ pári vṛṣaṇāvā́ hí yātámáthā sómasya pibataṁ sutásya ||

yát | indrāgnī íti | yáduṣu | turváśeṣu | yát | druhyúṣu | ánuṣu | pūrúṣu | stháḥ |
átaḥ | pári | vṛṣaṇau | ā́ | hí | yātám | átha | sómasya | pibatam | sutásya ||1.108.8||

1.108.9a yádindrāgnī avamásyāṁ pṛthivyā́ṁ madhyamásyāṁ paramásyāmutá stháḥ |
1.108.9c átaḥ pári vṛṣaṇāvā́ hí yātámáthā sómasya pibataṁ sutásya ||

yát | indrāgnī íti | avamásyām | pṛthivyā́m | madhyamásyām | paramásyām | utá | stháḥ |
átaḥ | pári | vṛṣaṇau | ā́ | hí | yātám | átha | sómasya | pibatam | sutásya ||1.108.9||

1.108.10a yádindrāgnī paramásyāṁ pṛthivyā́ṁ madhyamásyāmavamásyāmutá stháḥ |
1.108.10c átaḥ pári vṛṣaṇāvā́ hí yātámáthā sómasya pibataṁ sutásya ||

yát | indrāgnī íti | paramásyām | pṛthivyā́m | madhyamásyām | avamásyām | utá | stháḥ |
átaḥ | pári | vṛṣaṇau | ā́ | hí | yātám | átha | sómasya | pibatam | sutásya ||1.108.10||

1.108.11a yádindrāgnī diví ṣṭhó yátpṛthivyā́ṁ yátpárvateṣvóṣadhīṣvapsú |
1.108.11c átaḥ pári vṛṣaṇāvā́ hí yātámáthā sómasya pibataṁ sutásya ||

yát | indrāgnī íti | diví | stháḥ | yát | pṛthivyā́m | yát | párvateṣu | óṣadhīṣu | ap-sú |
átaḥ | pári | vṛṣaṇau | ā́ | hí | yātám | átha | sómasya | pibatam | sutásya ||1.108.11||

1.108.12a yádindrāgnī úditā sū́ryasya mádhye diváḥ svadháyā mādáyethe |
1.108.12c átaḥ pári vṛṣaṇāvā́ hí yātámáthā sómasya pibataṁ sutásya ||

yát | indrāgnī íti | út-itā | sū́ryasya | mádhye | diváḥ | svadháyā | mādáyethe íti |
átaḥ | pári | vṛṣaṇau | ā́ | hí | yātám | átha | sómasya | pibatam | sutásya ||1.108.12||

1.108.13a evéndrāgnī papivā́ṁsā sutásya víśvāsmábhyaṁ sáṁ jayataṁ dhánāni |
1.108.13c tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ||

evá | indrāgnī íti | papi-vā́ṁsā | sutásya | víśvā | asmábhyam | sám | jayátam | dhánāni |
tát | naḥ | mitráḥ | váruṇaḥ | mamahantām | áditiḥ | síndhuḥ | pṛthivī́ | utá | dyaúḥ ||1.108.13||


1.109.1a ví hyákhyaṁ mánasā vásya icchánníndrāgnī jñāsá utá vā sajātā́n |
1.109.1c nā́nyā́ yuvátprámatirasti máhyaṁ sá vāṁ dhíyaṁ vājayántīmatakṣam ||

ví | hí | ákhyam | mánasā | vásyaḥ | icchán | índrāgnī íti | jñāsáḥ | utá | vā | sa-jātā́n |
ná | anyā́ | yuvát | prá-matiḥ | asti | máhyam | sáḥ | vām | dhíyam | vāja-yántīm | atakṣam ||1.109.1||

1.109.2a áśravaṁ hí bhūridā́vattarā vāṁ víjāmāturutá vā ghā syālā́t |
1.109.2c áthā sómasya práyatī yuvábhyāmíndrāgnī stómaṁ janayāmi návyam ||

áśravam | hí | bhūridā́vat-tarā | vām | ví-jāmātuḥ | utá | vā | gha | syālā́t |
átha | sómasya | prá-yatī | yuvá-bhyām | índrāgnī íti | stómam | janayāmi | návyam ||1.109.2||

1.109.3a mā́ cchedma raśmī́m̐ríti nā́dhamānāḥ pitṝṇā́ṁ śaktī́ranuyácchamānāḥ |
1.109.3c indrāgníbhyāṁ káṁ vṛ́ṣaṇo madanti tā́ hyádrī dhiṣáṇāyā upásthe ||

mā́ | chedma | raśmī́n | íti | nā́dhamānāḥ | pitṝṇā́m | śaktī́ḥ | anu-yácchamānāḥ |
indrāgní-bhyām | kám | vṛ́ṣaṇaḥ | madanti | tā́ | hí | ádrī íti | dhiṣáṇāyāḥ | upá-sthe ||1.109.3||

1.109.4a yuvā́bhyāṁ devī́ dhiṣáṇā mádāyéndrāgnī sómamuśatī́ sunoti |
1.109.4c tā́vaśvinā bhadrahastā supāṇī ā́ dhāvataṁ mádhunā pṛṅktámapsú ||

yuvā́bhyām | devī́ | dhiṣáṇā | mádāya | índrāgnī íti | sómam | uśatī́ | sunoti |
taú | aśvinā | bhadra-hastā | supāṇī íti su-pāṇī | ā́ | dhāvatam | mádhunā | pṛṅktám | ap-sú ||1.109.4||

1.109.5a yuvā́mindrāgnī vásuno vibhāgé tavástamā śuśrava vṛtrahátye |
1.109.5c tā́vāsádyā barhíṣi yajñé asmínprá carṣaṇī mādayethāṁ sutásya ||

yuvā́m | indrāgnī íti | vásunaḥ | vi-bhāgé | taváḥ-tamā | śuśrava | vṛtra-hátye |
taú | ā-sádya | barhíṣi | yajñé | asmín | prá | carṣaṇī íti | mādayethām | sutásya ||1.109.5||

1.109.6a prá carṣaṇíbhyaḥ pṛtanāháveṣu prá pṛthivyā́ riricāthe diváśca |
1.109.6c prá síndhubhyaḥ prá giríbhyo mahitvā́ préndrāgnī víśvā bhúvanā́tyanyā́ ||

prá | carṣaṇí-bhyaḥ | pṛtanā-háveṣu | prá | pṛthivyā́ḥ | riricāthe íti | diváḥ | ca |
prá | síndhu-bhyaḥ | prá | girí-bhyaḥ | mahi-tvā́ | prá | indrāgnī íti | víśvā | bhúvanā | áti | anyā́ ||1.109.6||

1.109.7a ā́ bharataṁ śíkṣataṁ vajrabāhū asmā́m̐ indrāgnī avataṁ śácībhiḥ |
1.109.7c imé nú té raśmáyaḥ sū́ryasya yébhiḥ sapitváṁ pitáro na ā́san ||

ā́ | bharatam | śíkṣatam | vajrabāhū íti vajra-bāhū | asmā́n | indrāgnī | avatam | śácībhiḥ |
imé | nú | té | raśmáyaḥ | sū́ryasya | yébhiḥ | sa-pitvám | pitáraḥ | naḥ | ā́san ||1.109.7||

1.109.8a púraṁdarā śíkṣataṁ vajrahastāsmā́m̐ indrāgnī avataṁ bháreṣu |
1.109.8c tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ||

púram-darā | śíkṣatam | vajra-hastā | asmā́n | indrāgnī íti | avatam | bháreṣu |
tát | naḥ | mitráḥ | váruṇaḥ | mamahantām | áditiḥ | síndhuḥ | pṛthivī́ | utá | dyaúḥ ||1.109.8||


1.110.1a tatáṁ me ápastádu tāyate púnaḥ svā́diṣṭhā dhītírucáthāya śasyate |
1.110.1c ayáṁ samudrá ihá viśvádevyaḥ svā́hākṛtasya sámu tṛpṇuta ṛbhavaḥ ||

tatám | me | ápaḥ | tát | ūm̐ íti | tāyate | púnaríti | svā́diṣṭhā | dhītíḥ | ucáthāya | śasyate |
ayám | samudráḥ | ihá | viśvá-devyaḥ | svā́hā-kṛtasya | sám | ūm̐ íti | tṛpṇuta | ṛbhavaḥ ||1.110.1||

1.110.2a ābhogáyaṁ prá yádicchánta aítanā́pākāḥ prā́ñco máma ké cidāpáyaḥ |
1.110.2c saúdhanvanāsaścaritásya bhūmánā́gacchata savitúrdāśúṣo gṛhám ||

ā-bhogáyam | prá | yát | icchántaḥ | aítana | ápākāḥ | prā́ñcaḥ | máma | ké | cit | āpáyaḥ |
saúdhanvanāsaḥ | caritásya | bhūmánā | ágacchata | savitúḥ | dāśúṣaḥ | gṛhám ||1.110.2||

1.110.3a tátsavitā́ vo'mṛtatvámā́suvadágohyaṁ yácchraváyanta aítana |
1.110.3c tyáṁ ciccamasámásurasya bhákṣaṇamékaṁ sántamakṛṇutā cáturvayam ||

tát | savitā́ | vaḥ | amṛta-tvám | ā́ | asuvat | ágohyam | yát | śraváyantaḥ | aítana |
tyám | cit | camasám | ásurasya | bhákṣaṇam | ékam | sántam | akṛṇuta | cátuḥ-vayam ||1.110.3||

1.110.4a viṣṭvī́ śámī taraṇitvéna vāgháto mártāsaḥ sánto amṛtatvámānaśuḥ |
1.110.4c saudhanvanā́ ṛbhávaḥ sū́racakṣasaḥ saṁvatsaré sámapṛcyanta dhītíbhiḥ ||

viṣṭvī́ | śámī | taraṇi-tvéna | vāghátaḥ | mártāsaḥ | sántaḥ | amṛta-tvám | ānaśuḥ |
saudhanvanā́ḥ | ṛbhávaḥ | sū́ra-cakṣasaḥ | saṁvatsaré | sám | apṛcyanta | dhītí-bhiḥ ||1.110.4||

1.110.5a kṣétramiva ví mamustéjanenam̐ ékaṁ pā́tramṛbhávo jéhamānam |
1.110.5c úpastutā upamáṁ nā́dhamānā ámartyeṣu śráva icchámānāḥ ||

kṣétram-iva | ví | mamuḥ | téjanena | ékam | pā́tram | ṛbhávaḥ | jéhamānam |
úpa-stutāḥ | upa-mám | nā́dhamānāḥ | ámartyeṣu | śrávaḥ | icchámānāḥ ||1.110.5||

1.110.6a ā́ manīṣā́mantárikṣasya nṛ́bhyaḥ srucéva ghṛtáṁ juhavāma vidmánā |
1.110.6c taraṇitvā́ yé pitúrasya saścirá ṛbhávo vā́jamaruhandivó rájaḥ ||

ā́ | mānīṣā́m | antárikṣasya | nṛ́-bhyaḥ | srucā́-iva | ghṛtám | juhavāma | vidmánā |
taraṇi-tvā́ | yé | pitúḥ | asya | saściré | ṛbhávaḥ | vā́jam | aruhan | diváḥ | rájaḥ ||1.110.6||

1.110.7a ṛbhúrna índraḥ śávasā návīyānṛbhúrvā́jebhirvásubhirvásurdadíḥ |
1.110.7c yuṣmā́kaṁ devā ávasā́hani priyè'bhí tiṣṭhema pṛtsutī́rásunvatām ||

ṛbhúḥ | naḥ | índraḥ | śávasā | návīyān | ṛbhúḥ | vā́jebhiḥ | vásu-bhiḥ | vásuḥ | dadíḥ |
yuṣmā́kam | devāḥ | ávasā | áhani | priyé | abhí | tiṣṭhema | pṛtsutī́ḥ | ásunvatām ||1.110.7||

1.110.8a níścármaṇa ṛbhavo gā́mapiṁśata sáṁ vatsénāsṛjatā mātáraṁ púnaḥ |
1.110.8c saúdhanvanāsaḥ svapasyáyā naro jívrī yúvānā pitárākṛṇotana ||

níḥ | cármaṇaḥ | ṛbhavaḥ | gā́m | apiṁśata | sám | vatséna | asṛjata | mātáram | púnaríti |
saúdhanvanāsaḥ | su-apasyáyā | naraḥ | jívrī íti | yúvānā | pitárā | akṛṇotana ||1.110.8||

1.110.9a vā́jebhirno vā́jasātāvaviḍḍhyṛbhumā́m̐ indra citrámā́ darṣi rā́dhaḥ |
1.110.9c tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ||

vā́jebhiḥ | naḥ | vā́ja-sātau | aviḍḍhi | ṛbhu-mā́n | indra | citrám | ā́ | darṣi | rā́dhaḥ |
tát | naḥ | mitráḥ | váruṇaḥ | mamahantām | áditiḥ | síndhuḥ | pṛthivī́ | utá | dyaúḥ ||1.110.9||


1.111.1a tákṣanráthaṁ suvṛ́taṁ vidmanā́pasastákṣanhárī indravā́hā vṛ́ṣaṇvasū |
1.111.1c tákṣanpitṛ́bhyāmṛbhávo yúvadváyastákṣanvatsā́ya mātáraṁ sacābhúvam ||

tákṣan | rátham | su-vṛ́tam | vidmanā́-apasaḥ | tákṣan | hárī íti | indra-vā́hā | vṛ́ṣaṇvasū íti vṛ́ṣaṇ-vasū |
tákṣan | pitṛ́-bhyām | ṛbhávaḥ | yúvat | váyaḥ | tákṣan | vatsā́ya | mātáram | sacā-bhúvam ||1.111.1||

1.111.2a ā́ no yajñā́ya takṣata ṛbhumádváyaḥ krátve dákṣāya suprajā́vatīmíṣam |
1.111.2c yáthā kṣáyāma sárvavīrayā viśā́ tánnaḥ śárdhāya dhāsathā svìndriyám ||

ā́ | naḥ | yajñā́ya | takṣata | ṛbhu-mát | váyaḥ | ṛ́tve | dákṣāya | su-prajā́vatīm | íṣam |
yáthā | kṣáyāma | sárva-vīrayā | viśā́ | tát | naḥ | śárdhāya | dhāsatha | sú | indriyám ||1.111.2||

1.111.3a ā́ takṣata sātímasmábhyamṛbhavaḥ sātíṁ ráthāya sātímárvate naraḥ |
1.111.3c sātíṁ no jaítrīṁ sáṁ maheta viśváhā jāmímájāmiṁ pṛ́tanāsu sakṣáṇim ||

ā́ | takṣata | sātím | asmábhyam | ṛbhavaḥ | sātím | ráthāya | sātím | árvate | naraḥ |
sātím | naḥ | jaítrīm | sám | maheta | viśvá-hā | jāmím | ájāmim | pṛ́tanāsu | sakṣáṇim ||1.111.3||

1.111.4a ṛbhukṣáṇamíndramā́ huva ūtáya ṛbhū́nvā́jānmarútaḥ sómapītaye |
1.111.4c ubhā́ mitrā́váruṇā nūnámaśvínā té no hinvantu sātáye dhiyé jiṣé ||

ṛbhukṣáṇam | índram | ā́ | huve | ūtáye | ṛbhū́n | vā́jān | marútaḥ | sóma-pītaye |
ubhā́ | mitrā́váruṇā | nūnám | aśvínā | té | naḥ | hinvantu | sātáye | dhiyé | jiṣé ||1.111.4||

1.111.5a ṛbhúrbhárāya sáṁ śiśātu sātíṁ samaryajídvā́jo asmā́m̐ aviṣṭu |
1.111.5c tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ||

ṛbhúḥ | bhárāya | sám | śiśātu | sātím | samarya-jít | vā́jaḥ | asmā́n | aviṣṭu |
tát | naḥ | mitráḥ | váruṇaḥ | mamahantām | áditiḥ | síndhuḥ | pṛthivī́ | utá | dyaúḥ ||1.111.5||


1.112.1a ī́ḻe dyā́vāpṛthivī́ pūrvácittaye'gníṁ gharmáṁ surúcaṁ yā́manniṣṭáye |
1.112.1c yā́bhirbháre kārámáṁśāya jínvathastā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

ī́ḻe | dyā́vāpṛthivī́ íti | pūrvá-cittaye | agním | gharmám | su-rúcam | yā́man | iṣṭáye |
yā́bhiḥ | bháre | kārám | áṁśāya | jínvathaḥ | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.1||

1.112.2a yuvórdānā́ya subhárā asaścáto ráthamā́ tasthurvacasáṁ ná mántave |
1.112.2c yā́bhirdhíyó'vathaḥ kármanniṣṭáye tā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yuvóḥ | dānā́ya | su-bhárāḥ | asaścátaḥ | rátham | ā́ | tasthuḥ | vacasám | ná | mántave |
yā́bhiḥ | dhíyaḥ | ávathaḥ | kárman | iṣṭáye | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.2||

1.112.3a yuváṁ tā́sāṁ divyásya praśā́sane viśā́ṁ kṣayatho amṛ́tasya majmánā |
1.112.3c yā́bhirdhenúmasvàṁ pínvatho narā tā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yuvám | tā́sām | divyásya | pra-śā́sane | viśā́m | kṣayathaḥ | amṛ́tasya | majmánā |
yā́bhiḥ | dhenúm | asvàm | pínvathaḥ | narā | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.3||

1.112.4a yā́bhiḥ párijmā tánayasya majmánā dvimātā́ tūrṣú taráṇirvibhū́ṣati |
1.112.4c yā́bhistrimánturábhavadvicakṣaṇástā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yā́bhiḥ | pári-jmā | tánayasya | majmánā | dvi-mātā́ | tūrṣú | taráṇiḥ | vi-bhū́ṣati |
yā́bhiḥ | tri-mántuḥ | ábhavat | vi-cakṣaṇáḥ | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.4||

1.112.5a yā́bhī rebháṁ nívṛtaṁ sitámadbhyá údvándanamaírayataṁ svàrdṛśé |
1.112.5c yā́bhiḥ káṇvaṁ prá síṣāsantamā́vataṁ tā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yā́bhiḥ | rebhám | ní-vṛtam | sitám | at-bhyáḥ | út | vándanam | aírayatam | svàḥ | dṛśé |
yā́bhiḥ | káṇvam | prá | sísāsantam | ā́vatam | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.5||

1.112.6a yā́bhirántakaṁ jásamānamā́raṇe bhujyúṁ yā́bhiravyathíbhirjijinváthuḥ |
1.112.6c yā́bhiḥ karkándhuṁ vayyàṁ ca jínvathastā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yā́bhiḥ | ántakam | jásamānam | ā-áraṇe | bhujyúm | yā́bhiḥ | avyathí-bhiḥ | jijinváthuḥ |
yā́bhiḥ | karkándhum | vayyàm | ca | jínvathaḥ | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.6||

1.112.7a yā́bhiḥ śucantíṁ dhanasā́ṁ suṣaṁsádaṁ taptáṁ gharmámomyā́vantamátraye |
1.112.7c yā́bhiḥ pṛ́śniguṁ purukútsamā́vataṁ tā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yā́bhiḥ | śucantím | dhana-sā́m | su-saṁsádam | taptám | gharmám | omyā́-vantam | átraye |
yā́bhiḥ | pṛ́ṣni-gum | puru-kútsam | ā́vatam | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.7||

1.112.8a yā́bhiḥ śácībhirvṛṣaṇā parāvṛ́jaṁ prā́ndháṁ śroṇáṁ cákṣasa étave kṛtháḥ |
1.112.8c yā́bhirvártikāṁ grasitā́mámuñcataṁ tā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yā́bhiḥ | śácībhiḥ | vṛṣaṇā | parā-vṛ́jam | prá | andhám | śroṇám | cákṣase | étave | kṛtháḥ |
yā́bhiḥ | vártikām | grasitā́m | ámuñcatam | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.8||

1.112.9a yā́bhiḥ síndhuṁ mádhumantamásaścataṁ vásiṣṭhaṁ yā́bhirajarāvájinvatam |
1.112.9c yā́bhiḥ kútsaṁ śrutáryaṁ náryamā́vataṁ tā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yā́bhiḥ | síndhum | mádhu-mantam | ásaścatam | vásiṣṭham | yā́bhiḥ | ajarau | ájinvatam |
yā́bhiḥ | kútsam | śrutáryam | náryam | ā́vatam | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.9||

1.112.10a yā́bhirviśpálāṁ dhanasā́matharvyàṁ sahásramīḻha ājā́vájinvatam |
1.112.10c yā́bhirváśamaśvyáṁ preṇímā́vataṁ tā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yā́bhiḥ | viśpálām | dhana-sā́m | atharvyàm | sahásra-mīḻhe | ājaú | ájinvatam |
yā́bhiḥ | váśam | aśvyám | preṇím | ā́vatam | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.10||

1.112.11a yā́bhiḥ sudānū auśijā́ya vaṇíje dīrgháśravase mádhu kóśo ákṣarat |
1.112.11c kakṣī́vantaṁ stotā́raṁ yā́bhirā́vataṁ tā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yā́bhiḥ | sudānū íti su-dānū | auśijā́ya | vaṇíje | dīrghá-śravase | mádhu | kóśaḥ | ákṣarat |
kakṣī́vantam | stotā́ram | yā́bhiḥ | ā́vatam | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.11||

1.112.12a yā́bhī rasā́ṁ kṣódasodnáḥ pipinváthuranaśváṁ yā́bhī ráthamā́vataṁ jiṣé |
1.112.12c yā́bhistriśóka usríyā udā́jata tā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yā́bhiḥ | rasā́m | kṣódasā | udnáḥ | pipinváthuḥ | anaśvám | yā́bhiḥ | rátham | ā́vatam | jiṣé |
yā́bhiḥ | tri-śókaḥ | usríyāḥ | ut-ā́jata | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.12||

1.112.13a yā́bhiḥ sū́ryaṁ pariyātháḥ parāváti mandhātā́raṁ kṣaítrapatyeṣvā́vatam |
1.112.13c yā́bhirvípraṁ prá bharádvājamā́vataṁ tā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yā́bhiḥ | sū́ryam | pari-yātháḥ | parā-váti | mandhātā́ram | kṣaítra-patyeṣu | ā́vatam |
yā́bhiḥ | vípram | prá | bharát-vājam | ā́vatam | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.13||

1.112.14a yā́bhirmahā́matithigváṁ kaśojúvaṁ dívodāsaṁ śambarahátya ā́vatam |
1.112.14c yā́bhiḥ pūrbhídye trasádasyumā́vataṁ tā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yā́bhiḥ | mahā́m | atithi-gvám | kaśaḥ-júvam | dívaḥ-dāsam | śambara-hátye | ā́vatam |
yā́bhiḥ | pūḥ-bhídye | trasádasyum | ā́vatam | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.14||

1.112.15a yā́bhirvamráṁ vipipānámupastutáṁ kalíṁ yā́bhirvittájāniṁ duvasyáthaḥ |
1.112.15c yā́bhirvyàśvamutá pṛ́thimā́vataṁ tā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yā́bhiḥ | vamrám | vi-pipānám | upa-stutám | kalím | yā́bhiḥ | vittá-jānim | duvasyáthaḥ |
yā́bhiḥ | ví-aśvam | utá | pṛ́thim | ā́vatam | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.15||

1.112.16a yā́bhirnarā śayáve yā́bhirátraye yā́bhiḥ purā́ mánave gātúmīṣáthuḥ |
1.112.16c yā́bhiḥ śā́rīrā́jataṁ syū́maraśmaye tā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yā́bhiḥ | narā | śayáve | yā́bhiḥ | átraye | yā́bhiḥ | purā́ | mánave | gātúm | īṣáthuḥ |
yā́bhiḥ | śā́rīḥ | ā́jatam | syū́ma-raśmaye | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.16||

1.112.17a yā́bhiḥ páṭharvā jáṭharasya majmánāgnírnā́dīdeccitá iddhó ájmannā́ |
1.112.17c yā́bhiḥ śáryātamávatho mahādhané tā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yā́bhiḥ | páṭharvā | jáṭharasya | majmánā | agníḥ | ná | ádīdet | citáḥ | iddháḥ | ájman | ā́ |
yā́bhiḥ | śáryātam | ávathaḥ | mahā-dhané | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.17||

1.112.18a yā́bhiraṅgiro mánasā niraṇyáthó'graṁ gácchatho vivaré góarṇasaḥ |
1.112.18c yā́bhirmánuṁ śū́ramiṣā́ samā́vataṁ tā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yā́bhiḥ | aṅgiraḥ | mánasā | ni-raṇyáthaḥ | ágram | gácchathaḥ | vi-varé | gó-arṇasaḥ |
yā́bhiḥ | mánum | śū́ram | iṣā́ | sam-ā́vatam | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.18||

1.112.19a yā́bhiḥ pátnīrvimadā́ya nyūháthurā́ gha vā yā́bhiraruṇī́ráśikṣatam |
1.112.19c yā́bhiḥ sudā́sa ūháthuḥ sudevyàṁ tā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yā́bhiḥ | pátnīḥ | vi-madā́ya | ni-ūháthuḥ | ā́ | gha | vā | yā́bhiḥ | aruṇī́ḥ | áśikṣatam |
yā́bhiḥ | su-dā́se | ūháthuḥ | su-devyàm | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.19||

1.112.20a yā́bhiḥ śáṁtātī bhávatho dadāśúṣe bhujyúṁ yā́bhirávatho yā́bhirádhrigum |
1.112.20c omyā́vatīṁ subhárāmṛtastúbhaṁ tā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yā́bhiḥ | śáṁtātī íti śám-tātī | bhávathaḥ | dadāśúṣe | bhujyúm | yā́bhiḥ | ávathaḥ | yā́bhiḥ | ádhri-gum |
omyā́-vatīm | su-bhárām | ṛta-stúbham | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.20||

1.112.21a yā́bhiḥ kṛśā́numásane duvasyátho javé yā́bhiryū́no árvantamā́vatam |
1.112.21c mádhu priyáṁ bharatho yátsaráḍbhyastā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yā́bhiḥ | kṛśā́num | ásane | duvasyáthaḥ | javé | yā́bhiḥ | yū́naḥ | árvantam | ā́vatam |
mádhu | priyám | bharathaḥ | yát | saráṭ-bhyaḥ | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.21||

1.112.22a yā́bhirnáraṁ goṣuyúdhaṁ nṛṣā́hye kṣétrasya sātā́ tánayasya jínvathaḥ |
1.112.22c yā́bhī ráthām̐ ávatho yā́bhirárvatastā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yā́bhiḥ | náram | goṣu-yúdham | nṛ-sáhye | kṣétrasya | sātā́ | tánayasya | jínvathaḥ |
yā́bhiḥ | ráthān | ávathaḥ | yā́bhiḥ | árvataḥ | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.22||

1.112.23a yā́bhiḥ kútsamārjuneyáṁ śatakratū prá turvī́tiṁ prá ca dabhī́timā́vatam |
1.112.23c yā́bhirdhvasántiṁ puruṣántimā́vataṁ tā́bhirū ṣú ūtíbhiraśvinā́ gatam ||

yā́bhiḥ | kútsam | ārjuneyám | śatakratū íti śata-kratū | prá | turvī́tim | prá | ca | dabhī́tim | ā́vatam |
yā́bhiḥ | dhvasántim | puru-sántim | ā́vatam | tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.23||

1.112.24a ápnasvatīmaśvinā vā́camasmé kṛtáṁ no dasrā vṛṣaṇā manīṣā́m |
1.112.24c adyūtyé'vase ní hvaye vāṁ vṛdhé ca no bhavataṁ vā́jasātau ||

ápnasvatīm | aśvinā | vā́cam | asmé íti | kṛtám | naḥ | dasrā | vṛṣaṇā | manīṣā́m |
adyūtyè | ávase | ní | hvaye | vām | vṛdhé | ca | naḥ | bhavatam | vā́ja-sātau ||1.112.24||

1.112.25a dyúbhiraktúbhiḥ pári pātamasmā́náriṣṭebhiraśvinā saúbhagebhiḥ |
1.112.25c tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ||

dyú-bhiḥ | aktú-bhiḥ | pári | pātam | asmā́n | áriṣṭebhiḥ | aśvinā | saúbhagebhiḥ |
tát | naḥ | mitráḥ | váruṇaḥ | mamahantām | áditiḥ | síndhuḥ | pṛthivī́ | utá | dyaúḥ ||1.112.25||


1.113.1a idáṁ śréṣṭhaṁ jyótiṣāṁ jyótirā́gāccitráḥ praketó ajaniṣṭa víbhvā |
1.113.1c yáthā prásūtā savitúḥ savā́yam̐ evā́ rā́tryuṣáse yónimāraik ||

idám | śréṣṭham | jyótiṣām | jyótiḥ | ā́ | agāt | citráḥ | pra-ketáḥ | ajaniṣṭa | ví-bhvā |
yáthā | prá-sūtā | savitúḥ | savā́ya | evá | rā́trī | uṣáse | yónim | araik ||1.113.1||

1.113.2a rúśadvatsā rúśatī śvetyā́gādā́raigu kṛṣṇā́ sádanānyasyāḥ |
1.113.2c samānábandhū amṛ́te anūcī́ dyā́vā várṇaṁ carata āmināné ||

rúśat-vatsā | rúśatī | śvetyā́ | ā́ | agāt | áraik | ūm̐ íti | kṛṣṇā́ | sádanāni | asyāḥ |
samānábandhū íti samāná-bandhū | amṛ́te íti | anūcī́ íti | dyā́vā | várṇam | carataḥ | āmināné ítyā-mināné ||1.113.2||

1.113.3a samānó ádhvā svásroranantástámanyā́nyā carato deváśiṣṭe |
1.113.3c ná methete ná tasthatuḥ suméke náktoṣā́sā sámanasā vírūpe ||

samānáḥ | ádhvā | svásroḥ | anantáḥ | tám | anyā́-anyā | carataḥ | deváśiṣṭe íti devá-śiṣṭe |
ná | methete íti | ná | tasthatuḥ | suméke íti su-méke | náktoṣā́sā | sá-manasā | vírūpe íti ví-rūpe ||1.113.3||

1.113.4a bhā́svatī netrī́ sūnṛ́tānāmáceti citrā́ ví dúro na āvaḥ |
1.113.4c prā́rpyā jágadvyù no rāyó akhyaduṣā́ ajīgarbhúvanāni víśvā ||

bhā́svatī | netrī́ | sūnṛ́tānām | áceti | citrā́ | ví | dúraḥ | naḥ | āvarítyāvaḥ |
pra-árpya | jágat | ví | ūm̐ íti | naḥ | rāyáḥ | akhyat | uṣā́ḥ | ajīgaḥ | bhúvanāni | víśvā ||1.113.4||

1.113.5a jihmaśyè cáritave maghónyābhogáya iṣṭáye rāyá u tvam |
1.113.5c dabhráṁ páśyadbhya urviyā́ vicákṣa uṣā́ ajīgarbhúvanāni víśvā ||

jihma-śyè | cáritave | maghónī | ā-bhogáye | iṣṭáye | rāyé | ūm̐ íti | tvam |
dabhrám | páśyat-bhyaḥ | urviyā́ | vi-cákṣe | uṣā́ḥ | ajīgaḥ | bhúvanāni | víśvā ||1.113.5||

1.113.6a kṣatrā́ya tvaṁ śrávase tvaṁ mahīyā́ iṣṭáye tvamárthamiva tvamityaí |
1.113.6c vísadṛśā jīvitā́bhipracákṣa uṣā́ ajīgarbhúvanāni víśvā ||

kṣatrā́ya | tvam | śrávase | tvam | mahīyaí | iṣṭáye | tvam | ártham-iva | tvam | ityaí |
ví-sadṛśā | jīvitā́ | abhi-pracákṣe | uṣā́ḥ | ajīgaḥ | bhúvanāni | víśvā ||1.113.6||

1.113.7a eṣā́ divó duhitā́ prátyadarśi vyucchántī yuvatíḥ śukrávāsāḥ |
1.113.7c víśvasyéśānā pā́rthivasya vásva úṣo adyéhá subhage vyùccha ||

eṣā́ | diváḥ | duhitā́ | práti | adarśi | vi-ucchántī | yuvatíḥ | śukrá-vāsāḥ |
víśvasya | ī́śānā | pā́rthivasya | vásvaḥ | úṣaḥ | adyá | ihá | su-bhage | ví | uccha ||1.113.7||

1.113.8a parāyatīnā́mánveti pā́tha āyatīnā́ṁ prathamā́ śáśvatīnām |
1.113.8c vyucchántī jīvámudīráyantyuṣā́ mṛtáṁ káṁ caná bodháyantī ||

parā-yatīnā́m | ánu | eti | pā́thaḥ | ā-yatīnā́m | prathamā́ | śáśvatīnām |
vi-ucchántī | jīvám | ut-īráyantī | uṣā́ḥ | mṛtám | kám | caná | bodháyantī ||1.113.8||

1.113.9a úṣo yádagníṁ samídhe cakártha ví yádā́vaścákṣasā sū́ryasya |
1.113.9c yánmā́nuṣānyakṣyámāṇām̐ ájīgastáddevéṣu cakṛṣe bhadrámápnaḥ ||

úṣaḥ | yát | agním | sam-ídhe | cakártha | ví | yát | ā́vaḥ | cákṣasā | sū́ryasya |
yát | mā́nuṣān | yakṣyámāṇān | ájīgaríti | tát | devéṣu | cakṛṣe | bhadrám | ápnaḥ ||1.113.9||

1.113.10a kíyātyā́ yátsamáyā bhávāti yā́ vyūṣúryā́śca nūnáṁ vyucchā́n |
1.113.10c ánu pū́rvāḥ kṛpate vāvaśānā́ pradī́dhyānā jóṣamanyā́bhireti ||

kíyati | ā́ | yát | samáyā | bhávāti | yā́ḥ | vi-ūṣúḥ | yā́ḥ | ca | nūnám | vi-ucchā́n |
ánu | pū́rvāḥ | kṛpate | vāvaśānā́ | pra-dī́dhyānā | jóṣam | anyā́bhiḥ | eti ||1.113.10||

1.113.11a īyúṣṭé yé pū́rvatarāmápaśyanvyucchántīmuṣásaṁ mártyāsaḥ |
1.113.11c asmā́bhirū nú praticákṣyābhūdó té yanti yé aparī́ṣu páśyān ||

īyúḥ | té | yé | pū́rva-tarām | ápaśyan | vi-ucchántīm | uṣásam | mártyāsaḥ |
asmā́bhiḥ | ūm̐ íti | nú | prati-cákṣyā | abhūt | ó íti | té | yanti | yé | aparī́ṣu | páśyān ||1.113.11||

1.113.12a yāvayáddveṣā ṛtapā́ ṛtejā́ḥ sumnāvárī sūnṛ́tā īráyantī |
1.113.12c sumaṅgalī́rbíbhratī devávītimihā́dyóṣaḥ śréṣṭhatamā vyùccha ||

yāvayát-dveṣāḥ | ṛta-pā́ḥ | ṛte-jā́ḥ | sumna-várī | sūnṛ́tāḥ | īráyantī |
su-maṅgalī́ḥ | bíbhratī | devá-vītim | ihá | adyá | uṣaḥ | śréṣṭha-tamā | ví | uccha ||1.113.12||

1.113.13a śáśvatpuróṣā́ vyùvāsa devyátho adyédáṁ vyā̀vo maghónī |
1.113.13c átho vyùcchādúttarām̐ ánu dyū́najárāmṛ́tā carati svadhā́bhiḥ ||

śáśvat | purā́ | uṣā́ḥ | ví | uvāsa | devī́ | átho íti | adyá | idám | ví | āvaḥ | maghónī |
átho íti | ví | ucchāt | út-tarān | ánu | dyū́n | ajárā | amṛ́tā | carati | svadhā́bhiḥ ||1.113.13||

1.113.14a vyàñjíbhirdivá ā́tāsvadyaudápa kṛṣṇā́ṁ nirṇíjaṁ devyā̀vaḥ |
1.113.14c prabodháyantyaruṇébhiráśvairóṣā́ yāti suyújā ráthena ||

ví | añjí-bhiḥ | diváḥ | ā́tāsu | adyaut | ápa | kṛṣṇā́m | niḥ-níjam | devī́ | āvarítyāvaḥ |
pra-bodháyantī | aruṇébhiḥ | áśvaiḥ | ā́ | uṣā́ḥ | yāti | su-yújā | ráthena ||1.113.14||

1.113.15a āváhantī póṣyā vā́ryāṇi citráṁ ketúṁ kṛṇute cékitānā |
1.113.15c īyúṣīṇāmupamā́ śáśvatīnāṁ vibhātīnā́ṁ prathamóṣā́ vyàśvait ||

ā-váhantī | póṣyā | vā́ryāṇi | citrám | ketúm | kṛṇute | cékitānā |
īyúṣīṇām | upa-mā́ | śáśvatīnām | vi-bhātīnā́m | prathamā́ | uṣā́ḥ | ví | aśvait ||1.113.15||

1.113.16a údīrdhvaṁ jīvó ásurna ā́gādápa prā́gāttáma ā́ jyótireti |
1.113.16c ā́raikpánthāṁ yā́tave sū́ryāyā́ganma yátra pratiránta ā́yuḥ ||

út | īrdhvam | jīváḥ | ásuḥ | naḥ | ā́ | agāt | ápa | prá | agāt | támaḥ | ā́ | jyótiḥ | eti |
áraik | pánthām | yā́tave | sū́ryāya | áganma | yátra | pra-tiránte | ā́yuḥ ||1.113.16||

1.113.17a syū́manā vācá údiyarti váhniḥ stávāno rebhá uṣáso vibhātī́ḥ |
1.113.17c adyā́ táduccha gṛṇaté maghonyasmé ā́yurní didīhi prajā́vat ||

syū́manā | vācáḥ | út | iyarti | váhniḥ | stávānaḥ | rebháḥ | uṣásaḥ | vi-bhātī́ḥ |
adyá | tát | uccha | gṛṇaté | maghoni | asmé íti | ā́yuḥ | ní | didīhi | prajā́-vat ||1.113.17||

1.113.18a yā́ gómatīruṣásaḥ sárvavīrā vyucchánti dāśúṣe mártyāya |
1.113.18c vāyóriva sūnṛ́tānāmudarké tā́ aśvadā́ aśnavatsomasútvā ||

yā́ḥ | gó-matīḥ | uṣásaḥ | sárva-vīrāḥ | vi-ucchánti | dāśúṣe | mártyāya |
vāyóḥ-iva | sūnṛ́tānām | ut-arké | tā́ḥ | aśva-dā́ḥ | aśnavat | soma-sútvā ||1.113.18||

1.113.19a mātā́ devā́nāmáditeránīkaṁ yajñásya ketúrbṛhatī́ ví bhāhi |
1.113.19c praśastikṛ́dbráhmaṇe no vyùcchā́ no jáne janaya viśvavāre ||

mātā́ | devā́nām | áditeḥ | ánīkam | yajñásya | ketúḥ | bṛhatī́ | ví | bhāhi |
praśasti-kṛ́t | bráhmaṇe | naḥ | ví | uccha | ā́ | naḥ | jáne | janaya | viśva-vāre ||1.113.19||

1.113.20a yáccitrámápna uṣáso váhantījānā́ya śaśamānā́ya bhadrám |
1.113.20c tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ||

yát | citrám | ápnaḥ | uṣásaḥ | váhanti | ījānā́ya | śaśamānā́ya | bhadrám |
tát | naḥ | mitráḥ | váruṇaḥ | mamahantām | áditiḥ | síndhuḥ | pṛthivī́ | utá | dyaúḥ ||1.113.20||


1.114.1a imā́ rudrā́ya taváse kapardíne kṣayádvīrāya prá bharāmahe matī́ḥ |
1.114.1c yáthā śámásaddvipáde cátuṣpade víśvaṁ puṣṭáṁ grā́me asmínnanāturám ||

imā́ḥ | rudrā́ya | taváse | kapardíne | kṣayát-vīrāya | prá | bharāmahe | matī́ḥ |
yáthā | śám | ásat | dvi-páde | cátuḥ-pade | víśvam | puṣṭám | grā́me | asmín | anāturám ||1.114.1||

1.114.2a mṛḻā́ no rudrotá no máyaskṛdhi kṣayádvīrāya námasā vidhema te |
1.114.2c yáccháṁ ca yóśca mánurāyejé pitā́ tádaśyāma táva rudra práṇītiṣu ||

mṛḻá | naḥ | rudra | utá | naḥ | máyaḥ | kṛdhi | kṣayát-vīrāya | námasā | vidhema | te |
yát | śám | ca | yóḥ | ca | mánuḥ | ā-yejé | pitā́ | tát | aśyāma | táva | rudra | prá-nītiṣu ||1.114.2||

1.114.3a aśyā́ma te sumatíṁ devayajyáyā kṣayádvīrasya táva rudra mīḍhvaḥ |
1.114.3c sumnāyánnídvíśo asmā́kamā́ carā́riṣṭavīrā juhavāma te havíḥ ||

aśyā́ma | te | su-matím | deva-yajyáyā | kṣayát-vīrasya | táva | rudra | mīḍhvaḥ |
sumna-yán | ít | víśaḥ | asmā́kam | ā́ | cara | áriṣṭa-vīrāḥ | juhavāma | te | havíḥ ||1.114.3||

1.114.4a tveṣáṁ vayáṁ rudráṁ yajñasā́dhaṁ vaṅkúṁ kavímávase ní hvayāmahe |
1.114.4c āré asmáddaívyaṁ héḻo asyatu sumatímídvayámasyā́ vṛṇīmahe ||

tveṣám | vayám | rudrám | yajña-sā́dham | vaṅkúm | kavím | ávase | ní | hvayāmahe |
āré | asmát | daívyam | héḻaḥ | asyatu | su-matím | ít | vayám | asya | ā́ | vṛṇīmahe ||1.114.4||

1.114.5a divó varāhámaruṣáṁ kapardínaṁ tveṣáṁ rūpáṁ námasā ní hvayāmahe |
1.114.5c háste bíbhradbheṣajā́ vā́ryāṇi śárma várma cchardírasmábhyaṁ yaṁsat ||

diváḥ | varāhám | aruṣám | kapardínam | tveṣám | rūpám | námasā | ní | hvayāmahe |
háste | bíbhrat | bheṣajā́ | vā́ryāṇi | śárma | várma | chardíḥ | asmábhyam | yaṁsat ||1.114.5||

1.114.6a idáṁ pitré marútāmucyate vácaḥ svādóḥ svā́dīyo rudrā́ya várdhanam |
1.114.6c rā́svā ca no amṛta martabhójanaṁ tmáne tokā́ya tánayāya mṛḻa ||

idám | pitré | marútām | ucyate | vácaḥ | svādóḥ | svā́dīyaḥ | rudrā́ya | várdhanam |
rā́sva | ca | naḥ | amṛta | marta-bhójanam | tmáne | tokā́ya | tánayāya | mṛḻa ||1.114.6||

1.114.7a mā́ no mahā́ntamutá mā́ no arbhakáṁ mā́ na úkṣantamutá mā́ na ukṣitám |
1.114.7c mā́ no vadhīḥ pitáraṁ mótá mātáraṁ mā́ naḥ priyā́stanvò rudra rīriṣaḥ ||

mā́ | naḥ | mahā́ntam | utá | mā́ | naḥ | arbhakám | mā́ | naḥ | úkṣantam | utá | mā́ | naḥ | ukṣitám |
mā́ | naḥ | vadhīḥ | pitáram | mā́ | utá | mātáram | mā́ | naḥ | priyā́ḥ | tanvàḥ | rudra | ririṣaḥ ||1.114.7||

1.114.8a mā́ nastoké tánaye mā́ na āyaú mā́ no góṣu mā́ no áśveṣu rīriṣaḥ |
1.114.8c vīrā́nmā́ no rudra bhāmitó vadhīrhavíṣmantaḥ sádamíttvā havāmahe ||

mā́ | naḥ | toké | tánaye | mā́ | naḥ | āyaú | mā́ | naḥ | góṣu | mā́ | naḥ | áśveṣu | ririṣaḥ |
vīrā́n | mā́ | naḥ | rudra | bhāmitáḥ | vadhīḥ | havíṣmantaḥ | sádam | ít | tvā | havāmahe ||1.114.8||

1.114.9a úpa te stómānpaśupā́ ivā́karaṁ rā́svā pitarmarutāṁ sumnámasmé |
1.114.9c bhadrā́ hí te sumatírmṛḻayáttamā́thā vayámáva ítte vṛṇīmahe ||

úpa | te | stómān | paśupā́ḥ-iva | ā́ | akaram | rā́sva | pitaḥ | marutām | sumnám | asmé íti |
bhadrā́ | hí | te | su-matíḥ | mṛḻayát-tamā | átha | vayám | ávaḥ | ít | te | vṛṇīmahe ||1.114.9||

1.114.10a āré te goghnámutá pūruṣaghnáṁ kṣáyadvīra sumnámasmé te astu |
1.114.10c mṛḻā́ ca no ádhi ca brūhi devā́dhā ca naḥ śárma yaccha dvibárhāḥ ||

āré | te | go-ghnám | utá | puruṣa-ghnám | kṣáyat-vīra | sumnám | asmé íti | te | astu |
mṛḻá | ca | naḥ | ádhi | ca | brūhi | deva | ádha | ca | naḥ | śárma | yaccha | dvi-bárhāḥ ||1.114.10||

1.114.11a ávocāma námo asmā avasyávaḥ śṛṇótu no hávaṁ rudró marútvān |
1.114.11c tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ||

ávocāma | námaḥ | asmai | avasyávaḥ | śṛṇótu | naḥ | hávam | rudráḥ | marútvān |
tát | naḥ | mitráḥ | váruṇaḥ | mamahantām | áditiḥ | síndhuḥ | pṛthivī́ | utá | dyaúḥ ||1.114.11||


1.115.1a citráṁ devā́nāmúdagādánīkaṁ cákṣurmitrásya váruṇasyāgnéḥ |
1.115.1c ā́prā dyā́vāpṛthivī́ antárikṣaṁ sū́rya ātmā́ jágatastasthúṣaśca ||

citrám | devā́nām | út | agāt | ánīkam | cákṣuḥ | mitrásya | váruṇasya | agnéḥ |
ā́ | aprāḥ | dyā́vāpṛthivī́ íti | antárikṣam | sū́ryaḥ | ātmā́ | jágataḥ | tasthúṣaḥ | ca ||1.115.1||

1.115.2a sū́ryo devī́muṣásaṁ rócamānāṁ máryo ná yóṣāmabhyèti paścā́t |
1.115.2c yátrā náro devayánto yugā́ni vitanvaté práti bhadrā́ya bhadrám ||

sū́ryaḥ | devī́m | uṣásam | rócamānām | máryaḥ | ná | yóṣām | abhí | eti | paścā́t |
yátra | náraḥ | deva-yántaḥ | yugā́ni | vi-tanvaté | práti | bhadrā́ya | bhadrám ||1.115.2||

1.115.3a bhadrā́ áśvā harítaḥ sū́ryasya citrā́ étagvā anumā́dyāsaḥ |
1.115.3c namasyánto divá ā́ pṛṣṭhámasthuḥ pári dyā́vāpṛthivī́ yanti sadyáḥ ||

bhadrā́ḥ | áśvāḥ | harítaḥ | sū́ryasya | citrā́ḥ | éta-gvāḥ | anu-mā́dyāsaḥ |
namasyántaḥ | diváḥ | ā́ | pṛṣṭhám | asthuḥ | pári | dyā́vāpṛthivī́ | yanti | sadyáḥ ||1.115.3||

1.115.4a tátsū́ryasya devatváṁ tánmahitváṁ madhyā́ kártorvítataṁ sáṁ jabhāra |
1.115.4c yadédáyukta harítaḥ sadhásthādā́drā́trī vā́sastanute simásmai ||

tát | sū́ryasya | deva-tvám | tát | mahi-tvám | madhyā́ | kártoḥ | ví-tatam | sám | jabhāra |
yadā́ | ít | áyukta | harítaḥ | sadhá-sthāt | ā́t | rā́trī | vā́saḥ | tanute | simásmai ||1.115.4||

1.115.5a tánmitrásya váruṇasyābhicákṣe sū́ryo rūpáṁ kṛṇute dyórupásthe |
1.115.5c anantámanyádrúśadasya pā́jaḥ kṛṣṇámanyáddharítaḥ sáṁ bharanti ||

tát | mitrásya | váruṇasya | abhi-cákṣe | sū́ryaḥ | rūpám | kṛṇute | dyóḥ | upá-sthe |
anantám | anyát | rúśat | asya | pā́jaḥ | kṛṣṇám | anyát | harítaḥ | sám | bharanti ||1.115.5||

1.115.6a adyā́ devā úditā sū́ryasya níráṁhasaḥ pipṛtā́ níravadyā́t |
1.115.6c tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ||

adyá | devāḥ | út-itā | sū́ryasya | níḥ | áṁhasaḥ | pipṛtá | níḥ | avadyā́t |
tát | naḥ | mitráḥ | váruṇaḥ | mamahantām | áditiḥ | síndhuḥ | pṛthivī́ | utá | dyaúḥ ||1.115.6||


1.116.1a nā́satyābhyāṁ barhíriva prá vṛñje stómām̐ iyarmyabhríyeva vā́taḥ |
1.116.1c yā́várbhagāya vimadā́ya jāyā́ṁ senājúvā nyūhátū ráthena ||

nā́satyābhyām | barhíḥ-iva | prá | vṛñje | stómān | iyarmi | abhríyā-iva | vā́taḥ |
yaú | árbhagāya | vi-madā́ya | jāyā́m | senā-júvā | ni-ūhátuḥ | ráthena ||1.116.1||

1.116.2a vīḻupátmabhirāśuhémabhirvā devā́nāṁ vā jūtíbhiḥ śā́śadānā |
1.116.2c tádrā́sabho nāsatyā sahásramājā́ yamásya pradháne jigāya ||

vīḻupátma-bhiḥ | āśuhéma-bhiḥ | vā | devā́nām | vā | jūtí-bhiḥ | śā́śadānā |
tát | rā́sabhaḥ | nāsatyā | sahásram | ājā́ | yamásya | pra-dháne | jigāya ||1.116.2||

1.116.3a túgro ha bhujyúmaśvinodameghé rayíṁ ná káścinmamṛvā́m̐ ávāhāḥ |
1.116.3c támūhathurnaubhírātmanvátībhirantarikṣaprúdbhirápodakābhiḥ ||

túgraḥ | ha | bhujyúm | aśvinā | uda-meghé | rayím | ná | káḥ | cit | mamṛ-vā́n | áva | ahāḥ |
tám | ūhathuḥ | naubhíḥ | ātman-vátībhiḥ | antarikṣaprút-bhiḥ | ápa-udakābhiḥ ||1.116.3||

1.116.4a tisráḥ kṣápastríráhātivrájadbhirnā́satyā bhujyúmūhathuḥ pataṁgaíḥ |
1.116.4c samudrásya dhánvannārdrásya pāré tribhī́ ráthaiḥ śatápadbhiḥ ṣáḻaśvaiḥ ||

tisráḥ | kṣápaḥ | tríḥ | áhā | ativrájat-bhiḥ | nā́satyā | bhujyúm | ūhathuḥ | pataṅgaíḥ |
samudrásya | dhánvan | ārdrásya | pāré | tri-bhíḥ | ráthaiḥ | śatápat-bhiḥ | ṣáṭ-aśvaiḥ ||1.116.4||

1.116.5a anārambhaṇé tádavīrayethāmanāsthāné agrabhaṇé samudré |
1.116.5c yádaśvinā ūháthurbhujyúmástaṁ śatā́ritrāṁ nā́vamātasthivā́ṁsam ||

anārambhaṇé | tát | avīrayethām | anāsthāné | agrabhaṇé | samudré |
yát | aśvinau | ūháthuḥ | bhujyúm | ástam | śatá-aritrān | nā́vam | ātasthi-vā́ṁsam ||1.116.5||

1.116.6a yámaśvinā dadáthuḥ śvetámáśvamaghā́śvāya śáśvadítsvastí |
1.116.6c tádvāṁ dātráṁ máhi kīrtényaṁ bhūtpaidvó vājī́ sádamíddhávyo aryáḥ ||

yám | aśvinā | dadáthuḥ | śvetám | áśvam | aghá-aśvāya | śáśvat | ít | svastí |
tát | vām | dātrám | máhi | kīrtényam | bhūt | paidváḥ | vājī́ | sádam | ít | hávyaḥ | aryáḥ ||1.116.6||

1.116.7a yuváṁ narā stuvaté pajriyā́ya kakṣī́vate aradataṁ púraṁdhim |
1.116.7c kārotarā́cchaphā́dáśvasya vṛ́ṣṇaḥ śatáṁ kumbhā́m̐ asiñcataṁ súrāyāḥ ||

yuvám | narā | stuvaté | pajriyā́ya | kakṣī́vate | aradatam | púram-dhim |
kārotarā́t | śaphā́t | áśvasya | vṛ́ṣṇaḥ | śatám | kumbhā́n | asiñcatam | súrāyāḥ ||1.116.7||

1.116.8a himénāgníṁ ghraṁsámavārayethāṁ pitumátīmū́rjamasmā adhattam |
1.116.8c ṛbī́se átrimaśvinā́vanītamúnninyathuḥ sárvagaṇaṁ svastí ||

hiména | agním | ghraṁsám | avārayethām | pitu-mátīm | ū́rjam | asmai | adhattam |
ṛbī́se | átrim | aśvinā | áva-nītam | út | ninyathuḥ | sárva-gaṇam | svastí ||1.116.8||

1.116.9a párāvatáṁ nāsatyānudethāmuccā́budhnaṁ cakrathurjihmábāram |
1.116.9c kṣárannā́po ná pāyánāya rāyé sahásrāya tṛ́ṣyate gótamasya ||

párā | avatám | nāsatyā | anudethām | uccā́-budhnam | cakrathuḥ | jihmá-bāram |
kṣáran | ā́paḥ | ná | pāyánāya | rāyé | sahásrāya | tṛ́ṣyate | gótamasya ||1.116.9||

1.116.10a jujurúṣo nāsatyotá vavríṁ prā́muñcataṁ drāpímiva cyávānāt |
1.116.10c prā́tirataṁ jahitásyā́yurdasrā́dítpátimakṛṇutaṁ kanī́nām ||

jujurúṣaḥ | nāsatyā | utá | vavrím | prá | amuñcatam | drāpím-iva | cyávānāt |
prá | atiratam | jahitásya | ā́yuḥ | dasrā | ā́t | ít | pátim | akṛṇutam | kanī́nām ||1.116.10||

1.116.11a tádvāṁ narā śáṁsyaṁ rā́dhyaṁ cābhiṣṭimánnāsatyā várūtham |
1.116.11c yádvidvā́ṁsā nidhímivā́pagūḻhamúddarśatā́dūpáthurvándanāya ||

tát | vām | narā | śáṁsyam | rā́dhyam | ca | abhiṣṭi-mát | nāsatyā | várūtham |
yát | vidvā́ṁsā | nidhím-iva | ápa-gūḻham | út | darśatā́t | ūpáthuḥ | vándanāya ||1.116.11||

1.116.12a tádvāṁ narā sanáye dáṁsa ugrámāvíṣkṛṇomi tanyatúrná vṛṣṭím |
1.116.12c dadhyáṅha yánmádhvātharvaṇó vāmáśvasya śīrṣṇā́ prá yádīmuvā́ca ||

tát | vām | narā | sanáye | dáṁsaḥ | ugrám | āvíḥ | kṛṇomi | tnyatúḥ | ná | vṛṣṭím |
dadhyáṅ | ha | yát | mádhu | ātharvaṇáḥ | vām | áśvasya | sīrṣṇā́ | prá | yát | īm | uvā́ca ||1.116.12||

1.116.13a ájohavīnnāsatyā karā́ vāṁ mahé yā́manpurubhujā púraṁdhiḥ |
1.116.13c śrutáṁ tácchā́suriva vadhrimatyā́ híraṇyahastamaśvināvadattam ||

ájohavīt | nāsatyā | karā́ | vām | mahé | yā́man | puru-bhujā | púram-dhiḥ |
śrutám | tát | śā́suḥ-iva | vadhri-matyā́ḥ | híraṇya-hastam | aśvinau | adattam ||1.116.13||

1.116.14a āsnó vṛ́kasya vártikāmabhī́ke yuváṁ narā nāsatyāmumuktam |
1.116.14c utó kavíṁ purubhujā yuváṁ ha kṛ́pamāṇamakṛṇutaṁ vicákṣe ||

āsnáḥ | vṛ́kasya | vártikām | abhī́ke | yuvám | narā | nāsatyā | amumuktam |
utó íti | kavím | puru-bhujā | yuvám | ha | kṛ́pamāṇam | akṛṇutam | vi-cákṣe ||1.116.14||

1.116.15a carítraṁ hí vérivā́cchedi parṇámājā́ khelásya páritakmyāyām |
1.116.15c sadyó jáṅghāmā́yasīṁ viśpálāyai dháne hité sártave prátyadhattam ||

carítram | hí | véḥ-iva | ácchedi | parṇám | ājā́ | khelásya | pári-takmyāyām |
sadyáḥ | jáṅghām | ā́yasīm | viśpálāyai | dháne | hité | sártave | práti | adhattam ||1.116.15||

1.116.16a śatáṁ meṣā́nvṛkyè cakṣadānámṛjrā́śvaṁ táṁ pitā́ndháṁ cakāra |
1.116.16c tásmā akṣī́ nāsatyā vicákṣa ā́dhattaṁ dasrā bhiṣajāvanarván ||

śatám | meṣā́n | vṛkyè | cakṣadānám | ṛjrá-aśvam | tám | pitā́ | andhám | cakāra |
tásmai | akṣī́ íti | nāsatyā | vi-cákṣe | ā́ | adhattam | dasrā | bhiṣajau | anarván ||1.116.16||

1.116.17a ā́ vāṁ ráthaṁ duhitā́ sū́ryasya kā́rṣmevātiṣṭhadárvatā jáyantī |
1.116.17c víśve devā́ ánvamanyanta hṛdbhíḥ sámu śriyā́ nāsatyā sacethe ||

ā́ | vām | rátham | duhitā́ | sū́ryasya | kā́rṣma-iva | atiṣṭhat | árvatā | jáyantī |
víśve | devā́ḥ | ánu | amanyanta | hṛt-bhíḥ | sám | ūm̐ íti | śriyā́ | nāsatyā | sacethe íti ||1.116.17||

1.116.18a yádáyātaṁ dívodāsāya vartírbharádvājāyāśvinā háyantā |
1.116.18c reváduvāha sacanó rátho vāṁ vṛṣabháśca śiṁśumā́raśca yuktā́ ||

yát | áyātam | dívaḥ-dāsāya | vartíḥ | bharát-vājāya | aśvinā | háyantā |
revát | uvāha | sacanáḥ | ráthaḥ | vām | vṛṣabháḥ | ca | śiṁśumā́raḥ | ca | yuktā́ ||1.116.18||

1.116.19a rayíṁ sukṣatráṁ svapatyámā́yuḥ suvī́ryaṁ nāsatyā váhantā |
1.116.19c ā́ jahnā́vīṁ sámanasópa vā́jaistríráhno bhāgáṁ dádhatīmayātam ||

rayím | su-kṣatrám | su-apatyám | ā́yuḥ | su-vī́ryam | nāsatyā | váhantā |
ā́ | jahnā́vīm | sá-manasā | úpa | vā́jaiḥ | tríḥ | áhnaḥ | bhāgám | dádhatīm | ayātam ||1.116.19||

1.116.20a páriviṣṭaṁ jāhuṣáṁ viśvátaḥ sīṁ sugébhirnáktamūhathū rájobhiḥ |
1.116.20c vibhindúnā nāsatyā ráthena ví párvatām̐ ajarayū́ ayātam ||

pári-viṣṭam | jāhuṣám | viśvátaḥ | sīm | su-gébhiḥ | náktam | ūhathuḥ | rájaḥ-bhiḥ |
vi-bhindúnā | nāsatyā | ráthena | ví | párvatān | ajarayū́ íti | ayātam ||1.116.20||

1.116.21a ékasyā vástorāvataṁ ráṇāya váśamaśvinā sanáye sahásrā |
1.116.21c nírahataṁ ducchúnā índravantā pṛthuśrávaso vṛṣaṇāvárātīḥ ||

ékasyāḥ | vástoḥ | āvatam | ráṇāya | váśam | aśvinā | sanáye | sahásrā |
níḥ | ahatam | ducchúnāḥ | índra-vantā | pṛthu-śrávasaḥ | vṛṣaṇau | árātīḥ ||1.116.21||

1.116.22a śarásya cidārcatkásyāvatā́dā́ nīcā́duccā́ cakrathuḥ pā́tave vā́ḥ |
1.116.22c śayáve cinnāsatyā śácībhirjásuraye staryàṁ pipyathurgā́m ||

śarásya | cit | ārcat-kásya | avatā́t | ā́ | nīcā́t | uccā́ | cakrathuḥ | pā́tave | vā́ríti vā́ḥ |
śayáve | cit | nāsatyā | śácībhiḥ | jásuraye | staryàm | pipyathuḥ | gā́m ||1.116.22||

1.116.23a avasyaté stuvaté kṛṣṇiyā́ya ṛjūyaté nāsatyā śácībhiḥ |
1.116.23c paśúṁ ná naṣṭámiva dárśanāya viṣṇāpvàṁ dadathurvíśvakāya ||

avasyaté | stuvaté | kṛṣṇiyā́ya | ṛju-yaté | nāsatyā | śácībhiḥ |
paśúm | ná | naṣṭám-iva | dárśanāya | viṣṇāpvàm | dadathuḥ | víśvakāya ||1.116.23||

1.116.24a dáśa rā́trīráśivenā náva dyū́návanaddhaṁ śnathitámapsvàntáḥ |
1.116.24c víprutaṁ rebhámudáni právṛktamúnninyathuḥ sómamiva sruvéṇa ||

dáśa | rā́trīḥ | áśivena | náva | dyū́n | áva-naddham | śnathitám | ap-sú | antáríti |
ví-prutam | rebhám | udáni | prá-vṛktam | út | ninyathuḥ | sómam-iva | sruvéṇa ||1.116.24||

1.116.25a prá vāṁ dáṁsāṁsyaśvināvavocamasyá pátiḥ syāṁ sugávaḥ suvī́raḥ |
1.116.25c utá páśyannaśnuvándīrghámā́yurástamivéjjarimā́ṇaṁ jagamyām ||

prá | vām | dáṁsāṁsi | aśvinau | avocam | asyá | pátiḥ | syām | su-gávaḥ | su-vī́raḥ |
utá | páśyan | aśnuván | dīrghám | ā́yuḥ | ástam-iva | ít | jarimā́ṇam | jagamyām ||1.116.25||


1.117.1a mádhvaḥ sómasyāśvinā mádāya pratnó hótā́ vivāsate vām |
1.117.1c barhíṣmatī rātírvíśritā gī́riṣā́ yātaṁ nāsatyópa vā́jaiḥ ||

mádhvaḥ | sómasya | aśvinā | mádāya | pratnáḥ | hótā | ā́ | vivāsate | vām |
barhíṣmatī | rātíḥ | ví-śritā | gī́ḥ | iṣā́ | yātam | nāsatyā | úpa | vā́jaiḥ ||1.117.1||

1.117.2a yó vāmaśvinā mánaso jávīyānráthaḥ sváśvo víśa ājígāti |
1.117.2c yéna gácchathaḥ sukṛ́to duroṇáṁ téna narā vartírasmábhyaṁ yātam ||

yáḥ | vām | aśvinā | mánasaḥ | jávīyān | ráthaḥ | su-áśvaḥ | víśaḥ | ā-jígāti |
yéna | gácchathaḥ | su-kṛ́taḥ | duroṇám | téna | narā | vartíḥ | asmábhyam | yātam ||1.117.2||

1.117.3a ṛ́ṣiṁ narāváṁhasaḥ pā́ñcajanyamṛbī́sādátriṁ muñcatho gaṇéna |
1.117.3c minántā dásyoráśivasya māyā́ anupūrváṁ vṛṣaṇā codáyantā ||

ṛ́ṣim | narau | áṁhasaḥ | pā́ñca-janyam | ṛbī́sāt | átrim | muñcathaḥ | gaṇéna |
minántā | dásyoḥ | áśivasya | māyā́ḥ | anu-pūrvám | vṛṣaṇā | codáyantā ||1.117.3||

1.117.4a áśvaṁ ná gūḻhámaśvinā durévairṛ́ṣiṁ narā vṛṣaṇā rebhámapsú |
1.117.4c sáṁ táṁ riṇītho víprutaṁ dáṁsobhirná vāṁ jūryanti pūrvyā́ kṛtā́ni ||

áśvam | ná | gūḻhám | aśvinā | duḥ-évaiḥ | ṛ́ṣim | narā | vṛṣaṇā | rebhám | ap-sú |
sám | tám | riṇīthaḥ | ví-prutam | dáṁsaḥ-bhiḥ | ná | vām | jūryanti | pūrvyā́ | kṛtā́ni ||1.117.4||

1.117.5a suṣupvā́ṁsaṁ ná nírṛterupásthe sū́ryaṁ ná dasrā támasi kṣiyántam |
1.117.5c śubhé rukmáṁ ná darśatáṁ níkhātamúdūpathuraśvinā vándanāya ||

susupvā́ṁsam | ná | níḥ-ṛteḥ | upá-sthe | sū́ryam | ná | dasrā | támasi | kṣiyántam |
śubhé | rukmám | ná | darśatám | ní-khātam | út | ūpathuḥ | aśvinā | vándanāya ||1.117.5||

1.117.6a tádvāṁ narā śáṁsyaṁ pajriyéṇa kakṣī́vatā nāsatyā párijman |
1.117.6c śaphā́dáśvasya vājíno jánāya śatáṁ kumbhā́m̐ asiñcataṁ mádhūnām ||

tát | vām | narā | śáṁsyam | pajriyéṇa | kakṣī́vatā | nāsatyā | pári-jman |
śaphā́t | áśvasya | vājínaḥ | jánāya | śatám | kumbhā́n | asiñcatam | mádhūnām ||1.117.6||

1.117.7a yuváṁ narā stuvaté kṛṣṇiyā́ya viṣṇāpvàṁ dadathurvíśvakāya |
1.117.7c ghóṣāyai citpitṛṣáde duroṇé pátiṁ jū́ryantyā aśvināvadattam ||

yuvám | narā | stuvaté | kṛṣṇiyā́ya | viṣṇāpvàm | dadathuḥ | víśvakāya |
ghóṣāyai | cit | pitṛ-sáde | duroṇé | pátim | jū́ryantyai | aśvinau | adattam ||1.117.7||

1.117.8a yuváṁ śyā́vāya rúśatīmadattaṁ maháḥ kṣoṇásyāśvinā káṇvāya |
1.117.8c pravā́cyaṁ tádvṛṣaṇā kṛtáṁ vāṁ yánnārṣadā́ya śrávo adhyádhattam ||

yuvám | śyā́vāya | rúśatīm | adattam | maháḥ | kṣoṇásya | aśvinā | káṇvāya |
pra-vā́cyam | tát | vṛṣaṇā | kṛtám | vām | yát | nārsadā́ya | śrávaḥ | adhi-ádhattam ||1.117.8||

1.117.9a purū́ várpāṁsyaśvinā dádhānā ní pedáva ūhathurāśúmáśvam |
1.117.9c sahasrasā́ṁ vājínamápratītamahihánaṁ śravasyàṁ tárutram ||

purú | várpāṁsi | aśvinā | dádhānā | ní | pedáve | ūhathuḥ | āśúm | áśvam |
sahasra-sā́m | vājínam | áprati-itam | ahi-hánam | śravasyàm | tárutram ||1.117.9||

1.117.10a etā́ni vāṁ śravasyā̀ sudānū bráhmāṅgūṣáṁ sádanaṁ ródasyoḥ |
1.117.10c yádvāṁ pajrā́so aśvinā hávante yātámiṣā́ ca vidúṣe ca vā́jam ||

etā́ni | vām | śravasyā̀ | sudānū íti su-dānū | bráhma | āṅgūṣám | sádanam | ródasyoḥ |
yát | vām | pajrā́saḥ | aśvinā | hávante | yātám | iṣā́ | ca | vidúṣe | ca | vā́jam ||1.117.10||

1.117.11a sūnórmā́nenāśvinā gṛṇānā́ vā́jaṁ víprāya bhuraṇā rádantā |
1.117.11c agástye bráhmaṇā vāvṛdhānā́ sáṁ viśpálāṁ nāsatyāriṇītam ||

sūnóḥ | mā́nena | aśvinā | gṛṇānā́ | vā́jam | víprāya | bhuraṇā | rádantā |
agástye | bráhmaṇā | vavṛdhānā́ | sám | viśpálām | nāsatyā | ariṇītam ||1.117.11||

1.117.12a kúha yā́ntā suṣṭutíṁ kāvyásya dívo napātā vṛṣaṇā śayutrā́ |
1.117.12c híraṇyasyeva kaláśaṁ níkhātamúdūpathurdaśamé aśvinā́han ||

kúha | yā́ntā | su-stutím | kāvyásya | dívaḥ | napātā | vṛṣaṇā | śayu-trā́ |
híraṇyasya-iva | kaláśam | ní-khātam | út | ūpathuḥ | daśamé | aśvinā | áhan ||1.117.12||

1.117.13a yuváṁ cyávānamaśvinā járantaṁ púnaryúvānaṁ cakrathuḥ śácībhiḥ |
1.117.13c yuvó ráthaṁ duhitā́ sū́ryasya sahá śriyā́ nāsatyāvṛṇīta ||

yuvám | cyávānam | aśvinā | járantam | púnaḥ | yúvānam | cakrathuḥ | śácībhiḥ |
yuvóḥ | rátham | duhitā́ | sū́ryasya | sahá | śriyā́ | nāsatyā | avṛṇīta ||1.117.13||

1.117.14a yuváṁ túgrāya pūrvyébhirévaiḥ punarmanyā́vabhavataṁ yuvānā |
1.117.14c yuváṁ bhujyúmárṇaso níḥ samudrā́dvíbhirūhathurṛjrébhiráśvaiḥ ||

yuvám | túgrāya | pūrvyébhiḥ | évaiḥ | punaḥ-manyaú | abhavatam | yuvānā |
yuvám | bhujyúm | árṇasaḥ | níḥ | samudrā́t | ví-bhiḥ | ūhathuḥ | ṛjrébhiḥ | áśvaiḥ ||1.117.14||

1.117.15a ájohavīdaśvinā taugryó vāṁ próḻhaḥ samudrámavyathírjaganvā́n |
1.117.15c níṣṭámūhathuḥ suyújā ráthena mánojavasā vṛṣaṇā svastí ||

ájohavīt | aśvinā | taugryáḥ | vām | prá-ūḻhaḥ | samudrám | avyathíḥ | jaganvā́n |
níḥ | tám | ūhathuḥ | su-yújā | ráthena | mánaḥ-javasā | vṛṣaṇā | svastí ||1.117.15||

1.117.16a ájohavīdaśvinā vártikā vāmāsnó yátsīmámuñcataṁ vṛ́kasya |
1.117.16c ví jayúṣā yayathuḥ sā́nvádrerjātáṁ viṣvā́co ahataṁ viṣéṇa ||

ájohavīt | aśvinā | vártikā | vām | āsnáḥ | yát | sīm | ámuñcatam | vṛ́kasya |
ví | jayúṣā | yayathuḥ | sā́nu | ádreḥ | jātám | viṣvā́caḥ | ahatam | viṣéṇa ||1.117.16||

1.117.17a śatáṁ meṣā́nvṛkyè māmahānáṁ támaḥ práṇītamáśivena pitrā́ |
1.117.17c ā́kṣī́ ṛjrā́śve aśvināvadhattaṁ jyótirandhā́ya cakrathurvicákṣe ||

śatám | meṣā́n | vṛkyè | mamahānám | támaḥ | prá-nītam | áśivena | pitrā́ |
ā́ | akṣī́ íti | ṛjrá-aśve | aśvinau | adhattam | jyótiḥ | andhā́ya | cakrathuḥ | vi-cákṣe ||1.117.17||

1.117.18a śunámandhā́ya bháramahvayatsā́ vṛkī́raśvinā vṛṣaṇā náréti |
1.117.18c jāráḥ kanī́na iva cakṣadāná ṛjrā́śvaḥ śatámékaṁ ca meṣā́n ||

śunám | andhā́ya | bháram | ahvayat | sā́ | vṛkī́ḥ | aśvinā | vṛṣaṇā | nárā | íti |
jāráḥ | kanī́naḥ-iva | cakṣadānáḥ | ṛjrá-aśvaḥ | śatám | ékam | ca | meṣā́n ||1.117.18||

1.117.19a mahī́ vāmūtíraśvinā mayobhū́rutá srāmáṁ dhiṣṇyā sáṁ riṇīthaḥ |
1.117.19c áthā yuvā́mídahvayatpúraṁdhirā́gacchataṁ sīṁ vṛṣaṇāvávobhiḥ ||

mahī́ | vām | ūtíḥ | aśvinā | mayaḥ-bhū́ḥ | utá | srāmám | dhiṣṇyā | sám | riṇīthaḥ |
átha | yuvā́m | ít | ahvayat | púram-dhiḥ | ā́ | agacchatam | sīm | vṛṣaṇau | ávaḥ-bhiḥ ||1.117.19||

1.117.20a ádhenuṁ dasrā staryàṁ víṣaktāmápinvataṁ śayáve aśvinā gā́m |
1.117.20c yuváṁ śácībhirvimadā́ya jāyā́ṁ nyū̀hathuḥ purumitrásya yóṣām ||

ádhenum | dasrā | staryàm | ví-saktām | ápinvatam | śayáve | aśvinā | gā́m |
yuvám | śácībhiḥ | vi-madā́ya | jāyā́m | ní | ūhathuḥ | puru-mitrásya | yóṣām ||1.117.20||

1.117.21a yávaṁ vṛ́keṇāśvinā vápantéṣaṁ duhántā mánuṣāya dasrā |
1.117.21c abhí dásyuṁ bákureṇā dhámantorú jyótiścakrathurā́ryāya ||

yávam | vṛ́keṇa | aśvina | vápantā | íṣam | duhántā | mánuṣāya | dasrā |
abhí | dásyum | bákureṇa | dhámantā | urú | jyótiḥ | cakrathuḥ | ā́ryāya ||1.117.21||

1.117.22a ātharvaṇā́yāśvinā dadhīcé'śvyaṁ śíraḥ prátyairayatam |
1.117.22c sá vāṁ mádhu prá vocadṛtāyántvāṣṭráṁ yáddasrāvapikakṣyàṁ vām ||

ātharvaṇā́ya | aśvinā | dadhīcé | áśvyam | śíraḥ | práti | airayatam |
sáḥ | vām | mádhu | prá | vocat | ṛta-yán | tvāṣṭrám | yát | dasrau | api-kakṣyàm | vām ||1.117.22||

1.117.23a sádā kavī sumatímā́ cake vāṁ víśvā dhíyo aśvinā prā́vataṁ me |
1.117.23c asmé rayíṁ nāsatyā bṛhántamapatyasā́caṁ śrútyaṁ rarāthām ||

sádā | kavī íti | su-matím | ā́ | cake | vām | víśvāḥ | dhíyaḥ | aśvinā | prá | avatam | me |
asmé íti | rayím | nāsatyā | bṛhántam | apatya-sā́cam | śrútyam | rarāthām ||1.117.23||

1.117.24a híraṇyahastamaśvinā rárāṇā putráṁ narā vadhrimatyā́ adattam |
1.117.24c trídhā ha śyā́vamaśvinā víkastamújjīvása airayataṁ sudānū ||

híraṇya-hastam | aśvinā | rárāṇā | putrám | narā | vadhri-matyā́ḥ | adattam |
trídhā | ha | śyā́vam | aśvinā | ví-kastam | út | jīváse | airayatam | sudānū íti su-dānū ||1.117.24||

1.117.25a etā́ni vāmaśvinā vīryā̀ṇi prá pūrvyā́ṇyāyávo'vocan |
1.117.25c bráhma kṛṇvánto vṛṣaṇā yuvábhyāṁ suvī́rāso vidáthamā́ vadema ||

etā́ni | vām | aśvinā | vīryā̀ṇi | prá | pūrvyā́ṇi | āyávaḥ | avocan |
bráhma | kṛṇvántaḥ | vṛṣaṇā | yuvá-bhyām | su-vī́rāsaḥ | vidátham | ā́ | vadema ||1.117.25||


1.118.1a ā́ vāṁ rátho aśvinā śyenápatvā sumṛḻīkáḥ svávām̐ yātvarvā́ṅ |
1.118.1c yó mártyasya mánaso jávīyāntrivandhuró vṛṣaṇā vā́taraṁhāḥ ||

ā́ | vām | ráthaḥ | aśvinā | śyená-patvā | su-mṛḻīkáḥ | svá-vān | yātu | arvā́ṅ |
yáḥ | mártyasya | mánasaḥ | jávīyān | tri-vandhuráḥ | vṛṣaṇā | vā́ta-raṁhāḥ ||1.118.1||

1.118.2a trivandhuréṇa trivṛ́tā ráthena tricakréṇa suvṛ́tā́ yātamarvā́k |
1.118.2c pínvataṁ gā́ jínvatamárvato no vardháyatamaśvinā vīrámasmé ||

tri-vandhuréṇa | tri-vṛ́tā | ráthena | tri-cakréṇa | su-vṛ́tā | ā́ | yātam | arvā́k |
pínvatam | gā́ḥ | jínvatam | árvataḥ | naḥ | vardháyatam | aśvinā | vīrám | asmé íti ||1.118.2||

1.118.3a pravádyāmanā suvṛ́tā ráthena dásrāvimáṁ śṛṇutaṁ ślókamádreḥ |
1.118.3c kímaṅgá vāṁ prátyávartiṁ gámiṣṭhāhúrvíprāso aśvinā purājā́ḥ ||

pravát-yāmanā | su-vṛ́tā | ráthena | dásrau | imám | śṛṇutam | ślókam | ádreḥ |
kím | aṅgá | vām | práti | ávartim | gámiṣṭhā | āhúḥ | víprāsaḥ | aśvinā | purā-jā́ḥ ||1.118.3||

1.118.4a ā́ vāṁ śyenā́so aśvinā vahantu ráthe yuktā́sa āśávaḥ pataṁgā́ḥ |
1.118.4c yé aptúro divyā́so ná gṛ́dhrā abhí práyo nāsatyā váhanti ||

ā́ | vām | śyenā́saḥ | aśvinā | vahantu | ráthe | yuktā́saḥ | āśávaḥ | pataṅgā́ḥ |
yé | ap-túraḥ | divyā́saḥ | ná | gṛ́dhrāḥ | abhí | práyaḥ | nāsatyā | váhanti ||1.118.4||

1.118.5a ā́ vāṁ ráthaṁ yuvatístiṣṭhadátra juṣṭvī́ narā duhitā́ sū́ryasya |
1.118.5c pári vāmáśvā vápuṣaḥ pataṁgā́ váyo vahantvaruṣā́ abhī́ke ||

ā́ | vām | rátham | yuvatíḥ | tiṣṭhat | átra | juṣṭvī́ | narā | duhitā́ | sū́ryasya |
pári | vām | áśvāḥ | vápuṣaḥ | pataṅgā́ḥ | váyaḥ | vahantu | aruṣā́ḥ | abhī́ke ||1.118.5||

1.118.6a údvándanamairataṁ daṁsánābhirúdrebháṁ dasrā vṛṣaṇā śácībhiḥ |
1.118.6c níṣṭaugryáṁ pārayathaḥ samudrā́tpúnaścyávānaṁ cakrathuryúvānam ||

út | vándanam | airatam | daṁsánābhiḥ | út | rebhám | dasrā | vṛṣaṇā | śácībhiḥ |
níḥ | taugryám | pārayathaḥ | samudrā́t | púnaríti | cyávānam | cakrathuḥ | yúvānam ||1.118.6||

1.118.7a yuvámátrayé'vanītāya taptámū́rjamomā́namaśvināvadhattam |
1.118.7c yuváṁ káṇvāyā́piriptāya cákṣuḥ prátyadhattaṁ suṣṭutíṁ jujuṣāṇā́ ||

yuvám | átraye | áva-nītāya | taptám | ū́rjam | omā́nam | aśvinau | adhattam |
yuvám | káṇvāya | ápi-riptāya | cákṣuḥ | práti | adhattam | su-stutím | jujuṣāṇā́ ||1.118.7||

1.118.8a yuváṁ dhenúṁ śayáve nādhitā́yā́pinvatamaśvinā pūrvyā́ya |
1.118.8c ámuñcataṁ vártikāmáṁhaso níḥ práti jáṅghāṁ viśpálāyā adhattam ||

yuvám | dhenúm | śayáve | nādhitā́ya | ápinvatam | aśvinā | pūrvyā́ya |
ámuñcatam | vártikām | áṁhasaḥ | níḥ | práti | jáṅghām | viśpálāyāḥ | adhattam ||1.118.8||

1.118.9a yuváṁ śvetáṁ pedáva índrajūtamahihánamaśvinādattamáśvam |
1.118.9c johū́tramaryó abhíbhūtimugráṁ sahasrasā́ṁ vṛ́ṣaṇaṁ vīḍvàṅgam ||

yuvám | śvetám | pedáve | índra-jūtam | ahi-hánam | aśvinā | adattam | áśvam |
johū́tram | aryáḥ | abhí-bhūtim | ugrám | sahasra-sā́m | vṛ́ṣaṇam | vīḻú-aṅgam ||1.118.9||

1.118.10a tā́ vāṁ narā svávase sujātā́ hávāmahe aśvinā nā́dhamānāḥ |
1.118.10c ā́ na úpa vásumatā ráthena gíro juṣāṇā́ suvitā́ya yātam ||

tā́ | vām | narā | sú | ávase | su-jātā́ | hávāmahe | aśvinā | nā́dhamānāḥ |
ā́ | naḥ | úpa | vásu-matā | ráthena | gíraḥ | juṣāṇā́ | suvitā́ya | yātam ||1.118.10||

1.118.11a ā́ śyenásya jávasā nū́tanenāsmé yātaṁ nāsatyā sajóṣāḥ |
1.118.11c háve hí vāmaśvinā rātáhavyaḥ śaśvattamā́yā uṣáso vyùṣṭau ||

ā́ | śyenásya | jávasā | nū́tanena | asmé íti | yatam | nāsatyā | sajóṣāḥ |
háve | hí | vām | aśvinā | rātá-havyaḥ | śaśvat-tamā́yāḥ | uṣásaḥ | ví-uṣṭau ||1.118.11||


1.119.1a ā́ vāṁ ráthaṁ purumāyáṁ manojúvaṁ jīrā́śvaṁ yajñíyaṁ jīváse huve |
1.119.1c sahásraketuṁ vanínaṁ śatádvasuṁ śruṣṭīvā́naṁ varivodhā́mabhí práyaḥ ||

ā́ | vām | rátham | puru-māyám | manaḥ-júvam | jīrá-aśvam | yajñíyam | jīváse | huve |
sahásra-ketum | vanínam | śatát-vasum | śruṣṭī-vā́nam | varivaḥ-dhā́m | abhí | práyaḥ ||1.119.1||

1.119.2a ūrdhvā́ dhītíḥ prátyasya práyāmanyádhāyi śásmantsámayanta ā́ díśaḥ |
1.119.2c svádāmi gharmáṁ práti yantyūtáya ā́ vāmūrjā́nī ráthamaśvināruhat ||

ūrdhvā́ | dhītíḥ | práti | asya | prá-yāmani | ádhāyi | śásman | sám | ayante | ā́ | díśaḥ |
svádāmi | gharmám | práti | yanti | ūtáyaḥ | ā́ | vām | ūrjā́nī | rátham | aśvinā | aruhat ||1.119.2||

1.119.3a sáṁ yánmitháḥ paspṛdhānā́so ágmata śubhé makhā́ ámitā jāyávo ráṇe |
1.119.3c yuvóráha pravaṇé cekite rátho yádaśvinā váhathaḥ sūrímā́ váram ||

sám | yát | mitháḥ | paspṛdhānā́saḥ | ágmata | śubhé | makhā́ḥ | ámitāḥ | jāyávaḥ | ráṇe |
yuvóḥ | áha | pravaṇé | cekite | ráthaḥ | yát | aśvinā | váhathaḥ | sūrím | ā́ | váram ||1.119.3||

1.119.4a yuváṁ bhujyúṁ bhurámāṇaṁ víbhirgatáṁ sváyuktibhirniváhantā pitṛ́bhya ā́ |
1.119.4c yāsiṣṭáṁ vartírvṛṣaṇā vijenyàṁ dívodāsāya máhi ceti vāmávaḥ ||

yuvám | bhujyúm | bhurámāṇam | ví-bhiḥ | gatám | sváyukti-bhiḥ | ni-váhantā | pitṛ́-bhyaḥ | ā́ |
yāsiṣṭám | vartíḥ | vṛṣaṇā | vi-jenyàm | dívaḥ-dāsāya | máhi | ceti | vām | ávaḥ ||1.119.4||

1.119.5a yuvóraśvinā vápuṣe yuvāyújaṁ ráthaṁ vā́ṇī yematurasya śárdhyam |
1.119.5c ā́ vāṁ patitváṁ sakhyā́ya jagmúṣī yóṣāvṛṇīta jényā yuvā́ṁ pátī ||

yuvóḥ | aśvinā | vápuṣe | yuvā-yújam | rátham | vā́ṇī íti | yematuḥ | asya | śárdhyam |
ā́ | vām | pati-tvám | sakhyā́ya | jagmúṣī | yóṣā | avṛṇīta | jényā | yuvā́m | pátī íti ||1.119.5||

1.119.6a yuváṁ rebháṁ páriṣūteruruṣyatho hiména gharmáṁ páritaptamátraye |
1.119.6c yuváṁ śayóravasáṁ pipyathurgávi prá dīrghéṇa vándanastāryā́yuṣā ||

yuvám | rebhám | pári-sūteḥ | uruṣyathaḥ | hiména | gharmám | pári-taptam | átraye |
yuvám | śayóḥ | avasám | pipyathuḥ | gávi | prá | dīrghéṇa | vándanaḥ | tāri | ā́yuṣā ||1.119.6||

1.119.7a yuváṁ vándanaṁ nírṛtaṁ jaraṇyáyā ráthaṁ ná dasrā karaṇā́ sáminvathaḥ |
1.119.7c kṣétrādā́ vípraṁ janatho vipanyáyā prá vāmátra vidhaté daṁsánā bhuvat ||

yuvám | vándanam | níḥ-ṛtam | jaraṇyáyā | rátham | ná | dasrā | karaṇā́ | sám | invathaḥ |
kṣétrāt | ā́ | vípram | janathaḥ | vipanyáyā | prá | vām | átra | vidhaté | daṁsánā | bhuvat ||1.119.7||

1.119.8a ágacchataṁ kṛ́pamāṇaṁ parāváti pitúḥ svásya tyájasā níbādhitam |
1.119.8c svàrvatīritá ūtī́ryuvóráha citrā́ abhī́ke abhavannabhíṣṭayaḥ ||

ágacchatam | kṛ́pamāṇam | parā-váti | pitúḥ | svásya | tyájasā | ní-bādhitam |
svàḥ-vatīḥ | itáḥ | ūtī́ḥ | yuvóḥ | áha | citrā́ḥ | abhī́ke | abhavan | abhíṣṭayaḥ ||1.119.8||

1.119.9a utá syā́ vāṁ mádhumanmákṣikārapanmáde sómasyauśijó huvanyati |
1.119.9c yuváṁ dadhīcó mána ā́ vivāsathó'thā śíraḥ práti vāmáśvyaṁ vadat ||

utá | syā́ | vām | mádhu-mat | mákṣikā | arapat | máde | sómasya | auśijáḥ | huvanyati |
yuvám | dadhīcáḥ | mánaḥ | ā́ | vivāsathaḥ | átha | śíraḥ | práti | vām | áśvyam | vadat ||1.119.9||

1.119.10a yuváṁ pedáve puruvā́ramaśvinā spṛdhā́ṁ śvetáṁ tarutā́raṁ duvasyathaḥ |
1.119.10c śáryairabhídyuṁ pṛ́tanāsu duṣṭáraṁ carkṛ́tyamíndramiva carṣaṇīsáham ||

yuvám | pedáve | puru-vā́ram | aśvinā | spṛdhā́m | śvetám | tarutā́ram | duvasyathaḥ |
śáryaiḥ | abhí-dyum | pṛ́tanāsu | dustáram | carkṛ́tyam | índram-iva | carṣaṇi-sáham ||1.119.10||


1.120.1a kā́ rādhaddhótrāśvinā vāṁ kó vāṁ jóṣa ubháyoḥ |
1.120.1c kathā́ vidhātyápracetāḥ ||

kā́ | rādhat | hótrā | aśvinā | vām | káḥ | vām | jóṣe | ubháyoḥ |
kathā́ | vidhāti | ápra-cetāḥ ||1.120.1||

1.120.2a vidvā́ṁsāvíddúraḥ pṛcchedávidvānitthā́paro acetā́ḥ |
1.120.2c nū́ cinnú márte ákrau ||

vidvā́ṁsau | ít | dúraḥ | pṛcchet | ávidvān | itthā́ | áparaḥ | acetā́ḥ |
nú | cit | nú | márte | ákrau ||1.120.2||

1.120.3a tā́ vidvā́ṁsā havāmahe vāṁ tā́ no vidvā́ṁsā mánma vocetamadyá |
1.120.3c prā́rcaddáyamāno yuvā́kuḥ ||

tā́ | vidvā́ṁsā | havāmahe | vām | tā́ | naḥ | vidvā́ṁsā | mánma | vocetam | adyá |
prá | ārcat | dáyamānaḥ | yuvā́kuḥ ||1.120.3||

1.120.4a ví pṛcchāmi pākyā̀ ná devā́nváṣaṭkṛtasyādbhutásya dasrā |
1.120.4c pātáṁ ca sáhyaso yuváṁ ca rábhyaso naḥ ||

ví | pṛcchāmi | pākyā̀ | ná | devā́n | váṣaṭ-kṛtasya | adbhutásya | dasrā |
pātám | ca | sáhyasaḥ | yuvám | ca | rábhyasaḥ | naḥ ||1.120.4||

1.120.5a prá yā́ ghóṣe bhṛ́gavāṇe ná śóbhe yáyā vācā́ yájati pajriyó vām |
1.120.5c praíṣayúrná vidvā́n ||

prá | yā́ | ghóṣe | bhṛ́gavāṇe | ná | śóbhe | yáyā | vācā́ | yájati | pajriyáḥ | vām |
prá | iṣa-yúḥ | ná | vidvā́n ||1.120.5||

1.120.6a śrutáṁ gāyatráṁ tákavānasyāháṁ ciddhí rirébhāśvinā vām |
1.120.6c ā́kṣī́ śubhaspatī dán ||

śrutám | gāyatrám | tákavānasya | ahám | cit | hí | rirébha | aśvinā | vām |
ā́ | akṣī́ íti | śubhaḥ | patī íti | dán ||1.120.6||

1.120.7a yuváṁ hyā́staṁ mahó rányuváṁ vā yánnirátataṁsatam |
1.120.7c tā́ no vasū sugopā́ syātaṁ pātáṁ no vṛ́kādaghāyóḥ ||

yuvám | hí | ā́stam | maháḥ | rán | yuvám | vā | yát | niḥ-átataṁsatam |
tā́ | naḥ | vasū íti | su-gopā́ | syātam | pātám | naḥ | vṛ́kāt | agha-yóḥ ||1.120.7||

1.120.8a mā́ kásmai dhātamabhyàmitríṇe no mā́kútrā no gṛhébhyo dhenávo guḥ |
1.120.8c stanābhújo áśiśvīḥ ||

mā́ | kásmai | dhātam | abhí | amitríṇe | naḥ | mā́ | akútra | naḥ | gṛhébhyaḥ | dhenávaḥ | guḥ |
stana-bhújaḥ | áśiśvīḥ ||1.120.8||

1.120.9a duhīyánmitrádhitaye yuvā́ku rāyé ca no mimītáṁ vā́javatyai |
1.120.9c iṣé ca no mimītaṁ dhenumátyai ||

duhīyán | mitrá-dhitaye | yuvā́ku | rāyé | ca | naḥ | mimītám | vā́ja-vatyai |
iṣé | ca | naḥ | mimītam | dhenu-mátyai ||1.120.9||

1.120.10a aśvínorasanaṁ ráthamanaśváṁ vājínīvatoḥ |
1.120.10c ténāháṁ bhū́ri cākana ||

aśvínoḥ | asanam | rátham | anaśvám | vājínī-vatoḥ |
téna | ahám | bhū́ri | cākana ||1.120.10||

1.120.11a ayáṁ samaha mā tanūhyā́te jánām̐ ánu |
1.120.11c somapéyaṁ sukhó ráthaḥ ||

ayám | samaha | mā | tanu | ūhyā́te | jánān | ánu |
soma-péyam | su-kháḥ | ráthaḥ ||1.120.11||

1.120.12a ádha svápnasya nírvidé'bhuñjataśca revátaḥ |
1.120.12c ubhā́ tā́ básri naśyataḥ ||

ádha | svápnasya | níḥ | vide | ábhuñjataḥ | ca | revátaḥ |
ubhā́ | tā́ | básri | naśyataḥ ||1.120.12||


1.121.1a káditthā́ nṝ́m̐ḥ pā́traṁ devayatā́ṁ śrávadgíro áṅgirasāṁ turaṇyán |
1.121.1c prá yádā́naḍvíśa ā́ harmyásyorú kraṁsate adhvaré yájatraḥ ||

kát | itthā́ | nṝ́n | pā́tram | deva-yatā́m | śrávat | gíraḥ | áṅgirasām | turaṇyán |
prá | yát | ā́naṭ | víśaḥ | ā́ | harmyása | urú | kraṁsate | adhvaré | yájatraḥ ||1.121.1||

1.121.2a stámbhīddha dyā́ṁ sá dharúṇaṁ pruṣāyadṛbhúrvā́jāya dráviṇaṁ náro góḥ |
1.121.2c ánu svajā́ṁ mahiṣáścakṣata vrā́ṁ ménāmáśvasya pári mātáraṁ góḥ ||

stámbhīt | ha | dyā́m | sáḥ | dharúṇam | pruṣāyat | ṛbhúḥ | vā́jāya | dráviṇam | náraḥ | góḥ |
ánu | sva-jā́m | mahiṣáḥ | cakṣata | vrā́m | ménām | áśvasya | pári | mātáram | góḥ ||1.121.2||

1.121.3a nákṣaddhávamaruṇī́ḥ pūrvyáṁ rā́ṭturó viśā́máṅgirasāmánu dyū́n |
1.121.3c tákṣadvájraṁ níyutaṁ tastámbhaddyā́ṁ cátuṣpade náryāya dvipā́de ||

nákṣat | hávam | aruṇī́ḥ | pūrvyám | rā́ṭ | turáḥ | viśā́m | áṅgirasām | ánu | dyū́n |
tákṣat | vájram | ní-yutam | tastámbhat | dyā́m | cátuḥ-pade | náryāya | dvi-pā́de ||1.121.3||

1.121.4a asyá máde svaryàṁ dā ṛtā́yā́pīvṛtamusríyāṇāmánīkam |
1.121.4c yáddha prasárge trikakúmnivártadápa drúho mā́nuṣasya dúro vaḥ ||

asyá | máde | svaryàm | dāḥ | ṛtā́ya | ápi-vṛtam | usríyāṇām | ánīkam |
yát | ha | pra-sárge | tri-kakúp | ni-vártat | ápa | drúhaḥ | mā́nuṣasya | dúraḥ | varíti ||1.121.4||

1.121.5a túbhyaṁ páyo yátpitárāvánītāṁ rā́dhaḥ surétasturáṇe bhuraṇyū́ |
1.121.5c śúci yátte rékṇa ā́yajanta sabardúghāyāḥ páya usríyāyāḥ ||

túbhyam | páyaḥ | yát | pitárau | ánītām | rā́dhaḥ | su-rétaḥ | turáṇe | bhuraṇyū́ íti |
śúci | yát | te | rékṇaḥ | ā́ | áyajanta | sabaḥ-dúghāyāḥ | páyaḥ | usríyāyāḥ ||1.121.5||

1.121.6a ádha prá jajñe taráṇirmamattu prá rocyasyā́ uṣáso ná sū́raḥ |
1.121.6c índuryébhirā́ṣṭa svéduhavyaiḥ sruvéṇa siñcáñjaráṇābhí dhā́ma ||

ádha | prá | jajñe | taráṇiḥ | mamattu | prá | roci | asyā́ḥ | uṣásaḥ | ná | sū́raḥ |
índuḥ | yébhiḥ | ā́ṣṭa | sva-íduhavyaiḥ | sruvéṇa | siñcán | jaráṇā | abhí | dhā́ma ||1.121.6||

1.121.7a svidhmā́ yádvanádhitirapasyā́tsū́ro adhvaré pári ródhanā góḥ |
1.121.7c yáddha prabhā́si kṛ́tvyām̐ ánu dyū́nánarviśe paśvíṣe turā́ya ||

su-idhmā́ | yát | vaná-dhitiḥ | apasyā́t | sū́raḥ | adhvaré | pári | ródhanā | góḥ |
yát | ha | pra-bhā́si | kṛ́tvyān | ánu | dyū́n | ánarviśe | paśu-íṣe | turā́ya ||1.121.7||

1.121.8a aṣṭā́ mahó divá ā́do hárī ihá dyumnāsā́hamabhí yodhāná útsam |
1.121.8c háriṁ yátte mandínaṁ dukṣánvṛdhé górabhasamádribhirvātā́pyam ||

aṣṭā́ | maháḥ | diváḥ | ā́daḥ | hárī íti | ihá | dyumna-sáham | abhí | yodhānáḥ | útsam |
hárim | yát | te | mandínam | dhukṣán | vṛdhé | gó-rabhasam | ádri-bhiḥ | vātā́pyam ||1.121.8||

1.121.9a tvámāyasáṁ práti vartayo górdivó áśmānamúpanītamṛ́bhvā |
1.121.9c kútsāya yátra puruhūta vanváñchúṣṇamanantaíḥ pariyā́si vadhaíḥ ||

tvám | āyasám | práti | vartayaḥ | góḥ | diváḥ | áśmānam | úpa-nītam | ṛ́bhvā |
kútsāya | yátra | puru-hūta | vanván | śúṣṇam | anantaíḥ | pari-yā́si | vadhaíḥ ||1.121.9||

1.121.10a purā́ yátsū́rastámaso ápītestámadrivaḥ phaligáṁ hetímasya |
1.121.10c śúṣṇasya citpárihitaṁ yádójo diváspári súgrathitaṁ tádā́daḥ ||

purā́ | yát | sū́raḥ | támasaḥ | ápi-iteḥ | tám | adri-vaḥ | phali-gám | hetím | asya |
śúṣṇasya | cit | pári-hitam | yát | ójaḥ | diváḥ | pári | sú-grathitam | tát | ā́ | adarítyadaḥ ||1.121.10||

1.121.11a ánu tvā mahī́ pā́jasī acakré dyā́vākṣā́mā madatāmindra kárman |
1.121.11c tváṁ vṛtrámāśáyānaṁ sirā́su mahó vájreṇa siṣvapo varā́hum ||

ánu | tvā | mahī́ íti | pā́jasī íti | acakré íti | dyā́vākṣā́mā | madatām | indra | kárman |
tvám | vṛtrám | ā-śáyānam | sirā́su | maháḥ | vájreṇa | sisvapaḥ | varā́hum ||1.121.11||

1.121.12a tvámindra náryo yā́m̐ ávo nṝ́ntíṣṭhā vā́tasya suyújo váhiṣṭhān |
1.121.12c yáṁ te kāvyá uśánā mandínaṁ dā́dvṛtraháṇaṁ pā́ryaṁ tatakṣa vájram ||

tvám | indra | náryaḥ | yā́n | ávaḥ | nṝ́n | tíṣṭha | vā́tasya | su-yújaḥ | váhiṣṭhān |
yám | te | kāvyáḥ | uśánā | mandínam | dā́t | vṛtra-hánam | pā́ryam | tatakṣa | vájram ||1.121.12||

1.121.13a tváṁ sū́ro haríto rāmayo nṝ́nbháraccakrámétaśo nā́yámindra |
1.121.13c prā́sya pāráṁ navatíṁ nāvyā̀nāmápi kartámavartayó'yajyūn ||

tvám | sū́raḥ | harítaḥ | ramayaḥ | nṝ́n | bhárat | cakrám | étaśaḥ | ná | ayám | indra |
pra-ásya | pārám | navatím | nāvyā̀nām | ápi | kartám | avartayaḥ | áyajyūn ||1.121.13||

1.121.14a tváṁ no asyā́ indra durháṇāyāḥ pāhí vajrivo duritā́dabhī́ke |
1.121.14c prá no vā́jānrathyò áśvabudhyāniṣé yandhi śrávase sūnṛ́tāyai ||

tvám | naḥ | asyā́ḥ | indra | duḥ-hánāyāḥ | pāhí | vajri-vaḥ | duḥ-itā́t | abhī́ke |
prá | naḥ | vā́jān | rathyàḥ | áśva-budhyān | iṣé | yandhi | śrávase | sūnṛ́tāyai ||1.121.14||

1.121.15a mā́ sā́ te asmátsumatírví dasadvā́japramahaḥ sámíṣo varanta |
1.121.15c ā́ no bhaja maghavangóṣvaryó máṁhiṣṭhāste sadhamā́daḥ syāma ||

mā́ | sā́ | te | asmát | su-matíḥ | ví | dasat | vā́ja-pramahaḥ | sám | íṣaḥ | varanta |
ā́ | naḥ | bhaja | magha-van | góṣu | aryáḥ | máṁhiṣṭhāḥ | te | sadha-mā́daḥ | syāma ||1.121.15||


1.122.1a prá vaḥ pā́ntaṁ raghumanyavó'ndho yajñáṁ rudrā́ya mīḻhúṣe bharadhvam |
1.122.1c divó astoṣyásurasya vīraíriṣudhyéva marúto ródasyoḥ ||

prá | vaḥ | pā́ntam | raghu-manyavaḥ | ándhaḥ | yajñám | rudrā́ya | mīḻhúṣe | bharadhvam |
diváḥ | astoṣi | ásurasya | vīraíḥ | iṣudhyā́-iva | marútaḥ | ródasyoḥ ||1.122.1||

1.122.2a pátnīva pūrváhūtiṁ vāvṛdhádhyā uṣā́sānáktā purudhā́ vídāne |
1.122.2c starī́rnā́tkaṁ vyùtaṁ vásānā sū́ryasya śriyā́ sudṛ́śī híraṇyaiḥ ||

pátnī-iva | pūrvá-hūtim | vavṛdhádhyai | uṣásānáktā | purudhā́ | vídāne íti |
starī́ḥ | ná | átkam | ví-utam | vásānā | sū́ryasya | śriyā́ | su-dṛ́śī | híraṇyaiḥ ||1.122.2||

1.122.3a mamáttu naḥ párijmā vasarhā́ mamáttu vā́to apā́ṁ vṛ́ṣaṇvān |
1.122.3c śiśītámindrāparvatā yuváṁ nastánno víśve varivasyantu devā́ḥ ||

mamáttu | naḥ | pári-jmā | vasarhā́ | mamáttu | vā́taḥ | apā́m | vṛ́ṣaṇ-vān |
śiśītám | indrāparvatā | yuvám | naḥ | tát | naḥ | víśve | varivasyantu | devā́ḥ ||1.122.3||

1.122.4a utá tyā́ me yaśásā śvetanā́yai vyántā pā́ntauśijó huvádhyai |
1.122.4c prá vo nápātamapā́ṁ kṛṇudhvaṁ prá mātárā rāspinásyāyóḥ ||

utá | tyā́ | me | yaśásā | śvetanā́yai | vyántā | pā́ntā | auśijaḥ | huvádhyai |
prá | vaḥ | nápātam | apā́m | kṛṇudhvam | prá | mātárā | rāspinásya | āyóḥ ||1.122.4||

1.122.5a ā́ vo ruvaṇyúmauśijó huvádhyai ghóṣeva śáṁsamárjunasya náṁśe |
1.122.5c prá vaḥ pūṣṇé dāvána ā́m̐ ácchā voceya vasútātimagnéḥ ||

ā́ | vaḥ | ruvaṇyúm | auśijáḥ | huvádhyai | ghóṣā-iva | śáṁsam | árjunasya | náṁśe |
prá | vaḥ | pūṣṇé | dāváne | ā́ | áccha | voceya | vasú-tātim | agnéḥ ||1.122.5||

1.122.6a śrutáṁ me mitrāvaruṇā hávemótá śrutaṁ sádane viśvátaḥ sīm |
1.122.6c śrótu naḥ śróturātiḥ suśrótuḥ sukṣétrā síndhuradbhíḥ ||

śrutám | me | mitrāvaruṇā | hávā | imā́ | utá | śrutam | sádane | viśvátaḥ | sīm |
śrótu | naḥ | śrótu-rātiḥ | su-śrótuḥ | su-kṣétrā | síndhuḥ | at-bhíḥ ||1.122.6||

1.122.7a stuṣé sā́ vāṁ varuṇa mitra rātírgávāṁ śatā́ pṛkṣáyāmeṣu pajré |
1.122.7c śrutárathe priyárathe dádhānāḥ sadyáḥ puṣṭíṁ nirundhānā́so agman ||

stuṣé | sā́ | vām | varuṇa | mitra | rātíḥ | gávām | śatā́ | pṛkṣá-yāmeṣu | pajré |
śrutá-rathe | priyá-rathe | dádhānāḥ | sadyáḥ | puṣṭím | ni-rundhānā́saḥ | agman ||1.122.7||

1.122.8a asyá stuṣe máhimaghasya rā́dhaḥ sácā sanema náhuṣaḥ suvī́rāḥ |
1.122.8c jáno yáḥ pajrébhyo vājínīvānáśvāvato rathíno máhyaṁ sūríḥ ||

asyá | stuṣe | máhi-maghasya | rā́dhaḥ | sácā | sanema | náhuṣaḥ | su-vī́rāḥ |
jánaḥ | yáḥ | pajrébhyaḥ | vājínī-vān | áśva-vataḥ | rathínaḥ | máhyam | sūríḥ ||1.122.8||

1.122.9a jáno yó mitrāvaruṇāvabhidhrúgapó ná vāṁ sunótyakṣṇayādhrúk |
1.122.9c svayáṁ sá yákṣmaṁ hṛ́daye ní dhatta ā́pa yádīṁ hótrābhirṛtā́vā ||

jánaḥ | yáḥ | mitrāvaruṇau | abhi-dhrúk | apáḥ | ná | vām | sunóti | akṣṇayā-dhrúk |
svayám | sáḥ | yákṣmam | hṛ́daye | ní | dhatte | ā́pa | yát | īm | hótrābhiḥ | ṛtá-vā ||1.122.9||

1.122.10a sá vrā́dhato náhuṣo dáṁsujūtaḥ śárdhastaro narā́ṁ gūrtáśravāḥ |
1.122.10c vísṛṣṭarātiryāti bāḻhasṛ́tvā víśvāsu pṛtsú sádamícchū́raḥ ||

sáḥ | vrā́dhataḥ | náhuṣaḥ | dám-sujūtaḥ | śárdhaḥ-taraḥ | narā́m | gūrtá-śravāḥ |
vísṛṣṭa-rātiḥ | yāti | bāḻha-sṛ́tvā | víśvāsu | pṛt-sú | sádam | ít | śū́raḥ ||1.122.10||

1.122.11a ádha gmántā náhuṣo hávaṁ sūréḥ śrótā rājāno amṛ́tasya mandrāḥ |
1.122.11c nabhojúvo yánniravásya rā́dhaḥ práśastaye mahinā́ ráthavate ||

ádha | gmánta | náhuṣaḥ | hávam | sūréḥ | śróta | rājānaḥ | amṛ́tasya | mandrāḥ |
nabhaḥ-júvaḥ | yát | niravásya | rā́dhaḥ | prá-śastaye | mahinā́ | rátha-vate ||1.122.11||

1.122.12a etáṁ śárdhaṁ dhāma yásya sūrérítyavocandáśatayasya náṁśe |
1.122.12c dyumnā́ni yéṣu vasútātī rāránvíśve sanvantu prabhṛthéṣu vā́jam ||

etám | śárdham | dhāma | yásya | sūréḥ | íti | avocan | dáśa-tayasya | náṁśe |
dyumnā́ni | yéṣu | vasú-tātiḥ | rarán | víśve | sanvantu | pra-bhṛthéṣu | vā́jam ||1.122.12||

1.122.13a mándāmahe dáśatayasya dhāsérdvíryátpáñca bíbhrato yántyánnā |
1.122.13c kímiṣṭā́śva iṣṭáraśmiretá īśānā́sastáruṣa ṛñjate nṝ́n ||

mándāmahe | dáśa-tayasya | dhāséḥ | dvíḥ | yát | páñca | bíbhrataḥ | yánti | ánnā |
kím | iṣṭá-aśvaḥ | iṣṭá-raśmiḥ | eté | īśānā́saḥ | táruṣaḥ | ṛñjate | nṝ́n ||1.122.13||

1.122.14a híraṇyakarṇaṁ maṇigrīvamárṇastánno víśve varivasyantu devā́ḥ |
1.122.14c aryó gíraḥ sadyá ā́ jagmúṣīrósrā́ścākantūbháyeṣvasmé ||

híraṇya-karṇam | maṇi-grīvam | árṇaḥ | tát | naḥ | víśve | varivasyantu | devā́ḥ |
aryáḥ | gíraḥ | sadyáḥ | ā́ | jagmúṣīḥ | ā́ | usrā́ḥ | cākantu | ubháyeṣu | asmé íti ||1.122.14||

1.122.15a catvā́ro mā maśarśā́rasya śíśvastráyo rā́jña ā́yavasasya jiṣṇóḥ |
1.122.15c rátho vāṁ mitrāvaruṇā dīrghā́psāḥ syū́magabhastiḥ sū́ro nā́dyaut ||

catvā́raḥ | mā | maśarśā́rasya | śíśvaḥ | tráyaḥ | rā́jñaḥ | ā́yavasasya | jiṣṇóḥ |
ráthaḥ | vām | mitrāvaruṇā | dīrghá-apsāḥ | syū́ma-gabhastiḥ | sū́raḥ | ná | adyaut ||1.122.15||


1.123.1a pṛthū́ rátho dákṣiṇāyā ayojyaínaṁ devā́so amṛ́tāso asthuḥ |
1.123.1c kṛṣṇā́dúdasthādaryā̀ víhāyāścíkitsantī mā́nuṣāya kṣáyāya ||

pṛthúḥ | ráthaḥ | dákṣiṇāyāḥ | ayoji | ā́ | enam | devā́saḥ | amṛ́tāsaḥ | asthuḥ |
kṛṣṇā́t | út | asthāt | aryā̀ | ví-hāyāḥ | cíkitsantī | mā́nuṣāya | kṣáyāya ||1.123.1||

1.123.2a pū́rvā víśvasmādbhúvanādabodhi jáyantī vā́jaṁ bṛhatī́ sánutrī |
1.123.2c uccā́ vyàkhyadyuvatíḥ punarbhū́róṣā́ aganprathamā́ pūrváhūtau ||

pū́rvā | víśvasmāt | bhúvanāt | abodhi | jáyantī | vā́jam | bṛhatī́ | sánutrī |
uccā́ | ví | akhyat | yuvatíḥ | punaḥ-bhū́ḥ | ā́ | uṣā́ḥ | agan | prathamā́ | pūrvá-hūtau ||1.123.2||

1.123.3a yádadyá bhāgáṁ vibhájāsi nṛ́bhya úṣo devi martyatrā́ sujāte |
1.123.3c devó no átra savitā́ dámūnā ánāgaso vocati sū́ryāya ||

yát | adyá | bhāgám | vi-bhájāsi | nṛ́-bhyaḥ | úṣaḥ | devi | martya-trā́ | su-jāte |
deváḥ | naḥ | átra | savitā́ | dámūnāḥ | ánāgasaḥ | vocati | sū́ryāya ||1.123.3||

1.123.4a gṛháṁgṛhamahanā́ yātyácchā divédive ádhi nā́mā dádhānā |
1.123.4c síṣāsantī dyotanā́ śáśvadā́gādágramagramídbhajate vásūnām ||

gṛhám-gṛham | ahanā́ | yāti | áccha | divé-dive | ádhi | nā́ma | dádhānā |
sísāsantī | dyotanā́ | śáśvat | ā́ | agāt | ágram-agram | ít | bhajate | vásūnām ||1.123.4||

1.123.5a bhágasya svásā váruṇasya jāmírúṣaḥ sūnṛte prathamā́ jarasva |
1.123.5c paścā́ sá daghyā yó aghásya dhātā́ jáyema táṁ dákṣiṇayā ráthena ||

bhágasya | svásā | váruṇasya | jāmíḥ | úṣaḥ | sūnṛte | prathamā́ | jarasva |
paścā́ | sáḥ | dadhyāḥ | yáḥ | aghásya | dhātā́ | jáyema | tám | dákṣiṇayā | ráthena ||1.123.5||

1.123.6a údīratāṁ sūnṛ́tā útpúraṁdhīrúdagnáyaḥ śuśucānā́so asthuḥ |
1.123.6c spārhā́ vásūni támasā́pagūḻhāvíṣkṛṇvantyuṣáso vibhātī́ḥ ||

út | īratām | sūnṛ́tāḥ | út | púram-dhīḥ | út | agnáyaḥ | śuśucānā́saḥ | asthuḥ |
spārhā́ | vásūni | támasā | ápa-gūḻhā | āvíḥ | kṛṇvanti | uṣásaḥ | vi-bhātī́ḥ ||1.123.6||

1.123.7a ápānyádétyabhyànyádeti víṣurūpe áhanī sáṁ carete |
1.123.7c parikṣítostámo anyā́ gúhākarádyauduṣā́ḥ śóśucatā ráthena ||

ápa | anyát | éti | abhí | anyát | eti | víṣurūpe íti víṣu-rūpe | áhanī íti | sám | carete íti |
pari-kṣítoḥ | támaḥ | anyā́ | gúhā | akaḥ | ádyaut | uṣā́ḥ | śóśucatā | ráthena ||1.123.7||

1.123.8a sadṛ́śīradyá sadṛ́śīrídu śvó dīrgháṁ sacante váruṇasya dhā́ma |
1.123.8c anavadyā́striṁśátaṁ yójanānyékaikā krátuṁ pári yanti sadyáḥ ||

sa-dṛ́śīḥ | adyá | sa-dṛ́śīḥ | ít | ūm̐ íti | śváḥ | dīrghám | sacante | váruṇasya | dhā́ma |
anavadyā́ḥ | triṁśátam | yójanāni | ékā-ekā | krátum | pári | yanti | sadyáḥ ||1.123.8||

1.123.9a jānatyáhnaḥ prathamásya nā́ma śukrā́ kṛṣṇā́dajaniṣṭa śvitīcī́ |
1.123.9c ṛtásya yóṣā ná mināti dhā́mā́haraharniṣkṛtámācárantī ||

jānatī́ | áhnaḥ | prathamásya | nā́ma | śukrā́ | kṛṣṇā́t | ajaniṣṭa | śvitīcī́ |
ṛtásya | yóṣā | ná | mināti | dhā́ma | áhaḥ-ahaḥ | niḥ-kṛtám | ā-cárantī ||1.123.9||

1.123.10a kanyèva tanvā̀ śā́śadānām̐ éṣi devi devámíyakṣamāṇam |
1.123.10c saṁsmáyamānā yuvatíḥ purástādāvírvákṣāṁsi kṛṇuṣe vibhātī́ ||

kanyā̀-iva | tanvā̀ | śā́śadānā | éṣi | devi | devám | íyakṣamāṇam |
sam-smáyamānā | yuvatíḥ | purástāt | āvíḥ | vákṣāṁsi | kṛṇuṣe | vi-bhātī́ ||1.123.10||

1.123.11a susaṁkāśā́ mātṛ́mṛṣṭeva yóṣāvístanvàṁ kṛṇuṣe dṛśé kám |
1.123.11c bhadrā́ tvámuṣo vitaráṁ vyùccha ná tátte anyā́ uṣáso naśanta ||

su-saṅkāśā́ | mātṛ́mṛṣṭā-iva | yóṣā | āvíḥ | tanvàm | kṛṇuṣe | dṛśé | kám |
bhadrā́ | tvám | uṣaḥ | vi-tarám | ví | uccha | ná | tát | te | anyā́ḥ | uṣásaḥ | naśanta ||1.123.11||

1.123.12a áśvāvatīrgómatīrviśvávārā yátamānā raśmíbhiḥ sū́ryasya |
1.123.12c párā ca yánti púnarā́ ca yanti bhadrā́ nā́ma váhamānā uṣā́saḥ ||

áśva-vatīḥ | gó-matīḥ | viśvá-vārāḥ | yátamānāḥ | raśmí-bhiḥ | sū́ryasya |
párā | ca | yánti | púnaḥ | ā́ | ca | yanti | bhadrā́ | nā́ma | váhamānāḥ | uṣásaḥ ||1.123.12||

1.123.13a ṛtásya raśmímanuyácchamānā bhadrámbhadraṁ krátumasmā́su dhehi |
1.123.13c úṣo no adyá suhávā vyùcchāsmā́su rā́yo maghávatsu ca syuḥ ||

ṛtásya | raśmím | anu-yácchamānā | bhadrám-bhadram | krátum | asmā́su | dhehi |
úṣaḥ | naḥ | adyá | su-hávā | ví | uccha | asmā́su | rā́yaḥ | maghávat-su | ca | syuríti syuḥ ||1.123.13||


1.124.1a uṣā́ ucchántī samidhāné agnā́ udyántsū́rya urviyā́ jyótiraśret |
1.124.1c devó no átra savitā́ nvárthaṁ prā́sāvīddvipátprá cátuṣpadityaí ||

uṣā́ḥ | ucchántī | sam-idhāné | agnaú | ut-yán | sū́ryaḥ | urviyā́ | jyótiḥ | aśret |
deváḥ | naḥ | átra | savitā́ | nú | ártham | prá | asāvīt | dvi-pát | prá | cátuḥ-pat | ityaí ||1.124.1||

1.124.2a áminatī daívyāni vratā́ni praminatī́ manuṣyā̀ yugā́ni |
1.124.2c īyúṣīṇāmupamā́ śáśvatīnāmāyatīnā́ṁ prathamóṣā́ vyàdyaut ||

áminatī | daívyāni | vratā́ni | pra-minatī́ | manuṣyā̀ | yugā́ni |
īyúṣīṇām | upamā́ | śáśvatīnām | ā-yatīnā́m | prathamā́ | uṣā́ḥ | ví | adyaut ||1.124.2||

1.124.3a eṣā́ divó duhitā́ prátyadarśi jyótirvásānā samanā́ purástāt |
1.124.3c ṛtásya pánthāmánveti sādhú prajānatī́va ná díśo mināti ||

eṣā́ | diváḥ | duhitā́ | práti | adarśi | jyótiḥ | vásānā | samanā́ | purástāt |
ṛtásya | pánthām | ánu | eti | sādhú | prajānatī́-iva | ná | díśaḥ | mināti ||1.124.3||

1.124.4a úpo adarśi śundhyúvo ná vákṣo nodhā́ ivāvírakṛta priyā́ṇi |
1.124.4c admasánná sasató bodháyantī śaśvattamā́gātpúnareyúṣīṇām ||

úpo íti | adarśi | śundhyúvaḥ | ná | vákṣaḥ | nodhā́ḥ-iva | āvíḥ | akṛta | priyā́ṇi |
adma-sát | ná | sasatáḥ | bodháyantī | śaśvat-tamā́ | ā́ | agāt | púnaḥ | ā-īyúṣīṇām ||1.124.4||

1.124.5a pū́rve árdhe rájaso aptyásya gávāṁ jánitryakṛta prá ketúm |
1.124.5c vyù prathate vitaráṁ várīya óbhā́ pṛṇántī pitrórupásthā ||

pū́rve | árdhe | rájasaḥ | aptyásya | gávām | jánitrī | akṛta | prá | ketúm |
ví | ūm̐ íti | prathate | vi-tarám | várīyaḥ | ā́ | ubhā́ | pṛṇántī | pitróḥ | upá-sthā ||1.124.5||

1.124.6a evédeṣā́ purutámā dṛśé káṁ nā́jāmiṁ ná pári vṛṇakti jāmím |
1.124.6c arepásā tanvā̀ śā́śadānā nā́rbhādī́ṣate ná mahó vibhātī́ ||

evá | ít | eṣā́ | puru-támā | dṛśé | kám | ná | ájāmim | ná | pári | vṛṇakti | jāmím |
arepásā | tanvā̀ | śā́śadānā | ná | árbhāt | ī́ṣate | ná | maháḥ | vi-bhātī́ ||1.124.6||

1.124.7a abhrātéva puṁsá eti pratīcī́ gartārúgiva sanáye dhánānām |
1.124.7c jāyéva pátya uśatī́ suvā́sā uṣā́ hasréva ní riṇīte ápsaḥ ||

abhrātā́-iva | puṁsáḥ | eti | pratīcī́ | garta-ārúgiva | sanáye | dhánānām |
jāyā́-iva | pátye | uśatī́ | su-vā́sāḥ | uṣā́ḥ | hasrā́-iva | ní | riṇīte | ápsaḥ ||1.124.7||

1.124.8a svásā svásre jyā́yasyai yónimāraigápaityasyāḥ praticákṣyeva |
1.124.8c vyucchántī raśmíbhiḥ sū́ryasyāñjyàṅkte samanagā́ iva vrā́ḥ ||

svásā | svásre | jyā́yasyai | yónim | araik | ápa | eti | asyāḥ | praticákṣya-iva |
vi-ucchántī | raśmí-bhiḥ | sū́ryasya | añjí | aṅkte | samanagā́ḥ-iva | vrā́ḥ ||1.124.8||

1.124.9a āsā́ṁ pū́rvāsāmáhasu svásṝṇāmáparā pū́rvāmabhyèti paścā́t |
1.124.9c tā́ḥ pratnavánnávyasīrnūnámasmé reváducchantu sudínā uṣā́saḥ ||

āsā́m | pū́rvāsām | áha-su | svásṝṇām | áparā | pū́rvām | abhí | eti | paścā́t |
tā́ḥ | pratna-vát | návyasīḥ | nūnám | asmé íti | revát | ucchantu | su-dínāḥ | uṣásaḥ ||1.124.9||

1.124.10a prá bodhayoṣaḥ pṛṇató maghonyábudhyamānāḥ paṇáyaḥ sasantu |
1.124.10c reváduccha maghávadbhyo maghoni revátstotré sūnṛte jāráyantī ||

prá | bodhaya | uṣaḥ | pṛṇatáḥ | maghoni | ábudhyamānāḥ | paṇáyaḥ | sasantu |
revát | uccha | maghávat-bhyaḥ | maghoni | revát | stotré | sūnṛte | jaráyantī ||1.124.10||

1.124.11a áveyámaśvaidyuvatíḥ purástādyuṅkté gávāmaruṇā́nāmánīkam |
1.124.11c ví nūnámucchādásati prá ketúrgṛháṁgṛhamúpa tiṣṭhāte agníḥ ||

áva | iyám | aśvait | yuvatíḥ | purástāt | yuṅkté | gávām | aruṇā́nām | ánīkam |
ví | nūnám | ucchāt | ásati | prá | ketúḥ | gṛhám-gṛham | úpa | tiṣṭhāte | agníḥ ||1.124.11||

1.124.12a útte váyaścidvasatérapaptannáraśca yé pitubhā́jo vyùṣṭau |
1.124.12c amā́ saté vahasi bhū́ri vāmámúṣo devi dāśúṣe mártyāya ||

út | te | váyaḥ | cit | vasatéḥ | apaptan | náraḥ | ca | yé | pitu-bhā́jaḥ | ví-uṣṭau |
amā́ | saté | vahasi | bhū́ri | vāmám | úṣaḥ | devi | dāśúṣe | mártyāya ||1.124.12||

1.124.13a ástoḍhvaṁ stomyā bráhmaṇā mé'vīvṛdhadhvamuśatī́ruṣāsaḥ |
1.124.13c yuṣmā́kaṁ devīrávasā sanema sahasríṇaṁ ca śatínaṁ ca vā́jam ||

ástoḍhvam | stomyāḥ | bráhmaṇā | me | ávīvṛdhadhvam | uśatī́ḥ | uṣasaḥ |
yuṣmā́kam | devīḥ | ávasā | sanema | sahasríṇam | ca | śatínam | ca | vā́jam ||1.124.13||


1.125.1a prātā́ rátnaṁ prātarítvā dadhāti táṁ cikitvā́npratigṛ́hyā ní dhatte |
1.125.1c téna prajā́ṁ vardháyamāna ā́yū rāyáspóṣeṇa sacate suvī́raḥ ||

prātáríti | rátnam | prātaḥ-ítvā | dadhāti | tám | cikitvā́n | prati-gṛ́hya | ní | dhatte |
téna | pra-jā́m | vardháyamānaḥ | ā́yuḥ | rāyáḥ | póṣeṇa | sacate | su-vī́raḥ ||1.125.1||

1.125.2a sugúrasatsuhiraṇyáḥ sváśvo bṛhádasmai váya índro dadhāti |
1.125.2c yástvāyántaṁ vásunā prātaritvo mukṣī́jayeva pádimutsinā́ti ||

su-gúḥ | asat | su-hiraṇyáḥ | su-áśvaḥ | bṛhát | asmai | váyaḥ | índraḥ | dadhāti |
yáḥ | tvā | ā-yántam | vásunā | prātaḥ-itvaḥ | mukṣī́jayā-iva | pádim | ut-sinā́ti ||1.125.2||

1.125.3a ā́yamadyá sukṛ́taṁ prātáricchánniṣṭéḥ putráṁ vásumatā ráthena |
1.125.3c aṁśóḥ sutáṁ pāyaya matsarásya kṣayádvīraṁ vardhaya sūnṛ́tābhiḥ ||

ā́yam | adyá | su-kṛ́tam | prātáḥ | icchán | iṣṭéḥ | putrám | vásu-matā | ráthena |
aṁśóḥ | sutám | pāyaya | matsarásya | kṣayát-vīram | vardhaya | sūnṛ́tābhiḥ ||1.125.3||

1.125.4a úpa kṣaranti síndhavo mayobhúva ījānáṁ ca yakṣyámāṇaṁ ca dhenávaḥ |
1.125.4c pṛṇántaṁ ca pápuriṁ ca śravasyávo ghṛtásya dhā́rā úpa yanti viśvátaḥ ||

úpa | kṣaranti | síndhavaḥ | mayaḥ-bhúvaḥ | ījānám | ca | yakṣyámāṇam | ca | dhenávaḥ |
pṛṇántam | ca | pápurim | ca | śravasyávaḥ | ghṛtásya | dhā́rāḥ | úpa | yanti | viśvátaḥ ||1.125.4||

1.125.5a nā́kasya pṛṣṭhé ádhi tiṣṭhati śritó yáḥ pṛṇā́ti sá ha devéṣu gacchati |
1.125.5c tásmā ā́po ghṛtámarṣanti síndhavastásmā iyáṁ dákṣiṇā pinvate sádā ||

nā́kasya | pṛṣṭhé | ádhi | tiṣṭhati | śritáḥ | yáḥ | pṛṇā́ti | sáḥ | ha | devéṣu | gacchati |
tásmai | ā́paḥ | ghṛtám | arṣanti | síndhavaḥ | tásmai | iyám | dákṣiṇā | pinvate | sádā ||1.125.5||

1.125.6a dákṣiṇāvatāmídimā́ni citrā́ dákṣiṇāvatāṁ diví sū́ryāsaḥ |
1.125.6c dákṣiṇāvanto amṛ́taṁ bhajante dákṣiṇāvantaḥ prá tiranta ā́yuḥ ||

dákṣiṇā-vatām | ít | imā́ni | citrā́ | dákṣiṇā-vatām | diví | sū́ryāsaḥ |
dákṣiṇā-vantaḥ | amṛ́tam | bhajante | dákṣiṇā-vantaḥ | prá | tirante | ā́yuḥ ||1.125.6||

1.125.7a mā́ pṛṇánto dúritaména ā́ranmā́ jāriṣuḥ sūráyaḥ suvratā́saḥ |
1.125.7c anyástéṣāṁ paridhírastu káścidápṛṇantamabhí sáṁ yantu śókāḥ ||

mā́ | pṛṇántaḥ | dúḥ-itam | énaḥ | ā́ | aran | mā́ | jāriṣuḥ | sūráyaḥ | su-vratā́saḥ |
anyáḥ | téṣām | pari-dhíḥ | astu | káḥ | cit | ápṛṇantam | abhí | sám | yantu | śókāḥ ||1.125.7||


1.126.1a ámandāntstómānprá bhare manīṣā́ síndhāvádhi kṣiyató bhāvyásya |
1.126.1c yó me sahásramámimīta savā́natū́rto rā́jā śráva icchámānaḥ ||

ámandān | stómān | prá | bhare | manīṣā́ | síndhau | ádhi | kṣiyatáḥ | bhāvyásya |
yáḥ | me | sahásram | ámimīta | savā́n | atū́rtaḥ | rā́jā | śrávaḥ | icchámānaḥ ||1.126.1||

1.126.2a śatáṁ rā́jño nā́dhamānasya niṣkā́ñchatámáśvānpráyatāntsadyá ā́dam |
1.126.2c śatáṁ kakṣī́vām̐ ásurasya gónāṁ diví śrávo'járamā́ tatāna ||

śatám | rā́jñaḥ | nā́dhamānasya | niṣkā́n | śatám | áśvān | prá-yatān | sadyáḥ | ā́dam |
śatám | kakṣī́vān | ásurasya | gónām | diví | śrávaḥ | ajáram | ā́ | tatāna ||1.126.2||

1.126.3a úpa mā śyāvā́ḥ svanáyena dattā́ vadhū́manto dáśa ráthāso asthuḥ |
1.126.3c ṣaṣṭíḥ sahásramánu gávyamā́gātsánatkakṣī́vām̐ abhipitvé áhnām ||

úpa | mā | śyāvā́ḥ | svanáyena | dattā́ḥ | vadhū́-mantaḥ | dáśa | ráthāsaḥ | asthuḥ |
ṣaṣṭíḥ | sahásram | ánu | gávyam | ā́ | agāt | sánat | kakṣī́vān | abhi-pitvé | áhnām ||1.126.3||

1.126.4a catvāriṁśáddáśarathasya śóṇāḥ sahásrasyā́gre śréṇiṁ nayanti |
1.126.4c madacyútaḥ kṛśanā́vato átyānkakṣī́vanta údamṛkṣanta pajrā́ḥ ||

catvāriṁśát | dáśa-rathasya | śóṇāḥ | sahásrasya | ágre | śréṇim | nayanti |
mada-cyútaḥ | kṛśaná-vataḥ | átyān | kakṣī́vantaḥ | út | amṛkṣanta | pajrā́ḥ ||1.126.4||

1.126.5a pū́rvāmánu práyatimā́ dade vastrī́nyuktā́m̐ aṣṭā́varídhāyaso gā́ḥ |
1.126.5c subándhavo yé viśyā̀ iva vrā́ ánasvantaḥ śráva aíṣanta pajrā́ḥ ||

pū́rvām | ánu | prá-yatim | ā́ | dade | vaḥ | trī́n | yuktā́n | aṣṭaú | arí-dhāyasaḥ | gā́ḥ |
su-bándhavaḥ | yé | viśyā̀ḥ-iva | vrā́ḥ | ánasvantaḥ | śrávaḥ | aíṣanta | pajrā́ḥ ||1.126.5||

1.126.6a ā́gadhitā párigadhitā yā́ kaśīkéva jáṅgahe |
1.126.6c dádāti máhyaṁ yā́durī yā́śūnāṁ bhojyā̀ śatā́ ||

ā́-gadhitā | pári-gadhitā | yā́ | kaśīkā́-iva | jáṅgahe |
dádāti | máhyam | yā́durī | yā́śūnām | bhojyā̀ | śatā́ ||1.126.6||

1.126.7a úpopa me párā mṛśa mā́ me dabhrā́ṇi manyathāḥ |
1.126.7c sárvāhámasmi romaśā́ gandhā́rīṇāmivāvikā́ ||

úpa-upa | me | párā | mṛśa | mā́ | me | dabhrā́ṇi | manyathāḥ |
sárvā | ahám | asmi | romaśā́ | gandhā́rīṇām-iva | avikā́ ||1.126.7||


1.127.1a agníṁ hótāraṁ manye dā́svantaṁ vásuṁ sūnúṁ sáhaso jātávedasaṁ vípraṁ ná jātávedasam |
1.127.1d yá ūrdhváyā svadhvaró devó devā́cyā kṛpā́ |
1.127.1f ghṛtásya víbhrāṣṭimánu vaṣṭi śocíṣājúhvānasya sarpíṣaḥ ||

agním | hótāram | manye | dā́svantam | vásum | sūnúm | sáhasaḥ | jātá-vedasam | vípram | ná | jātá-vedasam |
yáḥ | ūrdhváyā | su-adhvaráḥ | deváḥ | devā́cyā | kṛpā́ |
ghṛtásya | ví-bhrāṣṭim | ánu | vaṣṭi | śocíṣā | ā-júhvānasya | sarpíṣaḥ ||1.127.1||

1.127.2a yájiṣṭhaṁ tvā yájamānā huvema jyéṣṭhamáṅgirasāṁ vipra mánmabhirvíprebhiḥ śukra mánmabhiḥ |
1.127.2d párijmānamiva dyā́ṁ hótāraṁ carṣaṇīnā́m |
1.127.2f śocíṣkeśaṁ vṛ́ṣaṇaṁ yámimā́ víśaḥ prā́vantu jūtáye víśaḥ ||

yájiṣṭham | tvā | yájamānāḥ | huvema | jyéṣṭham | áṅgirasām | vipra | mánma-bhiḥ | víprebhiḥ | śukra | mánma-bhiḥ |
párijmānam-iva | dyā́m | hótāram | carṣaṇīnā́m |
śocíḥ-keśam | vṛ́ṣaṇam | yám | imā́ḥ | víśaḥ | prá | avantu | jūtáye | víśaḥ ||1.127.2||

1.127.3a sá hí purū́ cidójasā virúkmatā dī́dyāno bhávati druhaṁtaráḥ paraśúrná druhaṁtaráḥ |
1.127.3d vīḻú cidyásya sámṛtau śrúvadváneva yátsthirám |
1.127.3f niḥṣáhamāṇo yamate nā́yate dhanvāsáhā nā́yate ||

sáḥ | hí | purú | cit | ójasā | virúkmatā | dī́dyānaḥ | bhávati | druham-taráḥ | paraśúḥ | ná | druham-taráḥ |
vīḻú | cit | yásya | sám-ṛtau | śrúvat | vánā-iva | yát | sthirám |
niḥ-sáhamāṇaḥ | yamate | ná | ayate | dhanva-sáhā | ná | ayate ||1.127.3||

1.127.4a dṛḻhā́ cidasmā ánu duryáthā vidé téjiṣṭhābhiraráṇibhirdāṣṭyávase'gnáye dāṣṭyávase |
1.127.4d prá yáḥ purū́ṇi gā́hate tákṣadváneva śocíṣā |
1.127.4f sthirā́ cidánnā ní riṇātyójasā ní sthirā́ṇi cidójasā ||

dṛḻhā́ | cit | asmai | ánu | duḥ | yáthā | vidé | téjiṣṭhābhiḥ | aráṇi-bhiḥ | dāṣṭi | ávase | agnáye | dāṣṭi | ávase |
prá | yáḥ | purū́ṇi | gā́hate | tákṣat | vánā-iva | śocíṣā |
sthirā́ | cit | ánnā | ní | riṇāti | ójasā | ní | sthirā́ṇi | cit | ójasā ||1.127.4||

1.127.5a támasya pṛkṣámúparāsu dhīmahi náktaṁ yáḥ sudárśataro dívātarādáprāyuṣe dívātarāt |
1.127.5d ā́dasyā́yurgrábhaṇavadvīḻú śárma ná sūnáve |
1.127.5f bhaktámábhaktamávo vyánto ajárā agnáyo vyánto ajárāḥ ||

tám | asya | pṛkṣám | úparāsu | dhīmahi | náktam | yáḥ | sudárśa-taraḥ | dívā-tarāt | ápra-āyuṣe | dívā-tarāt |
ā́t | asya | ā́yuḥ | grábhaṇa-vat | vīḻu | śárma | ná | sūnáve |
bhaktám | ábhaktam | ávaḥ | vyántaḥ | ajárāḥ | agnáyaḥ | vyántaḥ | ajárāḥ ||1.127.5||

1.127.6a sá hí śárdho ná mā́rutaṁ tuviṣváṇirápnasvatīṣūrvárāsviṣṭánirā́rtanāsviṣṭániḥ |
1.127.6d ā́daddhavyā́nyādadíryajñásya ketúrarháṇā |
1.127.6f ádha smāsya hárṣato hṛ́ṣīvato víśve juṣanta pánthāṁ náraḥ śubhé ná pánthām ||

sáḥ | hí | śárdhaḥ | ná | mā́rutam | tuvi-sváṇiḥ | ápnasvatīṣu | urvárāsu | iṣṭániḥ | ā́rtanāsu | iṣṭániḥ |
ā́dat | havyā́ni | ā-dadíḥ | yajñásya | ketúḥ | arháṇā |
ádha | sma | asya | hárṣataḥ | hṛ́ṣīvataḥ | víśve | juṣanta | pánthām | náraḥ | śubhé | ná | pánthām ||1.127.6||

1.127.7a dvitā́ yádīṁ kīstā́so abhídyavo namasyánta upavócanta bhṛ́gavo mathnánto dāśā́ bhṛ́gavaḥ |
1.127.7d agnírīśe vásūnāṁ śúciryó dharṇíreṣām |
1.127.7f priyā́m̐ apidhī́m̐rvaniṣīṣṭa médhira ā́ vaniṣīṣṭa médhiraḥ ||

dvitā́ | yát | īm | kīstā́saḥ | abhí-dyavaḥ | namasyántaḥ | upa-vócanta | bhṛ́gavaḥ | mathnántaḥ | dāśā́ | bhṛ́gavaḥ |
agníḥ | īśe | vásūnām | śúciḥ | yáḥ | dharṇíḥ | eṣām |
priyā́n | api-dhī́n | vaniṣīṣṭa | médhiraḥ | ā́ | vaniṣīśṭa | médhiraḥ ||1.127.7||

1.127.8a víśvāsāṁ tvā viśā́ṁ pátiṁ havāmahe sárvāsāṁ samānáṁ dámpatiṁ bhujé satyágirvāhasaṁ bhujé |
1.127.8d átithiṁ mā́nuṣāṇāṁ pitúrná yásyāsayā́ |
1.127.8f amī́ ca víśve amṛ́tāsa ā́ váyo havyā́ devéṣvā́ váyaḥ ||

víśvāsām | tvā | viśā́m | pátim | havāmahe | sárvāsām | samānám | dám-patim | bhujé | satyá-girvāhasam | bhujé |
átithim | mā́nuṣāṇām | pitúḥ | ná | yásya | āsayā́ |
amī́ íti | ca | víśve | amṛ́tāsaḥ | ā́ | váyaḥ | havyā́ | devéṣu | ā́ | váyaḥ ||1.127.8||

1.127.9a tvámagne sáhasā sáhantamaḥ śuṣmíntamo jāyase devátātaye rayírná devátātaye |
1.127.9d śuṣmíntamo hí te mádo dyumníntama utá krátuḥ |
1.127.9f ádha smā te pári carantyajara śruṣṭīvā́no nā́jara ||

tvám | agne | sáhasā | sáhan-tamaḥ | śuṣmín-tamaḥ | jāyase | devá-tātaye | rayíḥ | ná | devá-tātaye |
śuṣmín-tamaḥ | hí | te | mádaḥ | dyumnín-tamaḥ | utá | krátuḥ |
ádha | sma | te | pári | caranti | ajara | śruṣṭī-vā́naḥ | ná | ajara ||1.127.9||

1.127.10a prá vo mahé sáhasā sáhasvata uṣarbúdhe paśuṣé nā́gnáye stómo babhūtvagnáye |
1.127.10d práti yádīṁ havíṣmānvíśvāsu kṣā́su jóguve |
1.127.10f ágre rebhó ná jarata ṛṣūṇā́ṁ jū́rṇirhóta ṛṣūṇā́m ||

prá | vaḥ | mahé | sáhasā | sáhasvate | uṣaḥ-búdhe | paśu-sé | ná | agnáye | stómaḥ | babhūtu | agnáye |
práti | yát | īm | havíṣmān | víśvāsu | kṣā́su | jóguve |
ágre | rebháḥ | ná | jarate | ṛṣūṇā́m | jū́rṇiḥ | hótā | ṛṣūṇā́m ||1.127.10||

1.127.11a sá no nédiṣṭhaṁ dádṛśāna ā́ bharā́gne devébhiḥ sácanāḥ sucetúnā mahó rāyáḥ sucetúnā |
1.127.11d máhi śaviṣṭha naskṛdhi saṁcákṣe bhujé asyaí |
1.127.11f máhi stotṛ́bhyo maghavantsuvī́ryaṁ máthīrugró ná śávasā ||

sáḥ | naḥ | nédiṣṭham | dádṛśānaḥ | ā́ | bhara | ágne | devébhiḥ | sá-canāḥ | su-cetúnā | maháḥ | rāyáḥ | su-cetúnā |
máhi | śaviṣṭha | naḥ | kṛdhi | sam-cákṣe | bhujé | asyaí |
máhi | stotṛ́-bhyaḥ | magha-van | su-vī́ryam | máthīḥ | ugráḥ | ná | śávasā ||1.127.11||


1.128.1a ayáṁ jāyata mánuṣo dhárīmaṇi hótā yájiṣṭha uśíjāmánu vratámagníḥ svámánu vratám |
1.128.1d viśváśruṣṭiḥ sakhīyaté rayíriva śravasyaté |
1.128.1f ádabdho hótā ní ṣadadiḻáspadé párivīta iḻáspadé ||

ayám | jāyata | mánuṣaḥ | dhárīmaṇi | hótā | yájiṣṭhaḥ | uśíjām | ánu | vratám | agníḥ | svám | ánu | vratám |
viśvá-śruṣṭiḥ | sakhi-yaté | rayíḥ-iva | śravasyaté |
ádabdhaḥ | hótā | ní | sadat | iḻáḥ | padé | pári-vītaḥ | iḻáḥ | padé ||1.128.1||

1.128.2a táṁ yajñasā́dhamápi vātayāmasyṛtásya pathā́ námasā havíṣmatā devátātā havíṣmatā |
1.128.2d sá na ūrjā́mupā́bhṛtyayā́ kṛpā́ ná jūryati |
1.128.2f yáṁ mātaríśvā mánave parāváto deváṁ bhā́ḥ parāvátaḥ ||

tám | yajña-sā́dham | ápi | vātayāmasi | ṛtásya | pathā́ | námasā | havíṣmatā | devá-tātā | havíṣmatā |
sáḥ | naḥ | ūrjā́m | upa-ā́bhṛti | ayā́ | kṛpā́ | ná | jūryati |
yám | mātaríśvā | mánave | parā-vátaḥ | devám | bhā́ríti bhā́ḥ | parā-vátaḥ ||1.128.2||

1.128.3a évena sadyáḥ páryeti pā́rthivaṁ muhurgī́ réto vṛṣabháḥ kánikradaddádhadrétaḥ kánikradat |
1.128.3d śatáṁ cákṣāṇo akṣábhirdevó váneṣu turváṇiḥ |
1.128.3f sádo dádhāna úpareṣu sā́nuṣvagníḥ páreṣu sā́nuṣu ||

évena | sadyáḥ | pári | eti | pā́rthivam | muhuḥ-gī́ḥ | rétaḥ | vṛṣabháḥ | kánikradat | dádhat | rétaḥ | kánikradat |
śatám | cákṣāṇaḥ | akṣá-bhiḥ | deváḥ | váneṣu | turváṇiḥ |
sádaḥ | dádhānaḥ | úpareṣu | sā́nuṣu | agníḥ | páreṣu | sā́nuṣu ||1.128.3||

1.128.4a sá sukrátuḥ puróhito dámedame'gníryajñásyādhvarásya cetati krátvā yajñásya cetati |
1.128.4d krátvā vedhā́ iṣūyaté víśvā jātā́ni paspaśe |
1.128.4f yáto ghṛtaśrī́rátithirájāyata váhnirvedhā́ ájāyata ||

sáḥ | su-krátuḥ | puráḥ-hitaḥ | dáme-dame | agníḥ | yajñásya | adhvarásya | cetati | krátvā | yajñásya | cetati |
krátvā | vedhā́ḥ | iṣu-yaté | víśvā | jātā́ni | paspaśe |
yátaḥ | ghṛta-śrī́ḥ | átithiḥ | ájāyata | váhniḥ | vedhā́ḥ | ájāyata ||1.128.4||

1.128.5a krátvā yádasya táviṣīṣu pṛñcáte'gnéráveṇa marútāṁ ná bhojyèṣirā́ya ná bhojyā̀ |
1.128.5d sá hí ṣmā dā́namínvati vásūnāṁ ca majmánā |
1.128.5f sá nastrāsate duritā́dabhihrútaḥ śáṁsādaghā́dabhihrútaḥ ||

krátvā | yát | asya | táviṣīṣu | pṛñcáte | agnéḥ | ávena | marútām | ná | bhojyā̀ | iṣirā́ya | ná | bhojyā̀ |
sáḥ | hí | sma | dā́nam | ínvati | vásūnām | ca | majmánā |
sáḥ | naḥ | trāsate | duḥ-itā́t | abhi-hrútaḥ | śáṁsāt | aghā́t | abhi-hrútaḥ ||1.128.5||

1.128.6a víśvo víhāyā aratírvásurdadhe háste dákṣiṇe taráṇirná śiśrathacchravasyáyā ná śiśrathat |
1.128.6d víśvasmā ídiṣudhyaté devatrā́ havyámóhiṣe |
1.128.6f víśvasmā ítsukṛ́te vā́ramṛṇvatyagnírdvā́rā vyṛ̀ṇvati ||

víśvaḥ | ví-hāyāḥ | aratíḥ | vásuḥ | dadhe | háste | dákṣiṇe | taráṇiḥ | ná | śiśrathat | śravasyáyā | ná | śiśrathat |
víśvasmai | ít | iṣudhyaté | deva-trā́ | havyám | ā́ | ūhiṣe |
víśvasmai | ít | su-kṛ́te | vā́ram | ṛṇvati | agníḥ | dvā́rā | ví | ṛṇvati ||1.128.6||

1.128.7a sá mā́nuṣe vṛjáne śáṁtamo hitò'gníryajñéṣu jényo ná viśpátiḥ priyó yajñéṣu viśpátiḥ |
1.128.7d sá havyā́ mā́nuṣāṇāmiḻā́ kṛtā́ni patyate |
1.128.7f sá nastrāsate váruṇasya dhūrtérmahó devásya dhūrtéḥ ||

sáḥ | mā́nuṣe | vṛjáne | śám-tamaḥ | hitáḥ | agníḥ | yajñéṣu | jényaḥ | ná | viśpátiḥ | priyáḥ | yajñéṣu | viśpátiḥ |
sáḥ | havyā́ | mā́nuṣāṇām | iḻā́ | kṛtā́ni | patyate |
sáḥ | naḥ | trāsate | váruṇasya | dhūrtéḥ | maháḥ | devásya | dhūrtéḥ ||1.128.7||

1.128.8a agníṁ hótāramīḻate vásudhitiṁ priyáṁ cétiṣṭhamaratíṁ nyèrire havyavā́haṁ nyèrire |
1.128.8d viśvā́yuṁ viśvávedasaṁ hótāraṁ yajatáṁ kavím |
1.128.8f devā́so raṇvámávase vasūyávo gīrbhī́ raṇváṁ vasūyávaḥ ||

agním | hótāram | īḻate | vásu-dhitim | priyám | cétiṣṭham | aratím | ní | erire | havya-vā́ham | ní | erire |
viśvá-āyum | viśvá-vedasam | hótāram | yajatám | kavím |
devā́saḥ | raṇvám | ávase | vasu-yávaḥ | gīḥ-bhíḥ | raṇvám | vasu-yávaḥ ||1.128.8||


1.129.1a yáṁ tváṁ ráthamindra medhásātaye'pākā́ sántamiṣira praṇáyasi prā́navadya náyasi |
1.129.1d sadyáścittámabhíṣṭaye káro váśaśca vājínam |
1.129.1f sā́smā́kamanavadya tūtujāna vedhásāmimā́ṁ vā́caṁ ná vedhásām ||

yám | tvám | rátham | indra | medhá-sātaye | apākā́ | sántam | iṣira | pra-náyasi | prá | anavadya | náyasi |
sadyáḥ | cit | tám | abhíṣṭaye | káraḥ | váśaḥ | ca | vājínam |
sáḥ | asmā́kam | anavadya | tūtujāna | vedhásām | imā́m | vā́cam | ná | vedhásām ||1.129.1||

1.129.2a sá śrudhi yáḥ smā pṛ́tanāsu kā́su ciddakṣā́yya indra bhárahūtaye nṛ́bhirási prátūrtaye nṛ́bhiḥ |
1.129.2d yáḥ śū́raiḥ svàḥ sánitā yó víprairvā́jaṁ tárutā |
1.129.2f támīśānā́sa iradhanta vājínaṁ pṛkṣámátyaṁ ná vājínam ||

sáḥ | śrudhi | yáḥ | sma | pṛ́tanāsu | kā́su | cit | dakṣā́yyaḥ | indra | bhára-hūtaye | nṛ́-bhiḥ | asi | prá-tūrtaye | nṛ́-bhiḥ |
yáḥ | śū́raiḥ | svà1ríti svàḥ | sánitā | yáḥ | vípraiḥ | vā́jam | tárutā |
tám | īśānā́saḥ | iradhanta | vājínam | pṛkṣám | átyam | ná | vājínam ||1.129.2||

1.129.3a dasmó hí ṣmā vṛ́ṣaṇaṁ pínvasi tvácaṁ káṁ cidyāvīraráruṁ śūra mártyaṁ parivṛṇákṣi mártyam |
1.129.3d índrotá túbhyaṁ táddivé tádrudrā́ya sváyaśase |
1.129.3f mitrā́ya vocaṁ váruṇāya sapráthaḥ sumṛḻīkā́ya sapráthaḥ ||

dasmáḥ | hí | sma | vṛ́ṣaṇam | pínvasi | tvácam | kám | cit | yāvīḥ | arárum | śūra | mártyam | pari-vṛṇákṣi | mártyam |
índra | utá | túbhyam | tát | divé | tát | rudrā́ya | svá-yaśase |
mitrā́ya | vócam | váruṇāya | sa-práthaḥ | su-mṛḻīkā́ya | sa-práthaḥ ||1.129.3||

1.129.4a asmā́kaṁ va índramuśmasīṣṭáye sákhāyaṁ viśvā́yuṁ prāsáhaṁ yújaṁ vā́jeṣu prāsáhaṁ yújam |
1.129.4d asmā́kaṁ bráhmotáyé'vā pṛtsúṣu kā́su cit |
1.129.4f nahí tvā śátruḥ stárate stṛṇóṣi yáṁ víśvaṁ śátruṁ stṛṇóṣi yám ||

asmā́kam | vaḥ | índram | uśmasi | iṣṭáye | sákhāya | viśvá-āyum | pra-sáham | yújam | vā́jeṣu | pra-sáham | yújam |
asmā́kam | bráhma | ūtáye | áva | pṛtsúṣu | kā́su | cit |
nahí | tvā | śátruḥ | stárate | stṛṇóṣi | yám | víśvam | śátrum | stṛṇóṣi | yám ||1.129.4||

1.129.5a ní ṣū́ namā́timatiṁ káyasya cittéjiṣṭhābhiraráṇibhirnótíbhirugrā́bhirugrotíbhiḥ |
1.129.5d néṣi ṇo yáthā purā́nenā́ḥ śūra mányase |
1.129.5f víśvāni pūrórápa parṣi váhnirāsā́ váhnirno áccha ||

ní | sú | nama | áti-matim | káyasya | cit | téjiṣṭhābhiḥ | aráṇi-bhiḥ | ná | ūtí-bhiḥ | ugrā́bhiḥ | ugra | ūtí-bhiḥ |
néṣi | naḥ | yáthā | purā́ | anenā́ḥ | śūra | mányase |
víśvāni | pūróḥ | ápa | parṣi | váhniḥ | āsā́ | váhniḥ | naḥ | áccha ||1.129.5||

1.129.6a prá tádvoceyaṁ bhávyāyéndave hávyo ná yá iṣávānmánma réjati rakṣohā́ mánma réjati |
1.129.6d svayáṁ só asmádā́ nidó vadhaírajeta durmatím |
1.129.6f áva sravedagháśaṁso'vatarámáva kṣudrámiva sravet ||

prá | tát | voceyam | bhávyāya | índave | hávyaḥ | ná | yáḥ | iṣá-vān | mánma | réjati | rakṣaḥ-hā́ | mánma | réjati |
svayám | sáḥ | asmát | ā́ | nidáḥ | vadhaíḥ | ajeta | duḥ-matím |
áva | sravet | aghá-śaṁsaḥ | ava-tarám | áva | kṣudrám-iva | sravet ||1.129.6||

1.129.7a vanéma táddhótrayā citántyā vanéma rayíṁ rayivaḥ suvī́ryaṁ raṇváṁ sántaṁ suvī́ryam |
1.129.7d durmánmānaṁ sumántubhirémiṣā́ pṛcīmahi |
1.129.7f ā́ satyā́bhiríndraṁ dyumnáhūtibhiryájatraṁ dyumnáhūtibhiḥ ||

vanéma | tát | hótrayā | citántyā | vanéma | rayím | rayi-vaḥ | su-vī́ryam | raṇvám | sántam | su-vī́ryam |
duḥ-mánmānam | sumántu-bhiḥ | ā́ | īm | iṣā́ | pṛcīmahi |
ā́ | satyā́bhiḥ | índram | dyumnáhūti-bhiḥ | yájatram | dyumnáhūti-bhiḥ ||1.129.7||

1.129.8a práprā vo asmé sváyaśobhirūtī́ parivargá índro durmatīnā́ṁ dárīmandurmatīnā́m |
1.129.8d svayáṁ sā́ riṣayádhyai yā́ na upeṣé atraíḥ |
1.129.8f hatémasanná vakṣati kṣiptā́ jūrṇírná vakṣati ||

prá-pra | vaḥ | asmé íti | sváyaśaḥ-bhiḥ | ūtī́ | pari-vargé | índraḥ | duḥ-matīnā́m | dárīman | duḥ-matīnā́m |
svayám | sā́ | riṣayádhyai | yā́ | naḥ | upa-īṣé | atraíḥ |
hatā́ | īm | asat | ná | vakṣati | kṣiptā́ | jūrṇíḥ | ná | vakṣati ||1.129.8||

1.129.9a tváṁ na indra rāyā́ párīṇasā yāhí pathā́m̐ anehásā puró yāhyarakṣásā |
1.129.9d sácasva naḥ parāká ā́ sácasvāstamīká ā́ |
1.129.9f pāhí no dūrā́dārā́dabhíṣṭibhiḥ sádā pāhyabhíṣṭibhiḥ ||

tvám | naḥ | indra | rāyā́ | párīṇasā | yāhí | pathā́ | anehásā | puráḥ | yāhí | arakṣásā |
sácasva | náḥ | parāké | ā́ | sácasva | astam-īké | ā́ |
pāhí | naḥ | dūrā́t | ārā́t | abhíṣṭi-bhiḥ | sádā | pāhi | abhíṣṭi-bhiḥ ||1.129.9||

1.129.10a tváṁ na indra rāyā́ tárūṣasográṁ cittvā mahimā́ sakṣadávase mahé mitráṁ nā́vase |
1.129.10d ójiṣṭha trā́tarávitā ráthaṁ káṁ cidamartya |
1.129.10f anyámasmádririṣeḥ káṁ cidadrivo rírikṣantaṁ cidadrivaḥ ||

tvám | naḥ | indra | rāyā́ | táruṣasā | ugrám | cit | tvā | mahimā́ | sakṣat | ávase | mahé | mitrám | ná | ávase |
ójiṣṭha | trā́taḥ | ávitaríti | rátham | kám | cit | amartya |
anyám | asmát | ririṣeḥ | kám | cit | adri-vaḥ | rírikṣantam | cit | adri-vaḥ ||1.129.10||

1.129.11a pāhí na indra suṣṭuta sridhò'vayātā́ sádamíddurmatīnā́ṁ deváḥ sándurmatīnā́m |
1.129.11d hantā́ pāpásya rakṣásastrātā́ víprasya mā́vataḥ |
1.129.11f ádhā hí tvā janitā́ jī́janadvaso rakṣoháṇaṁ tvā jī́janadvaso ||

pāhí | naḥ | indra | su-stuta | sridháḥ | ava-yātā́ | sádam | ít | duḥ-matīnā́m | deváḥ | sán | duḥ-matīnā́m |
hantā́ | pāpásya | rakṣásaḥ | trātā́ | víprasya | mā́-vataḥ |
ádha | hí | tvā | janitā́ | jī́janat | vaso íti | rakṣaḥ-hánam | tvā | jī́janat | vaso íti ||1.129.11||


1.130.1a éndra yāhyúpa naḥ parāváto nā́yámácchā vidáthānīva sátpatirástaṁ rā́jeva sátpatiḥ |
1.130.1d hávāmahe tvā vayáṁ práyasvantaḥ suté sácā |
1.130.1f putrā́so ná pitáraṁ vā́jasātaye máṁhiṣṭhaṁ vā́jasātaye ||

ā́ | indra | yāhi | úpa | naḥ | parā-vátaḥ | ná | ayám | áccha | vidáthāni-iva | sát-patiḥ | ástam | rā́jā-iva | sát-patiḥ |
hávāmahe | tvā | vayám | práyasvantaḥ | suté | sácā |
putrā́saḥ | ná | pitáram | vā́ja-sātaye | máṁhiṣṭham | vā́ja-sātaye ||1.130.1||

1.130.2a píbā sómamindra suvānámádribhiḥ kóśena siktámavatáṁ ná váṁsagastātṛṣāṇó ná váṁsagaḥ |
1.130.2d mádāya haryatā́ya te tuvíṣṭamāya dhā́yase |
1.130.2f ā́ tvā yacchantu haríto ná sū́ryamáhā víśveva sū́ryam ||

píba | sómam | indra | suvānám | ádri-bhiḥ | kóśena | siktám | avatám | ná | váṁsagaḥ | tatṛṣāṇáḥ | ná | váṁsagaḥ |
mádāya | haryatā́ya | te | tuvíḥ-tamāya | dhā́yase |
ā́ | tvā | yacchantu | harítaḥ | ná | sū́ryam | áhā | víśvā-iva | sū́ryam ||1.130.2||

1.130.3a ávindaddivó níhitaṁ gúhā nidhíṁ vérná gárbhaṁ párivītamáśmanyananté antáráśmani |
1.130.3d vrajáṁ vajrī́ gávāmiva síṣāsannáṅgirastamaḥ |
1.130.3f ápāvṛṇodíṣa índraḥ párīvṛtā dvā́ra íṣaḥ párīvṛtāḥ ||

ávindat | diváḥ | ní-hitam | gúhā | ni-dhím | véḥ | ná | gárbham | pári-vītam | áśmani | ananté | antáḥ | áśmani |
vrajám | vajrī́ | gávām-iva | sísāsan | áṅgiraḥ-tamaḥ |
ápa | avṛṇot | íṣaḥ | índraḥ | pári-vṛtāḥ | dvā́raḥ | íṣaḥ | pári-vṛtāḥ ||1.130.3||

1.130.4a dādṛhāṇó vájramíndro gábhastyoḥ kṣádmeva tigmámásanāya sáṁ śyadahihátyāya sáṁ śyat |
1.130.4d saṁvivyāná ójasā śávobhirindra majmánā |
1.130.4f táṣṭeva vṛkṣáṁ vaníno ní vṛścasi paraśvéva ní vṛścasi ||

dādṛhāṇáḥ | vájram | índraḥ | gábhastyoḥ | kṣádma-iva | tigmám | ásanāya | sám | śyat | ahi-hátyāya | sám | śyat |
sam-vivyānáḥ | ójasā | śávaḥ-bhiḥ | indra | majmánā |
táṣṭā-iva | vṛkṣám | vanínaḥ | ní | vṛścasi | paraśvā́-iva | ní | vṛścasi ||1.130.4||

1.130.5a tváṁ vṛ́thā nadyà indra sártavé'cchā samudrámasṛjo ráthām̐ iva vājayató ráthām̐ iva |
1.130.5d itá ūtī́rayuñjata samānámárthamákṣitam |
1.130.5f dhenū́riva mánave viśvádohaso jánāya viśvádohasaḥ ||

tvám | vṛ́thā | nadyàḥ | indra | sártave | áccha | samudrám | asṛjaḥ | ráthān-iva | vāja-yatáḥ | ráthān-iva |
itáḥ | ūtī́ḥ | ayuñjata | samānám | ártham | ákṣitam |
dhenū́ḥ-iva | mánave | viśvá-dohasaḥ | jánāya | viśvá-dohasaḥ ||1.130.5||

1.130.6a imā́ṁ te vā́caṁ vasūyánta āyávo ráthaṁ ná dhī́raḥ svápā atakṣiṣuḥ sumnā́ya tvā́matakṣiṣuḥ |
1.130.6d śumbhánto jényaṁ yathā vā́jeṣu vipra vājínam |
1.130.6f átyamiva śávase sātáye dhánā víśvā dhánāni sātáye ||

imā́m | te | vā́cam | vasu-yántaḥ | āyávaḥ | rátham | ná | dhī́raḥ | su-ápāḥ | atakṣiṣuḥ | sumnā́ya | tvā́m | atakṣiṣuḥ |
śumbhántaḥ | jényam | yáthā | vā́jeṣu | vipra | vājínam |
átyam-iva | śávase | sātáye | dhánā | víśvā | dhánāni | sātáye ||1.130.6||

1.130.7a bhinátpúro navatímindra pūráve dívodāsāya máhi dāśúṣe nṛto vájreṇa dāśúṣe nṛto |
1.130.7d atithigvā́ya śámbaraṁ girérugró ávābharat |
1.130.7f mahó dhánāni dáyamāna ójasā víśvā dhánānyójasā ||

bhinát | púraḥ | navatím | indra | pūráve | dívaḥ-dāsāya | máhi | dāśúṣe | nṛto íti | vájreṇa | dāśúṣe | nṛto íti |
atithi-gvā́ya | śámbaram | giréḥ | ugráḥ | áva | abharat |
maháḥ | dhánāni | dáyamānaḥ | ójasā | víśvā | dhánāni | ójasā ||1.130.7||

1.130.8a índraḥ samátsu yájamānamā́ryaṁ prā́vadvíśveṣu śatámūtirājíṣu svàrmīḻheṣvājíṣu |
1.130.8d mánave śā́sadavratā́ntvácaṁ kṛṣṇā́marandhayat |
1.130.8f dákṣanná víśvaṁ tatṛṣāṇámoṣati nyàrśasānámoṣati ||

índraḥ | samát-su | yájamānam | ā́ryam | prá | āvat | víśveṣu | śatám-ūtiḥ | ājíṣu | svàḥ-mīḻheṣu | ājíṣu |
mánave | śā́sat | avratā́n | tvácam | kṛṣṇā́m | arandhayat |
dhákṣat | ná | víśvam | tatṛṣāṇám | oṣati | ní | arśasānám | oṣati ||1.130.8||

1.130.9a sū́raścakráṁ prá vṛhajjātá ójasā prapitvé vā́camaruṇó muṣāyatīśāná ā́ muṣāyati |
1.130.9d uśánā yátparāvátó'jagannūtáye kave |
1.130.9f sumnā́ni víśvā mánuṣeva turváṇiráhā víśveva turváṇiḥ ||

sū́raḥ | cakrám | prá | vṛhat | jātáḥ | ójasā | pra-pitvé | vā́cam | aruṇáḥ | muṣāyati | īśānáḥ | ā́ | muṣāyati |
uśánā | yát | parā-vátaḥ | ájagan | ūtáye | kave |
sumnā́ni | víśvā | mánuṣā-iva | turváṇiḥ | áhā | víśvā-iva | turváṇiḥ ||1.130.9||

1.130.10a sá no návyebhirvṛṣakarmannukthaíḥ púrāṁ dartaḥ pāyúbhiḥ pāhi śagmaíḥ |
1.130.10b divodāsébhirindra stávāno vāvṛdhīthā́ áhobhiriva dyaúḥ ||

sáḥ | naḥ | návyebhiḥ | vṛṣa-karman | ukthaíḥ | púrām | dartaríti dartaḥ | pāyú-bhiḥ | pāhi | śagmaíḥ |
divaḥ-dāsébhiḥ | indra | stávānaḥ | vavṛdhīthā́ḥ | áhobhiḥ-iva | dyaúḥ ||1.130.10||


1.131.1a índrāya hí dyaúrásuro ánamnaténdrāya mahī́ pṛthivī́ várīmabhirdyumnásātā várīmabhiḥ |
1.131.1d índraṁ víśve sajóṣaso devā́so dadhire puráḥ |
1.131.1f índrāya víśvā sávanāni mā́nuṣā rātā́ni santu mā́nuṣā ||

índrāya | hí | dyaúḥ | ásuraḥ | ánamnata | índrāya | mahī́ | pṛthivī́ | várīma-bhiḥ | dyumná-sātā | várīma-bhiḥ |
índram | víśve | sa-jóṣasaḥ | devā́saḥ | dadhire | puráḥ |
índrāya | víśvā | sávanāni | mā́nuṣā | rātā́ni | santu | mā́nuṣā ||1.131.1||

1.131.2a víśveṣu hí tvā sávaneṣu tuñjáte samānámékaṁ vṛ́ṣamaṇyavaḥ pṛ́thaksvàḥ saniṣyávaḥ pṛ́thak |
1.131.2d táṁ tvā nā́vaṁ ná parṣáṇiṁ śūṣásya dhurí dhīmahi |
1.131.2f índraṁ ná yajñaíścitáyanta āyávaḥ stómebhiríndramāyávaḥ ||

víśveṣu | hí | tvā | sávaneṣu | tuñjáte | samānám | ékam | vṛ́ṣa-manyavaḥ | pṛ́thak | svà1ríti svàḥ | saniṣyávaḥ | pṛ́thak |
tám | tvā | nā́vam | ná | parṣáṇim | śūṣásya | dhurí | dhīmahi |
índram | ná | yajñaíḥ | citáyantaḥ | āyávaḥ | stómebhiḥ | índram | āyávaḥ ||1.131.2||

1.131.3a ví tvā tatasre mithunā́ avasyávo vrajásya sātā́ gávyasya niḥsṛ́jaḥ sákṣanta indra niḥsṛ́jaḥ |
1.131.3d yádgavyántā dvā́ jánā svàryántā samū́hasi |
1.131.3f āvíṣkárikradvṛ́ṣaṇaṁ sacābhúvaṁ vájramindra sacābhúvam ||

ví | tvā | tatasre | mithunā́ḥ | avasyávaḥ | vrajásya | sātā́ | gávyasya | niḥ-sṛ́jaḥ | sákṣantaḥ | indra | niḥ-sṛ́jaḥ |
yát | gavyántā | dvā́ | jánā | svàḥ | yántā | sam-ū́hasi |
āvíḥ | kárikrat | vṛ́ṣaṇam | sacā-bhúvam | vájram | indra | sacā-bhúvam ||1.131.3||

1.131.4a vidúṣṭe asyá vīryàsya pūrávaḥ púro yádindra śā́radīravā́tiraḥ sāsahānó avā́tiraḥ |
1.131.4d śā́sastámindra mártyamáyajyuṁ śavasaspate |
1.131.4f mahī́mamuṣṇāḥ pṛthivī́mimā́ apó mandasāná imā́ apáḥ ||

vidúḥ | te | asyá | vīryàsya | pūrávaḥ | púraḥ | yát | indra | śā́radīḥ | ava-átiraḥ | sasahānáḥ | ava-átiraḥ |
śā́saḥ | tám | indra | mártyam | áyajyum | śavasaḥ | pate |
mahī́m | amuṣṇāḥ | pṛthivī́m | imā́ḥ | apáḥ | mandasānáḥ | imā́ḥ | apáḥ ||1.131.4||

1.131.5a ā́dítte asyá vīryàsya carkiranmádeṣu vṛṣannuśíjo yádā́vitha sakhīyató yádā́vitha |
1.131.5d cakártha kārámebhyaḥ pṛ́tanāsu právantave |
1.131.5f té anyā́manyāṁ nadyàṁ saniṣṇata śravasyántaḥ saniṣṇata ||

ā́t | ít | te | asyá | vīryàsya | carkiran | mádeṣu | vṛṣan | uśíjaḥ | yát | ā́vitha | sakhi-yatáḥ | yát | ā́vitha |
cakártha | kārám | ebhyaḥ | pṛ́tanāsu | prá-vantave |
té | anyā́m-anyām | nadyàm | saniṣṇata | śravasyántaḥ | saniṣṇata ||1.131.5||

1.131.6a utó no asyā́ uṣáso juṣéta hyàrkásya bodhi havíṣo hávīmabhiḥ svàrṣātā hávīmabhiḥ |
1.131.6d yádindra hántave mṛ́dho vṛ́ṣā vajriñcíketasi |
1.131.6f ā́ me asyá vedháso návīyaso mánma śrudhi návīyasaḥ ||

utó íti | naḥ | asyā́ḥ | uṣásaḥ | juṣéta | hí | arkásya | bodhi | havíṣaḥ | hávīma-bhiḥ | svàḥ-sātā | hávīma-bhiḥ |
yát | indra | hántave | mṛ́dhaḥ | vṛ́ṣā | vajrin | cíketasi |
ā́ | me | asyá | vedhásaḥ | návīyasaḥ | mánma | śrudhi | návīyasaḥ ||1.131.6||

1.131.7a tváṁ támindra vāvṛdhānó asmayúramitrayántaṁ tuvijāta mártyaṁ vájreṇa śūra mártyam |
1.131.7d jahí yó no aghāyáti śṛṇuṣvá suśrávastamaḥ |
1.131.7f riṣṭáṁ ná yā́mannápa bhūtu durmatírvíśvā́pa bhūtu durmatíḥ ||

tvám | tám | indra | vavṛdhānáḥ | asma-yúḥ | amitra-yántam | tuvi-jāta | mártyam | vájreṇa | śūra | mártyam |
jahí | yáḥ | naḥ | agha-yáti | śṛṇuṣvá | suśrávaḥ-tamaḥ |
riṣṭám | ná | yā́man | ápa | bhūtu | duḥ-matíḥ | víśvā | ápa | bhūtu | duḥ-matíḥ ||1.131.7||


1.132.1a tváyā vayáṁ maghavanpū́rvye dhána índratvotāḥ sāsahyāma pṛtanyató vanuyā́ma vanuṣyatáḥ |
1.132.1d nédiṣṭhe asmínnáhanyádhi vocā nú sunvaté |
1.132.1f asmínyajñé ví cayemā bháre kṛtáṁ vājayánto bháre kṛtám ||

tváyā | vayám | magha-van | pū́rvye | dháne | índratvā-ūtāḥ | sasahyāma | pṛtanyatáḥ | vanuyā́ma | vanuṣyatáḥ |
nédiṣṭhe | asmín | áhani | ádhi | voca | nú | sunvaté |
asmín | yajñé | ví | cayema | bháre | kṛtám | vāja-yántaḥ | bháre | kṛtám ||1.132.1||

1.132.2a svarjeṣé bhára āprásya vákmanyuṣarbúdhaḥ svásminnáñjasi krāṇásya svásminnáñjasi |
1.132.2d áhanníndro yáthā vidé śīrṣṇā́śīrṣṇopavā́cyaḥ |
1.132.2f asmatrā́ te sadhryàksantu rātáyo bhadrā́ bhadrásya rātáyaḥ ||

svaḥ-jeṣé | bháre | āprásya | vákmani | uṣaḥ-búdhaḥ | svásmin | áñjasi | krāṇásya | svásmin | áñjasi |
áhan | índraḥ | yáthā | vidé | śīrṣṇā́-śīrṣṇā | upa-vā́cyaḥ |
asma-trā́ | te | sadhryàk | santu | rātáyaḥ | bhadrā́ḥ | bhadrásya | rātáyaḥ ||1.132.2||

1.132.3a táttú práyaḥ pratnáthā te śuśukvanáṁ yásminyajñé vā́ramákṛṇvata kṣáyamṛtásya vā́rasi kṣáyam |
1.132.3d ví tádvocerádha dvitā́ntáḥ paśyanti raśmíbhiḥ |
1.132.3f sá ghā vide ánvíndro gavéṣaṇo bandhukṣídbhyo gavéṣaṇaḥ ||

tát | tú | práyaḥ | pratná-thā | te | śuśukvanám | yásmin | yajñé | vā́ram | ákṛṇvata | kṣáyam | ṛtásya | vā́ḥ | asi | kṣáyam |
ví | tát | voceḥ | ádha | dvitā́ | antáríti | paśyanti | raśmí-bhiḥ |
sáḥ | gha | vide | ánu | índraḥ | go-éṣaṇaḥ | bandhukṣít-bhyaḥ | go-éṣaṇaḥ ||1.132.3||

1.132.4a nū́ itthā́ te pūrváthā ca pravā́cyaṁ yádáṅgirobhyó'vṛṇorápa vrajámíndra śíkṣannápa vrajám |
1.132.4d aíbhyaḥ samānyā́ diśā́smábhyaṁ jeṣi yótsi ca |
1.132.4f sunvádbhyo randhayā káṁ cidavratáṁ hṛṇāyántaṁ cidavratám ||

nú | itthā́ | te | pūrvá-thā | ca | pra-vā́cyam | yát | áṅgiraḥ-bhyaḥ | ávṛṇoḥ | ápa | vrajám | índra | śíkṣan | ápa | vrajám |
ā́ | ebhyaḥ | samānyā́ | diśā́ | asmábhyam | jeṣi | yótsi | ca |
sunvát-bhyaḥ | randhaya | kám | cit | avratám | hṛṇāyántam | cit | avratám ||1.132.4||

1.132.5a sáṁ yájjánānkrátubhiḥ śū́ra īkṣáyaddháne hité taruṣanta śravasyávaḥ prá yakṣanta śravasyávaḥ |
1.132.5d tásmā ā́yuḥ prajā́vadídbā́dhe arcantyójasā |
1.132.5f índra okyàṁ didhiṣanta dhītáyo devā́m̐ ácchā ná dhītáyaḥ ||

sám | yát | jánān | krátu-bhiḥ | śū́raḥ | īkṣáyat | dháne | hité | taruṣanta | śravasyávaḥ | prá | yakṣanta | śravasyávaḥ |
tásmai | ā́yuḥ | prajā́-vat | ít | bā́dhe | arcanti | ójasā |
índre | okyàm | didhiṣanta | dhītáyaḥ | devā́n | áccha | ná | dhītáyaḥ ||1.132.5||

1.132.6a yuváṁ támindrāparvatā puroyúdhā yó naḥ pṛtanyā́dápa táṁtamíddhataṁ vájreṇa táṁtamíddhatam |
1.132.6d dūré cattā́ya cchantsadgáhanaṁ yádínakṣat |
1.132.6f asmā́kaṁ śátrūnpári śūra viśváto darmā́ darṣīṣṭa viśvátaḥ ||

yuvám | tám | indrāparvatā | puraḥ-yúdhā | yáḥ | naḥ | pṛtanyā́t | ápa | tám-tam | ít | hatam | vájreṇa | tám-tam | ít | hatam |
dūré | cattā́ya | chantsat | gáhanam | yát | ínakṣat |
asmā́kam | śátrūn | pári | śūra | viśvátaḥ | darmā́ | darṣīṣṭa | viśvátaḥ ||1.132.6||


1.133.1a ubhé punāmi ródasī ṛténa drúho dahāmi sáṁ mahī́ranindrā́ḥ |
1.133.1c abhivlágya yátra hatā́ amítrā vailasthānáṁ pári tṛḻhā́ áśeran ||

ubhé íti | punāmi | ródasī íti | ṛténa | drúhaḥ | dahāmi | sám | mahī́ḥ | anindrā́ḥ |
abhi-vlágya | yátra | hatā́ḥ | amítrāḥ | vaila-sthānám | pári | tṛḻhā́ḥ | áśeran ||1.133.1||

1.133.2a abhivlágyā cidadrivaḥ śīrṣā́ yātumátīnām |
1.133.2c chindhí vaṭūríṇā padā́ mahā́vaṭūriṇā padā́ ||

abhi-vlágya | cit | adri-vaḥ | śīrṣā́ | yātu-mátīnām |
chindhí | vaṭūríṇā | padā́ | mahā́-vaṭūriṇā | padā́ ||1.133.2||

1.133.3a ávāsāṁ maghavañjahi śárdho yātumátīnām |
1.133.3c vailasthānaké armaké mahā́vailasthe armaké ||

áva | āsām | magha-van | jahi | śárdhaḥ | yātu-mátīnām |
vaila-sthānaké | arbhaké | mahā́-vailasthe | arbhaké ||1.133.3||

1.133.4a yā́sāṁ tisráḥ pañcāśáto'bhivlaṅgaírapā́vapaḥ |
1.133.4c tátsú te manāyati takátsú te manāyati ||

yā́sām | tisráḥ | pañcāśátaḥ | abhi-vlaṅgaíḥ | apa-ávapaḥ |
tát | sú | te | manāyati | takát | sú | te | manāyati ||1.133.4||

1.133.5a piśáṅgabhṛṣṭimambhṛṇáṁ piśā́cimindra sáṁ mṛṇa |
1.133.5c sárvaṁ rákṣo ní barhaya ||

piśáṅga-bhṛṣṭim | ambhṛṇám | piśā́cim | indra | sám | mṛṇa |
sárvam | rákṣaḥ | ní | barhaya ||1.133.5||

1.133.6a avármahá indra dādṛhí śrudhī́ naḥ śuśóca hí dyaúḥ kṣā́ ná bhīṣā́m̐ adrivo ghṛṇā́nná bhīṣā́m̐ adrivaḥ |
1.133.6d śuṣmíntamo hí śuṣmíbhirvadhaírugrébhirī́yase |
1.133.6f ápūruṣaghno apratīta śūra sátvabhistrisaptaíḥ śūra sátvabhiḥ ||

aváḥ | maháḥ | indra | dadṛhí | śrudhí | naḥ | śuśóca | hí | dyaúḥ | kṣā́ḥ | ná | bhīṣā́ | adri-vaḥ | ghṛṇā́t | ná | bhīṣā́ | adri-vaḥ |
śuṣmín-tamaḥ | hí | śuṣmí-bhiḥ | vadhaíḥ | ugrébhiḥ | ī́yase |
ápuruṣa-ghnaḥ | aprati-ita | śūra | sátva-bhiḥ | tri-saptaíḥ | śūra | sátva-bhiḥ ||1.133.6||

1.133.7a vanóti hí sunvánkṣáyaṁ párīṇasaḥ sunvānó hí ṣmā yájatyáva dvíṣo devā́nāmáva dvíṣaḥ |
1.133.7d sunvāná ítsiṣāsati sahásrā vājyávṛtaḥ |
1.133.7f sunvānā́yéndro dadātyābhúvaṁ rayíṁ dadātyābhúvam ||

vanóti | hí | sunván | kṣáyam | párīṇasaḥ | sunvānáḥ | hí | sma | yájati | áva | dvíṣaḥ | devā́nām | áva | dvíṣaḥ |
sunvānáḥ | ít | sisāsati | sahásrā | vājī́ | ávṛtaḥ |
sunvānā́ya | índraḥ | dadāti | ā-bhúvam | rayím | dadāti | ā-bhúvam ||1.133.7||


1.134.1a ā́ tvā júvo rārahāṇā́ abhí práyo vā́yo váhantvihá pūrvápītaye sómasya pūrvápītaye |
1.134.1d ūrdhvā́ te ánu sūnṛ́tā mánastiṣṭhatu jānatī́ |
1.134.1f niyútvatā ráthenā́ yāhi dāváne vā́yo makhásya dāváne ||

ā́ | tvā | júvaḥ | rarahāṇā́ḥ | abhí | práyaḥ | vā́yo íti | váhantu | ihá | pūrvá-pītaye | sómasya | pūrvá-pītaye |
ūrdhvā́ | te | ánu | sūnṛ́tā | mánaḥ | tiṣṭhatu | jānatī́ |
niyútvatā | ráthena | ā́ | yāhi | dāváne | vā́yo íti | makhásya | dāváne ||1.134.1||

1.134.2a mándantu tvā mandíno vāyavíndavo'smátkrāṇā́saḥ súkṛtā abhídyavo góbhiḥ krāṇā́ abhídyavaḥ |
1.134.2d yáddha krāṇā́ irádhyai dákṣaṁ sácanta ūtáyaḥ |
1.134.2f sadhrīcīnā́ niyúto dāváne dhíya úpa bruvata īṁ dhíyaḥ ||

mándantu | tvā | mandínaḥ | vā́yo íti | índavaḥ | asmát | krāṇā́saḥ | sú-kṛtāḥ | abhí-dyavaḥ | gó-bhiḥ | krāṇā́ḥ | abhí-dyavaḥ |
yát | ha | krāṇā́ḥ | irádhyai | dákṣam | sácante | ūtáyaḥ |
sadhrīcīnā́ḥ | ni-yútaḥ | dāváne | dhíyaḥ | úpa | bruvate | īm | dhíyaḥ ||1.134.2||

1.134.3a vāyúryuṅkte róhitā vāyúraruṇā́ vāyū́ ráthe ajirā́ dhurí vóḻhave váhiṣṭhā dhurí vóḻhave |
1.134.3d prá bodhayā púraṁdhiṁ jārá ā́ sasatī́miva |
1.134.3f prá cakṣaya ródasī vāsayoṣásaḥ śrávase vāsayoṣásaḥ ||

vāyúḥ | yuṅkte | róhitā | vāyúḥ | aruṇā́ | vāyúḥ | ráthe | ajirā́ | dhurí | vóḻhave | váhiṣṭhā | dhurí | vóḻhave |
prá | bodhaya | púram-dhim | jāráḥ | ā́ | sasatī́m-iva |
prá | cakṣaya | ródasī íti | vāsaya | uṣásaḥ | śrávase | vāsaya | uṣásaḥ ||1.134.3||

1.134.4a túbhyamuṣā́saḥ śúcayaḥ parāváti bhadrā́ vástrā tanvate dáṁsu raśmíṣu citrā́ návyeṣu raśmíṣu |
1.134.4d túbhyaṁ dhenúḥ sabardúghā víśvā vásūni dohate |
1.134.4f ájanayo marúto vakṣáṇābhyo divá ā́ vakṣáṇābhyaḥ ||

túbhyam | uṣásaḥ | śúcayaḥ | parā-váti | bhadrā́ | vástrā | tanvate | dám-su | raśmíṣu | citrā́ | návyeṣu | raśmíṣu |
túbhyam | dhenúḥ | sabaḥ-dúghā | víśvā | vásūni | dohate |
ájanayaḥ | marútaḥ | vakṣáṇābhyaḥ | diváḥ | ā́ | vakṣáṇābhyaḥ ||1.134.4||

1.134.5a túbhyaṁ śukrā́saḥ śúcayasturaṇyávo mádeṣūgrā́ iṣaṇanta bhurváṇyapā́miṣanta bhurváṇi |
1.134.5d tvā́ṁ tsārī́ dásamāno bhágamīṭṭe takvavī́ye |
1.134.5f tváṁ víśvasmādbhúvanātpāsi dhármaṇāsuryā̀tpāsi dhármaṇā ||

túbhyam | śukrā́sa | śúcayaḥ | turaṇyávaḥ | mádeṣu | ugrā́ḥ | iṣaṇanta | bhurváṇi | apā́m | iṣanta | bhurváṇi |
tvā́m | tsārī́ | dásamānaḥ | bhágam | īṭṭe | takva-vī́ye |
tvám | víśvasmāt | bhúvanāt | pāsi | dhármaṇā | asuryā̀t | pāsi | dhármaṇā ||1.134.5||

1.134.6a tváṁ no vāyaveṣāmápūrvyaḥ sómānāṁ prathamáḥ pītímarhasi sutā́nāṁ pītímarhasi |
1.134.6d utó vihútmatīnāṁ viśā́ṁ vavarjúṣīṇām |
1.134.6f víśvā ítte dhenávo duhra āśíraṁ ghṛtáṁ duhrata āśíram ||

tvám | naḥ | vāyo íti | eṣām | ápūrvyaḥ | sómānām | prathamáḥ | pītím | arhasi | sutā́nām | pītím | arhasi |
utó íti | vihútmatīnām | viśā́m | vavarjúṣīṇām |
víśvāḥ | ít | te | dhenávaḥ | duhre | ā-śíram | ghṛtám | duhrate | ā-śíram ||1.134.6||


1.135.1a stīrṇáṁ barhírúpa no yāhi vītáye sahásreṇa niyútā niyutvate śatínībhirniyutvate |
1.135.1d túbhyaṁ hí pūrvápītaye devā́ devā́ya yemiré |
1.135.1f prá te sutā́so mádhumanto asthiranmádāya krátve asthiran ||

stīrṇám | barhíḥ | úpa | naḥ | yāhi | vītáye | sahásreṇa | ni-yútā | niyutvate | śatínībhiḥ | niyutvate |
túbhyam | hí | pūrvá-pītaye | devā́ḥ | devā́ya | yemiré |
prá | te | sutā́saḥ | mádhu-mantaḥ | asthiran | mádāya | krátve | asthiran ||1.135.1||

1.135.2a túbhyāyáṁ sómaḥ páripūto ádribhiḥ spārhā́ vásānaḥ pári kóśamarṣati śukrā́ vásāno arṣati |
1.135.2d távāyáṁ bhāgá āyúṣu sómo devéṣu hūyate |
1.135.2f váha vāyo niyúto yāhyasmayúrjuṣāṇó yāhyasmayúḥ ||

túbhya | ayám | sómaḥ | pári-pūtaḥ | ádri-bhiḥ | spārhā́ | vásānaḥ | pári | kóśam | arṣati | śukrā́ | vásānaḥ | arṣati |
táva | ayám | bhāgáḥ | āyúṣu | sómaḥ | devéṣu | hūyate |
váha | vāyo íti | ni-yútaḥ | yāhi | asma-yúḥ | juṣāṇáḥ | yāhi | asma-yúḥ ||1.135.2||

1.135.3a ā́ no niyúdbhiḥ śatínībhiradhvaráṁ sahasríṇībhirúpa yāhi vītáye vā́yo havyā́ni vītáye |
1.135.3d távāyáṁ bhāgá ṛtvíyaḥ sáraśmiḥ sū́rye sácā |
1.135.3f adhvaryúbhirbháramāṇā ayaṁsata vā́yo śukrā́ ayaṁsata ||

ā́ | naḥ | niyút-bhiḥ | śatínībhiḥ | adhvarám | sahasríṇībhiḥ | úpa | yāhi | vītáye | vā́yo íti | havyā́ni | vītáye |
táva | ayám | bhāgáḥ | ṛtvíyaḥ | sá-raśmiḥ | sū́rye | sácā |
adhvaryú-bhiḥ | bháramāṇāḥ | ayaṁsata | vā́yo íti | śukrā́ḥ | ayaṁsata ||1.135.3||

1.135.4a ā́ vāṁ rátho niyútvānvakṣadávase'bhí práyāṁsi súdhitāni vītáye vā́yo havyā́ni vītáye |
1.135.4d píbataṁ mádhvo ándhasaḥ pūrvapéyaṁ hí vāṁ hitám |
1.135.4f vā́yavā́ candréṇa rā́dhasā́ gatamíndraśca rā́dhasā́ gatam ||

ā́ | vām | ráthaḥ | niyútvān | vakṣat | ávase | abhí | práyāṁsi | sú-dhitāni | vītáye | vā́yo íti | havyā́ni | vītáye |
píbatam | mádhvaḥ | ándhasaḥ | pūrva-péyam | hí | vām | hitám |
vā́yo íti | ā́ | candréṇa | rā́dhasā | ā́ | gatam | índraḥ | ca | rā́dhasā | ā́ | gatam ||1.135.4||

1.135.5a ā́ vāṁ dhíyo vavṛtyuradhvarā́m̐ úpemámínduṁ marmṛjanta vājínamāśúmátyaṁ ná vājínam |
1.135.5d téṣāṁ pibatamasmayū́ ā́ no gantamihótyā́ |
1.135.5f índravāyū sutā́nāmádribhiryuváṁ mádāya vājadā yuvám ||

ā́ | vām | dhíyaḥ | vavṛtyuḥ | adhvarā́n | úpa | imám | índum | marmṛjanta | vājínam | āśúm | átyam | ná | vājínam |
téṣām | pibatam | asmayū́ ítyasma-yū́ | ā́ | naḥ | gantam | ihá | ūtyā́ |
índravāyū íti | sutā́nām | ádri-bhiḥ | yuvám | mádāya | vāja-dā | yuvám ||1.135.5||

1.135.6a imé vāṁ sómā apsvā́ sutā́ ihā́dhvaryúbhirbháramāṇā ayaṁsata vā́yo śukrā́ ayaṁsata |
1.135.6d eté vāmabhyàsṛkṣata tiráḥ pavítramāśávaḥ |
1.135.6f yuvāyávó'ti rómāṇyavyáyā sómāso átyavyáyā ||

imé | vām | sómāḥ | ap-sú | ā́ | sutā́ḥ | ihá | adhvaryú-bhiḥ | bháramāṇāḥ | ayaṁsata | vā́yo íti | śukrā́ḥ | ayaṁsata |
eté | vām | abhí | asṛkṣata | tiráḥ | pavítram | āśávaḥ |
yuvā-yávaḥ | áti | rómāṇi | avyáyā | sómāsaḥ | áti | avyáyā ||1.135.6||

1.135.7a áti vāyo sasató yāhi śáśvato yátra grā́vā vádati tátra gacchataṁ gṛhámíndraśca gacchatam |
1.135.7d ví sūnṛ́tā dádṛśe rī́yate ghṛtámā́ pūrṇáyā niyútā yātho adhvarámíndraśca yātho adhvarám ||

áti | vāyo íti | sasatáḥ | yāhi | śáśvataḥ | yátra | grā́vā | vádati | tátra | gacchatam | gṛhám | índraḥ | ca | gacchatam |
ví | sūnṛ́tā | dádṛśe | rī́yate | ghṛtám | ā́ | pūrṇáyā | ni-yútā | yāthaḥ | adhvarám | índraḥ | ca | yāthaḥ | adhvarám ||1.135.7||

1.135.8a átrā́ha tádvahethe mádhva ā́hutiṁ yámaśvatthámupatíṣṭhanta jāyávo'smé té santu jāyávaḥ |
1.135.8d sākáṁ gā́vaḥ súvate pácyate yávo ná te vāya úpa dasyanti dhenávo nā́pa dasyanti dhenávaḥ ||

átra | áha | tát | vahethe íti | mádhvaḥ | ā́-hutim | yám | aśvatthám | upa-tíṣṭhanta | jāyávaḥ | asmé íti | té | santu | jāyávaḥ |
sākám | gā́vaḥ | súvate | pácyate | yávaḥ | ná | te | vāyo íti | úpa | dasyanti | dhenávaḥ | ná | ápa | dasyanti | dhenávaḥ ||1.135.8||

1.135.9a imé yé te sú vāyo bāhvòjaso'ntárnadī́ te patáyantyukṣáṇo máhi vrā́dhanta ukṣáṇaḥ |
1.135.9d dhánvañcidyé anāśávo jīrā́ścidágiraukasaḥ |
1.135.9f sū́ryasyeva raśmáyo durniyántavo hástayordurniyántavaḥ ||

imé | yé | te | sú | vāyo íti | bāhú-ojasaḥ | antáḥ | nadī́ íti | te | patáyanti | ukṣáṇaḥ | máhi | vrā́dhantaḥ | ukṣáṇaḥ |
dhánvan | cit | yé | anāśávaḥ | jīrā́ḥ | cit | ágirā-okasaḥ |
sū́ryasya-iva | raśmáyaḥ | duḥ-niyántavaḥ | hástayoḥ | duḥ-niyántavaḥ ||1.135.9||


1.136.1a prá sú jyéṣṭhaṁ nicirā́bhyāṁ bṛhánnámo havyáṁ matíṁ bharatā mṛḻayádbhyāṁ svā́diṣṭhaṁ mṛḻayádbhyām |
1.136.1d tā́ samrā́jā ghṛtā́sutī yajñéyajña úpastutā |
1.136.1f áthainoḥ kṣatráṁ ná kútaścanā́dhṛ́ṣe devatváṁ nū́ cidādhṛ́ṣe ||

prá | sú | jyéṣṭham | ni-cirā́bhyām | bṛhát | námaḥ | havyám | matím | bharata | mṛḻayát-bhyām | svā́diṣṭham | mṛḻayát-bhyām |
tā́ | sam-rā́jā | ghṛtā́sutī íti ghṛtá-āsutī | yajñé-yajñe | úpa-stutā |
átha | enoḥ | kṣatrám | ná | kútaḥ | caná | ā-dhṛ́ṣe | deva-tvám | nú | cit | ā-dhṛ́ṣe ||1.136.1||

1.136.2a ádarśi gātúruráve várīyasī pánthā ṛtásya sámayaṁsta raśmíbhiścákṣurbhágasya raśmíbhiḥ |
1.136.2d dyukṣáṁ mitrásya sā́danamaryamṇó váruṇasya ca |
1.136.2f áthā dadhāte bṛhádukthyàṁ váya upastútyaṁ bṛhádváyaḥ ||

ádarśi | gātúḥ | uráve | várīyasī | pánthāḥ | ṛtásya | sám | ayaṁsta | raśmí-bhiḥ | cákṣuḥ | bhágasya | raśmí-bhiḥ |
dyukṣám | mitrásya | sā́danam | aryamṇáḥ | váruṇasya | ca |
átha | dadhāte íti | bṛhát | ukthyàm | váyaḥ | upa-stútyam | bṛhát | váyaḥ ||1.136.2||

1.136.3a jyótiṣmatīmáditiṁ dhārayátkṣitiṁ svàrvatīmā́ sacete divédive jāgṛvā́ṁsā divédive |
1.136.3d jyótiṣmatkṣatrámāśāte ādityā́ dā́nunaspátī |
1.136.3f mitrástáyorváruṇo yātayájjano'ryamā́ yātayájjanaḥ ||

jyótiṣmatīm | áditim | dhārayát-kṣitim | svàḥ-vatīm | ā́ | sacete íti | divé-dive | jāgṛ-vā́ṁsā | divé-dive |
jyótiṣmat | kṣatrám | āśāte íti | ādityā́ | dā́nunaḥ | pátī íti |
mitráḥ | táyoḥ | váruṇaḥ | yātayát-janaḥ | aryamā́ | yātayát-janaḥ ||1.136.3||

1.136.4a ayáṁ mitrā́ya váruṇāya śáṁtamaḥ sómo bhūtvavapā́neṣvā́bhago devó devéṣvā́bhagaḥ |
1.136.4d táṁ devā́so juṣerata víśve adyá sajóṣasaḥ |
1.136.4f táthā rājānā karatho yádī́maha ṛ́tāvānā yádī́mahe ||

ayám | mitrā́ya | váruṇāya | śám-tamaḥ | sómaḥ | bhūtu | ava-pā́neṣu | ā́-bhagaḥ | deváḥ | devéṣu | ā́-bhagaḥ |
tám | devā́saḥ | juṣerata | víśve | adyá | sa-jóṣasaḥ |
táthā | rājānā | karathaḥ | yát | ī́mahe | ṛ́ta-vānā | yát | ī́mahe ||1.136.4||

1.136.5a yó mitrā́ya váruṇāyā́vidhajjáno'narvā́ṇaṁ táṁ pári pāto áṁhaso dāśvā́ṁsaṁ mártamáṁhasaḥ |
1.136.5d támaryamā́bhí rakṣatyṛjūyántamánu vratám |
1.136.5f ukthaíryá enoḥ paribhū́ṣati vratáṁ stómairābhū́ṣati vratám ||

yáḥ | mitrā́ya | váruṇāya | ávidhat | jánaḥ | anarvā́ṇam | tám | pári | pātaḥ | áṁhasaḥ | dāśvā́ṁsam | mártam | áṁhasaḥ |
tám | aryamā́ | abhí | rakṣati | ṛju-yántam | ánu | vratám |
ukthaíḥ | yáḥ | enoḥ | pari-bhū́ṣati | vratám | stómaiḥ | ā-bhū́ṣati | vratám ||1.136.5||

1.136.6a námo divé bṛhaté ródasībhyāṁ mitrā́ya vocaṁ váruṇāya mīḻhúṣe sumṛḻīkā́ya mīḻhúṣe |
1.136.6d índramagnímúpa stuhi dyukṣámaryamáṇaṁ bhágam |
1.136.6f jyógjī́vantaḥ prajáyā sacemahi sómasyotī́ sacemahi ||

námaḥ | divé | bṛhaté | ródasībhyām | mitrā́ya | vocam | váruṇāya | mīḻhúṣe | su-mṛḻīkā́ya | mīḻhúṣe |
índram | agním | úpa | stuhi | dyukṣám | aryamáṇam | bhágam |
jyók | jī́vantaḥ | pra-jáyā | sacemahi | sómasya | ūtī́ | sacemahi ||1.136.6||

1.136.7a ūtī́ devā́nāṁ vayámíndravanto maṁsīmáhi sváyaśaso marúdbhiḥ |
1.136.7c agnírmitró váruṇaḥ śárma yaṁsantádaśyāma maghávāno vayáṁ ca ||

ūtī́ | devā́nām | vayám | índra-vantaḥ | maṁsīmáhi | svá-yaśasaḥ | marút-bhiḥ |
agníḥ | mitráḥ | váruṇaḥ | śárma | yaṁsan | tát | aśyāma | maghá-vānaḥ | vayám | ca ||1.136.7||


1.137.1a suṣumā́ yātamádribhirgóśrītā matsarā́ imé sómāso matsarā́ imé |
1.137.1d ā́ rājānā divispṛśāsmatrā́ gantamúpa naḥ |
1.137.1f imé vāṁ mitrāvaruṇā gávāśiraḥ sómāḥ śukrā́ gávāśiraḥ ||

suṣumá | ā́ | yātam | ádri-bhiḥ | gó-śrītāḥ | matsarā́ḥ | imé | sómāsaḥ | matsarā́ḥ | imé |
ā́ | rājānā | divi-spṛśā | asma-trā́ | gantam | úpa | naḥ |
imé | vām | mitrāvaruṇā | gó-āśiraḥ | sómāḥ | śukrā́ḥ | gó-āśiraḥ ||1.137.1||

1.137.2a imá ā́ yātamíndavaḥ sómāso dádhyāśiraḥ sutā́so dádhyāśiraḥ |
1.137.2d utá vāmuṣáso budhí sākáṁ sū́ryasya raśmíbhiḥ |
1.137.2f sutó mitrā́ya váruṇāya pītáye cā́rurṛtā́ya pītáye ||

imé | ā́ | yātam | índavaḥ | sómāsaḥ | dádhi-āśiraḥ | sutā́saḥ | dádhi-āśiraḥ |
utá | vām | uṣásaḥ | budhí | sākám | sū́ryasya | raśmí-bhiḥ |
sutáḥ | mitrā́ya | váruṇāya | pītáye | cā́ruḥ | ṛtā́ya | pītáye ||1.137.2||

1.137.3a tā́ṁ vāṁ dhenúṁ ná vāsarī́maṁśúṁ duhantyádribhiḥ sómaṁ duhantyádribhiḥ |
1.137.3d asmatrā́ gantamúpa no'rvā́ñcā sómapītaye |
1.137.3f ayáṁ vāṁ mitrāvaruṇā nṛ́bhiḥ sutáḥ sóma ā́ pītáye sutáḥ ||

tā́m | vām | dhenúm | ná | vāsarī́m | aṁśúm | duhanti | ádri-bhiḥ | sómam | duhanti | ádri-bhiḥ |
asma-trā́ | gantam | úpa | naḥ | arvā́ñcā | sóma-pītaye |
ayám | vām | mitrāvaruṇā | nṛ́-bhiḥ | sutáḥ | sómaḥ | ā́ | pītáye | sutáḥ ||1.137.3||


1.138.1a prápra pūṣṇástuvijātásya śasyate mahitvámasya taváso ná tandate stotrámasya ná tandate |
1.138.1d árcāmi sumnayánnahámántyūtiṁ mayobhúvam |
1.138.1f víśvasya yó mána āyuyuvé makhó devá āyuyuvé makháḥ ||

prá-pra | pūṣṇáḥ | tuvi-jātásya | śasyate | mahi-tvám | asya | tavásaḥ | ná | tandate | stotrám | asya | ná | tandate |
árcāmi | sumna-yán | ahám | ánti-ūtim | mayaḥ-bhúvam |
víśvasya | yáḥ | mánaḥ | ā-yuyuvé | makháḥ | deváḥ | ā-yuyuvé | makháḥ ||1.138.1||

1.138.2a prá hí tvā pūṣannajiráṁ ná yā́mani stómebhiḥ kṛṇvá ṛṇávo yáthā mṛ́dha úṣṭro ná pīparo mṛ́dhaḥ |
1.138.2d huvé yáttvā mayobhúvaṁ deváṁ sakhyā́ya mártyaḥ |
1.138.2f asmā́kamāṅgūṣā́ndyumnínaskṛdhi vā́jeṣu dyumnínaskṛdhi ||

prá | hí | tvā | pūṣan | ajirám | ná | yā́mani | stómebhiḥ | kṛṇvé | ṛṇávaḥ | yáthā | mṛ́dhaḥ | úṣṭraḥ | ná | pīparaḥ | mṛ́dhaḥ |
huvé | yát | tvā | mayaḥ-bhúvam | devám | sakhyā́ya | mártyaḥ |
asmā́kam | āṅgūṣā́n | dyumnínaḥ | kṛdhi | vā́jeṣu | dyumnínaḥ | kṛdhi ||1.138.2||

1.138.3a yásya te pūṣantsakhyé vipanyávaḥ krátvā citsántó'vasā bubhujrirá íti krátvā bubhujriré |
1.138.3d tā́mánu tvā návīyasīṁ niyútaṁ rāyá īmahe |
1.138.3f áheḻamāna uruśaṁsa sárī bhava vā́jevāje sárī bhava ||

yásya | te | pūṣan | sakhyé | vipanyávaḥ | krátvā | cit | sántaḥ | ávasā | bubhujriré | íti | krátvā | bubhujriré |
tā́m | ánu | tvā | návīyasīm | ni-yútam | rāyáḥ | īmahe |
áheḻamānaḥ | uru-śaṁsa | sárī | bhava | vā́je-vāje | sárī | bhava ||1.138.3||

1.138.4a asyā́ ū ṣú ṇa úpa sātáye bhuvó'heḻamāno rarivā́m̐ ajāśva śravasyatā́majāśva |
1.138.4d ó ṣú tvā vavṛtīmahi stómebhirdasma sādhúbhiḥ |
1.138.4f nahí tvā pūṣannatimánya āghṛṇe ná te sakhyámapahnuvé ||

asyā́ḥ | ūm̐ íti | sú | naḥ | úpa | sātáye | bhuvaḥ | áheḻamānaḥ | rari-vā́n | aja-aśva | śravasyatā́m | aja-aśva |
ó íti | sú | tvā | vavṛtīmahi | stóme-bhiḥ | dasma | sādhú-bhiḥ |
nahí | tvā | pūṣan | ati-mánye | āghṛṇe | ná | te | sakhyám | apa-hnuvé ||1.138.4||


1.139.1a ástu śraúṣaṭpuró agníṁ dhiyā́ dadha ā́ nú tácchárdho divyáṁ vṛṇīmaha indravāyū́ vṛṇīmahe |
1.139.1d yáddha krāṇā́ vivásvati nā́bhā saṁdā́yi návyasī |
1.139.1f ádha prá sū́ na úpa yantu dhītáyo devā́m̐ ácchā ná dhītáyaḥ ||

ástu | śraúṣaṭ | puráḥ | agním | dhiyā́ | dadhe | ā́ | nú | tát | śárdhaḥ | divyám | vṛṇīmahe | indravāyū́ íti | vṛṇīmahe |
yát | ha | krāṇā́ | vivásvati | nā́bhā | sam-dā́yi | návyasī |
ádha | prá | sú | naḥ | úpa | yantu | dhītáyaḥ | devā́n | áccha | ná | dhītáyaḥ ||1.139.1||

1.139.2a yáddha tyánmitrāvaruṇāvṛtā́dádhyādadā́the ánṛtaṁ svéna manyúnā dákṣasya svéna manyúnā |
1.139.2d yuvóritthā́dhi sádmasvápaśyāma hiraṇyáyam |
1.139.2f dhībhíścaná mánasā svébhirakṣábhiḥ sómasya svébhirakṣábhiḥ ||

yát | ha | tyát | mitrāvaruṇau | ṛtā́t | ádhi | ādadā́the ítyā-dadā́the | ánṛtam | svéna | manyúnā | dákṣasya | svéna | manyúnā |
yuvóḥ | itthā́ | ádhi | sádma-su | ápaśyāma | hiraṇyáyam |
dhībhíḥ | caná | mánasā | svébhiḥ | akṣá-bhiḥ | sómasya | svébhiḥ | akṣá-bhiḥ ||1.139.2||

1.139.3a yuvā́ṁ stómebhirdevayánto aśvināśrāváyanta iva ślókamāyávo yuvā́ṁ havyā́bhyā̀yávaḥ |
1.139.3d yuvórvíśvā ádhi śríyaḥ pṛ́kṣaśca viśvavedasā |
1.139.3f pruṣāyánte vāṁ paváyo hiraṇyáye ráthe dasrā hiraṇyáye ||

yuvā́m | stómebhiḥ | deva-yántaḥ | aśvinā | āśrāváyantaḥ-iva | ślókam | āyávaḥ | yuvā́m | havyā́ | abhí | āyávaḥ |
yuvóḥ | víśvāḥ | ádhi | śríyaḥ | pṛ́kṣaḥ | ca | viśva-vedasā |
pruṣāyánte | vām | paváyaḥ | hiraṇyáye | ráthe | dasrā | hiraṇyáye ||1.139.3||

1.139.4a áceti dasrā vyù nā́kamṛṇvatho yuñjáte vāṁ rathayújo díviṣṭiṣvadhvasmā́no díviṣṭiṣu |
1.139.4d ádhi vāṁ sthā́ma vandhúre ráthe dasrā hiraṇyáye |
1.139.4f pathéva yántāvanuśā́satā rájó'ñjasā śā́satā rájaḥ ||

áceti | dasrā | ví | ūm̐ íti | nā́kam | ṛṇvathaḥ | yuñjáte | vām | ratha-yújaḥ | díviṣṭiśu | adhvasmā́naḥ | díviṣṭiṣu |
ádhi | vām | sthā́ma | vandhúre | ráthe | dasrā | hiraṇyáye |
pathā́-iva | yántau | anu-śā́satā | rájaḥ | áñjasā | śā́satā | rájaḥ ||1.139.4||

1.139.5a śácībhirnaḥ śacīvasū dívā náktaṁ daśasyatam |
1.139.5c mā́ vāṁ rātírúpa dasatkádā canā́smádrātíḥ kádā caná ||

śácībhiḥ | naḥ | śacīvasū íti śacī-vasū | dívā | náktam | daśasyatam |
mā́ | vām | rātíḥ | úpa | dasat | kádā | caná | asmát | rātíḥ | kádā | caná ||1.139.5||

1.139.6a vṛ́ṣannindra vṛṣapā́ṇāsa índava imé sutā́ ádriṣutāsa udbhídastúbhyaṁ sutā́sa udbhídaḥ |
1.139.6d té tvā mandantu dāváne mahé citrā́ya rā́dhase |
1.139.6f gīrbhírgirvāhaḥ stávamāna ā́ gahi sumṛḻīkó na ā́ gahi ||

vṛ́ṣan | indra | vṛṣa-pā́nāsaḥ | índavaḥ | imé | sutā́ḥ | ádri-sutāsaḥ | ut-bhídaḥ | túbhyam | sutā́saḥ | ut-bhídaḥ |
té | tvā | mandantu | dāváne | mahé | citrā́ya | rā́dhase |
gīḥ-bhíḥ | girvāhaḥ | stávamānaḥ | ā́ | gahi | su-mṛḻīkáḥ | naḥ | ā́ | gahi ||1.139.6||

1.139.7a ó ṣū́ ṇo agne śṛṇuhi tvámīḻitó devébhyo bravasi yajñíyebhyo rā́jabhyo yajñíyebhyaḥ |
1.139.7d yáddha tyā́máṅgirobhyo dhenúṁ devā ádattana |
1.139.7f ví tā́ṁ duhre aryamā́ kartárī sácām̐ eṣá tā́ṁ veda me sácā ||

ó íti | sú | naḥ | agne | śṛṇuhi | tvám | īḻitáḥ | devébhyaḥ | bravasi | yajñíyebhyaḥ | rā́ja-bhyaḥ | yajñíyebhyaḥ |
yát | ha | tyā́m | áṅgiraḥ-bhyaḥ | dhenúm | devāḥ | ádattana |
ví | tā́m | duhre | aryamā́ | kartári | sácā | eṣáḥ | tā́m | veda | me | sácā ||1.139.7||

1.139.8a mó ṣú vo asmádabhí tā́ni paúṁsyā sánā bhūvandyumnā́ni mótá jāriṣurasmátpurótá jāriṣuḥ |
1.139.8d yádvaścitráṁ yugéyuge návyaṁ ghóṣādámartyam |
1.139.8f asmā́su tánmaruto yácca duṣṭáraṁ didhṛtā́ yácca duṣṭáram ||

mó íti | sú | vaḥ | asmát | abhí | tā́ni | paúṁsyā | sánā | bhūvan | dyumnā́ni | mā́ | utá | jāriṣuḥ | asmát | purā́ | utá | jāriṣuḥ |
yát | vaḥ | citrám | yugé-yuge | návyam | ghóṣāt | ámartyam |
asmā́su | tát | marutaḥ | yát | ca | dustáram | didhṛtá | yát | ca | dustáram ||1.139.8||

1.139.9a dadhyáṅha me janúṣaṁ pū́rvo áṅgirāḥ priyámedhaḥ káṇvo átrirmánurvidusté me pū́rve mánurviduḥ |
1.139.9d téṣāṁ devéṣvā́yatirasmā́kaṁ téṣu nā́bhayaḥ |
1.139.9f téṣāṁ padéna máhyā́ name giréndrāgnī́ ā́ name girā́ ||

dadhyáṅ | ha | me | janúṣam | pū́rvaḥ | áṅgirāḥ | priyá-medhaḥ | káṇvaḥ | átriḥ | mánuḥ | viduḥ | té | me | pū́rve | mánuḥ | viduḥ |
téṣām | devéṣu | ā́-yatiḥ | asmā́kam | téṣu | nā́bhayaḥ |
téṣām | padéna | máhi | ā́ | name | girā́ | indrāgnī́ íti | ā́ | name | girā́ ||1.139.9||

1.139.10a hótā yakṣadvaníno vanta vā́ryaṁ bṛ́haspátiryajati vená ukṣábhiḥ puruvā́rebhirukṣábhiḥ |
1.139.10d jagṛbhmā́ dūráādiśaṁ ślókamádrerádha tmánā |
1.139.10f ádhārayadararíndāni sukrátuḥ purū́ sádmāni sukrátuḥ ||

hótā | yakṣat | vanínaḥ | vanta | vā́ryam | bṛ́haspátiḥ | yajati | venáḥ | ukṣá-bhiḥ | puru-vā́rebhiḥ | ukṣá-bhiḥ |
jagṛbhmá | dūré-ādiśam | ślókam | ádreḥ | ádha | tmánā |
ádhārayat | araríndāni | su-krátuḥ | purú | sádmāni | su-krátuḥ ||1.139.10||

1.139.11a yé devāso divyékādaśa sthá pṛthivyā́mádhyékādaśa sthá |
1.139.11c apsukṣíto mahinaíkādaśa sthá té devāso yajñámimáṁ juṣadhvam ||

yé | devāsaḥ | diví | ékādaśa | sthá | pṛthivyā́m | ádhi | ékādaśa | sthá |
apsu-kṣítaḥ | mahinā́ | ékādaśa | sthá | té | devāsaḥ | yajñám | imám | juṣadhvam ||1.139.11||


1.140.1a vediṣáde priyádhāmāya sudyúte dhāsímiva prá bharā yónimagnáye |
1.140.1c vástreṇeva vāsayā mánmanā śúciṁ jyotī́rathaṁ śukrávarṇaṁ tamohánam ||

vedi-sáde | priyá-dhāmāya | su-dyúte | dhāsím-iva | prá | bhara | yónim | agnáye |
vástreṇa-iva | vāsaya | mánmanā | śúcim | jyotíḥ-ratham | śukrá-varṇam | tamaḥ-hánam ||1.140.1||

1.140.2a abhí dvijánmā trivṛ́dánnamṛjyate saṁvatsaré vāvṛdhe jagdhámī púnaḥ |
1.140.2c anyásyāsā́ jihváyā jényo vṛ́ṣā nyànyéna vaníno mṛṣṭa vāraṇáḥ ||

abhí | dvi-jánmā | tri-vṛ́t | ánnam | ṛjyate | saṁvatsaré | vavṛdhe | jagdhám | īmíti | púnaríti |
anyásya | āsā́ | jihváyā | jényaḥ | vṛ́ṣā | ní | anyéna | vanínaḥ | mṛṣṭa | vāraṇáḥ ||1.140.2||

1.140.3a kṛṣṇaprútau vevijé asya sakṣítā ubhā́ tarete abhí mātárā śíśum |
1.140.3c prācā́jihvaṁ dhvasáyantaṁ tṛṣucyútamā́ sā́cyaṁ kúpayaṁ várdhanaṁ pitúḥ ||

kṛṣṇa-prútau | vevijé íti | asya | sa-kṣítau | ubhā́ | tarete íti | abhí | mātárā | śíśum |
prācā́-jihvam | dhvasáyantam | tṛṣu-cyútam | ā́ | sā́cyam | kúpayam | várdhanam | pitúḥ ||1.140.3||

1.140.4a mumukṣvò mánave mānavasyaté raghudrúvaḥ kṛṣṇásītāsa ū júvaḥ |
1.140.4c asamanā́ ajirā́so raghuṣyádo vā́tajūtā úpa yujyanta āśávaḥ ||

mumukṣvàḥ | mánave | mānavasyaté | raghu-drúvaḥ | kṛṣṇá-sītāsaḥ | ūm̐ íti | júvaḥ |
asamanā́ḥ | ajirā́saḥ | raghu-syádaḥ | vā́ta-jūtāḥ | úpa | yujyante | āśávaḥ ||1.140.4||

1.140.5a ā́dasya té dhvasáyanto vṛ́therate kṛṣṇámábhvaṁ máhi várpaḥ kárikrataḥ |
1.140.5c yátsīṁ mahī́mavániṁ prā́bhí mármṛśadabhiśvasántstanáyannéti nā́nadat ||

ā́t | asya | té | dhvasáyantaḥ | vṛ́thā | īrate | kṛṣṇám | ábhvam | máhi | várpaḥ | kárikrataḥ |
yát | sīm | mahī́m | avánim | prá | abhí | mármṛśat | abhi-śvasán | stanáyan | éti | nā́nadat ||1.140.5||

1.140.6a bhū́ṣanná yó'dhi babhrū́ṣu námnate vṛ́ṣeva pátnīrabhyèti róruvat |
1.140.6c ojāyámānastanvàśca śumbhate bhīmó ná śṛ́ṅgā davidhāva durgṛ́bhiḥ ||

bhū́ṣan | ná | yáḥ | ádhi | babhrū́ṣu | námnate | vṛ́ṣā-iva | pátnīḥ | abhí | eti | róruvat |
ojāyámānaḥ | tanvàḥ | ca | śumbhate | bhīmáḥ | ná | śṛ́ṅgā | davidhāva | duḥ-gṛ́bhiḥ ||1.140.6||

1.140.7a sá saṁstíro viṣṭíraḥ sáṁ gṛbhāyati jānánnevá jānatī́rnítya ā́ śaye |
1.140.7c púnarvardhante ápi yanti devyàmanyádvárpaḥ pitróḥ kṛṇvate sácā ||

sáḥ | sam-stíraḥ | vi-stíraḥ | sám | gṛbhāyati | jānán | evá | jānatī́ḥ | nítyaḥ | ā́ | śaye |
púnaḥ | vardhante | ápi | yanti | devyàm | anyát | várpaḥ | pitróḥ | kṛṇvate | sácā ||1.140.7||

1.140.8a támagrúvaḥ keśínīḥ sáṁ hí rebhirá ūrdhvā́stasthurmamrúṣīḥ prā́yáve púnaḥ |
1.140.8c tā́sāṁ jarā́ṁ pramuñcánneti nā́nadadásuṁ páraṁ janáyañjīvámástṛtam ||

tám | agrúvaḥ | keśínīḥ | sám | hí | rebhiré | ūrdhvā́ḥ | tasthuḥ | mamrúṣīḥ | prá | āyáve | púnaríti |
tā́sām | jarā́m | pra-muñcán | eti | nā́nadat | ásum | páram | janáyan | jīvám | ástṛtam ||1.140.8||

1.140.9a adhīvāsáṁ pári mātū́ rihánnáha tuvigrébhiḥ sátvabhiryāti ví jráyaḥ |
1.140.9c váyo dádhatpadváte rérihatsádā́nu śyénī sacate vartanī́ráha ||

adhīvāsám | pári | mātúḥ | rihán | áha | tuvi-grébhiḥ | sátva-bhiḥ | yāti | ví | jráyaḥ |
váyaḥ | dádhat | pat-váte | rérihat | sádā | ánu | śyénī | sacate | vartaníḥ | áha ||1.140.9||

1.140.10a asmā́kamagne maghávatsu dīdihyádha śvásīvānvṛṣabhó dámūnāḥ |
1.140.10c avā́syā śíśumatīradīdervármeva yutsú parijárbhurāṇaḥ ||

asmā́kam | agne | maghávat-su | dīdihi | ádha | śvásīvān | vṛṣabháḥ | dámūnāḥ |
ava-ásya | śíśu-matīḥ | adīdeḥ | várma-iva | yut-sú | pari-járbhurāṇaḥ ||1.140.10||

1.140.11a idámagne súdhitaṁ dúrdhitādádhi priyā́du cinmánmanaḥ préyo astu te |
1.140.11c yátte śukráṁ tanvò rócate śúci ténāsmábhyaṁ vanase rátnamā́ tvám ||

idám | agne | sú-dhitam | dúḥ-dhitāt | ádhi | priyā́t | ūm̐ íti | cit | mánmanaḥ | préyaḥ | astu | te |
yát | te | śukrám | tanvàḥ | rócate | śúci | téna | asmábhyam | vanase | rátnam | ā́ | tvám ||1.140.11||

1.140.12a ráthāya nā́vamutá no gṛhā́ya nítyāritrāṁ padvátīṁ rāsyagne |
1.140.12c asmā́kaṁ vīrā́m̐ utá no maghóno jánām̐śca yā́ pāráyācchárma yā́ ca ||

ráthāya | nā́vam | utá | naḥ | gṛhā́ya | nítya-aritrām | pat-vátīm | rāsi | agne |
asmā́kam | vīrā́n | utá | naḥ | maghónaḥ | jánān | ca | yā́ | pāráyāt | śárma | yā́ | ca ||1.140.12||

1.140.13a abhī́ no agna ukthámíjjuguryā dyā́vākṣā́mā síndhavaśca svágūrtāḥ |
1.140.13c gávyaṁ yávyaṁ yánto dīrghā́héṣaṁ váramaruṇyò varanta ||

abhí | naḥ | agne | ukthám | ít | juguryāḥ | dyā́vākṣā́mā | síndhavaḥ | ca | svá-gūrtāḥ |
gávyam | yávyam | yántaḥ | dīrghā́ | áhā | íṣam | váram | aruṇyàḥ | varanta ||1.140.13||


1.141.1a báḻitthā́ tádvápuṣe dhāyi darśatáṁ devásya bhárgaḥ sáhaso yáto jáni |
1.141.1c yádīmúpa hvárate sā́dhate matírṛtásya dhénā anayanta sasrútaḥ ||

báṭ | itthā́ | tát | vápuṣe | dhāyi | darśatám | devásya | bhárgaḥ | sáhasaḥ | yátaḥ | jáni |
yát | īm | úpa | hvárate | sā́dhate | matíḥ | ṛtásya | dhénāḥ | anayanta | sa-srútaḥ ||1.141.1||

1.141.2a pṛkṣó vápuḥ pitumā́nnítya ā́ śaye dvitī́yamā́ saptáśivāsu mātṛ́ṣu |
1.141.2c tṛtī́yamasya vṛṣabhásya doháse dáśapramatiṁ janayanta yóṣaṇaḥ ||

pṛkṣáḥ | vápuḥ | pitu-mā́n | nítyaḥ | ā́ | śaye | dvitī́yam | ā́ | saptá-śivāsu | mātṛ́ṣu |
tṛtī́yam | asya | vṛṣabhásya | doháse | dáśa-pramatim | janayanta | yóṣaṇaḥ ||1.141.2||

1.141.3a níryádīṁ budhnā́nmahiṣásya várpasa īśānā́saḥ śávasā kránta sūráyaḥ |
1.141.3c yádīmánu pradívo mádhva ādhavé gúhā sántaṁ mātaríśvā mathāyáti ||

níḥ | yát | īm | budhnā́t | mahiṣásya | várpasaḥ | īśānā́saḥ | śávasā | kránta | sūráyaḥ |
yát | īm | ánu | pra-dívaḥ | mádhvaḥ | ā-dhavé | gúhā | sántam | mātaríśvā | mathāyáti ||1.141.3||

1.141.4a prá yátpitúḥ paramā́nnīyáte páryā́ pṛkṣúdho vīrúdho dáṁsu rohati |
1.141.4c ubhā́ yádasya janúṣaṁ yádínvata ā́dídyáviṣṭho abhavadghṛṇā́ śúciḥ ||

prá | yát | pitúḥ | paramā́t | nīyáte | pári | ā́ | pṛkṣúdhaḥ | vīrúdhaḥ | dám-su | rohati |
ubhā́ | yát | asya | janúṣam | yát | ínvataḥ | ā́t | ít | yáviṣṭhaḥ | abhavat | ghṛṇā́ | śúciḥ ||1.141.4||

1.141.5a ā́dínmātṝ́rā́viśadyā́svā́ śúciráhiṁsyamāna urviyā́ ví vāvṛdhe |
1.141.5c ánu yátpū́rvā áruhatsanājúvo ní návyasīṣvávarāsu dhāvate ||

ā́t | ít | mātṝ́ḥ | ā́ | aviśat | yā́su | ā́ | śúciḥ | áhiṁsyamānaḥ | urviyā́ | ví | vavṛdhe |
ánu | yát | pū́rvāḥ | áruhat | sanā-júvaḥ | ní | návyasīṣu | ávarāsu | dhāvate ||1.141.5||

1.141.6a ā́díddhótāraṁ vṛṇate díviṣṭiṣu bhágamiva papṛcānā́sa ṛñjate |
1.141.6c devā́nyátkrátvā majmánā puruṣṭutó mártaṁ śáṁsaṁ viśvádhā véti dhā́yase ||

ā́t | ít | hótāram | vṛṇate | díviṣṭiṣu | bhágam-iva | papṛcānā́saḥ | ṛñjate |
devā́n | yát | krátvā | majmánā | puru-stutáḥ | mártam | śáṁsam | viśvádhā | véti | dhā́yase ||1.141.6||

1.141.7a ví yádásthādyajató vā́tacodito hvāró ná vákvā jaráṇā ánākṛtaḥ |
1.141.7c tásya pátmandakṣúṣaḥ kṛṣṇájaṁhasaḥ śúcijanmano rája ā́ vyàdhvanaḥ ||

ví | yát | ásthāt | yajatáḥ | vā́ta-coditaḥ | hvāráḥ | ná | vákvā | jaráṇāḥ | ánākṛtaḥ |
tásya | pátman | dhakṣúṣaḥ | kṛṣṇá-jaṁhasaḥ | śúci-janmanaḥ | rájaḥ | ā́ | ví-adhvanaḥ ||1.141.7||

1.141.8a rátho ná yātáḥ śíkvabhiḥ kṛtó dyā́máṅgebhiraruṣébhirīyate |
1.141.8c ā́dasya té kṛṣṇā́so dakṣi sūráyaḥ śū́rasyeva tveṣáthādīṣate váyaḥ ||

ráthaḥ | ná | yātáḥ | śíkva-bhiḥ | kṛtáḥ | dyā́m | áṅgebhiḥ | aruṣébhiḥ | īyate |
ā́t | asya | té | kṛṣṇā́saḥ | dhakṣi | sūráyaḥ | śū́rasya-iva | tveṣáthāt | īṣate | váyaḥ ||1.141.8||

1.141.9a tváyā hyàgne váruṇo dhṛtávrato mitráḥ śāśadré aryamā́ sudā́navaḥ |
1.141.9c yátsīmánu krátunā viśváthā vibhúrarā́nná nemíḥ paribhū́rájāyathāḥ ||

tváyā | hí | agne | váruṇaḥ | dhṛtá-vrataḥ | mitráḥ | śāśadré | aryamā́ | su-dā́navaḥ |
yát | sīm | ánu | krátunā | viśvá-thā | vi-bhúḥ | arā́n | ná | nemíḥ | pari-bhū́ḥ | ájāyathāḥ ||1.141.9||

1.141.10a tvámagne śaśamānā́ya sunvaté rátnaṁ yaviṣṭha devátātiminvasi |
1.141.10c táṁ tvā nú návyaṁ sahaso yuvanvayáṁ bhágaṁ ná kāré mahiratna dhīmahi ||

tvám | agne | śaśamānā́ya | sunvaté | rátnam | yaviṣṭha | devá-tātim | invasi |
tvám | tvā | nú | návyam | sahasaḥ | yuvan | vayám | bhágam | ná | kāré | mahi-ratna | dhīmahi ||1.141.10||

1.141.11a asmé rayíṁ ná svárthaṁ dámūnasaṁ bhágaṁ dákṣaṁ ná papṛcāsi dharṇasím |
1.141.11c raśmī́m̐riva yó yámati jánmanī ubhé devā́nāṁ śáṁsamṛtá ā́ ca sukrátuḥ ||

asmé íti | rayím | ná | su-ártham | dámūnasam | bhágan | dákṣam | ná | papṛcāsi | dharṇasím |
raśmī́n-iva | yáḥ | yámati | jánmanī íti | ubhé íti | devā́nām | śáṁsam | ṛté | ā́ | ca | su-krátuḥ ||1.141.11||

1.141.12a utá naḥ sudyótmā jīrā́śvo hótā mandráḥ śṛṇavaccandrárathaḥ |
1.141.12c sá no neṣannéṣatamairámūro'gnírvāmáṁ suvitáṁ vásyo áccha ||

utá | naḥ | su-dyótmā | jīrá-aśvaḥ | hótā | mandráḥ | śṛṇavat | candrá-rathaḥ |
sáḥ | naḥ | neṣat | néṣa-tamaiḥ | ámūraḥ | agníḥ | vāmám | su-vitám | vásyaḥ | áccha ||1.141.12||

1.141.13a ástāvyagníḥ śímīvadbhirarkaíḥ sā́mrājyāya prataráṁ dádhānaḥ |
1.141.13c amī́ ca yé maghávāno vayáṁ ca míhaṁ ná sū́ro áti níṣṭatanyuḥ ||

ástāvi | agníḥ | śímīvat-bhiḥ | arkaíḥ | sā́m-rājyāya | pra-tarám | dádhānaḥ |
amī́ íti | ca | yé | maghá-vānaḥ | vayám | ca | míham | ná | sū́raḥ | áti | níḥ | tatanyuḥ ||1.141.13||


1.142.1a sámiddho agna ā́ vaha devā́m̐ adyá yatásruce |
1.142.1c tántuṁ tanuṣva pūrvyáṁ sutásomāya dāśúṣe ||

sám-iddhaḥ | agne | ā́ | vaha | devā́n | adyá | yatá-sruce |
tántum | tanuṣva | pūrvyám | sutá-somāya | dāśúṣe ||1.142.1||

1.142.2a ghṛtávantamúpa māsi mádhumantaṁ tanūnapāt |
1.142.2c yajñáṁ víprasya mā́vataḥ śaśamānásya dāśúṣaḥ ||

ghṛtá-vantam | úpa | māsi | mádhu-mantam | tanū-napāt |
yajñám | víprasya | mā́-vataḥ | śaśamānásya | dāśúṣaḥ ||1.142.2||

1.142.3a śúciḥ pāvakó ádbhuto mádhvā yajñáṁ mimikṣati |
1.142.3c nárāśáṁsastrírā́ divó devó devéṣu yajñíyaḥ ||

śúciḥ | pāvakáḥ | ádbhutaḥ | mádhvā | yajñám | mimikṣati |
nárāśáṁsaḥ | tríḥ | ā́ | diváḥ | deváḥ | devéṣu | yajñíyaḥ ||1.142.3||

1.142.4a īḻitó agna ā́ vahéndraṁ citrámihá priyám |
1.142.4c iyáṁ hí tvā matírmámā́cchā sujihva vacyáte ||

īḻitáḥ | agne | ā́ | vaha | índram | citrám | ihá | priyám |
iyám | hí | tvā | matíḥ | máma | áccha | su-jihva | vacyáte ||1.142.4||

1.142.5a stṛṇānā́so yatásruco barhíryajñé svadhvaré |
1.142.5c vṛñjé devávyacastamamíndrāya śárma sapráthaḥ ||

stṛṇānā́saḥ | yatá-srucaḥ | barhíḥ | yajñé | su-adhvaré |
vṛñjé | devávyacaḥ-tamam | índrāya | śárma | sa-práthaḥ ||1.142.5||

1.142.6a ví śrayantāmṛtāvṛ́dhaḥ prayaí devébhyo mahī́ḥ |
1.142.6c pāvakā́saḥ puruspṛ́ho dvā́ro devī́rasaścátaḥ ||

ví | śrayantām | ṛta-vṛ́dhaḥ | pra-yaí | devébhyaḥ | mahī́ḥ |
pāvakā́saḥ | puru-spṛ́haḥ | dvā́raḥ | devī́ḥ | asaścátaḥ ||1.142.6||

1.142.7a ā́ bhándamāne úpāke náktoṣā́sā supéśasā |
1.142.7c yahvī́ ṛtásya mātárā sī́datāṁ barhírā́ sumát ||

ā́ | bhándamāne íti | úpāke íti | náktoṣásā | su-péśasā |
yahvī́ íti | ṛtásya | mātárā | sī́datām | barhíḥ | ā́ | su-mát ||1.142.7||

1.142.8a mandrájihvā jugurváṇī hótārā daívyā kavī́ |
1.142.8c yajñáṁ no yakṣatāmimáṁ sidhrámadyá divispṛ́śam ||

mandrá-jihvā | jugurváṇī íti | hótārā | daívyā | kavī́ íti |
yajñám | naḥ | yakṣatām | imám | sidhrám | adyá | divi-spṛ́śam ||1.142.8||

1.142.9a śúcirdevéṣvárpitā hótrā marútsu bhā́ratī |
1.142.9c íḻā sárasvatī mahī́ barhíḥ sīdantu yajñíyāḥ ||

śúciḥ | devéṣu | árpitā | hótrā | marút-su | bhā́ratī |
íḻā | sárasvatī | mahī́ | barhíḥ | sīdantu | yajñíyāḥ ||1.142.9||

1.142.10a tánnasturī́pamádbhutaṁ purú vā́raṁ purú tmánā |
1.142.10c tváṣṭā póṣāya ví ṣyatu rāyé nā́bhā no asmayúḥ ||

tát | naḥ | turī́pam | ádbhutam | purú | vā | áram | purú | tmánā |
tváṣṭā | póṣāya | ví | syatu | rāyé | nā́bhā | naḥ | asma-yúḥ ||1.142.10||

1.142.11a avasṛjánnúpa tmánā devā́nyakṣi vanaspate |
1.142.11c agnírhavyā́ suṣūdati devó devéṣu médhiraḥ ||

ava-sṛján | úpa | tmánā | devā́n | yakṣi | vanaspate |
agníḥ | havyā́ | susūdati | deváḥ | devéṣu | médhiraḥ ||1.142.11||

1.142.12a pūṣaṇváte marútvate viśvádevāya vāyáve |
1.142.12c svā́hā gāyatrávepase havyámíndrāya kartana ||

pūṣaṇ-váte | marútvate | viśvá-devāya | vāyáve |
svā́hā | gāyatrá-vepase | havyám | índrāya | kartana ||1.142.12||

1.142.13a svā́hākṛtānyā́ gahyúpa havyā́ni vītáye |
1.142.13c índrā́ gahi śrudhī́ hávaṁ tvā́ṁ havante adhvaré ||

svā́hā-kṛtāni | ā́ | gahi | úpa | havyā́ni | vītáye |
índra | ā́ | gahi | śrudhí | hávam | tvā́m | havante | adhvaré ||1.142.13||


1.143.1a prá távyasīṁ návyasīṁ dhītímagnáye vācó matíṁ sáhasaḥ sūnáve bhare |
1.143.1c apā́ṁ nápādyó vásubhiḥ sahá priyó hótā pṛthivyā́ṁ nyásīdadṛtvíyaḥ ||

prá | távyasīm | návyasīm | dhītím | agnáye | vācáḥ | matím | sáhasaḥ | sūnáve | bhare |
apā́m | nápāt | yáḥ | vásu-bhiḥ | sahá | priyáḥ | hótā | pṛthivyā́m | ní | ásīdat | ṛtvíyaḥ ||1.143.1||

1.143.2a sá jā́yamānaḥ paramé vyòmanyāvíragnírabhavanmātaríśvane |
1.143.2c asyá krátvā samidhānásya majmánā prá dyā́vā śocíḥ pṛthivī́ arocayat ||

sáḥ | jā́yamānaḥ | paramé | ví-omani | āvíḥ | agníḥ | abhavat | mātaríśvane |
asyá | krátvā | sam-idhānásya | majmánā | prá | dyā́vā | śocíḥ | pṛthivī́ íti | arocayat ||1.143.2||

1.143.3a asyá tveṣā́ ajárā asyá bhānávaḥ susaṁdṛ́śaḥ suprátīkasya sudyútaḥ |
1.143.3c bhā́tvakṣaso átyaktúrná síndhavo'gné rejante ásasanto ajárāḥ ||

asyá | tveṣā́ḥ | ajárāḥ | asyá | bhānávaḥ | su-saṁdṛ́śaḥ | su-prátīkasya | su-dyútaḥ |
bhā́-tvakṣasaḥ | áti | aktúḥ | ná | síndhavaḥ | agnéḥ | rejante | ásasantaḥ | ajárāḥ ||1.143.3||

1.143.4a yámeriré bhṛ́gavo viśvávedasaṁ nā́bhā pṛthivyā́ bhúvanasya majmánā |
1.143.4c agníṁ táṁ gīrbhírhinuhi svá ā́ dáme yá éko vásvo váruṇo ná rā́jati ||

yám | ā-īrire | bhṛ́gavaḥ | viśvá-vedasam | nā́bhā | pṛthivyā́ḥ | bhúvanasya | majmánā |
agním | tám | gīḥ-bhíḥ | hinuhi | své | ā́ | dáme | yáḥ | ékaḥ | vásvaḥ | váruṇaḥ | ná | rā́jati ||1.143.4||

1.143.5a ná yó várāya marútāmiva svanáḥ séneva sṛṣṭā́ divyā́ yáthāśániḥ |
1.143.5c agnírjámbhaistigitaíratti bhárvati yodhó ná śátrūntsá vánā nyṛ̀ñjate ||

ná | yáḥ | várāya | marútām-iva | svanáḥ | sénā-iva | sṛṣṭā́ | divyā́ | yáthā | aśániḥ |
agníḥ | jámbhaiḥ | tigitaíḥ | atti | bhárvati | yodháḥ | ná | śátrūn | sáḥ | vánā | ní | ṛñjate ||1.143.5||

1.143.6a kuvínno agnírucáthasya vī́rásadvásuṣkuvídvásubhiḥ kā́mamāvárat |
1.143.6c codáḥ kuvíttutujyā́tsātáye dhíyaḥ śúcipratīkaṁ támayā́ dhiyā́ gṛṇe ||

kuvít | naḥ | agníḥ | ucáthasya | vī́ḥ | ásat | vásuḥ | kuvít | vásu-bhiḥ | kā́mam | ā-várat |
codáḥ | kuvít | tutujyā́t | sātáye | dhíyaḥ | śúci-pratīkam | tám | ayā́ | dhiyā́ | gṛṇe ||1.143.6||

1.143.7a ghṛtápratīkaṁ va ṛtásya dhūrṣádamagníṁ mitráṁ ná samidhāná ṛñjate |
1.143.7c índhāno akró vidátheṣu dī́dyacchukrávarṇāmúdu no yaṁsate dhíyam ||

ghṛtá-pratīkam | vaḥ | ṛtásya | dhūḥ-sádam | agním | mitrám | ná | sam-idhānáḥ | ṛñjate |
índhānaḥ | akráḥ | vidátheṣu | dī́dyat | śukrá-varṇām | út | ūm̐ íti | naḥ | yaṁsate | dhíyam ||1.143.7||

1.143.8a áprayucchannáprayucchadbhiragne śivébhirnaḥ pāyúbhiḥ pāhi śagmaíḥ |
1.143.8c ádabdhebhirádṛpitebhiriṣṭé'nimiṣadbhiḥ pári pāhi no jā́ḥ ||

ápra-yucchan | áprayucchat-bhiḥ | agne | śivébhiḥ | naḥ | pāyú-bhiḥ | pāhi | śagmaíḥ |
ádabdhebhiḥ | ádṛpitebhiḥ | iṣṭe | ánimiṣat-bhiḥ | pári | pāhi | naḥ | jā́ḥ ||1.143.8||


1.144.1a éti prá hótā vratámasya māyáyordhvā́ṁ dádhānaḥ śúcipeśasaṁ dhíyam |
1.144.1c abhí srúcaḥ kramate dakṣiṇāvṛ́to yā́ asya dhā́ma prathamáṁ ha níṁsate ||

éti | prá | hótā | vratám | asya | māyáyā | ūrdhvā́m | dádhānaḥ | śúci-peśasam | dhíyam |
abhí | srúcaḥ | kramate | dakṣiṇā-āvṛ́taḥ | yā́ḥ | asya | dhā́ma | prathamám | ha | níṁsate ||1.144.1||

1.144.2a abhī́mṛtásya dohánā anūṣata yónau devásya sádane párīvṛtāḥ |
1.144.2c apā́mupásthe víbhṛto yádā́vasadádha svadhā́ adhayadyā́bhirī́yate ||

abhí | īm | ṛtásya | dohánāḥ | anūṣata | yónau | devásya | sádane | pári-vṛtāḥ |
apā́m | upá-sthe | ví-bhṛtaḥ | yát | ā́ | ávasat | ádha | svadhā́ḥ | adhayat | yā́bhiḥ | ī́yate ||1.144.2||

1.144.3a yúyūṣataḥ sávayasā tádídvápuḥ samānámárthaṁ vitáritratā mitháḥ |
1.144.3c ā́dīṁ bhágo ná hávyaḥ sámasmádā́ vóḻhurná raśmī́ntsámayaṁsta sā́rathiḥ ||

yúyūṣataḥ | sá-vayasā | tát | ít | vápuḥ | samānám | ártham | vi-táritratā | mitháḥ |
ā́t | ī́m | bhágaḥ | ná | hávyaḥ | sám | asmát | ā́ | vóḻhuḥ | ná | raśmī́n | sám | ayaṁsta | sā́rathiḥ ||1.144.3||

1.144.4a yámīṁ dvā́ sávayasā saparyátaḥ samāné yónā mithunā́ sámokasā |
1.144.4c dívā ná náktaṁ palitó yúvājani purū́ cárannajáro mā́nuṣā yugā́ ||

yám | īm | dvā́ | sá-vayasā | saparyátaḥ | samāné | yónā | mithunā́ | sám-okasā |
dívā | ná | náktam | palitáḥ | yúvā | ajani | purú | cáran | ajáraḥ | mā́nuṣā | yugā́ ||1.144.4||

1.144.5a támīṁ hinvanti dhītáyo dáśa vríśo deváṁ mártāsa ūtáye havāmahe |
1.144.5c dhánorádhi praváta ā́ sá ṛṇvatyabhivrájadbhirvayúnā návādhita ||

tám | īm | hinvanti | dhītáyaḥ | dáśa | vríśaḥ | devám | mártāsaḥ | ūtáye | havāmahe |
dhánoḥ | ádhi | pra-vátaḥ | ā́ | sáḥ | ṛṇvati | abhivrájat-bhiḥ | vayúnā | návā | adhita ||1.144.5||

1.144.6a tváṁ hyàgne divyásya rā́jasi tváṁ pā́rthivasya paśupā́ iva tmánā |
1.144.6c énī ta eté bṛhatī́ abhiśríyā hiraṇyáyī vákvarī barhírāśāte ||

tvám | hí | agne | divyásya | rā́jasi | tvám | pā́rthivasya | paśupā́ḥ-iva | tmánā |
énī íti | te | eté íti | bṛhatī́ íti | abhi-śríyā | hiraṇyáyī íti | vákvarī íti | barhíḥ | āśāte íti ||1.144.6||

1.144.7a ágne juṣásva práti harya tádváco mándra svádhāva ṛ́tajāta súkrato |
1.144.7c yó viśvátaḥ pratyáṅṅási darśató raṇváḥ sáṁdṛṣṭau pitumā́m̐ iva kṣáyaḥ ||

ágne | juṣásva | práti | harya | tát | vácaḥ | mándra | svádhā-vaḥ | ṛ́ta-jāta | súkrato íti sú-krato |
yáḥ | viśvátaḥ | pratyáṅ | ási | darśatáḥ | raṇváḥ | sám-dṛṣṭau | pitumā́n-iva | kṣáyaḥ ||1.144.7||


1.145.1a táṁ pṛcchatā sá jagāmā sá veda sá cikitvā́m̐ īyate sā́ nvī̀yate |
1.145.1c tásmintsanti praśíṣastásminniṣṭáyaḥ sá vā́jasya śávasaḥ śuṣmíṇaspátiḥ ||

tám | pṛcchata | sáḥ | jagāma | sáḥ | veda | sáḥ | cikitvā́n | īyate | sáḥ | nú | īyate |
tásmin | santi | pra-śíṣaḥ | tásmin | iṣṭáyaḥ | sáḥ | vā́jasya | śávasaḥ | śuṣmíṇaḥ | pátiḥ ||1.145.1||

1.145.2a támítpṛcchanti ná simó ví pṛcchati svéneva dhī́ro mánasā yádágrabhīt |
1.145.2c ná mṛṣyate prathamáṁ nā́paraṁ váco'syá krátvā sacate ápradṛpitaḥ ||

tám | ít | pṛcchanti | ná | simáḥ | ví | pṛcchati | svéna-va | dhī́raḥ | mánasā | yát | ágrabhīt |
ná | mṛṣyate | prathamám | ná | áparam | vácaḥ | asyá | krátvā | sacate | ápra-dṛpitaḥ ||1.145.2||

1.145.3a támídgacchanti juhvàstámárvatīrvíśvānyékaḥ śṛṇavadvácāṁsi me |
1.145.3c purupraiṣástáturiryajñasā́dhanó'cchidrotiḥ śíśurā́datta sáṁ rábhaḥ ||

tám | ít | gacchanti | juhvàḥ | tám | árvatīḥ | víśvāni | ékaḥ | śṛṇavat | vácāṁsi | me |
puru-praiṣáḥ | táturiḥ | yajña-sā́dhanaḥ | ácchidra-ūtiḥ | śíśuḥ | ā́ | adatta | sám | rábhaḥ ||1.145.3||

1.145.4a upasthā́yaṁ carati yátsamā́rata sadyó jātástatsāra yújyebhiḥ |
1.145.4c abhí śvāntáṁ mṛśate nāndyè mudé yádīṁ gácchantyuśatī́rapiṣṭhitám ||

upa-sthā́yam | carati | yát | sam-ā́rata | sadyáḥ | jātáḥ | tatsāra | yújyebhiḥ |
abhí | śvāntám | mṛśate | nāndyè | mudé | yát | īm | gácchanti | uśatī́ḥ | api-sthitám ||1.145.4||

1.145.5a sá īṁ mṛgó ápyo vanargúrúpa tvacyùpamásyāṁ ní dhāyi |
1.145.5c vyàbravīdvayúnā mártyebhyo'gnírvidvā́m̐ ṛtacíddhí satyáḥ ||

sáḥ | īm | mṛgáḥ | ápyaḥ | vanargúḥ | úpa | tvací | upa-másyām | ní | dhāyi |
ví | abravīt | vayúnā | mártyebhyaḥ | agníḥ | vidvā́n | ṛta-cít | hí | satyáḥ ||1.145.5||


1.146.1a trimūrdhā́naṁ saptáraśmiṁ gṛṇīṣé'nūnamagníṁ pitrórupásthe |
1.146.1c niṣattámasya cárato dhruvásya víśvā divó rocanā́paprivā́ṁsam ||

tri-mūrdhā́nam | saptá-raśmim | gṛṇīṣe | ánūnam | agním | pitróḥ | upá-sthe |
ni-sattám | asya | cárataḥ | dhruvásya | víśvā | diváḥ | rocanā́ | āpapri-vā́ṁsam ||1.146.1||

1.146.2a ukṣā́ mahā́m̐ abhí vavakṣa ene ajárastasthāvitáūtirṛṣváḥ |
1.146.2c urvyā́ḥ padó ní dadhāti sā́nau rihántyū́dho aruṣā́so asya ||

ukṣā́ | mahā́n | abhí | vavakṣe | ene íti | ajáraḥ | tasthau | itáḥ-ūtiḥ | ṛṣváḥ |
urvyā́ḥ | padáḥ | ní | dadhāti | sā́nau | rihánti | ū́dhaḥ | aruṣā́saḥ | asya ||1.146.2||

1.146.3a samānáṁ vatsámabhí saṁcárantī víṣvagdhenū́ ví carataḥ suméke |
1.146.3c anapavṛjyā́m̐ ádhvano mímāne víśvānkétām̐ ádhi mahó dádhāne ||

samānám | vatsám | abhí | saṁcárantī íti sam-cárantī | víṣvak | dhenū́ íti | ví | carataḥ | suméke íti su-méke |
anapa-vṛjyā́n | ádhvanaḥ | mímāne íti | víśvān | kétān | ádhi | maháḥ | dádhāne íti ||1.146.3||

1.146.4a dhī́rāsaḥ padáṁ kaváyo nayanti nā́nā hṛdā́ rákṣamāṇā ajuryám |
1.146.4c síṣāsantaḥ páryapaśyanta síndhumāvírebhyo abhavatsū́ryo nṝ́n ||

dhī́rāsaḥ | padám | kaváyaḥ | nayanti | nā́nā | hṛdā́ | rákṣamāṇāḥ | ajuryám |
sísāsantaḥ | pári | apaśyanta | síndhum | āvíḥ | ebhyaḥ | abhavat | sū́ryaḥ | nṝ́n ||1.146.4||

1.146.5a didṛkṣéṇyaḥ pári kā́ṣṭhāsu jénya īḻényo mahó árbhāya jīváse |
1.146.5c purutrā́ yádábhavatsū́ráhaibhyo gárbhebhyo maghávā viśvádarśataḥ ||

didṛkṣéṇyaḥ | pári | kā́ṣṭhāsu | jényaḥ | īḻényaḥ | maháḥ | árbhāya | jīváse |
puru-trā́ | yát | ábhavat | sū́ḥ | áha | ebhyaḥ | gárbhebhyaḥ | maghá-vā | viśvá-darśataḥ ||1.146.5||


1.147.1a kathā́ te agne śucáyanta āyórdadāśúrvā́jebhirāśuṣāṇā́ḥ |
1.147.1c ubhé yáttoké tánaye dádhānā ṛtásya sā́manraṇáyanta devā́ḥ ||

kathā́ | te | agne | śucáyantaḥ | āyóḥ | dadāśúḥ | vā́jebhiḥ | āśuṣāṇā́ḥ |
ubhé íti | yát | toké íti | tánaye | dádhānāḥ | ṛtásya | sā́man | raṇáyanta | devā́ḥ ||1.147.1||

1.147.2a bódhā me asyá vácaso yaviṣṭha máṁhiṣṭhasya prábhṛtasya svadhāvaḥ |
1.147.2c pī́yati tvo ánu tvo gṛṇāti vandā́ruste tanvàṁ vande agne ||

bódha | me | asyá | vácasaḥ | yaviṣṭha | máṁhiṣṭhasya | prá-bhṛtasya | svadhā-vaḥ |
pī́yati | tvaḥ | ánu | tvaḥ | gṛṇāti | vandā́ruḥ | te | tanvàm | vande | agne ||1.147.2||

1.147.3a yé pāyávo māmateyáṁ te agne páśyanto andháṁ duritā́dárakṣan |
1.147.3c rarákṣa tā́ntsukṛ́to viśvávedā dípsanta ídripávo nā́ha debhuḥ ||

yé | pāyávaḥ | māmateyám | te | agne | páśyantaḥ | andhám | duḥ-itā́t | árakṣan |
rarákṣa | tā́n | su-kṛ́taḥ | viśvá-vedāḥ | dípsantaḥ | ít | ripávaḥ | ná | áha | debhuḥ ||1.147.3||

1.147.4a yó no agne árarivām̐ aghāyúrarātīvā́ marcáyati dvayéna |
1.147.4c mántro gurúḥ púnarastu só asmā ánu mṛkṣīṣṭa tanvàṁ duruktaíḥ ||

yáḥ | naḥ | agne | árari-vān | agha-yúḥ | arāti-vā́ | marcáyati | dvayéna |
mántraḥ | gurúḥ | púnaḥ | astu | sáḥ | asmai | ánu | mṛkṣīṣṭa | tanvàm | duḥ-uktaíḥ ||1.147.4||

1.147.5a utá vā yáḥ sahasya pravidvā́nmárto mártaṁ marcáyati dvayéna |
1.147.5c átaḥ pāhi stavamāna stuvántamágne mā́kirno duritā́ya dhāyīḥ ||

utá | vā | yáḥ | sahasya | pra-vidvā́n | mártaḥ | mártam | marcáyati | dvayéna |
átaḥ | pāhi | stavamāna | stuvántam | ágne | mā́kiḥ | naḥ | duḥ-itā́ya | dhāyīḥ ||1.147.5||


1.148.1a máthīdyádīṁ viṣṭó mātaríśvā hótāraṁ viśvā́psuṁ viśvádevyam |
1.148.1c ní yáṁ dadhúrmanuṣyā̀su vikṣú svàrṇá citráṁ vápuṣe vibhā́vam ||

máthīt | yát | īm | viṣṭáḥ | mātaríśvā | hótāram | viśvá-apsum | viśvá-devyam |
ní | yám | dadhúḥ | manuṣyā̀su | vikṣú | svàḥ | ná | citrám | vápuṣe | vibhā́-vam ||1.148.1||

1.148.2a dadānámínná dadabhanta mánmāgnírvárūthaṁ máma tásya cākan |
1.148.2c juṣánta víśvānyasya kármópastutiṁ bháramāṇasya kāróḥ ||

dadānám | ít | ná | dadabhanta | mánma | agníḥ | várūtham | máma | tásya | cākan |
juṣánta | víśvāni | asya | kárma | úpa-stutim | bháramāṇasya | kāróḥ ||1.148.2||

1.148.3a nítye cinnú yáṁ sádane jagṛbhré práśastibhirdadhiré yajñíyāsaḥ |
1.148.3c prá sū́ nayanta gṛbháyanta iṣṭā́váśvāso ná rathyò rārahāṇā́ḥ ||

nítye | cit | nú | yám | sádane | jagṛbhré | práśasti-bhiḥ | dadhiré | yajñíyāsaḥ |
prá | sú | nayanta | gṛbháyantaḥ | iṣṭaú | áśvāsaḥ | ná | rathyàḥ | rarahāṇā́ḥ ||1.148.3||

1.148.4a purū́ṇi dasmó ní riṇāti jámbhairā́drocate vána ā́ vibhā́vā |
1.148.4c ā́dasya vā́to ánu vāti śocírásturná śáryāmasanā́mánu dyū́n ||

purū́ṇi | dasmáḥ | ní | riṇāti | jámbhaiḥ | ā́t | rocate | váne | ā́ | vibhā́-vā |
ā́t | asya | vā́taḥ | ánu | vāti | śocíḥ | ástuḥ | ná | śáryām | asanā́m | ánu | dyū́n ||1.148.4||

1.148.5a ná yáṁ ripávo ná riṣaṇyávo gárbhe sántaṁ reṣaṇā́ reṣáyanti |
1.148.5c andhā́ apaśyā́ ná dabhannabhikhyā́ nítyāsa īṁ pretā́ro arakṣan ||

ná | yám | ripávaḥ | ná | riṣaṇyávaḥ | gárbhe | sántam | reṣaṇā́ḥ | reṣáyanti |
andhā́ḥ | apaśyā́ḥ | ná | dabhan | abhi-khyā́ | nítyāsaḥ | īm | pretā́raḥ | arakṣan ||1.148.5||


1.149.1a maháḥ sá rāyá éṣate pátirdánniná inásya vásunaḥ padá ā́ |
1.149.1c úpa dhrájantamádrayo vidhánnít ||

maháḥ | sáḥ | rāyáḥ | ā́ | īṣate | pátiḥ | dán | ináḥ | inásya | vásunaḥ | padé | ā́ |
úpa | dhrájantam | ádrayaḥ | vidhán | ít ||1.149.1||

1.149.2a sá yó vṛ́ṣā narā́ṁ ná ródasyoḥ śrávobhirásti jīvápītasargaḥ |
1.149.2c prá yáḥ sasrāṇáḥ śiśrītá yónau ||

sáḥ | yáḥ | vṛ́ṣā | narā́m | ná | ródasyoḥ | śrávaḥ-bhiḥ | ásti | jīvápīta-sargaḥ |
prá | yáḥ | sasrāṇáḥ | śiśrītá | yónau ||1.149.2||

1.149.3a ā́ yáḥ púraṁ nā́rmiṇīmádīdedátyaḥ kavírnabhanyò nā́rvā |
1.149.3c sū́ro ná rurukvā́ñchatā́tmā ||

ā́ | yáḥ | púram | nā́rmiṇīm | ádīdet | átyaḥ | kavíḥ | nabhanyàḥ | ná | ā́rvā |
sū́raḥ | ná | rurukvā́n | śatá-ātmā ||1.149.3||

1.149.4a abhí dvijánmā trī́ rocanā́ni víśvā rájāṁsi śuśucānó asthāt |
1.149.4c hótā yájiṣṭho apā́ṁ sadhásthe ||

abhí | dvi-jánmā | trī́ | rocanā́ni | víśvā | rájāṁsi | śuśucānáḥ | asthāt |
hótā | yájiṣṭhaḥ | apā́m | sadhá-sthe ||1.149.4||

1.149.5a ayáṁ sá hótā yó dvijánmā víśvā dadhé vā́ryāṇi śravasyā́ |
1.149.5c márto yó asmai sutúko dadā́śa ||

ayám | sáḥ | hótā | yáḥ | dvi-jánmā | víśvā | dadhé | vā́ryāṇi | śravasyā́ |
mártaḥ | yáḥ | asmai | su-túkaḥ | dadā́śa ||1.149.5||


1.150.1a purú tvā dāśvā́nvoce'ríragne táva svidā́ |
1.150.1c todásyeva śaraṇá ā́ mahásya ||

purú | tvā | dāśvā́n | voce | aríḥ | agne | táva | svit | ā́ |
todásya-iva | śaraṇé | ā́ | mahásya ||1.150.1||

1.150.2a vyàninásya dhanínaḥ prahoṣé cidáraruṣaḥ |
1.150.2c kadā́ caná prajígato ádevayoḥ ||

ví | aninásya | dhanínaḥ | pra-hoṣé | cit | áraruṣaḥ |
kadā́ | caná | pra-jígataḥ | ádeva-yoḥ ||1.150.2||

1.150.3a sá candró vipra mártyo mahó vrā́dhantamo diví |
1.150.3c práprétte agne vanúṣaḥ syāma ||

sáḥ | candráḥ | vipra | mártyaḥ | maháḥ | vrā́dhan-tamaḥ | diví |
prá-pra | ít | te | agne | vanúṣaḥ | syāma ||1.150.3||


1.151.1a mitráṁ ná yáṁ śímyā góṣu gavyávaḥ svādhyò vidáthe apsú jī́janan |
1.151.1c árejetāṁ ródasī pā́jasā girā́ práti priyáṁ yajatáṁ janúṣāmávaḥ ||

mitrám | ná | yám | śímyā | góṣu | gavyávaḥ | su-ādhyàḥ | vidáthe | ap-sú | jī́janan |
árejetām | ródasī íti | pā́jasā | girā́ | práti | priyám | yajatám | janúṣām | ávaḥ ||1.151.1||

1.151.2a yáddha tyádvāṁ purumīḻhásya somínaḥ prá mitrā́so ná dadhiré svābhúvaḥ |
1.151.2c ádha krátuṁ vidataṁ gātúmárcata utá śrutaṁ vṛṣaṇā pastyā̀vataḥ ||

yát | ha | tyát | vām | puru-mīḻhásya | somínaḥ | prá | mitrā́saḥ | ná | dadhiré | su-ābhúvaḥ |
ádha | krátum | vidatam | gātúm | árcate | utá | śrutam | vṛṣaṇā | pastyà-vataḥ ||1.151.2||

1.151.3a ā́ vāṁ bhūṣankṣitáyo jánma ródasyoḥ pravā́cyaṁ vṛṣaṇā dákṣase mahé |
1.151.3c yádīmṛtā́ya bháratho yádárvate prá hótrayā śímyā vītho adhvarám ||

ā́ | vām | bhūṣan | kṣitáyaḥ | jánma | ródasyoḥ | pra-vā́cyam | vṛṣaṇā | dákṣase | mahé |
yát | īm | ṛtā́ya | bhárathaḥ | yát | árvate | prá | hótrayā | śímyā | vīthaḥ | adhvarám ||1.151.3||

1.151.4a prá sā́ kṣitírasura yā́ máhi priyá ṛ́tāvānāvṛtámā́ ghoṣatho bṛhát |
1.151.4c yuváṁ divó bṛható dákṣamābhúvaṁ gā́ṁ ná dhuryúpa yuñjāthe apáḥ ||

prá | sā́ | kṣitíḥ | asurā | yā́ | máhi | priyā́ | ṛ́ta-vānau | ṛtám | ā́ | ghoṣathaḥ | bṛhát |
yuvám | diváḥ | bṛhatáḥ | dákṣam | ā-bhúvam | gā́m | ná | dhurí | úpa | yuñjāthe íti | apáḥ ||1.151.4||

1.151.5a mahī́ átra mahinā́ vā́ramṛṇvatho'reṇávastúja ā́ sádmandhenávaḥ |
1.151.5c sváranti tā́ uparátāti sū́ryamā́ nimrúca uṣásastakvavī́riva ||

mahī́ íti | átra | mahinā́ | vā́ram | ṛṇvathaḥ | areṇávaḥ | tújaḥ | ā́ | sádman | dhenávaḥ |
sváranti | tā́ḥ | upará-tāti | sū́ryam | ā́ | ni-mrúcaḥ | uṣásaḥ | takvavī́ḥ-iva ||1.151.5||

1.151.6a ā́ vāmṛtā́ya keśínīranūṣata mítra yátra váruṇa gātúmárcathaḥ |
1.151.6c áva tmánā sṛjátaṁ pínvataṁ dhíyo yuváṁ víprasya mánmanāmirajyathaḥ ||

ā́ | vām | ṛtā́ya | keśínīḥ | anūṣata | mítra | yátra | váruṇa | gātúm | árcathaḥ |
áva | tmánā | sṛjátam | pínvatam | dhíyaḥ | yuvám | víprasya | mánmanām | irajyathaḥ ||1.151.6||

1.151.7a yó vāṁ yajñaíḥ śaśamānó ha dā́śati kavírhótā yájati manmasā́dhanaḥ |
1.151.7c úpā́ha táṁ gácchatho vīthó adhvarámácchā gíraḥ sumatíṁ gantamasmayū́ ||

yáḥ | vām | yajñaíḥ | śaśamānáḥ | ha | dā́śati | kavíḥ | hótā | yájati | manma-sā́dhanaḥ |
úpa | áha | tám | gácchathaḥ | vītháḥ | adhvarám | áccha | gíraḥ | su-matím | gantam | asmayū́ ítyasma-yū́ ||1.151.7||

1.151.8a yuvā́ṁ yajñaíḥ prathamā́ góbhirañjata ṛ́tāvānā mánaso ná práyuktiṣu |
1.151.8c bháranti vāṁ mánmanā saṁyátā gíró'dṛpyatā mánasā revádāśāthe ||

yuvā́m | yajñaíḥ | prathamā́ | góbhiḥ | añjate | ṛ́ta-vānā | mánasaḥ | ná | prá-yuktiṣu |
bháranti | vām | mánmanā | sam-yátā | gíraḥ | ádṛpyatā | mánasā | revát | āśāthe íti ||1.151.8||

1.151.9a revádváyo dadhāthe revádāśāthe nárā māyā́bhiritáūti mā́hinam |
1.151.9c ná vāṁ dyā́vó'habhirnótá síndhavo ná devatváṁ paṇáyo nā́naśurmaghám ||

revát | váyaḥ | dadhāthe íti | revát | āśāthe íti | nárā | māyā́bhiḥ | itáḥ-ūti | mā́hinam |
ná | vām | dyā́vaḥ | áha-bhiḥ | ná | utá | síndhavaḥ | ná | deva-tvám | paṇáyaḥ | ná | ānaśuḥ | maghám ||1.151.9||


1.152.1a yuváṁ vástrāṇi pīvasā́ vasāthe yuvórácchidrā mántavo ha sárgāḥ |
1.152.1c ávātiratamánṛtāni víśva ṛténa mitrāvaruṇā sacethe ||

yuvám | vástrāṇi | pīvasā́ | vasāthe íti | yuvóḥ | ácchidrāḥ | mántavaḥ | ha | sárgāḥ |
áva | atiratam | ánṛtāni | víśvā | ṛténa | mitrāvaruṇā | sacethe íti ||1.152.1||

1.152.2a etáccaná tvo ví ciketadeṣāṁ satyó mántraḥ kaviśastá ṛ́ghāvān |
1.152.2c triráśriṁ hanti cáturaśrirugró devanído há prathamā́ ajūryan ||

etát | caná | tvaḥ | ví | ciketat | eṣām | satyáḥ | mántraḥ | kavi-śastáḥ | ṛ́ghāvān |
triḥ-áśrim | hanti | cátuḥ-aśriḥ | ugráḥ | deva-nídaḥ | ha | prathamā́ḥ | ajūryan ||1.152.2||

1.152.3a apā́deti prathamā́ padvátīnāṁ kástádvāṁ mitrāvaruṇā́ ciketa |
1.152.3c gárbho bhāráṁ bharatyā́ cidasya ṛtáṁ pípartyánṛtaṁ ní tārīt ||

apā́t | eti | prathamā́ | pat-vátīnām | káḥ | tát | vām | mitrāvaruṇā | ā́ | ciketa |
gárbhaḥ | bhārám | bharati | ā́ | cit | asya | ṛtám | píparti | ánṛtam | ní | tārī́t ||1.152.3||

1.152.4a prayántamítpári jāráṁ kanī́nāṁ páśyāmasi nópanipádyamānam |
1.152.4c ánavapṛgṇā vítatā vásānaṁ priyáṁ mitrásya váruṇasya dhā́ma ||

pra-yántam | ít | pári | jārám | kanī́nām | páśyāmasi | ná | upa-nipádyamānam |
ánava-pṛgṇā | ví-tatā | vásānam | priyám | mitrásya | váruṇasya | dhā́ma ||1.152.4||

1.152.5a anaśvó jātó anabhīśúrárvā kánikradatpatayadūrdhvásānuḥ |
1.152.5c acíttaṁ bráhma jujuṣuryúvānaḥ prá mitré dhā́ma váruṇe gṛṇántaḥ ||

anaśváḥ | jātáḥ | anabhīśúḥ | árvā | kánikradat | patayat | ūrdhvá-sānuḥ |
acíttam | bráhma | jujuṣuḥ | yúvānaḥ | prá | mitré | dhā́ma | váruṇe | gṛṇántaḥ ||1.152.5||

1.152.6a ā́ dhenávo māmateyámávantīrbrahmapríyaṁ pīpayantsásminnū́dhan |
1.152.6c pitvó bhikṣeta vayúnāni vidvā́nāsā́vívāsannáditimuruṣyet ||

ā́ | dhenávaḥ | māmateyám | ávantīḥ | brahma-príyam | pīpayan | sásmin | ū́dhan |
pitváḥ | bhikṣeta | vayúnāni | vidvā́n | āsā́ | ā-vívāsan | áditim | uruṣyet ||1.152.6||

1.152.7a ā́ vāṁ mitrāvaruṇā havyájuṣṭiṁ námasā devāvávasā vavṛtyām |
1.152.7c asmā́kaṁ bráhma pṛ́tanāsu sahyā asmā́kaṁ vṛṣṭírdivyā́ supārā́ ||

ā́ | vām | mitrāvaruṇā | havyá-juṣṭim | námasā | devau | ávasā | vavṛtyām |
asmā́kam | bráhma | pṛ́tanāsu | sahyāḥ | asmā́kam | vṛṣṭíḥ | divyā́ | su-pārā́ ||1.152.7||


1.153.1a yájāmahe vāṁ maháḥ sajóṣā havyébhirmitrāvaruṇā námobhiḥ |
1.153.1c ghṛtaírghṛtasnū ádha yádvāmasmé adhvaryávo ná dhītíbhirbháranti ||

yájāmahe | vām | maháḥ | sa-jóṣāḥ | havyébhiḥ | mitrāvaruṇā | námaḥ-bhiḥ |
ghṛtaíḥ | ghṛtasnū íti ghṛta-snū | ádha | yát | vām | asmé íti | adhvaryávaḥ | ná | dhītí-bhiḥ | bháranti ||1.153.1||

1.153.2a prástutirvāṁ dhā́ma ná práyuktiráyāmi mitrāvaruṇā suvṛktíḥ |
1.153.2c anákti yádvāṁ vidátheṣu hótā sumnáṁ vāṁ sūrírvṛṣaṇāvíyakṣan ||

prá-stutiḥ | vām | dhā́ma | ná | prá-yuktiḥ | áyāmi | mitrāvaruṇā | su-vṛktíḥ |
anákti | yát | vām | vidátheṣu | hótā | sumnám | vām | sūríḥ | vṛṣaṇau | íyakṣan ||1.153.2||

1.153.3a pīpā́ya dhenúráditirṛtā́ya jánāya mitrāvaruṇā havirdé |
1.153.3c hinóti yádvāṁ vidáthe saparyántsá rātáhavyo mā́nuṣo ná hótā ||

pīpā́ya | dhenúḥ | áditiḥ | ṛtā́ya | jánāya | mitrāvaruṇā | haviḥ-dé |
hinóti | yát | vām | vidáthe | saparyán | sáḥ | rātá-havyaḥ | mā́nuṣaḥ | ná | hótā ||1.153.3||

1.153.4a utá vāṁ vikṣú mádyāsvándho gā́va ā́paśca pīpayanta devī́ḥ |
1.153.4c utó no asyá pūrvyáḥ pátirdánvītáṁ pātáṁ páyasa usríyāyāḥ ||

utá | vām | vikṣú | mádyāsu | ándhaḥ | gā́vaḥ | ā́paḥ | ca | pīpayanta | devī́ḥ |
utó íti | naḥ | asyá | pūrvyáḥ | pátiḥ | dán | vītám | pātám | páyasaḥ | usríyāyāḥ ||1.153.4||


1.154.1a víṣṇornú kaṁ vīryā̀ṇi prá vocaṁ yáḥ pā́rthivāni vimamé rájāṁsi |
1.154.1c yó áskabhāyadúttaraṁ sadhásthaṁ vicakramāṇástredhórugāyáḥ ||

víṣṇoḥ | nú | kam | vīryā̀ṇi | prá | vocam | yáḥ | pā́rthivāni | vi-mamé | rájāṁsi |
yáḥ | áskabhāyat | út-taram | sadhá-stham | vi-cakramāṇáḥ | tredhā́ | ūru-gāyáḥ ||1.154.1||

1.154.2a prá tádvíṣṇuḥ stavate vīryèṇa mṛgó ná bhīmáḥ kucaró giriṣṭhā́ḥ |
1.154.2c yásyorúṣu triṣú vikrámaṇeṣvadhikṣiyánti bhúvanāni víśvā ||

prá | tát | víṣṇuḥ | stavate | vīryèṇa | mṛgáḥ | ná | bhīmáḥ | kucaráḥ | giri-sthā́ḥ |
yásya | urúṣu | triṣú | vi-krámaṇeṣu | adhi-kṣiyánti | bhúvanāni | víśvā ||1.154.2||

1.154.3a prá víṣṇave śūṣámetu mánma girikṣíta urugāyā́ya vṛ́ṣṇe |
1.154.3c yá idáṁ dīrgháṁ práyataṁ sadhásthaméko vimamé tribhírítpadébhiḥ ||

prá | víṣṇave | śūṣám | etu | mánma | giri-kṣíte | uru-gāyā́ya | vṛ́ṣṇe |
yáḥ | idám | dīrghám | prá-yatam | sadhá-stham | ékaḥ | vi-mamé | tri-bhíḥ | ít | padé-bhiḥ ||1.154.3||

1.154.4a yásya trī́ pūrṇā́ mádhunā padā́nyákṣīyamāṇā svadháyā mádanti |
1.154.4c yá u tridhā́tu pṛthivī́mutá dyā́méko dādhā́ra bhúvanāni víśvā ||

yásya | trī́ | pūrṇā́ | mádhunā | padā́ni | ákṣīyamāṇā | svadháyā | mádanti |
yáḥ | ūm̐ íti | tri-dhā́tu | pṛthivī́m | utá | dyā́m | ékaḥ | dādhā́ra | bhúvanāni | víśvā ||1.154.4||

1.154.5a tádasya priyámabhí pā́tho aśyāṁ náro yátra devayávo mádanti |
1.154.5c urukramásya sá hí bándhuritthā́ víṣṇoḥ padé paramé mádhva útsaḥ ||

tát | asya | priyám | abhí | pā́thaḥ | aśyām | náraḥ | yátra | deva-yávaḥ | mádanti |
uru-kramásya | sáḥ | hí | bándhuḥ | itthā́ | víṣṇoḥ | padé | paramé | mádhvaḥ | útsaḥ ||1.154.5||

1.154.6a tā́ vāṁ vā́stūnyuśmasi gámadhyai yátra gā́vo bhū́riśṛṅgā ayā́saḥ |
1.154.6c átrā́ha tádurugāyásya vṛ́ṣṇaḥ paramáṁ padámáva bhāti bhū́ri ||

tā́ | vām | vā́stūni | uśmasi | gámadhyai | yátra | gā́vaḥ | bhū́ri-śṛṅgāḥ | ayā́saḥ |
átra | áha | tát | uru-gāyásya | vṛ́ṣṇaḥ | paramám | padám | áva | bhāti | bhū́ri ||1.154.6||


1.155.1a prá vaḥ pā́ntamándhaso dhiyāyaté mahé śū́rāya víṣṇave cārcata |
1.155.1c yā́ sā́nuni párvatānāmádābhyā mahástastháturárvateva sādhúnā ||

prá | vaḥ | pā́ntam | ándhasaḥ | dhiyā-yaté | mahé | śū́rāya | víṣṇave | ca | arcata |
yā́ | sā́nuni | párvatānām | ádābhyā | maháḥ | tasthátuḥ | árvatā-iva | sādhúnā ||1.155.1||

1.155.2a tveṣámitthā́ samáraṇaṁ śímīvatoríndrāviṣṇū sutapā́ vāmuruṣyati |
1.155.2c yā́ mártyāya pratidhīyámānamítkṛśā́norásturasanā́muruṣyáthaḥ ||

tveṣám | itthā́ | sam-áraṇam | śímī-vatoḥ | índrāviṣṇū íti | suta-pā́ḥ | vām | uruṣyati |
yā́ | mártyāya | prati-dhīyámānam | ít | kṛśā́noḥ | ástuḥ | asanā́m | uruṣyáthaḥ ||1.155.2||

1.155.3a tā́ īṁ vardhanti máhyasya paúṁsyaṁ ní mātárā nayati rétase bhujé |
1.155.3c dádhāti putró'varaṁ páraṁ pitúrnā́ma tṛtī́yamádhi rocané diváḥ ||

tā́ḥ | īm | vardhanti | máhi | asya | paúṁsyam | ní | mātárā | nayati | rétase | bhujé |
dádhāti | putráḥ | ávaram | páram | pitúḥ | nā́ma | tṛtī́yam | ádhi | rocané | diváḥ ||1.155.3||

1.155.4a táttadídasya paúṁsyaṁ gṛṇīmasīnásya trātúravṛkásya mīḻhúṣaḥ |
1.155.4c yáḥ pā́rthivāni tribhírídvígāmabhirurú krámiṣṭorugāyā́ya jīváse ||

tát-tat | ít | asya | paúṁsyam | gṛṇīmasi | inásya | trātúḥ | avṛkásya | mīḻhúṣaḥ |
yáḥ | pā́rthivāni | tri-bhíḥ | ít | vígāma-bhiḥ | urú | krámiṣṭa | uru-gāyā́ya | jīváse ||1.155.4||

1.155.5a dvé ídasya krámaṇe svardṛ́śo'bhikhyā́ya mártyo bhuraṇyati |
1.155.5c tṛtī́yamasya nákirā́ dadharṣati váyaścaná patáyantaḥ patatríṇaḥ ||

dvé íti | ít | asya | krámaṇe íti | svaḥ-dṛ́śaḥ | abhi-khyā́ya | mártyaḥ | bhuraṇyati |
tṛtī́yam | asya | nákiḥ | ā́ | dadharṣati | váyaḥ | caná | patáyantaḥ | patatríṇaḥ ||1.155.5||

1.155.6a catúrbhiḥ sākáṁ navatíṁ ca nā́mabhiścakráṁ ná vṛttáṁ vyátīm̐ravīvipat |
1.155.6c bṛháccharīro vimímāna ṛ́kvabhiryúvā́kumāraḥ prátyetyāhavám ||

catúḥ-bhiḥ | sākám | navatím | ca | nā́ma-bhiḥ | cakrám | ná | vṛttám | vyátīn | avīvipat |
bṛhát-śarīraḥ | vi-mímānaḥ | ṛ́kva-bhiḥ | yúvā | ákumāraḥ | práti | eti | ā-havám ||1.155.6||


1.156.1a bhávā mitró ná śévyo ghṛtā́sutirvíbhūtadyumna evayā́ u sapráthāḥ |
1.156.1c ádhā te viṣṇo vidúṣā cidárdhyaḥ stómo yajñáśca rā́dhyo havíṣmatā ||

bháva | mitráḥ | ná | śévyaḥ | ghṛtá-āsutiḥ | víbhūta-dyumnaḥ | eva-yā́ḥ | ūm̐ íti | sa-práthāḥ |
ádha | te | viṣṇo íti | vidúṣā | cit | árdhyaḥ | stómaḥ | yajñáḥ | ca | rā́dhyaḥ | havíṣmatā ||1.156.1||

1.156.2a yáḥ pūrvyā́ya vedháse návīyase sumájjānaye víṣṇave dádāśati |
1.156.2c yó jātámasya maható máhi brávatsédu śrávobhiryújyaṁ cidabhyàsat ||

yáḥ | pūrvyā́ya | vedháse | návīyase | sumát-jānaye | víṣṇave | dádāśati |
yáḥ | jātám | asya | mahatáḥ | máhi | brávat | sáḥ | ít | ūm̐ íti | śrávaḥ-bhiḥ | yújyam | cit | abhí | asat ||1.156.2||

1.156.3a támu stotāraḥ pūrvyáṁ yáthā vidá ṛtásya gárbhaṁ janúṣā pipartana |
1.156.3c ā́sya jānánto nā́ma cidvivaktana maháste viṣṇo sumatíṁ bhajāmahe ||

tám | ūm̐ íti | stotāraḥ | pūrvyám | yáthā | vidá | ṛtásya | gárbham | janúṣā | pipartana |
ā́ | asya | jānántaḥ | nā́ma | cit | vivaktana | maháḥ | te | viṣṇo íti | su-matím | bhajāmahe ||1.156.3||

1.156.4a támasya rā́jā váruṇastámaśvínā krátuṁ sacanta mā́rutasya vedhásaḥ |
1.156.4c dādhā́ra dákṣamuttamámaharvídaṁ vrajáṁ ca víṣṇuḥ sákhivām̐ aporṇuté ||

tám | asya | rā́jā | váruṇaḥ | tám | aśvínā | krátum | sacanta | mā́rutasya | vedhásaḥ |
dādhā́ra | dákṣam | ut-tamám | ahaḥ-vídam | varjám | ca | víṣṇuḥ | sákhi-vān | apa-ūrṇuté ||1.156.4||

1.156.5a ā́ yó vivā́ya sacáthāya daívya índrāya víṣṇuḥ sukṛ́te sukṛ́ttaraḥ |
1.156.5c vedhā́ ajinvattriṣadhasthá ā́ryamṛtásya bhāgé yájamānamā́bhajat ||

ā́ | yáḥ | vivā́ya | sacáthāya | daívyaḥ | índrāya | víṣṇuḥ | su-kṛ́te | sukṛ́t-taraḥ |
vedhā́ḥ | ajinvat | tri-sadhastháḥ | ā́ryam | ṛtásya | bhāgé | yájamānam | ā́ | abhajat ||1.156.5||


1.157.1a ábodhyagnírjmá údeti sū́ryo vyùṣā́ścandrā́ mahyā̀vo arcíṣā |
1.157.1c ā́yukṣātāmaśvínā yā́tave ráthaṁ prā́sāvīddeváḥ savitā́ jágatpṛ́thak ||

ábodhi | agníḥ | jmáḥ | út | eti | sū́ryaḥ | ví | uṣā́ḥ | candrā́ | mahī́ | āvaḥ | arcíṣā |
áyukṣātām | aśvínā | yā́tave | rátham | prá | asāvīt | deváḥ | savitā́ | jágat | pṛ́thak ||1.157.1||

1.157.2a yádyuñjā́the vṛ́ṣaṇamaśvinā ráthaṁ ghṛténa no mádhunā kṣatrámukṣatam |
1.157.2c asmā́kaṁ bráhma pṛ́tanāsu jinvataṁ vayáṁ dhánā śū́rasātā bhajemahi ||

yát | yuñjā́the íti | vṛ́ṣaṇam | aśvinā | rátham | ghṛténa | naḥ | mádhunā | kṣatrám | ukṣatam |
asmā́kam | bráhma | pṛ́tanāsu | jinvatam | vayám | dhánā | śū́ra-sātā | bhajemahi ||1.157.2||

1.157.3a arvā́ṅtricakró madhuvā́hano rátho jīrā́śvo aśvínoryātu súṣṭutaḥ |
1.157.3c trivandhuró maghávā viśvásaubhagaḥ śáṁ na ā́ vakṣaddvipáde cátuṣpade ||

arvā́ṅ | tri-cakráḥ | madhu-vā́hanaḥ | ráthaḥ | jīrá-aśvaḥ | aśvínoḥ | yātu | sú-stutaḥ |
tri-vandhuráḥ | maghá-vā | viśvá-saubhagaḥ | śám | naḥ | ā́ | vakṣat | dvi-páde | cátuḥ-pade ||1.157.3||

1.157.4a ā́ na ū́rjaṁ vahatamaśvinā yuváṁ mádhumatyā naḥ káśayā mimikṣatam |
1.157.4c prā́yustā́riṣṭaṁ nī́ rápāṁsi mṛkṣataṁ sédhataṁ dvéṣo bhávataṁ sacābhúvā ||

ā́ | naḥ | ū́rjam | vahatam | aśvinā | yuvám | mádhu-matyā | naḥ | káśayā | mimikṣatam |
prá | ā́yuḥ | tā́riṣṭam | níḥ | rápāṁsi | mṛkṣatam | sédhatam | dvéṣaḥ | bhávatam | sacā-bhúvā ||1.157.4||

1.157.5a yuváṁ ha gárbhaṁ jágatīṣu dhattho yuváṁ víśveṣu bhúvaneṣvantáḥ |
1.157.5c yuvámagníṁ ca vṛṣaṇāvapáśca vánaspátīm̐raśvināvaírayethām ||

yuvám | ha | gárbham | jágatīṣu | dhatthaḥ | yuvám | víśveṣu | bhúvaneṣu | antáríti |
yuvám | agním | ca | vṛṣaṇau | apáḥ | ca | vánaspátīn | aśvinau | aírayethām ||1.157.5||

1.157.6a yuváṁ ha stho bhiṣájā bheṣajébhirátho ha stho rathyā̀ rā́thyebhiḥ |
1.157.6c átho ha kṣatrámádhi dhattha ugrā yó vāṁ havíṣmānmánasā dadā́śa ||

yuvám | ha | sthaḥ | bhiṣájā | bheṣajébhiḥ | átho íti | ha | sthaḥ | rathyā̀ | ráthyebhiríti ráthyebhiḥ |
átho íti | ha | kṣatrám | ádhi | dhattha | ugrā | yáḥ | vām | havíṣmān | mánasā | dadā́śa ||1.157.6||


1.158.1a vásū rudrā́ purumántū vṛdhántā daśasyátaṁ no vṛṣaṇāvabhíṣṭau |
1.158.1c dásrā ha yádrékṇa aucathyó vāṁ prá yátsasrā́the ákavābhirūtī́ ||

vásū íti | rudrā́ | purumántū íti puru-mántū | vṛdhántā | daśasyátam | naḥ | vṛṣaṇau | abhíṣṭau |
dásrā | ha | yát | rékṇaḥ | aucathyáḥ | vām | prá | yát | sasrā́the íti | ákavābhiḥ | ūtī́ ||1.158.1||

1.158.2a kó vāṁ dāśatsumatáye cidasyaí vásū yáddhéthe námasā padé góḥ |
1.158.2c jigṛtámasmé revátīḥ púraṁdhīḥ kāmapréṇeva mánasā cárantā ||

káḥ | vām | dāśat | su-matáye | cit | asyaí | vásū íti | yát | dhéthe íti | námasā | padé | góḥ |
jigṛtám | asmé íti | revátīḥ | púram-dhīḥ | kāmapréṇa-iva | mánasā | cárantā ||1.158.2||

1.158.3a yuktó ha yádvāṁ taugryā́ya perúrví mádhye árṇaso dhā́yi pajráḥ |
1.158.3c úpa vāmávaḥ śaraṇáṁ gameyaṁ śū́ro nā́jma patáyadbhirévaiḥ ||

yuktáḥ | ha | yát | vām | taugryā́ya | perúḥ | ví | mádhye | árṇasaḥ | dhā́yi | pajráḥ |
úpa | vām | ávaḥ | śaraṇám | gameyam | śū́raḥ | ná | ájma | patáyat-bhiḥ | évaiḥ ||1.158.3||

1.158.4a úpastutiraucathyámuruṣyenmā́ mā́mimé patatríṇī ví dugdhām |
1.158.4c mā́ mā́médho dáśatayaścitó dhākprá yádvāṁ baddhástmáni khā́dati kṣā́m ||

úpa-stutiḥ | aucathyám | uruṣyet | mā́ | mā́m | imé íti | patatríṇī íti | ví | dugdhām |
mā́ | mā́m | édhaḥ | dáśa-tayaḥ | citáḥ | dhāk | prá | yát | vām | baddháḥ | tmáni | khā́dati | kṣā́m ||1.158.4||

1.158.5a ná mā garannadyò mātṛ́tamā dāsā́ yádīṁ súsamubdhamavā́dhuḥ |
1.158.5c śíro yádasya traitanó vitákṣatsvayáṁ dāsá úro áṁsāvápi gdha ||

ná | mā | garan | nadyàḥ | mātṛ́-tamāḥ | dāsā́ḥ | yát | īm | sú-samubdham | ava-ádhuḥ |
śíraḥ | yát | asya | traitanáḥ | vi-tákṣat | svayám | dāsáḥ | úraḥ | áṁsau | ápi | gdhéti gdha ||1.158.5||

1.158.6a dīrghátamā māmateyó jujurvā́ndaśamé yugé |
1.158.6c apā́márthaṁ yatī́nāṁ brahmā́ bhavati sā́rathiḥ ||

dīrghá-tamāḥ | māmateyáḥ | jujurvā́n | daśamé | yugé |
apā́m | ártham | yatī́nām | brahmā́ | bhavati | sā́rathiḥ ||1.158.6||


1.159.1a prá dyā́vā yajñaíḥ pṛthivī́ ṛtāvṛ́dhā mahī́ stuṣe vidátheṣu prácetasā |
1.159.1c devébhiryé deváputre sudáṁsasetthā́ dhiyā́ vā́ryāṇi prabhū́ṣataḥ ||

prá | dyā́vā | yajñaíḥ | pṛthivī́ íti | ṛta-vṛ́dhā | mahī́ íti | stuṣe | vidátheṣu | prá-cetasā |
devébhiḥ | yé íti | devá-putre íti devá-putre | su-dáṁsasā | itthā́ | dhiyā́ | vā́ryāṇi | pra-bhū́ṣataḥ ||1.159.1||

1.159.2a utá manye pitúradrúho máno mātúrmáhi svátavastáddhávīmabhiḥ |
1.159.2c surétasā pitárā bhū́ma cakratururú prajā́yā amṛ́taṁ várīmabhiḥ ||

utá | manye | pitúḥ | adrúhaḥ | mánaḥ | mātúḥ | máhi | svá-tavaḥ | tát | hávīma-bhiḥ |
su-rétasā | pitárā | bhū́ma | cakratuḥ | urú | pra-jā́yāḥ | amṛ́tam | várīma-bhiḥ ||1.159.2||

1.159.3a té sūnávaḥ svápasaḥ sudáṁsaso mahī́ jajñurmātárā pūrvácittaye |
1.159.3c sthātúśca satyáṁ jágataśca dhármaṇi putrásya pāthaḥ padámádvayāvinaḥ ||

té | sūnávaḥ | su-ápasaḥ | su-dáṁsasaḥ | mahī́ íti | jajñuḥ | mātárā | pūrvá-cittaye |
sthātúḥ | ca | satyám | jágataḥ | ca | dhármaṇi | putrásya | pāthaḥ | padám | ádvayāvinaḥ ||1.159.3||

1.159.4a té māyíno mamire suprácetaso jāmī́ sáyonī mithunā́ sámokasā |
1.159.4c návyaṁnavyaṁ tántumā́ tanvate diví samudré antáḥ kaváyaḥ sudītáyaḥ ||

té | māyínaḥ | mamire | su-prácetasaḥ | jāmī́ íti | sáyonī íti sá-yonī | mithunā́ | sám-okasā |
návyam-navyam | tántum | ā́ | tanvaté | diví | samudré | antáríti | kaváyaḥ | su-dītáyaḥ ||1.159.4||

1.159.5a tádrā́dho adyá savitúrváreṇyaṁ vayáṁ devásya prasavé manāmahe |
1.159.5c asmábhyaṁ dyāvāpṛthivī sucetúnā rayíṁ dhattaṁ vásumantaṁ śatagvínam ||

tát | rā́dhaḥ | adyá | savitúḥ | váreṇyam | vayám | devásya | pra-savé | manāmahe |
asmábhyam | dyāvāpṛthivī íti | su-cetúnā | rayím | dhattam | vásu-mantam | śata-gvínam ||1.159.5||


1.160.1a té hí dyā́vāpṛthivī́ viśváśambhuva ṛtā́varī rájaso dhārayátkavī |
1.160.1c sujánmanī dhiṣáṇe antárīyate devó devī́ dhármaṇā sū́ryaḥ śúciḥ ||

té íti | hí | dyā́vāpṛthivī́ íti | viśvá-śambhuvā | ṛtávarī ítyṛtá-varī | rájasaḥ | dhārayátkavī íti dhārayát-kavī |
sujánmanī íti su-jánmanī | dhiṣáṇe íti | antáḥ | īyate | deváḥ | devī́ íti | dhármaṇā | sū́ryaḥ | śúciḥ ||1.160.1||

1.160.2a uruvyácasā mahínī asaścátā pitā́ mātā́ ca bhúvanāni rakṣataḥ |
1.160.2c sudhṛ́ṣṭame vapuṣyè ná ródasī pitā́ yátsīmabhí rūpaírávāsayat ||

uru-vyácasā | mahínī íti | asaścátā | pitā́ | mātā́ | ca | bhúvanāni | rakṣataḥ |
sudhṛ́ṣṭame íti su-dhṛ́ṣṭame | vapuṣyè3 íti | ná | ródasī íti | pitā́ | yát | sīm | abhí | rūpaíḥ | ávāsayat ||1.160.2||

1.160.3a sá váhniḥ putráḥ pitróḥ pavítravānpunā́ti dhī́ro bhúvanāni māyáyā |
1.160.3c dhenúṁ ca pṛ́śniṁ vṛṣabháṁ surétasaṁ viśvā́hā śukráṁ páyo asya dukṣata ||

sáḥ | váhniḥ | putráḥ | pitróḥ | pavítra-vān | punā́ti | dhī́raḥ | bhúvanāni | māyáyā |
dhenúm | ca | pṛ́śnim | vṛṣabhám | su-rétasam | viśvā́hā | śukrám | páyaḥ | asya | dhukṣata ||1.160.3||

1.160.4a ayáṁ devā́nāmapásāmapástamo yó jajā́na ródasī viśváśambhuvā |
1.160.4c ví yó mamé rájasī sukratūyáyājárebhiḥ skámbhanebhiḥ sámānṛce ||

ayám | devā́nām | apásām | apáḥ-tamaḥ | yáḥ | jajā́na | ródasī íti | viśvá-śambhuvā |
ví | yáḥ | mamé | rájasī íti | sukratu-yáyā | ajárebhiḥ | skámbhanebhiḥ | sám | ānṛce ||1.160.4||

1.160.5a té no gṛṇāné mahinī máhi śrávaḥ kṣatráṁ dyāvāpṛthivī dhāsatho bṛhát |
1.160.5c yénābhí kṛṣṭī́statánāma viśváhā panā́yyamójo asmé sáminvatam ||

té íti | naḥ | gṛṇāné íti | mahinī íti | máhi | śrávaḥ | kṣatrám | dyāvāpṛthivī íti | dhāsathaḥ | bṛhát |
yéna | abhí | kṛṣṭī́ḥ | tatánāma | viśváhā | panā́yyam | ójaḥ | asmé íti | sám | invatam ||1.160.5||


1.161.1a kímu śréṣṭhaḥ kíṁ yáviṣṭho na ā́jagankímīyate dūtyàṁ kádyádūcimá |
1.161.1c ná nindima camasáṁ yó mahākuló'gne bhrātardrúṇa ídbhūtímūdima ||

kím | ūm̐ íti | śréṣṭhaḥ | kím | yáviṣṭhaḥ | naḥ | ā́ | ajagan | kím | īyate | dūtyàm | kát | yát | ūcimá |
ná | nindima | camasám | yáḥ | mahā-kuláḥ | ágne | bhrātaḥ | drúṇaḥ | ít | bhūtím | ūdima ||1.161.1||

1.161.2a ékaṁ camasáṁ catúraḥ kṛṇotana tádvo devā́ abruvantádva ā́gamam |
1.161.2c saúdhanvanā yádyevā́ kariṣyátha sākáṁ devaíryajñíyāso bhaviṣyatha ||

ékam | camasám | catúraḥ | kṛṇotana | tát | vaḥ | devā́ḥ | abruvan | tát | vaḥ | ā́ | agamam |
saúdhanvanāḥ | yádi | evá | kariṣyátha | sākám | devaíḥ | yajñíyāsaḥ | bhaviṣyatha ||1.161.2||

1.161.3a agníṁ dūtáṁ práti yádábravītanā́śvaḥ kártvo rátha utéhá kártvaḥ |
1.161.3c dhenúḥ kártvā yuvaśā́ kártvā dvā́ tā́ni bhrātaránu vaḥ kṛtvyémasi ||

agním | dūtám | práti | yát | ábravītana | áśvaḥ | kártvaḥ | ráthaḥ | utá | ihá | kártvaḥ |
dhenúḥ | kártvā | yuvaśā́ | kártvā | dvā́ | tā́ni | bhrātaḥ | ánu | vaḥ | kṛtvī́ | ā́ | imasi ||1.161.3||

1.161.4a cakṛvā́ṁsa ṛbhavastádapṛcchata kvédabhūdyáḥ syá dūtó na ā́jagan |
1.161.4c yadā́vā́khyaccamasā́ñcatúraḥ kṛtā́nā́díttváṣṭā gnā́svantárnyā̀naje ||

cakṛ-vā́ṁsaḥ | ṛbhavaḥ | tát | apṛcchata | kvà | ít | abhūt | yáḥ | syáḥ | dūtáḥ | naḥ | ā́ | ájagan |
yadā́ | ava-ákhyat | camasā́n | catúraḥ | kṛtā́n | ā́t | ít | tváṣṭā | gnā́su | antáḥ | ní | ānaje ||1.161.4||

1.161.5a hánāmainām̐ íti tváṣṭā yádábravīccamasáṁ yé devapā́namánindiṣuḥ |
1.161.5c anyā́ nā́māni kṛṇvate suté sácām̐ anyaírenānkanyā̀ nā́mabhiḥ sparat ||

hánāma | enān | íti | tváṣṭā | yát | ábravīt | camasám | yé | deva-pā́nam | ánindiṣuḥ |
anyā́ | nā́māni | kṛṇvate | suté | sácā | anyaíḥ | enān | kanyā̀ | nā́ma-bhiḥ | sparat ||1.161.5||

1.161.6a índro hárī yuyujé aśvínā ráthaṁ bṛ́haspátirviśvárūpāmúpājata |
1.161.6c ṛbhúrvíbhvā vā́jo devā́m̐ agacchata svápaso yajñíyaṁ bhāgámaitana ||

índraḥ | hárī | yuyujé | aśvínā | rátham | bṛ́haspátiḥ | viśvá-rūpām | úpa | ājata |
ṛbhúḥ | ví-bhvā | vā́jaḥ | devā́n | agacchata | su-ápasaḥ | yajñíyam | bhāgám | aitana ||1.161.6||

1.161.7a níścármaṇo gā́mariṇīta dhītíbhiryā́ járantā yuvaśā́ tā́kṛṇotana |
1.161.7c saúdhanvanā áśvādáśvamatakṣata yuktvā́ ráthamúpa devā́m̐ ayātana ||

níḥ | cármaṇaḥ | gā́m | ariṇīta | dhītí-bhiḥ | yā́ | járantā | yuvaśā́ | tā́ | akṛṇotana |
saúdhanvanāḥ | áśvāt | áśvam | atakṣata | yuktvā́ | rátham | úpa | devā́n | ayātana ||1.161.7||

1.161.8a idámudakáṁ pibatétyabravītanedáṁ vā ghā pibatā muñjanéjanam |
1.161.8c saúdhanvanā yádi tánnéva háryatha tṛtī́ye ghā sávane mādayādhvai ||

idám | udakám | pibata | íti | abravītana | idám | vā | gha | pibata | muñja-néjanam |
saúdhanvanāḥ | yádi | tát | ná-iva | háryatha | tṛtī́ye | gha | sávane | mādayādhvai ||1.161.8||

1.161.9a ā́po bhū́yiṣṭhā ítyéko abravīdagnírbhū́yiṣṭha ítyanyó abravīt |
1.161.9c vadharyántīṁ bahúbhyaḥ praíko abravīdṛtā́ vádantaścamasā́m̐ apiṁśata ||

ā́paḥ | bhū́yiṣṭhāḥ | íti | ékaḥ | abravīt | agníḥ | bhū́yiṣṭhaḥ | íti | anyáḥ | abravīt |
vadhaḥ-yántīm | bahú-bhyaḥ | prá | ékaḥ | abravīt | ṛtā́ | vádantaḥ | camasā́n | apiṁśata ||1.161.9||

1.161.10a śroṇā́méka udakáṁ gā́mávājati māṁsámékaḥ piṁśati sūnáyā́bhṛtam |
1.161.10c ā́ nimrúcaḥ śákṛdéko ápābharatkíṁ svitputrébhyaḥ pitárā úpāvatuḥ ||

śroṇā́m | ékaḥ | udakám | gā́m | áva | ajati | māṁsám | ékaḥ | piṁśati | sūnáyā | ā́-bhṛtam |
ā́ | ni-mrúcaḥ | śákṛt | ékaḥ | ápa | abharat | kím | svit | putrébhyaḥ | pitárau | úpa | āvatuḥ ||1.161.10||

1.161.11a udvátsvasmā akṛṇotanā tṛ́ṇaṁ nivátsvapáḥ svapasyáyā naraḥ |
1.161.11c ágohyasya yádásastanā gṛhé tádadyédámṛbhavo nā́nu gacchatha ||

udvát-su | asmai | akṛṇotana | tṛ́ṇam | nivát-su | apáḥ | su-apasyáyā | naraḥ |
ágohyasya | yát | ásastana | gṛhé | tát | adyá | idám | ṛbhavaḥ | ná | ánu | gacchatha ||1.161.11||

1.161.12a sammī́lya yádbhúvanā paryásarpata kvà svittātyā́ pitárā va āsatuḥ |
1.161.12c áśapata yáḥ karásnaṁ va ādadé yáḥ prā́bravītpró tásmā abravītana ||

sam-mī́lya | yát | bhúvanā | pari-ásarpata | kvà | svit | tātyā́ | pitárā | vaḥ | āsatuḥ |
áśapata | yáḥ | karásnam | vaḥ | ā-dadé | yáḥ | prá | ábravīt | pró íti | tásmai | abravītana ||1.161.12||

1.161.13a suṣupvā́ṁsa ṛbhavastádapṛcchatā́gohya ká idáṁ no abūbudhat |
1.161.13c śvā́naṁ bastó bodhayitā́ramabravītsaṁvatsará idámadyā́ vyàkhyata ||

susupvā́ṁsaḥ | ṛbhavaḥ | tát | apṛcchata | ágohya | káḥ | idám | naḥ | abūbudhat |
śvā́nam | bastáḥ | bodhayitā́ram | abravīt | saṁvatsaré | idám | adyá | ví | akhyata ||1.161.13||

1.161.14a divā́ yānti marúto bhū́myāgnírayáṁ vā́to antárikṣeṇa yāti |
1.161.14c adbhíryāti váruṇaḥ samudraíryuṣmā́m̐ icchántaḥ śavaso napātaḥ ||

divā́ | yānti | marútaḥ | bhū́myā | agníḥ | ayám | vā́taḥ | antárikṣeṇa | yāti |
at-bhíḥ | yāti | váruṇaḥ | samudraíḥ | yuṣmā́n | icchántaḥ | śavasaḥ | napātaḥ ||1.161.14||


1.162.1a mā́ no mitró váruṇo aryamā́yúríndra ṛbhukṣā́ marútaḥ pári khyan |
1.162.1c yádvājíno devájātasya sápteḥ pravakṣyā́mo vidáthe vīryā̀ṇi ||

mā́ | naḥ | mitráḥ | váruṇaḥ | aryamā́ | āyúḥ | índraḥ | ṛbhukṣā́ḥ | marútaḥ | pári | khyan |
yát | vājínaḥ | devá-jātasya | sápteḥ | pra-vakṣyā́maḥ | vidáthe | vīryā̀ṇi ||1.162.1||

1.162.2a yánnirṇíjā rékṇasā prā́vṛtasya rātíṁ gṛbhītā́ṁ mukható náyanti |
1.162.2c súprāṅajó mémyadviśvárūpa indrāpūṣṇóḥ priyámápyeti pā́thaḥ ||

yát | niḥ-níjā | rékṇasā | prā́vṛtasya | rātím | gṛbhītā́m | mukhatáḥ | náyanti |
sú-prāṅ | ajáḥ | mémyat | viśvá-rūpaḥ | indrāpūṣṇóḥ | priyám | ápi | eti | pā́thaḥ ||1.162.2||

1.162.3a eṣá cchā́gaḥ puró áśvena vājínā pūṣṇó bhāgó nīyate viśvádevyaḥ |
1.162.3c abhipríyaṁ yátpuroḻā́śamárvatā tváṣṭédenaṁ sauśravasā́ya jinvati ||

eṣáḥ | chā́gaḥ | puráḥ | áśvena | vājínā | pūṣṇáḥ | bhāgáḥ | nīyate | viśvá-devyaḥ |
abhi-príyam | yát | puroḻā́śam | árvatā | tváṣṭā | ít | enam | sauśravasā́ya | jinvati ||1.162.3||

1.162.4a yáddhaviṣyàmṛtuśó devayā́naṁ trírmā́nuṣāḥ páryáśvaṁ náyanti |
1.162.4c átrā pūṣṇáḥ prathamó bhāgá eti yajñáṁ devébhyaḥ prativedáyannajáḥ ||

yát | haviṣyàm | ṛtu-śáḥ | deva-yā́nam | tríḥ | mā́nuṣāḥ | pári | áśvam | náyanti |
átra | pūṣṇáḥ | prathamáḥ | bhāgáḥ | eti | yajñám | devébhyaḥ | prati-vedáyan | ajáḥ ||1.162.4||

1.162.5a hótādhvaryúrā́vayā agnimindhó grāvagrābhá utá śáṁstā súvipraḥ |
1.162.5c téna yajñéna svàraṁkṛtena svìṣṭena vakṣáṇā ā́ pṛṇadhvam ||

hótā | adhvaryúḥ | ā́-vayāḥ | agnim-indháḥ | grāva-grābháḥ | utá | śáṁstā | sú-vipraḥ |
téna | yajñéna | sú-araṁkṛtena | sú-iṣṭena | vakṣáṇāḥ | ā́ | pṛṇadhvam ||1.162.5||

1.162.6a yūpavraskā́ utá yé yūpavāhā́ścaṣā́laṁ yé aśvayūpā́ya tákṣati |
1.162.6c yé cā́rvate pácanaṁ sambhárantyutó téṣāmabhígūrtirna invatu ||

yūpa-vraskā́ḥ | utá | yé | yūpa-vāhā́ḥ | caṣā́lam | yé | aśva-yūpā́ya | tákṣati |
yé | ca | árvate | pácanam | sam-bháranti | utó íti | téṣām | abhí-gūrtiḥ | naḥ | invatu ||1.162.6||

1.162.7a úpa prā́gātsumánme'dhāyi mánma devā́nāmā́śā úpa vītápṛṣṭhaḥ |
1.162.7c ánvenaṁ víprā ṛ́ṣayo madanti devā́nāṁ puṣṭé cakṛmā subándhum ||

úpa | prá | agāt | su-mát | me | adhāyi | mánma | devā́nām | ā́śāḥ | úpa | vītá-pṛṣṭhaḥ |
ánu | enam | víprāḥ | ṛ́ṣayaḥ | madanti | devā́nām | puṣṭé | cakṛma | su-bándhum ||1.162.7||

1.162.8a yádvājíno dā́ma saṁdā́namárvato yā́ śīrṣaṇyā̀ raśanā́ rájjurasya |
1.162.8c yádvā ghāsya prábhṛtamāsyè tṛ́ṇaṁ sárvā tā́ te ápi devéṣvastu ||

yát | vājínaḥ | dā́ma | sam-dā́nam | árvataḥ | yā́ | śīrṣaṇyā̀ | raśanā́ | rájjuḥ | asya |
yát | vā | gha | asya | prá-bhṛtam | āsyè | tṛ́ṇam | sárvā | tā́ | te | ápi | devéṣu | astu ||1.162.8||

1.162.9a yádáśvasya kravíṣo mákṣikā́śa yádvā svárau svádhitau riptámásti |
1.162.9c yáddhástayoḥ śamitúryánnakhéṣu sárvā tā́ te ápi devéṣvastu ||

yát | áśvasya | kravíṣaḥ | mákṣikā | ā́śa | yát | vā | svárau | svá-dhitau | riptám | ásti |
yát | hástayoḥ | śamitúḥ | yát | nakhéṣu | sárvā | tā́ | te | ápi | devéṣu | astu ||1.162.9||

1.162.10a yádū́vadhyamudárasyāpavā́ti yá āmásya kravíṣo gandhó ásti |
1.162.10c sukṛtā́ tácchamitā́raḥ kṛṇvantūtá médhaṁ śṛtapā́kaṁ pacantu ||

yát | ū́vadhyam | udárasya | apa-vā́ti | yáḥ | āmásya | kravíṣaḥ | gandháḥ | ásti |
su-kṛtā́ | tát | śamitā́raḥ | kṛṇvantu | utá | médham | śṛta-pā́kam | pacantu ||1.162.10||

1.162.11a yátte gā́trādagnínā pacyámānādabhí śū́laṁ níhatasyāvadhā́vati |
1.162.11c mā́ tádbhū́myāmā́ śriṣanmā́ tṛ́ṇeṣu devébhyastáduśádbhyo rātámastu ||

yát | te | gā́trāt | agnínā | pacyámānāt | abhí | śū́lam | ní-hatasya | ava-dhā́vati |
mā́ | tát | bhū́myām | ā́ | śriṣat | mā́ | tṛ́ṇeṣu | devébhyaḥ | tát | uśát-bhyaḥ | rātám | astu ||1.162.11||

1.162.12a yé vājínaṁ paripáśyanti pakváṁ yá īmāhúḥ surabhírnírharéti |
1.162.12c yé cā́rvato māṁsabhikṣā́mupā́sata utó téṣāmabhígūrtirna invatu ||

yé | vājínam | pari-páśyanti | pakvám | yé | īm | āhúḥ | surabhíḥ | níḥ | hara | íti |
yé | ca | árvataḥ | māṁsa-bhikṣā́m | upa-ā́sate | utó íti | téṣām | abhí-gūrtiḥ | naḥ | invatu ||1.162.12||

1.162.13a yánnī́kṣaṇaṁ mām̐spácanyā ukhā́yā yā́ pā́trāṇi yūṣṇá āsécanāni |
1.162.13c ūṣmaṇyā̀pidhā́nā carūṇā́maṅkā́ḥ sūnā́ḥ pári bhūṣantyáśvam ||

yát | ni-ī́kṣaṇam | māṁspácanyāḥ | ukhā́yāḥ | yā́ | pā́trāṇi | yūṣṇáḥ | ā-sécanāni |
ūṣmaṇyā̀ | api-dhā́nā | carūṇā́m | aṅkā́ḥ | sūnā́ḥ | pári | bhūṣanti | áśvam ||1.162.13||

1.162.14a nikrámaṇaṁ niṣádanaṁ vivártanaṁ yácca páḍbīśamárvataḥ |
1.162.14c yácca papaú yácca ghāsíṁ jaghā́sa sárvā tā́ te ápi devéṣvastu ||

ni-krámaṇam | ni-sádanam | vi-vártanam | yát | ca | páḍbīśam | árvataḥ |
yát | ca | papaú | yát | ca | ghāsím | jaghā́sa | sárvā | tā́ | te | ápi | devéṣu | astu ||1.162.14||

1.162.15a mā́ tvāgnírdhvanayīddhūmágandhirmókhā́ bhrā́jantyabhí vikta jághriḥ |
1.162.15c iṣṭáṁ vītámabhígūrtaṁ váṣaṭkṛtaṁ táṁ devā́saḥ práti gṛbhṇantyáśvam ||

mā́ | tvā | agníḥ | dhvanayīt | dhūmá-gandhiḥ | mā́ | ukhā́ | bhrā́jantī | abhí | vikta | jághriḥ |
iṣṭám | vītám | abhí-gūrtam | váṣaṭ-kṛtam | tám | devā́saḥ | práti | gṛbhṇanti | áśvam ||1.162.15||

1.162.16a yádáśvāya vā́sa upastṛṇántyadhīvāsáṁ yā́ híraṇyānyasmai |
1.162.16c saṁdā́namárvantaṁ páḍbīśaṁ priyā́ devéṣvā́ yāmayanti ||

yát | áśvāya | vā́saḥ | upa-stṛṇánti | adhīvāsám | yā́ | híraṇyāni | asmai |
sam-dā́nam | árvantam | páḍbīśam | priyā́ | devéṣu | ā́ | yamayanti ||1.162.16||

1.162.17a yátte sādé máhasā śū́kṛtasya pā́rṣṇyā vā káśayā vā tutóda |
1.162.17c srucéva tā́ havíṣo adhvaréṣu sárvā tā́ te bráhmaṇā sūdayāmi ||

yát | te | sādé | máhasā | śū́kṛtasya | pā́rṣṇyā | vā | káśayā | vā | tutóda |
srucā́-iva | tā́ | havíṣaḥ | adhvaréṣu | sárvā | tā́ | te | bráhmaṇā | sūdayāmi ||1.162.17||

1.162.18a cátustriṁśadvājíno devábandhorváṅkrīráśvasya svádhitiḥ sámeti |
1.162.18c ácchidrā gā́trā vayúnā kṛṇota páruṣparuranughúṣyā ví śasta ||

cátuḥ-triṁśat | vājínaḥ | devá-bandhoḥ | váṅkrīḥ | áśvasya | svá-dhitiḥ | sám | eti |
ácchidrā | gā́trā | vayúnā | kṛṇota | páruḥ-paruḥ | anu-ghúṣya | ví | śasta ||1.162.18||

1.162.19a ékastváṣṭuráśvasyā viśastā́ dvā́ yantā́rā bhavatastátha ṛtúḥ |
1.162.19c yā́ te gā́trāṇāmṛtuthā́ kṛṇómi tā́tā píṇḍānāṁ prá juhomyagnaú ||

ékaḥ | tváṣṭuḥ | áśvasya | vi-śastā́ | dvā́ | yantā́rā | bhavataḥ | táthā | ṛtúḥ |
yā́ | te | gā́trāṇām | ṛtu-thā́ | kṛṇómi | tā́-tā | píṇḍānām | prá | juhomi | agnaú ||1.162.19||

1.162.20a mā́ tvā tapatpriyá ātmā́piyántaṁ mā́ svádhitistanvà ā́ tiṣṭhipatte |
1.162.20c mā́ te gṛdhnúraviśastā́tihā́ya chidrā́ gā́trāṇyasínā míthū kaḥ ||

mā́ | tvā | tapat | priyáḥ | ātmā́ | api-yántam | mā́ | svá-dhitiḥ | tanvàḥ | ā́ | tisthipat | te |
mā́ | te | gṛdhnúḥ | avi-śastā́ | ati-hā́ya | chidrā́ | gā́trāṇi | asínā | míthu | karíti kaḥ ||1.162.20||

1.162.21a ná vā́ u etánmriyase ná riṣyasi devā́m̐ ídeṣi pathíbhiḥ sugébhiḥ |
1.162.21c hárī te yúñjā pṛ́ṣatī abhūtāmúpāsthādvājī́ dhurí rā́sabhasya ||

ná | vaí | ūm̐ íti | etát | mriyase | ná | riṣyasi | devā́n | ít | eṣi | pathí-bhiḥ | su-gébhiḥ |
hárī íti | te | yúñjā | pṛ́ṣatī íti | abhūtām | úpa | asthāt | vājī́ | dhurí | rā́sabhasya ||1.162.21||

1.162.22a sugávyaṁ no vājī́ sváśvyaṁ puṁsáḥ putrā́m̐ utá viśvāpúṣaṁ rayím |
1.162.22c anāgāstváṁ no áditiḥ kṛṇotu kṣatráṁ no áśvo vanatāṁ havíṣmān ||

su-gávyam | naḥ | vājī́ | su-áśvyam | puṁsáḥ | putrā́n | utá | viśva-púṣam | rayím |
anāgāḥ-tvám | naḥ | áditiḥ | kṛṇotu | kṣatrám | naḥ | áśvaḥ | vanatām | havíṣmān ||1.162.22||


1.163.1a yádákrandaḥ prathamáṁ jā́yamāna udyántsamudrā́dutá vā púrīṣāt |
1.163.1c śyenásya pakṣā́ hariṇásya bāhū́ upastútyaṁ máhi jātáṁ te arvan ||

yát | ákrandaḥ | prathamám | jā́yamānaḥ | ut-yán | samudrā́t | utá | vā | púrīṣāt |
śyenásya | pakṣā́ | hariṇásya | bāhū́ íti | upa-stútyam | máhi | jātám | te | arvan ||1.163.1||

1.163.2a yaména dattáṁ tritá enamāyunagíndra eṇaṁ prathamó ádhyatiṣṭhat |
1.163.2c gandharvó asya raśanā́magṛbhṇātsū́rādáśvaṁ vasavo nírataṣṭa ||

yaména | dattám | tritáḥ | enam | ayunak | índraḥ | enam | prathamáḥ | ádhi | atiṣṭhat |
gandharváḥ | asya | raśanā́m | agṛbhṇāt | sū́rāt | áśvam | vasavaḥ | níḥ | ataṣṭa ||1.163.2||

1.163.3a ási yamó ásyādityó arvannási tritó gúhyena vraténa |
1.163.3c ási sómena samáyā vípṛkta āhúste trī́ṇi diví bándhanāni ||

ási | yamáḥ | ási | ādityáḥ | arvan | ási | tritáḥ | gúhyena | vraténa |
ási | sómena | samáyā | ví-pṛktaḥ | āhúḥ | te | trī́ṇi | diví | bándhanāni ||1.163.3||

1.163.4a trī́ṇi ta āhurdiví bándhanāni trī́ṇyapsú trī́ṇyantáḥ samudré |
1.163.4c utéva me váruṇaśchantsyarvanyátrā ta āhúḥ paramáṁ janítram ||

trī́ṇi | te | āhuḥ | diví | bándhanāni | trī́ṇi | ap-sú | trī́ṇi | antáríti | samudré |
utá-iva | me | váruṇaḥ | chantsi | arvan | yátra | te | āhúḥ | paramám | janítram ||1.163.4||

1.163.5a imā́ te vājinnavamā́rjanānīmā́ śaphā́nāṁ sanitúrnidhā́nā |
1.163.5c átrā te bhadrā́ raśanā́ apaśyamṛtásya yā́ abhirákṣanti gopā́ḥ ||

imā́ | te | vājin | ava-mā́rjanāni | imā́ | śaphā́nām | sanitúḥ | ni-dhā́nā |
átra | te | bhadrā́ḥ | raśanā́ḥ | apaśyam | ṛtásya | yā́ḥ | abhi-rákṣanti | gopā́ḥ ||1.163.5||

1.163.6a ātmā́naṁ te mánasārā́dajānāmavó divā́ patáyantaṁ pataṁgám |
1.163.6c śíro apaśyaṁ pathíbhiḥ sugébhirareṇúbhirjéhamānaṁ patatrí ||

ātmā́nam | te | mánasā | ārā́t | ajānām | aváḥ | divā́ | patáyantam | pataṅgám |
śíraḥ | apaśyam | pathí-bhiḥ | su-gébhiḥ | areṇú-bhiḥ | jéhamānam | patatrí ||1.163.6||

1.163.7a átrā te rūpámuttamámapaśyaṁ jígīṣamāṇamiṣá ā́ padé góḥ |
1.163.7c yadā́ te márto ánu bhógamā́naḻā́dídgrásiṣṭha óṣadhīrajīgaḥ ||

átra | te | rūpám | ut-tamám | apaśyam | jígīṣamāṇam | iṣáḥ | ā́ | padé | góḥ |
yadā́ | te | mártaḥ | ánu | bhógam | ā́naṭ | ā́t | ít | grásiṣṭhaḥ | óṣadhīḥ | ajīgaríti ||1.163.7||

1.163.8a ánu tvā rátho ánu máryo arvannánu gā́vó'nu bhágaḥ kanī́nām |
1.163.8c ánu vrā́tāsastáva sakhyámīyuránu devā́ mamire vīryàṁ te ||

ánu | tvā | ráthaḥ | ánu | máryaḥ | arvan | ánu | gā́vaḥ | ánu | bhágaḥ | kanī́nām |
ánu | vrā́tāsaḥ | táva | sakhyám | īyuḥ | ánu | devā́ḥ | mamire | vīryàm | te ||1.163.8||

1.163.9a híraṇyaśṛṅgó'yo asya pā́dā mánojavā ávara índra āsīt |
1.163.9c devā́ ídasya havirádyamāyanyó árvantaṁ prathamó adhyátiṣṭhat ||

híraṇya-śṛṅgaḥ | áyaḥ | asya | pā́dāḥ | mánaḥ-javāḥ | ávaraḥ | índraḥ | āsīt |
devā́ḥ | ít | asya | haviḥ-ádyam | āyan | yáḥ | árvantam | prathamáḥ | adhi-átiṣṭhat ||1.163.9||

1.163.10a īrmā́ntāsaḥ sílikamadhyamāsaḥ sáṁ śū́raṇāso divyā́so átyāḥ |
1.163.10c haṁsā́ iva śreṇiśó yatante yádā́kṣiṣurdivyámájmamáśvāḥ ||

īrmá-antāsaḥ | sílika-madhyamāsaḥ | sám | śū́raṇāsaḥ | divyā́saḥ | átyāḥ |
haṁsā́ḥ-iva | śreṇi-śáḥ | yatante | yát | ā́kṣiṣuḥ | divyám | ájmam | áśvāḥ ||1.163.10||

1.163.11a táva śárīraṁ patayiṣṇvàrvantáva cittáṁ vā́ta iva dhrájīmān |
1.163.11c táva śṛ́ṅgāṇi víṣṭhitā purutrā́raṇyeṣu járbhurāṇā caranti ||

táva | śárīram | patayiṣṇú | arvan | táva | cittám | vā́taḥ-iva | dhrájīmān |
táva | śṛ́ṅgāṇi | ví-sthitā | puru-trā́ | áraṇyeṣu | járbhurāṇā | caranti ||1.163.11||

1.163.12a úpa prā́gācchásanaṁ vājyárvā devadrī́cā mánasā dī́dhyānaḥ |
1.163.12c ajáḥ puró nīyate nā́bhirasyā́nu paścā́tkaváyo yanti rebhā́ḥ ||

úpa | prá | agāt | śásanam | vājī́ | árvā | devadrī́cā | mánasā | dī́dhyānaḥ |
ajáḥ | puráḥ | nīyate | nā́bhiḥ | asya | ánu | paścā́t | kaváyaḥ | yanti | rebhā́ḥ ||1.163.12||

1.163.13a úpa prā́gātparamáṁ yátsadhásthamárvām̐ ácchā pitáraṁ mātáraṁ ca |
1.163.13c adyā́ devā́ñjúṣṭatamo hí gamyā́ áthā́ śāste dāśúṣe vā́ryāṇi ||

úpa | prá | agāt | paramám | yát | sadhá-stham | árvān | áccha | pitáram | mātáram | ca |
adyá | devā́n | júṣṭa-tamaḥ | hí | gamyā́ḥ | átha | ā́ | śāste | dāśúṣe | vā́ryāṇi ||1.163.13||


1.164.1a asyá vāmásya palitásya hótustásya bhrā́tā madhyamó astyáśnaḥ |
1.164.1c tṛtī́yo bhrā́tā ghṛtápṛṣṭho asyā́trāpaśyaṁ viśpátiṁ saptáputram ||

asyá | vāmásya | palitásya | hótuḥ | tásya | bhrā́tā | madhyamáḥ | asti | áśnaḥ |
tṛtī́yaḥ | bhrā́tā | ghṛtá-pṛṣṭhaḥ | asya | átra | apaśyam | viśpátim | saptá-putram ||1.164.1||

1.164.2a saptá yuñjanti ráthamékacakraméko áśvo vahati saptánāmā |
1.164.2c trinā́bhi cakrámajáramanarváṁ yátremā́ víśvā bhúvanā́dhi tasthúḥ ||

saptá | yuñjanti | rátham | éka-cakram | ékaḥ | áśvaḥ | vahati | saptá-nāmā |
tri-nā́bhi | cakrám | ajáram | anarvám | yátra | imā́ | víśvā | bhúvanā | ádhi | tasthúḥ ||1.164.2||

1.164.3a imáṁ ráthamádhi yé saptá tasthúḥ saptácakraṁ saptá vahantyáśvāḥ |
1.164.3c saptá svásāro abhí sáṁ navante yátra gávāṁ níhitā saptá nā́ma ||

imám | rátham | ádhi | yé | saptá | tasthúḥ | saptá-cakram | saptá | vahanti | áśvāḥ |
saptá | svásāraḥ | abhí | sám | navante | yátra | gávām | ní-hitā | saptá | nā́ma ||1.164.3||

1.164.4a kó dadarśa prathamáṁ jā́yamānamasthanvántaṁ yádanasthā́ bíbharti |
1.164.4c bhū́myā ásurásṛgātmā́ kvà svitkó vidvā́ṁsamúpa gātpráṣṭumetát ||

káḥ | dadarśa | prathamám | jā́yamānam | asthan-vántam | yát | anasthā́ | bíbharti |
bhū́myāḥ | ásuḥ | ásṛk | ātmā́ | kvà | svit | káḥ | vidvā́ṁsam | úpa | gāt | práṣṭum | etát ||1.164.4||

1.164.5a pā́kaḥ pṛcchāmi mánasā́vijānandevā́nāmenā́ níhitā padā́ni |
1.164.5c vatsé baṣkáyé'dhi saptá tántūnví tatnire kaváya ótavā́ u ||

pā́kaḥ | pṛcchāmi | mánasā | ávi-jānan | devā́nām | enā́ | ní-hitā | padā́ni |
vatsé | baṣkáye | ádhi | saptá | tántūn | ví | tatnire | kaváyaḥ | ótavaí | ūm̐ íti ||1.164.5||

1.164.6a ácikitvāñcikitúṣaścidátra kavī́npṛcchāmi vidmáne ná vidvā́n |
1.164.6c ví yástastámbha ṣáḻimā́ rájāṁsyajásya rūpé kímápi svidékam ||

ácikitvān | cikitúṣaḥ | cit | átra | kavī́n | pṛcchāmi | vidmáne | ná | vidvā́n |
ví | yáḥ | tastámbha | ṣáṭ | imā́ | rájāṁsi | ajásya | rūpé | kím | ápi | svit | ékam ||1.164.6||

1.164.7a ihá bravītu yá īmaṅgá védāsyá vāmásya níhitaṁ padáṁ véḥ |
1.164.7c śīrṣṇáḥ kṣīráṁ duhrate gā́vo asya vavríṁ vásānā udakáṁ padā́puḥ ||

ihá | bravītu | yáḥ | īm | aṅgá | véda | asyá | vāmásya | ní-hitam | padám | véríti véḥ |
śīrṣṇáḥ | kṣīrám | duhrate | gā́vaḥ | asya | vavrím | vásānāḥ | udakám | padā́ | apuḥ ||1.164.7||

1.164.8a mātā́ pitáramṛtá ā́ babhāja dhītyágre mánasā sáṁ hí jagmé |
1.164.8c sā́ bībhatsúrgárbharasā níviddhā námasvanta ídupavākámīyuḥ ||

mātā́ | pitáram | ṛté | ā́ | babhāja | dhītī́ | ágre | mánasā | sám | hí | jagmé |
sā́ | bībhatsúḥ | gárbha-rasā | ní-viddhā | námasvantaḥ | ít | upa-vākám | īyuḥ ||1.164.8||

1.164.9a yuktā́ mātā́sīddhurí dákṣiṇāyā átiṣṭhadgárbho vṛjanī́ṣvantáḥ |
1.164.9c ámīmedvatsó ánu gā́mapaśyadviśvarūpyàṁ triṣú yójaneṣu ||

yuktā́ | mātā́ | āsīt | dhurí | dákṣiṇāyāḥ | átiṣṭhat | gárbhaḥ | vṛjanī́ṣu | antáríti |
ámīmet | vatsáḥ | ánu | gā́m | apaśyat | viśva-rūpyàm | triṣú | yójaneṣu ||1.164.9||

1.164.10a tisró mātṝ́strī́npitṝ́nbíbhradéka ūrdhvástasthau némáva glāpayanti |
1.164.10c mantráyante divó amúṣya pṛṣṭhé viśvavídaṁ vā́camáviśvaminvām ||

tisráḥ | mātṝ́ḥ | trī́n | pitṝ́n | bíbhrat | ékaḥ | ūrdhváḥ | tasthau | ná | īm | áva | glapayanti |
mantráyante | diváḥ | amúṣya | pṛṣṭhé | viśva-vídam | vā́cam | áviśva-minvām ||1.164.10||

1.164.11a dvā́daśāraṁ nahí tájjárāya várvarti cakráṁ pári dyā́mṛtásya |
1.164.11c ā́ putrā́ agne mithunā́so átra saptá śatā́ni viṁśatíśca tasthuḥ ||

dvā́daśa-aram | nahí | tát | járāya | várvarti | cakrám | pári | dyā́m | ṛtásya |
ā́ | putrā́ḥ | agne | mithunā́saḥ | átra | saptá | śatā́ni | viṁśatíḥ | ca | tasthuḥ ||1.164.11||

1.164.12a páñcapādaṁ pitáraṁ dvā́daśākṛtiṁ divá āhuḥ páre árdhe purīṣíṇam |
1.164.12c áthemé anyá úpare vicakṣaṇáṁ saptácakre ṣáḻara āhurárpitam ||

páñca-pādam | pitáram | dvā́daśa-ākṛtim | diváḥ | āhuḥ | páre | árdhe | purīṣíṇam |
átha | imé | anyé | úpare | vi-cakṣaṇám | saptá-cakre | ṣáṭ-are | āhuḥ | árpitam ||1.164.12||

1.164.13a páñcāre cakré parivártamāne tásminnā́ tasthurbhúvanāni víśvā |
1.164.13c tásya nā́kṣastapyate bhū́ribhāraḥ sanā́devá ná śīryate sánābhiḥ ||

páñca-are | cakré | pari-vártamāne | tásmin | ā́ | tasthuḥ | bhúvanāni | víśvā |
tásya | ná | ákṣaḥ | tapyate | bhū́ri-bhāraḥ | sanā́t | evá | ná | śīryate | sá-nābhiḥ ||1.164.13||

1.164.14a sánemi cakrámajáraṁ ví vāvṛta uttānā́yāṁ dáśa yuktā́ vahanti |
1.164.14c sū́ryasya cákṣū rájasaityā́vṛtaṁ tásminnā́rpitā bhúvanāni víśvā ||

sá-nemi | cakrám | ajáram | ví | vavṛte | uttānā́yām | dáśa | yuktā́ḥ | vahanti |
sū́ryasya | cákṣuḥ | rájasā | eti | ā́-vṛtam | tásmin | ā́rpitā | bhúvanāni | víśvā ||1.164.14||

1.164.15a sākaṁjā́nāṁ saptáthamāhurekajáṁ ṣáḻídyamā́ ṛ́ṣayo devajā́ íti |
1.164.15c téṣāmiṣṭā́ni víhitāni dhāmaśáḥ sthātré rejante víkṛtāni rūpaśáḥ ||

sākam-jā́nām | saptátham | āhuḥ | eka-jám | ṣáṭ | ít | yamā́ḥ | ṛ́ṣayaḥ | deva-jā́ḥ | íti |
téṣām | iṣṭā́ni | ví-hitāni | dhāma-śáḥ | sthātré | rejante | ví-kṛtāni | rūpa-śáḥ ||1.164.15||

1.164.16a stríyaḥ satī́stā́m̐ u me puṁsá āhuḥ páśyadakṣaṇvā́nná ví cetadandháḥ |
1.164.16c kavíryáḥ putráḥ sá īmā́ ciketa yástā́ vijānā́tsá pitúṣpitā́sat ||

stríyaḥ | satī́ḥ | tā́n | ūm̐ íti | me | puṁsáḥ | āhuḥ | páśyat | akṣaṇ-vā́n | ná | ví | cetat | andháḥ |
kavíḥ | yáḥ | putráḥ | sáḥ | īm | ā́ | ciketa | yáḥ | tā́ | vi-jānā́t | sáḥ | pitúḥ | pitā́ | asat ||1.164.16||

1.164.17a aváḥ páreṇa pará enā́vareṇa padā́ vatsáṁ bíbhratī gaúrúdasthāt |
1.164.17c sā́ kadrī́cī káṁ svidárdhaṁ párāgātkvà svitsūte nahí yūthé antáḥ ||

aváḥ | páreṇa | paráḥ | enā́ | ávareṇa | padā́ | vatsám | bíbhratī | gaúḥ | út | asthāt |
sā́ | kadrī́cī | kám | svit | árdham | párā | agāt | kvà | svit | sūte | nahí | yūthé | antáríti ||1.164.17||

1.164.18a aváḥ páreṇa pitáraṁ yó asyānuvéda pará enā́vareṇa |
1.164.18c kavīyámānaḥ ká ihá prá vocaddeváṁ mánaḥ kúto ádhi prájātam ||

aváḥ | páreṇa | pitáram | yáḥ | asya | anu-véda | paráḥ | enā́ | ávareṇa |
kavi-yámānaḥ | káḥ | ihá | prá | vocat | devám | mánaḥ | kútaḥ | ádhi | prá-jātam ||1.164.18||

1.164.19a yé arvā́ñcastā́m̐ u párāca āhuryé párāñcastā́m̐ u arvā́ca āhuḥ |
1.164.19c índraśca yā́ cakráthuḥ soma tā́ni dhurā́ ná yuktā́ rájaso vahanti ||

yé | arvā́ñcaḥ | tā́n | ūm̐ íti | párācaḥ | āhuḥ | yé | párāñcaḥ | tā́n | ūm̐ íti | arvā́caḥ | āhuḥ |
índraḥ | ca | yā́ | cakráthuḥ | soma | tā́ni | dhurā́ | ná | yuktā́ḥ | rájasaḥ | vahanti ||1.164.19||

1.164.20a dvā́ suparṇā́ sayújā sákhāyā samānáṁ vṛkṣáṁ pári ṣasvajāte |
1.164.20c táyoranyáḥ píppalaṁ svādváttyánaśnannanyó abhí cākaśīti ||

dvā́ | su-parṇā́ | sa-yújā | sákhāyā | samanám | vṛkṣám | pári | sasvajāte íti |
táyoḥ | anyáḥ | píppalam | svādú | átti | ánaśnan | anyáḥ | abhí | cākaśīti ||1.164.20||

1.164.21a yátrā suparṇā́ amṛ́tasya bhāgámánimeṣaṁ vidáthābhisváranti |
1.164.21c inó víśvasya bhúvanasya gopā́ḥ sá mā dhī́raḥ pā́kamátrā́ viveśa ||

yátra | su-parṇā́ḥ | amṛ́tasya | bhāgám | áni-meṣam | vidáthā | abhi-sváranti |
ináḥ | víśvasya | bhúvanasya | gopā́ḥ | sáḥ | mā | dhī́raḥ | pā́kam | átra | ā́ | viveśa ||1.164.21||

1.164.22a yásminvṛkṣé madhvádaḥ suparṇā́ niviśánte súvate cā́dhi víśve |
1.164.22c tásyédāhuḥ píppalaṁ svādvágre tánnónnaśadyáḥ pitáraṁ ná véda ||

yásmin | vṛkṣé | madhu-ádaḥ | su-parṇā́ḥ | ni-viśánte | súvate | ca | ádhi | víśve |
tásya | ít | āhuḥ | píppalam | svādú | ágre | tát | ná | út | naśat | yáḥ | pitáram | ná | véda ||1.164.22||

1.164.23a yádgāyatré ádhi gāyatrámā́hitaṁ traíṣṭubhādvā traíṣṭubhaṁ nirátakṣata |
1.164.23c yádvā jágajjágatyā́hitaṁ padáṁ yá íttádvidústé amṛtatvámānaśuḥ ||

yát | gāyatré | ádhi | gāyatrám | ā́-hitam | traístubhāt | vā | traístubham | niḥ-átakṣata |
yát | vā | jágat | jágati | ā́-hitam | padám | yé | ít | tát | vidúḥ | té | amṛta-tvám | ānaśuḥ ||1.164.23||

1.164.24a gāyatréṇa práti mimīte arkámarkéṇa sā́ma traíṣṭubhena vākám |
1.164.24c vākéna vākáṁ dvipádā cátuṣpadākṣáreṇa mimate saptá vā́ṇīḥ ||

gāyatréṇa | práti | mimīte | arkám | arkéṇa | sā́ma | traístubhena | vākám |
vākéna | vākám | dvi-pádā | cátuḥ-padā | akṣáreṇa | mimate | saptá | vā́ṇīḥ ||1.164.24||

1.164.25a jágatā síndhuṁ divyàstabhāyadrathaṁtaré sū́ryaṁ páryapaśyat |
1.164.25c gāyatrásya samídhastisrá āhustáto mahnā́ prá ririce mahitvā́ ||

jágatā | síndhum | diví | astabhāyat | ratham-taré | sū́ryam | pári | apaśyat |
gāyatrásya | sam-ídhaḥ | tisráḥ | āhuḥ | tátaḥ | mahrā́ | prá | ririce | mahi-tvā́ ||1.164.25||

1.164.26a úpa hvaye sudúghāṁ dhenúmetā́ṁ suhásto godhúgutá dohadenām |
1.164.26c śréṣṭhaṁ saváṁ savitā́ sāviṣanno'bhī̀ddho gharmástádu ṣú prá vocam ||

úpa | hvaye | su-dúghām | dhenúm | etā́m | su-hástaḥ | go-dhúk | utá | dohat | enām |
śréṣṭham | savám | savitā́ | sāviṣat | naḥ | abhí-iddhaḥ | gharmáḥ | tát | ūm̐ íti | sú | prá | vocam ||1.164.26||

1.164.27a hiṅkṛṇvatī́ vasupátnī vásūnāṁ vatsámicchántī mánasābhyā́gāt |
1.164.27c duhā́maśvíbhyāṁ páyo aghnyéyáṁ sā́ vardhatāṁ mahaté saúbhagāya ||

hiṅ-kṛṇvatī́ | vasu-pátnī | vásūnām | vatsám | icchántī | mánasā | abhí | ā́ | agāt |
duhā́m | aśví-bhyām | páyaḥ | aghnyā́ | iyám | sā́ | vardhatām | mahaté | saúbhagāya ||1.164.27||

1.164.28a gaúramīmedánu vatsáṁ miṣántaṁ mūrdhā́naṁ híṅṅakṛṇonmā́tavā́ u |
1.164.28c sṛ́kvāṇaṁ gharmámabhí vāvaśānā́ mímāti māyúṁ páyate páyobhiḥ ||

gaúḥ | amīmet | ánu | vatsám | miṣántam | mūrdhā́nam | híṅ | akṛṇot | mā́tavaí | ūm̐ íti |
sṛ́kvāṇam | gharmám | abhí | vāvaśānā́ | mímāti | māyúm | páyate | páyaḥ-bhiḥ ||1.164.28||

1.164.29a ayáṁ sá śiṅkte yéna gaúrabhī́vṛtā mímāti māyúṁ dhvasánāvádhi śritā́ |
1.164.29c sā́ cittíbhirní hí cakā́ra mártyaṁ vidyúdbhávantī práti vavrímauhata ||

ayám | sáḥ | śiṅkte | yéna | gaúḥ | abhí-vṛtā | mímāti | māyúm | dhvasánau | ádhi | śritā́ |
sā́ | cittí-bhiḥ | ní | hí | cakā́ra | mártyam | vi-dyút | bhávantī | práti | vavrím | auhata ||1.164.29||

1.164.30a anácchaye turágātu jīváméjaddhruváṁ mádhya ā́ pastyā̀nām |
1.164.30c jīvó mṛtásya carati svadhā́bhirámartyo mártyenā sáyoniḥ ||

anát | śaye | turá-gātu | jīvám | éjat | dhruvám | mádhye | ā́ | pastyā̀nām |
jīváḥ | mṛtásya | carati | svadhā́bhiḥ | ámartyaḥ | mártyena | sá-yoniḥ ||1.164.30||

1.164.31a ápaśyaṁ gopā́mánipadyamānamā́ ca párā ca pathíbhiścárantam |
1.164.31c sá sadhrī́cīḥ sá víṣūcīrvásāna ā́ varīvarti bhúvaneṣvantáḥ ||

ápaśyam | gopā́m | áni-padyamānam | ā́ | ca | párā | ca | pathí-bhiḥ | cárantam |
sáḥ | sadhrī́cīḥ | sáḥ | víṣūcīḥ | vásānaḥ | ā́ | varīvarti | bhúvaneṣu | antáríti ||1.164.31||

1.164.32a yá īṁ cakā́ra ná só asyá veda yá īṁ dadárśa hírugínnú tásmāt |
1.164.32c sá mātúryónā párivīto antárbahuprajā́ nírṛtimā́ viveśa ||

yáḥ | īm | cakā́ra | ná | sáḥ | asyá | veda | yáḥ | īm | dadárśa | híruk | ít | nú | tásmāt |
sáḥ | mātúḥ | yónā | pári-vītaḥ | antáḥ | bahu-prajā́ḥ | níḥ-ṛtim | ā́ | viveśa ||1.164.32||

1.164.33a dyaúrme pitā́ janitā́ nā́bhirátra bándhurme mātā́ pṛthivī́ mahī́yám |
1.164.33c uttānáyoścamvòryónirantárátrā pitā́ duhitúrgárbhamā́dhāt ||

dyaúḥ | me | pitā́ | janitā́ | nā́bhiḥ | átra | bándhuḥ | me | mātā́ | pṛthivī́ | mahī́ | iyám |
uttānáyoḥ | camvòḥ | yóniḥ | antáḥ | átra | pitā́ | duhitúḥ | gárbham | ā́ | adhāt ||1.164.33||

1.164.34a pṛcchā́mi tvā páramántaṁ pṛthivyā́ḥ pṛcchā́mi yátra bhúvanasya nā́bhiḥ |
1.164.34c pṛcchā́mi tvā vṛ́ṣṇo áśvasya rétaḥ pṛcchā́mi vācáḥ paramáṁ vyòma ||

pṛcchā́mi | tvā | páram | ántam | pṛthivyā́ḥ | pṛcchā́mi | yátra | bhúvanasya | nā́bhiḥ |
pṛcchā́mi | tvā | vṛ́ṣṇaḥ | áśvasya | rétaḥ | pṛcchā́mi | vācáḥ | paramám | ví-oma ||1.164.34||

1.164.35a iyáṁ védiḥ páro ántaḥ pṛthivyā́ ayáṁ yajñó bhúvanasya nā́bhiḥ |
1.164.35c ayáṁ sómo vṛ́ṣṇo áśvasya réto brahmā́yáṁ vācáḥ paramáṁ vyòma ||

iyám | védiḥ | páraḥ | ántaḥ | pṛthivyā́ḥ | ayám | yajñáḥ | bhúvanasya | nā́bhiḥ |
ayám | sómaḥ | vṛ́ṣṇaḥ | áśvasya | rétaḥ | brahmā́ | ayám | vācáḥ | paramám | ví-oma ||1.164.35||

1.164.36a saptā́rdhagarbhā́ bhúvanasya réto víṣṇostiṣṭhanti pradíśā vídharmaṇi |
1.164.36c té dhītíbhirmánasā té vipaścítaḥ paribhúvaḥ pári bhavanti viśvátaḥ ||

saptá | ardha-garbhā́ḥ | bhúvanasya | rétaḥ | víṣṇoḥ | tiṣṭhanti | pra-díśā | ví-dharmaṇi |
té | dhītí-bhiḥ | mánasā | té | vipaḥ-cítaḥ | pari-bhúvaḥ | pári | bhavanti | viśvátaḥ ||1.164.36||

1.164.37a ná ví jānāmi yádivedámásmi niṇyáḥ sáṁnaddho mánasā carāmi |
1.164.37c yadā́ mā́ganprathamajā́ ṛtásyā́dídvācó aśnuve bhāgámasyā́ḥ ||

ná | ví | jānāmi | yát-iva | idám | ásmi | niṇyáḥ | sám-naddhaḥ | mánasā | carāmi |
yadā́ | mā | ā́ | ágan | prathama-jā́ḥ | ṛtásya | ā́t | ít | vācáḥ | aśnuve | bhāgám | asyā́ḥ ||1.164.37||

1.164.38a ápāṅprā́ṅeti svadháyā gṛbhītó'martyo mártyenā sáyoniḥ |
1.164.38c tā́ śáśvantā viṣūcī́nā viyántā nyànyáṁ cikyúrná ní cikyuranyám ||

ápāṅ | prā́ṅ | eti | svadháyā | gṛbhītáḥ | ámartyaḥ | mártyena | sá-yoniḥ |
tā́ | śáśvantā | viṣūcī́nā | vi-yántā | ní | anyám | cikyúḥ | ná | ní | cikyuḥ | anyám ||1.164.38||

1.164.39a ṛcó akṣáre paramé vyòmanyásmindevā́ ádhi víśve niṣedúḥ |
1.164.39c yástánná véda kímṛcā́ kariṣyati yá íttádvidústá imé sámāsate ||

ṛcáḥ | akṣáre | paramé | ví-oman | yásmin | devā́ḥ | ádhi | víśve | ni-sedúḥ |
yáḥ | tát | ná | véda | kím | ṛcā́ | kariṣyati | yé | ít | tát | vidúḥ | té | imé | sám | āsate ||1.164.39||

1.164.40a sūyavasā́dbhágavatī hí bhūyā́ átho vayáṁ bhágavantaḥ syāma |
1.164.40c addhí tṛ́ṇamaghnye viśvadā́nīṁ píba śuddhámudakámācárantī ||

suyavasa-át | bhága-vatī | hí | bhūyā́ḥ | átho íti | vayám | bhága-vantaḥ | syāma |
addhí | tṛ́ṇam | aghnye | viśva-dā́nīm | píba | śuddhám | udakám | ā-cárantī ||1.164.40||

1.164.41a gaurī́rmimāya salilā́ni tákṣatyékapadī dvipádī sā́ cátuṣpadī |
1.164.41c aṣṭā́padī návapadī babhūvúṣī sahásrākṣarā paramé vyòman ||

gaurī́ḥ | mimāya | salilā́ni | tákṣatī | éka-padī | dvi-pádī | sā́ | cátuḥ-padī |
aṣṭā́-padī | náva-padī | babhūvúṣī | sahásra-akṣarā | paramé | ví-oman ||1.164.41||

1.164.42a tásyāḥ samudrā́ ádhi ví kṣaranti téna jīvanti pradíśaścátasraḥ |
1.164.42c tátaḥ kṣaratyakṣáraṁ tádvíśvamúpa jīvati ||

tásyāḥ | samudrā́ḥ | ádhi | ví | kṣaranti | téna | jīvanti | pra-díśaḥ | cátasraḥ |
tátaḥ | kṣarati | akṣáram | tát | víśvam | úpa | jīvati ||1.164.42||

1.164.43a śakamáyaṁ dhūmámārā́dapaśyaṁ viṣūvátā pará enā́vareṇa |
1.164.43c ukṣā́ṇaṁ pṛ́śnimapacanta vīrā́stā́ni dhármāṇi prathamā́nyāsan ||

śaka-máyam | dhūmám | ārā́t | apaśyam | viṣu-vátā | paráḥ | enā́ | ávareṇa |
ukṣā́ṇam | pṛ́śnim | apacanta | vīrā́ḥ | tā́ni | dhármāṇi | prathamā́ni | āsan ||1.164.43||

1.164.44a tráyaḥ keśína ṛtuthā́ ví cakṣate saṁvatsaré vapata éka eṣām |
1.164.44c víśvaméko abhí caṣṭe śácībhirdhrā́jirékasya dadṛśe ná rūpám ||

tráyaḥ | keśínaḥ | ṛtu-thā́ | ví | cakṣate | saṁvatsaré | vapate | ékaḥ | eṣām |
víśvam | ékaḥ | abhí | caṣṭe | śácībhiḥ | dhrā́jiḥ | ékasya | dadṛśe | ná | rūpám ||1.164.44||

1.164.45a catvā́ri vā́kpárimitā padā́ni tā́ni vidurbrāhmaṇā́ yé manīṣíṇaḥ |
1.164.45c gúhā trī́ṇi níhitā néṅgayanti turī́yaṁ vācó manuṣyā̀ vadanti ||

catvā́ri | vā́k | pári-mitā | padā́ni | tā́ni | viduḥ | brāhmaṇā́ḥ | yé | manīṣíṇaḥ |
gúhā | trī́ṇi | ní-hitā | ná | iṅgayanti | turī́yam | vācáḥ | manuṣyā̀ḥ | vadanti ||1.164.45||

1.164.46a índraṁ mitráṁ váruṇamagnímāhurátho divyáḥ sá suparṇó garútmān |
1.164.46c ékaṁ sádvíprā bahudhā́ vadantyagníṁ yamáṁ mātaríśvānamāhuḥ ||

índram | mitrám | váruṇam | agním | āhuḥ | átho íti | divyáḥ | sáḥ | su-parṇáḥ | garútmān |
ékam | sát | víprāḥ | bahu-dhā́ | vadanti | agním | yamám | mātaríśvānam | āhuḥ ||1.164.46||

1.164.47a kṛṣṇáṁ niyā́naṁ hárayaḥ suparṇā́ apó vásānā dívamútpatanti |
1.164.47c tá ā́vavṛtrantsádanādṛtásyā́dídghṛténa pṛthivī́ vyùdyate ||

kṛṣṇám | ni-yā́nam | hárayaḥ | su-parṇā́ḥ | apáḥ | vásānāḥ | dívam | út | patanti |
té | ā́ | avavṛtran | sádanāt | ṛtásya | ā́t | ít | ghṛténa | pṛthivī́ | ví | udyate ||1.164.47||

1.164.48a dvā́daśa pradháyaścakrámékaṁ trī́ṇi nábhyāni ká u tácciketa |
1.164.48c tásmintsākáṁ triśatā́ ná śaṅkávo'rpitā́ḥ ṣaṣṭírná calācalā́saḥ ||

dvā́daśa | pra-dháyaḥ | cakrám | ékam | trī́ṇi | nábhyāni | káḥ | ūm̐ íti | tát | ciketa |
tásmin | sākám | tri-śatā́ḥ | ná | śaṅkávaḥ | arpitā́ḥ | ṣaṣṭíḥ | ná | calācalā́saḥ ||1.164.48||

1.164.49a yáste stánaḥ śaśayó yó mayobhū́ryéna víśvā púṣyasi vā́ryāṇi |
1.164.49c yó ratnadhā́ vasuvídyáḥ sudátraḥ sárasvati támihá dhā́tave kaḥ ||

yáḥ | te | stánaḥ | śaśayáḥ | yáḥ | mayaḥ-bhū́ḥ | yéna | víśvā | púṣyasi | vā́ryāṇi |
yáḥ | ratna-dhā́ḥ | vasu-vít | yáḥ | su-dátraḥ | sárasvati | tám | ihá | dhā́tave | karíti kaḥ ||1.164.49||

1.164.50a yajñéna yajñámayajanta devā́stā́ni dhármāṇi prathamā́nyāsan |
1.164.50c té ha nā́kaṁ mahimā́naḥ sacanta yátra pū́rve sādhyā́ḥ sánti devā́ḥ ||

yajñéna | yajñám | ayajanta | devā́ḥ | tā́ni | dhármāṇi | prathamā́ni | āsán |
té | ha | nā́kam | mahimā́naḥ | sacanta | yátra | pū́rve | sādhyā́ḥ | sánti | devā́ḥ ||1.164.50||

1.164.51a samānámetádudakámúccaítyáva cā́habhiḥ |
1.164.51c bhū́miṁ parjányā jínvanti dívaṁ jinvantyagnáyaḥ ||

samānám | etát | udakám | út | ca | éti | áva | ca | áha-bhiḥ |
bhū́mim | parjányāḥ | jínvanti | dívam | jinvanti | agnáyaḥ ||1.164.51||

1.164.52a divyáṁ suparṇáṁ vāyasáṁ bṛhántamapā́ṁ gárbhaṁ darśatámóṣadhīnām |
1.164.52c abhīpató vṛṣṭíbhistarpáyantaṁ sárasvantamávase johavīmi ||

divyám | su-parṇám | vāyasám | bṛhántam | apā́m | gárbham | darśatám | óṣadhīnām |
abhīpatáḥ | vṛṣṭí-bhiḥ | tarpáyantam | sárasvantam | ávase | johavīmi ||1.164.52||


1.165.1a káyā śubhā́ sávayasaḥ sánīḻāḥ samānyā́ marútaḥ sáṁ mimikṣuḥ |
1.165.1c káyā matī́ kúta étāsa eté'rcanti śúṣmaṁ vṛ́ṣaṇo vasūyā́ ||

káyā | śubhā́ | sá-vayasaḥ | sá-nīḻāḥ | samānyā́ | marútaḥ | sám | mimikṣuḥ |
káyā | matī́ | kútaḥ | ā́-itāsaḥ | eté | árcanti | śúṣmam | vṛ́ṣaṇaḥ | vasu-yā́ ||1.165.1||

1.165.2a kásya bráhmāṇi jujuṣuryúvānaḥ kó adhvaré marúta ā́ vavarta |
1.165.2c śyenā́m̐ iva dhrájato antárikṣe kéna mahā́ mánasā rīramāma ||

kásya | bráhmāṇi | jujuṣuḥ | yúvānaḥ | káḥ | adhvaré | marútaḥ | ā́ | vavarta |
śyenā́n-iva | dhrájataḥ | antárikṣe | kéna | mahā́ | mánasā | rīramāma ||1.165.2||

1.165.3a kútastvámindra mā́hinaḥ sánnéko yāsi satpate kíṁ ta itthā́ |
1.165.3c sáṁ pṛcchase samarāṇáḥ śubhānaírvocéstánno harivo yátte asmé ||

kútaḥ | tvám | indra | mā́hinaḥ | sán | ékaḥ | yāsi | sat-pate | kím | te | itthā́ |
sám | pṛcchase | sam-arāṇáḥ | śubhānaíḥ | vocéḥ | tát | naḥ | hari-vaḥ | yát | te | asmé íti ||1.165.3||

1.165.4a bráhmāṇi me matáyaḥ śáṁ sutā́saḥ śúṣma iyarti prábhṛto me ádriḥ |
1.165.4c ā́ śāsate práti haryantyukthémā́ hárī vahatastā́ no áccha ||

bráhmāṇi | me | matáyaḥ | śám | sutā́saḥ | śúṣmaḥ | iyarti | prá-bhṛtaḥ | me | ádriḥ |
ā́ | śāsate | práti | haryanti | ukthā́ | imā́ | hárī íti | vahataḥ | tā́ | naḥ | áccha ||1.165.4||

1.165.5a áto vayámantamébhiryujānā́ḥ svákṣatrebhistanvàḥ śúmbhamānāḥ |
1.165.5c máhobhirétām̐ úpa yujmahe nvíndra svadhā́mánu hí no babhū́tha ||

átaḥ | vayám | antamébhiḥ | yujānā́ḥ | svá-kṣatrebhiḥ | tanvàḥ | śúmbhamānāḥ |
máhaḥ-bhiḥ | étān | úpa | yujmahe | nú | índra | svadhā́m | ánu | hí | naḥ | babhū́tha ||1.165.5||

1.165.6a kvà syā́ vo marutaḥ svadhā́sīdyánmā́mékaṁ samádhattāhihátye |
1.165.6c aháṁ hyùgrástaviṣástúviṣmānvíśvasya śátroránamaṁ vadhasnaíḥ ||

kvà | syā́ | vaḥ | marutaḥ | svadhā́ | āsīt | yát | mā́m | ékam | sam-ádhatta | ahi-hátye |
ahám | hí | ugráḥ | taviṣáḥ | túviṣmān | víśvasya | śátroḥ | ánamam | vadha-snaíḥ ||1.165.6||

1.165.7a bhū́ri cakartha yújyebhirasmé samānébhirvṛṣabha paúṁsyebhiḥ |
1.165.7c bhū́rīṇi hí kṛṇávāmā śaviṣṭhéndra krátvā maruto yádváśāma ||

bhū́ri | cakartha | yújyebhiḥ | asmé íti | samānébhiḥ | vṛṣabha | paúṁsyebhiḥ |
bhū́rīṇi | hí | kṛṇávāma | śaviṣṭha | índra | krátvā | marutaḥ | yát | váśāma ||1.165.7||

1.165.8a vádhīṁ vṛtráṁ maruta indriyéṇa svéna bhā́mena taviṣó babhūvā́n |
1.165.8c ahámetā́ mánave viśváścandrāḥ sugā́ apáścakara vájrabāhuḥ ||

vádhīm | vṛtrám | marutaḥ | indriyéṇa | svéna | bhā́mena | taviṣáḥ | babhūvā́n |
ahám | etā́ḥ | mánave | viśvá-candrāḥ | su-gā́ḥ | apáḥ | cakara | vájra-bāhuḥ ||1.165.8||

1.165.9a ánuttamā́ te maghavannákirnú ná tvā́vām̐ asti devátā vídānaḥ |
1.165.9c ná jā́yamāno náśate ná jātó yā́ni kariṣyā́ kṛṇuhí pravṛddha ||

ánuttam | ā́ | te | magha-van | nákiḥ | nú | ná | tvā́-vān | asti | devátā | vídānaḥ |
ná | jā́yamānaḥ | náśate | ná | jātáḥ | yā́ni | kariṣyā́ | kṛṇuhí | pra-vṛddha ||1.165.9||

1.165.10a ékasya cinme vibhvàstvójo yā́ nú dadhṛṣvā́nkṛṇávai manīṣā́ |
1.165.10c aháṁ hyùgró maruto vídāno yā́ni cyávamíndra ídīśa eṣām ||

ékasya | cit | me | vi-bhú | astu | ójaḥ | yā́ | nú | dadhṛṣvā́n | kṛṇávai | manīṣā́ |
ahám | hí | ugráḥ | marutaḥ | vídānaḥ | yā́ni | cyávam | índraḥ | ít | īśe | eṣām ||1.165.10||

1.165.11a ámandanmā marutaḥ stómo átra yánme naraḥ śrútyaṁ bráhma cakrá |
1.165.11c índrāya vṛ́ṣṇe súmakhāya máhyaṁ sákhye sákhāyastanvè tanū́bhiḥ ||

ámandat | mā | marutaḥ | stómaḥ | átra | yát | me | naraḥ | śrútyam | bráhma | cakrá |
índrāya | vṛ́ṣṇe | sú-makhāya | máhyam | sákhye | sákhāyaḥ | tanvè | tanū́bhiḥ ||1.165.11||

1.165.12a evédeté práti mā rócamānā ánedyaḥ śráva éṣo dádhānāḥ |
1.165.12c saṁcákṣyā marutaścandrávarṇā ácchānta me chadáyāthā ca nūnám ||

evá | ít | eté | práti | mā | rócamānāḥ | ánedyaḥ | śrávaḥ | ā́ | íṣaḥ | dádhānāḥ |
sam-cákṣya | marutaḥ | candrá-varṇāḥ | ácchānta | me | chadáyātha | ca | nūnám ||1.165.12||

1.165.13a kó nvátra maruto māmahe vaḥ prá yātana sákhīm̐rácchā sakhāyaḥ |
1.165.13c mánmāni citrā apivātáyanta eṣā́ṁ bhūta návedā ma ṛtā́nām ||

káḥ | nú | átra | marutaḥ | mamahe | vaḥ | prá | yātana | sákhīn | áccha | sakhāyaḥ |
mánmāni | citrāḥ | api-vātáyantaḥ | eṣā́m | bhūta | návedāḥ | me | ṛtā́nām ||1.165.13||

1.165.14a ā́ yádduvasyā́dduváse ná kārúrasmā́ñcakré mānyásya medhā́ |
1.165.14c ó ṣú vartta maruto vípramácchemā́ bráhmāṇi jaritā́ vo arcat ||

ā́ | yát | duvasyā́t | duváse | ná | kārúḥ | asmā́n | cakré | mānyásya | medhā́ |
ó íti | sú | vartta | marutaḥ | vípram | áccha | imā́ | bráhmāṇi | jaritā́ | vaḥ | arcat ||1.165.14||

1.165.15a eṣá vaḥ stómo maruta iyáṁ gī́rmāndāryásya mānyásya kāróḥ |
1.165.15c éṣā́ yāsīṣṭa tanvè vayā́ṁ vidyā́meṣáṁ vṛjánaṁ jīrádānum ||

eṣáḥ | vaḥ | stómaḥ | marutaḥ | iyám | gī́ḥ | māndāryásya | mānyásya | kāróḥ |
ā́ | iṣā́ | yāsīṣṭa | tanvè | vayā́m | vidyā́ma | iṣám | vṛjánam | jīrá-dānum ||1.165.15||


1.166.1a tánnú vocāma rabhasā́ya jánmane pū́rvaṁ mahitváṁ vṛṣabhásya ketáve |
1.166.1c aidhéva yā́manmarutastuviṣvaṇo yudhéva śakrāstaviṣā́ṇi kartana ||

tát | nú | vocāma | rabhasā́ya | jánmane | pū́rvam | mahitvám | vṛṣabhásya | ketáve |
aidhā́-iva | yā́man | marutaḥ | tuvi-svaṇaḥ | yudhā́-iva | śakrāḥ | taviṣā́ṇi | kartana ||1.166.1||

1.166.2a nítyaṁ ná sūnúṁ mádhu bíbhrata úpa krī́ḻanti krīḻā́ vidátheṣu ghṛ́ṣvayaḥ |
1.166.2c nákṣanti rudrā́ ávasā namasvínaṁ ná mardhanti svátavaso haviṣkṛ́tam ||

nítyam | ná | sūnúm | mádhu | bíbhrataḥ | úpa | krī́ḻanti | krīḻā́ḥ | vidátheṣu | ghṛ́ṣvayaḥ |
nákṣanti | rudrā́ḥ | ávasā | namasvínam | ná | mardhanti | svá-tavasaḥ | haviḥ-kṛ́tam ||1.166.2||

1.166.3a yásmā ū́māso amṛ́tā árāsata rāyáspóṣaṁ ca havíṣā dadāśúṣe |
1.166.3c ukṣántyasmai marúto hitā́ iva purū́ rájāṁsi páyasā mayobhúvaḥ ||

yásmai | ū́māsaḥ | amṛ́tāḥ | árāsata | rāyáḥ | póṣam | ca | havíṣā | dadāśúṣe |
ukṣánti | asmai | marútaḥ | hitā́ḥ-iva | purú | rájāṁsi | páyasā | mayaḥ-bhúvaḥ ||1.166.3||

1.166.4a ā́ yé rájāṁsi táviṣībhirávyata prá va évāsaḥ sváyatāso adhrajan |
1.166.4c bháyante víśvā bhúvanāni harmyā́ citró vo yā́maḥ práyatāsvṛṣṭíṣu ||

ā́ | yé | rájāṁsi | táviṣībhiḥ | ávyata | prá | vaḥ | évāsaḥ | svá-yatāsaḥ | adhrajan |
bháyante | víśvā | bhúvanāni | harmyā́ | citráḥ | vaḥ | yā́maḥ | prá-yatāsu | ṛṣṭíṣu ||1.166.4||

1.166.5a yáttveṣáyāmā nadáyanta párvatāndivó vā pṛṣṭháṁ náryā ácucyavuḥ |
1.166.5c víśvo vo ájmanbhayate vánaspátī rathīyántīva prá jihīta óṣadhiḥ ||

yát | tveṣá-yāmāḥ | nadáyanta | párvatān | diváḥ | vā | pṛṣṭhám | náryāḥ | ácucyavuḥ |
víśvaḥ | vaḥ | ájman | bhayate | vánaspátiḥ | rathiyántī-iva | prá | jihīte | óṣadhiḥ ||1.166.5||

1.166.6a yūyáṁ na ugrā marutaḥ sucetúnā́riṣṭagrāmāḥ sumatíṁ pipartana |
1.166.6c yátrā vo didyúdrádati krívirdatī riṇā́ti paśváḥ súdhiteva barháṇā ||

yūyám | naḥ | ugrāḥ | marutaḥ | su-cetúnā | áriṣṭa-grāmāḥ | su-matím | pipartana |
yátra | vaḥ | didyút | rádati | kríviḥ-datī | riṇā́ti | paśváḥ | súdhitā-iva | barháṇā ||1.166.6||

1.166.7a prá skambhádeṣṇā anavabhrárādhaso'lātṛṇā́so vidátheṣu súṣṭutāḥ |
1.166.7c árcantyarkáṁ madirásya pītáye vidúrvīrásya prathamā́ni paúṁsyā ||

prá | skambhá-deṣṇāḥ | anavabhrá-rādhasaḥ | alātṛṇā́saḥ | vidátheṣu | sú-stutāḥ |
árcanti | arkám | madirásya | pītáye | vidúḥ | vīrásya | prathamā́ni | paúṁsyā ||1.166.7||

1.166.8a śatábhujibhistámabhíhruteraghā́tpūrbhī́ rakṣatā maruto yámā́vata |
1.166.8c jánaṁ yámugrāstavaso virapśinaḥ pāthánā śáṁsāttánayasya puṣṭíṣu ||

śatábhuji-bhiḥ | tám | abhí-hruteḥ | aghā́t | pūḥ-bhíḥ | rakṣata | marutaḥ | yám | ā́vata |
jánam | yám | ugrāḥ | tavasaḥ | vi-rapśinaḥ | pāthána | śáṁsāt | tánayasya | puṣṭíṣu ||1.166.8||

1.166.9a víśvāni bhadrā́ maruto rátheṣu vo mithaspṛ́dhyeva taviṣā́ṇyā́hitā |
1.166.9c áṁseṣvā́ vaḥ prápatheṣu khādáyó'kṣo vaścakrā́ samáyā ví vāvṛte ||

víśvāni | bhadrā́ | marutaḥ | rátheṣu | vaḥ | mithaspṛ́dhyā-iva | taviṣā́ṇi | ā́-hitā |
áṁseṣu | ā́ | vaḥ | prá-patheṣu | khādáyaḥ | ákṣaḥ | vaḥ | cakrā́ | samáyā | ví | vavṛte ||1.166.9||

1.166.10a bhū́rīṇi bhadrā́ náryeṣu bāhúṣu vákṣaḥsu rukmā́ rabhasā́so añjáyaḥ |
1.166.10c áṁseṣvétāḥ pavíṣu kṣurā́ ádhi váyo ná pakṣā́nvyánu śríyo dhire ||

bhū́rīṇi | bhadrā́ | náryeṣu | bāhúṣu | vákṣaḥ-su | rukmā́ḥ | rabhasā́saḥ | añjáyaḥ |
áṁseṣu | étāḥ | pavíṣu | kṣurā́ḥ | ádhi | váyaḥ | ná | pakṣā́n | ví | ánu | śríyaḥ | dhire ||1.166.10||

1.166.11a mahā́nto mahnā́ vibhvò víbhūtayo dūredṛ́śo yé divyā́ iva stṛ́bhiḥ |
1.166.11c mandrā́ḥ sujihvā́ḥ sváritāra āsábhiḥ sámmiślā índre marútaḥ pariṣṭúbhaḥ ||

mahā́ntaḥ | mahnā́ | vi-bhvàḥ | ví-bhūtayaḥ | dūre-dṛ́śaḥ | yé | divyā́ḥ-iva | stṛ́-bhiḥ |
mandrā́ḥ | su-jihvā́ḥ | sváritāraḥ | āsá-bhiḥ | sám-miślāḥ | índre | marútaḥ | pari-stúbhaḥ ||1.166.11||

1.166.12a tádvaḥ sujātā maruto mahitvanáṁ dīrgháṁ vo dātrámáditeriva vratám |
1.166.12c índraścaná tyájasā ví hruṇāti tájjánāya yásmai sukṛ́te árādhvam ||

tát | vaḥ | su-jātāḥ | marutaḥ | mahi-tvanám | dīrghám | vaḥ | dātrám | áditeḥ-iva | vratám |
índraḥ | caná | tyájasā | ví | hruṇāti | tát | jánāya | yásmai | su-kṛ́te | árādhvam ||1.166.12||

1.166.13a tádvo jāmitváṁ marutaḥ páre yugé purū́ yáccháṁsamamṛtāsa ā́vata |
1.166.13c ayā́ dhiyā́ mánave śruṣṭímā́vyā sākáṁ náro daṁsánairā́ cikitrire ||

tát | vaḥ | jāmi-tvám | marutaḥ | páre | yugé | purú | yát | śáṁsam | amṛtāsaḥ | ā́vata |
ayā́ | dhiyā́ | mánave | śruṣṭím | ā́vya | sākám | náraḥ | daṁsánaiḥ | ā́ | cikitrire ||1.166.13||

1.166.14a yéna dīrgháṁ marutaḥ śūśávāma yuṣmā́kena párīṇasā turāsaḥ |
1.166.14c ā́ yáttatánanvṛjáne jánāsa ebhíryajñébhistádabhī́ṣṭimaśyām ||

yéna | dīrghám | marutaḥ | śūśávāma | yuṣmā́kena | párīṇasā | turāsaḥ |
ā́ | yát | tatánam | vṛjáne | jánāsaḥ | ebhíḥ | yajñébhiḥ | tát | abhí | íṣṭim | aśyām ||1.166.14||

1.166.15a eṣá vaḥ stómo maruta iyáṁ gī́rmāndāryásya mānyásya kāróḥ |
1.166.15c éṣā́ yāsīṣṭa tanvè vayā́ṁ vidyā́meṣáṁ vṛjánaṁ jīrádānum ||

eṣáḥ | vaḥ | stómaḥ | marutaḥ | iyám | gī́ḥ | māndāryásya | mānyásya | kāróḥ |
ā́ | iṣā́ | yāsīṣṭa | tanvè | vayā́m | vidyā́ma | iṣám | vṛjánam | jīrá-dānum ||1.166.15||


1.167.1a sahásraṁ ta indrotáyo naḥ sahásramíṣo harivo gūrtátamāḥ |
1.167.1c sahásraṁ rā́yo mādayádhyai sahasríṇa úpa no yantu vā́jāḥ ||

sahásram | te | indra | ūtáyaḥ | naḥ | sahásram | íṣaḥ | hari-vaḥ | gūrtá-tamāḥ |
sahásram | rā́yaḥ | mādayádhyai | sahasríṇaḥ | úpa | naḥ | yantu | vā́jāḥ ||1.167.1||

1.167.2a ā́ nó'vobhirmarúto yāntvácchā jyéṣṭhebhirvā bṛháddivaiḥ sumāyā́ḥ |
1.167.2c ádha yádeṣāṁ niyútaḥ paramā́ḥ samudrásya ciddhanáyanta pāré ||

ā́ | naḥ | ávaḥ-bhiḥ | marútaḥ | yāntu | áccha | jyéṣṭhebhiḥ | vā | bṛhát-divaiḥ | su-māyā́ḥ |
ádha | yát | eṣām | ni-yútaḥ | paramā́ḥ | samudrásya | cit | dhanáyanta | pāré ||1.167.2||

1.167.3a mimyákṣa yéṣu súdhitā ghṛtā́cī híraṇyanirṇigúparā ná ṛṣṭíḥ |
1.167.3c gúhā cárantī mánuṣo ná yóṣā sabhā́vatī vidathyèva sáṁ vā́k ||

mimyákṣa | yéṣu | sú-dhitā | ghṛtā́cī | híraṇya-nirnik | úparā | ná | ṛṣṭíḥ |
gúhā | cárantī | mánuṣaḥ | ná | yóṣā | sabhā́-vatī | vidathyā̀-iva | sám | vā́k ||1.167.3||

1.167.4a párā śubhrā́ ayā́so yavyā́ sādhāraṇyéva marúto mimikṣuḥ |
1.167.4c ná rodasī́ ápa nudanta ghorā́ juṣánta vṛ́dhaṁ sakhyā́ya devā́ḥ ||

párā | śubhrā́ḥ | ayā́saḥ | yavyā́ | sādhāraṇyā́-iva | marútaḥ | mimikṣuḥ |
ná | rodasī́ íti | ápa | nudanta | ghorā́ḥ | juṣánta | vṛ́dham | sakhyā́ya | devā́ḥ ||1.167.4||

1.167.5a jóṣadyádīmasuryā̀ sacádhyai víṣitastukā rodasī́ nṛmáṇāḥ |
1.167.5c ā́ sūryéva vidható ráthaṁ gāttveṣápratīkā nábhaso nétyā́ ||

jóṣat | yát | īm | asuryā̀ | sacádhyai | vísita-stukā | rodasī́ | nṛ-mánāḥ |
ā́ | sūryā́-iva | vidhatáḥ | rátham | gāt | tveṣá-pratīkā | nábhasaḥ | ná | ityā́ ||1.167.5||

1.167.6a ā́sthāpayanta yuvatíṁ yúvānaḥ śubhé nímiślāṁ vidátheṣu pajrā́m |
1.167.6c arkó yádvo maruto havíṣmāngā́yadgātháṁ sutásomo duvasyán ||

ā́ | asthāpayanta | yuvatím | yúvānaḥ | śubhé | ní-miślām | vidátheṣu | pajrā́m |
arkáḥ | yát | vaḥ | marutaḥ | havíṣmān | gā́yat | gāthám | sutá-somaḥ | duvasyán ||1.167.6||

1.167.7a prá táṁ vivakmi vákmyo yá eṣāṁ marútāṁ mahimā́ satyó ásti |
1.167.7c sácā yádīṁ vṛ́ṣamaṇā ahaṁyúḥ sthirā́ cijjánīrváhate subhāgā́ḥ ||

prá | tám | vivakmi | vákmyaḥ | yáḥ | eṣām | marútām | mahimā́ | satyáḥ | ásti |
sácā | yát | īm | vṛ́ṣa-manāḥ | aham-yúḥ | sthirā́ | cit | jánīḥ | váhate | su-bhāgā́ḥ ||1.167.7||

1.167.8a pā́nti mitrā́váruṇāvavadyā́ccáyata īmaryamó ápraśastān |
1.167.8c utá cyavante ácyutā dhruvā́ṇi vāvṛdhá īṁ maruto dā́tivāraḥ ||

pā́nti | mitrā́váruṇau | avadyā́t | cáyate | īm | aryamó íti | ápra-śastān |
utá | cyavante | ácyutā | dhruvā́ṇi | vavṛdhé | īm | marutaḥ | dā́ti-vāraḥ ||1.167.8||

1.167.9a nahī́ nú vo maruto ántyasmé ārā́ttāccicchávaso ántamāpúḥ |
1.167.9c té dhṛṣṇúnā śávasā śūśuvā́ṁsó'rṇo ná dvéṣo dhṛṣatā́ pári ṣṭhuḥ ||

nahí | nú | vaḥ | marutaḥ | ánti | asmé íti | ārā́ttāt | cit | śávasaḥ | ántam | āpúḥ |
té | dhṛṣṇúnā | śávasā | śūśu-vā́ṁsaḥ | árṇaḥ | ná | dvéṣaḥ | dhṛṣatā́ | pári | sthuḥ ||1.167.9||

1.167.10a vayámadyéndrasya préṣṭhā vayáṁ śvó vocemahi samaryé |
1.167.10c vayáṁ purā́ máhi ca no ánu dyū́ntánna ṛbhukṣā́ narā́mánu ṣyāt ||

vayám | adyá | índrasya | préṣṭhāḥ | vayám | śváḥ | vocemahi | sa-maryé |
vayám | purā́ | máhi | ca | naḥ | ánu | dyū́n | tát | naḥ | ṛbhukṣā́ḥ | narā́m | ánu | syāt ||1.167.10||

1.167.11a eṣá vaḥ stómo maruta iyáṁ gī́rmāndāryásya mānyásya kāróḥ |
1.167.11c éṣā́ yāsīṣṭa tanvè vayā́ṁ vidyā́meṣáṁ vṛjánaṁ jīrádānum ||

eṣáḥ | vaḥ | stómaḥ | marutaḥ | iyám | gī́ḥ | māndāryásya | mānyásya | kāróḥ |
ā́ | iṣā́ | yāsīṣṭa | tanvè | vayā́m | vidyā́ma | iṣám | vṛjánam | jīrá-dānum ||1.167.11||


1.168.1a yajñā́yajñā vaḥ samanā́ tuturváṇirdhíyaṁdhiyaṁ vo devayā́ u dadhidhve |
1.168.1c ā́ vo'rvā́caḥ suvitā́ya ródasyormahé vavṛtyāmávase suvṛktíbhiḥ ||

yajñā́-yajñā | vaḥ | samanā́ | tuturváṇiḥ | dhíyam-dhiyam | vaḥ | deva-yā́ḥ | ūm̐ íti | dadhidhve |
ā́ | vaḥ | arvā́caḥ | suvitā́ya | ródasyoḥ | mahé | vavṛtyām | ávase | suvṛktí-bhiḥ ||1.168.1||

1.168.2a vavrā́so ná yé svajā́ḥ svátavasa íṣaṁ svàrabhijā́yanta dhū́tayaḥ |
1.168.2c sahasríyāso apā́ṁ nórmáya āsā́ gā́vo vándyāso nókṣáṇaḥ ||

vavrā́saḥ | ná | yé | sva-jā́ḥ | svá-tavasaḥ | íṣam | svàḥ | abhi-jā́yanta | dhū́tayaḥ |
sahasríyāsaḥ | apā́m | ná | ūrmáyaḥ | āsā́ | gā́vaḥ | vándyāsaḥ | ná | ukṣáṇaḥ ||1.168.2||

1.168.3a sómāso ná yé sutā́stṛptā́ṁśavo hṛtsú pītā́so duváso nā́sate |
1.168.3c aíṣāmáṁseṣu rambhíṇīva rārabhe hásteṣu khādíśca kṛtíśca sáṁ dadhe ||

sómāsaḥ | ná | yé | sutā́ḥ | tṛptá-aṁśavaḥ | hṛt-sú | pītā́saḥ | duvásaḥ | ná | ā́sate |
ā́ | eṣām | áṁseṣu | rambhíṇī-iva | rarabhe | hásteṣu | khādíḥ | ca | kṛtíḥ | ca | sám | dadhe ||1.168.3||

1.168.4a áva sváyuktā divá ā́ vṛ́thā yayurámartyāḥ káśayā codata tmánā |
1.168.4c areṇávastuvijātā́ acucyavurdṛḻhā́ni cinmarúto bhrā́jadṛṣṭayaḥ ||

áva | svá-yuktāḥ | diváḥ | ā́ | vṛ́thā | yayuḥ | ámartyāḥ | káśayā | codata | tmánā |
areṇávaḥ | tuvi-jātā́ḥ | acucyavuḥ | dṛḻhā́ni | cit | marútaḥ | bhrā́jat-ṛṣṭayaḥ ||1.168.4||

1.168.5a kó vo'ntármaruta ṛṣṭividyuto réjati tmánā hánveva jihváyā |
1.168.5c dhanvacyúta iṣā́ṁ ná yā́mani purupraíṣā ahanyò naítaśaḥ ||

káḥ | vaḥ | antáḥ | marutaḥ | ṛṣṭi-vidyutaḥ | réjati | tmánā | hánvā-iva | jihváyā |
dhanva-cyútaḥ | iṣā́m | ná | yā́mani | puru-praíṣāḥ | ahanyàḥ | ná | étaśaḥ ||1.168.5||

1.168.6a kvà svidasyá rájaso maháspáraṁ kvā́varaṁ maruto yásminnāyayá |
1.168.6c yáccyāváyatha vithuréva sáṁhitaṁ vyádriṇā patatha tveṣámarṇavám ||

kvà | svit | asyá | rájasaḥ | maháḥ | páram | kvà | ávaram | marutaḥ | yásmin | ā-yayá |
yát | cyaváyatha | vithurā́-iva | sám-hitam | ví | ádriṇā | patatha | tveṣám | arṇavám ||1.168.6||

1.168.7a sātírná vó'mavatī svàrvatī tveṣā́ vípākā marutaḥ pípiṣvatī |
1.168.7c bhadrā́ vo rātíḥ pṛṇató ná dákṣiṇā pṛthujráyī asuryèva jáñjatī ||

sātíḥ | ná | vaḥ | áma-vatī | svàḥ-vatī | tveṣā́ | ví-pākā | marutaḥ | pípiṣvatī |
bhadrā́ | vaḥ | rātíḥ | pṛṇatáḥ | ná | dákṣiṇā | pṛthu-jráyī | asuryā̀-iva | jáñjatī ||1.168.7||

1.168.8a práti ṣṭobhanti síndhavaḥ pavíbhyo yádabhríyāṁ vā́camudīráyanti |
1.168.8c áva smayanta vidyútaḥ pṛthivyā́ṁ yádī ghṛtáṁ marútaḥ pruṣṇuvánti ||

práti | stobhanti | síndhavaḥ | paví-bhyaḥ | yát | abhríyām | vā́cam | ut-īráyanti |
áva | smayanta | vi-dyútaḥ | pṛthivyā́m | yádi | ghṛtám | marútaḥ | pruṣṇuvánti ||1.168.8||

1.168.9a ásūta pṛ́śnirmahaté ráṇāya tveṣámayā́sāṁ marútāmánīkam |
1.168.9c té sapsarā́so'janayantā́bhvamā́dítsvadhā́miṣirā́ṁ páryapaśyan ||

ásūta | pṛ́śniḥ | mahaté | ráṇāya | tveṣám | ayā́sām | marútām | ánīkam |
té | sapsarā́saḥ | ajanayanta | ábhvam | ā́t | ít | svadhā́m | iṣirā́m | pári | apaśyan ||1.168.9||

1.168.10a eṣá vaḥ stómo maruta iyáṁ gī́rmāndāryásya mānyásya kāróḥ |
1.168.10c éṣā́ yāsīṣṭa tanvè vayā́ṁ vidyā́meṣáṁ vṛjánaṁ jīrádānum ||

eṣáḥ | vaḥ | stómaḥ | marutaḥ | iyám | gī́ḥ | māndāryásya | mānyásya | kāróḥ |
ā́ | iṣā́ | yāsīṣṭa | tanvè | vayā́m | vidyā́ma | iṣám | vṛjánam | jīrá-dānum ||1.168.10||


1.169.1a maháścittvámindra yatá etā́nmaháścidasi tyájaso varūtā́ |
1.169.1c sá no vedho marútāṁ cikitvā́ntsumnā́ vanuṣva táva hí préṣṭhā ||

maháḥ | cit | tvám | indra | yatáḥ | etā́n | maháḥ | cit | asi | tyájasaḥ | varūtā́ |
sáḥ | naḥ | vedhaḥ | marútām | cikitvā́n | sumnā́ | vanuṣva | táva | hí | préṣṭhā ||1.169.1||

1.169.2a áyujranta indra viśvákṛṣṭīrvidānā́so niṣṣídho martyatrā́ |
1.169.2c marútāṁ pṛtsutírhā́samānā svàrmīḻhasya pradhánasya sātaú ||

áyujran | té | indra | viśvá-kṛṣṭīḥ | vidānā́saḥ | niḥ-sídhaḥ | martya-trā́ |
marútām | pṛtsutíḥ | hā́samānā | svàḥ-mīḻhasya | pra-dhánasya | sātaú ||1.169.2||

1.169.3a ámyaksā́ ta indra ṛṣṭírasmé sánemyábhvaṁ marúto junanti |
1.169.3c agníściddhí ṣmātasé śuśukvā́nā́po ná dvīpáṁ dádhati práyāṁsi ||

ámyak | sā́ | te | indra | ṛṣṭíḥ | asmé íti | sánemi | ábhvam | marútaḥ | junanti |
agníḥ | cit | hí | sma | atasé | śuśukvā́n | ā́paḥ | ná | dvīpám | dádhati | práyāṁsi ||1.169.3||

1.169.4a tváṁ tū́ na indra táṁ rayíṁ dā ójiṣṭhayā dákṣiṇayeva rātím |
1.169.4c stútaśca yā́ste cakánanta vāyóḥ stánaṁ ná mádhvaḥ pīpayanta vā́jaiḥ ||

tvám | tú | naḥ | indra | tám | rayím | dāḥ | ójiṣṭhayā | dákṣiṇayā-iva | rātím |
stútaḥ | ca | yā́ḥ | te | cakánanta | vāyóḥ | stánam | ná | mádhvaḥ | pīpayanta | vā́jaiḥ ||1.169.4||

1.169.5a tvé rā́ya indra tośátamāḥ praṇetā́raḥ kásya cidṛtāyóḥ |
1.169.5c té ṣú ṇo marúto mṛḻayantu yé smā purā́ gātūyántīva devā́ḥ ||

tvé íti | rā́yaḥ | indra | tośá-tamāḥ | pra-netā́raḥ | kásya | cit | ṛta-yóḥ |
té | sú | naḥ | marútaḥ | mṛḻayantu | yé | sma | purā́ | gātuyánti-iva | devā́ḥ ||1.169.5||

1.169.6a práti prá yāhīndra mīḻhúṣo nṝ́nmaháḥ pā́rthive sádane yatasva |
1.169.6c ádha yádeṣāṁ pṛthubudhnā́sa étāstīrthé nā́ryáḥ paúṁsyāni tasthúḥ ||

práti | prá | yāhi | indra | mīḻhúṣaḥ | nṝ́n | maháḥ | pā́rthive | sádane | yatasva |
ádha | yát | eṣām | pṛthu-budhnā́saḥ | étāḥ | tīrthé | ná | aryáḥ | paúṁsyāni | tasthúḥ ||1.169.6||

1.169.7a práti ghorā́ṇāmétānāmayā́sāṁ marútāṁ śṛṇva āyatā́mupabdíḥ |
1.169.7c yé mártyaṁ pṛtanāyántamū́mairṛṇāvā́naṁ ná patáyanta sárgaiḥ ||

práti | ghorā́ṇām | étānām | ayā́sām | marútām | śṛṇve | ā-yatā́m | upabdíḥ |
yé | mártyam | pṛtanā-yántam | ū́maiḥ | ṛṇa-vā́nam | ná | patáyanta | sárgaiḥ ||1.169.7||

1.169.8a tváṁ mā́nebhya indra viśvájanyā rádā marúdbhiḥ śurúdho góagrāḥ |
1.169.8c stávānebhiḥ stavase deva devaírvidyā́meṣáṁ vṛjánaṁ jīrádānum ||

tvám | mā́nebhyaḥ | indra | viśvá-janyā | ráda | marút-bhiḥ | śurúdhaḥ | gó-agrāḥ |
stávānebhiḥ | stavase | deva | devaíḥ | vidyā́ma | iṣám | vṛjánam | jīrá-dānum ||1.169.8||


1.170.1a ná nūnámásti nó śváḥ kástádveda yádádbhutam |
1.170.1c anyásya cittámabhí saṁcaréṇyamutā́dhītaṁ ví naśyati ||

ná | nūnám | ásti | nó íti | śváḥ | káḥ | tát | veda | yát | ádbhutam |
anyásya | cittám | abhí | sam-caréṇyam | utá | ā́-dhītam | ví | naśyati ||1.170.1||

1.170.2a kíṁ na indra jighāṁsasi bhrā́taro marútastáva |
1.170.2c tébhiḥ kalpasva sādhuyā́ mā́ naḥ samáraṇe vadhīḥ ||

kím | naḥ | indra | jighāṁsasi | bhrā́taraḥ | marútaḥ | táva |
tébhiḥ | kalpasva | sādhu-yā́ | mā́ | naḥ | sam-áraṇe | vadhīḥ ||1.170.2||

1.170.3a kíṁ no bhrātaragastya sákhā sánnáti manyase |
1.170.3c vidmā́ hí te yáthā máno'smábhyamínná ditsasi ||

kím | naḥ | bhrātaḥ | agastya | sákhā | sán | áti | manyase |
vidmá | hí | te | yáthā | mánaḥ | asmábhyam | ít | ná | ditsasi ||1.170.3||

1.170.4a áraṁ kṛṇvantu védiṁ sámagnímindhatāṁ puráḥ |
1.170.4c tátrāmṛ́tasya cétanaṁ yajñáṁ te tanavāvahai ||

áram | kṛṇvantu | védim | sám | agním | indhatām | puráḥ |
tátra | amṛ́tasya | cétanam | yajñám | te | tanavāvahai ||1.170.4||

1.170.5a tvámīśiṣe vasupate vásūnāṁ tváṁ mitrā́ṇāṁ mitrapate dhéṣṭhaḥ |
1.170.5c índra tváṁ marúdbhiḥ sáṁ vadasvā́dha prā́śāna ṛtuthā́ havī́ṁṣi ||

tvám | īśiṣe | vasu-pate | vásūnām | tvám | mitrā́ṇām | mitra-pate | dhéṣṭhaḥ |
índra | tvám | marút-bhiḥ | sám | vadasva | ádha | prá | aśāna | ṛtu-thā́ | havī́ṁṣi ||1.170.5||


1.171.1a práti va enā́ námasāhámemi sūkténa bhikṣe sumatíṁ turā́ṇām |
1.171.1c rarāṇátā maruto vedyā́bhirní héḻo dhattá ví mucadhvamáśvān ||

práti | vaḥ | enā́ | námasā | ahám | emi | su-ukténa | bhikṣe | su-matím | turā́ṇām |
rarāṇátā | marutaḥ | vedyā́bhiḥ | ní | héḻaḥ | dhattá | ví | mucadhvam | áśvān ||1.171.1||

1.171.2a eṣá vaḥ stómo maruto námasvānhṛdā́ taṣṭó mánasā dhāyi devāḥ |
1.171.2c úpemā́ yāta mánasā juṣāṇā́ yūyáṁ hí ṣṭhā́ námasa ídvṛdhā́saḥ ||

eṣáḥ | vaḥ | stómaḥ | marutaḥ | námasvān | hṛdā́ | taṣṭáḥ | mánasā | dhāyi | devāḥ |
úpa | īm | ā́ | yāta | mánasā | juṣāṇā́ḥ | yūyám | hí | sthá | námasaḥ | ít | vṛdhā́saḥ ||1.171.2||

1.171.3a stutā́so no marúto mṛḻayantūtá stutó maghávā śámbhaviṣṭhaḥ |
1.171.3c ūrdhvā́ naḥ santu komyā́ vánānyáhāni víśvā maruto jigīṣā́ ||

stutā́saḥ | naḥ | marútaḥ | mṛḻayantu | utá | stutáḥ | maghá-vā | śám-bhaviṣṭhaḥ |
ūrdhvā́ | naḥ | santu | komyā́ | vánāni | áhāni | víśvā | marutaḥ | jigīṣā́ ||1.171.3||

1.171.4a asmā́daháṁ taviṣā́dī́ṣamāṇa índrādbhiyā́ maruto réjamānaḥ |
1.171.4c yuṣmábhyaṁ havyā́ níśitānyāsantā́nyāré cakṛmā mṛḻátā naḥ ||

asmā́t | ahám | taviṣā́t | ī́ṣamāṇaḥ | índrāt | bhiyā́ | marutaḥ | réjamānaḥ |
yuṣmábhyam | havyā́ | ní-śitāni | āsan | tā́ni | āré | cakṛma | mṛḻáta | naḥ ||1.171.4||

1.171.5a yéna mā́nāsaścitáyanta usrā́ vyùṣṭiṣu śávasā śáśvatīnām |
1.171.5c sá no marúdbhirvṛṣabha śrávo dhā ugrá ugrébhiḥ stháviraḥ sahodā́ḥ ||

yéna | mā́nāsaḥ | citáyante | usrā́ḥ | ví-uṣṭiṣu | śávasā | śáśvatīnām |
sáḥ | naḥ | marút-bhiḥ | vṛṣabha | śrávaḥ | dhāḥ | ugráḥ | ugrébhiḥ | stháviraḥ | sahaḥ-dā́ḥ ||1.171.5||

1.171.6a tváṁ pāhīndra sáhīyaso nṝ́nbhávā marúdbhirávayātaheḻāḥ |
1.171.6c supraketébhiḥ sāsahírdádhāno vidyā́meṣáṁ vṛjánaṁ jīrádānum ||

tvám | pāhi | indra | sáhīyasaḥ | nṝ́n | bháva | marút-bhiḥ | ávayāta-heḻāḥ |
su-praketébhiḥ | sasahíḥ | dádhānaḥ | vidyā́ma | iṣám | vṛjánam | jīrá-dānum ||1.171.6||


1.172.1a citró vo'stu yā́maścitrá ūtī́ sudānavaḥ |
1.172.1c máruto áhibhānavaḥ ||

citráḥ | vaḥ | astu | yā́maḥ | citráḥ | ūtī́ | su-dānavaḥ |
márutaḥ | áhi-bhānavaḥ ||1.172.1||

1.172.2a āré sā́ vaḥ sudānavo máruta ṛñjatī́ śáruḥ |
1.172.2c āré áśmā yámásyatha ||

āré | sā́ | vaḥ | su-dānavaḥ | márutaḥ | ṛñjatī́ | śáruḥ |
āré | áśmā | yám | ásyatha ||1.172.2||

1.172.3a tṛṇaskandásya nú víśaḥ pári vṛṅkta sudānavaḥ |
1.172.3c ūrdhvā́nnaḥ karta jīváse ||

tṛṇa-skandásya | nú | víśaḥ | pári | vṛṅkta | su-dānavaḥ |
ūrdhvā́n | naḥ | karta | jīváse ||1.172.3||


1.173.1a gā́yatsā́ma nabhanyàṁ yáthā vérárcāma tádvāvṛdhānáṁ svàrvat |
1.173.1c gā́vo dhenávo barhíṣyádabdhā ā́ yátsadmā́naṁ divyáṁ vívāsān ||

gā́yat | sā́ma | nabhanyàm | yáthā | véḥ | árcāma | tát | vavṛdhānám | svàḥ-vat |
gā́vaḥ | dhenávaḥ | barhíṣi | ádabdhāḥ | ā́ | yát | sadmā́nam | divyám | vívāsān ||1.173.1||

1.173.2a árcadvṛ́ṣā vṛ́ṣabhiḥ svéduhavyairmṛgó nā́śno áti yájjuguryā́t |
1.173.2c prá mandayúrmanā́ṁ gūrta hótā bhárate máryo mithunā́ yájatraḥ ||

árcat | vṛ́ṣā | vṛ́ṣa-bhiḥ | sva-íduhavyaiḥ | mṛgáḥ | ná | áśnaḥ | áti | yát | juguryā́t |
prá | mandayúḥ | manā́m | gūrta | hótā | bhárate | máryaḥ | mithunā́ | yájatraḥ ||1.173.2||

1.173.3a nákṣaddhótā pári sádma mitā́ yánbháradgárbhamā́ śarádaḥ pṛthivyā́ḥ |
1.173.3c krándadáśvo náyamāno ruvádgaúrantárdūtó ná ródasī caradvā́k ||

nákṣat | hótā | pári | sádma | mitā́ | yán | bhárat | gárbham | ā́ | śarádaḥ | pṛthivyā́ḥ |
krándat | áśvaḥ | náyamānaḥ | ruvát | gaúḥ | antáḥ | dūtáḥ | ná | ródasī íti | carat | vā́k ||1.173.3||

1.173.4a tā́ karmā́ṣatarāsmai prá cyautnā́ni devayánto bharante |
1.173.4c jújoṣadíndro dasmávarcā nā́satyeva súgmyo ratheṣṭhā́ḥ ||

tā́ | karma | áṣa-tarā | asmai | prá | cyautnā́ni | deva-yántaḥ | bharante |
jújoṣat | índraḥ | dasmá-varcāḥ | nā́satyā-iva | súgmyaḥ | rathe-sthā́ḥ ||1.173.4||

1.173.5a támu ṣṭuhī́ndraṁ yó ha sátvā yáḥ śū́ro maghávā yó ratheṣṭhā́ḥ |
1.173.5c pratīcáścidyódhīyānvṛ́ṣaṇvānvavavrúṣaścittámaso vihantā́ ||

tám | um̐ íti | stuhi | índram | yáḥ | ha | sátvā | yáḥ | śū́raḥ | maghá-vā | yáḥ | rathe-sthā́ḥ |
pratīcáḥ | cit | yódhīyān | vṛ́ṣaṇ-vān | vavavrúṣaḥ | cit | támasaḥ | vi-hantā́ ||1.173.5||

1.173.6a prá yáditthā́ mahinā́ nṛ́bhyo ástyáraṁ ródasī kakṣyè nā́smai |
1.173.6c sáṁ vivya índro vṛjánaṁ ná bhū́mā bhárti svadhā́vām̐ opaśámiva dyā́m ||

prá | yát | itthā́ | mahinā́ | nṛ́-bhyaḥ | ásti | áram | ródasī íti | kakṣyè3 íti | ná | asmai |
sám | vivye | índraḥ | vṛjánam | ná | bhū́ma | bhárti | svadhā́-vān | opaśám-iva | dyā́m ||1.173.6||

1.173.7a samátsu tvā śūra satā́murāṇáṁ prapathíntamaṁ paritaṁsayádhyai |
1.173.7c sajóṣasa índraṁ máde kṣoṇī́ḥ sūríṁ cidyé anumádanti vā́jaiḥ ||

samát-su | tvā | śūra | satā́m | urāṇám | prapathín-tamam | pari-taṁsayádhyai |
sa-jóṣasaḥ | índram | máde | kṣoṇī́ḥ | sūrím | cit | yé | anu-mádanti | vā́jaiḥ ||1.173.7||

1.173.8a evā́ hí te śáṁ sávanā samudrá ā́po yátta āsú mádanti devī́ḥ |
1.173.8c víśvā te ánu jóṣyā bhūdgaúḥ sūrī́m̐ścidyádi dhiṣā́ véṣi jánān ||

evá | hí | te | śám | sávanā | samudré | ā́paḥ | yát | te | āsú | mádanti | devī́ḥ |
víśvā | te | ánu | jóṣyā | bhūt | gaúḥ | sūrī́n | cit | yádi | dhiṣā́ | véṣi | jánān ||1.173.8||

1.173.9a ásāma yáthā suṣakhā́ya ena svabhiṣṭáyo narā́ṁ ná śáṁsaiḥ |
1.173.9c ásadyáthā na índro vandaneṣṭhā́sturó ná kárma náyamāna ukthā́ ||

ásāma | yáthā | su-sakhā́yaḥ | ena | su-abhiṣṭáyaḥ | narā́m | ná | śáṁsaiḥ |
ásat | yáthā | naḥ | índraḥ | vandane-sthā́ḥ | turáḥ | ná | kárma | náyamānaḥ | ukthā́ ||1.173.9||

1.173.10a víṣpardhaso narā́ṁ ná śáṁsairasmā́kāsadíndro vájrahastaḥ |
1.173.10c mitrāyúvo ná pū́rpatiṁ súśiṣṭau madhyāyúva úpa śikṣanti yajñaíḥ ||

ví-spardhasaḥ | narā́m | ná | śáṁsaiḥ | asmā́ka | asat | índraḥ | vájra-hastaḥ |
mitra-yúvaḥ | ná | pū́ḥ-patim | sú-śiṣṭau | madhya-yúvaḥ | úpa | śikṣanti | yajñaíḥ ||1.173.10||

1.173.11a yajñó hí ṣméndraṁ káścidṛndháñjuhurāṇáścinmánasā pariyán |
1.173.11c tīrthé nā́cchā tātṛṣāṇámóko dīrghó ná sidhrámā́ kṛṇotyádhvā ||

yajñáḥ | hí | sma | índram | káḥ | cit | ṛndhán | juhurāṇáḥ | cit | mánasā | pari-yán |
tīrthé | ná | áccha | tatṛṣāṇám | ókaḥ | dīrgháḥ | ná | sidhrám | ā́ | kṛṇoti | ádhvā ||1.173.11||

1.173.12a mó ṣū́ ṇa indrā́tra pṛtsú devaírásti hí ṣmā te śuṣminnavayā́ḥ |
1.173.12c maháścidyásya mīḻhúṣo yavyā́ havíṣmato marúto vándate gī́ḥ ||

mó íti | sú | naḥ | indra | átra | pṛt-sú | devaíḥ | ásti | hí | sma | te | śuṣmin | ava-yā́ḥ |
maháḥ | cit | yásya | mīḻhúṣaḥ | yavyā́ | havíṣmataḥ | marútaḥ | vándate | gī́ḥ ||1.173.12||

1.173.13a eṣá stóma indra túbhyamasmé eténa gātúṁ harivo vido naḥ |
1.173.13c ā́ no vavṛtyāḥ suvitā́ya deva vidyā́meṣáṁ vṛjánaṁ jīrádānum ||

eṣáḥ | stómaḥ | indra | túbhyam | asmé íti | eténa | gātúm | hari-vaḥ | vidaḥ | naḥ |
ā́ | naḥ | vavṛtyāḥ | suvitā́ya | deva | vidyā́ma | iṣám | vṛjánam | jīrá-dānum ||1.173.13||


1.174.1a tváṁ rā́jendra yé ca devā́ rákṣā nṝ́npāhyàsura tvámasmā́n |
1.174.1c tváṁ sátpatirmaghávā nastárutrastváṁ satyó vásavānaḥ sahodā́ḥ ||

tvám | rā́jā | indra | yé | ca | devā́ḥ | rákṣa | nṝ́n | pāhí | asura | tvám | asmā́n |
tvám | sát-patiḥ | maghá-vā | naḥ | tárutraḥ | tvám | satyáḥ | vásavānaḥ | sahaḥ-dā́ḥ ||1.174.1||

1.174.2a dáno víśa indra mṛdhrávācaḥ saptá yátpúraḥ śárma śā́radīrdárt |
1.174.2c ṛṇórapó anavadyā́rṇā yū́ne vṛtráṁ purukútsāya randhīḥ ||

dánaḥ | víśaḥ | indra | mṛdhrá-vācaḥ | saptá | yát | púraḥ | śárma | śā́radīḥ | dárt |
ṛṇóḥ | apáḥ | anavadya | árṇāḥ | yū́ne | vṛtrám | puru-kútsāya | randhīḥ ||1.174.2||

1.174.3a ájā vṛ́ta indra śū́rapatnīrdyā́ṁ ca yébhiḥ puruhūta nūnám |
1.174.3c rákṣo agnímaśúṣaṁ tū́rvayāṇaṁ siṁhó ná dáme ápāṁsi vástoḥ ||

ája | vṛ́taḥ | indra | śū́ra-patnīḥ | dyā́m | ca | yébhiḥ | puru-hūta | nūnám |
rákṣo íti | agním | aśúṣam | tū́rvayāṇam | siṁháḥ | ná | dáme | ápāṁsi | vástoḥ ||1.174.3||

1.174.4a śéṣannú tá indra sásminyónau práśastaye pávīravasya mahnā́ |
1.174.4c sṛjádárṇāṁsyáva yádyudhā́ gā́stíṣṭhaddhárī dhṛṣatā́ mṛṣṭa vā́jān ||

śéṣan | nú | té | indra | sásmin | yónau | prá-śastaye | pávīravasya | mahnā́ |
sṛját | árṇāṁsi | áva | yát | yudhā́ | gā́ḥ | tíṣṭhat | hárī íti | dhṛṣatā́ | mṛṣṭa | vā́jān ||1.174.4||

1.174.5a váha kútsamindra yásmiñcākántsyūmanyū́ ṛjrā́ vā́tasyā́śvā |
1.174.5c prá sū́raścakráṁ vṛhatādabhī́ke'bhí spṛ́dho yāsiṣadvájrabāhuḥ ||

váha | kútsam | indra | yásmin | cākán | syūmanyū́ íti | ṛjrā́ | vā́tasya | áśvā |
prá | sū́raḥ | cakrám | vṛhatāt | abhī́ke | abhí | spṛ́dhaḥ | yāsiṣat | vájra-bāhuḥ ||1.174.5||

1.174.6a jaghanvā́m̐ indra mitrérūñcodápravṛddho harivo ádāśūn |
1.174.6c prá yé páśyannaryamáṇaṁ sácāyóstváyā śūrtā́ váhamānā ápatyam ||

jaghanvā́n | indra | mitrérūn | codá-pravṛddhaḥ | hari-vaḥ | ádāśūn |
prá | yé | páśyan | aryamáṇam | sácā | āyóḥ | tváyā | śūrtā́ḥ | váhamānāḥ | ápatyam ||1.174.6||

1.174.7a rápatkavírindrārkásātau kṣā́ṁ dāsā́yopabárhaṇīṁ kaḥ |
1.174.7c kárattisró maghávā dā́nucitrā ní duryoṇé kúyavācaṁ mṛdhí śret ||

rápat | kavíḥ | indra | arká-sātau | kṣā́m | dāsā́ya | upa-bárhaṇīm | karíti kaḥ |
kárat | tisráḥ | maghá-vā | dā́nu-citrāḥ | ní | duryoṇé | kúyavācam | mṛdhí | śret ||1.174.7||

1.174.8a sánā tā́ ta indra návyā ā́guḥ sáho nábhó'viraṇāya pūrvī́ḥ |
1.174.8c bhinátpúro ná bhído ádevīrnanámo vádharádevasya pīyóḥ ||

sánā | tā́ | te | indra | návyāḥ | ā́ | aguḥ | sáhaḥ | nábhaḥ | ávi-raṇāya | pūrvī́ḥ |
bhinát | púraḥ | ná | bhídaḥ | ádevīḥ | nanámaḥ | vádhaḥ | ádevasya | pīyóḥ ||1.174.8||

1.174.9a tváṁ dhúnirindra dhúnimatīrṛṇórapáḥ sīrā́ ná srávantīḥ |
1.174.9c prá yátsamudrámáti śūra párṣi pāráyā turváśaṁ yáduṁ svastí ||

tvám | dhúniḥ | indra | dhúni-matīḥ | ṛṇóḥ | apáḥ | sīrā́ḥ | ná | srávantīḥ |
prá | yát | samudrám | áti | śūra | párṣi | pāráya | turváśam | yádum | svastí ||1.174.9||

1.174.10a tvámasmā́kamindra viśvádha syā avṛkátamo narā́ṁ nṛpātā́ |
1.174.10c sá no víśvāsāṁ spṛdhā́ṁ sahodā́ vidyā́meṣáṁ vṛjánaṁ jīrádānum ||

tvám | asmā́kam | indra | viśvádha | syāḥ | avṛká-tamaḥ | narā́m | nṛ-pātā́ |
sáḥ | naḥ | víśvāsām | spṛdhā́m | sahaḥ-dā́ḥ | vidyā́ma | iṣám | vṛjánam | jīrá-dānum ||1.174.10||


1.175.1a mátsyápāyi te máhaḥ pā́trasyeva harivo matsaró mádaḥ |
1.175.1c vṛ́ṣā te vṛ́ṣṇa índurvājī́ sahasrasā́tamaḥ ||

mátsi | ápāyi | te | máhaḥ | pā́trasya-iva | hari-váḥ | matsaráḥ | mádaḥ |
vṛ́ṣā | te | vṛ́ṣṇe | índuḥ | vājī́ | sahasra-sā́tamaḥ ||1.175.1||

1.175.2a ā́ naste gantu matsaró vṛ́ṣā mádo váreṇyaḥ |
1.175.2c sahā́vām̐ indra sānasíḥ pṛtanāṣā́ḻámartyaḥ ||

ā́ | naḥ | te | gantu | matsaráḥ | vṛ́ṣā | mádaḥ | váreṇyaḥ |
sahá-vān | indra | sānasíḥ | pṛtanāṣā́ṭ | ámartyaḥ ||1.175.2||

1.175.3a tváṁ hí śū́raḥ sánitā codáyo mánuṣo rátham |
1.175.3c sahā́vāndásyumavratámóṣaḥ pā́traṁ ná śocíṣā ||

tvám | hí | śū́raḥ | sánitā | codáyaḥ | mánuṣaḥ | rátham |
sahá-vān | dásyum | avratám | óṣaḥ | pā́tram | ná | śocíṣā ||1.175.3||

1.175.4a muṣāyá sū́ryaṁ kave cakrámī́śāna ójasā |
1.175.4c váha śúṣṇāya vadháṁ kútsaṁ vā́tasyā́śvaiḥ ||

muṣāyá | sū́ryam | kave | cakrám | ī́śānaḥ | ójasā |
váha | śúṣṇāya | vadhám | kútsam | vā́tasya | áśvaiḥ ||1.175.4||

1.175.5a śuṣmíntamo hí te mádo dyumníntama utá krátuḥ |
1.175.5c vṛtraghnā́ varivovídā maṁsīṣṭhā́ aśvasā́tamaḥ ||

śuṣmín-tamaḥ | hí | te | mádaḥ | dyumnín-tamaḥ | utá | krátuḥ |
vṛtra-ghnā́ | varivaḥ-vídā | maṁsīṣṭhā́ḥ | aśva-sā́tamaḥ ||1.175.5||

1.175.6a yáthā pū́rvebhyo jaritṛ́bhya indra máya ivā́po ná tṛ́ṣyate babhū́tha |
1.175.6c tā́mánu tvā nivídaṁ johavīmi vidyā́meṣáṁ vṛjánaṁ jīrádānum ||

yáthā | pū́rvebhyaḥ | jaritṛ́-bhyaḥ | indra | máyaḥ-iva | ā́paḥ | ná | tṛ́ṣyate | babhū́tha |
tā́m | ánu | tvā | ni-vídam | johavīmi | vidyā́ma | iṣám | vṛjánam | jīrá-dānum ||1.175.6||


1.176.1a mátsi no vásyaïṣṭaya índramindo vṛ́ṣā́ viśa |
1.176.1c ṛghāyámāṇa invasi śátrumánti ná vindasi ||

mátsi | naḥ | vásyaḥ-iṣṭaye | índram | indo íti | vṛ́ṣā | ā́ | viśa |
ṛghāyámāṇaḥ | invasi | śátrum | ánti | ná | vindasi ||1.176.1||

1.176.2a tásminnā́ veśayā gíro yá ékaścarṣaṇīnā́m |
1.176.2c ánu svadhā́ yámupyáte yávaṁ ná cárkṛṣadvṛ́ṣā ||

tásmin | ā́ | veśaya | gíraḥ | yáḥ | ékaḥ | carṣaṇīnā́m |
ánu | svadhā́ | yám | upyáte | yávam | ná | cárkṛṣat | vṛ́ṣā ||1.176.2||

1.176.3a yásya víśvāni hástayoḥ páñca kṣitīnā́ṁ vásu |
1.176.3c spāśáyasva yó asmadhrúgdivyévāśánirjahi ||

yásya | víśvāni | hástayoḥ | páñca | kṣitīnā́m | vásu |
spāśáyasva | yáḥ | asma-dhrúk | divyā́-iva | aśániḥ | jahi ||1.176.3||

1.176.4a ásunvantaṁ samaṁ jahi dūṇā́śaṁ yó ná te máyaḥ |
1.176.4c asmábhyamasya védanaṁ daddhí sūríścidohate ||

ásunvantam | samam | jahi | duḥ-náśam | yáḥ | ná | te | máyaḥ |
asmábhyam | asya | védanam | daddhí | sūríḥ | cit | ohate ||1.176.4||

1.176.5a ā́vo yásya dvibárhaso'rkéṣu sānuṣágásat |
1.176.5c ājā́víndrasyendo prā́vo vā́jeṣu vājínam ||

ā́vaḥ | yásya | dvi-bárhasaḥ | arkéṣu | sānuṣák | ásat |
ājaú | índrasya | indo íti | prá | āvaḥ | vā́jeṣu | vājínam ||1.176.5||

1.176.6a yáthā pū́rvebhyo jaritṛ́bhya indra máya ivā́po ná tṛ́ṣyate babhū́tha |
1.176.6c tā́mánu tvā nivídaṁ johavīmi vidyā́meṣáṁ vṛjánaṁ jīrádānum ||

yáthā | pū́rvebhyaḥ | jaritṛ́-bhyaḥ | indra | máyaḥ-iva | ā́paḥ | ná | tṛ́ṣyate | babhū́tha |
tā́m | ánu | tvā | ni-vídam | johavīmi | vidyā́ma | iṣám | vṛjánam | jīrá-dānum ||1.176.6||


1.177.1a ā́ carṣaṇiprā́ vṛṣabhó jánānāṁ rā́jā kṛṣṭīnā́ṁ puruhūtá índraḥ |
1.177.1c stutáḥ śravasyánnávasópa madrígyuktvā́ hárī vṛ́ṣaṇā́ yāhyarvā́ṅ ||

ā́ | carṣaṇi-prā́ḥ | vṛṣabháḥ | jánānām | rā́jā | kṛṣṭīnā́m | puru-hūtáḥ | índraḥ |
stutáḥ | śravasyán | ávasā | úpa | madrík | yuktvā́ | hárī íti | vṛṣaṇā́ | ā́ | yāhi | arvā́ṅ ||1.177.1||

1.177.2a yé te vṛ́ṣaṇo vṛṣabhā́sa indra brahmayújo vṛ́ṣarathāso átyāḥ |
1.177.2c tā́m̐ ā́ tiṣṭha tébhirā́ yāhyarvā́ṅhávāmahe tvā sutá indra sóme ||

yé | te | vṛ́ṣaṇaḥ | vṛṣabhā́saḥ | indra | brahma-yújaḥ | vṛ́ṣa-rathāsaḥ | átyāḥ |
tā́n | ā́ | tiṣṭha | tébhiḥ | ā́ | yāhi | arvā́ṅ | hávāmahe | tvā | suté | indra | sóme ||1.177.2||

1.177.3a ā́ tiṣṭha ráthaṁ vṛ́ṣaṇaṁ vṛ́ṣā te sutáḥ sómaḥ páriṣiktā mádhūni |
1.177.3c yuktvā́ vṛ́ṣabhyāṁ vṛṣabha kṣitīnā́ṁ háribhyāṁ yāhi pravátópa madrík ||

ā́ | tiṣṭha | rátham | vṛ́ṣaṇam | vṛ́ṣā | te | sutáḥ | sómaḥ | pári-siktā | mádhūni |
yuktvā́ | vṛ́ṣa-bhyām | vṛṣabha | kṣitīnā́m | hári-bhyām | yāhi | pra-vátā | úpa | madrík ||1.177.3||

1.177.4a ayáṁ yajñó devayā́ ayáṁ miyédha imā́ bráhmāṇyayámindra sómaḥ |
1.177.4c stīrṇáṁ barhírā́ tú śakra prá yāhi píbā niṣádya ví mucā hárī ihá ||

ayám | yajñáḥ | deva-yā́ḥ | ayám | miyédhaḥ | imā́ | bráhmāṇi | ayám | indra | sómaḥ |
stīrṇám | barhíḥ | ā́ | tú | śakra | prá | yāhi | píba | ni-sádya | ví | muca | hárī íti | ihá ||1.177.4||

1.177.5a ó súṣṭuta indra yāhyarvā́ṅúpa bráhmāṇi mānyásya kāróḥ |
1.177.5c vidyā́ma vástorávasā gṛṇánto vidyā́meṣáṁ vṛjánaṁ jīrádānum ||

ó íti | sú-stutaḥ | indra | yāhi | arvā́ṅ | úpa | bráhmāṇi | mānyásya | kāróḥ |
vidyā́ma | vástoḥ | ávasā | gṛṇántaḥ | vidyā́ma | iṣám | vṛjánam | jīrá-dānum ||1.177.5||


1.178.1a yáddha syā́ ta indra śruṣṭírásti yáyā babhū́tha jaritṛ́bhya ūtī́ |
1.178.1c mā́ naḥ kā́maṁ maháyantamā́ dhagvíśvā te aśyāṁ páryā́pa āyóḥ ||

yát | ha | syā́ | te | indra | śruṣṭíḥ | ásti | yáyā | babhū́tha | jaritṛ́-bhyaḥ | ūtī́ |
mā́ | naḥ | kā́mam | maháyantam | ā́ | dhak | víśvā | te | aśyām | pári | ā́paḥ | āyóḥ ||1.178.1||

1.178.2a ná ghā rā́jéndra ā́ dabhanno yā́ nú svásārā kṛṇávanta yónau |
1.178.2c ā́paścidasmai sutúkā aveṣangámanna índraḥ sakhyā́ váyaśca ||

ná | gha | rā́jā | índraḥ | ā́ | dabhat | naḥ | yā́ | nú | svásārā | kṛṇávanta | yónau |
ā́paḥ | cit | asmai | su-túkāḥ | aveṣan | gámat | naḥ | índraḥ | sakhyā́ | váyaḥ | ca ||1.178.2||

1.178.3a jétā nṛ́bhiríndraḥ pṛtsú śū́raḥ śrótā hávaṁ nā́dhamānasya kāróḥ |
1.178.3c prábhartā ráthaṁ dāśúṣa upāká údyantā gíro yádi ca tmánā bhū́t ||

jétā | nṛ́-bhiḥ | índraḥ | pṛt-sú | śū́raḥ | śrótā | hávam | nā́dhamānasya | kāróḥ |
prá-bhartā | rátham | dāśúṣaḥ | upāké | út-yantā | gíraḥ | yádi | ca | tmánā | bhū́t ||1.178.3||

1.178.4a evā́ nṛ́bhiríndraḥ suśravasyā́ prakhādáḥ pṛkṣó abhí mitríṇo bhūt |
1.178.4c samaryá iṣáḥ stavate vívāci satrākaró yájamānasya śáṁsaḥ ||

evá | nṛ́-bhiḥ | índraḥ | su-śravasyā́ | pra-khādáḥ | pṛkṣáḥ | abhí | mitríṇaḥ | bhūt |
sa-maryé | iṣáḥ | stavate | ví-vāci | satrā-karáḥ | yájamānasya | śáṁsaḥ ||1.178.4||

1.178.5a tváyā vayáṁ maghavannindra śátrūnabhí ṣyāma maható mányamānān |
1.178.5c tváṁ trātā́ tvámu no vṛdhé bhūrvidyā́meṣáṁ vṛjánaṁ jīrádānum ||

tváyā | vayám | magha-van | indra | śátrūn | abhí | syāma | mahatáḥ | mányamānān |
tvám | trātā́ | tvám | ūm̐ íti | naḥ | vṛdhé | bhūḥ | vidyā́ma | iṣám | vṛjánam | jīrá-dānum ||1.178.5||


1.179.1a pūrvī́raháṁ śarádaḥ śaśramāṇā́ doṣā́ vástoruṣáso jaráyantīḥ |
1.179.1c minā́ti śríyaṁ jarimā́ tanū́nāmápyū nú pátnīrvṛ́ṣaṇo jagamyuḥ ||

pūrvī́ḥ | ahám | śarádaḥ | śaśramāṇā́ | doṣā́ḥ | vástoḥ | uṣásaḥ | jaráyantīḥ |
minā́ti | śríyam | jarimā́ | tanū́nām | ápi | ūm̐ íti | nú | pátnīḥ | vṛ́ṣaṇaḥ | jagamyuḥ ||1.179.1||

1.179.2a yé ciddhí pū́rva ṛtasā́pa ā́santsākáṁ devébhirávadannṛtā́ni |
1.179.2c té cidávāsurnahyántamāpúḥ sámū nú pátnīrvṛ́ṣabhirjagamyuḥ ||

yé | cit | hí | pū́rve | ṛta-sā́paḥ | ā́san | sākám | devébhiḥ | ávadan | ṛtā́ni |
té | cit | áva | asuḥ | nahí | ántam | āpúḥ | sám | ūm̐ íti | nú | pátnīḥ | vṛ́ṣa-bhiḥ | jagamyuḥ ||1.179.2||

1.179.3a ná mṛ́ṣā śrāntáṁ yádávanti devā́ víśvā ítspṛ́dho abhyàśnavāva |
1.179.3c jáyāvédátra śatánīthamājíṁ yátsamyáñcā mithunā́vabhyájāva ||

ná | mṛ́ṣā | śrāntám | yát | ávanti | devā́ḥ | víśvāḥ | ít | spṛ́dhaḥ | abhí | aśnavāva |
jáyāva | ít | átra | śatá-nītham | ājím | yát | samyáñcā | mithunaú | abhí | ájāva ||1.179.3||

1.179.4a nadásya mā rudhatáḥ kā́ma ā́gannitá ā́jāto amútaḥ kútaścit |
1.179.4c lópāmudrā vṛ́ṣaṇaṁ nī́ riṇāti dhī́ramádhīrā dhayati śvasántam ||

nadásya | mā | rudhatáḥ | kā́maḥ | ā́ | agan | itáḥ | ā́-jātaḥ | amútaḥ | kútaḥ | cit |
lópāmudrā | vṛ́ṣaṇam | níḥ | riṇāti | dhī́ram | ádhīrā | dhayati | śvasántam ||1.179.4||

1.179.5a imáṁ nú sómamántito hṛtsú pītámúpa bruve |
1.179.5c yátsīmā́gaścakṛmā́ tátsú mṛḻatu pulukā́mo hí mártyaḥ ||

imám | nú | sómam | ántitaḥ | hṛt-sú | pītám | úpa | bruve |
yát | sīm | ā́gaḥ | cakṛmá | tát | sú | mṛḻatu | pulu-kā́maḥ | hí | mártyaḥ ||1.179.5||

1.179.6a agástyaḥ khánamānaḥ khanítraiḥ prajā́mápatyaṁ bálamicchámānaḥ |
1.179.6c ubhaú várṇāvṛ́ṣirugráḥ pupoṣa satyā́ devéṣvāśíṣo jagāma ||

agástyaḥ | khánamānaḥ | khanítraiḥ | pra-jā́m | ápatyam | bálam | icchámānaḥ |
ubhaú | várṇau | ṛ́ṣiḥ | ugráḥ | pupoṣa | satyā́ḥ | devéṣu | ā-śíṣaḥ | jagāma ||1.179.6||


1.180.1a yuvó rájāṁsi suyámāso áśvā rátho yádvāṁ páryárṇāṁsi dī́yat |
1.180.1c hiraṇyáyā vāṁ paváyaḥ pruṣāyanmádhvaḥ píbantā uṣásaḥ sacethe ||

yuvóḥ | rájāṁsi | su-yámāsaḥ | áśvāḥ | ráthaḥ | yát | vām | pári | árṇāṁsi | dī́yat |
hiraṇyáyāḥ | vā́m | paváyaḥ | pruṣāyan | mádhvaḥ | píbantau | uṣásaḥ | sacethe íti ||1.180.1||

1.180.2a yuvámátyasyā́va nakṣatho yádvípatmano náryasya práyajyoḥ |
1.180.2c svásā yádvāṁ viśvagūrtī bhárāti vā́jāyéṭṭe madhupāviṣé ca ||

yuvám | átyasya | áva | nakṣathaḥ | yát | ví-patmanaḥ | náryasya | prá-yajyoḥ |
svásā | yát | vām | viśvagūrtī íti viśva-gūrtī | bhárāti | vā́jāya | ī́ṭṭe | madhu-pau | iṣé | ca ||1.180.2||

1.180.3a yuváṁ páya usríyāyāmadhattaṁ pakvámāmā́yāmáva pū́rvyaṁ góḥ |
1.180.3c antáryádvaníno vāmṛtapsū hvāró ná śúciryájate havíṣmān ||

yuvám | páyaḥ | usríyāyām | adhattam | pakvám | āmā́yām | áva | pū́rvyam | góḥ |
antáḥ | yát | vanínaḥ | vām | ṛtapsū ítyṛta-psū | hvāráḥ | ná | śúciḥ | yájate | havíṣmān ||1.180.3||

1.180.4a yuváṁ ha gharmáṁ mádhumantamátraye'pó ná kṣódo'vṛṇītameṣé |
1.180.4c tádvāṁ narāvaśvinā páśvaïṣṭī ráthyeva cakrā́ práti yanti mádhvaḥ ||

yuvám | ha | gharmám | mádhu-mantam | átraye | apáḥ | ná | kṣódaḥ | avṛṇītam | eṣé |
tát | vām | narau | aśvinā | páśvaḥ-iṣṭiḥ | ráthyā-iva | cakrā́ | práti | yanti | mádhvaḥ ||1.180.4||

1.180.5a ā́ vāṁ dānā́ya vavṛtīya dasrā góróheṇa taugryó ná jívriḥ |
1.180.5c apáḥ kṣoṇī́ sacate mā́hinā vāṁ jūrṇó vāmákṣuráṁhaso yajatrā ||

ā́ | vām | dānā́ya | vavṛtīya | dasrā | góḥ | óhena | taugryáḥ | ná | jívriḥ |
apáḥ | kṣoṇī́ íti | sacate | mā́hinā | vām | jūrṇáḥ | vām | ákṣuḥ | áṁhasaḥ | yajatrā ||1.180.5||

1.180.6a ní yádyuvéthe niyútaḥ sudānū úpa svadhā́bhiḥ sṛjathaḥ púraṁdhim |
1.180.6c préṣadvéṣadvā́to ná sūrírā́ mahé dade suvrató ná vā́jam ||

ní | yát | yuvéthe íti | ni-yútaḥ | sudānū íti su-dānū | úpa | svadhā́bhiḥ | sṛjathaḥ | púram-dhim |
préṣat | véṣat | vā́taḥ | ná | sūríḥ | ā́ | mahé | dade | su-vratáḥ | ná | vā́jam ||1.180.6||

1.180.7a vayáṁ ciddhí vāṁ jaritā́raḥ satyā́ vipanyā́mahe ví paṇírhitā́vān |
1.180.7c ádhā ciddhí ṣmāśvināvanindyā pāthó hí ṣmā vṛṣaṇāvántidevam ||

vayám | cit | hí | vām | jaritā́raḥ | satyā́ḥ | vipanyā́mahe | ví | paṇíḥ | hitá-vān |
ádha | cit | hí | sma | aśvinau | anindyā | pātháḥ | hí | sma | vṛṣaṇau | ánti-devam ||1.180.7||

1.180.8a yuvā́ṁ ciddhí ṣmāśvināvánu dyū́nvírudrasya prasrávaṇasya sātaú |
1.180.8c agástyo narā́ṁ nṛ́ṣu práśastaḥ kā́rādhunīva citayatsahásraiḥ ||

yuvā́m | cit | hí | sma | aśvinau | ánu | dyū́n | ví-rudrasya | pra-srávaṇasya | sātaú |
agástyaḥ | narā́m | nṛ́ṣu | prá-śastaḥ | kā́rādhunī-iva | citayat | sahásraiḥ ||1.180.8||

1.180.9a prá yádváhethe mahinā́ ráthasya prá syandrā yātho mánuṣo ná hótā |
1.180.9c dhattáṁ sūríbhya utá vā sváśvyaṁ nā́satyā rayiṣā́caḥ syāma ||

prá | yát | váhethe íti | mahinā́ | ráthasya | prá | spandrā | yāthaḥ | mánuṣaḥ | ná | hótā |
dhattám | sūrí-bhyaḥ | utá | vā | su-áśvyam | nā́satyā | rayi-sā́caḥ | syāma ||1.180.9||

1.180.10a táṁ vāṁ ráthaṁ vayámadyā́ huvema stómairaśvinā suvitā́ya návyam |
1.180.10c áriṣṭanemiṁ pári dyā́miyānáṁ vidyā́meṣáṁ vṛjánaṁ jīrádānum ||

tám | vām | rátham | vayám | adyá | huvema | stómaiḥ | aśvinā | suvitā́ya | návyam |
áriṣṭa-nemim | pári | dyā́m | iyānám | vidyā́ma | iṣám | vṛjánam | jīrá-dānum ||1.180.10||


1.181.1a kádu préṣṭāviṣā́ṁ rayīṇā́madhvaryántā yádunninīthó apā́m |
1.181.1c ayáṁ vāṁ yajñó akṛta práśastiṁ vásudhitī ávitārā janānām ||

kát | ūm̐ íti | préṣṭhau | iṣā́m | rayīṇā́m | adhvaryántā | yát | ut-ninītháḥ | apā́m |
ayám | vām | yajñáḥ | akṛta | prá-śastim | vásudhitī íti vásu-dhitī | ávitārā | janānām ||1.181.1||

1.181.2a ā́ vāmáśvāsaḥ śúcayaḥ payaspā́ vā́taraṁhaso divyā́so átyāḥ |
1.181.2c manojúvo vṛ́ṣaṇo vītápṛṣṭhā éhá svarā́jo aśvínā vahantu ||

ā́ | vām | áśvāsaḥ | śúcayaḥ | payaḥ-pā́ḥ | vā́ta-raṁhasaḥ | divyā́saḥ | átyāḥ |
manaḥ-júvaḥ | vṛ́ṣaṇaḥ | vītá-pṛṣṭhāḥ | ā́ | ihá | sva-rā́jaḥ | aśvínā | vahantu ||1.181.2||

1.181.3a ā́ vāṁ rátho'vánirná pravátvāntsṛprávandhuraḥ suvitā́ya gamyāḥ |
1.181.3c vṛ́ṣṇaḥ sthātārā mánaso jávīyānahampūrvó yajató dhiṣṇyā yáḥ ||

ā́ | vām | ráthaḥ | avániḥ | ná | pravátvān | sṛprá-vandhuraḥ | suvitā́ya | gamyāḥ |
vṛ́ṣṇaḥ | sthātārā | mánasaḥ | jávīyān | aham-pūrváḥ | yajatáḥ | dhiṣṇyā | yáḥ ||1.181.3||

1.181.4a ihéha jātā́ sámavāvaśītāmarepásā tanvā̀ nā́mabhiḥ svaíḥ |
1.181.4c jiṣṇúrvāmanyáḥ súmakhasya sūrírdivó anyáḥ subhágaḥ putrá ūhe ||

ihá-iha | jātā́ | sám | avāvaśītām | arepásā | tanvā̀ | nā́ma-bhiḥ | svaíḥ |
jiṣṇúḥ | vām | anyáḥ | sú-makhasya | sūríḥ | diváḥ | anyáḥ | su-bhágaḥ | putráḥ | ūhe ||1.181.4||

1.181.5a prá vāṁ nicerúḥ kakuhó váśām̐ ánu piśáṅgarūpaḥ sádanāni gamyāḥ |
1.181.5c hárī anyásya pīpáyanta vā́jairmathrā́ rájāṁsyaśvinā ví ghóṣaiḥ ||

prá | vām | ni-cerúḥ | kakuháḥ | váśān | ánu | piśáṅga-rūpaḥ | sádanāni | gamyāḥ |
hárī íti | anyásya | pīpáyanta | vā́jaiḥ | mathrā́ | rájāṁsi | aśvinā | ví | ghóṣaiḥ ||1.181.5||

1.181.6a prá vāṁ śarádvānvṛṣabhó ná niṣṣā́ṭpūrvī́ríṣaścarati mádhva iṣṇán |
1.181.6c évairanyásya pīpáyanta vā́jairvéṣantīrūrdhvā́ nadyò na ā́guḥ ||

prá | vām | śarát-vān | vṛṣabháḥ | ná | niṣṣā́ṭ | pūrvī́ḥ | íṣaḥ | carati | mádhvaḥ | iṣṇán |
évaiḥ | anyásya | pīpáyanta | vā́jaiḥ | véṣantīḥ | ūrdhvā́ḥ | nadyàḥ | naḥ | ā́ | aguḥ ||1.181.6||

1.181.7a ásarji vāṁ sthávirā vedhasā gī́rbāḻhé aśvinā tredhā́ kṣárantī |
1.181.7c úpastutāvavataṁ nā́dhamānaṁ yā́mannáyāmañchṛṇutaṁ hávaṁ me ||

ásarji | vām | sthávirā | vedhasā | gī́ḥ | bāḻhé | aśvinā | tredhā́ | kṣárantī |
úpa-stutau | avatam | nā́dhamānam | yā́man | áyāman | śṛṇutam | hávam | me ||1.181.7||

1.181.8a utá syā́ vāṁ rúśato vápsaso gī́stribarhíṣi sádasi pinvate nṝ́n |
1.181.8c vṛ́ṣā vāṁ meghó vṛṣaṇā pīpāya górná séke mánuṣo daśasyán ||

utá | syā́ | vām | rúśataḥ | vápsasaḥ | gī́ḥ | tri-barhíṣi | sádasi | pinvate | nṝ́n |
vṛ́ṣā | vām | megháḥ | vṛṣaṇā | pīpāya | góḥ | ná | séke | mánuṣaḥ | daśasyán ||1.181.8||

1.181.9a yuvā́ṁ pūṣévāśvinā púraṁdhiragnímuṣā́ṁ ná jarate havíṣmān |
1.181.9c huvé yádvāṁ varivasyā́ gṛṇānó vidyā́meṣáṁ vṛjánaṁ jīrádānum ||

yuvā́m | pūṣā́-iva | aśvinā | púram-dhiḥ | agním | uṣā́m | ná | jarate | havíṣmān |
huvé | yát | vām | varivasyā́ | gṛṇānáḥ | vidyā́ma | iṣám | vṛjánam | jīrá-dānum ||1.181.9||


1.182.1a ábhūdidáṁ vayúnamó ṣú bhūṣatā rátho vṛ́ṣaṇvānmádatā manīṣiṇaḥ |
1.182.1c dhiyaṁjinvā́ dhíṣṇyā viśpálāvasū divó nápātā sukṛ́te śúcivratā ||

ábhūt | idám | vayúnam | ó íti | sú | bhūṣata | ráthaḥ | vṛ́ṣaṇ-vān | mádata | manīṣiṇaḥ |
dhiyam-jinvā́ | dhíṣṇyā | viśpálāvasū íti | diváḥ | nápātā | su-kṛ́te | śúci-vratā ||1.182.1||

1.182.2a índratamā hí dhíṣṇyā marúttamā dasrā́ dáṁsiṣṭhā rathyā̀ rathī́tamā |
1.182.2c pūrṇáṁ ráthaṁ vahethe mádhva ā́citaṁ téna dāśvā́ṁsamúpa yātho aśvinā ||

índra-tamā | hí | dhíṣṇyā | marút-tamā | dasrā́ | dáṁsiṣṭhā | rathyā̀ | rathí-tamā |
pūrṇám | rátham | vahethe íti | mádhvaḥ | ā́-citam | téna | dāśvā́ṁsam | úpa | yāthaḥ | aśvinā ||1.182.2||

1.182.3a kímátra dasrā kṛṇuthaḥ kímāsāthe jáno yáḥ káścidáhavirmahīyáte |
1.182.3c áti kramiṣṭaṁ jurátaṁ paṇérásuṁ jyótirvíprāya kṛṇutaṁ vacasyáve ||

kím | átra | dasrā | kṛṇuthaḥ | kím | āsāthe íti | jánaḥ | yáḥ | káḥ | cit | áhaviḥ | mahīyáte |
áti | kramiṣṭam | jurátam | paṇéḥ | ásum | jyótiḥ | víprāya | kṛṇutam | vacasyáve ||1.182.3||

1.182.4a jambháyatamabhíto rā́yataḥ śúno hatáṁ mṛ́dho vidáthustā́nyaśvinā |
1.182.4c vā́caṁvācaṁ jaritū́ ratnínīṁ kṛtamubhā́ śáṁsaṁ nāsatyāvataṁ máma ||

jambháyatam | abhítaḥ | rā́yataḥ | śúnaḥ | hatám | mṛ́dhaḥ | vidáthuḥ | tā́ni | aśvinā |
vā́cam-vācam | jaritúḥ | ratnínīm | kṛtam | ubhā́ | sáṁsam | nāsatyā | avatam | máma ||1.182.4||

1.182.5a yuvámetáṁ cakrathuḥ síndhuṣu plavámātmanvántaṁ pakṣíṇaṁ taugryā́ya kám |
1.182.5c yéna devatrā́ mánasā nirūháthuḥ supaptanī́ petathuḥ kṣódaso maháḥ ||

yuvám | etám | cakratuḥ | síndhuṣu | plavám | ātman-vántam | pakṣíṇam | taugryā́ya | kám |
yéna | deva-trā́ | mánasā | niḥ-ūháthuḥ | su-paptaní | petathuḥ | kṣódasaḥ | maháḥ ||1.182.5||

1.182.6a ávaviddhaṁ taugryámapsvàntáranārambhaṇé támasi práviddham |
1.182.6c cátasro nā́vo jáṭhalasya júṣṭā údaśvíbhyāmiṣitā́ḥ pārayanti ||

áva-viddham | taugryám | ap-sú | antáḥ | anārambhaṇé | támasi | prá-viddham |
cátasraḥ | nā́vaḥ | jáṭhalasya | júṣṭāḥ | út | aśví-bhyām | iṣitā́ḥ | pārayanti ||1.182.6||

1.182.7a káḥ svidvṛkṣó níṣṭhito mádhye árṇaso yáṁ taugryó nādhitáḥ paryáṣasvajat |
1.182.7c parṇā́ mṛgásya patárorivārábha údaśvinā ūhathuḥ śrómatāya kám ||

káḥ | svit | vṛkṣáḥ | níḥ-sthitaḥ | mádhye | árṇasaḥ | yám | taugryáḥ | nādhitáḥ | pari-ásasvajat |
parṇā́ | mṛgásya | patároḥ-iva | ā-rábhe | út | aśvinau | ūhathuḥ | śrómatāya | kám ||1.182.7||

1.182.8a tádvāṁ narā nāsatyāvánu ṣyādyádvāṁ mā́nāsa ucáthamávocan |
1.182.8c asmā́dadyá sádasaḥ somyā́dā́ vidyā́meṣáṁ vṛjánaṁ jīrádānum ||

tát | vām | narā | nāsatyau | ánu | syāt | yát | vām | mā́nāsaḥ | ucátham | ávocan |
asmā́t | adyá | sádasaḥ | somyā́t | ā́ | vidyā́ma | iṣám | vṛjánam | jīrá-dānum ||1.182.8||


1.183.1a táṁ yuñjāthāṁ mánaso yó jávīyāntrivandhuró vṛṣaṇā yástricakráḥ |
1.183.1c yénopayātháḥ sukṛ́to duroṇáṁ tridhā́tunā patatho vírná parṇaíḥ ||

tám | yuñjāthām | mánasaḥ | yáḥ | jávīyān | tri-vandhuráḥ | vṛṣaṇā | yáḥ | tri-cakráḥ |
yéna | upa-yātháḥ | su-kṛ́taḥ | duroṇám | tri-dhā́tunā | patathaḥ | víḥ | ná | parṇaíḥ ||1.183.1||

1.183.2a suvṛ́drátho vartate yánnabhí kṣā́ṁ yáttíṣṭhathaḥ krátumantā́nu pṛkṣé |
1.183.2c vápurvapuṣyā́ sacatāmiyáṁ gī́rdivó duhitróṣásā sacethe ||

su-vṛ́t | ráthaḥ | vartate | yán | abhí | kṣā́m | yát | tíṣṭhathaḥ | krátu-mantā | ánu | pṛkṣé |
vápuḥ | vapuṣyā́ | sacatām | iyám | gī́ḥ | diváḥ | duhitrā́ | uṣásā | sacethe íti ||1.183.2||

1.183.3a ā́ tiṣṭhataṁ suvṛ́taṁ yó rátho vāmánu vratā́ni vártate havíṣmān |
1.183.3c yéna narā nāsatyeṣayádhyai vartíryāthástánayāya tmáne ca ||

ā́ | tiṣṭhatam | su-vṛ́tam | yáḥ | ráthaḥ | vām | ánu | vratā́ni | vártate | havíṣmān |
yéna | narā | nāsatyā | iṣayádhyai | vartíḥ | yātháḥ | tánayāya | tmáne | ca ||1.183.3||

1.183.4a mā́ vāṁ vṛ́ko mā́ vṛkī́rā́ dadharṣīnmā́ pári varktamutá mā́ti dhaktam |
1.183.4c ayáṁ vāṁ bhāgó níhita iyáṁ gī́rdásrāvimé vāṁ nidháyo mádhūnām ||

mā́ | vām | vṛ́kaḥ | mā́ | vṛkī́ḥ | ā́ | dadharṣīt | mā́ | pári | varktam | utá | mā́ | áti | dhaktam |
ayám | vām | bhāgáḥ | ní-hitaḥ | iyám | gī́ḥ | dásrau | imé | vām | ni-dháyaḥ | mádhūnām ||1.183.4||

1.183.5a yuvā́ṁ gótamaḥ purumīḻhó átrirdásrā hávaté'vase havíṣmān |
1.183.5c díśaṁ ná diṣṭā́mṛjūyéva yántā́ me hávaṁ nāsatyópa yātam ||

yuvā́m | gótamaḥ | puru-mīḻháḥ | átriḥ | dásrā | hávate | ávase | havíṣmān |
díśam | ná | diṣṭā́m | ṛjuyā́-iva | yántā | ā́ | me | hávam | nāsatyā | úpa | yātam ||1.183.5||

1.183.6a átāriṣma támasaspārámasyá práti vāṁ stómo aśvināvadhāyi |
1.183.6c éhá yātaṁ pathíbhirdevayā́nairvidyā́meṣáṁ vṛjánaṁ jīrádānum ||

átāriṣma | támasaḥ | pārám | asyá | práti | vām | stómaḥ | aśvinau | adhāyi |
ā́ | ihá | yātam | pathí-bhiḥ | deva-yā́naiḥ | vidyā́ma | iṣám | vṛjánam | jīrá-dānum ||1.183.6||


1.184.1a tā́ vāmadyá tā́vaparáṁ huvemocchántyāmuṣási váhnirukthaíḥ |
1.184.1c nā́satyā kúha citsántāvaryó divó nápātā sudā́starāya ||

tā́ | vām | adyá | taú | aparám | huvema | ucchántyām | uṣási | váhniḥ | ukthaíḥ |
nā́satyā | kúha | cit | sántau | aryáḥ | diváḥ | nápātā | sudā́ḥ-tarāya ||1.184.1||

1.184.2a asmé ū ṣú vṛṣaṇā mādayethāmútpaṇī́m̐rhatamūrmyā́ mádantā |
1.184.2c śrutáṁ me ácchoktibhirmatīnā́méṣṭā narā nícetārā ca kárṇaiḥ ||

asmé íti | ūm̐ íti | sú | vṛṣaṇā | mādayethām | út | paṇī́n | hatam | ūrmyā́ | mádantā |
śrutám | me | ácchokti-bhiḥ | matīnā́m | éṣṭā | narā | ní-cetārā | ca | kárṇaiḥ ||1.184.2||

1.184.3a śriyé pūṣanniṣukṛ́teva devā́ nā́satyā vahatúṁ sūryā́yāḥ |
1.184.3c vacyánte vāṁ kakuhā́ apsú jātā́ yugā́ jūrṇéva váruṇasya bhū́reḥ ||

śriyé | pūṣan | iṣukṛ́tā-iva | devā́ | nā́satyā | vahatúm | sūryā́yāḥ |
vacyánte | vā́m | kakuhā́ḥ | ap-sú | jātā́ḥ | yugā́ | jūrṇā́-iva | váruṇasya | bhū́reḥ ||1.184.3||

1.184.4a asmé sā́ vāṁ mādhvī rātírastu stómaṁ hinotaṁ mānyásya kāróḥ |
1.184.4c ánu yádvāṁ śravasyā̀ sudānū suvī́ryāya carṣaṇáyo mádanti ||

asmé íti | sā́ | vām | mādhvī íti | rātíḥ | astu | stómam | hinotam | mānyásya | kāróḥ |
ánu | yát | vām | śravasyā̀ | sudānū íti su-dānū | su-vī́ryāya | carṣaṇáyaḥ | mádanti ||1.184.4||

1.184.5a eṣá vāṁ stómo aśvināvakāri mā́nebhirmaghavānā suvṛktí |
1.184.5c yātáṁ vartístánayāya tmáne cāgástye nāsatyā mádantā ||

eṣáḥ | vām | stómaḥ | aśvinau | akāri | mā́nebhiḥ | magha-vānā | su-vṛktí |
yātám | vartíḥ | tánayāya | tmáne | ca | agástye | nāsatyā | mádantā ||1.184.5||

1.184.6a átāriṣma támasaspārámasyá práti vāṁ stómo aśvināvadhāyi |
1.184.6c éhá yātaṁ pathíbhirdevayā́nairvidyā́meṣáṁ vṛjánaṁ jīrádānum ||

átāriṣma | támasaḥ | pārám | asyá | práti | vām | stómaḥ | aśvinau | adhāyi |
ā́ | ihá | yātam | pathí-bhiḥ | deva-yā́naiḥ | vidyā́ma | iṣám | vṛjánam | jīrá-dānum ||1.184.6||


1.185.1a katarā́ pū́rvā katarā́parāyóḥ kathā́ jāté kavayaḥ kó ví veda |
1.185.1c víśvaṁ tmánā bibhṛto yáddha nā́ma ví vartete áhanī cakríyeva ||

katarā́ | pū́rvā | katarā́ | áparā | ayóḥ | kathā́ | jāté íti | kavayaḥ | káḥ | ví | veda |
víśvam | tmánā | bibhṛtaḥ | yát | ha | nā́ma | ví | vartete | áhanī íti | cakríyā-iva ||1.185.1||

1.185.2a bhū́riṁ dvé ácarantī cárantaṁ padvántaṁ gárbhamapádī dadhāte |
1.185.2c nítyaṁ ná sūnúṁ pitrórupásthe dyā́vā rákṣataṁ pṛthivī no ábhvāt ||

bhū́ri | dvé íti | ácarantī íti | cárantam | pat-vántam | gárbham | apádī íti | dadhāte íti |
nítyam | ná | sūnúm | pitróḥ | upá-sthe | dyā́vā | rákṣatam | pṛthivī íti | naḥ | ábhvāt ||1.185.2||

1.185.3a anehó dātrámáditeranarváṁ huvé svàrvadavadháṁ námasvat |
1.185.3c tádrodasī janayataṁ jaritré dyā́vā rákṣataṁ pṛthivī no ábhvāt ||

aneháḥ | dātrám | áditeḥ | anarvám | huvé | svàḥ-vat | avadhám | námasvat |
tát | rodasī íti | janayatam | jaritré | dyā́vā | rákṣatam | pṛthivī íti | naḥ | ábhvāt ||1.185.3||

1.185.4a átapyamāne ávasā́vantī ánu ṣyāma ródasī deváputre |
1.185.4c ubhé devā́nāmubháyebhiráhnāṁ dyā́vā rákṣataṁ pṛthivī no ábhvāt ||

átapyamāne íti | ávasā | ávantī íti | ánu | syāma | ródasī íti | deváputre íti devá-putre |
ubhé íti | devā́nām | ubháyebhiḥ | áhnām | dyā́vā | rákṣatam | pṛthivī íti | naḥ | ábhvāt ||1.185.4||

1.185.5a saṁgácchamāne yuvatī́ sámante svásārā jāmī́ pitrórupásthe |
1.185.5c abhijíghrantī bhúvanasya nā́bhiṁ dyā́vā rákṣataṁ pṛthivī no ábhvāt ||

saṁgácchamāne íti sam-gácchamāne | yuvatī́ íti | sámante íti sám-ante | svásārā | jāmī́ íti | pitróḥ | upá-sthe |
abhijíghrantī ítyabhi-jíghrantī | bhúvanasya | nā́bhim | dyā́vā | rákṣatam | pṛthivī íti | naḥ | ábhvāt ||1.185.5||

1.185.6a urvī́ sádmanī bṛhatī́ ṛténa huvé devā́nāmávasā jánitrī |
1.185.6c dadhā́te yé amṛ́taṁ suprátīke dyā́vā rákṣataṁ pṛthivī no ábhvāt ||

urvī́ íti | sádmanī íti | bṛhatī́ íti | ṛténa | huvé | devā́nām | ávasā | jánitrī íti |
dadhā́te íti | yé íti | amṛ́tam | suprátīke íti su-prátīke | dyā́vā | rákṣatam | pṛthivī íti | naḥ | ábhvāt ||1.185.6||

1.185.7a urvī́ pṛthvī́ bahulé dūréante úpa bruve námasā yajñé asmín |
1.185.7c dadhā́te yé subháge suprátūrtī dyā́vā rákṣataṁ pṛthivī no ábhvāt ||

urvī́ íti | pṛthvī́ íti | bahulé íti | dūréante íti dūré-ante | úpa | bruve | námasā | yajñé | asmín |
dadhā́te íti | yé íti | subháge íti su-bháge | suprátūrtī íti su-prátūrtī | dyā́vā | rákṣatam | pṛthivī íti | naḥ | ábhvāt ||1.185.7||

1.185.8a devā́nvā yáccakṛmā́ káccidā́gaḥ sákhāyaṁ vā sádamíjjā́spatiṁ vā |
1.185.8c iyáṁ dhī́rbhūyā avayā́nameṣāṁ dyā́vā rákṣataṁ pṛthivī no ábhvāt ||

devā́n | vā | yát | cakṛmá | kát | cit | ā́gaḥ | sákhāyam | vā | sádam | ít | jā́ḥ-patim | vā |
iyám | dhī́ḥ | bhūyāḥ | ava-yā́nam | éṣām | dyā́vā | rákṣatam | pṛthivī íti | naḥ | ábhvāt ||1.185.8||

1.185.9a ubhā́ śáṁsā náryā mā́maviṣṭāmubhé mā́mūtī́ ávasā sacetām |
1.185.9c bhū́ri cidaryáḥ sudā́starāyeṣā́ mádanta iṣayema devāḥ ||

ubhā́ | śáṁsā | náryā | mā́m | aviṣṭām | ubhé íti | mā́m | ūtī́ íti | ávasā | sacetām |
bhū́ri | cit | aryáḥ | sudā́ḥ-tarāya | iṣā́ | mádantaḥ | iṣayema | devāḥ ||1.185.9||

1.185.10a ṛtáṁ divé tádavocaṁ pṛthivyā́ abhiśrāvā́ya prathamáṁ sumedhā́ḥ |
1.185.10c pātā́mavadyā́dduritā́dabhī́ke pitā́ mātā́ ca rakṣatāmávobhiḥ ||

ṛtám | divé | tát | avocam | pṛthivyaí | abhi-śrāvā́ya | prathamám | su-medhā́ḥ |
pātā́m | avadyā́t | duḥ-itā́t | abhī́ke | pitā́ | mātā́ | ca | rakṣatām | ávaḥ-bhiḥ ||1.185.10||

1.185.11a idáṁ dyāvāpṛthivī satyámastu pítarmā́taryádihópabruvé vām |
1.185.11c bhūtáṁ devā́nāmavamé ávobhirvidyā́meṣáṁ vṛjánaṁ jīrádānum ||

idám | dyāvāpṛthivī íti | satyám | astu | pítaḥ | mā́taḥ | yát | ihá | upa-bruvé | vām |
bhūtám | devā́nām | avamé íti | ávaḥ-bhiḥ | vidyā́ma | iṣám | vṛjánam | jīrá-dānum ||1.185.11||


1.186.1a ā́ na íḻābhirvidáthe suśastí viśvā́naraḥ savitā́ devá etu |
1.186.1c ápi yáthā yuvāno mátsathā no víśvaṁ jágadabhipitvé manīṣā́ ||

ā́ | naḥ | íḻābhiḥ | vidáthe | su-śastí | viśvā́naraḥ | savitā́ | deváḥ | etu |
ápi | yáthā | yuvānaḥ | mátsatha | naḥ | víśvam | jágat | abhi-pitvé | manīṣā́ ||1.186.1||

1.186.2a ā́ no víśva ā́skrā gamantu devā́ mitró aryamā́ váruṇaḥ sajóṣāḥ |
1.186.2c bhúvanyáthā no víśve vṛdhā́saḥ kárantsuṣā́hā vithuráṁ ná śávaḥ ||

ā́ | naḥ | víśve | ā́skrāḥ | gamantu | devā́ḥ | mitráḥ | aryamā́ | váruṇaḥ | sa-jóṣāḥ |
bhúvan | yáthā | naḥ | víśve | vṛdhā́saḥ | káran | su-sáhā | vithurám | ná | śávaḥ ||1.186.2||

1.186.3a préṣṭhaṁ vo átithiṁ gṛṇīṣe'gníṁ śastíbhisturváṇiḥ sajóṣāḥ |
1.186.3c ásadyáthā no váruṇaḥ sukīrtíríṣaśca parṣadarigūrtáḥ sūríḥ ||

préṣṭham | vaḥ | átithim | gṛṇīṣe | agním | śastí-bhiḥ | turváṇiḥ | sa-jóṣāḥ |
ásat | yáthā | naḥ | váruṇaḥ | su-kīrtíḥ | íṣaḥ | ca | parṣat | ari-gūrtáḥ | sūríḥ ||1.186.3||

1.186.4a úpa va éṣe námasā jigīṣóṣā́sānáktā sudúgheva dhenúḥ |
1.186.4c samāné áhanvimímāno arkáṁ víṣurūpe páyasi sásminnū́dhan ||

úpa | vaḥ | ā́ | iṣe | námasā | jigīṣā́ | uṣásānáktā | sudúghā-iva | dhenúḥ |
samāné | áhan | vi-mímānaḥ | arkám | víṣu-rūpe | páyasi | sásmin | ū́dhan ||1.186.4||

1.186.5a utá nó'hirbudhnyò máyaskaḥ śíśuṁ ná pipyúṣīva veti síndhuḥ |
1.186.5c yéna nápātamapā́ṁ junā́ma manojúvo vṛ́ṣaṇo yáṁ váhanti ||

utá | naḥ | áhiḥ | budhnyàḥ | máyaḥ | karíti kaḥ | śíśum | ná | pipyúṣī-iva | veti | síndhuḥ |
yéna | nápātam | apā́m | junā́ma | manaḥ-júvaḥ | vṛ́ṣaṇaḥ | yám | váhanti ||1.186.5||

1.186.6a utá na īṁ tváṣṭā́ gantvácchā smátsūríbhirabhipitvé sajóṣāḥ |
1.186.6c ā́ vṛtrahéndraścarṣaṇiprā́stuvíṣṭamo narā́ṁ na ihá gamyāḥ ||

utá | naḥ | īm | tváṣṭā | ā́ | gantu | áccha | smát | sūrí-bhiḥ | abhi-pitvé | sa-jóṣāḥ |
ā́ | vṛtra-hā́ | índraḥ | carṣaṇi-prā́ḥ | tuvíḥ-tamaḥ | narā́m | naḥ | ihá | gamyāḥ ||1.186.6||

1.186.7a utá na īṁ matáyó'śvayogāḥ śíśuṁ ná gā́vastáruṇaṁ rihanti |
1.186.7c támīṁ gíro jánayo ná pátnīḥ surabhíṣṭamaṁ narā́ṁ nasanta ||

utá | naḥ | īm | matáyaḥ | áśva-yogāḥ | śíśum | ná | gā́vaḥ | táruṇam | rihanti |
tám | īm | gíraḥ | jánayaḥ | ná | pátnīḥ | surabhíḥ-tamam | narā́m | nasanta ||1.186.7||

1.186.8a utá na īṁ marúto vṛddhásenāḥ smádródasī sámanasaḥ sadantu |
1.186.8c pṛ́ṣadaśvāso'vánayo ná ráthā riśā́daso mitrayújo ná devā́ḥ ||

utá | naḥ | īm | marútaḥ | vṛddhá-senāḥ | smát | ródasī íti | sá-manasaḥ | sadantu |
pṛ́ṣat-aśvāsaḥ | avánayaḥ | ná | ráthāḥ | riśā́dasaḥ | mitra-yújaḥ | ná | devā́ḥ ||1.186.8||

1.186.9a prá nú yádeṣāṁ mahinā́ cikitré prá yuñjate prayújasté suvṛktí |
1.186.9c ádha yádeṣāṁ sudíne ná śárurvíśvamériṇaṁ pruṣāyánta sénāḥ ||

prá | nú | yát | eṣām | mahinā́ | cikitré | prá | yuñjate | pra-yújaḥ | té | su-vṛktí |
ádha | yát | eṣām | su-díne | ná | śáruḥ | víśvam | ā́ | íriṇam | pruṣāyánta | sénāḥ ||1.186.9||

1.186.10a pró aśvínāvávase kṛṇudhvaṁ prá pūṣáṇaṁ svátavaso hí sánti |
1.186.10c adveṣó víṣṇurvā́ta ṛbhukṣā́ ácchā sumnā́ya vavṛtīya devā́n ||

pró íti | aśvínau | ávase | kṛṇudhvam | prá | pūṣáṇam | svá-tavasaḥ | hí | sánti |
adveṣáḥ | víṣṇuḥ | vā́taḥ | ṛbhukṣā́ḥ | áccha | sumnā́ya | vavṛtīya | devā́n ||1.186.10||

1.186.11a iyáṁ sā́ vo asmé dī́dhitiryajatrā apiprā́ṇī ca sádanī ca bhūyāḥ |
1.186.11c ní yā́ devéṣu yátate vasūyúrvidyā́meṣáṁ vṛjánaṁ jīrádānum ||

iyám | sā́ | vaḥ | asmé íti | dī́dhitiḥ | yajatrāḥ | api-prā́ṇī | ca | sádanī | ca | bhūyāḥ |
ní | yā́ | devéṣu | yátate | vasu-yúḥ | vidyā́ma | iṣám | vṛjánam | jīrá-dānum ||1.186.11||


1.187.1a pitúṁ nú stoṣaṁ mahó dharmā́ṇaṁ táviṣīm |
1.187.1c yásya tritó vyójasā vṛtráṁ víparvamardáyat ||

pitúm | nú | stoṣam | maháḥ | dharmā́ṇam | táviṣīm |
yásya | tritáḥ | ví | ójasā | vṛtrám | ví-parvam | ardáyat ||1.187.1||

1.187.2a svā́do pito mádho pito vayáṁ tvā vavṛmahe |
1.187.2c asmā́kamavitā́ bhava ||

svā́do íti | píto íti | mádho íti | pito íti | vayám | tvā | vavṛmahe |
asmā́kam | avitā́ | bhava ||1.187.2||

1.187.3a úpa naḥ pitavā́ cara śiváḥ śivā́bhirūtíbhiḥ |
1.187.3c mayobhúradviṣeṇyáḥ sákhā suśévo ádvayāḥ ||

úpa | naḥ | pito íti | ā́ | cara | śiváḥ | śivā́bhiḥ | ūtí-bhiḥ |
mayaḥ-bhúḥ | adviṣeṇyáḥ | sákhā | su-śévaḥ | ádvayāḥ ||1.187.3||

1.187.4a táva tyé pito rásā rájāṁsyánu víṣṭhitāḥ |
1.187.4c diví vā́tā iva śritā́ḥ ||

táva | tyé | pito íti | rásāḥ | rájāṁsi | ánu | ví-sthitāḥ |
diví | vā́tāḥ-iva | śritā́ḥ ||1.187.4||

1.187.5a táva tyé pito dádatastáva svādiṣṭha té pito |
1.187.5c prá svādmā́no rásānāṁ tuvigrī́vā iverate ||

táva | tyé | pito íti | dádataḥ | táva | svādiṣṭha | té | pito íti |
prá | svādmā́naḥ | rásānām | tuvigrī́vāḥ-iva | īrate ||1.187.5||

1.187.6a tvé pito mahā́nāṁ devā́nāṁ máno hitám |
1.187.6c ákāri cā́ru ketúnā távā́himávasāvadhīt ||

tvé íti | pito íti | mahā́nām | devā́nām | mánaḥ | hitám |
ákāri | cā́ru | ketúnā | táva | áhim | ávasā | avadhīt ||1.187.6||

1.187.7a yádadó pito ájaganvivásva párvatānām |
1.187.7c átrā cinno madho pitó'raṁ bhakṣā́ya gamyāḥ ||

yát | adáḥ | pito íti | ájagan | vivásva | párvatānām |
átra | cit | naḥ | madho íti | pito íti | áram | bhakṣā́ya | gamyāḥ ||1.187.7||

1.187.8a yádapā́móṣadhīnāṁ pariṁśámāriśā́mahe |
1.187.8c vā́tāpe pī́va ídbhava ||

yát | apā́m | óṣadhīnām | pariṁśám | ā-riśā́mahe |
vā́tāpe | pī́vaḥ | ít | bhava ||1.187.8||

1.187.9a yátte soma gávāśiro yávāśiro bhájāmahe |
1.187.9c vā́tāpe pī́va ídbhava ||

yát | te | soma | gó-āśiraḥ | yáva-āśiraḥ | bhájāmahe |
vā́tāpe | pī́vaḥ | ít | bhava ||1.187.9||

1.187.10a karambhá oṣadhe bhava pī́vo vṛkká udārathíḥ |
1.187.10c vā́tāpe pī́va ídbhava ||

karambháḥ | oṣadhe | bhava | pī́vaḥ | vṛkkáḥ | udārathíḥ |
vā́tāpe | pī́vaḥ | ít | bhava ||1.187.10||

1.187.11a táṁ tvā vayáṁ pito vácobhirgā́vo ná havyā́ suṣūdima |
1.187.11c devébhyastvā sadhamā́damasmábhyaṁ tvā sadhamā́dam ||

tvám | tvā | vayám | pito íti | vácaḥ-bhiḥ | gā́vaḥ | ná | havyā́ | susūdima |
devébhyaḥ | tvā | sadha-mā́dam | asmábhyam | tvā | sadha-mā́dam ||1.187.11||


1.188.1a sámiddho adyá rājasi devó devaíḥ sahasrajit |
1.188.1c dūtó havyā́ kavírvaha ||

sám-iddhaḥ | adyá | rājasi | deváḥ | devaíḥ | sahasra-jit |
dūtáḥ | havyā́ | kavíḥ | vaha ||1.188.1||

1.188.2a tánūnapādṛtáṁ yaté mádhvā yajñáḥ sámajyate |
1.188.2c dádhatsahasríṇīríṣaḥ ||

tánū-napāt | ṛtám | yaté | mádhvā | yajñáḥ | sám | ajyate |
dádhat | sahasríṇīḥ | íṣaḥ ||1.188.2||

1.188.3a ājúhvāno na ī́ḍyo devā́m̐ ā́ vakṣi yajñíyān |
1.188.3c ágne sahasrasā́ asi ||

ā-júhvānaḥ | naḥ | ī́ḍyaḥ | devā́n | ā́ | vakṣi | yajñíyān |
ágne | sahasra-sā́ḥ | asi ||1.188.3||

1.188.4a prācī́naṁ barhírójasā sahásravīramastṛṇan |
1.188.4c yátrādityā virā́jatha ||

prācī́nam | barhíḥ | ójasā | sahásra-vīram | astṛṇan |
yátra | ādityāḥ | vi-rā́jatha ||1.188.4||

1.188.5a virā́ṭsamrā́ḍvibhvī́ḥ prabhvī́rbahvī́śca bhū́yasīśca yā́ḥ |
1.188.5c dúro ghṛtā́nyakṣaran ||

vi-rā́ṭ | sam-rā́ṭ | vi-bhvī́ḥ | pra-bhvī́ḥ | bahvī́ḥ | ca | bhū́yasīḥ | ca | yā́ḥ |
dúraḥ | ghṛtā́ni | akṣaran ||1.188.5||

1.188.6a surukmé hí supéśasā́dhi śriyā́ virā́jataḥ |
1.188.6c uṣā́sāvéhá sīdatām ||

surukmé íti su-rukmé | hí | su-péśasā | ádhi | śriyā́ | vi-rā́jataḥ |
uṣásau | ā́ | ihá | sīdatām ||1.188.6||

1.188.7a prathamā́ hí suvā́casā hótārā daívyā kavī́ |
1.188.7c yajñáṁ no yakṣatāmimám ||

prathamā́ | hí | su-vā́casā | hótārā | daívyā | kavī́ íti |
yajñám | naḥ | yakṣatām | imám ||1.188.7||

1.188.8a bhā́ratī́ḻe sárasvati yā́ vaḥ sárvā upabruvé |
1.188.8c tā́ naścodayata śriyé ||

bhā́rati | íḻe | sárasvati | yā́ḥ | vaḥ | sárvāḥ | upa-bruvé |
tā́ḥ | naḥ | codayata | śriyé ||1.188.8||

1.188.9a tváṣṭā rūpā́ṇi hí prabhúḥ paśū́nvíśvāntsamānajé |
1.188.9c téṣāṁ naḥ sphātímā́ yaja ||

tváṣṭā | rūpā́ṇi | hí | pra-bhúḥ | paśū́n | víśvān | sam-ānajé |
téṣām | naḥ | sphātím | ā́ | yaja ||1.188.9||

1.188.10a úpa tmányā vanaspate pā́tho devébhyaḥ sṛja |
1.188.10c agnírhavyā́ni siṣvadat ||

úpa | tmányā | vanaspate | pā́thaḥ | devébhyaḥ | sṛja |
agníḥ | havyā́ni | sisvadat ||1.188.10||

1.188.11a purogā́ agnírdevā́nāṁ gāyatréṇa sámajyate |
1.188.11c svā́hākṛtīṣu rocate ||

puraḥ-gā́ḥ | agníḥ | devā́nām | gāyatréṇa | sám | ajyate |
svā́hā-kṛtīṣu | rocate ||1.188.11||


1.189.1a ágne náya supáthā rāyé asmā́nvíśvāni deva vayúnāni vidvā́n |
1.189.1c yuyodhyàsmájjuhurāṇáméno bhū́yiṣṭhāṁ te námaüktiṁ vidhema ||

ágne | náya | su-páthā | rāyé | asmā́n | víśvāni | deva | vayúnāni | vidvā́n |
yuyodhí | asmát | juhurāṇám | énaḥ | bhū́yiṣṭhām | te | námaḥ-uktim | vidhema ||1.189.1||

1.189.2a ágne tváṁ pārayā návyo asmā́ntsvastíbhiráti durgā́ṇi víśvā |
1.189.2c pū́śca pṛthvī́ bahulā́ na urvī́ bhávā tokā́ya tánayāya śáṁ yóḥ ||

ágne | tvám | pāraya | návyaḥ | asmā́n | svastí-bhiḥ | áti | duḥ-gā́ṇi | víśvā |
pū́ḥ | ca | pṛthvī́ | bahulā́ | naḥ | urvī́ | bháva | tokā́ya | tánayāya | śám | yóḥ ||1.189.2||

1.189.3a ágne tvámasmádyuyodhyámīvā ánagnitrā abhyámanta kṛṣṭī́ḥ |
1.189.3c púnarasmábhyaṁ suvitā́ya deva kṣā́ṁ víśvebhiramṛ́tebhiryajatra ||

ágne | tvám | asmát | yuyodhi | ámīvāḥ | ánagni-trāḥ | abhí | ámanta | kṛṣṭī́ḥ |
púnaḥ | asmábhyam | suvitā́ya | deva | kṣā́m | víśvebhiḥ | amṛ́tebhiḥ | yajatra ||1.189.3||

1.189.4a pāhí no agne pāyúbhirájasrairutá priyé sádana ā́ śuśukvā́n |
1.189.4c mā́ te bhayáṁ jaritā́raṁ yaviṣṭha nūnáṁ vidanmā́paráṁ sahasvaḥ ||

pāhí | naḥ | agne | pāyú-bhiḥ | ájasraiḥ | utá | priyé | sádane | ā́ | śuśukvā́n |
mā́ | te | bhayám | jaritā́ram | yaviṣṭha | nūnám | vidat | mā́ | aparám | sahasvaḥ ||1.189.4||

1.189.5a mā́ no agné'va sṛjo aghā́yāviṣyáve ripáve ducchúnāyai |
1.189.5c mā́ datváte dáśate mā́dáte no mā́ rī́ṣate sahasāvanpárā dāḥ ||

mā́ | naḥ | agne | áva | sṛjaḥ | aghā́ya | aviṣyáve | ripáve | ducchúnāyai |
mā́ | datváte | dáśate | mā́ | adáte | naḥ | mā́ | ríṣate | sahasā-van | párā | dāḥ ||1.189.5||

1.189.6a ví gha tvā́vām̐ ṛtajāta yaṁsadgṛṇānó agne tanvè várūtham |
1.189.6c víśvādririkṣórutá vā ninitsórabhihrútāmási hí deva viṣpáṭ ||

ví | gha | tvā́-vān | ṛta-jāta | yaṁsat | gṛṇanáḥ | agne | tanvè | várūtham |
víśvāt | ririkṣóḥ | utá | vā | ninitsóḥ | abhi-hrútām | ási | hí | deva | viṣpáṭ ||1.189.6||

1.189.7a tváṁ tā́m̐ agna ubháyānví vidvā́nvéṣi prapitvé mánuṣo yajatra |
1.189.7c abhipitvé mánave śā́syo bhūrmarmṛjénya uśígbhirnā́kráḥ ||

tvám | tā́m | agne | ubháyān | ví | vidvā́n | véṣi | pra-pitvé | mánuṣaḥ | yajatra |
abhi-pitvé | mánave | śā́syaḥ | bhūḥ | marmṛjényaḥ | uśík-bhiḥ | ná | akráḥ ||1.189.7||

1.189.8a ávocāma nivácanānyasminmā́nasya sūnúḥ sahasāné agnaú |
1.189.8c vayáṁ sahásramṛ́ṣibhiḥ sanema vidyā́meṣáṁ vṛjánaṁ jīrádānum ||

ávocāma | ni-vácanāni | asmin | mā́nasya | sūnúḥ | sahasāné | agnaú |
vayám | sahásram | ṛ́ṣi-bhiḥ | sanema | vidyā́ma | iṣám | vṛjánam | jīrá-dānum ||1.189.8||


1.190.1a anarvā́ṇaṁ vṛṣabháṁ mandrájihvaṁ bṛ́haspátiṁ vardhayā návyamarkaíḥ |
1.190.1c gāthānyàḥ surúco yásya devā́ āśṛṇvánti návamānasya mártāḥ ||

anarvā́ṇam | vṛṣabhám | mandrá-jihvam | bṛ́haspátim | vardhaya | návyam | arkaíḥ |
gāthānyàḥ | su-rúcaḥ | yásya | devā́ḥ | ā-śṛṇvánti | návamānasya | mártāḥ ||1.190.1||

1.190.2a támṛtvíyā úpa vā́caḥ sacante sárgo ná yó devayatā́másarji |
1.190.2c bṛ́haspátiḥ sá hyáñjo várāṁsi víbhvā́bhavatsámṛté mātaríśvā ||

tám | ṛtvíyāḥ | úpa | vā́caḥ | sacante | sárgaḥ | ná | yáḥ | deva-yatā́m | ásarji |
bṛ́haspátiḥ | sáḥ | hí | áñjaḥ | várāṁsi | ví-bhvā | ábhavat | sám | ṛté | mātaríśvā ||1.190.2||

1.190.3a úpastutiṁ námasa údyatiṁ ca ślókaṁ yaṁsatsavitéva prá bāhū́ |
1.190.3c asyá krátvāhanyò yó ásti mṛgó ná bhīmó arakṣásastúviṣmān ||

úpa-stutim | námasaḥ | út-yatim | ca | ślókam | yaṁsat | savitā́-iva | prá | bāhū́ íti |
asyá | krátvā | ahanyàḥ | yáḥ | ásti | mṛgáḥ | ná | bhīmáḥ | arakṣásaḥ | túviṣmān ||1.190.3||

1.190.4a asyá ślóko divī́yate pṛthivyā́mátyo ná yaṁsadyakṣabhṛ́dvícetāḥ |
1.190.4c mṛgā́ṇāṁ ná hetáyo yánti cemā́ bṛ́haspáteráhimāyām̐ abhí dyū́n ||

asyá | ślókaḥ | diví | īyate | pṛthivyā́m | átyaḥ | ná | yaṁsat | yakṣa-bhṛ́t | ví-cetāḥ |
mṛgā́ṇām | ná | hetáyaḥ | yánti | ca | imā́ḥ | bṛ́haspáteḥ | áhi-māyān | abhí | dyū́n ||1.190.4||

1.190.5a yé tvā devosrikáṁ mányamānāḥ pāpā́ bhadrámupajī́vanti pajrā́ḥ |
1.190.5c ná dūḍhyè ánu dadāsi vāmáṁ bṛ́haspate cáyasa ítpíyārum ||

yé | tvā | deva | usrikám | mányamānāḥ | pāpā́ḥ | bhadrám | upa-jī́vanti | pajrā́ḥ |
ná | duḥ-dhyè | ánu | dadāsi | vāmám | bṛ́haspate | cáyase | ít | píyārum ||1.190.5||

1.190.6a supraítuḥ sūyávaso ná pánthā durniyántuḥ páriprīto ná mitráḥ |
1.190.6c anarvā́ṇo abhí yé cákṣate nó'pīvṛtā aporṇuvánto asthuḥ ||

su-praítuḥ | su-yávasaḥ | ná | pánthāḥ | duḥ-niyántuḥ | pári-prītaḥ | ná | mitráḥ |
anarvā́ṇaḥ | abhí | yé | cákṣate | naḥ | ápi-vṛtāḥ | apa-ūrṇuvántaḥ | asthuḥ ||1.190.6||

1.190.7a sáṁ yáṁ stúbho'vánayo ná yánti samudráṁ ná sraváto ródhacakrāḥ |
1.190.7c sá vidvā́m̐ ubháyaṁ caṣṭe antárbṛ́haspátistára ā́paśca gṛ́dhraḥ ||

sám | yám | stúbhaḥ | avánayaḥ | ná | yánti | samudrám | ná | sravátaḥ | ródha-cakrāḥ |
sáḥ | vidvā́n | ubháyam | caṣṭe | antáḥ | bṛ́haspátiḥ | táraḥ | ā́paḥ | ca | gṛ́dhraḥ ||1.190.7||

1.190.8a evā́ mahástuvijātástúviṣmānbṛ́haspátirvṛṣabhó dhāyi deváḥ |
1.190.8c sá naḥ stutó vīrávaddhātu gómadvidyā́meṣáṁ vṛjánaṁ jīrádānum ||

evá | maháḥ | tuvi-jātáḥ | túviṣmān | bṛ́haspátiḥ | vṛṣabháḥ | dhāyi | deváḥ |
sáḥ | naḥ | stutáḥ | vīrá-vat | dhātu | gó-mat | vidyā́ma | iṣám | vṛjánam | jīrá-dānum ||1.190.8||


1.191.1a káṅkato ná káṅkató'tho satīnákaṅkataḥ |
1.191.1c dvā́víti plúṣī íti nyàdṛ́ṣṭā alipsata ||

káṅkataḥ | ná | káṅkataḥ | átho íti | satīná-kaṅkataḥ |
dvaú | íti | plúṣī íti | íti | ní | adṛ́ṣṭāḥ | alipsata ||1.191.1||

1.191.2a adṛ́ṣṭānhantyāyatyátho hanti parāyatī́ |
1.191.2c átho avaghnatī́ hantyátho pinaṣṭi piṁṣatī́ ||

adṛ́ṣṭān | hanti | ā-yatī́ | átho íti | hanti | parā-yatī́ |
átho íti | ava-ghnatī́ | hanti | átho íti | pinaṣṭi | piṁṣatī́ ||1.191.2||

1.191.3a śarā́saḥ kúśarāso darbhā́saḥ sairyā́ utá |
1.191.3c mauñjā́ adṛ́ṣṭā vairiṇā́ḥ sárve sākáṁ nyàlipsata ||

śarā́saḥ | kúśarāsaḥ | darbhā́saḥ | sairyā́ḥ | utá |
mauñjā́ḥ | adṛ́ṣṭāḥ | vairiṇā́ḥ | sárve | sākám | ní | alipsata ||1.191.3||

1.191.4a ní gā́vo goṣṭhé asadanní mṛgā́so avikṣata |
1.191.4c ní ketávo jánānāṁ nyàdṛ́ṣṭā alipsata ||

ní | gā́vaḥ | go-sthé | asadan | ní | mṛgā́saḥ | avikṣata |
ní | ketávaḥ | jánānām | ní | adṛ́ṣṭāḥ | alipsata ||1.191.4||

1.191.5a etá u tyé prátyadṛśranpradoṣáṁ táskarā iva |
1.191.5c ádṛṣṭā víśvadṛṣṭāḥ prátibuddhā abhūtana ||

eté | ūm̐ íti | tyé | práti | adṛśran | pra-doṣám | táskarāḥ-iva |
ádṛṣṭāḥ | víśva-dṛṣṭāḥ | práti-buddhāḥ | abhūtana ||1.191.5||

1.191.6a dyaúrvaḥ pitā́ pṛthivī́ mātā́ sómo bhrā́tā́ditiḥ svásā |
1.191.6c ádṛṣṭā víśvadṛṣṭāstíṣṭhateláyatā sú kam ||

dyaúḥ | vaḥ | pitā́ | pṛthivī́ | mātā́ | sómaḥ | bhrā́tā | áditiḥ | svásā |
ádṛṣṭāḥ | víśva-dṛṣṭāḥ | tíṣṭhata | iláyata | sú | kam ||1.191.6||

1.191.7a yé áṁsyā yé áṅgyāḥ sūcī́kā yé prakaṅkatā́ḥ |
1.191.7c ádṛṣṭāḥ kíṁ canéhá vaḥ sárve sākáṁ ní jasyata ||

yé | áṁsyāḥ | yé | áṅgyāḥ | sūcī́kāḥ | yé | pra-kaṅkatā́ḥ |
ádṛṣṭāḥ | kím | caná | ihá | vaḥ | sárve | sākám | ní | jasyata ||1.191.7||

1.191.8a útpurástātsū́rya eti viśvádṛṣṭo adṛṣṭahā́ |
1.191.8c adṛ́ṣṭāntsárvāñjambháyantsárvāśca yātudhānyàḥ ||

út | purástāt | sū́ryaḥ | eti | viśvá-dṛṣṭaḥ | adṛṣṭa-hā́ |
adṛ́ṣṭān | sárvān | jambháyan | sárvāḥ | ca | yātu-dhānyàḥ ||1.191.8||

1.191.9a údapaptadasaú sū́ryaḥ purú víśvāni jū́rvan |
1.191.9c ādityáḥ párvatebhyo viśvádṛṣṭo adṛṣṭahā́ ||

út | apaptat | asaú | sū́ryaḥ | purú | víśvāni | jū́rvan |
ādityáḥ | párvatebhyaḥ | viśvá-dṛṣṭaḥ | adṛṣṭa-hā́ ||1.191.9||

1.191.10a sū́rye viṣámā́ sajāmi dṛ́tiṁ súrāvato gṛhé |
1.191.10c só cinnú ná marāti nó vayáṁ marāmāré asya yójanaṁ hariṣṭhā́ mádhu tvā madhulā́ cakāra ||

sū́rye | viṣám | ā́ | sajāmi | dṛ́tim | súrā-vataḥ | gṛhé |
sáḥ | cit | nú | ná | marāti | nó íti | vayám | marāma | āré | asya | yójanam | hari-sthā́ḥ | mádhu | tvā | madhulā́ | cakāra ||1.191.10||

1.191.11a iyattikā́ śakuntikā́ sakā́ jaghāsa te viṣám |
1.191.11c só cinnú ná marāti nó vayáṁ marāmāré asya yójanaṁ hariṣṭhā́ mádhu tvā madhulā́ cakāra ||

iyattikā́ | śakuntikā́ | sakā́ | jaghāsa | te | viṣám |
só íti | cit | nú | ná | marāti | nó íti | vayám | marāma | āré | asya | yójanam | hari-sthā́ḥ | mádhu | tvā | madhulā́ | cakāra ||1.191.11||

1.191.12a tríḥ saptá viṣpuliṅgakā́ viṣásya púṣyamakṣan |
1.191.12c tā́ścinnú ná maranti nó vayáṁ marāmāré asya yójanaṁ hariṣṭhā́ mádhu tvā madhulā́ cakāra ||

tríḥ | saptá | viṣpuliṅgakā́ḥ | viṣásya | púṣyam | akṣan |
tā́ḥ | cit | nú | ná | maranti | nó íti | vayám | marāma | āré | asya | yójanam | hari-sthā́ḥ | mádhu | tvā | madhulā́ | cakāra ||1.191.12||

1.191.13a navānā́ṁ navatīnā́ṁ viṣásya rópuṣīṇām |
1.191.13c sárvāsāmagrabhaṁ nā́māré asya yójanaṁ hariṣṭhā́ mádhu tvā madhulā́ cakāra ||

navānā́m | navatīnā́m | viṣásya | rópuṣīṇām |
sárvāsām | agrabham | nā́ma | āré | asya | yójanam | hari-sthā́ḥ | mádhu | tvā | madhulā́ | cakāra ||1.191.13||

1.191.14a tríḥ saptá mayūryàḥ saptá svásāro agrúvaḥ |
1.191.14c tā́ste viṣáṁ ví jabhrira udakáṁ kumbhínīriva ||

tríḥ | saptá | mayūryàḥ | saptá | svásāraḥ | agrúvaḥ |
tā́ḥ | te | viṣám | ví | jabhrire | udakám | kumbhínīḥ-iva ||1.191.14||

1.191.15a iyattakáḥ kuṣumbhakástakáṁ bhinadmyáśmanā |
1.191.15c táto viṣáṁ prá vāvṛte párācīránu saṁvátaḥ ||

iyattakáḥ | kuṣumbhakáḥ | takám | bhinadmi | áśmanā |
tátaḥ | viṣám | prá | vavṛte | párācīḥ | ánu | sam-vátaḥ ||1.191.15||

1.191.16a kuṣumbhakástádabravīdgiréḥ pravartamānakáḥ |
1.191.16c vṛ́ścikasyārasáṁ viṣámarasáṁ vṛścika te viṣám ||

kuṣumbhakáḥ | tát | abravīt | giréḥ | pra-vartamānakáḥ |
vṛ́ścikasya | arasám | viṣám | arasám | vṛścika | te | viṣám ||1.191.16||


2.1.1a tvámagne dyúbhistvámāśuśukṣáṇistvámadbhyástvámáśmanaspári |
2.1.1c tváṁ vánebhyastvámóṣadhībhyastváṁ nṛṇā́ṁ nṛpate jāyase śúciḥ ||

tvám | agne | dyú-bhiḥ | tvám | āśuśukṣáṇiḥ | tvám | at-bhyáḥ | tvám | áśmanaḥ | pári |
tvám | vánebhyaḥ | tvám | óṣadhībhyaḥ | tvám | nṛṇā́m | nṛ-pate | jāyase | śúciḥ ||2.1.1||

2.1.2a távāgne hotráṁ táva potrámṛtvíyaṁ táva neṣṭráṁ tvámagnídṛtāyatáḥ |
2.1.2c táva praśāstráṁ tvámadhvarīyasi brahmā́ cā́si gṛhápatiśca no dáme ||

táva | agne | hotrám | táva | potrám | ṛtvíyam | táva | neṣṭrám | tvám | agnít | ṛta-yatáḥ |
táva | pra-śāstrám | tvám | adhvari-yasi | brahmā́ | ca | ási | gṛhá-patiḥ | ca | naḥ | dáme ||2.1.2||

2.1.3a tvámagna índro vṛṣabháḥ satā́masi tváṁ víṣṇururugāyó namasyàḥ |
2.1.3c tváṁ brahmā́ rayivídbrahmaṇaspate tváṁ vidhartaḥ sacase púraṁdhyā ||

tvám | agne | índraḥ | vṛṣabháḥ | satā́m | asi | tvám | víṣṇuḥ | uru-gāyáḥ | namasyàḥ |
tvám | brahmā́ | rayi-vít | brahmaṇaḥ | pate | tvám | vidhartaríti vi-dhartaḥ | sacase | púram-dhyā ||2.1.3||

2.1.4a tvámagne rā́jā váruṇo dhṛtávratastváṁ mitró bhavasi dasmá ī́ḍyaḥ |
2.1.4c tvámaryamā́ sátpatiryásya sambhújaṁ tvámáṁśo vidáthe deva bhājayúḥ ||

tvám | agne | rā́jā | váruṇaḥ | dhṛtá-vrataḥ | tvám | mitráḥ | bhavasi | dasmáḥ | ī́ḍyaḥ |
tvám | aryamā́ | sát-patiḥ | yásya | sam-bhújam | tvám | áṁśaḥ | vidáthe | deva | bhājayúḥ ||2.1.4||

2.1.5a tvámagne tváṣṭā vidhaté suvī́ryaṁ táva gnā́vo mitramahaḥ sajātyàm |
2.1.5c tvámāśuhémā rariṣe sváśvyaṁ tváṁ narā́ṁ śárdho asi purūvásuḥ ||

tvám | agne | tváṣṭā | vidhaté | su-vī́ryam | táva | gnā́vaḥ | mitra-mahaḥ | sa-jātyàm |
tvám | āśu-hémā | rariṣe | su-áśvyam | tvám | narā́m | śárdhaḥ | asi | puru-vásuḥ ||2.1.5||

2.1.6a tvámagne rudró ásuro mahó divástváṁ śárdho mā́rutaṁ pṛkṣá īśiṣe |
2.1.6c tváṁ vā́tairaruṇaíryāsi śaṁgayástváṁ pūṣā́ vidhatáḥ pāsi nú tmánā ||

tvám | agne | rudráḥ | ásuraḥ | maháḥ | diváḥ | tvám | śárdhaḥ | mā́rutam | pṛkṣáḥ | īśiṣe |
tvám | vā́taiḥ | aruṇaíḥ | yāsi | śam-gayáḥ | tvám | pūṣā́ | vidhatáḥ | pāsi | nú | tmánā ||2.1.6||

2.1.7a tvámagne draviṇodā́ araṁkṛ́te tváṁ deváḥ savitā́ ratnadhā́ asi |
2.1.7c tváṁ bhágo nṛpate vásva īśiṣe tváṁ pāyúrdáme yásté'vidhat ||

tvám | agne | draviṇaḥ-dā́ḥ | aram-kṛ́te | tvám | deváḥ | savitā́ | ratna-dhā́ḥ | asi |
tvám | bhágaḥ | nṛ-pate | vásvaḥ | īśiṣe | tvám | pāyúḥ | dáme | yáḥ | te | ávidhat ||2.1.7||

2.1.8a tvā́magne dáma ā́ viśpátiṁ víśastvā́ṁ rā́jānaṁ suvidátramṛñjate |
2.1.8c tváṁ víśvāni svanīka patyase tváṁ sahásrāṇi śatā́ dáśa práti ||

tvā́m | agne | dáme | ā́ | viśpátim | víśaḥ | tvā́m | rā́jānam | su-vidátram | ṛñjate |
tvám | víśvāni | su-anīka | patyase | tvám | sahásrāṇi | śatā́ | dáśa | práti ||2.1.8||

2.1.9a tvā́magne pitáramiṣṭíbhirnárastvā́ṁ bhrātrā́ya śámyā tanūrúcam |
2.1.9c tváṁ putró bhavasi yásté'vidhattváṁ sákhā suśévaḥ pāsyādhṛ́ṣaḥ ||

tvā́m | agne | pitáram | iṣṭí-bhiḥ | náraḥ | tvā́m | bhrātrā́ya | śámyā | tanū-rúcam |
tvám | putráḥ | bhavasi | yáḥ | te | ávidhat | tvám | sákhā | su-śévaḥ | pāsi | ā-dhṛ́ṣaḥ ||2.1.9||

2.1.10a tvámagna ṛbhúrāké namasyàstváṁ vā́jasya kṣumáto rāyá īśiṣe |
2.1.10c tváṁ ví bhāsyánu dakṣi dāváne tváṁ viśíkṣurasi yajñámātániḥ ||

tvám | agne | ṛbhúḥ | āké | namasyàḥ | tvám | vā́jasya | kṣu-mátaḥ | rāyáḥ | īśiṣe |
tvám | ví | bhāsi | ánu | dhakṣi | dāváne | tvám | vi-śíkṣuḥ | asi | yajñám | ā-tániḥ ||2.1.10||

2.1.11a tvámagne áditirdeva dāśúṣe tváṁ hótrā bhā́ratī vardhase girā́ |
2.1.11c tvámíḻā śatáhimāsi dákṣase tváṁ vṛtrahā́ vasupate sárasvatī ||

tvám | agne | áditiḥ | deva | dāśúṣe | tvám | hótrā | bhā́ratī | vardhase | girā́ |
tvám | íḻā | śatá-himā | asi | dákṣase | tvám | vṛtra-hā́ | vasu-pate | sárasvatī ||2.1.11||

2.1.12a tvámagne súbhṛta uttamáṁ váyastáva spārhé várṇa ā́ saṁdṛ́śi śríyaḥ |
2.1.12c tváṁ vā́jaḥ pratáraṇo bṛhánnasi tváṁ rayírbahuló viśvátaspṛthúḥ ||

tvám | agne | sú-bhṛtaḥ | ut-tamám | váyaḥ | táva | spārhé | várṇe | ā́ | sam-dṛ́śi | śríyaḥ |
tvám | vā́jaḥ | pra-táraṇaḥ | bṛhán | asi | tvám | rayíḥ | bahuláḥ | viśvátaḥ | pṛthúḥ ||2.1.12||

2.1.13a tvā́magna ādityā́sa āsyàṁ tvā́ṁ jihvā́ṁ śúcayaścakrire kave |
2.1.13c tvā́ṁ rātiṣā́co adhvaréṣu saścire tvé devā́ havíradantyā́hutam ||

tvā́m | agne | ādityā́saḥ | āsyàm | tvā́m | jihvā́m | śúcayaḥ | cakrire | kave |
tvā́m | rāti-sā́caḥ | adhvaréṣu | saścire | tvé íti | devā́ḥ | havíḥ | adanti | ā́-hutam ||2.1.13||

2.1.14a tvé agne víśve amṛ́tāso adrúha āsā́ devā́ havíradantyā́hutam |
2.1.14c tváyā mártāsaḥ svadanta āsutíṁ tváṁ gárbho vīrúdhāṁ jajñiṣe śúciḥ ||

tvé íti | agne | víśve | amṛ́tāsaḥ | adrúhaḥ | āsā́ | devā́ḥ | havíḥ | adanti | ā́-hutam |
tváyā | mártāsaḥ | svadante | ā-sutím | tvám | gárbhaḥ | vīrúdhām | jajñiṣe | śúciḥ ||2.1.14||

2.1.15a tváṁ tā́ntsáṁ ca práti cāsi majmánā́gne sujāta prá ca deva ricyase |
2.1.15c pṛkṣó yádátra mahinā́ ví te bhúvadánu dyā́vāpṛthivī́ ródasī ubhé ||

tvám | tā́n | sám | ca | práti | ca | asi | majmánā | ágne | su-jāta | prá | ca | deva | ricyase |
pṛkṣáḥ | yát | átra | mahinā́ | ví | te | bhúvat | ánu | dyā́vāpṛthivī́ íti | ródasī íti | ubhé íti ||2.1.15||

2.1.16a yé stotṛ́bhyo góagrāmáśvapeśasamágne rātímupasṛjánti sūráyaḥ |
2.1.16c asmā́ñca tā́m̐śca prá hí néṣi vásya ā́ bṛhádvadema vidáthe suvī́rāḥ ||

yé | stotṛ́-bhyaḥ | gó-agrām | áśva-peśasam | ágne | rātím | upa-sṛjánti | sūráyaḥ |
asmā́n | ca | tā́n | ca | prá | hí | néṣi | vásyaḥ | ā́ | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.1.16||


2.2.1a yajñéna vardhata jātávedasamagníṁ yajadhvaṁ havíṣā tánā girā́ |
2.2.1c samidhānáṁ suprayásaṁ svàrṇaraṁ dyukṣáṁ hótāraṁ vṛjáneṣu dhūrṣádam ||

yajñéna | vardhata | jātá-vedasam | agním | yajadhvam | havíṣā | tánā | girā́ |
sam-idhānám | su-prayásam | svàḥ-naram | dyukṣám | hótāram | vṛjáneṣu | dhūḥ-sádam ||2.2.1||

2.2.2a abhí tvā náktīruṣáso vavāśiré'gne vatsáṁ ná svásareṣu dhenávaḥ |
2.2.2c divá ivédaratírmā́nuṣā yugā́ kṣápo bhāsi puruvāra saṁyátaḥ ||

abhí | tvā | náktīḥ | uṣásaḥ | vavāśire | ágne | vatsám | ná | svásareṣu | dhenávaḥ |
diváḥ-iva | ít | aratíḥ | mā́nuṣā | yugā́ | ā́ | kṣápaḥ | bhāsi | puru-vāra | sam-yátaḥ ||2.2.2||

2.2.3a táṁ devā́ budhné rájasaḥ sudáṁsasaṁ diváspṛthivyóraratíṁ nyèrire |
2.2.3c ráthamiva védyaṁ śukráśociṣamagníṁ mitráṁ ná kṣitíṣu praśáṁsyam ||

táṁ | devā́ḥ | budhné | rájasaḥ | su-dáṁsasam | diváḥpṛthivyóḥ | aratím | ní | erire |
rátham-iva | védyam | śukrá-śociṣam | agním | mitrám | ná | kṣitíṣu | pra-śáṁsyam ||2.2.3||

2.2.4a támukṣámāṇaṁ rájasi svá ā́ dáme candrámiva surúcaṁ hvārá ā́ dadhuḥ |
2.2.4c pṛ́śnyāḥ pataráṁ citáyantamakṣábhiḥ pāthó ná pāyúṁ jánasī ubhé ánu ||

tám | ukṣámāṇam | rájasi | své | ā́ | dáme | candrám-iva | su-rúcam | hvāré | ā́ | dadhuḥ |
pṛ́śnyāḥ | patarám | citáyantam | akṣá-bhiḥ | pātháḥ | ná | pāyúm | jánasī íti | ubhé íti | ánu ||2.2.4||

2.2.5a sá hótā víśvaṁ pári bhūtvadhvaráṁ támu havyaírmánuṣa ṛñjate girā́ |
2.2.5c hiriśipró vṛdhasānā́su járbhuraddyaúrná stṛ́bhiścitayadródasī ánu ||

sáḥ | hótā | víśvam | pári | bhūtu | adhvarám | tám | ūm̐ íti | havyaíḥ | mánuṣaḥ | ṛñjate | girā́ |
hiri-śipráḥ | vṛdhasānā́su | járbhurat | dyaúḥ | ná | stṛ́-bhiḥ | citayat | ródasī íti | ánu ||2.2.5||

2.2.6a sá no revátsamidhānáḥ svastáye saṁdadasvā́nrayímasmā́su dīdihi |
2.2.6c ā́ naḥ kṛṇuṣva suvitā́ya ródasī ágne havyā́ mánuṣo deva vītáye ||

sáḥ | naḥ | revát | sam-idhānáḥ | svastáye | sam-dadasvā́n | rayím | asmā́su | dīdihi |
ā́ | naḥ | kṛṇuṣva | suvitā́ya | ródasī íti | ágne | havyā́ | mánuṣaḥ | deva | vītáye ||2.2.6||

2.2.7a dā́ no agne bṛható dā́ḥ sahasríṇo duró ná vā́jaṁ śrútyā ápā vṛdhi |
2.2.7c prā́cī dyā́vāpṛthivī́ bráhmaṇā kṛdhi svàrṇá śukrámuṣáso ví didyutaḥ ||

dā́ḥ | naḥ | agne | bṛhatáḥ | dā́ḥ | sahasríṇaḥ | duráḥ | ná | vā́jam | śrútyai | ápa | vṛdhi |
prā́cī íti | dyā́vāpṛthivī́ íti | bráhmaṇā | kṛdhi | svàḥ | ná | śukrám | uṣásaḥ | ví | didyutaḥ ||2.2.7||

2.2.8a sá idhāná uṣáso rā́myā ánu svàrṇá dīdedaruṣéṇa bhānúnā |
2.2.8c hótrābhiragnírmánuṣaḥ svadhvaró rā́jā viśā́mátithiścā́rurāyáve ||

sáḥ | idhānáḥ | uṣásaḥ | rā́myāḥ | ánu | svàḥ | ná | dīdet | aruṣéṇa | bhānúnā |
hótrābhiḥ | agníḥ | mánuṣaḥ | su-adhvaráḥ | rā́jā | viśā́m | átithiḥ | cā́ruḥ | āyáve ||2.2.8||

2.2.9a evā́ no agne amṛ́teṣu pūrvya dhī́ṣpīpāya bṛháddiveṣu mā́nuṣā |
2.2.9c dúhānā dhenúrvṛjáneṣu kāráve tmánā śatínaṁ pururū́pamiṣáṇi ||

evá | naḥ | agne | amṛ́teṣu | pūrvya | dhī́ḥ | pīpāya | bṛhát-diveṣu | mā́nuṣā |
dúhānā | dhenúḥ | vṛjáneṣu | kāráve | tmánā | śatínam | puru-rū́pam | iṣáṇi ||2.2.9||

2.2.10a vayámagne árvatā vā suvī́ryaṁ bráhmaṇā vā citayemā jánām̐ áti |
2.2.10c asmā́kaṁ dyumnámádhi páñca kṛṣṭíṣūccā́ svàrṇá śuśucīta duṣṭáram ||

vayám | agne | árvatā | vā́ | su-vī́ryam | bráhmaṇā | vā́ | citayema | jánān | áti |
asmā́kam | dyumnám | ádhi | páñca | kṛṣṭíṣu | uccā́ | svàḥ | ná | śuśucīta | dustáram ||2.2.10||

2.2.11a sá no bodhi sahasya praśáṁsyo yásmintsujātā́ iṣáyanta sūráyaḥ |
2.2.11c yámagne yajñámupayánti vājíno nítye toké dīdivā́ṁsaṁ své dáme ||

sáḥ | naḥ | bodhi | sahasya | pra-śáṁsyaḥ | yásmin | su-jātā́ḥ | iṣáyanta | sūráyaḥ |
yám | agne | yajñám | upa-yánti | vājínaḥ | nítye | toké | dīdi-vā́ṁsam | své | dáme ||2.2.11||

2.2.12a ubháyāso jātavedaḥ syāma te stotā́ro agne sūráyaśca śármaṇi |
2.2.12c vásvo rāyáḥ puruścandrásya bhū́yasaḥ prajā́vataḥ svapatyásya śagdhi naḥ ||

ubháyāsaḥ | jāta-vedaḥ | syāma | te | stotā́raḥ | agne | sūráyaḥ | ca | śármaṇi |
vásvaḥ | rāyáḥ | puru-candrásya | bhū́yasaḥ | prajā́-vataḥ | su-apatyásya | śagdhi | naḥ ||2.2.12||

2.2.13a yé stotṛ́bhyo góagrāmáśvapeśasamágne rātímupasṛjánti sūráyaḥ |
2.2.13c asmā́ñca tā́m̐śca prá hí néṣi vásya ā́ bṛhádvadema vidáthe suvī́rāḥ ||

yé | stotṛ́-bhyaḥ | gó-agrām | áśva-peśasam | ágne | rātím | upa-sṛjánti | sūráyaḥ |
asmā́n | ca | tā́n | ca | prá | hí | néṣi | vásyaḥ | ā́ | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.2.13||


2.3.1a sámiddho agnírníhitaḥ pṛthivyā́ṁ pratyáṅvíśvāni bhúvanānyasthāt |
2.3.1c hótā pāvakáḥ pradívaḥ sumedhā́ devó devā́nyajatvagnírárhan ||

sám-iddhaḥ | agníḥ | ní-hitaḥ | pṛthivyā́m | pratyáṅ | víśvāni | bhúvanāni | asthāt |
hótā | pāvakáḥ | pra-dívaḥ | su-medhā́ḥ | deváḥ | devā́n | yajatu | agníḥ | árhan ||2.3.1||

2.3.2a nárāśáṁsaḥ práti dhā́mānyañjántisró dívaḥ práti mahnā́ svarcíḥ |
2.3.2c ghṛtaprúṣā mánasā havyámundánmūrdhányajñásya sámanaktu devā́n ||

nárāśáṁsaḥ | práti | dhā́māni | añján | tisráḥ | dívaḥ | práti | mahnā́ | su-arcíḥ |
ghṛta-prúṣā | mánasā | havyám | undán | mūrdhán | yajñásya | sám | anaktu | devā́n ||2.3.2||

2.3.3a īḻitó agne mánasā no árhandevā́nyakṣi mā́nuṣātpū́rvo adyá |
2.3.3c sá ā́ vaha marútāṁ śárdho ácyutamíndraṁ naro barhiṣádaṁ yajadhvam ||

īḻitáḥ | agne | mánasā | naḥ | árhan | devā́n | yakṣi | mā́nuṣāt | pū́rvaḥ | adyá |
sáḥ | ā́ | vaha | marútām | śárdhaḥ | ácyutam | índram | naraḥ | barhi-sádam | yajadhvam ||2.3.3||

2.3.4a déva barhirvárdhamānaṁ suvī́raṁ stīrṇáṁ rāyé subháraṁ védyasyā́m |
2.3.4c ghṛténāktáṁ vasavaḥ sīdatedáṁ víśve devā ādityā yajñíyāsaḥ ||

déva | barhiḥ | várdhamānam | su-vī́ram | stīrṇám | rāyé | su-bháram | védī íti | asyā́m |
ghṛténa | aktám | vasavaḥ | sīdata | idám | víśve | devāḥ | ādityāḥ | yajñíyāsaḥ ||2.3.4||

2.3.5a ví śrayantāmurviyā́ hūyámānā dvā́ro devī́ḥ suprāyaṇā́ námobhiḥ |
2.3.5c vyácasvatīrví prathantāmajuryā́ várṇaṁ punānā́ yaśásaṁ suvī́ram ||

ví | śrayantām | urviyā́ | hūyámānāḥ | dvā́raḥ | devī́ḥ | supra-ayanā́ḥ | námaḥ-bhiḥ |
vyácasvatīḥ | ví | prathantām | ajuryā́ḥ | várṇam | punānā́ḥ | yaśásam | su-vī́ram ||2.3.5||

2.3.6a sādhvápāṁsi sanátā na ukṣité uṣā́sānáktā vayyèva raṇvité |
2.3.6c tántuṁ tatáṁ saṁváyantī samīcī́ yajñásya péśaḥ sudúghe páyasvatī ||

sādhú | ápāṁsi | sanátā | naḥ | ukṣité íti | uṣásānáktā | vayyā̀-iva | raṇvité íti |
tántum | tatám | saṁváyantī íti sam-váyantī | samīcī́ íti sam-īcī́ | yajñásya | péśaḥ | sudúghe íti su-dúghe | páyasvatī íti ||2.3.6||

2.3.7a daívyā hótārā prathamā́ vidúṣṭara ṛjú yakṣataḥ sámṛcā́ vapúṣṭarā |
2.3.7c devā́nyájantāvṛtuthā́ sámañjato nā́bhā pṛthivyā́ ádhi sā́nuṣu triṣú ||

daívyā | hótārā | prathamā́ | vidúḥ-tarā | ṛjú | yakṣataḥ | sám | ṛcā́ | vapúḥ-tarā |
devā́n | yájantau | ṛtu-thā́ | sám | añjataḥ | nā́bhā | pṛthivyā́ḥ | ádhi | sā́nuṣu | triṣú ||2.3.7||

2.3.8a sárasvatī sādháyantī dhíyaṁ na íḻā devī́ bhā́ratī viśvátūrtiḥ |
2.3.8c tisró devī́ḥ svadháyā barhírédámácchidraṁ pāntu śaraṇáṁ niṣádya ||

sárasvatī | sādháyantī | dhíyam | naḥ | íḻā | devī́ | bhā́ratī | viśvá-tūrtiḥ |
tisráḥ | devī́ḥ | svadháyā | barhíḥ | ā́ | idám | ácchidram | pāntu | śaraṇám | ni-sádya ||2.3.8||

2.3.9a piśáṅgarūpaḥ subháro vayodhā́ḥ śruṣṭī́ vīró jāyate devákāmaḥ |
2.3.9c prajā́ṁ tváṣṭā ví ṣyatu nā́bhimasmé áthā devā́nāmápyetu pā́thaḥ ||

piśáṅga-rūpaḥ | su-bháraḥ | vayaḥ-dhā́ḥ | śruṣṭī́ | vīráḥ | jāyate | devá-kāmaḥ |
pra-jā́m | tváṣṭā | ví | syatu | nā́bhim | asmé íti | átha | devā́nām | ápi | etu | pā́thaḥ ||2.3.9||

2.3.10a vánaspátiravasṛjánnúpa sthādagnírhavíḥ sūdayāti prá dhībhíḥ |
2.3.10c trídhā sámaktaṁ nayatu prajānándevébhyo daívyaḥ śamitópa havyám ||

vánaspátiḥ | ava-sṛján | úpa | sthāt | agníḥ | havíḥ | sūdayāti | prá | dhībhíḥ |
trídhā | sám-aktam | nayatu | pra-jānán | devébhyaḥ | daívyaḥ | śamitā́ | úpa | havyám ||2.3.10||

2.3.11a ghṛtáṁ mimikṣe ghṛtámasya yónirghṛté śritó ghṛtámvasya dhā́ma |
2.3.11c anuṣvadhámā́ vaha mādáyasva svā́hākṛtaṁ vṛṣabha vakṣi havyám ||

ghṛtám | mimikṣe | ghṛtám | asya | yóniḥ | ghṛté | śritáḥ | ghṛtám | ūm̐ íti | asya | dhā́ma |
anu-svadhám | ā́ | vaha | mādáyasva | svā́hā-kṛtam | vṛṣabha | vakṣi | havyám ||2.3.11||


2.4.1a huvé vaḥ sudyótmānaṁ suvṛktíṁ viśā́magnímátithiṁ suprayásam |
2.4.1c mitrá iva yó didhiṣā́yyo bhū́ddevá ā́deve jáne jātávedāḥ ||

huvé | vaḥ | su-dyótmānam | su-vṛktím | viśā́m | agním | átithim | su-prayásam |
mitráḥ-iva | yáḥ | didhiṣā́yyaḥ | bhū́t | deváḥ | ā́-deve | jáne | jātá-vedāḥ ||2.4.1||

2.4.2a imáṁ vidhánto apā́ṁ sadhásthe dvitā́dadhurbhṛ́gavo vikṣvā̀yóḥ |
2.4.2c eṣá víśvānyabhyàstu bhū́mā devā́nāmagníraratírjīrā́śvaḥ ||

imám | vidhántaḥ | apā́m | sadhá-sthe | dvitā́ | adadhuḥ | bhṛ́gavaḥ | vikṣú | āyóḥ |
eṣáḥ | víśvāni | abhí | astu | bhū́ma | devā́nām | agníḥ | aratíḥ | jīrá-aśvaḥ ||2.4.2||

2.4.3a agníṁ devā́so mā́nuṣīṣu vikṣú priyáṁ dhuḥ kṣeṣyánto ná mitrám |
2.4.3c sá dīdayaduśatī́rū́rmyā ā́ dakṣā́yyo yó dā́svate dáma ā́ ||

agním | devā́saḥ | mā́nuṣīṣu | vikṣú | priyám | dhuḥ | kṣeṣyántaḥ | ná | mitrám |
sáḥ | dīdayat | uśatī́ḥ | ū́rmyāḥ | ā́ | dakṣā́yyaḥ | yáḥ | dā́svate | dáme | ā́ ||2.4.3||

2.4.4a asyá raṇvā́ svásyeva puṣṭíḥ sáṁdṛṣṭirasya hiyānásya dákṣoḥ |
2.4.4c ví yó bháribhradóṣadhīṣu jihvā́mátyo ná ráthyo dodhavīti vā́rān ||

asyá | raṇvā́ | svásya-iva | puṣṭíḥ | sám-dṛṣṭiḥ | asya | hiyānásya | dhákṣoḥ |
ví | yáḥ | bháribhrat | óṣadhīṣu | jihvā́m | átyaḥ | ná | ráthyaḥ | dodhavīti | vā́rān ||2.4.4||

2.4.5a ā́ yánme ábhvaṁ vanádaḥ pánantośígbhyo nā́mimīta várṇam |
2.4.5c sá citréṇa cikite ráṁsu bhāsā́ jujurvā́m̐ yó múhurā́ yúvā bhū́t ||

ā́ | yát | me | ábhvam | vanádaḥ | pánanta | uśík-bhyaḥ | ná | amimīta | várṇam |
sáḥ | citréṇa | cikite | rám-su | bhāsā́ | jujurvā́n | yáḥ | múhuḥ | ā́ | yúvā | bhū́t ||2.4.5||

2.4.6a ā́ yó vánā tātṛṣāṇó ná bhā́ti vā́rṇá pathā́ ráthyeva svānīt |
2.4.6c kṛṣṇā́dhvā tápū raṇváściketa dyaúriva smáyamāno nábhobhiḥ ||

ā́ | yáḥ | vánā | tatṛṣāṇáḥ | ná | bhā́ti | vā́ḥ | ná | pathā́ | ráthyā-iva | svānīt |
kṛṣṇá-adhvā | tápuḥ | raṇváḥ | ciketa | dyaúḥ-iva | smáyamānaḥ | nábhaḥ-bhiḥ ||2.4.6||

2.4.7a sá yó vyásthādabhí dákṣadurvī́ṁ paśúrnaíti svayúrágopāḥ |
2.4.7c agníḥ śocíṣmām̐ atasā́nyuṣṇánkṛṣṇávyathirasvadayanná bhū́ma ||

sáḥ | yáḥ | ví | ásthāt | abhí | dhákṣat | urvī́ṁ | paśúḥ | ná | eti | sva-yúḥ | ágopāḥ |
agníḥ | śocíṣmān | atasā́ni | uṣṇán | kṛṣṇá-vyathiḥ | asvadayat | ná | bhū́ma ||2.4.7||

2.4.8a nū́ te pū́rvasyā́vaso ádhītau tṛtī́ye vidáthe mánma śaṁsi |
2.4.8c asmé agne saṁyádvīraṁ bṛhántaṁ kṣumántaṁ vā́jaṁ svapatyáṁ rayíṁ dāḥ ||

nú | te | pū́rvasya | ávasaḥ | ádhi-itau | tṛtī́ye | vidáthe | mánma | śaṁsi |
asmé íti | agne | saṁyát-vīram | bṛhántam | kṣu-mántam | vā́jam | su-apatyám | rayím | dāḥ ||2.4.8||

2.4.9a tváyā yáthā gṛtsamadā́so agne gúhā vanvánta úparām̐ abhí ṣyúḥ |
2.4.9c suvī́rāso abhimātiṣā́haḥ smátsūríbhyo gṛṇaté tádváyo dhāḥ ||

tváyā | yáthā | gṛtsa-madā́saḥ | agne | gúhā | vanvántaḥ | úparān | abhí | syúríti syúḥ |
su-vī́rāsaḥ | abhimāti-sáhaḥ | smát | sūrí-bhyaḥ | gṛṇaté | tát | váyaḥ | dhāḥ ||2.4.9||


2.5.1a hótājaniṣṭa cétanaḥ pitā́ pitṛ́bhya ūtáye |
2.5.1c prayákṣañjényaṁ vásu śakéma vājíno yámam ||

hótā | ajaniṣṭa | cétanaḥ | pitā́ | pitṛ́-bhyaḥ | ūtáye |
pra-yákṣan | jényam | vásu | śakéma | vājínaḥ | yámam ||2.5.1||

2.5.2a ā́ yásmintsaptá raśmáyastatā́ yajñásya netári |
2.5.2c manuṣváddaívyamaṣṭamáṁ pótā víśvaṁ tádinvati ||

ā́ | yásmin | saptá | raśmáyaḥ | tatā́ḥ | yajñásya | netári |
manuṣvát | daívyam | aṣṭamám | pótā | víśvam | tát | invati ||2.5.2||

2.5.3a dadhanvé vā yádīmánu vócadbráhmāṇi véru tát |
2.5.3c pári víśvāni kā́vyā nemíścakrámivābhavat ||

dadhanvé | vā | yát | īm | ánu | vócat | bráhmāṇi | véḥ | ūm̐ íti | tát |
pári | víśvāni | kā́vyā | nemíḥ | cakrám-iva | abhavat ||2.5.3||

2.5.4a sākáṁ hí śúcinā śúciḥ praśāstā́ krátunā́jani |
2.5.4c vidvā́m̐ asya vratā́ dhruvā́ vayā́ ivā́nu rohate ||

sākám | hí | śúcinā | śúciḥ | pra-śāstā́ | krátunā | ájani |
vidvā́n | asya | vratā́ | dhruvā́ | vayā́ḥ-iva | ánu | rohate ||2.5.4||

2.5.5a tā́ asya várṇamāyúvo néṣṭuḥ sacanta dhenávaḥ |
2.5.5c kuvíttisṛ́bhya ā́ váraṁ svásāro yā́ idáṁ yayúḥ ||

tā́ḥ | asya | várṇam | āyúvaḥ | néṣṭuḥ | sacanta | dhenávaḥ |
kuvít | tisṛ́-bhyaḥ | ā́ | váram | svásāraḥ | yā́ḥ | idám | yayúḥ ||2.5.5||

2.5.6a yádī mātúrúpa svásā ghṛtáṁ bhárantyásthita |
2.5.6c tā́sāmadhvaryúrā́gatau yávo vṛṣṭī́va modate ||

yádi | mātúḥ | úpa | svásā | ghṛtám | bhárantī | ásthita |
tā́sām | adhvaryúḥ | ā́-gatau | yávaḥ | vṛṣṭī́-iva | modate ||2.5.6||

2.5.7a sváḥ svā́ya dhā́yase kṛṇutā́mṛtvígṛtvíjam |
2.5.7c stómaṁ yajñáṁ cā́dáraṁ vanémā rarimā́ vayám ||

sváḥ | svā́ya | dhā́yase | kṛṇutā́m | ṛtvík | ṛtvíjam |
stómam | yajñám | ca | ā́t | áram | vanéma | rarimá | vayám ||2.5.7||

2.5.8a yáthā vidvā́m̐ áraṁ káradvíśvebhyo yajatébhyaḥ |
2.5.8c ayámagne tvé ápi yáṁ yajñáṁ cakṛmā́ vayám ||

yáthā | vidvā́n | áram | kárat | víśvebhyaḥ | yajatébhyaḥ |
ayám | agne | tvé íti | ápi | yám | yajñám | cakṛmá | vayám ||2.5.8||


2.6.1a imā́ṁ me agne samídhamimā́mupasádaṁ vaneḥ |
2.6.1c imā́ u ṣú śrudhī gíraḥ ||

imā́m | me | agne | sam-ídham | imā́m | upa-sádam | vaneríti vaneḥ |
imā́ḥ | ūm̐ íti | sú | śrudhi | gíraḥ ||2.6.1||

2.6.2a ayā́ te agne vidhemórjo napādáśvamiṣṭe |
2.6.2c enā́ sūkténa sujāta ||

ayā́ | te | agne | vidhema | ū́rjaḥ | napāt | áśvam-iṣṭe |
enā́ | su-ukténa | su-jāta ||2.6.2||

2.6.3a táṁ tvā gīrbhírgírvaṇasaṁ draviṇasyúṁ draviṇodaḥ |
2.6.3c saparyéma saparyávaḥ ||

tám | tvā | gīḥ-bhíḥ | gírvaṇasam | draviṇasyúm | draviṇaḥ-daḥ |
saparyéma | saparyávaḥ ||2.6.3||

2.6.4a sá bodhi sūrírmaghávā vásupate vásudāvan |
2.6.4c yuyodhyàsmáddvéṣāṁsi ||

sáḥ | bodhi | sūríḥ | maghá-vā | vásu-pate | vásu-dāvan |
yuyodhí | asmát | dvéṣāṁsi ||2.6.4||

2.6.5a sá no vṛṣṭíṁ diváspári sá no vā́jamanarvā́ṇam |
2.6.5c sá naḥ sahasríṇīríṣaḥ ||

sáḥ | naḥ | vṛṣṭím | diváḥ | pári | sáḥ | naḥ | vā́jam | anarvā́ṇam |
sáḥ | naḥ | sahasríṇīḥ | íṣaḥ ||2.6.5||

2.6.6a ī́ḻānāyāvasyáve yáviṣṭha dūta no girā́ |
2.6.6c yájiṣṭha hotarā́ gahi ||

ī́ḻānāya | avasyáve | yáviṣṭha | dūta | naḥ | girā́ |
yájiṣṭha | hotaḥ | ā́ | gahi ||2.6.6||

2.6.7a antárhyàgna ī́yase vidvā́ñjánmobháyā kave |
2.6.7c dūtó jányeva mítryaḥ ||

antáḥ | hí | agne | ī́yase | vidvā́n | jánma | ubháyā | kave |
dūtáḥ | jányā-iva | mítryaḥ ||2.6.7||

2.6.8a sá vidvā́m̐ ā́ ca piprayo yákṣi cikitva ānuṣák |
2.6.8c ā́ cāsmíntsatsi barhíṣi ||

sáḥ | vidvā́n | ā́ | ca | piprayaḥ | yákṣi | cikitvaḥ | ānuṣák |
ā́ | ca | asmín | satsi | barhíṣi ||2.6.8||


2.7.1a śréṣṭhaṁ yaviṣṭha bhāratā́gne dyumántamā́ bhara |
2.7.1c váso puruspṛ́haṁ rayím ||

śréṣṭham | yaviṣṭha | bhārata | ágne | dyu-mántam | ā́ | bhara |
váso íti | puru-spṛ́ham | rayím ||2.7.1||

2.7.2a mā́ no árātirīśata devásya mártyasya ca |
2.7.2c párṣi tásyā utá dviṣáḥ ||

mā́ | naḥ | árātiḥ | īśata | devásya | mártyasya | ca |
párṣi | tásyāḥ | utá | dviṣáḥ ||2.7.2||

2.7.3a víśvā utá tváyā vayáṁ dhā́rā udanyā̀ iva |
2.7.3c áti gāhemahi dvíṣaḥ ||

víśvāḥ | utá | tváyā | vayám | dhā́rāḥ | udanyā̀ḥ-iva |
áti | gāhemahi | dvíṣaḥ ||2.7.3||

2.7.4a śúciḥ pāvaka vándyó'gne bṛhádví rocase |
2.7.4c tváṁ ghṛtébhirā́hutaḥ ||

śúciḥ | pāvaka | vándyaḥ | ágne | bṛhát | ví | rocase |
tvám | ghṛtébhiḥ | ā́-hutaḥ ||2.7.4||

2.7.5a tváṁ no asi bhāratā́gne vaśā́bhirukṣábhiḥ |
2.7.5c aṣṭā́padībhirā́hutaḥ ||

tvám | naḥ | asi | bhārata | ágne | vaśā́bhiḥ | ukṣá-bhiḥ |
aṣṭā́-padībhiḥ | ā́-hutaḥ ||2.7.5||

2.7.6a drvànnaḥ sarpírāsutiḥ pratnó hótā váreṇyaḥ |
2.7.6c sáhasasputró ádbhutaḥ ||

drú-annaḥ | sarpíḥ-āsutiḥ | pratnáḥ | hótā | váreṇyaḥ |
sáhasaḥ | putráḥ | ádbhutaḥ ||2.7.6||


2.8.1a vājayánniva nū́ ráthānyógām̐ agnérúpa stuhi |
2.8.1c yaśástamasya mīḻhúṣaḥ ||

vājayán-iva | nú | ráthān | yógān | agnéḥ | úpa | stuhi |
yaśáḥ-tamasya | mīḻhúṣaḥ ||2.8.1||

2.8.2a yáḥ sunīthó dadāśúṣe'juryó jaráyannarím |
2.8.2c cā́rupratīka ā́hutaḥ ||

yáḥ | su-nītháḥ | dadāśúṣe | ajuryáḥ | jaráyan | arím |
cā́ru-pratīkaḥ | ā́-hutaḥ ||2.8.2||

2.8.3a yá u śriyā́ dámeṣvā́ doṣóṣási praśasyáte |
2.8.3c yásya vratáṁ ná mī́yate ||

yáḥ | ūm̐ íti | śriyā́ | dámeṣu | ā́ | doṣā́ | uṣási | pra-śasyáte |
yásya | vratám | ná | mī́yate ||2.8.3||

2.8.4a ā́ yáḥ svàrṇá bhānúnā citró vibhā́tyarcíṣā |
2.8.4c añjānó ajárairabhí ||

ā́ | yáḥ | svàḥ | ná | bhānúnā | citráḥ | vi-bhā́ti | arcíṣā |
añjānáḥ | ajáraiḥ | abhí ||2.8.4||

2.8.5a átrimánu svarā́jyamagnímukthā́ni vāvṛdhuḥ |
2.8.5c víśvā ádhi śríyo dadhe ||

átrim | ánu | sva-rā́jyam | agním | ukthā́ni | vavṛdhuḥ |
víśvāḥ | ádhi | śríyaḥ | dadhe ||2.8.5||

2.8.6a agnéríndrasya sómasya devā́nāmūtíbhirvayám |
2.8.6c áriṣyantaḥ sacemahyabhí ṣyāma pṛtanyatáḥ ||

agnéḥ | índrasya | sómasya | devā́nām | ūtí-bhiḥ | vayám |
áriṣyantaḥ | sacemahi | abhí | syāma | pṛtanyatáḥ ||2.8.6||


2.9.1a ní hótā hotṛṣádane vídānastveṣó dīdivā́m̐ asadatsudákṣaḥ |
2.9.1c ádabdhavratapramatirvásiṣṭhaḥ sahasrambharáḥ śúcijihvo agníḥ ||

ní | hótā | hotṛ-sádane | vídānaḥ | tveṣáḥ | dīdi-vā́n | asadat | su-dákṣaḥ |
ádabdhavrata-pramatiḥ | vásiṣṭhaḥ | sahasram-bharáḥ | śúci-jihvaḥ | agníḥ ||2.9.1||

2.9.2a tváṁ dūtástvámu naḥ paraspā́stváṁ vásya ā́ vṛṣabha praṇetā́ |
2.9.2c ágne tokásya nastáne tanū́nāmáprayucchandī́dyadbodhi gopā́ḥ ||

tvám | dūtáḥ | tvám | ūm̐ íti | naḥ | paraḥ-pā́ḥ | tvám | vásyaḥ | ā́ | vṛṣabha | pra-netā́ |
ágne | tokásya | naḥ | táne | tanū́nām | ápra-yucchan | dī́dyat | bodhi | gopā́ḥ ||2.9.2||

2.9.3a vidhéma te paramé jánmannagne vidhéma stómairávare sadhásthe |
2.9.3c yásmādyónerudā́rithā yáje táṁ prá tvé havī́ṁṣi juhure sámiddhe ||

vidhéma | té | paramé | jánman | agne | vidhéma | stómaiḥ | ávare | sadhá-sthe |
yásmāt | yóneḥ | ut-ā́ritha | yáje | tám | prá | tvé íti | havī́ṁṣi | juhure | sám-iddhe ||2.9.3||

2.9.4a ágne yájasva havíṣā yájīyāñchruṣṭī́ deṣṇámabhí gṛṇīhi rā́dhaḥ |
2.9.4c tváṁ hyási rayipátī rayīṇā́ṁ tváṁ śukrásya vácaso manótā ||

ágne | yájasva | havíṣā | yájīyān | śruṣṭī́ | deṣṇám | abhí | gṛṇīhi | rā́dhaḥ |
tvám | hí | ási | rayi-pátiḥ | rayīṇā́m | tvám | śukrásya | vácasaḥ | manótā ||2.9.4||

2.9.5a ubháyaṁ te ná kṣīyate vasavyàṁ divédive jā́yamānasya dasma |
2.9.5c kṛdhí kṣumántaṁ jaritā́ramagne kṛdhí pátiṁ svapatyásya rāyáḥ ||

ubháyam | te | ná | kṣīyate | vasavyàm | divé-dive | jā́yamānasya | dasma |
kṛdhí | kṣu-mántam | jaritā́ram | agne | kṛdhí | pátim | su-apatyásya | rāyáḥ ||2.9.5||

2.9.6a saínā́nīkena suvidátro asmé yáṣṭā devā́m̐ ā́yajiṣṭhaḥ svastí |
2.9.6c ádabdho gopā́ utá naḥ paraspā́ ágne dyumádutá reváddidīhi ||

sáḥ | enā́ | ánīkena | su-vidátraḥ | asmé íti | yáṣṭā | devā́n | ā́-yajiṣṭhaḥ | svastí |
ádabdhaḥ | gopā́ḥ | utá | naḥ | paraḥ-pā́ḥ | ágne | dyu-mát | utá | revát | didīhi ||2.9.6||


2.10.1a johū́tro agníḥ prathamáḥ pitéveḻáspadé mánuṣā yátsámiddhaḥ |
2.10.1c śríyaṁ vásāno amṛ́to vícetā marmṛjényaḥ śravasyàḥ sá vājī́ ||

johū́traḥ | agníḥ | prathamáḥ | pitā́-iva | iḻáḥ | padé | mánuṣā | yát | sám-iddhaḥ |
śríyam | vásānaḥ | amṛ́taḥ | ví-cetāḥ | marmṛjényaḥ | śravasyàḥ | sáḥ | vājī́ ||2.10.1||

2.10.2a śrūyā́ agníścitrábhānurhávaṁ me víśvābhirgīrbhíramṛ́to vícetāḥ |
2.10.2c śyāvā́ ráthaṁ vahato róhitā votā́ruṣā́ha cakre víbhṛtraḥ ||

śruyā́ḥ | agníḥ | citrá-bhānuḥ | hávam | me | víśvābhiḥ | gīḥ-bhíḥ | amṛ́taḥ | ví-cetāḥ |
śyāvā́ | rátham | vahataḥ | róhitā | vā | utá | aruṣā́ | áha | cakre | ví-bhṛtraḥ ||2.10.2||

2.10.3a uttānā́yāmajanayantsúṣūtaṁ bhúvadagníḥ purupéśāsu gárbhaḥ |
2.10.3c śíriṇāyāṁ cidaktúnā máhobhiráparīvṛto vasati prácetāḥ ||

uttānā́yām | ajanayan | sú-sūtam | bhúvat | agníḥ | puru-péśāsu | gárbhaḥ |
śíriṇāyām | cit | aktúnā | máhaḥ-bhiḥ | ápari-vṛtaḥ | vasati | prá-cetāḥ ||2.10.3||

2.10.4a jígharmyagníṁ havíṣā ghṛténa pratikṣiyántaṁ bhúvanāni víśvā |
2.10.4c pṛthúṁ tiraścā́ váyasā bṛhántaṁ vyáciṣṭhamánnai rabhasáṁ dṛ́śānam ||

jígharmi | agním | havíṣā | ghṛténa | prati-kṣiyántam | bhúvanāni | víśvā |
pṛthúm | tiraścā́ | váyasā | bṛhántam | vyáciṣṭham | ánnaiḥ | rabhasám | dṛ́śānam ||2.10.4||

2.10.5a ā́ viśvátaḥ pratyáñcaṁ jigharmyarakṣásā mánasā tájjuṣeta |
2.10.5c máryaśrīḥ spṛhayádvarṇo agnírnā́bhimṛ́śe tanvā̀ járbhurāṇaḥ ||

ā́ | viśvátaḥ | pratyáñcam | jigharmi | arakṣásā | mánasā | tát | juṣeta |
márya-śrīḥ | spṛhayát-varṇaḥ | agníḥ | ná | abhi-mṛ́śe | tanvā̀ | járbhurāṇaḥ ||2.10.5||

2.10.6a jñeyā́ bhāgáṁ sahasānó váreṇa tvā́dūtāso manuvádvadema |
2.10.6c ánūnamagníṁ juhvā̀ vacasyā́ madhupṛ́caṁ dhanasā́ johavīmi ||

jñeyā́ḥ | bhāgám | sahasānáḥ | váreṇa | tvā́-dūtāsaḥ | manu-vát | vadema |
ánūnam | agním | juhvā̀ | vacasyā́ | madhu-pṛ́cam | dhana-sā́ḥ | johavīmi ||2.10.6||


2.11.1a śrudhī́ hávamindra mā́ riṣaṇyaḥ syā́ma te dāváne vásūnām |
2.11.1c imā́ hí tvā́mū́rjo vardháyanti vasūyávaḥ síndhavo ná kṣárantaḥ ||

śrudhí | hávam | indra | mā́ | riṣaṇyaḥ | syā́ma | te | dāváne | vásūnām |
imā́ḥ | hí | tvā́m | ū́rjaḥ | vardháyanti | vasu-yávaḥ | síndhavaḥ | ná | kṣárantaḥ ||2.11.1||

2.11.2a sṛjó mahī́rindra yā́ ápinvaḥ páriṣṭhitā áhinā śūra pūrvī́ḥ |
2.11.2c ámartyaṁ ciddāsáṁ mányamānamávābhinadukthaírvāvṛdhānáḥ ||

sṛjáḥ | mahī́ḥ | indra | yā́ḥ | ápinvaḥ | pári-sthitāḥ | áhinā | śūra | pūrvī́ḥ |
ámartyam | cit | dāsám | mányamānam | áva | abhinat | ukthaíḥ | vavṛdhānáḥ ||2.11.2||

2.11.3a ukthéṣvínnú śūra yéṣu cākántstómeṣvindra rudríyeṣu ca |
2.11.3c túbhyédetā́ yā́su mandasānáḥ prá vāyáve sisrate ná śubhrā́ḥ ||

ukthéṣu | ít | nú | śūra | yéṣu | cākán | stómeṣu | indra | rudríyeṣu | ca |
túbhya | ít | etā́ḥ | yā́su | mandasānáḥ | prá | vāyáve | sisrate | ná | śubhrā́ḥ ||2.11.3||

2.11.4a śubhráṁ nú te śúṣmaṁ vardháyantaḥ śubhráṁ vájraṁ bāhvórdádhānāḥ |
2.11.4c śubhrástvámindra vāvṛdhānó asmé dā́sīrvíśaḥ sū́ryeṇa sahyāḥ ||

śubhrám | nú | te | śúṣmam | vardháyantaḥ | śubhrám | vájram | bāhvóḥ | dádhānāḥ |
śubhráḥ | tvám | indra | vavṛdhānáḥ | asmé íti | dā́sīḥ | víśaḥ | sū́ryeṇa | sahyāḥ ||2.11.4||

2.11.5a gúhā hitáṁ gúhyaṁ gūḻhámapsvápīvṛtaṁ māyínaṁ kṣiyántam |
2.11.5c utó apó dyā́ṁ tastabhvā́ṁsamáhannáhiṁ śūra vīryèṇa ||

gúhā | hitám | gúhyam | gūḻhám | ap-sú | ápi-vṛtam | māyínam | kṣiyántam |
utó íti | apáḥ | dyā́m | tastabhvā́ṁsam | áhan | áhim | śūra | vīryèṇa ||2.11.5||

2.11.6a stávā nú ta indra pūrvyā́ mahā́nyutá stavāma nū́tanā kṛtā́ni |
2.11.6c stávā vájraṁ bāhvóruśántaṁ stávā hárī sū́ryasya ketū́ ||

stáva | nú | te | indra | pūrvyā́ | mahā́ni | utá | stavāma | nū́tanā | kṛtā́ni |
stáva | vájram | bāhvóḥ | uśántam | stáva | hárī íti | sū́ryasya | ketū́ íti ||2.11.6||

2.11.7a hárī nú ta indra vājáyantā ghṛtaścútaṁ svārámasvārṣṭām |
2.11.7c ví samanā́ bhū́miraprathiṣṭā́raṁsta párvataścitsariṣyán ||

hárī íti | nú | te | indra | vājáyantā | ghṛta-ścútam | svārám | asvārṣṭām |
ví | samanā́ | bhū́miḥ | aprathiṣṭa | áraṁsta | párvataḥ | cit | sariṣyán ||2.11.7||

2.11.8a ní párvataḥ sādyáprayucchantsáṁ mātṛ́bhirvāvaśānó akrān |
2.11.8c dūré pāré vā́ṇīṁ vardháyanta índreṣitāṁ dhamániṁ paprathanní ||

ní | párvataḥ | sādi | ápra-yucchan | sám | mātṛ́-bhiḥ | vāvaśānáḥ | akrān |
dūré | pāré | vā́ṇīm | vardháyantaḥ | índra-iṣitām | dhamánim | paprathan | ní ||2.11.8||

2.11.9a índro mahā́ṁ síndhumāśáyānaṁ māyāvínaṁ vṛtrámasphuranníḥ |
2.11.9c árejetāṁ ródasī bhiyāné kánikradato vṛ́ṣṇo asya vájrāt ||

índraḥ | mahā́m | síndhum | ā-śáyānam | māyā-vínam | vṛtrám | asphurat | níḥ |
árejetām | ródasī íti | bhiyāné íti | kánikradataḥ | vṛ́ṣṇaḥ | asya | vájrāt ||2.11.9||

2.11.10a ároravīdvṛ́ṣṇo asya vájró'mānuṣaṁ yánmā́nuṣo nijū́rvāt |
2.11.10c ní māyíno dānavásya māyā́ ápādayatpapivā́ntsutásya ||

ároravīt | vṛ́ṣṇaḥ | asya | vájraḥ | ámānuṣam | yát | mā́nuṣaḥ | ni-jū́rvāt |
ní | māyínaḥ | dānavásya | māyā́ḥ | ápādayat | papi-vā́n | sutásya ||2.11.10||

2.11.11a píbāpibédindra śūra sómaṁ mándantu tvā mandínaḥ sutā́saḥ |
2.11.11c pṛṇántaste kukṣī́ vardhayantvitthā́ sutáḥ paurá índramāva ||

píba-piba | ít | indra | śūra | sómam | mándantu | tvā́ | mandínaḥ | sutā́saḥ |
pṛṇántaḥ | te | kukṣī́ íti | vardhayantu | itthā́ | sutáḥ | pauráḥ | índram | āva ||2.11.11||

2.11.12a tvé indrā́pyabhūma víprā dhíyaṁ vanema ṛtayā́ sápantaḥ |
2.11.12c avasyávo dhīmahi práśastiṁ sadyáste rāyó dāváne syāma ||

tvé íti | indra | ápi | abhūma | víprāḥ | dhíyam | vanema | ṛta-yā́ | sápantaḥ |
avasyávaḥ | dhīmahi | prá-śastim | sadyáḥ | te | rāyáḥ | dāváne | syāma ||2.11.12||

2.11.13a syā́ma té ta indra yé ta ūtī́ avasyáva ū́rjaṁ vardháyantaḥ |
2.11.13c śuṣmíntamaṁ yáṁ cākánāma devāsmé rayíṁ rāsi vīrávantam ||

syā́ma | té | te | indra | yé | te | ūtī́ | avasyávaḥ | ū́rjam | vardháyantaḥ |
śuṣmín-tamam | yám | cākánāma | deva | asmé íti | rayím | rāsi | vīrá-vantam ||2.11.13||

2.11.14a rā́si kṣáyaṁ rā́si mitrámasmé rā́si śárdha indra mā́rutaṁ naḥ |
2.11.14c sajóṣaso yé ca mandasānā́ḥ prá vāyávaḥ pāntyágraṇītim ||

rā́si | kṣáyam | rā́si | mitrám | asmé íti | rā́si | śárdhaḥ | indra | mā́rutam | naḥ |
sa-jóṣasaḥ | yé | ca | mandasānā́ḥ | prá | vāyávaḥ | pānti | ágra-nītim ||2.11.14||

2.11.15a vyántvínnú yéṣu mandasānástṛpátsómaṁ pāhi drahyádindra |
2.11.15c asmā́ntsú pṛtsvā́ tarutrā́vardhayo dyā́ṁ bṛhádbhirarkaíḥ ||

vyántu | ít | nú | yéṣu | mandasānáḥ | tṛpát | sómam | pāhi | drahyát | indra |
asmā́n | sú | pṛt-sú | ā́ | tarutra | ávardhayaḥ | dyā́m | bṛhát-bhiḥ | arkaíḥ ||2.11.15||

2.11.16a bṛhánta ínnú yé te tarutrokthébhirvā sumnámāvívāsān |
2.11.16c stṛṇānā́so barhíḥ pastyā̀vattvótā ídindra vā́jamagman ||

bṛhántaḥ | ít | nú | yé | te | tarutra | ukthébhiḥ | vā | sumnám | ā-vívāsān |
stṛṇānā́saḥ | barhíḥ | pastyà-vat | tvā́-ūtāḥ | ít | indra | vā́jam | agman ||2.11.16||

2.11.17a ugréṣvínnú śūra mandasānástríkadrukeṣu pāhi sómamindra |
2.11.17c pradódhuvacchmáśruṣu prīṇānó yāhí háribhyāṁ sutásya pītím ||

ugréṣu | ít | nú | śūra | mandasānáḥ | trí-kadrukeṣu | pāhi | sómam | indra |
pra-dódhuvat | śmáśruṣu | prīṇānáḥ | yāhí | hári-bhyām | sutásya | pītím ||2.11.17||

2.11.18a dhiṣvā́ śávaḥ śūra yéna vṛtrámavā́bhinaddā́numaurṇavābhám |
2.11.18c ápāvṛṇorjyótirā́ryāya ní savyatáḥ sādi dásyurindra ||

dhiṣvá | śávaḥ | śūra | yéna | vṛtrám | ava-ábhinat | dā́num | aurṇa-vābhám |
ápa | avṛṇoḥ | jyótiḥ | ā́ryāya | ní | savyatáḥ | sādi | dásyuḥ | indra ||2.11.18||

2.11.19a sánema yé ta ūtíbhistáranto víśvāḥ spṛ́dha ā́ryeṇa dásyūn |
2.11.19c asmábhyaṁ táttvāṣṭráṁ viśvárūpamárandhayaḥ sākhyásya tritā́ya ||

sánema | yé | te | ūtí-bhiḥ | tárantaḥ | víśvāḥ | spṛ́dhaḥ | ā́ryeṇa | dásyūn |
asmábhyam | tát | tvāṣṭrám | viśvá-rūpam | árandhayaḥ | sākhyásya | tritā́ya ||2.11.19||

2.11.20a asyá suvānásya mandínastritásya nyárbudaṁ vāvṛdhānó astaḥ |
2.11.20c ávartayatsū́ryo ná cakráṁ bhinádvalámíndro áṅgirasvān ||

asyá | suvānásya | mandínaḥ | tritásya | ní | árbudam | vavṛdhānáḥ | astarítyastaḥ |
ávartayat | sū́ryaḥ | ná | cakrám | bhinát | valám | índraḥ | áṅgirasvān ||2.11.20||

2.11.21a nūnáṁ sā́ te práti váraṁ jaritré duhīyádindra dákṣiṇā maghónī |
2.11.21c śíkṣā stotṛ́bhyo mā́ti dhagbhágo no bṛhádvadema vidáthe suvī́rāḥ ||

nūnám | sā́ | te | práti | váram | jaritré | duhīyát | indra | dákṣiṇā | maghónī |
śíkṣa | stotṛ́-bhyaḥ | mā́ | áti | dhak | bhágaḥ | naḥ | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.11.21||


2.12.1a yó jātá evá prathamó mánasvāndevó devā́nkrátunā paryábhūṣat |
2.12.1c yásya śúṣmādródasī ábhyasetāṁ nṛmṇásya mahnā́ sá janāsa índraḥ ||

yáḥ | jātáḥ | evá | prathamáḥ | mánasvān | deváḥ | devā́n | krátunā | pari-ábhūṣat |
yásya | śúṣmāt | ródasī íti | ábhyasetām | nṛmṇásya | mahnā́ | sáḥ | janāsaḥ | índraḥ ||2.12.1||

2.12.2a yáḥ pṛthivī́ṁ vyáthamānāmádṛṁhadyáḥ párvatānprákupitām̐ áramṇāt |
2.12.2c yó antárikṣaṁ vimamé várīyo yó dyā́mástabhnātsá janāsa índraḥ ||

yáḥ | pṛthivī́m | vyáthamānām | ádṛṁhat | yáḥ | párvatān | prá-kupitān | áramṇāt |
yáḥ | antárikṣam | vi-mamé | várīyaḥ | yáḥ | dyā́m | ástabhnāt | sáḥ | janāsaḥ | índraḥ ||2.12.2||

2.12.3a yó hatvā́himáriṇātsaptá síndhūnyó gā́ udā́jadapadhā́ valásya |
2.12.3c yó áśmanorantáragníṁ jajā́na saṁvṛ́ksamátsu sá janāsa índraḥ ||

yáḥ | hatvā́ | áhim | áriṇāt | saptá | síndhūn | yáḥ | gā́ḥ | ut-ā́jat | apa-dhā́ | valásya |
yáḥ | áśmanoḥ | antáḥ | agním | jajā́na | sam-vṛ́k | samát-su | sáḥ | janāsaḥ | índraḥ ||2.12.3||

2.12.4a yénemā́ víśvā cyávanā kṛtā́ni yó dā́saṁ várṇamádharaṁ gúhā́kaḥ |
2.12.4c śvaghnī́va yó jigīvā́m̐llakṣámā́dadaryáḥ puṣṭā́ni sá janāsa índraḥ ||

yéna | imā́ | víśvā | cyávanā | kṛtā́ni | yáḥ | dā́sam | várṇam | ádharam | gúhā | ákarítyákaḥ |
śvaghnī́-iva | yáḥ | jigīvā́n | lakṣám | ā́dat | aryáḥ | puṣṭā́ni | sáḥ | janāsaḥ | índraḥ ||2.12.4||

2.12.5a yáṁ smā pṛcchánti kúha séti ghorámutémāhurnaíṣó astī́tyenam |
2.12.5c só aryáḥ puṣṭī́rvíja ivā́ mināti śrádasmai dhatta sá janāsa índraḥ ||

yám | sma | pṛcchánti | kúha | sáḥ | íti | ghorám | utá | īm | āhuḥ | ná | eṣáḥ | asti | íti | enam |
sáḥ | aryáḥ | puṣṭī́ḥ | víjaḥ-iva | ā́ | mināti | śrát | asmai | dhatta | sáḥ | janāsaḥ | índraḥ ||2.12.5||

2.12.6a yó radhrásya coditā́ yáḥ kṛśásya yó brahmáṇo nā́dhamānasya kīréḥ |
2.12.6c yuktágrāvṇo yò'vitā́ suśipráḥ sutásomasya sá janāsa índraḥ ||

yáḥ | radhrásya | coditā́ | yáḥ | kṛśásya | yáḥ | brahmáṇaḥ | nā́dhamānasya | kīréḥ |
yuktá-grāvṇaḥ | yáḥ | avitā́ | su-śipráḥ | sutá-somasya | sáḥ | janāsaḥ | índraḥ ||2.12.6||

2.12.7a yásyā́śvāsaḥ pradíśi yásya gā́vo yásya grā́mā yásya víśve ráthāsaḥ |
2.12.7c yáḥ sū́ryaṁ yá uṣásaṁ jajā́na yó apā́ṁ netā́ sá janāsa índraḥ ||

yásya | áśvāsaḥ | pra-díśi | yásya | gā́vaḥ | yásya | grā́māḥ | yásya | víśve | ráthāsaḥ |
yáḥ | sū́ryam | yáḥ | uṣásam | jajā́na | yáḥ | apā́m | netā́ | sáḥ | janāsaḥ | índraḥ ||2.12.7||

2.12.8a yáṁ krándasī saṁyatī́ vihváyete páré'vara ubháyā amítrāḥ |
2.12.8c samānáṁ cidráthamātasthivā́ṁsā nā́nā havete sá janāsa índraḥ ||

yám | krándasī íti | saṁyatī́ íti sam-yatī́ | vihváyete íti vi-hváyete | páre | ávare | ubháyāḥ | amítrāḥ |
samānám | cit | rátham | ātasthi-vā́ṁsā | nā́nā | havete íti | sáḥ | janāsaḥ | índraḥ ||2.12.8||

2.12.9a yásmānná ṛté vijáyante jánāso yáṁ yúdhyamānā ávase hávante |
2.12.9c yó víśvasya pratimā́naṁ babhū́va yó acyutacyútsá janāsa índraḥ ||

yásmāt | ná | ṛté | vi-jáyante | jánāsaḥ | yám | yúdhyamānāḥ | ávase | hávante |
yáḥ | víśvasya | prati-mā́nam | babhū́va | yáḥ | acyuta-cyút | sáḥ | janāsaḥ | índraḥ ||2.12.9||

2.12.10a yáḥ śáśvato máhyéno dádhānānámanyamānāñchárvā jaghā́na |
2.12.10c yáḥ śárdhate nā́nudádāti śṛdhyā́ṁ yó dásyorhantā́ sá janāsa índraḥ ||

yáḥ | śáśvataḥ | máhi | énaḥ | dádhānān | ámanyamānān | śárvā | jaghā́na |
yáḥ | śárdhate | ná | anu-dádāti | śṛdhyā́m | yáḥ | dásyoḥ | hantā́ | sáḥ | janāsaḥ | índraḥ ||2.12.10||

2.12.11a yáḥ śámbaraṁ párvateṣu kṣiyántaṁ catvāriṁśyā́ṁ śarádyanvávindat |
2.12.11c ojāyámānaṁ yó áhiṁ jaghā́na dā́nuṁ śáyānaṁ sá janāsa índraḥ ||

yáḥ | śámbaram | párvateṣu | kṣiyántam | catvāriṁśyā́m | śarádi | anu-ávindat |
ojāyámānam | yáḥ | áhim | jaghā́na | dā́num | śáyānam | sáḥ | janāsaḥ | índraḥ ||2.12.11||

2.12.12a yáḥ saptáraśmirvṛṣabhástúviṣmānavā́sṛjatsártave saptá síndhūn |
2.12.12c yó rauhiṇámásphuradvájrabāhurdyā́māróhantaṁ sá janāsa índraḥ ||

yáḥ | saptá-raśmiḥ | vṛṣabháḥ | túviṣmān | ava-ásṛjat | sártave | saptá | síndhūn |
yáḥ | rauhiṇám | ásphurat | vájra-bāhuḥ | dyā́m | ā-róhantam | sáḥ | janāsaḥ | índraḥ ||2.12.12||

2.12.13a dyā́vā cidasmai pṛthivī́ namete śúṣmāccidasya párvatā bhayante |
2.12.13c yáḥ somapā́ nicitó vájrabāhuryó vájrahastaḥ sá janāsa índraḥ ||

dyā́vā | cit | asmai | pṛthivī́ íti | namete íti | śúṣmāt | cit | asya | párvatāḥ | bhayante |
yáḥ | soma-pā́ḥ | ni-citáḥ | vájra-bāhuḥ | yáḥ | vájra-hastaḥ | sáḥ | janāsaḥ | índraḥ ||2.12.13||

2.12.14a yáḥ sunvántamávati yáḥ pácantaṁ yáḥ śáṁsantaṁ yáḥ śaśamānámūtī́ |
2.12.14c yásya bráhma várdhanaṁ yásya sómo yásyedáṁ rā́dhaḥ sá janāsa índraḥ ||

yáḥ | sunvántam | ávati | yáḥ | pácantam | yáḥ | śáṁsantam | yáḥ | śaśamānám | ūtī́ |
yásya | bráhma | várdhanam | yásya | sómaḥ | yásya | idám | rā́dhaḥ | sáḥ | janāsaḥ | índraḥ ||2.12.14||

2.12.15a yáḥ sunvaté pácate dudhrá ā́ cidvā́jaṁ dárdarṣi sá kílāsi satyáḥ |
2.12.15c vayáṁ ta indra viśváha priyā́saḥ suvī́rāso vidáthamā́ vadema ||

yáḥ | sunvaté | pácate | dudhráḥ | ā́ | cit | vā́jam | dárdarṣi | sáḥ | kíla | asi | satyáḥ |
vayám | te | indra | viśváha | priyā́saḥ | su-vī́rāsaḥ | vidátham | ā́ | vadema ||2.12.15||


2.13.1a ṛtúrjánitrī tásyā apáspári makṣū́ jātá ā́viśadyā́su várdhate |
2.13.1c tádāhanā́ abhavatpipyúṣī páyo'ṁśóḥ pīyū́ṣaṁ prathamáṁ tádukthyàm ||

ṛtúḥ | jánitrī | tásyāḥ | apáḥ | pári | makṣú | jātáḥ | ā́ | aviśat | yā́su | várdhate |
tát | āhanā́ḥ | abhavat | pipyúṣī | páyaḥ | aṁśóḥ | pīyū́ṣam | prathamám | tát | ukthyàm ||2.13.1||

2.13.2a sadhrī́mā́ yanti pári bíbhratīḥ páyo viśvápsnyāya prá bharanta bhójanam |
2.13.2c samānó ádhvā pravátāmanuṣyáde yástā́kṛṇoḥ prathamáṁ sā́syukthyàḥ ||

sadhrī́ | īm | ā́ | yanti | pári | bíbhratīḥ | páyaḥ | viśvá-psnyāya | prá | bharanta | bhójanam |
samānáḥ | ádhvā | pra-vátām | anu-syáde | yáḥ | tā́ | ákṛṇoḥ | prathamám | sáḥ | asi | ukthyàḥ ||2.13.2||

2.13.3a ánvéko vadati yáddádāti tádrūpā́ minántádapā éka īyate |
2.13.3c víśvā ékasya vinúdastitikṣate yástā́kṛṇoḥ prathamáṁ sā́syukthyàḥ ||

ánu | ékaḥ | vadati | yát | dádāti | tát | rūpā́ | minán | tát-apāḥ | ékaḥ | īyate |
víśvāḥ | ékasya | vi-núdaḥ | titikṣate | yáḥ | tā́ | ákṛṇoḥ | prathamám | sáḥ | asi | ukthyàḥ ||2.13.3||

2.13.4a prajā́bhyaḥ puṣṭíṁ vibhájanta āsate rayímiva pṛṣṭháṁ prabhávantamāyaté |
2.13.4c ásinvandáṁṣṭraiḥ pitúratti bhójanaṁ yástā́kṛṇoḥ prathamáṁ sā́syukthyàḥ ||

pra-jā́bhyaḥ | puṣṭím | vi-bhájantaḥ | āsate | rayím-iva | pṛṣṭhám | pra-bhávantam | ā-yaté |
ásinvan | dáṁṣṭraiḥ | pitúḥ | atti | bhójanam | yáḥ | tā́ | ákṛṇoḥ | prathamám | sáḥ | asi | ukthyàḥ ||2.13.4||

2.13.5a ádhākṛṇoḥ pṛthivī́ṁ saṁdṛ́śe divé yó dhautīnā́mahihannā́riṇakpatháḥ |
2.13.5c táṁ tvā stómebhirudábhirná vājínaṁ deváṁ devā́ ajanantsā́syukthyàḥ ||

ádha | akṛṇoḥ | pṛthivī́m | sam-dṛ́śe | divé | yáḥ | dhautīnā́m | ahi-han | áriṇak | patháḥ |
tám | tvā | stómebhiḥ | udá-bhiḥ | ná | vājínam | devám | devā́ḥ | ajanan | sáḥ | asi | ukthyàḥ ||2.13.5||

2.13.6a yó bhójanaṁ ca dáyase ca várdhanamārdrā́dā́ śúṣkaṁ mádhumaddudóhitha |
2.13.6c sá śevadhíṁ ní dadhiṣe vivásvati víśvasyaíka īśiṣe sā́syukthyàḥ ||

yáḥ | bhójanam | ca | dáyase | ca | várdhanam | ārdrā́t | ā́ | śúṣkam | mádhu-mat | dudóhitha |
sáḥ | śeva-dhím | ní | dadhiṣe | vivásvati | víśvasya | ékaḥ | īśiṣe | sáḥ | asi | ukthyàḥ ||2.13.6||

2.13.7a yáḥ puṣpíṇīśca prasvàśca dhármaṇā́dhi dā́ne vyàvánīrádhārayaḥ |
2.13.7c yáścā́samā ájano didyúto divá urúrūrvā́m̐ abhítaḥ sā́syukthyàḥ ||

yáḥ | puṣpíṇīḥ | ca | pra-svàḥ | ca | dhármaṇā | ádhi | dā́ne | ví | avánīḥ | ádhārayaḥ |
yáḥ | ca | ásamāḥ | ájanaḥ | didyútaḥ | diváḥ | urúḥ | ūrvā́n | abhítaḥ | sáḥ | asi | ukthyàḥ ||2.13.7||

2.13.8a yó nārmaráṁ sahávasuṁ níhantave pṛkṣā́ya ca dāsáveśāya cā́vahaḥ |
2.13.8c ūrjáyantyā ápariviṣṭamāsyàmutaívā́dyá purukṛtsā́syukthyàḥ ||

yáḥ | nārmarám | sahá-vasum | ní-hantave | pṛkṣā́ya | ca | dāsá-veśāya | ca | ávahaḥ |
ūrjáyantyāḥ | ápari-viṣṭam | āsyàm | utá | evá | adyá | puru-kṛt | sáḥ | asi | ukthyàḥ ||2.13.8||

2.13.9a śatáṁ vā yásya dáśa sākámā́dya ékasya śruṣṭaú yáddha codámā́vitha |
2.13.9c arajjaú dásyūntsámunabdabhī́taye suprāvyò abhavaḥ sā́syukthyàḥ ||

śatám | vā | yásya | dáśa | sākám | ā́ | ádyaḥ | ékasya | śruṣṭaú | yát | ha | codám | ā́vitha |
arajjaú | dásyūn | sám | unap | dabhī́taye | supra-avyàḥ | abhavaḥ | sáḥ | asi | ukthyàḥ ||2.13.9||

2.13.10a víśvédánu rodhanā́ asya paúṁsyaṁ dadúrasmai dadhiré kṛtnáve dhánam |
2.13.10c ṣáḻastabhnā viṣṭíraḥ páñca saṁdṛ́śaḥ pári paró abhavaḥ sā́syukthyàḥ ||

víśvā | ít | ánu | rodhanā́ḥ | asya | paúṁsyam | dadúḥ | asmai | dadhiré | kṛtnáve | dhánam |
ṣáṭ | astabhnāḥ | vi-stíraḥ | páñca | sam-dṛ́śaḥ | pári | paráḥ | abhavaḥ | sáḥ | asi | ukthyàḥ ||2.13.10||

2.13.11a supravācanáṁ táva vīra vīryàṁ yádékena krátunā vindáse vásu |
2.13.11c jātū́ṣṭhirasya prá váyaḥ sáhasvato yā́ cakártha séndra víśvāsyukthyàḥ ||

su-pravācanám | táva | vīra | vīryàm | yát | ékena | krátunā | vindáse | vásu |
jātū́-sthirasya | prá | váyaḥ | sáhasvataḥ | yā́ | cakártha | sáḥ | indra | víśvā | asi | ukthyàḥ ||2.13.11||

2.13.12a áramayaḥ sárapasastárāya káṁ turvī́taye ca vayyā̀ya ca srutím |
2.13.12c nīcā́ sántamúdanayaḥ parāvṛ́jaṁ prā́ndháṁ śroṇáṁ śraváyantsā́syukthyàḥ ||

áramayaḥ | sára-apasaḥ | tárāya | kám | turvī́taye | ca | vayyā̀ya | ca | srutím |
nīcā́ | sántam | út | anayaḥ | parā-vṛ́jam | prá | andhám | śroṇám | śraváyan | sáḥ | asi | ukthyàḥ ||2.13.12||

2.13.13a asmábhyaṁ tádvaso dānā́ya rā́dhaḥ sámarthayasva bahú te vasavyàm |
2.13.13c índra yáccitráṁ śravasyā́ ánu dyū́nbṛhádvadema vidáthe suvī́rāḥ ||

asmábhyam | tát | vaso íti | dānā́ya | rā́dhaḥ | sám | arthayasva | bahú | te | vasavyàm |
índra | yát | citrám | śravasyā́ḥ | ánu | dyū́n | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.13.13||


2.14.1a ádhvaryavo bháraténdrāya sómamā́matrebhiḥ siñcatā mádyamándhaḥ |
2.14.1c kāmī́ hí vīráḥ sádamasya pītíṁ juhóta vṛ́ṣṇe tádídeṣá vaṣṭi ||

ádhvaryavaḥ | bhárata | índrāya | sómam | ā́ | ámatrebhiḥ | siñcata | mádyam | ándhaḥ |
kāmī́ | hí | vīráḥ | sádam | asya | pītím | juhóta | vṛ́ṣṇe | tát | ít | eṣáḥ | vaṣṭi ||2.14.1||

2.14.2a ádhvaryavo yó apó vavrivā́ṁsaṁ vṛtráṁ jaghā́nāśányeva vṛkṣám |
2.14.2c tásmā etáṁ bharata tadvaśā́yam̐ eṣá índro arhati pītímasya ||

ádhvaryavaḥ | yáḥ | apáḥ | vavri-vā́ṁsam | vṛtrám | jaghā́na | aśányā-iva | vṛkṣám |
tásmai | etám | bharata | tat-vaśā́ya | eṣáḥ | índraḥ | arhati | pītím | asya ||2.14.2||

2.14.3a ádhvaryavo yó dṛ́bhīkaṁ jaghā́na yó gā́ udā́jadápa hí valáṁ váḥ |
2.14.3c tásmā etámantárikṣe ná vā́tamíndraṁ sómairórṇuta jū́rná vástraiḥ ||

ádhvaryavaḥ | yáḥ | dṛ́bhīkam | jaghā́na | yáḥ | gā́ḥ | ut-ā́jat | ápa | hí | valám | váríti váḥ |
tásmai | etám | antárikṣe | ná | vā́tam | índram | sómaiḥ | ā́ | ūrṇuta | jū́ḥ | ná | vástraiḥ ||2.14.3||

2.14.4a ádhvaryavo yá úraṇaṁ jaghā́na náva cakhvā́ṁsaṁ navatíṁ ca bāhū́n |
2.14.4c yó árbudamáva nīcā́ babādhé támíndraṁ sómasya bhṛthé hinota ||

ádhvaryavaḥ | yáḥ | úraṇam | jaghā́na | náva | cakhvā́ṁsam | navatím | ca | bāhū́n |
yáḥ | árbudam | áva | nīcā́ | babādhé | tám | índram | sómasya | bhṛthé | hinota ||2.14.4||

2.14.5a ádhvaryavo yáḥ sváśnaṁ jaghā́na yáḥ śúṣṇamaśúṣaṁ yó vyàṁsam |
2.14.5c yáḥ pípruṁ námuciṁ yó rudhikrā́ṁ tásmā índrāyā́ndhaso juhota ||

ádhvaryavaḥ | yáḥ | sú | áśnam | jaghā́na | yáḥ | śúṣṇam | aśúṣam | yáḥ | ví-aṁsam |
yáḥ | píprum | námucim | yáḥ | rudhi-krā́m | tásmai | índrāya | ándhasaḥ | juhota ||2.14.5||

2.14.6a ádhvaryavo yáḥ śatáṁ śámbarasya púro bibhédā́śmaneva pūrvī́ḥ |
2.14.6c yó varcínaḥ śatámíndraḥ sahásramapā́vapadbháratā sómamasmai ||

ádhvaryavaḥ | yáḥ | śatám | śámbarasya | púraḥ | bibhéda | áśmanā-iva | pūrvī́ḥ |
yáḥ | varcínaḥ | śatám | índraḥ | sahásram | apa-ávapat | bhárata | sómam | asmai ||2.14.6||

2.14.7a ádhvaryavo yáḥ śatámā́ sahásraṁ bhū́myā upásthé'vapajjaghanvā́n |
2.14.7c kútsasyāyóratithigvásya vīrā́nnyā́vṛṇagbháratā sómamasmai ||

ádhvaryavaḥ | yáḥ | śatám | ā́ | sahásram | bhū́myāḥ | upá-sthe | ávapat | jaghanvā́n |
kútsasya | āyóḥ | atithi-gvásya | vīrā́n | ní | ávṛṇak | bhárata | sómam | asmai ||2.14.7||

2.14.8a ádhvaryavo yánnaraḥ kāmáyādhve śruṣṭī́ váhanto naśathā tádíndre |
2.14.8c gábhastipūtaṁ bharata śrutā́yéndrāya sómaṁ yajyavo juhota ||

ádhvaryavaḥ | yát | naraḥ | kāmáyādhve | śruṣṭī́ | váhantaḥ | naśatha | tát | índre |
gábhasti-pūtam | bharata | śrutā́ya | índrāya | sómam | yajyavaḥ | juhota ||2.14.8||

2.14.9a ádhvaryavaḥ kártanā śruṣṭímasmai váne nípūtaṁ vána únnayadhvam |
2.14.9c juṣāṇó hástyamabhí vāvaśe va índrāya sómaṁ madiráṁ juhota ||

ádhvaryavaḥ | kártana | śruṣṭím | asmai | váne | ní-pūtam | váne | út | nayadhvam |
juṣāṇáḥ | hástyam | abhí | vāvaśe | vaḥ | índrāya | sómam | madirám | juhota ||2.14.9||

2.14.10a ádhvaryavaḥ páyasódharyáthā góḥ sómebhirīṁ pṛṇatā bhojámíndram |
2.14.10c védāhámasya níbhṛtaṁ ma etáddítsantaṁ bhū́yo yajatáściketa ||

ádhvaryavaḥ | páyasā | ū́dhaḥ | yáthā | góḥ | sómebhiḥ | īm | pṛṇata | bhojám | índram |
véda | ahám | asya | ní-bhṛtam | me | etát | dítsantam | bhū́yaḥ | yajatáḥ | ciketa ||2.14.10||

2.14.11a ádhvaryavo yó divyásya vásvo yáḥ pā́rthivasya kṣámyasya rā́jā |
2.14.11c támū́rdaraṁ ná pṛṇatā yávenéndraṁ sómebhistádápo vo astu ||

ádhvaryavaḥ | yáḥ | divyásya | vásvaḥ | yáḥ | pā́rthivasya | kṣámyasya | rā́jā |
tám | ū́rdaram | ná | pṛṇata | yávena | índram | sómebhiḥ | tát | ápaḥ | vaḥ | astu ||2.14.11||

2.14.12a asmábhyaṁ tádvaso dānā́ya rā́dhaḥ sámarthayasva bahú te vasavyàm |
2.14.12c índra yáccitráṁ śravasyā́ ánu dyū́nbṛhádvadema vidáthe suvī́rāḥ ||

asmábhyam | tát | vaso íti | dānā́ya | rā́dhaḥ | sám | arthayasva | bahú | te | vasavyàm |
índra | yát | citrám | śravasyā́ḥ | ánu | dyū́n | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.14.12||


2.15.1a prá ghā nvàsya maható mahā́ni satyā́ satyásya káraṇāni vocam |
2.15.1c tríkadrukeṣvapibatsutásyāsyá máde áhimíndro jaghāna ||

prá | gha | nú | asya | mahatáḥ | mahā́ni | satyā́ | satyásya | káraṇāni | vocam |
trí-kadrukeṣu | apibat | sutásya | asyá | máde | áhim | índraḥ | jaghāna ||2.15.1||

2.15.2a avaṁśé dyā́mastabhāyadbṛhántamā́ ródasī apṛṇadantárikṣam |
2.15.2c sá dhārayatpṛthivī́ṁ papráthacca sómasya tā́ máda índraścakāra ||

avaṁśé | dyā́m | astabhāyat | bṛhántam | ā́ | ródasī íti | apṛṇat | antárikṣam |
sáḥ | dhārayat | pṛthivī́m | papráthat | ca | sómasya | tā́ | máde | índraḥ | cakāra ||2.15.2||

2.15.3a sádmeva prā́co ví mimāya mā́nairvájreṇa khā́nyatṛṇannadī́nām |
2.15.3c vṛ́thāsṛjatpathíbhirdīrghayāthaíḥ sómasya tā́ máda índraścakāra ||

sádma-iva | prā́caḥ | ví | mimāya | mā́naiḥ | vájreṇa | khā́ni | atṛṇat | nadī́nām |
vṛ́thā | asṛjat | pathí-bhiḥ | dīrgha-yāthaíḥ | sómasya | tā́ | máde | índraḥ | cakāra ||2.15.3||

2.15.4a sá pravoḻhṝ́nparigátyā dabhī́tervíśvamadhāgā́yudhamiddhé agnaú |
2.15.4c sáṁ góbhiráśvairasṛjadráthebhiḥ sómasya tā́ máda índraścakāra ||

sáḥ | pra-voḻhṝ́n | pari-gátya | dabhī́teḥ | víśvam | adhāk | ā́yudham | iddhé | agnaú |
sám | góbhiḥ | áśvaiḥ | asṛjat | ráthebhiḥ | sómasya | tā́ | máde | índraḥ | cakāra ||2.15.4||

2.15.5a sá īṁ mahī́ṁ dhúnimétoraramṇātsó asnātṝ́napārayatsvastí |
2.15.5c tá utsnā́ya rayímabhí prá tasthuḥ sómasya tā́ máda índraścakāra ||

sáḥ | īm | mahī́m | dhúnim | étoḥ | aramṇāt | sáḥ | asnātṝ́n | apārayat | svastí |
té | ut-snā́ya | rayím | abhí | prá | tasthuḥ | sómasya | tā́ | máde | índraḥ | cakāra ||2.15.5||

2.15.6a sódañcaṁ síndhumariṇānmahitvā́ vájreṇā́na uṣásaḥ sáṁ pipeṣa |
2.15.6c ajaváso javínībhirvivṛścántsómasya tā́ máda índraścakāra ||

sáḥ | údañcam | síndhum | ariṇāt | mahi-tvā́ | vájreṇa | ánaḥ | uṣásaḥ | sám | pipeṣa |
ajavásaḥ | javínībhiḥ | vi-vṛścán | sómasya | tā́ | máde | índraḥ | cakāra ||2.15.6||

2.15.7a sá vidvā́m̐ apagoháṁ kanī́nāmāvírbhávannúdatiṣṭhatparāvṛ́k |
2.15.7c práti śroṇáḥ sthādvyànágacaṣṭa sómasya tā́ máda índraścakāra ||

sáḥ | vidvā́n | apa-gohám | kanī́nām | āvíḥ | bhávan | út | atiṣṭhat | parā-vṛ́k |
práti | śroṇáḥ | sthāt | ví | anák | acaṣṭa | sómasya | tā́ | máde | índraḥ | cakāra ||2.15.7||

2.15.8a bhinádvalámáṅgirobhirgṛṇānó ví párvatasya dṛṁhitā́nyairat |
2.15.8c riṇágródhāṁsi kṛtrímāṇyeṣāṁ sómasya tā́ máda índraścakāra ||

bhinát | valám | áṅgiraḥ-bhiḥ | gṛṇānáḥ | ví | párvatasya | dṛṁhitā́ni | airat |
riṇák | ródhāṁsi | kṛtrímāṇi | eṣām | sómasya | tā́ | máde | índraḥ | cakāra ||2.15.8||

2.15.9a svápnenābhyúpyā cúmuriṁ dhúniṁ ca jaghántha dásyuṁ prá dabhī́timāvaḥ |
2.15.9c rambhī́ cidátra vivide híraṇyaṁ sómasya tā́ máda índraścakāra ||

svápnena | abhi-úpya | cúmurim | dhúnim | ca | jaghántha | dásyum | prá | dabhī́tim | āvaḥ |
rambhī́ | cit | átra | vivide | híraṇyam | sómasya | tā́ | máde | índraḥ | cakāra ||2.15.9||

2.15.10a nūnáṁ sā́ te práti váraṁ jaritré duhīyádindra dákṣiṇā maghónī |
2.15.10c śíkṣā stotṛ́bhyo mā́ti dhagbhágo no bṛhádvadema vidáthe suvī́rāḥ ||

nūnám | sā́ | te | práti | váram | jaritré | duhīyát | indra | dákṣiṇā | maghónī |
śíkṣa | stotṛ́-bhyaḥ | mā́ | áti | dhak | bhágaḥ | naḥ | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.15.10||


2.16.1a prá vaḥ satā́ṁ jyéṣṭhatamāya suṣṭutímagnā́viva samidhāné havírbhare |
2.16.1c índramajuryáṁ jaráyantamukṣitáṁ sanā́dyúvānamávase havāmahe ||

prá | vaḥ | satā́m | jyéṣṭha-tamāya | su-stutím | agnaú-iva | sam-idhāné | havíḥ | bhare |
índram | ajuryám | jaráyantam | ukṣitám | sanā́t | yúvānam | ávase | havāmahe ||2.16.1||

2.16.2a yásmādíndrādbṛhatáḥ kíṁ canémṛté víśvānyasmintsámbhṛtā́dhi vīryā̀ |
2.16.2c jaṭháre sómaṁ tanvī̀ sáho máho háste vájraṁ bhárati śīrṣáṇi krátum ||

yásmāt | índrāt | bṛhatáḥ | kím | caná | īm | ṛté | víśvāni | asmin | sám-bhṛtā | ádhi | vīryā̀ |
jaṭháre | sómam | tanvì | sáhaḥ | máhaḥ | háste | vájram | bhárati | śīrṣáṇi | krátum ||2.16.2||

2.16.3a ná kṣoṇī́bhyāṁ paribhvè ta indriyáṁ ná samudraíḥ párvatairindra te ráthaḥ |
2.16.3c ná te vájramánvaśnoti káścaná yádāśúbhiḥ pátasi yójanā purú ||

ná | kṣoṇī́bhyām | pari-bhvè | te | indriyám | ná | samudraíḥ | párvataiḥ | indra | te | ráthaḥ |
ná | te | vájram | ánu | aśnoti | káḥ | caná | yát | āśú-bhiḥ | pátasi | yójanā | purú ||2.16.3||

2.16.4a víśve hyàsmai yajatā́ya dhṛṣṇáve krátuṁ bháranti vṛṣabhā́ya sáścate |
2.16.4c vṛ́ṣā yajasva havíṣā vidúṣṭaraḥ píbendra sómaṁ vṛṣabhéṇa bhānúnā ||

víśve | hí | asmai | yajatā́ya | dhṛṣṇáve | krátum | bháranti | vṛṣabhā́ya | sáścate |
vṛ́ṣā | yajasva | havíṣā | vidúḥ-taraḥ | píba | indra | sómam | vṛṣabhéṇa | bhānúnā ||2.16.4||

2.16.5a vṛ́ṣṇaḥ kóśaḥ pavate mádhva ūrmírvṛṣabhā́nnāya vṛṣabhā́ya pā́tave |
2.16.5c vṛ́ṣaṇādhvaryū́ vṛṣabhā́so ádrayo vṛ́ṣaṇaṁ sómaṁ vṛṣabhā́ya suṣvati ||

vṛ́ṣṇaḥ | kóśaḥ | pavate | mádhvaḥ | ūrmíḥ | vṛṣabhá-annāya | vṛṣabhā́ya | pā́tave |
vṛ́ṣaṇā | adhvaryū́ íti | vṛṣabhā́saḥ | ádrayaḥ | vṛ́ṣaṇam | sómam | vṛṣabhā́ya | susvati ||2.16.5||

2.16.6a vṛ́ṣā te vájra utá te vṛ́ṣā rátho vṛ́ṣaṇā hárī vṛṣabhā́ṇyā́yudhā |
2.16.6c vṛ́ṣṇo mádasya vṛṣabha tvámīśiṣa índra sómasya vṛṣabhásya tṛpṇuhi ||

vṛ́ṣā | te | vájraḥ | utá | te | vṛ́ṣā | ráthaḥ | vṛ́ṣaṇā | hárī íti | vṛṣabhā́ṇi | ā́yudhā |
vṛ́ṣṇaḥ | mádasya | vṛṣabha | tvám | īśiṣe | índra | sómasya | vṛṣabhásya | tṛpṇuhi ||2.16.6||

2.16.7a prá te nā́vaṁ ná sámane vacasyúvaṁ bráhmaṇā yāmi sávaneṣu dā́dhṛṣiḥ |
2.16.7c kuvínno asyá vácaso nibódhiṣadíndramútsaṁ ná vásunaḥ sicāmahe ||

prá | te | nā́vam | ná | sámane | vacasyúvam | bráhmaṇā | yāmi | sávaneṣu | dádhṛṣiḥ |
kuvít | naḥ | asyá | vácasaḥ | ni-bódhiṣat | índram | útsam | ná | vásunaḥ | sicāmahe ||2.16.7||

2.16.8a purā́ sambādhā́dabhyā́ vavṛtsva no dhenúrná vatsáṁ yávasasya pipyúṣī |
2.16.8c sakṛ́tsú te sumatíbhiḥ śatakrato sáṁ pátnībhirná vṛ́ṣaṇo nasīmahi ||

purā́ | sam-bādhā́t | abhí | ā́ | vavṛtsva | naḥ | dhenúḥ | ná | vatsám | yávasasya | pipyúṣī |
sakṛ́t | sú | te | sumatí-bhiḥ | śatakrato íti śata-krato | sám | pátnībhiḥ | ná | vṛ́ṣaṇaḥ | nasīmahi ||2.16.8||

2.16.9a nūnáṁ sā́ te práti váraṁ jaritré duhīyádindra dákṣiṇā maghónī |
2.16.9c śíkṣā stotṛ́bhyo mā́ti dhagbhágo no bṛhádvadema vidáthe suvī́rāḥ ||

nūnám | sā́ | te | práti | váram | jaritré | duhīyát | indra | dákṣiṇā | maghónī |
śíkṣa | stotṛ́-bhyaḥ | mā́ | áti | dhak | bhágaḥ | naḥ | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.16.9||


2.17.1a tádasmai návyamaṅgirasvádarcata śúṣmā yádasya pratnáthodī́rate |
2.17.1c víśvā yádgotrā́ sáhasā párīvṛtā máde sómasya dṛṁhitā́nyaírayat ||

tát | asmai | návyam | aṅgirasvát | arcata | śúṣmāḥ | yát | asya | pratná-thā | ut-ī́rate |
víśvā | yát | gotrā́ | sáhasā | pári-vṛtā | máde | sómasya | dṛṁhitā́ni | aírayat ||2.17.1||

2.17.2a sá bhūtu yó ha prathamā́ya dhā́yasa ójo mímāno mahimā́namā́tirat |
2.17.2c śū́ro yó yutsú tanvàṁ parivyáta śīrṣáṇi dyā́ṁ mahinā́ prátyamuñcata ||

sáḥ | bhūtu | yáḥ | ha | prathamā́ya | dhā́yase | ójaḥ | mímānaḥ | mahimā́nam | ā́ | átirat |
śū́raḥ | yáḥ | yut-sú | tanvàm | pari-vyáta | śīrṣáṇi | dyā́m | mahinā́ | práti | amuñcata ||2.17.2||

2.17.3a ádhākṛṇoḥ prathamáṁ vīryàṁ mahádyádasyā́gre bráhmaṇā śúṣmamaírayaḥ |
2.17.3c ratheṣṭhéna háryaśvena vícyutāḥ prá jīráyaḥ sisrate sadhryàkpṛ́thak ||

ádha | akṛṇoḥ | prathamám | vīryàm | mahát | yát | asya | ágre | bráhmaṇā | śúṣmam | aírayaḥ |
rathe-sthéna | hári-aśvena | ví-cyutāḥ | prá | jīráyaḥ | sisrate | sadhryàk | pṛ́thak ||2.17.3||

2.17.4a ádhā yó víśvā bhúvanābhí majmáneśānakṛ́tprávayā abhyávardhata |
2.17.4c ā́dródasī jyótiṣā váhnirā́tanotsī́vyantámāṁsi dúdhitā sámavyayat ||

ádha | yáḥ | víśvā | bhúvanā | abhí | majmánā | īśāna-kṛ́t | prá-vayāḥ | abhí | ávardhata |
ā́t | ródasī íti | jyótiṣā | váhniḥ | ā́ | atanot | sī́vyan | támāṁsi | dúdhitā | sám | avyayat ||2.17.4||

2.17.5a sá prācī́nānpárvatāndṛṁhadójasādharācī́namakṛṇodapā́mápaḥ |
2.17.5c ádhārayatpṛthivī́ṁ viśvádhāyasamástabhnānmāyáyā dyā́mavasrásaḥ ||

sáḥ | prācī́nān | párvatān | dṛṁhat | ójasā | adharācī́nam | akṛṇot | apā́m | ápaḥ |
ádhārayat | pṛthivī́m | viśvá-dhāyasam | ástabhnāt | māyáyā | dyā́m | ava-srásaḥ ||2.17.5||

2.17.6a sā́smā áraṁ bāhúbhyāṁ yáṁ pitā́kṛṇodvíśvasmādā́ janúṣo védasaspári |
2.17.6c yénā pṛthivyā́ṁ ní kríviṁ śayádhyai vájreṇa hatvyávṛṇaktuviṣváṇiḥ ||

sáḥ | asmai | áram | bāhú-bhyām | yám | pitā́ | ákṛṇot | víśvasmāt | ā́ | janúṣaḥ | védasaḥ | pári |
yéna | pṛthivyā́m | ní | krívim | śayádhyai | vájreṇa | hatvī́ | ávṛṇak | tuvi-svániḥ ||2.17.6||

2.17.7a amājū́riva pitróḥ sácā satī́ samānā́dā́ sádasastvā́miye bhágam |
2.17.7c kṛdhí praketámúpa māsyā́ bhara daddhí bhāgáṁ tanvò yéna māmáhaḥ ||

amājū́ḥ-iva | pitróḥ | sácā | satī́ | samānā́t | ā́ | sádasaḥ | tvā́m | iye | bhágam |
kṛdhí | pra-ketám | úpa | māsi | ā́ | bhara | daddhí | bhāgám | tanvàḥ | yéna | mamáhaḥ ||2.17.7||

2.17.8a bhojáṁ tvā́mindra vayáṁ huvema dadíṣṭvámindrā́pāṁsi vā́jān |
2.17.8c aviḍḍhī̀ndra citráyā na ūtī́ kṛdhí vṛṣannindra vásyaso naḥ ||

bhojám | tvā́m | indra | vayám | huvema | dadíḥ | tvám | indra | ápāṁsi | vā́jān |
aviḍḍhí | indra | citráyā | naḥ | ūtī́ | kṛdhí | vṛṣan | indra | vásyasaḥ | naḥ ||2.17.8||

2.17.9a nūnáṁ sā́ te práti váraṁ jaritré duhīyádindra dákṣiṇā maghónī |
2.17.9c śíkṣā stotṛ́bhyo mā́ti dhagbhágo no bṛhádvadema vidáthe suvī́rāḥ ||

nūnám | sā́ | te | práti | váram | jaritré | duhīyát | indra | dákṣiṇā | maghónī |
śíkṣa | stotṛ́-bhyaḥ | mā́ | áti | dhak | bhágaḥ | naḥ | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.17.9||


2.18.1a prātā́ rátho návo yoji sásniścáturyugastrikaśáḥ saptáraśmiḥ |
2.18.1c dáśāritro manuṣyàḥ svarṣā́ḥ sá iṣṭíbhirmatíbhī ráṁhyo bhūt ||

prātáríti | ráthaḥ | návaḥ | yoji | sásniḥ | cátuḥ-yugaḥ | tri-kaśáḥ | saptá-raśmiḥ |
dáśa-aritraḥ | manuṣyàḥ | svaḥ-sā́ḥ | sáḥ | iṣṭí-bhiḥ | matí-bhiḥ | ráṁhyaḥ | bhūt ||2.18.1||

2.18.2a sā́smā áraṁ prathamáṁ sá dvitī́yamutó tṛtī́yaṁ mánuṣaḥ sá hótā |
2.18.2c anyásyā gárbhamanyá ū jananta só anyébhiḥ sacate jényo vṛ́ṣā ||

sáḥ | asmai | áram | prathamám | sáḥ | dvitī́yam | utó íti | tṛtī́yam | mánuṣaḥ | sáḥ | hótā |
anyásyāḥ | gárbham | anyé | ūm̐ íti | jananta | sáḥ | anyébhiḥ | sacate | jényaḥ | vṛ́ṣā ||2.18.2||

2.18.3a hárī nú kaṁ rátha índrasya yojamāyaí sūkténa vácasā návena |
2.18.3c mó ṣú tvā́mátra bahávo hí víprā ní rīramanyájamānāso anyé ||

hárī íti | nú | kam | ráthe | índrasya | yojam | ā-yaí | su-ukténa | vácasā | návena |
mó íti | sú | tvā́m | átra | bahávaḥ | hí | víprāḥ | ní | rīraman | yájamānāsaḥ | anyé ||2.18.3||

2.18.4a ā́ dvā́bhyāṁ háribhyāmindra yāhyā́ catúrbhirā́ ṣaḍbhírhūyámānaḥ |
2.18.4c ā́ṣṭābhírdaśábhiḥ somapéyamayáṁ sutáḥ sumakha mā́ mṛ́dhaskaḥ ||

ā́ | dvā́bhyām | hári-bhyām | indra | yāhi | ā́ | catúḥ-bhiḥ | ā́ | ṣaṭ-bhíḥ | hūyámānaḥ |
ā́ | aṣṭābhíḥ | daśá-bhiḥ | soma-péyam | ayám | sutáḥ | su-makha | mā́ | mṛ́dhaḥ | karíti kaḥ ||2.18.4||

2.18.5a ā́ viṁśatyā́ triṁśátā yāhyarvā́ṅā́ catvāriṁśátā háribhiryujānáḥ |
2.18.5c ā́ pañcāśátā suráthebhirindrā́ ṣaṣṭyā́ saptatyā́ somapéyam ||

ā́ | viṁśatyā́ | triṁśátā | yāhi | arvā́ṅ | ā́ | catvāriṁśátā | hári-bhiḥ | yujānáḥ |
ā́ | pañcāśátā | su-ráthebhiḥ | indra | ā́ | ṣaṣṭyā́ | saptatyā́ | soma-péyam ||2.18.5||

2.18.6a ā́śītyā́ navatyā́ yāhyarvā́ṅā́ śaténa háribhiruhyámānaḥ |
2.18.6c ayáṁ hí te śunáhotreṣu sóma índra tvāyā́ páriṣikto mádāya ||

ā́ | aśītyā́ | navatyā́ | yāhi | arvā́ṅ | ā́ | śaténa | hári-bhiḥ | uhyámānaḥ |
ayám | hí | te | śuná-hotreṣu | sómaḥ | índra | tvā-yā́ | pári-siktaḥ | mádāya ||2.18.6||

2.18.7a máma bráhmendra yāhyácchā víśvā hárī dhurí dhiṣvā ráthasya |
2.18.7c purutrā́ hí vihávyo babhū́thāsmíñchūra sávane mādayasva ||

máma | bráhma | indra | yāhi | áccha | víśvā | hárī íti | dhurí | dhiṣva | ráthasya |
puru-trā́ | hí | vi-hávyaḥ | babhū́tha | asmín | śūra | sávane | mādayasva ||2.18.7||

2.18.8a ná ma índreṇa sakhyáṁ ví yoṣadasmábhyamasya dákṣiṇā duhīta |
2.18.8c úpa jyéṣṭhe várūthe gábhastau prāyéprāye jigīvā́ṁsaḥ syāma ||

ná | me | índreṇa | sakhyám | ví | yoṣat | asmábhyam | asya | dákṣiṇā | duhīta |
úpa | jyéṣṭhe | várūthe | gábhastau | prāyé-prāye | jigīvā́ṁsaḥ | syāma ||2.18.8||

2.18.9a nūnáṁ sā́ te práti váraṁ jaritré duhīyádindra dákṣiṇā maghónī |
2.18.9c śíkṣā stotṛ́bhyo mā́ti dhagbhágo no bṛhádvadema vidáthe suvī́rāḥ ||

nūnám | sā́ | te | práti | váram | jaritré | duhīyát | indra | dákṣiṇā | maghónī |
śíkṣa | stotṛ́-bhyaḥ | mā́ | áti | dhak | bhágaḥ | naḥ | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.18.9||


2.19.1a ápāyyasyā́ndhaso mádāya mánīṣiṇaḥ suvānásya práyasaḥ |
2.19.1c yásminníndraḥ pradívi vāvṛdhāná óko dadhé brahmaṇyántaśca náraḥ ||

ápāyi | asyá | ándhasaḥ | mádāya | mánīṣiṇaḥ | suvānásya | práyasaḥ |
yásmin | índraḥ | pra-dívi | vavṛdhānáḥ | ókaḥ | dadhé | brahmaṇyántaḥ | ca | náraḥ ||2.19.1||

2.19.2a asyá mandānó mádhvo vájrahastó'himíndro arṇovṛ́taṁ ví vṛścat |
2.19.2c prá yádváyo ná svásarāṇyácchā práyāṁsi ca nadī́nāṁ cákramanta ||

asyá | mandānáḥ | mádhvaḥ | vájra-hastaḥ | áhim | índraḥ | arṇaḥ-vṛ́tam | ví | vṛścat |
prá | yát | váyaḥ | ná | svásarāṇi | áccha | práyāṁsi | ca | nadī́nām | cákramanta ||2.19.2||

2.19.3a sá mā́hina índro árṇo apā́ṁ praírayadahihā́cchā samudrám |
2.19.3c ájanayatsū́ryaṁ vidádgā́ aktúnā́hnāṁ vayúnāni sādhat ||

sáḥ | mā́hinaḥ | índraḥ | árṇaḥ | apā́m | prá | airayat | ahi-hā́ | áccha | samudrám |
ájanayat | sū́ryam | vidát | gā́ḥ | aktúnā | áhnām | vayúnāni | sādhat ||2.19.3||

2.19.4a só apratī́ni mánave purū́ṇī́ndro dāśaddāśúṣe hánti vṛtrám |
2.19.4c sadyó yó nṛ́bhyo atasā́yyo bhū́tpaspṛdhānébhyaḥ sū́ryasya sātaú ||

sáḥ | apratī́ni | mánave | purū́ṇi | índraḥ | dāśat | dāśúṣe | hánti | vṛtrám |
sadyáḥ | yáḥ | nṛ́-bhyaḥ | atasā́yyaḥ | bhū́t | paspṛdhānébhyaḥ | sū́ryasya | sātaú ||2.19.4||

2.19.5a sá sunvatá índraḥ sū́ryamā́ devó riṇaṅmártyāya stavā́n |
2.19.5c ā́ yádrayíṁ guhádavadyamasmai bháradáṁśaṁ naítaśo daśasyán ||

sáḥ | sunvaté | índraḥ | sū́ryam | ā́ | deváḥ | riṇak | mártyāya | stavā́n |
ā́ | yát | rayím | guhát-avadyam | asmai | bhárat | áṁśam | ná | étaśaḥ | daśasyán ||2.19.5||

2.19.6a sá randhayatsadívaḥ sā́rathaye śúṣṇamaśúṣaṁ kúyavaṁ kútsāya |
2.19.6c dívodāsāya navatíṁ ca návéndraḥ púro vyaìracchámbarasya ||

sáḥ | randhayat | sa-dívaḥ | sā́rathaye | śúṣṇam | aśúṣam | kúyavam | kútsāya |
dívaḥ-dāsāya | navatím | ca | náva | índraḥ | púraḥ | ví | airat | śámbarasya ||2.19.6||

2.19.7a evā́ ta indrocáthamahema śravasyā́ ná tmánā vājáyantaḥ |
2.19.7c aśyā́ma tátsā́ptamāśuṣāṇā́ nanámo vádharádevasya pīyóḥ ||

evá | te | indra | ucátham | ahema | śravasyā́ | ná | tmánā | vājáyantaḥ |
aśyā́ma | tát | sā́ptam | āśuṣāṇā́ḥ | nanámaḥ | vádhaḥ | ádevasya | pīyóḥ ||2.19.7||

2.19.8a evā́ te gṛtsamadā́ḥ śūra mánmāvasyávo ná vayúnāni takṣuḥ |
2.19.8c brahmaṇyánta indra te návīya íṣamū́rjaṁ sukṣitíṁ sumnámaśyuḥ ||

evá | te | gṛtsa-madā́ḥ | śūra | mánma | avasyávaḥ | ná | vayúnāni | takṣuḥ |
brahmaṇyántaḥ | indra | te | návīyaḥ | íṣam | ū́rjam | su-kṣitím | sumnám | aśyuḥ ||2.19.8||

2.19.9a nūnáṁ sā́ te práti váraṁ jaritré duhīyádindra dákṣiṇā maghónī |
2.19.9c śíkṣā stotṛ́bhyo mā́ti dhagbhágo no bṛhádvadema vidáthe suvī́rāḥ ||

nūnám | sā́ | te | práti | váram | jaritré | duhīyát | indra | dákṣiṇā | maghónī |
śíkṣa | stotṛ́-bhyaḥ | mā́ | áti | dhak | bhágaḥ | naḥ | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.19.9||


2.20.1a vayáṁ te váya indra viddhí ṣú ṇaḥ prá bharāmahe vājayúrná rátham |
2.20.1c vipanyávo dī́dhyato manīṣā́ sumnámíyakṣantastvā́vato nṝ́n ||

vayám | te | váyaḥ | indra | viddhí | sú | naḥ | prá | bharāmahe | vāja-yúḥ | ná | rátham |
vipanyávaḥ | dī́dhyataḥ | manīṣā́ | sumnám | íyakṣantaḥ | tvā́-vataḥ | nṝ́n ||2.20.1||

2.20.2a tváṁ na indra tvā́bhirūtī́ tvāyató abhiṣṭipā́si jánān |
2.20.2c tváminó dāśúṣo varūtétthā́dhīrabhí yó nákṣati tvā ||

tvám | naḥ | indra | tvā́bhiḥ | ūtī́ | tvā-yatáḥ | abhiṣṭi-pā́ | asi | jánān |
tvám | ináḥ | dāśúṣaḥ | varūtā́ | itthā́-dhīḥ | abhí | yáḥ | nákṣati | tvā ||2.20.2||

2.20.3a sá no yúvéndro johū́traḥ sákhā śivó narā́mastu pātā́ |
2.20.3c yáḥ śáṁsantaṁ yáḥ śaśamānámūtī́ pácantaṁ ca stuvántaṁ ca praṇéṣat ||

sáḥ | naḥ | yúvā | índraḥ | johū́traḥ | sákhā | śiváḥ | narā́m | astu | pātā́ |
yáḥ | śáṁsantam | yáḥ | śaśamānám | ūtī́ | pácantam | ca | stuvántam | ca | pra-néṣat ||2.20.3||

2.20.4a támu stuṣa índraṁ táṁ gṛṇīṣe yásminpurā́ vāvṛdhúḥ śāśadúśca |
2.20.4c sá vásvaḥ kā́maṁ pīparadiyānó brahmaṇyató nū́tanasyāyóḥ ||

tám | ūm̐ íti | stuṣe | índram | tám | gṛṇīṣe | yásmin | purā́ | vavṛdhúḥ | śāśadúḥ | ca |
sáḥ | vásvaḥ | kā́mam | pīparat | iyānáḥ | brahmaṇyatáḥ | nū́tanasya | āyóḥ ||2.20.4||

2.20.5a só áṅgirasāmucáthā jujuṣvā́nbráhmā tūtodíndro gātúmiṣṇán |
2.20.5c muṣṇánnuṣásaḥ sū́ryeṇa stavā́náśnasya cicchiśnathatpūrvyā́ṇi ||

sáḥ | áṅgirasām | ucáthā | jujuṣvā́n | bráhma | tūtot | índraḥ | gātúm | iṣṇán |
muṣṇán | uṣásaḥ | sū́ryeṇa | stavā́n | áśnasya | cit | śiśnathat | pūrvyā́ṇi ||2.20.5||

2.20.6a sá ha śrutá índro nā́ma devá ūrdhvó bhuvanmánuṣe dasmátamaḥ |
2.20.6c áva priyámarśasānásya sāhvā́ñchíro bharaddāsásya svadhā́vān ||

sáḥ | ha | śrutáḥ | índraḥ | nā́ma | deváḥ | ūrdhváḥ | bhuvat | mánuṣe | dasmá-tamaḥ |
áva | priyám | arśasānásya | sahvā́n | śíraḥ | bharat | dāsásya | svadhā́-vān ||2.20.6||

2.20.7a sá vṛtrahéndraḥ kṛṣṇáyonīḥ puraṁdaró dā́sīrairayadví |
2.20.7c ájanayanmánave kṣā́mapáśca satrā́ śáṁsaṁ yájamānasya tūtot ||

sáḥ | vṛtra-hā́ | índraḥ | kṛṣṇá-yonīḥ | puram-daráḥ | dā́sīḥ | airayat | ví |
ájanayat | mánave | kṣām | apáḥ | ca | satrā́ | śáṁsam | yájamānasya | tūtot ||2.20.7||

2.20.8a tásmai tavasyàmánu dāyi satréndrāya devébhirárṇasātau |
2.20.8c práti yádasya vájraṁ bāhvórdhúrhatvī́ dásyūnpúra ā́yasīrní tārīt ||

tásmai | tavasyàm | ánu | dāyi | satrā́ | índrāya | devébhiḥ | árṇa-sātau |
práti | yát | asya | vájram | bāhvóḥ | dhúḥ | hatvī́ | dásyūn | púraḥ | ā́yasīḥ | ní | tārīt ||2.20.8||

2.20.9a nūnáṁ sā́ te práti váraṁ jaritré duhīyádindra dákṣiṇā maghónī |
2.20.9c śíkṣā stotṛ́bhyo mā́ti dhagbhágo no bṛhádvadema vidáthe suvī́rāḥ ||

nūnám | sā́ | te | práti | váram | jaritré | duhīyát | indra | dákṣiṇā | maghónī |
śíkṣa | stotṛ́-bhyaḥ | mā́ | áti | dhak | bhágaḥ | naḥ | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.20.9||


2.21.1a viśvajíte dhanajíte svarjíte satrājíte nṛjíta urvarājíte |
2.21.1c aśvajíte gojíte abjíte bharéndrāya sómaṁ yajatā́ya haryatám ||

viśva-jíte | dhana-jíte | svaḥ-jíte | satrā-jíte | nṛ-jíte | urvarā-jíte |
aśva-jíte | go-jíte | ap-jíte | bhara | índrāya | sómam | yajatā́ya | haryatám ||2.21.1||

2.21.2a abhibhúve'bhibhaṅgā́ya vanvaté'ṣāḻhāya sáhamānāya vedháse |
2.21.2c tuvigráye váhnaye duṣṭárītave satrāsā́he náma índrāya vocata ||

abhi-bhúve | abhi-bhaṅgā́ya | vanvaté | áṣāḻhāya | sáhamānāya | vedháse |
tuvi-gráye | váhnaye | dustárītave | satrā-sáhe | námaḥ | índrāya | vocata ||2.21.2||

2.21.3a satrāsāhó janabhakṣó janaṁsaháścyávano yudhmó ánu jóṣamukṣitáḥ |
2.21.3c vṛtaṁcayáḥ sáhurirvikṣvā̀ritá índrasya vocaṁ prá kṛtā́ni vīryā̀ ||

satrā-saháḥ | jana-bhakṣáḥ | janam-saháḥ | cyávanaḥ | yudhmáḥ | ánu | jóṣam | ukṣitáḥ |
vṛtam-cayáḥ | sáhuriḥ | vikṣú | āritáḥ | índrasya | vócam | prá | kṛtā́ni | vīryā̀ ||2.21.3||

2.21.4a anānudó vṛṣabhó dódhato vadhó gambhīrá ṛṣvó ásamaṣṭakāvyaḥ |
2.21.4c radhracodáḥ śnáthano vīḻitáspṛthúríndraḥ suyajñá uṣásaḥ svàrjanat ||

ananu-dáḥ | vṛṣabháḥ | dódhataḥ | vadháḥ | gambhīráḥ | ṛṣváḥ | ásamaṣṭa-kāvyaḥ |
radhra-codáḥ | śnáthanaḥ | vīḻitáḥ | pṛthúḥ | índraḥ | su-yajñáḥ | uṣásaḥ | svàḥ | janat ||2.21.4||

2.21.5a yajñéna gātúmaptúro vividrire dhíyo hinvānā́ uśíjo manīṣíṇaḥ |
2.21.5c abhisvárā niṣádā gā́ avasyáva índre hinvānā́ dráviṇānyāśata ||

yajñéna | gātúm | ap-túraḥ | vividrire | dhíyaḥ | hinvānā́ḥ | uśíjaḥ | manīṣíṇaḥ |
abhi-svárā | ni-sádā | gā́ḥ | avasyávaḥ | índre | hinvānā́ḥ | dráviṇāni | āśata ||2.21.5||

2.21.6a índra śréṣṭhāni dráviṇāni dhehi cíttiṁ dákṣasya subhagatvámasmé |
2.21.6c póṣaṁ rayīṇā́máriṣṭiṁ tanū́nāṁ svādmā́naṁ vācáḥ sudinatvámáhnām ||

índra | śréṣṭhāni | dráviṇāni | dhehi | cíttim | dákṣasya | subhaga-tvám | asmé íti |
póṣam | rayīṇā́m | áriṣṭim | tanū́nām | svādmā́nam | vācáḥ | sudina-tvám | áhnām ||2.21.6||


2.22.1a tríkadrukeṣu mahiṣó yávāśiraṁ tuviśúṣmastṛpátsómamapibadvíṣṇunā sutáṁ yáthā́vaśat |
2.22.1e sá īṁ mamāda máhi kárma kártave mahā́murúṁ saínaṁ saścaddevó deváṁ satyámíndraṁ satyá índuḥ ||

trí-kadrukeṣu | mahiṣáḥ | yáva-āśiram | tuvi-śúṣmaḥ | tṛpát | sómam | apibat | víṣṇunā | sutám | yáthā | ávaśat |
sáḥ | īm | mamāda | máhi | kárma | kártave | mahā́m | urúm | sáḥ | enam | saścat | deváḥ | devám | satyám | índram | satyáḥ | índuḥ ||2.22.1||

2.22.2a ádha tvíṣīmām̐ abhyójasā kríviṁ yudhā́bhavadā́ ródasī apṛṇadasya majmánā prá vāvṛdhe |
2.22.2e ádhattānyáṁ jaṭháre prémaricyata saínaṁ saścaddevó deváṁ satyámíndraṁ satyá índuḥ ||

ádha | tvíṣi-mān | abhí | ójasā | krívim | yudhā́ | abhavat | ā́ | ródasī íti | apṛṇat | asya | majmánā | prá | vavṛdhe |
ádhatta | anyám | jaṭháre | prá | īm | aricyata | sáḥ | enam | saścat | deváḥ | devám | satyám | índram | satyáḥ | índuḥ ||2.22.2||

2.22.3a sākáṁ jātáḥ krátunā sākámójasā vavakṣitha sākáṁ vṛddhó vīryaìḥ sāsahírmṛ́dho vícarṣaṇiḥ |
2.22.3e dā́tā rā́dhaḥ stuvaté kā́myaṁ vásu saínaṁ saścaddevó deváṁ satyámíndraṁ satyá índuḥ ||

sākám | jātáḥ | krátunā | sākám | ójasā | vavakṣitha | sākám | vṛddháḥ | vīryaìḥ | sasahíḥ | mṛ́dhaḥ | ví-carṣaṇiḥ |
dā́tā | rā́dhaḥ | stuvaté | kā́myam | vásu | sáḥ | enam | saścat | deváḥ | devám | satyám | índram | satyáḥ | índuḥ ||2.22.3||

2.22.4a táva tyánnáryaṁ nṛtó'pa indra prathamáṁ pūrvyáṁ diví pravā́cyaṁ kṛtám |
2.22.4c yáddevásya śávasā prā́riṇā ásuṁ riṇánnapáḥ |
2.22.4e bhúvadvíśvamabhyā́devamójasā vidā́dū́rjaṁ śatákraturvidā́díṣam ||

táva | tyát | náryam | nṛto íti | ápaḥ | indra | prathamám | pūrvyám | diví | pra-vā́cyam | kṛtám |
yát | devásya | śávasā | prá | áriṇāḥ | ásum | riṇán | apáḥ |
bhúvat | víśvam | abhí | ádevam | ójasā | vidā́t | ū́rjam | śatá-kratuḥ | vidā́t | íṣam ||2.22.4||


2.23.1a gaṇā́nāṁ tvā gaṇápatiṁ havāmahe kavíṁ kavīnā́mupamáśravastamam |
2.23.1c jyeṣṭharā́jaṁ bráhmaṇāṁ brahmaṇaspata ā́ naḥ śṛṇvánnūtíbhiḥ sīda sā́danam ||

gaṇā́nām | tvā | gaṇá-patim | havāmahe | kavím | kavīnā́m | upamáśravaḥ-tamam |
jyeṣṭha-rā́jam | bráhmaṇām | brahmaṇaḥ | pate | ā́ | naḥ | śṛṇván | ūtí-bhiḥ | sīda | sádanam ||2.23.1||

2.23.2a devā́ścitte asurya prácetaso bṛ́haspate yajñíyaṁ bhāgámānaśuḥ |
2.23.2c usrā́ iva sū́ryo jyótiṣā mahó víśveṣāmíjjanitā́ bráhmaṇāmasi ||

devā́ḥ | cit | te | asurya | prá-cetasaḥ | bṛ́haspate | yajñíyam | bhāgám | ānaśuḥ |
usrā́ḥ-iva | sū́ryaḥ | jyótiṣā | maháḥ | víśveṣām | ít | janitā́ | bráhmaṇām | asi ||2.23.2||

2.23.3a ā́ vibā́dhyā parirā́pastámāṁsi ca jyótiṣmantaṁ ráthamṛtásya tiṣṭhasi |
2.23.3c bṛ́haspate bhīmámamitradámbhanaṁ rakṣoháṇaṁ gotrabhídaṁ svarvídam ||

ā́ | vi-bā́dhya | pari-rápaḥ | támāṁsi | ca | jyótiṣmantam | rátham | ṛtásya | tiṣṭhasi |
bṛ́haspate | bhīmám | amitra-dámbhanam | rakṣaḥ-hánam | gotra-bhídam | svaḥ-vídam ||2.23.3||

2.23.4a sunītíbhirnayasi trā́yase jánaṁ yástúbhyaṁ dā́śānná támáṁho aśnavat |
2.23.4c brahmadvíṣastápano manyumī́rasi bṛ́haspate máhi tátte mahitvanám ||

sunītí-bhiḥ | nayasi | trā́yase | jánam | yáḥ | túbhyam | dā́śāt | ná | tám | áṁhaḥ | aśnavat |
brahma-dvíṣaḥ | tápanaḥ | manyu-mī́ḥ | asi | bṛ́haspate | máhi | tát | te | mahi-tvanám ||2.23.4||

2.23.5a ná támáṁho ná duritáṁ kútaścaná nā́rātayastitirurná dvayāvínaḥ |
2.23.5c víśvā ídasmāddhvaráso ví bādhase yáṁ sugopā́ rákṣasi brahmaṇaspate ||

ná | tám | áṁhaḥ | ná | duḥ-itám | kútaḥ | caná | ná | árātayaḥ | titiruḥ | ná | dvayāvínaḥ |
víśvāḥ | ít | asmāt | dhvarásaḥ | ví | bādhase | yám | su-gopā́ḥ | rákṣasi | brahmaṇaḥ | pate ||2.23.5||

2.23.6a tváṁ no gopā́ḥ pathikṛ́dvicakṣaṇástáva vratā́ya matíbhirjarāmahe |
2.23.6c bṛ́haspate yó no abhí hváro dadhé svā́ táṁ marmartu ducchúnā hárasvatī ||

tvám | naḥ | gopā́ḥ | pathi-kṛ́t | vi-cakṣaṇáḥ | táva | vratā́ya | matí-bhiḥ | jarāmahe |
bṛ́haspate | yáḥ | naḥ | abhí | hváraḥ | dadhé | svā́ | tám | marmartu | ducchúnā | hárasvatī ||2.23.6||

2.23.7a utá vā yó no marcáyādánāgaso'rātīvā́ mártaḥ sānukó vṛ́kaḥ |
2.23.7c bṛ́haspate ápa táṁ vartayā patháḥ sugáṁ no asyaí devávītaye kṛdhi ||

utá | vā | yáḥ | naḥ | marcáyāt | ánāgasaḥ | arātī-vā́ | mártaḥ | sānukáḥ | vṛ́kaḥ |
bṛ́haspate | ápa | tám | vartaya | patháḥ | su-gám | naḥ | asyaí | devá-vītaye | kṛdhi ||2.23.7||

2.23.8a trātā́raṁ tvā tanū́nāṁ havāmahé'vaspartaradhivaktā́ramasmayúm |
2.23.8c bṛ́haspate devanído ní barhaya mā́ durévā úttaraṁ sumnámúnnaśan ||

trātā́ram | tvā | tanū́nām | havāmahe | áva-spartaḥ | adhi-vaktā́ram | asma-yúm |
bṛ́haspate | deva-nídaḥ | ní | barhaya | mā́ | duḥ-évāḥ | út-taram | sumnám | út | naśan ||2.23.8||

2.23.9a tváyā vayáṁ suvṛ́dhā brahmaṇaspate spārhā́ vásu manuṣyā́ dadīmahi |
2.23.9c yā́ no dūré taḻíto yā́ árātayo'bhí sánti jambháyā tā́ anapnásaḥ ||

tváyā | vayám | su-vṛ́dhā | brahmaṇaḥ | pate | spārhā́ | vásu | manuṣyā̀ | ā́ | dadīmahi |
yā́ḥ | naḥ | dūré | taḻítaḥ | yā́ḥ | árātayaḥ | abhí | sánti | jambháya | tā́ḥ | anapnásaḥ ||2.23.9||

2.23.10a tváyā vayámuttamáṁ dhīmahe váyo bṛ́haspate pápriṇā sásninā yujā́ |
2.23.10c mā́ no duḥśáṁso abhidipsúrīśata prá suśáṁsā matíbhistāriṣīmahi ||

tváyā | vayám | ut-tamám | dhīmahe | váyaḥ | bṛ́haspate | pápriṇā | sásninā | yujā́ |
mā́ | naḥ | duḥ-śáṁsaḥ | abhi-dipsúḥ | īśata | prá | su-śáṁsāḥ | matí-bhiḥ | tāriṣīmahi ||2.23.10||

2.23.11a anānudó vṛṣabhó jágmirāhaváṁ níṣṭaptā śátruṁ pṛ́tanāsu sāsahíḥ |
2.23.11c ási satyá ṛṇayā́ brahmaṇaspata ugrásya ciddamitā́ vīḻuharṣíṇaḥ ||

ananu-dáḥ | vṛṣabháḥ | jágmiḥ | ā-havám | níḥ-taptā | śátrum | pṛ́tanāsu | sasahíḥ |
ási | satyáḥ | ṛṇa-yā́ḥ | brahmaṇaḥ | pate | ugrásya | cit | damitā́ | vīḻu-harṣíṇaḥ ||2.23.11||

2.23.12a ádevena mánasā yó riṣaṇyáti śāsā́mugró mányamāno jíghāṁsati |
2.23.12c bṛ́haspate mā́ práṇaktásya no vadhó ní karma manyúṁ durévasya śárdhataḥ ||

ádevena | mánasā | yáḥ | riṣaṇyáti | śāsā́m | ugráḥ | máyamānaḥ | jíghāṁsati |
bṛ́haspate | mā́ | práṇak | tásya | naḥ | vadháḥ | ní | karma | manyúm | duḥ-évasya | śárdhataḥ ||2.23.12||

2.23.13a bháreṣu hávyo námasopasádyo gántā vā́jeṣu sánitā dhánaṁdhanam |
2.23.13c víśvā ídaryó abhidipsvò mṛ́dho bṛ́haspátirví vavarhā ráthām̐ iva ||

bháreṣu | hávyaḥ | námasā | upa-sádyaḥ | gántā | vā́jeṣu | sánitā | dhánam-dhanam |
víśvāḥ | ít | aryáḥ | abhi-dipsvàḥ | mṛ́dhaḥ | bṛ́haspátiḥ | ví | vavarha | ráthān-iva ||2.23.13||

2.23.14a téjiṣṭhayā tapanī́ rakṣásastapa yé tvā nidé dadhiré dṛṣṭávīryam |
2.23.14c āvístátkṛṣva yádásatta ukthyàṁ bṛ́haspate ví parirā́po ardaya ||

téjiṣṭhayā | tapanī́ | rakṣásaḥ | tapa | yé | tvā | nidé | dadhiré | dṛṣṭá-vīryam |
āvíḥ | tát | kṛṣva | yát | ásat | te | ukthyàm | bṛ́haspate | ví | pari-rápaḥ | ardaya ||2.23.14||

2.23.15a bṛ́haspate áti yádaryó árhāddyumádvibhā́ti krátumajjáneṣu |
2.23.15c yáddīdáyacchávasa ṛtaprajāta tádasmā́su dráviṇaṁ dhehi citrám ||

bṛ́haspate | áti | yát | aryáḥ | árhāt | dyu-mát | vi-bhā́ti | krátu-mat | jáneṣu |
yát | dīdáyat | śávasā | ṛta-prajāta | tát | asmā́su | dráviṇam | dhehi | citrám ||2.23.15||

2.23.16a mā́ naḥ stenébhyo yé abhí druháspadé nirāmíṇo ripávó'nneṣu jāgṛdhúḥ |
2.23.16c ā́ devā́nāmóhate ví vráyo hṛdí bṛ́haspate ná paráḥ sā́mno viduḥ ||

mā́ | naḥ | stenébhyaḥ | yé | abhí | druháḥ | padé | nirāmíṇaḥ | ripávaḥ | ánneṣu | jagṛdhúḥ |
ā́ | devā́nām | óhate | ví | vráyaḥ | hṛdí | bṛ́haspate | ná | paráḥ | sā́mnaḥ | viduḥ ||2.23.16||

2.23.17a víśvebhyo hí tvā bhúvanebhyaspári tváṣṭā́janatsā́mnaḥsāmnaḥ kavíḥ |
2.23.17c sá ṛṇacídṛṇayā́ bráhmaṇaspátirdruhó hantā́ mahá ṛtásya dhartári ||

víśvebhyaḥ | hí | tvā | bhúvanebhyaḥ | pári | tváṣṭā | ájanat | sā́mnaḥ-sāmnaḥ | kavíḥ |
sáḥ | ṛṇa-cít | ṛṇa-yā́ḥ | bráhmaṇaḥ | pátiḥ | druháḥ | hantā́ | maháḥ | ṛtásya | dhartári ||2.23.17||

2.23.18a táva śriyé vyàjihīta párvato gávāṁ gotrámudásṛjo yádaṅgiraḥ |
2.23.18c índreṇa yujā́ támasā párīvṛtaṁ bṛ́haspate nírapā́maubjo arṇavám ||

táva | śriyé | ví | ajihīta | párvataḥ | gávām | gotrám | ut-ásṛjaḥ | yát | aṅgiraḥ |
índreṇa | yujā́ | támasā | pári-vṛtam | bṛ́haspate | níḥ | apā́m | aubjaḥ | arṇavám ||2.23.18||

2.23.19a bráhmaṇaspate tvámasyá yantā́ sūktásya bodhi tánayaṁ ca jinva |
2.23.19c víśvaṁ tádbhadráṁ yádávanti devā́ bṛhádvadema vidáthe suvī́rāḥ ||

bráhmaṇaḥ | pate | tvám | asyá | yantā́ | su-uktásya | bodhi | tánayam | ca | jinva |
víśvam | tát | bhadrám | yát | ávanti | devā́ḥ | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.23.19||


2.24.1a sémā́maviḍḍhi prábhṛtiṁ yá ī́śiṣe'yā́ vidhema návayā mahā́ girā́ |
2.24.1c yáthā no mīḍhvā́ntstávate sákhā táva bṛ́haspate sī́ṣadhaḥ sótá no matím ||

sáḥ | imā́m | aviḍḍhi | prá-bhṛtim | yáḥ | ī́śiṣe | ayā́ | vidhema | návayā | mahā́ | girā́ |
yáthā | naḥ | mīḍhvā́n | stávate | sákhā | táva | bṛ́haspate | sī́sadhaḥ | sáḥ | utá | naḥ | matím ||2.24.1||

2.24.2a yó nántvānyánamannyójasotā́dardarmanyúnā śámbarāṇi ví |
2.24.2c prā́cyāvayadácyutā bráhmaṇaspátirā́ cā́viśadvásumantaṁ ví párvatam ||

yáḥ | nántvāni | ánamat | ní | ójasā | utá | adardaḥ | manyúnā | śámbarāṇi | ví |
prá | acyavayat | ácyutā | bráhmaṇaḥ | pátiḥ | ā́ | ca | áviśat | vásu-mantam | ví | párvatam ||2.24.2||

2.24.3a táddevā́nāṁ devátamāya kártvamáśrathnandṛḻhā́vradanta vīḻitā́ |
2.24.3c údgā́ ājadábhinadbráhmaṇā valámágūhattámo vyàcakṣayatsvàḥ ||

tát | devā́nām | devá-tamāya | kártvam | áśrathnan | dṛḻhā́ | ávradanta | vīḻitā́ |
út | gā́ḥ | ājat | ábhinat | bráhmaṇā | valám | ágūhat | támaḥ | ví | acakṣayat | svà1ríti svàḥ ||2.24.3||

2.24.4a áśmāsyamavatáṁ bráhmaṇaspátirmádhudhāramabhí yámójasā́tṛṇat |
2.24.4c támevá víśve papire svardṛ́śo bahú sākáṁ sisicurútsamudríṇam ||

áśma-āsyam | avatám | bráhmaṇaḥ | pátiḥ | mádhu-dhāram | abhí | yám | ójasā | átṛṇat |
tám | evá | víśve | papire | svaḥ-dṛ́śaḥ | bahú | sākám | sisicuḥ | útsam | udríṇam ||2.24.4||

2.24.5a sánā tā́ kā́ cidbhúvanā bhávītvā mādbhíḥ śarádbhirdúro varanta vaḥ |
2.24.5c áyatantā carato anyádanyadídyā́ cakā́ra vayúnā bráhmaṇaspátiḥ ||

sánā | tā́ | kā́ | cit | bhúvanā | bhávītvā | māt-bhíḥ | śarát-bhiḥ | dúraḥ | varanta | vaḥ |
áyatantā | carataḥ | anyát-anyat | ít | yā́ | cakā́ra | vayúnā | bráhmaṇaḥ | pátiḥ ||2.24.5||

2.24.6a abhinákṣanto abhí yé támānaśúrnidhíṁ paṇīnā́ṁ paramáṁ gúhā hitám |
2.24.6c té vidvā́ṁsaḥ praticákṣyā́nṛtā púnaryáta u ā́yantádúdīyurāvíśam ||

abhi-nákṣantaḥ | abhí | yé | tám | ānaśúḥ | ni-dhím | paṇīnā́m | paramám | gúhā | hitám |
té | vidvā́ṁsaḥ | prati-cákṣya | ánṛtā | púnaḥ | yátaḥ | ūm̐ íti | ā́yan | tát | út | īyúḥ | ā-víśam ||2.24.6||

2.24.7a ṛtā́vānaḥ praticákṣyā́nṛtā púnarā́ta ā́ tasthuḥ kaváyo maháspatháḥ |
2.24.7c té bāhúbhyāṁ dhamitámagnímáśmani nákiḥ ṣó astyáraṇo jahúrhí tám ||

ṛtá-vānaḥ | prati-cákṣya | ánṛtā | púnaḥ | ā́ | átaḥ | ā́ | tasthuḥ | kaváyaḥ | maháḥ | patháḥ |
té | bāhú-bhyām | dhamitám | agním | áśmani | nákiḥ | sáḥ | asti | áraṇaḥ | juhúḥ | hí | tám ||2.24.7||

2.24.8a ṛtájyena kṣipréṇa bráhmaṇaspátiryátra váṣṭi prá tádaśnoti dhánvanā |
2.24.8c tásya sādhvī́ríṣavo yā́bhirásyati nṛcákṣaso dṛśáye kárṇayonayaḥ ||

ṛtá-jyena | kṣipréṇa | bráhmaṇaḥ | pátiḥ | yátra | váṣṭi | prá | tát | aśnoti | dhánvanā |
tásya | sādhvī́ḥ | íṣavaḥ | yā́bhiḥ | ásyati | nṛ-cákṣasaḥ | dṛśáye | kárṇa-yonayaḥ ||2.24.8||

2.24.9a sá saṁnayáḥ sá vinayáḥ puróhitaḥ sá súṣṭutaḥ sá yudhí bráhmaṇaspátiḥ |
2.24.9c cākṣmó yádvā́jaṁ bhárate matī́ dhánā́dítsū́ryastapati tapyatúrvṛ́thā ||

sáḥ | sam-nayáḥ | sáḥ | vi-nayáḥ | puráḥ-hitaḥ | sáḥ | sú-stutaḥ | sáḥ | yudhí | bráhmaṇaḥ | pátiḥ |
cākṣmáḥ | yát | vā́jam | bhárate | matī́ | dhánā | ā́t | ít | sū́ryaḥ | tapati | tapyatúḥ | vṛ́thā ||2.24.9||

2.24.10a vibhú prabhú prathamáṁ mehánāvato bṛ́haspáteḥ suvidátrāṇi rā́dhyā |
2.24.10c imā́ sātā́ni venyásya vājíno yéna jánā ubháye bhuñjaté víśaḥ ||

vi-bhú | pra-bhú | prathamám | mehánā-vataḥ | bṛ́haspáteḥ | su-vidátrāṇi | rā́dhyā |
imā́ | sātā́ni | venyásya | vājínaḥ | yéna | jánāḥ | ubháye | bhuñjaté | víśaḥ ||2.24.10||

2.24.11a yó'vare vṛjáne viśváthā vibhúrmahā́mu raṇváḥ śávasā vavákṣitha |
2.24.11c sá devó devā́npráti paprathe pṛthú víśvédu tā́ paribhū́rbráhmaṇaspátiḥ ||

yáḥ | ávare | vṛjáne | viśvá-thā | vi-bhúḥ | mahā́m | ūm̐ íti | raṇváḥ | śávasā | vavákṣitha |
sáḥ | deváḥ | devā́n | práti | paprathe | pṛthú | víśvā | ít | ūm̐ íti | tā́ | pari-bhū́ḥ | bráhmaṇaḥ | pátiḥ ||2.24.11||

2.24.12a víśvaṁ satyáṁ maghavānā yuvórídā́paścaná prá minanti vratáṁ vām |
2.24.12c ácchendrābrahmaṇaspatī havírnó'nnaṁ yújeva vājínā jigātam ||

víśvam | satyám | magha-vānā | yuvóḥ | ít | ā́paḥ | caná | prá | minanti | vratám | vām |
áccha | indrābrahmaṇaspatī íti | havíḥ | naḥ | ánnam | yújā-iva | vājínā | jigātam ||2.24.12||

2.24.13a utā́śiṣṭhā ánu śṛṇvanti váhnayaḥ sabhéyo vípro bharate matī́ dhánā |
2.24.13c vīḻudvéṣā ánu váśa ṛṇámādadíḥ sá ha vājī́ samithé bráhmaṇaspátiḥ ||

utá | ā́śiṣṭhāḥ | ánu | śṛṇvanti | váhnayaḥ | sabhéyaḥ | vípraḥ | bharate | matī́ | dhánā |
vīḻu-dvéṣāḥ | ánu | váśā | ṛṇám | ā-dadíḥ | sáḥ | ha | vājī́ | sam-ithé | bráhmaṇaḥ | pátiḥ ||2.24.13||

2.24.14a bráhmaṇaspáterabhavadyathāvaśáṁ satyó manyúrmáhi kármā kariṣyatáḥ |
2.24.14c yó gā́ udā́jatsá divé ví cābhajanmahī́va rītíḥ śávasāsaratpṛ́thak ||

bráhmaṇaḥ | páteḥ | abhavat | yathā-vaśám | satyáḥ | manyúḥ | máhi | kárma | kariṣyatáḥ |
yáḥ | gā́ḥ | ut-ā́jat | sáḥ | divé | ví | ca | abhajat | mahī́-iva | rītíḥ | śávasā | asarat | pṛ́thak ||2.24.14||

2.24.15a bráhmaṇaspate suyámasya viśváhā rāyáḥ syāma rathyò váyasvataḥ |
2.24.15c vīréṣu vīrā́m̐ úpa pṛṅdhi nastváṁ yádī́śāno bráhmaṇā véṣi me hávam ||

bráhmaṇaḥ | pate | su-yámasya | viśváhā | rāyáḥ | syāma | rathyàḥ | váyasvataḥ |
vīréṣu | vīrā́n | úpa | pṛṅdhi | naḥ | tvám | yát | ī́śānaḥ | bráhmaṇā | véṣi | me | hávam ||2.24.15||

2.24.16a bráhmaṇaspate tvámasyá yantā́ sūktásya bodhi tánayaṁ ca jinva |
2.24.16c víśvaṁ tádbhadráṁ yádávanti devā́ bṛhádvadema vidáthe suvī́rāḥ ||

bráhmaṇaḥ | pate | tvám | asyá | yantā́ | su-uktásya | bodhi | tánayam | ca | jinva |
víśvam | tát | bhadrám | yát | ávanti | devā́ḥ | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.24.16||


2.25.1a índhāno agníṁ vanavadvanuṣyatáḥ kṛtábrahmā śūśuvadrātáhavya ít |
2.25.1c jāténa jātámáti sá prá sarsṛte yáṁyaṁ yújaṁ kṛṇuté bráhmaṇaspátiḥ ||

índhānaḥ | agním | vanavat | vanuṣyatáḥ | kṛtá-brahmā | śūśuvat | rātá-havyaḥ | ít |
jāténa | jātám | áti | sáḥ | prá | sarsṛte | yám-yam | yújam | kṛṇuté | bráhmaṇaḥ | pátiḥ ||2.25.1||

2.25.2a vīrébhirvīrā́nvanavadvanuṣyató góbhī rayíṁ paprathadbódhati tmánā |
2.25.2c tokáṁ ca tásya tánayaṁ ca vardhate yáṁyaṁ yújaṁ kṛṇuté bráhmaṇaspátiḥ ||

vīrébhiḥ | vīrā́n | vanavat | vanuṣyatáḥ | góbhiḥ | rayím | paprathat | bódhati | tmánā |
tokám | ca | tásya | tánayam | ca | vardhate | yám-yam | yújam | kṛṇuté | bráhmaṇaḥ | pátiḥ ||2.25.2||

2.25.3a síndhurná kṣódaḥ śímīvām̐ ṛghāyató vṛ́ṣeva vádhrīm̐rabhí vaṣṭyójasā |
2.25.3c agnériva prásitirnā́ha vártave yáṁyaṁ yújaṁ kṛṇuté bráhmaṇaspátiḥ ||

síndhuḥ | ná | kṣódaḥ | śímī-vān | ṛghāyatáḥ | vṛ́ṣā-iva | vádhrīn | abhí | vaṣṭi | ójasā |
agnéḥ-iva | prá-sitiḥ | ná | áha | vártave | yám-yam | yújam | kṛṇuté | bráhmaṇaḥ | pátiḥ ||2.25.3||

2.25.4a tásmā arṣanti divyā́ asaścátaḥ sá sátvabhiḥ prathamó góṣu gacchati |
2.25.4c ánibhṛṣṭataviṣirhantyójasā yáṁyaṁ yújaṁ kṛṇuté bráhmaṇaspátiḥ ||

tásmai | arṣanti | divyā́ḥ | asaścátaḥ | sáḥ | sátva-bhiḥ | prathamáḥ | góṣu | gacchati |
ánibhṛṣṭa-taviṣiḥ | hanti | ójasā | yám-yam | yújam | kṛṇuté | bráhmaṇaḥ | pátiḥ ||2.25.4||

2.25.5a tásmā ídvíśve dhunayanta síndhavó'cchidrā śárma dadhire purū́ṇi |
2.25.5c devā́nāṁ sumné subhágaḥ sá edhate yáṁyaṁ yújaṁ kṛṇuté bráhmaṇaspátiḥ ||

tásmai | ít | víśve | dhunayanta | síndhavaḥ | ácchidrā | śárma | dadhire | purū́ṇi |
devā́nām | sumné | su-bhágaḥ | sáḥ | edhate | yám-yam | yújam | kṛṇuté | bráhmaṇaḥ | pátiḥ ||2.25.5||


2.26.1a ṛjúríccháṁso vanavadvanuṣyató devayánnídádevayantamabhyàsat |
2.26.1c suprāvī́rídvanavatpṛtsú duṣṭáraṁ yájvédáyajyorví bhajāti bhójanam ||

ṛjúḥ | ít | śáṁsaḥ | vanavat | vanuṣyatáḥ | deva-yán | ít | ádeva-yantam | abhí | asat |
supra-avī́ḥ | ít | vanavat | pṛt-sú | dustáram | yájvā | ít | áyajyoḥ | ví | bhajāti | bhójanam ||2.26.1||

2.26.2a yájasva vīra prá vihi manāyató bhadráṁ mánaḥ kṛṇuṣva vṛtratū́rye |
2.26.2c havíṣkṛṇuṣva subhágo yáthā́sasi bráhmaṇaspáteráva ā́ vṛṇīmahe ||

yájasva | vīra | prá | vihi | manāyatáḥ | bhadrám | mánaḥ | kṛṇuṣva | vṛtra-tū́rye |
havíḥ | kṛṇuṣva | su-bhágaḥ | yáthā | ásasi | bráhmaṇaḥ | páteḥ | ávaḥ | ā́ | vṛṇīmahe ||2.26.2||

2.26.3a sá íjjánena sá viśā́ sá jánmanā sá putraírvā́jaṁ bharate dhánā nṛ́bhiḥ |
2.26.3c devā́nāṁ yáḥ pitáramāvívāsati śraddhā́manā havíṣā bráhmaṇaspátim ||

sáḥ | ít | jánena | sáḥ | viśā́ | sáḥ | jánmanā | sáḥ | putraíḥ | vā́jam | bharate | dhánā | nṛ́-bhiḥ |
devā́nām | yáḥ | pitáram | ā-vívāsati | śraddhā́-manāḥ | havíṣā | bráhmaṇaḥ | pátim ||2.26.3||

2.26.4a yó asmai havyaírghṛtávadbhirávidhatprá táṁ prācā́ nayati bráhmaṇaspátiḥ |
2.26.4c uruṣyátīmáṁhaso rákṣatī riṣò'ṁhóścidasmā urucákrirádbhutaḥ ||

yáḥ | asmai | havyaíḥ | ghṛtávat-bhiḥ | ávidhat | prá | tám | prācā́ | nayati | bráhmaṇaḥ | pátiḥ |
uruṣyáti | īm | áṁhasaḥ | rákṣati | riṣáḥ | aṁhóḥ | cit | asmai | uru-cákriḥ | ádbhutaḥ ||2.26.4||


2.27.1a imā́ gíra ādityébhyo ghṛtásnūḥ sanā́drā́jabhyo juhvā̀ juhomi |
2.27.1c śṛṇótu mitró aryamā́ bhágo nastuvijātó váruṇo dákṣo áṁśaḥ ||

imā́ḥ | gíraḥ | ādityébhyaḥ | ghṛtá-snūḥ | sanā́t | rā́ja-bhyaḥ | juhvā̀ | juhomi |
śṛṇótu | mitráḥ | aryamā́ | bhágaḥ | naḥ | tuvi-jātáḥ | váruṇaḥ | dákṣaḥ | áṁśaḥ ||2.27.1||

2.27.2a imáṁ stómaṁ sákratavo me adyá mitró aryamā́ váruṇo juṣanta |
2.27.2c ādityā́saḥ śúcayo dhā́rapūtā ávṛjinā anavadyā́ áriṣṭāḥ ||

imám | stómam | sá-kratavaḥ | me | adyá | mitráḥ | aryamā́ | váruṇaḥ | juṣanta |
ādityā́saḥ | śúcayaḥ | dhā́ra-pūtāḥ | ávṛjināḥ | anavadyā́ḥ | áriṣṭāḥ ||2.27.2||

2.27.3a tá ādityā́sa urávo gabhīrā́ ádabdhāso dípsanto bhūryakṣā́ḥ |
2.27.3c antáḥ paśyanti vṛjinótá sādhú sárvaṁ rā́jabhyaḥ paramā́ cidánti ||

té | ādityā́saḥ | urávaḥ | gabhīrā́ḥ | ádabdhāsaḥ | dípsantaḥ | bhūri-akṣā́ḥ |
antáríti | paśyanti | vṛjinā́ | utá | sādhú | sárvam | rā́ja-bhyaḥ | paramā́ | cit | ánti ||2.27.3||

2.27.4a dhāráyanta ādityā́so jágatsthā́ devā́ víśvasya bhúvanasya gopā́ḥ |
2.27.4c dīrghā́dhiyo rákṣamāṇā asuryàmṛtā́vānaścáyamānā ṛṇā́ni ||

dhāráyantaḥ | ādityā́saḥ | jágat | sthā́ḥ | devā́ḥ | víśvasya | bhúvanasya | gopā́ḥ |
dīrghá-dhiyaḥ | rákṣamāṇāḥ | asuryàm | ṛtá-vānaḥ | cáyamānāḥ | ṛṇā́ni ||2.27.4||

2.27.5a vidyā́mādityā ávaso vo asyá yádaryamanbhayá ā́ cinmayobhú |
2.27.5c yuṣmā́kaṁ mitrāvaruṇā práṇītau pári śvábhreva duritā́ni vṛjyām ||

vidyā́m | ādityāḥ | ávasaḥ | vaḥ | asyá | yát | aryaman | bhayé | ā́ | cit | mayaḥ-bhú |
yuṣmā́kam | mitrāvarúṇā | prá-nītau | pári | śvábhrā-iva | duḥ-itā́ni | vṛjyām ||2.27.5||

2.27.6a sugó hí vo aryamanmitra pánthā anṛkṣaró varuṇa sādhúrásti |
2.27.6c ténādityā ádhi vocatā no yácchatā no duṣparihántu śárma ||

su-gáḥ | hí | vaḥ | aryaman | mitra | pánthāḥ | anṛkṣaráḥ | varuṇa | sādhúḥ | ásti |
téna | ādityāḥ | ádhi | vocata | naḥ | yácchata | naḥ | duḥ-parihántu | śárma ||2.27.6||

2.27.7a pípartu no áditī rā́japutrā́ti dvéṣāṁsyaryamā́ sugébhiḥ |
2.27.7c bṛhánmitrásya váruṇasya śármópa syāma puruvī́rā áriṣṭāḥ ||

pípartu | naḥ | áditiḥ | rā́ja-putrā | áti | dvéṣāṁsi | aryamā́ | su-gébhiḥ |
bṛhát | mitrásya | váruṇasya | śárma | úpa | syāma | puru-vī́rāḥ | áriṣṭāḥ ||2.27.7||

2.27.8a tisró bhū́mīrdhārayantrī́m̐rutá dyū́ntrī́ṇi vratā́ vidáthe antáreṣām |
2.27.8c ṛténādityā máhi vo mahitváṁ tádaryamanvaruṇa mitra cā́ru ||

tisráḥ | bhū́mīḥ | dhārayan | trī́n | utá | dyū́n | trī́ṇi | vratā́ | vidáthe | antáḥ | eṣām |
ṛténa | ādityāḥ | máhi | vaḥ | mahi-tvám | tát | aryaman | varuṇa | mitra | cā́ru ||2.27.8||

2.27.9a trī́ rocanā́ divyā́ dhārayanta hiraṇyáyāḥ śúcayo dhā́rapūtāḥ |
2.27.9c ásvapnajo animiṣā́ ádabdhā uruśáṁsā ṛjáve mártyāya ||

trī́ | rocanā́ | divyā́ | dhārayanta | hiraṇyáyāḥ | śúcayaḥ | dhā́ra-pūtāḥ |
ásvapna-jaḥ | ani-miṣā́ḥ | ádabdhāḥ | uru-śáṁsāḥ | ṛjáve | mártyāya ||2.27.9||

2.27.10a tváṁ víśveṣāṁ varuṇāsi rā́jā yé ca devā́ asura yé ca mártāḥ |
2.27.10c śatáṁ no rāsva śarádo vicákṣe'śyā́mā́yūṁṣi súdhitāni pū́rvā ||

tvám | víśveṣām | varuṇa | asi | rā́jā | yé | ca | devā́ḥ | asura | yé | ca | mártāḥ |
śatám | naḥ | rāsva | śarádaḥ | vi-cákṣe | aśyā́ma | ā́yūṁṣi | sú-dhitāni | pū́rvā ||2.27.10||

2.27.11a ná dakṣiṇā́ ví cikite ná savyā́ ná prācī́namādityā nótá paścā́ |
2.27.11c pākyā̀ cidvasavo dhīryā̀ cidyuṣmā́nīto ábhayaṁ jyótiraśyām ||

ná | dakṣiṇā́ | ví | cikite | ná | savyā́ | ná | prācī́nam | ādityāḥ | ná | utá | paścā́ |
pākyā̀ | cit | vasavaḥ | dhīryā̀ | cit | yuṣmā́-nītaḥ | ábhayam | jyótiḥ | aśyām ||2.27.11||

2.27.12a yó rā́jabhya ṛtaníbhyo dadā́śa yáṁ vardháyanti puṣṭáyaśca nítyāḥ |
2.27.12c sá revā́nyāti prathamó ráthena vasudā́vā vidátheṣu praśastáḥ ||

yáḥ | rā́ja-bhyaḥ | ṛtaní-bhyaḥ | dadā́śa | yám | vardháyanti | puṣṭáyaḥ | ca | nítyāḥ |
sáḥ | revā́n | yāti | prathamáḥ | ráthena | vasu-dā́vā | vidátheṣu | pra-śastáḥ ||2.27.12||

2.27.13a śúcirapáḥ sūyávasā ádabdha úpa kṣeti vṛddhávayāḥ suvī́raḥ |
2.27.13c nákiṣṭáṁ ghnantyántito ná dūrā́dyá ādityā́nāṁ bhávati práṇītau ||

śúciḥ | apáḥ | su-yávasāḥ | ádabdhaḥ | úpa | kṣeti | vṛddhá-vayāḥ | su-vī́raḥ |
nákiḥ | tám | ghnanti | ántitaḥ | ná | dūrā́t | yáḥ | ādityā́nām | bhávati | prá-nītau ||2.27.13||

2.27.14a ádite mítra váruṇotá mṛḻa yádvo vayáṁ cakṛmā́ káccidā́gaḥ |
2.27.14c urvàśyāmábhayaṁ jyótirindra mā́ no dīrghā́ abhí naśantámisrāḥ ||

ádite | mítra | váruṇa | utá | mṛḻa | yát | vaḥ | vayám | cakṛmá | kát | cit | ā́gaḥ |
urú | aśyām | ábhayam | jyótiḥ | indra | mā́ | naḥ | dīrghā́ḥ | abhí | naśan | támisrāḥ ||2.27.14||

2.27.15a ubhé asmai pīpayataḥ samīcī́ divó vṛṣṭíṁ subhágo nā́ma púṣyan |
2.27.15c ubhā́ kṣáyāvājáyanyāti pṛtsū́bhā́várdhau bhavataḥ sādhū́ asmai ||

ubhé íti | asmai | pīpayataḥ | samīcī́ íti sam-īcī́ | diváḥ | vṛṣṭím | su-bhágaḥ | nā́ma | púṣyan |
ubhā́ | kṣáyau | ā-jáyan | yāti | pṛt-sú | ubhaú | árdhau | bhavataḥ | sādhū́ íti | asmai ||2.27.15||

2.27.16a yā́ vo māyā́ abhidrúhe yajatrāḥ pā́śā ādityā ripáve vícṛttāḥ |
2.27.16c aśvī́va tā́m̐ áti yeṣaṁ ráthenā́riṣṭā urā́vā́ śármantsyāma ||

yā́ḥ | vaḥ | māyā́ḥ | abhi-drúhe | yajatrāḥ | pā́śāḥ | ādityāḥ | ripáve | ví-cṛttāḥ |
aśvī́-iva | tā́n | áti | yeṣam | ráthena | áriṣṭāḥ | uraú | ā́ | śárman | syāma ||2.27.16||

2.27.17a mā́háṁ maghóno varuṇa priyásya bhūridā́vna ā́ vidaṁ śū́namāpéḥ |
2.27.17c mā́ rāyó rājantsuyámādáva sthāṁ bṛhádvadema vidáthe suvī́rāḥ ||

mā́ | ahám | maghónaḥ | varuṇa | priyásya | bhūri-dā́vnaḥ | ā́ | vidam | śū́nam | āpéḥ |
mā́ | rāyáḥ | rāján | su-yámāt | áva | sthām | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.27.17||


2.28.1a idáṁ kavérādityásya svarā́jo víśvāni sā́ntyabhyàstu mahnā́ |
2.28.1c áti yó mandró yajáthāya deváḥ sukīrtíṁ bhikṣe váruṇasya bhū́reḥ ||

idám | kavéḥ | ādityásya | sva-rā́jaḥ | víśvāni | sánti | abhí | astu | mahnā́ |
áti | yáḥ | mandráḥ | yajáthāya | deváḥ | su-kīrtím | bhikṣe | váruṇasya | bhū́reḥ ||2.28.1||

2.28.2a táva vraté subhágāsaḥ syāma svādhyò varuṇa tuṣṭuvā́ṁsaḥ |
2.28.2c upā́yana uṣásāṁ gómatīnāmagnáyo ná járamāṇā ánu dyū́n ||

táva | vraté | su-bhágāsaḥ | syāma | su-ādhyàḥ | varuṇa | tustu-vā́ṁsaḥ |
upa-áyane | uṣásām | gó-matīnām | agnáyaḥ | ná | járamāṇāḥ | ánu | dyū́n ||2.28.2||

2.28.3a táva syāma puruvī́rasya śármannuruśáṁsasya varuṇa praṇetaḥ |
2.28.3c yūyáṁ naḥ putrā aditeradabdhā abhí kṣamadhvaṁ yújyāya devāḥ ||

táva | syāma | puru-vī́rasya | śárman | uru-śáṁsasya | varuṇa | pranetaríti pra-netaḥ |
yūyám | naḥ | putrāḥ | aditeḥ | adabdhāḥ | abhí | kṣamadhvam | yújyāya | devāḥ ||2.28.3||

2.28.4a prá sīmādityó asṛjadvidhartā́m̐ ṛtáṁ síndhavo váruṇasya yanti |
2.28.4c ná śrāmyanti ná ví mucantyeté váyo ná paptū raghuyā́ párijman ||

prá | sīm | ādityáḥ | asṛjat | vi-dhartā́ | ṛtám | síndhavaḥ | váruṇasya | yanti |
ná | śrāmyanti | ná | ví | mucanti | eté | váyaḥ | ná | paptuḥ | raghu-yā́ | pári-jman ||2.28.4||

2.28.5a ví mácchrathāya raśanā́mivā́ga ṛdhyā́ma te varuṇa khā́mṛtásya |
2.28.5c mā́ tántuśchedi váyato dhíyaṁ me mā́ mā́trā śāryapásaḥ purá ṛtóḥ ||

ví | mát | śrathaya | raśanā́m-iva | ā́gaḥ | ṛdhyā́ma | te | varuṇa | khā́m | ṛtásya |
mā́ | tántuḥ | chedi | váyataḥ | dhíyam | me | mā́ | mā́trā | śāri | apásaḥ | purā́ | ṛtóḥ ||2.28.5||

2.28.6a ápo sú myakṣa varuṇa bhiyásaṁ mátsámrāḻṛ́tāvó'nu mā gṛbhāya |
2.28.6c dā́meva vatsā́dví mumugdhyáṁho nahí tvádāré nimíṣaścanéśe ||

ápo íti | sú | myakṣa | varuṇa | bhiyásam | mát | sám-rāṭ | ṛ́ta-vaḥ | ánu | mā | gṛbhāya |
dā́ma-iva | vatsā́t | ví | mumugdhi | áṁhaḥ | nahí | tvát | āré | ni-míṣaḥ | caná | ī́śe ||2.28.6||

2.28.7a mā́ no vadhaírvaruṇa yé ta iṣṭā́vénaḥ kṛṇvántamasura bhrīṇánti |
2.28.7c mā́ jyótiṣaḥ pravasathā́ni ganma ví ṣū́ mṛ́dhaḥ śiśratho jīváse naḥ ||

mā́ | naḥ | vadhaíḥ | varuṇa | yé | te | iṣṭaú | énaḥ | kṛṇvántam | asura | bhrīṇánti |
mā́ | jyótiṣaḥ | pra-vasathā́ni | ganma | ví | sú | mṛ́dhaḥ | śiśrathaḥ | jīváse | naḥ ||2.28.7||

2.28.8a námaḥ purā́ te varuṇotá nūnámutā́paráṁ tuvijāta bravāma |
2.28.8c tvé hí kaṁ párvate ná śritā́nyápracyutāni dūḻabha vratā́ni ||

námaḥ | purā́ | te | varuṇa | utá | nūnám | utá | aparám | tuvi-jāta | bravāma |
tvé íti | hí | kam | párvate | ná | śritā́ni | ápra-cyutāni | duḥ-dabha | vratā́ni ||2.28.8||

2.28.9a pára ṛṇā́ sāvīrádha mátkṛtāni mā́háṁ rājannanyákṛtena bhojam |
2.28.9c ávyuṣṭā ínnú bhū́yasīruṣā́sa ā́ no jīvā́nvaruṇa tā́su śādhi ||

párā | ṛṇā́ | sāvīḥ | ádha | mát-kṛtāni | mā́ | ahám | rājan | anyá-kṛtena | bhojam |
ávi-uṣṭāḥ | ít | nú | bhū́yasīḥ | uṣásaḥ | ā́ | naḥ | jīvā́n | varuṇa | tā́su | śādhi ||2.28.9||

2.28.10a yó me rājanyújyo vā sákhā vā svápne bhayáṁ bhīráve máhyamā́ha |
2.28.10c stenó vā yó dípsati no vṛ́ko vā tváṁ tásmādvaruṇa pāhyasmā́n ||

yáḥ | me | rājan | yújyaḥ | vā | sákhā | vā | svápne | bhayám | bhīráve | máhyam | ā́ha |
stenáḥ | vā | yáḥ | dípsati | naḥ | vṛ́kaḥ | vā | tvám | tásmāt | varuṇa | pāhi | asmā́n ||2.28.10||

2.28.11a mā́háṁ maghóno varuṇa priyásya bhūridā́vna ā́ vidaṁ śū́namāpéḥ |
2.28.11c mā́ rāyó rājantsuyámādáva sthāṁ bṛhádvadema vidáthe suvī́rāḥ ||

mā́ | ahám | maghónaḥ | varuṇa | priyásya | bhūri-dā́vnaḥ | ā́ | vidam | śū́nam | āpéḥ |
mā́ | rāyáḥ | rāján | su-yámāt | áva | sthām | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.28.11||


2.29.1a dhṛ́tavratā ā́dityā íṣirā āré mátkarta rahasū́rivā́gaḥ |
2.29.1c śṛṇvató vo váruṇa mítra dévā bhadrásya vidvā́m̐ ávase huve vaḥ ||

dhṛ́ta-vratāḥ | ā́dityāḥ | íṣirāḥ | āré | mát | karta | rahasū́ḥ-iva | ā́gaḥ |
śṛṇvatáḥ | vaḥ | váruṇa | mítra | dévāḥ | bhadrásya | vidvā́n | ávase | huve | vaḥ ||2.29.1||

2.29.2a yūyáṁ devāḥ prámatiryūyámójo yūyáṁ dvéṣāṁsi sanutáryuyota |
2.29.2c abhikṣattā́ro abhí ca kṣámadhvamadyā́ ca no mṛḻáyatāparáṁ ca ||

yūyám | devāḥ | prá-matiḥ | yūyám | ójaḥ | yūyám | dvéṣāṁsi | sanutáḥ | yuyota |
abhi-kṣattā́raḥ | abhí | ca | kṣámadhvam | adyá | ca | naḥ | mṛḻáyata | aparám | ca ||2.29.2||

2.29.3a kímū nú vaḥ kṛṇavāmā́pareṇa kíṁ sánena vasava ā́pyena |
2.29.3c yūyáṁ no mitrāvaruṇādite ca svastímindrāmaruto dadhāta ||

kím | ūm̐ íti | nú | vaḥ | kṛṇavāma | ápareṇa | kím | sánena | vasavaḥ | ā́pyena |
yūyám | naḥ | mitrāvaruṇā | adite | ca | svastím | indrāmarutaḥ | dadhāta ||2.29.3||

2.29.4a hayé devā yūyámídāpáyaḥ stha té mṛḻata nā́dhamānāya máhyam |
2.29.4c mā́ vo rátho madhyamavā́ḻṛté bhūnmā́ yuṣmā́vatsvāpíṣu śramiṣma ||

hayé | devāḥ | yūyám | ít | āpáyaḥ | stha | té | mṛḻata | nā́dhamānāya | máhyam |
mā́ | vaḥ | ráthaḥ | madhyama-vā́ṭ | ṛté | bhūt | mā́ | yuṣmā́vat-su | āpíṣu | śramiṣma ||2.29.4||

2.29.5a prá va éko mimaya bhū́ryā́go yánmā pitéva kitaváṁ śaśāsá |
2.29.5c āré pā́śā āré aghā́ni devā mā́ mā́dhi putré vímiva grabhīṣṭa ||

prá | vaḥ | ékaḥ | mimaya | bhū́ri | ā́gaḥ | yát | mā | pitā́-iva | kitavám | śaśāsá |
āré | pā́śāḥ | āré | aghā́ni | devāḥ | mā́ | mā | ádhi | putré | vím-iva | grabhīṣṭa ||2.29.5||

2.29.6a arvā́ñco adyā́ bhavatā yajatrā ā́ vo hā́rdi bháyamāno vyayeyam |
2.29.6c trā́dhvaṁ no devā nijúro vṛ́kasya trā́dhvaṁ kartā́davapádo yajatrāḥ ||

arvā́ñcaḥ | adyá | bhavata | yajatrāḥ | ā́ | vaḥ | hā́rdi | bháyamānaḥ | vyayeyam |
trā́dhvam | naḥ | devāḥ | ni-júraḥ | vṛ́kasya | trā́dhvam | kartā́t | ava-pádaḥ | yajatrāḥ ||2.29.6||

2.29.7a mā́háṁ maghóno varuṇa priyásya bhūridā́vna ā́ vidaṁ śū́namāpéḥ |
2.29.7c mā́ rāyó rājantsuyámādáva sthāṁ bṛhádvadema vidáthe suvī́rāḥ ||

mā́ | ahám | maghónaḥ | varuṇa | priyásya | bhūri-dā́vnaḥ | ā́ | vidam | śū́nam | āpéḥ |
mā́ | rāyáḥ | rāján | su-yámāt | áva | sthām | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.29.7||


2.30.1a ṛtáṁ devā́ya kṛṇvaté savitrá índrāyāhighné ná ramanta ā́paḥ |
2.30.1c áharaharyātyaktúrapā́ṁ kíyātyā́ prathamáḥ sárga āsām ||

ṛtám | devā́ya | kṛṇvaté | savitré | índrāya | ahi-ghné | ná | ramante | ā́paḥ |
áhaḥ-ahaḥ | yāti | aktúḥ | apā́m | kíyati | ā́ | prathamáḥ | sárgaḥ | āsām ||2.30.1||

2.30.2a yó vṛtrā́ya sínamátrā́bhariṣyatprá táṁ jánitrī vidúṣa uvāca |
2.30.2c pathó rádantīránu jóṣamasmai divédive dhúnayo yantyártham ||

yáḥ | vṛtrā́ya | sínam | átra | ábhariṣyat | prá | tám | jánitrī | vidúṣe | uvāca |
patháḥ | rádantīḥ | ánu | jóṣam | asmai | divé-dive | dhúnayaḥ | yanti | ártham ||2.30.2||

2.30.3a ūrdhvó hyásthādádhyantárikṣé'dhā vṛtrā́ya prá vadháṁ jabhāra |
2.30.3c míhaṁ vásāna úpa hī́mádudrottigmā́yudho ajayacchátrumíndraḥ ||

ūrdhváḥ | hí | ásthāt | ádhi | antárikṣe | ádha | vṛtrā́ya | prá | vadhám | jabhāra |
míham | vásānaḥ | úpa | hí | īm | ádudrot | tigmá-āyudhaḥ | ajayat | śátrum | índraḥ ||2.30.3||

2.30.4a bṛ́haspate tápuṣā́śneva vidhya vṛ́kadvaraso ásurasya vīrā́n |
2.30.4c yáthā jaghántha dhṛṣatā́ purā́ cidevā́ jahi śátrumasmā́kamindra ||

bṛ́haspate | tápuṣā | áśnā-iva | vidhya | vṛ́ka-dvarasaḥ | ásurasya | vīrā́n |
yáthā | jaghántha | dhṛṣatā́ | purā́ | cit | evá | jahi | śátrum | asmā́kam | indra ||2.30.4||

2.30.5a áva kṣipa divó áśmānamuccā́ yéna śátruṁ mandasānó nijū́rvāḥ |
2.30.5c tokásya sātaú tánayasya bhū́rerasmā́m̐ ardháṁ kṛṇutādindra gónām ||

áva | kṣipa | diváḥ | áśmānam | uccā́ | yéna | śátrum | mandasānáḥ | ni-jū́rvāḥ |
tokásya | sātaú | tánayasya | bhū́reḥ | asmā́n | ardhám | kṛṇutāt | indra | gónām ||2.30.5||

2.30.6a prá hí krátuṁ vṛhátho yáṁ vanuthó radhrásya stho yájamānasya codaú |
2.30.6c índrāsomā yuvámasmā́m̐ aviṣṭamasmínbhayásthe kṛṇutamu lokám ||

prá | hí | krátum | vṛháthaḥ | yám | vanutháḥ | radhrásya | sthaḥ | yájamānasya | codaú |
índrāsomā | yuvám | asmā́n | aviṣṭam | asmín | bhayá-sthe | kṛṇutam | ūm̐ íti | lokám ||2.30.6||

2.30.7a ná mā tamanná śramannótá tandranná vocāma mā́ sunotéti sómam |
2.30.7c yó me pṛṇā́dyó dádadyó nibódhādyó mā sunvántamúpa góbhirā́yat ||

ná | mā | tamat | ná | śramat | ná | utá | tandrat | ná | vocāma | mā́ | sunota | íti | sómam |
yáḥ | me | pṛṇā́t | yáḥ | dádat | yáḥ | ni-bódhāt | yáḥ | mā | sunvántam | úpa | góbhiḥ | ā́ | áyat ||2.30.7||

2.30.8a sárasvati tvámasmā́m̐ aviḍḍhi marútvatī dhṛṣatī́ jeṣi śátrūn |
2.30.8c tyáṁ cicchárdhantaṁ taviṣīyámāṇamíndro hanti vṛṣabháṁ śáṇḍikānām ||

sárasvati | tvám | asmā́n | aviḍḍhi | marútvatī | dhṛṣatī́ | jeṣi | śátrūn |
tyám | cit | śárdhantam | taviṣī-yámāṇam | índraḥ | hanti | vṛṣabhám | śáṇḍikānām ||2.30.8||

2.30.9a yó naḥ sánutya utá vā jighatnúrabhikhyā́ya táṁ tigiténa vidhya |
2.30.9c bṛ́haspata ā́yudhairjeṣi śátrūndruhé rī́ṣantaṁ pári dhehi rājan ||

yáḥ | naḥ | sánutyaḥ | utá | vā | jighatnúḥ | abhi-khyā́ya | tám | tigiténa | vidhya |
bṛ́haspate | ā́yudhaiḥ | jeṣi | śátrūn | druhé | ríṣantam | pári | dhehi | rājan ||2.30.9||

2.30.10a asmā́kebhiḥ sátvabhiḥ śūra śū́rairvīryā̀ kṛdhi yā́ni te kártvāni |
2.30.10c jyógabhūvannánudhūpitāso hatvī́ téṣāmā́ bharā no vásūni ||

asmā́kebhiḥ | sátva-bhiḥ | śūra | śū́raiḥ | vīryā̀ | kṛdhi | yā́ni | te | kártvāni |
jyók | abhūvan | ánu-dhūpitāsaḥ | hatvī́ | téṣām | ā́ | bhara | naḥ | vásūni ||2.30.10||

2.30.11a táṁ vaḥ śárdhaṁ mā́rutaṁ sumnayúrgirópa bruve námasā daívyaṁ jánam |
2.30.11c yáthā rayíṁ sárvavīraṁ náśāmahā apatyasā́caṁ śrútyaṁ divédive ||

tám | vaḥ | śárdham | mā́rutam | sumna-yúḥ | girā́ | úpa | bruve | námasā | daívyam | jánam |
yáthā | rayím | sárva-vīram | náśāmahai | apatya-sā́cam | śrútyam | divé-dive ||2.30.11||


2.31.1a asmā́kaṁ mitrāvaruṇāvataṁ ráthamādityaí rudraírvásubhiḥ sacābhúvā |
2.31.1c prá yádváyo ná páptanvásmanaspári śravasyávo hṛ́ṣīvanto vanarṣádaḥ ||

asmā́kam | mitrāvaruṇā | avatam | rátham | ādityaíḥ | rudraíḥ | vásu-bhiḥ | sacā-bhúvā |
prá | yát | váyaḥ | ná | páptan | vásmanaḥ | pári | śravasyávaḥ | hṛ́ṣī-vantaḥ | vana-sádaḥ ||2.31.1||

2.31.2a ádha smā na údavatā sajoṣaso ráthaṁ devāso abhí vikṣú vājayúm |
2.31.2c yádāśávaḥ pádyābhistítrato rájaḥ pṛthivyā́ḥ sā́nau jáṅghananta pāṇíbhiḥ ||

ádha | sma | naḥ | út | avata | sa-joṣasaḥ | rátham | devāsaḥ | abhí | vikṣú | vāja-yúm |
yát | āśávaḥ | pádyābhiḥ | títrataḥ | rájaḥ | pṛthivyā́ḥ | sā́nau | jáṅghananta | pāṇí-bhiḥ ||2.31.2||

2.31.3a utá syá na índro viśvácarṣaṇirdiváḥ śárdhena mā́rutena sukrátuḥ |
2.31.3c ánu nú sthātyavṛkā́bhirūtíbhī ráthaṁ mahé sanáye vā́jasātaye ||

utá | syáḥ | naḥ | índraḥ | viśvá-carṣaṇiḥ | diváḥ | śárdhena | mā́rutena | su-krátuḥ |
ánu | nú | sthāti | avṛkā́bhiḥ | ūtí-bhiḥ | rátham | mahé | sanáye | vā́ja-sātaye ||2.31.3||

2.31.4a utá syá devó bhúvanasya sakṣáṇistváṣṭā gnā́bhiḥ sajóṣā jūjuvadrátham |
2.31.4c íḻā bhágo bṛhaddivótá ródasī pūṣā́ púraṁdhiraśvínāvádhā pátī ||

utá | syáḥ | deváḥ | bhúvanasya | sakṣáṇiḥ | tváṣṭā | gnā́bhiḥ | sa-jóṣāḥ | jūjuvat | rátham |
íḻā | bhágaḥ | bṛhat-divā́ | utá | ródasī íti | pūṣā́ | púram-dhiḥ | aśvínau | ádha | pátī íti ||2.31.4||

2.31.5a utá tyé devī́ subháge mithūdṛ́śoṣā́sānáktā jágatāmapījúvā |
2.31.5c stuṣé yádvāṁ pṛthivi návyasā vácaḥ sthātúśca váyastrívayā upastíre ||

utá | tyé íti | devī́ íti | subháge íti su-bháge | mithu-dṛ́śā | uṣásānáktā | jágatām | api-júvā |
stuṣé | yát | vām | pṛthivi | návyasā | vácaḥ | sthātúḥ | ca | váyaḥ | trí-vayāḥ | upa-stíre ||2.31.5||

2.31.6a utá vaḥ śáṁsamuśíjāmiva śmasyáhirbudhnyò'já ékapādutá |
2.31.6c tritá ṛbhukṣā́ḥ savitā́ cáno dadhe'pā́ṁ nápādāśuhémā dhiyā́ śámi ||

utá | vaḥ | śáṁsam | uśíjām-iva | śmasi | áhiḥ | budhnyàḥ | ajáḥ | éka-pāt | utá |
tritáḥ | ṛbhukṣā́ḥ | savitā́ | cánaḥ | dadhe | apā́m | nápāt | āśu-hémā | dhiyā́ | śámi ||2.31.6||

2.31.7a etā́ vo vaśmyúdyatā yajatrā átakṣannāyávo návyase sám |
2.31.7c śravasyávo vā́jaṁ cakānā́ḥ sáptirná ráthyo áha dhītímaśyāḥ ||

etā́ | vaḥ | vaśmi | út-yatā | yajatrāḥ | átakṣan | āyávaḥ | návyase | sám |
śravasyávaḥ | vā́jam | cakānā́ḥ | sáptiḥ | ná | ráthyaḥ | áha | dhītím | aśyāḥ ||2.31.7||


2.32.1a asyá me dyāvāpṛthivī ṛtāyató bhūtámavitrī́ vácasaḥ síṣāsataḥ |
2.32.1c yáyorā́yuḥ prataráṁ té idáṁ purá úpastute vasūyúrvāṁ mahó dadhe ||

asyá | me | dyāvāpṛthivī íti | ṛta-yatáḥ | bhūtám | avitrī́ íti | vácasaḥ | sísāsataḥ |
yáyoḥ | ā́yuḥ | pra-tarám | té íti | idám | puráḥ | úpastute ítyúpa-stute | vasu-yúḥ | vā | maháḥ | dadhe ||2.32.1||

2.32.2a mā́ no gúhyā rípa āyóráhandabhanmā́ na ābhyó rīradho ducchúnābhyaḥ |
2.32.2c mā́ no ví yauḥ sakhyā́ viddhí tásya naḥ sumnāyatā́ mánasā táttvemahe ||

mā́ | naḥ | gúhyāḥ | rípaḥ | āyóḥ | áhan | dabhan | mā́ | naḥ | ābhyáḥ | rīradhaḥ | ducchúnābhyaḥ |
mā́ | naḥ | ví | yauḥ | sakhyā́ | viddhí | tásya | naḥ | sumna-yatā́ | mánasā | tát | tvā | īmahe ||2.32.2||

2.32.3a áheḻatā mánasā śruṣṭímā́ vaha dúhānāṁ dhenúṁ pipyúṣīmasaścátam |
2.32.3c pádyābhirāśúṁ vácasā ca vājínaṁ tvā́ṁ hinomi puruhūta viśváhā ||

áheḻatā | mánasā | śruṣṭím | ā́ | vaha | dúhānām | dhenúm | pipyúṣīm | asaścátam |
pádyābhiḥ | āśúm | vácasā | ca | vājínam | tvā́m | hinomi | puru-hūta | viśváhā ||2.32.3||

2.32.4a rākā́maháṁ suhávāṁ suṣṭutī́ huve śṛṇótu naḥ subhágā bódhatu tmánā |
2.32.4c sī́vyatvápaḥ sūcyā́cchidyamānayā dádātu vīráṁ śatádāyamukthyàm ||

rākā́m | ahám | su-hávām | su-stutī́ | huve | śṛṇótu | naḥ | su-bhágā | bódhatu | tmánā |
sī́vyatu | ápaḥ | sūcyā́ | ácchidyamānayā | dádātu | vīrám | śatá-dāyam | ukthyàm ||2.32.4||

2.32.5a yā́ste rāke sumatáyaḥ supéśaso yā́bhirdádāsi dāśúṣe vásūni |
2.32.5c tā́bhirno adyá sumánā upā́gahi sahasrapoṣáṁ subhage rárāṇā ||

yā́ḥ | te | rāke | su-matáyaḥ | su-péśasaḥ | yā́bhiḥ | dádāsi | dāśúṣe | vásūni |
tā́bhiḥ | naḥ | adyá | su-mánāḥ | upa-ā́gahi | sahasra-poṣám | su-bhage | rárāṇā ||2.32.5||

2.32.6a sínīvāli pṛ́thuṣṭuke yā́ devā́nāmási svásā |
2.32.6c juṣásva havyámā́hutaṁ prajā́ṁ devi didiḍḍhi naḥ ||

sínīvāli | pṛ́thu-stuke | yā́ | devā́nām | ási | svásā |
juṣásva | havyám | ā́-hutam | pra-jā́m | devi | didiḍḍhi | naḥ ||2.32.6||

2.32.7a yā́ subāhúḥ svaṅguríḥ suṣū́mā bahusū́varī |
2.32.7c tásyai viśpátnyai havíḥ sinīvālyaí juhotana ||

yā́ | su-bāhúḥ | su-aṅguríḥ | su-sū́mā | bahu-sū́varī |
tásyai | viśpátnyai | havíḥ | sinīvālyaí | juhotana ||2.32.7||

2.32.8a yā́ guṅgū́ryā́ sinīvālī́ yā́ rākā́ yā́ sárasvatī |
2.32.8c indrāṇī́mahva ūtáye varuṇānī́ṁ svastáye ||

yā́ | guṅgū́ḥ | yā́ | sinīvālī́ | yā́ | rākā́ | yā́ | sárasvatī |
indrāṇī́m | ahve | ūtáye | varuṇānī́m | svastáye ||2.32.8||


2.33.1a ā́ te pitarmarutāṁ sumnámetu mā́ naḥ sū́ryasya saṁdṛ́śo yuyothāḥ |
2.33.1c abhí no vīró árvati kṣameta prá jāyemahi rudra prajā́bhiḥ ||

ā́ | te | pitaḥ | marutām | sumnám | etu | mā́ | naḥ | sū́ryasya | sam-dṛ́śaḥ | yuyothāḥ |
abhí | naḥ | vīráḥ | árvati | kṣameta | prá | jāyemahi | rudra | pra-jā́bhiḥ ||2.33.1||

2.33.2a tvā́dattebhī rudra śáṁtamebhiḥ śatáṁ hímā aśīya bheṣajébhiḥ |
2.33.2c vyàsmáddvéṣo vitaráṁ vyáṁho vyámīvāścātayasvā víṣūcīḥ ||

tvā́-dattebhiḥ | rudra | śám-tamebhiḥ | śatám | hímāḥ | aśīya | bheṣajébhiḥ |
ví | asmát | dvéṣaḥ | vi-tarám | ví | áṁhaḥ | ví | ámīvāḥ | cātayasva | víṣūcīḥ ||2.33.2||

2.33.3a śréṣṭho jātásya rudra śriyā́si tavástamastavásāṁ vajrabāho |
2.33.3c párṣi ṇaḥ pārámáṁhasaḥ svastí víśvā abhī̀tī rápaso yuyodhi ||

śréṣṭhaḥ | jātásya | rudra | śriyā́ | asi | taváḥ-tamaḥ | tavásām | vajrabāho íti vajra-bāho |
párṣi | naḥ | pārám | áṁhasaḥ | svastí | víśvāḥ | abhí-itīḥ | rápasaḥ | yuyodhi ||2.33.3||

2.33.4a mā́ tvā rudra cukrudhāmā námobhirmā́ dúṣṭutī vṛṣabha mā́ sáhūtī |
2.33.4c únno vīrā́m̐ arpaya bheṣajébhirbhiṣáktamaṁ tvā bhiṣájāṁ śṛṇomi ||

mā́ | tvā | rudra | cukrudhāma | námaḥ-bhiḥ | mā́ | dúḥ-stutī | vṛṣabha | mā́ | sá-hūtī |
út | naḥ | vīrā́n | arpaya | bheṣajébhiḥ | bhiṣák-tamam | tvā | bhiṣájām | śṛṇomi ||2.33.4||

2.33.5a hávīmabhirhávate yó havírbhiráva stómebhī rudráṁ diṣīya |
2.33.5c ṛdūdáraḥ suhávo mā́ no asyaí babhrúḥ suśípro rīradhanmanā́yai ||

hávīma-bhiḥ | hávate | yáḥ | havíḥ-bhiḥ | áva | stómebhiḥ | rudrám | diṣīya |
ṛdūdáraḥ | su-hávaḥ | mā́ | naḥ | asyaí | babhrúḥ | su-śípraḥ | rīradhat | manā́yai ||2.33.5||

2.33.6a únmā mamanda vṛṣabhó marútvāntvákṣīyasā váyasā nā́dhamānam |
2.33.6c ghṛ́ṇīva cchāyā́marapā́ aśīyā́ vivāseyaṁ rudrásya sumnám ||

út | mā | mamanda | vṛṣabháḥ | marútvān | tvákṣīyasā | váyasā | nā́dhamānam |
ghṛ́ṇi-iva | chāyā́m | arapā́ḥ | aśīya | ā́ | vivāseyam | rudrásya | sumnám ||2.33.6||

2.33.7a kvà syá te rudra mṛḻayā́kurhásto yó ásti bheṣajó jálāṣaḥ |
2.33.7c apabhartā́ rápaso daívyasyābhī́ nú mā vṛṣabha cakṣamīthāḥ ||

kvà | syáḥ | te | rudra | mṛḻayā́kuḥ | hástaḥ | yáḥ | ásti | bheṣajáḥ | jálāṣaḥ |
apa-bhartā́ | rápasaḥ | daívyasya | abhí | nú | mā | vṛṣabha | cakṣamīthāḥ ||2.33.7||

2.33.8a prá babhráve vṛṣabhā́ya śvitīcé mahó mahī́ṁ suṣṭutímīrayāmi |
2.33.8c namasyā́ kalmalīkínaṁ námobhirgṛṇīmási tveṣáṁ rudrásya nā́ma ||

prá | babhráve | vṛṣabhā́ya | śvitīcé | maháḥ | mahī́m | su-stutím | īrayāmi |
namasyá | kalmalīkínam | námaḥ-bhiḥ | gṛṇīmási | tveṣám | rudrásya | nā́ma ||2.33.8||

2.33.9a sthirébhiráṅgaiḥ pururū́pa ugró babhrúḥ śukrébhiḥ pipiśe híraṇyaiḥ |
2.33.9c ī́śānādasyá bhúvanasya bhū́rerná vā́ u yoṣadrudrā́dasuryàm ||

sthirébhiḥ | áṅgaiḥ | puru-rū́paḥ | ugráḥ | babhrúḥ | śukrébhiḥ | pipiśe | híraṇyaiḥ |
ī́śānāt | asyá | bhúvanasya | bhū́reḥ | ná | vaí | ūm̐ íti | yoṣat | rudrā́t | asuryàm ||2.33.9||

2.33.10a árhanbibharṣi sā́yakāni dhánvā́rhanniṣkáṁ yajatáṁ viśvárūpam |
2.33.10c árhannidáṁ dayase víśvamábhvaṁ ná vā́ ójīyo rudra tvádasti ||

árhan | bibharṣi | sā́yakāni | dhánva | árhan | niṣkám | yajatám | viśvá-rūpam |
árhan | idám | dayase | víśvam | ábhvam | ná | vaí | ójīyaḥ | rudra | tvát | asti ||2.33.10||

2.33.11a stuhí śrutáṁ gartasádaṁ yúvānaṁ mṛgáṁ ná bhīmámupahatnúmugrám |
2.33.11c mṛḻā́ jaritré rudra stávāno'nyáṁ te asmánní vapantu sénāḥ ||

stuhí | śrutám | garta-sádam | yúvānam | mṛgám | ná | bhīmám | upa-hatnúm | ugrám |
mṛḻá | jaritré | rudra | stávānaḥ | anyám | te | asmát | ní | vapantu | sénāḥ ||2.33.11||

2.33.12a kumāráścitpitáraṁ vándamānaṁ práti nānāma rudropayántam |
2.33.12c bhū́rerdātā́raṁ sátpatiṁ gṛṇīṣe stutástváṁ bheṣajā́ rāsyasmé ||

kumāráḥ | cit | pitáram | vándamānam | práti | nanāma | rudra | upa-yántam |
bhū́reḥ | dātā́ram | sát-patim | gṛṇīṣe | stutáḥ | tvám | bheṣajā́ | rāsi | asmé íti ||2.33.12||

2.33.13a yā́ vo bheṣajā́ marutaḥ śúcīni yā́ śáṁtamā vṛṣaṇo yā́ mayobhú |
2.33.13c yā́ni mánurávṛṇītā pitā́ nastā́ śáṁ ca yóśca rudrásya vaśmi ||

yā́ | vaḥ | bheṣajā́ | marutaḥ | śúcīni | yā́ | śám-tamā | vṛṣaṇaḥ | yā́ | mayaḥ-bhú |
yā́ni | mánuḥ | ávṛṇīta | pitā́ | naḥ | tā́ | śám | ca | yóḥ | ca | rudrásya | vaśmi ||2.33.13||

2.33.14a pári ṇo hetī́ rudrásya vṛjyāḥ pári tveṣásya durmatírmahī́ gāt |
2.33.14c áva sthirā́ maghávadbhyastanuṣva mī́ḍhvastokā́ya tánayāya mṛḻa ||

pári | naḥ | hetíḥ | rudrásya | vṛjyāḥ | pári | tveṣásya | duḥ-matíḥ | mahī́ | gāt |
áva | sthirā́ | maghávat-bhyaḥ | tanuṣva | mī́ḍhvaḥ | tokā́ya | tánayāya | mṛḻa ||2.33.14||

2.33.15a evā́ babhro vṛṣabha cekitāna yáthā deva ná hṛṇīṣé ná háṁsi |
2.33.15c havanaśrúnno rudrehá bodhi bṛhádvadema vidáthe suvī́rāḥ ||

evá | babhro íti | vṛṣabha | cekitāna | yáthā | deva | ná | hṛṇīṣé | ná | háṁsi |
havana-śrút | naḥ | rudra | ihá | bodhi | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.33.15||


2.34.1a dhārāvarā́ marúto dhṛṣṇvòjaso mṛgā́ ná bhīmā́stáviṣībhirarcínaḥ |
2.34.1c agnáyo ná śuśucānā́ ṛjīṣíṇo bhṛ́miṁ dhámanto ápa gā́ avṛṇvata ||

dhārāvarā́ḥ | marútaḥ | ghṛṣṇú-ojasaḥ | mṛgā́ḥ | ná | bhīmā́ḥ | táviṣībhiḥ | arcínaḥ |
agnáyaḥ | ná | śuśucānā́ḥ | ṛjīṣíṇaḥ | bhṛ́mim | dhámantaḥ | ápa | gā́ḥ | avṛṇvata ||2.34.1||

2.34.2a dyā́vo ná stṛ́bhiścitayanta khādíno vyàbhríyā ná dyutayanta vṛṣṭáyaḥ |
2.34.2c rudró yádvo maruto rukmavakṣaso vṛ́ṣā́jani pṛ́śnyāḥ śukrá ū́dhani ||

dyā́vaḥ | ná | stṛ́-bhiḥ | citayanta | khādínaḥ | ví | abhríyāḥ | ná | dyutayanta | vṛṣṭáyaḥ |
rudráḥ | yát | vaḥ | marutaḥ | rukma-vakṣasaḥ | vṛ́ṣā | ájani | pṛ́śnyāḥ | śukré | ū́dhani ||2.34.2||

2.34.3a ukṣánte áśvām̐ átyām̐ ivājíṣu nadásya kárṇaisturayanta āśúbhiḥ |
2.34.3c híraṇyaśiprā maruto dávidhvataḥ pṛkṣáṁ yātha pṛ́ṣatībhiḥ samanyavaḥ ||

ukṣánte | áśvān | átyān-iva | ājíṣu | nadásya | kárṇaiḥ | turayante | āśú-bhiḥ |
híraṇya-śiprāḥ | marutaḥ | dávidhvataḥ | pṛkṣám | yātha | pṛ́ṣatībhiḥ | sa-manyavaḥ ||2.34.3||

2.34.4a pṛkṣé tā́ víśvā bhúvanā vavakṣire mitrā́ya vā sádamā́ jīrádānavaḥ |
2.34.4c pṛ́ṣadaśvāso anavabhrárādhasa ṛjipyā́so ná vayúneṣu dhūrṣádaḥ ||

pṛkṣé | tā́ | víśvā | bhúvanā | vavakṣire | mitrā́ya | vā | sádam | ā́ | jīrá-dānavaḥ |
pṛ́ṣat-aśvāsaḥ | anavabhrá-rādhasaḥ | ṛjipyā́saḥ | ná | vayúneṣu | dhūḥ-sádaḥ ||2.34.4||

2.34.5a índhanvabhirdhenúbhī rapśádūdhabhiradhvasmábhiḥ pathíbhirbhrājadṛṣṭayaḥ |
2.34.5c ā́ haṁsā́so ná svásarāṇi gantana mádhormádāya marutaḥ samanyavaḥ ||

índhanva-bhiḥ | dhenú-bhiḥ | rapśádūdha-bhiḥ | adhvasmá-bhiḥ | pathí-bhiḥ | bhrājat-ṛṣṭayaḥ |
ā́ | haṁsā́saḥ | ná | svásarāṇi | gantana | mádhoḥ | mádāya | marutaḥ | sa-manyavaḥ ||2.34.5||

2.34.6a ā́ no bráhmāṇi marutaḥ samanyavo narā́ṁ ná śáṁsaḥ sávanāni gantana |
2.34.6c áśvāmiva pipyata dhenúmū́dhani kártā dhíyaṁ jaritré vā́japeśasam ||

ā́ | naḥ | bráhmāṇi | marutaḥ | sa-manyavaḥ | narā́m | ná | śáṁsaḥ | sávanāni | gantana |
áśvām-iva | pipyata | dhenúm | ū́dhani | kárta | dhíyam | jaritré | vā́ja-peśasam ||2.34.6||

2.34.7a táṁ no dāta maruto vājínaṁ rátha āpānáṁ bráhma citáyaddivédive |
2.34.7c íṣaṁ stotṛ́bhyo vṛjáneṣu kāráve saníṁ medhā́máriṣṭaṁ duṣṭáraṁ sáhaḥ ||

tám | naḥ | dāta | marutaḥ | vājínam | ráthe | āpānám | bráhma | citáyat | divé-dive |
íṣam | stotṛ́-bhyaḥ | vṛjáneṣu | kāráve | saním | medhā́m | áriṣṭam | dustáram | sáhaḥ ||2.34.7||

2.34.8a yádyuñjáte marúto rukmávakṣasó'śvānrátheṣu bhága ā́ sudā́navaḥ |
2.34.8c dhenúrná śíśve svásareṣu pinvate jánāya rātáhaviṣe mahī́míṣam ||

yát | yuñjáte | marútaḥ | rukmá-vakṣasaḥ | áśvān | rátheṣu | bháge | ā́ | su-dā́navaḥ |
dhenúḥ | ná | śíśve | svásareṣu | pinvate | jánāya | rātá-haviṣe | mahī́m | íṣam ||2.34.8||

2.34.9a yó no maruto vṛkátāti mártyo ripúrdadhé vasavo rákṣatā riṣáḥ |
2.34.9c vartáyata tápuṣā cakríyābhí támáva rudrā aśáso hantanā vádhaḥ ||

yáḥ | naḥ | marutaḥ | vṛká-tāti | mártyaḥ | ripúḥ | dadhé | vasavaḥ | rákṣata | riṣáḥ |
vartáyata | vápuṣā | cakríyā | abhí | tám | áva | rudrāḥ | aśásaḥ | hantana | vádharíti ||2.34.9||

2.34.10a citráṁ tádvo maruto yā́ma cekite pṛ́śnyā yádū́dharápyāpáyo duhúḥ |
2.34.10c yádvā nidé návamānasya rudriyāstritáṁ járāya juratā́madābhyāḥ ||

citrám | tát | vaḥ | marutaḥ | yā́ma | cekite | pṛ́śnyāḥ | yát | ū́dhaḥ | ápi | āpáyaḥ | duhúḥ |
yát | vā | nidé | návamānasya | rudriyāḥ | tritám | járāya | juratā́m | adābhyāḥ ||2.34.10||

2.34.11a tā́nvo mahó marúta evayā́vno víṣṇoreṣásya prabhṛthé havāmahe |
2.34.11c híraṇyavarṇānkakuhā́nyatásruco brahmaṇyántaḥ śáṁsyaṁ rā́dha īmahe ||

tā́n | vaḥ | maháḥ | marútaḥ | eva-yā́vnaḥ | víṣṇoḥ | eṣásya | pra-bhṛthé | havāmahe |
híraṇya-varṇān | kakuhā́n | yatá-srucaḥ | brahmaṇyántaḥ | śáṁsyam | rā́dhaḥ | īmahe ||2.34.11||

2.34.12a té dáśagvāḥ prathamā́ yajñámūhire té no hinvantūṣáso vyùṣṭiṣu |
2.34.12c uṣā́ ná rāmī́raruṇaíráporṇute mahó jyótiṣā śucatā́ góarṇasā ||

té | dáśa-gvāḥ | prathamā́ḥ | yajñám | ūhire | té | naḥ | hinvantu | uṣásaḥ | ví-uṣṭiṣu |
uṣā́ḥ | ná | rāmī́ḥ | aruṇaíḥ | ápa | ūrṇute | maháḥ | jyótiṣā | śucatā́ | gó-arṇasā ||2.34.12||

2.34.13a té kṣoṇī́bhiraruṇébhirnā́ñjíbhī rudrā́ ṛtásya sádaneṣu vāvṛdhuḥ |
2.34.13c niméghamānā átyena pā́jasā suścandráṁ várṇaṁ dadhire supéśasam ||

té | kṣoṇī́bhiḥ | aruṇébhiḥ | ná | añjí-bhiḥ | rudrā́ḥ | ṛtásya | sádaneṣu | vavṛdhuḥ |
ni-méghamānāḥ | átyena | pā́jasā | su-candrám | várṇam | dadhire | su-péśasam ||2.34.13||

2.34.14a tā́m̐ iyānó máhi várūthamūtáya úpa ghédenā́ námasā gṛṇīmasi |
2.34.14c tritó ná yā́npáñca hótṝnabhíṣṭaya āvavártadávarāñcakríyā́vase ||

tā́n | iyānáḥ | máhi | várūtham | ūtáye | úpa | gha | ít | enā́ | námasā | gṛṇīmasi |
tritáḥ | ná | yā́n | páñca | hótṝn | abhíṣṭaye | ā-vavártat | ávarān | cakríyā | ávase ||2.34.14||

2.34.15a yáyā radhráṁ pāráyathā́tyáṁho yáyā nidó muñcátha vanditā́ram |
2.34.15c arvā́cī sā́ maruto yā́ va ūtíró ṣú vāśréva sumatírjigātu ||

yáyā | radhrám | pāráyatha | áti | áṁhaḥ | yáyā | nidáḥ | muñcátha | vanditā́ram |
arvā́cī | sā́ | marutaḥ | yā́ | vaḥ | ūtíḥ | ó íti | sú | vāśrā́-iva | su-matíḥ | jigātu ||2.34.15||


2.35.1a úpemasṛkṣi vājayúrvacasyā́ṁ cáno dadhīta nādyó gíro me |
2.35.1c apā́ṁ nápādāśuhémā kuvítsá supéśasaskarati jóṣiṣaddhí ||

úpa | īm | asṛkṣi | vāja-yúḥ | vacasyā́m | cánaḥ | dadhīta | nādyáḥ | gíraḥ | me |
apā́m | nápāt | āśu-hémā | kuvít | sáḥ | su-péśasaḥ | karati | jóṣiṣat | hí ||2.35.1||

2.35.2a imáṁ svàsmai hṛdá ā́ sútaṣṭaṁ mántraṁ vocema kuvídasya védat |
2.35.2c apā́ṁ nápādasuryàsya mahnā́ víśvānyaryó bhúvanā jajāna ||

imám | sú | asmai | hṛdáḥ | ā́ | sú-taṣṭam | mántram | vocema | kuvít | asya | védat |
apā́m | nápāt | asuryàsya | mahnā́ | víśvāni | aryáḥ | bhúvanā | jajāna ||2.35.2||

2.35.3a sámanyā́ yántyúpa yantyanyā́ḥ samānámūrváṁ nadyàḥ pṛṇanti |
2.35.3c támū śúciṁ śúcayo dīdivā́ṁsamapā́ṁ nápātaṁ pári tasthurā́paḥ ||

sám | anyā́ḥ | yánti | úpa | yanti | anyā́ḥ | samānám | ūrvám | nadyàḥ | pṛṇanti |
tám | ūm̐ íti | śúcim | śúcayaḥ | dīdi-vā́ṁsam | apā́m | nápātam | pári | tasthuḥ | ā́paḥ ||2.35.3||

2.35.4a támásmerā yuvatáyo yúvānaṁ marmṛjyámānāḥ pári yantyā́paḥ |
2.35.4c sá śukrébhiḥ śíkvabhī revádasmé dīdā́yānidhmó ghṛtánirṇigapsú ||

tám | ásmerāḥ | yuvatáyaḥ | yúvānam | marmṛjyámānāḥ | pári | yanti | ā́paḥ |
sáḥ | śukrébhiḥ | śíkva-bhiḥ | revát | asmé íti | dīdā́ya | anidhmáḥ | ghṛtá-nirnik | ap-sú ||2.35.4||

2.35.5a asmaí tisró avyathyā́ya nā́rīrdevā́ya devī́rdidhiṣantyánnam |
2.35.5c kṛ́tā ivópa hí prasarsré apsú sá pīyū́ṣaṁ dhayati pūrvasū́nām ||

asmaí | tisráḥ | avyathyā́ya | nā́rīḥ | devā́ya | devī́ḥ | didhiṣanti | ánnam |
kṛ́tā-iva | úpa | hí | pra-sarsré | ap-sú | sáḥ | pīyū́ṣam | dhayati | pūrva-sū́nām ||2.35.5||

2.35.6a áśvasyā́tra jánimāsyá ca svàrdruhó riṣáḥ sampṛ́caḥ pāhi sūrī́n |
2.35.6c āmā́su pūrṣú paró apramṛṣyáṁ nā́rātayo ví naśannā́nṛtāni ||

áśvasya | átra | jánima | asyá | ca | svàḥ | druháḥ | riṣáḥ | sam-pṛ́caḥ | pāhi | sūrī́n |
āmā́su | pūrṣú | paráḥ | apra-mṛṣyám | ná | árātayaḥ | ví | naśan | ná | ánṛtāni ||2.35.6||

2.35.7a svá ā́ dáme sudúghā yásya dhenúḥ svadhā́ṁ pīpāya subhvánnamatti |
2.35.7c só apā́ṁ nápādūrjáyannapsvàntárvasudéyāya vidhaté ví bhāti ||

své | ā́ | dáme | su-dúghā | yásya | dhenúḥ | svadhā́m | pīpāya | su-bhú | ánnam | atti |
sáḥ | apā́m | nápāt | ūrjáyan | ap-sú | antáḥ | vasu-déyāya | vidhaté | ví | bhāti ||2.35.7||

2.35.8a yó apsvā́ śúcinā daívyena ṛtā́vā́jasra urviyā́ vibhā́ti |
2.35.8c vayā́ ídanyā́ bhúvanānyasya prá jāyante vīrúdhaśca prajā́bhiḥ ||

yáḥ | ap-sú | ā́ | śúcinā | daívyena | ṛtá-vā | ájasraḥ | urviyā́ | vi-bhā́ti |
vayā́ḥ | ít | anyā́ | bhúvanāni | asya | prá | jāyante | vīrúdhaḥ | ca | pra-jā́bhiḥ ||2.35.8||

2.35.9a apā́ṁ nápādā́ hyásthādupásthaṁ jihmā́nāmūrdhvó vidyútaṁ vásānaḥ |
2.35.9c tásya jyéṣṭhaṁ mahimā́naṁ váhantīrhíraṇyavarṇāḥ pári yanti yahvī́ḥ ||

apā́m | nápāt | ā́ | hí | ásthāt | upá-stham | jihmā́nām | ūrdhváḥ | vi-dyútam | vásānaḥ |
tásya | jyéṣṭham | mahimā́nam | váhantīḥ | híraṇya-varṇāḥ | pári | yanti | yahvī́ḥ ||2.35.9||

2.35.10a híraṇyarūpaḥ sá híraṇyasaṁdṛgapā́ṁ nápātsédu híraṇyavarṇaḥ |
2.35.10c hiraṇyáyātpári yónerniṣádyā hiraṇyadā́ dadatyánnamasmai ||

híraṇya-rūpaḥ | sáḥ | híraṇya-saṁdṛk | apā́m | nápāt | sáḥ | ít | ūm̐ íti | híraṇya-varṇaḥ |
hiraṇyáyāt | pári | yóneḥ | ni-sádya | hiraṇya-dā́ḥ | dadati | ánnam | asmai ||2.35.10||

2.35.11a tádasyā́nīkamutá cā́ru nā́māpīcyàṁ vardhate nápturapā́m |
2.35.11c yámindháte yuvatáyaḥ sámitthā́ híraṇyavarṇaṁ ghṛtámánnamasya ||

tát | asya | ánīkam | utá | cā́ru | nā́ma | apīcyàm | vardhate | náptuḥ | apā́m |
yám | indháte | yuvatáyaḥ | sám | itthā́ | híraṇya-varṇam | ghṛtám | ánnam | asya ||2.35.11||

2.35.12a asmaí bahūnā́mavamā́ya sákhye yajñaírvidhema námasā havírbhiḥ |
2.35.12c sáṁ sā́nu mā́rjmi dídhiṣāmi bílmairdádhāmyánnaiḥ pári vanda ṛgbhíḥ ||

asmaí | bahūnā́m | avamā́ya | sákhye | yajñaíḥ | vidhema | námasā | havíḥ-bhiḥ |
sám | sā́nu | mā́rjmi | dídhiṣāmi | bílmaiḥ | dádhāmi | ánnaiḥ | pári | vande | ṛk-bhíḥ ||2.35.12||

2.35.13a sá īṁ vṛ́ṣājanayattā́su gárbhaṁ sá īṁ śíśurdhayati táṁ rihanti |
2.35.13c só apā́ṁ nápādánabhimlātavarṇo'nyásyevehá tanvā̀ viveṣa ||

sáḥ | īm | vṛ́ṣā | ajanayat | tā́su | gárbham | sáḥ | īm | śíśuḥ | dhayati | tám | rihanti |
sáḥ | apā́m | nápāt | ánabhimlāta-varṇaḥ | anyásya-iva | ihá | tanvā̀ | viveṣa ||2.35.13||

2.35.14a asmínpadé paramé tasthivā́ṁsamadhvasmábhirviśváhā dīdivā́ṁsam |
2.35.14c ā́po náptre ghṛtámánnaṁ váhantīḥ svayámátkaiḥ pári dīyanti yahvī́ḥ ||

asmín | padé | paramé | tasthi-vā́ṁsam | adhvasmá-bhiḥ | viśváhā | dīdi-vā́ṁsam |
ā́paḥ | náptre | ghṛtám | ánnam | váhantīḥ | svayám | átkaiḥ | pári | dīyanti | yahvī́ḥ ||2.35.14||

2.35.15a áyāṁsamagne sukṣitíṁ jánāyā́yāṁsamu maghávadbhyaḥ suvṛktím |
2.35.15c víśvaṁ tádbhadráṁ yádávanti devā́ bṛhádvadema vidáthe suvī́rāḥ ||

áyāṁsam | agne | su-kṣitím | jánāya | áyāṁsam | ūm̐ íti | maghávat-bhyaḥ | su-vṛktím |
víśvam | tát | bhadrám | yát | ávanti | devā́ḥ | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.35.15||


2.36.1a túbhyaṁ hinvānó vasiṣṭa gā́ apó'dhukṣantsīmávibhirádribhirnáraḥ |
2.36.1c píbendra svā́hā práhutaṁ váṣaṭkṛtaṁ hotrā́dā́ sómaṁ prathamó yá ī́śiṣe ||

túbhyam | hinvānáḥ | vasiṣṭa | gā́ḥ | apáḥ | ádhukṣan | sīm | ávi-bhiḥ | ádri-bhiḥ | náraḥ |
píba | indra | svā́hā | prá-hutam | váṣaṭ-kṛtam | hotrā́t | ā́ | sómam | prathamáḥ | yáḥ | ī́śiṣe ||2.36.1||

2.36.2a yajñaíḥ sámmiślāḥ pṛ́ṣatībhirṛṣṭíbhiryā́mañchubhrā́so añjíṣu priyā́ utá |
2.36.2c āsádyā barhírbharatasya sūnavaḥ potrā́dā́ sómaṁ pibatā divo naraḥ ||

yajñaíḥ | sám-miślāḥ | pṛ́ṣatībhiḥ | ṛṣṭí-bhiḥ | yā́man | śubhrā́saḥ | añjíṣu | priyā́ḥ | utá |
ā-sádya | barhíḥ | bharatasya | sūnavaḥ | potrā́t | ā́ | sómam | pibata | divaḥ | naraḥ ||2.36.2||

2.36.3a améva naḥ suhavā ā́ hí gántana ní barhíṣi sadatanā ráṇiṣṭana |
2.36.3c áthā mandasva jujuṣāṇó ándhasastváṣṭardevébhirjánibhiḥ sumádgaṇaḥ ||

amā́-iva | naḥ | su-havāḥ | ā́ | hí | gántana | ní | barhíṣi | sadatana | ráṇiṣṭana |
átha | mandasva | jujuṣāṇáḥ | ándhasaḥ | tváṣṭaḥ | devébhiḥ | jáni-bhiḥ | sumát-gaṇaḥ ||2.36.3||

2.36.4a ā́ vakṣi devā́m̐ ihá vipra yákṣi cośánhotarní ṣadā yóniṣu triṣú |
2.36.4c práti vīhi prásthitaṁ somyáṁ mádhu píbā́gnīdhrāttáva bhāgásya tṛpṇuhi ||

ā́ | vakṣi | devā́n | ihá | vipra | yákṣi | ca | uśán | hotaḥ | ní | sada | yóniṣu | triṣú |
práti | vīhi | prá-sthitam | somyám | mádhu | piba | ā́gnīdhrāt | táva | bhāgásya | tṛpṇuhi ||2.36.4||

2.36.5a eṣá syá te tanvò nṛmṇavárdhanaḥ sáha ójaḥ pradívi bāhvórhitáḥ |
2.36.5c túbhyaṁ sutó maghavantúbhyamā́bhṛtastvámasya brā́hmaṇādā́ tṛpátpiba ||

eṣáḥ | syáḥ | te | tanvàḥ | nṛmṇa-várdhanaḥ | sáhaḥ | ójaḥ | pra-dívi | bāhvóḥ | hitáḥ |
túbhyam | sutáḥ | magha-van | túbhyam | ā́-bhṛtaḥ | tvám | asya | brā́hmaṇāt | ā́ | tṛpát | piba ||2.36.5||

2.36.6a juṣéthāṁ yajñáṁ bódhataṁ hávasya me sattó hótā nivídaḥ pūrvyā́ ánu |
2.36.6c ácchā rā́jānā náma etyāvṛ́taṁ praśāstrā́dā́ pibataṁ somyáṁ mádhu ||

juṣéthām | yajñám | bódhatam | hávasya | me | sattáḥ | hótā | ni-vídaḥ | pūrvyā́ḥ | ánu |
áccha | rā́jānā | námaḥ | eti | ā-vṛ́tam | pra-śāstrā́t | ā́ | pibatam | somyám | mádhu ||2.36.6||


2.37.1a mándasva hotrā́dánu jóṣamándhasó'dhvaryavaḥ sá pūrṇā́ṁ vaṣṭyāsícam |
2.37.1c tásmā etáṁ bharata tadvaśó dadírhotrā́tsómaṁ draviṇodaḥ píba ṛtúbhiḥ ||

mándasva | hotrā́t | ánu | jóṣam | ándhasaḥ | ádhvaryavaḥ | sáḥ | pūrṇā́m | vaṣṭi | ā-sícam |
tásmai | etám | bharata | tat-vaśáḥ | dadíḥ | hotrā́t | sómam | draviṇaḥ-daḥ | píba | ṛtú-bhiḥ ||2.37.1||

2.37.2a yámu pū́rvamáhuve támidáṁ huve sédu hávyo dadíryó nā́ma pátyate |
2.37.2c adhvaryúbhiḥ prásthitaṁ somyáṁ mádhu potrā́tsómaṁ draviṇodaḥ píba ṛtúbhiḥ ||

yám | ūm̐ íti | pū́rvam | áhuve | tám | idám | huve | sáḥ | ít | ūm̐ íti | hávyaḥ | dadíḥ | yáḥ | nā́ma | pátyate |
adhvaryú-bhiḥ | prá-sthitam | somyám | mádhu | potrā́t | sómam | draviṇaḥ-daḥ | píba | ṛtú-bhiḥ ||2.37.2||

2.37.3a médyantu te váhnayo yébhirī́yasé'riṣaṇyanvīḻayasvā vanaspate |
2.37.3c āyū́yā dhṛṣṇo abhigū́ryā tváṁ neṣṭrā́tsómaṁ draviṇodaḥ píba ṛtúbhiḥ ||

médyantu | te | váhnayaḥ | yébhiḥ | ī́yase | áriṣaṇyan | vīḻayasva | vanaspate |
ā-yū́ya | dhṛṣṇo íti | abhi-gū́rya | tvám | neṣṭrā́t | sómam | draviṇaḥ-daḥ | píba | ṛtú-bhiḥ ||2.37.3||

2.37.4a ápāddhotrā́dutá potrā́damattotá neṣṭrā́dajuṣata práyo hitám |
2.37.4c turī́yaṁ pā́tramámṛktamámartyaṁ draviṇodā́ḥ pibatu drāviṇodasáḥ ||

ápāt | hotrā́t | utá | potrā́t | amatta | utá | neṣṭrā́t | ajuṣata | práyaḥ | hitám |
turī́yam | pā́tram | ámṛktam | ámartyam | draviṇaḥ-dā́ḥ | pibatu | drāviṇaḥ-dasáḥ ||2.37.4||

2.37.5a arvā́ñcamadyá yayyàṁ nṛvā́haṇaṁ ráthaṁ yuñjāthāmihá vāṁ vimócanam |
2.37.5c pṛṅktáṁ havī́ṁṣi mádhunā́ hí kaṁ gatámáthā sómaṁ pibataṁ vājinīvasū ||

arvā́ñcam | adyá | yayyàm | nṛ-vā́hanam | rátham | yuñjāthām | ihá | vām | vi-mócanam |
pṛṅktám | havī́ṁṣi | mádhunā | ā́ | hí | kam | gatám | átha | sómam | pibatam | vājinīvasū íti vājinī-vasū ||2.37.5||

2.37.6a jóṣyagne samídhaṁ jóṣyā́hutiṁ jóṣi bráhma jányaṁ jóṣi suṣṭutím |
2.37.6c víśvebhirvíśvām̐ ṛtúnā vaso mahá uśándevā́m̐ uśatáḥ pāyayā havíḥ ||

jóṣi | agne | sam-ídham | jóṣi | ā́-hutim | jóṣi | bráhma | jányam | jóṣi | su-stutím |
víśvebhiḥ | víśvān | ṛtúnā | vaso íti | maháḥ | uśán | devā́n | uśatáḥ | pāyaya | havíḥ ||2.37.6||


2.38.1a údu ṣyá deváḥ savitā́ savā́ya śaśvattamáṁ tádapā váhnirasthāt |
2.38.1c nūnáṁ devébhyo ví hí dhā́ti rátnamáthā́bhajadvītíhotraṁ svastaú ||

út | ūm̐ íti | syáḥ | deváḥ | savitā́ | savā́ya | śaśvat-tamám | tát-apāḥ | váhniḥ | asthāt |
nūnám | devébhyaḥ | ví | hí | dhā́ti | rátnam | átha | ā́ | abhajat | vītí-hotram | svastaú ||2.38.1||

2.38.2a víśvasya hí śruṣṭáye devá ūrdhváḥ prá bāhávā pṛthúpāṇiḥ sísarti |
2.38.2c ā́paścidasya vratá ā́ nímṛgrā ayáṁ cidvā́to ramate párijman ||

víśvasya | hí | śruṣṭáye | deváḥ | ūrdhváḥ | prá | bāhávā | pṛthú-pāṇiḥ | sísarti |
ā́paḥ | cit | asya | vraté | ā́ | ní-mṛgrāḥ | ayám | cit | vā́taḥ | ramate | pári-jman ||2.38.2||

2.38.3a āśúbhiścidyā́nví mucāti nūnámárīramadátamānaṁ cidétoḥ |
2.38.3c ahyárṣūṇāṁ cinnyàyām̐ aviṣyā́mánu vratáṁ savitúrmókyā́gāt ||

āśú-bhiḥ | cit | yā́n | ví | mucāti | nūnám | árīramat | átamānam | cit | étoḥ |
ahyárṣūṇām | cit | ní | ayān | aviṣyā́m | ánu | vratám | savitúḥ | mókī | ā́ | agāt ||2.38.3||

2.38.4a púnaḥ sámavyadvítataṁ váyantī madhyā́ kártornyàdhācchákma dhī́raḥ |
2.38.4c útsaṁhā́yāsthādvyṛ̀tū́m̐radardhararámatiḥ savitā́ devá ā́gāt ||

púnaríti | sám | avyat | ví-tatam | váyantī | madhyā́ | kártoḥ | ní | adhāt | śákma | dhī́raḥ |
út | sam-hā́ya | asthāt | ví | ṛtū́n | adardhaḥ | arámatiḥ | savitā́ | deváḥ | ā́ | agāt ||2.38.4||

2.38.5a nā́naúkāṁsi dúryo víśvamā́yurví tiṣṭhate prabhaváḥ śóko agnéḥ |
2.38.5c jyéṣṭhaṁ mātā́ sūnáve bhāgámā́dhādánvasya kétamiṣitáṁ savitrā́ ||

nā́nā | ókāṁsi | dúryaḥ | víśvam | ā́yuḥ | ví | tiṣṭhate | pra-bhaváḥ | śókaḥ | agnéḥ |
jyéṣṭham | mātā́ | sūnáve | bhāgám | ā́ | adhāt | ánu | asya | kétam | iṣitám | savitrā́ ||2.38.5||

2.38.6a samā́vavarti víṣṭhito jigīṣúrvíśveṣāṁ kā́maścáratāmamā́bhūt |
2.38.6c śáśvām̐ ápo víkṛtaṁ hitvyā́gādánu vratáṁ savitúrdaívyasya ||

sam-ā́vavarti | ví-sthitaḥ | jigīṣúḥ | víśveṣām | kā́maḥ | cáratām | amā́ | abhūt |
śáśvān | ápaḥ | ví-kṛtam | hitvī́ | ā́ | agāt | ánu | vratám | savitúḥ | daívyasya ||2.38.6||

2.38.7a tváyā hitámápyamapsú bhāgáṁ dhánvā́nvā́ mṛgayáso ví tasthuḥ |
2.38.7c vánāni víbhyo nákirasya tā́ni vratā́ devásya savitúrminanti ||

tváyā | hitám | ápyam | ap-sú | bhāgám | dhánva | ánu | ā́ | mṛgayásaḥ | ví | tasthuḥ |
vánāni | ví-bhyaḥ | nákiḥ | asya | tā́ni | vratā́ | devásya | savitúḥ | minanti ||2.38.7||

2.38.8a yādrādhyàṁ váruṇo yónimápyamániśitaṁ nimíṣi járbhurāṇaḥ |
2.38.8c víśvo mārtāṇḍó vrajámā́ paśúrgātsthaśó jánmāni savitā́ vyā́kaḥ ||

yāt-rādhyàm | váruṇaḥ | yónim | ápyam | áni-śitam | ni-míṣi | járbhurāṇaḥ |
víśvaḥ | mārtāṇḍáḥ | vrajám | ā́ | paśúḥ | gāt | stha-śáḥ | jánmāni | savitā́ | ví | ā́ | akarítyakaḥ ||2.38.8||

2.38.9a ná yásyéndro váruṇo ná mitró vratámaryamā́ ná minánti rudráḥ |
2.38.9c nā́rātayastámidáṁ svastí huvé deváṁ savitā́raṁ námobhiḥ ||

ná | yásya | índraḥ | váruṇaḥ | ná | mitráḥ | vratám | aryamā́ | ná | minánti | rudráḥ |
ná | árātayaḥ | tám | idám | svastí | huvé | devám | savitā́ram | námaḥ-bhiḥ ||2.38.9||

2.38.10a bhágaṁ dhíyaṁ vājáyantaḥ púraṁdhiṁ nárāśáṁso gnā́spátirno avyāḥ |
2.38.10c āyé vāmásya saṁgathé rayīṇā́ṁ priyā́ devásya savitúḥ syāma ||

bhágam | dhíyam | vājáyantaḥ | púram-dhim | nárāśáṁsaḥ | gnā́ḥpátiḥ | naḥ | avyāḥ |
ā-ayé | vāmásya | sam-gathé | rayīṇā́m | priyā́ḥ | devásya | savitúḥ | syāma ||2.38.10||

2.38.11a asmábhyaṁ táddivó adbhyáḥ pṛthivyā́stváyā dattáṁ kā́myaṁ rā́dha ā́ gāt |
2.38.11c śáṁ yátstotṛ́bhya āpáye bhávātyuruśáṁsāya savitarjaritré ||

asmábhyam | tát | diváḥ | at-bhyáḥ | pṛthivyā́ḥ | tváyā | dattám | kā́myam | rā́dhaḥ | ā́ | gāt |
śám | yát | stotṛ́-bhyaḥ | āpáye | bhávāti | uru-śáṁsāya | savitaḥ | jaritré ||2.38.11||


2.39.1a grā́vāṇeva tádídárthaṁ jarethe gṛ́dhreva vṛkṣáṁ nidhimántamáccha |
2.39.1c brahmā́ṇeva vidátha ukthaśā́sā dūtéva hávyā jányā purutrā́ ||

grā́vāṇā-iva | tát | ít | ártham | jarethe íti | gṛ́dhrā-iva | vṛkṣám | nidhi-mántam | áccha |
brahmā́ṇā-iva | vidáthe | uktha-śásā | dūtā́-iva | hávyā | jányā | puru-trā́ ||2.39.1||

2.39.2a prātaryā́vāṇā rathyèva vīrā́jéva yamā́ váramā́ sacethe |
2.39.2c méne iva tanvā̀ śúmbhamāne dámpatīva kratuvídā jáneṣu ||

prātaḥ-yā́vānā | rathyā̀-iva | vīrā́ | ajā́-iva | yamā́ | váram | ā́ | sacethe íti |
méne ivéti méne-iva | tanvā̀ | śúmbhamāne íti | dáṁpatī ivéti dáṁpatī-iva | kratu-vídā | jáneṣu ||2.39.2||

2.39.3a śṛ́ṅgeva naḥ prathamā́ gantamarvā́kchaphā́viva járbhurāṇā tárobhiḥ |
2.39.3c cakravākéva práti vástorusrārvā́ñcā yātaṁ rathyèva śakrā ||

śṛ́ṅgā-iva | naḥ | prathamā́ | gantam | arvā́k | śaphaú-iva | járbhurāṇā | táraḥ-bhiḥ |
cakravākā́-iva | práti | vástoḥ | usrā | arvā́ñcā | yātam | rathyā̀-iva | śakrā ||2.39.3||

2.39.4a nāvéva naḥ pārayataṁ yugéva nábhyeva na upadhī́va pradhī́va |
2.39.4c śvā́neva no áriṣaṇyā tanū́nāṁ khṛ́galeva visrásaḥ pātamasmā́n ||

nāvā́-iva | naḥ | pārayatam | yugā́-iva | nábhyā-iva | naḥ | upadhī́ ivétyupadhī́-iva | pradhī́ ivéti pradhī́-iva |
śvā́nā-iva | naḥ | áriṣaṇyā | tanū́nām | khṛ́galā-iva | vi-srásaḥ | pātam | asmā́n ||2.39.4||

2.39.5a vā́tevājuryā́ nadyèva rītírakṣī́ iva cákṣuṣā́ yātamarvā́k |
2.39.5c hástāviva tanvè śámbhaviṣṭhā pā́deva no nayataṁ vásyo áccha ||

vā́tā-iva | ajuryā́ | nadyā̀-iva | rītíḥ | akṣī́ ivétyakṣī́-iva | cákṣuṣā | ā́ | yātam | arvā́k |
hástau-iva | tanvè | śám-bhaviṣṭhā | pā́dā-iva | naḥ | nayatam | vásyaḥ | áccha ||2.39.5||

2.39.6a óṣṭhāviva mádhvāsné vádantā stánāviva pipyataṁ jīváse naḥ |
2.39.6c nā́seva nastanvò rakṣitā́rā kárṇāviva suśrútā bhūtamasmé ||

óṣṭhau-iva | mádhu | āsné | vádantā | stánau-iva | pipyatam | jīváse | naḥ |
nā́sā-iva | naḥ | tanvàḥ | rakṣitā́rā | kárṇau-iva | su-śrútā | bhūtam | asmé íti ||2.39.6||

2.39.7a hásteva śaktímabhí saṁdadī́ naḥ kṣā́meva naḥ sámajataṁ rájāṁsi |
2.39.7c imā́ gíro aśvinā yuṣmayántīḥ kṣṇótreṇeva svádhitiṁ sáṁ śiśītam ||

hástā-iva | śaktím | abhí | saṁdadī́ íti sam-dadī́ | naḥ | kṣā́ma-iva | naḥ | sám | ajatam | rájāṁsi |
imā́ḥ | gíraḥ | aśvinā | yuṣma-yántīḥ | kṣṇótreṇa-iva | svá-dhitim | sám | śiśītam ||2.39.7||

2.39.8a etā́ni vāmaśvinā várdhanāni bráhma stómaṁ gṛtsamadā́so akran |
2.39.8c tā́ni narā jujuṣāṇópa yātaṁ bṛhádvadema vidáthe suvī́rāḥ ||

etā́ni | vām | aśvinā | várdhanāni | bráhma | stómam | gṛtsa-madā́saḥ | akran |
tā́ni | narā | jujuṣāṇā́ | úpa | yātam | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.39.8||


2.40.1a sómāpūṣaṇā jánanā rayīṇā́ṁ jánanā divó jánanā pṛthivyā́ḥ |
2.40.1c jātaú víśvasya bhúvanasya gopaú devā́ akṛṇvannamṛ́tasya nā́bhim ||

sómāpūṣaṇā | jánanā | rayīṇā́m | jánanā | diváḥ | jánanā | pṛthivyā́ḥ |
jātaú | víśvasya | bhúvanasya | gopaú | devā́ḥ | akṛṇvan | amṛ́tasya | nā́bhim ||2.40.1||

2.40.2a imaú devaú jā́yamānau juṣantemaú támāṁsi gūhatāmájuṣṭā |
2.40.2c ābhyā́míndraḥ pakvámāmā́svantáḥ somāpūṣábhyāṁ janadusríyāsu ||

imaú | devaú | jā́yamānau | juṣanta | imaú | támāṁsi | gūhatām | ájuṣṭā |
ābhyā́m | índraḥ | pakvám | āmā́su | antáríti | somāpūṣá-bhyām | janat | usríyāsu ||2.40.2||

2.40.3a sómāpūṣaṇā rájaso vimā́naṁ saptácakraṁ ráthamáviśvaminvam |
2.40.3c viṣūvṛ́taṁ mánasā yujyámānaṁ táṁ jinvatho vṛṣaṇā páñcaraśmim ||

sómāpūṣaṇā | rájasaḥ | vi-mā́nam | saptá-cakram | rátham | áviśva-minvam |
viṣu-vṛ́tam | mánasā | yujyámānam | tám | jinvathaḥ | vṛṣaṇā | páñca-raśmim ||2.40.3||

2.40.4a divyànyáḥ sádanaṁ cakrá uccā́ pṛthivyā́manyó ádhyantárikṣe |
2.40.4c tā́vasmábhyaṁ puruvā́raṁ purukṣúṁ rāyáspóṣaṁ ví ṣyatāṁ nā́bhimasmé ||

diví | anyáḥ | sádanam | cakré | uccā́ | pṛthivyā́m | anyáḥ | ádhi | antárikṣe |
taú | asmábhyam | puru-vā́ram | puru-kṣúm | rāyáḥ | póṣam | ví | syatām | nā́bhim | asmé íti ||2.40.4||

2.40.5a víśvānyanyó bhúvanā jajā́na víśvamanyó abhicákṣāṇa eti |
2.40.5c sómāpūṣaṇāvávataṁ dhíyaṁ me yuvā́bhyāṁ víśvāḥ pṛ́tanā jayema ||

víśvāni | anyáḥ | bhuvanā́ | jajā́na | víśvam | anyáḥ | abhi-cákṣāṇaḥ | eti |
sómāpūṣaṇau | ávatam | dhíyam | me | yuvā́bhyām | víśvāḥ | pṛ́tanāḥ | jayema ||2.40.5||

2.40.6a dhíyaṁ pūṣā́ jinvatu viśvaminvó rayíṁ sómo rayipátirdadhātu |
2.40.6c ávatu devyáditiranarvā́ bṛhádvadema vidáthe suvī́rāḥ ||

dhíyam | pūṣā́ | jinvatu | viśvam-inváḥ | rayím | sómaḥ | rayi-pátiḥ | dadhātu |
ávatu | devī́ | áditiḥ | anarvā́ | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.40.6||


2.41.1a vā́yo yé te sahasríṇo ráthāsastébhirā́ gahi |
2.41.1c niyútvāntsómapītaye ||

vā́yo íti | yé | te | sahasríṇaḥ | ráthāsaḥ | tébhiḥ | ā́ | gahi |
niyútvān | sóma-pītaye ||2.41.1||

2.41.2a niyútvānvāyavā́ gahyayáṁ śukró ayāmi te |
2.41.2c gántāsi sunvató gṛhám ||

niyútvān | vāyo íti | ā́ | gahi | ayám | śukráḥ | ayāmi | te |
gántā | asi | sunvatáḥ | gṛhám ||2.41.2||

2.41.3a śukrásyādyá gávāśira índravāyū niyútvataḥ |
2.41.3c ā́ yātaṁ píbataṁ narā ||

śukrásya | adyá | gó-āśiraḥ | índravāyū íti | niyútvataḥ |
ā́ | yātam | píbatam | narā ||2.41.3||

2.41.4a ayáṁ vāṁ mitrāvaruṇā sutáḥ sóma ṛtāvṛdhā |
2.41.4c mámédihá śrutaṁ hávam ||

ayám | vām | mitrāvaruṇā | sutáḥ | sómaḥ | ṛta-vṛdhā |
máma | ít | ihá | śrutam | hávam ||2.41.4||

2.41.5a rā́jānāvánabhidruhā dhruvé sádasyuttamé |
2.41.5c sahásrasthūṇa āsāte ||

rā́jānau | ánabhi-druhā | dhruvé | sádasi | ut-tamé |
sahásra-sthūṇe | āsāte íti ||2.41.5||

2.41.6a tā́ samrā́jā ghṛtā́sutī ādityā́ dā́nunaspátī |
2.41.6c sácete ánavahvaram ||

tā́ | sam-rā́jā | ghṛtā́sutī íti ghṛtá-āsutī | ādityā́ | dā́nunaḥ | pátī íti |
sácete íti | ánava-hvaram ||2.41.6||

2.41.7a gómadū ṣú nāsatyā́śvāvadyātamaśvinā |
2.41.7c vartī́ rudrā nṛpā́yyam ||

gó-mat | ūm̐ íti | sú | nāsatyā | áśva-vat | yātam | aśvinā |
vartíḥ | rudrā | nṛ-pā́yyam ||2.41.7||

2.41.8a ná yátpáro nā́ntara ādadhárṣadvṛṣaṇvasū |
2.41.8c duḥśáṁso mártyo ripúḥ ||

ná | yát | páraḥ | ná | ántaraḥ | ā-dadhárṣat | vṛṣaṇvasū íti vṛṣaṇ-vasū |
duḥ-śáṁsaḥ | mártyaḥ | ripúḥ ||2.41.8||

2.41.9a tā́ na ā́ voḻhamaśvinā rayíṁ piśáṅgasaṁdṛśam |
2.41.9c dhíṣṇyā varivovídam ||

tā́ | naḥ | ā́ | voḻham | aśvinā | rayím | piśáṅga-saṁdṛśam |
dhíṣṇyā | varivaḥ-vídam ||2.41.9||

2.41.10a índro aṅgá mahádbhayámabhī́ ṣádápa cucyavat |
2.41.10c sá hí sthiró vícarṣaṇiḥ ||

índraḥ | aṅgá | mahát | bhayám | abhí | sát | ápa | cucyavat |
sáḥ | hí | sthiráḥ | ví-carṣaṇiḥ ||2.41.10||

2.41.11a índraśca mṛḻáyāti no ná naḥ paścā́dagháṁ naśat |
2.41.11c bhadráṁ bhavāti naḥ puráḥ ||

índraḥ | ca | mṛḻáyāti | naḥ | ná | naḥ | paścā́t | aghám | naśat |
bhadrám | bhavāti | naḥ | puráḥ ||2.41.11||

2.41.12a índra ā́śābhyaspári sárvābhyo ábhayaṁ karat |
2.41.12c jétā śátrūnvícarṣaṇiḥ ||

índraḥ | ā́śābhyaḥ | pári | sárvābhyaḥ | ábhayam | karat |
jétā | śátrūn | ví-carṣaṇiḥ ||2.41.12||

2.41.13a víśve devāsa ā́ gata śṛṇutā́ ma imáṁ hávam |
2.41.13c édáṁ barhírní ṣīdata ||

víśve | devāsaḥ | ā́ | gata | śṛṇutá | me | imám | hávam |
ā́ | idám | barhíḥ | ní | sīdata ||2.41.13||

2.41.14a tīvró vo mádhumām̐ ayáṁ śunáhotreṣu matsaráḥ |
2.41.14c etáṁ pibata kā́myam ||

tīvráḥ | vaḥ | mádhu-mān | ayám | śuná-hotreṣu | matsaráḥ |
etám | pibata | kā́myam ||2.41.14||

2.41.15a índrajyeṣṭhā márudgaṇā dévāsaḥ pū́ṣarātayaḥ |
2.41.15c víśve máma śrutā hávam ||

índra-jyeṣṭhāḥ | márut-gaṇāḥ | dévāsaḥ | pū́ṣa-rātayaḥ |
víśve | máma | śruta | hávam ||2.41.15||

2.41.16a ámbitame nádītame dévitame sárasvati |
2.41.16c apraśastā́ iva smasi práśastimamba naskṛdhi ||

ámbi-tame | nádī-tame | dévi-tame | sárasvati |
apraśastā́ḥ-iva | smasi | prá-śastim | amba | naḥ | kṛdhi ||2.41.16||

2.41.17a tvé víśvā sarasvati śritā́yūṁṣi devyā́m |
2.41.17c śunáhotreṣu matsva prajā́ṁ devi didiḍḍhi naḥ ||

tvé íti | víśvā | sarasvati | śritā́ | ā́yūṁṣi | devyā́m |
śuná-hotreṣu | matsva | pra-jā́m | devi | didiḍḍhi | naḥ ||2.41.17||

2.41.18a imā́ bráhma sarasvati juṣásva vājinīvati |
2.41.18c yā́ te mánma gṛtsamadā́ ṛtāvari priyā́ devéṣu júhvati ||

imā́ | bráhma | sarasvati | juṣásva | vājinīvati |
yā́ | te | mánma | gṛtsa-madā́ḥ | ṛta-vari | priyā́ | devéṣu | júhvati ||2.41.18||

2.41.19a prétāṁ yajñásya śambhúvā yuvā́mídā́ vṛṇīmahe |
2.41.19c agníṁ ca havyavā́hanam ||

prá | itām | yajñásya | śam-bhúvā | yuvā́m | ít | ā́ | vṛṇīmahe |
agním | ca | havya-vā́hanam ||2.41.19||

2.41.20a dyā́vā naḥ pṛthivī́ imáṁ sidhrámadyá divispṛ́śam |
2.41.20c yajñáṁ devéṣu yacchatām ||

dyā́vā | naḥ | pṛthivī́ íti | imám | sidhrám | adyá | divi-spṛ́śam |
yajñám | devéṣu | yacchatām ||2.41.20||

2.41.21a ā́ vāmupásthamadruhā devā́ḥ sīdantu yajñíyāḥ |
2.41.21c ihā́dyá sómapītaye ||

ā́ | vām | upá-stham | adruhā | devā́ḥ | sīdantu | yajñíyāḥ |
ihá | adyá | sóma-pītaye ||2.41.21||


2.42.1a kánikradajjanúṣaṁ prabruvāṇá íyarti vā́camaritéva nā́vam |
2.42.1c sumaṅgálaśca śakune bhávāsi mā́ tvā kā́ cidabhibhā́ víśvyā vidat ||

kánikradat | janúṣam | pra-bruvāṇáḥ | íyarti | vā́cam | aritā́-iva | nā́vam |
su-maṅgálaḥ | ca | śakune | bhávāsi | mā́ | tvā | kā́ | cit | abhi-bhā́ | víśvyā | vidat ||2.42.1||

2.42.2a mā́ tvā śyená údvadhīnmā́ suparṇó mā́ tvā vidadíṣumānvīró ástā |
2.42.2c pítryāmánu pradíśaṁ kánikradatsumaṅgálo bhadravādī́ vadehá ||

mā́ | tvā | śyenáḥ | út | vadhīt | mā́ | su-parṇáḥ | mā́ | tvā | vidat | íṣu-mān | vīráḥ | ástā |
pítryām | ánu | pra-díśam | kánikradat | su-maṅgálaḥ | bhadra-vādī́ | vada | ihá ||2.42.2||

2.42.3a áva kranda dakṣiṇató gṛhā́ṇāṁ sumaṅgálo bhadravādī́ śakunte |
2.42.3c mā́ naḥ stená īśata mā́gháśaṁso bṛhádvadema vidáthe suvī́rāḥ ||

áva | kranda | dakṣiṇatáḥ | gṛhā́ṇām | su-maṅgálaḥ | bhadra-vādī́ | śakunte |
mā́ | naḥ | stenáḥ | īśata | mā́ | aghá-śaṁsaḥ | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.42.3||


2.43.1a pradakṣiṇídabhí gṛṇanti kārávo váyo vádanta ṛtuthā́ śakúntayaḥ |
2.43.1c ubhé vā́cau vadati sāmagā́ iva gāyatráṁ ca traíṣṭubhaṁ cā́nu rājati ||

pra-dakṣiṇít | abhí | gṛṇanti | kārávaḥ | váyaḥ | vádantaḥ | ṛtu-thā́ | śakúntayaḥ |
ubhé íti | vā́cau | vadati | sāmagā́ḥ-iva | gāyatrám | ca | traístubham | ca | ánu | rājati ||2.43.1||

2.43.2a udgātéva śakune sā́ma gāyasi brahmaputrá iva sávaneṣu śaṁsasi |
2.43.2c vṛ́ṣeva vājī́ śíśumatīrapī́tyā sarváto naḥ śakune bhadrámā́ vada viśváto naḥ śakune púṇyamā́ vada ||

udgātā́-iva | śakune | sā́ma | gāyasi | brahmaputráḥ-iva | sávaneṣu | śaṁsasi |
vṛ́ṣā-iva | vājī́ | śíśu-matīḥ | api-ítya | sarvátaḥ | naḥ | śakune | bhadrám | ā́ | vada | viśvátaḥ | naḥ | śakune | púṇyam | ā́ | vada ||2.43.2||

2.43.3a āvádam̐stváṁ śakune bhadrámā́ vada tūṣṇī́mā́sīnaḥ sumatíṁ cikiddhi naḥ |
2.43.3c yádutpátanvádasi karkaríryathā bṛhádvadema vidáthe suvī́rāḥ ||

ā-vádan | tvám | sakune | bhadrám | ā́ | vada | tūṣṇī́m | ā́sīnaḥ | su-matím | cikiddhi | naḥ |
yát | ut-pátan | vádasi | karkaríḥ | yathā | bṛhát | vadema | vidáthe | su-vī́rāḥ ||2.43.3||


3.1.1a sómasya mā tavásaṁ vákṣyagne váhniṁ cakartha vidáthe yájadhyai |
3.1.1c devā́m̐ ácchā dī́dyadyuñjé ádriṁ śamāyé agne tanvàṁ juṣasva ||

sómasya | mā | tavásam | vákṣi | agne | váhnim | cakartha | vidáthe | yájadhyai |
devā́n | áccha | dī́dyat | yuñjé | ádrim | śam-āyé | agne | tanvàm | juṣasva ||3.1.1||

3.1.2a prā́ñcaṁ yajñáṁ cakṛma várdhatāṁ gī́ḥ samídbhiragníṁ námasā duvasyan |
3.1.2c diváḥ śaśāsurvidáthā kavīnā́ṁ gṛ́tsāya cittaváse gātúmīṣuḥ ||

prā́ñcam | yajñám | cakṛma | várdhatām | gī́ḥ | samít-bhiḥ | agním | námasā | duvasyan |
diváḥ | śaśāsuḥ | vidáthā | kavīnā́m | gṛ́tsāya | cit | taváse | gātúm | īṣuḥ ||3.1.2||

3.1.3a máyo dadhe médhiraḥ pūtádakṣo diváḥ subándhurjanúṣā pṛthivyā́ḥ |
3.1.3c ávindannu darśatámapsvàntárdevā́so agnímapási svásṝṇām ||

máyaḥ | dadhe | médhiraḥ | pūtá-dakṣaḥ | diváḥ | su-bándhuḥ | janúṣā | pṛthivyā́ḥ |
ávindan | ūm̐ íti | darśatám | ap-sú | antáḥ | devā́saḥ | agním | apási | svásṝṇām ||3.1.3||

3.1.4a ávardhayantsubhágaṁ saptá yahvī́ḥ śvetáṁ jajñānámaruṣáṁ mahitvā́ |
3.1.4c śíśuṁ ná jātámabhyā̀ruráśvā devā́so agníṁ jánimanvapuṣyan ||

ávardhayan | su-bhágam | saptá | yahvī́ḥ | śvetám | jajñānám | aruṣám | mahi-tvā́ |
śíśum | ná | jātám | abhí | āruḥ | áśvāḥ | devā́saḥ | agním | jániman | vapuṣyan ||3.1.4||

3.1.5a śukrébhiráṅgai rája ātatanvā́nkrátuṁ punānáḥ kavíbhiḥ pavítraiḥ |
3.1.5c śocírvásānaḥ páryā́yurapā́ṁ śríyo mimīte bṛhatī́ránūnāḥ ||

śukrébhiḥ | áṅgaiḥ | rájaḥ | ā-tatanvā́n | krátum | punānáḥ | kaví-bhiḥ | pavítraiḥ |
śocíḥ | vásānaḥ | pári | ā́yuḥ | apā́m | śríyaḥ | mimīte | bṛhatī́ḥ | ánūnāḥ ||3.1.5||

3.1.6a vavrā́jā sīmánadatīrádabdhā divó yahvī́rávasānā ánagnāḥ |
3.1.6c sánā átra yuvatáyaḥ sáyonīrékaṁ gárbhaṁ dadhire saptá vā́ṇīḥ ||

vavrā́ja | sīm | ánadatīḥ | ádabdhāḥ | diváḥ | yahvī́ḥ | ávasānāḥ | ánagnāḥ |
sánāḥ | átra | yuvatáyaḥ | sá-yonīḥ | ékam | gárbham | dadhire | saptá | vā́ṇīḥ ||3.1.6||

3.1.7a stīrṇā́ asya saṁháto viśvárūpā ghṛtásya yónau sraváthe mádhūnām |
3.1.7c ásthurátra dhenávaḥ pínvamānā mahī́ dasmásya mātárā samīcī́ ||

stīrṇā́ḥ | asya | sam-hátaḥ | viśvá-rūpāḥ | ghṛtásya | yónau | sraváthe | mádhūnām |
ásthuḥ | átra | dhenávaḥ | pínvamānāḥ | mahī́ íti | dasmásya | mātárā | samīcī́ íti sam-īcī́ ||3.1.7||

3.1.8a babhrāṇáḥ sūno sahaso vyàdyauddádhānaḥ śukrā́ rabhasā́ vápūṁṣi |
3.1.8c ścótanti dhā́rā mádhuno ghṛtásya vṛ́ṣā yátra vāvṛdhé kā́vyena ||

babhrāṇáḥ | sūno íti | sahasaḥ | ví | adyaut | dádhānaḥ | śukrā́ | rabhasā́ | vápūṁṣi |
ścótanti | dhā́rāḥ | mádhunaḥ | ghṛtásya | vṛ́ṣā | yátra | vavṛdhé | kā́vyena ||3.1.8||

3.1.9a pitúścidū́dharjanúṣā viveda vyàsya dhā́rā asṛjadví dhénāḥ |
3.1.9c gúhā cárantaṁ sákhibhiḥ śivébhirdivó yahvī́bhirná gúhā babhūva ||

pitúḥ | cit | ū́dhaḥ | janúṣā | viveda | ví | asya | dhā́rāḥ | asṛjat | ví | dhénāḥ |
gúhā | cárantam | sákhi-bhiḥ | śivébhiḥ | diváḥ | yahvī́bhiḥ | ná | gúhā | babhūva ||3.1.9||

3.1.10a pitúśca gárbhaṁ janitúśca babhre pūrvī́réko adhayatpī́pyānāḥ |
3.1.10c vṛ́ṣṇe sapátnī śúcaye sábandhū ubhé asmai manuṣyè ní pāhi ||

pitúḥ | ca | gárbham | janitúḥ | ca | babhre | pūrvī́ḥ | ékaḥ | adhayat | pī́pyānāḥ |
vṛ́ṣṇe | sapátnī íti sa-pátnī | śúcaye | sábandhū íti sá-bandhū | ubhé íti | asmai | manuṣyè3 íti | ní | pāhi ||3.1.10||

3.1.11a uraú mahā́m̐ anibādhé vavardhā́po agníṁ yaśásaḥ sáṁ hí pūrvī́ḥ |
3.1.11c ṛtásya yónāvaśayaddámūnā jāmīnā́magnírapási svásṝṇām ||

uraú | mahā́n | ani-bādhé | vavardha | ā́paḥ | agním | yaśásaḥ | sám | hí | pūrvī́ḥ |
ṛtásya | yónau | aśayat | dámūnāḥ | jāmīnā́m | agníḥ | apási | svásṝṇām ||3.1.11||

3.1.12a akró ná babhríḥ samithé mahī́nāṁ didṛkṣéyaḥ sūnáve bhā́ṛjīkaḥ |
3.1.12c údusríyā jánitā yó jajā́nāpā́ṁ gárbho nṛ́tamo yahvó agníḥ ||

akráḥ | ná | babhríḥ | sam-ithé | mahī́nām | didṛkṣéyaḥ | sūnáve | bhā́ḥ-ṛjīkaḥ |
út | usríyāḥ | jánitā | yáḥ | jajā́na | apā́m | gárbhaḥ | nṛ́-tamaḥ | yahváḥ | agníḥ ||3.1.12||

3.1.13a apā́ṁ gárbhaṁ darśatámóṣadhīnāṁ vánā jajāna subhágā vírūpam |
3.1.13c devā́saścinmánasā sáṁ hí jagmúḥ pániṣṭhaṁ jātáṁ tavásaṁ duvasyan ||

apā́m | gárbham | darśatám | óṣadhīnām | vánā | jajāna | su-bhágā | ví-rūpam |
devā́saḥ | cit | mánasā | sám | hí | jagmúḥ | pániṣṭham | jātám | tavásam | duvasyan ||3.1.13||

3.1.14a bṛhánta ídbhānávo bhā́ṛjīkamagníṁ sacanta vidyúto ná śukrā́ḥ |
3.1.14c gúheva vṛddháṁ sádasi své antárapārá ūrvé amṛ́taṁ dúhānāḥ ||

bṛhántaḥ | ít | bhānávaḥ | bhā́ḥ-ṛjīkam | agním | sacanta | vi-dyútaḥ | ná | śukrā́ḥ |
gúhā-iva | vṛddhám | sádasi | své | antáḥ | apāré | ūrvé | amṛ́tam | dúhānāḥ ||3.1.14||

3.1.15a ī́ḻe ca tvā yájamāno havírbhirī́ḻe sakhitváṁ sumatíṁ níkāmaḥ |
3.1.15c devaírávo mimīhi sáṁ jaritré rákṣā ca no dámyebhiránīkaiḥ ||

ī́ḻe | ca | tvā | yájamānaḥ | havíḥ-bhiḥ | ī́ḻe | sakhi-tvám | su-matím | ní-kāmaḥ |
devaíḥ | ávaḥ | mimīhi | sám | jaritré | rákṣa | ca | naḥ | dámye-bhiḥ | ánīkaiḥ ||3.1.15||

3.1.16a upakṣetā́rastáva supraṇīté'gne víśvāni dhányā dádhānāḥ |
3.1.16c surétasā śrávasā túñjamānā abhí ṣyāma pṛtanāyū́m̐rádevān ||

upa-kṣetā́raḥ | táva | su-pranīte | ágne | víśvāni | dhányā | dádhānāḥ |
su-rétasā | śrávasā | túñjamānāḥ | abhí | syāma | pṛtanā-yū́n | ádevān ||3.1.16||

3.1.17a ā́ devā́nāmabhavaḥ ketúragne mandró víśvāni kā́vyāni vidvā́n |
3.1.17c práti mártām̐ avāsayo dámūnā ánu devā́nrathiró yāsi sā́dhan ||

ā́ | devā́nām | abhavaḥ | ketúḥ | agne | mandráḥ | víśvāni | kā́vyāni | vidvā́n |
práti | mártān | avāsayaḥ | dámūnāḥ | ánu | devā́n | rathiráḥ | yāsi | sā́dhan ||3.1.17||

3.1.18a ní duroṇé amṛ́to mártyānāṁ rā́jā sasāda vidáthāni sā́dhan |
3.1.18c ghṛtápratīka urviyā́ vyàdyaudagnírvíśvāni kā́vyāni vidvā́n ||

ní | duroṇé | amṛ́taḥ | mártyānām | rā́jā | sasāda | vidáthāni | sā́dhan |
ghṛtá-pratīkaḥ | urviyā́ | ví | adyaut | agníḥ | víśvāni | kā́vyāni | vidvā́n ||3.1.18||

3.1.19a ā́ no gahi sakhyébhiḥ śivébhirmahā́nmahī́bhirūtíbhiḥ saraṇyán |
3.1.19c asmé rayíṁ bahuláṁ sáṁtarutraṁ suvā́caṁ bhāgáṁ yaśásaṁ kṛdhī naḥ ||

ā́ | naḥ | gahi | sakhyébhiḥ | śivébhiḥ | mahā́n | mahī́bhiḥ | ūtí-bhiḥ | saraṇyán |
asmé íti | rayím | bahulám | sám-tarutram | su-vā́cam | bhāgám | yaśásam | kṛdhi | naḥ ||3.1.19||

3.1.20a etā́ te agne jánimā sánāni prá pūrvyā́ya nū́tanāni vocam |
3.1.20c mahā́nti vṛ́ṣṇe sávanā kṛtémā́ jánmañjanmanníhito jātávedāḥ ||

etā́ | te | agne | jánima | sánāni | prá | pūrvyā́ya | nū́tanāni | vocam |
mahā́nti | vṛ́ṣṇe | sávanā | kṛtā́ | imā́ | jánman-janman | ní-hitaḥ | jātá-vedāḥ ||3.1.20||

3.1.21a jánmañjanmanníhito jātávedā viśvā́mitrebhiridhyate ájasraḥ |
3.1.21c tásya vayáṁ sumataú yajñíyasyā́pi bhadré saumanasé syāma ||

jánman-janman | ní-hitaḥ | jātá-vedāḥ | viśvā́mitrebhiḥ | idhyate | ájasraḥ |
tásya | vayám | su-mataú | yajñíyasya | ápi | bhadré | saumanasé | syāma ||3.1.21||

3.1.22a imáṁ yajñáṁ sahasāvantváṁ no devatrā́ dhehi sukrato rárāṇaḥ |
3.1.22c prá yaṁsi hotarbṛhatī́ríṣo nó'gne máhi dráviṇamā́ yajasva ||

imám | yajñám | sahasā-van | tvám | naḥ | deva-trā́ | dhehi | sukrato íti su-krato | rárāṇaḥ |
prá | yaṁsi | hotaḥ | bṛhatī́ḥ | íṣaḥ | naḥ | ágne | máhi | dráviṇam | ā́ | yajasva ||3.1.22||

3.1.23a íḻāmagne purudáṁsaṁ saníṁ góḥ śaśvattamáṁ hávamānāya sādha |
3.1.23c syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbhūtvasmé ||

íḻām | agne | puru-dáṁsam | saním | góḥ | śaśvat-tamám | hávamānāya | sādha |
syā́t | naḥ | sūnúḥ | tánayaḥ | vijā́-vā | ágne | sā́ | te | su-matíḥ | bhūtu | asmé íti ||3.1.23||


3.2.1a vaiśvānarā́ya dhiṣáṇāmṛtāvṛ́dhe ghṛtáṁ ná pūtámagnáye janāmasi |
3.2.1c dvitā́ hótāraṁ mánuṣaśca vāgháto dhiyā́ ráthaṁ ná kúliśaḥ sámṛṇvati ||

vaiśvānarā́ya | dhiṣáṇām | ṛta-vṛ́dhe | ghṛtám | ná | pūtám | agnáye | janāmasi |
dvitā́ | hótāram | mánuṣaḥ | ca | vāghátaḥ | dhiyā́ | rátham | ná | kúliśaḥ | sám | ṛṇvati ||3.2.1||

3.2.2a sá rocayajjanúṣā ródasī ubhé sá mātrórabhavatputrá ī́ḍyaḥ |
3.2.2c havyavā́ḻagnírajáraścánohito dūḻábho viśā́mátithirvibhā́vasuḥ ||

sáḥ | rocayat | janúṣā | ródasī íti | ubhé íti | sáḥ | mātróḥ | abhavat | putráḥ | ī́ḍyaḥ |
havya-vā́ṭ | agníḥ | ajáraḥ | cánaḥ-hitaḥ | duḥ-dábhaḥ | viśā́m | átithiḥ | vibhā́-vasuḥ ||3.2.2||

3.2.3a krátvā dákṣasya táruṣo vídharmaṇi devā́so agníṁ janayanta cíttibhiḥ |
3.2.3c rurucānáṁ bhānúnā jyótiṣā mahā́mátyaṁ ná vā́jaṁ saniṣyánnúpa bruve ||

krátvā | dákṣasya | táruṣaḥ | ví-dharmaṇi | devā́saḥ | agním | janayanta | cítti-bhiḥ |
rurucānám | bhānúnā | jyótiṣā | mahā́m | átyam | ná | vā́jam | saniṣyán | úpa | bruve ||3.2.3||

3.2.4a ā́ mandrásya saniṣyánto váreṇyaṁ vṛṇīmáhe áhrayaṁ vā́jamṛgmíyam |
3.2.4c rātíṁ bhṛ́gūṇāmuśíjaṁ kavíkratumagníṁ rā́jantaṁ divyéna śocíṣā ||

ā́ | mandrásya | saniṣyántaḥ | váreṇyam | vṛṇīmáhe | áhrayam | vā́jam | ṛgmíyam |
rātím | bhṛ́gūṇām | uśíjam | kaví-kratum | agním | rā́jantam | divyéna | śocíṣā ||3.2.4||

3.2.5a agníṁ sumnā́ya dadhire puró jánā vā́jaśravasamihá vṛktábarhiṣaḥ |
3.2.5c yatásrucaḥ surúcaṁ viśvádevyaṁ rudráṁ yajñā́nāṁ sā́dhadiṣṭimapásām ||

agním | sumnā́ya | dadhire | puráḥ | jánāḥ | vā́ja-śravasam | ihá | vṛktá-barhiṣaḥ |
yatá-srucaḥ | su-rúcam | viśvá-devyam | rudrám | yajñā́nām | sā́dhat-iṣṭim | apásām ||3.2.5||

3.2.6a pā́vakaśoce táva hí kṣáyaṁ pári hótaryajñéṣu vṛktábarhiṣo náraḥ |
3.2.6c ágne dúva icchámānāsa ā́pyamúpāsate dráviṇaṁ dhehi tébhyaḥ ||

pā́vaka-śoce | táva | hí | kṣáyam | pári | hótaḥ | yajñéṣu | vṛktá-barhiṣaḥ | náraḥ |
ágne | dúvaḥ | icchámānāsaḥ | ā́pyam | úpa | āsate | dráviṇam | dhehi | tébhyaḥ ||3.2.6||

3.2.7a ā́ ródasī apṛṇadā́ svàrmahájjātáṁ yádenamapáso ádhārayan |
3.2.7c só adhvarā́ya pári ṇīyate kavírátyo ná vā́jasātaye cánohitaḥ ||

ā́ | ródasī íti | apṛṇat | ā́ | svàḥ | mahát | jātám | yát | enam | apásaḥ | ádhārayan |
sáḥ | adhvarā́ya | pári | nīyate | kavíḥ | átyaḥ | ná | vā́ja-sātaye | cánaḥ-hitaḥ ||3.2.7||

3.2.8a namasyáta havyádātiṁ svadhvaráṁ duvasyáta dámyaṁ jātávedasam |
3.2.8c rathī́rṛtásya bṛható vícarṣaṇiragnírdevā́nāmabhavatpuróhitaḥ ||

namasyáta | havyá-dātim | su-adhvarám | duvasyáta | dámyam | jātá-vedasam |
rathī́ḥ | ṛtásya | bṛhatáḥ | ví-carṣaṇiḥ | agníḥ | devā́nām | abhavat | puráḥ-hitaḥ ||3.2.8||

3.2.9a tisró yahvásya samídhaḥ párijmano'gnérapunannuśíjo ámṛtyavaḥ |
3.2.9c tā́sāmékāmádadhurmártye bhújamu lokámu dvé úpa jāmímīyatuḥ ||

tisráḥ | yahvásya | sam-ídhaḥ | pári-jmanaḥ | agnéḥ | apunan | uśíjaḥ | ámṛtyavaḥ |
tā́sām | ékām | ádadhuḥ | mártye | bhújam | ūm̐ íti | lokám | ūm̐ íti | dvé íti | úpa | jāmím | īyatuḥ ||3.2.9||

3.2.10a viśā́ṁ kavíṁ viśpátiṁ mā́nuṣīríṣaḥ sáṁ sīmakṛṇvantsvádhitiṁ ná téjase |
3.2.10c sá udváto niváto yāti véviṣatsá gárbhameṣú bhúvaneṣu dīdharat ||

viśā́m | kavím | viśpátim | mā́nuṣīḥ | íṣaḥ | sám | sīm | akṛṇvan | svá-dhitim | ná | téjase |
sáḥ | ut-vátaḥ | ni-vátaḥ | yāti | véviṣat | sáḥ | gárbham | eṣú | bhúvaneṣu | dīdharat ||3.2.10||

3.2.11a sá jinvate jaṭháreṣu prajajñivā́nvṛ́ṣā citréṣu nā́nadanná siṁháḥ |
3.2.11c vaiśvānaráḥ pṛthupā́jā ámartyo vásu rátnā dáyamāno ví dāśúṣe ||

sáḥ | jinvate | jaṭháreṣu | prajajñi-vā́n | vṛ́ṣā | citréṣu | nā́nadat | ná | siṁháḥ |
vaiśvānaráḥ | pṛthu-pā́jāḥ | ámartyaḥ | vásu | rátnā | dáyamānaḥ | ví | dāśúṣe ||3.2.11||

3.2.12a vaiśvānaráḥ pratnáthā nā́kamā́ruhaddiváspṛṣṭháṁ bhándamānaḥ sumánmabhiḥ |
3.2.12c sá pūrvavájjanáyañjantáve dhánaṁ samānámájmaṁ páryeti jā́gṛviḥ ||

vaiśvānaráḥ | pratná-thā | nā́kam | ā́ | aruhat | diváḥ | pṛṣṭhám | bhándamānaḥ | sumánma-bhiḥ |
sáḥ | pūrva-vát | janáyan | jantáve | dhánam | samānám | ájmam | pári | eti | jā́gṛviḥ ||3.2.12||

3.2.13a ṛtā́vānaṁ yajñíyaṁ vípramukthyàmā́ yáṁ dadhé mātaríśvā diví kṣáyam |
3.2.13c táṁ citráyāmaṁ hárikeśamīmahe sudītímagníṁ suvitā́ya návyase ||

ṛtá-vānam | yajñíyam | vípram | ukthyàm | ā́ | yám | dadhé | mātaríśvā | diví | kṣáyam |
tám | citrá-yāmam | hári-keśam | īmahe | su-dītím | agním | suvitā́ya | návyase ||3.2.13||

3.2.14a śúciṁ ná yā́manniṣiráṁ svardṛ́śaṁ ketúṁ divó rocanasthā́muṣarbúdham |
3.2.14c agníṁ mūrdhā́naṁ divó ápratiṣkutaṁ támīmahe námasā vājínaṁ bṛhát ||

śúcim | ná | yā́man | iṣirám | svaḥ-dṛ́śam | ketúm | diváḥ | rocana-sthā́m | uṣaḥ-búdham |
agním | mūrdhā́nam | diváḥ | áprati-skutam | tám | īmahe | námasā | vājínam | bṛhát ||3.2.14||

3.2.15a mandráṁ hótāraṁ śúcimádvayāvinaṁ dámūnasamukthyàṁ viśvácarṣaṇim |
3.2.15c ráthaṁ ná citráṁ vápuṣāya darśatáṁ mánurhitaṁ sádamídrāyá īmahe ||

mandrám | hótāram | śúcim | ádvayāvinam | dámūnasam | ukthyàm | viśvá-carṣaṇim |
rátham | ná | citrám | vápuṣāya | darśatám | mánuḥ-hitam | sádam | ít | rāyáḥ | īmahe ||3.2.15||


3.3.1a vaiśvānarā́ya pṛthupā́jase vípo rátnā vidhanta dharúṇeṣu gā́tave |
3.3.1c agnírhí devā́m̐ amṛ́to duvasyátyáthā dhármāṇi sanátā ná dūduṣat ||

vaiśvānarā́ya | pṛthu-pā́jase | vípaḥ | rátnā | vidhanta | dharúṇeṣu | gā́tave |
agníḥ | hí | devā́n | amṛ́taḥ | duvasyáti | átha | dhármāṇi | sanátā | ná | dūduṣat ||3.3.1||

3.3.2a antárdūtó ródasī dasmá īyate hótā níṣatto mánuṣaḥ puróhitaḥ |
3.3.2c kṣáyaṁ bṛhántaṁ pári bhūṣati dyúbhirdevébhiragníriṣitó dhiyā́vasuḥ ||

antáḥ | dūtáḥ | ródasī íti | dasmáḥ | īyate | hótā | ní-sattaḥ | mánuṣaḥ | puráḥ-hitaḥ |
kṣáyam | bṛhántam | pári | bhūṣati | dyú-bhiḥ | devébhiḥ | agníḥ | iṣitáḥ | dhiyā́-vasuḥ ||3.3.2||

3.3.3a ketúṁ yajñā́nāṁ vidáthasya sā́dhanaṁ víprāso agníṁ mahayanta cíttibhiḥ |
3.3.3c ápāṁsi yásminnádhi saṁdadhúrgírastásmintsumnā́ni yájamāna ā́ cake ||

ketúm | yajñā́nām | vidáthasya | sā́dhanam | víprāsaḥ | agním | mahayanta | cítti-bhiḥ |
ápāṁsi | yásmin | ádhi | sam-dadhúḥ | gíraḥ | tásmin | sumnā́ni | yájamānaḥ | ā́ | cake ||3.3.3||

3.3.4a pitā́ yajñā́nāmásuro vipaścítāṁ vimā́namagnírvayúnaṁ ca vāghátām |
3.3.4c ā́ viveśa ródasī bhū́rivarpasā purupriyó bhandate dhā́mabhiḥ kavíḥ ||

pitā́ | yajñā́nām | ásuraḥ | vipaḥ-cítām | vi-mā́nam | agníḥ | vayúnam | ca | vāghátām |
ā́ | viveśa | ródasī íti | bhū́ri-varpasā | puru-priyáḥ | bhandate | dhā́ma-bhiḥ | kavíḥ ||3.3.4||

3.3.5a candrámagníṁ candrárathaṁ hárivrataṁ vaiśvānarámapsuṣádaṁ svarvídam |
3.3.5c vigāháṁ tū́rṇiṁ táviṣībhirā́vṛtaṁ bhū́rṇiṁ devā́sa ihá suśríyaṁ dadhuḥ ||

candrám | agním | candrá-ratham | hári-vratam | vaiśvānarám | apsu-sádam | svaḥ-vídam |
vi-gāhám | tū́rṇim | táviṣībhiḥ | ā́-vṛtam | bhū́rṇim | devā́saḥ | ihá | su-śríyam | dadhuḥ ||3.3.5||

3.3.6a agnírdevébhirmánuṣaśca jantúbhistanvānó yajñáṁ purupéśasaṁ dhiyā́ |
3.3.6c rathī́rantárīyate sā́dhadiṣṭibhirjīró dámūnā abhiśasticā́tanaḥ ||

agníḥ | devébhiḥ | mánuṣaḥ | ca | jantú-bhiḥ | tanvānáḥ | yajñám | puru-péśasam | dhiyā́ |
rathī́ḥ | antáḥ | īyate | sā́dhadiṣṭi-bhiḥ | jīráḥ | dámūnāḥ | abhiśasti-cā́tanaḥ ||3.3.6||

3.3.7a ágne járasva svapatyá ā́yunyūrjā́ pinvasva sámíṣo didīhi naḥ |
3.3.7c váyāṁsi jinva bṛhatáśca jāgṛva uśígdevā́nāmási sukráturvipā́m ||

ágne | járasva | su-apatyé | ā́yuni | ūrjā́ | pinvasva | sám | íṣaḥ | didīhi | naḥ |
váyāṁsi | jinva | bṛhatáḥ | ca | jāgṛve | uśík | devā́nām | ási | su-krátuḥ | vipā́m ||3.3.7||

3.3.8a viśpátiṁ yahvámátithiṁ náraḥ sádā yantā́raṁ dhīnā́muśíjaṁ ca vāghátām |
3.3.8c adhvarā́ṇāṁ cétanaṁ jātávedasaṁ prá śaṁsanti námasā jūtíbhirvṛdhé ||

viśpátim | yahvám | átithim | náraḥ | sádā | yantā́ram | dhīnā́m | uśíjam | ca | vāghátām |
adhvarā́ṇām | cétanam | jātá-vedasam | prá | śaṁsanti | námasā | jūtí-bhiḥ | vṛdhé ||3.3.8||

3.3.9a vibhā́vā deváḥ suráṇaḥ pári kṣitī́ragnírbabhūva śávasā sumádrathaḥ |
3.3.9c tásya vratā́ni bhūripoṣíṇo vayámúpa bhūṣema dáma ā́ suvṛktíbhiḥ ||

vibhā́-vā | deváḥ | su-ráṇaḥ | pári | kṣitī́ḥ | agníḥ | babhūva | śávasā | sumát-rathaḥ |
tásya | vratā́ni | bhūri-poṣíṇaḥ | vayám | úpa | bhūṣema | dáme | ā́ | suvṛktí-bhiḥ ||3.3.9||

3.3.10a vaíśvānara táva dhā́mānyā́ cake yébhiḥ svarvídábhavo vicakṣaṇa |
3.3.10c jātá ā́pṛṇo bhúvanāni ródasī ágne tā́ víśvā paribhū́rasi tmánā ||

vaíśvānara | táva | dhā́māni | ā́ | cakre | yébhiḥ | svaḥ-vít | ábhavaḥ | vi-cakṣaṇa |
jātáḥ | ā́ | apṛṇaḥ | bhúvanāni | ródasī íti | ágne | tā́ | víśvā | pari-bhū́ḥ | asi | tmánā ||3.3.10||

3.3.11a vaiśvānarásya daṁsánābhyo bṛhádáriṇādékaḥ svapasyáyā kavíḥ |
3.3.11c ubhā́ pitárā maháyannajāyatāgnírdyā́vāpṛthivī́ bhū́riretasā ||

vaiśvānarásya | daṁsánābhyaḥ | bṛhát | áriṇāt | ékaḥ | su-apasyáyā | kavíḥ |
ubhā́ | pitárā | maháyan | ajāyata | agníḥ | dyā́vāpṛthivī́ íti | bhū́ri-retasā ||3.3.11||


3.4.1a samítsamitsumánā bodhyasmé śucā́śucā sumatíṁ rāsi vásvaḥ |
3.4.1c ā́ deva devā́nyajáthāya vakṣi sákhā sákhīntsumánā yakṣyagne ||

samít-samit | su-mánāḥ | bodhi | asmé íti | śucā́-śucā | su-matím | rāsi | vásvaḥ |
ā́ | deva | devā́n | yajáthāya | vakṣi | sákhā | sákhīn | su-mánāḥ | yakṣi | agne ||3.4.1||

3.4.2a yáṁ devā́sastríráhannāyájante divédive váruṇo mitró agníḥ |
3.4.2c sémáṁ yajñáṁ mádhumantaṁ kṛdhī nastánūnapādghṛtáyoniṁ vidhántam ||

yám | devā́saḥ | tríḥ | áhan | ā-yájante | divé-dive | váruṇaḥ | mitráḥ | agníḥ |
sáḥ | imám | yajñám | mádhu-mantam | kṛdhi | naḥ | tánū-napāt | ghṛtá-yonim | vidhántam ||3.4.2||

3.4.3a prá dī́dhitirviśvávārā jigāti hótāramiḻáḥ prathamáṁ yájadhyai |
3.4.3c ácchā námobhirvṛṣabháṁ vandádhyai sá devā́nyakṣadiṣitó yájīyān ||

prá | dī́dhitiḥ | viśvá-vārā | jigāti | hótāram | iḻáḥ | prathamám | yájadhyai |
áccha | námaḥ-bhiḥ | vṛṣabhám | vandádhyai | sáḥ | devā́n | yakṣat | iṣitáḥ | yájīyān ||3.4.3||

3.4.4a ūrdhvó vāṁ gātúradhvaré akāryūrdhvā́ śocī́ṁṣi prásthitā rájāṁsi |
3.4.4c divó vā nā́bhā nyàsādi hótā stṛṇīmáhi devávyacā ví barhíḥ ||

ūrdhváḥ | vām | gātúḥ | adhvaré | akāri | ūrdhvā́ | śocī́ṁṣi | prá-sthitā | rájāṁsi |
diváḥ | vā | nā́bhā | ní | asādi | hótā | stṛṇīmáhi | devá-vyacāḥ | ví | barhíḥ ||3.4.4||

3.4.5a saptá hotrā́ṇi mánasā vṛṇānā́ ínvanto víśvaṁ práti yannṛténa |
3.4.5c nṛpéśaso vidátheṣu prá jātā́ abhī̀máṁ yajñáṁ ví caranta pūrvī́ḥ ||

saptá | hotrā́ṇi | mánasā | vṛṇānā́ḥ | ínvantaḥ | víśvam | práti | yan | ṛténa |
nṛ-péśasaḥ | vidátheṣu | prá | jātā́ḥ | abhí | imám | yajñám | ví | caranta | pūrvī́ḥ ||3.4.5||

3.4.6a ā́ bhándamāne uṣásā úpāke utá smayete tanvā̀ vírūpe |
3.4.6c yáthā no mitró váruṇo jújoṣadíndro marútvām̐ utá vā máhobhiḥ ||

ā́ | bhándamāne íti | uṣásau | úpāke íti | utá | smayete íti | tanvā̀ | vírūpe íti ví-rūpe |
yáthā | naḥ | mitráḥ | váruṇaḥ | jújoṣat | índraḥ | marútvān | utá | vā | máhaḥ-bhiḥ ||3.4.6||

3.4.7a daívyā hótārā prathamā́ nyṛ̀ñje saptá pṛkṣā́saḥ svadháyā madanti |
3.4.7c ṛtáṁ śáṁsanta ṛtámíttá āhuránu vratáṁ vratapā́ dī́dhyānāḥ ||

daívyā | hótārā | prathamā́ | ní | ṛñje | saptá | pṛkṣā́saḥ | svadháyā | madanti |
ṛtám | śáṁsantaḥ | ṛtám | ít | té | āhuḥ | ánu | vratám | vrata-pā́ḥ | dī́dhyānāḥ ||3.4.7||

3.4.8a ā́ bhā́ratī bhā́ratībhiḥ sajóṣā íḻā devaírmanuṣyèbhiragníḥ |
3.4.8c sárasvatī sārasvatébhirarvā́ktisró devī́rbarhírédáṁ sadantu ||

ā́ | bhā́ratī | bhā́ratībhiḥ | sa-jóṣāḥ | íḻāḥ | devaíḥ | manuṣyèbhiḥ | agníḥ |
sárasvatī | sārasvatébhiḥ | arvā́k | tisráḥ | devī́ḥ | barhíḥ | ā́ | idám | sadantu ||3.4.8||

3.4.9a tánnasturī́pamádha poṣayitnú déva tvaṣṭarví rarāṇáḥ syasva |
3.4.9c yáto vīráḥ karmaṇyàḥ sudákṣo yuktágrāvā jā́yate devákāmaḥ ||

tát | naḥ | turī́pam | ádha | poṣayitnú | déva | tvaṣṭaḥ | ví | rarāṇáḥ | syasvéti syasva |
yátaḥ | vīráḥ | karmaṇyàḥ | su-dákṣaḥ | yuktá-grāvā | jā́yate | devá-kāmaḥ ||3.4.9||

3.4.10a vánaspaté'va sṛjópa devā́nagnírhavíḥ śamitā́ sūdayāti |
3.4.10c sédu hótā satyátaro yajāti yáthā devā́nāṁ jánimāni véda ||

vánaspate | áva | sṛja | úpa | devā́n | agníḥ | havíḥ | śamitā́ | sūdayāti |
sáḥ | ít | ūm̐ íti | hótā | satyá-taraḥ | yajāti | yáthā | devā́nām | jánimāni | véda ||3.4.10||

3.4.11a ā́ yāhyagne samidhānó arvā́ṅíndreṇa devaíḥ saráthaṁ turébhiḥ |
3.4.11c barhírna āstāmáditiḥ suputrā́ svā́hā devā́ amṛ́tā mādayantām ||

ā́ | yāhi | agne | sam-idhānáḥ | arvā́ṅ | índreṇa | devaíḥ | sa-rátham | turébhiḥ |
barhíḥ | naḥ | ā́stām | áditiḥ | su-putrā́ | svā́hā | devā́ḥ | amṛ́tāḥ | mādayantām ||3.4.11||


3.5.1a prátyagníruṣásaścékitānó'bodhi vípraḥ padavī́ḥ kavīnā́m |
3.5.1c pṛthupā́jā devayádbhiḥ sámiddhó'pa dvā́rā támaso váhnirāvaḥ ||

práti | agníḥ | uṣásaḥ | cékitānaḥ | ábodhi | vípraḥ | pada-vī́ḥ | kavīnā́m |
pṛthu-pā́jāḥ | devayát-bhiḥ | sám-iddhaḥ | ápa | dvā́rā | támasaḥ | váhniḥ | āvarítyāvaḥ ||3.5.1||

3.5.2a prédvagnírvāvṛdhe stómebhirgīrbhíḥ stotṝṇā́ṁ namasyà ukthaíḥ |
3.5.2c pūrvī́rṛtásya saṁdṛ́śaścakānáḥ sáṁ dūtó adyauduṣáso viroké ||

prá | ít | ūm̐ íti | agníḥ | vavṛdhe | stómebhiḥ | gīḥ-bhíḥ | stotṝṇā́m | namasyàḥ | ukthaíḥ |
pūrvī́ḥ | ṛtásya | sam-dṛ́śaḥ | cakānáḥ | sám | dūtáḥ | adyaut | uṣásaḥ | vi-roké ||3.5.2||

3.5.3a ádhāyyagnírmā́nuṣīṣu vikṣvàpā́ṁ gárbho mitrá ṛténa sā́dhan |
3.5.3c ā́ haryató yajatáḥ sā́nvasthādábhūdu vípro hávyo matīnā́m ||

ádhāyi | agníḥ | mā́nuṣīṣu | vikṣú | apā́m | gárbhaḥ | mitráḥ | ṛténa | sā́dhan |
ā́ | hiryatáḥ | yajatáḥ | sā́nu | asthāt | ábhūt | ūm̐ íti | vípraḥ | hávyaḥ | matīnā́m ||3.5.3||

3.5.4a mitró agnírbhavati yátsámiddho mitró hótā váruṇo jātávedāḥ |
3.5.4c mitró adhvaryúriṣiró dámūnā mitráḥ síndhūnāmutá párvatānām ||

mitráḥ | agníḥ | bhavati | yát | sám-iddhaḥ | mitráḥ | hótā | váruṇaḥ | jātá-vedāḥ |
mitráḥ | adhvaryúḥ | iṣiráḥ | dámūnāḥ | mitráḥ | síndhūnām | utá | párvatānām ||3.5.4||

3.5.5a pā́ti priyáṁ ripó ágraṁ padáṁ véḥ pā́ti yahváścáraṇaṁ sū́ryasya |
3.5.5c pā́ti nā́bhā saptáśīrṣāṇamagníḥ pā́ti devā́nāmupamā́damṛṣváḥ ||

pā́ti | priyám | ripáḥ | ágram | padám | véḥ | pā́ti | yahváḥ | cáraṇam | sū́ryasya |
pā́ti | nā́bhā | saptá-śīrṣāṇām | agníḥ | pā́ti | devā́nām | upa-mā́dam | ṛṣváḥ ||3.5.5||

3.5.6a ṛbhúścakra ī́ḍyaṁ cā́ru nā́ma víśvāni devó vayúnāni vidvā́n |
3.5.6c sasásya cárma ghṛtávatpadáṁ véstádídagnī́ rakṣatyáprayucchan ||

ṛbhúḥ | cakre | ī́ḍyam | cā́ru | nā́ma | víśvāni | deváḥ | vayúnāni | vidvā́n |
sasásya | cárma | ghṛtá-vat | padám | véḥ | tát | ít | agníḥ | rakṣati | ápra-yucchan ||3.5.6||

3.5.7a ā́ yónimagnírghṛtávantamasthātpṛthúpragāṇamuśántamuśānáḥ |
3.5.7c dī́dyānaḥ śúcirṛṣváḥ pāvakáḥ púnaḥpunarmātárā návyasī kaḥ ||

ā́ | yónim | agníḥ | ghṛtá-vantam | asthāt | pṛthú-pragānam | uśántam | uśānáḥ |
dī́dyānaḥ | śúciḥ | ṛṣváḥ | pāvakáḥ | púnaḥ-punaḥ | mātárā | návyasī íti | karíti kaḥ ||3.5.7||

3.5.8a sadyó jātá óṣadhībhirvavakṣe yádī várdhanti prasvò ghṛténa |
3.5.8c ā́pa iva pravátā śúmbhamānā uruṣyádagníḥ pitrórupásthe ||

sadyáḥ | jātáḥ | óṣadhībhiḥ | vavakṣe | yádi | várdhanti | pra-svàḥ | ghṛténa |
ā́paḥ-iva | pra-vátā | śúmbhamānāḥ | uruṣyát | agníḥ | pitróḥ | upá-sthe ||3.5.8||

3.5.9a údu ṣṭutáḥ samídhā yahvó adyaudvárṣmandivó ádhi nā́bhā pṛthivyā́ḥ |
3.5.9c mitró agnírī́ḍyo mātaríśvā́ dūtó vakṣadyajáthāya devā́n ||

út | ūm̐ íti| stutáḥ | sam-ídhā | yahváḥ | adyaut | várṣman | diváḥ | ádhi | nā́bhā | pṛthivyā́ḥ |
mitráḥ | agníḥ | ī́ḍyaḥ | mātaríśvā | ā́ | dūtáḥ | vakṣat | yajáthāya | devā́n ||3.5.9||

3.5.10a údastambhītsamídhā nā́kamṛṣvò'gnírbhávannuttamó rocanā́nām |
3.5.10c yádī bhṛ́gubhyaḥ pári mātaríśvā gúhā sántaṁ havyavā́haṁ samīdhé ||

út | astambhīt | sam-ídhā | nā́kam | ṛṣváḥ | agníḥ | bhávan | ut-tamáḥ | rocanā́nām |
yádi | bhṛ́gu-bhyaḥ | pári | mātaríśvā | gúhā | sántam | havya-vā́ham | sam-īdhé ||3.5.10||

3.5.11a íḻāmagne purudáṁsaṁ saníṁ góḥ śaśvattamáṁ hávamānāya sādha |
3.5.11c syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbhūtvasmé ||

íḻām | agne | puru-dáṁsam | saním | góḥ | śaśvat-tamám | hávamānāya | sādha |
syā́t | naḥ | sūnúḥ | tánayaḥ | vijā́-vā | ágne | sā́ | te | su-matíḥ | bhūtu | asmé íti ||3.5.11||


3.6.1a prá kāravo mananā́ vacyámānā devadrī́cīṁ nayata devayántaḥ |
3.6.1c dakṣiṇāvā́ḍvājínī prā́cyeti havírbhárantyagnáye ghṛtā́cī ||

prá | kāravaḥ | mananā́ | vacyámānāḥ | devadrī́cīm | nayata | deva-yántaḥ |
dakṣiṇā-vā́ṭ | vājínī | prā́cī | eti | havíḥ | bhárantī | agnáye | ghṛtā́cī ||3.6.1||

3.6.2a ā́ ródasī apṛṇā jā́yamāna utá prá rikthā ádha nú prayajyo |
3.6.2c diváścidagne mahinā́ pṛthivyā́ vacyántāṁ te váhnayaḥ saptájihvāḥ ||

ā́ | ródasī íti | apṛṇāḥ | jā́yamānaḥ | utá | prá | rikthāḥ | ádha | nú | prayajyo íti pra-yajyo |
diváḥ | cit | agne | mahinā́ | pṛthivyā́ḥ | vacyántām | te | váhnayaḥ | saptá-jihvāḥ ||3.6.2||

3.6.3a dyaúśca tvā pṛthivī́ yajñíyāso ní hótāraṁ sādayante dámāya |
3.6.3c yádī víśo mā́nuṣīrdevayántīḥ práyasvatīrī́ḻate śukrámarcíḥ ||

dyaúḥ | ca | tvā | pṛthivī́ | yajñíyāsaḥ | ní | hótāram | sādayante | dámāya |
yádi | víśaḥ | mā́nuṣīḥ | deva-yántīḥ | práyasvatīḥ | ī́ḻate | śukrám | arcíḥ ||3.6.3||

3.6.4a mahā́ntsadhásthe dhruvá ā́ níṣatto'ntárdyā́vā mā́hine háryamāṇaḥ |
3.6.4c ā́skre sapátnī ajáre ámṛkte sabardúghe urugāyásya dhenū́ ||

mahā́n | sadhá-sthe | dhruváḥ | ā́ | ní-sattaḥ | antáḥ | dyā́vā | mā́hine íti | háryamāṇaḥ |
ā́skre íti | sapátnī íti sa-pátnī | ajáre íti | ámṛkte íti | sabardúghe íti sabaḥ-dúghe | uru-gāyásya | dhenū́ íti ||3.6.4||

3.6.5a vratā́ te agne maható mahā́ni táva krátvā ródasī ā́ tatantha |
3.6.5c tváṁ dūtó abhavo jā́yamānastváṁ netā́ vṛṣabha carṣaṇīnā́m ||

vratā́ | te | agne | mahatáḥ | mahā́ni | táva | krátvā | ródasī íti | ā́ | tatantha |
tvám | dūtáḥ | abhavaḥ | jā́yamānaḥ | tvám | netā́ | vṛṣabha | carṣaṇīnā́m ||3.6.5||

3.6.6a ṛtásya vā keśínā yogyā́bhirghṛtasnúvā róhitā dhurí dhiṣva |
3.6.6c áthā́ vaha devā́ndeva víśvāntsvadhvarā́ kṛṇuhi jātavedaḥ ||

ṛtásya | vā | keśínā | yogyā́bhiḥ | ghṛta-snúvā | róhitā | dhurí | dhiṣva |
átha | ā́ | vahá | devā́n | deva | víśvān | su-adhvarā́ | kṛṇuhi | jāta-vedaḥ ||3.6.6||

3.6.7a diváścidā́ te rucayanta rokā́ uṣó vibhātī́ránu bhāsi pūrvī́ḥ |
3.6.7c apó yádagna uśádhagváneṣu hóturmandrásya panáyanta devā́ḥ ||

diváḥ | cit | ā́ | te | rucayanta | rokā́ḥ | uṣáḥ | vi-bhātī́ḥ | ánu | bhāsi | pūrvī́ḥ |
apáḥ | yát | agne | uśádhak | váneṣu | hótuḥ | mandrásya | panáyanta | devā́ḥ ||3.6.7||

3.6.8a uraú vā yé antárikṣe mádanti divó vā yé rocané sánti devā́ḥ |
3.6.8c ū́mā vā yé suhávāso yájatrā āyemiré rathyò agne áśvāḥ ||

uraú | vā | yé | antárikṣe | mádanti | diváḥ | vā | yé | rocané | sánti | devā́ḥ |
ū́māḥ | vā | yé | su-hávāsaḥ | yájatrāḥ | ā-yemiré | rathyàḥ | agne | áśvāḥ ||3.6.8||

3.6.9a aíbhiragne saráthaṁ yāhyarvā́ṅnānāratháṁ vā vibhávo hyáśvāḥ |
3.6.9c pátnīvatastriṁśátaṁ trī́m̐śca devā́nanuṣvadhámā́ vaha mādáyasva ||

ā́ | ebhiḥ | agne | sa-rátham | yāhi | arvā́ṅ | nānā-rathám | vā | vi-bhávaḥ | hí | áśvāḥ |
pátnī-vataḥ | triṁśátam | trī́n | ca | devā́n | anu-svadhám | ā́ | vaha | mādáyasva ||3.6.9||

3.6.10a sá hótā yásya ródasī cidurvī́ yajñáṁyajñamabhí vṛdhé gṛṇītáḥ |
3.6.10c prā́cī adhvaréva tasthatuḥ suméke ṛtā́varī ṛtájātasya satyé ||

sáḥ | hótā | yásya | ródasī íti | cit | urvī́ íti | yajñám-yajñam | abhí | vṛdhé | gṛṇītáḥ |
prā́cī íti | adhvarā́-iva | tasthatuḥ | suméke íti su-méke | ṛtávarī ítyṛtá-varī | ṛtá-jātasya | satyé íti ||3.6.10||

3.6.11a íḻāmagne purudáṁsaṁ saníṁ góḥ śaśvattamáṁ hávamānāya sādha |
3.6.11c syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbhūtvasmé ||

íḻām | agne | puru-dáṁsam | saním | góḥ | śaśvat-tamám | hávamānāya | sādha |
syā́t | naḥ | sūnúḥ | tánayaḥ | vijā́-vā | ágne | sā́ | te | su-matíḥ | bhūtu | asmé íti ||3.6.11||


3.7.1a prá yá ārúḥ śitipṛṣṭhásya dhāsérā́ mātárā viviśuḥ saptá vā́ṇīḥ |
3.7.1c parikṣítā pitárā sáṁ carete prá sarsrāte dīrghámā́yuḥ prayákṣe ||

prá | yé | ārúḥ | śiti-pṛṣṭhásya | dhāséḥ | ā́ | mātárā | viviśuḥ | saptá | vā́ṇīḥ |
pari-kṣítā | pitárā | sám | carete íti | prá | sarsrāte íti | dīrghám | ā́yuḥ | pra-yákṣe ||3.7.1||

3.7.2a divákṣaso dhenávo vṛ́ṣṇo áśvā devī́rā́ tasthau mádhumadváhantīḥ |
3.7.2c ṛtásya tvā sádasi kṣemayántaṁ páryékā carati vartaníṁ gaúḥ ||

divákṣasaḥ | dhenávaḥ | vṛ́ṣṇaḥ | áśvāḥ | devī́ḥ | ā́ | tasthau | mádhu-mat | váhantīḥ |
ṛtásya | tvā | sádasi | kṣema-yántam | pári | ékā | carati | vartaním | gaúḥ ||3.7.2||

3.7.3a ā́ sīmarohatsuyámā bhávantīḥ pátiścikitvā́nrayivídrayīṇā́m |
3.7.3c prá nī́lapṛṣṭho atasásya dhāséstā́ avāsayatpurudhápratīkaḥ ||

ā́ | sīm | arohat | su-yámāḥ | bhávantīḥ | pátiḥ | cikitvā́n | rayi-vít | rayīṇā́m |
prá | nī́la-pṛṣṭhaḥ | atasásya | dhāséḥ | tā́ḥ | avāsayat | purudhá-pratīkaḥ ||3.7.3||

3.7.4a máhi tvāṣṭrámūrjáyantīrajuryáṁ stabhūyámānaṁ vaháto vahanti |
3.7.4c vyáṅgebhirdidyutānáḥ sadhástha ékāmiva ródasī ā́ viveśa ||

máhi | tvāṣṭrám | ūrjáyantīḥ | ajuryám | stabhu-yámānam | vahátaḥ | vahanti |
ví | áṅgebhiḥ | didyutānáḥ | sadhá-sthe | ékām-iva | ródasī íti | ā́ | viveśa ||3.7.4||

3.7.5a jānánti vṛ́ṣṇo aruṣásya śévamutá bradhnásya śā́sane raṇanti |
3.7.5c divorúcaḥ surúco rócamānā íḻā yéṣāṁ gáṇyā mā́hinā gī́ḥ ||

jānánti | vṛ́ṣṇaḥ | aruṣásya | śévam | utá | bradhnásya | śā́sane | raṇanti |
divaḥ-rúcaḥ | su-rúcaḥ | rócamānāḥ | íḻā | yéṣām | gáṇyā | mā́hinā | gī́ḥ ||3.7.5||

3.7.6a utó pitṛ́bhyāṁ pravídā́nu ghóṣaṁ mahó mahádbhyāmanayanta śūṣám |
3.7.6c ukṣā́ ha yátra pári dhā́namaktóránu sváṁ dhā́ma jaritúrvavákṣa ||

utó íti | pitṛ́-bhyām | pra-vídā | ánu | ghóṣam | maháḥ | mahát-bhyām | anayanta | śūṣám |
ukṣā́ | ha | yátra | pári | dhā́nam | aktóḥ | ánu | svám | dhā́ma | jaritúḥ | vavákṣa ||3.7.6||

3.7.7a adhvaryúbhiḥ pañcábhiḥ saptá víprāḥ priyáṁ rakṣante níhitaṁ padáṁ véḥ |
3.7.7c prā́ñco madantyukṣáṇo ajuryā́ devā́ devā́nāmánu hí vratā́ gúḥ ||

adhvaryú-bhiḥ | pañcá-bhiḥ | saptá | víprāḥ | priyám | rakṣante | ní-hitam | padám | véríti véḥ |
prā́ñcaḥ | madanti | ukṣáṇaḥ | ajuryā́ḥ | devā́ḥ | devā́nām | ánu | hí | vratā́ | gúríti gúḥ ||3.7.7||

3.7.8a daívyā hótārā prathamā́ nyṛ̀ñje saptá pṛkṣā́saḥ svadháyā madanti |
3.7.8c ṛtáṁ śáṁsanta ṛtámíttá āhuránu vratáṁ vratapā́ dī́dhyānāḥ ||

daívyā | hótārā | prathamā́ | ní | ṛñje | saptá | pṛkṣā́saḥ | svadháyā | madanti |
ṛtám | śáṁsantaḥ | ṛtám | ít | té | āhuḥ | ánu | vratám | vrata-pā́ḥ | dī́dhyānāḥ ||3.7.8||

3.7.9a vṛṣāyánte mahé átyāya pūrvī́rvṛ́ṣṇe citrā́ya raśmáyaḥ suyāmā́ḥ |
3.7.9c déva hotarmandrátaraścikitvā́nmahó devā́nródasī éhá vakṣi ||

vṛṣa-yánte | mahé | átyāya | pūrvī́ḥ | vṛ́ṣṇe | citrā́ya | raśmáyaḥ | su-yāmā́ḥ |
déva | hotaḥ | mandrá-taraḥ | cikitvā́n | maháḥ | devā́n | ródasī íti | ā́ | ihá | vakṣi ||3.7.9||

3.7.10a pṛkṣáprayajo draviṇaḥ suvā́caḥ suketáva uṣáso revádūṣuḥ |
3.7.10c utó cidagne mahinā́ pṛthivyā́ḥ kṛtáṁ cidénaḥ sáṁ mahé daśasya ||

pṛkṣá-prayajaḥ | draviṇaḥ | su-vā́caḥ | su-ketávaḥ | uṣásaḥ | revát | ūṣuḥ |
utó íti | cit | agne | mahinā́ | pṛthivyā́ḥ | kṛtám | cit | énaḥ | sám | mahé | daśasya ||3.7.10||

3.7.11a íḻāmagne purudáṁsaṁ saníṁ góḥ śaśvattamáṁ hávamānāya sādha |
3.7.11c syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbhūtvasmé ||

íḻām | agne | puru-dáṁsam | saním | góḥ | śaśvat-tamám | hávamānāya | sādha |
syā́t | naḥ | sūnúḥ | tánayaḥ | vijā́-vā | ágne | sā́ | te | su-matíḥ | bhūtu | asmé íti ||3.7.11||


3.8.1a añjánti tvā́madhvaré devayánto vánaspate mádhunā daívyena |
3.8.1c yádūrdhvástíṣṭhā dráviṇehá dhattādyádvā kṣáyo mātúrasyā́ upásthe ||

añjánti | tvā́m | adhvaré | deva-yántaḥ | vánaspate | mádhunā | daívyena |
yát | ūrdhváḥ | tiṣṭhā̀ḥ | dráviṇā | ihá | dhattāt | yát | vā | kṣáyaḥ | mātúḥ | asyā́ḥ | upá-sthe ||3.8.1||

3.8.2a sámiddhasya śráyamāṇaḥ purástādbráhma vanvānó ajáraṁ suvī́ram |
3.8.2c āré asmádámatiṁ bā́dhamāna úcchrayasva mahaté saúbhagāya ||

sám-iddhasya | śráyamāṇaḥ | purástāt | bráhma | vanvānáḥ | ajáram | su-vī́ram |
āré | asmát | ámatim | bā́dhamānaḥ | út | śrayasva | mahaté | saúbhagāya ||3.8.2||

3.8.3a úcchrayasva vanaspate várṣmanpṛthivyā́ ádhi |
3.8.3c súmitī mīyámāno várco dhā yajñávāhase ||

út | śrayasva | vanaspate | várṣman | pṛthivyā́ḥ | ádhi |
sú-mitī | mīyámānaḥ | várcaḥ | dhāḥ | yajñá-vāhase ||3.8.3||

3.8.4a yúvā suvā́sāḥ párivīta ā́gātsá u śréyānbhavati jā́yamānaḥ |
3.8.4c táṁ dhī́rāsaḥ kaváya únnayanti svādhyò mánasā devayántaḥ ||

yúvā | su-vā́sāḥ | pári-vītaḥ | ā́ | agāt | sáḥ | ūm̐ íti | śréyān | bhavati | jā́yamānaḥ |
tám | dhī́rāsaḥ | kaváyaḥ | út | nayanti | su-ādhyàḥ | mánasā | deva-yántaḥ ||3.8.4||

3.8.5a jātó jāyate sudinatvé áhnāṁ samaryá ā́ vidáthe várdhamānaḥ |
3.8.5c punánti dhī́rā apáso manīṣā́ devayā́ vípra údiyarti vā́cam ||

jātáḥ | jāyate | sudina-tvé | áhnām | sa-maryé | ā́ | vidáthe | várdhamānaḥ |
punánti | dhī́rāḥ | apásaḥ | manīṣā́ | deva-yā́ḥ | vípraḥ | út | iyarti | vā́cam ||3.8.5||

3.8.6a yā́nvo náro devayánto nimimyúrvánaspate svádhitirvā tatákṣa |
3.8.6c té devā́saḥ sváravastasthivā́ṁsaḥ prajā́vadasmé didhiṣantu rátnam ||

yā́n | vaḥ | náraḥ | deva-yántaḥ | ni-mimyúḥ | vánaspate | svá-dhitiḥ | vā | tatákṣa |
té | devā́saḥ | sváravaḥ | tasthi-vā́ṁsaḥ | prajā́-vat | asmé íti | didhiṣantu | rátnam ||3.8.6||

3.8.7a yé vṛkṇā́so ádhi kṣámi nímitāso yatásrucaḥ |
3.8.7c té no vyantu vā́ryaṁ devatrā́ kṣetrasā́dhasaḥ ||

yé | vṛkṇā́saḥ | ádhi | kṣámi | ní-mitāsaḥ | yatá-srucaḥ |
té | naḥ | vyantu | vā́ryam | deva-trā́ | kṣetra-sā́dhasaḥ ||3.8.7||

3.8.8a ādityā́ rudrā́ vásavaḥ sunīthā́ dyā́vākṣā́mā pṛthivī́ antárikṣam |
3.8.8c sajóṣaso yajñámavantu devā́ ūrdhváṁ kṛṇvantvadhvarásya ketúm ||

ādityā́ḥ | rudrā́ḥ | vásavaḥ | su-nīthā́ḥ | dyā́vākṣā́mā | pṛthivī́ | antárikṣam |
sa-jóṣasaḥ | yajñám | avantu | devā́ḥ | ūrdhvám | kṛṇvantu | adhvarásya | ketúm ||3.8.8||

3.8.9a haṁsā́ iva śreṇiśó yátānāḥ śukrā́ vásānāḥ sváravo na ā́guḥ |
3.8.9c unnīyámānāḥ kavíbhiḥ purástāddevā́ devā́nāmápi yanti pā́thaḥ ||

haṁsā́ḥ-iva | śreṇi-śáḥ | yátānāḥ | śukrā́ | vásānāḥ | sváravaḥ | naḥ | ā́ | aguḥ |
ut-nīyámānāḥ | kaví-bhiḥ | purástāt | devā́ḥ | devā́nām | ápi | yanti | pā́thaḥ ||3.8.9||

3.8.10a śṛ́ṅgāṇīvécchṛṅgíṇāṁ sáṁ dadṛśre caṣā́lavantaḥ sváravaḥ pṛthivyā́m |
3.8.10c vāghádbhirvā vihavé śróṣamāṇā asmā́m̐ avantu pṛtanā́jyeṣu ||

śṛ́ṅgāṇi-iva | ít | śṛṅgíṇām | sám | dadṛśre | caṣā́la-vantaḥ | sváravaḥ | pṛthivyā́m |
vāghát-bhiḥ | vā | vi-havé | śróṣamāṇāḥ | asmā́n | avantu | pṛtanā́jyeṣu ||3.8.10||

3.8.11a vánaspate śatávalśo ví roha sahásravalśā ví vayáṁ ruhema |
3.8.11c yáṁ tvā́mayáṁ svádhitistéjamānaḥ praṇinā́ya mahaté saúbhagāya ||

vánaspate | śatá-valśaḥ | ví | roha | sahásra-valśāḥ | ví | vayám | ruhema |
yám | tvā́m | ayám | svá-dhitiḥ | téjamānaḥ | pra-ninā́ya | mahaté | saúbhagāya ||3.8.11||


3.9.1a sákhāyastvā vavṛmahe deváṁ mártāsa ūtáye |
3.9.1c apā́ṁ nápātaṁ subhágaṁ sudī́ditiṁ suprátūrtimanehásam ||

sákhāyaḥ | tvā | vavṛmahe | devám | mártāsaḥ | ūtáye |
apā́m | nápātam | su-bhágam | su-dī́ditim | su-prátūrtim | anehásam ||3.9.1||

3.9.2a kā́yamāno vanā́ tváṁ yánmātṝ́rájagannapáḥ |
3.9.2c ná tátte agne pramṛ́ṣe nivártanaṁ yáddūré sánnihā́bhavaḥ ||

kā́yamānaḥ | vanā́ | tvám | yát | mātṝ́ḥ | ájagan | apáḥ |
ná | tát | te | agne | pra-mṛ́ṣe | ni-vártanam | yát | dūré | sán | ihá | ábhavaḥ ||3.9.2||

3.9.3a áti tṛṣṭáṁ vavakṣithā́thaivá sumánā asi |
3.9.3c práprānyé yánti páryanyá āsate yéṣāṁ sakhyé ási śritáḥ ||

áti | tṛṣṭám | vavakṣitha | átha | evá | su-mánāḥ | asi |
prá-pra | anyé | yánti | pári | anyé | āsate | yéṣām | sakhyé | ási | śritáḥ ||3.9.3||

3.9.4a īyivā́ṁsamáti srídhaḥ śáśvatīráti saścátaḥ |
3.9.4c ánvīmavindannicirā́so adrúho'psú siṁhámiva śritám ||

īyi-vā́ṁsam | áti | srídhaḥ | śáśvatīḥ | áti | saścátaḥ |
ánu | īm | avindan | ni-cirā́saḥ | adrúhaḥ | ap-sú | siṁhám-iva | śritám ||3.9.4||

3.9.5a sasṛvā́ṁsamiva tmánāgnímitthā́ tiróhitam |
3.9.5c aínaṁ nayanmātaríśvā parāváto devébhyo mathitáṁ pári ||

sasṛvā́ṁsam-iva | tmánā | agním | itthā́ | tiráḥ-hitam |
ā́ | enam | nayat | mātaríśvā | parā-vátaḥ | devébhyaḥ | mathitám | pári ||3.9.5||

3.9.6a táṁ tvā mártā agṛbhṇata devébhyo havyavāhana |
3.9.6c víśvānyádyajñā́m̐ abhipā́si mānuṣa táva krátvā yaviṣṭhya ||

tám | tvā | mártāḥ | agṛbhṇata | devébhyaḥ | havya-vāhana |
víśvān | yát | yajñā́n | abhi-pā́si | mānuṣa | táva | krátvā | yaviṣṭhya ||3.9.6||

3.9.7a tádbhadráṁ táva daṁsánā pā́kāya cicchadayati |
3.9.7c tvā́ṁ yádagne paśávaḥ samā́sate sámiddhamapiśarvaré ||

tát | bhadrám | táva | daṁsánā | pā́kāya | cit | chadayati |
tvā́m | yát | agne | paśávaḥ | sam-ā́sate | sám-iddham | api-śarvaré ||3.9.7||

3.9.8a ā́ juhotā svadhvaráṁ śīráṁ pāvakáśociṣam |
3.9.8c āśúṁ dūtámajiráṁ pratnámī́ḍyaṁ śruṣṭī́ deváṁ saparyata ||

ā́ | juhota | su-adhvarám | śīrám | pāvaká-śociṣam |
āśúm | dūtám | ajirám | pratnám | ī́ḍyam | śruṣṭī́ | devám | saparyata ||3.9.8||

3.9.9a trī́ṇi śatā́ trī́ sahásrāṇyagníṁ triṁśácca devā́ náva cāsaparyan |
3.9.9c aúkṣanghṛtaírástṛṇanbarhírasmā ā́díddhótāraṁ nyàsādayanta ||

trī́ṇi | śatā́ | trī́ | sahásrāṇi | agním | triṁśát | ca | devā́ḥ | náva | ca | asaparyan |
aúkṣan | ghṛtaíḥ | ástṛṇan | barhíḥ | asmai | ā́t | ít | hótāram | ní | asādayanta ||3.9.9||


3.10.1a tvā́magne manīṣíṇaḥ samrā́jaṁ carṣaṇīnā́m |
3.10.1c deváṁ mártāsa indhate sámadhvaré ||

tvā́m | agne | manīṣíṇaḥ | sam-rā́jam | carṣaṇīnā́m |
devám | mártāsaḥ | indhate | sám | adhvaré ||3.10.1||

3.10.2a tvā́ṁ yajñéṣvṛtvíjamágne hótāramīḻate |
3.10.2c gopā́ ṛtásya dīdihi své dáme ||

tvā́m | yajñéṣu | ṛtvíjam | ágne | hótāram | īḻate |
gopā́ḥ | ṛtásya | dīdihi | své | dáme ||3.10.2||

3.10.3a sá ghā yáste dádāśati samídhā jātávedase |
3.10.3c só agne dhatte suvī́ryaṁ sá puṣyati ||

sáḥ | gha | yáḥ | te | dádāśati | sam-ídhā | jātá-vedase |
sáḥ | agne | dhatte | su-vī́ryam | sáḥ | puṣyati ||3.10.3||

3.10.4a sá ketúradhvarā́ṇāmagnírdevébhirā́ gamat |
3.10.4c añjānáḥ saptá hótṛbhirhavíṣmate ||

sáḥ | ketúḥ | adhvarā́ṇām | agníḥ | devébhiḥ | ā́ | gamat |
añjānáḥ | saptá | hótṛ-bhiḥ | havíṣmate ||3.10.4||

3.10.5a prá hótre pūrvyáṁ váco'gnáye bharatā bṛhát |
3.10.5c vipā́ṁ jyótīṁṣi bíbhrate ná vedháse ||

prá | hótre | pūrvyám | vácaḥ | agnáye | bharata | bṛhát |
vipā́m | jyótīṁṣi | bíbhrate | ná | vedháse ||3.10.5||

3.10.6a agníṁ vardhantu no gíro yáto jā́yata ukthyàḥ |
3.10.6c mahé vā́jāya dráviṇāya darśatáḥ ||

agním | vardhantu | naḥ | gíraḥ | yátaḥ | jā́yate | ukthyàḥ |
mahé | vā́jāya | dráviṇāya | darśatáḥ ||3.10.6||

3.10.7a ágne yájiṣṭho adhvaré devā́ndevayaté yaja |
3.10.7c hótā mandró ví rājasyáti srídhaḥ ||

ágne | yájiṣṭhaḥ | adhvaré | devā́n | deva-yaté | yaja |
hótā | mandráḥ | ví | rājasi | áti | srídhaḥ ||3.10.7||

3.10.8a sá naḥ pāvaka dīdihi dyumádasmé suvī́ryam |
3.10.8c bhávā stotṛ́bhyo ántamaḥ svastáye ||

sáḥ | naḥ | pāvaka | dīdihi | dyu-mát | asmé íti | su-vī́ryam |
bháva | stotṛ́-bhyaḥ | ántamaḥ | svastáye ||3.10.8||

3.10.9a táṁ tvā víprā vipanyávo jāgṛvā́ṁsaḥ sámindhate |
3.10.9c havyavā́hamámartyaṁ sahovṛ́dham ||

tám | tvā | víprāḥ | vipanyávaḥ | jāgṛ-vā́ṁsaḥ | sám | indhate |
havya-vā́ham | ámartyam | sahaḥ-vṛ́dham ||3.10.9||


3.11.1a agnírhótā puróhito'dhvarásya vícarṣaṇiḥ |
3.11.1c sá veda yajñámānuṣák ||

agníḥ | hótā | puráḥ-hitaḥ | adhvarásya | ví-carṣaṇiḥ |
sáḥ | veda | yajñám | ānuṣák ||3.11.1||

3.11.2a sá havyavā́ḻámartya uśígdūtáścánohitaḥ |
3.11.2c agnírdhiyā́ sámṛṇvati ||

sáḥ | havya-vā́ṭ | ámartyaḥ | uśík | dūtáḥ | cánaḥ-hitaḥ |
agníḥ | dhiyā́ | sám | ṛṇvati ||3.11.2||

3.11.3a agnírdhiyā́ sá cetati ketúryajñásya pūrvyáḥ |
3.11.3c árthaṁ hyàsya taráṇi ||

agníḥ | dhiyā́ | sáḥ | cetati | ketúḥ | yajñásya | pūrvyáḥ |
ártham | hí | asya | taráṇi ||3.11.3||

3.11.4a agníṁ sūnúṁ sánaśrutaṁ sáhaso jātávedasam |
3.11.4c váhniṁ devā́ akṛṇvata ||

agním | sūnúm | sána-śrutam | sáhasaḥ | jātá-vedasam |
váhnim | devā́ḥ | akṛṇvata ||3.11.4||

3.11.5a ádābhyaḥ puraetā́ viśā́magnírmā́nuṣīṇām |
3.11.5c tū́rṇī ráthaḥ sádā návaḥ ||

ádābhyaḥ | puraḥ-etā́ | viśā́m | agníḥ | mā́nuṣīṇām |
tū́rṇiḥ | ráthaḥ | sádā | návaḥ ||3.11.5||

3.11.6a sāhvā́nvíśvā abhiyújaḥ kráturdevā́nāmámṛktaḥ |
3.11.6c agnístuvíśravastamaḥ ||

sahvā́n | víśvāḥ | abhi-yújaḥ | krátuḥ | devā́nām | ámṛktaḥ |
agníḥ | tuvíśravaḥ-tamaḥ ||3.11.6||

3.11.7a abhí práyāṁsi vā́hasā dāśvā́m̐ aśnoti mártyaḥ |
3.11.7c kṣáyaṁ pāvakáśociṣaḥ ||

abhí | práyāṁsi | vā́hasā | dāśvā́n | aśnoti | mártyaḥ |
kṣáyam | pāvaká-śociṣaḥ ||3.11.7||

3.11.8a pári víśvāni súdhitāgnéraśyāma mánmabhiḥ |
3.11.8c víprāso jātávedasaḥ ||

pári | víśvāni | sú-dhitā | agnéḥ | aśyāma | mánma-bhiḥ |
víprāsaḥ | jātá-vedasaḥ ||3.11.8||

3.11.9a ágne víśvāni vā́ryā vā́jeṣu saniṣāmahe |
3.11.9c tvé devā́sa érire ||

ágne | víśvāni | vā́ryā | vā́jeṣu | saniṣāmahe |
tvé íti | devā́saḥ | ā́ | īrire ||3.11.9||


3.12.1a índrāgnī ā́ gataṁ sutáṁ gīrbhírnábho váreṇyam |
3.12.1c asyá pātaṁ dhiyéṣitā́ ||

índrāgnī íti | ā́ | gatam | sutám | gīḥ-bhíḥ | nábhaḥ | váreṇyam |
asyá | pātam | dhiyā́ | iṣitā́ ||3.12.1||

3.12.2a índrāgnī jaritúḥ sácā yajñó jigāti cétanaḥ |
3.12.2c ayā́ pātamimáṁ sutám ||

índrāgnī íti | jaritúḥ | sácā | yajñáḥ | jigāti | cétanaḥ |
ayā́ | pātam | imám | sutám ||3.12.2||

3.12.3a índramagníṁ kavicchádā yajñásya jūtyā́ vṛṇe |
3.12.3c tā́ sómasyehá tṛmpatām ||

índram | agním | kavi-chádā | yajñásya | jūtyā́ | vṛṇe |
tā́ | sómasya | ihá | tṛmpatām ||3.12.3||

3.12.4a tośā́ vṛtraháṇā huve sajítvānā́parājitā |
3.12.4c indrāgnī́ vājasā́tamā ||

tośā́ | vṛtra-hánā | huve | sa-jítvānā | áparā-jitā |
indrāgnī́ íti | vāja-sā́tamā ||3.12.4||

3.12.5a prá vāmarcantyukthíno nīthāvído jaritā́raḥ |
3.12.5c índrāgnī íṣa ā́ vṛṇe ||

prá | vām | arcanti | ukthínaḥ | nītha-vídaḥ | jaritā́raḥ |
índrāgnī íti | íṣaḥ | ā́ | vṛṇe ||3.12.5||

3.12.6a índrāgnī navatíṁ púro dāsápatnīradhūnutam |
3.12.6c sākámékena kármaṇā ||

índrāgnī íti | navatím | púraḥ | dāsá-patnīḥ | adhūnutam |
sākám | ékena | kármaṇā ||3.12.6||

3.12.7a índrāgnī ápasaspáryúpa prá yanti dhītáyaḥ |
3.12.7c ṛtásya pathyā̀ ánu ||

índrāgnī íti | ápasaḥ | pári | úpa | prá | yanti | dhītáyaḥ |
ṛtásya | pathyā̀ḥ | ánu ||3.12.7||

3.12.8a índrāgnī taviṣā́ṇi vāṁ sadhásthāni práyāṁsi ca |
3.12.8c yuvóraptū́ryaṁ hitám ||

índrāgnī íti | taviṣā́ṇi | vām | sadhá-sthāni | práyāṁsi | ca |
yuvóḥ | ap-tū́ryam | hitám ||3.12.8||

3.12.9a índrāgnī rocanā́ diváḥ pári vā́jeṣu bhūṣathaḥ |
3.12.9c tádvāṁ ceti prá vīryàm ||

índrāgnī íti | rocanā́ | diváḥ | pári | vā́jeṣu | bhūṣathaḥ |
tát | vām | ceti | prá | vīryàm ||3.12.9||


3.13.1a prá vo devā́yāgnáye bárhiṣṭhamarcāsmai |
3.13.1c gámaddevébhirā́ sá no yájiṣṭho barhírā́ sadat ||

prá | vaḥ | devā́ya | agnáye | bárhiṣṭham | arca | asmai |
gámat | devébhiḥ | ā́ | sáḥ | naḥ | yájiṣṭhaḥ | barhíḥ | ā́ | sadat ||3.13.1||

3.13.2a ṛtā́vā yásya ródasī dákṣaṁ sácanta ūtáyaḥ |
3.13.2c havíṣmantastámīḻate táṁ saniṣyántó'vase ||

ṛtá-vā | yásya | ródasī íti | dákṣam | sácante | ūtáyaḥ |
havíṣmantaḥ | tám | īḻate | tám | saniṣyántaḥ | ávase ||3.13.2||

3.13.3a sá yantā́ vípra eṣāṁ sá yajñā́nāmáthā hí ṣáḥ |
3.13.3c agníṁ táṁ vo duvasyata dā́tā yó vánitā maghám ||

sáḥ | yantā́ | vípraḥ | eṣām | sáḥ | yajñā́nām | átha | hí | sáḥ |
agním | tám | vaḥ | duvasyata | dā́tā | yáḥ | vánitā | maghám ||3.13.3||

3.13.4a sá naḥ śármāṇi vītáye'gníryacchatu śáṁtamā |
3.13.4c yáto naḥ pruṣṇávadvásu diví kṣitíbhyo apsvā́ ||

sáḥ | naḥ | śármāṇi | vītáye | agníḥ | yacchatu | śám-tamā |
yátaḥ | naḥ | pruṣṇávat | vásu | diví | kṣití-bhyaḥ | ap-sú | ā́ ||3.13.4||

3.13.5a dīdivā́ṁsamápūrvyaṁ vásvībhirasya dhītíbhiḥ |
3.13.5c ṛ́kvāṇo agnímindhate hótāraṁ viśpátiṁ viśā́m ||

dīdi-vā́ṁsam | ápūrvyam | vásvībhiḥ | asya | dhītí-bhiḥ |
ṛ́kvāṇaḥ | agním | indhate | hótāram | viśpátim | viśā́m ||3.13.5||

3.13.6a utá no bráhmannaviṣa ukthéṣu devahū́tamaḥ |
3.13.6c śáṁ naḥ śocā marúdvṛdhó'gne sahasrasā́tamaḥ ||

utá | naḥ | bráhman | aviṣaḥ | ukthéṣu | deva-hū́tamaḥ |
śám | naḥ | śoca | marút-vṛdhaḥ | ágne | sahasra-sā́tamaḥ ||3.13.6||

3.13.7a nū́ no rāsva sahásravattokávatpuṣṭimádvásu |
3.13.7c dyumádagne suvī́ryaṁ várṣiṣṭhamánupakṣitam ||

nú | naḥ | rāsva | sahásra-vat | toká-vat | puṣṭi-mát | vásu |
dyu-mát | agne | su-vī́ryam | várṣiṣṭham | ánupa-kṣitam ||3.13.7||


3.14.1a ā́ hótā mandró vidáthānyasthātsatyó yájvā kavítamaḥ sá vedhā́ḥ |
3.14.1c vidyúdrathaḥ sáhasasputró agníḥ śocíṣkeśaḥ pṛthivyā́ṁ pā́jo aśret ||

ā́ | hótā | mandráḥ | vadáthāni | asthāt | satyáḥ | yájvā | kaví-tamaḥ | sáḥ | vedhā́ḥ |
vidyút-rathaḥ | sáhasaḥ | putráḥ | agníḥ | śocíḥ-keśaḥ | pṛthivyā́m | pā́jaḥ | aśret ||3.14.1||

3.14.2a áyāmi te námaüktiṁ juṣasva ṛ́tāvastúbhyaṁ cétate sahasvaḥ |
3.14.2c vidvā́m̐ ā́ vakṣi vidúṣo ní ṣatsi mádhya ā́ barhírūtáye yajatra ||

áyāmi | te | námaḥ-uktim | juṣasva | ṛ́ta-vaḥ | túbhyam | cétate | sahasvaḥ |
vidvā́n | ā́ | vakṣi | vidúṣaḥ | ní | satsi | mádhye | ā́ | barhíḥ | ūtáye | yajatra ||3.14.2||

3.14.3a drávatāṁ ta uṣásā vājáyantī ágne vā́tasya pathyā̀bhiráccha |
3.14.3c yátsīmañjánti pūrvyáṁ havírbhirā́ vandhúreva tasthaturduroṇé ||

drávatām | te | uṣásā | vājáyantī íti | ágne | vā́tasya | pathyā̀bhiḥ | áccha |
yát | sīm | añjánti | pūrvyám | havíḥ-bhiḥ | ā́ | vandhúrā-iva | tasthatuḥ | duroṇé ||3.14.3||

3.14.4a mitráśca túbhyaṁ váruṇaḥ sahasvó'gne víśve marútaḥ sumnámarcan |
3.14.4c yácchocíṣā sahasasputra tíṣṭhā abhí kṣitī́ḥ pratháyantsū́ryo nṝ́n ||

mitráḥ | ca | túbhyam | váruṇaḥ | sahasvaḥ | ágne | víśve | marútaḥ | sumnám | arcan |
yát | śocíṣā | sahasaḥ | putra | tíṣṭhāḥ | abhí | kṣitī́ḥ | pratháyan | sū́ryaḥ | nṝ́n ||3.14.4||

3.14.5a vayáṁ te adyá rarimā́ hí kā́mamuttānáhastā námasopasádya |
3.14.5c yájiṣṭhena mánasā yakṣi devā́násredhatā mánmanā vípro agne ||

vayám | te | adyá | rarima | hí | kā́mam | uttāná-hastāḥ | námasā | upa-sádya |
yájiṣṭhena | mánasā | yakṣi | devā́n | ásredhatā | mánmanā | vípraḥ | agne ||3.14.5||

3.14.6a tváddhí putra sahaso ví pūrvī́rdevásya yántyūtáyo ví vā́jāḥ |
3.14.6c tváṁ dehi sahasríṇaṁ rayíṁ no'droghéṇa vácasā satyámagne ||

tvát | hí | putra | sahasaḥ | ví | pūrvī́ḥ | devásya | yánti | ūtáyaḥ | ví | vā́jāḥ |
tvám | dehi | sahasríṇam | rayím | naḥ | adroghéṇa | vácasā | satyám | agne ||3.14.6||

3.14.7a túbhyaṁ dakṣa kavikrato yā́nīmā́ déva mártāso adhvaré ákarma |
3.14.7c tváṁ víśvasya suráthasya bodhi sárvaṁ tádagne amṛta svadehá ||

túbhyam | dakṣa | kavikrato íti kavi-krato | yā́ni | imā́ | déva | mártāsaḥ | adhvaré | ákarma |
tvám | víśvasya | su-ráthasya | bodhi | sárvam | tát | agne | amṛta | svada | ihá ||3.14.7||


3.15.1a ví pā́jasā pṛthúnā śóśucāno bā́dhasva dviṣó rakṣáso ámīvāḥ |
3.15.1c suśármaṇo bṛhatáḥ śármaṇi syāmagnéraháṁ suhávasya práṇītau ||

ví | pā́jasā | pṛthúnā | śóśucānaḥ | bā́dhasva | dviṣáḥ | rakṣásaḥ | ámīvāḥ |
su-śármaṇaḥ | bṛhatáḥ | śármaṇi | syām | agnéḥ | ahám | su-hávasya | prá-nītau ||3.15.1||

3.15.2a tváṁ no asyā́ uṣáso vyùṣṭau tváṁ sū́ra údite bodhi gopā́ḥ |
3.15.2c jánmeva nítyaṁ tánayaṁ juṣasva stómaṁ me agne tanvā̀ sujāta ||

tvám | naḥ | asyā́ḥ | uṣásaḥ | ví-uṣṭau | tvám | sū́re | út-ite | bodhi | gopā́ḥ |
jánma-iva | nítyam | tánayam | juṣasva | stómam | me | agne | tanvā̀ | su-jāta ||3.15.2||

3.15.3a tváṁ nṛcákṣā vṛṣabhā́nu pūrvī́ḥ kṛṣṇā́svagne aruṣó ví bhāhi |
3.15.3c váso néṣi ca párṣi cā́tyáṁhaḥ kṛdhī́ no rāyá uśíjo yaviṣṭha ||

tvám | nṛ-cákṣāḥ | vṛṣabha | ánu | pūrvī́ḥ | kṛṣṇā́su | agne | aruṣáḥ | ví | bhāhi |
váso íti | néṣi | ca | párṣi | ca | áti | áṁhaḥ | kṛdhí | naḥ | rāyé | uśíjaḥ | yaviṣṭha ||3.15.3||

3.15.4a áṣāḻho agne vṛṣabhó didīhi púro víśvāḥ saúbhagā saṁjigīvā́n |
3.15.4c yajñásya netā́ prathamásya pāyórjā́tavedo bṛhatáḥ supraṇīte ||

áṣāḻhaḥ | agne | vṛṣabháḥ | didīhi | púraḥ | víśvāḥ | saúbhagā | sam-jigīvā́n |
yajñásya | netā́ | prathamásya | pāyóḥ | jā́ta-vedaḥ | bṛhatáḥ | su-pranīte ||3.15.4||

3.15.5a ácchidrā śárma jaritaḥ purū́ṇi devā́m̐ ácchā dī́dyānaḥ sumedhā́ḥ |
3.15.5c rátho ná sásnirabhí vakṣi vā́jamágne tváṁ ródasī naḥ suméke ||

ácchidrā | śárma | jaritaríti | purū́ṇi | devā́n | áccha | dī́dyānaḥ | su-medhā́ḥ |
ráthaḥ | ná | sásniḥ | abhí | vakṣi | vā́jam | ágne | tvám | ródasī íti | naḥ | suméke íti su-méke ||3.15.5||

3.15.6a prá pīpaya vṛṣabha jínva vā́jānágne tváṁ ródasī naḥ sudóghe |
3.15.6c devébhirdeva surúcā rucānó mā́ no mártasya durmatíḥ pári ṣṭhāt ||

prá | pīpaya | vṛṣabha | jínva | vā́jān | ágne | tvám | ródasī íti | naḥ | sudóghe íti su-dóghe |
devébhiḥ | deva | su-rúcā | rucānáḥ | mā́ | naḥ | mártasya | duḥ-matíḥ | pári | sthāt ||3.15.6||

3.15.7a íḻāmagne purudáṁsaṁ saníṁ góḥ śaśvattamáṁ hávamānāya sādha |
3.15.7c syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbhūtvasmé ||

íḻām | agne | puru-dáṁsam | saním | góḥ | śaśvat-tamám | hávamānāya | sādha |
syā́t | naḥ | sūnúḥ | tánayaḥ | vijā́-vā | ágne | sā́ | te | su-matíḥ | bhūtu | asmé íti ||3.15.7||


3.16.1a ayámagníḥ suvī́ryasyéśe maháḥ saúbhagasya |
3.16.1c rāyá īśe svapatyásya gómata ī́śe vṛtraháthānām ||

ayám | agníḥ | su-vī́ryasya | ī́śe | maháḥ | saúbhagasya |
rāyáḥ | īśe | su-apatyásya | gó-mataḥ | ī́śe | vṛtra-háthānām ||3.16.1||

3.16.2a imáṁ naro marutaḥ saścatā vṛ́dhaṁ yásminrā́yaḥ śévṛdhāsaḥ |
3.16.2c abhí yé sánti pṛ́tanāsu dūḍhyò viśvā́hā śátrumādabhúḥ ||

imám | naraḥ | marutaḥ | saścata | vṛ́dham | yásmin | rā́yaḥ | śé-vṛdhāsaḥ |
abhí | yé | sánti | pṛ́tanāsu | duḥ-dhyàḥ | viśvā́hā | śátrum | ā-dabhúḥ ||3.16.2||

3.16.3a sá tváṁ no rāyáḥ śiśīhi mī́ḍhvo agne suvī́ryasya |
3.16.3c túvidyumna várṣiṣṭhasya prajā́vato'namīvásya śuṣmíṇaḥ ||

sáḥ | tvám | naḥ | rāyáḥ | śiśīhi | mī́ḍhvaḥ | agne | su-vī́ryasya |
túvi-dyumna | várṣiṣṭhasya | prajā́-vataḥ | anamīvásya | śuṣmíṇaḥ ||3.16.3||

3.16.4a cákriryó víśvā bhúvanābhí sāsahíścákrirdevéṣvā́ dúvaḥ |
3.16.4c ā́ devéṣu yátata ā́ suvī́rya ā́ śáṁsa utá nṛṇā́m ||

cákriḥ | yáḥ | víśvā | bhúvanā | abhí | sasahíḥ | cákriḥ | devéṣu | ā́ | dúvaḥ |
ā́ | devéṣu | yátate | ā́ | su-vī́rye | ā́ | śáṁse | utá | nṛṇā́m ||3.16.4||

3.16.5a mā́ no agné'mataye mā́vī́ratāyai rīradhaḥ |
3.16.5c mā́gótāyai sahasasputra mā́ nidé'pa dvéṣāṁsyā́ kṛdhi ||

mā́ | naḥ | agne | ámataye | mā́ | avī́ratāyai | rīradhaḥ |
mā́ | agótāyai | sahasaḥ | putra | mā́ | nidé | ápa | dvéṣāṁsi | ā́ | kṛdhi ||3.16.5||

3.16.6a śagdhí vā́jasya subhaga prajā́vató'gne bṛható adhvaré |
3.16.6c sáṁ rāyā́ bhū́yasā sṛja mayobhúnā túvidyumna yáśasvatā ||

śagdhí | vā́jasya | su-bhaga | prajā́-vataḥ | ágne | bṛhatáḥ | adhvaré |
sám | rāyā́ | bhū́yasā | sṛja | mayaḥ-bhúnā | túvi-dyumna | yáśasvatā ||3.16.6||


3.17.1a samidhyámānaḥ prathamā́nu dhármā sámaktúbhirajyate viśvávāraḥ |
3.17.1c śocíṣkeśo ghṛtánirṇikpāvakáḥ suyajñó agníryajáthāya devā́n ||

sam-idhyámānaḥ | prathamā́ | ánu | dhárma | sám | aktú-bhiḥ | ajyate | viśvá-vāraḥ |
śocíḥ-keśaḥ | ghṛtá-nirnik | pāvakáḥ | su-yajñáḥ | agníḥ | yajáthāya | devā́n ||3.17.1||

3.17.2a yáthā́yajo hotrámagne pṛthivyā́ yáthā divó jātavedaścikitvā́n |
3.17.2c evā́néna havíṣā yakṣi devā́nmanuṣvádyajñáṁ prá tiremámadyá ||

yáthā | áyajaḥ | hotrám | agne | pṛthivyā́ḥ | yáthā | diváḥ | jāta-vedaḥ | cikitvā́n |
evá | anéna | havíṣā | yakṣi | devā́n | manuṣvát | yajñám | prá | tira | imám | adyá ||3.17.2||

3.17.3a trī́ṇyā́yūṁṣi táva jātavedastisrá ājā́nīruṣásaste agne |
3.17.3c tā́bhirdevā́nāmávo yakṣi vidvā́náthā bhava yájamānāya śáṁ yóḥ ||

trī́ṇi | ā́yūṁṣi | táva | jāta-vedaḥ | tisráḥ | ā-jā́nīḥ | uṣásaḥ | te | agne |
tā́bhiḥ | devā́nām | ávaḥ | yakṣi | vidvā́n | átha | bhava | yájamānāya | śám | yóḥ ||3.17.3||

3.17.4a agníṁ sudītíṁ sudṛ́śaṁ gṛṇánto namasyā́mastvéḍyaṁ jātavedaḥ |
3.17.4c tvā́ṁ dūtámaratíṁ havyavā́haṁ devā́ akṛṇvannamṛ́tasya nā́bhim ||

agním | su-dītím | su-dṛ́śam | gṛṇántaḥ | namasyā́maḥ | tvā | ī́ḍyam | jāta-vedaḥ |
tvā́m | dūtám | aratím | havya-vā́ham | devā́ḥ | akṛṇvan | amṛ́tasya | nā́bhim ||3.17.4||

3.17.5a yástváddhótā pū́rvo agne yájīyāndvitā́ ca sáttā svadháyā ca śambhúḥ |
3.17.5c tásyā́nu dhárma prá yajā cikitvó'thā no dhā adhvaráṁ devávītau ||

yáḥ | tvát | hótā | pū́rvaḥ | agne | yájīyān | dvitā́ | ca | sáttā | svadháyā | ca | śam-bhúḥ |
tásya | ánu | dhárma | prá | yaja | cikitvaḥ | átha | naḥ | dhāḥ | adhvarám | devá-vītau ||3.17.5||


3.18.1a bhávā no agne sumánā úpetau sákheva sákhye pitáreva sādhúḥ |
3.18.1c purudrúho hí kṣitáyo jánānāṁ práti pratīcī́rdahatādárātīḥ ||

bháva | naḥ | agne | su-mánāḥ | úpa-itau | sákhā-iva | sákhye | pitárā-iva | sādhúḥ |
puru-drúhaḥ | hí | kṣitáyaḥ | jánānām | práti | pratīcī́ḥ | dahatāt | árātīḥ ||3.18.1||

3.18.2a tápo ṣvàgne ántarām̐ amítrāntápā śáṁsamáraruṣaḥ párasya |
3.18.2c tápo vaso cikitānó acíttānví te tiṣṭhantāmajárā ayā́saḥ ||

tápo íti | sú | agne | ántarān | amítrān | tápa | śáṁsam | áraruṣaḥ | párasya |
tápo íti | vaso íti | cikitānáḥ | acíttān | ví | te | tiṣṭhantām | ajárāḥ | ayā́saḥ ||3.18.2||

3.18.3a idhménāgna icchámāno ghṛténa juhómi havyáṁ tárase bálāya |
3.18.3c yā́vadī́śe bráhmaṇā vándamāna imā́ṁ dhíyaṁ śataséyāya devī́m ||

idhména | agne | icchámānaḥ | ghṛténa | juhómi | havyám | tárase | bálāya |
yā́vat | ī́śe | bráhmaṇā | vándamānaḥ | imā́m | dhíyam | śata-séyāya | devī́m ||3.18.3||

3.18.4a úcchocíṣā sahasasputra stutó bṛhádváyaḥ śaśamānéṣu dhehi |
3.18.4c revádagne viśvā́mitreṣu śáṁ yórmarmṛjmā́ te tanvàṁ bhū́ri kṛ́tvaḥ ||

út | śocíṣā | sahasaḥ | putra | stutáḥ | bṛhát | váyaḥ | śaśamānéṣu | dhehi |
revát | agne | viśvā́mitreṣu | śám | yóḥ | marmṛjmá | te | tanvàm | bhū́ri | kṛ́tvaḥ ||3.18.4||

3.18.5a kṛdhí rátnaṁ susanitardhánānāṁ sá ghédagne bhavasi yátsámiddhaḥ |
3.18.5c stotúrduroṇé subhágasya revátsṛprā́ karásnā dadhiṣe vápūṁṣi ||

kṛdhí | rátnam | su-sanitaḥ | dhánānām | sáḥ | gha | ít | agne | bhavasi | yát | sám-iddhaḥ |
stotúḥ | duroṇé | su-bhágasya | revát | sṛprā́ | karásnā | dadhiṣe | vápūṁṣi ||3.18.5||


3.19.1a agníṁ hótāraṁ prá vṛṇe miyédhe gṛ́tsaṁ kavíṁ viśvavídamámūram |
3.19.1c sá no yakṣaddevátātā yájīyānrāyé vā́jāya vanate maghā́ni ||

agním | hótāram | prá | vṛṇe | miyédhe | gṛ́tsam | kavím | viśva-vídam | ámūram |
sáḥ | naḥ | yakṣat | devá-tātā | yájīyān | rāyé | vā́jāya | vanate | maghā́ni ||3.19.1||

3.19.2a prá te agne havíṣmatīmiyarmyácchā sudyumnā́ṁ rātínīṁ ghṛtā́cīm |
3.19.2c pradakṣiṇíddevátātimurāṇáḥ sáṁ rātíbhirvásubhiryajñámaśret ||

prá | te | agne | havíṣmatīm | iyarmi | áccha | su-dyumnā́m | rātínīm | ghṛtā́cīm |
pra-dakṣiṇít | devá-tātim | urāṇáḥ | sám | rātí-bhiḥ | vásu-bhiḥ | yajñám | aśret ||3.19.2||

3.19.3a sá téjīyasā mánasā tvóta utá śikṣa svapatyásya śikṣóḥ |
3.19.3c ágne rāyó nṛ́tamasya prábhūtau bhūyā́ma te suṣṭutáyaśca vásvaḥ ||

sáḥ | téjīyasā | mánasā | tvā́-ūtaḥ | utá | śikṣa | su-apatyásya | śikṣóḥ |
ágne | rāyáḥ | nṛ́-tamasya | prá-bhūtau | bhūyā́ma | te | su-stutáyaḥ | ca | vásvaḥ ||3.19.3||

3.19.4a bhū́rīṇi hí tvé dadhiré ánīkā́gne devásya yájyavo jánāsaḥ |
3.19.4c sá ā́ vaha devátātiṁ yaviṣṭha śárdho yádadyá divyáṁ yájāsi ||

bhū́rīṇi | hí | tvé íti | dadhiré | ánīkā | ágne | devásya | yájyavaḥ | jánāsaḥ |
sáḥ | ā́ | vaha | devá-tātim | yaviṣṭha | śárdhaḥ | yát | adyá | divyám | yájāsi ||3.19.4||

3.19.5a yáttvā hótāramanájanmiyédhe niṣādáyanto yajáthāya devā́ḥ |
3.19.5c sá tváṁ no agne'vitéhá bodhyádhi śrávāṁsi dhehi nastanū́ṣu ||

yát | tvā | hótāram | anájan | miyédhe | ni-sādáyantaḥ | yajáthāya | devā́ḥ |
sáḥ | tvám | naḥ | agne | avitā́ | ihá | bodhi | ádhi | śrávāṁsi | dhehi | naḥ | tanū́ṣu ||3.19.5||


3.20.1a agnímuṣásamaśvínā dadhikrā́ṁ vyùṣṭiṣu havate váhnirukthaíḥ |
3.20.1c sujyótiṣo naḥ śṛṇvantu devā́ḥ sajóṣaso adhvaráṁ vāvaśānā́ḥ ||

agním | uṣásam | aśvínā | dadhi-krā́m | ví-uṣṭiṣu | havate | váhniḥ | ukthaíḥ |
su-jyótiṣaḥ | naḥ | śṛṇvantu | devā́ḥ | sa-jóṣasaḥ | adhvarám | vāvaśānā́ḥ ||3.20.1||

3.20.2a ágne trī́ te vā́jinā trī́ ṣadhásthā tisráste jihvā́ ṛtajāta pūrvī́ḥ |
3.20.2c tisrá u te tanvò devávātāstā́bhirnaḥ pāhi gíro áprayucchan ||

ágne | trī́ | te | vā́jinā | trī́ | sadhá-sthā | tisráḥ | te | jihvā́ḥ | ṛta-jāta | pūrvī́ḥ |
tisráḥ | ūm̐ íti | te | tanvàḥ | devá-vātāḥ | tā́bhiḥ | naḥ | pāhi | gíraḥ | ápra-yucchan ||3.20.2||

3.20.3a ágne bhū́rīṇi táva jātavedo déva svadhāvo'mṛ́tasya nā́ma |
3.20.3c yā́śca māyā́ māyínāṁ viśvaminva tvé pūrvī́ḥ saṁdadhúḥ pṛṣṭabandho ||

ágne | bhū́rīṇi | táva | jāta-vedaḥ | déva | svadhā-vaḥ | amṛ́tasya | nā́ma |
yā́ḥ | ca | māyā́ḥ | māyínām | viśvam-inva | tvé íti | pūrvī́ḥ | sam-dadhúḥ | pṛṣṭabandho íti pṛṣṭa-bandho ||3.20.3||

3.20.4a agnírnetā́ bhága iva kṣitīnā́ṁ daívīnāṁ devá ṛtupā́ ṛtā́vā |
3.20.4c sá vṛtrahā́ sanáyo viśvávedāḥ párṣadvíśvā́ti duritā́ gṛṇántam ||

agníḥ | netā́ | bhágaḥ-iva | kṣitīnā́m | daívīnām | deváḥ | ṛtu-pā́ḥ | ṛtá-vā |
sáḥ | vṛtra-hā́ | sanáyaḥ | viśvá-vedāḥ | párṣat | víśvā | áti | duḥ-itā́ | gṛṇántam ||3.20.4||

3.20.5a dadhikrā́magnímuṣásaṁ ca devī́ṁ bṛ́haspátiṁ savitā́raṁ ca devám |
3.20.5c aśvínā mitrā́váruṇā bhágaṁ ca vásūnrudrā́m̐ ādityā́m̐ ihá huve ||

dadhi-krā́m | agním | uṣásam | ca | devī́m | bṛ́haspátim | savitā́ram | ca | devám |
aśvínā | mitrā́váruṇā | bhágam | ca | vásūn | rudrā̀n | ādityā́n | ihá | huve ||3.20.5||


3.21.1a imáṁ no yajñámamṛ́teṣu dhehīmā́ havyā́ jātavedo juṣasva |
3.21.1c stokā́nāmagne médaso ghṛtásya hótaḥ prā́śāna prathamó niṣádya ||

imám | naḥ | yajñám | amṛ́teṣu | dhehi | īmā́ | havyā́ | jāta-vedaḥ | juṣasva |
stokā́nām | agne | médasaḥ | ghṛtásya | hótaríti | prá | aśāna | prathamáḥ | ni-sádya ||3.21.1||

3.21.2a ghṛtávantaḥ pāvaka te stokā́ḥ ścotanti médasaḥ |
3.21.2c svádharmandevávītaye śréṣṭhaṁ no dhehi vā́ryam ||

ghṛtá-vantaḥ | pāvaka | te | stokā́ḥ | ścotanti | médasaḥ |
svá-dharman | devá-vītaye | śréṣṭham | naḥ | dhehi | vā́ryam ||3.21.2||

3.21.3a túbhyaṁ stokā́ ghṛtaścútó'gne víprāya santya |
3.21.3c ṛ́ṣiḥ śréṣṭhaḥ sámidhyase yajñásya prāvitā́ bhava ||

túbhyam | stokā́ḥ | ghṛta-ścútaḥ | ágne | víprāya | santya |
ṛ́ṣiḥ | śréṣṭhaḥ | sám | idhyase | yajñásya | pra-avitā́ | bhava ||3.21.3||

3.21.4a túbhyaṁ ścotantyadhrigo śacīvaḥ stokā́so agne médaso ghṛtásya |
3.21.4c kaviśastó bṛhatā́ bhānúnā́gā havyā́ juṣasva medhira ||

túbhyam | ścotanti | adhrigo ítyadhri-go | śacī-vaḥ | stokā́saḥ | agne | médasaḥ | ghṛtásya |
kavi-śastáḥ | bṛhatā́ | bhānúnā | ā́ | agāḥ | havyā́ | juṣasva | medhira ||3.21.4||

3.21.5a ójiṣṭhaṁ te madhyató méda údbhṛtaṁ prá te vayáṁ dadāmahe |
3.21.5c ścótanti te vaso stokā́ ádhi tvací práti tā́ndevaśó vihi ||

ójiṣṭham | te | madhyatáḥ | médaḥ | út-bhṛtam | prá | te | vayám | dadāmahe |
ścótanti | te | vaso íti | stokā́ḥ | ádhi | tvací | práti | tā́n | deva-śáḥ | vihi ||3.21.5||


3.22.1a ayáṁ só agníryásmintsómamíndraḥ sutáṁ dadhé jaṭháre vāvaśānáḥ |
3.22.1c sahasríṇaṁ vā́jamátyaṁ ná sáptiṁ sasavā́ntsántstūyase jātavedaḥ ||

ayám | sáḥ | agníḥ | yásmin | sómam | índraḥ | sutám | dadhé | jaṭháre | vāvaśānáḥ |
sahasríṇam | vā́jam | átyam | ná | sáptim | sasa-vā́n | sán | stūyase | jāta-vedaḥ ||3.22.1||

3.22.2a ágne yátte diví várcaḥ pṛthivyā́ṁ yádóṣadhīṣvapsvā́ yajatra |
3.22.2c yénāntárikṣamurvā̀tatántha tveṣáḥ sá bhānúrarṇavó nṛcákṣāḥ ||

ágne | yát | te | diví | várcaḥ | pṛthivyā́m | yát | óṣadhīṣu | ap-sú | ā́ | yajatra |
yéna | antárikṣam | urú | ā-tatántha | tveṣáḥ | sáḥ | bhānúḥ | arṇaváḥ | nṛ-cákṣāḥ ||3.22.2||

3.22.3a ágne divó árṇamácchā jigāsyácchā devā́m̐ ūciṣe dhíṣṇyā yé |
3.22.3c yā́ rocané parástātsū́ryasya yā́ścāvástādupatíṣṭhanta ā́paḥ ||

ágne | diváḥ | árṇam | áccha | jigāsi | áccha | devā́n | ūciṣe | dhíṣṇyāḥ | yé |
yā́ḥ | rocané | parástāt | sū́ryasya | yā́ḥ | ca | avástāt | upa-tíṣṭhante | ā́paḥ ||3.22.3||

3.22.4a purīṣyā̀so agnáyaḥ prāvaṇébhiḥ sajóṣasaḥ |
3.22.4c juṣántāṁ yajñámadrúho'namīvā́ íṣo mahī́ḥ ||

purīṣyā̀saḥ | agnáyaḥ | pravaṇébhiḥ | sa-jóṣasaḥ |
juṣántām | yajñám | adrúhaḥ | anamīvā́ḥ | íṣaḥ | mahī́ḥ ||3.22.4||

3.22.5a íḻāmagne purudáṁsaṁ saníṁ góḥ śaśvattamáṁ hávamānāya sādha |
3.22.5c syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbhūtvasmé ||

íḻām | agne | puru-dáṁsam | saním | góḥ | śaśvat-tamám | hávamānāya | sādha |
syā́t | naḥ | sūnúḥ | tánayaḥ | vijā́-vā | agne | sā́ | te | su-matíḥ | bhūtu | asmé íti ||3.22.5||


3.23.1a nírmathitaḥ súdhita ā́ sadhásthe yúvā kavíradhvarásya praṇetā́ |
3.23.1c jū́ryatsvagnírajáro váneṣvátrā dadhe amṛ́taṁ jātávedāḥ ||

níḥ-mathitaḥ | sú-dhitaḥ | ā́ | sadhá-sthe | yúvā | kavíḥ | adhvarásya | pra-netā́ |
jū́ryat-su | agníḥ | ajáraḥ | váneṣu | átra | dadhe | amṛ́tam | jātá-vedāḥ ||3.23.1||

3.23.2a ámanthiṣṭāṁ bhā́ratā revádagníṁ deváśravā devávātaḥ sudákṣam |
3.23.2c ágne ví paśya bṛhatā́bhí rāyéṣā́ṁ no netā́ bhavatādánu dyū́n ||

ámanthiṣṭām | bhā́ratā | revát | agním | devá-śravāḥ | devá-vātaḥ | su-dákṣam |
ágne | ví | paśya | bṛhatā́ | abhí | rāyā́ | iṣā́m | naḥ | netā́ | bhavatāt | ánu | dyū́n ||3.23.2||

3.23.3a dáśa kṣípaḥ pūrvyáṁ sīmajījanantsújātaṁ mātṛ́ṣu priyám |
3.23.3c agníṁ stuhi daivavātáṁ devaśravo yó jánānāmásadvaśī́ ||

dáśa | kṣípaḥ | pūrvyám | sīm | ajījanan | sú-jātam | mātṛ́ṣu | priyám |
agním | stuhi | daiva-vātám | deva-śravaḥ | yáḥ | jánānām | ásat | vaśī́ ||3.23.3||

3.23.4a ní tvā dadhe vára ā́ pṛthivyā́ íḻāyāspadé sudinatvé áhnām |
3.23.4c dṛṣádvatyāṁ mā́nuṣa āpayā́yāṁ sárasvatyāṁ revádagne didīhi ||

ní | tvā | dadhe | váre | ā́ | pṛthivyā́ḥ | íḻāyāḥ | padé | sudina-tvé | áhnām |
dṛṣát-vatyām | mā́nuṣe | āpayā́yām | sárasvatyām | revát | agne | didīhi ||3.23.4||

3.23.5a íḻāmagne purudáṁsaṁ saníṁ góḥ śaśvattamáṁ hávamānāya sādha |
3.23.5c syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbhūtvasmé ||

íḻām | agne | puru-dáṁsam | saním | góḥ | śaśvat-tamám | hávamānāya | sādha |
syā́t | naḥ | sūnúḥ | tánayaḥ | vijā́-vā | ágne | sā́ | te | su-matíḥ | bhūtu | asmé íti ||3.23.5||


3.24.1a ágne sáhasva pṛ́tanā abhímātīrápāsya |
3.24.1c duṣṭárastárannárātīrvárco dhā yajñávāhase ||

ágne | sáhasva | pṛ́tanāḥ | abhí-mātīḥ | ápa | asya |
dustáraḥ | táran | árātīḥ | várcaḥ | dhāḥ | yajñá-vāhase ||3.24.1||

3.24.2a ágna iḻā́ sámidhyase vītíhotro ámartyaḥ |
3.24.2c juṣásva sū́ no adhvarám ||

ágne | iḻā́ | sám | idhyase | vītí-hotraḥ | ámartyaḥ |
juṣásva | sú | naḥ | adhvarám ||3.24.2||

3.24.3a ágne dyumnéna jāgṛve sáhasaḥ sūnavāhuta |
3.24.3c édáṁ barhíḥ sado máma ||

ágne | dyumnéna | jāgṛve | sáhasaḥ | sūno íti | ā-huta |
ā́ | idám | barhíḥ | sadaḥ | máma ||3.24.3||

3.24.4a ágne víśvebhiragníbhirdevébhirmahayā gíraḥ |
3.24.4c yajñéṣu yá u cāyávaḥ ||

ágne | víśvebhiḥ | agní-bhiḥ | devébhiḥ | mahaya | gíraḥ |
yajñéṣu | yé | ūm̐ íti | cāyávaḥ ||3.24.4||

3.24.5a ágne dā́ dāśúṣe rayíṁ vīrávantaṁ párīṇasam |
3.24.5c śiśīhí naḥ sūnumátaḥ ||

ágne | dā́ḥ | dāśúṣe | rayím | vīrá-vantam | párīṇasam |
śiśīhí | naḥ | sūnu-mátaḥ ||3.24.5||


3.25.1a ágne diváḥ sūnúrasi prácetāstánā pṛthivyā́ utá viśvávedāḥ |
3.25.1c ṛ́dhagdevā́m̐ ihá yajā cikitvaḥ ||

ágne | diváḥ | sūnúḥ | asi | prá-cetāḥ | tánā | pṛthivyā́ḥ | utá | viśvá-vedāḥ |
ṛ́dhak | devā́n | ihá | yaja | cikitvaḥ ||3.25.1||

3.25.2a agníḥ sanoti vīryā̀ṇi vidvā́ntsanóti vā́jamamṛ́tāya bhū́ṣan |
3.25.2c sá no devā́m̐ éhá vahā purukṣo ||

agníḥ | sanoti | vīryā̀ṇi | vidvā́n | sanóti | vā́jam | amṛ́tāya | bhū́ṣan |
sáḥ | naḥ | devā́n | ā́ | ihá | vaha | purukṣo íti puru-kṣo ||3.25.2||

3.25.3a agnírdyā́vāpṛthivī́ viśvájanye ā́ bhāti devī́ amṛ́te ámūraḥ |
3.25.3c kṣáyanvā́jaiḥ puruścandró námobhiḥ ||

agníḥ | dyā́vāpṛthivī́ íti | viśvájanye íti viśvá-janye | ā́ | bhāti | devī́ íti | amṛ́te íti | ámūraḥ |
kṣáyan | vā́jaiḥ | puru-candráḥ | námaḥ-bhiḥ ||3.25.3||

3.25.4a ágna índraśca dāśúṣo duroṇé sutā́vato yajñámihópa yātam |
3.25.4c ámardhantā somapéyāya devā ||

ágne | índraḥ | ca | dāśúṣaḥ | duroṇé | sutá-vataḥ | yajñám | ihá | úpa | yātam |
ámardhantā | soma-péyāya | devā ||3.25.4||

3.25.5a ágne apā́ṁ sámidhyase duroṇé nítyaḥ sūno sahaso jātavedaḥ |
3.25.5c sadhásthāni maháyamāna ūtī́ ||

ágne | apā́m | sám | idhyase | duroṇé | nítyaḥ | sūno íti | sahasaḥ | jāta-vedaḥ |
sadhá-sthāni | maháyamānaḥ | ūtī́ ||3.25.5||


3.26.1a vaiśvānaráṁ mánasāgníṁ nicā́yyā havíṣmanto anuṣatyáṁ svarvídam |
3.26.1c sudā́nuṁ deváṁ rathiráṁ vasūyávo gīrbhī́ raṇváṁ kuśikā́so havāmahe ||

vaiśvānarám | mánasā | agním | ni-cā́yya | havíṣmantaḥ | anu-satyám | svaḥ-vídam |
su-dā́num | devám | rathirám | vasu-yávaḥ | gīḥ-bhíḥ | raṇvám | kuśikā́saḥ | havāmahe ||3.26.1||

3.26.2a táṁ śubhrámagnímávase havāmahe vaiśvānaráṁ mātaríśvānamukthyàm |
3.26.2c bṛ́haspátiṁ mánuṣo devátātaye vípraṁ śrótāramátithiṁ raghuṣyádam ||

tám | śubhrám | agním | ávase | havāmahe | vaiśvānarám | mātaríśvānam | ukthyàm |
bṛ́haspátim | mánuṣaḥ | devá-tātaye | vípram | śrótāram | átithim | raghu-syádam ||3.26.2||

3.26.3a áśvo ná krándañjánibhiḥ sámidhyate vaiśvānaráḥ kuśikébhiryugéyuge |
3.26.3c sá no agníḥ suvī́ryaṁ sváśvyaṁ dádhātu rátnamamṛ́teṣu jā́gṛviḥ ||

áśvaḥ | ná | krándan | jáni-bhiḥ | sám | idhyate | vaiśvānaráḥ | kuśikébhiḥ | yugé-yuge |
sáḥ | naḥ | agníḥ | su-vī́ryam | su-áśvyam | dádhātu | rátnam | amṛ́teṣu | jā́gṛviḥ ||3.26.3||

3.26.4a prá yantu vā́jāstáviṣībhiragnáyaḥ śubhé sámmiślāḥ pṛ́ṣatīrayukṣata |
3.26.4c bṛhadúkṣo marúto viśvávedasaḥ prá vepayanti párvatām̐ ádābhyāḥ ||

prá | yantu | vā́jāḥ | táviṣībhiḥ | agnáyaḥ | śubhé | sám-miślāḥ | pṛ́ṣatīḥ | ayukṣata |
bṛhat-úkṣaḥ | marútaḥ | viśvá-vedasaḥ | prá | vepayanti | párvatān | ádābhyāḥ ||3.26.4||

3.26.5a agniśríyo marúto viśvákṛṣṭaya ā́ tveṣámugrámáva īmahe vayám |
3.26.5c té svāníno rudríyā varṣánirṇijaḥ siṁhā́ ná heṣákratavaḥ sudā́navaḥ ||

agni-śríyaḥ | marútaḥ | viśvá-kṛṣṭayaḥ | ā́ | tveṣám | ugrám | ávaḥ | īmahe | vayám |
té | svānínaḥ | rudríyāḥ | varṣá-nirnijaḥ | siṁhā́ḥ | ná | heṣá-kratavaḥ | su-dā́navaḥ ||3.26.5||

3.26.6a vrā́taṁvrātaṁ gaṇáṁgaṇaṁ suśastíbhiragnérbhā́maṁ marútāmója īmahe |
3.26.6c pṛ́ṣadaśvāso anavabhrárādhaso gántāro yajñáṁ vidátheṣu dhī́rāḥ ||

vrā́tam-vrātam | gaṇám-gaṇam | suśastí-bhiḥ | agnéḥ | bhā́mam | marútām | ójaḥ | īmahe |
pṛ́ṣat-aśvāsaḥ | anavabhrá-rādhasaḥ | gántāraḥ | yajñám | vidátheṣu | dhī́rāḥ ||3.26.6||

3.26.7a agnírasmi jánmanā jātávedā ghṛtáṁ me cákṣuramṛ́taṁ ma āsán |
3.26.7c arkástridhā́tū rájaso vimā́nó'jasro gharmó havírasmi nā́ma ||

agníḥ | asmi | jánmanā | jātá-vedāḥ | ghṛtám | me | cákṣuḥ | amṛ́tam | me | āsán |
arkáḥ | tri-dhā́tuḥ | rájasaḥ | vi-mā́naḥ | ájasraḥ | gharmáḥ | havíḥ | asmi | nā́ma ||3.26.7||

3.26.8a tribhíḥ pavítrairápupoddhyàrkáṁ hṛdā́ matíṁ jyótiránu prajānán |
3.26.8c várṣiṣṭhaṁ rátnamakṛta svadhā́bhirā́díddyā́vāpṛthivī́ páryapaśyat ||

tri-bhíḥ | pavítraiḥ | ápupot | hí | arkám | hṛdā́ | matím | jyótiḥ | ánu | pra-jānán |
várṣiṣṭham | rátnam | akṛta | svadhā́bhiḥ | ā́t | ít | dyā́vāpṛthivī́ íti | pári | apaśyat ||3.26.8||

3.26.9a śatádhāramútsamákṣīyamāṇaṁ vipaścítaṁ pitáraṁ váktvānām |
3.26.9c meḻíṁ mádantaṁ pitrórupásthe táṁ rodasī pipṛtaṁ satyavā́cam ||

śatá-dhāram | útsam | ákṣīyamāṇam | vipaḥ-cítam | pitáram | váktvānām |
meḻím | mádantam | pitróḥ | upá-sthe | tám | rodasī íti | pipṛtam | satya-vā́cam ||3.26.9||


3.27.1a prá vo vā́jā abhídyavo havíṣmanto ghṛtā́cyā |
3.27.1c devā́ñjigāti sumnayúḥ ||

prá | vaḥ | vā́jāḥ | abhí-dyavaḥ | havíṣmantaḥ | ghṛtā́cyā |
devā́n | jigāti | sumnayúḥ ||3.27.1||

3.27.2a ī́ḻe agníṁ vipaścítaṁ girā́ yajñásya sā́dhanam |
3.27.2c śruṣṭīvā́naṁ dhitā́vānam ||

ī́ḻe | agním | vipaḥ-cítam | girā́ | yajñásya | sā́dhanam |
śruṣṭī-vā́nam | dhitá-vānam ||3.27.2||

3.27.3a ágne śakéma te vayáṁ yámaṁ devásya vājínaḥ |
3.27.3c áti dvéṣāṁsi tarema ||

ágne | śakéma | te | vayám | yámam | devásya | vājínaḥ |
áti | dvéṣāṁsi | tarema ||3.27.3||

3.27.4a samidhyámāno adhvarè'gníḥ pāvaká ī́ḍyaḥ |
3.27.4c śocíṣkeśastámīmahe ||

sam-idhyámānaḥ | adhvaré | agníḥ | pāvakáḥ | ī́ḍyaḥ |
śocíḥ-keśaḥ | tám | īmahe ||3.27.4||

3.27.5a pṛthupā́jā ámartyo ghṛtánirṇiksvā̀hutaḥ |
3.27.5c agníryajñásya havyavā́ṭ ||

pṛthu-pā́jāḥ | ámartyaḥ | ghṛtá-nirnik | sú-āhutaḥ |
agníḥ | yajñásya | havya-vā́ṭ ||3.27.5||

3.27.6a táṁ sabā́dho yatásruca itthā́ dhiyā́ yajñávantaḥ |
3.27.6c ā́ cakruragnímūtáye ||

tám | sa-bā́dhaḥ | yatá-srucaḥ | itthā́ | dhiyā́ | yajñá-vantaḥ |
ā́ | cakruḥ | agním | ūtáye ||3.27.6||

3.27.7a hótā devó ámartyaḥ purástādeti māyáyā |
3.27.7c vidáthāni pracodáyan ||

hótā | deváḥ | ámartyaḥ | purástāt | eti | māyáyā |
vidáthāni | pra-codáyan ||3.27.7||

3.27.8a vājī́ vā́jeṣu dhīyate'dhvaréṣu prá ṇīyate |
3.27.8c vípro yajñásya sā́dhanaḥ ||

vājī́ | vā́jeṣu | dhīyate | adhvaréṣu | prá | nīyate |
vípraḥ | yajñásya | sā́dhanaḥ ||3.27.8||

3.27.9a dhiyā́ cakre váreṇyo bhūtā́nāṁ gárbhamā́ dadhe |
3.27.9c dákṣasya pitáraṁ tánā ||

dhiyā́ | cakre | váreṇyaḥ | bhūtā́nām | gárbham | ā́ | dadhe |
dákṣasya | pitáram | tánā ||3.27.9||

3.27.10a ní tvā dadhe váreṇyaṁ dákṣasyeḻā́ sahaskṛta |
3.27.10c ágne sudītímuśíjam ||

ní | tvā | dadhe | váreṇyam | dákṣasya | iḻā́ | sahaḥ-kṛta |
ágne | su-dītím | uśíjam ||3.27.10||

3.27.11a agníṁ yantúramaptúramṛtásya yóge vanúṣaḥ |
3.27.11c víprā vā́jaiḥ sámindhate ||

agním | yantúram | ap-túram | ṛtásya | yóge | vanúṣaḥ |
víprāḥ | vā́jaiḥ | sám | indhate ||3.27.11||

3.27.12a ūrjó nápātamadhvaré dīdivā́ṁsamúpa dyávi |
3.27.12c agnímīḻe kavíkratum ||

ūrjáḥ | nápātam | adhvaré | dīdi-vā́ṁsam | úpa | dyávi |
agním | īḻe | kaví-kratum ||3.27.12||

3.27.13a īḻényo namasyàstirástámāṁsi darśatáḥ |
3.27.13c sámagníridhyate vṛ́ṣā ||

īḻényaḥ | namasyàḥ | tiráḥ | támāṁsi | darśatáḥ |
sám | agníḥ | idhyate | vṛ́ṣā ||3.27.13||

3.27.14a vṛ́ṣo agníḥ sámidhyaté'śvo ná devavā́hanaḥ |
3.27.14c táṁ havíṣmanta īḻate ||

vṛ́ṣo íti | agníḥ | sám | idhyate | áśvaḥ | ná | deva-vā́hanaḥ |
tám | havíṣmantaḥ | īḻate ||3.27.14||

3.27.15a vṛ́ṣaṇaṁ tvā vayáṁ vṛṣanvṛ́ṣaṇaḥ sámidhīmahi |
3.27.15c ágne dī́dyataṁ bṛhát ||

vṛ́ṣaṇam | tvā | vayám | vṛṣan | vṛ́ṣaṇaḥ | sám | idhīmahi |
ágne | dī́dyatam | bṛhát ||3.27.15||


3.28.1a ágne juṣásva no havíḥ puroḻā́śaṁ jātavedaḥ |
3.28.1c prātaḥsāvé dhiyāvaso ||

ágne | juṣásva | naḥ | havíḥ | puroḻā́śam | jāta-vedaḥ |
prātaḥ-sāvé | dhiyāvaso íti dhiyā-vaso ||3.28.1||

3.28.2a puroḻā́ agne pacatástúbhyaṁ vā ghā páriṣkṛtaḥ |
3.28.2c táṁ juṣasva yaviṣṭhya ||

puroḻā́ḥ | agne | pacatáḥ | túbhyam | vā | gha | pári-kṛtaḥ |
tám | juṣasva | yaviṣṭhya ||3.28.2||

3.28.3a ágne vīhí puroḻā́śamā́hutaṁ tiróahnyam |
3.28.3c sáhasaḥ sūnúrasyadhvaré hitáḥ ||

ágne | vīhí | puroḻā́śam | ā́-hutam | tiráḥ-ahnyam |
sáhasaḥ | sūnúḥ | asi | adhvaré | hitáḥ ||3.28.3||

3.28.4a mā́dhyaṁdine sávane jātavedaḥ puroḻā́śamihá kave juṣasva |
3.28.4c ágne yahvásya táva bhāgadhéyaṁ ná prá minanti vidátheṣu dhī́rāḥ ||

mā́dhyaṁdine | sávane | jāta-vedaḥ | puroḻā́śam | ihá | kave | juṣasva |
ágne | yahvásya | táva | bhāga-dhéyam | ná | prá | minanti | vidátheṣu | dhī́rāḥ ||3.28.4||

3.28.5a ágne tṛtī́ye sávane hí kā́niṣaḥ puroḻā́śaṁ sahasaḥ sūnavā́hutam |
3.28.5c áthā devéṣvadhvaráṁ vipanyáyā dhā́ rátnavantamamṛ́teṣu jā́gṛvim ||

ágne | tṛtī́ye | sávane | hí | kā́niṣaḥ | puroḻā́śam | sahasaḥ | sūno íti | ā́-hutam |
átha | devéṣu | adhvarám | vipanyáyā | dhā́ḥ | rátna-vantam | amṛ́teṣu | jā́gṛvim ||3.28.5||

3.28.6a ágne vṛdhāná ā́hutiṁ puroḻā́śaṁ jātavedaḥ |
3.28.6c juṣásva tiróahnyam ||

ágne | vṛdhānáḥ | ā́-hutim | puroḻā́śam | jāta-vedaḥ |
juṣásva | tiráḥ-ahnyam ||3.28.6||


3.29.1a ástīdámadhimánthanamásti prajánanaṁ kṛtám |
3.29.1c etā́ṁ viśpátnīmā́ bharāgníṁ manthāma pūrváthā ||

ásti | idám | adhi-mánthanam | ásti | pra-jánanam | kṛtám |
etā́m | viśpátnīm | ā́ | bhara | agním | manthāma | pūrvá-thā ||3.29.1||

3.29.2a aráṇyorníhito jātávedā gárbha iva súdhito garbhíṇīṣu |
3.29.2c divédiva ī́ḍyo jāgṛvádbhirhavíṣmadbhirmanuṣyèbhiragníḥ ||

aráṇyoḥ | ní-hitaḥ | jātá-vedāḥ | gárbhaḥ-iva | sú-dhitaḥ | garbhíṇīṣu |
divé-dive | ī́ḍyaḥ | jāgṛvát-bhiḥ | havíṣmat-bhiḥ | manuṣyèbhiḥ | agníḥ ||3.29.2||

3.29.3a uttānā́yāmáva bharā cikitvā́ntsadyáḥ právītā vṛ́ṣaṇaṁ jajāna |
3.29.3c aruṣástūpo rúśadasya pā́ja íḻāyāsputró vayúne'janiṣṭa ||

uttānā́yām | áva | bhara | cikitvā́n | sadyáḥ | prá-vītā | vṛ́ṣaṇam | jajāna |
aruṣá-stūpaḥ | rúśat | asya | pā́jaḥ | íḻāyāḥ | putráḥ | vayúne | ajaniṣṭa ||3.29.3||

3.29.4a íḻāyāstvā padé vayáṁ nā́bhā pṛthivyā́ ádhi |
3.29.4c jā́tavedo ní dhīmahyágne havyā́ya vóḻhave ||

íḻāyāḥ | tvā | padé | vayám | nā́bhā | pṛthivyā́ḥ | ádhi |
jā́ta-vedaḥ | ní | dhīmahi | ágne | havyā́ya | vóḻhave ||3.29.4||

3.29.5a mánthatā naraḥ kavímádvayantaṁ prácetasamamṛ́taṁ suprátīkam |
3.29.5c yajñásya ketúṁ prathamáṁ purástādagníṁ naro janayatā suśévam ||

mánthata | naraḥ | kavím | ádvayantam | prá-cetasam | amṛ́tam | su-prátīkam |
yajñásya | ketúm | prathamám | purástāt | agním | naraḥ | janayata | su-śévam ||3.29.5||

3.29.6a yádī mánthanti bāhúbhirví rocaté'śvo ná vājyàruṣó váneṣvā́ |
3.29.6c citró ná yā́mannaśvínoránivṛtaḥ pári vṛṇaktyáśmanastṛ́ṇā dáhan ||

yádi | mánthanti | bāhú-bhiḥ | ví | rocate | áśvaḥ | ná | vājī́ | aruṣáḥ | váneṣu | ā́ |
citráḥ | ná | yā́man | aśvínoḥ | áni-vṛtaḥ | pári | vṛṇakti | áśmanaḥ | tṛ́ṇā | dáhan ||3.29.6||

3.29.7a jātó agnī́ rocate cékitāno vājī́ vípraḥ kaviśastáḥ sudā́nuḥ |
3.29.7c yáṁ devā́sa ī́ḍyaṁ viśvavídaṁ havyavā́hamádadhuradhvaréṣu ||

jātáḥ | agníḥ | rocate | cékitānaḥ | vājī́ | vípraḥ | kavi-śastáḥ | su-dā́nuḥ |
yám | devā́saḥ | ī́ḍyam | viśva-vídam | havya-vā́ham | ádadhuḥ | adhvaréṣu ||3.29.7||

3.29.8a sī́da hotaḥ svá u loké cikitvā́ntsādáyā yajñáṁ sukṛtásya yónau |
3.29.8c devāvī́rdevā́nhavíṣā yajāsyágne bṛhádyájamāne váyo dhāḥ ||

sī́da | hotaríti | své | ūm̐ íti | loké | cikitvā́n | sādáya | yajñám | su-kṛtásya | yónau |
deva-avī́ḥ | devā́n | havíṣā | yajāsi | ágne | bṛhát | yájamāne | váyaḥ | dhāḥ ||3.29.8||

3.29.9a kṛṇóta dhūmáṁ vṛ́ṣaṇaṁ sakhāyó'sredhanta itana vā́jamáccha |
3.29.9c ayámagníḥ pṛtanāṣā́ṭsuvī́ro yéna devā́so ásahanta dásyūn ||

kṛṇóta | dhūmám | vṛ́ṣaṇam | sakhāyaḥ | ásredhantaḥ | itana | vā́jam | áccha |
ayám | agníḥ | pṛtanāṣā́ṭ | su-vī́raḥ | yéna | devā́saḥ | ásahanta | dásyūn ||3.29.9||

3.29.10a ayáṁ te yónirṛtvíyo yáto jātó árocathāḥ |
3.29.10c táṁ jānánnagna ā́ sīdā́thā no vardhayā gíraḥ ||

ayám | te | yóniḥ | ṛtvíyaḥ | yátaḥ | jātáḥ | árocathāḥ |
tám | jānán | agne | ā́ | sīda | átha | naḥ | vardhaya | gíraḥ ||3.29.10||

3.29.11a tánūnápāducyate gárbha āsuró nárāśáṁso bhavati yádvijā́yate |
3.29.11c mātaríśvā yádámimīta mātári vā́tasya sárgo abhavatsárīmaṇi ||

tánū̀3-nápāt | ucyate | gárbhaḥ | āsuráḥ | nárāśáṁsaḥ | bhavati | yát | vi-jā́yate |
mātaríśvā | yát | ámimīta | mātári | vā́tasya | sárgaḥ | abhavat | sárīmaṇi ||3.29.11||

3.29.12a sunirmáthā nírmathitaḥ sunidhā́ níhitaḥ kavíḥ |
3.29.12c ágne svadhvarā́ kṛṇu devā́ndevayaté yaja ||

suniḥ-máthā | níḥ-mathitaḥ | su-nidhā́ | ní-hitaḥ | kavíḥ |
ágne | su-adhvarā́ | kṛṇu | devā́n | deva-yaté | yaja ||3.29.12||

3.29.13a ájījanannamṛ́taṁ mártyāso'sremā́ṇaṁ taráṇiṁ vīḻújambham |
3.29.13c dáśa svásāro agrúvaḥ samīcī́ḥ púmāṁsaṁ jātámabhí sáṁ rabhante ||

ájījanan | amṛ́tam | mártyāsaḥ | asremā́ṇam | taráṇim | vīḻú-jambham |
dáśa | svásāraḥ | agrúvaḥ | sam-īcī́ḥ | púmāṁsam | jātám | abhí | sám | rabhante ||3.29.13||

3.29.14a prá saptáhotā sanakā́darocata mātúrupásthe yádáśocadū́dhani |
3.29.14c ná ní miṣati suráṇo divédive yádásurasya jaṭhárādájāyata ||

prá | saptá-hotā | sanakā́t | arocata | mātúḥ | upá-sthe | yát | áśocat | ū́dhani |
ná | ní | miṣati | su-ráṇaḥ | divé-dive | yát | ásurasya | jaṭhárāt | ájāyata ||3.29.14||

3.29.15a amitrāyúdho marútāmiva prayā́ḥ prathamajā́ bráhmaṇo víśvamídviduḥ |
3.29.15c dyumnávadbráhma kuśikā́sa érira ékaeko dáme agníṁ sámīdhire ||

amitra-yúdhaḥ | marútām-iva | pra-yā́ḥ | prathama-jā́ḥ | bráhmaṇaḥ | víśvam | ít | viduḥ |
dyumná-vat | bráhma | kuśikā́saḥ | ā́ | īrire | ékaḥ-ekaḥ | dáme | agním | sám | īdhire ||3.29.15||

3.29.16a yádadyá tvā prayatí yajñé asmínhótaścikitvó'vṛṇīmahīhá |
3.29.16c dhruvámayā dhruvámutā́śamiṣṭhāḥ prajānánvidvā́m̐ úpa yāhi sómam ||

yát | adyá | tvā | pra-yatí | yajñé | asmín | hótaríti | cikitvaḥ | ávṛṇīmahi | ihá |
dhruvám | ayāḥ | dhruvám | utá | aśamiṣṭhāḥ | pra-jānán | vidvā́n | úpa | yāhi | sómam ||3.29.16||


3.30.1a icchánti tvā somyā́saḥ sákhāyaḥ sunvánti sómaṁ dádhati práyāṁsi |
3.30.1c títikṣante abhíśastiṁ jánānāmíndra tvádā́ káścaná hí praketáḥ ||

icchánti | tvā | somyā́saḥ | sákhāyaḥ | sunvánti | sómam | dádhati | práyāṁsi |
tátikṣante | abhí-śastim | jánānām | índra | tvát | ā́ | káḥ | caná | hí | pra-ketáḥ ||3.30.1||

3.30.2a ná te dūré paramā́ cidrájāṁsyā́ tú prá yāhi harivo háribhyām |
3.30.2c sthirā́ya vṛ́ṣṇe sávanā kṛtémā́ yuktā́ grā́vāṇaḥ samidhāné agnaú ||

ná | te | dūré | paramā́ | cit | rájāṁsi | ā́ | tú | prá | yāhi | hari-vaḥ | hári-bhyām |
sthirā́ya | vṛ́ṣṇe | sávanā | kṛtā́ | imā́ | yuktā́ḥ | grā́vāṇaḥ | sam-idhāné | agnaú ||3.30.2||

3.30.3a índraḥ suśípro maghávā tárutro mahā́vrātastuvikūrmírṛ́ghāvān |
3.30.3c yádugró dhā́ bādhitó mártyeṣu kvà tyā́ te vṛṣabha vīryā̀ṇi ||

índraḥ | su-śípraḥ | maghá-vā | tárutraḥ | mahā́-vrātaḥ | tuvi-kūrmíḥ | ṛ́ghāvān |
yát | ugráḥ | dhā́ḥ | bādhitáḥ | mártyeṣu | kvà | tyā́ | te | vṛṣabha | vīryā̀ṇi ||3.30.3||

3.30.4a tváṁ hí ṣmā cyāváyannácyutānyéko vṛtrā́ cárasi jíghnamānaḥ |
3.30.4c táva dyā́vāpṛthivī́ párvatāsó'nu vratā́ya nímiteva tasthuḥ ||

tvám | hí | sma | cyaváyan | ácyutāni | ékaḥ | vṛtrā́ | cárasi | jíghnamānaḥ |
táva | dyā́vāpṛthivī́ íti | párvatāsaḥ | ánu | vratā́ya | nímitā-iva | tasthuḥ ||3.30.4||

3.30.5a utā́bhaye puruhūta śrávobhiréko dṛḻhámavado vṛtrahā́ sán |
3.30.5c imé cidindra ródasī apāré yátsaṁgṛbhṇā́ maghavankāśírítte ||

utá | ábhaye | puru-hūta | śrávaḥ-bhiḥ | ékaḥ | dṛḻhám | avadaḥ | vṛtra-hā́ | sán |
imé íti | cit | indra | ródasī íti | apāré íti | yát | sam-gṛbhṇā́ḥ | magha-van | kāśíḥ | ít | te ||3.30.5||

3.30.6a prá sū́ ta indra pravátā háribhyāṁ prá te vájraḥ pramṛṇánnetu śátrūn |
3.30.6c jahí pratīcó anūcáḥ párāco víśvaṁ satyáṁ kṛṇuhi viṣṭámastu ||

prá | sú | te | indra | pra-vátā | hári-bhyām | prá | te | vájraḥ | pra-mṛṇán | etu | śátrūn |
jahí | pratīcáḥ | anūcáḥ | párācaḥ | víśvam | satyám | kṛṇuhi | viṣṭám | astu ||3.30.6||

3.30.7a yásmai dhā́yurádadhā mártyāyā́bhaktaṁ cidbhajate gehyàṁ sáḥ |
3.30.7c bhadrā́ ta indra sumatírghṛtā́cī sahásradānā puruhūta rātíḥ ||

yásmai | dhā́yuḥ | ádadhāḥ | mártyāya | ábhaktam | cit | bhajate | gehyàm | sáḥ |
bhadrā́ | te | indra | su-matíḥ | ghṛtā́cī | sahásra-dānā | puru-hūta | rātíḥ ||3.30.7||

3.30.8a sahádānuṁ puruhūta kṣiyántamahastámindra sáṁ piṇakkúṇārum |
3.30.8c abhí vṛtráṁ várdhamānaṁ píyārumapā́damindra tavásā jaghantha ||

sahá-dānum | puru-hūta | kṣiyántam | ahastám | indra | sám | piṇak | kúṇārum |
abhí | vṛtrám | várdhamānam | píyārum | apā́dam | indra | tavásā | jaghantha ||3.30.8||

3.30.9a ní sāmanā́miṣirā́mindra bhū́miṁ mahī́mapārā́ṁ sádane sasattha |
3.30.9c ástabhnāddyā́ṁ vṛṣabhó antárikṣamárṣantvā́pastváyehá prásūtāḥ ||

ní | sāmanā́m | iṣirā́m | indra | bhū́mim | mahī́m | apārā́m | sádane | sasattha |
ástabhnāt | dyā́m | vṛṣabháḥ | antárikṣam | árṣantu | ā́paḥ | tváyā | ihá | prá-sūtāḥ ||3.30.9||

3.30.10a alātṛṇó valá indra vrajó góḥ purā́ hántorbháyamāno vyā̀ra |
3.30.10c sugā́npathó akṛṇonniráje gā́ḥ prā́vanvā́ṇīḥ puruhūtáṁ dhámantīḥ ||

alātṛṇáḥ | valáḥ | indra | vrajáḥ | góḥ | purā́ | hántoḥ | bháyamānaḥ | ví | āra |
su-gā́n | patháḥ | akṛṇot | niḥ-áje | gā́ḥ | prá | āvan | vā́ṇīḥ | puru-hūtám | dhámantīḥ ||3.30.10||

3.30.11a éko dvé vásumatī samīcī́ índra ā́ paprau pṛthivī́mutá dyā́m |
3.30.11c utā́ntárikṣādabhí naḥ samīká iṣó rathī́ḥ sayújaḥ śūra vā́jān ||

ékaḥ | dvé íti | vásumatī íti vásu-matī | samīcī́ íti sam-īcī́ | índraḥ | ā́ | paprau | pṛthivī́m | utá | dyā́m |
utá | antárikṣāt | abhí | naḥ | sam-īké | iṣáḥ | rathī́ḥ | sa-yújaḥ | śūra | vā́jān ||3.30.11||

3.30.12a díśaḥ sū́ryo ná mināti prádiṣṭā divédive háryaśvaprasūtāḥ |
3.30.12c sáṁ yádā́naḻádhvana ā́dídáśvairvimócanaṁ kṛṇute táttvàsya ||

díśaḥ | sū́ryaḥ | ná | mināti | prá-diṣṭāḥ | divé-dive | háryaśva-prasūtāḥ |
sám | yát | ā́naṭ | ádhvanaḥ | ā́t | ít | áśvaiḥ | vi-mócanam | kṛṇute | tát | tú | asya ||3.30.12||

3.30.13a dídṛkṣanta uṣáso yā́mannaktórvivásvatyā máhi citrámánīkam |
3.30.13c víśve jānanti mahinā́ yádā́gādíndrasya kárma súkṛtā purū́ṇi ||

dídṛkṣante | uṣásaḥ | yā́man | aktóḥ | vivásvatyāḥ | máhi | citrám | ánīkam |
víśve | jānanti | mahinā́ | yát | ā́ | ágāt | índrasya | kárma | sú-kṛtā | purū́ṇi ||3.30.13||

3.30.14a máhi jyótirníhitaṁ vakṣáṇāsvāmā́ pakváṁ carati bíbhratī gaúḥ |
3.30.14c víśvaṁ svā́dma sámbhṛtamusríyāyāṁ yátsīmíndro ádadhādbhójanāya ||

máhi | jyótiḥ | ní-hitam | vakṣáṇāsu | āmā́ | pakvám | carati | bíbhratī | gaúḥ |
víśvam | svā́dma | sám-bhṛtam | usríyāyām | yát | sīm | índraḥ | ádadhāt | bhójanāya ||3.30.14||

3.30.15a índra dṛ́hya yāmakośā́ abhūvanyajñā́ya śikṣa gṛṇaté sákhibhyaḥ |
3.30.15c durmāyávo durévā mártyāso niṣaṅgíṇo ripávo hántvāsaḥ ||

índra | dṛ́hya | yāma-kośā́ḥ | abhūvan | yajñā́ya | śikṣa | gṛṇaté | sákhi-bhyaḥ |
duḥ-māyávaḥ | duḥ-évāḥ | mártyāsaḥ | niṣaṅgíṇaḥ | ripávaḥ | hántvāsaḥ ||3.30.15||

3.30.16a sáṁ ghóṣaḥ śṛṇve'vamaíramítrairjahī́ nyèṣvaśániṁ tápiṣṭhām |
3.30.16c vṛścémadhástādví rujā sáhasva jahí rákṣo maghavanrandháyasva ||

sám | ghóṣaḥ | śṛṇve | avamaíḥ | amítraiḥ | jahí | ní | eṣu | aśánim | tápiṣṭhām |
vṛścá | īm | adhástāt | ví | ruja | sáhasva | jahí | rákṣaḥ | magha-van | randháyasva ||3.30.16||

3.30.17a údvṛha rákṣaḥ sahámūlamindra vṛścā́ mádhyaṁ prátyágraṁ śṛṇīhi |
3.30.17c ā́ kī́vataḥ salalū́kaṁ cakartha brahmadvíṣe tápuṣiṁ hetímasya ||

út | vṛha | rákṣaḥ | sahá-mūlam | indra | vṛścá | mádhyam | práti | ágram | śṛṇīhi |
ā́ | kī́vataḥ | salalū́kam | cakartha | brahma-dvíṣe | tápuṣim | hetím | asya ||3.30.17||

3.30.18a svastáye vājíbhiśca praṇetaḥ sáṁ yánmahī́ríṣa āsátsi pūrvī́ḥ |
3.30.18c rāyó vantā́ro bṛhatáḥ syāmāsmé astu bhága indra prajā́vān ||

svastáye | vājí-bhiḥ | ca | pranetaríti pra-netaḥ | sám | yát | mahī́ḥ | íṣaḥ | ā-sátsi | pūrvī́ḥ |
rāyáḥ | vantā́raḥ | bṛhatáḥ | syāma | asmé íti | astu | bhágaḥ | indra | prajā́-vān ||3.30.18||

3.30.19a ā́ no bhara bhágamindra dyumántaṁ ní te deṣṇásya dhīmahi prareké |
3.30.19c ūrvá iva paprathe kā́mo asmé támā́ pṛṇa vasupate vásūnām ||

ā́ | naḥ | bhara | bhágam | indra | dyu-mántam | ní | te | deṣṇásya | dhīmahi | pra-reké |
ūrváḥ-iva | paprathe | kā́maḥ | asmé íti | tám | ā́ | pṛṇa | vasu-pate | vásūnām ||3.30.19||

3.30.20a imáṁ kā́maṁ mandayā góbhiráśvaiścandrávatā rā́dhasā papráthaśca |
3.30.20c svaryávo matíbhistúbhyaṁ víprā índrāya vā́haḥ kuśikā́so akran ||

imám | kā́mam | mandaya | gó-bhiḥ | áśvaiḥ | candrá-vatā | rā́dhasā | papráthaḥ | ca |
svaḥ-yávaḥ | matí-bhiḥ | túbhyam | víprāḥ | índrāya | vā́haḥ | kuśikā́saḥ | akran ||3.30.20||

3.30.21a ā́ no gotrā́ dardṛhi gopate gā́ḥ sámasmábhyaṁ sanáyo yantu vā́jāḥ |
3.30.21c divákṣā asi vṛṣabha satyáśuṣmo'smábhyaṁ sú maghavanbodhi godā́ḥ ||

ā́ | naḥ | gotrā́ | dardṛhi | go-pate | gā́ḥ | sám | asmábhyam | sanáyaḥ | yantu | vā́jāḥ |
divákṣāḥ | asi | vṛṣabha | satyá-śuṣmaḥ | asmábhyam | sú | magha-van | bodhi | go-dā́ḥ ||3.30.21||

3.30.22a śunáṁ huvema maghávānamíndramasmínbháre nṛ́tamaṁ vā́jasātau |
3.30.22c śṛṇvántamugrámūtáye samátsu ghnántaṁ vṛtrā́ṇi saṁjítaṁ dhánānām ||

śunám | huvema | maghá-vānam | índram | asmín | bháre | nṛ́-tamam | vā́ja-sātau |
śṛṇvántam | ugrám | ūtáye | samát-su | ghnántam | vṛtrā́ṇi | sam-jítam | dhánānām ||3.30.22||


3.31.1a śā́sadváhnirduhitúrnaptyàṁ gādvidvā́m̐ ṛtásya dī́dhitiṁ saparyán |
3.31.1c pitā́ yátra duhitúḥ sékamṛñjántsáṁ śagmyèna mánasā dadhanvé ||

śā́sat | váhniḥ | duhitúḥ | naptyàm | gāt | vidvā́n | ṛtásya | dī́dhitim | saparyán |
pitā́ | yátra | duhitúḥ | sékam | ṛñján | sám | śagmyèna | mánasā | dadhanvé ||3.31.1||

3.31.2a ná jāmáye tā́nvo rikthámāraikcakā́ra gárbhaṁ sanitúrnidhā́nam |
3.31.2c yádī mātáro janáyanta váhnimanyáḥ kartā́ sukṛ́toranyá ṛndhán ||

ná | jāmáye | tā́nvaḥ | rikthám | araik | cakā́ra | gárbham | sanitúḥ | ni-dhā́nam |
yádi | mātáraḥ | janáyanta | váhnim | anyáḥ | kartā́ | su-kṛ́toḥ | anyáḥ | ṛndhán ||3.31.2||

3.31.3a agnírjajñe juhvā̀ réjamāno mahásputrā́m̐ aruṣásya prayákṣe |
3.31.3c mahā́ngárbho máhyā́ jātámeṣāṁ mahī́ pravṛ́ddháryaśvasya yajñaíḥ ||

agníḥ | jajñe | juhvā̀ | réjamānaḥ | maháḥ | putrā́n | aruṣásya | pra-yákṣe |
mahā́n | gárbhaḥ | máhi | ā́ | jātám | eṣām | mahī́ | pra-vṛ́t | hári-aśvasya | yajñaíḥ ||3.31.3||

3.31.4a abhí jaítrīrasacanta spṛdhānáṁ máhi jyótistámaso nírajānan |
3.31.4c táṁ jānatī́ḥ prátyúdāyannuṣā́saḥ pátirgávāmabhavadéka índraḥ ||

abhí | jaítrīḥ | asacanta | spṛdhānám | máhi | jyótiḥ | támasaḥ | níḥ | ajānan |
tám | jānatī́ḥ | práti | út | āyan | uṣásaḥ | pátiḥ | gávām | abhavat | ékaḥ | índraḥ ||3.31.4||

3.31.5a vīḻaú satī́rabhí dhī́rā atṛndanprācā́hinvanmánasā saptá víprāḥ |
3.31.5c víśvāmavindanpathyā̀mṛtásya prajānánníttā́ námasā́ viveśa ||

vīḻaú | satī́ḥ | abhí | dhī́rāḥ | atṛndan | prācā́ | ahinvan | mánasā | saptá | víprāḥ |
víśvām | avindan | pathyā̀m | ṛtásya | pra-jānán | ít | tā́ | námasā | ā́ | viveśa ||3.31.5||

3.31.6a vidádyádī sarámā rugṇámádrermáhi pā́thaḥ pūrvyáṁ sadhryàkkaḥ |
3.31.6c ágraṁ nayatsupádyákṣarāṇāmácchā rávaṁ prathamā́ jānatī́ gāt ||

vidát | yádi | sarámā | rugṇám | ádreḥ | máhi | pā́thaḥ | pūrvyám | sadhryàk | karíti kaḥ |
ágram | nayat | su-pádī | ákṣarāṇām | áccha | rávam | prathamā́ | jānatī́ | gāt ||3.31.6||

3.31.7a ágacchadu vípratamaḥ sakhīyánnásūdayatsukṛ́te gárbhamádriḥ |
3.31.7c sasā́na máryo yúvabhirmakhasyánnáthābhavadáṅgirāḥ sadyó árcan ||

ágacchat | ūm̐ íti | vípra-tamaḥ | sakhi-yán | ásūdayat | su-kṛ́te | gárbham | ádriḥ |
sasā́na | máryaḥ | yúva-bhiḥ | makhasyán | átha | abhavat | áṅgirāḥ | sadyáḥ | árcan ||3.31.7||

3.31.8a satáḥsataḥ pratimā́naṁ purobhū́rvíśvā veda jánimā hánti śúṣṇam |
3.31.8c prá ṇo diváḥ padavī́rgavyúrárcantsákhā sákhīm̐ramuñcanníravadyā́t ||

satáḥ-sataḥ | prati-mā́nam | puraḥ-bhū́ḥ | víśvā | veda | jánima | hánti | śúṣṇam |
prá | naḥ | diváḥ | pada-vī́ḥ | gavyúḥ | árcan | sákhā | sákhīn | amuñcat | níḥ | avadyā́t ||3.31.8||

3.31.9a ní gavyatā́ mánasā sedurarkaíḥ kṛṇvānā́so amṛtatvā́ya gātúm |
3.31.9c idáṁ cinnú sádanaṁ bhū́ryeṣāṁ yéna mā́sām̐ ásiṣāsannṛténa ||

ní | gavyatā́ | mánasā | seduḥ | arkaíḥ | kṛṇvānā́saḥ | amṛta-tvā́ya | gātúm |
idám | cit | nú | sádanam | bhū́ri | eṣām | yéna | mā́sān | ásisāsan | ṛténa ||3.31.9||

3.31.10a sampáśyamānā amadannabhí sváṁ páyaḥ pratnásya rétaso dúghānāḥ |
3.31.10c ví ródasī atapadghóṣa eṣāṁ jāté niṣṭhā́mádadhurgóṣu vīrā́n ||

sam-páśyamānāḥ | amadan | abhí | svám | páyaḥ | pratnásya | rétasaḥ | dúghānāḥ |
ví | ródasī íti | atapat | ghóṣaḥ | eṣām | jāté | niḥ-sthā́m | ádadhuḥ | góṣu | vīrā́n ||3.31.10||

3.31.11a sá jātébhirvṛtrahā́ sédu havyaírúdusríyā asṛjadíndro arkaíḥ |
3.31.11c urūcyàsmai ghṛtávadbhárantī mádhu svā́dma duduhe jényā gaúḥ ||

sáḥ | jātébhiḥ | vṛtra-hā́ | sáḥ | ít | ūm̐ íti | havyaíḥ | út | usríyāḥ | asṛjat | índraḥ | arkaíḥ |
urūcī́ | asmai | ghṛtá-vat | bhárantī | mádhu | svā́dma | duduhe | jényā | gaúḥ ||3.31.11||

3.31.12a pitré ciccakruḥ sádanaṁ sámasmai máhi tvíṣīmatsukṛ́to ví hí khyán |
3.31.12c viṣkabhnántaḥ skámbhanenā jánitrī ā́sīnā ūrdhváṁ rabhasáṁ ví minvan ||

pitré | cit | cakruḥ | sádanam | sám | asmai | máhi | tvíṣi-mat | su-kṛ́taḥ | ví | hí | khyán |
vi-skabhnántaḥ | skámbhanena | jánitrī íti | ā́sīnāḥ | ūrdhvám | rabhasám | ví | minvan ||3.31.12||

3.31.13a mahī́ yádi dhiṣáṇā śiśnáthe dhā́tsadyovṛ́dhaṁ vibhvàṁ ródasyoḥ |
3.31.13c gíro yásminnanavadyā́ḥ samīcī́rvíśvā índrāya táviṣīránuttāḥ ||

mahī́ | yádi | dhiṣáṇā | śiśnáthe | dhā́t | sadyaḥ-vṛ́dham | vi-bhvàm | ródasyoḥ |
gíraḥ | yásmin | anavadyā́ḥ | sam-īcī́ḥ | víśvāḥ | índrāya | táviṣīḥ | ánuttāḥ ||3.31.13||

3.31.14a máhyā́ te sakhyáṁ vaśmi śaktī́rā́ vṛtraghné niyúto yanti pūrvī́ḥ |
3.31.14c máhi stotrámáva ā́ganma sūrérasmā́kaṁ sú maghavanbodhi gopā́ḥ ||

máhi | ā́ | te | sakhyám | vaśmi | śaktī́ḥ | ā́ | vṛtra-ghné | ni-yútaḥ | yanti | pūrvī́ḥ |
máhi | stotrám | ávaḥ | ā́ | aganma | sūréḥ | asmā́kam | sú | magha-van | bodhi | gopā́ḥ ||3.31.14||

3.31.15a máhi kṣétraṁ purú ścandráṁ vividvā́nā́dítsákhibhyaścaráthaṁ sámairat |
3.31.15c índro nṛ́bhirajanaddī́dyānaḥ sākáṁ sū́ryamuṣásaṁ gātúmagním ||

máhi | kṣétram | purú | candrám | vividvā́n | ā́t | ít | sákhi-bhyaḥ | carátham | sám | airát |
índraḥ | nṛ́-bhiḥ | ajanat | dī́dyānaḥ | sākám | sū́ryam | uṣásam | gātúm | agním ||3.31.15||

3.31.16a apáścideṣá vibhvò dámūnāḥ prá sadhrī́cīrasṛjadviśváścandrāḥ |
3.31.16c mádhvaḥ punānā́ḥ kavíbhiḥ pavítrairdyúbhirhinvantyaktúbhirdhánutrīḥ ||

apáḥ | cit | eṣáḥ | vi-bhvàḥ | dámūnāḥ | prá | sadhrī́cīḥ | asṛjat | viśvá-candrāḥ |
mádhvaḥ | punānā́ḥ | kaví-bhiḥ | pavítraiḥ | dyú-bhiḥ | hinvanti | aktú-bhiḥ | dhánutrīḥ ||3.31.16||

3.31.17a ánu kṛṣṇé vásudhitī jihāte ubhé sū́ryasya maṁhánā yájatre |
3.31.17c pári yátte mahimā́naṁ vṛjádhyai sákhāya indra kā́myā ṛjipyā́ḥ ||

ánu | kṛṣṇé íti | vásudhitī íti vásu-dhitī | jihāte íti | ubhé íti | sū́ryasya | maṁhánā | yájatre íti |
pári | yát | te | mahimā́nam | vṛjádhyai | sákhāyaḥ | indra | kā́myāḥ | ṛjipyā́ḥ ||3.31.17||

3.31.18a pátirbhava vṛtrahantsūnṛ́tānāṁ girā́ṁ viśvā́yurvṛṣabhó vayodhā́ḥ |
3.31.18c ā́ no gahi sakhyébhiḥ śivébhirmahā́nmahī́bhirūtíbhiḥ saraṇyán ||

pátiḥ | bhava | vṛtra-han | sūnṛ́tānām | girā́m | viśvá-āyuḥ | vṛṣabháḥ | vayaḥ-dhā́ḥ |
ā́ | naḥ | gahi | sakhyébhiḥ | śivébhiḥ | mahā́n | mahī́bhiḥ | ūtí-bhiḥ | saraṇyán ||3.31.18||

3.31.19a támaṅgirasvánnámasā saparyánnávyaṁ kṛṇomi sányase purājā́m |
3.31.19c drúho ví yāhi bahulā́ ádevīḥ svàśca no maghavantsātáye dhāḥ ||

tám | aṅgirasvát | námasā | saparyán | návyam | kṛṇomi | sányase | purā-jā́m |
drúhaḥ | ví | yāhi | bahulā́ḥ | ádevīḥ | svà1ríti svàḥ | ca | naḥ | magha-van | sātáye | dhāḥ ||3.31.19||

3.31.20a míhaḥ pāvakā́ḥ prátatā abhūvantsvastí naḥ pipṛhi pārámāsām |
3.31.20c índra tváṁ rathiráḥ pāhi no riṣó makṣū́makṣū kṛṇuhi gojíto naḥ ||

míhaḥ | pāvakā́ḥ | prá-tatāḥ | abhūvan | svastí | naḥ | pipṛhi | pārám | āsām |
índra | tvám | rathiráḥ | pāhi | naḥ | riṣáḥ | makṣú-makṣu | kṛṇuhi | go-jítaḥ | naḥ ||3.31.20||

3.31.21a ádediṣṭa vṛtrahā́ gópatirgā́ antáḥ kṛṣṇā́m̐ aruṣaírdhā́mabhirgāt |
3.31.21c prá sūnṛ́tā diśámāna ṛténa dúraśca víśvā avṛṇodápa svā́ḥ ||

ádediṣṭa | vṛtra-hā́ | gó-patiḥ | gā́ḥ | antáríti | kṛṣṇā́n | aruṣaíḥ | dhā́ma-bhiḥ | gāt |
prá | sūnṛ́tāḥ | diśámānaḥ | ṛténa | dúraḥ | ca | víśvāḥ | avṛṇot | ápa | svā́ḥ ||3.31.21||

3.31.22a śunáṁ huvema maghávānamíndramasmínbháre nṛ́tamaṁ vā́jasātau |
3.31.22c śṛṇvántamugrámūtáye samátsu ghnántaṁ vṛtrā́ṇi saṁjítaṁ dhánānām ||

śunám | huvema | maghá-vānam | índram | asmín | bháre | nṛ́-tamam | vā́ja-sātau |
śṛṇvántam | ugrám | ūtáye | samát-su | ghnántam | vṛtrā́ṇi | sam-jítam | dhánānām ||3.31.22||


3.32.1a índra sómaṁ somapate píbemáṁ mā́dhyaṁdinaṁ sávanaṁ cā́ru yátte |
3.32.1c praprúthyā śípre maghavannṛjīṣinvimúcyā hárī ihá mādayasva ||

índra | sómam | soma-pate | píba | imám | mā́dhyaṁdinam | sávanam | cā́ru | yát | te |
pra-prúthya | śípre íti | magha-ván | ṛjīṣin | vi-múcya | hárī íti | ihá | mādayasva ||3.32.1||

3.32.2a gávāśiraṁ manthínamindra śukráṁ píbā sómaṁ rarimā́ te mádāya |
3.32.2c brahmakṛ́tā mā́rutenā gaṇéna sajóṣā rudraístṛpádā́ vṛṣasva ||

gó-āśiram | manthínam | indra | śukrám | píba | sómam | rarimá | te | mádāya |
brahma-kṛ́tā | mā́rutena | gaṇéna | sa-jóṣāḥ | rudraíḥ | tṛpát | ā́ | vṛṣasva ||3.32.2||

3.32.3a yé te śúṣmaṁ yé táviṣīmávardhannárcanta indra marútasta ójaḥ |
3.32.3c mā́dhyaṁdine sávane vajrahasta píbā rudrébhiḥ ságaṇaḥ suśipra ||

yé | te | śúṣmam | yé | táviṣīm | ávardhan | árcantaḥ | indra | marútaḥ | te | ójaḥ |
mā́dhyaṁdine | sávane | vajra-hasta | píba | rudrébhiḥ | sá-gaṇaḥ | su-śipra ||3.32.3||

3.32.4a tá ínnvàsya mádhumadvivipra índrasya śárdho marúto yá ā́san |
3.32.4c yébhirvṛtrásyeṣitó vivédāmarmáṇo mányamānasya márma ||

té | ít | nú | asya | mádhu-mat | vivipre | índrasya | śárdhaḥ | marútaḥ | yé | ā́san |
yébhiḥ | vṛtrásya | iṣitáḥ | vivéda | amarmáṇaḥ | mányamānasya | márma ||3.32.4||

3.32.5a manuṣvádindra sávanaṁ juṣāṇáḥ píbā sómaṁ śáśvate vīryā̀ya |
3.32.5c sá ā́ vavṛtsva haryaśva yajñaíḥ saraṇyúbhirapó árṇā sisarṣi ||

manuṣvát | indra | sávanam | juṣāṇáḥ | píba | sómam | śáśvate | vīryā̀ya |
sáḥ | ā́ | vavṛtsva | hari-aśva | yajñaíḥ | saraṇyú-bhiḥ | apáḥ | árṇā | sisarṣi ||3.32.5||

3.32.6a tvámapó yáddha vṛtráṁ jaghanvā́m̐ átyām̐ iva prā́sṛjaḥ sártavā́jaú |
3.32.6c śáyānamindra cáratā vadhéna vavrivā́ṁsaṁ pári devī́rádevam ||

tvám | apáḥ | yát | ha | vṛtrám | jaghanvā́n | átyān-iva | prá | ásṛjaḥ | sártavaí | ājaú |
śáyānam | indra | cáratā | vadhéna | vavri-vā́ṁsam | pári | devī́ḥ | ádevam ||3.32.6||

3.32.7a yájāma ínnámasā vṛddhámíndraṁ bṛhántamṛṣvámajáraṁ yúvānam |
3.32.7c yásya priyé mamáturyajñíyasya ná ródasī mahimā́naṁ mamā́te ||

yájāmaḥ | ít | námasā | vṛddhám | índram | bṛhántam | ṛṣvám | ajáram | yúvānam |
yásya | priyé íti | mamátuḥ | yajñíyasya | ná | ródasī íti | mahimā́nam | mamā́te íti ||3.32.7||

3.32.8a índrasya kárma súkṛtā purū́ṇi vratā́ni devā́ ná minanti víśve |
3.32.8c dādhā́ra yáḥ pṛthivī́ṁ dyā́mutémā́ṁ jajā́na sū́ryamuṣásaṁ sudáṁsāḥ ||

índrasya | kárma | sú-kṛtā | purū́ṇi | vratā́ni | devā́ḥ | ná | minanti | víśve |
dādhā́ra | yáḥ | pṛthivī́m | dyā́m | utá | imā́m | jajā́na | sū́ryam | uṣásam | su-dáṁsāḥ ||3.32.8||

3.32.9a ádrogha satyáṁ táva tánmahitváṁ sadyó yájjātó ápibo ha sómam |
3.32.9c ná dyā́va indra tavásasta ójo nā́hā ná mā́sāḥ śarádo varanta ||

ádrogha | satyám | táva | tát | mahi-tvám | sadyáḥ | yát | jātáḥ | ápibaḥ | ha | sómam |
ná | dyā́vaḥ | indra | tavásaḥ | te | ójaḥ | ná | áhā | ná | mā́sāḥ | śarádaḥ | varanta ||3.32.9||

3.32.10a tváṁ sadyó apibo jātá indra mádāya sómaṁ paramé vyòman |
3.32.10c yáddha dyā́vāpṛthivī́ ā́viveśīráthābhavaḥ pūrvyáḥ kārúdhāyāḥ ||

tvám | sadyáḥ | apibaḥ | jātáḥ | indra | mádāya | sómam | paramé | ví-oman |
yát | ha | dyā́vāpṛthivī́ íti | ā́ | áviveśīḥ | átha | abhavaḥ | pūrvyáḥ | kārú-dhāyāḥ ||3.32.10||

3.32.11a áhannáhiṁ pariśáyānamárṇa ojāyámānaṁ tuvijāta távyān |
3.32.11c ná te mahitvámánu bhūdádha dyaúryádanyáyā sphigyā̀ kṣā́mávasthāḥ ||

áhan | áhim | pari-śáyānam | árṇaḥ | ojāyámānam | tuvi-jāta | távyān |
ná | te | mahi-tvám | ánu | bhūt | ádha | dyaúḥ | yát | anyáyā | sphigyā̀ | kṣā́m | ávasthāḥ ||3.32.11||

3.32.12a yajñó hí ta indra várdhano bhū́dutá priyáḥ sutásomo miyédhaḥ |
3.32.12c yajñéna yajñámava yajñíyaḥ sányajñáste vájramahihátya āvat ||

yajñáḥ | hí | te | indra | várdhanaḥ | bhū́t | utá | priyáḥ | sutá-somaḥ | miyédhaḥ |
yajñéna | yajñám | ava | yajñíyaḥ | sán | yajñáḥ | te | vájram | ahi-hátye | āvat ||3.32.12||

3.32.13a yajñénéndramávasā́ cakre arvā́gaínaṁ sumnā́ya návyase vavṛtyām |
3.32.13c yáḥ stómebhirvāvṛdhé pūrvyébhiryó madhyamébhirutá nū́tanebhiḥ ||

yajñéna | índram | ávasā | ā́ | cakre | arvā́k | ā́ | enam | sumnā́ya | návyase | vavṛtyām |
yáḥ | stómebhiḥ | vavṛdhé | pūrvyébhiḥ | yáḥ | madhyamébhiḥ | utá | nū́tanebhiḥ ||3.32.13||

3.32.14a vivéṣa yánmā dhiṣáṇā jajā́na stávai purā́ pā́ryādíndramáhnaḥ |
3.32.14c áṁhaso yátra pīpáradyáthā no nāvéva yā́ntamubháye havante ||

vivéṣa | yát | mā | dhiṣáṇā | jajā́na | stávai | purā́ | pā́ryāt | índram | áhnaḥ |
áṁhasaḥ | yátra | pīpárat | yáthā | naḥ | nāvā́-iva | yā́ntam | ubháye | havante ||3.32.14||

3.32.15a ā́pūrṇo asya kaláśaḥ svā́hā sékteva kóśaṁ sisice píbadhyai |
3.32.15c sámu priyā́ ā́vavṛtranmádāya pradakṣiṇídabhí sómāsa índram ||

ā́-pūrṇaḥ | asya | kaláśaḥ | svā́hā | séktā-iva | kóśam | sisice | píbadhyai |
sám | ūm̐ íti | priyā́ḥ | ā́ | avavṛtran | mádāya | pra-dakṣiṇít | abhí | sómāsaḥ | índram ||3.32.15||

3.32.16a ná tvā gabhīráḥ puruhūta síndhurnā́drayaḥ pári ṣánto varanta |
3.32.16c itthā́ sákhibhya iṣitó yádindrā́ dṛḻháṁ cidárujo gávyamūrvám ||

ná | tvā | gabhīráḥ | puru-hūta | síndhuḥ | ná | ádrayaḥ | pári | sántaḥ | varanta |
itthā́ | sákhi-bhyaḥ | iṣitáḥ | yát | indra | ā́ | dṛḻhám | cit | árujaḥ | gávyam | ūrvám ||3.32.16||

3.32.17a śunáṁ huvema maghávānamíndramasmínbháre nṛ́tamaṁ vā́jasātau |
3.32.17c śṛṇvántamugrámūtáye samátsu ghnántaṁ vṛtrā́ṇi saṁjítaṁ dhánānām ||

śunám | huvema | maghá-vānam | índram | asmín | bháre | nṛ́-tamam | vā́ja-sātau |
śṛṇvántam | ugrám | ūtáye | samát-su | ghnántam | vṛtrā́ṇi | sam-jítam | dhánānām ||3.32.17||


3.33.1a prá párvatānāmuśatī́ upásthādáśve iva víṣite hā́samāne |
3.33.1c gā́veva śubhré mātárā rihāṇé vípāṭchutudrī́ páyasā javete ||

prá | párvatānām | uśatī́ íti | upá-sthāt | áśve ivétyáśve-iva | vísite íti ví-site | hā́samāne íti |
gā́vā-iva | śubhré íti | mātárā | rihāṇé íti | ví-pāṭ | śutudrī́ | páyasā | javete íti ||3.33.1||

3.33.2a índreṣite prasaváṁ bhíkṣamāṇe ácchā samudráṁ rathyèva yāthaḥ |
3.33.2c samārāṇé ūrmíbhiḥ pínvamāne anyā́ vāmanyā́mápyeti śubhre ||

índreṣite ítī́ndra-iṣite | pra-savám | bhíkṣamāṇe íti | áccha | samudrám | rathyā̀-iva | yāthaḥ |
samārāṇé íti sam-ārāṇé | ūrmí-bhiḥ | pínvamāne íti | anyā́ | vām | anyā́m | ápi | eti | śubhre íti ||3.33.2||

3.33.3a ácchā síndhuṁ mātṛ́tamāmayāsaṁ vípāśamurvī́ṁ subhágāmaganma |
3.33.3c vatsámiva mātárā saṁrihāṇé samānáṁ yónimánu saṁcárantī ||

áccha | síndhum | mātṛ́-tamām | ayāsam | ví-pāśam | urvī́m | su-bhágām | aganma |
vatsám-iva | mātárā | saṁrihāṇé íti sam-rihāṇé | samānám | yónim | ánu | saṁcárantī íti sam-cárantī ||3.33.3||

3.33.4a enā́ vayáṁ páyasā pínvamānā ánu yóniṁ devákṛtaṁ cárantīḥ |
3.33.4c ná vártave prasaváḥ sárgataktaḥ kiṁyúrvípro nadyò johavīti ||

enā́ | vayám | páyasā | pínvamānāḥ | ánu | yónim | devá-kṛtam | cárantīḥ |
ná | vártave | pra-saváḥ | sárga-taktaḥ | kim-yúḥ | vípraḥ | nadyàḥ | johavīti ||3.33.4||

3.33.5a rámadhvaṁ me vácase somyā́ya ṛ́tāvarīrúpa muhūrtámévaiḥ |
3.33.5c prá síndhumácchā bṛhatī́ manīṣā́vasyúrahve kuśikásya sūnúḥ ||

rámadhvam | me | vácase | somyā́ya | ṛ́ta-varīḥ | úpa | muhūrtám | évaiḥ |
prá | síndhum | áccha | bṛhatī́ | manīṣā́ | avasyúḥ | ahve | kuśikásya | sūnúḥ ||3.33.5||

3.33.6a índro asmā́m̐ aradadvájrabāhurápāhanvṛtráṁ paridhíṁ nadī́nām |
3.33.6c devò'nayatsavitā́ supāṇístásya vayáṁ prasavé yāma urvī́ḥ ||

índraḥ | asmā́n | aradat | vájra-bāhuḥ | ápa | ahan | vṛtrám | pari-dhím | nadī́nām |
deváḥ | anayat | savitā́ | su-pāṇíḥ | tásya | vayám | pra-savé | yāmaḥ | urvī́ḥ ||3.33.6||

3.33.7a pravā́cyaṁ śaśvadhā́ vīryàṁ tádíndrasya kárma yádáhiṁ vivṛścát |
3.33.7c ví vájreṇa pariṣádo jaghānā́yannā́pó'yanamicchámānāḥ ||

pra-vā́cyam | śaśvadhā́ | vīryàm | tát | índrasya | kárma | yát | áhim | vi-vṛścát |
ví | vájreṇa | pari-sádaḥ | jaghāna | ā́yan | ā́paḥ | áyanam | icchámānāḥ ||3.33.7||

3.33.8a etádváco jaritarmā́pi mṛṣṭhā ā́ yátte ghóṣānúttarā yugā́ni |
3.33.8c ukthéṣu kāro práti no juṣasva mā́ no ní kaḥ puruṣatrā́ námaste ||

etát | vácaḥ | jaritaḥ | mā́ | ápi | mṛṣṭhāḥ | ā́ | yát | te | ghóṣān | út-tarā | yugā́ni |
ukthéṣu | kāro íti | práti | naḥ | juṣasva | mā́ | naḥ | ní | karíti kaḥ | puruṣa-trā́ | námaḥ | te ||3.33.8||

3.33.9a ó ṣú svasāraḥ kāráve śṛṇota yayaú vo dūrā́dánasā ráthena |
3.33.9c ní ṣū́ namadhvaṁ bhávatā supārā́ adhoakṣā́ḥ sindhavaḥ srotyā́bhiḥ ||

ó íti | sú | svasāraḥ | kāráve | śṛṇota | yayaú | vaḥ | dūrā́t | ánasā | ráthena |
ní | sú | namadhvam | bhávata | su-pārā́ḥ | adhaḥ-akṣā́ḥ | sindhavaḥ | srotyā́bhiḥ ||3.33.9||

3.33.10a ā́ te kāro śṛṇavāmā vácāṁsi yayā́tha dūrā́dánasā ráthena |
3.33.10c ní te naṁsai pīpyānéva yóṣā máryāyeva kanyā̀ śaśvacaí te ||

ā́ | te | kāro íti | śṛṇavāma | vácāṁsi | yayā́tha | dūrā́t | ánasā | ráthena |
ní | te | naṁsai | pīpyānā́-iva | yóṣā | máryāya-iva | kanyā̀ | śaśvacaí | ta íti te ||3.33.10||

3.33.11a yádaṅgá tvā bharatā́ḥ saṁtáreyurgavyángrā́ma iṣitá índrajūtaḥ |
3.33.11c árṣādáha prasaváḥ sárgatakta ā́ vo vṛṇe sumatíṁ yajñíyānām ||

yát | aṅgá | tvā | bharatā́ḥ | sam-táreyuḥ | gavyán | grā́maḥ | iṣitáḥ | índra-jūtaḥ |
árṣāt | áha | pra-saváḥ | sárga-taktaḥ | ā́ | vaḥ | vṛṇe | su-matím | yajñíyānām ||3.33.11||

3.33.12a átāriṣurbharatā́ gavyávaḥ sámábhakta vípraḥ sumatíṁ nadī́nām |
3.33.12c prá pinvadhvamiṣáyantīḥ surā́dhā ā́ vakṣáṇāḥ pṛṇádhvaṁ yātá śī́bham ||

átāriṣuḥ | bharatā́ḥ | gavyávaḥ | sám | ábhakta | vípraḥ | su-matím | nadī́nām |
prá | pinvadhvam | iṣáyantīḥ | su-rā́dhāḥ | ā́ | vakṣáṇāḥ | pṛṇádhvam | yātá | śī́bham ||3.33.12||

3.33.13a údva ūrmíḥ śámyā hantvā́po yóktrāṇi muñcata |
3.33.13c mā́duṣkṛtau vyènasāghnyaú śū́namā́ratām ||

út | vaḥ | ūrmíḥ | śámyāḥ | hantu | ā́paḥ | yóktrāṇi | muñcata |
mā́ | áduḥ-kṛtau | ví-enasā | aghnyaú | śū́nam | ā́ | aratām ||3.33.13||


3.34.1a índraḥ pūrbhídā́tiraddā́samarkaírvidádvasurdáyamāno ví śátrūn |
3.34.1c bráhmajūtastanvā̀ vāvṛdhānó bhū́ridātra ā́pṛṇadródasī ubhé ||

índraḥ | pūḥ-bhít | ā́ | atirat | dā́sam | arkaíḥ | vidát-vasuḥ | dáyamānaḥ | ví | śátrūn |
bráhma-jūtaḥ | tanvā̀ | vavṛdhānáḥ | bhū́ri-dātraḥ | ā́ | apṛṇat | ródasī íti | ubhé íti ||3.34.1||

3.34.2a makhásya te taviṣásya prá jūtímíyarmi vā́camamṛ́tāya bhū́ṣan |
3.34.2c índra kṣitīnā́masi mā́nuṣīṇāṁ viśā́ṁ daívīnāmutá pūrvayā́vā ||

makhásya | te | taviṣásya | prá | jūtím | íyarmi | vā́cam | amṛ́tāya | bhū́ṣan |
índra | kṣitīnā́m | asi | mā́nuṣīṇām | viśā́m | daívīnām | utá | pūrva-yā́vā ||3.34.2||

3.34.3a índro vṛtrámavṛṇocchárdhanītiḥ prá māyínāmaminādvárpaṇītiḥ |
3.34.3c áhanvyàṁsamuśádhagváneṣvāvírdhénā akṛṇodrāmyā́ṇām ||

índraḥ | vṛtrám | avṛṇot | śárdha-nītiḥ | prá | māyínām | amināt | várpa-nītiḥ |
áhan | ví-aṁsam | uśádhak | váneṣu | āvíḥ | dhénāḥ | akṛṇot | rāmyā́ṇām ||3.34.3||

3.34.4a índraḥ svarṣā́ janáyannáhāni jigā́yośígbhiḥ pṛ́tanā abhiṣṭíḥ |
3.34.4c prā́rocayanmánave ketúmáhnāmávindajjyótirbṛhaté ráṇāya ||

índraḥ | svaḥ-sā́ḥ | janáyan | áhāni | jigā́ya | uśík-bhiḥ | pṛ́tanāḥ | abhiṣṭíḥ |
prá | arocayat | mánave | ketúm | áhnām | ávindat | jyótiḥ | bṛhaté | ráṇāya ||3.34.4||

3.34.5a índrastújo barháṇā ā́ viveśa nṛváddádhāno náryā purū́ṇi |
3.34.5c ácetayaddhíya imā́ jaritré prémáṁ várṇamatiracchukrámāsām ||

índraḥ | tújaḥ | barháṇāḥ | ā́ | viveśa | nṛ-vát | dádhānaḥ | náryā | purū́ṇi |
ácetayat | dhíyaḥ | imā́ḥ | jaritré | prá | imám | várṇam | atirat | śukrám | āsām ||3.34.5||

3.34.6a mahó mahā́ni panayantyasyéndrasya kárma súkṛtā purū́ṇi |
3.34.6c vṛjánena vṛjinā́ntsáṁ pipeṣa māyā́bhirdásyūm̐rabhíbhūtyojāḥ ||

maháḥ | mahā́ni | panayanti | asya | índrasya | kárma | sú-kṛtā | purū́ṇi |
vṛjánena | vṛjinā́n | sám | pipeṣa | māyā́bhiḥ | dásyūn | abhíbhūti-ojāḥ ||3.34.6||

3.34.7a yudhéndro mahnā́ várivaścakāra devébhyaḥ sátpatiścarṣaṇiprā́ḥ |
3.34.7c vivásvataḥ sádane asya tā́ni víprā ukthébhiḥ kaváyo gṛṇanti ||

yudhā́ | índraḥ | mahnā́ | várivaḥ | cakāra | devébhyaḥ | sát-patiḥ | carṣaṇi-prā́ḥ |
vivásvataḥ | sádane | asya | tā́ni | víprāḥ | ukthébhiḥ | kaváyaḥ | gṛṇanti ||3.34.7||

3.34.8a satrāsā́haṁ váreṇyaṁ sahodā́ṁ sasavā́ṁsaṁ svàrapáśca devī́ḥ |
3.34.8c sasā́na yáḥ pṛthivī́ṁ dyā́mutémā́míndraṁ madantyánu dhī́raṇāsaḥ ||

satrā-sáham | váreṇyam | sahaḥ-dā́m | sasavā́ṁsam | svàḥ | apáḥ | ca | devī́ḥ |
sasā́na | yáḥ | pṛthivī́m | dyā́m | utá | imā́m | índram | madanti | ánu | dhī́-raṇāsaḥ ||3.34.8||

3.34.9a sasā́nā́tyām̐ utá sū́ryaṁ sasānéndraḥ sasāna purubhójasaṁ gā́m |
3.34.9c hiraṇyáyamutá bhógaṁ sasāna hatvī́ dásyūnprā́ryaṁ várṇamāvat ||

sasā́na | átyān | utá | sū́ryam | sasāna | índraḥ | sasāna | puru-bhójasam | gā́m |
hiraṇyáyam | utá | bhógam | sasāna | hatvī́ | dásyūn | prá | ā́ryam | várṇam | āvat ||3.34.9||

3.34.10a índra óṣadhīrasanodáhāni vánaspátīm̐rasanodantárikṣam |
3.34.10c bibhéda valáṁ nunudé vívācó'thābhavaddamitā́bhíkratūnām ||

índraḥ | óṣadhīḥ | asanot | áhāni | vánaspátīn | asanot | antárikṣam |
bibhéda | valám | nunudé | ví-vācaḥ | átha | abhavat | damitā́ | abhí-kratūnām ||3.34.10||

3.34.11a śunáṁ huvema maghávānamíndramasmínbháre nṛ́tamaṁ vā́jasātau |
3.34.11c śṛṇvántamugrámūtáye samátsu ghnántaṁ vṛtrā́ṇi saṁjítaṁ dhánānām ||

śunám | huvema | maghá-vānam | índram | asmín | bháre | nṛ́-tamam | vā́ja-sātau |
śṛṇvántam | ugrám | ūtáye | samát-su | ghnántam | vṛtrā́ṇi | sam-jítam | dhánānām ||3.34.11||


3.35.1a tíṣṭhā hárī rátha ā́ yujyámānā yāhí vāyúrná niyúto no áccha |
3.35.1c píbāsyándho abhísṛṣṭo asmé índra svā́hā rarimā́ te mádāya ||

tíṣṭha | hárī íti | ráthe | ā́ | yujyámānā | yāhí | vāyúḥ | ná | ni-yútaḥ | naḥ | áccha |
píbāsi | ándhaḥ | abhí-sṛṣṭaḥ | asmé íti | índra | svā́hā | rarimá | te | mádāya ||3.35.1||

3.35.2a úpājirā́ puruhūtā́ya sáptī hárī ráthasya dhūrṣvā́ yunajmi |
3.35.2c dravádyáthā sámbhṛtaṁ viśvátaścidúpemáṁ yajñámā́ vahāta índram ||

úpa | ajirā́ | puru-hūtā́ya | sáptī íti | hárī íti | ráthasya | dhūḥ-sú | ā́ | yunajmi |
dravát | yáthā | sám-bhṛtam | viśvátaḥ | cit | úpa | imám | yajñám | ā́ | vahātaḥ | índram ||3.35.2||

3.35.3a úpo nayasva vṛ́ṣaṇā tapuṣpótémava tváṁ vṛṣabha svadhāvaḥ |
3.35.3c grásetāmáśvā ví mucehá śóṇā divédive sadṛ́śīraddhi dhānā́ḥ ||

úpo íti | nayasva | vṛ́ṣaṇā | tapuḥ-pā́ | utá | īm | ava | tvám | vṛṣabha | svadhā-vaḥ |
grásetām | áśvā | ví | muca | ihá | śóṇā | divé-dive | sa-dṛ́śīḥ | addhi | dhānā́ḥ ||3.35.3||

3.35.4a bráhmaṇā te brahmayújā yunajmi hárī sákhāyā sadhamā́da āśū́ |
3.35.4c sthiráṁ ráthaṁ sukhámindrādhitíṣṭhanprajānánvidvā́m̐ úpa yāhi sómam ||

bráhmaṇā | te | brahma-yújā | yunajmi | hárī íti | sákhāyā | sadha-mā́de | āśū́ íti |
sthirám | rátham | su-khám | indra | adhi-tíṣṭhan | pra-jānán | vidvā́n | úpa | yāhi | sómam ||3.35.4||

3.35.5a mā́ te hárī vṛ́ṣaṇā vītápṛṣṭhā ní rīramanyájamānāso anyé |
3.35.5c atyā́yāhi śáśvato vayáṁ té'raṁ sutébhiḥ kṛṇavāma sómaiḥ ||

mā́ | te | hárī íti | vṛ́ṣaṇā | vītá-pṛṣṭhā | ní | rīraman | yájamānāsaḥ | anyé |
ati-ā́yāhi | śáśvataḥ | vayám | te | áram | sutébhiḥ | kṛṇavāma | sómaiḥ ||3.35.5||

3.35.6a távāyáṁ sómastváméhyarvā́ṅchaśvattamáṁ sumánā asyá pāhi |
3.35.6c asmínyajñé barhíṣyā́ niṣádyā dadhiṣvémáṁ jaṭhára índumindra ||

táva | ayám | sómaḥ | tvám | ā́ | ihi | arvā́ṅ | śaśvat-tamám | su-mánāḥ | asyá | pāhi |
asmín | yajñé | barhíṣi | ā́ | ni-sádya | dadhiṣvá | imám | jaṭháre | índum | indra ||3.35.6||

3.35.7a stīrṇáṁ te barhíḥ sutá indra sómaḥ kṛtā́ dhānā́ áttave te háribhyām |
3.35.7c tádokase puruśā́kāya vṛ́ṣṇe marútvate túbhyaṁ rātā́ havī́ṁṣi ||

stīrṇám | te | barhíḥ | sutáḥ | indra | sómaḥ | kṛtā́ḥ | dhānā́ḥ | áttave | te | hári-bhyām |
tát-okase | puru-śā́kāya | vṛ́ṣṇe | marútvate | túbhyam | rātā́ | havī́ṁṣi ||3.35.7||

3.35.8a imáṁ náraḥ párvatāstúbhyamā́paḥ sámindra góbhirmádhumantamakran |
3.35.8c tásyāgátyā sumánā ṛṣva pāhi prajānánvidvā́npathyā̀ ánu svā́ḥ ||

imám | náraḥ | párvatāḥ | túbhyam | ā́paḥ | sám | indra | góbhiḥ | mádhu-mantam | akran |
tásya | ā-gátya | su-mánāḥ | ṛṣva | pāhi | pra-jānán | vidvā́n | pathyā̀ḥ | ánu | svā́ḥ ||3.35.8||

3.35.9a yā́m̐ ā́bhajo marúta indra sóme yé tvā́mávardhannábhavangaṇáste |
3.35.9c tébhiretáṁ sajóṣā vāvaśānò'gnéḥ piba jihváyā sómamindra ||

yā́n | ā́ | ábhajaḥ | marútaḥ | indra | sóme | yé | tvā́m | ávardhan | ábhavan | gaṇáḥ | te |
tébhiḥ | etám | sa-jóṣāḥ | vāvaśānáḥ | agnéḥ | piba | jihváyā | sómam | indra ||3.35.9||

3.35.10a índra píba svadháyā citsutásyāgnérvā pāhi jihváyā yajatra |
3.35.10c adhvaryórvā práyataṁ śakra hástāddhóturvā yajñáṁ havíṣo juṣasva ||

índra | píba | svadháyā | cit | sutásya | agnéḥ | vā | pāhi | jihváyā | yajatra |
adhvaryóḥ | vā | prá-yatam | śakra | hástāt | hótuḥ | vā | yajñám | havíṣaḥ | juṣasva ||3.35.10||

3.35.11a śunáṁ huvema maghávānamíndramasmínbháre nṛ́tamaṁ vā́jasātau |
3.35.11c śṛṇvántamugrámūtáye samátsu ghnántaṁ vṛtrā́ṇi saṁjítaṁ dhánānām ||

śunám | huvema | maghá-vānam | índram | asmín | bháre | nṛ́-tamam | vā́ja-sātau |
śṛṇvántam | ugrám | ūtáye | samát-su | ghnántam | vṛtrā́ṇi | sam-jítam | dhánānām ||3.35.11||


3.36.1a imā́mū ṣú prábhṛtiṁ sātáye dhāḥ śáśvacchaśvadūtíbhiryā́damānaḥ |
3.36.1c sutésute vāvṛdhe várdhanebhiryáḥ kármabhirmahádbhiḥ súśruto bhū́t ||

imā́m | ūm̐ íti | sú | prá-bhṛtim | sātáye | dhāḥ | śáśvat-śaśvat | ūtí-bhiḥ | yā́damānaḥ |
suté-sute | vavṛdhe | várdhanebhiḥ | yáḥ | kárma-bhiḥ | mahát-bhiḥ | sú-śrutaḥ | bhū́t ||3.36.1||

3.36.2a índrāya sómāḥ pradívo vídānā ṛbhúryébhirvṛ́ṣaparvā víhāyāḥ |
3.36.2c prayamyámānānpráti ṣū́ gṛbhāyéndra píba vṛ́ṣadhūtasya vṛ́ṣṇaḥ ||

índrāya | sómāḥ | pra-dívaḥ | vídānāḥ | ṛbhúḥ | yébhiḥ | vṛ́ṣa-parvā | ví-hāyāḥ |
pra-yamyámānān | práti | sú | gṛbhāya | índra | píba | vṛ́ṣa-dhūtasya | vṛ́ṣṇaḥ ||3.36.2||

3.36.3a píbā várdhasva táva ghā sutā́sa índra sómāsaḥ prathamā́ utémé |
3.36.3c yáthā́pibaḥ pūrvyā́m̐ indra sómām̐ evā́ pāhi pányo adyā́ návīyān ||

píba | várdhasva | táva | gha | sutā́saḥ | índra | sómāsaḥ | prathamā́ḥ | utá | imé |
yáthā | ápibaḥ | pūrvyā́n | indra | sómān | evá | pāhi | pányaḥ | adyá | návīyān ||3.36.3||

3.36.4a mahā́m̐ ámatro vṛjáne virapśyùgráṁ śávaḥ patyate dhṛṣṇvójaḥ |
3.36.4c nā́ha vivyāca pṛthivī́ canaínaṁ yátsómāso háryaśvamámandan ||

mahā́n | ámatraḥ | vṛjáne | vi-rapśī́ | ugrám | śávaḥ | patyate | dhṛṣṇú | ójaḥ |
ná | áha | vivyāca | pṛthivī́ | caná | enam | yát | sómāsaḥ | hári-aśvam | ámandan ||3.36.4||

3.36.5a mahā́m̐ ugró vāvṛdhe vīryā̀ya samā́cakre vṛṣabháḥ kā́vyena |
3.36.5c índro bhágo vājadā́ asya gā́vaḥ prá jāyante dákṣiṇā asya pūrvī́ḥ ||

mahā́n | ugráḥ | vavṛdhe | vīryā̀ya | sam-ā́cakre | vṛṣabháḥ | kā́vyena |
índraḥ | bhágaḥ | vāja-dā́ḥ | asya | gā́vaḥ | prá | jāyante | dákṣiṇāḥ | asya | pūrvī́ḥ ||3.36.5||

3.36.6a prá yátsíndhavaḥ prasaváṁ yáthā́yannā́paḥ samudráṁ rathyèva jagmuḥ |
3.36.6c átaścidíndraḥ sádaso várīyānyádīṁ sómaḥ pṛṇáti dugdhó aṁśúḥ ||

prá | yát | síndhavaḥ | pra-savám | yáthā | ā́yan | ā́paḥ | samudrám | rathyā̀-iva | jagmuḥ |
átaḥ | cit | índraḥ | sádasaḥ | várīyān | yát | īm | sómaḥ | pṛṇáti | dugdháḥ | aṁśúḥ ||3.36.6||

3.36.7a samudréṇa síndhavo yā́damānā índrāya sómaṁ súṣutaṁ bhárantaḥ |
3.36.7c aṁśúṁ duhanti hastíno bharítrairmádhvaḥ punanti dhā́rayā pavítraiḥ ||

samudréṇa | síndhavaḥ | yā́damānāḥ | índrāya | sómam | sú-sutam | bhárantaḥ |
aṁśúm | duhanti | hastínaḥ | bharítraiḥ | mádhvaḥ | punanti | dhā́rayā | pavítraiḥ ||3.36.7||

3.36.8a hradā́ iva kukṣáyaḥ somadhā́nāḥ sámī vivyāca sávanā purū́ṇi |
3.36.8c ánnā yádíndraḥ prathamā́ vyā́śa vṛtráṁ jaghanvā́m̐ avṛṇīta sómam ||

hradā́ḥ-iva | kukṣáyaḥ | soma-dhā́nāḥ | sám | īmíti | vivyāca | sávanā | purū́ṇi |
ánnā | yát | índraḥ | prathamā́ | ví | ā́śa | vṛtrám | jaghanvā́n | avṛṇīta | sómam ||3.36.8||

3.36.9a ā́ tū́ bhara mā́kiretátpári ṣṭhādvidmā́ hí tvā vásupatiṁ vásūnām |
3.36.9c índra yátte mā́hinaṁ dátramástyasmábhyaṁ táddharyaśva prá yandhi ||

ā́ | tú | bhara | mā́kiḥ | etát | pári | sthāt | vidmá | hí | tvā | vásu-patim | vásūnām |
índra | yát | te | mā́hinam | dátram | ásti | asmábhyam | tát | hari-aśva | prá | yandhi ||3.36.9||

3.36.10a asmé prá yandhi maghavannṛjīṣinníndra rāyó viśvávārasya bhū́reḥ |
3.36.10c asmé śatáṁ śarádo jīváse dhā asmé vīrā́ñcháśvata indra śiprin ||

asmé íti | prá | yandhi | magha-van | ṛjīṣin | índra | rāyáḥ | viśvá-vārasya | bhū́reḥ |
asmé íti | śatám | śarádaḥ | jīváse | dhāḥ | asmé íti | vīrā́n | śáśvataḥ | indra | śiprin ||3.36.10||

3.36.11a śunáṁ huvema maghávānamíndramasmínbháre nṛ́tamaṁ vā́jasātau |
3.36.11c śṛṇvántamugrámūtáye samátsu ghnántaṁ vṛtrā́ṇi saṁjítaṁ dhánānām ||

śunám | huvema | maghá-vānam | índram | asmín | bháre | nṛ́-tamam | vā́ja-sātau |
śṛṇvántam | ugrám | ūtáye | samát-su | ghnántam | vṛtrā́ṇi | sam-jítam | dhánānām ||3.36.11||


3.37.1a vā́rtrahatyāya śávase pṛtanāṣā́hyāya ca |
3.37.1c índra tvā́ vartayāmasi ||

vā́rtra-hatyāya | śávase | pṛtanā-sáhyāya | ca |
índra | tvā | ā́ | vartayāmasi ||3.37.1||

3.37.2a arvācī́naṁ sú te mána utá cákṣuḥ śatakrato |
3.37.2c índra kṛṇvántu vāghátaḥ ||

arvācī́nam | sú | te | mánaḥ | utá | cákṣuḥ | śatakrato íti śata-krato |
índra | kṛṇvántu | vāghátaḥ ||3.37.2||

3.37.3a nā́māni te śatakrato víśvābhirgīrbhírīmahe |
3.37.3c índrābhimātiṣā́hye ||

nā́māni | te | śatakrato íti śata-krato | víśvābhiḥ | gīḥ-bhíḥ | īmahe |
índra | abhimāti-sáhye ||3.37.3||

3.37.4a puruṣṭutásya dhā́mabhiḥ śaténa mahayāmasi |
3.37.4c índrasya carṣaṇīdhṛ́taḥ ||

puru-stutásya | dhā́ma-bhiḥ | śaténa | mahayāmasi |
índrasya | carṣaṇi-dhṛ́taḥ ||3.37.4||

3.37.5a índraṁ vṛtrā́ya hántave puruhūtámúpa bruve |
3.37.5c bháreṣu vā́jasātaye ||

índram | vṛtrā́ya | hántave | puru-hūtám | úpa | bruve |
bháreṣu | vā́ja-sātaye ||3.37.5||

3.37.6a vā́jeṣu sāsahírbhava tvā́mīmahe śatakrato |
3.37.6c índra vṛtrā́ya hántave ||

vā́jeṣu | sasahíḥ | bhava | tvā́m | īmahe | śatakrato íti śata-krato |
índra | vṛtrā́ya | hántave ||3.37.6||

3.37.7a dyumnéṣu pṛtanā́jye pṛtsutū́rṣu śrávaḥsu ca |
3.37.7c índra sā́kṣvābhímātiṣu ||

dyumnéṣu | pṛtanā́jye | pṛtsutū́rṣu | śrávaḥ-su | ca |
índra | sā́kṣva | abhí-mātiṣu ||3.37.7||

3.37.8a śuṣmíntamaṁ na ūtáye dyumnínaṁ pāhi jā́gṛvim |
3.37.8c índra sómaṁ śatakrato ||

śuṣmín-tamam | naḥ | ūtáye | dyumnínam | pāhi | jā́gṛvim |
índra | sómam | śatakrato íti śata-krato ||3.37.8||

3.37.9a indriyā́ṇi śatakrato yā́ te jáneṣu pañcásu |
3.37.9c índra tā́ni ta ā́ vṛṇe ||

indriyā́ṇi | śatakrato íti śata-krato | yā́ | te | jáneṣu | pañcá-su |
índra | tā́ni | te | ā́ | vṛṇe ||3.37.9||

3.37.10a ágannindra śrávo bṛháddyumnáṁ dadhiṣva duṣṭáram |
3.37.10c útte śúṣmaṁ tirāmasi ||

ágan | indra | śrávaḥ | bṛhát | dyumnám | dadhiṣva | dustáram |
út | te | śúṣmam | tirāmasi ||3.37.10||

3.37.11a arvāváto na ā́ gahyátho śakra parāvátaḥ |
3.37.11c u lokó yáste adriva índrehá táta ā́ gahi ||

arvā-vátaḥ | naḥ | ā́ | gahi | átho íti | śakra | parā-vátaḥ |
ūm̐ íti | lokáḥ | yáḥ | te | adri-vaḥ | índra | ihá | tátaḥ | ā́ | gahi ||3.37.11||


3.38.1a abhí táṣṭeva dīdhayā manīṣā́mátyo ná vājī́ sudhúro jíhānaḥ |
3.38.1c abhí priyā́ṇi mármṛśatpárāṇi kavī́m̐ricchāmi saṁdṛ́śe sumedhā́ḥ ||

abhí | táṣṭā-iva | dīdhaya | manīṣā́m | átyaḥ | ná | vājī́ | su-dhúraḥ | jíhānaḥ |
abhí | priyā́ṇi | mármṛśat | párāṇi | kavī́n | icchāmi | sam-dṛ́śe | su-medhā́ḥ ||3.38.1||

3.38.2a inótá pṛccha jánimā kavīnā́ṁ manodhṛ́taḥ sukṛ́tastakṣata dyā́m |
3.38.2c imā́ u te praṇyò várdhamānā mánovātā ádha nú dhármaṇi gman ||

inā́ | utá | pṛccha | jánima | kavīnā́m | manaḥ-dhṛ́taḥ | su-kṛ́taḥ | takṣata | dyā́m |
imā́ḥ | ūm̐ íti | te | pra-nyàḥ | várdhamānāḥ | mánaḥ-vātāḥ | ádha | nú | dhármaṇi | gman ||3.38.2||

3.38.3a ní ṣīmídátra gúhyā dádhānā utá kṣatrā́ya ródasī sámañjan |
3.38.3c sáṁ mā́trābhirmamiré yemúrurvī́ antármahī́ sámṛte dhā́yase dhuḥ ||

ní | sīm | ít | átra | gúhyā | dádhānāḥ | utá | kṣatrā́ya | ródasī íti | sám | añjan |
sám | mā́trābhiḥ | mamiré | yemúḥ | urvī́ íti | antáḥ | mahī́ íti | sámṛte íti sám-ṛte | dhā́yase | dhuríti dhuḥ ||3.38.3||

3.38.4a ātíṣṭhantaṁ pári víśve abhūṣañchríyo vásānaścarati svárociḥ |
3.38.4c maháttádvṛ́ṣṇo ásurasya nā́mā́ viśvárūpo amṛ́tāni tasthau ||

ā-tíṣṭhantam | pári | víśve | abhūṣan | śríyaḥ | vásānaḥ | carati | svá-rociḥ |
mahát | tát | vṛ́ṣṇaḥ | ásurasya | nā́ma | ā́ | viśvá-rūpaḥ | amṛ́tāni | tasthau ||3.38.4||

3.38.5a ásūta pū́rvo vṛṣabhó jyā́yānimā́ asya śurúdhaḥ santi pūrvī́ḥ |
3.38.5c dívo napātā vidáthasya dhībhíḥ kṣatráṁ rājānā pradívo dadhāthe ||

ásūta | pū́rvaḥ | vṛṣabháḥ | jyā́yān | imā́ḥ | asya | śurúdhaḥ | santi | pūrvī́ḥ |
dívaḥ | napātā | vidáthasya | dhībhíḥ | kṣatrám | rājānā | pra-dívaḥ | dadhāthe íti ||3.38.5||

3.38.6a trī́ṇi rājānā vidáthe purū́ṇi pári víśvāni bhūṣathaḥ sádāṁsi |
3.38.6c ápaśyamátra mánasā jaganvā́nvraté gandharvā́m̐ ápi vāyúkeśān ||

trī́ṇi | rājānā | vidáthe | purū́ṇi | pári | víśvāni | bhūṣathaḥ | sádāṁsi |
ápaśyam | átra | mánasā | jaganvā́n | vraté | gandharvā́n | ápi | vāyú-keśān ||3.38.6||

3.38.7a tádínnvàsya vṛṣabhásya dhenórā́ nā́mabhirmamire sákmyaṁ góḥ |
3.38.7c anyádanyadasuryàṁ vásānā ní māyíno mamire rūpámasmin ||

tát | ít | nú | asya | vṛṣabhásya | dhenóḥ | ā́ | nā́ma-bhiḥ | mamire | sákmyam | góḥ |
anyát-anyat | asuryàm | vásānāḥ | ní | māyínaḥ | mamire | rūpám | asmin ||3.38.7||

3.38.8a tádínnvàsya savitúrnákirme hiraṇyáyīmamátiṁ yā́máśiśret |
3.38.8c ā́ suṣṭutī́ ródasī viśvaminvé ápīva yóṣā jánimāni vavre ||

tát | ít | nú | asya | savitúḥ | nákiḥ | me | hiraṇyáyīm | amátim | yā́m | áśiśret |
ā́ | su-stutī́ | ródasī íti | viśvaminvé íti viśvam-invé | ápi-iva | yóṣā | jánimāni | vavre ||3.38.8||

3.38.9a yuváṁ pratnásya sādhatho mahó yáddaívī svastíḥ pári ṇaḥ syātam |
3.38.9c gopā́jihvasya tasthúṣo vírūpā víśve paśyanti māyínaḥ kṛtā́ni ||

yuvám | pratnásya | sādhathaḥ | maháḥ | yát | daívī | svastíḥ | pári | naḥ | syātam |
gopā́jihvasya | tasthúṣaḥ | ví-rūpā | víśve | paśyanti | māyínaḥ | kṛtā́ni ||3.38.9||

3.38.10a śunáṁ huvema maghávānamíndramasmínbháre nṛ́tamaṁ vā́jasātau |
3.38.10c śṛṇvántamugrámūtáye samátsu ghnántaṁ vṛtrā́ṇi saṁjítaṁ dhánānām ||

śunám | huvema | maghá-vānam | índram | asmín | bháre | nṛ́-tamam | vā́ja-sātau |
śṛṇvántam | ugrám | ūtáye | samát-su | ghnántam | vṛtrā́ṇi | sam-jítam | dhánānām ||3.38.10||


3.39.1a índraṁ matírhṛdá ā́ vacyámānā́cchā pátiṁ stómataṣṭā jigāti |
3.39.1c yā́ jā́gṛvirvidáthe śasyámānéndra yátte jā́yate viddhí tásya ||

índram | matíḥ | hṛdáḥ | ā́ | vacyámānā | áccha | pátim | stóma-taṣṭā | jigāti |
yā́ | jā́gṛviḥ | vidáthe | śasyámānā | índra | yát | te | jā́yate | viddhí | tásya ||3.39.1||

3.39.2a diváścidā́ pūrvyā́ jā́yamānā ví jā́gṛvirvidáthe śasyámānā |
3.39.2c bhadrā́ vástrāṇyárjunā vásānā séyámasmé sanajā́ pítryā dhī́ḥ ||

diváḥ | cit | ā́ | pūrvyā́ | jā́yamānā | ví | jā́gṛviḥ | vidáthe | śasyámānā |
bhadrā́ | vástrāṇi | árjunā | vásānā | sā́ | iyám | asmé íti | sana-jā́ | pítryā | dhī́ḥ ||3.39.2||

3.39.3a yamā́ cidátra yamasū́rasūta jihvā́yā ágraṁ pátadā́ hyásthāt |
3.39.3c vápūṁṣi jātā́ mithunā́ sacete tamohánā tápuṣo budhná étā ||

yamā́ | cit | átra | yama-sū́ḥ | asūta | jihvā́yāḥ | ágram | pátat | ā́ | hí | ásthāt |
vápūṁṣi | jātā́ | mithunā́ | sacete íti | tamaḥ-hánā | tápuṣaḥ | budhné | ā́-itā ||3.39.3||

3.39.4a nákireṣāṁ ninditā́ mártyeṣu yé asmā́kaṁ pitáro góṣu yodhā́ḥ |
3.39.4c índra eṣāṁ dṛṁhitā́ mā́hināvānúdgotrā́ṇi sasṛje daṁsánāvān ||

nákiḥ | eṣām | ninditā́ | mártyeṣu | yé | asmā́kam | pitáraḥ | góṣu | yodhā́ḥ |
índraḥ | eṣām | dṛṁhitā́ | mā́hina-vān | út | gotrā́ṇi | sasṛje | daṁsánā-vān ||3.39.4||

3.39.5a sákhā ha yátra sákhibhirnávagvairabhijñvā́ sátvabhirgā́ anugmán |
3.39.5c satyáṁ tádíndro daśábhirdáśagvaiḥ sū́ryaṁ viveda támasi kṣiyántam ||

sákhā | ha | yátra | sákhi-bhiḥ | náva-gvaiḥ | abhi-jñú | ā́ | sátva-bhiḥ | gā́ḥ | anu-gmán |
satyám | tát | índraḥ | daśá-bhiḥ | dáśa-gvaiḥ | sū́ryam | viveda | támasi | kṣiyántam ||3.39.5||

3.39.6a índro mádhu sámbhṛtamusríyāyāṁ padvádviveda śaphávannáme góḥ |
3.39.6c gúhā hitáṁ gúhyaṁ gūḻhámapsú háste dadhe dákṣiṇe dákṣiṇāvān ||

índraḥ | mádhu | sám-bhṛtam | usríyāyām | pat-vát | viveda | śaphá-vat | náme | góḥ |
gúhā | hitám | gúhyam | gūḻhám | ap-sú | háste | dadhe | dákṣiṇe | dákṣiṇa-vān ||3.39.6||

3.39.7a jyótirvṛṇīta támaso vijānánnāré syāma duritā́dabhī́ke |
3.39.7c imā́ gíraḥ somapāḥ somavṛddha juṣásvendra purutámasya kāróḥ ||

jyótiḥ | vṛṇīta | támasaḥ | vi-jānán | āré | syāma | duḥ-itā́t | abhī́ke |
imā́ḥ | gíraḥ | soma-pāḥ | soma-vṛddha | juṣásva | indra | puru-támasya | kāróḥ ||3.39.7||

3.39.8a jyótiryajñā́ya ródasī ánu ṣyādāré syāma duritásya bhū́reḥ |
3.39.8c bhū́ri ciddhí tujató mártyasya supārā́so vasavo barháṇāvat ||

jyótiḥ | yajñā́ya | ródasī íti | ánu | syāt | āré | syāma | duḥ-itásya | bhū́reḥ |
bhū́ri | cit | hí | tujatáḥ | mártyasya | su-pārā́saḥ | vasavaḥ | barháṇā-vat ||3.39.8||

3.39.9a śunáṁ huvema maghávānamíndramasmínbháre nṛ́tamaṁ vā́jasātau |
3.39.9c śṛṇvántamugrámūtáye samátsu ghnántaṁ vṛtrā́ṇi saṁjítaṁ dhánānām ||

śunám | huvema | maghá-vānam | índram | asmín | bháre | nṛ́-tamam | vā́ja-sātau |
śṛṇvántam | ugrám | ūtáye | samát-su | ghnántam | vṛtrā́ṇi | sam-jítam | dhánānām ||3.39.9||


3.40.1a índra tvā vṛṣabháṁ vayáṁ suté sóme havāmahe |
3.40.1c sá pāhi mádhvo ándhasaḥ ||

índra | tvā | vṛṣabhám | vayám | suté | sóme | havāmahe |
sáḥ | pāhi | mádhvaḥ | ándhasaḥ ||3.40.1||

3.40.2a índra kratuvídaṁ sutáṁ sómaṁ harya puruṣṭuta |
3.40.2c píbā́ vṛṣasva tā́tṛpim ||

índra | kratu-vídam | sutám | sómam | harya | puru-stuta |
píba | ā́ | vṛṣasva | tátṛpim ||3.40.2||

3.40.3a índra prá ṇo dhitā́vānaṁ yajñáṁ víśvebhirdevébhiḥ |
3.40.3c tirá stavāna viśpate ||

índra | prá | naḥ | dhitá-vānam | yajñám | víśvebhiḥ | devébhiḥ |
tirá | stavāna | viśpate ||3.40.3||

3.40.4a índra sómāḥ sutā́ imé táva prá yanti satpate |
3.40.4c kṣáyaṁ candrā́sa índavaḥ ||

índra | sómāḥ | sutā́ḥ | imé | táva | prá | yanti | sat-pate |
kṣáyam | candrā́saḥ | índavaḥ ||3.40.4||

3.40.5a dadhiṣvā́ jaṭháre sutáṁ sómamindra váreṇyam |
3.40.5c táva dyukṣā́sa índavaḥ ||

dadhiṣvá | jaṭháre | sutám | sómam | indra | váreṇyam |
táva | dyukṣā́saḥ | índavaḥ ||3.40.5||

3.40.6a gírvaṇaḥ pāhí naḥ sutáṁ mádhordhā́rābhirajyase |
3.40.6c índra tvā́dātamídyáśaḥ ||

gírvaṇaḥ | pāhí | naḥ | sutám | mádhoḥ | dhā́rābhiḥ | ajyase |
índra | tvā́-dātam | ít | yáśaḥ ||3.40.6||

3.40.7a abhí dyumnā́ni vanína índraṁ sacante ákṣitā |
3.40.7c pītvī́ sómasya vāvṛdhe ||

abhí | dyumnā́ni | vanínaḥ | índram | sacante | ákṣitā |
pītvī́ | sómasya | vavṛdhe ||3.40.7||

3.40.8a arvāváto na ā́ gahi parāvátaśca vṛtrahan |
3.40.8c imā́ juṣasva no gíraḥ ||

arvā-vátaḥ | naḥ | ā́ | gahi | parā-vátaḥ | ca | vṛtra-han |
imā́ḥ | juṣasva | naḥ | gíraḥ ||3.40.8||

3.40.9a yádantarā́ parāvátamarvāvátaṁ ca hūyáse |
3.40.9c índrehá táta ā́ gahi ||

yát | antarā́ | parā-vátam | arvā-vátam | ca | hūyáse |
índra | ihá | tátaḥ | ā́ | gahi ||3.40.9||


3.41.1a ā́ tū́ na indra madryàgghuvānáḥ sómapītaye |
3.41.1c háribhyāṁ yāhyadrivaḥ ||

ā́ | tú | naḥ | indra | madryàk | huvānáḥ | sóma-pītaye |
hári-bhyām | yāhi | adri-vaḥ ||3.41.1||

3.41.2a sattó hótā na ṛtvíyastistiré barhírānuṣák |
3.41.2c áyujranprātárádrayaḥ ||

sattáḥ | hótā | naḥ | ṛtvíyaḥ | tistiré | barhíḥ | ānuṣák |
áyujran | prātáḥ | ádrayaḥ ||3.41.2||

3.41.3a imā́ bráhma brahmavāhaḥ kriyánta ā́ barhíḥ sīda |
3.41.3c vīhí śūra puroḻā́śam ||

imā́ | bráhma | brahma-vāhaḥ | kriyánte | ā́ | barhíḥ | sīda |
vīhí | śūra | puroḻā́śam ||3.41.3||

3.41.4a rārandhí sávaneṣu ṇa eṣú stómeṣu vṛtrahan |
3.41.4c ukthéṣvindra girvaṇaḥ ||

rarandhí | sávaneṣu | naḥ | eṣú | stómeṣu | vṛtra-han |
ukthéṣu | indra | girvaṇaḥ ||3.41.4||

3.41.5a matáyaḥ somapā́murúṁ rihánti śávasaspátim |
3.41.5c índraṁ vatsáṁ ná mātáraḥ ||

matáyaḥ | soma-pā́m | urúm | rihánti | śávasaḥ | pátim |
índram | vatsám | ná | mātáraḥ ||3.41.5||

3.41.6a sá mandasvā hyándhaso rā́dhase tanvā̀ mahé |
3.41.6c ná stotā́raṁ nidé karaḥ ||

sáḥ | mandasva | hí | ándhasaḥ | rā́dhase | tanvā̀ | mahé |
ná | stotā́ram | nidé | karaḥ ||3.41.6||

3.41.7a vayámindra tvāyávo havíṣmanto jarāmahe |
3.41.7c utá tvámasmayúrvaso ||

vayám | indra | tvā-yávaḥ | havíṣmantaḥ | jarāmahe |
utá | tvám | asma-yúḥ | vaso íti ||3.41.7||

3.41.8a mā́ré asmádví mumuco háripriyārvā́ṅyāhi |
3.41.8c índra svadhāvo mátsvehá ||

mā́ | āré | asmát | ví | mumucaḥ | hári-priya | ārvā́ṅ | yāhi |
índra | svadhā-vaḥ | mátsva | ihá ||3.41.8||

3.41.9a arvā́ñcaṁ tvā sukhé ráthe váhatāmindra keśínā |
3.41.9c ghṛtásnū barhírāsáde ||

arvā́ñcam | tvā | su-khé | ráthe | váhatām | indra | keśínā |
ghṛtásnū íti ghṛtá-snū | barhíḥ | ā-sáde ||3.41.9||


3.42.1a úpa naḥ sutámā́ gahi sómamindra gávāśiram |
3.42.1c háribhyāṁ yáste asmayúḥ ||

úpa | naḥ | sutám | ā́ | gahi | sómam | indra | gó-āśiram |
hári-bhyām | yáḥ | te | asma-yúḥ ||3.42.1||

3.42.2a támindra mádamā́ gahi barhiḥṣṭhā́ṁ grā́vabhiḥ sutám |
3.42.2c kuvínnvàsya tṛpṇávaḥ ||

tám | indra | mádam | ā́ | gahi | barhiḥ-sthā́m | grā́va-bhiḥ | sutám |
kuvít | nú | asya | tṛṣṇávaḥ ||3.42.2||

3.42.3a índramitthā́ gíro mámā́cchāguriṣitā́ itáḥ |
3.42.3c āvṛ́te sómapītaye ||

índram | itthā́ | gíraḥ | máma | áccha | aguḥ | iṣitā́ḥ | itáḥ |
ā-vṛ́te | sóma-pītaye ||3.42.3||

3.42.4a índraṁ sómasya pītáye stómairihá havāmahe |
3.42.4c ukthébhiḥ kuvídāgámat ||

índram | sómasya | pītáye | stómaiḥ | ihá | havāmahe |
ukthébhiḥ | kuvít | ā-gámat ||3.42.4||

3.42.5a índra sómāḥ sutā́ imé tā́ndadhiṣva śatakrato |
3.42.5c jaṭháre vājinīvaso ||

índra | sómāḥ | sutā́ḥ | imé | tā́n | dadhiṣva | śatakrato íti śata-krato |
jaṭháre | vājinīvaso íti vājinī-vaso ||3.42.5||

3.42.6a vidmā́ hí tvā dhanaṁjayáṁ vā́jeṣu dadhṛṣáṁ kave |
3.42.6c ádhā te sumnámīmahe ||

vidmá | hí | tvā | dhanam-jayám | vā́jeṣu | dadhṛṣám | kave |
ádha | te | sumnám | īmahe ||3.42.6||

3.42.7a imámindra gávāśiraṁ yávāśiraṁ ca naḥ piba |
3.42.7c āgátyā vṛ́ṣabhiḥ sutám ||

imám | indra | gó-āśiram | yáva-āśiram | ca | naḥ | piba |
ā-gátya | vṛ́ṣa-bhiḥ | sutám ||3.42.7||

3.42.8a túbhyédindra svá okyè sómaṁ codāmi pītáye |
3.42.8c eṣá rārantu te hṛdí ||

túbhya | ít | indra | své | okyè | sómam | codāmi | pītáye |
eṣáḥ | rarantu | te | hṛdí ||3.42.8||

3.42.9a tvā́ṁ sutásya pītáye pratnámindra havāmahe |
3.42.9c kuśikā́so avasyávaḥ ||

tvā́m | sutásya | pītáye | pratnám | indra | havāmahe |
kuśikā́saḥ | avasyávaḥ ||3.42.9||


3.43.1a ā́ yāhyarvā́ṅúpa vandhureṣṭhā́stávédánu pradívaḥ somapéyam |
3.43.1c priyā́ sákhāyā ví mucópa barhístvā́mimé havyavā́ho havante ||

ā́ | yāhi | arvā́ṅ | úpa | vandhure-sthā́ḥ | táva | ít | ánu | pra-dívaḥ | soma-péyam |
priyā́ | sákhāyā | ví | muca | úpa | barhíḥ | tvā́m | imé | havya-vā́haḥ | havante ||3.43.1||

3.43.2a ā́ yāhi pūrvī́ráti carṣaṇī́rā́m̐ aryá āśíṣa úpa no háribhyām |
3.43.2c imā́ hí tvā matáyaḥ stómataṣṭā índra hávante sakhyáṁ juṣāṇā́ḥ ||

ā́ | yāhi | pūrvī́ḥ | áti | carṣaṇī́ḥ | ā́ | aryáḥ | ā-śíṣaḥ | úpa | naḥ | hári-bhyām |
imā́ḥ | hí | tvā | matáyaḥ | stóma-taṣṭāḥ | índra | hávante | sakhyám | juṣāṇā́ḥ ||3.43.2||

3.43.3a ā́ no yajñáṁ namovṛ́dhaṁ sajóṣā índra deva háribhiryāhi tū́yam |
3.43.3c aháṁ hí tvā matíbhirjóhavīmi ghṛtáprayāḥ sadhamā́de mádhūnām ||

ā́ | naḥ | yajñám | namaḥ-vṛ́dham | sa-jóṣāḥ | índra | deva | hári-bhiḥ | yāhi | tū́yam |
ahám | hí | tvā | matí-bhiḥ | jóhavīmi | ghṛtá-prayāḥ | sadha-mā́de | mádhūnām ||3.43.3||

3.43.4a ā́ ca tvā́metā́ vṛ́ṣaṇā váhāto hárī sákhāyā sudhúrā sváṅgā |
3.43.4c dhānā́vadíndraḥ sávanaṁ juṣāṇáḥ sákhā sákhyuḥ śṛṇavadvándanāni ||

ā́ | ca | tvā́m | etā́ | vṛ́ṣaṇā | váhātaḥ | hárī íti | sákhāyā | su-dhúrā | su-áṅgā |
dhānā́-vat | índraḥ | sávanam | juṣāṇáḥ | sákhā | sákhyuḥ | śṛṇavat | vándanāni ||3.43.4||

3.43.5a kuvínmā gopā́ṁ kárase jánasya kuvídrā́jānaṁ maghavannṛjīṣin |
3.43.5c kuvínma ṛ́ṣiṁ papivā́ṁsaṁ sutásya kuvínme vásvo amṛ́tasya śíkṣāḥ ||

kuvít | mā | gopā́m | kárase | jánasya | kuvít | rā́jānam | magha-van | ṛjīṣin |
kuvít | mā | ṛ́ṣim | papi-vā́ṁsam | sutásya | kuvít | me | vásvaḥ | amṛ́tasya | śíkṣāḥ ||3.43.5||

3.43.6a ā́ tvā bṛhánto hárayo yujānā́ arvā́gindra sadhamā́do vahantu |
3.43.6c prá yé dvitā́ divá ṛñjántyā́tāḥ súsammṛṣṭāso vṛṣabhásya mūrā́ḥ ||

ā́ | tvā | bṛhántaḥ | hárayaḥ | yujānā́ḥ | arvā́k | indra | sadha-mā́daḥ | vahantu |
prá | yé | dvitā́ | diváḥ | ṛñjánti | ā́tāḥ | sú-saṁmṛṣṭāsaḥ | vṛṣabhásya | mūrā́ḥ ||3.43.6||

3.43.7a índra píba vṛ́ṣadhūtasya vṛ́ṣṇa ā́ yáṁ te śyená uśaté jabhā́ra |
3.43.7c yásya máde cyāváyasi prá kṛṣṭī́ryásya máde ápa gotrā́ vavártha ||

índra | píba | vṛ́ṣa-dhūtasya | vṛ́ṣṇaḥ | ā́ | yám | te | śyenáḥ | uśaté | jabhā́ra |
yásya | máde | cyaváyasi | prá | kṛṣṭī́ḥ | yásya | máde | ápa | gotrā́ | vavártha ||3.43.7||

3.43.8a śunáṁ huvema maghávānamíndramasmínbháre nṛ́tamaṁ vā́jasātau |
3.43.8c śṛṇvántamugrámūtáye samátsu ghnántaṁ vṛtrā́ṇi saṁjítaṁ dhánānām ||

śunám | huvema | maghá-vānam | índram | asmín | bháre | nṛ́-tamam | vā́ja-sātau |
śṛṇvántam | ugrám | ūtáye | samát-su | ghnántam | vṛtrā́ṇi | sam-jítam | dhánānām ||3.43.8||


3.44.1a ayáṁ te astu haryatáḥ sóma ā́ háribhiḥ sutáḥ |
3.44.1c juṣāṇá indra háribhirna ā́ gahyā́ tiṣṭha háritaṁ rátham ||

ayám | te | astu | haryatáḥ | sómaḥ | ā́ | hári-bhiḥ | sutáḥ |
juṣāṇáḥ | indra | hári-bhiḥ | naḥ | ā́ | gahi | ā́ | tiṣṭha | háritam | rátham ||3.44.1||

3.44.2a haryánnuṣásamarcayaḥ sū́ryaṁ haryánnarocayaḥ |
3.44.2c vidvā́m̐ścikitvā́nharyaśva vardhasa índra víśvā abhí śríyaḥ ||

haryán | uṣásam | arcayaḥ | sū́ryam | haryán | arocayaḥ |
vidvā́n | cikitvā́n | hari-aśva | vardhase | índra | víśvāḥ | abhí | śríyaḥ ||3.44.2||

3.44.3a dyā́míndro háridhāyasaṁ pṛthivī́ṁ hárivarpasam |
3.44.3c ádhārayaddharítorbhū́ri bhójanaṁ yáyorantárháriścárat ||

dyā́m | índraḥ | hári-dhāyasam | pṛthivī́m | hári-varpasam |
ádhārayat | harítoḥ | bhū́ri | bhójanam | yáyoḥ | antáḥ | háriḥ | cárat ||3.44.3||

3.44.4a jajñānó hárito vṛ́ṣā víśvamā́ bhāti rocanám |
3.44.4c háryaśvo háritaṁ dhatta ā́yudhamā́ vájraṁ bāhvórhárim ||

jajñānáḥ | háritaḥ | vṛ́ṣā | víśvam | ā́ | bhāti | rocanám |
hári-aśvaḥ | háritam | dhatte | ā́yudham | ā́ | vájram | bāhvóḥ | hárim ||3.44.4||

3.44.5a índro haryántamárjunaṁ vájraṁ śukraírabhī́vṛtam |
3.44.5c ápāvṛṇoddháribhirádribhiḥ sutámúdgā́ háribhirājata ||

índraḥ | haryántam | árjunam | vájram | śukraíḥ | abhí-vṛtam |
ápa | avṛṇot | hári-bhiḥ | ádri-bhiḥ | sutám | út | gā́ḥ | hári-bhiḥ | ājata ||3.44.5||


3.45.1a ā́ mandraírindra háribhiryāhí mayū́raromabhiḥ |
3.45.1c mā́ tvā ké cinní yamanvíṁ ná pāśínó'ti dhánveva tā́m̐ ihi ||

ā́ | mandraíḥ | indra | hári-bhiḥ | yāhí | mayū́raroma-bhiḥ |
mā́ | tvā | ké | cit | ní | yaman | vím | ná | pāśínaḥ | áti | dhánva-iva | tā́n | ihi ||3.45.1||

3.45.2a vṛtrakhādó valaṁrujáḥ purā́ṁ darmó apā́majáḥ |
3.45.2c sthā́tā ráthasya háryorabhisvará índro dṛḻhā́ cidārujáḥ ||

vṛtra-khādáḥ | valam-rujáḥ | purā́m | darmáḥ | apā́m | ajáḥ |
sthā́tā | ráthasya | háryoḥ | abhi-svaré | índraḥ | dṛḻhā́ | cit | ā-rujáḥ ||3.45.2||

3.45.3a gambhīrā́m̐ udadhī́m̐riva krátuṁ puṣyasi gā́ iva |
3.45.3c prá sugopā́ yávasaṁ dhenávo yathā hradáṁ kulyā́ ivāśata ||

gambhīrā́n | udadhī́n-iva | krátum | puṣyasi | gā́ḥ-iva |
prá | su-gopā́ḥ | yávasam | dhenávaḥ | yathā | hradám | kulyā́ḥ-iva | āśata ||3.45.3||

3.45.4a ā́ nastújaṁ rayíṁ bharā́ṁśaṁ ná pratijānaté |
3.45.4c vṛkṣáṁ pakváṁ phálamaṅkī́va dhūnuhī́ndra sampā́raṇaṁ vásu ||

ā́ | naḥ | tújam | rayím | bhara | áṁśam | ná | prati-jānaté |
vṛkṣám | pakvám | phálam | aṅkī́-iva | dhūnuhi | índra | sam-pā́raṇam | vásu ||3.45.4||

3.45.5a svayúrindra svarā́ḻasi smáddiṣṭiḥ sváyaśastaraḥ |
3.45.5c sá vāvṛdhāná ójasā puruṣṭuta bhávā naḥ suśrávastamaḥ ||

sva-yúḥ | indra | sva-rā́ṭ | asi | smát-diṣṭiḥ | sváyaśaḥ-taraḥ |
sáḥ | vavṛdhānáḥ | ójasā | puru-stuta | bháva | naḥ | suśrávaḥ-tamaḥ ||3.45.5||


3.46.1a yudhmásya te vṛṣabhásya svarā́ja ugrásya yū́naḥ sthávirasya ghṛ́ṣveḥ |
3.46.1c ájūryato vajríṇo vīryā̀ṇī́ndra śrutásya maható mahā́ni ||

yudhmásya | te | vṛṣabhásya | sva-rā́jaḥ | ugrásya | yū́naḥ | sthávirasya | ghṛ́ṣveḥ |
ájūryataḥ | vajríṇaḥ | vīryā̀ṇi | índra | śrutásya | mahatáḥ | mahā́ni ||3.46.1||

3.46.2a mahā́m̐ asi mahiṣa vṛ́ṣṇyebhirdhanaspṛ́dugra sáhamāno anyā́n |
3.46.2c éko víśvasya bhúvanasya rā́jā sá yodháyā ca kṣayáyā ca jánān ||

mahā́n | asi | mahiṣa | vṛ́ṣṇyebhiḥ | dhana-spṛ́t | ugra | sáhamānaḥ | anyā́n |
ékaḥ | víśvasya | bhúvanasya | rā́jā | sáḥ | yodháya | ca | kṣayáya | ca | jánān ||3.46.2||

3.46.3a prá mā́trābhī ririce rócamānaḥ prá devébhirviśváto ápratītaḥ |
3.46.3c prá majmánā divá índraḥ pṛthivyā́ḥ prórórmahó antárikṣādṛjīṣī́ ||

prá | mā́trābhiḥ | ririce | rócamānaḥ | prá | devébhiḥ | viśvátaḥ | áprati-itaḥ |
prá | majmánā | diváḥ | índraḥ | pṛthivyā́ḥ | prá | uróḥ | maháḥ | antárikṣāt | ṛjīṣī́ ||3.46.3||

3.46.4a urúṁ gabhīráṁ janúṣābhyùgráṁ viśvávyacasamavatáṁ matīnā́m |
3.46.4c índraṁ sómāsaḥ pradívi sutā́saḥ samudráṁ ná sraváta ā́ viśanti ||

urúm | gabhīrám | janúṣā | abhí | ugrám | viśvá-vyacasam | avatám | matīnā́m |
índram | sómāsaḥ | pra-dívi | sutā́saḥ | samudrám | ná | sravátaḥ | ā́ | viśanti ||3.46.4||

3.46.5a yáṁ sómamindra pṛthivī́dyā́vā gárbhaṁ ná mātā́ bibhṛtástvāyā́ |
3.46.5c táṁ te hinvanti támu te mṛjantyadhvaryávo vṛṣabha pā́tavā́ u ||

yám | sómam | indra | pṛthivī́dyā́vā | gárbham | ná | mātā́ | bibhṛtáḥ | tvā-yā́ |
tám | te | hinvanti | tám | ūm̐ íti | te | mṛjanti | adhvaryávaḥ | vṛṣabha | pā́tavaí | ūm̐ íti ||3.46.5||


3.47.1a marútvām̐ indra vṛṣabhó ráṇāya píbā sómamanuṣvadháṁ mádāya |
3.47.1c ā́ siñcasva jaṭháre mádhva ūrmíṁ tváṁ rā́jāsi pradívaḥ sutā́nām ||

marútvān | indra | vṛṣabháḥ | ráṇāya | píba | sómam | anu-svadhám | mádāya |
ā́ | siñcasva | jaṭháre | mádhvaḥ | ūrmím | tvám | rā́jā | asi | pra-dívaḥ | sutā́nām ||3.47.1||

3.47.2a sajóṣā indra ságaṇo marúdbhiḥ sómaṁ piba vṛtrahā́ śūra vidvā́n |
3.47.2c jahí śátrūm̐rápa mṛ́dho nudasvā́thā́bhayaṁ kṛṇuhi viśváto naḥ ||

sa-jóṣāḥ | indra | sá-gaṇaḥ | marút-bhiḥ | sómam | piba | vṛtra-hā́ | śūra | vidvā́n |
jahí | śátrūn | ápa | mṛ́dhaḥ | nudasva | átha | ábhayam | kṛṇuhi | viśvátaḥ | naḥ ||3.47.2||

3.47.3a utá ṛtúbhirṛtupāḥ pāhi sómamíndra devébhiḥ sákhibhiḥ sutáṁ naḥ |
3.47.3c yā́m̐ ā́bhajo marúto yé tvā́nváhanvṛtrámádadhustúbhyamójaḥ ||

utá | ṛtú-bhiḥ | ṛtu-pā́ḥ | pāhi | sómam | índra | devébhiḥ | sákhi-bhiḥ | sutám | naḥ |
yā́n | ā́ | ábhajaḥ | marútaḥ | yé | tvā | ánu | áhan | vṛtrám | ádadhuḥ | túbhyam | ójaḥ ||3.47.3||

3.47.4a yé tvāhihátye maghavannávardhanyé śāmbaré harivo yé gáviṣṭau |
3.47.4c yé tvā nūnámanumádanti víprāḥ píbendra sómaṁ ságaṇo marúdbhiḥ ||

yé | tvā | ahi-hátye | magha-van | ávardhan | yé | śāmbaré | hari-vaḥ | yé | gó-iṣṭau |
yé | tvā | nūnám | anu-mádanti | víprāḥ | píba | indra | sómam | sá-gaṇaḥ | marút-bhiḥ ||3.47.4||

3.47.5a marútvantaṁ vṛṣabháṁ vāvṛdhānámákavāriṁ divyáṁ śāsámíndram |
3.47.5c viśvāsā́hamávase nū́tanāyográṁ sahodā́mihá táṁ huvema ||

marútvantam | vṛṣabhám | vavṛdhānám | ákava-arim | divyám | śāsám | índram |
viśva-sáham | ávase | nū́tanāya | ugrám | sahaḥ-dā́m | ihá | tám | huvema ||3.47.5||


3.48.1a sadyó ha jātó vṛṣabháḥ kanī́naḥ prábhartumāvadándhasaḥ sutásya |
3.48.1c sādhóḥ piba pratikāmáṁ yáthā te rásāśiraḥ prathamáṁ somyásya ||

sadyáḥ | ha | jātáḥ | vṛṣabháḥ | kanī́naḥ | prá-bhartum | āvat | ándhasaḥ | sutásya |
sādhóḥ | piba | prati-kāmám | yáthā | te | rása-āśiraḥ | prathamám | somyásya ||3.48.1||

3.48.2a yájjā́yathāstádáharasya kā́me'ṁśóḥ pīyū́ṣamapibo giriṣṭhā́m |
3.48.2c táṁ te mātā́ pári yóṣā jánitrī maháḥ pitúrdáma ā́siñcadágre ||

yát | jā́yathāḥ | tát | áhaḥ | asya | kā́me | aṁśóḥ | pīyū́ṣam | apibaḥ | giri-sthā́m |
tám | te | mātā́ | pári | yóṣā | jánitrī | maháḥ | pitúḥ | dáme | ā́ | asiñcat | ágre ||3.48.2||

3.48.3a upasthā́ya mātáramánnamaiṭṭa tigmámapaśyadabhí sómamū́dhaḥ |
3.48.3c prayāváyannacaradgṛ́tso anyā́nmahā́ni cakre purudhápratīkaḥ ||

upa-sthā́ya | mātáram | ánnam | aiṭṭa | tigmám | apaśyat | abhí | sómam | ū́dhaḥ |
pra-yaváyan | acarat | gṛ́tsaḥ | anyā́n | mahā́ni | cakre | purudhá-pratīkaḥ ||3.48.3||

3.48.4a ugrásturāṣā́ḻabhíbhūtyojā yathāvaśáṁ tanvàṁ cakra eṣáḥ |
3.48.4c tváṣṭāramíndro janúṣābhibhū́yāmúṣyā sómamapibaccamū́ṣu ||

ugráḥ | turāṣā́ṭ | abhíbhūti-ojāḥ | yathā-vaśám | tanvàm | cakre | eṣáḥ |
tváṣṭāram | índraḥ | janúṣā | abhi-bhū́ya | ā-múṣya | sómam | apibat | camū́ṣu ||3.48.4||

3.48.5a śunáṁ huvema maghávānamíndramasmínbháre nṛ́tamaṁ vā́jasātau |
3.48.5c śṛṇvántamugrámūtáye samátsu ghnántaṁ vṛtrā́ṇi saṁjítaṁ dhánānām ||

śunám | huvema | maghá-vānam | índram | asmín | bháre | nṛ́-tamam | vā́ja-sātau |
śṛṇvántam | ugrám | ūtáye | samát-su | ghnántam | vṛtrā́ṇi | sam-jítam | dhánānām ||3.48.5||


3.49.1a śáṁsā mahā́míndraṁ yásminvíśvā ā́ kṛṣṭáyaḥ somapā́ḥ kā́mamávyan |
3.49.1c yáṁ sukrátuṁ dhiṣáṇe vibhvataṣṭáṁ ghanáṁ vṛtrā́ṇāṁ janáyanta devā́ḥ ||

śáṁsa | mahā́m | índram | yásmin | víśvāḥ | ā́ | kṛṣṭáyaḥ | soma-pā́ḥ | kā́mam | ávyan |
yám | su-krátum | dhiṣáṇe íti | vibhva-taṣṭám | ghanám | vṛtrā́ṇām | janáyanta | devā́ḥ ||3.49.1||

3.49.2a yáṁ nú nákiḥ pṛ́tanāsu svarā́jaṁ dvitā́ tárati nṛ́tamaṁ hariṣṭhā́m |
3.49.2c inátamaḥ sátvabhiryó ha śūṣaíḥ pṛthujráyā aminādā́yurdásyoḥ ||

yám | nú | nákiḥ | pṛ́tanāsu | sva-rā́jam | dvitā́ | tárati | nṛ́-tamam | hari-sthā́m |
iná-tamaḥ | sátva-bhiḥ | yáḥ | ha | śūṣaíḥ | pṛthu-jráyāḥ | amināt | ā́yuḥ | dásyoḥ ||3.49.2||

3.49.3a sahā́vā pṛtsú taráṇirnā́rvā vyānaśī́ ródasī mehánāvān |
3.49.3c bhágo ná kāré hávyo matīnā́ṁ pitéva cā́ruḥ suhávo vayodhā́ḥ ||

sahá-vā | pṛt-sú | taráṇiḥ | ná | árvā | vi-ānaśíḥ | ródasī íti | mehánā-vān |
bhágaḥ | ná | kāré | hávyaḥ | matīnā́m | pitā́-iva | cā́ruḥ | su-hávaḥ | vayaḥ-dhā́ḥ ||3.49.3||

3.49.4a dhartā́ divó rájasaspṛṣṭá ūrdhvó rátho ná vāyúrvásubhirniyútvān |
3.49.4c kṣapā́ṁ vastā́ janitā́ sū́ryasya víbhaktā bhāgáṁ dhiṣáṇeva vā́jam ||

dhartā́ | diváḥ | rájasaḥ | pṛṣṭáḥ | ūrdhváḥ | ráthaḥ | ná | vāyúḥ | vásu-bhiḥ | niyútvān |
kṣapā́m | vastā́ | janitā́ | sū́ryasya | ví-bhaktā | bhāgám | dhiṣáṇā-iva | vā́jam ||3.49.4||

3.49.5a śunáṁ huvema maghávānamíndramasmínbháre nṛ́tamaṁ vā́jasātau |
3.49.5c śṛṇvántamugrámūtáye samátsu ghnántaṁ vṛtrā́ṇi saṁjítaṁ dhánānām ||

śunám | huvema | maghá-vānam | índram | asmín | bháre | nṛ́-tamam | vā́ja-sātau |
śṛṇvántam | ugrám | ūtáye | samát-su | ghnántam | vṛtrā́ṇi | sam-jítam | dhánānām ||3.49.5||


3.50.1a índraḥ svā́hā pibatu yásya sóma āgátyā túmro vṛṣabhó marútvān |
3.50.1c óruvyácāḥ pṛṇatāmebhíránnairā́sya havístanvàḥ kā́mamṛdhyāḥ ||

índraḥ | svā́hā | pibatu | yásya | sómaḥ | ā-gátya | túmraḥ | vṛṣabháḥ | marútvān |
ā́ | uru-vyácāḥ | pṛṇatām | ebhíḥ | ánnaiḥ | ā́ | asya | havíḥ | tanvàḥ | kā́mam | ṛdhyāḥ ||3.50.1||

3.50.2a ā́ te saparyū́ javáse yunajmi yáyoránu pradívaḥ śruṣṭímā́vaḥ |
3.50.2c ihá tvā dheyurhárayaḥ suśipra píbā tvàsyá súṣutasya cā́roḥ ||

ā́ | te | saparyū́ íti | javáse | yunajmi | yáyoḥ | ánu | pra-dívaḥ | śruṣṭím | ā́vaḥ |
ihá | tvā | dheyuḥ | hárayaḥ | su-śipra | píba | tú | asyá | sú-sutasya | cā́roḥ ||3.50.2||

3.50.3a góbhirmimikṣúṁ dadhire supārámíndraṁ jyaíṣṭhyāya dhā́yase gṛṇānā́ḥ |
3.50.3c mandānáḥ sómaṁ papivā́m̐ ṛjīṣintsámasmábhyaṁ purudhā́ gā́ iṣaṇya ||

góbhiḥ | mimikṣúm | dadhire | su-pārám | índram | jyaíṣṭhyāya | dhā́yase | gṛṇānā́ḥ |
mandānáḥ | sómam | papi-vā́n | ṛjīṣin | sám | asmábhyam | purudhā́ | gā́ḥ | iṣaṇya ||3.50.3||

3.50.4a imáṁ kā́maṁ mandayā góbhiráśvaiścandrávatā rā́dhasā papráthaśca |
3.50.4c svaryávo matíbhistúbhyaṁ víprā índrāya vā́haḥ kuśikā́so akran ||

imám | kā́mam | mandaya | góbhiḥ | áśvaiḥ | candrá-vatā | rā́dhasā | papráthaḥ | ca |
svaḥ-yávaḥ | matí-bhiḥ | túbhyam | víprāḥ | índrāya | vā́haḥ | kuśikā́saḥ | akran ||3.50.4||

3.50.5a śunáṁ huvema maghávānamíndramasmínbháre nṛ́tamaṁ vā́jasātau |
3.50.5c śṛṇvántamugrámūtáye samátsu ghnántaṁ vṛtrā́ṇi saṁjítaṁ dhánānām ||

śunám | huvema | maghá-vānam | índram | asmín | bháre | nṛ́-tamam | vā́ja-sātau |
śṛṇvántam | ugrám | ūtáye | samát-su | ghnántam | vṛtrā́ṇi | sam-jítam | dhánānām ||3.50.5||


3.51.1a carṣaṇīdhṛ́taṁ maghávānamukthyàmíndraṁ gíro bṛhatī́rabhyànūṣata |
3.51.1c vāvṛdhānáṁ puruhūtáṁ suvṛktíbhirámartyaṁ járamāṇaṁ divédive ||

carṣaṇi-dhṛ́tam | maghá-vānam | ukthyàm | índram | gíraḥ | bṛhatī́ḥ | abhí | anūṣata |
vavṛdhānám | puru-hūtám | suvṛktí-bhiḥ | ámartyam | járamāṇam | divé-dive ||3.51.1||

3.51.2a śatákratumarṇaváṁ śākínaṁ náraṁ gíro ma índramúpa yanti viśvátaḥ |
3.51.2c vājasániṁ pūrbhídaṁ tū́rṇimaptúraṁ dhāmasā́camabhiṣā́caṁ svarvídam ||

śatá-kratum | arṇavám | śākínam | náram | gíraḥ | me | índram | úpa | yanti | viśvátaḥ |
vāja-sánim | pūḥ-bhídam | tū́rṇim | ap-túram | dhāma-sā́cam | abhi-sā́cam | svaḥ-vídam ||3.51.2||

3.51.3a ākaré vásorjaritā́ panasyate'nehásaḥ stúbha índro duvasyati |
3.51.3c vivásvataḥ sádana ā́ hí pipriyé satrāsā́hamabhimātihánaṁ stuhi ||

ā-karé | vásoḥ | jaritā́ | panasyate | anehásaḥ | stúbhaḥ | índraḥ | duvasyati |
vivásvataḥ | sádane | ā́ | hí | pipriyé | satrā-sáham | abhimāti-hánam | stuhi ||3.51.3||

3.51.4a nṛṇā́mu tvā nṛ́tamaṁ gīrbhírukthaírabhí prá vīrámarcatā sabā́dhaḥ |
3.51.4c sáṁ sáhase purumāyó jihīte námo asya pradíva éka īśe ||

nṛṇā́m | ūm̐ íti | tvā | nṛ́-tamam | gīḥ-bhíḥ | ukthaíḥ | abhí | prá | vīrám | arcata | sa-bā́dhaḥ |
sám | sáhase | puru-māyáḥ | jihīte | námaḥ | asya | pra-dívaḥ | ékaḥ | īśe ||3.51.4||

3.51.5a pūrvī́rasya niṣṣídho mártyeṣu purū́ vásūni pṛthivī́ bibharti |
3.51.5c índrāya dyā́va óṣadhīrutā́po rayíṁ rakṣanti jīráyo vánāni ||

pūrvī́ḥ | asya | niḥ-sídhaḥ | mártyeṣu | purú | vásūni | pṛthivī́ | bibharti |
índrāya | dyā́vaḥ | óṣadhīḥ | utá | ā́paḥ | rayím | rakṣanti | jīráyaḥ | vánāni ||3.51.5||

3.51.6a túbhyaṁ bráhmāṇi gíra indra túbhyaṁ satrā́ dadhire harivo juṣásva |
3.51.6c bodhyā̀pírávaso nū́tanasya sákhe vaso jaritṛ́bhyo váyo dhāḥ ||

túbhyam | bráhmāṇi | gíraḥ | indra | túbhyam | satrā́ | dadhire | hari-vaḥ | juṣásva |
bodhí | āpíḥ | ávasaḥ | nū́tanasya | sákhe | vaso íti | jaritṛ́-bhyaḥ | váyaḥ | dhāḥ ||3.51.6||

3.51.7a índra marutva ihá pāhi sómaṁ yáthā śāryāté ápibaḥ sutásya |
3.51.7c táva práṇītī táva śūra śármannā́ vivāsanti kaváyaḥ suyajñā́ḥ ||

índra | marutvaḥ | ihá | pāhi | sómam | yáthā | śāryāté | ápibaḥ | sutásya |
táva | prá-nītī | táva | śūra | śárman | ā́ | vivāsanti | kaváyaḥ | su-yajñā́ḥ ||3.51.7||

3.51.8a sá vāvaśāná ihá pāhi sómaṁ marúdbhirindra sákhibhiḥ sutáṁ naḥ |
3.51.8c jātáṁ yáttvā pári devā́ ábhūṣanmahé bhárāya puruhūta víśve ||

sáḥ | vāvaśānáḥ | ihá | pāhi | sómam | marút-bhiḥ | indra | sákhi-bhiḥ | sutám | naḥ |
jātám | yát | tvā | pári | devā́ḥ | ábhūṣan | mahé | bhárāya | puru-hūta | víśve ||3.51.8||

3.51.9a aptū́rye maruta āpíreṣó'mandanníndramánu dā́tivārāḥ |
3.51.9c tébhiḥ sākáṁ pibatu vṛtrakhādáḥ sutáṁ sómaṁ dāśúṣaḥ své sadhásthe ||

ap-tū́rye | marutaḥ | āpíḥ | eṣáḥ | ámandan | índram | ánu | dā́ti-vārāḥ |
tébhiḥ | sākám | pibatu | vṛtra-khādáḥ | sutám | sómam | dāśúṣaḥ | své | sadhá-sthe ||3.51.9||

3.51.10a idáṁ hyánvójasā sutáṁ rādhānāṁ pate |
3.51.10c píbā tvàsyá girvaṇaḥ ||

idám | hí | ánu | ójasā | sutám | rādhānām | pate |
píba | tú | asyá | girvaṇaḥ ||3.51.10||

3.51.11a yáste ánu svadhā́másatsuté ní yaccha tanvàm |
3.51.11c sá tvā mamattu somyám ||

yáḥ | te | ánu | svadhā́m | ásat | suté | ní | yaccha | tanvàm |
sáḥ | tvā | mamattu | somyám ||3.51.11||

3.51.12a prá te aśnotu kukṣyóḥ préndra bráhmaṇā śíraḥ |
3.51.12c prá bāhū́ śūra rā́dhase ||

prá | te | aśnotu | kukṣyóḥ | prá | indra | bráhmaṇā | śíraḥ |
prá | bāhū́ íti | śūra | rā́dhase ||3.51.12||


3.52.1a dhānā́vantaṁ karambhíṇamapūpávantamukthínam |
3.52.1c índra prātárjuṣasva naḥ ||

dhānā́-vantam | karambhíṇam | apūpá-vantam | ukthínam |
índra | prātáḥ | juṣasva | naḥ ||3.52.1||

3.52.2a puroḻā́śaṁ pacatyàṁ juṣásvendrā́ gurasva ca |
3.52.2c túbhyaṁ havyā́ni sisrate ||

puroḻā́śam | pacatyàm | juṣásva | indra | ā́ | gurasva | ca |
túbhyam | havyā́ni | sisrate ||3.52.2||

3.52.3a puroḻā́śaṁ ca no gháso joṣáyāse gíraśca naḥ |
3.52.3c vadhūyúriva yóṣaṇām ||

puroḻā́śam | ca | naḥ | ghásaḥ | joṣáyāse | gíraḥ | ca | naḥ |
vadhūyúḥ-iva | yóṣaṇām ||3.52.3||

3.52.4a puroḻā́śaṁ sanaśruta prātaḥsāvé juṣasva naḥ |
3.52.4c índra kráturhí te bṛhán ||

puroḻā́śam | sana-śruta | prātaḥ-sāvé | juṣasva | naḥ |
índra | krátuḥ | hí | te | bṛhán ||3.52.4||

3.52.5a mā́dhyaṁdinasya sávanasya dhānā́ḥ puroḻā́śamindra kṛṣvehá cā́rum |
3.52.5c prá yátstotā́ jaritā́ tū́rṇyartho vṛṣāyámāṇa úpa gīrbhírī́ṭṭe ||

mā́dhyaṁdinasya | sávanasya | dhānā́ḥ | puroḻā́śam | indra | kṛṣva | ihá | cā́rum |
prá | yát | stotā́ | jaritā́ | tū́rṇi-arthaḥ | vṛṣa-yámāṇaḥ | úpa | gīḥ-bhíḥ | ī́ṭṭe ||3.52.5||

3.52.6a tṛtī́ye dhānā́ḥ sávane puruṣṭuta puroḻā́śamā́hutaṁ māmahasva naḥ |
3.52.6c ṛbhumántaṁ vā́javantaṁ tvā kave práyasvanta úpa śikṣema dhītíbhiḥ ||

tṛtī́ye | dhānā́ḥ | sávane | puru-stuta | puroḻā́śam | ā́-hutam | mamahasva | naḥ |
ṛbhu-mántam | vā́ja-vantam | tvā | kave | práyasvantaḥ | úpa | śikṣema | dhītí-bhiḥ ||3.52.6||

3.52.7a pūṣaṇváte te cakṛmā karambháṁ hárivate háryaśvāya dhānā́ḥ |
3.52.7c apūpámaddhi ságaṇo marúdbhiḥ sómaṁ piba vṛtrahā́ śūra vidvā́n ||

pūṣaṇ-váte | te | cakṛma | karambhám | hári-vate | hári-aśvāya | dhānā́ḥ |
apūpám | addhi | sá-gaṇaḥ | marút-bhiḥ | sómam | piba | vṛtra-hā́ | śūra | vidvā́n ||3.52.7||

3.52.8a práti dhānā́ bharata tū́yamasmai puroḻā́śaṁ vīrátamāya nṛṇā́m |
3.52.8c divédive sadṛ́śīrindra túbhyaṁ várdhantu tvā somapéyāya dhṛṣṇo ||

práti | dhānā́ḥ | bharata | tū́yam | asmai | puroḻā́śam | vīrá-tamāya | nṛṇā́m |
divé-dive | sa-dṛ́śīḥ | indra | túbhyam | várdhantu | tvā | soma-péyāya | dhṛṣṇo íti ||3.52.8||


3.53.1a índrāparvatā bṛhatā́ ráthena vāmī́ríṣa ā́ vahataṁ suvī́rāḥ |
3.53.1c vītáṁ havyā́nyadhvaréṣu devā várdhethāṁ gīrbhíríḻayā mádantā ||

índrāparvatā | bṛhatā́ | ráthena | vāmī́ḥ | íṣaḥ | ā́ | vahatam | su-vī́rāḥ |
vītám | havyā́ni | adhvaréṣu | devā | várdhethām | gīḥ-bhíḥ | íḻayā | mádantā ||3.53.1||

3.53.2a tíṣṭhā sú kaṁ maghavanmā́ párā gāḥ sómasya nú tvā súṣutasya yakṣi |
3.53.2c pitúrná putráḥ sícamā́ rabhe ta índra svā́diṣṭhayā girā́ śacīvaḥ ||

tíṣṭha | sú | kam | magha-van | mā́ | párā | gāḥ | sómasya | nú | tvā | sú-sutasya | yakṣi |
pitúḥ | ná | putráḥ | sícam | ā́ | rabhe | te | índra | svā́diṣṭhayā | girā́ | śacī-vaḥ ||3.53.2||

3.53.3a śáṁsāvādhvaryo práti me gṛṇīhī́ndrāya vā́haḥ kṛṇavāva júṣṭam |
3.53.3c édáṁ barhíryájamānasya sīdā́thā ca bhūdukthámíndrāya śastám ||

śáṁsāva | adhvaryo íti | práti | me | gṛṇīhi | índrāya | vā́haḥ | kṛṇavāva | júṣṭam |
ā́ | idám | barhíḥ | yájamānasya | sīda | átha | ca | bhūt | ukthám | índrāya | śastám ||3.53.3||

3.53.4a jāyédástaṁ maghavantsédu yónistádíttvā yuktā́ hárayo vahantu |
3.53.4c yadā́ kadā́ ca sunávāma sómamagníṣṭvā dūtó dhanvātyáccha ||

jāyā́ | ít | ástam | magha-van | sā́ | ít | ūm̐ íti | yóniḥ | tát | ít | tvā | yuktā́ḥ | hárayaḥ | vahantu |
yadā́ | kadā́ | ca | sunávāma | sómam | agníḥ | tvā | dūtáḥ | dhanvāti | áccha ||3.53.4||

3.53.5a párā yāhi maghavannā́ ca yāhī́ndra bhrātarubhayátrā te ártham |
3.53.5c yátrā ráthasya bṛható nidhā́naṁ vimócanaṁ vājíno rā́sabhasya ||

párā | yāhi | magha-van | ā́ | ca | yāhi | índra | bhrātaḥ | ubhayátra | te | ártham |
yátra | ráthasya | bṛhatáḥ | ni-dhā́nam | vi-mócanam | vājínaḥ | rā́sabhasya ||3.53.5||

3.53.6a ápāḥ sómamástamindra prá yāhi kalyāṇī́rjāyā́ suráṇaṁ gṛhé te |
3.53.6c yátrā ráthasya bṛható nidhā́naṁ vimócanaṁ vājíno dákṣiṇāvat ||

ápāḥ | sómam | ástam | indra | prá | yāhi | kalyāṇī́ḥ | jāyā́ | su-ráṇam | gṛhé | te |
yátra | ráthasya | bṛhatáḥ | ni-dhā́nam | vi-mócanam | vājínaḥ | dákṣiṇā-vat ||3.53.6||

3.53.7a imé bhojā́ áṅgiraso vírūpā divásputrā́so ásurasya vīrā́ḥ |
3.53.7c viśvā́mitrāya dádato maghā́ni sahasrasāvé prá tiranta ā́yuḥ ||

imé | bhojā́ḥ | áṅgirasaḥ | ví-rūpāḥ | diváḥ | putrā́saḥ | ásurasya | vīrā́ḥ |
viśvā́mitrāya | dádataḥ | maghā́ni | sahasra-sāvé | prá | tirante | ā́yuḥ ||3.53.7||

3.53.8a rūpáṁrūpaṁ maghávā bobhavīti māyā́ḥ kṛṇvānástanvàṁ pári svā́m |
3.53.8c tríryáddiváḥ pári muhūrtámā́gātsvaírmántrairánṛtupā ṛtā́vā ||

rūpám-rūpam | maghá-vā | bobhavīti | māyā́ḥ | kṛṇvānáḥ | tanvàm | pári | svā́m |
tríḥ | yát | diváḥ | pári | muhūrtám | ā́ | ágāt | svaíḥ | mántraiḥ | ánṛtu-pāḥ | ṛtá-vā ||3.53.8||

3.53.9a mahā́m̐ ṛ́ṣirdevajā́ devájūtó'stabhnātsíndhumarṇaváṁ nṛcákṣāḥ |
3.53.9c viśvā́mitro yádávahatsudā́samápriyāyata kuśikébhiríndraḥ ||

mahā́n | ṛ́ṣiḥ | deva-jā́ḥ | devá-jūtaḥ | ástabhnāt | síndhum | arṇavám | nṛ-cákṣāḥ |
viśvā́mitraḥ | yát | ávahat | su-dā́sam | ápriyāyata | kuśikébhiḥ | índraḥ ||3.53.9||

3.53.10a haṁsā́ iva kṛṇutha ślókamádribhirmádanto gīrbhíradhvaré suté sácā |
3.53.10c devébhirviprā ṛṣayo nṛcakṣaso ví pibadhvaṁ kuśikāḥ somyáṁ mádhu ||

haṁsā́ḥ-iva | kṛṇutha | ślókam | ádri-bhiḥ | mádantaḥ | gīḥ-bhíḥ | adhvaré | suté | sácā |
devébhiḥ | viprāḥ | ṛṣayaḥ | nṛ-cakṣasaḥ | ví | pibadhvam | kuśikāḥ | somyám | mádhu ||3.53.10||

3.53.11a úpa préta kuśikāścetáyadhvamáśvaṁ rāyé prá muñcatā sudā́saḥ |
3.53.11c rā́jā vṛtráṁ jaṅghanatprā́gápāgúdagáthā yajāte vára ā́ pṛthivyā́ḥ ||

úpa | prá | ita | kuśikāḥ | cetáyadhvam | áśvam | rāyé | prá | muñcata | su-dā́saḥ |
rā́jā | vṛtrám | jaṅghanat | prā́k | ápāk | údak | átha | yajāte | váre | ā́ | pṛthivyā́ḥ ||3.53.11||

3.53.12a yá imé ródasī ubhé ahámíndramátuṣṭavam |
3.53.12c viśvā́mitrasya rakṣati bráhmedáṁ bhā́rataṁ jánam ||

yáḥ | imé íti | ródasī íti | ubhé íti | ahám | índram | átustavam |
viśvā́mitrasya | rakṣati | bráhma | idám | bhā́ratam | jánam ||3.53.12||

3.53.13a viśvā́mitrā arāsata bráhméndrāya vajríṇe |
3.53.13c káradínnaḥ surā́dhasaḥ ||

viśvā́mitrāḥ | arāsata | bráhma | índrāya | vajríṇe |
kárat | ít | naḥ | su-rā́dhasaḥ ||3.53.13||

3.53.14a kíṁ te kṛṇvanti kī́kaṭeṣu gā́vo nā́śíraṁ duhré ná tapanti gharmám |
3.53.14c ā́ no bhara prámagandasya védo naicāśākháṁ maghavanrandhayā naḥ ||

kím | te | kṛṇvanti | kī́kaṭeṣu | gā́vaḥ | ná | ā-śíran | duhré | ná | tapanti | gharmám |
ā́ | naḥ | bhara | prá-magandasya | védaḥ | naicā-śākhám | magha-van | randhaya | naḥ ||3.53.14||

3.53.15a sasarparī́rámatiṁ bā́dhamānā bṛhánmimāya jamádagnidattā |
3.53.15c ā́ sū́ryasya duhitā́ tatāna śrávo devéṣvamṛ́tamajuryám ||

sasarparī́ḥ | ámatim | bā́dhamānā | bṛhát | mimāya | jamádagni-dattā |
ā́ | sū́ryasya | duhitā́ | tatāna | śrávaḥ | devéṣu | amṛ́tam | ajuryám ||3.53.15||

3.53.16a sasarparī́rabharattū́yamebhyó'dhi śrávaḥ pā́ñcajanyāsu kṛṣṭíṣu |
3.53.16c sā́ pakṣyā̀ návyamā́yurdádhānā yā́ṁ me palastijamadagnáyo dadúḥ ||

sasarparī́ḥ | abharat | tū́yam | ebhyaḥ | ádhi | śrávaḥ | pā́ñca-janyāsu | kṛṣṭíṣu |
sā́ | pakṣyā̀ | návyam | ā́yuḥ | dádhānā | yā́m | me | palasti-jamadagnáyaḥ | dadúḥ ||3.53.16||

3.53.17a sthiraú gā́vau bhavatāṁ vīḻúrákṣo méṣā́ ví varhi mā́ yugáṁ ví śāri |
3.53.17c índraḥ pātalyè dadatāṁ śárītoráriṣṭaneme abhí naḥ sacasva ||

sthiraú | gā́vau | bhavatām | vīḻúḥ | ákṣaḥ | mā́ | īṣā́ | ví | varhi | mā́ | yugám | ví | śāri |
índraḥ | pātalyè3 íti | dadatām | śárītoḥ | áriṣṭa-neme | abhí | naḥ | sacasva ||3.53.17||

3.53.18a bálaṁ dhehi tanū́ṣu no bálamindrānaḻútsu naḥ |
3.53.18c bálaṁ tokā́ya tánayāya jīváse tváṁ hí baladā́ ási ||

bálam | dhehi | tanū́ṣu | naḥ | bálam | indra | anaḻút-su | naḥ |
bálam | tokā́ya | tánayāya | jīváse | tvám | hí | bala-dā́ḥ | ási ||3.53.18||

3.53.19a abhí vyayasva khadirásya sā́ramójo dhehi spandané śiṁśápāyām |
3.53.19c ákṣa vīḻo vīḻita vīḻáyasva mā́ yā́mādasmā́dáva jīhipo naḥ ||

abhí | vyayasva | khadirásya | sā́ram | ójaḥ | dhehi | spandané | śiṁśápāyām |
ákṣa | vīḻo íti | vīḻita | vīḻáyasva | mā́ | yā́māt | asmā́t | áva | jīhipaḥ | naḥ ||3.53.19||

3.53.20a ayámasmā́nvánaspátirmā́ ca hā́ mā́ ca rīriṣat |
3.53.20c svastyā́ gṛhébhya ā́vasā́ ā́ vimócanāt ||

ayám | asmā́n | vánaspátiḥ | mā́ | ca | hā́ḥ | mā́ | ca | ririṣat |
svastí | ā́ | gṛhébhyaḥ | ā́ | ava-saí | ā́ | vi-mócanāt ||3.53.20||

3.53.21a índrotíbhirbahulā́bhirno adyá yācchreṣṭhā́bhirmaghavañchūra jinva |
3.53.21c yó no dvéṣṭyádharaḥ sáspadīṣṭa yámu dviṣmástámu prāṇó jahātu ||

índra | ūtí-bhiḥ | bahulā́bhiḥ | naḥ | adyá | yāt-śreṣṭhā́bhiḥ | magha-van | śūra | jinva |
yáḥ | naḥ | dvéṣṭi | ádharaḥ | sáḥ | padīṣṭa | yám | ūm̐ íti | dviṣmáḥ | tám | ūm̐ íti | prāṇáḥ | jahātu ||3.53.21||

3.53.22a paraśúṁ cidví tapati śimbaláṁ cidví vṛścati |
3.53.22c ukhā́ cidindra yéṣantī práyastā phénamasyati ||

paraśúm | cit | ví | tapati | śimbalám | cit | ví | vṛścati |
ukhā́ | cit | indra | yéṣantī | prá-yastā | phénam | asyati ||3.53.22||

3.53.23a ná sā́yakasya cikite janāso lodháṁ nayanti páśu mányamānāḥ |
3.53.23c nā́vājinaṁ vājínā hāsayanti ná gardabháṁ puró áśvānnayanti ||

ná | sā́yakasya | cikite | janāsaḥ | lodhám | nayanti | páśu | mányamānāḥ |
ná | ávājinam | vājínā | hāsayanti | ná | gardabhám | puráḥ | áśvāt | nayanti ||3.53.23||

3.53.24a imá indra bharatásya putrā́ apapitváṁ cikiturná prapitvám |
3.53.24c hinvántyáśvamáraṇaṁ ná nítyaṁ jyā̀vājaṁ pári ṇayantyājaú ||

imé | indra | bharatásya | putrā́ḥ | apa-pitvám | cikituḥ | ná | pra-pitvám |
hinvánti | áśvam | áraṇam | ná | nítyam | jyā̀-vājam | pári | nayanti | ājaú ||3.53.24||


3.54.1a imáṁ mahé vidathyā̀ya śūṣáṁ śáśvatkṛ́tva ī́ḍyāya prá jabhruḥ |
3.54.1c śṛṇótu no dámyebhiránīkaiḥ śṛṇótvagnírdivyaírájasraḥ ||

imám | mahé | vidathyā̀ya | śūṣám | śáśvat | kṛ́tvaḥ | ī́ḍyāya | prá | jabhruḥ |
śṛṇótu | naḥ | dámyebhiḥ | ánīkaiḥ | śṛṇótu | agníḥ | divyaíḥ | ájasraḥ ||3.54.1||

3.54.2a máhi mahé divé arcā pṛthivyaí kā́mo ma iccháñcarati prajānán |
3.54.2c yáyorha stóme vidátheṣu devā́ḥ saparyávo mādáyante sácāyóḥ ||

máhi | mahé | divé | arca | pṛthivyaí | kā́maḥ | me | icchán | carati | pra-jānán |
yáyoḥ | ha | stóme | vidátheṣu | devā́ḥ | saparyávaḥ | mādáyante | sácā | āyóḥ ||3.54.2||

3.54.3a yuvórṛtáṁ rodasī satyámastu mahé ṣú ṇaḥ suvitā́ya prá bhūtam |
3.54.3c idáṁ divé námo agne pṛthivyaí saparyā́mi práyasā yā́mi rátnam ||

yuvóḥ | ṛtám | rodasī íti | satyám | astu | mahé | sú | naḥ | su-vitā́ya | prá | bhūtam |
idám | divé | námaḥ | agne | pṛthivyaí | saparyā́mi | práyasā | yā́mi | rátnam ||3.54.3||

3.54.4a utó hí vāṁ pūrvyā́ āvividrá ṛ́tāvarī rodasī satyavā́caḥ |
3.54.4c náraścidvāṁ samithé śū́rasātau vavandiré pṛthivi vévidānāḥ ||

utó íti | hí | vām | pūrvyā́ḥ | ā-vividré | ṛ́tavarī ítyṛ́ta-varī | rodasī íti | satya-vā́caḥ |
náraḥ | cit | vām | sam-ithé | śū́ra-sātau | vavandiré | pṛthivi | vévidānāḥ ||3.54.4||

3.54.5a kó addhā́ veda ká ihá prá vocaddevā́m̐ ácchā pathyā̀ kā́ sámeti |
3.54.5c dádṛśra eṣāmavamā́ sádāṁsi páreṣu yā́ gúhyeṣu vratéṣu ||

káḥ | addhā́ | veda | káḥ | ihá | prá | vocat | devā́n | áccha | pathyā̀ | kā́ | sám | eti |
dádṛśre | eṣām | avamā́ | sádāṁsi | páreṣu | yā́ | gúhyeṣu | vratéṣu ||3.54.5||

3.54.6a kavírnṛcákṣā abhí ṣīmacaṣṭa ṛtásya yónā víghṛte mádantī |
3.54.6c nā́nā cakrāte sádanaṁ yáthā véḥ samānéna krátunā saṁvidāné ||

kavíḥ | nṛ-cákṣāḥ | abhí | sīm | acaṣṭa | ṛtásya | yónā | víghṛte íti ví-ghṛte | mádantī íti |
nā́nā | cakrāte íti | sádanam | yáthā | véḥ | samānéna | krátunā | saṁvidāné íti sam-vidāné ||3.54.6||

3.54.7a samānyā́ víyute dūréante dhruvé padé tasthaturjāgarū́ke |
3.54.7c utá svásārā yuvatī́ bhávantī ā́du bruvāte mithunā́ni nā́ma ||

samānyā́ | víyute íti ví-yute | dūréante íti dūré-ante | dhruvé | padé | tasthatuḥ | jāgarū́ke |
utá | svásārā | yuvatī́ íti | bhávantī íti | ā́t | ūm̐ íti | bruvāte íti | mithunā́ni | nā́ma ||3.54.7||

3.54.8a víśvédeté jánimā sáṁ vivikto mahó devā́nbíbhratī ná vyathete |
3.54.8c éjaddhruváṁ patyate víśvamékaṁ cáratpatatrí víṣuṇaṁ ví jātám ||

víśvā | ít | eté íti | jánima | sám | viviktaḥ | maháḥ | devā́n | bíbhratī íti | ná | vyathete íti |
éjat | dhruvám | patyate | víśvam | ékam | cárat | patatrí | víṣuṇam | ví | jātám ||3.54.8||

3.54.9a sánā purāṇámádhyemyārā́nmaháḥ pitúrjanitúrjāmí tánnaḥ |
3.54.9c devā́so yátra panitā́ra évairuraú pathí vyùte tasthúrantáḥ ||

sánā | purāṇám | ádhi | emi | ārā́t | maháḥ | pitúḥ | janitúḥ | jāmí | tát | naḥ |
devā́saḥ | yátra | panitā́raḥ | évaiḥ | uraú | pathí | ví-ute | tasthúḥ | antáríti ||3.54.9||

3.54.10a imáṁ stómaṁ rodasī prá bravīmyṛdūdárāḥ śṛṇavannagnijihvā́ḥ |
3.54.10c mitráḥ samrā́jo váruṇo yúvāna ādityā́saḥ kaváyaḥ paprathānā́ḥ ||

imám | stómam | rodasī íti | prá | bravīmi | ṛdūdárāḥ | śṛṇavan | agni-jihvā́ḥ |
mitráḥ | sam-rā́jaḥ | váruṇaḥ | yúvānaḥ | ādityā́saḥ | kaváyaḥ | paprathānā́ḥ ||3.54.10||

3.54.11a híraṇyapāṇiḥ savitā́ sujihvástrírā́ divó vidáthe pátyamānaḥ |
3.54.11c devéṣu ca savitaḥ ślókamáśrerā́dasmábhyamā́ suva sarvátātim ||

híraṇya-pāṇiḥ | savitā́ | su-jihváḥ | tríḥ | ā́ | diváḥ | vidáthe | pátyamānaḥ |
devéṣu | ca | savitaríti | ślókam | áśreḥ | ā́t | asmábhyam | ā́ | suva | sarvá-tātim ||3.54.11||

3.54.12a sukṛ́tsupāṇíḥ svávām̐ ṛtā́vā devástváṣṭā́vase tā́ni no dhāt |
3.54.12c pūṣaṇvánta ṛbhavo mādayadhvamūrdhvágrāvāṇo adhvarámataṣṭa ||

su-kṛ́t | su-pāṇíḥ | svá-vān | ṛtá-vā | deváḥ | tváṣṭā | ávase | tā́ni | naḥ | dhāt |
pūṣaṇ-vántaḥ | ṛbhavaḥ | mādayadhvam | ūrdhvá-grāvāṇaḥ | adhvarám | ataṣṭa ||3.54.12||

3.54.13a vidyúdrathā marúta ṛṣṭimánto divó máryā ṛtájātā ayā́saḥ |
3.54.13c sárasvatī śṛṇavanyajñíyāso dhā́tā rayíṁ sahávīraṁ turāsaḥ ||

vidyút-rathāḥ | marútaḥ | ṛṣṭi-mántaḥ | diváḥ | máryāḥ | ṛtá-jātāḥ | ayā́saḥ |
sárasvatī | śṛṇavan | yajñíyāsaḥ | dhā́ta | rayím | sahá-vīram | turāsaḥ ||3.54.13||

3.54.14a víṣṇuṁ stómāsaḥ purudasmámarkā́ bhágasyeva kāríṇo yā́mani gman |
3.54.14c urukramáḥ kakuhó yásya pūrvī́rná mardhanti yuvatáyo jánitrīḥ ||

víṣṇum | stómāsaḥ | puru-dasmám | arkā́ḥ | bhágasya-iva | kāríṇaḥ | yā́mani | gman |
uru-kramáḥ | kakuháḥ | yásya | pūrvī́ḥ | ná | mardhanti | yuvatáyaḥ | jánitrīḥ ||3.54.14||

3.54.15a índro víśvairvīryaìḥ pátyamāna ubhé ā́ paprau ródasī mahitvā́ |
3.54.15c puraṁdaró vṛtrahā́ dhṛṣṇúṣeṇaḥ saṁgṛ́bhyā na ā́ bharā bhū́ri paśváḥ ||

índraḥ | víśvaiḥ | vīryaìḥ | pátyamānaḥ | ubhé íti | ā́ | paprau | ródasī íti | mahi-tvā́ |
puram-daráḥ | vṛtra-hā́ | dhṛṣṇú-senaḥ | sam-gṛ́bhya | naḥ | ā́ | bhara | bhū́ri | paśváḥ ||3.54.15||

3.54.16a nā́satyā me pitárā bandhupṛ́cchā sajātyàmaśvínoścā́ru nā́ma |
3.54.16c yuváṁ hí sthó rayidaú no rayīṇā́ṁ dātráṁ rakṣethe ákavairádabdhā ||

nā́satyā | me | pitárā | bandhu-pṛ́cchā | sa-jātyàm | aśvínoḥ | cā́ru | nā́ma |
yuvám | hí | stháḥ | rayi-daú | naḥ | rayīṇā́m | dātrám | rakṣethe íti | ákavaiḥ | ádabdhā ||3.54.16||

3.54.17a maháttádvaḥ kavayaścā́ru nā́ma yáddha devā bhávatha víśva índre |
3.54.17c sákha ṛbhúbhiḥ puruhūta priyébhirimā́ṁ dhíyaṁ sātáye takṣatā naḥ ||

mahát | tát | vaḥ | kavayaḥ | cā́ru | nā́ma | yát | ha | devāḥ | bhávatha | víśve | índre |
sákhā | ṛbhú-bhiḥ | puru-hūta | priyébhiḥ | imā́m | dhíyam | sātáye | takṣata | naḥ ||3.54.17||

3.54.18a aryamā́ ṇo áditiryajñíyāsó'dabdhāni váruṇasya vratā́ni |
3.54.18c yuyóta no anapatyā́ni gántoḥ prajā́vānnaḥ paśumā́m̐ astu gātúḥ ||

aryamā́ | naḥ | áditiḥ | yajñíyāsaḥ | ádabdhāni | váruṇasya | vratā́ni |
yuyóta | naḥ | anapatyā́ni | gántoḥ | prajā́-vān | naḥ | paśu-mā́n | astu | gātúḥ ||3.54.18||

3.54.19a devā́nāṁ dūtáḥ purudhá prásūtó'nāgānno vocatu sarvátātā |
3.54.19c śṛṇótu naḥ pṛthivī́ dyaúrutā́paḥ sū́ryo nákṣatrairurvàntárikṣam ||

devā́nām | dūtáḥ | purudhá | prá-sūtaḥ | ánāgān | naḥ | vocatu | sarvá-tātā |
śṛṇótu | naḥ | pṛthivī́ | dyaúḥ | utá | ā́paḥ | sū́ryaḥ | nákṣatraiḥ | urú | antárikṣam ||3.54.19||

3.54.20a śṛṇvántu no vṛ́ṣaṇaḥ párvatāso dhruvákṣemāsa íḻayā mádantaḥ |
3.54.20c ādityaírno áditiḥ śṛṇotu yácchantu no marútaḥ śárma bhadrám ||

śṛṇvántu | naḥ | vṛ́ṣaṇaḥ | párvatāsaḥ | dhruvá-kṣemāsaḥ | íḻayā | mádantaḥ |
ādityaíḥ | naḥ | áditiḥ | śṛṇotu | yácchantu | naḥ | marútaḥ | śárma | bhadrám ||3.54.20||

3.54.21a sádā sugáḥ pitumā́m̐ astu pánthā mádhvā devā óṣadhīḥ sáṁ pipṛkta |
3.54.21c bhágo me agne sakhyé ná mṛdhyā údrāyó aśyāṁ sádanaṁ purukṣóḥ ||

sádā | su-gáḥ | pitu-mā́n | astu | pánthā | mádhvā | devāḥ | óṣadhīḥ | sám | pipṛkta |
bhágaḥ | me | agne | sakhyé | ná | mṛdhyā̀ḥ | út | rāyáḥ | aśyām | sádanam | puru-kṣóḥ ||3.54.21||

3.54.22a svádasva havyā́ sámíṣo didīhyasmadryàksáṁ mimīhi śrávāṁsi |
3.54.22c víśvām̐ agne pṛtsú tā́ñjeṣi śátrūnáhā víśvā sumánā dīdihī naḥ ||

svádasva | havyā́ | sám | íṣaḥ | didīhi | asmadryàk | sám | mimīhi | śrávāṁsi |
víśvān | agne | pṛt-sú | tā́n | jeṣi | śátrūn | áhā | víśvā | su-mánāḥ | dīdihi | naḥ ||3.54.22||


3.55.1a uṣásaḥ pū́rvā ádha yádvyūṣúrmahádví jajñe akṣáraṁ padé góḥ |
3.55.1c vratā́ devā́nāmúpa nú prabhū́ṣanmaháddevā́nāmasuratvámékam ||

uṣásaḥ | pū́rvāḥ | ádha | yát | vi-ūṣúḥ | mahát | ví | jajñe | akṣáram | padé | góḥ |
vratā́ | devā́nām | úpa | nú | pra-bhū́ṣan | mahát | devā́nām | asura-tvám | ékam ||3.55.1||

3.55.2a mó ṣū́ ṇo átra juhuranta devā́ mā́ pū́rve agne pitáraḥ padajñā́ḥ |
3.55.2c purāṇyóḥ sádmanoḥ ketúrantármaháddevā́nāmasuratvámékam ||

mó íti | sú | naḥ | átra | juhuranta | devā́ḥ | mā́ | pū́rve | agne | pitáraḥ | pada-jñā́ḥ |
purāṇyóḥ | sádmanoḥ | ketúḥ | antáḥ | mahát | devā́nām | asura-tvám | ékam ||3.55.2||

3.55.3a ví me purutrā́ patayanti kā́māḥ śámyácchā dīdye pūrvyā́ṇi |
3.55.3c sámiddhe agnā́vṛtámídvadema maháddevā́nāmasuratvámékam ||

ví | me | puru-trā́ | patayanti | kā́māḥ | śámi | áccha | dīdye | pūrvyā́ṇi |
sám-iddhe | agnaú | ṛtám | ít | vadema | mahát | devā́nām | asura-tvám | ékam ||3.55.3||

3.55.4a samānó rā́jā víbhṛtaḥ purutrā́ śáye śayā́su práyuto vánā́nu |
3.55.4c anyā́ vatsáṁ bhárati kṣéti mātā́ maháddevā́nāmasuratvámékam ||

samānáḥ | rā́jā | ví-bhṛtaḥ | puru-trā́ | śáye | śayā́su | prá-yutaḥ | vánā | ánu |
anyā́ | vatsám | bhárati | kṣéti | mātā́ | mahát | devā́nām | asura-tvám | ékam ||3.55.4||

3.55.5a ākṣítpū́rvāsváparā anūrútsadyó jātā́su táruṇīṣvantáḥ |
3.55.5c antárvatīḥ suvate ápravītā maháddevā́nāmasuratvámékam ||

ā-kṣít | pū́rvāsu | áparāḥ | anūrút | sadyáḥ | jātā́su | táruṇīṣu | antáríti |
antáḥ-vatīḥ | suvate | ápra-vītāḥ | mahát | devā́nām | asura-tvám | ékam ||3.55.5||

3.55.6a śayúḥ parástādádha nú dvimātā́bandhanáścarati vatsá ékaḥ |
3.55.6c mitrásya tā́ váruṇasya vratā́ni maháddevā́nāmasuratvámékam ||

śayúḥ | parástāt | ádha | nú | dvi-mātā́ | abandhanáḥ | carati | vatsáḥ | ékaḥ |
mitrásya | tā́ | váruṇasya | vratā́ni | mahát | devā́nām | asura-tvám | ékam ||3.55.6||

3.55.7a dvimātā́ hótā vidátheṣu samrā́ḻánvágraṁ cárati kṣéti budhnáḥ |
3.55.7c prá ráṇyāni raṇyavā́co bharante maháddevā́nāmasuratvámékam ||

dvi-mātā́ | hótā | vidátheṣu | sam-rā́ṭ | ánu | ágram | cárati | kṣéti | budhnáḥ |
prá | ráṇyāni | raṇya-vā́caḥ | bharante | mahát | devā́nām | asura-tvám | ékam ||3.55.7||

3.55.8a śū́rasyeva yúdhyato antamásya pratīcī́naṁ dadṛśe víśvamāyát |
3.55.8c antármatíścarati niṣṣídhaṁ górmaháddevā́nāmasuratvámékam ||

śū́rasya-iva | yúdhyataḥ | antamásya | pratīcī́nam | dadṛśe | víśvam | ā-yát |
antáḥ | matíḥ | carati | niḥ-sídham | góḥ | mahát | devā́nām | asura-tvám | ékam ||3.55.8||

3.55.9a ní veveti palitó dūtá āsvantármahā́m̐ścarati rocanéna |
3.55.9c vápūṁṣi bíbhradabhí no ví caṣṭe maháddevā́nāmasuratvámékam ||

ní | veveti | palitáḥ | dūtáḥ | āsu | antáḥ | mahā́n | carati | rocanéna |
vápūṁṣi | bíbhrat | abhí | naḥ | ví | caṣṭe | mahát | devā́nām | asura-tvám | ékam ||3.55.9||

3.55.10a víṣṇurgopā́ḥ paramáṁ pāti pā́thaḥ priyā́ dhā́mānyamṛ́tā dádhānaḥ |
3.55.10c agníṣṭā́ víśvā bhúvanāni veda maháddevā́nāmasuratvámékam ||

víṣṇuḥ | gopā́ḥ | paramám | pāti | pā́thaḥ | priyā́ | dhā́māni | amṛ́tā | dádhānaḥ |
agníḥ | tā́ | víśvā | bhúvanāni | veda | mahát | devā́nām | asura-tvám | ékam ||3.55.10||

3.55.11a nā́nā cakrāte yamyā̀ vápūṁṣi táyoranyádrócate kṛṣṇámanyát |
3.55.11c śyā́vī ca yádáruṣī ca svásārau maháddevā́nāmasuratvámékam ||

nā́nā | cakrāte íti | yamyā̀ | vápūṁṣi | táyoḥ | anyát | rócate | kṛṣṇám | anyát |
śyā́vī | ca | yát | áruṣī | ca | svásārau | mahát | devā́nām | asura-tvám | ékam ||3.55.11||

3.55.12a mātā́ ca yátra duhitā́ ca dhenū́ sabardúghe dhāpáyete samīcī́ |
3.55.12c ṛtásya té sádasīḻe antármaháddevā́nāmasuratvámékam ||

mātā́ | ca | yátra | duhitā́ | ca | dhenū́ íti | sabardúghe íti sabaḥ-dúghe | dhāpáyete íti | samīcī́ íti sam-īcī́ |
ṛtásya | te íti | sádasi | īḻe | antáḥ | mahát | devā́nām | asura-tvám | ékam ||3.55.12||

3.55.13a anyásyā vatsáṁ rihatī́ mimāya káyā bhuvā́ ní dadhe dhenúrū́dhaḥ |
3.55.13c ṛtásya sā́ páyasāpinvatéḻā maháddevā́nāmasuratvámékam ||

anyásyāḥ | vatsám | rihatī́ | mimāya | káyā | bhuvā́ | ní | dadhe | dhenúḥ | ū́dhaḥ |
ṛtásya | sā́ | páyasā | apinvata | íḻā | mahát | devā́nām | asura-tvám | ékam ||3.55.13||

3.55.14a pádyā vaste pururū́pā vápūṁṣyūrdhvā́ tasthau tryáviṁ rérihāṇā |
3.55.14c ṛtásya sádma ví carāmi vidvā́nmaháddevā́nāmasuratvámékam ||

pádyā | vaste | puru-rū́pā | vápūṁṣi | ūrdhvā́ | tasthau | tri-ávim | rérihāṇā |
ṛtásya | sádma | ví | carāmi | vidvā́n | mahát | devā́nām | asura-tvám | ékam ||3.55.14||

3.55.15a padé iva níhite dasmé antástáyoranyádgúhyamāvíranyát |
3.55.15c sadhrīcīnā́ pathyā̀ sā́ víṣūcī maháddevā́nāmasuratvámékam ||

padé ivéti padé-iva | níhite íti ní-hite | dasmé | antáríti | táyoḥ | anyát | gúhyam | āvíḥ | anyát |
sadhrīcīnā́ | pathyā̀ | sā́ | víṣūcī | mahát | devā́nām | asura-tvám | ékam ||3.55.15||

3.55.16a ā́ dhenávo dhunayantāmáśiśvīḥ sabardúghāḥ śaśayā́ ápradugdhāḥ |
3.55.16c návyānavyā yuvatáyo bhávantīrmaháddevā́nāmasuratvámékam ||

ā́ | dhenávaḥ | dhunayantām | áśiśvīḥ | sabaḥ-dúghāḥ | śaśayā́ḥ | ápra-dugdhāḥ |
návyāḥ-navyāḥ | yuvatáyaḥ | bhávantīḥ | mahát | devā́nām | asura-tvám | ékam ||3.55.16||

3.55.17a yádanyā́su vṛṣabhó róravīti só anyásminyūthé ní dadhāti rétaḥ |
3.55.17c sá hí kṣápāvāntsá bhágaḥ sá rā́jā maháddevā́nāmasuratvámékam ||

yát | anyā́su | vṛṣabháḥ | róravīti | sáḥ | anyásmin | yūthé | ní | dadhāti | rétaḥ |
sáḥ | hí | kṣápā-vān | sáḥ | bhágaḥ | sáḥ | rā́jā | mahát | devā́nām | asura-tvám | ékam ||3.55.17||

3.55.18a vīrásya nú sváśvyaṁ janāsaḥ prá nú vocāma vidúrasya devā́ḥ |
3.55.18c ṣoḻhā́ yuktā́ḥ páñcapañcā́ vahanti maháddevā́nāmasuratvámékam ||

vīrásya | nú | su-áśvyam | janāsaḥ | prá | nú | vocāma | vidúḥ | asya | devā́ḥ |
ṣoḻhā́ | yuktā́ḥ | páñca-pañca | ā́ | vahanti | mahát | devā́nām | asura-tvám | ékam ||3.55.18||

3.55.19a devástváṣṭā savitā́ viśvárūpaḥ pupóṣa prajā́ḥ purudhā́ jajāna |
3.55.19c imā́ ca víśvā bhúvanānyasya maháddevā́nāmasuratvámékam ||

deváḥ | tváṣṭā | savitā́ | viśvá-rūpaḥ | pupóṣa | pra-jā́ḥ | purudhā́ | jajāna |
imā́ | ca | víśvā | bhúvanāni | asya | mahát | devā́nām | asura-tvám | ékam ||3.55.19||

3.55.20a mahī́ sámairaccamvā̀ samīcī́ ubhé té asya vásunā nyṛ̀ṣṭe |
3.55.20c śṛṇvé vīró vindámāno vásūni maháddevā́nāmasuratvámékam ||

mahī́ íti | sám | airat | camvā̀ | samīcī́ íti sam-īcī́ | ubhé íti | té íti | asya | vásunā | nyṛ̀ṣṭe íti ní-ṛṣṭe |
śṛṇvé | vīráḥ | vindámānaḥ | vásūni | mahát | devā́nām | asura-tvám | ékam ||3.55.20||

3.55.21a imā́ṁ ca naḥ pṛthivī́ṁ viśvádhāyā úpa kṣeti hitámitro ná rā́jā |
3.55.21c puraḥsádaḥ śarmasádo ná vīrā́ maháddevā́nāmasuratvámékam ||

imā́m | ca | naḥ | pṛthivī́m | viśvá-dhāyāḥ | úpa | kṣeti | hitá-mitraḥ | ná | rā́jā |
puraḥ-sádaḥ | śarma-sádaḥ | ná | vīrā́ḥ | mahát | devā́nām | asura-tvám | ékam ||3.55.21||

3.55.22a niṣṣídhvarīsta óṣadhīrutā́po rayíṁ ta indra pṛthivī́ bibharti |
3.55.22c sákhāyaste vāmabhā́jaḥ syāma maháddevā́nāmasuratvámékam ||

niḥ-sídhvarīḥ | te | óṣadhīḥ | utá | ā́paḥ | rayím | te | indra | pṛthivī́ | bibharti |
sákhāyaḥ | te | vāma-bhā́jaḥ | syāma | mahát | devā́nām | asura-tvám | ékam ||3.55.22||


3.56.1a ná tā́ minanti māyíno ná dhī́rā vratā́ devā́nāṁ prathamā́ dhruvā́ṇi |
3.56.1c ná ródasī adrúhā vedyā́bhirná párvatā nináme tasthivā́ṁsaḥ ||

ná | tā́ | minanti | māyínaḥ | ná | dhī́rāḥ | vratā́ | devā́nām | prathamā́ | dhruvā́ṇi |
ná | ródasī íti | adrúhā | vedyā́bhiḥ | ná | párvatāḥ | ni-náme | tasthi-vā́ṁsaḥ ||3.56.1||

3.56.2a ṣáḍbhārā́m̐ éko ácaranbibhartyṛtáṁ várṣiṣṭhamúpa gā́va ā́guḥ |
3.56.2c tisró mahī́rúparāstasthurátyā gúhā dvé níhite dárśyékā ||

ṣáṭ | bhārā́n | ékaḥ | ácaran | bibharti | ṛtám | várṣiṣṭham | úpa | gā́vaḥ | ā́ | aguḥ |
tisráḥ | mahī́ḥ | úparāḥ | tasthuḥ | átyāḥ | gúhā | dvé íti | níhite íti ní-hite | dárśi | ékā ||3.56.2||

3.56.3a tripājasyó vṛṣabhó viśvárūpa utá tryudhā́ purudhá prajā́vān |
3.56.3c tryanīkáḥ patyate mā́hināvāntsá retodhā́ vṛṣabháḥ śáśvatīnām ||

tri-pājasyáḥ | vṛṣabháḥ | viśvá-rūpaḥ | utá | tri-udhā́ | purudhá | prajā́-vān |
tri-anīkáḥ | patyate | mā́hina-vān | sáḥ | retaḥ-dhā́ḥ | vṛṣabháḥ | śáśvatīnām ||3.56.3||

3.56.4a abhī́ka āsāṁ padavī́rabodhyādityā́nāmahve cā́ru nā́ma |
3.56.4c ā́paścidasmā aramanta devī́ḥ pṛ́thagvrájantīḥ pári ṣīmavṛñjan ||

abhī́ke | āsām | pada-vī́ḥ | abodhi | ādityā́nām | ahve | cā́ru | nā́ma |
ā́paḥ | cit | asmai | aramanta | devī́ḥ | pṛ́thak | vrájantīḥ | pári | sīm | avṛñjan ||3.56.4||

3.56.5a trī́ ṣadhásthā sindhavastríḥ kavīnā́mutá trimātā́ vidátheṣu samrā́ṭ |
3.56.5c ṛtā́varīryóṣaṇāstisró ápyāstrírā́ divó vidáthe pátyamānāḥ ||

trī́ | sadhá-sthā | sindhavaḥ | tríḥ | kavīnā́m | utá | tri-mātā́ | vidátheṣu | sam-rā́ṭ |
ṛtá-varīḥ | yóṣaṇāḥ | tisráḥ | ápyāḥ | tríḥ | ā́ | diváḥ | vidáthe | pátyamānāḥ ||3.56.5||

3.56.6a trírā́ diváḥ savitarvā́ryāṇi divédiva ā́ suva trírno áhnaḥ |
3.56.6c tridhā́tu rāyá ā́ suvā vásūni bhága trātardhiṣaṇe sātáye dhāḥ ||

tríḥ | ā́ | diváḥ | savitaḥ | vā́ryāṇi | divé-dive | ā́ | suva | tríḥ | naḥ | áhnaḥ |
tri-dhā́tu | rāyáḥ | ā́ | suva | vásūni | bhága | trātaḥ | dhiṣaṇe | sātáye | dhāḥ ||3.56.6||

3.56.7a trírā́ diváḥ savitā́ soṣavīti rā́jānā mitrā́váruṇā supāṇī́ |
3.56.7c ā́paścidasya ródasī cidurvī́ rátnaṁ bhikṣanta savitúḥ savā́ya ||

tríḥ | ā́ | diváḥ | savitā́ | sosavīti | rā́jānā | mitrā́váruṇā | supāṇī́ íti su-pāṇī́ |
ā́paḥ | cit | asya | ródasī íti | cit | urvī́ íti | rátnam | bhikṣanta | savitúḥ | savā́ya ||3.56.7||

3.56.8a tríruttamā́ dūṇáśā rocanā́ni tráyo rājantyásurasya vīrā́ḥ |
3.56.8c ṛtā́vāna iṣirā́ dūḻábhāsastrírā́ divó vidáthe santu devā́ḥ ||

tríḥ | ut-tamā́ | duḥ-náśā | rocanā́ni | tráyaḥ | rājanti | ásurasya | vīrā́ḥ |
ṛtá-vānaḥ | iṣirā́ḥ | duḥ-dábhāsaḥ | tríḥ | ā́ | diváḥ | vidáthe | santu | devā́ḥ ||3.56.8||


3.57.1a prá me vivikvā́m̐ avidanmanīṣā́ṁ dhenúṁ cárantīṁ práyutāmágopām |
3.57.1c sadyáścidyā́ duduhé bhū́ri dhāséríndrastádagníḥ panitā́ro asyāḥ ||

prá | me | vivikvā́n | avidat | manīṣā́m | dhenúm | cárantīm | prá-yutām | ágopām |
sadyáḥ | cit | yā́ | duduhé | bhū́ri | dhāséḥ | índraḥ | tát | agníḥ | panitā́raḥ | asyāḥ ||3.57.1||

3.57.2a índraḥ sú pūṣā́ vṛ́ṣaṇā suhástā divó ná prītā́ḥ śaśayáṁ duduhre |
3.57.2c víśve yádasyāṁ raṇáyanta devā́ḥ prá vó'tra vasavaḥ sumnámaśyām ||

índraḥ | sú | pūṣā́ | vṛ́ṣaṇā | su-hástā | diváḥ | ná | prītā́ḥ | śaśayám | duduhre |
víśve | yát | asyām | raṇáyanta | devā́ḥ | prá | vaḥ | átra | vasavaḥ | sumnám | aśyām ||3.57.2||

3.57.3a yā́ jāmáyo vṛ́ṣṇa icchánti śaktíṁ namasyántīrjānate gárbhamasmin |
3.57.3c ácchā putráṁ dhenávo vāvaśānā́ maháścaranti bíbhrataṁ vápūṁṣi ||

yā́ḥ | jāmáyaḥ | vṛ́ṣṇe | icchánti | śaktím | namasyántīḥ | jānate | gárbham | asmin |
áccha | putrám | dhenávaḥ | vāvaśānā́ḥ | maháḥ | caranti | bíbhratam | vápūṁṣi ||3.57.3||

3.57.4a ácchā vivakmi ródasī suméke grā́vṇo yujānó adhvaré manīṣā́ |
3.57.4c imā́ u te mánave bhū́rivārā ūrdhvā́ bhavanti darśatā́ yájatrāḥ ||

áccha | vivakmi | ródasī íti | suméke íti su-méke | grā́vṇaḥ | yujānáḥ | adhvaré | manīṣā́ |
imā́ḥ | ūm̐ íti | te | mánave | bhū́ri-vārāḥ | ūrdhvā́ḥ | bhavanti | darśatā́ḥ | yájatrāḥ ||3.57.4||

3.57.5a yā́ te jihvā́ mádhumatī sumedhā́ ágne devéṣūcyáta urūcī́ |
3.57.5c táyehá víśvām̐ ávase yájatrānā́ sādaya pāyáyā cā mádhūni ||

yā́ | te | jihvā́ | mádhu-matī | su-medhā́ḥ | ágne | devéṣu | ucyáte | urūcī́ |
táyā | ihá | víśvān | ávase | yájatrān | ā́ | sādaya | pāyáya | ca | mádhūni ||3.57.5||

3.57.6a yā́ te agne párvatasyeva dhā́rā́saścantī pīpáyaddeva citrā́ |
3.57.6c tā́masmábhyaṁ prámatiṁ jātavedo váso rā́sva sumatíṁ viśvájanyām ||

yā́ | te | agne | párvatasya-iva | dhā́rā | ásaścantī | pīpáyat | deva | citrā́ |
tā́m | asmábhyam | prá-matim | jāta-vedaḥ | váso íti | rā́sva | su-matím | viśvá-janyām ||3.57.6||


3.58.1a dhenúḥ pratnásya kā́myaṁ dúhānāntáḥ putráścarati dákṣiṇāyāḥ |
3.58.1c ā́ dyotaníṁ vahati śubhráyāmoṣásaḥ stómo aśvínāvajīgaḥ ||

dhenúḥ | pratnásya | kā́myam | dúhānā | antáríti | putráḥ | carati | dákṣiṇāyāḥ |
ā́ | dyotaním | vahati | śubhrá-yāmā | uṣásaḥ | stómaḥ | aśvínau | ajīgaríti ||3.58.1||

3.58.2a suyúgvahanti práti vāmṛténordhvā́ bhavanti pitáreva médhāḥ |
3.58.2c járethāmasmádví paṇérmanīṣā́ṁ yuvórávaścakṛmā́ yātamarvā́k ||

su-yúk | vahanti | práti | vām | ṛténa | ūrdhvā́ḥ | bhavanti | pitárā-iva | médhāḥ |
járethām | asmát | ví | paṇéḥ | manīṣā́m | yuvóḥ | ávaḥ | cakṛma | ā́ | yātam | arvā́k ||3.58.2||

3.58.3a suyúgbhiráśvaiḥ suvṛ́tā ráthena dásrāvimáṁ śṛṇutaṁ ślókamádreḥ |
3.58.3c kímaṅgá vāṁ prátyávartiṁ gámiṣṭhāhúrvíprāso aśvinā purājā́ḥ ||

suyúk-bhiḥ | áśvaiḥ | su-vṛ́tā | ráthena | dásrau | imám | śṛṇutam | ślókam | ádreḥ |
kím | aṅgá | vām | práti | ávartim | gámiṣṭhā | āhúḥ | víprāsaḥ | aśvinā | purā-jā́ḥ ||3.58.3||

3.58.4a ā́ manyethāmā́ gataṁ káccidévairvíśve jánāso aśvínā havante |
3.58.4c imā́ hí vāṁ góṛjīkā mádhūni prá mitrā́so ná dadúrusró ágre ||

ā́ | manyethām | ā́ | gatam | kát | cit | évaiḥ | víśve | jánāsaḥ | aśvínā | havante |
imā́ | hí | vām | gó-ṛjīkā | mádhūni | prá | mitrā́saḥ | ná | dadúḥ | usráḥ | ágre ||3.58.4||

3.58.5a tiráḥ purū́ cidaśvinā rájāṁsyāṅgūṣó vāṁ maghavānā jáneṣu |
3.58.5c éhá yātaṁ pathíbhirdevayā́nairdásrāvimé vāṁ nidháyo mádhūnām ||

tiráḥ | purú | cit | aśvinā | rájāṁsi | āṅgūṣáḥ | vām | magha-vānā | jáneṣu |
ā́ | ihá | yātam | pathí-bhiḥ | deva-yā́naiḥ | dásrau | imé | vām | ni-dháyaḥ | mádhūnām ||3.58.5||

3.58.6a purāṇámókaḥ sakhyáṁ śiváṁ vāṁ yuvórnarā dráviṇaṁ jahnā́vyām |
3.58.6c púnaḥ kṛṇvānā́ḥ sakhyā́ śivā́ni mádhvā madema sahá nū́ samānā́ḥ ||

purāṇám | ókaḥ | sakhyám | śivám | vām | yuvóḥ | narā | dráviṇam | jahnā́vyām |
púnaríti | kṛṇvānā́ḥ | sakhyā́ | śivā́ni | mádhvā | madema | sahá | nú | samānā́ḥ ||3.58.6||

3.58.7a áśvinā vāyúnā yuváṁ sudakṣā niyúdbhiṣca sajóṣasā yuvānā |
3.58.7c nā́satyā tiróahnyaṁ juṣāṇā́ sómaṁ pibatamasrídhā sudānū ||

áśvinā | vāyúnā | yuvám | su-dakṣā | niyút-bhiḥ | ca | sa-jóṣasā | yuvānā |
nā́satyā | tiráḥ-ahnyam | juṣāṇā́ | sómam | pibatam | asrídhā | sudānū íti su-dānū ||3.58.7||

3.58.8a áśvinā pári vāmíṣaḥ purūcī́rīyúrgīrbhíryátamānā ámṛdhrāḥ |
3.58.8c rátho ha vāmṛtajā́ ádrijūtaḥ pári dyā́vāpṛthivī́ yāti sadyáḥ ||

áśvinā | pári | vām | íṣaḥ | purūcī́ḥ | īyúḥ | gīḥ-bhíḥ | yátamānāḥ | ámṛdhrāḥ |
ráthaḥ | ha | vām | ṛta-jā́ḥ | ádri-jūtaḥ | pári | dyā́vāpṛthivī́ íti | yāti | sadyáḥ ||3.58.8||

3.58.9a áśvinā madhuṣúttamo yuvā́kuḥ sómastáṁ pātamā́ gataṁ duroṇé |
3.58.9c rátho ha vāṁ bhū́ri várpaḥ kárikratsutā́vato niṣkṛtámā́gamiṣṭhaḥ ||

áśvinā | madhusút-tamaḥ | yuvā́kuḥ | sómaḥ | tám | pātam | ā́ | gatam | duroṇé |
ráthaḥ | ha | vām | bhū́ri | várpaḥ | kárikrat | sutá-vataḥ | niḥ-kṛtám | ā́-gamiṣṭhaḥ ||3.58.9||


3.59.1a mitró jánānyātayati bruvāṇó mitró dādhāra pṛthivī́mutá dyā́m |
3.59.1c mitráḥ kṛṣṭī́ránimiṣābhí caṣṭe mitrā́ya havyáṁ ghṛtávajjuhota ||

mitráḥ | jánān | yātayati | bruvāṇáḥ | mitráḥ | dādhāra | pṛthivī́m | utá | dyā́m |
mitráḥ | kṛṣṭī́ḥ | áni-miṣā | abhí | caṣṭe | mitrā́ya | havyám | ghṛtá-vat | juhota ||3.59.1||

3.59.2a prá sá mitra márto astu práyasvānyásta āditya śíkṣati vraténa |
3.59.2c ná hanyate ná jīyate tvóto naínamáṁho aśnotyántito ná dūrā́t ||

prá | sáḥ | mitra | mártaḥ | astu | práyasvān | yáḥ | te | āditya | śíkṣati | vraténa |
ná | hanyate | ná | jīyate | tvā́-ūtaḥ | ná | enam | áṁhaḥ | aśnoti | ántitaḥ | ná | dūrā́t ||3.59.2||

3.59.3a anamīvā́sa íḻayā mádanto mitájñavo várimannā́ pṛthivyā́ḥ |
3.59.3c ādityásya vratámupakṣiyánto vayáṁ mitrásya sumataú syāma ||

anamīvā́saḥ | íḻayā | mádantaḥ | mitá-jñavaḥ | váriman | ā́ | pṛthivyā́ḥ |
ādityásya | vratám | upa-kṣiyántaḥ | vayám | mitrásya | su-mataú | syāma ||3.59.3||

3.59.4a ayáṁ mitró namasyàḥ suśévo rā́jā sukṣatró ajaniṣṭa vedhā́ḥ |
3.59.4c tásya vayáṁ sumataú yajñíyasyā́pi bhadré saumanasé syāma ||

ayám | mitráḥ | namasyàḥ | su-śévaḥ | rā́jā | su-kṣatráḥ | ajaniṣṭa | vedhā́ḥ |
tásya | vayám | su-mataú | yajñíyasya | ápi | bhadré | saumanasé | syāma ||3.59.4||

3.59.5a mahā́m̐ ādityó námasopasádyo yātayájjano gṛṇaté suśévaḥ |
3.59.5c tásmā etátpányatamāya júṣṭamagnaú mitrā́ya havírā́ juhota ||

mahā́n | ādityáḥ | námasā | upa-sádyaḥ | yātayát-janaḥ | gṛṇaté | su-śévaḥ |
tásmai | etát | pánya-tamāya | júṣṭam | agnaú | mitrā́ya | havíḥ | ā́ | juhota ||3.59.5||

3.59.6a mitrásya carṣaṇīdhṛ́tó'vo devásya sānasí |
3.59.6c dyumnáṁ citráśravastamam ||

mitrásya | carṣaṇi-dhṛ́taḥ | ávaḥ | devásya | sānasí |
dyumnám | citráśravaḥ-tamam ||3.59.6||

3.59.7a abhí yó mahinā́ dívaṁ mitró babhū́va sapráthāḥ |
3.59.7c abhí śrávobhiḥ pṛthivī́m ||

abhí | yáḥ | mahinā́ | dívam | mitráḥ | babhū́va | sa-práthāḥ |
abhí | śrávaḥ-bhiḥ | pṛthivī́m ||3.59.7||

3.59.8a mitrā́ya páñca yemire jánā abhíṣṭiśavase |
3.59.8c sá devā́nvíśvānbibharti ||

mitrā́ya | páñca | yemire | jánāḥ | abhíṣṭi-śavase |
sáḥ | devā́n | víśvān | bibharti ||3.59.8||

3.59.9a mitró devéṣvāyúṣu jánāya vṛktábarhiṣe |
3.59.9c íṣa iṣṭávratā akaḥ ||

mitráḥ | devéṣu | āyúṣu | jánāya | vṛktá-barhiṣe |
íṣaḥ | iṣṭá-vratāḥ | akarítyakaḥ ||3.59.9||


3.60.1a ihéha vo mánasā bandhútā nara uśíjo jagmurabhí tā́ni védasā |
3.60.1c yā́bhirmāyā́bhiḥ prátijūtivarpasaḥ saúdhanvanā yajñíyaṁ bhāgámānaśá ||

ihá-iha | vaḥ | mánasā | bandhútā | naraḥ | uśíjaḥ | jagmuḥ | abhí | tā́ni | védasā |
yā́bhiḥ | māyā́bhiḥ | prátijūti-varpasaḥ | saúdhanvanāḥ | yajñíyam | bhāgám | ānaśá ||3.60.1||

3.60.2a yā́bhiḥ śácībhiścamasā́m̐ ápiṁśata yáyā dhiyā́ gā́máriṇīta cármaṇaḥ |
3.60.2c yéna hárī mánasā nirátakṣata téna devatvámṛbhavaḥ sámānaśa ||

yā́bhiḥ | śácībhiḥ | camasā́n | ápiṁśata | yáyā | dhiyā́ | gā́m | áriṇīta | cármaṇaḥ |
yéna | hárī íti | mánasā | niḥ-átakṣata | téna | deva-tvám | ṛbhavaḥ | sám | ānaśa ||3.60.2||

3.60.3a índrasya sakhyámṛbhávaḥ sámānaśurmánornápāto apáso dadhanvire |
3.60.3c saudhanvanā́so amṛtatvámérire viṣṭvī́ śámībhiḥ sukṛ́taḥ sukṛtyáyā ||

índrasya | sakhyám | ṛbhávaḥ | sám | ānaśuḥ | mánoḥ | nápātaḥ | apásaḥ | dadhanvire |
saudhanvanā́saḥ | amṛta-tvám | ā́ | īrire | viṣṭvī́ | śámībhiḥ | su-kṛ́taḥ | su-kṛtyáyā ||3.60.3||

3.60.4a índreṇa yātha saráthaṁ suté sácām̐ átho váśānāṁ bhavathā sahá śriyā́ |
3.60.4c ná vaḥ pratimaí sukṛtā́ni vāghataḥ saúdhanvanā ṛbhavo vīryā̀ṇi ca ||

índreṇa | yātha | sa-rátham | suté | sácā | átho íti | váśānām | bhavatha | sahá | śriyā́ |
ná | vaḥ | prati-maí | su-kṛtā́ni | vāghataḥ | saúdhanvanāḥ | ṛbhavaḥ | vīryā̀ṇi | ca ||3.60.4||

3.60.5a índra ṛbhúbhirvā́javadbhiḥ sámukṣitaṁ sutáṁ sómamā́ vṛṣasvā gábhastyoḥ |
3.60.5c dhiyéṣitó maghavandāśúṣo gṛhé saudhanvanébhiḥ sahá matsvā nṛ́bhiḥ ||

índra | ṛbhú-bhiḥ | vā́javat-bhiḥ | sám-ukṣitam | sutám | sómam | ā́ | vṛṣasva | gábhastyoḥ |
dhiyā́ | iṣitáḥ | magha-van | dāśúṣaḥ | gṛhé | saudhanvanébhiḥ | sahá | matsva | nṛ́-bhiḥ ||3.60.5||

3.60.6a índra ṛbhumā́nvā́javānmatsvehá no'smíntsávane śácyā puruṣṭuta |
3.60.6c imā́ni túbhyaṁ svásarāṇi yemire vratā́ devā́nāṁ mánuṣaśca dhármabhiḥ ||

índra | ṛbhu-mā́n | vā́ja-vān | matsva | ihá | naḥ | asmín | sávane | śácyā | puru-stuta |
imā́ni | túbhyam | svásarāṇi | yemire | vratā́ | devā́nām | mánuṣaḥ | ca | dhárma-bhiḥ ||3.60.6||

3.60.7a índra ṛbhúbhirvājíbhirvājáyannihá stómaṁ jaritúrúpa yāhi yajñíyam |
3.60.7c śatáṁ kétebhiriṣirébhirāyáve sahásraṇītho adhvarásya hómani ||

índra | ṛbhú-bhiḥ | vājí-bhiḥ | vājáyan | ihá | stómam | jaritúḥ | úpa | yāhi | yajñíyam |
śatám | kétebhiḥ | iṣirébhiḥ | āyáve | sahásra-nīthaḥ | adhvarásya | hómani ||3.60.7||


3.61.1a úṣo vā́jena vājini prácetāḥ stómaṁ juṣasva gṛṇató maghoni |
3.61.1c purāṇī́ devi yuvatíḥ púraṁdhiránu vratáṁ carasi viśvavāre ||

úṣaḥ | vā́jena | vājini | prá-cetāḥ | stómam | juṣasva | gṛṇatáḥ | maghoni |
purāṇī́ | devi | yuvatíḥ | púram-dhiḥ | ánu | vratám | carasi | viśva-vāre ||3.61.1||

3.61.2a úṣo devyámartyā ví bhāhi candrárathā sūnṛ́tā īráyantī |
3.61.2c ā́ tvā vahantu suyámāso áśvā híraṇyavarṇāṁ pṛthupā́jaso yé ||

úṣaḥ | devi | ámartyā | ví | bhāhi | candrá-rathā | sūnṛ́tāḥ | īráyantī |
ā́ | tvā | vahantu | su-yámāsaḥ | áśvāḥ | híraṇya-varṇām | pṛthu-pā́jasaḥ | yé ||3.61.2||

3.61.3a úṣaḥ pratīcī́ bhúvanāni víśvordhvā́ tiṣṭhasyamṛ́tasya ketúḥ |
3.61.3c samānámárthaṁ caraṇīyámānā cakrámiva navyasyā́ vavṛtsva ||

úṣaḥ | pratīcī́ | bhúvanāni | víśvā | ūrdhvā́ | tiṣṭhasi | amṛ́tasya | ketúḥ |
samānám | ártham | caraṇīyámānā | cakrám-iva | navyasi | ā́ | vavṛtsva ||3.61.3||

3.61.4a áva syū́meva cinvatī́ maghónyuṣā́ yāti svásarasya pátnī |
3.61.4c svàrjánantī subhágā sudáṁsā ā́ntāddiváḥ papratha ā́ pṛthivyā́ḥ ||

áva | syū́ma-iva | cinvatī́ | maghónī | uṣā́ḥ | yāti | svásarasya | pátnī |
svàḥ | jánantī | su-bhágā | su-dáṁsāḥ | ā́ | ántāt | diváḥ | paprathe | ā́ | pṛthivyā́ḥ ||3.61.4||

3.61.5a ácchā vo devī́muṣásaṁ vibhātī́ṁ prá vo bharadhvaṁ námasā suvṛktím |
3.61.5c ūrdhváṁ madhudhā́ diví pā́jo aśretprá rocanā́ ruruce raṇvásaṁdṛk ||

áccha | vaḥ | devī́m | uṣásam | vi-bhātī́m | prá | vaḥ | bharadhvam | námasā | su-vṛktím |
ūrdhvám | madhudhā́ | diví | pā́jaḥ | aśret | prá | rocanā́ | ruruce | raṇvá-saṁdṛk ||3.61.5||

3.61.6a ṛtā́varī divó arkaírabodhyā́ revátī ródasī citrámasthāt |
3.61.6c āyatī́magna uṣásaṁ vibhātī́ṁ vāmámeṣi dráviṇaṁ bhíkṣamāṇaḥ ||

ṛtá-varī | diváḥ | arkaíḥ | abodhi | ā́ | revátī | ródasī íti | citrám | āsthāt |
ā-yatī́m | agne | uṣásam | vi-bhātī́m | vāmám | eṣi | dráviṇam | bhíkṣamāṇaḥ ||3.61.6||

3.61.7a ṛtásya budhná uṣásāmiṣaṇyánvṛ́ṣā mahī́ ródasī ā́ viveśa |
3.61.7c mahī́ mitrásya váruṇasya māyā́ candréva bhānúṁ ví dadhe purutrā́ ||

ṛtásya | budhné | uṣásām | iṣaṇyán | vṛ́ṣā | mahī́ íti | ródasī íti | ā́ | viveśa |
mahī́ | mitrásya | váruṇasya | māyā́ | candrā́-iva | bhānúm | ví | dadhe | puru-trā́ ||3.61.7||


3.62.1a imā́ u vāṁ bhṛmáyo mányamānā yuvā́vate ná tújyā abhūvan |
3.62.1c kvà tyádindrāvaruṇā yáśo vāṁ yéna smā sínaṁ bhárathaḥ sákhibhyaḥ ||

imā́ḥ | ūm̐ íti | vām | bhṛmáyaḥ | mányamānāḥ | yuvā́-vate | ná | tújyāḥ | abhūvan |
kvà | tyát | indrāvaruṇā | yáśaḥ | vām | yéna | sma | sínam | bhárathaḥ | sákhi-bhyaḥ ||3.62.1||

3.62.2a ayámu vāṁ purutámo rayīyáñchaśvattamámávase johavīti |
3.62.2c sajóṣāvindrāvaruṇā marúdbhirdivā́ pṛthivyā́ śṛṇutaṁ hávaṁ me ||

ayám | ūm̐ íti | vām | puru-támaḥ | rayi-yán | śaśvat-tamám | ávase | johavīti |
sa-jóṣau | indrāvaruṇā | marút-bhiḥ | divā́ | pṛthivyā́ | śṛṇutam | hávam | me ||3.62.2||

3.62.3a asmé tádindrāvaruṇā vásu ṣyādasmé rayírmarutaḥ sárvavīraḥ |
3.62.3c asmā́nvárūtrīḥ śaraṇaíravantvasmā́nhótrā bhā́ratī dákṣiṇābhiḥ ||

asmé íti | tát | indrāvaruṇā | vásu | syāt | asmé íti | rayíḥ | marutaḥ | sárva-vīraḥ |
asmā́n | várūtrīḥ | śaraṇaíḥ | avantu | asmā́n | hótrā | bhā́ratī | dákṣiṇābhiḥ ||3.62.3||

3.62.4a bṛ́haspate juṣásva no havyā́ni viśvadevya |
3.62.4c rā́sva rátnāni dāśúṣe ||

bṛ́haspate | juṣásva | naḥ | havyā́ni | viśva-devya |
rā́sva | rátnāni | dāśúṣe ||3.62.4||

3.62.5a śúcimarkaírbṛ́haspátimadhvaréṣu namasyata |
3.62.5c ánāmyója ā́ cake ||

śúcim | arkaíḥ | bṛ́haspátim | adhvaréṣu | namasyata |
ánāmi | ójaḥ | ā́ | cake ||3.62.5||

3.62.6a vṛṣabháṁ carṣaṇīnā́ṁ viśvárūpamádābhyam |
3.62.6c bṛ́haspátiṁ váreṇyam ||

vṛṣabhám | carṣaṇīnā́m | viśvá-rūpam | ádābhyam |
bṛ́haspátim | váreṇyam ||3.62.6||

3.62.7a iyáṁ te pūṣannāghṛṇe suṣṭutírdeva návyasī |
3.62.7c asmā́bhistúbhyaṁ śasyate ||

iyám | te | pūṣan | āghṛṇe | su-stutíḥ | deva | návyasī |
asmā́bhiḥ | túbhyam | śasyate ||3.62.7||

3.62.8a tā́ṁ juṣasva gíraṁ máma vājayántīmavā dhíyam |
3.62.8c vadhūyúriva yóṣaṇām ||

tā́m | juṣasva | gíram | máma | vāja-yántīm | ava | dhíyam |
vadhūyúḥ-iva | yóṣaṇām ||3.62.8||

3.62.9a yó víśvābhí vipáśyati bhúvanā sáṁ ca páśyati |
3.62.9c sá naḥ pūṣā́vitā́ bhuvat ||

yáḥ | víśvā | abhí | vi-páśyati | bhúvanā | sám | ca | páśyati |
sáḥ | naḥ | pūṣā́ | avitā́ | bhuvat ||3.62.9||

3.62.10a tátsavitúrváreṇyaṁ bhárgo devásya dhīmahi |
3.62.10c dhíyo yó naḥ pracodáyāt ||

tát | savitúḥ | váreṇyam | bhárgaḥ | devásya | dhīmahi |
dhíyaḥ | yáḥ | naḥ | pra-codáyāt ||3.62.10||

3.62.11a devásya savitúrvayáṁ vājayántaḥ púraṁdhyā |
3.62.11c bhágasya rātímīmahe ||

devásya | savitúḥ | vayám | vāja-yántaḥ | púram-dhyā |
bhágasya | rātím | īmahe ||3.62.11||

3.62.12a deváṁ náraḥ savitā́raṁ víprā yajñaíḥ suvṛktíbhiḥ |
3.62.12c namasyánti dhiyéṣitā́ḥ ||

devám | náraḥ | savitā́ram | víprāḥ | yajñaíḥ | suvṛktí-bhiḥ |
namasyánti | dhiyā́ | iṣitā́ḥ ||3.62.12||

3.62.13a sómo jigāti gātuvíddevā́nāmeti niṣkṛtám |
3.62.13c ṛtásya yónimāsádam ||

sómaḥ | jigāti | gātu-vít | devā́nām | eti | niḥ-kṛtám |
ṛtásya | yónim | ā-sádam ||3.62.13||

3.62.14a sómo asmábhyaṁ dvipáde cátuṣpade ca paśáve |
3.62.14c anamīvā́ íṣaskarat ||

sómaḥ | asmábhyam | dvi-páde | cátuḥ-pade | ca | paśáve |
anamīvā́ḥ | íṣaḥ | karat ||3.62.14||

3.62.15a asmā́kamā́yurvardháyannabhímātīḥ sáhamānaḥ |
3.62.15c sómaḥ sadhásthamā́sadat ||

asmā́kam | ā́yuḥ | vardháyan | abhí-mātīḥ | sáhamānaḥ |
sómaḥ | sadhá-stham | ā́ | asadat ||3.62.15||

3.62.16a ā́ no mitrāvaruṇā ghṛtaírgávyūtimukṣatam |
3.62.16c mádhvā rájāṁsi sukratū ||

ā́ | naḥ | mitrāvaruṇā | ghṛtaíḥ | gávyūtim | ukṣatam |
mádhvā | rájāṁsi | sukratū íti su-kratū ||3.62.16||

3.62.17a uruśáṁsā namovṛ́dhā mahnā́ dákṣasya rājathaḥ |
3.62.17c drā́ghiṣṭhābhiḥ śucivratā ||

uru-śáṁsā | namaḥ-vṛ́dhā | mahnā́ | dákṣasya | rājathaḥ |
drā́ghiṣṭhābhiḥ | śuci-vratā ||3.62.17||

3.62.18a gṛṇānā́ jamádagninā yónāvṛtásya sīdatam |
3.62.18c pātáṁ sómamṛtāvṛdhā ||

gṛṇānā́ | jamát-agninā | yónau | ṛtásya | sīdatam |
pātám | sómam | ṛta-vṛdhā ||3.62.18||


4.1.1a tvā́ṁ hyàgne sádamítsamanyávo devā́so devámaratíṁ nyerirá íti krátvā nyeriré |
4.1.1c ámartyaṁ yajata mártyeṣvā́ devámā́devaṁ janata prácetasaṁ víśvamā́devaṁ janata prácetasam ||

tvā́m | hí | agne | sádam | ít | sa-manyávaḥ | devā́saḥ | devám | aratím | ni-eriré | íti | krátvā | ni-eriré |
ámartyam | yajata | mártyeṣu | ā́ | devám | ā́-devam | janata | prá-cetasam | víśvam | ā́-devam | janata | prá-cetasam ||4.1.1||

4.1.2a sá bhrā́taraṁ váruṇamagna ā́ vavṛtsva devā́m̐ ácchā sumatī́ yajñávanasaṁ jyéṣṭhaṁ yajñávanasam |
4.1.2c ṛtā́vānamādityáṁ carṣaṇīdhṛ́taṁ rā́jānaṁ carṣaṇīdhṛ́tam ||

sáḥ | bhrā́taram | váruṇam | agne | ā́ | vavṛtsva | devā́n | áccha | su-matī́ | yajñá-vanasam | jyéṣṭham | yajñá-vanasam |
ṛtá-vānam | ādityám | carṣaṇi-dhṛ́tam | rā́jānam | carṣaṇi-dhṛ́tam ||4.1.2||

4.1.3a sákhe sákhāyamabhyā́ vavṛtsvāśúṁ ná cakráṁ ráthyeva ráṁhyāsmábhyaṁ dasma ráṁhyā |
4.1.3c ágne mṛḻīkáṁ váruṇe sácā vido marútsu viśvábhānuṣu |
4.1.3d tokā́ya tujé śuśucāna śáṁ kṛdhyasmábhyaṁ dasma śáṁ kṛdhi ||

sákhe | sákhāyam | abhí | ā́ | vavṛtsva | āśúm | ná | cakrám | ráthyā-iva | ráṁhyā | asmábhyam | dasma | ráṁhyā |
ágne | mṛḻīkám | váruṇe | sácā | vidaḥ | marút-su | viśvá-bhānuṣu |
tokā́ya | tujé | śuśucāna | śám | kṛdhi | asmábhyam | dasma | śám | kṛdhi ||4.1.3||

4.1.4a tváṁ no agne váruṇasya vidvā́ndevásya héḻó'va yāsisīṣṭhāḥ |
4.1.4c yájiṣṭho váhnitamaḥ śóśucāno víśvā dvéṣāṁsi prá mumugdhyasmát ||

tvám | naḥ | agne | váruṇasya | vidvā́n | devásya | héḻaḥ | áva | yāsisīṣṭhāḥ |
yájiṣṭhaḥ | váhni-tamaḥ | śóśucānaḥ | víśvā | dvéṣāṁsi | prá | mumugdhi | asmát ||4.1.4||

4.1.5a sá tváṁ no agne'vamó bhavotī́ nédiṣṭho asyā́ uṣáso vyùṣṭau |
4.1.5c áva yakṣva no váruṇaṁ rárāṇo vīhí mṛḻīkáṁ suhávo na edhi ||

sáḥ | tvám | naḥ | agne | avamáḥ | bhava | ūtī́ | nédiṣṭhaḥ | asyā́ḥ | uṣásaḥ | ví-uṣṭau |
áva | yakṣva | naḥ | váruṇam | rárāṇaḥ | vīhí | mṛḻīkám | su-hávaḥ | naḥ | edhi ||4.1.5||

4.1.6a asyá śréṣṭhā subhágasya saṁdṛ́gdevásya citrátamā mártyeṣu |
4.1.6c śúci ghṛtáṁ ná taptámághnyāyāḥ spārhā́ devásya maṁháneva dhenóḥ ||

asyá | śréṣṭhā | su-bhágasya | sam-dṛ́k | devásya | citrá-tamā | mártyeṣu |
śúci | ghṛtám | ná | taptám | ághnyāyāḥ | spārhā́ | devásya | maṁhánā-iva | dhenóḥ ||4.1.6||

4.1.7a trírasya tā́ paramā́ santi satyā́ spārhā́ devásya jánimānyagnéḥ |
4.1.7c ananté antáḥ párivīta ā́gācchúciḥ śukró aryó rórucānaḥ ||

tríḥ | asya | tā́ | paramā́ | santi | satyā́ | spārhā́ | devásya | jánimāni | agnéḥ |
ananté | antáríti | pári-vītaḥ | ā́ | agāt | śúciḥ | śukráḥ | aryáḥ | rórucānaḥ ||4.1.7||

4.1.8a sá dūtó víśvédabhí vaṣṭi sádmā hótā híraṇyaratho ráṁsujihvaḥ |
4.1.8c rohídaśvo vapuṣyò vibhā́vā sádā raṇváḥ pitumátīva saṁsát ||

sáḥ | dūtáḥ | víśvā | ít | abhí | vaṣṭi | sádma | hótā | híraṇya-rathaḥ | rám-sujihvaḥ |
rohít-aśvaḥ | vapuṣyàḥ | vibhā́-vā | sádā | raṇváḥ | pitumátī-iva | sam-sát ||4.1.8||

4.1.9a sá cetayanmánuṣo yajñábandhuḥ prá táṁ mahyā́ raśanáyā nayanti |
4.1.9c sá kṣetyasya dúryāsu sā́dhandevó mártasya sadhanitvámāpa ||

sáḥ | cetayat | mánuṣaḥ | yajñá-bandhuḥ | prá | tám | mahyā́ | raśanáyā | nayanti |
sáḥ | kṣeti | asya | dúryāsu | sā́dhan | deváḥ | mártasya | sadhani-tvám | āpa ||4.1.9||

4.1.10a sá tū́ no agnírnayatu prajānánnácchā rátnaṁ devábhaktaṁ yádasya |
4.1.10c dhiyā́ yádvíśve amṛ́tā ákṛṇvandyaúṣpitā́ janitā́ satyámukṣan ||

sáḥ | tú | naḥ | agníḥ | nayatu | pra-jānán | áccha | rátnam | devá-bhaktam | yát | asya |
dhiyā́ | yát | víśve | amṛ́tāḥ | ákṛṇvan | dyaúḥ | pitā́ | janitā́ | satyám | ukṣan ||4.1.10||

4.1.11a sá jāyata prathamáḥ pastyā̀su mahó budhné rájaso asyá yónau |
4.1.11b apā́daśīrṣā́ guhámāno ántāyóyuvāno vṛṣabhásya nīḻé ||

sáḥ | jāyata | prathamáḥ | pastyā̀su | maháḥ | budhné | rájasaḥ | asyá | yónau |
apā́t | aśīrṣā́ | guhámānaḥ | ántā | ā-yóyuvānaḥ | vṛṣabhásya | nīḻé ||4.1.11||

4.1.12a prá śárdha ārta prathamáṁ vipanyā́m̐ ṛtásya yónā vṛṣabhásya nīḻé |
4.1.12c spārhó yúvā vapuṣyò vibhā́vā saptá priyā́so'janayanta vṛ́ṣṇe ||

prá | śárdhaḥ | ārta | prathamám | vipanyā́ | ṛtásya | yónā | vṛṣabhásya | nīḻé |
spārháḥ | yúvā | vapuṣyàḥ | vibhā́-vā | saptá | priyā́saḥ | ajanayanta | vṛ́ṣṇe ||4.1.12||

4.1.13a asmā́kamátra pitáro manuṣyā̀ abhí prá sedurṛtámāśuṣāṇā́ḥ |
4.1.13c áśmavrajāḥ sudúghā vavré antárúdusrā́ ājannuṣáso huvānā́ḥ ||

asmā́kam | átra | pitáraḥ | manuṣyā̀ḥ | abhí | prá | seduḥ | ṛtám | āśuṣāṇā́ḥ |
áśma-vrajāḥ | su-dúghāḥ | vavré | antáḥ | út | usrā́ḥ | ājan | uṣásaḥ | huvānā́ḥ ||4.1.13||

4.1.14a té marmṛjata dadṛvā́ṁso ádriṁ tádeṣāmanyé abhíto ví vocan |
4.1.14c paśváyantrāso abhí kārámarcanvidánta jyótiścakṛpánta dhībhíḥ ||

té | marmṛjata | dadṛ-vā́ṁsaḥ | ádrim | tát | eṣām | anyé | abhítaḥ | ví | vocan |
paśvá-yantrāsaḥ | abhí | kārám | arcan | vidánta | jyótiḥ | cakṛpánta | dhībhíḥ ||4.1.14||

4.1.15a té gavyatā́ mánasā dṛdhrámubdháṁ gā́ yemānáṁ pári ṣántamádrim |
4.1.15c dṛḻháṁ náro vácasā daívyena vrajáṁ gómantamuśíjo ví vavruḥ ||

té | gavyatā́ | mánasā | dṛdhrám | ubdhám | gā́ḥ | yemānám | pári | sántam | ádrim |
dṛḻhám | náraḥ | vácasā | daívyena | vrajám | gó-mantam | uśíjaḥ | ví | vavruríti vavruḥ ||4.1.15||

4.1.16a té manvata prathamáṁ nā́ma dhenóstríḥ saptá mātúḥ paramā́ṇi vindan |
4.1.16c tájjānatī́rabhyànūṣata vrā́ āvírbhuvadaruṇī́ryaśásā góḥ ||

té | manvata | prathamám | nā́ma | dhenóḥ | tríḥ | saptá | mātúḥ | paramā́ṇi | vindan |
tát | jānatī́ḥ | abhí | anūṣata | vrā́ḥ | āvíḥ | bhuvat | aruṇī́ḥ | yaśásā | góḥ ||4.1.16||

4.1.17a néśattámo dúdhitaṁ rócata dyaúrúddevyā́ uṣáso bhānúrarta |
4.1.17c ā́ sū́ryo bṛhatástiṣṭhadájrām̐ ṛjú márteṣu vṛjinā́ ca páśyan ||

néśat | támaḥ | dúdhitam | rócata | dyaúḥ | út | devyā́ḥ | uṣásaḥ | bhānúḥ | arta |
ā́ | sū́ryaḥ | bṛhatáḥ | tiṣṭhat | ájrān | ṛjú | márteṣu | vṛjinā́ | ca | páśyan ||4.1.17||

4.1.18a ā́dítpaścā́ bubudhānā́ vyàkhyannā́dídrátnaṁ dhārayanta dyúbhaktam |
4.1.18c víśve víśvāsu dúryāsu devā́ mítra dhiyé varuṇa satyámastu ||

ā́t | ít | paścā́ | bubudhānā́ḥ | ví | akhyan | ā́t | ít | rátnam | dhārayanta | dyú-bhaktam |
víśve | víśvāsu | dúryāsu | devā́ḥ | mítra | dhiyé | varuṇa | satyám | astu ||4.1.18||

4.1.19a ácchā voceya śuśucānámagníṁ hótāraṁ viśvábharasaṁ yájiṣṭham |
4.1.19c śúcyū́dho atṛṇanná gávāmándho ná pūtáṁ páriṣiktamaṁśóḥ ||

áccha | voceya | śuśucānám | agním | hótāram | viśvá-bharasam | yájiṣṭham |
śúci | ū́dhaḥ | atṛṇat | ná | gávām | ándhaḥ | ná | pūtám | pári-siktam | aṁśóḥ ||4.1.19||

4.1.20a víśveṣāmáditiryajñíyānāṁ víśveṣāmátithirmā́nuṣāṇām |
4.1.20c agnírdevā́nāmáva āvṛṇānáḥ sumṛḻīkó bhavatu jātávedāḥ ||

víśveṣām | áditiḥ | yajñíyānām | víśveṣām | átithiḥ | mā́nuṣāṇām |
agníḥ | devā́nām | ávaḥ | ā-vṛṇānáḥ | su-mṛḻīkáḥ | bhavatu | jātá-vedāḥ ||4.1.20||


4.2.1a yó mártyeṣvamṛ́ta ṛtā́vā devó devéṣvaratírnidhā́yi |
4.2.1c hótā yájiṣṭho mahnā́ śucádhyai havyaíragnírmánuṣa īrayádhyai ||

yáḥ | mártyeṣu | amṛ́taḥ | ṛtá-vā | deváḥ | devéṣu | aratíḥ | ni-dhā́yi |
hótā | yájiṣṭhaḥ | mahnā́ | śucádhyai | havyaíḥ | agníḥ | mánuṣaḥ | īrayádhyai ||4.2.1||

4.2.2a ihá tváṁ sūno sahaso no adyá jātó jātā́m̐ ubháyām̐ antáragne |
4.2.2c dūtá īyase yuyujāná ṛṣva ṛjumuṣkā́nvṛ́ṣaṇaḥ śukrā́m̐śca ||

ihá | tvám | sūno íti | sahasaḥ | naḥ | adyá | jātáḥ | jātā́n | ubháyān | antáḥ | agne |
dūtáḥ | īyase | yuyujānáḥ | ṛṣva | ṛju-muṣkā́n | vṛ́ṣaṇaḥ | śukrā́n | ca ||4.2.2||

4.2.3a átyā vṛdhasnū́ róhitā ghṛtásnū ṛtásya manye mánasā jáviṣṭhā |
4.2.3c antárīyase aruṣā́ yujānó yuṣmā́m̐śca devā́nvíśa ā́ ca mártān ||

átyā | vṛdhasnū́ íti vṛdha-snū́ | róhitā | ghṛtásnū íti ghṛtá-snū | ṛtásya | manye | mánasā | jáviṣṭhā |
antáḥ | īyase | aruṣā́ | yujānáḥ | yuṣmā́n | ca | devā́n | víśaḥ | ā́ | ca | mártān ||4.2.3||

4.2.4a aryamáṇaṁ váruṇaṁ mitrámeṣāmíndrāvíṣṇū marúto aśvínotá |
4.2.4c sváśvo agne suráthaḥ surā́dhā édu vaha suhavíṣe jánāya ||

aryamáṇam | váruṇam | mitrám | eṣām | índrāvíṣṇū íti | marútaḥ | aśvínā | utá |
su-áśvaḥ | agne | su-ráthaḥ | su-rā́dhāḥ | ā́ | ít | ūm̐ íti | vaha | su-havíṣe | jánāya ||4.2.4||

4.2.5a gómām̐ agné'vimām̐ aśvī́ yajñó nṛvátsakhā sádamídapramṛṣyáḥ |
4.2.5c íḻāvām̐ eṣó asura prajā́vāndīrghó rayíḥ pṛthubudhnáḥ sabhā́vān ||

gó-mān | agne | ávi-mān | aśvī́ | yajñáḥ | nṛvát-sakhā | sádam | ít | apra-mṛṣyáḥ |
íḻā-vān | eṣáḥ | asura | prajā́-vān | dīrgháḥ | rayíḥ | pṛthu-budhnáḥ | sabhā́-vān ||4.2.5||

4.2.6a yásta idhmáṁ jabháratsiṣvidānó mūrdhā́naṁ vā tatápate tvāyā́ |
4.2.6c bhúvastásya svátavām̐ḥ pāyúragne víśvasmātsīmaghāyatá uruṣya ||

yáḥ | te | idhmám | jabhárat | sisvidānáḥ | mūrdhā́nam | vā | tatápate | tvā-yā́ |
bhúvaḥ | tásya | svá-tavān | pāyúḥ | agne | víśvasmāt | sīm | agha-yatáḥ | uruṣya ||4.2.6||

4.2.7a yáste bhárādánniyate cidánnaṁ niśíṣanmandrámátithimudī́rat |
4.2.7c ā́ devayúrinádhate duroṇé tásminrayírdhruvó astu dā́svān ||

yáḥ | te | bhárāt | ánni-yate | cit | ánnam | ni-śíṣat | mandrám | átithim | ut-ī́rat |
ā́ | deva-yúḥ | inádhate | duroṇé | tásmin | rayíḥ | dhruváḥ | astu | dā́svān ||4.2.7||

4.2.8a yástvā doṣā́ yá uṣási praśáṁsātpriyáṁ vā tvā kṛṇávate havíṣmān |
4.2.8c áśvo ná své dáma ā́ hemyā́vāntámáṁhasaḥ pīparo dāśvā́ṁsam ||

yáḥ | tvā | doṣā́ | yáḥ | uṣási | pra-śáṁsāt | priyám | vā | tvā | kṛṇávate | havíṣmān |
áśvaḥ | ná | své | dáme | ā́ | hemyā́-vān | tám | áṁhasaḥ | pīparaḥ | dāśvā́ṁsam ||4.2.8||

4.2.9a yástúbhyamagne amṛ́tāya dā́śaddúvastvé kṛṇávate yatásruk |
4.2.9c ná sá rāyā́ śaśamānó ví yoṣannaínamáṁhaḥ pári varadaghāyóḥ ||

yáḥ | túbhyam | agne | amṛ́tāya | dā́śat | dúvaḥ | tvé íti | kṛṇávate | yatá-sruk |
ná | sáḥ | rāyā́ | śaśamānáḥ | ví | yoṣat | ná | enam | áṁhaḥ | pári | varat | agha-yóḥ ||4.2.9||

4.2.10a yásya tvámagne adhvaráṁ jújoṣo devó mártasya súdhitaṁ rárāṇaḥ |
4.2.10c prītédasaddhótrā sā́ yaviṣṭhā́sāma yásya vidható vṛdhā́saḥ ||

yásya | tvám | agne | adhvarám | jújoṣaḥ | deváḥ | mártasya | sú-dhitam | rárāṇaḥ |
prītā́ | ít | asat | hótrā | sā́ | yaviṣṭha | ásāma | yásya | vidhatáḥ | vṛdhā́saḥ ||4.2.10||

4.2.11a cíttimácittiṁ cinavadví vidvā́npṛṣṭhéva vītā́ vṛjinā́ ca mártān |
4.2.11c rāyé ca naḥ svapatyā́ya deva dítiṁ ca rā́svā́ditimuruṣya ||

cíttim | ácittim | cinavat | ví | vidvā́n | pṛṣṭā́-iva | vītā́ | vṛjinā́ | ca | mártān |
rāyé | ca | naḥ | su-apatyā́ya | deva | dítim | ca | rā́sva | áditim | uruṣya ||4.2.11||

4.2.12a kavíṁ śaśāsuḥ kaváyó'dabdhā nidhāráyanto dúryāsvāyóḥ |
4.2.12c átastváṁ dṛ́śyām̐ agna etā́npaḍbhíḥ paśyerádbhutām̐ aryá évaiḥ ||

kavím | śaśāsuḥ | kaváyaḥ | ádabdhāḥ | ni-dhāráyantaḥ | dúryāsu | āyóḥ |
átaḥ | tvám | dṛ́śyān | agne | etā́n | paṭ-bhíḥ | paśyeḥ | ádbhutān | aryáḥ | évaiḥ ||4.2.12||

4.2.13a tvámagne vāgháte supráṇītiḥ sutásomāya vidhaté yaviṣṭha |
4.2.13c rátnaṁ bhara śaśamānā́ya ghṛṣve pṛthú ścandrámávase carṣaṇiprā́ḥ ||

tvám | agne | vāgháte | su-pránītiḥ | sutá-somāya | vidhaté | yaviṣṭha |
rátnam | bhara | śaśamānā́ya | ghṛṣve | pṛthú | candrám | ávase | carṣaṇi-prā́ḥ ||4.2.13||

4.2.14a ádhā ha yádvayámagne tvāyā́ paḍbhírhástebhiścakṛmā́ tanū́bhiḥ |
4.2.14c ráthaṁ ná kránto ápasā bhuríjorṛtáṁ yemuḥ sudhyà āśuṣāṇā́ḥ ||

ádha | ha | yát | vayám | agne | tvā-yā́ | paṭ-bhíḥ | hástebhiḥ | cakṛmá | tanū́bhiḥ |
rátham | ná | krántaḥ | ápasā | bhuríjoḥ | ṛtám | yemuḥ | su-dhyàḥ | āśuṣāṇā́ḥ ||4.2.14||

4.2.15a ádhā mātúruṣásaḥ saptá víprā jā́yemahi prathamā́ vedháso nṝ́n |
4.2.15c divásputrā́ áṅgiraso bhavemā́driṁ rujema dhanínaṁ śucántaḥ ||

ádha | mātúḥ | uṣásaḥ | saptá | víprāḥ | jā́yemahi | prathamā́ḥ | vedhásaḥ | nṝ́n |
diváḥ | putrā́ḥ | áṅgirasaḥ | bhavema | ádrim | rujema | dhanínam | śucántaḥ ||4.2.15||

4.2.16a ádhā yáthā naḥ pitáraḥ párāsaḥ pratnā́so agna ṛtámāśuṣāṇā́ḥ |
4.2.16c śúcī́dayandī́dhitimukthaśā́saḥ kṣā́mā bhindánto aruṇī́rápa vran ||

ádha | yáthā | naḥ | pitáraḥ | párāsaḥ | pratnā́saḥ | agne | ṛtám | āśuṣāṇā́ḥ |
śúci | ít | ayan | dī́dhitim | uktha-śásaḥ | kṣā́ma | bhindántaḥ | aruṇī́ḥ | ápa | vran ||4.2.16||

4.2.17a sukármāṇaḥ surúco devayántó'yo ná devā́ jánimā dhámantaḥ |
4.2.17c śucánto agníṁ vavṛdhánta índramūrváṁ gávyaṁ pariṣádanto agman ||

su-kármāṇaḥ | su-rúcaḥ | deva-yántaḥ | áyaḥ | ná | devā́ḥ | jánima | dhámantaḥ |
śucántaḥ | agním | vavṛdhántaḥ | índram | ūrvám | gávyam | pari-sádantaḥ | agman ||4.2.17||

4.2.18a ā́ yūthéva kṣumáti paśvó akhyaddevā́nāṁ yájjánimā́ntyugra |
4.2.18c mártānāṁ cidurváśīrakṛpranvṛdhé cidaryá úparasyāyóḥ ||

ā́ | yūthā́-iva | kṣu-máti | paśváḥ | akhyat | devā́nām | yát | janimá | ánti | ugra |
mártānām | cit | urváśīḥ | akṛpran | vṛdhé | cit | aryáḥ | úparasya | āyóḥ ||4.2.18||

4.2.19a ákarma te svápaso abhūma ṛtámavasrannuṣáso vibhātī́ḥ |
4.2.19c ánūnamagníṁ purudhā́ suścandráṁ devásya mármṛjataścā́ru cákṣuḥ ||

ákarma | te | su-ápasaḥ | abhūma | ṛtám | avasran | uṣásaḥ | vibhātī́ḥ |
ánūnam | agním | purudhā́ | su-candrám | devásya | mármṛjataḥ | cā́ru | cákṣuḥ ||4.2.19||

4.2.20a etā́ te agna ucáthāni vedhó'vocāma kaváye tā́ juṣasva |
4.2.20c úcchocasva kṛṇuhí vásyaso no mahó rāyáḥ puruvāra prá yandhi ||

etā́ | te | agne | ucáthāni | vedhaḥ | ávocāma | kaváye | tā́ | juṣasva |
út | śocasva | kṛṇuhí | vásyasaḥ | naḥ | maháḥ | rāyáḥ | puru-vāra | prá | yandhi ||4.2.20||


4.3.1a ā́ vo rā́jānamadhvarásya rudráṁ hótāraṁ satyayájaṁ ródasyoḥ |
4.3.1c agníṁ purā́ tanayitnóracíttāddhíraṇyarūpamávase kṛṇudhvam ||

ā́ | vaḥ | rā́jānam | adhvarásya | rudrám | hótāram | satya-yájam | ródasyoḥ |
agním | purā́ | tanayitnóḥ | acíttāt | híraṇya-rūpam | ávase | kṛṇudhvam ||4.3.1||

4.3.2a ayáṁ yóniścakṛmā́ yáṁ vayáṁ te jāyéva pátya uśatī́ suvā́sāḥ |
4.3.2c arvācīnáḥ párivīto ní ṣīdemā́ u te svapāka pratīcī́ḥ ||

ayám | yóniḥ | cakṛmá | yám | vayám | te | jāyā́-iva | pátye | uśatī́ | su-vā́sāḥ |
arvācīnáḥ | pári-vītaḥ | ní | sīda | imā́ḥ | ūm̐ íti | te | su-apāka | pratīcī́ḥ ||4.3.2||

4.3.3a āśṛṇvaté ádṛpitāya mánma nṛcákṣase sumṛḻīkā́ya vedhaḥ |
4.3.3c devā́ya śastímamṛ́tāya śaṁsa grā́veva sótā madhuṣúdyámīḻé ||

ā-śṛṇvaté | ádṛpitāya | mánma | nṛ-cákṣase | su-mṛḻīkā́ya | vedhaḥ |
devā́ya | śastím | amṛ́tāya | śaṁsa | grā́vā-iva | sótā | madhu-sút | yám | īḻé ||4.3.3||

4.3.4a tváṁ cinnaḥ śámyā agne asyā́ ṛtásya bodhyṛtacitsvādhī́ḥ |
4.3.4c kadā́ ta ukthā́ sadhamā́dyāni kadā́ bhavanti sakhyā́ gṛhé te ||

tvám | cit | naḥ | śámyai | agne | asyā́ḥ | ṛtásya | bodhi | ṛta-cit | su-ādhī́ḥ |
kadā́ | te | ukthā́ | sadha-mā́dyāni | kadā́ | bhavanti | sakhyā́ | gṛhé | te ||4.3.4||

4.3.5a kathā́ ha tádváruṇāya tvámagne kathā́ divé garhase kánna ā́gaḥ |
4.3.5c kathā́ mitrā́ya mīḻhúṣe pṛthivyaí brávaḥ kádaryamṇé kádbhágāya ||

kathā́ | ha | tát | váruṇāya | tvám | agne | kathā́ | divé | garhase | kát | naḥ | ā́gaḥ |
kathā́ | mitrā́ya | mīḻhúṣe | pṛthivyaí | brávaḥ | kát | aryamṇé | kát | bhágāya ||4.3.5||

4.3.6a káddhíṣṇyāsu vṛdhasānó agne kádvā́tāya prátavase śubhaṁyé |
4.3.6c párijmane nā́satyāya kṣé brávaḥ kádagne rudrā́ya nṛghné ||

kát | dhíṣṇyāsu | vṛdhasānáḥ | agne | kát | vā́tāya | prá-tavase | śubham-yé |
pári-jmane | nā́satyāya | kṣé | brávaḥ | kát | agne | rudrā́ya | nṛ-ghné ||4.3.6||

4.3.7a kathā́ mahé puṣṭimbharā́ya pūṣṇé kádrudrā́ya súmakhāya havirdé |
4.3.7c kádvíṣṇava urugāyā́ya réto brávaḥ kádagne śárave bṛhatyaí ||

kathā́ | mahé | puṣṭim-bharā́ya | pūṣṇé | kát | rudrā́ya | sú-makhāya | haviḥ-dé |
kát | víṣṇave | uru-gāyā́ya | rétaḥ | brávaḥ | kát | agne | śárave | bṛhatyaí ||4.3.7||

4.3.8a kathā́ śárdhāya marútāmṛtā́ya kathā́ sūré bṛhaté pṛcchyámānaḥ |
4.3.8c práti bravó'ditaye turā́ya sā́dhā divó jātavedaścikitvā́n ||

kathā́ | śárdhāya | marútām | ṛtā́ya | kathā́ | sūré | bṛhaté | pṛcchyámānaḥ |
práti | bravaḥ | áditaye | turā́ya | sā́dha | diváḥ | jāta-vedaḥ | cikitvā́n ||4.3.8||

4.3.9a ṛténa ṛtáṁ níyatamīḻa ā́ górāmā́ sácā mádhumatpakvámagne |
4.3.9c kṛṣṇā́ satī́ rúśatā dhāsínaiṣā́ jā́maryeṇa páyasā pīpāya ||

ṛténa | ṛtám | ní-yatam | īḻe | ā́ | góḥ | āmā́ | sácā | mádhu-mat | pakvám | agne |
kṛṣṇā́ | satī́ | rúśatā | dhāsínā | eṣā́ | jā́maryeṇa | páyasā | pīpāya ||4.3.9||

4.3.10a ṛténa hí ṣmā vṛṣabháścidaktáḥ púmām̐ agníḥ páyasā pṛṣṭhyèna |
4.3.10c áspandamāno acaradvayodhā́ vṛ́ṣā śukráṁ duduhe pṛ́śnirū́dhaḥ ||

ṛténaḥ | hí | sma | vṛṣabháḥ | cit | aktáḥ | púmān | agníḥ | páyasā | pṛṣṭhyèna |
áspandamānaḥ | acarat | vayaḥ-dhā́ḥ | vṛ́ṣā | śukrám | duduhe | pṛ́śniḥ | ū́dhaḥ ||4.3.10||

4.3.11a ṛténā́driṁ vyàsanbhidántaḥ sámáṅgiraso navanta góbhiḥ |
4.3.11c śunáṁ náraḥ pári ṣadannuṣā́samāvíḥ svàrabhavajjāté agnaú ||

ṛténa | ádrim | ví | asan | bhidántaḥ | sám | áṅgirasaḥ | navanta | gó-bhiḥ |
śunám | náraḥ | pári | sadan | uṣásam | āvíḥ | svàḥ | abhavat | jāté | agnaú ||4.3.11||

4.3.12a ṛténa devī́ramṛ́tā ámṛktā árṇobhirā́po mádhumadbhiragne |
4.3.12c vājī́ ná sárgeṣu prastubhānáḥ prá sádamítsrávitave dadhanyuḥ ||

ṛténa | devī́ḥ | amṛ́tāḥ | ámṛktāḥ | árṇaḥ-bhiḥ | ā́paḥ | mádhumat-bhiḥ | agne |
vājī́ | ná | sárgeṣu | pra-stubhānáḥ | prá | sádam | ít | srávitave | dadhanyuḥ ||4.3.12||

4.3.13a mā́ kásya yakṣáṁ sádamíddhuró gā mā́ veśásya praminató mā́péḥ |
4.3.13c mā́ bhrā́turagne ánṛjorṛṇáṁ vermā́ sákhyurdákṣaṁ ripórbhujema ||

mā́ | kásya | yakṣám | sádam | ít | huráḥ | gāḥ | mā́ | veśásya | pra-minatáḥ | mā́ | āpéḥ |
mā́ | bhrā́tuḥ | agne | ánṛjoḥ | ṛṇám | veḥ | mā́ | sákhyuḥ | dákṣam | ripóḥ | bhujema ||4.3.13||

4.3.14a rákṣā ṇo agne táva rákṣaṇebhī rārakṣāṇáḥ sumakha prīṇānáḥ |
4.3.14c práti ṣphura ví ruja vīḍváṁho jahí rákṣo máhi cidvāvṛdhānám ||

rákṣa | naḥ | agne | táva | rákṣaṇebhiḥ | rarakṣāṇáḥ | su-makha | prīṇānáḥ |
práti | sphura | ví | ruja | vīḻú | áṁhaḥ | jahí | rákṣaḥ | máhi | cit | vavṛdhānám ||4.3.14||

4.3.15a ebhírbhava sumánā agne arkaírimā́ntspṛśa mánmabhiḥ śūra vā́jān |
4.3.15c utá bráhmāṇyaṅgiro juṣasva sáṁ te śastírdevávātā jareta ||

ebhíḥ | bhava | su-mánāḥ | agne | arkaíḥ | imā́n | spṛśa | mánma-bhiḥ | śūra | vā́jān |
utá | bráhmāṇi | aṅgiraḥ | juṣasva | sám | te | śastíḥ | devá-vātā | jareta ||4.3.15||

4.3.16a etā́ víśvā vidúṣe túbhyaṁ vedho nīthā́nyagne niṇyā́ vácāṁsi |
4.3.16c nivácanā kaváye kā́vyānyáśaṁsiṣaṁ matíbhirvípra ukthaíḥ ||

etā́ | víśvā | vidúṣe | túbhyam | vedhaḥ | nīthā́ni | agne | niṇyā́ | vácāṁsi |
ni-vácanā | kaváye | kā́vyāni | áśaṁsiṣam | matí-bhiḥ | vípraḥ | ukthaíḥ ||4.3.16||


4.4.1a kṛṇuṣvá pā́jaḥ prásitiṁ ná pṛthvī́ṁ yāhí rā́jevā́mavām̐ íbhena |
4.4.1c tṛṣvī́mánu prásitiṁ drūṇānó'stāsi vídhya rakṣásastápiṣṭhaiḥ ||

kṛṇuṣvá | pā́jaḥ | prá-sitim | ná | pṛthvī́m | yāhí | rā́jā-iva | áma-vān | íbhena |
tṛṣvī́m | ánu | prá-sitim | drūṇānáḥ | ástā | asi | vídhya | rakṣásaḥ | tápiṣṭhaiḥ ||4.4.1||

4.4.2a táva bhramā́sa āśuyā́ patantyánu spṛśa dhṛṣatā́ śóśucānaḥ |
4.4.2c tápūṁṣyagne juhvā̀ pataṁgā́násaṁdito ví sṛja víṣvagulkā́ḥ ||

táva | bhramā́saḥ | āśu-yā́ | patanti | ánu | spṛśa | dhṛṣatā́ | śóśucānaḥ |
tápūṁṣi | agne | juhvā̀ | pataṅgā́n | ásam-ditaḥ | ví | sṛja | víṣvak | ulkā́ḥ ||4.4.2||

4.4.3a práti spáśo ví sṛja tū́rṇitamo bhávā pāyúrviśó asyā́ ádabdhaḥ |
4.4.3c yó no dūré agháśaṁso yó ántyágne mā́kiṣṭe vyáthirā́ dadharṣīt ||

práti | spáśaḥ | ví | sṛja | tū́rṇi-tamaḥ | bháva | pāyúḥ | viśáḥ | asyā́ḥ | ádabdhaḥ |
yáḥ | naḥ | dūré | aghá-śaṁsaḥ | yáḥ | ánti | ágne | mā́kiḥ | te | vyáthiḥ | ā́ | dadharṣīt ||4.4.3||

4.4.4a údagne tiṣṭha prátyā́ tanuṣva nyàmítrām̐ oṣatāttigmahete |
4.4.4c yó no árātiṁ samidhāna cakré nīcā́ táṁ dhakṣyatasáṁ ná śúṣkam ||

út | agne | tiṣṭha | práti | ā́ | tanuṣva | ní | amítrān | oṣatāt | tigma-hete |
yáḥ | naḥ | árātim | sam-idhāna | cakré | nīcā́ | tám | dhakṣi | atasám | ná | śúṣkam ||4.4.4||

4.4.5a ūrdhvó bhava práti vidhyā́dhyasmádāvíṣkṛṇuṣva daívyānyagne |
4.4.5c áva sthirā́ tanuhi yātujū́nāṁ jāmímájāmiṁ prá mṛṇīhi śátrūn ||

ūrdhváḥ | bhava | práti | vidhya | ádhi | asmát | āvíḥ | kṛṇuṣva | daívyāni | agne |
áva | sthirā́ | tanuhi | yātu-jū́nām | jāmím | ájāmim | prá | mṛṇīhi | śátrūn ||4.4.5||

4.4.6a sá te jānāti sumatíṁ yaviṣṭha yá ī́vate bráhmaṇe gātúmaírat |
4.4.6c víśvānyasmai sudínāni rāyó dyumnā́nyaryó ví dúro abhí dyaut ||

sáḥ | te | jānāti | su-matím | yaviṣṭha | yáḥ | ī́vate | bráhmaṇe | gātúm | aírat |
víśvāni | asmai | su-dínāni | rāyáḥ | dyumnā́ni | aryáḥ | ví | dúraḥ | abhí | dyaut ||4.4.6||

4.4.7a sédagne astu subhágaḥ sudā́nuryástvā nítyena havíṣā yá ukthaíḥ |
4.4.7c píprīṣati svá ā́yuṣi duroṇé víśvédasmai sudínā sā́sadiṣṭíḥ ||

sáḥ | ít | agne | astu | su-bhágaḥ | su-dā́nuḥ | yáḥ | tvā | nítyena | havíṣā | yáḥ | ukthaíḥ |
píprīṣati | své | ā́yuṣi | duroṇé | víśvā | ít | asmai | su-dínā | sā́ | asat | iṣṭíḥ ||4.4.7||

4.4.8a árcāmi te sumatíṁ ghóṣyarvā́ksáṁ te vāvā́tā jaratāmiyáṁ gī́ḥ |
4.4.8c sváśvāstvā suráthā marjayemāsmé kṣatrā́ṇi dhārayeránu dyū́n ||

árcāmi | te | su-matím | ghóṣi | arvā́k | sám | te | vavā́tā | jaratām | iyám | gī́ḥ |
su-áśvāḥ | tvā | su-ráthāḥ | marjayema | asmé íti | kṣatrā́ṇi | dhārayeḥ | ánu | dyū́n ||4.4.8||

4.4.9a ihá tvā bhū́ryā́ caredúpa tmándóṣāvastardīdivā́ṁsamánu dyū́n |
4.4.9c krī́ḻantastvā sumánasaḥ sapemābhí dyumnā́ tasthivā́ṁso jánānām ||

ihá | tvā | bhū́ri | ā́ | caret | úpa | tmán | dóṣā-vastaḥ | dīdi-vā́ṁsam | ánu | dyū́n |
krī́ḻantaḥ | tvā | su-mánasaḥ | sapema | abhí | dyumnā́ | tasthi-vā́ṁsaḥ | jánānām ||4.4.9||

4.4.10a yástvā sváśvaḥ suhiraṇyó agna upayā́ti vásumatā ráthena |
4.4.10c tásya trātā́ bhavasi tásya sákhā yásta ātithyámānuṣágjújoṣat ||

yáḥ | tvā | su-áśvaḥ | su-hiraṇyáḥ | agne | upa-yā́ti | vásu-matā | ráthena |
tásya | trātā́ | bhavasi | tásya | sákhā | yáḥ | te | ātithyám | ānuṣák | jújoṣat ||4.4.10||

4.4.11a mahó rujāmi bandhútā vácobhistánmā pitúrgótamādánviyāya |
4.4.11c tváṁ no asyá vácasaścikiddhi hótaryaviṣṭha sukrato dámūnāḥ ||

maháḥ | rujāmi | bandhútā | vácaḥ-bhiḥ | tát | mā | pitúḥ | gótamāt | ánu | iyāya |
tvám | naḥ | asyá | vácasaḥ | cikiddhi | hótaḥ | yaviṣṭha | sukrato íti su-krato | dámūnāḥ ||4.4.11||

4.4.12a ásvapnajastaráṇayaḥ suśévā átandrāso'vṛkā́ áśramiṣṭhāḥ |
4.4.12c té pāyávaḥ sadhryàñco niṣádyā́gne táva naḥ pāntvamūra ||

ásvapna-jaḥ | taráṇayaḥ | su-śévāḥ | átandrāsaḥ | avṛkā́ḥ | áśramiṣṭhāḥ |
té | pāyávaḥ | sadhryàñcaḥ | ni-sádya | agne | táva | naḥ | pāntu | amūra ||4.4.12||

4.4.13a yé pāyávo māmateyáṁ te agne páśyanto andháṁ duritā́dárakṣan |
4.4.13c rarákṣa tā́ntsukṛ́to viśvávedā dípsanta ídripávo nā́ha debhuḥ ||

yé | pāyávaḥ | māmateyám | te | agne | páśyantaḥ | andhám | duḥ-itā́t | árakṣan |
rarákṣa | tā́n | su-kṛ́taḥ | viśvá-vedāḥ | dípsantaḥ | ít | ripávaḥ | ná | áha | debhuḥ ||4.4.13||

4.4.14a tváyā vayáṁ sadhanyàstvótāstáva práṇītyaśyāma vā́jān |
4.4.14c ubhā́ śáṁsā sūdaya satyatāte'nuṣṭhuyā́ kṛṇuhyahrayāṇa ||

tváyā | vayám | sa-dhanyàḥ | tvā́-ūtāḥ | táva | prá-nītī | aśyāma | vā́jān |
ubhā́ | śáṁsā | sūdaya | satya-tāte | anuṣṭhuyā́ | kṛṇuhi | ahrayāṇa ||4.4.14||

4.4.15a ayā́ te agne samídhā vidhema práti stómaṁ śasyámānaṁ gṛbhāya |
4.4.15c dáhāśáso rakṣásaḥ pāhyàsmā́ndruhó nidó mitramaho avadyā́t ||

ayā́ | te | agne | sam-ídhā | vidhema | práti | stómam | śasyámānam | gṛbhāya |
dáha | aśásaḥ | rakṣásaḥ | pāhí | asmā́n | druháḥ | nidáḥ | mitra-mahaḥ | avadyā́t ||4.4.15||


4.5.1a vaiśvānarā́ya mīḻhúṣe sajóṣāḥ kathā́ dāśemāgnáye bṛhádbhā́ḥ |
4.5.1c ánūnena bṛhatā́ vakṣáthenópa stabhāyadupamínná ródhaḥ ||

vaiśvānarā́ya | mīḻhúṣe | sa-jóṣāḥ | kathā́ | dāśema | agnáye | bṛhát | bhā́ḥ |
ánūnena | bṛhatā́ | vakṣáthena | úpa | stabhāyat | upa-mít | ná | ródhaḥ ||4.5.1||

4.5.2a mā́ nindata yá imā́ṁ máhyaṁ rātíṁ devó dadaú mártyāya svadhā́vān |
4.5.2c pā́kāya gṛ́tso amṛ́to vícetā vaiśvānaró nṛ́tamo yahvó agníḥ ||

mā́ | nindata | yáḥ | imā́m | máhyam | rātím | deváḥ | dadaú | máryāya | svadhā́-vān |
pā́kāya | gṛ́tsaḥ | amṛ́taḥ | ví-cetāḥ | vaiśvānaráḥ | nṛ́-tamaḥ | yahváḥ | agníḥ ||4.5.2||

4.5.3a sā́ma dvibárhā máhi tigmábhṛṣṭiḥ sahásraretā vṛṣabhástúviṣmān |
4.5.3c padáṁ ná górápagūḻhaṁ vividvā́nagnírmáhyaṁ prédu vocanmanīṣā́m ||

sā́ma | dvi-bárhāḥ | máhi | tigmá-bhṛṣṭiḥ | sahásra-retāḥ | vṛṣabháḥ | túviṣmān |
padám | ná | góḥ | ápa-gūḻham | vividvā́n | agníḥ | máhyam | prá | ít | ūm̐ íti | vocat | manīṣā́m ||4.5.3||

4.5.4a prá tā́m̐ agnírbabhasattigmájambhastápiṣṭhena śocíṣā yáḥ surā́dhāḥ |
4.5.4c prá yé minánti váruṇasya dhā́ma priyā́ mitrásya cétato dhruvā́ṇi ||

prá | tā́n | agníḥ | babhasat | tigmá-jambhaḥ | tápiṣṭhena | śocíṣā | yáḥ | su-rā́dhāḥ |
prá | yé | minánti | váruṇasya | dhā́ma | priyā́ | mitrásya | cétataḥ | dhruvā́ṇi ||4.5.4||

4.5.5a abhrātáro ná yóṣaṇo vyántaḥ patirípo ná jánayo durévāḥ |
4.5.5c pāpā́saḥ sánto anṛtā́ asatyā́ idáṁ padámajanatā gabhīrám ||

abhrātáraḥ | ná | yóṣaṇaḥ | vyántaḥ | pati-rípaḥ | ná | jánayaḥ | duḥ-évāḥ |
pāpā́saḥ | sántaḥ | anṛtā́ḥ | asatyā́ḥ | idám | padám | ajanata | gabhīrám ||4.5.5||

4.5.6a idáṁ me agne kíyate pāvakā́minate gurúṁ bhāráṁ ná mánma |
4.5.6c bṛháddadhātha dhṛṣatā́ gabhīráṁ yahváṁ pṛṣṭháṁ práyasā saptádhātu ||

idám | me | agne | kíyate | pāvaka | áminate | gurúm | bhārám | ná | mánma |
bṛhát | dadhātha | dhṛṣatā́ | gabhīrám | yahvám | pṛṣṭhám | práyasā | saptá-dhātu ||4.5.6||

4.5.7a támínnvèvá samanā́ samānámabhí krátvā punatī́ dhītíraśyāḥ |
4.5.7c sasásya cármannádhi cā́ru pṛ́śnerágre rupá ā́rupitaṁ jábāru ||

tám | ít | nú | evá | samanā́ | samānám | abhí | krátvā | punatī́ | dhītíḥ | aśyāḥ |
sasásya | cárman | ádhi | cā́ru | pṛ́śneḥ | ágne | rupáḥ | árupitam | jábāru ||4.5.7||

4.5.8a pravā́cyaṁ vácasaḥ kíṁ me asyá gúhā hitámúpa niṇígvadanti |
4.5.8c yádusríyāṇāmápa vā́riva vránpā́ti priyáṁ rupó ágraṁ padáṁ véḥ ||

pra-vā́cyam | vácasaḥ | kím | me | asyá | gúhā | hitám | úpa | niṇík | vadanti |
yát | usríyāṇām | ápa | vā́ḥ-iva | vrán | pā́ti | priyám | rupáḥ | ágram | padám | véríti véḥ ||4.5.8||

4.5.9a idámu tyánmáhi mahā́mánīkaṁ yádusríyā sácata pūrvyáṁ gaúḥ |
4.5.9c ṛtásya padé ádhi dī́dyānaṁ gúhā raghuṣyádraghuyádviveda ||

idám | ūm̐ íti | tyát | máhi | mahā́m | ánīkam | yát | usríyā | sácata | pūrvyám | gaúḥ |
ṛtásya | padé | ádhi | dī́dyānam | gúhā | raghu-syát | raghu-yát | viveda ||4.5.9||

4.5.10a ádha dyutānáḥ pitróḥ sácāsā́manuta gúhyaṁ cā́ru pṛ́śneḥ |
4.5.10c mātúṣpadé paramé ánti ṣádgórvṛ́ṣṇaḥ śocíṣaḥ práyatasya jihvā́ ||

ádha | dyutānáḥ | pitróḥ | sácā | āsā́ | ámanuta | gúhyam | cā́ru | pṛ́śneḥ |
mātúḥ | padé | paramé | ánti | sát | góḥ | vṛ́ṣṇaḥ | śocíṣaḥ | prá-yatasya | jihvā́ ||4.5.10||

4.5.11a ṛtáṁ voce námasā pṛcchyámānastávāśásā jātavedo yádīdám |
4.5.11c tvámasyá kṣayasi yáddha víśvaṁ diví yádu dráviṇaṁ yátpṛthivyā́m ||

ṛtám | voce | námasā | pṛcchyámānaḥ | táva | ā-śásā | jāta-vedaḥ | yádi | idám |
tvám | asyá | kṣayasi | yát | ha | víśvam | diví | Yát | ūm̐ íti | dráviṇam | yát | pṛthivyā́m ||4.5.11||

4.5.12a kíṁ no asyá dráviṇaṁ káddha rátnaṁ ví no voco jātavedaścikitvā́n |
4.5.12c gúhā́dhvanaḥ paramáṁ yánno asyá réku padáṁ ná nidānā́ áganma ||

kím | naḥ | asyá | dráviṇam | kát | ha | rátnam | ví | naḥ | vocaḥ | jāta-vedaḥ | cikitvā́n |
gúhā | ádhvanaḥ | paramám | yát | naḥ | asyá | réku | padám | ná | nidānā́ḥ | áganma ||4.5.12||

4.5.13a kā́ maryā́dā vayúnā káddha vāmámácchā gamema raghávo ná vā́jam |
4.5.13c kadā́ no devī́ramṛ́tasya pátnīḥ sū́ro várṇena tatanannuṣā́saḥ ||

kā́ | maryā́dā | vayúnā | kát | ha | vāmám | áccha | gamema | raghávaḥ | ná | vā́jam |
kadā́ | naḥ | devī́ḥ | amṛ́tasya | pátnīḥ | sū́raḥ | várṇena | tatanan | uṣásaḥ ||4.5.13||

4.5.14a aniréṇa vácasā phalgvèna pratī́tyena kṛdhúnātṛpā́saḥ |
4.5.14c ádhā té agne kímihā́ vadantyanāyudhā́sa ā́satā sacantām ||

aniréṇa | vácasā | phalgvèna | pratī́tyena | kṛdhúnā | atṛpā́saḥ |
ádha | té | agne | kím | ihá | vadanti | anāyudhā́saḥ | ā́satā | sacantām ||4.5.14||

4.5.15a asyá śriyé samidhānásya vṛ́ṣṇo vásoránīkaṁ dáma ā́ ruroca |
4.5.15c rúśadvásānaḥ sudṛ́śīkarūpaḥ kṣitírná rāyā́ puruvā́ro adyaut ||

asyá | śriyé | sam-idhānásya | vṛ́ṣṇaḥ | vásoḥ | ánīkam | dáme | ā́ | ruroca |
rúśat | vásānaḥ | sudṛ́śīka-rūpaḥ | kṣitíḥ | ná | rāyā́ | puru-vā́raḥ | adyaut ||4.5.15||


4.6.1a ūrdhvá ū ṣú ṇo adhvarasya hotarágne tíṣṭha devátātā yájīyān |
4.6.1c tváṁ hí víśvamabhyási mánma prá vedhásaścittirasi manīṣā́m ||

ūrdhváḥ | ūm̐ íti | sú | naḥ | adhvarasya | hotaḥ | ágne | tíṣṭha | devá-tātā | yájīyān |
tvám | hí | víśvam | abhí | ási | mánma | prá | vedhásaḥ | cit | tirasi | manīṣā́m ||4.6.1||

4.6.2a ámūro hótā nyàsādi vikṣvàgnírmandró vidátheṣu prácetāḥ |
4.6.2c ūrdhváṁ bhānúṁ savitévāśrenméteva dhūmáṁ stabhāyadúpa dyā́m ||

ámūraḥ | hótā | ní | asādi | vikṣú | agníḥ | mandráḥ | vidátheṣu | prá-cetāḥ |
ūrdhvám | bhānúm | savitā́-iva | aśret | métā-iva | dhūmám | stabhāyat | úpa | dyā́m ||4.6.2||

4.6.3a yatā́ sujūrṇī́ rātínī ghṛtā́cī pradakṣiṇíddevátātimurāṇáḥ |
4.6.3c údu svárurnavajā́ nā́kráḥ paśvó anakti súdhitaḥ sumékaḥ ||

yatā́ | su-jūrṇíḥ | rātínī | ghṛtā́cī | pra-dakṣiṇít | devá-tātim | urāṇáḥ |
út | ūm̐ íti | sváruḥ | nava-jā́ḥ | ná | akráḥ | paśváḥ | anakti | sú-dhitaḥ | su-mékaḥ ||4.6.3||

4.6.4a stīrṇé barhíṣi samidhāné agnā́ ūrdhvó adhvaryúrjujuṣāṇó asthāt |
4.6.4c páryagníḥ paśupā́ ná hótā triviṣṭyèti pradíva urāṇáḥ ||

stīrṇé | barhíṣi | sam-idhāné | agnaú | ūrdhváḥ | adhvaryúḥ | jujuṣāṇáḥ | asthāt |
pári | agníḥ | paśu-pā́ḥ | ná | hótā | tri-viṣṭí | eti | pra-dívaḥ | urāṇáḥ ||4.6.4||

4.6.5a pári tmánā mitádrureti hótāgnírmandró mádhuvacā ṛtā́vā |
4.6.5c drávantyasya vājíno ná śókā bháyante víśvā bhúvanā yádábhrāṭ ||

pári | tmánā | mitá-druḥ | eti | hótā | agníḥ | mandráḥ | mádhu-vacāḥ | ṛtá-vā |
drávanti | asya | vājínaḥ | ná | śókāḥ | bháyante | víśvā | bhúvanā | yát | ábhrāṭ ||4.6.5||

4.6.6a bhadrā́ te agne svanīka saṁdṛ́gghorásya sató víṣuṇasya cā́ruḥ |
4.6.6c ná yátte śocístámasā váranta ná dhvasmā́nastanvī̀ répa ā́ dhuḥ ||

bhadrā́ | te | agne | su-anīka | sam-dṛ́k | ghorásya | satáḥ | víṣuṇasya | cā́ruḥ |
ná | yát | te | śocíḥ | támasā | váranta | ná | dhvasmā́naḥ | tanvì | répaḥ | ā́ | dhuríti dhuḥ ||4.6.6||

4.6.7a ná yásya sā́turjánitorávāri ná mātárāpitárā nū́ cidiṣṭaú |
4.6.7c ádhā mitró ná súdhitaḥ pāvakò'gnírdīdāya mā́nuṣīṣu vikṣú ||

ná | yásya | sā́tuḥ | jánitoḥ | ávāri | ná | mātárāpitárā | nú | cit | iṣṭaú |
ádha | mitráḥ | ná | sú-dhitaḥ | pāvakáḥ | agníḥ | dīdāya | mā́nuṣīṣu | vikṣú ||4.6.7||

4.6.8a dvíryáṁ páñca jī́janantsaṁvásānāḥ svásāro agníṁ mā́nuṣīṣu vikṣú |
4.6.8c uṣarbúdhamatharyò ná dántaṁ śukráṁ svā́saṁ paraśúṁ ná tigmám ||

dvíḥ | yám | páñca | jī́janan | sam-vásānāḥ | svásāraḥ | agním | mā́nuṣīṣu | vikṣú |
uṣaḥ-búdham | atharyàḥ | ná | dántam | śukrám | su-ā́sam | paraśúm | ná | tigmám ||4.6.8||

4.6.9a táva tyé agne haríto ghṛtasnā́ róhitāsa ṛjváñcaḥ sváñcaḥ |
4.6.9c aruṣā́so vṛ́ṣaṇa ṛjumuṣkā́ ā́ devátātimahvanta dasmā́ḥ ||

táva | tyé | agne | harítaḥ | ghṛta-snā́ḥ | róhitāsaḥ | ṛju-áñcaḥ | su-áñcaḥ |
aruṣā́saḥ | vṛ́ṣaṇaḥ | ṛju-muṣkā́ḥ | ā́ | devá-tātim | ahvanta | dasmā́ḥ ||4.6.9||

4.6.10a yé ha tyé te sáhamānā ayā́sastveṣā́so agne arcáyaścáranti |
4.6.10c śyenā́so ná duvasanā́so árthaṁ tuviṣvaṇáso mā́rutaṁ ná śárdhaḥ ||

yé | ha | tyé | te | sáhamānāḥ | ayā́saḥ | tveṣā́saḥ | agne | arcáyaḥ | cáranti |
śyenā́saḥ | ná | duvasanā́saḥ | ártham | tuvi-svanásaḥ | mā́rutam | ná | śárdhaḥ ||4.6.10||

4.6.11a ákāri bráhma samidhāna túbhyaṁ śáṁsātyuktháṁ yájate vyū̀ dhāḥ |
4.6.11c hótāramagníṁ mánuṣo ní ṣedurnamasyánta uśíjaḥ śáṁsamāyóḥ ||

ákāri | bráhma | sam-idhāna | túbhyam | śáṁsāti | ukthám | yájate | ví | ūm̐ íti | dhāḥ |
hótāram | agním | mánuṣaḥ | ní | seduḥ | namasyántaḥ | uśíjaḥ | śáṁsam | āyóḥ ||4.6.11||


4.7.1a ayámihá prathamó dhāyi dhātṛ́bhirhótā yájiṣṭho adhvaréṣvī́ḍyaḥ |
4.7.1c yámápnavāno bhṛ́gavo virurucúrváneṣu citráṁ vibhvàṁ viśéviśe ||

ayám | ihá | prathamáḥ | dhāyi | dhātṛ́-bhiḥ | hótā | yájiṣṭhaḥ | adhvaréṣu | ī́ḍyaḥ |
yám | ápnavānaḥ | bhṛ́gavaḥ | vi-rurucúḥ | váneṣu | citrám | vi-bhvàm | viśé-viśe ||4.7.1||

4.7.2a ágne kadā́ ta ānuṣágbhúvaddevásya cétanam |
4.7.2c ádhā hí tvā jagṛbhriré mártāso vikṣvī́ḍyam ||

ágne | kadā́ | te | ānuṣák | bhúvat | devásya | cétanam |
ádha | hí | tvā | jagṛbhriré | mártāsaḥ | vikṣú | ī́ḍyam ||4.7.2||

4.7.3a ṛtā́vānaṁ vícetasaṁ páśyanto dyā́miva stṛ́bhiḥ |
4.7.3c víśveṣāmadhvarā́ṇāṁ haskartā́raṁ dámedame ||

ṛtá-vānam | ví-cetasam | páśyantaḥ | dyā́m-iva | stṛ́-bhiḥ |
víśveṣām | adhvarā́ṇām | haskartā́ram | dáme-dame ||4.7.3||

4.7.4a āśúṁ dūtáṁ vivásvato víśvā yáścarṣaṇī́rabhí |
4.7.4c ā́ jabhruḥ ketúmāyávo bhṛ́gavāṇaṁ viśéviśe ||

āśúm | dūtám | vivásvataḥ | víśvāḥ | yáḥ | carṣaṇī́ḥ | abhí |
ā́ | jabhruḥ | ketúm | āyávaḥ | bhṛ́gavāṇam | viśé-viśe ||4.7.4||

4.7.5a támīṁ hótāramānuṣákcikitvā́ṁsaṁ ní ṣedire |
4.7.5c raṇváṁ pāvakáśociṣaṁ yájiṣṭhaṁ saptá dhā́mabhiḥ ||

tám | īm | hótāram | ānuṣák | cikitvā́ṁsam | ní | sedire |
raṇvám | pāvaká-śociṣam | yájiṣṭham | saptá | dhā́ma-bhiḥ ||4.7.5||

4.7.6a táṁ śáśvatīṣu mātṛ́ṣu vána ā́ vītámáśritam |
4.7.6c citráṁ sántaṁ gúhā hitáṁ suvédaṁ kūcidarthínam ||

tám | śáśvatīṣu | mātṛ́ṣu | váne | ā́ | vītám | áśritam |
citrám | sántam | gúhā | hitám | su-védam | kūcit-arthínam ||4.7.6||

4.7.7a sasásya yádvíyutā sásminnū́dhannṛtásya dhā́manraṇáyanta devā́ḥ |
4.7.7c mahā́m̐ agnírnámasā rātáhavyo véradhvarā́ya sádamídṛtā́vā ||

sasásya | yát | ví-yutā | sásmin | ū́dhan | ṛtásya | dhā́man | raṇáyanta | devā́ḥ |
mahā́n | agníḥ | námasā | rātá-havyaḥ | véḥ | adhvarā́ya | sádam | ít | ṛtá-vā ||4.7.7||

4.7.8a véradhvarásya dūtyā̀ni vidvā́nubhé antā́ ródasī saṁcikitvā́n |
4.7.8c dūtá īyase pradíva urāṇó vidúṣṭaro divá āródhanāni ||

véḥ | adhvarásya | dūtyā̀ni | vidvā́n | ubhé íti | antáríti | ródasī íti | sam-cikitvā́n |
dūtáḥ | īyase | pra-dívaḥ | urāṇáḥ | vidúḥ-taraḥ | diváḥ | ā-ródhanāni ||4.7.8||

4.7.9a kṛṣṇáṁ ta éma rúśataḥ puró bhā́ścariṣṇvàrcírvápuṣāmídékam |
4.7.9c yádápravītā dádhate ha gárbhaṁ sadyáścijjātó bhávasī́du dūtáḥ ||

kṛṣṇám | te | éma | rúśataḥ | puráḥ | bhā́ḥ | cariṣṇú | arcíḥ | vápuṣām | ít | ékam |
yát | ápra-vītā | dádhate | ha | gárbham | sadyáḥ | cit | jātáḥ | bhávasi | ít | ūm̐ íti | dūtáḥ ||4.7.9||

4.7.10a sadyó jātásya dádṛśānamójo yádasya vā́to anuvā́ti śocíḥ |
4.7.10c vṛṇákti tigmā́mataséṣu jihvā́ṁ sthirā́ cidánnā dayate ví jámbhaiḥ ||

sadyáḥ | jātásya | dádṛśānam | ójaḥ | yát | asya | vā́taḥ | anu-vā́ti | śocíḥ |
vṛṇákti | tigmā́m | ataséṣu | jihvā́m | sthirā́ | cit | ánnā | dayate | ví | jámbhaiḥ ||4.7.10||

4.7.11a tṛṣú yádánnā tṛṣúṇā vavákṣa tṛṣúṁ dūtáṁ kṛṇute yahvó agníḥ |
4.7.11c vā́tasya meḻíṁ sacate nijū́rvannāśúṁ ná vājayate hinvé árvā ||

tṛṣú | yát | ánnā | tṛṣúṇā | vavákṣa | tṛṣúm | dūtám | kṛṇute | yahváḥ | agníḥ |
vā́tasya | meḻím | sacate | ni-jū́rvan | āśúm | ná | vājayate | hinvé | árvā ||4.7.11||


4.8.1a dūtáṁ vo viśvávedasaṁ havyavā́hamámartyam |
4.8.1c yájiṣṭhamṛñjase girā́ ||

dūtám | vaḥ | viśvá-vedasam | havya-vā́ham | ámartyam |
yájiṣṭham | ṛñjase | girā́ ||4.8.1||

4.8.2a sá hí védā vásudhitiṁ mahā́m̐ āródhanaṁ diváḥ |
4.8.2c sá devā́m̐ éhá vakṣati ||

sáḥ | hí | véda | vásu-dhitim | mahā́n | ā-ródhanam | diváḥ |
sáḥ | devā́n | ā́ | ihá | vakṣati ||4.8.2||

4.8.3a sá veda devá ānámaṁ devā́m̐ ṛtāyaté dáme |
4.8.3c dā́ti priyā́ṇi cidvásu ||

sáḥ | veda | deváḥ | ā-námam | devā́n | ṛta-yaté | dáme |
dā́ti | priyā́ṇi | cit | vásu ||4.8.3||

4.8.4a sá hótā sédu dūtyàṁ cikitvā́m̐ antárīyate |
4.8.4c vidvā́m̐ āródhanaṁ diváḥ ||

sáḥ | hótā | sáḥ | ít | ūm̐ íti | dūtyàm | cikitvā́n | antáḥ | īyate |
vidvā́n | ā-ródhanam | diváḥ ||4.8.4||

4.8.5a té syāma yé agnáye dadāśúrhavyádātibhiḥ |
4.8.5c yá īṁ púṣyanta indhaté ||

té | syāma | yé | agnáye | dadāśúḥ | havyádāti-bhiḥ |
yé | īm | púṣyantaḥ | indhaté ||4.8.5||

4.8.6a té rāyā́ té suvī́ryaiḥ sasavā́ṁso ví śṛṇvire |
4.8.6c yé agnā́ dadhiré dúvaḥ ||

té | rāyā́ | té | su-vī́ryaiḥ | sasa-vā́ṁsaḥ | ví | śṛṇvire |
yé | agnā́ | dadhiré | dúvaḥ ||4.8.6||

4.8.7a asmé rā́yo divédive sáṁ carantu puruspṛ́haḥ |
4.8.7c asmé vā́jāsa īratām ||

asmé íti | rā́yaḥ | divé-dive | sám | carantu | puru-spṛ́haḥ |
asmé íti | vā́jāsaḥ | īratām ||4.8.7||

4.8.8a sá vípraścarṣaṇīnā́ṁ śávasā mā́nuṣāṇām |
4.8.8c áti kṣipréva vidhyati ||

sáḥ | vípraḥ | carṣaṇīnā́m | śávasā | mā́nuṣāṇām |
áti | kṣiprā́-iva | vidhyati ||4.8.8||


4.9.1a ágne mṛḻá mahā́m̐ asi yá īmā́ devayúṁ jánam |
4.9.1c iyétha barhírāsádam ||

ágne | mṛḻá | mahā́n | asi | yáḥ | īm | ā́ | deva-yúm | jánam |
iyétha | barhíḥ | ā-sádam ||4.9.1||

4.9.2a sá mā́nuṣīṣu dūḻábho vikṣú prāvī́rámartyaḥ |
4.9.2c dūtó víśveṣāṁ bhuvat ||

sáḥ | mā́nuṣīṣu | duḥ-dábhaḥ | vikṣú | pra-avī́ḥ | ámartyaḥ |
dūtáḥ | víśveṣām | bhuvat ||4.9.2||

4.9.3a sá sádma pári ṇīyate hótā mandró díviṣṭiṣu |
4.9.3c utá pótā ní ṣīdati ||

sáḥ | sádma | pári | nīyate | hótā | mandráḥ | díviṣṭiṣu |
utá | pótā | ní | sīdati ||4.9.3||

4.9.4a utá gnā́ agníradhvará utó gṛhápatirdáme |
4.9.4c utá brahmā́ ní ṣīdati ||

utá | gnā́ḥ | agníḥ | adhvaré | utó íti | gṛhá-patiḥ | dáme |
utá | brahmā́ | ní | sīdati ||4.9.4||

4.9.5a véṣi hyàdhvarīyatā́mupavaktā́ jánānām |
4.9.5b havyā́ ca mā́nuṣāṇām ||

véṣi | hí | adhvari-yatā́m | upa-vaktā́ | jánānām |
havyā́ | ca | mā́nuṣāṇām ||4.9.5||

4.9.6a véṣī́dvasya dūtyàṁ yásya jújoṣo adhvarám |
4.9.6b havyáṁ mártasya vóḻhave ||

véṣi | ít | ūm̐ íti | asya | dūtyàm | yásya | jújoṣaḥ | adhvarám |
havyám | mártasya | vóḻhave ||4.9.6||

4.9.7a asmā́kaṁ joṣyadhvarámasmā́kaṁ yajñámaṅgiraḥ |
4.9.7c asmā́kaṁ śṛṇudhī hávam ||

asmā́kam | joṣi | adhvarám | asmā́kam | yajñám | aṅgiraḥ |
asmā́kam | śṛṇudhi | hávam ||4.9.7||

4.9.8a pári te dūḻábho rátho'smā́m̐ aśnotu viśvátaḥ |
4.9.8c yéna rákṣasi dāśúṣaḥ ||

pári | te | duḥ-dábhaḥ | ráthaḥ | asmā́n | aśnotu | viśvátaḥ |
yéna | rákṣasi | dāśúṣaḥ ||4.9.8||


4.10.1a ágne támadyā́śvaṁ ná stómaiḥ krátuṁ ná bhadráṁ hṛdispṛ́śam |
4.10.1c ṛdhyā́mā ta óhaiḥ ||

ágne | tám | adyá | áśvam | ná | stómaiḥ | krátum | ná | bhadrám | hṛdi-spṛ́śam |
ṛdhyā́ma | te | óhaiḥ ||4.10.1||

4.10.2a ádhā hyàgne krátorbhadrásya dákṣasya sādhóḥ |
4.10.2c rathī́rṛtásya bṛható babhū́tha ||

ádha | hí | agne | krátoḥ | bhadrásya | dákṣasya | sādhóḥ |
rathī́ḥ | ṛtásya | bṛhatáḥ | babhū́tha ||4.10.2||

4.10.3a ebhírno arkaírbhávā no arvā́ṅsvàrṇá jyótiḥ |
4.10.3c ágne víśvebhiḥ sumánā ánīkaiḥ ||

ebhíḥ | naḥ | arkaíḥ | bháva | naḥ | arvā́ṅ | svàḥ | ná | jyótiḥ |
ágne | víśvebhiḥ | su-mánāḥ | ánīkaiḥ ||4.10.3||

4.10.4a ābhíṣṭe adyá gīrbhírgṛṇántó'gne dā́śema |
4.10.4c prá te divó ná stanayanti śúṣmāḥ ||

ābhíḥ | te | adyá | gīḥ-bhíḥ | gṛṇántaḥ | ágne | dā́śema |
prá | te | diváḥ | ná | stanayanti | śúṣmāḥ ||4.10.4||

4.10.5a táva svā́diṣṭhā́gne sáṁdṛṣṭiridā́ cidáhna idā́ cidaktóḥ |
4.10.5c śriyé rukmó ná rocata upāké ||

táva | svā́diṣṭhā | ágne | sám-dṛṣṭiḥ | idā́ | cit | áhnaḥ | idā́ | cit | aktóḥ |
śriyé | rukmáḥ | ná | rocate | upāké ||4.10.5||

4.10.6a ghṛtáṁ ná pūtáṁ tanū́rarepā́ḥ śúci híraṇyam |
4.10.6c tátte rukmó ná rocata svadhāvaḥ ||

ghṛtám | ná | pūtám | tanū́ḥ | arepā́ḥ | śúci | híraṇyam |
tát | te | rukmáḥ | ná | rocata | svadhā-vaḥ ||4.10.6||

4.10.7a kṛtáṁ ciddhí ṣmā sánemi dvéṣó'gna inóṣi mártāt |
4.10.7c itthā́ yájamānādṛtāvaḥ ||

kṛtám | cit | hí | sma | sánemi | dvéṣaḥ | ágne | inóṣi | mártāt |
itthā́ | yájamānāt | ṛta-vaḥ ||4.10.7||

4.10.8a śivā́ naḥ sakhyā́ sántu bhrātrā́gne devéṣu yuṣmé |
4.10.8c sā́ no nā́bhiḥ sádane sásminnū́dhan ||

śivā́ | naḥ | sakhyā́ | sántu | bhrātrā́ | ágne | devéṣu | yuṣmé íti |
sā́ | naḥ | nā́bhiḥ | sádane | sásmin | ū́dham ||4.10.8||


4.11.1a bhadráṁ te agne sahasinnánīkamupāká ā́ rocate sū́ryasya |
4.11.1c rúśaddṛśé dadṛśe naktayā́ cidárūkṣitaṁ dṛśá ā́ rūpé ánnam ||

bhadrám | te | agne | sahasin | ánīkam | upāké | ā́ | rocate | sū́ryasya |
rúśat | dṛśé | dadṛśe | nakta-yā́ | cit | árūkṣitam | dṛśé | ā́ | rūpé | ánnam ||4.11.1||

4.11.2a ví ṣāhyagne gṛṇaté manīṣā́ṁ kháṁ vépasā tuvijāta stávānaḥ |
4.11.2c víśvebhiryádvāvánaḥ śukra devaístánno rāsva sumaho bhū́ri mánma ||

ví | sāhi | agne | gṛṇaté | manīṣā́m | khám | vépasā | tuvi-jāta | stávānaḥ |
víśvebhiḥ | yát | vavánaḥ | śukra | devaíḥ | tát | naḥ | rāsva | su-mahaḥ | bhū́ri | mánma ||4.11.2||

4.11.3a tvádagne kā́vyā tvánmanīṣā́stvádukthā́ jāyante rā́dhyāni |
4.11.3c tvádeti dráviṇaṁ vīrápeśā itthā́dhiye dāśúṣe mártyāya ||

tvát | agne | kā́vyā | tvát | manīṣā́ḥ | tvát | ukthā́ | jāyante | rā́dhyāni |
tvát | eti | dráviṇam | vīrá-peśāḥ | itthā́-dhiye | dāśúṣe | mártyāya ||4.11.3||

4.11.4a tvádvājī́ vājambharó víhāyā abhiṣṭikṛ́jjāyate satyáśuṣmaḥ |
4.11.4c tvádrayírdevájūto mayobhústvádāśúrjūjuvā́m̐ agne árvā ||

tvát | vājī́ | vājam-bharáḥ | ví-hāyāḥ | abhiṣṭi-kṛ́t | jāyate | satyá-śuṣmaḥ |
tvát | rayíḥ | devá-jūtaḥ | mayaḥ-bhúḥ | tvát | āśúḥ | jūju-vā́n | agne | árvā ||4.11.4||

4.11.5a tvā́magne prathamáṁ devayánto deváṁ mártā amṛta mandrájihvam |
4.11.5c dveṣoyútamā́ vivāsanti dhībhírdámūnasaṁ gṛhápatimámūram ||

tvā́m | agne | prathamám | deva-yántaḥ | devám | mártāḥ | amṛta | mandrá-jihvam |
dveṣaḥ-yútam | ā́ | vivāsanti | dhībhíḥ | dámūnasam | gṛhá-patim | ámūram ||4.11.5||

4.11.6a āré asmádámatimāré áṁha āré víśvāṁ durmatíṁ yánnipā́si |
4.11.6c doṣā́ śiváḥ sahasaḥ sūno agne yáṁ devá ā́ citsácase svastí ||

āré | asmát | ámatim | āré | áṁhaḥ | āré | víśvām | duḥ-matím | yát | ni-pā́si |
doṣā́ | śiváḥ | sahasaḥ | sūno íti | agne | yám | deváḥ | ā́ | cit | sácase | svastí ||4.11.6||


4.12.1a yástvā́magna inádhate yatásruktríste ánnaṁ kṛṇávatsásminnáhan |
4.12.1c sá sú dyumnaírabhyàstu prasákṣattáva krátvā jātavedaścikitvā́n ||

yáḥ | tvā́m | agne | inádhate | yatá-sruk | tríḥ | te | ánnam | kṛṇávat | sásmin | áhan |
sáḥ | sú | dyumnaíḥ | abhí | astu | pra-sákṣat | táva | krátvā | jāta-vedaḥ | cikitvā́n ||4.12.1||

4.12.2a idhmáṁ yáste jabháracchaśramāṇó mahó agne ánīkamā́ saparyán |
4.12.2c sá idhānáḥ práti doṣā́muṣā́saṁ púṣyanrayíṁ sacate ghnánnamítrān ||

idhmám | yáḥ | te | jabhárat | śaśramāṇáḥ | maháḥ | agne | ánīkam | ā́ | saparyán |
sáḥ | idhānáḥ | práti | doṣā́m | uṣásam | púṣyan | rayím | sacate | ghnán | amítrān ||4.12.2||

4.12.3a agnírīśe bṛhatáḥ kṣatríyasyāgnírvā́jasya paramásya rāyáḥ |
4.12.3c dádhāti rátnaṁ vidhaté yáviṣṭho vyā̀nuṣáṅmártyāya svadhā́vān ||

agníḥ | īśe | bṛhatáḥ | kṣatríyasya | agníḥ | vā́jasya | paramásya | rāyáḥ |
dádhāti | rátnam | vidhaté | yáviṣṭhaḥ | ví | ānuṣák | mártyāya | svadhā́-vān ||4.12.3||

4.12.4a yácciddhí te puruṣatrā́ yaviṣṭhā́cittibhiścakṛmā́ káccidā́gaḥ |
4.12.4c kṛdhī́ ṣvàsmā́m̐ áditeránāgānvyénāṁsi śiśratho víṣvagagne ||

yát | cit | hí | te | puruṣa-trā́ | yaviṣṭha | ácitti-bhiḥ | cakṛmá | kát | cit | ā́gaḥ |
kṛdhí | sú | asmā́n | áditeḥ | ánāgān | ví | énāṁsi | śiśrathaḥ | víṣvak | agne ||4.12.4||

4.12.5a maháścidagna énaso abhī́ka ūrvā́ddevā́nāmutá mártyānām |
4.12.5c mā́ te sákhāyaḥ sádamídriṣāma yácchā tokā́ya tánayāya śáṁ yóḥ ||

maháḥ | cit | agne | énasaḥ | abhī́ke | ūrvā́t | devā́nām | utá | mártyānām |
mā́ | te | sákhāyaḥ | sádam | ít | riṣāma | yáccha | tokā́ya | tánayāya | śám | yóḥ ||4.12.5||

4.12.6a yáthā ha tyádvasavo gauryàṁ citpadí ṣitā́mámuñcatā yajatrāḥ |
4.12.6c evó ṣvàsmánmuñcatā vyáṁhaḥ prá tāryagne prataráṁ na ā́yuḥ ||

yáthā | ha | tyát | vasavaḥ | gauryàm | cit | padí | sitā́m | ámuñcata | yajatrāḥ |
evó íti | sú | asmát | muñcata | ví | áṁhaḥ | prá | tāri | agne | pra-tarám | naḥ | ā́yuḥ ||4.12.6||


4.13.1a prátyagníruṣásāmágramakhyadvibhātīnā́ṁ sumánā ratnadhéyam |
4.13.1c yātámaśvinā sukṛ́to duroṇámútsū́ryo jyótiṣā devá eti ||

práti | agníḥ | uṣásām | ágram | akhyat | vi-bhātīnā́m | su-mánāḥ | ratna-dhéyam |
yātám | aśvinā | su-kṛ́taḥ | duroṇám | út | sū́ryaḥ | jyótiṣā | deváḥ | eti ||4.13.1||

4.13.2a ūrdhváṁ bhānúṁ savitā́ devó aśreddrapsáṁ dávidhvadgaviṣó ná sátvā |
4.13.2c ánu vratáṁ váruṇo yanti mitró yátsū́ryaṁ divyā̀roháyanti ||

ūrdhvám | bhānúm | savitā́ | deváḥ | aśret | drapsám | dávidhvat | go-iṣáḥ | ná | sátvā |
ánu | vratám | váruṇaḥ | yanti | mitráḥ | yát | sū́ryam | diví | ā-roháyanti ||4.13.2||

4.13.3a yáṁ sīmákṛṇvantámase vipṛ́ce dhruvákṣemā ánavasyanto ártham |
4.13.3c táṁ sū́ryaṁ harítaḥ saptá yahvī́ḥ spáśaṁ víśvasya jágato vahanti ||

yám | sīm | ákṛṇvan | támase | vi-pṛ́ce | dhruvá-kṣemāḥ | ánava-syantaḥ | ártham |
tám | sū́ryam | harítaḥ | saptá | yahvī́ḥ | spáśam | víśvasya | jágataḥ | vahanti ||4.13.3||

4.13.4a váhiṣṭhebhirviháranyāsi tántumavavyáyannásitaṁ deva vásma |
4.13.4c dávidhvato raśmáyaḥ sū́ryasya cármevā́vādhustámo apsvàntáḥ ||

váhiṣṭhebhiḥ | vi-háran | yāsi | tántum | ava-vyáyan | ásitam | deva | vásma |
dávidhvataḥ | raśmáyaḥ | sū́ryasya | cárma-iva | áva | adhuḥ | támaḥ | ap-sú | antáríti ||4.13.4||

4.13.5a ánāyato ánibaddhaḥ kathā́yáṁ nyàṅṅuttānó'va padyate ná |
4.13.5c káyā yāti svadháyā kó dadarśa diváḥ skambháḥ sámṛtaḥ pāti nā́kam ||

ánāyataḥ | áni-baddhaḥ | kathā́ | ayám | nyàṅ | uttānáḥ | áva | padyate | ná |
káyā | yāti | svadháyā | káḥ | dadarśa | diváḥ | skambháḥ | sám-ṛtaḥ | pāti | nā́kam ||4.13.5||


4.14.1a prátyagníruṣáso jātávedā ákhyaddevó rócamānā máhobhiḥ |
4.14.1c ā́ nāsatyorugāyā́ ráthenemáṁ yajñámúpa no yātamáccha ||

práti | agníḥ | uṣásaḥ | jātá-vedāḥ | ákhyat | deváḥ | rócamānāḥ | máhaḥ-bhiḥ |
ā́ | nāsatyā | uru-gāyā́ | ráthena | imám | yajñám | úpa | naḥ | yātam | áccha ||4.14.1||

4.14.2a ūrdhváṁ ketúṁ savitā́ devó aśrejjyótirvíśvasmai bhúvanāya kṛṇván |
4.14.2c ā́prā dyā́vāpṛthivī́ antárikṣaṁ ví sū́ryo raśmíbhiścékitānaḥ ||

ūrdhvám | ketúm | savitā́ | deváḥ | aśret | jyótiḥ | víśvasmai | bhúvanāya | kṛṇván |
ā́ | aprāḥ | dyā́vāpṛthivī́ íti | antárikṣam | ví | sū́ryaḥ | raśmí-bhiḥ | cékitānaḥ ||4.14.2||

4.14.3a āváhantyaruṇī́rjyótiṣā́gānmahī́ citrā́ raśmíbhiścékitānā |
4.14.3c prabodháyantī suvitā́ya devyùṣā́ īyate suyújā ráthena ||

ā-váhantī | aruṇī́ḥ | jyótiṣā | ā́ | agāt | mahī́ | citrā́ | raśmí-bhiḥ | cékitānā |
pra-bodháyantī | suvitā́ya | devī́ | uṣā́ḥ | īyate | su-yújā | ráthena ||4.14.3||

4.14.4a ā́ vāṁ váhiṣṭhā ihá té vahantu ráthā áśvāsa uṣáso vyùṣṭau |
4.14.4c imé hí vāṁ madhupéyāya sómā asmínyajñé vṛṣaṇā mādayethām ||

ā́ | vām | váhiṣṭhāḥ | ihá | té | vahantu | ráthāḥ | áśvāsaḥ | uṣásaḥ | ví-uṣṭau |
imé | hí | vām | madhu-péyāya | sómāḥ | asmín | yajñé | vṛṣaṇā | mādayethām ||4.14.4||

4.14.5a ánāyato ánibaddhaḥ kathā́yáṁ nyàṅṅuttānó'va padyate ná |
4.14.5c káyā yāti svadháyā kó dadarśa diváḥ skambháḥ sámṛtaḥ pāti nā́kam ||

ánāyataḥ | áni-baddhaḥ | kathā́ | ayám | nyàṅ | uttānáḥ | áva | padyate | ná |
káyā | yāti | svadháyā | káḥ | dadarśa | diváḥ | skambháḥ | sám-ṛtaḥ | pāti | nā́kam ||4.14.5||


4.15.1a agnírhótā no adhvaré vājī́ sánpári ṇīyate |
4.15.1c devó devéṣu yajñíyaḥ ||

agníḥ | hótā | naḥ | adhvaré | vājī́ | sán | pári | nīyate |
deváḥ | devéṣu | yajñíyaḥ ||4.15.1||

4.15.2a pári triviṣṭyàdhvaráṁ yā́tyagnī́ rathī́riva |
4.15.2c ā́ devéṣu práyo dádhat ||

pári | tri-viṣṭí | adhvarám | yā́ti | agníḥ | rathī́ḥ-iva |
ā́ | devéṣu | práyaḥ | dádhat ||4.15.2||

4.15.3a pári vā́japatiḥ kavíragnírhavyā́nyakramīt |
4.15.3c dádhadrátnāni dāśúṣe ||

pári | vā́ja-patiḥ | kavíḥ | agníḥ | havyā́ni | akramīt |
dádhat | rátnāni | dāśúṣe ||4.15.3||

4.15.4a ayáṁ yáḥ sṛ́ñjaye puró daivavāté samidhyáte |
4.15.4c dyumā́m̐ amitradámbhanaḥ ||

ayám | yáḥ | sṛ́ñjaye | puráḥ | daiva-vāté | sam-idhyáte |
dyu-mā́n | amitra-dámbhanaḥ ||4.15.4||

4.15.5a ásya ghā vīrá ī́vato'gnérīśīta mártyaḥ |
4.15.5c tigmájambhasya mīḻhúṣaḥ ||

ásya | gha | vīráḥ | ī́vataḥ | agnéḥ | īśīta | mártyaḥ |
tigmá-jambhasya | mīḻhúṣaḥ ||4.15.5||

4.15.6a támárvantaṁ ná sānasímaruṣáṁ ná diváḥ śíśum |
4.15.6c marmṛjyánte divédive ||

tám | árvantam | ná | sānasím | aruṣám | ná | diváḥ | śíśum |
marmṛjyánte | divé-dive ||4.15.6||

4.15.7a bódhadyánmā háribhyāṁ kumāráḥ sāhadevyáḥ |
4.15.7c ácchā ná hūtá údaram ||

bódhat | yát | mā | hári-bhyām | kumāráḥ | sāha-devyáḥ |
áccha | ná | hūtáḥ | út | aram ||4.15.7||

4.15.8a utá tyā́ yajatā́ hárī kumārā́tsāhadevyā́t |
4.15.8c práyatā sadyá ā́ dade ||

utá | tyā́ | yajatā́ | hárī íti | kumārā́t | sāha-devyā́t |
prá-yatā | sadyáḥ | ā́ | dade ||4.15.8||

4.15.9a eṣá vāṁ devāvaśvinā kumāráḥ sāhadevyáḥ |
4.15.9c dīrghā́yurastu sómakaḥ ||

eṣáḥ | vām | devau | aśvinā | kumāráḥ | sāha-devyáḥ |
dīrghá-āyuḥ | astu | sómakaḥ ||4.15.9||

4.15.10a táṁ yuváṁ devāvaśvinā kumāráṁ sāhadevyám |
4.15.10c dīrghā́yuṣaṁ kṛṇotana ||

tám | yuvám | devau | aśvinā | kumārám | sāha-devyám |
dīrghá-āyuṣam | kṛṇotana ||4.15.10||


4.16.1a ā́ satyó yātu maghávām̐ ṛjīṣī́ drávantvasya háraya úpa naḥ |
4.16.1c tásmā ídándhaḥ suṣumā sudákṣamihā́bhipitváṁ karate gṛṇānáḥ ||

ā́ | satyáḥ | yātu | maghá-vān | ṛjīṣī́ | drávantu | asya | hárayaḥ | úpa | naḥ |
tásmai | ít | ándhaḥ | susuma | su-dákṣam | ihá | abhi-pitvám | karate | gṛṇānáḥ ||4.16.1||

4.16.2a áva sya śūrā́dhvano nā́nte'smínno adyá sávane mandádhyai |
4.16.2c śáṁsātyukthámuśáneva vedhā́ścikitúṣe asuryā̀ya mánma ||

áva | sya | śūra | ádhvanaḥ | ná | ánte | asmín | naḥ | adyá | sávane | mandádhyai |
śáṁsāti | ukthám | uśánā-iva | vedhā́ḥ | cikitúṣe | asuryā̀ya | mánma ||4.16.2||

4.16.3a kavírná niṇyáṁ vidáthāni sā́dhanvṛ́ṣā yátsékaṁ vipipānó árcāt |
4.16.3c divá itthā́ jījanatsaptá kārū́náhnā ciccakrurvayúnā gṛṇántaḥ ||

kavíḥ | ná | niṇyám | vidáthāni | sā́dhan | vṛ́ṣā | yát | sékam | vi-pipānáḥ | árcāt |
diváḥ | itthā́ | jījanat | saptá | kārū́n | áhnā | cit | cakruḥ | vayúnā | gṛṇántaḥ ||4.16.3||

4.16.4a svàryádvédi sudṛ́śīkamarkaírmáhi jyótī rurucuryáddha vástoḥ |
4.16.4c andhā́ támāṁsi dúdhitā vicákṣe nṛ́bhyaścakāra nṛ́tamo abhíṣṭau ||

svàḥ | yát | védi | su-dṛ́śīkam | arkaíḥ | máhi | jyótiḥ | rurucuḥ | yát | ha | vástoḥ |
andhā́ | támāṁsi | dúdhitā | vi-cákṣe | nṛ́-bhyaḥ | cakāra | nṛ́-tamaḥ | abhíṣṭau ||4.16.4||

4.16.5a vavakṣá índro ámitamṛjīṣyùbhé ā́ paprau ródasī mahitvā́ |
4.16.5c átaścidasya mahimā́ ví recyabhí yó víśvā bhúvanā babhū́va ||

vavakṣé | índraḥ | ámitam | ṛjīṣī́ | ubhé íti | ā́ | paprau | ródasī íti | mahi-tvā́ |
átaḥ | cit | asya | mahimā́ | ví | reci | abhí | yáḥ | víśvā | bhúvanā | babhū́va ||4.16.5||

4.16.6a víśvāni śakró náryāṇi vidvā́napó rireca sákhibhirníkāmaiḥ |
4.16.6c áśmānaṁ cidyé bibhidúrvácobhirvrajáṁ gómantamuśíjo ví vavruḥ ||

víśvāni | śakráḥ | náryāṇi | vidvā́n | apáḥ | rireca | sákhi-bhiḥ | ní-kāmaiḥ |
áśmānam | cit | yé | bibhidúḥ | vácaḥ-bhiḥ | vrajám | gó-mantam | uśíjaḥ | ví | vavruríti vavruḥ ||4.16.6||

4.16.7a apó vṛtráṁ vavrivā́ṁsaṁ párāhanprā́vatte vájraṁ pṛthivī́ sácetāḥ |
4.16.7c prā́rṇāṁsi samudríyāṇyainoḥ pátirbhávañchávasā śūra dhṛṣṇo ||

apáḥ | vṛtrám | vavri-vā́ṁsam | párā | ahan | prá | āvat | te | vájram | pṛthivī́ | sá-cetāḥ |
prá | árṇāṁsi | samudríyāṇi | ainoḥ | pátiḥ | bhávan | śávasā | śūra | dhṛṣṇo íti ||4.16.7||

4.16.8a apó yádádriṁ puruhūta dárdarāvírbhuvatsarámā pūrvyáṁ te |
4.16.8c sá no netā́ vā́jamā́ darṣi bhū́riṁ gotrā́ rujánnáṅgirobhirgṛṇānáḥ ||

apáḥ | yát | ádrim | puru-hūta | dárdaḥ | āvíḥ | bhuvat | sarámā | pūrvyám | te |
sáḥ | naḥ | netā́ | vā́jam | ā́ | darṣi | bhū́rim | gotrā́ | ruján | áṅgiraḥ-bhiḥ | gṛṇānáḥ ||4.16.8||

4.16.9a ácchā kavíṁ nṛmaṇo gā abhíṣṭau svàrṣātā maghavannā́dhamānam |
4.16.9c ūtíbhistámiṣaṇo dyumnáhūtau ní māyā́vānábrahmā dásyurarta ||

áccha | kavím | nṛ-manaḥ | gāḥ | abhíṣṭau | svàḥ-sātā | magha-van | nā́dhamānam |
ūtí-bhiḥ | tám | iṣaṇaḥ | dyumná-hūtau | ní | māyā́-vān | ábrahmā | dásyuḥ | arta ||4.16.9||

4.16.10a ā́ dasyughnā́ mánasā yāhyástaṁ bhúvatte kútsaḥ sakhyé níkāmaḥ |
4.16.10c své yónau ní ṣadataṁ sárūpā ví vāṁ cikitsadṛtacíddha nā́rī ||

ā́ | dasyu-ghnā́ | mánasā | yāhi | ástam | bhúvat | te | kútsaḥ | sakhyé | ní-kāmaḥ |
své | yónau | ní | sadatam | sá-rūpā | ví | vām | cikitsat | ṛta-cít | ha | nā́rī ||4.16.10||

4.16.11a yā́si kútsena saráthamavasyústodó vā́tasya háryorī́śānaḥ |
4.16.11c ṛjrā́ vā́jaṁ ná gádhyaṁ yúyūṣankavíryádáhanpā́ryāya bhū́ṣāt ||

yā́si | kútsena | sa-rátham | avasyúḥ | todáḥ | vā́tasya | háryoḥ | ī́śānaḥ |
ṛjrā́ | vā́jam | ná | gádhyam | yúyūṣan | kavíḥ | yát | áhan | pā́ryāya | bhū́ṣāt ||4.16.11||

4.16.12a kútsāya śúṣṇamaśúṣaṁ ní barhīḥ prapitvé áhnaḥ kúyavaṁ sahásrā |
4.16.12c sadyó dásyūnprá mṛṇa kutsyéna prá sū́raścakráṁ vṛhatādabhī́ke ||

kútsāya | śúṣṇam | aśúṣam | ní | barhīḥ | pra-pitvé | áhnaḥ | kúyavam | sahásrā |
sadyáḥ | dásyūn | prá | mṛṇa | kutsyéna | prá | sū́raḥ | cakrám | vṛhatāt | abhī́ke ||4.16.12||

4.16.13a tváṁ pípruṁ mṛ́gayaṁ śūśuvā́ṁsamṛjíśvane vaidathinā́ya randhīḥ |
4.16.13c pañcāśátkṛṣṇā́ ní vapaḥ sahásrā́tkaṁ ná púro jarimā́ ví dardaḥ ||

tvám | píprum | mṛ́gayam | śūśu-vā́ṁsam | ṛjíśvane | vaidathinā́ya | randhīḥ |
pañcāśát | kṛṣṇā́ | ní | vapaḥ | sahásrā | átkam | ná | púraḥ | jarimā́ | ví | dardaríti dardaḥ ||4.16.13||

4.16.14a sū́ra upāké tanvàṁ dádhāno ví yátte cétyamṛ́tasya várpaḥ |
4.16.14c mṛgó ná hastī́ táviṣīmuṣāṇáḥ siṁhó ná bhīmá ā́yudhāni bíbhrat ||

sū́raḥ | upāké | tanvàm | dádhānaḥ | ví | yát | te | céti | amṛ́tasya | várpaḥ |
mṛgáḥ | ná | hastī́ | táviṣīm | uṣāṇáḥ | siṁháḥ | ná | bhīmáḥ | ā́yudhāni | bíbhrat ||4.16.14||

4.16.15a índraṁ kā́mā vasūyánto agmantsvàrmīḻhe ná sávane cakānā́ḥ |
4.16.15c śravasyávaḥ śaśamānā́sa ukthaíróko ná raṇvā́ sudṛ́śīva puṣṭíḥ ||

índram | kā́māḥ | vasu-yántaḥ | agman | svàḥ-mīḻhe | ná | sávane | cakānā́ḥ |
śravasyávaḥ | śaśamānā́saḥ | ukthaíḥ | ókaḥ | ná | raṇvā́ | sudṛ́śī-iva | puṣṭíḥ ||4.16.15||

4.16.16a támídva índraṁ suhávaṁ huvema yástā́ cakā́ra náryā purū́ṇi |
4.16.16c yó mā́vate jaritré gádhyaṁ cinmakṣū́ vā́jaṁ bhárati spārhárādhāḥ ||

tám | ít | vaḥ | índram | su-hávam | huvema | yáḥ | tā́ | cakā́ra | náryā | purū́ṇi |
yáḥ | mā́-vate | jaritré | gádhyam | cit | makṣú | vā́jam | bhárati | spārhá-rādhāḥ ||4.16.16||

4.16.17a tigmā́ yádantáraśániḥ pátāti kásmiñcicchūra muhuké jánānām |
4.16.17c ghorā́ yádarya sámṛtirbhávātyádha smā nastanvò bodhi gopā́ḥ ||

tigmā́ | yát | antáḥ | aśániḥ | pátāti | kásmin | cit | śūra | muhuké | jánānām |
ghorā́ | yát | arya | sám-ṛtiḥ | bhávāti | ádha | sma | naḥ | tanvàḥ | bodhi | gopā́ḥ ||4.16.17||

4.16.18a bhúvo'vitā́ vāmádevasya dhīnā́ṁ bhúvaḥ sákhāvṛkó vā́jasātau |
4.16.18c tvā́mánu prámatimā́ jaganmoruśáṁso jaritré viśvádha syāḥ ||

bhúvaḥ | avitā́ | vāmá-devasya | dhīnā́m | bhúvaḥ | sákhā | avṛkáḥ | vā́ja-sātau |
tvā́m | ánu | prá-matim | ā́ | jaganma | uru-śáṁsaḥ | jaritré | viśvádha | syāḥ ||4.16.18||

4.16.19a ebhírnṛ́bhirindra tvāyúbhiṣṭvā maghávadbhirmaghavanvíśva ājaú |
4.16.19c dyā́vo ná dyumnaírabhí sánto aryáḥ kṣapó madema śarádaśca pūrvī́ḥ ||

ebhíḥ | nṛ́-bhiḥ | indra | tvāyú-bhiḥ | tvā | maghávat-bhiḥ | magha-van | víśve | ājaú |
dyā́vaḥ | ná | dyumnaíḥ | abhí | sántaḥ | aryáḥ | kṣapáḥ | madema | śarádaḥ | ca | pūrvī́ḥ ||4.16.19||

4.16.20a evédíndrāya vṛṣabhā́ya vṛ́ṣṇe bráhmākarma bhṛ́gavo ná rátham |
4.16.20c nū́ cidyáthā naḥ sakhyā́ viyóṣadásanna ugrò'vitā́ tanūpā́ḥ ||

evá | ít | índrāya | vṛṣabhā́ya | vṛ́ṣṇe | bráhma | akarma | bhṛ́gavaḥ | ná | rátham |
nú | cit | yáthā | naḥ | sakhyā́ | vi-yóṣat | ásat | naḥ | ugráḥ | avitā́ | tanū-pā́ḥ ||4.16.20||

4.16.21a nū́ ṣṭutá indra nū́ gṛṇāná íṣaṁ jaritré nadyò ná pīpeḥ |
4.16.21c ákāri te harivo bráhma návyaṁ dhiyā́ syāma rathyàḥ sadāsā́ḥ ||

nú | stutáḥ | indra | nú | gṛṇānáḥ | íṣam | jaritré | nadyàḥ | ná | pīperíti pīpeḥ |
ákāri | te | hari-vaḥ | bráhma | návyam | dhiyā́ | syāma | rathyàḥ | sadā-sā́ḥ ||4.16.21||


4.17.1a tváṁ mahā́m̐ indra túbhyaṁ ha kṣā́ ánu kṣatráṁ maṁhánā manyata dyaúḥ |
4.17.1c tváṁ vṛtráṁ śávasā jaghanvā́ntsṛjáḥ síndhūm̐ráhinā jagrasānā́n ||

tvám | mahā́n | indra | túbhyam | ha | kṣā́ḥ | ánu | kṣatrám | maṁhánā | manyata | dyaúḥ |
tvám | vṛtrám | śávasā | jaghanvā́n | sṛjáḥ | síndhūn | áhinā | jagrasānā́n ||4.17.1||

4.17.2a táva tviṣó jánimanrejata dyaú réjadbhū́mirbhiyásā svásya manyóḥ |
4.17.2c ṛghāyánta subhvàḥ párvatāsa ā́rdandhánvāni saráyanta ā́paḥ ||

táva | tviṣáḥ | jániman | rejata | dyaúḥ | réjat | bhū́miḥ | bhiyásā | svásya | manyóḥ |
ṛghāyánta | su-bhvàḥ | párvatāsaḥ | ā́rdan | dhánvāni | saráyante | ā́paḥ ||4.17.2||

4.17.3a bhinádgiríṁ śávasā vájramiṣṇánnāviṣkṛṇvānáḥ sahasāná ójaḥ |
4.17.3c vádhīdvṛtráṁ vájreṇa mandasānáḥ sárannā́po jávasā hatávṛṣṇīḥ ||

bhinát | girím | śávasā | vájram | iṣṇán | āviḥ-kṛṇvānáḥ | sahasānáḥ | ójaḥ |
vádhīt | vṛtrám | vájreṇa | mandasānáḥ | sáran | ā́paḥ | jávasā | hatá-vṛṣṇīḥ ||4.17.3||

4.17.4a suvī́raste janitā́ manyata dyaúríndrasya kartā́ svápastamo bhūt |
4.17.4c yá īṁ jajā́na svaryàṁ suvájramánapacyutaṁ sádaso ná bhū́ma ||

su-vī́raḥ | te | janitā́ | manyata | dyaúḥ | índrasya | kartā́ | svápaḥ-tamaḥ | bhūt |
yáḥ | īm | jajā́na | svaryàm | su-vájram | ánapa-cyutam | sádasaḥ | ná | bhū́ma ||4.17.4||

4.17.5a yá éka iccyāváyati prá bhū́mā rā́jā kṛṣṭīnā́ṁ puruhūtá índraḥ |
4.17.5c satyámenamánu víśve madanti rātíṁ devásya gṛṇató maghónaḥ ||

yáḥ | ékaḥ | ít | cyaváyati | prá | bhū́ma | rā́jā | kṛṣṭīnā́m | puru-hūtáḥ | índraḥ |
satyám | enam | ánu | víśve | madanti | rātím | devásya | gṛṇatáḥ | maghónaḥ ||4.17.5||

4.17.6a satrā́ sómā abhavannasya víśve satrā́ mádāso bṛható mádiṣṭhāḥ |
4.17.6c satrā́bhavo vásupatirvásūnāṁ dátre víśvā adhithā indra kṛṣṭī́ḥ ||

satrā́ | sómāḥ | abhavan | asya | víśve | satrā́ | mádāsaḥ | bṛhatáḥ | mádiṣṭhāḥ |
satrā́ | abhavaḥ | vásu-patiḥ | vásūnām | dátre | víśvāḥ | adhithāḥ | indra | kṛṣṭī́ḥ ||4.17.6||

4.17.7a tvámádha prathamáṁ jā́yamānó'me víśvā adhithā indra kṛṣṭī́ḥ |
4.17.7c tváṁ práti praváta āśáyānamáhiṁ vájreṇa maghavanví vṛścaḥ ||

tvám | ádha | prathamám | jā́yamānaḥ | áme | víśvāḥ | adhithāḥ | indra | kṛṣṭī́ḥ |
tvám | práti | pra-vátaḥ | ā-śáyānam | áhim | vájreṇa | magha-van | ví | vṛścaḥ ||4.17.7||

4.17.8a satrāháṇaṁ dā́dhṛṣiṁ túmramíndraṁ mahā́mapāráṁ vṛṣabháṁ suvájram |
4.17.8c hántā yó vṛtráṁ sánitotá vā́jaṁ dā́tā maghā́ni maghávā surā́dhāḥ ||

satrā-hánan | dádhṛṣim | túmram | índram | mahā́m | apārám | vṛṣabhám | su-vájram |
hántā | yáḥ | vṛtrám | sánitā | utá | vā́jam | dā́tā | maghā́ni | maghá-vā | su-rā́dhāḥ ||4.17.8||

4.17.9a ayáṁ vṛ́taścātayate samīcī́ryá ājíṣu maghávā śṛṇvá ékaḥ |
4.17.9c ayáṁ vā́jaṁ bharati yáṁ sanótyasyá priyā́saḥ sakhyé syāma ||

ayám | vṛ́taḥ | cātayate | sam-īcī́ḥ | yáḥ | ājíṣu | maghá-vā | śṛṇvé | ékaḥ |
ayám | vā́jam | bharati | yám | sanóti | asyá | priyā́saḥ | sakhyé | syāma ||4.17.9||

4.17.10a ayáṁ śṛṇve ádha jáyannutá ghnánnayámutá prá kṛṇute yudhā́ gā́ḥ |
4.17.10c yadā́ satyáṁ kṛṇuté manyúmíndro víśvaṁ dṛḻháṁ bhayata éjadasmāt ||

ayám | śṛṇve | ádha | jáyan | utá | ghnán | ayám | utá | prá | kṛṇute | yudhā́ | gā́ḥ |
yadā́ | satyám | kṛṇuté | manyúm | índraḥ | víśvam | dṛḻhám | bhayate | éjat | asmāt ||4.17.10||

4.17.11a sámíndro gā́ ajayatsáṁ híraṇyā sámaśviyā́ maghávā yó ha pūrvī́ḥ |
4.17.11c ebhírnṛ́bhirnṛ́tamo asya śākaí rāyó vibhaktā́ sambharáśca vásvaḥ ||

sám | índraḥ | gā́ḥ | ajayat | sám | híraṇyā | sám | aśviyā́ | maghá-vā | yáḥ | ha | pūrvī́ḥ |
ebhíḥ | nṛ́-bhiḥ | nṛ́-tamaḥ | asya | śākaíḥ | rāyáḥ | vi-bhaktā́ | sam-bharáḥ | ca | vásvaḥ ||4.17.11||

4.17.12a kíyatsvidíndro ádhyeti mātúḥ kíyatpitúrjanitúryó jajā́na |
4.17.12c yó asya śúṣmaṁ muhukaíríyarti vā́to ná jūtáḥ stanáyadbhirabhraíḥ ||

kíyat | svit | índraḥ | ádhi | eti | mātúḥ | kíyat | pitúḥ | janitúḥ | yáḥ | jajā́na |
yáḥ | asya | śúṣmam | muhukaíḥ | íyarti | vā́taḥ | ná | jūtáḥ | stanáyat-bhiḥ | abhraíḥ ||4.17.12||

4.17.13a kṣiyántaṁ tvamákṣiyantaṁ kṛṇotī́yarti reṇúṁ maghávā samóham |
4.17.13c vibhañjanúraśánimām̐ iva dyaúrutá stotā́raṁ maghávā vásau dhāt ||

kṣiyántam | tvam | ákṣiyantam | kṛṇoti | íyarti | reṇúm | maghá-vā | sam-óham |
vi-bhañjanúḥ | aśánimān-iva | dyaúḥ | utá | stotā́ram | maghá-vā | vásau | dhāt ||4.17.13||

4.17.14a ayáṁ cakrámiṣaṇatsū́ryasya nyétaśaṁ rīramatsasṛmāṇám |
4.17.14b ā́ kṛṣṇá īṁ juhurāṇó jigharti tvacó budhné rájaso asyá yónau ||

ayám | cakrám | iṣaṇat | sū́ryasya | ní | étaśam | rīramat | sasṛmāṇám |
ā́ | kṛṣṇáḥ | īm | juhurāṇáḥ | jigharti | tvacáḥ | budhné | rájasaḥ | asyá | yónau ||4.17.14||

4.17.15a ásiknyāṁ yájamāno ná hótā ||

ásiknyām | yájamānaḥ | ná | hótā ||4.17.15||

4.17.16a gavyánta índraṁ sakhyā́ya víprā aśvāyánto vṛ́ṣaṇaṁ vājáyantaḥ |
4.17.16c janīyánto janidā́mákṣitotimā́ cyāvayāmo'vaté ná kóśam ||

gavyántaḥ | índram | sakhyā́ya | víprāḥ | aśva-yántaḥ | vṛ́ṣaṇam | vājáyantaḥ |
jani-yántaḥ | jani-dā́m | ákṣita-ūtim | ā́ | cyavayāmaḥ | avaté | ná | kóśam ||4.17.16||

4.17.17a trātā́ no bodhi dádṛśāna āpírabhikhyātā́ marḍitā́ somyā́nām |
4.17.17c sákhā pitā́ pitṛ́tamaḥ pitṝṇā́ṁ kártemu lokámuśaté vayodhā́ḥ ||

trātā́ | naḥ | bodhi | dádṛśānaḥ | āpíḥ | abhi-khyātā́ | marḍitā́ | somyā́nām |
sákhā | pitā́ | pitṛ́-tamaḥ | pitṝṇā́m | kártā | īm | ūm̐ íti | lokám | uśaté | vayaḥ-dhā́ḥ ||4.17.17||

4.17.18a sakhīyatā́mavitā́ bodhi sákhā gṛṇāná indra stuvaté váyo dhāḥ |
4.17.18c vayáṁ hyā́ te cakṛmā́ sabā́dha ābhíḥ śámībhirmaháyanta indra ||

sakhi-yatā́m | avitā́ | bodhi | sákhā | gṛṇānáḥ | indra | stuvaté | váyaḥ | dhāḥ |
vayám | hí | ā́ | te | cakṛmá | sa-bā́dhaḥ | ābhíḥ | śámībhiḥ | maháyantaḥ | indra ||4.17.18||

4.17.19a stutá índro maghávā yáddha vṛtrā́ bhū́rīṇyéko apratī́ni hanti |
4.17.19c asyá priyó jaritā́ yásya śármannákirdevā́ vāráyante ná mártāḥ ||

stutáḥ | índraḥ | maghá-vā | yát | ha | vṛtrā́ | bhū́rīṇi | ékaḥ | apratī́ni | hanti |
asyá | priyáḥ | jaritā́ | yásya | śárman | nákiḥ | devā́ḥ | vāráyante | ná | mártāḥ ||4.17.19||

4.17.20a evā́ na índro maghávā virapśī́ káratsatyā́ carṣaṇīdhṛ́danarvā́ |
4.17.20c tváṁ rā́jā janúṣāṁ dhehyasmé ádhi śrávo mā́hinaṁ yájjaritré ||

evá | naḥ | índraḥ | maghá-vā | vi-rapśī́ | kárat | satyā́ | carṣaṇi-dhṛ́t | anarvā́ |
tvám | rā́jā | janúṣām | dhehi | asmé íti | ádhi | śrávaḥ | mā́hinam | yát | jaritré ||4.17.20||

4.17.21a nū́ ṣṭutá indra nū́ gṛṇāná íṣaṁ jaritré nadyò ná pīpeḥ |
4.17.21c ákāri te harivo bráhma návyaṁ dhiyā́ syāma rathyàḥ sadāsā́ḥ ||

nú | stutáḥ | indra | nú | gṛṇānáḥ | íṣam | jaritré | nadyàḥ | ná | pīperíti pīpeḥ |
ákāri | te | hari-vaḥ | bráhma | návyam | dhiyā́ | syāma | rathyàḥ | sadā-sā́ḥ ||4.17.21||


4.18.1a ayáṁ pánthā ánuvittaḥ purāṇó yáto devā́ udájāyanta víśve |
4.18.1c átaścidā́ janiṣīṣṭa právṛddho mā́ mātáramamuyā́ páttave kaḥ ||

ayám | pánthāḥ | ánu-vittaḥ | purāṇáḥ | yátaḥ | devā́ḥ | ut-ájāyanta | víśve |
átaḥ | cit | ā́ | janiṣīṣṭa | prá-vṛddhaḥ | mā́ | mātáram | amuyā́ | páttave | karíti kaḥ ||4.18.1||

4.18.2a nā́hámáto nírayā durgáhaitáttiraścátā pārśvā́nnírgamāṇi |
4.18.2c bahū́ni me ákṛtā kártvāni yúdhyai tvena sáṁ tvena pṛcchai ||

ná | ahám | átaḥ | níḥ | aya | duḥ-gáhā | etát | tiraścátā | pārśvā́t | níḥ | gamāni |
bahū́ni | me | ákṛtā | kártvāni | yúdhyai | tvena | sám | tvena | pṛcchai ||4.18.2||

4.18.3a parāyatī́ṁ mātáramánvacaṣṭa ná nā́nu gānyánu nū́ gamāni |
4.18.3c tváṣṭurgṛhé apibatsómamíndraḥ śatadhanyàṁ camvòḥ sutásya ||

parā-yatī́m | mātáram | ánu | acaṣṭa | ná | ná | ánu | gāni | ánu | nú | gamāni |
tváṣṭuḥ | gṛhé | apibat | sómam | índraḥ | śata-dhanyàm | camvòḥ | sutásya ||4.18.3||

4.18.4a kíṁ sá ṛ́dhakkṛṇavadyáṁ sahásraṁ māsó jabhā́ra śarádaśca pūrvī́ḥ |
4.18.4c nahī́ nvàsya pratimā́namástyantárjātéṣūtá yé jánitvāḥ ||

kím | sáḥ | ṛ́dhak | kṛṇavat | yám | sahásram | māsáḥ | jabhā́ra | śarádaḥ | ca | pūrvī́ḥ |
nahí | nú | āsya | prati-mā́nam | ásti | antáḥ | jatéṣu | utá | yé | jáni-tvāḥ ||4.18.4||

4.18.5a avadyámiva mányamānā gúhākaríndraṁ mātā́ vīryèṇā nyṛ̀ṣṭam |
4.18.5c áthódasthātsvayámátkaṁ vásāna ā́ ródasī apṛṇājjā́yamānaḥ ||

avadyám-iva | mányamānā | gúhā | akaḥ | índram | mātā́ | vīryèṇa | ní-ṛṣṭam |
átha | út | asthāt | svayám | átkam | vásānaḥ | ā́ | ródasī íti | apṛṇāt | jā́yamānaḥ ||4.18.5||

4.18.6a etā́ arṣantyalalābhávantīrṛtā́varīriva saṁkróśamānāḥ |
4.18.6c etā́ ví pṛccha kímidáṁ bhananti kámā́po ádriṁ paridhíṁ rujanti ||

etā́ḥ | arṣanti | alalā-bhávantīḥ | ṛtávarīḥ-iva | sam-króśamānāḥ |
etā́ḥ | ví | pṛccha | kím | idám | bhananti | kám | ā́paḥ | ádrim | pari-dhím | rujanti ||4.18.6||

4.18.7a kímu ṣvidasmai nivído bhananténdrasyāvadyáṁ didhiṣanta ā́paḥ |
4.18.7c mámaitā́nputró mahatā́ vadhéna vṛtráṁ jaghanvā́m̐ asṛjadví síndhūn ||

kím | ūm̐ íti | svit | asmai | ni-vídaḥ | bhananta | índrasya | avadyám | didhiṣante | ā́paḥ |
máma | etā́n | putráḥ | mahatā́ | vadhéna | vṛtrám | jaghanvā́n | asṛjat | ví | síndhūn ||4.18.7||

4.18.8a mámaccaná tvā yuvatíḥ parā́sa mámaccaná tvā kuṣávā jagā́ra |
4.18.8c mámaccidā́paḥ śíśave mamṛḍyurmámaccidíndraḥ sáhasódatiṣṭhat ||

mámat | caná | tvā | yuvatíḥ | parā-ā́sa | mámat | caná | tvā | kuṣávā | jagā́ra |
mámat | cit | ā́paḥ | śíśave | mamṛḍyuḥ | mámat | cit | índraḥ | sáhasā | út | atiṣṭhat ||4.18.8||

4.18.9a mámaccaná te maghavanvyàṁso nivividhvā́m̐ ápa hánū jaghā́na |
4.18.9c ádhā níviddha úttaro babhūvā́ñchíro dāsásya sáṁ piṇagvadhéna ||

mámat | caná | te | magha-van | ví-aṁsaḥ | ni-vividhvā́n | ápa | hánū íti | jaghā́na |
ádha | ní-viddhaḥ | út-taraḥ | babhūvā́n | śíraḥ | dāsásya | sám | piṇak | vadhéna ||4.18.9||

4.18.10a gṛṣṭíḥ sasūva stháviraṁ tavāgā́manādhṛṣyáṁ vṛṣabháṁ túmramíndram |
4.18.10c árīḻhaṁ vatsáṁ caráthāya mātā́ svayáṁ gātúṁ tanvà icchámānam ||

gṛṣṭíḥ | sasūva | stháviram | tavāgā́m | anādhṛṣyám | vṛṣabhám | túmram | índram |
árīḻham | vatsám | caráthāya | mātā́ | svayám | gātúm | tanvè | icchámānam ||4.18.10||

4.18.11a utá mātā́ mahiṣámánvavenadamī́ tvā jahati putra devā́ḥ |
4.18.11c áthābravīdvṛtrámíndro haniṣyántsákhe viṣṇo vitaráṁ ví kramasva ||

utá | mātā́ | mahiṣám | ánu | avenat | amī́ íti | tvā | jahati | putra | devā́ḥ |
átha | abravīt | vṛtrám | índraḥ | haniṣyán | sákhe | viṣṇo íti | vi-tarám | ví | kramasva ||4.18.11||

4.18.12a káste mātáraṁ vidhávāmacakracchayúṁ kástvā́majighāṁsaccárantam |
4.18.12c káste devó ádhi mārḍīká āsīdyátprā́kṣiṇāḥ pitáraṁ pādagṛ́hya ||

káḥ | te | mātáram | vidhávām | acakrat | śayúm | káḥ | tvā́m | ajighāṁsat | cárantam |
káḥ | te | deváḥ | ádhi | mārḍīké | āsīt | yát | prá | ákṣiṇāḥ | pitáram | pāda-gṛ́hya ||4.18.12||

4.18.13a ávartyā śúna āntrā́ṇi pece ná devéṣu vivide marḍitā́ram |
4.18.13c ápaśyaṁ jāyā́mámahīyamānāmádhā me śyenó mádhvā́ jabhāra ||

ávartyā | śúnaḥ | āntrā́ṇi | pece | ná | devéṣu | vivide | marḍitā́ram |
ápaśyam | jāyā́m | ámahīyamānām | ádha | me | śyenáḥ | mádhu | ā́ | jabhāra ||4.18.13||


4.19.1a evā́ tvā́mindra vajrinnátra víśve devā́saḥ suhávāsa ū́māḥ |
4.19.1c mahā́mubhé ródasī vṛddhámṛṣváṁ nírékamídvṛṇate vṛtrahátye ||

evá | tvā́m | indra | vajrin | átra | víśve | devā́saḥ | su-hávāsaḥ | ū́māḥ |
mahā́m | ubhé íti | ródasī íti | vṛddhám | ṛṣvám | níḥ | ékam | ít | vṛṇate | vṛtra-hátye ||4.19.1||

4.19.2a ávāsṛjanta jívrayo ná devā́ bhúvaḥ samrā́ḻindra satyáyoniḥ |
4.19.2c áhannáhiṁ pariśáyānamárṇaḥ prá vartanī́rarado viśvádhenāḥ ||

áva | asṛjanta | jívrayaḥ | ná | devā́ḥ | bhúvaḥ | sam-rā́ṭ | indra | satyá-yoniḥ |
áhan | áhim | pari-śáyānam | árṇaḥ | prá | vartanī́ḥ | aradaḥ | viśvá-dhenāḥ ||4.19.2||

4.19.3a átṛpṇuvantaṁ víyatamabudhyámábudhyamānaṁ suṣupāṇámindra |
4.19.3c saptá práti praváta āśáyānamáhiṁ vájreṇa ví riṇā aparván ||

átṛpṇuvantam | ví-yatam | abudhyám | ábudhyamānam | susupānám | indra |
saptá | práti | pra-vátaḥ | ā-śáyānam | áhim | vájreṇa | ví | riṇāḥ | aparván ||4.19.3||

4.19.4a ákṣodayacchávasā kṣā́ma budhnáṁ vā́rṇá vā́tastáviṣībhiríndraḥ |
4.19.4c dṛḻhā́nyaubhnāduśámāna ójó'vābhinatkakúbhaḥ párvatānām ||

ákṣodayat | śávasā | kṣā́ma | budhnám | vā́ḥ | ná | vā́taḥ | táviṣībhiḥ | índraḥ |
dṛḻhā́ni | aubhnāt | uśámānaḥ | ójaḥ | áva | abhinat | kakúbhaḥ | párvatānām ||4.19.4||

4.19.5a abhí prá dadrurjánayo ná gárbhaṁ ráthā iva prá yayuḥ sākámádrayaḥ |
4.19.5c átarpayo visṛ́ta ubjá ūrmī́ntváṁ vṛtā́m̐ ariṇā indra síndhūn ||

abhí | prá | dadruḥ | jánayaḥ | ná | gárbham | ráthāḥ-iva | prá | yayuḥ | sākám | ádrayaḥ |
átarpayaḥ | vi-sṛ́taḥ | ubjáḥ | ūrmī́n | tvám | vṛtā́n | ariṇāḥ | indra | síndhūn ||4.19.5||

4.19.6a tváṁ mahī́mavániṁ viśvádhenāṁ turvī́taye vayyā̀ya kṣárantīm |
4.19.6c áramayo námasaíjadárṇaḥ sutaraṇā́m̐ akṛṇorindra síndhūn ||

tvám | mahī́m | avánim | viśvá-dhenām | turvī́taye | vayyā̀ya | kṣárantīm |
áramayaḥ | námasā | éjat | árṇaḥ | su-taraṇā́n | akṛṇoḥ | indra | síndhūn ||4.19.6||

4.19.7a prā́grúvo nabhanvò ná vákvā dhvasrā́ apinvadyuvatī́rṛtajñā́ḥ |
4.19.7c dhánvānyájrām̐ apṛṇaktṛṣāṇā́m̐ ádhogíndraḥ staryò dáṁsupatnīḥ ||

prá | agrúvaḥ | nabhanvàḥ | ná | vákvāḥ | dhvasrā́ḥ | apinvat | yuvatī́ḥ | ṛta-jñā́ḥ |
dhánvāni | ájrān | apṛṇak | tṛṣāṇā́n | ádhok | índraḥ | staryàḥ | dám-supatnīḥ ||4.19.7||

4.19.8a pūrvī́ruṣásaḥ śarádaśca gūrtā́ vṛtráṁ jaghanvā́m̐ asṛjadví síndhūn |
4.19.8c páriṣṭhitā atṛṇadbadbadhānā́ḥ sīrā́ índraḥ srávitave pṛthivyā́ ||

pūrvī́ḥ | uṣásaḥ | śarádaḥ | ca | gūrtā́ḥ | vṛtrám | jaghanvā́n | asṛjat | ví | síndhūn |
pári-sthitāḥ | atṛṇat | badbadhānā́ḥ | sīrā́ḥ | índraḥ | srávitave | pṛthivyā́ ||4.19.8||

4.19.9a vamrī́bhiḥ putrámagrúvo adānáṁ nivéśanāddhariva ā́ jabhartha |
4.19.9c vyàndhó akhyadáhimādadānó nírbhūdukhacchítsámaranta párva ||

vamrī́bhiḥ | putrám | agrúvaḥ | adānám | ni-véśanāt | hari-vaḥ | ā́ | jabhartha |
ví | andháḥ | akhyat | áhim | ā-dadānáḥ | níḥ | bhūt | ukha-chít | sám | aranta | párva ||4.19.9||

4.19.10a prá te pū́rvāṇi káraṇāni viprāvidvā́m̐ āha vidúṣe kárāṁsi |
4.19.10c yáthāyathā vṛ́ṣṇyāni svágūrtā́pāṁsi rājannáryā́viveṣīḥ ||

prá | te | pū́rvāṇi | káraṇāni | vipra | ā-vidvā́n | āha | vidúṣe | kárāṁsi |
yáthā-yathā | vṛ́ṣṇyāni | svá-gūrtā | ápāṁsi | rājan | náryā | áviveṣīḥ ||4.19.10||

4.19.11a nū́ ṣṭutá indra nū́ gṛṇāná íṣaṁ jaritré nadyò ná pīpeḥ |
4.19.11c ákāri te harivo bráhma návyaṁ dhiyā́ syāma rathyàḥ sadāsā́ḥ ||

nú | stutáḥ | indra | nú | gṛṇānáḥ | íṣam | jaritré | nadyàḥ | ná | pīperíti pīpeḥ |
ákāri | te | hari-vaḥ | bráhma | návyam | dhiyā́ | syāma | rathyàḥ | sadā-sā́ḥ ||4.19.11||


4.20.1a ā́ na índro dūrā́dā́ na āsā́dabhiṣṭikṛ́dávase yāsadugráḥ |
4.20.1c ójiṣṭhebhirnṛpátirvájrabāhuḥ saṁgé samátsu turváṇiḥ pṛtanyū́n ||

ā́ | naḥ | índraḥ | dūrā́t | ā́ | naḥ | āsā́t | abhiṣṭi-kṛ́t | ávase | yāsat | ugráḥ |
ójiṣṭhebhiḥ | nṛ-pátiḥ | vájra-bāhuḥ | sam-gé | samát-su | turváṇiḥ | pṛtanyū́n ||4.20.1||

4.20.2a ā́ na índro háribhiryātvácchārvācīnó'vase rā́dhase ca |
4.20.2c tíṣṭhāti vajrī́ maghávā virapśī́máṁ yajñámánu no vā́jasātau ||

ā́ | naḥ | índraḥ | hári-bhiḥ | yātu | áccha | arvācīnáḥ | ávase | rā́dhase | ca |
tíṣṭhāti | vajrī́ | maghá-vā | vi-rapśī́ | imám | yajñám | ánu | naḥ | vā́ja-sātau ||4.20.2||

4.20.3a imáṁ yajñáṁ tvámasmā́kamindra puró dádhatsaniṣyasi krátuṁ naḥ |
4.20.3c śvaghnī́va vajrintsanáye dhánānāṁ tváyā vayámaryá ājíṁ jayema ||

imám | yajñám | tvám | asmā́kam | indra | puráḥ | dádhat | saniṣyasi | krátum | naḥ |
śvaghnī́-iva | vajrin | sanáye | dhánānām | tváyā | vayám | aryáḥ | ājím | jayema ||4.20.3||

4.20.4a uśánnu ṣú ṇaḥ sumánā upāké sómasya nú súṣutasya svadhāvaḥ |
4.20.4c pā́ indra prátibhṛtasya mádhvaḥ sámándhasā mamadaḥ pṛṣṭhyèna ||

uśán | ūm̐ íti | sú | naḥ | su-mánāḥ | upāké | sómasya | nú | sú-sutasya | svadhā-vaḥ |
pā́ḥ | indra | práti-bhṛtasya | mádhvaḥ | sám | ándhasā | mamadaḥ | pṛṣṭhyèna ||4.20.4||

4.20.5a ví yó rarapśá ṛ́ṣibhirnávebhirvṛkṣó ná pakváḥ sṛ́ṇyo ná jétā |
4.20.5c máryo ná yóṣāmabhí mányamānó'cchā vivakmi puruhūtámíndram ||

ví | yáḥ | rarapśé | ṛ́ṣi-bhiḥ | návebhiḥ | vṛkṣáḥ | ná | pakváḥ | sṛ́ṇyaḥ | ná | jétā |
máryaḥ | ná | yóṣām | abhí | mányamānaḥ | áccha | vivakmi | puru-hūtám | índram ||4.20.5||

4.20.6a girírná yáḥ svátavām̐ ṛṣvá índraḥ sanā́devá sáhase jātá ugráḥ |
4.20.6c ā́dartā vájraṁ stháviraṁ ná bhīmá udnéva kóśaṁ vásunā nyṛ̀ṣṭam ||

giríḥ | ná | yáḥ | svá-tavān | ṛṣváḥ | índraḥ | sanā́t | evá | sáhase | jātáḥ | ugráḥ |
ā́-dartā | vájram | stháviram | ná | bhīmáḥ | udnā́-iva | kóśam | vásunā | ní-ṛṣṭam ||4.20.6||

4.20.7a ná yásya vartā́ janúṣā nvásti ná rā́dhasa āmarītā́ maghásya |
4.20.7c udvāvṛṣāṇástaviṣīva ugrāsmábhyaṁ daddhi puruhūta rāyáḥ ||

ná | yásya | vartā́ | janúṣā | nú | ásti | ná | rā́dhasaḥ | ā-marītā́ | maghásya |
ut-vavṛṣāṇáḥ | taviṣī-vaḥ | ugra | asmábhyam | daddhi | puru-hūta | rāyáḥ ||4.20.7||

4.20.8a ī́kṣe rāyáḥ kṣáyasya carṣaṇīnā́mutá vrajámapavartā́si gónām |
4.20.8c śikṣānaráḥ samithéṣu prahā́vānvásvo rāśímabhinetā́si bhū́rim ||

ī́kṣe | rāyáḥ | kṣáyasya | carṣaṇīnā́m | utá | vrajám | apa-vartā́ | asi | gónām |
śikṣā-naráḥ | sam-ithéṣu | prahā́-vān | vásvaḥ | rāśím | abhi-netā́ | asi | bhū́rim ||4.20.8||

4.20.9a káyā tácchṛṇve śácyā śáciṣṭho yáyā kṛṇóti múhu kā́ cidṛṣváḥ |
4.20.9c purú dāśúṣe vícayiṣṭho áṁhó'thā dadhāti dráviṇaṁ jaritré ||

káyā | tát | śṛṇve | śácyā | śáciṣṭhaḥ | yáyā | kṛṇóti | múhu | kā́ | cit | ṛṣváḥ |
purú | dāśúṣe | ví-cayiṣṭhaḥ | áṁhaḥ | átha | dadhāti | dráviṇam | jaritré ||4.20.9||

4.20.10a mā́ no mardhīrā́ bharā daddhí tánnaḥ prá dāśúṣe dā́tave bhū́ri yátte |
4.20.10c návye deṣṇé śasté asmínta ukthé prá bravāma vayámindra stuvántaḥ ||

mā́ | naḥ | mardhīḥ | ā́ | bhara | daddhí | tát | naḥ | prá | dāśúṣe | dā́tave | bhū́ri | yát | te |
návye | deṣṇé | śasté | asmín | te | ukthé | prá | bravāma | vayám | indra | stuvántaḥ ||4.20.10||

4.20.11a nū́ ṣṭutá indra nū́ gṛṇāná íṣaṁ jaritré nadyò ná pīpeḥ |
4.20.11c ákāri te harivo bráhma návyaṁ dhiyā́ syāma rathyàḥ sadāsā́ḥ ||

nú | stutáḥ | indra | nú | gṛṇānáḥ | íṣam | jaritré | nadyàḥ | ná | pīperíti pīpeḥ |
ákāri | te | hari-vaḥ | bráhma | návyam | dhiyā́ | syāma | rathyàḥ | sadā-sā́ḥ ||4.20.11||


4.21.1a ā́ yātvíndró'vasa úpa na ihá stutáḥ sadhamā́dastu śū́raḥ |
4.21.1c vāvṛdhānástáviṣīryásya pūrvī́rdyaúrná kṣatrámabhíbhūti púṣyāt ||

ā́ | yātu | índraḥ | ávase | úpa | naḥ | ihá | stutáḥ | sadha-mā́t | astu | śū́raḥ |
vavṛdhānáḥ | táviṣīḥ | yásya | pūrvī́ḥ | dyaúḥ | ná | kṣatrám | abhí-bhūti | púṣyāt ||4.21.1||

4.21.2a tásyédihá stavatha vṛ́ṣṇyāni tuvidyumnásya tuvirā́dhaso nṝ́n |
4.21.2c yásya kráturvidathyò ná samrā́ṭsāhvā́ntárutro abhyásti kṛṣṭī́ḥ ||

tásya | ít | ihá | stavatha | vṛ́ṣṇyāni | tuvi-dyumnásya | tuvi-rā́dhasaḥ | nṝ́n |
yásya | krátuḥ | vidathyàḥ | ná | sam-rā́ṭ | sahvā́n | tárutraḥ | abhí | ásti | kṛṣṭī́ḥ ||4.21.2||

4.21.3a ā́ yātvíndro divá ā́ pṛthivyā́ makṣū́ samudrā́dutá vā púrīṣāt |
4.21.3c svàrṇarādávase no marútvānparāváto vā sádanādṛtásya ||

ā́ | yātu | índraḥ | diváḥ | ā́ | pṛthivyā́ḥ | makṣú | samudrā́t | utá | vā | púrīṣāt |
svàḥ-narāt | ávase | naḥ | marútvān | parā-vátaḥ | vā | sádanāt | ṛtásya ||4.21.3||

4.21.4a sthūrásya rāyó bṛható yá ī́śe támu ṣṭavāma vidátheṣvíndram |
4.21.4c yó vāyúnā jáyati gómatīṣu prá dhṛṣṇuyā́ náyati vásyo áccha ||

sthūrásya | rāyáḥ | bṛhatáḥ | yáḥ | ī́śe | tám | ūm̐ íti | stavāma | vidátheṣu | índram |
yáḥ | vāyúnā | jáyati | gó-matīṣu | prá | dhṛṣṇu-yā́ | náyati | vásyaḥ | áccha ||4.21.4||

4.21.5a úpa yó námo námasi stabhāyánníyarti vā́caṁ janáyanyájadhyai |
4.21.5c ṛñjasānáḥ puruvā́ra ukthaíréndraṁ kṛṇvīta sádaneṣu hótā ||

úpa | yáḥ | námaḥ | námasi | stabhāyán | íyarti | vā́cam | janáyan | yájadhyai |
ṛñjasānáḥ | puru-vā́raḥ | ukthaíḥ | ā́ | índram | kṛṇvīta | sádaneṣu | hótā ||4.21.5||

4.21.6a dhiṣā́ yádi dhiṣaṇyántaḥ saraṇyā́ntsádanto ádrimauśijásya góhe |
4.21.6c ā́ duróṣāḥ pāstyásya hótā yó no mahā́ntsaṁváraṇeṣu váhniḥ ||

dhiṣā́ | yádi | dhiṣaṇyántaḥ | saraṇyā́n | sádantaḥ | ádrim | auśijásya | góhe |
ā́ | duróṣāḥ | pāstyásya | hótā | yáḥ | naḥ | mahā́n | sam-váraṇeṣu | váhniḥ ||4.21.6||

4.21.7a satrā́ yádīṁ bhārvarásya vṛ́ṣṇaḥ síṣakti śúṣmaḥ stuvaté bhárāya |
4.21.7c gúhā yádīmauśijásya góhe prá yáddhiyé prā́yase mádāya ||

satrā́ | yát | im | bhārvarásya | vṛ́ṣṇaḥ | sísakti | śúṣmaḥ | stuvaté | bhárāya |
gúhā | yát | īm | auśijásya | góhe | prá | yát | dhiyé | prá | áyase | mádāya ||4.21.7||

4.21.8a ví yádvárāṁsi párvatasya vṛṇvé páyobhirjinvé apā́ṁ jávāṁsi |
4.21.8c vidádgaurásya gavayásya góhe yádī vā́jāya sudhyò váhanti ||

ví | yát | várāṁsi | párvatasya | vṛṇvé | páyaḥ-bhiḥ | jinvé | apā́m | jávāṁsi |
vidát | gaurásya | gavayásya | góhe | yádi | vā́jāya | su-dhyàḥ | váhanti ||4.21.8||

4.21.9a bhadrā́ te hástā súkṛtotá pāṇī́ prayantā́rā stuvaté rā́dha indra |
4.21.9c kā́ te níṣattiḥ kímu nó mamatsi kíṁ nódudu harṣase dā́tavā́ u ||

bhadrā́ | te | hástā | sú-kṛtā | utá | pāṇī́ íti | pra-yantā́rā | stuvaté | rā́dhaḥ | indra |
kā́ | te | ní-sattiḥ | kím | ūm̐ íti | nó íti | mamatsi | kím | ná | út-ut | ūm̐ íti | harṣase | dā́tavaí | ūm̐ íti ||4.21.9||

4.21.10a evā́ vásva índraḥ satyáḥ samrā́ḍḍhántā vṛtráṁ várivaḥ pūráve kaḥ |
4.21.10c púruṣṭuta krátvā naḥ śagdhi rāyó bhakṣīyá té'vaso daívyasya ||

evá | vásvaḥ | índraḥ | satyáḥ | sam-rā́ṭ | hántā | vṛtrám | várivaḥ | pūráve | karíti kaḥ |
púru-stuta | krátvā | naḥ | śagdhi | rāyáḥ | bhakṣīyá | te | ávasaḥ | daívyasya ||4.21.10||

4.21.11a nū́ ṣṭutá indra nū́ gṛṇāná íṣaṁ jaritré nadyò ná pīpeḥ |
4.21.11c ákāri te harivo bráhma návyaṁ dhiyā́ syāma rathyàḥ sadāsā́ḥ ||

nú | stutáḥ | indra | nú | gṛṇānáḥ | íṣam | jaritré | nadyàḥ | ná | pīperíti pīpeḥ |
ákāri | te | hari-vaḥ | bráhma | návyam | dhiyā́ | syāma | rathyàḥ | sadā-sā́ḥ ||4.21.11||


4.22.1a yánna índro jujuṣé yácca váṣṭi tánno mahā́nkarati śuṣmyā́ cit |
4.22.1c bráhma stómaṁ maghávā sómamukthā́ yó áśmānaṁ śávasā bíbhradéti ||

yát | naḥ | índraḥ | jujuṣé | yát | ca | vaṣṭi | tát | naḥ | mahā́n | karati | śuṣmī́ | ā́ | cit |
bráhma | stómam | maghá-vā | sómam | ukthā́ | yáḥ | áśmānam | śávasā | bíbhrat | éti ||4.22.1||

4.22.2a vṛ́ṣā vṛ́ṣandhiṁ cáturaśrimásyannugró bāhúbhyāṁ nṛ́tamaḥ śácīvān |
4.22.2c śriyé páruṣṇīmuṣámāṇa ū́rṇāṁ yásyāḥ párvāṇi sakhyā́ya vivyé ||

vṛ́ṣā | vṛ́ṣandhim | cátuḥ-aśrim | ásyan | ugráḥ | bāhú-bhyām | nṛ́-tamaḥ | śácī-vān |
śriyé | páruṣṇīm | uṣámāṇaḥ | ū́rṇām | yásyāḥ | párvāṇi | sakhyā́ya | vivyé ||4.22.2||

4.22.3a yó devó devátamo jā́yamāno mahó vā́jebhirmahádbhiśca śúṣmaiḥ |
4.22.3c dádhāno vájraṁ bāhvóruśántaṁ dyā́mámena rejayatprá bhū́ma ||

yáḥ | deváḥ | devá-tamaḥ | jā́yamānaḥ | maháḥ | vā́jebhiḥ | mahát-bhiḥ | ca | śúṣmaiḥ |
dádhānaḥ | vájram | bāhvóḥ | uśántam | dyā́m | ámena | rejayat | prá | bhū́ma ||4.22.3||

4.22.4a víśvā ródhāṁsi pravátaśca pūrvī́rdyaúrṛṣvā́jjánimanrejata kṣā́ḥ |
4.22.4c ā́ mātárā bhárati śuṣmyā́ górnṛvátpárijmannonuvanta vā́tāḥ ||

víśvā | ródhāṁsi | pra-vátaḥ | ca | pūrvī́ḥ | dyaúḥ | ṛṣvā́t | jániman | rejata | kṣā́ḥ |
ā́ | mātárā | bhárati | śuṣmī́ | ā́ | góḥ | nṛ-vát | pári-jman | nonuvanta | vā́tāḥ ||4.22.4||

4.22.5a tā́ tū́ ta indra maható mahā́ni víśveṣvítsávaneṣu pravā́cyā |
4.22.5c yácchūra dhṛṣṇo dhṛṣatā́ dadhṛṣvā́náhiṁ vájreṇa śávasā́viveṣīḥ ||

tā́ | tú | te | indra | mahatáḥ | mahā́ni | víśveṣu | ít | sávaneṣu | pra-vā́cyā |
yát | śūra | dhṛṣṇo íti | dhṛṣatā́ | dadhṛṣvā́n | áhim | vájreṇa | śávasā | áviveṣīḥ ||4.22.5||

4.22.6a tā́ tū́ te satyā́ tuvinṛmṇa víśvā prá dhenávaḥ sisrate vṛ́ṣṇa ū́dhnaḥ |
4.22.6c ádhā ha tvádvṛṣamaṇo bhiyānā́ḥ prá síndhavo jávasā cakramanta ||

tā́ | tú | te | satyā́ | tuvi-nṛmṇa | víśvā | prá | dhenávaḥ | sisrate | vṛ́ṣṇaḥ | ū́dhnaḥ |
ádha | ha | tvát | vṛṣa-manaḥ | bhiyānā́ḥ | prá | síndhavaḥ | jávasā | cakramanta ||4.22.6||

4.22.7a átrā́ha te harivastā́ u devī́rávobhirindra stavanta svásāraḥ |
4.22.7c yátsīmánu prá mucó badbadhānā́ dīrghā́mánu prásitiṁ syandayádhyai ||

átra | áha | te | hari-vaḥ | tā́ḥ | ūm̐ íti | devī́ḥ | ávaḥ-bhiḥ | indra | stavanta | svásāraḥ |
yát | sīm | ánu | prá | mucáḥ | badbadhānā́ḥ | dīrghā́m | ánu | prá-sitim | syandayádhyai ||4.22.7||

4.22.8a pipīḻé aṁśúrmádyo ná síndhurā́ tvā śámī śaśamānásya śaktíḥ |
4.22.8c asmadryàkchuśucānásya yamyā āśúrná raśmíṁ tuvyójasaṁ góḥ ||

pipīḻé | aṁśúḥ | mádyaḥ | ná | síndhuḥ | ā́ | tvā | śámī | śaśamānásya | śaktíḥ |
asmadryàk | śuśucānásya | yamyāḥ | āśúḥ | ná | raśmím | tuvi-ójasam | góḥ ||4.22.8||

4.22.9a asmé várṣiṣṭhā kṛṇuhi jyéṣṭhā nṛmṇā́ni satrā́ sahure sáhāṁsi |
4.22.9c asmábhyaṁ vṛtrā́ suhánāni randhi jahí vádharvanúṣo mártyasya ||

asmé íti | várṣiṣṭhā | kṛṇuhi | jyéṣṭhā | nṛmṇā́ni | satrā́ | sahure | sáhāṁsi |
asmábhyam | vṛtrā́ | su-hánāni | randhi | jahí | vádhaḥ | vanúṣaḥ | mártyasya ||4.22.9||

4.22.10a asmā́kamítsú śṛṇuhi tvámindrāsmábhyaṁ citrā́m̐ úpa māhi vā́jān |
4.22.10c asmábhyaṁ víśvā iṣaṇaḥ púraṁdhīrasmā́kaṁ sú maghavanbodhi godā́ḥ ||

asmā́kam | ít | sú | śṛṇuhi | tvám | indra | asmábhyam | citrā́n | úpa | māhi | vā́jān |
asmábhyam | víśvāḥ | iṣaṇaḥ | púram-dhīḥ | asmā́kam | sú | magha-van | bodhi | go-dā́ḥ ||4.22.10||

4.22.11a nū́ ṣṭutá indra nū́ gṛṇāná íṣaṁ jaritré nadyò ná pīpeḥ |
4.22.11c ákāri te harivo bráhma návyaṁ dhiyā́ syāma rathyàḥ sadāsā́ḥ ||

nú | stutáḥ | indra | nú | gṛṇānáḥ | íṣam | jaritré | nadyàḥ | ná | pīperíti pīpeḥ |
ákāri | te | hari-vaḥ | bráhma | návyam | dhiyā́ | syāma | rathyàḥ | sadā-sā́ḥ ||4.22.11||


4.23.1a kathā́ mahā́mavṛdhatkásya hóturyajñáṁ juṣāṇó abhí sómamū́dhaḥ |
4.23.1c píbannuśānó juṣámāṇo ándho vavakṣá ṛṣváḥ śucaté dhánāya ||

kathā́ | mahā́m | avṛdhat | kásya | hótuḥ | yajñám | juṣāṇáḥ | abhí | sómam | ū́dhaḥ |
píban | uśānáḥ | juṣámāṇaḥ | ándhaḥ | vavakṣé | ṛṣváḥ | śucaté | dhánāya ||4.23.1||

4.23.2a kó asya vīráḥ sadhamā́damāpa sámānaṁśa sumatíbhiḥ kó asya |
4.23.2c kádasya citráṁ cikite kádūtī́ vṛdhé bhuvacchaśamānásya yájyoḥ ||

káḥ | asya | vīráḥ | sadha-mā́dam | āpa | sám | ānaṁśa | sumatí-bhiḥ | káḥ | asya |
kát | asya | citrám | cikite | kát | ūtī́ | vṛdhé | bhuvat | śaśamānásya | yájyoḥ ||4.23.2||

4.23.3a kathā́ śṛṇoti hūyámānamíndraḥ kathā́ śṛṇvánnávasāmasya veda |
4.23.3c kā́ asya pūrvī́rúpamātayo ha kathaínamāhuḥ pápuriṁ jaritré ||

kathā́ | śṛṇoti | hūyámānam | índraḥ | kathā́ | śṛṇván | ávasām | asya | veda |
kā́ḥ | asya | pūrvī́ḥ | úpa-mātayaḥ | ha | kathā́ | enam | āhuḥ | pápurim | jaritré ||4.23.3||

4.23.4a kathā́ sabā́dhaḥ śaśamānó asya náśadabhí dráviṇaṁ dī́dhyānaḥ |
4.23.4c devó bhuvannávedā ma ṛtā́nāṁ námo jagṛbhvā́m̐ abhí yájjújoṣat ||

kathā́ | sa-bā́dhaḥ | śaśamānáḥ | asya | náśat | abhí | dráviṇam | dī́dhyānaḥ |
deváḥ | bhuvat | návedāḥ | me | ṛtā́nām | námaḥ | jagṛbhvā́n | abhí | yát | jújoṣat ||4.23.4||

4.23.5a kathā́ kádasyā́ uṣáso vyùṣṭau devó mártasya sakhyáṁ jujoṣa |
4.23.5c kathā́ kádasya sakhyáṁ sákhibhyo yé asminkā́maṁ suyújaṁ tatasré ||

kathā́ | kát | asyā́ḥ | uṣásaḥ | ví-uṣṭau | deváḥ | mártasya | sakhyám | jujoṣa |
kathā́ | kát | asya | sakhyám | sákhi-bhyaḥ | yé | asmin | kā́mam | su-yújam | tatasré ||4.23.5||

4.23.6a kímā́dámatraṁ sakhyáṁ sákhibhyaḥ kadā́ nú te bhrātráṁ prá bravāma |
4.23.6c śriyé sudṛ́śo vápurasya sárgāḥ svàrṇá citrátamamiṣa ā́ góḥ ||

kím | ā́t | ámatram | sakhyám | sákhi-bhyaḥ | kadā́ | nú | te | bhrātrám | prá | bravāma |
śriyé | su-dṛ́śaḥ | vápuḥ | asya | sárgāḥ | svàḥ | ná | citrá-tamam | iṣe | ā́ | góḥ ||4.23.6||

4.23.7a drúhaṁ jíghāṁsandhvarásamanindrā́ṁ tétikte tigmā́ tujáse ánīkā |
4.23.7c ṛṇā́ cidyátra ṛṇayā́ na ugró dūré ájñātā uṣáso babādhé ||

drúham | jíghāṁsan | dhvarásam | anindrā́m | tétikte | tigmā́ | tujáse | ánīkā |
ṛṇā́ | cit | yátra | ṛṇa-yā́ḥ | naḥ | ugráḥ | dūré | ájñātāḥ | uṣásaḥ | babādhé ||4.23.7||

4.23.8a ṛtásya hí śurúdhaḥ sánti pūrvī́rṛtásya dhītírvṛjinā́ni hanti |
4.23.8c ṛtásya ślóko badhirā́ tatarda kárṇā budhānáḥ śucámāna āyóḥ ||

ṛtásya | hí | śurúdhaḥ | sánti | pūrvī́ḥ | ṛtásya | dhītíḥ | vṛjinā́ni | hanti |
ṛtásya | ślókaḥ | badhirā́ | tatarda | kárṇā | budhānáḥ | śucámānaḥ | āyóḥ ||4.23.8||

4.23.9a ṛtásya dṛḻhā́ dharúṇāni santi purū́ṇi candrā́ vápuṣe vápūṁṣi |
4.23.9c ṛténa dīrghámiṣaṇanta pṛ́kṣa ṛténa gā́va ṛtámā́ viveśuḥ ||

ṛtásya | dṛḻhā́ | dharúṇāni | santi | purū́ṇi | candrā́ | vápuṣe | vápūṁṣi |
ṛténa | dīrghám | iṣaṇanta | pṛ́kṣaḥ | ṛténa | gā́vaḥ | ṛtám | ā́ | viveśuḥ ||4.23.9||

4.23.10a ṛtáṁ yemāná ṛtámídvanotyṛtásya śúṣmasturayā́ u gavyúḥ |
4.23.10c ṛtā́ya pṛthvī́ bahulé gabhīré ṛtā́ya dhenū́ paramé duhāte ||

ṛtám | yemānáḥ | ṛtám | ít | vanoti | ṛtásya | śúṣmaḥ | tura-yā́ḥ | ūm̐ íti | gavyúḥ |
ṛtā́ya | pṛthvī́ íti | bahulé íti | gabhīré íti | ṛtā́ya | dhenū́ íti | paramé íti | duhāte íti ||4.23.10||

4.23.11a nū́ ṣṭutá indra nū́ gṛṇāná íṣaṁ jaritré nadyò ná pīpeḥ |
4.23.11c ákāri te harivo bráhma návyaṁ dhiyā́ syāma rathyàḥ sadāsā́ḥ ||

nú | stutáḥ | indra | nú | gṛṇānáḥ | íṣam | jaritré | nadyàḥ | ná | pīperíti pīpeḥ |
ákāri | te | hari-vaḥ | bráhma | návyam | dhiyā́ | syāma | rathyàḥ | sadā-sā́ḥ ||4.23.11||


4.24.1a kā́ suṣṭutíḥ śávasaḥ sūnúmíndramarvācīnáṁ rā́dhasa ā́ vavartat |
4.24.1c dadírhí vīró gṛṇaté vásūni sá gópatirniṣṣídhāṁ no janāsaḥ ||

kā́ | su-stutíḥ | śávasaḥ | sūnúm | índram | arvācīnám | rā́dhase | ā́ | vavartat |
dadíḥ | hí | vīráḥ | gṛṇaté | vásūni | sáḥ | gó-patiḥ | niḥ-sídhām | naḥ | janāsaḥ ||4.24.1||

4.24.2a sá vṛtrahátye hávyaḥ sá ī́ḍyaḥ sá súṣṭuta índraḥ satyárādhāḥ |
4.24.2c sá yā́mannā́ maghávā mártyāya brahmaṇyaté súṣvaye várivo dhāt ||

sáḥ | vṛtra-hátye | hávyaḥ | sáḥ | ī́ḍyaḥ | sáḥ | sú-stutaḥ | índraḥ | satyá-rādhāḥ |
sáḥ | yā́man | ā́ | maghá-vā | mártyāya | brahmaṇyaté | súsvaye | várivaḥ | dhāt ||4.24.2||

4.24.3a támínnáro ví hvayante samīké ririkvā́ṁsastanvàḥ kṛṇvata trā́m |
4.24.3c mithó yáttyāgámubháyāso ágmannárastokásya tánayasya sātaú ||

tám | ít | náraḥ | ví | hvayante | sam-īké | ririkvā́ṁsaḥ | tanvàḥ | kṛṇvata | trā́m |
mitháḥ | yát | tyāgám | ubháyāsaḥ | ágman | náraḥ | tokásya | tánayasya | sātaú ||4.24.3||

4.24.4a kratūyánti kṣitáyo yóga ugrāśuṣāṇā́so mithó árṇasātau |
4.24.4c sáṁ yádvíśó'vavṛtranta yudhmā́ ā́dínnéma indrayante abhī́ke ||

kratu-yánti | kṣitáyaḥ | yóge | ugra | āśuṣāṇā́saḥ | mitháḥ | árṇa-sātau |
sám | yát | víśaḥ | ávavṛtranta | yudhmā́ḥ | ā́t | ít | néme | indrayante | abhī́ke ||4.24.4||

4.24.5a ā́díddha néma indriyáṁ yajanta ā́dítpaktíḥ puroḻā́śaṁ riricyāt |
4.24.5c ā́dítsómo ví papṛcyādásuṣvīnā́díjjujoṣa vṛṣabháṁ yájadhyai ||

ā́t | ít | ha | néme | indriyám | yajante | ā́t | ít | paktíḥ | puroḻā́śam | riricyāt |
ā́t | it | sómaḥ | ví | papṛcyāt | ásusvīn | ā́t | ít | jujoṣa | vṛṣabhám | yájadhyai ||4.24.5||

4.24.6a kṛṇótyasmai várivo yá itthéndrāya sómamuśaté sunóti |
4.24.6c sadhrīcī́nena mánasā́vivenantámítsákhāyaṁ kṛṇute samátsu ||

kṛṇóti | asmai | várivaḥ | yáḥ | itthā́ | índrāya | sómam | uśaté | sunóti |
sadhrīcī́nena | mánasā | ávi-venan | tám | ít | sákhāyam | kṛṇute | samát-su ||4.24.6||

4.24.7a yá índrāya sunávatsómamadyá pácātpaktī́rutá bhṛjjā́ti dhānā́ḥ |
4.24.7c práti manāyórucáthāni háryantásmindadhadvṛ́ṣaṇaṁ śúṣmamíndraḥ ||

yáḥ | índrāya | sunávat | sómam | adyá | pácāt | paktī́ḥ | utá | bhṛjjā́ti | dhānā́ḥ |
práti | manāyóḥ | ucáthāni | háryan | tásmin | dadhat | vṛ́ṣaṇam | śúṣmam | índraḥ ||4.24.7||

4.24.8a yadā́ samaryáṁ vyácedṛ́ghāvā dīrgháṁ yádājímabhyákhyadaryáḥ |
4.24.8c ácikradadvṛ́ṣaṇaṁ pátnyácchā duroṇá ā́ níśitaṁ somasúdbhiḥ ||

yadā́ | sa-maryám | ví | ácet | ṛ́ghāvā | dīrghám | yát | ājím | abhí | ákhyat | aryáḥ |
ácikradat | vṛ́ṣaṇam | pátnī | áccha | duroṇé | ā́ | ní-śitam | somasút-bhiḥ ||4.24.8||

4.24.9a bhū́yasā vasnámacaratkánīyó'vikrīto akāniṣaṁ púnaryán |
4.24.9c sá bhū́yasā kánīyo nā́rirecīddīnā́ dákṣā ví duhanti prá vāṇám ||

bhū́yasā | vasnám | acarat | kanīyáḥ | ávi-krītaḥ | akāniṣam | púnaḥ | yán |
sáḥ | bhū́yasā | kánīyaḥ | ná | arirecīt | dīnā́ḥ | dákṣāḥ | ví | duhanti | prá | vāṇám ||4.24.9||

4.24.10a ká imáṁ daśábhirmáméndraṁ krīṇāti dhenúbhiḥ |
4.24.10c yadā́ vṛtrā́ṇi jáṅghanadáthainaṁ me púnardadat ||

káḥ | imám | daśá-bhiḥ | máma | índram | krīṇāti | dhenú-bhiḥ |
yadā́ | vṛtrā́ṇi | jáṅghanat | átha | enam | me | púnaḥ | dadat ||4.24.10||

4.24.11a nū́ ṣṭutá indra nū́ gṛṇāná íṣaṁ jaritré nadyò ná pīpeḥ |
4.24.11c ákāri te harivo bráhma návyaṁ dhiyā́ syāma rathyàḥ sadāsā́ḥ ||

nú | stutáḥ | indra | nú | gṛṇānáḥ | íṣam | jaritré | nadyàḥ | ná | pīperíti pīpeḥ |
ákāri | te | hari-vaḥ | bráhma | návyam | dhiyā́ | syāma | rathyàḥ | sadā-sā́ḥ ||4.24.11||


4.25.1a kó adyá náryo devákāma uśánníndrasya sakhyáṁ jujoṣa |
4.25.1c kó vā mahé'vase pā́ryāya sámiddhe agnaú sutásoma īṭṭe ||

káḥ | adyá | náryaḥ | devá-kāmaḥ | uśán | índrasya | sakhyám | jujoṣa |
káḥ | vā | mahé | ávase | pā́ryāya | sám-iddhe | agnaú | sutá-somaḥ | īṭṭe ||4.25.1||

4.25.2a kó nānāma vácasā somyā́ya manāyúrvā bhavati vásta usrā́ḥ |
4.25.2c ká índrasya yújyaṁ káḥ sakhitváṁ kó bhrātráṁ vaṣṭi kaváye ká ūtī́ ||

káḥ | nanāma | vácasā | somyā́ya | manāyúḥ | vā | bhavati | váste | usrā́ḥ |
káḥ | índrasya | yújyam | káḥ | sakhi-tvám | káḥ | bhrātrám | vaṣṭi | kaváye | káḥ | ūtī́ ||4.25.2||

4.25.3a kó devā́nāmávo adyā́ vṛṇīte ká ādityā́m̐ áditiṁ jyótirīṭṭe |
4.25.3c kásyāśvínāvíndro agníḥ sutásyāṁśóḥ pibanti mánasā́vivenam ||

káḥ | devā́nām | ávaḥ | adyá | vṛṇīte | káḥ | ādityā́n | áditim | jyótiḥ | īṭṭe |
kásya | aśvínau | índraḥ | agníḥ | sutásya | aṁśóḥ | pibanti | mánasā | ávi-venam ||4.25.3||

4.25.4a tásmā agnírbhā́rataḥ śárma yaṁsajjyókpaśyātsū́ryamuccárantam |
4.25.4c yá índrāya sunávāmétyā́ha náre náryāya nṛ́tamāya nṛṇā́m ||

tásmai | agníḥ | bhā́rataḥ | śárma | yaṁsat | jyók | paśyāt | sū́ryam | ut-cárantam |
yáḥ | índrāya | sunávāma | íti | ā́ha | náre | náryāya | nṛ́-tamāya | nṛṇā́m ||4.25.4||

4.25.5a ná táṁ jinanti bahávo ná dabhrā́ urvàsmā áditiḥ śárma yaṁsat |
4.25.5c priyáḥ sukṛ́tpriyá índre manāyúḥ priyáḥ suprāvī́ḥ priyó asya somī́ ||

ná | tám | jinanti | bahávaḥ | ná | dabhrā́ḥ | urú | asmai | áditiḥ | śárma | yaṁsat |
priyáḥ | su-kṛ́t | priyáḥ | índre | manāyúḥ | priyáḥ | supra-avī́ḥ | priyáḥ | asya | somī́ ||4.25.5||

4.25.6a suprāvyàḥ prāśuṣā́ḻeṣá vīráḥ súṣveḥ paktíṁ kṛṇute kévaléndraḥ |
4.25.6c nā́suṣverāpírná sákhā ná jāmírduṣprāvyò'vahantédávācaḥ ||

supra-avyàḥ | prāśuṣā́ṭ | eṣáḥ | vīráḥ | súsveḥ | paktím | kṛṇute | kévalā | índraḥ |
ná | ásusveḥ | āpíḥ | ná | sákhā | ná | jāmíḥ | duḥpra-avyàḥ | ava-hantā́ | ít | ávācaḥ ||4.25.6||

4.25.7a ná revátā paṇínā sakhyámíndró'sunvatā sutapā́ḥ sáṁ gṛṇīte |
4.25.7c ā́sya védaḥ khidáti hánti nagnáṁ ví súṣvaye paktáye kévalo bhūt ||

ná | revátā | paṇínā | sakhyám | índraḥ | ásunvatā | suta-pā́ḥ | sám | gṛṇīte |
ā́ | asya | védaḥ | khidáti | hánti | nagnám | ví | súsvaye | paktáye | kévalaḥ | bhū́t ||4.25.7||

4.25.8a índraṁ páré'vare madhyamā́sa índraṁ yā́ntó'vasitāsa índram |
4.25.8c índraṁ kṣiyánta utá yúdhyamānā índraṁ náro vājayánto havante ||

índram | páre | ávare | madhyamā́saḥ | índram | yā́ntaḥ | áva-sitāsaḥ | índram |
índram | kṣiyántaḥ | utá | yúdhyamānāḥ | índram | náraḥ | vājayántaḥ | havante ||4.25.8||


4.26.1a aháṁ mánurabhavaṁ sū́ryaścāháṁ kakṣī́vām̐ ṛ́ṣirasmi vípraḥ |
4.26.1c aháṁ kútsamārjuneyáṁ nyṛ̀ñje'háṁ kavíruśánā páśyatā mā ||

ahám | mánuḥ | abhavam | sū́ryaḥ | ca | ahám | kakṣī́vān | ṛ́ṣiḥ | asmi | vípraḥ |
ahám | kútsam | ārjuneyám | ní | ṛñje | ahám | kavíḥ | uśánā | páśyata | mā ||4.26.1||

4.26.2a aháṁ bhū́mimadadāmā́ryāyāháṁ vṛṣṭíṁ dāśúṣe mártyāya |
4.26.2c ahámapó anayaṁ vāvaśānā́ máma devā́so ánu kétamāyan ||

ahám | bhū́mim | adadām | ā́ryāya | ahám | vṛṣṭím | dāśúṣe | mártyāya |
ahám | apáḥ | anayam | vāvaśānā́ḥ | máma | devā́saḥ | ánu | kétam | āyan ||4.26.2||

4.26.3a aháṁ púro mandasānó vyaìraṁ náva sākáṁ navatī́ḥ śámbarasya |
4.26.3c śatatamáṁ veśyàṁ sarvátātā dívodāsamatithigváṁ yádā́vam ||

ahám | púraḥ | mandasānáḥ | ví | airam | náva | sākám | navatī́ḥ | śámbarasya |
śata-tamám | veśyàm | sarvá-tātā | dívaḥ-dāsam | atithi-gvám | yát | ā́vam ||4.26.3||

4.26.4a prá sú ṣá víbhyo maruto vírastu prá śyenáḥ śyenébhya āśupátvā |
4.26.4c acakráyā yátsvadháyā suparṇó havyáṁ bháranmánave devájuṣṭam ||

prá | sú | sáḥ | ví-bhyaḥ | marutaḥ | víḥ | astu | prá | śyenáḥ | śyenébhyaḥ | āśu-pátvā |
acakráyā | yát | svadháyā | su-parṇáḥ | havyám | bhárat | mánave | devá-juṣṭam ||4.26.4||

4.26.5a bháradyádi víráto vévijānaḥ pathórúṇā mánojavā asarji |
4.26.5c tū́yaṁ yayau mádhunā somyénotá śrávo vivide śyenó átra ||

bhárat | yádi | víḥ | átaḥ | vévijānaḥ | pathā́ | urúṇā | mánaḥ-javāḥ | asarji |
tū́yam | yayau | mádhunā | somyéna | utá | śrávaḥ | vivide | śyenáḥ | átra ||4.26.5||

4.26.6a ṛjīpī́ śyenó dádamāno aṁśúṁ parāvátaḥ śakunó mandráṁ mádam |
4.26.6c sómaṁ bharaddādṛhāṇó devā́vāndivó amúṣmādúttarādādā́ya ||

ṛjīpī́ | śyenáḥ | dádamānaḥ | aṁśúm | parā-vátaḥ | śakunáḥ | mandrám | mádam |
sómam | bharat | dadṛhāṇáḥ | devá-vān | diváḥ | amúṣmāt | út-tarāt | ā-dā́ya ||4.26.6||

4.26.7a ādā́ya śyenó abharatsómaṁ sahásraṁ savā́m̐ ayútaṁ ca sākám |
4.26.7c átrā púraṁdhirajahādárātīrmáde sómasya mūrā́ ámūraḥ ||

ā-dā́ya | śyenáḥ | abharat | sómam | sahásram | savā́n | ayútam | ca | sākám |
átra | púram-dhiḥ | ajahāt | árātīḥ | máde | sómasya | mūrā́ḥ | ámūraḥ ||4.26.7||


4.27.1a gárbhe nú sánnánveṣāmavedamaháṁ devā́nāṁ jánimāni víśvā |
4.27.1c śatáṁ mā púra ā́yasīrarakṣannádha śyenó javásā níradīyam ||

gárbhe | nú | sán | ánu | eṣām | avedam | ahám | devā́nām | jánimāni | víśvā |
śatám | mā | púraḥ | ā́yasīḥ | arakṣan | ádha | śyenáḥ | javásā | níḥ | adīyam ||4.27.1||

4.27.2a ná ghā sá mā́mápa jóṣaṁ jabhārābhī́māsa tvákṣasā vīryèṇa |
4.27.2c īrmā́ púraṁdhirajahādárātīrutá vā́tām̐ ataracchū́śuvānaḥ ||

ná | gha | sáḥ | mā́m | ápa | jóṣam | jabhāra | abhí | īm | āsa | tvákṣasā | vīryèṇa |
īrmā́ | púram-dhiḥ | ajahāt | árātīḥ | utá | vā́tān | atarat | śū́śuvānaḥ ||4.27.2||

4.27.3a áva yácchyenó ásvanīdádha dyórví yádyádi vā́ta ūhúḥ púraṁdhim |
4.27.3c sṛjádyádasmā áva ha kṣipájjyā́ṁ kṛśā́nurástā mánasā bhuraṇyán ||

áva | yát | śyenáḥ | ásvanīt | ádha | dyóḥ | ví | yát | yádi | vā | átaḥ | ūhúḥ | púram-dhim |
sṛját | yát | asmai | áva | ha | kṣipát | jyā́m | kṛśā́nuḥ | ástā | mánasā | bhuraṇyán ||4.27.3||

4.27.4a ṛjipyá īmíndrāvato ná bhujyúṁ śyenó jabhāra bṛható ádhi ṣṇóḥ |
4.27.4c antáḥ patatpatatryàsya parṇámádha yā́mani prásitasya tádvéḥ ||

ṛjipyáḥ | īm | índra-vataḥ | ná | bhujyúm | śyenáḥ | jabhāra | bṛhatáḥ | ádhi | snóḥ |
antáríti | patat | patatrí | asya | parṇám | ádha | yā́mani | prá-sitasya | tát | véríti véḥ ||4.27.4||

4.27.5a ádha śvetáṁ kaláśaṁ góbhiraktámāpipyānáṁ maghávā śukrámándhaḥ |
4.27.5c adhvaryúbhiḥ práyataṁ mádhvo ágramíndro mádāya práti dhatpíbadhyai śū́ro mádāya práti dhatpíbadhyai ||

ádha | śvetám | kaláśam | góbhiḥ | aktám | ā-pipyānám | maghá-vā | śukrám | ándhaḥ |
adhvaryú-bhiḥ | prá-yatam | mádhvaḥ | ágram | índraḥ | mádāya | práti | dhat | píbadhyai | śū́raḥ | mádāya | práti | dhat | píbadhyai ||4.27.5||


4.28.1a tvā́ yujā́ táva tátsoma sakhyá índro apó mánave sasrútaskaḥ |
4.28.1c áhannáhimáriṇātsaptá síndhūnápāvṛṇodápihiteva khā́ni ||

tvā́ | yujā́ | táva | tát | soma | sakhyé | índraḥ | apáḥ | mánave | sa-srútaḥ | karíti kaḥ |
áhan | áhim | áriṇāt | saptá | síndhūn | ápa | avṛṇot | ápihitā-iva | khā́ni ||4.28.1||

4.28.2a tvā́ yujā́ ní khidatsū́ryasyéndraścakráṁ sáhasā sadyá indo |
4.28.2c ádhi ṣṇúnā bṛhatā́ vártamānaṁ mahó druhó ápa viśvā́yu dhāyi ||

tvā́ | yujā́ | ní | khidat | sū́ryasya | índraḥ | cakrám | sáhasā | sadyáḥ | indo íti |
ádhi | snúnā | bṛhatā́ | vártamānam | maháḥ | druháḥ | ápa | viśvá-āyu | dhāyi ||4.28.2||

4.28.3a áhanníndro ádahadagnírindo purā́ dásyūnmadhyáṁdinādabhī́ke |
4.28.3c durgé duroṇé krátvā ná yātā́ṁ purū́ sahásrā śárvā ní barhīt ||

áhan | índraḥ | ádahat | agníḥ | indo íti | purā́ | dásyūn | madhyáṁdināt | abhī́ke |
duḥ-gé | duroṇé | krátvā | ná | yātā́m | purú | sahásrā | śárvā | ní | barhīt ||4.28.3||

4.28.4a víśvasmātsīmadhamā́m̐ indra dásyūnvíśo dā́sīrakṛṇorapraśastā́ḥ |
4.28.4c ábādhethāmámṛṇataṁ ní śátrūnávindethāmápacitiṁ vádhatraiḥ ||

víśvasmāt | sīm | adhamā́n | indra | dásyūn | víśaḥ | dā́sīḥ | akṛṇoḥ | apra-śastā́ḥ |
ábādhethām | ámṛṇatam | ní | śátrūn | ávindethām | ápa-citim | vádhatraiḥ ||4.28.4||

4.28.5a evā́ satyáṁ maghavānā yuváṁ tádíndraśca somorvámáśvyaṁ góḥ |
4.28.5c ā́dardṛtamápihitānyáśnā riricáthuḥ kṣā́ścittatṛdānā́ ||

evá | satyám | magha-vānā | yuvám | tát | índraḥ | ca | soma | ūrvám | áśvyam | góḥ |
ā́ | adardṛtam | ápi-hitāni | áśnā | riricáthuḥ | kṣā́ḥ | cit | tatṛdānā́ ||4.28.5||


4.29.1a ā́ naḥ stutá úpa vā́jebhirūtī́ índra yāhí háribhirmandasānáḥ |
4.29.1c tiráścidaryáḥ sávanā purū́ṇyāṅgūṣébhirgṛṇānáḥ satyárādhāḥ ||

ā́ | naḥ | stutáḥ | úpa | vā́jebhiḥ | ūtī́ | índra | yāhí | hári-bhiḥ | mandasānáḥ |
tiráḥ | cit | aryáḥ | sávanā | purū́ṇi | āṅgūṣébhiḥ | gṛṇānáḥ | satyá-rādhāḥ ||4.29.1||

4.29.2a ā́ hí ṣmā yā́ti náryaścikitvā́nhūyámānaḥ sotṛ́bhirúpa yajñám |
4.29.2c sváśvo yó ábhīrurmányamānaḥ suṣvāṇébhirmádati sáṁ ha vīraíḥ ||

ā́ | hí | sma | yā́ti | náryaḥ | cikitvā́n | hūyámānaḥ | sotṛ́-bhiḥ | úpa | yajñám |
su-áśvaḥ | yáḥ | ábhīruḥ | mányamānaḥ | susvāṇébhiḥ | mádati | sám | ha | vīraíḥ ||4.29.2||

4.29.3a śrāváyédasya kárṇā vājayádhyai júṣṭāmánu prá díśaṁ mandayádhyai |
4.29.3c udvāvṛṣāṇó rā́dhase túviṣmānkáranna índraḥ sutīrthā́bhayaṁ ca ||

śraváya | ít | asya | kárṇā | vājayádhyai | júṣṭām | ánu | prá | díśam | mandayádhyai |
ut-vavṛṣāṇáḥ | rā́dhase | túviṣmān | kárat | naḥ | índraḥ | su-tīrthā́ | ábhayam | ca ||4.29.3||

4.29.4a ácchā yó gántā nā́dhamānamūtī́ itthā́ vípraṁ hávamānaṁ gṛṇántam |
4.29.4c úpa tmáni dádhāno dhuryā̀śū́ntsahásrāṇi śatā́ni vájrabāhuḥ ||

áccha | yáḥ | gántā | nā́dhamānam | ūtī́ | itthā́ | vípram | hávamānam | gṛṇántam |
úpa | tmáni | dádhānaḥ | dhurí | āśū́n | sahásrāṇi | śatā́ni | vájra-bāhuḥ ||4.29.4||

4.29.5a tvótāso maghavannindra víprā vayáṁ te syāma sūráyo gṛṇántaḥ |
4.29.5c bhejānā́so bṛháddivasya rāyá ākāyyàsya dāváne purukṣóḥ ||

tvā́-ūtāsaḥ | magha-van | indra | víprāḥ | vayám | te | syāma | sūráyaḥ | gṛṇántaḥ |
bhejānā́saḥ | bṛhát-divasya | rāyáḥ | ā-kāyyàsya | dāváne | puru-kṣóḥ ||4.29.5||


4.30.1a nákirindra tvádúttaro ná jyā́yām̐ asti vṛtrahan |
4.30.1c nákirevā́ yáthā tvám ||

nákiḥ | indra | tvát | út-taraḥ | ná | jyā́yān | asti | vṛtra-han |
nákiḥ | evá | yáthā | tvám ||4.30.1||

4.30.2a satrā́ te ánu kṛṣṭáyo víśvā cakréva vāvṛtuḥ |
4.30.2c satrā́ mahā́m̐ asi śrutáḥ ||

satrā́ | te | ánu | kṛṣṭáyaḥ | víśvā | cakrā́-iva | vavṛtuḥ |
satrā́ | mahā́n | asi | śrutáḥ ||4.30.2||

4.30.3a víśve canédanā́ tvā devā́sa indra yuyudhuḥ |
4.30.3c yádáhā náktamā́tiraḥ ||

víśve | caná | ít | anā́ | tvā | devā́saḥ | indra | yuyudhuḥ |
yát | áhā | náktam | ā́ | átiraḥ ||4.30.3||

4.30.4a yátrotá bādhitébhyaścakráṁ kútsāya yúdhyate |
4.30.4c muṣāyá indra sū́ryam ||

yátra | utá | bādhitébhyaḥ | cakrám | kútsāya | yúdhyate |
muṣāyáḥ | indra | sū́ryam ||4.30.4||

4.30.5a yátra devā́m̐ ṛghāyató víśvām̐ áyudhya éka ít |
4.30.5c tvámindra vanū́m̐ráhan ||

yátra | devā́n | ṛghāyatáḥ | víśvān | áyudhyaḥ | ékaḥ | ít |
tvám | indra | vanū́n | áhan ||4.30.5||

4.30.6a yátrotá mártyāya kámáriṇā indra sū́ryam |
4.30.6c prā́vaḥ śácībhirétaśam ||

yátra | utá | mártyāya | kám | áriṇāḥ | indra | sū́ryam |
prá | āvaḥ | śácībhiḥ | étaśam ||4.30.6||

4.30.7a kímā́dutā́si vṛtrahanmághavanmanyumáttamaḥ |
4.30.7c átrā́ha dā́numā́tiraḥ ||

kím | ā́t | utá | asi | vṛtra-han | mágha-van | manyumát-tamaḥ |
átra | áha | dā́num | ā́ | atiraḥ ||4.30.7||

4.30.8a etádghédutá vīryàmíndra cakártha paúṁsyam |
4.30.8c stríyaṁ yáddurhaṇāyúvaṁ vádhīrduhitáraṁ diváḥ ||

etát | gha | ít | utá | vīryàm | índra | cakártha | paúṁsyam |
stríyam | yát | duḥ-hanāyúvam | vádhīḥ | duhitáram | diváḥ ||4.30.8||

4.30.9a diváścidghā duhitáraṁ mahā́nmahīyámānām |
4.30.9c uṣā́samindra sáṁ piṇak ||

diváḥ | cit | gha | duhitáram | mahā́n | mahīyámānām |
uṣásam | indra | sám | piṇak ||4.30.9||

4.30.10a ápoṣā́ ánasaḥ saratsámpiṣṭādáha bibhyúṣī |
4.30.10c ní yátsīṁ śiśnáthadvṛ́ṣā ||

ápa | uṣā́ḥ | ánasaḥ | sárat | sám-piṣṭāt | áha | bibhyúṣī |
ní | yát | sīm | śiśnáthat | vṛ́ṣā ||4.30.10||

4.30.11a etádasyā ánaḥ śaye súsampiṣṭaṁ vípāśyā́ |
4.30.11c sasā́ra sīṁ parāvátaḥ ||

etát | asyāḥ | ánaḥ | śaye | sú-saṁpiṣṭam | ví-pāśi | ā́ |
sasā́ra | sīm | parā-vátaḥ ||4.30.11||

4.30.12a utá síndhuṁ vibālyàṁ vitasthānā́mádhi kṣámi |
4.30.12c pári ṣṭhā indra māyáyā ||

utá | síndhum | vi-bālyàm | vi-tasthānā́m | ádhi | kṣámi |
pári | sthāḥ | indra | māyáyā ||4.30.12||

4.30.13a utá śúṣṇasya dhṛṣṇuyā́ prá mṛkṣo abhí védanam |
4.30.13c púro yádasya sampiṇák ||

utá | śúṣṇasya | dhṛṣṇu-yā́ | prá | mṛkṣaḥ | abhí | védanam |
púraḥ | yát | asya | sam-piṇák ||4.30.13||

4.30.14a utá dāsáṁ kaulitaráṁ bṛhatáḥ párvatādádhi |
4.30.14c ávāhannindra śámbaram ||

utá | dāsám | kauli-tarám | bṛhatáḥ | párvatāt | ádhi |
áva | ahan | indra | śámbaram ||4.30.14||

4.30.15a utá dāsásya varcínaḥ sahásrāṇi śatā́vadhīḥ |
4.30.15c ádhi páñca pradhī́m̐riva ||

utá | dāsásya | varcínaḥ | sahásrāṇi | śatā́ | avadhīḥ |
ádhi | páñca | pradhī́n-iva ||4.30.15||

4.30.16a utá tyáṁ putrámagrúvaḥ párāvṛktaṁ śatákratuḥ |
4.30.16c ukthéṣvíndra ā́bhajat ||

utá | tyám | putrám | agrúvaḥ | párā-vṛktam | śatá-kratuḥ |
ukthéṣu | índraḥ | ā́ | abhajat ||4.30.16||

4.30.17a utá tyā́ turváśāyádū asnātā́rā śácīpátiḥ |
4.30.17c índro vidvā́m̐ apārayat ||

utá | tyā́ | turváśāyádū íti | asnātā́rā | śácī̀3-pátiḥ |
índraḥ | vidvā́n | apārayat ||4.30.17||

4.30.18a utá tyā́ sadyá ā́ryā saráyorindra pārátaḥ |
4.30.18c árṇācitrárathāvadhīḥ ||

utá | tyā́ | sadyáḥ | ā́ryā | saráyoḥ | indra | pārátaḥ |
árṇācitrárathā | avadhīḥ ||4.30.18||

4.30.19a ánu dvā́ jahitā́ nayo'ndháṁ śroṇáṁ ca vṛtrahan |
4.30.19c ná tátte sumnámáṣṭave ||

ánu | dvā́ | jahitā́ | nayaḥ | andhám | śroṇám | ca | vṛtra-han |
ná | tát | te | sumnám | áṣṭave ||4.30.19||

4.30.20a śatámaśmanmáyīnāṁ purā́míndro vyā̀syat |
4.30.20c dívodāsāya dāśúṣe ||

śatám | aśman-máyīnām | purā́m | índraḥ | ví | āsyat |
dívaḥ-dāsāya | dāśúṣe ||4.30.20||

4.30.21a ásvāpayaddabhī́taye sahásrā triṁśátaṁ háthaiḥ |
4.30.21c dāsā́nāmíndro māyáyā ||

ásvāpayat | dabhī́taye | sahásrā | triṁśátam | háthaiḥ |
dāsā́nām | índraḥ | māyáyā ||4.30.21||

4.30.22a sá ghédutā́si vṛtrahantsamāná indra gópatiḥ |
4.30.22c yástā́ víśvāni cicyuṣé ||

sáḥ | gha | ít | utá | asi | vṛtra-han | samānáḥ | indra | gó-patiḥ |
yáḥ | tā́ | víśvāni | cicyuṣé ||4.30.22||

4.30.23a utá nūnáṁ yádindriyáṁ kariṣyā́ indra paúṁsyam |
4.30.23c adyā́ nákiṣṭádā́ minat ||

utá | nūnám | yát | indriyám | kariṣyā́ḥ | indra | paúṁsyam |
adyá | nákiḥ | tát | ā́ | minat ||4.30.23||

4.30.24a vāmáṁvāmaṁ ta ādure devó dadātvaryamā́ |
4.30.24c vāmáṁ pūṣā́ vāmáṁ bhágo vāmáṁ deváḥ kárūḻatī ||

vāmám-vāmam | te | ā-dure | deváḥ | dadātu | aryamā́ |
vāmám | pūṣā́ | vāmám | bhágaḥ | vāmám | deváḥ | kárūḻatī ||4.30.24||


4.31.1a káyā naścitrá ā́ bhuvadūtī́ sadā́vṛdhaḥ sákhā |
4.31.1c káyā śáciṣṭhayā vṛtā́ ||

káyā | naḥ | citráḥ | ā́ | bhuvat | ūtī́ | sadā́-vṛdhaḥ | sákhā |
káyā | śáciṣṭhayā | vṛtā́ ||4.31.1||

4.31.2a kástvā satyó mádānāṁ máṁhiṣṭho matsadándhasaḥ |
4.31.2c dṛḻhā́ cidārúje vásu ||

káḥ | tvā | satyáḥ | mádānām | máṁhiṣṭhaḥ | matsat | ándhasaḥ |
dṛḻhā́ | cit | ā-rúje | vásu ||4.31.2||

4.31.3a abhī́ ṣú ṇaḥ sákhīnāmavitā́ jaritṝṇā́m |
4.31.3c śatáṁ bhavāsyūtíbhiḥ ||

abhí | sú | naḥ | sákhīnām | avitā́ | jaritṝṇā́m |
śatám | bhavāsi | ūtí-bhiḥ ||4.31.3||

4.31.4a abhī́ na ā́ vavṛtsva cakráṁ ná vṛttámárvataḥ |
4.31.4c niyúdbhiścarṣaṇīnā́m ||

abhí | naḥ | ā́ | vavṛtsva | cakrám | ná | vṛttám | árvataḥ |
niyút-bhiḥ | carṣaṇīnā́m ||4.31.4||

4.31.5a pravátā hí krátūnāmā́ hā padéva gácchasi |
4.31.5c ábhakṣi sū́rye sácā ||

pra-vátā | hí | krátūnām | ā́ | ha | padā́-iva | gácchasi |
ábhakṣi | sū́rye | sácā ||4.31.5||

4.31.6a sáṁ yátta indra manyávaḥ sáṁ cakrā́ṇi dadhanviré |
4.31.6c ádha tvé ádha sū́rye ||

sám | yát | te | indra | manyávaḥ | sám | cakrā́ṇi | dadhanviré |
ádha | tvé íti | ádha | sū́rye ||4.31.6||

4.31.7a utá smā hí tvā́māhúrínmaghávānaṁ śacīpate |
4.31.7c dā́tāramávidīdhayum ||

utá | sma | hí | tvā́m | āhúḥ | ít | maghá-vānam | śacī-pate |
dā́tāram | ávi-dīdhayum ||4.31.7||

4.31.8a utá smā sadyá ítpári śaśamānā́ya sunvaté |
4.31.8c purū́ cinmaṁhase vásu ||

utá | sma | sadyáḥ | ít | pári | śaśamānā́ya | sunvaté |
purú | cit | maṁhase | vásu ||4.31.8||

4.31.9a nahí ṣmā te śatáṁ caná rā́dho váranta āmúraḥ |
4.31.9c ná cyautnā́ni kariṣyatáḥ ||

nahí | sma | te | śatám | caná | rā́dhaḥ | várante | ā-múraḥ |
ná | cyautnā́ni | kariṣyatáḥ ||4.31.9||

4.31.10a asmā́m̐ avantu te śatámasmā́ntsahásramūtáyaḥ |
4.31.10c asmā́nvíśvā abhíṣṭayaḥ ||

asmā́n | avantu | te | śatám | asmā́n | sahásram | ūtáyaḥ |
asmā́n | víśvāḥ | abhíṣṭayaḥ ||4.31.10||

4.31.11a asmā́m̐ ihā́ vṛṇīṣva sakhyā́ya svastáye |
4.31.11c mahó rāyé divítmate ||

asmā́n | ihá | vṛṇīṣva | sakhyā́ya | svastáye |
maháḥ | rāyé | divítmate ||4.31.11||

4.31.12a asmā́m̐ aviḍḍhi viśváhéndra rāyā́ párīṇasā |
4.31.12c asmā́nvíśvābhirūtíbhiḥ ||

asmā́n | aviḍḍhi | viśváhā | índra | rāyā́ | párīṇasā |
asmā́n | víśvābhiḥ | ūtí-bhiḥ ||4.31.12||

4.31.13a asmábhyaṁ tā́m̐ ápā vṛdhi vrajā́m̐ ásteva gómataḥ |
4.31.13c návābhirindrotíbhiḥ ||

asmábhyam | tā́n | ápa | vṛdhi | vrajā́n | ástā-iva | gó-mataḥ |
návābhiḥ | indra | ūtí-bhiḥ ||4.31.13||

4.31.14a asmā́kaṁ dhṛṣṇuyā́ rátho dyumā́m̐ indrā́napacyutaḥ |
4.31.14c gavyúraśvayúrīyate ||

asmā́kam | dhṛṣṇu-yā́ | ráthaḥ | dyu-mā́n | indra | ánapa-cyutaḥ |
gavyúḥ | aśva-yúḥ | īyate ||4.31.14||

4.31.15a asmā́kamuttamáṁ kṛdhi śrávo devéṣu sūrya |
4.31.15c várṣiṣṭhaṁ dyā́mivopári ||

asmā́kam | ut-tamám | kṛdhi | śrávaḥ | devéṣu | sūrya |
várṣiṣṭham | dyā́m-iva | upári ||4.31.15||


4.32.1a ā́ tū́ na indra vṛtrahannasmā́kamardhámā́ gahi |
4.32.1c mahā́nmahī́bhirūtíbhiḥ ||

ā́ | tú | naḥ | indra | vṛtra-han | asmā́kam | ardhám | ā́ | gahi |
mahā́n | mahī́bhiḥ | ūtí-bhiḥ ||4.32.1||

4.32.2a bhṛ́miścidghāsi tū́tujirā́ citra citríṇīṣvā́ |
4.32.2c citráṁ kṛṇoṣyūtáye ||

bhṛ́miḥ | cit | gha | asi | tū́tujiḥ | ā́ | citra | citríṇīṣu | ā́ |
citrám | kṛṇoṣi | ūtáye ||4.32.2||

4.32.3a dabhrébhiściccháśīyāṁsaṁ háṁsi vrā́dhantamójasā |
4.32.3c sákhibhiryé tvé sácā ||

dabhrébhiḥ | cit | śáśīyāṁsam | háṁsi | vrā́dhantam | ójasā |
sákhi-bhiḥ | yé | tvé íti | sácā ||4.32.3||

4.32.4a vayámindra tvé sácā vayáṁ tvābhí nonumaḥ |
4.32.4c asmā́m̐asmām̐ ídúdava ||

vayám | indra | tvé íti | sácā | vayám | tvā | abhí | nonumaḥ |
asmā́n-asmān | ít | út | ava ||4.32.4||

4.32.5a sá naścitrā́bhiradrivo'navadyā́bhirūtíbhiḥ |
4.32.5c ánādhṛṣṭābhirā́ gahi ||

sáḥ | naḥ | citrā́bhiḥ | adri-vaḥ | anavadyā́bhiḥ | ūtí-bhiḥ |
ánādhṛṣṭābhiḥ | ā́ | gahi ||4.32.5||

4.32.6a bhūyā́mo ṣú tvā́vataḥ sákhāya indra gómataḥ |
4.32.6c yújo vā́jāya ghṛ́ṣvaye ||

bhūyā́mo íti | sú | tvā́-vataḥ | sákhāyaḥ | indra | gó-mataḥ |
yújaḥ | vā́jāya | ghṛ́ṣvaye ||4.32.6||

4.32.7a tváṁ hyéka ī́śiṣa índra vā́jasya gómataḥ |
4.32.7c sá no yandhi mahī́míṣam ||

tvám | hí | ékaḥ | ī́śiṣe | índra | vā́jasya | gó-mataḥ |
sáḥ | naḥ | yandhi | mahī́m | íṣam ||4.32.7||

4.32.8a ná tvā varante anyáthā yáddítsasi stutó maghám |
4.32.8c stotṛ́bhya indra girvaṇaḥ ||

ná | tvā | varante | anyáthā | yát | dítsasi | stutáḥ | maghám |
stotṛ́-bhyaḥ | indra | girvaṇaḥ ||4.32.8||

4.32.9a abhí tvā gótamā girā́nūṣata prá dāváne |
4.32.9c índra vā́jāya ghṛ́ṣvaye ||

abhí | tvā | gótamāḥ | girā́ | ánūṣata | prá | dāváne |
índra | vā́jāya | ghṛ́ṣvaye ||4.32.9||

4.32.10a prá te vocāma vīryā̀ yā́ mandasāná ā́rujaḥ |
4.32.10c púro dā́sīrabhī́tya ||

prá | te | vocāma | vīryā̀ | yā́ḥ | mandasānáḥ | ā́ | árujaḥ |
púraḥ | dā́sīḥ | abhi-ítya ||4.32.10||

4.32.11a tā́ te gṛṇanti vedháso yā́ni cakártha paúṁsyā |
4.32.11c sutéṣvindra girvaṇaḥ ||

tā́ | te | gṛṇanti | vedhásaḥ | yā́ni | cakártha | paúṁsyā |
sutéṣu | indra | girvaṇaḥ ||4.32.11||

4.32.12a ávīvṛdhanta gótamā índra tvé stómavāhasaḥ |
4.32.12c aíṣu dhā vīrávadyáśaḥ ||

ávīvṛdhanta | gótamāḥ | índra | tvé íti | stóma-vāhasaḥ |
ā́ | eṣu | dhāḥ | vīrá-vat | yáśaḥ ||4.32.12||

4.32.13a yácciddhí śáśvatāmásī́ndra sā́dhāraṇastvám |
4.32.13c táṁ tvā vayáṁ havāmahe ||

yát | cit | hí | śáśvatām | ási | índra | sā́dhāraṇaḥ | tvám |
tám | tvā | vayám | havāmahe ||4.32.13||

4.32.14a arvācīnó vaso bhavāsmé sú matsvā́ndhasaḥ |
4.32.14c sómānāmindra somapāḥ ||

arvācīnáḥ | vaso íti | bhava | asmé íti | sú | matsva | ándhasaḥ |
sómānām | indra | soma-pāḥ ||4.32.14||

4.32.15a asmā́kaṁ tvā matīnā́mā́ stóma indra yacchatu |
4.32.15c arvā́gā́ vartayā hárī ||

asmā́kam | tvā | matīnā́m | ā́ | stómaḥ | indra | yacchatu |
arvā́k | ā́ | vartaya | hárī íti ||4.32.15||

4.32.16a puroḻā́śaṁ ca no gháso joṣáyāse gíraśca naḥ |
4.32.16c vadhūyúriva yóṣaṇām ||

puroḻā́śam | ca | naḥ | ghásaḥ | joṣáyāse | gíraḥ | ca | naḥ |
vadhūyúḥ-iva | yóṣaṇām ||4.32.16||

4.32.17a sahásraṁ vyátīnāṁ yuktā́nāmíndramīmahe |
4.32.17c śatáṁ sómasya khāryàḥ ||

sahásram | vyátīnām | yuktā́nām | índram | īmahe |
śatám | sómasya | khāryàḥ ||4.32.17||

4.32.18a sahásrā te śatā́ vayáṁ gávāmā́ cyāvayāmasi |
4.32.18c asmatrā́ rā́dha etu te ||

sahásrā | te | śatā́ | vayám | gávām | ā́ | cyavayāmasi |
asma-trā́ | rā́dhaḥ | etu | te ||4.32.18||

4.32.19a dáśa te kaláśānāṁ híraṇyānāmadhīmahi |
4.32.19c bhūridā́ asi vṛtrahan ||

dáśa | te | kaláśānām | híraṇyānām | adhīmahi |
bhūri-dā́ḥ | asi | vṛtra-han ||4.32.19||

4.32.20a bhū́ridā bhū́ri dehi no mā́ dabhráṁ bhū́ryā́ bhara |
4.32.20c bhū́ri ghédindra ditsasi ||

bhū́ri-dāḥ | bhū́ri | dehi | naḥ | mā́ | dabhrám | bhū́ri | ā́ | bhara |
bhū́ri | gha | ít | indra | ditsasi ||4.32.20||

4.32.21a bhūridā́ hyási śrutáḥ purutrā́ śūra vṛtrahan |
4.32.21c ā́ no bhajasva rā́dhasi ||

bhūri-dā́ḥ | hí | ási | śrutáḥ | puru-trā́ | śūra | vṛtra-han |
ā́ | naḥ | bhajasva | rā́dhasi ||4.32.21||

4.32.22a prá te babhrū́ vicakṣaṇa śáṁsāmi goṣaṇo napāt |
4.32.22c mā́bhyāṁ gā́ ánu śiśrathaḥ ||

prá | te | babhrū́ íti | vi-cakṣaṇa | śáṁsāmi | go-sanaḥ | napāt |
mā́ | ābhyām | gā́ḥ | ánu | śiśrathaḥ ||4.32.22||

4.32.23a kanīnakéva vidradhé náve drupadé arbhaké |
4.32.23c babhrū́ yā́meṣu śobhete ||

kanīnakā́-iva | vidradhé | náve | dru-padé | arbhaké |
babhrū́ íti | yā́meṣu | śobhete íti ||4.32.23||

4.32.24a áraṁ ma usráyāmṇé'ramánusrayāmṇe |
4.32.24c babhrū́ yā́meṣvasrídhā ||

áram | me | usrá-yāmne | áram | ánusra-yāmne |
babhrū́ íti | yā́meṣu | asrídhā ||4.32.24||


4.33.1a prá ṛbhúbhyo dūtámiva vā́camiṣya upastíre śvaítarīṁ dhenúmīḻe |
4.33.1c yé vā́tajūtāstaráṇibhirévaiḥ pári dyā́ṁ sadyó apáso babhūvúḥ ||

prá | ṛbhú-bhyaḥ | dūtám-iva | vā́cam | iṣye | upa-stíre | śvaítarīm | dhenúm | īḻe |
yé | vā́ta-jūtāḥ | taráṇi-bhiḥ | évaiḥ | pári | dyā́m | sadyáḥ | apásaḥ | babhūvúḥ ||4.33.1||

4.33.2a yadā́ramákrannṛbhávaḥ pitṛ́bhyāṁ páriviṣṭī veṣáṇā daṁsánābhiḥ |
4.33.2c ā́díddevā́nāmúpa sakhyámāyandhī́rāsaḥ puṣṭímavahanmanā́yai ||

yadā́ | áram | ákran | ṛbhávaḥ | pitṛ́-bhyām | pári-viṣṭī | veṣáṇā | daṁsánābhiḥ |
ā́t | ít | devā́nām | úpa | sakhyám | āyan | dhī́rāsaḥ | puṣṭím | avahan | manā́yai ||4.33.2||

4.33.3a púnaryé cakrúḥ pitárā yúvānā sánā yū́peva jaraṇā́ śáyānā |
4.33.3c té vā́jo víbhvām̐ ṛbhúríndravanto mádhupsaraso no'vantu yajñám ||

púnaḥ | yé | cakrúḥ | pitárā | yúvānā | sánā | yū́pā-iva | jaraṇā́ | śáyānā |
té | vā́jaḥ | ví-bhvā | ṛbhúḥ | índra-vantaḥ | mádhu-psarasaḥ | naḥ | avantu | yajñám ||4.33.3||

4.33.4a yátsaṁvátsamṛbhávo gā́márakṣanyátsaṁvátsamṛbhávo mā́ ápiṁśan |
4.33.4c yátsaṁvátsamábharanbhā́so asyāstā́bhiḥ śámībhiramṛtatvámāśuḥ ||

yát | sam-vátsam | ṛbhávaḥ | gā́m | árakṣan | yát | sam-vátsam | ṛbhávaḥ | mā́ḥ | ápiṁśan |
yát | sam-vátsam | ábharan | bhā́saḥ | asyāḥ | tā́bhiḥ | śámībhiḥ | amṛta-tvám | āśuḥ ||4.33.4||

4.33.5a jyeṣṭhá āha camasā́ dvā́ karéti kánīyāntrī́nkṛṇavāmétyāha |
4.33.5c kaniṣṭhá āha catúraskaréti tváṣṭa ṛbhavastátpanayadváco vaḥ ||

jyeṣṭháḥ | āha | camasā́ | dvā́ | kara | íti | kánīyān | trī́n | kṛṇavāma | íti | āha |
kaniṣṭháḥ | āha | catúraḥ | kara | íti | tváṣṭā | ṛbhavaḥ | tát | panayat | vácaḥ | vaḥ ||4.33.5||

4.33.6a satyámūcurnára evā́ hí cakrúránu svadhā́mṛbhávo jagmuretā́m |
4.33.6c vibhrā́jamānām̐ścamasā́m̐ áhevā́venattváṣṭā catúro dadṛśvā́n ||

satyám | ūcuḥ | náraḥ | evá | hí | cakrúḥ | ánu | svadhā́m | ṛbhávaḥ | jagmuḥ | etā́m |
vi-bhrā́jamānān | camasā́n | áhā-iva | ávenat | tváṣṭā | catúraḥ | dadṛśvā́n ||4.33.6||

4.33.7a dvā́daśa dyū́nyádágohyasyātithyé ráṇannṛbhávaḥ sasántaḥ |
4.33.7c sukṣétrākṛṇvannánayanta síndhūndhánvā́tiṣṭhannóṣadhīrnimnámā́paḥ ||

dvā́daśa | dyū́n | yát | ágohyasya | ātithyé | ráṇan | ṛbhávaḥ | sasántaḥ |
su-kṣétrā | akṛṇvan | ánayanta | síndhūn | dhánva | ā́ | atiṣṭhan | óṣadhīḥ | nimnám | ā́paḥ ||4.33.7||

4.33.8a ráthaṁ yé cakrúḥ suvṛ́taṁ nareṣṭhā́ṁ yé dhenúṁ viśvajúvaṁ viśvárūpām |
4.33.8c tá ā́ takṣantvṛbhávo rayíṁ naḥ svávasaḥ svápasaḥ suhástāḥ ||

rátham | yé | cakrúḥ | su-vṛ́tam | nare-sthā́m | yé | dhenúm | viśva-júvam | viśvá-rūpām |
té | ā́ | takṣantu | ṛbhávaḥ | rayím | naḥ | su-ávasaḥ | su-ápasaḥ | su-hástāḥ ||4.33.8||

4.33.9a ápo hyèṣāmájuṣanta devā́ abhí krátvā mánasā dī́dhyānāḥ |
4.33.9c vā́jo devā́nāmabhavatsukárméndrasya ṛbhukṣā́ váruṇasya víbhvā ||

ápaḥ | hí | eṣām | ájuṣanta | devā́ḥ | abhí | krátvā | mánasā | dī́dhyānāḥ |
vā́jaḥ | devā́nām | abhavat | su-kármā | índrasya | ṛbhukṣā́ḥ | váruṇasya | ví-bhvā ||4.33.9||

4.33.10a yé hárī medháyokthā́ mádanta índrāya cakrúḥ suyújā yé áśvā |
4.33.10c té rāyáspóṣaṁ dráviṇānyasmé dhattá ṛbhavaḥ kṣemayánto ná mitrám ||

yé | hárī íti | medháyā | ukthā́ | mádantaḥ | índrāya | cakrúḥ | su-yújā | yé | áśvā |
té | rāyáḥ | póṣam | dráviṇāni | asmé íti | dhattá | ṛbhavaḥ | kṣema-yántaḥ | ná | mitrám ||4.33.10||

4.33.11a idā́hnaḥ pītímutá vo mádaṁ dhurná ṛté śrāntásya sakhyā́ya devā́ḥ |
4.33.11c té nūnámasmé ṛbhavo vásūni tṛtī́ye asmíntsávane dadhāta ||

idā́ | áhnaḥ | pītím | utá | vaḥ | mádam | dhuḥ | ná | ṛté | śrāntásya | sakhyā́ya | devā́ḥ |
té | nūnám | asmé íti | ṛbhavaḥ | vásūni | tṛtī́ye | asmín | sávane | dadhāta ||4.33.11||


4.34.1a ṛbhúrvíbhvā vā́ja índro no ácchemáṁ yajñáṁ ratnadhéyópa yāta |
4.34.1c idā́ hí vo dhiṣáṇā devyáhnāmádhātpītíṁ sáṁ mádā agmatā vaḥ ||

ṛbhúḥ | ví-bhvā | vā́jaḥ | índraḥ | naḥ | áccha | imám | yajñám | ratna-dhéyā | úpa | yāta |
idā́ | hí | vaḥ | dhiṣáṇā | devī́ | áhnām | ádhāt | pītím | sám | mádāḥ | agmata | vaḥ ||4.34.1||

4.34.2a vidānā́so jánmano vājaratnā utá ṛtúbhirṛbhavo mādayadhvam |
4.34.2c sáṁ vo mádā ágmata sáṁ púraṁdhiḥ suvī́rāmasmé rayímérayadhvam ||

vidānā́saḥ | jánmanaḥ | vāja-ratnāḥ | utá | ṛtú-bhiḥ | ṛbhavaḥ | mādayadhvam |
sám | vaḥ | mádāḥ | ágmata | sám | púram-dhiḥ | su-vī́rām | asmé íti | rayím | ā́ | īrayadhvam ||4.34.2||

4.34.3a ayáṁ vo yajñá ṛbhavo'kāri yámā́ manuṣvátpradívo dadhidhvé |
4.34.3c prá vó'cchā jujuṣāṇā́so asthurábhūta víśve agriyótá vājāḥ ||

ayám | vaḥ | yajñáḥ | ṛbhavaḥ | akāri | yám | ā́ | manuṣvát | pra-dívaḥ | dadhidhvé |
prá | vaḥ | áccha | jujuṣāṇā́saḥ | asthuḥ | ábhūta | víśve | agriyā́ | utá | vājāḥ ||4.34.3||

4.34.4a ábhūdu vo vidhaté ratnadhéyamidā́ naro dāśúṣe mártyāya |
4.34.4c píbata vājā ṛbhavo dadé vo máhi tṛtī́yaṁ sávanaṁ mádāya ||

ábhūt | ūm̐ íti | vaḥ | vidhaté | ratna-dhéyam | idā́ | naraḥ | dāśúṣe | mártyāya |
píbata | vājāḥ | ṛbhavaḥ | dadé | vaḥ | máhi | tṛtī́yam | sávanam | mádāya ||4.34.4||

4.34.5a ā́ vājā yātópa na ṛbhukṣā mahó naro dráviṇaso gṛṇānā́ḥ |
4.34.5c ā́ vaḥ pītáyo'bhipitvé áhnāmimā́ ástaṁ navasvà iva gman ||

ā́ | vājāḥ | yāta | úpa | naḥ | ṛbhukṣāḥ | maháḥ | naraḥ | dráviṇasaḥ | gṛṇānā́ḥ |
ā́ | vaḥ | pītáyaḥ | abhi-pitvé | áhnām | imā́ḥ | ástam | navasvàḥ-iva | gman ||4.34.5||

4.34.6a ā́ napātaḥ śavaso yātanópemáṁ yajñáṁ námasā hūyámānāḥ |
4.34.6c sajóṣasaḥ sūrayo yásya ca sthá mádhvaḥ pāta ratnadhā́ índravantaḥ ||

ā́ | napātaḥ | śavasaḥ | yātana | úpa | imám | yajñám | námasā | hūyámānāḥ |
sa-jóṣasaḥ | sūrayaḥ | yásya | ca | sthá | mádhvaḥ | pāta | ratna-dhā́ḥ | índra-vantaḥ ||4.34.6||

4.34.7a sajóṣā indra váruṇena sómaṁ sajóṣāḥ pāhi girvaṇo marúdbhiḥ |
4.34.7c agrepā́bhirṛtupā́bhiḥ sajóṣā gnā́spátnībhī ratnadhā́bhiḥ sajóṣāḥ ||

sa-jóṣāḥ | indra | váruṇena | sómam | sa-jóṣāḥ | pāhi | girvaṇaḥ | marút-bhiḥ |
agre-pā́bhiḥ | ṛtu-pā́bhiḥ | sa-jóṣāḥ | gnā́ḥpátnībhiḥ | ratna-dhā́bhiḥ | sa-jóṣāḥ ||4.34.7||

4.34.8a sajóṣasa ādityaírmādayadhvaṁ sajóṣasa ṛbhavaḥ párvatebhiḥ |
4.34.8c sajóṣaso daívyenā savitrā́ sajóṣasaḥ síndhubhī ratnadhébhiḥ ||

sa-jóṣasaḥ | ādityaíḥ | mādayadhvam | sa-jóṣasaḥ | ṛbhavaḥ | párvatebhiḥ |
sa-jóṣasaḥ | daívyena | savitrā́ | sa-jóṣasaḥ | síndhu-bhiḥ | ratna-dhébhiḥ ||4.34.8||

4.34.9a yé aśvínā yé pitárā yá ūtī́ dhenúṁ tatakṣúrṛbhávo yé áśvā |
4.34.9c yé áṁsatrā yá ṛ́dhagródasī yé víbhvo náraḥ svapatyā́ni cakrúḥ ||

yé | aśvínā | yé | pitárā | yé | ūtī́ | dhenúm | tatakṣúḥ | ṛbhávaḥ | yé | áśvā |
yé | áṁsatrā | yé | ṛ́dhak | ródasī íti | yé | ví-bhvaḥ | náraḥ | su-apatyā́ni | cakrúḥ ||4.34.9||

4.34.10a yé gómantaṁ vā́javantaṁ suvī́raṁ rayíṁ dhatthá vásumantaṁ purukṣúm |
4.34.10c té agrepā́ ṛbhavo mandasānā́ asmé dhatta yé ca rātíṁ gṛṇánti ||

yé | gó-mantam | vā́ja-vantam | su-vī́ram | rayím | dhatthá | vásu-mantam | puru-kṣúm |
té | agre-pā́ḥ | ṛbhavaḥ | mandasānā́ḥ | asmé íti | dhatta | yé | ca | rātím | gṛṇánti ||4.34.10||

4.34.11a nā́pābhūta ná vo'tītṛṣāmā́niḥśastā ṛbhavo yajñé asmín |
4.34.11c sámíndreṇa mádatha sáṁ marúdbhiḥ sáṁ rā́jabhī ratnadhéyāya devāḥ ||

ná | ápa | abhūta | ná | vaḥ | atītṛṣāma | ániḥ-śastāḥ | ṛbhavaḥ | yajñé | asmín |
sám | índreṇa | mádatha | sám | marút-bhiḥ | sám | rā́ja-bhiḥ | ratna-dhéyāya | devāḥ ||4.34.11||


4.35.1a ihópa yāta śavaso napātaḥ saúdhanvanā ṛbhavo mā́pa bhūta |
4.35.1c asmínhí vaḥ sávane ratnadhéyaṁ gámantvíndramánu vo mádāsaḥ ||

ihá | úpa | yāta | śavasaḥ | napātaḥ | saúdhanvanāḥ | ṛbhavaḥ | mā́ | ápa | bhūta |
asmín | hí | vaḥ | sávane | ratna-dhéyam | gámantu | índram | ánu | vaḥ | mádāsaḥ ||4.35.1||

4.35.2a ā́gannṛbhūṇā́mihá ratnadhéyamábhūtsómasya súṣutasya pītíḥ |
4.35.2c sukṛtyáyā yátsvapasyáyā cam̐ ékaṁ vicakrá camasáṁ caturdhā́ ||

ā́ | agan | ṛbhūṇā́m | ihá | ratna-dhéyam | ábhūt | sómasya | sú-sutasya | pītíḥ |
su-kṛtyáyā | yát | su-apasyáyā | ca | ékam | vi-cakrá | camasám | catuḥ-dhā́ ||4.35.2||

4.35.3a vyàkṛṇota camasáṁ caturdhā́ sákhe ví śikṣétyabravīta |
4.35.3c áthaita vājā amṛ́tasya pánthāṁ gaṇáṁ devā́nāmṛbhavaḥ suhastāḥ ||

ví | akṛṇota | camasám | catuḥ-dhā́ | sákhe | ví | śikṣa | íti | abravīta |
átha | aita | vājāḥ | amṛ́tasya | pánthām | gaṇám | devā́nām | ṛbhavaḥ | su-hastāḥ ||4.35.3||

4.35.4a kimmáyaḥ sviccamasá eṣá āsa yáṁ kā́vyena catúro vicakrá |
4.35.4c áthā sunudhvaṁ sávanaṁ mádāya pātá ṛbhavo mádhunaḥ somyásya ||

kim-máyaḥ | svit | camasáḥ | eṣáḥ | āsa | yám | kā́vyena | catúraḥ | vi-cakrá |
átha | sunudhvam | sávanam | mádāya | pātá | ṛbhavaḥ | mádhunaḥ | somyásya ||4.35.4||

4.35.5a śácyākarta pitárā yúvānā śácyākarta camasáṁ devapā́nam |
4.35.5c śácyā hárī dhánutarāvataṣṭendravā́hāvṛbhavo vājaratnāḥ ||

śácyā | akarta | pitárā | yúvānā | śácyā | akarta | camasám | deva-pā́nam |
śácyā | hárī íti | dhánu-tarau | ataṣṭa | indra-vā́hau | ṛbhavaḥ | vāja-ratnāḥ ||4.35.5||

4.35.6a yó vaḥ sunótyabhipitvé áhnāṁ tīvráṁ vājāsaḥ sávanaṁ mádāya |
4.35.6c tásmai rayímṛbhavaḥ sárvavīramā́ takṣata vṛṣaṇo mandasānā́ḥ ||

yáḥ | vaḥ | sunóti | abhi-pitvé | áhnām | tīvrám | vājāsaḥ | sávanam | mádāya |
tásmai | rayím | ṛbhavaḥ | sárva-vīram | ā́ | takṣata | vṛṣaṇaḥ | mandasānā́ḥ ||4.35.6||

4.35.7a prātáḥ sutámapibo haryaśva mā́dhyaṁdinaṁ sávanaṁ kévalaṁ te |
4.35.7c sámṛbhúbhiḥ pibasva ratnadhébhiḥ sákhīm̐ryā́m̐ indra cakṛṣé sukṛtyā́ ||

prātáríti | sutám | apibaḥ | hari-aśva | mā́dhyaṁdinam | sávanam | kévalam | te |
sám | ṛbhú-bhiḥ | pibasva | ratna-dhébhiḥ | sákhīn | yā́n | indra | cakṛṣé | su-kṛtyā́ ||4.35.7||

4.35.8a yé devā́so ábhavatā sukṛtyā́ śyenā́ ivédádhi diví niṣedá |
4.35.8c té rátnaṁ dhāta śavaso napātaḥ saúdhanvanā ábhavatāmṛ́tāsaḥ ||

yé | devā́saḥ | ábhavata | su-kṛtyā́ | śyenā́ḥ-iva | ít | ádhi | diví | ni-sedá |
té | rátnam | dhāta | śavasaḥ | napātaḥ | saúdhanvanāḥ | ábhavata | amṛ́tāsaḥ ||4.35.8||

4.35.9a yáttṛtī́yaṁ sávanaṁ ratnadhéyamákṛṇudhvaṁ svapasyā́ suhastāḥ |
4.35.9c tádṛbhavaḥ páriṣiktaṁ va etátsáṁ mádebhirindriyébhiḥ pibadhvam ||

yát | tṛtī́yam | sávanam | ratna-dhéyam | ákṛṇudhvam | su-apasyā́ | su-hastāḥ |
tát | ṛbhavaḥ | pári-siktam | vaḥ | etát | sám | mádebhiḥ | indriyébhiḥ | pibadhvam ||4.35.9||


4.36.1a anaśvó jātó anabhīśúrukthyò ráthastricakráḥ pári vartate rájaḥ |
4.36.1c maháttádvo devyàsya pravā́canaṁ dyā́mṛbhavaḥ pṛthivī́ṁ yácca púṣyatha ||

anaśváḥ | jātáḥ | anabhīśúḥ | ukthyàḥ | ráthaḥ | tri-cakráḥ | pári | vartate | rájaḥ |
mahát | tát | vaḥ | devyàsya | pra-vā́canam | dyā́m | ṛbhavaḥ | pṛthivī́m | yát | ca | púṣyatha ||4.36.1||

4.36.2a ráthaṁ yé cakrúḥ suvṛ́taṁ sucétasó'vihvarantaṁ mánasaspári dhyáyā |
4.36.2c tā́m̐ ū nvàsyá sávanasya pītáya ā́ vo vājā ṛbhavo vedayāmasi ||

rátham | yé | cakrúḥ | su-vṛ́tam | su-cétasaḥ | ávi-hvarantam | mánasaḥ | pári | dhyáyā |
tā́n | ūm̐ íti | nú | asyá | sávanasya | pītáye | ā́ | vaḥ | vājāḥ | ṛbhavaḥ | vedayāmasi ||4.36.2||

4.36.3a tádvo vājā ṛbhavaḥ supravācanáṁ devéṣu vibhvo abhavanmahitvanám |
4.36.3c jívrī yátsántā pitárā sanājúrā púnaryúvānā caráthāya tákṣatha ||

tát | vaḥ | vājāḥ | ṛbhavaḥ | su-pravācanám | devéṣu | vi-bhvaḥ | abhavat | mahi-tvanám |
jívrī íti | yát | sántā | pitárā | sanā-júrā | púnaḥ | yúvānā | caráthāya | tákṣatha ||4.36.3||

4.36.4a ékaṁ ví cakra camasáṁ cáturvayaṁ níścármaṇo gā́mariṇīta dhītíbhiḥ |
4.36.4c áthā devéṣvamṛtatvámānaśa śruṣṭī́ vājā ṛbhavastádva ukthyàm ||

ékam | ví | cakra | camasám | cátuḥ-vayam | níḥ | cármaṇaḥ | gā́m | ariṇīta | dhītí-bhiḥ |
átha | devéṣu | amṛta-tvám | ānaśa | śruṣṭī́ | vājāḥ | ṛbhavaḥ | tát | vaḥ | ukthyàm ||4.36.4||

4.36.5a ṛbhutó rayíḥ prathamáśravastamo vā́jaśrutāso yámájījanannáraḥ |
4.36.5c vibhvataṣṭó vidátheṣu pravā́cyo yáṁ devāsó'vathā sá vícarṣaṇiḥ ||

ṛbhutáḥ | rayíḥ | prathamáśravaḥ-tamaḥ | vā́ja-śrutāsaḥ | yám | ájījanan | náraḥ |
vibhva-taṣṭáḥ | vidátheṣu | pra-vā́cyaḥ | yám | devāsáḥ | ávatha | sáḥ | ví-carṣaṇiḥ ||4.36.5||

4.36.6a sá vājyárvā sá ṛ́ṣirvacasyáyā sá śū́ro ástā pṛ́tanāsu duṣṭáraḥ |
4.36.6c sá rāyáspóṣaṁ sá suvī́ryaṁ dadhe yáṁ vā́jo víbhvām̐ ṛbhávo yámā́viṣuḥ ||

sáḥ | vājī́ | árvā | sáḥ | ṛ́ṣiḥ | vacasyáyā | sáḥ | śū́raḥ | ástā | pṛ́tanāsu | dustáraḥ |
sáḥ | rāyáḥ | póṣam | sáḥ | su-vī́ryam | dadhe | yám | vā́jaḥ | ví-bhvā | ṛbhávaḥ | yám | ā́viṣuḥ ||4.36.6||

4.36.7a śréṣṭhaṁ vaḥ péśo ádhi dhāyi darśatáṁ stómo vājā ṛbhavastáṁ jujuṣṭana |
4.36.7c dhī́rāso hí ṣṭhā́ kaváyo vipaścítastā́nva enā́ bráhmaṇā́ vedayāmasi ||

śréṣṭham | vaḥ | péśaḥ | ádhi | dhāyi | darśatám | stómaḥ | vājāḥ | ṛbhavaḥ | tám | jujuṣṭana |
dhī́rāsaḥ | hí | sthá | kaváyaḥ | vipaḥ-cítaḥ | tā́n | vaḥ | enā́ | bráhmaṇā | ā́ | vedayāmasi ||4.36.7||

4.36.8a yūyámasmábhyaṁ dhiṣáṇābhyaspári vidvā́ṁso víśvā náryāṇi bhójanā |
4.36.8c dyumántaṁ vā́jaṁ vṛ́ṣaśuṣmamuttamámā́ no rayímṛbhavastakṣatā́ váyaḥ ||

yūyám | asmábhyam | dhiṣáṇābhyaḥ | pári | vidvā́ṁsaḥ | víśvā | náryāṇi | bhójanā |
dyu-mántam | vā́jam | vṛ́ṣa-śuṣmam | ut-tamám | ā́ | naḥ | rayím | ṛbhavaḥ | takṣata | ā́ | váyaḥ ||4.36.8||

4.36.9a ihá prajā́mihá rayíṁ rárāṇā ihá śrávo vīrávattakṣatā naḥ |
4.36.9c yéna vayáṁ citáyemā́tyanyā́ntáṁ vā́jaṁ citrámṛbhavo dadā naḥ ||

ihá | pra-jā́m | ihá | rayím | rárāṇāḥ | ihá | śrávaḥ | vīrá-vat | takṣata | naḥ |
yéna | vayám | citáyema | áti | anyā́n | tám | vā́jam | citrám | ṛbhavaḥ | dada | naḥ ||4.36.9||


4.37.1a úpa no vājā adhvarámṛbhukṣā dévā yātá pathíbhirdevayā́naiḥ |
4.37.1c yáthā yajñáṁ mánuṣo vikṣvā̀sú dadhidhvé raṇvāḥ sudíneṣváhnām ||

úpa | naḥ | vājāḥ | adhvarám | ṛbhukṣāḥ | dévāḥ | yātá | pathí-bhiḥ | deva-yā́naiḥ |
yáthā | yajñám | mánuṣaḥ | vikṣú | āsú | dadhidhvé | raṇvāḥ | su-díneṣu | áhnām ||4.37.1||

4.37.2a té vo hṛdé mánase santu yajñā́ júṣṭāso adyá ghṛtánirṇijo guḥ |
4.37.2c prá vaḥ sutā́so harayanta pūrṇā́ḥ krátve dákṣāya harṣayanta pītā́ḥ ||

té | vaḥ | hṛdé | mánase | santu | yajñā́ḥ | júṣṭāsaḥ | adyá | ghṛtá-nirnijaḥ | guḥ |
prá | vaḥ | sutā́saḥ | harayanta | pūrṇā́ḥ | krátve | dákṣāya | harṣayanta | pītā́ḥ ||4.37.2||

4.37.3a tryudāyáṁ deváhitaṁ yáthā vaḥ stómo vājā ṛbhukṣaṇo dadé vaḥ |
4.37.3c juhvé manuṣvádúparāsu vikṣú yuṣmé sácā bṛháddiveṣu sómam ||

tri-udāyám | devá-hitam | yáthā | vaḥ | stómaḥ | vājāḥ | ṛbhukṣaṇaḥ | dadé | vaḥ |
juhvé | manuṣvát | úparāsu | vikṣú | yuṣmé íti | sácā | bṛhát-diveṣu | sómam ||4.37.3||

4.37.4a pī́voaśvāḥ śucádrathā hí bhūtā́yaḥśiprā vājinaḥ suniṣkā́ḥ |
4.37.4c índrasya sūno śavaso napātó'nu vaścetyagriyáṁ mádāya ||

pī́vaḥ-aśvāḥ | śucát-rathāḥ | hí | bhūtá | ā́yaḥ-śiprāḥ | vājinaḥ | su-niṣkā́ḥ |
índrasya | sūno íti | śavasaḥ | napātaḥ | ánu | vaḥ | ceti | agriyám | mádāya ||4.37.4||

4.37.5a ṛbhúmṛbhukṣaṇo rayíṁ vā́je vājíntamaṁ yújam |
4.37.5c índrasvantaṁ havāmahe sadāsā́tamamaśvínam ||

ṛbhúm | ṛbhukṣaṇaḥ | rayím | vā́je | vājín-tamam | yújam |
índrasvantam | havāmahe | sadā-sā́tamam | aśvínam ||4.37.5||

4.37.6a sédṛbhavo yámávatha yūyámíndraśca mártyam |
4.37.6c sá dhībhírastu sánitā medhásātā só árvatā ||

sáḥ | ít | ṛbhavaḥ | yám | ávatha | yūyám | índraḥ | ca | mártyam |
sáḥ | dhībhíḥ | astu | sánitā | medhá-sātā | sáḥ | árvatā ||4.37.6||

4.37.7a ví no vājā ṛbhukṣaṇaḥ patháścitana yáṣṭave |
4.37.7c asmábhyaṁ sūrayaḥ stutā́ víśvā ā́śāstarīṣáṇi ||

ví | naḥ | vājāḥ | ṛbhukṣaṇaḥ | patháḥ | citana | yáṣṭave |
asmábhyam | sūrayaḥ | stutā́ḥ | víśvāḥ | ā́śāḥ | tarīṣáṇi ||4.37.7||

4.37.8a táṁ no vājā ṛbhukṣaṇa índra nā́satyā rayím |
4.37.8c sámáśvaṁ carṣaṇíbhya ā́ purú śasta magháttaye ||

tám | naḥ | vājāḥ | ṛbhukṣaṇaḥ | índra | nā́satyā | rayím |
sám | áśvam | carṣaṇí-bhyaḥ | ā́ | purú | śasta | magháttaye ||4.37.8||


4.38.1a utó hí vāṁ dātrā́ sánti pū́rvā yā́ pūrúbhyastrasádasyurnitośé |
4.38.1c kṣetrāsā́ṁ dadathururvarāsā́ṁ ghanáṁ dásyubhyo abhíbhūtimugrám ||

utó íti | hí | vām | dātrā́ | sánti | pū́rvā | yā́ | pūrú-bhyaḥ | trasádasyuḥ | ni-tośé |
kṣetra-sā́m | dadathuḥ | urvarā-sā́m | ghanám | dásyu-bhyaḥ | abhí-bhūtim | ugrám ||4.38.1||

4.38.2a utá vājínaṁ puruniṣṣídhvānaṁ dadhikrā́mu dadathurviśvákṛṣṭim |
4.38.2c ṛjipyáṁ śyenáṁ pruṣitápsumāśúṁ carkṛ́tyamaryó nṛpátiṁ ná śū́ram ||

utá | vājínam | puruniḥ-sídhvānam | dadhi-krā́m | ūm̐ íti | dadathuḥ | viśvá-kṛṣṭim |
ṛjipyám | śyenám | pruṣitá-psum | āśúm | carkṛ́tyam | aryáḥ | nṛ-pátim | ná | śū́ram ||4.38.2||

4.38.3a yáṁ sīmánu praváteva drávantaṁ víśvaḥ pūrúrmádati hárṣamāṇaḥ |
4.38.3c paḍbhírgṛ́dhyantaṁ medhayúṁ ná śū́raṁ rathatúraṁ vā́tamiva dhrájantam ||

yám | sīm | ánu | pravátā-iva | drávantam | víśvaḥ | pūrúḥ | mádati | hárṣamāṇaḥ |
paṭ-bhíḥ | gṛ́dhyantam | medha-yúm | ná | śū́ram | ratha-túram | vā́tam-iva | dhrájantam ||4.38.3||

4.38.4a yáḥ smārundhānó gádhyā samátsu sánutaraścárati góṣu gácchan |
4.38.4c āvírṛjīko vidáthā nicíkyattiró aratíṁ páryā́pa āyóḥ ||

yáḥ | sma | ā-rundhānáḥ | gádhyā | samát-su | sánu-taraḥ | cárati | góṣu | gácchan |
āvíḥ-ṛjīkaḥ | vidáthā | ni-cíkyat | tiráḥ | aratím | pári | ā́paḥ | āyóḥ ||4.38.4||

4.38.5a utá smainaṁ vastramáthiṁ ná tāyúmánu krośanti kṣitáyo bháreṣu |
4.38.5c nīcā́yamānaṁ jásuriṁ ná śyenáṁ śrávaścā́cchā paśumácca yūthám ||

utá | sma | enam | vastra-máthim | ná | tāyúm | ánu | krośanti | kṣitáyaḥ | bháreṣu |
nīcā́ | áyamānam | jásurim | ná | śyenám | śrávaḥ | ca | áccha | paśu-mát | ca | yūthám ||4.38.5||

4.38.6a utá smāsu prathamáḥ sariṣyánní veveti śréṇibhī ráthānām |
4.38.6c srájaṁ kṛṇvānó jányo ná śúbhvā reṇúṁ rérihatkiráṇaṁ dadaśvā́n ||

utá | sma | āsú | prathamáḥ | sariṣyán | ní | veveti | śréṇi-bhiḥ | ráthānām |
srájam | kṛṇvānáḥ | jányaḥ | ná | śúbhvā | reṇúm | rérihat | kiráṇam | dadaśvā́n ||4.38.6||

4.38.7a utá syá vājī́ sáhurirṛtā́vā śúśrūṣamāṇastanvā̀ samaryé |
4.38.7c túraṁ yatī́ṣu turáyannṛjipyó'dhi bhruvóḥ kirate reṇúmṛñján ||

utá | syáḥ | vājī́ | sáhuriḥ | ṛtá-vā | śúśrūṣamāṇaḥ | tanvā̀ | sa-maryé |
túram | yatī́ṣu | turáyan | ṛjipyáḥ | ádhi | bhruvóḥ | kirate | reṇúm | ṛñján ||4.38.7||

4.38.8a utá smāsya tanyatóriva dyórṛghāyató abhiyújo bhayante |
4.38.8c yadā́ sahásramabhí ṣīmáyodhīddurvártuḥ smā bhavati bhīmá ṛñján ||

utá | sma | asya | tanyatóḥ-iva | dyóḥ | ṛghāyatáḥ | abhi-yújaḥ | bhayante |
yadā́ | sahásram | abhí | sīm | áyodhīt | duḥ-vártuḥ | sma | bhavati | bhīmáḥ | ṛñján ||4.38.8||

4.38.9a utá smāsya panayanti jánā jūtíṁ kṛṣṭipró abhíbhūtimāśóḥ |
4.38.9c utaínamāhuḥ samithé viyántaḥ párā dadhikrā́ asaratsahásraiḥ ||

utá | sma | asya | panayanti | jánāḥ | jūtím | kṛṣṭi-práḥ | abhí-bhūtim | āśóḥ |
utá | enam | āhuḥ | sam-ithé | vi-yántaḥ | párā | dadhi-krā́ḥ | asarat | sahásraiḥ ||4.38.9||

4.38.10a ā́ dadhikrā́ḥ śávasā páñca kṛṣṭī́ḥ sū́rya iva jyótiṣāpástatāna |
4.38.10c sahasrasā́ḥ śatasā́ vājyárvā pṛṇáktu mádhvā sámimā́ vácāṁsi ||

ā́ | dadhi-krā́ḥ | śávasā | páñca | kṛṣṭī́ḥ | sū́ryaḥ-iva | jyótiṣā | apáḥ | tatāna |
sahasra-sā́ḥ | śata-sā́ḥ | vājī́ | árvā | pṛṇáktu | mádhvā | sám | imā́ | vácāṁsi ||4.38.10||


4.39.1a āśúṁ dadhikrā́ṁ támu nú ṣṭavāma diváspṛthivyā́ utá carkirāma |
4.39.1c ucchántīrmā́muṣásaḥ sūdayantváti víśvāni duritā́ni parṣan ||

āśúm | dadhi-krā́m | tám | ūm̐ íti | nú | stavāma | diváḥ | pṛthivyā́ḥ | utá | carkirāma |
ucchántīḥ | mā́m | uṣásaḥ | sūdayantu | áti | víśvāni | duḥ-itā́ni | parṣan ||4.39.1||

4.39.2a maháścarkarmyárvataḥ kratuprā́ dadhikrā́vṇaḥ puruvā́rasya vṛ́ṣṇaḥ |
4.39.2c yáṁ pūrúbhyo dīdivā́ṁsaṁ nā́gníṁ dadáthurmitrāvaruṇā táturim ||

maháḥ | carkarmi | árvataḥ | kratu-prā́ḥ | dadhi-krā́vṇaḥ | puru-vā́rasya | vṛ́ṣṇaḥ |
yám | pūrú-bhyaḥ | dīdi-vā́ṁsam | ná | agním | dadáthuḥ | mitrāvaruṇā | táturim ||4.39.2||

4.39.3a yó áśvasya dadhikrā́vṇo ákārītsámiddhe agnā́ uṣáso vyùṣṭau |
4.39.3c ánāgasaṁ támáditiḥ kṛṇotu sá mitréṇa váruṇenā sajóṣāḥ ||

yáḥ | áśvasya | dadhi-krā́vṇaḥ | ákārīt | sám-iddhe | agnaú | uṣásaḥ | ví-uṣṭau |
ánāgasam | tám | áditiḥ | kṛṇotu | sáḥ | mitréṇa | váruṇena | sa-jóṣāḥ ||4.39.3||

4.39.4a dadhikrā́vṇa iṣá ūrjó mahó yádámanmahi marútāṁ nā́ma bhadrám |
4.39.4c svastáye váruṇaṁ mitrámagníṁ hávāmaha índraṁ vájrabāhum ||

dadhi-krā́vṇaḥ | iṣáḥ | ūrjáḥ | maháḥ | yát | ámanmahi | marútām | nā́ma | bhadrám |
svastáye | váruṇam | mitrám | agním | hávāmahe | índram | vájra-bāhum ||4.39.4||

4.39.5a índramivédubháye ví hvayanta udī́rāṇā yajñámupaprayántaḥ |
4.39.5c dadhikrā́mu sū́danaṁ mártyāya dadáthurmitrāvaruṇā no áśvam ||

índram-iva | ít | ubháye | ví | hvayante | ut-ī́rāṇāḥ | yajñám | upa-prayántaḥ |
dadhi-krā́m | ūm̐ íti | sū́danam | mártyāya | dadáthuḥ | mitrāvaruṇā | naḥ | áśvam ||4.39.5||

4.39.6a dadhikrā́vṇo akāriṣaṁ jiṣṇóráśvasya vājínaḥ |
4.39.6c surabhí no múkhā karatprá ṇa ā́yūṁṣi tāriṣat ||

dadhi-krā́vṇaḥ | akāriṣam | jiṣṇóḥ | áśvasya | vājínaḥ |
surabhí | naḥ | múkhā | karat | prá | naḥ | ā́yūṁṣi | tāriṣat ||4.39.6||


4.40.1a dadhikrā́vṇa ídu nú carkirāma víśvā ínmā́muṣásaḥ sūdayantu |
4.40.1c apā́magnéruṣásaḥ sū́ryasya bṛ́haspáterāṅgirasásya jiṣṇóḥ ||

dadhi-krā́vṇaḥ | ít | ūm̐ íti | nú | cārkirāma | víśvāḥ | ít | mā́m | uṣásaḥ | sūdayantu |
apā́m | agnéḥ | uṣásaḥ | sū́ryasya | bṛ́haspáteḥ | āṅgirasásya | jiṣṇóḥ ||4.40.1||

4.40.2a sátvā bhariṣó gaviṣó duvanyasácchravasyā́diṣá uṣásasturaṇyasát |
4.40.2c satyó dravó dravaráḥ pataṁgaró dadhikrā́véṣamū́rjaṁ svàrjanat ||

sátvā | bhariṣáḥ | go-iṣáḥ | duvanya-sát | śravasyā́t | iṣáḥ | uṣásaḥ | turaṇya-sát |
satyáḥ | draváḥ | dravaráḥ | pataṅgaráḥ | dadhi-krā́vā | íṣam | ū́rjam | svàḥ | janat ||4.40.2||

4.40.3a utá smāsya drávatasturaṇyatáḥ parṇáṁ ná véránu vāti pragardhínaḥ |
4.40.3c śyenásyeva dhrájato aṅkasáṁ pári dadhikrā́vṇaḥ sahórjā́ táritrataḥ ||

utá | sma | asya | drávataḥ | turaṇyatáḥ | parṇám | ná | véḥ | ánu | vāti | pra-gardhínaḥ |
śyenásya-iva | dhrájataḥ | aṅkasám | pári | dadhi-krā́vṇaḥ | sahá | ūrjā́ | táritrataḥ ||4.40.3||

4.40.4a utá syá vājī́ kṣipaṇíṁ turaṇyati grīvā́yāṁ baddhó apikakṣá āsáni |
4.40.4c krátuṁ dadhikrā́ ánu saṁtávītvatpathā́máṅkāṁsyánvāpánīphaṇat ||

utá | syáḥ | vājī́ | kṣipaṇím | turaṇyati | grīvā́yām | baddháḥ | api-kakṣé | āsáni |
krátum | dadhi-krā́ḥ | ánu | sam-távītvat | pathā́m | áṅkāṁsi | ánu | ā-pánīphaṇat ||4.40.4||

4.40.5a haṁsáḥ śuciṣádvásurantarikṣasáddhótā vediṣádátithirduroṇasát |
4.40.5c nṛṣádvarasádṛtasádvyomasádabjā́ gojā́ ṛtajā́ adrijā́ ṛtám ||

haṁsáḥ | śuci-sát | vásuḥ | antarikṣa-sát | hótā | vedi-sát | átithiḥ | duroṇa-sát |
nṛ-sát | vara-sát | ṛta-sát | vyoma-sát | ap-jā́ḥ | go-jā́ḥ | ṛta-jā́ḥ | adri-jā́ḥ | ṛtám ||4.40.5||


4.41.1a índrā kó vāṁ varuṇā sumnámāpa stómo havíṣmām̐ amṛ́to ná hótā |
4.41.1c yó vāṁ hṛdí krátumām̐ asmáduktáḥ paspárśadindrāvaruṇā námasvān ||

índrā | káḥ | vām | varuṇā | sumnám | āpa | stómaḥ | havíṣmān | amṛ́taḥ | ná | hótā |
yáḥ | vām | hṛdí | krátu-mān | asmát | uktáḥ | paspárśat | indrāvaruṇā | námasvān ||4.41.1||

4.41.2a índrā ha yó váruṇā cakrá āpī́ devaú mártaḥ sakhyā́ya práyasvān |
4.41.2c sá hanti vṛtrā́ samithéṣu śátrūnávobhirvā mahádbhiḥ sá prá śṛṇve ||

índrā | ha | yáḥ | váruṇā | cakré | āpī́ íti | devaú | mártaḥ | sakhyā́ya | práyasvān |
sáḥ | hanti | vṛtrā́ | sam-ithéṣu | śátrūn | ávaḥ-bhiḥ | vā | mahát-bhiḥ | sáḥ | prá | śṛṇve ||4.41.2||

4.41.3a índrā ha rátnaṁ váruṇā dhéṣṭhetthā́ nṛ́bhyaḥ śaśamānébhyastā́ |
4.41.3c yádī sákhāyā sakhyā́ya sómaiḥ sutébhiḥ suprayásā mādáyaite ||

índrā | ha | rátnam | váruṇā | dhéṣṭhā | itthā́ | nṛ́-bhyaḥ | śaśamānébhyaḥ | tā́ |
yádi | sákhāyā | sakhyā́ya | sómaiḥ | sutébhiḥ | su-prayásā | mādáyaite íti ||4.41.3||

4.41.4a índrā yuváṁ varuṇā didyúmasminnójiṣṭhamugrā ní vadhiṣṭaṁ vájram |
4.41.4c yó no durévo vṛkátirdabhī́tistásminmimāthāmabhíbhūtyójaḥ ||

índrā | yuvám | varuṇā | didyúm | asmin | ójiṣṭham | ugrā | ní | vadhiṣṭam | vájram |
yáḥ | naḥ | duḥ-évaḥ | vṛkátiḥ | dabhī́tiḥ | tásmin | mimāthām | abhí-bhūti | ójaḥ ||4.41.4||

4.41.5a índrā yuváṁ varuṇā bhūtámasyā́ dhiyáḥ pretā́rā vṛṣabhéva dhenóḥ |
4.41.5c sā́ no duhīyadyávaseva gatvī́ sahásradhārā páyasā mahī́ gaúḥ ||

índrā | yuvám | varuṇā | bhūtám | asyā́ḥ | dhiyáḥ | pretā́rā | vṛṣabhā́-iva | dhenóḥ |
sā́ | naḥ | duhīyat | yávasā-iva | gatvī́ | sahásra-dhārā | páyasā | mahī́ | gaúḥ ||4.41.5||

4.41.6a toké hité tánaya urvárāsu sū́ro dṛ́śīke vṛ́ṣaṇaśca paúṁsye |
4.41.6c índrā no átra váruṇā syātāmávobhirdasmā́ páritakmyāyām ||

toké | hité | tánaye | urvárāsu | sū́raḥ | dṛ́śīke | vṛ́ṣaṇaḥ | ca | paúṁsye |
índrā | naḥ | átra | váruṇā | syātām | ávaḥ-bhiḥ | dasmā́ | pári-takmyāyām ||4.41.6||

4.41.7a yuvā́míddhyávase pūrvyā́ya pári prábhūtī gavíṣaḥ svāpī |
4.41.7c vṛṇīmáhe sakhyā́ya priyā́ya śū́rā máṁhiṣṭhā pitáreva śambhū́ ||

yuvā́m | ít | hí | ávase | pūrvyā́ya | pári | prábhūtī íti prá-bhūtī | go-íṣaḥ | svāpī íti su-āpī |
vṛṇīmáhe | sakhyā́ya | priyā́ya | śū́rā | máṁhiṣṭhā | pitárā-iva | śaṁbhū́ íti śam-bhū́ ||4.41.7||

4.41.8a tā́ vāṁ dhíyó'vase vājayántīrājíṁ ná jagmuryuvayū́ḥ sudānū |
4.41.8c śriyé ná gā́va úpa sómamasthuríndraṁ gíro váruṇaṁ me manīṣā́ḥ ||

tā́ḥ | vām | dhíyaḥ | ávase | vāja-yántīḥ | ājím | ná | jagmuḥ | yuva-yū́ḥ | sudānū íti su-dānū |
śriyé | ná | gā́vaḥ | úpa | sómam | asthuḥ | índram | gíraḥ | váruṇam | me | manīṣā́ḥ ||4.41.8||

4.41.9a imā́ índraṁ váruṇaṁ me manīṣā́ ágmannúpa dráviṇamicchámānāḥ |
4.41.9c úpemasthurjoṣṭā́ra iva vásvo raghvī́riva śrávaso bhíkṣamāṇāḥ ||

imā́ḥ | índram | váruṇam | me | manīṣā́ḥ | ágman | úpa | dráviṇam | icchámānāḥ |
úpa | īm | asthuḥ | joṣṭā́raḥ-iva | vásvaḥ | raghvī́ḥ-iva | śrávasaḥ | bhíkṣamāṇāḥ ||4.41.9||

4.41.10a áśvyasya tmánā ráthyasya puṣṭérnítyasya rāyáḥ pátayaḥ syāma |
4.41.10c tā́ cakrāṇā́ ūtíbhirnávyasībhirasmatrā́ rā́yo niyútaḥ sacantām ||

áśvyasya | tmánā | ráthyasya | puṣṭéḥ | nítyasya | rāyáḥ | pátayaḥ | syāma |
tā́ | cakrāṇaú | ūtí-bhiḥ | návyasībhiḥ | asma-trā́ | rā́yaḥ | ni-yútaḥ | sacantām ||4.41.10||

4.41.11a ā́ no bṛhantā bṛhatī́bhirūtī́ índra yātáṁ varuṇa vā́jasātau |
4.41.11c yáddidyávaḥ pṛ́tanāsu prakrī́ḻāntásya vāṁ syāma sanitā́ra ājéḥ ||

ā́ | naḥ | bṛhantā | bṛhatī́bhiḥ | ūtī́ | índra | yātám | varuṇa | vā́ja-sātau |
yát | didyávaḥ | pṛ́tanāsu | pra-krī́ḻān | tásya | vā́m | syāma | sanitā́raḥ | ājéḥ ||4.41.11||


4.42.1a máma dvitā́ rāṣṭráṁ kṣatríyasya viśvā́yorvíśve amṛ́tā yáthā naḥ |
4.42.1c krátuṁ sacante váruṇasya devā́ rā́jāmi kṛṣṭérupamásya vavréḥ ||

máma | dvitā́ | rāṣṭrám | kṣatríyasya | viśvá-āyoḥ | víśve | amṛ́tāḥ | yáthā | naḥ |
krátum | sacante | váruṇasya | devā́ḥ | rā́jāmi | kṛṣṭéḥ | upamásya | vavréḥ ||4.42.1||

4.42.2a aháṁ rā́jā váruṇo máhyaṁ tā́nyasuryā̀ṇi prathamā́ dhārayanta |
4.42.2c krátuṁ sacante váruṇasya devā́ rā́jāmi kṛṣṭérupamásya vavréḥ ||

ahám | rā́jā | váruṇaḥ | máhyam | tā́ni | asuryā̀ṇi | prathamā́ | dhārayanta |
krátum | sacante | váruṇasya | devā́ḥ | rā́jāmi | kṛṣṭéḥ | upamásya | vavréḥ ||4.42.2||

4.42.3a ahámíndro váruṇasté mahitvórvī́ gabhīré rájasī suméke |
4.42.3c tváṣṭeva víśvā bhúvanāni vidvā́ntsámairayaṁ ródasī dhāráyaṁ ca ||

ahám | índraḥ | váruṇaḥ | té íti | mahi-tvā́ | urvī́ íti | gabhīré íti | rájasī íti | suméke íti su-méke |
tváṣṭā-iva | víśvā | bhúvanāni | vidvā́n | sám | airayam | ródasī íti | dhāráyam | ca ||4.42.3||

4.42.4a ahámapó apinvamukṣámāṇā dhāráyaṁ dívaṁ sádana ṛtásya |
4.42.4c ṛténa putró áditerṛtā́votá tridhā́tu prathayadví bhū́ma ||

ahám | apáḥ | apinvam | ukṣámāṇāḥ | dharáyam | dívam | sádane | ṛtásya |
ṛténa | putráḥ | áditeḥ | ṛtá-vā | utá | tri-dhā́tu | prathayat | ví | bhū́ma ||4.42.4||

4.42.5a mā́ṁ náraḥ sváśvā vājáyanto mā́ṁ vṛtā́ḥ samáraṇe havante |
4.42.5c kṛṇómyājíṁ maghávāhámíndra íyarmi reṇúmabhíbhūtyojāḥ ||

mā́m | náraḥ | su-áśvāḥ | vājáyantaḥ | mā́m | vṛtā́ḥ | sam-áraṇe | havante |
kṛṇómi | ājím | maghá-vā | ahám | índraḥ | íyarmi | reṇúm | abhíbhūti-ojāḥ ||4.42.5||

4.42.6a aháṁ tā́ víśvā cakaraṁ nákirmā daívyaṁ sáho varate ápratītam |
4.42.6c yánmā sómāso mamádanyádukthóbhé bhayete rájasī apāré ||

ahám | tā́ | víśvā | cakaram | nákiḥ | mā | daívyam | sáhaḥ | varate | áprati-itam |
yát | mā | sómāsaḥ | mamádan | yát | ukthā́ | ubhé íti | bhayete íti | rájasī íti | apāré íti ||4.42.6||

4.42.7a vidúṣṭe víśvā bhúvanāni tásya tā́ prá bravīṣi váruṇāya vedhaḥ |
4.42.7c tváṁ vṛtrā́ṇi śṛṇviṣe jaghanvā́ntváṁ vṛtā́m̐ ariṇā indra síndhūn ||

vidúḥ | te | víśvā | bhúvanāni | tásya | tā́ | prá | bravīṣi | váruṇāya | vedhaḥ |
tvám | vṛtrā́ṇi | śṛṇviṣe | jaghanvā́n | tvám | vṛtā́n | ariṇāḥ | indra | síndhūn ||4.42.7||

4.42.8a asmā́kamátra pitárastá āsantsaptá ṛ́ṣayo daurgahé badhyámāne |
4.42.8c tá ā́yajanta trasádasyumasyā índraṁ ná vṛtratúramardhadevám ||

asmā́kam | átra | pitáraḥ | té | āsan | saptá | ṛ́ṣayaḥ | dauḥ-gahé | badhyámāne |
té | ā́ | ayajanta | trasádasyum | asyāḥ | índram | ná | vṛtra-túram | ardha-devám ||4.42.8||

4.42.9a purukútsānī hí vāmádāśaddhavyébhirindrāvaruṇā námobhiḥ |
4.42.9c áthā rā́jānaṁ trasádasyumasyā vṛtraháṇaṁ dadathurardhadevám ||

puru-kútsānī | hí | vām | ádāśat | havyébhiḥ | indrāvaruṇā | námaḥ-bhiḥ |
átha | rā́jānam | trasádasyum | asyāḥ | vṛtra-hánam | dadathuḥ | ardha-devám ||4.42.9||

4.42.10a rāyā́ vayáṁ sasavā́ṁso madema havyéna devā́ yávasena gā́vaḥ |
4.42.10c tā́ṁ dhenúmindrāvaruṇā yuváṁ no viśvā́hā dhattamánapasphurantīm ||

rāyā́ | vayám | sasa-vā́ṁsaḥ | madema | havyéna | devā́ḥ | yávasena | gā́vaḥ |
tā́m | dhenúm | indrāvaruṇā | yuvám | naḥ | viśvā́hā | dhattam | ánapa-sphurantīm ||4.42.10||


4.43.1a ká u śravatkatamó yajñíyānāṁ vandā́ru deváḥ katamó juṣāte |
4.43.1c kásyemā́ṁ devī́mamṛ́teṣu préṣṭhāṁ hṛdí śreṣāma suṣṭutíṁ suhavyā́m ||

káḥ | ūm̐ íti | śravat | katamáḥ | yajñíyānām | vandā́ru | deváḥ | katamáḥ | juṣāte |
kásya | imā́m | devī́m | amṛ́teṣu | préṣṭhām | hṛdí | śreṣāma | su-stutím | su-havyā́m ||4.43.1||

4.43.2a kó mṛḻāti katamá ā́gamiṣṭho devā́nāmu katamáḥ śámbhaviṣṭhaḥ |
4.43.2c ráthaṁ kámāhurdravádaśvamāśúṁ yáṁ sū́ryasya duhitā́vṛṇīta ||

káḥ | mṛḻāti | katamáḥ | ā́-gamiṣṭhaḥ | devā́nām | ūm̐ íti | katamáḥ | śám-bhaviṣṭhaḥ |
rátham | kám | āhuḥ | dravát-aśvam | āśúm | yám | sū́ryasya | duhitā́ | ávṛṇīta ||4.43.2||

4.43.3a makṣū́ hí ṣmā gácchatha ī́vato dyū́níndro ná śaktíṁ páritakmyāyām |
4.43.3c divá ā́jātā divyā́ suparṇā́ káyā śácīnāṁ bhavathaḥ śáciṣṭhā ||

makṣú | hí | sma | gácchathaḥ | ī́vataḥ | dyū́n | índraḥ | ná | śaktím | pári-takmyāyām |
diváḥ | ā́-jātā | divyā́ | su-parṇā́ | káyā | śácīnām | bhavathaḥ | śáciṣṭhā ||4.43.3||

4.43.4a kā́ vāṁ bhūdúpamātiḥ káyā na ā́śvinā gamatho hūyámānā |
4.43.4c kó vāṁ maháścittyájaso abhī́ka uruṣyátaṁ mādhvī dasrā na ūtī́ ||

kā́ | vām | bhūt | úpa-mātiḥ | káyā | naḥ | ā́ | aśvinā | gamathaḥ | hūyámānā |
káḥ | vām | maháḥ | cit | tyájasaḥ | abhī́ke | uruṣyátam | mādhvī íti | dasrā | naḥ | ūtī́ ||4.43.4||

4.43.5a urú vāṁ ráthaḥ pári nakṣati dyā́mā́ yátsamudrā́dabhí vártate vām |
4.43.5c mádhvā mādhvī mádhu vāṁ pruṣāyanyátsīṁ vāṁ pṛ́kṣo bhurájanta pakvā́ḥ ||

urú | vām | ráthaḥ | pári | nakṣati | dyā́m | ā́ | yát | samudrā́t | abhí | vártate | vām |
mádhvā | mādhvī íti | mádhu | vām | pruṣāyan | yát | sīm | vām | pṛ́kṣaḥ | bhurájanta | pakvā́ḥ ||4.43.5||

4.43.6a síndhurha vāṁ rasáyā siñcadáśvānghṛṇā́ váyo'ruṣā́saḥ pári gman |
4.43.6c tádū ṣú vāmajiráṁ ceti yā́naṁ yéna pátī bhávathaḥ sūryā́yāḥ ||

síndhuḥ | ha | vām | rasáyā | siñcat | áśvān | ghṛṇā́ | váyaḥ | aruṣā́saḥ | pári | gman |
tát | ūm̐ íti | sú | vām | ajirám | ceti | yā́nam | yéna | pátī íti | bhávathaḥ | sūryā́yāḥ ||4.43.6||

4.43.7a ihéha yádvāṁ samanā́ papṛkṣé séyámasmé sumatírvājaratnā |
4.43.7c uruṣyátaṁ jaritā́raṁ yuváṁ ha śritáḥ kā́mo nāsatyā yuvadrík ||

ihá-iha | yát | vām | samanā́ | papṛkṣé | sā́ | iyám | asmé íti | su-matíḥ | vāja-ratnā |
uruṣyátam | jaritā́ram | yuvám | ha | śritáḥ | kā́maḥ | nāsatyā | yuvadrík ||4.43.7||


4.44.1a táṁ vāṁ ráthaṁ vayámadyā́ huvema pṛthujráyamaśvinā sáṁgatiṁ góḥ |
4.44.1c yáḥ sūryā́ṁ váhati vandhurāyúrgírvāhasaṁ purutámaṁ vasūyúm ||

tám | vām | rátham | vayám | adyá | huvema | pṛthu-jráyam | aśvinā | sám-gatim | góḥ |
yáḥ | sūryā́m | váhati | vandhura-yúḥ | gírvāhasam | puru-támam | vasu-yúm ||4.44.1||

4.44.2a yuváṁ śríyamaśvinā devátā tā́ṁ dívo napātā vanathaḥ śácībhiḥ |
4.44.2c yuvórvápurabhí pṛ́kṣaḥ sacante váhanti yátkakuhā́so ráthe vām ||

yuvám | śríyam | aśvinā | devátā | tā́m | dívaḥ | napātā | vanathaḥ | śácībhiḥ |
yuvóḥ | vápuḥ | abhí | pṛ́kṣaḥ | sacante | váhanti | yát | kakuhā́saḥ | ráthe | vām ||4.44.2||

4.44.3a kó vāmadyā́ karate rātáhavya ūtáye vā sutapéyāya vārkaíḥ |
4.44.3c ṛtásya vā vanúṣe pūrvyā́ya námo yemānó aśvinā́ vavartat ||

káḥ | vām | adyá | karate | rātá-havyaḥ | ūtáye | vā | suta-péyāya | vā | arkaíḥ |
ṛtásya | vā | vanúṣe | pūrvyā́ya | námaḥ | yemānáḥ | aśvinā | ā́ | vavartat ||4.44.3||

4.44.4a hiraṇyáyena purubhū ráthenemáṁ yajñáṁ nāsatyópa yātam |
4.44.4c píbātha ínmádhunaḥ somyásya dádhatho rátnaṁ vidhaté jánāya ||

hiraṇyáyena | purubhū íti puru-bhū | ráthena | imám | yajñám | nāsatyā | úpa | yātam |
píbāthaḥ | ít | mádhunaḥ | somyásya | dádhathaḥ | rátnam | vidhaté | jánāya ||4.44.4||

4.44.5a ā́ no yātaṁ divó ácchā pṛthivyā́ hiraṇyáyena suvṛ́tā ráthena |
4.44.5c mā́ vāmanyé ní yamandevayántaḥ sáṁ yáddadé nā́bhiḥ pūrvyā́ vām ||

ā́ | naḥ | yātam | diváḥ | áccha | pṛthivyā́ḥ | hiraṇyáyena | su-vṛ́tā | ráthena |
mā́ | vām | anyé | ní | yaman | deva-yántaḥ | sám | yát | dadé | nā́bhiḥ | pūrvyā́ | vām ||4.44.5||

4.44.6a nū́ no rayíṁ puruvī́raṁ bṛhántaṁ dásrā mímāthāmubháyeṣvasmé |
4.44.6c náro yádvāmaśvinā stómamā́vantsadhástutimājamīḻhā́so agman ||

nú | naḥ | rayím | puru-vī́ram | bṛhántam | dasrā | mímāthām | ubháyeṣu | asmé íti |
náraḥ | yát | vām | aśvinā | stómam | ā́van | sadhá-stutim | āja-mīḻhā́saḥ | agman ||4.44.6||

4.44.7a ihéha yádvāṁ samanā́ papṛkṣé séyámasmé sumatírvājaratnā |
4.44.7c uruṣyátaṁ jaritā́raṁ yuváṁ ha śritáḥ kā́mo nāsatyā yuvadrík ||

ihá-iha | yát | vām | samanā́ | papṛkṣé | sā́ | iyám | asmé íti | su-matíḥ | vāja-ratnā |
uruṣyátam | jaritā́ram | yuvám | ha | śritáḥ | kā́maḥ | nāsatyā | yuvadrík ||4.44.7||


4.45.1a eṣá syá bhānúrúdiyarti yujyáte ráthaḥ párijmā divó asyá sā́navi |
4.45.1c pṛkṣā́so asminmithunā́ ádhi tráyo dṛ́tisturī́yo mádhuno ví rapśate ||

eṣáḥ | syáḥ | bhānúḥ | út | iyarti | yujyáte | ráthaḥ | pári-jmā | diváḥ | asyá | sā́navi |
pṛkṣā́saḥ | asmin | mithunā́ḥ | ádhi | tráyaḥ | dṛ́tiḥ | turī́yaḥ | mádhunaḥ | ví | rapśate ||4.45.1||

4.45.2a údvāṁ pṛkṣā́so mádhumanta īrate ráthā áśvāsa uṣáso vyùṣṭiṣu |
4.45.2c aporṇuvántastáma ā́ párīvṛtaṁ svàrṇá śukráṁ tanvánta ā́ rájaḥ ||

út | vām | pṛkṣā́saḥ | mádhu-mantaḥ | īrate | ráthāḥ | áśvāsaḥ | uṣásaḥ | ví-uṣṭiṣu |
apa-ūrṇuvántaḥ | támaḥ | ā́ | pári-vṛtam | svàḥ | ná | śukrám | tanvántaḥ | ā́ | rájaḥ ||4.45.2||

4.45.3a mádhvaḥ pibataṁ madhupébhirāsábhirutá priyáṁ mádhune yuñjāthāṁ rátham |
4.45.3c ā́ vartaníṁ mádhunā jinvathaspathó dṛ́tiṁ vahethe mádhumantamaśvinā ||

mádhvaḥ | pibatam | madhu-pébhiḥ | āsá-bhiḥ | utá | priyám | mádhune | yuñjāthām | rátham |
ā́ | vartaním | mádhunā | jinvathaḥ | patháḥ | dṛ́tim | vahethe íti | mádhu-mantam | aśvinā ||4.45.3||

4.45.4a haṁsā́so yé vāṁ mádhumanto asrídho híraṇyaparṇā uhúva uṣarbúdhaḥ |
4.45.4c udaprúto mandíno mandinispṛ́śo mádhvo ná mákṣaḥ sávanāni gacchathaḥ ||

haṁsā́saḥ | yé | vām | mádhu-mantaḥ | asrídhaḥ | híraṇya-parṇāḥ | uhúvaḥ | uṣaḥ-búdhaḥ |
uda-prútaḥ | mandínaḥ | mandi-nispṛ́śaḥ | mádhvaḥ | ná | mákṣaḥ | sávanāni | gacchathaḥ ||4.45.4||

4.45.5a svadhvarā́so mádhumanto agnáya usrā́ jarante práti vástoraśvínā |
4.45.5c yánniktáhastastaráṇirvicakṣaṇáḥ sómaṁ suṣā́va mádhumantamádribhiḥ ||

su-adhcarā́saḥ | mádhu-mantaḥ | agnáyaḥ | usrā́ | jarante | práti | vástoḥ | aśvínā |
yát | niktá-hastaḥ | taráṇiḥ | vi-cakṣaṇáḥ | sómam | susā́va | mádhu-mantam | ádri-bhiḥ ||4.45.5||

4.45.6a ākenipā́so áhabhirdávidhvataḥ svàrṇá śukráṁ tanvánta ā́ rájaḥ |
4.45.6c sū́raścidáśvānyuyujāná īyate víśvām̐ ánu svadháyā cetathaspatháḥ ||

āke-nipā́saḥ | áha-bhiḥ | dávidhvataḥ | svàḥ | ná | śukrám | tanvántaḥ | ā́ | rájaḥ |
sū́raḥ | cit | áśvān | yuyujānáḥ | īyate | víśvān | ánu | svadháyā | cetathaḥ | patháḥ ||4.45.6||

4.45.7a prá vāmavocamaśvinā dhiyaṁdhā́ ráthaḥ sváśvo ajáro yó ásti |
4.45.7c yéna sadyáḥ pári rájāṁsi yāthó havíṣmantaṁ taráṇiṁ bhojámáccha ||

prá | vām | avocam | aśvinā | dhiyam-dhā́ḥ | ráthaḥ | su-áśvaḥ | ajáraḥ | yáḥ | ásti |
yéna | sadyáḥ | pári | rájāṁsi | yātháḥ | havíṣmantam | taráṇim | bhojám | áccha ||4.45.7||


4.46.1a ágraṁ pibā mádhūnāṁ sutáṁ vāyo díviṣṭiṣu |
4.46.1c tváṁ hí pūrvapā́ ási ||

ágram | piba | mádhūnām | sutám | vayo íti | díviṣṭiṣu |
tvám | hí | pūrva-pā́ḥ | ási ||4.46.1||

4.46.2a śaténā no abhíṣṭibhirniyútvām̐ índrasārathiḥ |
4.46.2c vā́yo sutásya tṛmpatam ||

śaténa | naḥ | abhíṣṭi-bhiḥ | niyútvān | índra-sārathiḥ |
vā́yo íti | sutásya | tṛmpatam ||4.46.2||

4.46.3a ā́ vāṁ sahásraṁ háraya índravāyū abhí práyaḥ |
4.46.3c váhantu sómapītaye ||

ā́ | vām | sahásram | hárayaḥ | índravāyū íti | abhí | práyaḥ |
váhantu | sóma-pītaye ||4.46.3||

4.46.4a ráthaṁ híraṇyavandhuramíndravāyū svadhvarám |
4.46.4c ā́ hí sthā́tho divispṛ́śam ||

rátham | híraṇya-vandhuram | índravāyū íti | su-adhvarám |
ā́ | hí | sthā́thaḥ | divi-spṛ́śam ||4.46.4||

4.46.5a ráthena pṛthupā́jasā dāśvā́ṁsamúpa gacchatam |
4.46.5c índravāyū ihā́ gatam ||

ráthena | pṛthu-pā́jasā | dāśvā́ṁsam | úpa | gacchatam |
índravāyū íti | ihá | ā́ | gatam ||4.46.5||

4.46.6a índravāyū ayáṁ sutástáṁ devébhiḥ sajóṣasā |
4.46.6c píbataṁ dāśúṣo gṛhé ||

índravāyū íti | ayám | sutáḥ | tám | devébhiḥ | sa-jóṣasā |
píbatam | dāśúṣaḥ | gṛhé ||4.46.6||

4.46.7a ihá prayā́ṇamastu vāmíndravāyū vimócanam |
4.46.7c ihá vāṁ sómapītaye ||

ihá | pra-yā́nam | astu | vām | índravāyū íti | vi-mócanam |
ihá | vām | sóma-pītaye ||4.46.7||


4.47.1a vā́yo śukró ayāmi te mádhvo ágraṁ díviṣṭiṣu |
4.47.1c ā́ yāhi sómapītaye spārhó deva niyútvatā ||

vā́yo íti | śukráḥ | ayāmi | te | mádhvaḥ | ágram | díviṣṭiṣu |
ā́ | yāhi | sóma-pītaye | spārháḥ | deva | niyútvatā ||4.47.1||

4.47.2a índraśca vāyaveṣāṁ sómānāṁ pītímarhathaḥ |
4.47.2c yuvā́ṁ hí yántī́ndavo nimnámā́po ná sadhryàk ||

índraḥ | ca | vāyo íti | eṣām | sómānām | pītím | arhathaḥ |
yuvā́m | hí | yánti | índavaḥ | nimnám | ā́paḥ | ná | sadhryàk ||4.47.2||

4.47.3a vā́yavíndraśca śuṣmíṇā saráthaṁ śavasaspatī |
4.47.3c niyútvantā na ūtáya ā́ yātaṁ sómapītaye ||

vā́yo íti | índraḥ | ca | śuṣmíṇā | sa-rátham | śavasaḥ | patī íti |
niyútvantā | naḥ | ūtáye | ā́ | yātam | sóma-pītaye ||4.47.3||

4.47.4a yā́ vāṁ sánti puruspṛ́ho niyúto dāśúṣe narā |
4.47.4c asmé tā́ yajñavāhaséndravāyū ní yacchatam ||

yā́ḥ | vām | sánti | puru-spṛ́haḥ | ni-yútaḥ | dāśúṣe | narā |
asmé íti | tā́ḥ | yajña-vāhasā | índravāyū íti | ní | yacchatam ||4.47.4||


4.48.1a vihí hótrā ávītā vípo ná rā́yo aryáḥ |
4.48.1c vā́yavā́ candréṇa ráthena yāhí sutásya pītáye ||

vihí | hótrā | ávītāḥ | vípaḥ | ná | rā́yaḥ | aryáḥ |
vā́yo íti | ā́ | candréṇa | ráthena | yāhí | sutásya | pītáye ||4.48.1||

4.48.2a niryuvāṇó áśastīrniyútvām̐ índrasārathiḥ |
4.48.2c vā́yavā́ candréṇa ráthena yāhí sutásya pītáye ||

niḥ-yuvānáḥ | áśastīḥ | niyútvān | índra-sārathiḥ |
vā́yo íti | ā́ | candréṇa | ráthena | yāhí | sutásya | pītáye ||4.48.2||

4.48.3a ánu kṛṣṇé vásudhitī yemā́te viśvápeśasā |
4.48.3c vā́yavā́ candréṇa ráthena yāhí sutásya pītáye ||

ánu | kṛṣṇé íti | vásudhitī íti vásu-dhitī | yemā́te íti | viśvá-peśasā |
vā́yo íti | ā́ | candréṇa | ráthena | yāhí | sutásya | pītáye ||4.48.3||

4.48.4a váhantu tvā manoyújo yuktā́so navatírnáva |
4.48.4c vā́yavā́ candréṇa ráthena yāhí sutásya pītáye ||

váhantu | tvā | manaḥ-yújaḥ | yuktā́saḥ | navatíḥ | náva |
vā́yo íti | ā́ | candréṇa | ráthena | yāhí | sutásya | pītáye ||4.48.4||

4.48.5a vā́yo śatáṁ hárīṇāṁ yuvásva póṣyāṇām |
4.48.5c utá vā te sahasríṇo rátha ā́ yātu pā́jasā ||

vā́yo íti | śatám | hárīṇām | yuvásva | póṣyāṇām |
utá | vā | te | sahasríṇaḥ | ráthaḥ | ā́ | yātu | pā́jasā ||4.48.5||


4.49.1a idáṁ vāmāsyè havíḥ priyámindrābṛhaspatī |
4.49.1c uktháṁ mádaśca śasyate ||

idám | vām | āsyè | havíḥ | priyám | indrābṛhaspatī íti |
ukthám | mádaḥ | ca | śasyate ||4.49.1||

4.49.2a ayáṁ vāṁ pári ṣicyate sóma indrābṛhaspatī |
4.49.2c cā́rurmádāya pītáye ||

ayám | vām | pári | sicyate | sómaḥ | indrābṛhaspatī íti |
cā́ruḥ | mádāya | pītáye ||4.49.2||

4.49.3a ā́ na indrābṛhaspatī gṛhámíndraśca gacchatam |
4.49.3c somapā́ sómapītaye ||

ā́ | naḥ | indrābṛhaspatī íti | gṛhám | índraḥ | ca | gacchatam |
soma-pā́ | sóma-pītaye ||4.49.3||

4.49.4a asmé indrābṛhaspatī rayíṁ dhattaṁ śatagvínam |
4.49.4c áśvāvantaṁ sahasríṇam ||

asmé íti | indrābṛhaspatī íti | rayím | dhattam | śata-gvínam |
áśva-vantam | sahasríṇam ||4.49.4||

4.49.5a índrābṛ́haspátī vayáṁ suté gīrbhírhavāmahe |
4.49.5c asyá sómasya pītáye ||

índrābṛ́haspátī íti | vayám | suté | gīḥ-bhíḥ | havāmahe |
asyá | sómasya | pītáye ||4.49.5||

4.49.6a sómamindrābṛhaspatī píbataṁ dāśúṣo gṛhé |
4.49.6c mādáyethāṁ tádokasā ||

sómam | indrābṛhaspatī íti | píbatam | dāśúṣaḥ | gṛhé |
mādáyethām | tát-okasā ||4.49.6||


4.50.1a yástastámbha sáhasā ví jmó ántānbṛ́haspátistriṣadhasthó ráveṇa |
4.50.1c táṁ pratnā́sa ṛ́ṣayo dī́dhyānāḥ puró víprā dadhire mandrájihvam ||

yáḥ | tastámbha | sáhasā | ví | jmáḥ | ántān | bṛ́haspátiḥ | tri-sadhastháḥ | ráveṇa |
tám | pratnā́saḥ | ṛ́ṣayaḥ | dī́dhyānāḥ | puráḥ | víprāḥ | dadhire | mandrá-jihvam ||4.50.1||

4.50.2a dhunétayaḥ supraketáṁ mádanto bṛ́haspate abhí yé nastatasré |
4.50.2c pṛ́ṣantaṁ sṛprámádabdhamūrváṁ bṛ́haspate rákṣatādasya yónim ||

dhuná-itayaḥ | su-praketám | mádantaḥ | bṛ́haspate | abhí | yé | naḥ | tatasré |
pṛ́ṣantam | sṛprám | ádabdham | ūrvám | bṛ́haspate | rákṣatāt | asya | yónim ||4.50.2||

4.50.3a bṛ́haspate yā́ paramā́ parāvádáta ā́ ta ṛtaspṛ́śo ní ṣeduḥ |
4.50.3c túbhyaṁ khātā́ avatā́ ádridugdhā mádhvaḥ ścotantyabhíto virapśám ||

bṛ́haspate | yā́ | paramā́ | parā-vát | átaḥ | ā́ | te | ṛta-spṛ́śaḥ | ní | seduḥ |
túbhyam | khātā́ḥ | avatā́ḥ | ádri-dugdhāḥ | mádhvaḥ | ścotanti | abhítaḥ | vi-rapśám ||4.50.3||

4.50.4a bṛ́haspátiḥ prathamáṁ jā́yamāno mahó jyótiṣaḥ paramé vyòman |
4.50.4c saptā́syastuvijātó ráveṇa ví saptáraśmiradhamattámāṁsi ||

bṛ́haspátiḥ | prathamám | jā́yamānaḥ | maháḥ | jyótiṣaḥ | paramé | ví-oman |
saptá-āsyaḥ | tuvi-jātáḥ | ráveṇa | ví | saptá-raśmiḥ | adhamat | támāṁsi ||4.50.4||

4.50.5a sá suṣṭúbhā sá ṛ́kvatā gaṇéna valáṁ ruroja phaligáṁ ráveṇa |
4.50.5c bṛ́haspátirusríyā havyasū́daḥ kánikradadvā́vaśatīrúdājat ||

sáḥ | su-stúbhā | sáḥ | ṛ́kvatā | gaṇéna | valám | ruroja | phali-gám | ráveṇa |
bṛ́haspátiḥ | usríyāḥ | havya-sū́daḥ | kánikradat | vā́vaśatīḥ | út | ājat ||4.50.5||

4.50.6a evā́ pitré viśvádevāya vṛ́ṣṇe yajñaírvidhema námasā havírbhiḥ |
4.50.6c bṛ́haspate suprajā́ vīrávanto vayáṁ syāma pátayo rayīṇā́m ||

evá | pitré | viśvá-devāya | vṛ́ṣṇe | yajñaíḥ | vidhema | námasā | havíḥ-bhiḥ |
bṛ́haspate | su-prajā́ḥ | vīrá-vantaḥ | vayám | syāma | pátayaḥ | rayīṇā́m ||4.50.6||

4.50.7a sá ídrā́jā prátijanyāni víśvā śúṣmeṇa tasthāvabhí vīryèṇa |
4.50.7c bṛ́haspátiṁ yáḥ súbhṛtaṁ bibhárti valgūyáti vándate pūrvabhā́jam ||

sáḥ | ít | rā́jā | práti-janyāni | víśvā | śúṣmeṇa | tasthau | abhí | vīryèṇa |
bṛ́haspátim | yáḥ | sú-bhṛtam | bibhárti | valgu-yáti | vándate | pūrva-bhā́jam ||4.50.7||

4.50.8a sá ítkṣeti súdhita ókasi své tásmā íḻā pinvate viśvadā́nīm |
4.50.8c tásmai víśaḥ svayámevā́ namante yásminbrahmā́ rā́jani pū́rva éti ||

sáḥ | ít | kṣeti | sú-dhitaḥ | ókasi | své | tásmai | íḻā | pinvate | viśva-dā́nīm |
tásmai | víśaḥ | svayám | evá | namante | yásmin | brahmā́ | rā́jani | pū́rvaḥ | éti ||4.50.8||

4.50.9a ápratīto jayati sáṁ dhánāni prátijanyānyutá yā́ sájanyā |
4.50.9c avasyáve yó várivaḥ kṛṇóti brahmáṇe rā́jā támavanti devā́ḥ ||

áprati-itaḥ | jayati | sám | dhánāni | práti-janyāni | utá | yā́ | sá-janyā |
avasyáve | yáḥ | várivaḥ | kṛṇóti | brahmáṇe | rā́jā | tám | avanti | devā́ḥ ||4.50.9||

4.50.10a índraśca sómaṁ pibataṁ bṛhaspate'smínyajñé mandasānā́ vṛṣaṇvasū |
4.50.10c ā́ vāṁ viśantvíndavaḥ svābhúvo'smé rayíṁ sárvavīraṁ ní yacchatam ||

índraḥ | ca | sómam | pibatam | bṛhaspate | asmín | yajñé | mandasānā́ | vṛṣaṇvasū íti vṛṣaṇ-vasū |
ā́ | vām | viśantu | índavaḥ | su-ābhúvaḥ | asmé íti | rayím | sárva-vīram | ní | yacchatam ||4.50.10||

4.50.11a bṛ́haspata indra várdhataṁ naḥ sácā sā́ vāṁ sumatírbhūtvasmé |
4.50.11c aviṣṭáṁ dhíyo jigṛtáṁ púraṁdhīrjajastámaryó vanúṣāmárātīḥ ||

bṛ́haspate | indra | várdhatam | naḥ | sácā | sā́ | vām | su-matíḥ | bhūtu | asmé íti |
aviṣṭám | dhíyaḥ | jigṛtám | púram-dhīḥ | jajastám | aryáḥ | vanúṣām | árātīḥ ||4.50.11||


4.51.1a idámu tyátpurutámaṁ purástājjyótistámaso vayúnāvadasthāt |
4.51.1c nūnáṁ divó duhitáro vibhātī́rgātúṁ kṛṇavannuṣáso jánāya ||

idám | ūm̐ íti | tyát | puru-támam | purástāt | jyótiḥ | támasaḥ | vayúna-vat | asthāt |
nūnám | diváḥ | duhitáraḥ | vi-bhātī́ḥ | gātúm | kṛṇavan | uṣásaḥ | jánāya ||4.51.1||

4.51.2a ásthuru citrā́ uṣásaḥ purástānmitā́ iva sváravo'dhvaréṣu |
4.51.2c vyū̀ vrajásya támaso dvā́rocchántīravrañchúcayaḥ pāvakā́ḥ ||

ásthuḥ | ūm̐ íti | citrā́ḥ | uṣásaḥ | purástāt | mitā́ḥ-iva | sváravaḥ | adhvaréṣu |
ví | ūm̐ íti | vrajásya | támasaḥ | dvā́rā | ucchántīḥ | avran | śúcayaḥ | pāvakā́ḥ ||4.51.2||

4.51.3a ucchántīradyá citayanta bhojā́nrādhodéyāyoṣáso maghónīḥ |
4.51.3c acitré antáḥ paṇáyaḥ sasantvábudhyamānāstámaso vímadhye ||

ucchántīḥ | adyá | citayanta | bhojā́n | rādhaḥ-déyāya | uṣásaḥ | maghónīḥ |
acitré | antáríti | paṇáyaḥ | sasantu | ábudhyamānāḥ | támasaḥ | ví-madhye ||4.51.3||

4.51.4a kuvítsá devīḥ sanáyo návo vā yā́mo babhūyā́duṣaso vo adyá |
4.51.4c yénā návagve áṅgire dáśagve saptā́sye revatī revádūṣá ||

kuvít | sáḥ | devīḥ | sanáyaḥ | návaḥ | vā | yā́maḥ | babhūyā́t | uṣasaḥ | vaḥ | adyá |
yéna | náva-gve | áṅgire | dáśa-gve | saptá-āsye | revatīḥ | revát | ūṣá ||4.51.4||

4.51.5a yūyáṁ hí devīrṛtayúgbhiráśvaiḥ pariprayāthá bhúvanāni sadyáḥ |
4.51.5c prabodháyantīruṣasaḥ sasántaṁ dvipā́ccátuṣpāccaráthāya jīvám ||

yūyám | hí | devīḥ | ṛtayúk-bhiḥ | áśvaiḥ | pari-prayāthá | bhúvanāni | sadyáḥ |
pra-bodháyantīḥ | uṣasaḥ | sasántam | dvi-pā́t | cátuḥ-pāt | caráthāya | jīvám ||4.51.5||

4.51.6a kvà svidāsāṁ katamā́ purāṇī́ yáyā vidhā́nā vidadhúrṛbhūṇā́m |
4.51.6c śúbhaṁ yácchubhrā́ uṣásaścáranti ná ví jñāyante sadṛ́śīrajuryā́ḥ ||

kvà | svit | āsām | katamā́ | purāṇī́ | yáyā | vi-dhā́nā | vi-dadhúḥ | ṛbhūṇā́m |
śúbham | yát | śubhrā́ḥ | uṣásaḥ | cáranti | ná | ví | jñāyante | sa-dṛ́śīḥ | ajuryā́ḥ ||4.51.6||

4.51.7a tā́ ghā tā́ bhadrā́ uṣásaḥ purā́surabhiṣṭídyumnā ṛtájātasatyāḥ |
4.51.7c yā́svījānáḥ śaśamāná ukthaíḥ stuváñcháṁsandráviṇaṁ sadyá ā́pa ||

tā́ḥ | gha | tā́ḥ | bhadrā́ḥ | uṣásaḥ | purā́ | āsuḥ | abhiṣṭí-dyumnāḥ | ṛtájāta-satyāḥ |
yā́su | ījānáḥ | śaśamānáḥ | ukthaíḥ | stuván | śáṁsan | dráviṇam | sadyáḥ | ā́pa ||4.51.7||

4.51.8a tā́ ā́ caranti samanā́ purástātsamānátaḥ samanā́ paprathānā́ḥ |
4.51.8c ṛtásya devī́ḥ sádaso budhānā́ gávāṁ ná sárgā uṣáso jarante ||

tā́ḥ | ā́ | caranti | samanā́ | purástāt | samānátaḥ | samanā́ | paprathānā́ḥ |
ṛtásya | devī́ḥ | sádasaḥ | budhānā́ḥ | gávām | ná | sárgāḥ | uṣásaḥ | jarante ||4.51.8||

4.51.9a tā́ ínnvèvá samanā́ samānī́rámītavarṇā uṣásaścaranti |
4.51.9c gū́hantīrábhvamásitaṁ rúśadbhiḥ śukrā́stanū́bhiḥ śúcayo rucānā́ḥ ||

tā́ḥ | ít | nú | evá | samanā́ | samānī́ḥ | ámīta-varṇāḥ | uṣásaḥ | caranti |
gū́hantīḥ | ábhvam | ásitam | rúśat-bhiḥ | śukrā́ḥ | tanū́bhiḥ | śúcayaḥ | rucānā́ḥ ||4.51.9||

4.51.10a rayíṁ divo duhitaro vibhātī́ḥ prajā́vantaṁ yacchatāsmā́su devīḥ |
4.51.10c syonā́dā́ vaḥ pratibúdhyamānāḥ suvī́ryasya pátayaḥ syāma ||

rayím | divaḥ | duhitaraḥ | vi-bhātī́ḥ | prajā́-vantam | yacchata | asmā́su | devīḥ |
syonā́t | ā́ | vaḥ | prati-búdhyamānāḥ | su-vī́ryasya | pátayaḥ | syāma ||4.51.10||

4.51.11a tádvo divo duhitaro vibhātī́rúpa bruva uṣaso yajñáketuḥ |
4.51.11c vayáṁ syāma yaśáso jáneṣu táddyaúśca dhattā́ṁ pṛthivī́ ca devī́ ||

tát | vaḥ | divaḥ | duhitaraḥ | vi-bhātī́ḥ | úpa | bruve | uṣasaḥ | yajñá-ketuḥ |
vayám | syāma | yaśásaḥ | jáneṣu | tát | dyaúḥ | ca | dhattā́m | pṛthivī́ | ca | devī́ ||4.51.11||


4.52.1a práti ṣyā́ sūnárī jánī vyucchántī pári svásuḥ |
4.52.1c divó adarśi duhitā́ ||

práti | syā́ | sūnárī | jánī | vi-ucchántī | pári | svásuḥ |
diváḥ | adarśi | duhitā́ ||4.52.1||

4.52.2a áśveva citrā́ruṣī mātā́ gávāmṛtā́varī |
4.52.2c sákhābhūdaśvínoruṣā́ḥ ||

áśvā-iva | citrā́ | áruṣī | mātā́ | gávām | ṛtá-varī |
sákhā | abhūt | aśvínoḥ | uṣā́ḥ ||4.52.2||

4.52.3a utá sákhāsyaśvínorutá mātā́ gávāmasi |
4.52.3c utóṣo vásva īśiṣe ||

utá | sákhā | asi | aśvínoḥ | utá | mātā́ | gávām | asi |
utá | uṣaḥ | vásvaḥ | īśiṣe ||4.52.3||

4.52.4a yāvayáddveṣasaṁ tvā cikitvítsūnṛtāvari |
4.52.4c práti stómairabhutsmahi ||

yavayát-dveṣasam | tvā | cikitvít | sūnṛtā-vari |
práti | stómaiḥ | abhutsmahi ||4.52.4||

4.52.5a práti bhadrā́ adṛkṣata gávāṁ sárgā ná raśmáyaḥ |
4.52.5c óṣā́ aprā urú jráyaḥ ||

práti | bhadrā́ḥ | adṛkṣata | gávām | sárgāḥ | ná | raśmáyaḥ |
ā́ | uṣā́ḥ | aprāḥ | urú | jráyaḥ ||4.52.5||

4.52.6a āpaprúṣī vibhāvari vyā̀varjyótiṣā támaḥ |
4.52.6c úṣo ánu svadhā́mava ||

ā-paprúṣī | vibhā-vari | ví | āvaḥ | jyótiṣā | támaḥ |
úṣaḥ | ánu | svadhā́m | ava ||4.52.6||

4.52.7a ā́ dyā́ṁ tanoṣi raśmíbhirā́ntárikṣamurú priyám |
4.52.7c úṣaḥ śukréṇa śocíṣā ||

ā́ | dyā́m | tanoṣi | raśmí-bhiḥ | ā́ | antárikṣam | urú | priyám |
úṣaḥ | śukréṇa | śocíṣā ||4.52.7||


4.53.1a táddevásya savitúrvā́ryaṁ mahádvṛṇīmáhe ásurasya prácetasaḥ |
4.53.1c chardíryéna dāśúṣe yácchati tmánā tánno mahā́m̐ údayāndevó aktúbhiḥ ||

tát | devásya | savitúḥ | vā́ryam | mahát | vṛṇīmáhe | ásurasya | prá-cetasaḥ |
chardíḥ | yéna | dāśúṣe | yácchati | tmánā | tát | naḥ | mahā́n | út | ayān | deváḥ | aktú-bhiḥ ||4.53.1||

4.53.2a divó dhartā́ bhúvanasya prajā́patiḥ piśáṅgaṁ drāpíṁ práti muñcate kavíḥ |
4.53.2c vicakṣaṇáḥ pratháyannāpṛṇánnurvájījanatsavitā́ sumnámukthyàm ||

diváḥ | dhartā́ | bhúvanasya | prajā́-patiḥ | piśáṅgam | drāpím | práti | muñcate | kavíḥ |
vi-cakṣaṇáḥ | pratháyan | ā-pṛṇán | urú | ájījanat | savitā́ | sumnám | ukthyàm ||4.53.2||

4.53.3a ā́prā rájāṁsi divyā́ni pā́rthivā ślókaṁ deváḥ kṛṇute svā́ya dhármaṇe |
4.53.3c prá bāhū́ asrāksavitā́ sávīmani niveśáyanprasuvánnaktúbhirjágat ||

ā́ | aprāḥ | rájāṁsi | divyā́ni | pā́rthivā | ślókam | deváḥ | kṛṇute | svā́ya | dhármaṇe |
prá | bāhū́ íti | asrāk | savitā́ | sávīmani | ni-veśáyan | pra-suván | aktú-bhiḥ | jágat ||4.53.3||

4.53.4a ádābhyo bhúvanāni pracā́kaśadvratā́ni deváḥ savitā́bhí rakṣate |
4.53.4c prā́srāgbāhū́ bhúvanasya prajā́bhyo dhṛtávrato mahó ájmasya rājati ||

ádābhyaḥ | bhúvanāni | pra-cā́kaśat | vratā́ni | deváḥ | savitā́ | abhí | rakṣate |
prá | asrāk | bāhū́ íti | bhúvanasya | pra-jā́bhyaḥ | dhṛtá-vrataḥ | maháḥ | ájmasya | rājati ||4.53.4||

4.53.5a trírantárikṣaṁ savitā́ mahitvanā́ trī́ rájāṁsi paribhústrī́ṇi rocanā́ |
4.53.5c tisró dívaḥ pṛthivī́stisrá invati tribhírvrataírabhí no rakṣati tmánā ||

tríḥ | antárikṣam | savitā́ | mahi-tvanā́ | trī́ | rájāṁsi | pari-bhū́ḥ | trī́ṇi | rocanā́ |
tisráḥ | dívaḥ | pṛthivī́ḥ | tisráḥ | invati | tri-bhíḥ | vrataíḥ | abhí | naḥ | rakṣati | tmánā ||4.53.5||

4.53.6a bṛhátsumnaḥ prasavītā́ nivéśano jágataḥ sthātúrubháyasya yó vaśī́ |
4.53.6c sá no deváḥ savitā́ śárma yacchatvasmé kṣáyāya trivárūthamáṁhasaḥ ||

bṛhát-sumnaḥ | pra-savitā́ | ni-véśanaḥ | jágataḥ | sthātúḥ | ubháyasya | yáḥ | vaśī́ |
sáḥ | naḥ | deváḥ | savitā́ | śárma | yacchatu | asmé íti | kṣáyāya | tri-várūtham | áṁhasaḥ ||4.53.6||

4.53.7a ā́gandevá ṛtúbhirvárdhatu kṣáyaṁ dádhātu naḥ savitā́ suprajā́míṣam |
4.53.7c sá naḥ kṣapā́bhiráhabhiśca jinvatu prajā́vantaṁ rayímasmé sáminvatu ||

ā́ | agan | deváḥ | ṛtú-bhiḥ | várdhatu | kṣáyam | dádhātu | naḥ | savitā́ | su-prajā́m | íṣam |
sáḥ | naḥ | kṣapā́bhiḥ | áha-bhiḥ | ca | jinvatu | prajā́-vantam | rayím | asmé íti | sám | invatu ||4.53.7||


4.54.1a ábhūddeváḥ savitā́ vándyo nú na idā́nīmáhna upavā́cyo nṛ́bhiḥ |
4.54.1c ví yó rátnā bhájati mānavébhyaḥ śréṣṭhaṁ no átra dráviṇaṁ yáthā dádhat ||

ábhūt | deváḥ | savitā́ | vándyaḥ | nú | naḥ | idā́nīm | áhnaḥ | upa-vā́cyaḥ | nṛ́-bhiḥ |
ví | yáḥ | rátnā | bhájati | mānavébhyaḥ | śréṣṭham | naḥ | átra | dráviṇam | yáthā | dádhat ||4.54.1||

4.54.2a devébhyo hí prathamáṁ yajñíyebhyo'mṛtatváṁ suvási bhāgámuttamám |
4.54.2c ā́díddāmā́naṁ savitarvyū̀rṇuṣe'nūcīnā́ jīvitā́ mā́nuṣebhyaḥ ||

devébhyaḥ | hí | prathamám | yajñíyebhyaḥ | amṛta-tvám | suvási | bhāgám | ut-tamám |
ā́t | ít | dāmā́nam | savitaḥ | ví | ūrṇuṣe | anūcīnā́ | jīvitā́ | mā́nuṣebhyaḥ ||4.54.2||

4.54.3a ácittī yáccakṛmā́ daívye jáne dīnaírdákṣaiḥ prábhūtī pūruṣatvátā |
4.54.3c devéṣu ca savitarmā́nuṣeṣu ca tváṁ no átra suvatādánāgasaḥ ||

ácittī | yát | cakṛmá | daívye | jáne | dīnaíḥ | dákṣaḥ | prá-bhūtī | puruṣatvátā |
devéṣu | ca | savitaḥ | mā́nuṣeṣu | ca | tvám | naḥ | átra | suvatāt | ánāgasaḥ ||4.54.3||

4.54.4a ná pramíye savitúrdaívyasya tádyáthā víśvaṁ bhúvanaṁ dhārayiṣyáti |
4.54.4c yátpṛthivyā́ várimannā́ svaṅgurírvárṣmandiváḥ suváti satyámasya tát ||

ná | pra-míye | savitúḥ | daívyasya | tát | yáthā | víśvam | bhúvanam | dhārayiṣyáti |
yát | pṛthivyā́ḥ | váriman | ā́ | su-aṅguríḥ | várṣman | diváḥ | suváti | satyám | asya | tát ||4.54.4||

4.54.5a índrajyeṣṭhānbṛhádbhyaḥ párvatebhyaḥ kṣáyām̐ ebhyaḥ suvasi pastyā̀vataḥ |
4.54.5c yáthāyathā patáyanto viyemirá evaívá tasthuḥ savitaḥ savā́ya te ||

índra-jyeṣṭhān | bṛhát-bhyaḥ | párvatebhyaḥ | kṣáyān | ebhyaḥ | suvasi | pastyà-vataḥ |
yáthā-yathā | patáyantaḥ | vi-yemiré | evá | evá | tasthuḥ | savitaríti | savā́ya | te ||4.54.5||

4.54.6a yé te tríráhantsavitaḥ savā́so divédive saúbhagamāsuvánti |
4.54.6c índro dyā́vāpṛthivī́ síndhuradbhírādityaírno áditiḥ śárma yaṁsat ||

yé | te | tríḥ | áhan | savitaríti | savā́saḥ | divé-dive | saúbhagam | ā-suvánti |
índraḥ | dyā́vāpṛthivī́ íti | síndhuḥ | at-bhíḥ | ādityaíḥ | naḥ | áditiḥ | śárma | yaṁsat ||4.54.6||


4.55.1a kó vastrātā́ vasavaḥ kó varūtā́ dyā́vābhūmī adite trā́sīthāṁ naḥ |
4.55.1c sáhīyaso varuṇa mitra mártātkó vo'dhvaré várivo dhāti devāḥ ||

káḥ | vaḥ | trātā́ | vasavaḥ | káḥ | varūtā́ | dyā́vābhūmī íti | adite | trā́sīthām | naḥ |
sáhīyasaḥ | varuṇa | mitra | mártāt | káḥ | vaḥ | adhvaré | várivaḥ | dhāti | devāḥ ||4.55.1||

4.55.2a prá yé dhā́māni pūrvyā́ṇyárcānví yáducchā́nviyotā́ro ámūrāḥ |
4.55.2c vidhātā́ro ví té dadhurájasrā ṛtádhītayo rurucanta dasmā́ḥ ||

prá | yé | dhā́māni | pūrvyā́ṇi | árcān | ví | yát | ucchā́n | vi-yotā́raḥ | ámūrāḥ |
vi-dhātā́raḥ | ví | té | dadhuḥ | ájasrāḥ | ṛtá-dhītayaḥ | rurucanta | dasmā́ḥ ||4.55.2||

4.55.3a prá pastyā̀máditiṁ síndhumarkaíḥ svastímīḻe sakhyā́ya devī́m |
4.55.3c ubhé yáthā no áhanī nipā́ta uṣā́sānáktā karatāmádabdhe ||

prá | pastyā̀m | áditim | síndhum | arkaíḥ | svastím | īḻe | sakhyā́ya | devī́m |
ubhé íti | yáthā | naḥ | áhanī íti | ni-pā́taḥ | uṣásānáktā | karatām | ádabdhe íti ||4.55.3||

4.55.4a vyàryamā́ váruṇaśceti pánthāmiṣáspátiḥ suvitáṁ gātúmagníḥ |
4.55.4c índrāviṣṇū nṛvádu ṣú stávānā śárma no yantamámavadvárūtham ||

ví | aryamā́ | váruṇaḥ | ceti | pánthām | iṣáḥ | pátiḥ | suvitám | gātúm | agníḥ |
índrāviṣṇū íti | nṛ-vát | ūm̐ íti | sú | stávānā | śárma | naḥ | yantam | áma-vat | várūtham ||4.55.4||

4.55.5a ā́ párvatasya marútāmávāṁsi devásya trātúravri bhágasya |
4.55.5c pā́tpátirjányādáṁhaso no mitró mitríyādutá na uruṣyet ||

ā́ | párvatasya | marútām | ávāṁsi | devásya | trātúḥ | avri | bhágasya |
pā́t | pátiḥ | jányāt | áṁhasaḥ | naḥ | mitráḥ | mitríyāt | utá | naḥ | uruṣyet ||4.55.5||

4.55.6a nū́ rodasī áhinā budhnyèna stuvītá devī ápyebhiriṣṭaíḥ |
4.55.6c samudráṁ ná saṁcáraṇe saniṣyávo gharmásvaraso nadyò ápa vran ||

nú | rodasī íti | áhinā | budhnyèna | stuvītá | devī íti | ápyebhiḥ | iṣṭaíḥ |
samudrám | ná | sam-cáraṇe | saniṣyávaḥ | gharmá-svarasaḥ | nadyàḥ | ápa | vran ||4.55.6||

4.55.7a devaírno devyáditirní pātu devástrātā́ trāyatāmáprayucchan |
4.55.7c nahí mitrásya váruṇasya dhāsímárhāmasi pramíyaṁ sā́nvagnéḥ ||

devaíḥ | naḥ | devī́ | áditiḥ | ní | pātu | deváḥ | trātā́ | trāyatām | ápra-yucchan |
nahí | mitrásya | váruṇasya | dhāsím | árhāmasi | pra-míyam | sā́nu | agnéḥ ||4.55.7||

4.55.8a agnírīśe vasavyàsyāgnírmaháḥ saúbhagasya |
4.55.8c tā́nyasmábhyaṁ rāsate ||

agníḥ | īśe | vasavyàsya | agníḥ | maháḥ | saúbhagasya |
tā́ni | asmábhyam | rāsate ||4.55.8||

4.55.9a úṣo maghonyā́ vaha sū́nṛte vā́ryā purú |
4.55.9c asmábhyaṁ vājinīvati ||

úṣaḥ | maghoni | ā́ | vaha | sū́nṛte | vā́ryā | purú |
asmábhyam | vājinī-vati ||4.55.9||

4.55.10a tátsú naḥ savitā́ bhágo váruṇo mitró aryamā́ |
4.55.10c índro no rā́dhasā́ gamat ||

tát | sú | naḥ | savitā́ | bhágaḥ | váruṇaḥ | mitráḥ | aryamā́ |
índraḥ | naḥ | rā́dhasā | ā́ | gamat ||4.55.10||


4.56.1a mahī́ dyā́vāpṛthivī́ ihá jyéṣṭhe rucā́ bhavatāṁ śucáyadbhirarkaíḥ |
4.56.1c yátsīṁ váriṣṭhe bṛhatī́ viminvánruváddhokṣā́ paprathānébhirévaiḥ ||

mahī́ íti | dyā́vāpṛthivī́ íti | ihá | jyéṣṭhe íti | rucā́ | bhavatām | śucáyat-bhiḥ | arkaíḥ |
yát | sīm | váriṣṭhe íti | bṛhatī́ íti | vi-minván | ruvát | ha | ukṣā́ | paprathānébhiḥ | évaiḥ ||4.56.1||

4.56.2a devī́ devébhiryajaté yájatrairáminatī tasthaturukṣámāṇe |
4.56.2c ṛtā́varī adrúhā deváputre yajñásya netrī́ śucáyadbhirarkaíḥ ||

devī́ íti | devébhiḥ | yajaté íti | yájatraiḥ | áminatī íti | tasthatuḥ | ukṣámāṇe íti |
ṛtávarī ítyṛtá-varī | adrúhā | deváputre íti devá-putre | yajñásya | netrī́ íti | śucáyat-bhiḥ | arkaíḥ ||4.56.2||

4.56.3a sá ítsvápā bhúvaneṣvāsa yá imé dyā́vāpṛthivī́ jajā́na |
4.56.3c urvī́ gabhīré rájasī suméke avaṁśé dhī́raḥ śácyā sámairat ||

sáḥ | ít | su-ápāḥ | bhúvaneṣu | āsa | yáḥ | imé íti | dyā́vāpṛthivī́ íti | jajā́na |
urvī́ íti | gabhīré íti | rájasī íti | suméke íti su-méke | avaṁśé | dhī́raḥ | śácyā | sám | airat ||4.56.3||

4.56.4a nū́ rodasī bṛhádbhirno várūthaiḥ pátnīvadbhiriṣáyantī sajóṣāḥ |
4.56.4c urūcī́ víśve yajaté ní pātaṁ dhiyā́ syāma rathyàḥ sadāsā́ḥ ||

nú | rodasī íti | bṛhát-bhiḥ | naḥ | várūthaiḥ | pátnīvat-bhiḥ | iṣáyantī íti | sa-jóṣāḥ |
urūcī́ íti | víśve íti | yājaté íti | ní | pātam | dhiyā́ | syāma | rathyàḥ | sadā-sā́ḥ ||4.56.4||

4.56.5a prá vāṁ máhi dyávī abhyúpastutiṁ bharāmahe |
4.56.5c śúcī úpa práśastaye ||

prá | vām | máhi | dyávī íti | abhí | úpa-stutim | bharāmahe |
śúcī íti | úpa | prá-śastaye ||4.56.5||

4.56.6a punāné tanvā̀ mitháḥ svéna dákṣeṇa rājathaḥ |
4.56.6c ūhyā́the sanā́dṛtám ||

punāné íti | tanvā̀ | mitháḥ | svéna | dákṣeṇa | rājathaḥ |
ūhyā́the íti | sanā́t | ṛtám ||4.56.6||

4.56.7a mahī́ mitrásya sādhathastárantī pípratī ṛtám |
4.56.7c pári yajñáṁ ní ṣedathuḥ ||

mahī́ íti | mitrásya | sādhathaḥ | tárantī íti | pípratī íti | ṛtám |
pári | yajñám | ní | sedathuḥ ||4.56.7||


4.57.1a kṣétrasya pátinā vayáṁ hiténeva jayāmasi |
4.57.1c gā́máśvaṁ poṣayitnvā́ sá no mṛḻātīdṛ́śe ||

kṣétrasya | pátinā | vayám | hiténa-iva | jayāmasi |
gā́m | áśvam | poṣayitnú | ā́ | sáḥ | naḥ | mṛḻāti | īdṛ́śe ||4.57.1||

4.57.2a kṣétrasya pate mádhumantamūrmíṁ dhenúriva páyo asmā́su dhukṣva |
4.57.2c madhuścútaṁ ghṛtámiva súpūtamṛtásya naḥ pátayo mṛḻayantu ||

kṣétrasya | pate | mádhu-mantam | ūrmím | dhenúḥ-iva | páyaḥ | asmā́su | dhukṣva |
madhu-ścútam | ghṛtám-iva | sú-pūtam | ṛtásya | naḥ | pátayaḥ | mṛḻayantu ||4.57.2||

4.57.3a mádhumatīróṣadhīrdyā́va ā́po mádhumanno bhavatvantárikṣam |
4.57.3c kṣétrasya pátirmádhumānno astváriṣyanto ánvenaṁ carema ||

mádhu-matīḥ | óṣadhīḥ | dyā́vaḥ | ā́paḥ | mádhu-mat | naḥ | bhavatu | antárikṣam |
kṣétrasya | pátiḥ | mádhu-mān | naḥ | astu | áriṣyantaḥ | ánu | enam | carema ||4.57.3||

4.57.4a śunáṁ vāhā́ḥ śunáṁ náraḥ śunáṁ kṛṣatu lā́ṅgalam |
4.57.4c śunáṁ varatrā́ badhyantāṁ śunámáṣṭrāmúdiṅgaya ||

śunám | vāhā́ḥ | śunám | náraḥ | śunám | kṛṣatu | lā́ṅgalam |
śunám | varatrā́ḥ | badhyantām | śunám | áṣṭrām | út | iṅgaya ||4.57.4||

4.57.5a śúnāsīrāvimā́ṁ vā́caṁ juṣethāṁ yáddiví cakráthuḥ páyaḥ |
4.57.5c ténemā́múpa siñcatam ||

śúnāsīrau | imā́m | vā́cam | juṣethām | yát | diví | cakráthuḥ | páyaḥ |
téna | imā́m | úpa | siñcatam ||4.57.5||

4.57.6a arvā́cī subhage bhava sī́te vándāmahe tvā |
4.57.6c yáthā naḥ subhágā́sasi yáthā naḥ suphálā́sasi ||

arvā́cī | su-bhage | bhava | sī́te | vándāmahe | tvā |
yáthā | naḥ | su-bhágā | ásasi | yáthā | naḥ | su-phálā | ásasi ||4.57.6||

4.57.7a índraḥ sī́tāṁ ní gṛhṇātu tā́ṁ pūṣā́nu yacchatu |
4.57.7c sā́ naḥ páyasvatī duhāmúttarāmuttarāṁ sámām ||

índraḥ | sī́tām | ní | gṛhṇātu | tā́m | pūṣā́ | ánu | yacchatu |
sā́ | naḥ | páyasvatī | duhām | úttarām-uttarām | sámām ||4.57.7||

4.57.8a śunáṁ naḥ phā́lā ví kṛṣantu bhū́miṁ śunáṁ kīnā́śā abhí yantu vāhaíḥ |
4.57.8c śunáṁ parjányo mádhunā páyobhiḥ śúnāsīrā śunámasmā́su dhattam ||

śunám | naḥ | phā́lāḥ | ví | kṛṣantu | bhū́mim | śunám | kīnā́śāḥ | abhí | yantu | vāhaíḥ |
śunám | parjányaḥ | mádhunā | páyaḥ-bhiḥ | śúnāsīrā | śunám | asmā́su | dhattam ||4.57.8||


4.58.1a samudrā́dūrmírmádhumām̐ údāradúpāṁśúnā sámamṛtatvámānaṭ |
4.58.1c ghṛtásya nā́ma gúhyaṁ yádásti jihvā́ devā́nāmamṛ́tasya nā́bhiḥ ||

samudrā́t | ūrmíḥ | mádhu-mān | út | ārat | úpa | aṁśúnā | sám | amṛta-tvám | ānaṭ |
ghṛtásya | nā́ma | gúhyam | yát | ásti | jihvā́ | devā́nām | amṛ́tasya | nā́bhiḥ ||4.58.1||

4.58.2a vayáṁ nā́ma prá bravāmā ghṛtásyāsmínyajñé dhārayāmā námobhiḥ |
4.58.2c úpa brahmā́ śṛṇavacchasyámānaṁ cátuḥśṛṅgo'vamīdgaurá etát ||

vayám | nā́ma | prá | bravāma | ghṛtásya | asmín | yajñé | dhārayāma | námaḥ-bhiḥ |
úpa | brahmā́ | śṛṇavat | śasyámānam | cátuḥ-śṛṅgaḥ | avamīt | gauráḥ | etát ||4.58.2||

4.58.3a catvā́ri śṛ́ṅgā tráyo asya pā́dā dvé śīrṣé saptá hástāso asya |
4.58.3c trídhā baddhó vṛṣabhó roravīti mahó devó mártyām̐ ā́ viveśa ||

catvā́ri | śṛ́ṅgā | tráyaḥ | asya | pā́dāḥ | dvé íti | śīrṣé íti | saptá | hástāsaḥ | asya |
trídhā | baddháḥ | vṛṣabháḥ | roravīti | maháḥ | deváḥ | mártyān | ā́ | viveśa ||4.58.3||

4.58.4a trídhā hitáṁ paṇíbhirguhyámānaṁ gávi devā́so ghṛtámánvavindan |
4.58.4c índra ékaṁ sū́rya ékaṁ jajāna venā́dékaṁ svadháyā níṣṭatakṣuḥ ||

trídhā | hitám | paṇí-bhiḥ | guhyámānam | gávi | devā́saḥ | ghṛtám | ánu | avindan |
índraḥ | ékam | sū́ryaḥ | ékam | jajāna | venā́t | ékam | svadháyā | níḥ | tatakṣuḥ ||4.58.4||

4.58.5a etā́ arṣanti hṛ́dyātsamudrā́cchatávrajā ripúṇā nā́vacákṣe |
4.58.5c ghṛtásya dhā́rā abhí cākaśīmi hiraṇyáyo vetasó mádhya āsām ||

etā́ḥ | arṣanti | hṛ́dyāt | samudrā́t | śatá-vrajāḥ | ripúṇā | ná | ava-cákṣe |
ghṛtásya | dhā́rāḥ | abhí | cākaśīmi | hiraṇyáyaḥ | vetasáḥ | mádhye | āsām ||4.58.5||

4.58.6a samyáksravanti saríto ná dhénā antárhṛdā́ mánasā pūyámānāḥ |
4.58.6c eté arṣantyūrmáyo ghṛtásya mṛgā́ iva kṣipaṇórī́ṣamāṇāḥ ||

samyák | sravanti | sarítaḥ | ná | dhénāḥ | antáḥ | hṛdā́ | mánasā | pūyámānāḥ |
eté | arṣanti | ūrmáyaḥ | ghṛtásya | mṛgā́ḥ-iva | kṣipaṇóḥ | ī́ṣamāṇāḥ ||4.58.6||

4.58.7a síndhoriva prādhvané śūghanā́so vā́tapramiyaḥ patayanti yahvā́ḥ |
4.58.7c ghṛtásya dhā́rā aruṣó ná vājī́ kā́ṣṭhā bhindánnūrmíbhiḥ pínvamānaḥ ||

síndhoḥ-iva | pra-adhvané | śūghanā́saḥ | vā́ta-pramiyaḥ | patayanti | yahvā́ḥ |
ghṛtásya | dhā́rāḥ | aruṣáḥ | ná | vājī́ | kā́ṣṭhāḥ | bhindán | ūrmí-bhiḥ | pínvamānaḥ ||4.58.7||

4.58.8a abhí pravanta sámaneva yóṣāḥ kalyāṇyàḥ smáyamānāso agním |
4.58.8c ghṛtásya dhā́rāḥ samídho nasanta tā́ juṣāṇó haryati jātávedāḥ ||

abhí | pravanta | sámanā-iva | yóṣāḥ | kalyāṇyàḥ | smáyamānāsaḥ | agním |
ghṛtásya | dhā́rāḥ | sam-ídhaḥ | nasanta | tā́ḥ | juṣāṇáḥ | haryati | jātá-vedāḥ ||4.58.8||

4.58.9a kanyā̀ iva vahatúmétavā́ u añjyàñjānā́ abhí cākaśīmi |
4.58.9c yátra sómaḥ sūyáte yátra yajñó ghṛtásya dhā́rā abhí tátpavante ||

kanyā̀ḥ-iva | vahatúm | étavaí | ūm̐ íti | añjí | añjānā́ḥ | abhí | cākaśīmi |
yátra | sómaḥ | sūyáte | yátra | yajñáḥ | ghṛtásya | dhā́rāḥ | abhí | tát | pavante ||4.58.9||

4.58.10a abhyàrṣata suṣṭutíṁ gávyamājímasmā́su bhadrā́ dráviṇāni dhatta |
4.58.10c imáṁ yajñáṁ nayata devátā no ghṛtásya dhā́rā mádhumatpavante ||

abhí | arṣata | su-stutím | gávyam | ājím | asmā́su | bhadrā́ | dráviṇāni | dhatta |
imám | yajñám | nayata | devátā | naḥ | ghṛtásya | dhā́rāḥ | mádhu-mat | pavante ||4.58.10||

4.58.11a dhā́mante víśvaṁ bhúvanamádhi śritámantáḥ samudré hṛdyàntárā́yuṣi |
4.58.11c apā́mánīke samithé yá ā́bhṛtastámaśyāma mádhumantaṁ ta ūrmím ||

dhā́man | te | víśvam | bhúvanam | ádhi | śritám | antáríti | samudré | hṛdí | antáḥ | ā́yuṣi |
apā́m | ánīke | sam-ithé | yáḥ | ā́-bhṛtaḥ | tám | aśyāma | mádhu-mantam | te | ūrmím ||4.58.11||


5.1.1a ábodhyagníḥ samídhā jánānāṁ práti dhenúmivāyatī́muṣā́sam |
5.1.1c yahvā́ iva prá vayā́mujjíhānāḥ prá bhānávaḥ sisrate nā́kamáccha ||

ábodhi | agníḥ | sam-ídhā | jánānām | práti | dhenúm-iva | ā-yatī́m | uṣásam |
yahvā́ḥ-iva | prá | vayā́m | ut-jíhānāḥ | prá | bhānávaḥ | sisrate | nā́kam | áccha ||5.1.1||

5.1.2a ábodhi hótā yajáthāya devā́nūrdhvó agníḥ sumánāḥ prātárasthāt |
5.1.2c sámiddhasya rúśadadarśi pā́jo mahā́ndevástámaso níramoci ||

ábodhi | hótā | yajáthāya | devā́n | ūrdhváḥ | agníḥ | su-mánāḥ | prātáḥ | asthāt |
sám-iddhasya | rúśat | adarśi | pā́jaḥ | mahā́n | deváḥ | támasaḥ | níḥ | amoci ||5.1.2||

5.1.3a yádīṁ gaṇásya raśanā́májīgaḥ śúciraṅkte śúcibhirgóbhiragníḥ |
5.1.3c ā́ddákṣiṇā yujyate vājayántyuttānā́mūrdhvó adhayajjuhū́bhiḥ ||

yát | īm | gaṇásya | raśanā́m | ájīgaríti | śúciḥ | aṅkte | śúci-bhiḥ | góbhiḥ | agníḥ |
ā́t | dákṣiṇā | yujyate | vāja-yántī | uttānā́m | ūrdhváḥ | adhayat | juhū́bhiḥ ||5.1.3||

5.1.4a agnímácchā devayatā́ṁ mánāṁsi cákṣūṁṣīva sū́rye sáṁ caranti |
5.1.4c yádīṁ súvāte uṣásā vírūpe śvetó vājī́ jāyate ágre áhnām ||

agním | áccha | deva-yatā́m | mánāṁsi | cákṣūṁṣi-iva | sū́rye | sám | caranti |
yát | īm | súvāte íti | uṣásā | vírūpe íti ví-rūpe | śvetáḥ | vājī́ | jāyate | ágre | áhnām ||5.1.4||

5.1.5a jániṣṭa hí jényo ágre áhnāṁ hitó hitéṣvaruṣó váneṣu |
5.1.5c dámedame saptá rátnā dádhāno'gnírhótā ní ṣasādā yájīyān ||

jániṣṭa | hí | jényaḥ | ágre | áhnām | hitáḥ | hitéṣu | aruṣáḥ | váneṣu |
dáme-dame | saptá | rátnā | dádhānaḥ | agníḥ | hótā | ní | sasāda | yájīyān ||5.1.5||

5.1.6a agnírhótā nyàsīdadyájīyānupásthe mātúḥ surabhā́ u loké |
5.1.6c yúvā kavíḥ puruniṣṭhá ṛtā́vā dhartā́ kṛṣṭīnā́mutá mádhya iddháḥ ||

agníḥ | hótā | ní | asīdat | yájīyān | upá-sthe | mātúḥ | surabhaú | ūm̐ íti | loké |
yúvā | kavíḥ | puruniḥ-stháḥ | ṛtá-vā | dhartā́ | kṛṣṭīnā́m | utá | mádhye | iddháḥ ||5.1.6||

5.1.7a prá ṇú tyáṁ vípramadhvaréṣu sādhúmagníṁ hótāramīḻate námobhiḥ |
5.1.7c ā́ yástatā́na ródasī ṛténa nítyaṁ mṛjanti vājínaṁ ghṛténa ||

prá | nú | tyám | vípram | adhvaréṣu | sādhúm | agním | hótāram | īḻate | námaḥ-bhiḥ |
ā́ | yáḥ | tatā́na | ródasī íti | ṛténa | nítyam | mṛjanti | vājínam | ghṛténa ||5.1.7||

5.1.8a mārjālyò mṛjyate své dámūnāḥ kavipraśastó átithiḥ śivó naḥ |
5.1.8c sahásraśṛṅgo vṛṣabhástádojā víśvām̐ agne sáhasā prā́syanyā́n ||

mārjālyàḥ | mṛjyate | své | dámūnāḥ | kavi-praśastáḥ | átithiḥ | śiváḥ | naḥ |
sahásra-śṛṅgaḥ | vṛṣabháḥ | tát-ojāḥ | víśvān | agne | sáhasā | prá | asi | anyā́n ||5.1.8||

5.1.9a prá sadyó agne átyeṣyanyā́nāvíryásmai cā́rutamo babhū́tha |
5.1.9c īḻényo vapuṣyò vibhā́vā priyó viśā́mátithirmā́nuṣīṇām ||

prá | sadyáḥ | agne | áti | eṣi | anyā́n | āvíḥ | yásmai | cā́ru-tamaḥ | babhū́tha |
īḻényaḥ | vapuṣyàḥ | vibhā́-vā | priyáḥ | viśā́m | átithiḥ | mā́nuṣīṇām ||5.1.9||

5.1.10a túbhyaṁ bharanti kṣitáyo yaviṣṭha balímagne ántita ótá dūrā́t |
5.1.10c ā́ bhándiṣṭhasya sumatíṁ cikiddhi bṛhátte agne máhi śárma bhadrám ||

túbhyam | bharanti | kṣitáyaḥ | yaviṣṭha | balím | agne | ántitaḥ | ā́ | utá | dūrā́t |
ā́ | bhándiṣṭhasya | su-matím | cikiddhi | bṛhát | te | agne | máhi | śárma | bhadrám ||5.1.10||

5.1.11a ā́dyá ráthaṁ bhānumo bhānumántamágne tíṣṭha yajatébhiḥ sámantam |
5.1.11c vidvā́npathīnā́murvàntárikṣaméhá devā́nhavirádyāya vakṣi ||

ā́ | adyá | rátham | bhānu-maḥ | bhānu-mántam | ágne | tíṣṭha | yajatébhiḥ | sám-antam |
vidvā́n | pathīnā́m | urú | antárikṣam | ā́ | ihá | devā́n | haviḥ-ádyāya | vakṣi ||5.1.11||

5.1.12a ávocāma kaváye médhyāya váco vandā́ru vṛṣabhā́ya vṛ́ṣṇe |
5.1.12c gáviṣṭhiro námasā stómamagnaú divī̀va rukmámuruvyáñcamaśret ||

ávocāma | kaváye | médhyāya | vácaḥ | vandā́ru | vṛṣabhā́ya | vṛ́ṣṇe |
gáviṣṭhiraḥ | námasā | stómam | agnaú | diví-iva | rukmám | uru-vyáñcam | aśret ||5.1.12||


5.2.1a kumāráṁ mātā́ yuvatíḥ sámubdhaṁ gúhā bibharti ná dadāti pitré |
5.2.1c ánīkamasya ná minájjánāsaḥ puráḥ paśyanti níhitamarataú ||

kumārám | mātā́ | yuvatíḥ | sám-ubdham | gúhā | bibharti | ná | dadāti | pitré |
ánīkam | asya | ná | minát | jánāsaḥ | puráḥ | paśyanti | ní-hitam | arataú ||5.2.1||

5.2.2a kámetáṁ tváṁ yuvate kumāráṁ péṣī bibharṣi máhiṣī jajāna |
5.2.2c pūrvī́rhí gárbhaḥ śarádo vavárdhā́paśyaṁ jātáṁ yádásūta mātā́ ||

kám | etám | tvám | yuvate | kumārám | péṣī | bibharṣi | máhiṣī | jajāna |
pūrvī́ḥ | hí | gárbhaḥ | śarádaḥ | vavárdha | ápaśyam | jātám | yát | ásūta | mātā́ ||5.2.2||

5.2.3a híraṇyadantaṁ śúcivarṇamārā́tkṣétrādapaśyamā́yudhā mímānam |
5.2.3c dadānó asmā amṛ́taṁ vipṛ́kvatkíṁ mā́manindrā́ḥ kṛṇavannanukthā́ḥ ||

híraṇya-dantam | śúci-varṇam | ārā́t | kṣétrāt | apaśyam | ā́yudhā | mímānam |
dadānáḥ | asmai | amṛ́tam | vipṛ́kvat | kím | mā́m | anindrā́ḥ | kṛṇavan | anukthā́ḥ ||5.2.3||

5.2.4a kṣétrādapaśyaṁ sanutáścárantaṁ sumádyūtháṁ ná purú śóbhamānam |
5.2.4c ná tā́ agṛbhrannájaniṣṭa hí ṣáḥ páliknīrídyuvatáyo bhavanti ||

kṣétrāt | apaśyam | sanutáríti | cárantam | su-mát | yūthám | ná | purú | śóbhamānam |
ná | tā́ḥ | agṛbhran | ájaniṣṭa | hí | sáḥ | páliknīḥ | ít | yuvatáyaḥ | bhavanti ||5.2.4||

5.2.5a ké me maryakáṁ ví yavanta góbhirná yéṣāṁ gopā́ áraṇaścidā́sa |
5.2.5c yá īṁ jagṛbhúráva té sṛjantvā́jāti paśvá úpa naścikitvā́n ||

ké | me | maryakám | ví | yavanta | góbhiḥ | ná | yéṣām | gopā́ḥ | áraṇaḥ | cit | ā́sa |
yé | īm | jagṛbhúḥ | áva | té | sṛjantú | ā́ | ajāti | paśváḥ | úpa | naḥ | cikitvā́n ||5.2.5||

5.2.6a vasā́ṁ rā́jānaṁ vasatíṁ jánānāmárātayo ní dadhurmártyeṣu |
5.2.6c bráhmāṇyátreráva táṁ sṛjantu ninditā́ro níndyāso bhavantu ||

vasā́m | rā́jānam | vasatím | jánānām | árātayaḥ | ní | dadhuḥ | mártyeṣu |
bráhmāṇi | átreḥ | áva | tám | sṛjantu | ninditā́raḥ | níndyāsaḥ | bhavantu ||5.2.6||

5.2.7a śúnaścicchépaṁ níditaṁ sahásrādyū́pādamuñco áśamiṣṭa hí ṣáḥ |
5.2.7c evā́smádagne ví mumugdhi pā́śānhótaścikitva ihá tū́ niṣádya ||

śúnaḥ-śépam | cit | ní-ditam | sahásrāt | yū́pāt | amuñcaḥ | áśamiṣṭa | hí | sáḥ |
evá | asmát | agne | ví | mumugdhi | pā́sān | hótaríti | cikitvaḥ | ihá | tú | ni-sádya ||5.2.7||

5.2.8a hṛṇīyámāno ápa hí mádaíyeḥ prá me devā́nāṁ vratapā́ uvāca |
5.2.8c índro vidvā́m̐ ánu hí tvā cacákṣa ténāhámagne ánuśiṣṭa ā́gām ||

hṛṇīyámānaḥ | ápa | hí | mát | aíyeḥ | prá | me | devā́nām | vrata-pā́ḥ | uvāca |
índraḥ | vidvā́n | ánu | hí | tvā | cacákṣa | téna | ahám | agne | ánu-śiṣṭaḥ | ā́ | agām ||5.2.8||

5.2.9a ví jyótiṣā bṛhatā́ bhātyagnírāvírvíśvāni kṛṇute mahitvā́ |
5.2.9c prā́devīrmāyā́ḥ sahate durévāḥ śíśīte śṛ́ṅge rákṣase viníkṣe ||

ví | jyótiṣā | bṛhatā́ | bhāti | agníḥ | āvíḥ | víśvāni | kṛṇute | mahi-tvā́ |
prá | ádevīḥ | māyā́ḥ | sahate | duḥ-évāḥ | śíśīte | śṛ́ṅge íti | rákṣase | vi-níkṣe ||5.2.9||

5.2.10a utá svānā́so diví ṣantvagnéstigmā́yudhā rákṣase hántavā́ u |
5.2.10c máde cidasya prá rujanti bhā́mā ná varante paribā́dho ádevīḥ ||

utá | svānā́saḥ | diví | santu | agnéḥ | tigmá-āyudhāḥ | rákṣase | hántavaí | ūm̐ íti |
máde | cit | asya | prá | rujanti | bhā́māḥ | ná | varante | pari-bā́dhaḥ | ádevīḥ ||5.2.10||

5.2.11a etáṁ te stómaṁ tuvijāta vípro ráthaṁ ná dhī́raḥ svápā atakṣam |
5.2.11c yádī́dagne práti tváṁ deva háryāḥ svàrvatīrapá enā jayema ||

etám | te | stómam | tuvi-jāta | vípraḥ | rátham | ná | dhī́raḥ | su-ápāḥ | atakṣam |
yádi | ít | agne | práti | tvám | deva | háryāḥ | svàḥ-vatīḥ | apáḥ | ena | jayema ||5.2.11||

5.2.12a tuvigrī́vo vṛṣabhó vāvṛdhānò'śatrvàryáḥ sámajāti védaḥ |
5.2.12c ítīmámagnímamṛ́tā avocanbarhíṣmate mánave śárma yaṁsaddhavíṣmate mánave śárma yaṁsat ||

tuvi-grī́vaḥ | vṛṣabháḥ | vavṛdhānáḥ | aśatrú | aryáḥ | sám | ajāti | védaḥ |
íti | imám | agním | amṛ́tāḥ | avocan | barhíṣmate | mánave | śárma | yaṁsat | havíṣmate | mánave | śárma | yaṁsat ||5.2.12||


5.3.1a tvámagne váruṇo jā́yase yáttváṁ mitró bhavasi yátsámiddhaḥ |
5.3.1c tvé víśve sahasasputra devā́stvámíndro dāśúṣe mártyāya ||

tvám | agne | váruṇaḥ | jā́yase | yát | tvám | mitráḥ | bhavasi | yát | sám-iddhaḥ |
tvé íti | víśve | sahasaḥ | putra | devā́ḥ | tvám | índraḥ | dāśúṣe | mártyāya ||5.3.1||

5.3.2a tvámaryamā́ bhavasi yátkanī́nāṁ nā́ma svadhāvangúhyaṁ bibharṣi |
5.3.2c añjánti mitráṁ súdhitaṁ ná góbhiryáddámpatī sámanasā kṛṇóṣi ||

tvám | aryamā́ | bhavasi | yát | kanī́nām | nā́ma | svadhā-van | gúhyam | bibharṣi |
añjánti | mitrám | sú-dhitam | ná | góbhiḥ | yát | dáṁpatī íti dám-patī | sá-manasā | kṛṇóṣi ||5.3.2||

5.3.3a táva śriyé marúto marjayanta rúdra yátte jánima cā́ru citrám |
5.3.3c padáṁ yádvíṣṇorupamáṁ nidhā́yi téna pāsi gúhyaṁ nā́ma gónām ||

táva | śriyé | marútaḥ | marjayanta | rúdra | yát | te | jánima | cā́ru | citrám |
padám | yát | víṣṇoḥ | upa-mám | ni-dhā́yi | téna | pāsi | gúhyam | nā́ma | gónām ||5.3.3||

5.3.4a táva śriyā́ sudṛ́śo deva devā́ḥ purū́ dádhānā amṛ́taṁ sapanta |
5.3.4c hótāramagníṁ mánuṣo ní ṣedurdaśasyánta uśíjaḥ śáṁsamāyóḥ ||

táva | śriyā́ | su-dṛ́śaḥ | deva | devā́ḥ | purú | dádhānāḥ | amṛ́tam | sapanta |
hótāram | agním | mánuṣaḥ | ní | seduḥ | daśasyántaḥ | uśíjaḥ | śáṁsam | āyóḥ ||5.3.4||

5.3.5a ná tváddhótā pū́rvo agne yájīyānná kā́vyaiḥ paró asti svadhāvaḥ |
5.3.5c viśáśca yásyā átithirbhávāsi sá yajñéna vanavaddeva mártān ||

ná | tvát | hótā | pū́rvaḥ | agne | yájīyān | ná | kā́vyaiḥ | paráḥ | asti | svadhā-vaḥ |
viśáḥ | ca | yásyāḥ | átithiḥ | bhávāsi | sáḥ | yajñéna | vanavat | deva | mártān ||5.3.5||

5.3.6a vayámagne vanuyāma tvótā vasūyávo havíṣā búdhyamānāḥ |
5.3.6c vayáṁ samaryé vidátheṣváhnāṁ vayáṁ rāyā́ sahasasputra mártān ||

vayám | agne | vanuyāma | tvā́-ūtāḥ | vasu-yávaḥ | havíṣā | búdhyamānāḥ |
vayám | sa-maryé | vidátheṣu | áhnām | vayám | rāyā́ | sahasaḥ | putra | mártān ||5.3.6||

5.3.7a yó na ā́go abhyéno bhárātyádhī́daghámagháśaṁse dadhāta |
5.3.7c jahī́ cikitvo abhíśastimetā́mágne yó no marcáyati dvayéna ||

yáḥ | naḥ | ā́gaḥ | abhí | énaḥ | bhárāti | ádhi | ít | aghám | aghá-śaṁse | dadhāta |
jahí | cikitvaḥ | abhí-śastim | etā́m | ágne | yáḥ | naḥ | marcáyati | dvayéna ||5.3.7||

5.3.8a tvā́masyā́ vyúṣi deva pū́rve dūtáṁ kṛṇvānā́ ayajanta havyaíḥ |
5.3.8c saṁsthé yádagna ī́yase rayīṇā́ṁ devó mártairvásubhiridhyámānaḥ ||

tvā́m | asyā́ḥ | vi-úṣi | deva | pū́rve | dūtám | kṛṇvānā́ḥ | ayajanta | havyaíḥ |
sam-sthé | yát | agne | ī́yase | rayīṇā́m | deváḥ | mártaiḥ | vásu-bhiḥ | idhyámānaḥ ||5.3.8||

5.3.9a áva spṛdhi pitáraṁ yódhi vidvā́nputró yáste sahasaḥ sūna ūhé |
5.3.9c kadā́ cikitvo abhí cakṣase nó'gne kadā́m̐ ṛtacídyātayāse ||

áva | spṛdhi | pitáram | yódhi | vidvā́n | putráḥ | yáḥ | te | sahasaḥ | sūno íti | ūhé |
kadā́ | cikitvaḥ | abhí | cakṣase | naḥ | agne | kadā́ | ṛta-cít | yātayāse ||5.3.9||

5.3.10a bhū́ri nā́ma vándamāno dadhāti pitā́ vaso yádi tájjoṣáyāse |
5.3.10c kuvíddevásya sáhasā cakānáḥ sumnámagnírvanate vāvṛdhānáḥ ||

bhū́ri | nā́ma | vándamānaḥ | dadhāti | pitā́ | vaso íti | yádi | tát | joṣáyāse |
kuvít | devásya | sáhasā | cakānáḥ | sumnám | agníḥ | vanate | vavṛdhānáḥ ||5.3.10||

5.3.11a tvámaṅgá jaritā́raṁ yaviṣṭha víśvānyagne duritā́ti parṣi |
5.3.11c stenā́ adṛśranripávo jánāsó'jñātaketā vṛjinā́ abhūvan ||

tvám | aṅgá | jaritā́ram | yaviṣṭha | víśvāni | agne | duḥ-itā́ | áti | parṣí |
stenā́ḥ | adṛśran | ripávaḥ | jánāsaḥ | ájñāta-ketāḥ | vṛjinā́ḥ | abhūvan ||5.3.11||

5.3.12a imé yā́māsastvadrígabhūvanvásave vā tádídā́go avāci |
5.3.12c nā́hāyámagnírabhíśastaye no ná rī́ṣate vāvṛdhānáḥ párā dāt ||

imé | yā́māsaḥ | tvadrík | abhūvan | vásave | vā | tát | ít | ā́gaḥ | avāci |
ná | áha | ayám | agníḥ | abhí-śastaye | naḥ | ná | ríṣate | vavṛdhānáḥ | párā | dāt ||5.3.12||


5.4.1a tvā́magne vásupatiṁ vásūnāmabhí prá mande adhvaréṣu rājan |
5.4.1c tváyā vā́jaṁ vājayánto jayemābhí ṣyāma pṛtsutī́rmártyānām ||

tvā́m | agne | vásu-patim | vásūnām | abhí | prá | mande | adhvaréṣu | rājan |
tváyā | vā́jam | vāja-yántaḥ | jayema | abhí | syāma | pṛtsutī́ḥ | mártyānām ||5.4.1||

5.4.2a havyavā́ḻagnírajáraḥ pitā́ no vibhúrvibhā́vā sudṛ́śīko asmé |
5.4.2c sugārhapatyā́ḥ sámíṣo didīhyasmadryàksáṁ mimīhi śrávāṁsi ||

havya-vā́ṭ | agníḥ | ajáraḥ | pitā́ | naḥ | vi-bhúḥ | vibhā́-vā | su-dṛ́śīkaḥ | asmé íti |
su-gārhapatyā́ḥ | sám | íṣaḥ | didīhi | asmadryàk | sám | mimīhi | śrávāṁsi ||5.4.2||

5.4.3a viśā́ṁ kavíṁ viśpátiṁ mā́nuṣīṇāṁ śúciṁ pāvakáṁ ghṛtápṛṣṭhamagním |
5.4.3c ní hótāraṁ viśvavídaṁ dadhidhve sá devéṣu vanate vā́ryāṇi ||

viśā́m | kavím | viśpátim | mā́nuṣīṇām | śúcim | pāvakám | ghṛtá-pṛṣṭham | agním |
ní | hótāram | viśva-vídam | dadhidhve | sáḥ | devéṣu | vanate | vā́ryāṇi ||5.4.3||

5.4.4a juṣásvāgna íḻayā sajóṣā yátamāno raśmíbhiḥ sū́ryasya |
5.4.4c juṣásva naḥ samídhaṁ jātaveda ā́ ca devā́nhavirádyāya vakṣi ||

juṣásva | agne | íḻayā | sa-jóṣāḥ | yátamānaḥ | raśmí-bhiḥ | sū́ryasya |
juṣásva | naḥ | sam-ídham | jāta-vedaḥ | ā́ | ca | devā́n | haviḥ-ádyāya | vakṣi ||5.4.4||

5.4.5a júṣṭo dámūnā átithirduroṇá imáṁ no yajñámúpa yāhi vidvā́n |
5.4.5c víśvā agne abhiyújo vihátyā śatrūyatā́mā́ bharā bhójanāni ||

júṣṭaḥ | dámūnāḥ | átithiḥ | duroṇé | imám | naḥ | yajñám | úpa | yāhi | vidvā́n |
víśvāḥ | agne | abhi-yújaḥ | vi-hátya | śatru-yatā́m | ā́ | bhara | bhójanāni ||5.4.5||

5.4.6a vadhéna dásyuṁ prá hí cātáyasva váyaḥ kṛṇvānástanvè svā́yai |
5.4.6c píparṣi yátsahasasputra devā́ntsó agne pāhi nṛtama vā́je asmā́n ||

vedhéna | dásyum | prá | hí | cātáyasva | váyaḥ | kṛṇvānáḥ | tanvè | svā́yai |
píparṣi | yát | sahasaḥ | putra | devā́n | sáḥ | agne | pāhi | nṛ-tama | vā́je | asmā́n ||5.4.6||

5.4.7a vayáṁ te agna ukthaírvidhema vayáṁ havyaíḥ pāvaka bhadraśoce |
5.4.7c asmé rayíṁ viśvávāraṁ sáminvāsmé víśvāni dráviṇāni dhehi ||

vayám | te | agne | ukthaíḥ | vidhema | vayám | havyaíḥ | pāvaka | bhadra-śoce |
asmé íti | rayím | viśvá-vāram | sám | inva | asmé íti | víśvāni | dráviṇāni | dhehi ||5.4.7||

5.4.8a asmā́kamagne adhvaráṁ juṣasva sáhasaḥ sūno triṣadhastha havyám |
5.4.8c vayáṁ devéṣu sukṛ́taḥ syāma śármaṇā nastrivárūthena pāhi ||

asmā́kam | agne | adhvarám | juṣasva | sáhasaḥ | sūno íti | tri-sadhastha | havyám |
vayám | devéṣu | su-kṛ́taḥ | syāma | śármaṇā | naḥ | tri-várūthena | pāhi ||5.4.8||

5.4.9a víśvāni no durgáhā jātavedaḥ síndhuṁ ná nāvā́ duritā́ti parṣi |
5.4.9c ágne atrivánnámasā gṛṇānò'smā́kaṁ bodhyavitā́ tanū́nām ||

víśvāni | naḥ | duḥ-gáhā | jāta-vedaḥ | síndhum | ná | nāvā́ | duḥ-itā́ | áti | parṣi |
ágne | atri-vát | námasā | gṛṇānáḥ | asmā́kam | bodhi | avitā́ | tanū́nām ||5.4.9||

5.4.10a yástvā hṛdā́ kīríṇā mányamānó'martyaṁ mártyo jóhavīmi |
5.4.10c jā́tavedo yáśo asmā́su dhehi prajā́bhiragne amṛtatvámaśyām ||

yáḥ | tvā | hṛdā́ | kīríṇā | mányamānaḥ | ámartyam | mártyaḥ | jóhavīmi |
jā́ta-vedaḥ | yáśaḥ | asmā́su | dhehi | pra-jā́bhiḥ | agne | amṛta-tvám | aśyām ||5.4.10||

5.4.11a yásmai tváṁ sukṛ́te jātaveda u lokámagne kṛṇávaḥ syonám |
5.4.11c aśvínaṁ sá putríṇaṁ vīrávantaṁ gómantaṁ rayíṁ naśate svastí ||

yásmai | tvám | su-kṛ́te | jāta-vedaḥ | ūm̐ íti | lokám | agne | kṛṇávaḥ | syonám |
aśvínam | sáḥ | putríṇam | vīrá-vantam | gó-mantam | rayím | naśate | svastí ||5.4.11||


5.5.1a súsamiddhāya śocíṣe ghṛtáṁ tīvráṁ juhotana |
5.5.1c agnáye jātávedase ||

sú-samiddhāya | śocíṣe | ghṛtám | tīvrám | juhotana |
agnáye | jātá-vedase ||5.5.1||

5.5.2a nárāśáṁsaḥ suṣūdatīmáṁ yajñámádābhyaḥ |
5.5.2c kavírhí mádhuhastyaḥ ||

nárāśáṁsaḥ | susūdati | imám | yajñám | ádābhyaḥ |
kavíḥ | hí | mádhu-hastyaḥ ||5.5.2||

5.5.3a īḻitó agna ā́ vahéndraṁ citrámihá priyám |
5.5.3c sukhaí ráthebhirūtáye ||

īḻitáḥ | agne | ā́ | vaha | índram | citrám | ihá | priyám |
su-khaíḥ | ráthebhiḥ | ūtáye ||5.5.3||

5.5.4a ū́rṇamradā ví prathasvābhyàrkā́ anūṣata |
5.5.4c bhávā naḥ śubhra sātáye ||

ū́rṇa-mradāḥ | ví | prathasva | abhí | arkā́ḥ | anūṣata |
bháva | naḥ | śubhra | sātáye ||5.5.4||

5.5.5a dévīrdvāro ví śrayadhvaṁ suprāyaṇā́ na ūtáye |
5.5.5c prápra yajñáṁ pṛṇītana ||

dévīḥ | dvāraḥ | ví | śrayadhvam | supra-ayanā́ḥ | naḥ | ūtáye |
prá-pra | yajñám | pṛṇītana ||5.5.5||

5.5.6a suprátīke vayovṛ́dhā yahvī́ ṛtásya mātárā |
5.5.6c doṣā́muṣā́samīmahe ||

suprátīke íti su-prátīke | vayaḥ-vṛ́dhā | yahvī́ íti | ṛtásya | mātárā |
doṣā́m | uṣásam | īmahe ||5.5.6||

5.5.7a vā́tasya pátmannīḻitā́ daívyā hótārā mánuṣaḥ |
5.5.7c imáṁ no yajñámā́ gatam ||

vā́tasya | pátman | īḻitā́ | daívyā | hótārā | mánuṣaḥ |
imám | naḥ | yajñám | ā́ | gatam ||5.5.7||

5.5.8a íḻā sárasvatī mahī́ tisró devī́rmayobhúvaḥ |
5.5.8b barhíḥ sīdantvasrídhaḥ ||

íḻā | sárasvatī | mahī́ | tisráḥ | devī́ḥ | mayaḥ-bhúvaḥ |
barhíḥ | sīdantu | asrídhaḥ ||5.5.8||

5.5.9a śivástvaṣṭarihā́ gahi vibhúḥ póṣa utá tmánā |
5.5.9c yajñéyajñe na údava ||

śiváḥ | tvaṣṭaḥ | ihá | ā | gahi | vi-bhúḥ | póṣe | utá | tmánā |
yajñé-yajñe | naḥ | út | ava ||5.5.9||

5.5.10a yátra véttha vanaspate devā́nāṁ gúhyā nā́māni |
5.5.10c tátra havyā́ni gāmaya ||

yátra | véttha | vanaspate | devā́nām | gúhyā | nā́māni |
tátra | havyā́ni | gamaya ||5.5.10||

5.5.11a svā́hāgnáye váruṇāya svā́héndrāya marúdbhyaḥ |
5.5.11c svā́hā devébhyo havíḥ ||

svā́hā | agnáye | váruṇāya | svā́hā | índrāya | marút-bhyaḥ |
svā́hā | devébhyaḥ | havíḥ ||5.5.11||


5.6.1a agníṁ táṁ manye yó vásurástaṁ yáṁ yánti dhenávaḥ |
5.6.1c ástamárvanta āśávó'staṁ nítyāso vājína íṣaṁ stotṛ́bhya ā́ bhara ||

agním | tám | manye | yáḥ | vásuḥ | ástam | yám | yánti | dhenávaḥ |
ástam | árvantaḥ | āśávaḥ | ástam | nítyāsaḥ | vājínaḥ | íṣam | stotṛ́-bhyaḥ | ā́ | bhara ||5.6.1||

5.6.2a só agníryó vásurgṛṇé sáṁ yámāyánti dhenávaḥ |
5.6.2c sámárvanto raghudrúvaḥ sáṁ sujātā́saḥ sūráya íṣaṁ stotṛ́bhya ā́ bhara ||

sáḥ | agníḥ | yáḥ | vásuḥ | gṛṇé | sám | yám | ā-yánti | dhenávaḥ |
sám | árvantaḥ | raghu-drúvaḥ | sám | su-jātā́saḥ | sūráya | íṣam | stotṛ́-bhyaḥ | ā́ | bhara ||5.6.2||

5.6.3a agnírhí vājínaṁ viśé dádāti viśvácarṣaṇiḥ |
5.6.3c agnī́ rāyé svābhúvaṁ sá prītó yāti vā́ryamíṣaṁ stotṛ́bhya ā́ bhara ||

agníḥ | hí | vājínam | viśé | dádāti | viśvá-carṣaṇiḥ |
agníḥ | rāyé | su-ābhúvam | sáḥ | prītáḥ | yāti | vā́ryam | íṣam | stotṛ́-bhyaḥ | ā́ | bhara ||5.6.3||

5.6.4a ā́ te agna idhīmahi dyumántaṁ devājáram |
5.6.4c yáddha syā́ te pánīyasī samíddīdáyati dyávī́ṣaṁ stotṛ́bhya ā́ bhara ||

ā́ | te | agne | idhīmahi | dyu-mántam | deva | ajáram |
yát | ha | syā́ | te | pánīyasī | sam-ít | dīdáyati | dyávi | íṣam | stotṛ́-bhyaḥ | ā́ | bhara ||5.6.4||

5.6.5a ā́ te agna ṛcā́ havíḥ śúkrasya śociṣaspate |
5.6.5c súścandra dásma víśpate hávyavāṭtúbhyaṁ hūyata íṣaṁ stotṛ́bhya ā́ bhara ||

ā́ | te | agne | ṛcā́ | havíḥ | śúkrasya | śociṣaḥ | pate |
sú-candra | dásma | víśpate | hávya-vāṭ | túbhyam | hūyate | íṣam | stotṛ́-bhyaḥ | ā́ | bhara ||5.6.5||

5.6.6a pró tyé agnáyo'gníṣu víśvaṁ puṣyanti vā́ryam |
5.6.6c té hinvire tá invire tá iṣaṇyantyānuṣágíṣaṁ stotṛ́bhya ā́ bhara ||

pró íti | tyé | agnáyaḥ | agníṣu | víśvam | puṣyanti | vā́ryam |
té | hinvire | té | invire | té | iṣaṇyanti | ānuṣák | íṣam | stotṛ́-bhyaḥ | ā́ | bhara ||5.6.6||

5.6.7a táva tyé agne arcáyo máhi vrādhanta vājínaḥ |
5.6.7c yé pátvabhiḥ śaphā́nāṁ vrajā́ bhuránta gónāmíṣaṁ stotṛ́bhya ā́ bhara ||

táva | tyé | agne | arcáyaḥ | máhi | vrādhanta | vājínaḥ |
yé | pátva-bhiḥ | śaphā́nām | vrajā́ | bhuránta | gónām | íṣam | stotṛ́-bhyaḥ | ā́ | bhara ||5.6.7||

5.6.8a návā no agna ā́ bhara stotṛ́bhyaḥ sukṣitī́ríṣaḥ |
5.6.8c té syāma yá ānṛcústvā́dūtāso dámedama íṣaṁ stotṛ́bhya ā́ bhara ||

návāḥ | naḥ | agne | ā́ | bhara | stotṛ́-bhyaḥ | su-kṣitī́ḥ | íṣaḥ |
té | syāma | yé | ānṛcúḥ | tvā́-dūtāsaḥ | dáme-dame | íṣam | stotṛ́-bhyaḥ | ā́ | bhara ||5.6.8||

5.6.9a ubhé suścandra sarpíṣo dárvī śrīṇīṣa āsáni |
5.6.9c utó na útpupūryā ukthéṣu śavasaspata íṣaṁ stotṛ́bhya ā́ bhara ||

ubhé íti | su-candra | sarpíṣaḥ | dárvī íti | śrīṇīṣe | āsáni |
utó íti | naḥ | út | pupūryāḥ | ukthéṣu | śavasaḥ | pate | íṣam | stotṛ́-bhyaḥ | ā́ | bhara ||5.6.9||

5.6.10a evā́m̐ agnímajuryamurgīrbhíryajñébhirānuṣák |
5.6.10c dádhadasmé suvī́ryamutá tyádāśváśvyamíṣaṁ stotṛ́bhya ā́ bhara ||

evá | agním | ajuryamuḥ | gīḥ-bhíḥ | yajñébhiḥ | ānuṣák |
dádhat | asmé íti | su-vī́ryam | utá | tyát | āśu-áśvyam | íṣam | stotṛ́-bhyaḥ | ā́ | bhara ||5.6.10||


5.7.1a sákhāyaḥ sáṁ vaḥ samyáñcamíṣaṁ stómaṁ cāgnáye |
5.7.1c várṣiṣṭhāya kṣitīnā́mūrjó náptre sáhasvate ||

sákhāyaḥ | sám | vaḥ | samyáñcam | íṣam | stómam | ca | agnáye |
várṣiṣṭhāya | kṣitīnā́m | ūrjáḥ | náptre | sáhasvate ||5.7.1||

5.7.2a kútrā cidyásya sámṛtau raṇvā́ náro nṛṣádane |
5.7.2c árhantaścidyámindhaté saṁjanáyanti jantávaḥ ||

kútra | cit | yásya | sám-ṛtau | raṇvā́ḥ | náraḥ | nṛ-sádane |
árhantaḥ | cit | yám | indhaté | sam-janáyanti | jantávaḥ ||5.7.2||

5.7.3a sáṁ yádiṣó vánāmahe sáṁ havyā́ mā́nuṣāṇām |
5.7.3c utá dyumnásya śávasa ṛtásya raśmímā́ dade ||

sám | yát | iṣáḥ | vánāmahe | sám | havyā́ | mā́nuṣāṇām |
utá | dyumnásya | śávasā | ṛtásya | raśmím | ā́ | dade ||5.7.3||

5.7.4a sá smā kṛṇoti ketúmā́ náktaṁ ciddūrá ā́ saté |
5.7.4c pāvakó yádvánaspátīnprá smā minā́tyajáraḥ ||

sáḥ | sma | kṛṇoti | ketúm | ā́ | náktam | cit | dūré | ā́ | saté |
pāvakáḥ | yát | vánaspátīn | prá | sma | minā́ti | ajáraḥ ||5.7.4||

5.7.5a áva sma yásya véṣaṇe svédaṁ pathíṣu júhvati |
5.7.5c abhī́máha svájenyaṁ bhū́mā pṛṣṭhéva ruruhuḥ ||

áva | sma | yásya | véṣaṇe | svédam | pathíṣu | júhvati |
abhí | īm | áha | svá-jenyam | bhū́ma | pṛṣṭhā́-iva | ruruhuḥ ||5.7.5||

5.7.6a yáṁ mártyaḥ puruspṛ́haṁ vidádvíśvasya dhā́yase |
5.7.6c prá svā́danaṁ pitūnā́mástatātiṁ cidāyáve ||

yám | mártyaḥ | puru-spṛ́ham | vidát | víśvasya | dhā́yase |
prá | svā́danam | pitūnā́m | ásta-tātim | cit | āyáve ||5.7.6||

5.7.7a sá hí ṣmā dhánvā́kṣitaṁ dā́tā ná dā́tyā́ paśúḥ |
5.7.7c híriśmaśruḥ śúcidannṛbhúránibhṛṣṭataviṣiḥ ||

sáḥ | hí | sma | dhánva | ā́-kṣitam | dā́tā | ná | dā́ti | ā́ | paśúḥ |
híri-śmaśruḥ | śúci-dan | ṛbhúḥ | ánibhṛṣṭa-taviṣiḥ ||5.7.7||

5.7.8a śúciḥ ṣma yásmā atrivátprá svádhitīva rī́yate |
5.7.8c suṣū́rasūta mātā́ krāṇā́ yádānaśé bhágam ||

śúciḥ | sma | yásmai | atri-vát | prá | svádhitiḥ-iva | rī́yate |
su-sū́ḥ | asūta | mātā́ | krāṇā́ | yát | ānaśé | bhágam ||5.7.8||

5.7.9a ā́ yáste sarpirāsuté'gne śámásti dhā́yase |
5.7.9c aíṣu dyumnámutá śráva ā́ cittáṁ mártyeṣu dhāḥ ||

ā́ | yáḥ | te | sarpiḥ-āsute | ágne | śám | ásti | dhā́yase |
ā́ | eṣu | dyumnám | utá | śrávaḥ | ā́ | cittám | mártyeṣu | dhāḥ ||5.7.9||

5.7.10a íti cinmanyúmadhríjastvā́dātamā́ paśúṁ dade |
5.7.10c ā́dagne ápṛṇató'triḥ sāsahyāddásyūniṣáḥ sāsahyānnṝ́n ||

íti | cit | manyúm | adhríjaḥ | tvā́-dātam | ā́ | paśúm | dade |
ā́t | agne | ápṛṇataḥ | átriḥ | sasahyāt | dásyūn | iṣáḥ | sasahyāt | nṝ́n ||5.7.10||


5.8.1a tvā́magna ṛtāyávaḥ sámīdhire pratnáṁ pratnā́sa ūtáye sahaskṛta |
5.8.1c puruścandráṁ yajatáṁ viśvádhāyasaṁ dámūnasaṁ gṛhápatiṁ váreṇyam ||

tvā́m | agne | ṛta-yávaḥ | sám | īdhire | pratnám | pratnā́saḥ | ūtáye | sahaḥ-kṛta |
puru-candrám | yajatám | viśvá-dhāyasam | dámūnasam | gṛhá-patim | váreṇyam ||5.8.1||

5.8.2a tvā́magne átithiṁ pūrvyáṁ víśaḥ śocíṣkeśaṁ gṛhápatiṁ ní ṣedire |
5.8.2c bṛhátketuṁ pururū́paṁ dhanaspṛ́taṁ suśármāṇaṁ svávasaṁ jaradvíṣam ||

tvā́m | agne | átithim | pūrvyám | víśaḥ | śocíḥ-keśam | gṛhá-patim | ní | sedire |
bṛhát-ketum | puru-rū́pam | dhana-spṛ́tam | su-śármāṇam | su-ávasam | jarat-víṣam ||5.8.2||

5.8.3a tvā́magne mā́nuṣīrīḻate víśo hotrāvídaṁ víviciṁ ratnadhā́tamam |
5.8.3c gúhā sántaṁ subhaga viśvádarśataṁ tuviṣvaṇásaṁ suyájaṁ ghṛtaśríyam ||

tvā́m | agne | mā́nuṣīḥ | īḻate | víśaḥ | hotrā-vídam | vívicim | ratna-dhā́tamam |
gúhā | sántam | su-bhaga | viśvá-darśatam | tuvi-svaṇásam | su-yájam | ghṛta-śríyam ||5.8.3||

5.8.4a tvā́magne dharṇasíṁ viśvádhā vayáṁ gīrbhírgṛṇánto námasópa sedima |
5.8.4c sá no juṣasva samidhānó aṅgiro devó mártasya yaśásā sudītíbhiḥ ||

tvā́m | agne | dharṇasím | viśvádhā | vayám | gīḥ-bhíḥ | gṛṇántaḥ | námasā | úpa | sedima |
sáḥ | naḥ | juṣasva | sam-idhānáḥ | aṅgiraḥ | deváḥ | mártasya | yaśásā | sudītí-bhiḥ ||5.8.4||

5.8.5a tvámagne pururū́po viśéviśe váyo dadhāsi pratnáthā puruṣṭuta |
5.8.5c purū́ṇyánnā sáhasā ví rājasi tvíṣiḥ sā́ te titviṣāṇásya nā́dhṛ́ṣe ||

tvám | agne | puru-rū́paḥ | viśé-viśe | váyaḥ | dadhāsi | pratná-thā | puru-stuta |
purū́ṇi | ánnā | sáhasā | ví | rājasi | tvíṣiḥ | sā́ | te | titviṣāṇásya | ná | ā-dhṛ́ṣe ||5.8.5||

5.8.6a tvā́magne samidhānáṁ yaviṣṭhya devā́ dūtáṁ cakrire havyavā́hanam |
5.8.6c urujráyasaṁ ghṛtáyonimā́hutaṁ tveṣáṁ cákṣurdadhire codayánmati ||

tvā́m | agne | sam-idhānám | yaviṣṭhya | devā́ḥ | dūtám | cakrire | havya-vā́hanam |
uru-jráyasam | ghṛtá-yonim | ā́-hutam | tveṣám | cákṣuḥ | dadhire | codayát-mati ||5.8.6||

5.8.7a tvā́magne pradíva ā́hutaṁ ghṛtaíḥ sumnāyávaḥ suṣamídhā sámīdhire |
5.8.7c sá vāvṛdhāná óṣadhībhirukṣitò'bhí jráyāṁsi pā́rthivā ví tiṣṭhase ||

tvā́m | agne | pra-dívaḥ | ā́-hutam | ghṛtaíḥ | sumna-yávaḥ | su-samídhā | sám | īdhire |
sáḥ | vavṛdhānáḥ | óṣadhībhiḥ | ukṣitáḥ | abhí | jráyāṁsi | pā́rthivā | ví | tiṣṭhase ||5.8.7||


5.9.1a tvā́magne havíṣmanto deváṁ mártāsa īḻate |
5.9.1c mánye tvā jātávedasaṁ sá havyā́ vakṣyānuṣák ||

tvā́m | agne | havíṣmantaḥ | devám | mártāsaḥ | īḻate |
mánye | tvā | jātá-vedasam | sáḥ | havyā́ | vakṣi | ānuṣák ||5.9.1||

5.9.2a agnírhótā dā́svataḥ kṣáyasya vṛktábarhiṣaḥ |
5.9.2c sáṁ yajñā́saścáranti yáṁ sáṁ vā́jāsaḥ śravasyávaḥ ||

agníḥ | hótā | dā́svataḥ | kṣáyasya | vṛktá-barhiṣaḥ |
sám | yajñā́saḥ | cáranti | yám | sám | vā́jāsaḥ | śravasyávaḥ ||5.9.2||

5.9.3a utá sma yáṁ śíśuṁ yathā návaṁ jániṣṭāráṇī |
5.9.3c dhartā́raṁ mā́nuṣīṇāṁ viśā́magníṁ svadhvarám ||

utá | sma | yám | śíśum | yathā | návam | jániṣṭa | aráṇī íti |
dhartā́ram | mā́nuṣīṇām | viśā́m | agním | su-adhvarám ||5.9.3||

5.9.4a utá sma durgṛbhīyase putró ná hvāryā́ṇām |
5.9.4c purū́ yó dágdhā́si vánā́gne paśúrná yávase ||

utá | sma | duḥ-gṛbhīyase | putráḥ | ná | hvāryā́ṇām |
purú | yáḥ | dágdhā | ási | vánā | ágne | paśúḥ | ná | yávase ||5.9.4||

5.9.5a ádha sma yásyārcáyaḥ samyáksaṁyánti dhūmínaḥ |
5.9.5c yádīmáha tritó divyúpa dhmā́teva dhámati śíśīte dhmātárī yathā ||

ádha | sma | yásya | arcáyaḥ | samyák | sam-yánti | dhūmínaḥ |
yát | īm | áha | tritáḥ | diví | úpa | dhmā́tā-iva | dhámati | śíśīte | dhmātári | yathā ||5.9.5||

5.9.6a távāhámagna ūtíbhirmitrásya ca práśastibhiḥ |
5.9.6c dveṣoyúto ná duritā́ turyā́ma mártyānām ||

táva | ahám | agne | ūtí-bhiḥ | mitrásya | ca | práśasti-bhiḥ |
dveṣaḥ-yútaḥ | ná | duḥ-itā́ | turyā́ma | mártyānām ||5.9.6||

5.9.7a táṁ no agne abhī́ náro rayíṁ sahasva ā́ bhara |
5.9.7c sá kṣepayatsá poṣayadbhúvadvā́jasya sātáya utaídhi pṛtsú no vṛdhé ||

tám | naḥ | agne | abhí | náraḥ | rayím | sahasvaḥ | ā́ | bhara |
sáḥ | kṣepayat | sáḥ | poṣayat | bhúvat | vā́jasya | sātáye | utá | edhi | pṛtsú | naḥ | vṛdhé ||5.9.7||


5.10.1a ágna ójiṣṭhamā́ bhara dyumnámasmábhyamadhrigo |
5.10.1c prá no rāyā́ párīṇasā rátsi vā́jāya pánthām ||

ágne | ójiṣṭham | ā́ | bhara | dyumnám | asmábhyam | adhrigo ítyadhri-go |
prá | naḥ | rāyā́ | párīṇasā | rátsi | vā́jāya | pánthām ||5.10.1||

5.10.2a tváṁ no agne adbhuta krátvā dákṣasya maṁhánā |
5.10.2c tvé asuryàmā́ruhatkrāṇā́ mitró ná yajñíyaḥ ||

tvám | naḥ | agne | adbhuta | krátvā | dákṣasya | maṁhánā |
tvé íti | asuryàm | ā́ | aruhat | krāṇā́ | mitráḥ | ná | yajñíyaḥ ||5.10.2||

5.10.3a tváṁ no agna eṣāṁ gáyaṁ puṣṭíṁ ca vardhaya |
5.10.3c yé stómebhiḥ prá sūráyo náro maghā́nyānaśúḥ ||

tvám | naḥ | agne | eṣām | gáyam | puṣṭím | ca | vardhaya |
yé | stómebhiḥ | prá | sūráyaḥ | náraḥ | maghā́ni | ānaśúḥ ||5.10.3||

5.10.4a yé agne candra te gíraḥ śumbhántyáśvarādhasaḥ |
5.10.4c śúṣmebhiḥ śuṣmíṇo náro diváścidyéṣāṁ bṛhátsukīrtírbódhati tmánā ||

yé | agne | candra | te | gíraḥ | śumbhánti | áśva-rādhasaḥ |
śúṣmebhiḥ | śuṣmíṇaḥ | náraḥ | diváḥ | cit | yéṣām | bṛhát | su-kīrtíḥ | bódhati | tmánā ||5.10.4||

5.10.5a táva tyé agne arcáyo bhrā́janto yanti dhṛṣṇuyā́ |
5.10.5c párijmāno ná vidyútaḥ svānó rátho ná vājayúḥ ||

táva | tyé | agne | arcáyaḥ | bhrā́jantaḥ | yanti | dhṛṣṇu-yā́ |
pári-jmānaḥ | ná | vi-dyútaḥ | svānáḥ | ráthaḥ | ná | vāja-yúḥ ||5.10.5||

5.10.6a nū́ no agna ūtáye sabā́dhasaśca rātáye |
5.10.6c asmā́kāsaśca sūráyo víśvā ā́śāstarīṣáṇi ||

nú | naḥ | agne | ūtáye | sa-bā́dhasaḥ | ca | rātáye |
asmā́kāsaḥ | ca | sūráyaḥ | víśvāḥ | ā́śāḥ | tarīṣáṇi ||5.10.6||

5.10.7a tváṁ no agne aṅgiraḥ stutáḥ stávāna ā́ bhara |
5.10.7c hótarvibhvāsáhaṁ rayíṁ stotṛ́bhyaḥ stávase ca na utaídhi pṛtsú no vṛdhé ||

tvám | naḥ | agne | aṅgiraḥ | stutáḥ | stávānaḥ | ā́ | bhara |
hótaḥ | vibhva-sáham | rayím | stotṛ́-bhyaḥ | stávase | ca | naḥ | utá | edhi | pṛt-sú | naḥ | vṛdhé ||5.10.7||


5.11.1a jánasya gopā́ ajaniṣṭa jā́gṛviragníḥ sudákṣaḥ suvitā́ya návyase |
5.11.1c ghṛtápratīko bṛhatā́ divispṛ́śā dyumádví bhāti bharatébhyaḥ śúciḥ ||

jánasya | gopā́ḥ | ajaniṣṭa | jā́gṛviḥ | agníḥ | su-dákṣaḥ | suvitā́ya | návyase |
ghṛtá-pratīkaḥ | bṛhatā́ | divi-spṛ́śā | dyu-mát | ví | bhāti | bharatébhyaḥ | śúciḥ ||5.11.1||

5.11.2a yajñásya ketúṁ prathamáṁ puróhitamagníṁ nárastriṣadhasthé sámīdhire |
5.11.2c índreṇa devaíḥ saráthaṁ sá barhíṣi sī́danní hótā yajáthāya sukrátuḥ ||

yajñásya | ketúm | prathamám | puráḥ-hitam | agním | náraḥ | tri-sadhasthé | sám | īdhire |
índreṇa | devaíḥ | sa-rátham | sáḥ | barhíṣi | sī́dat | ní | hótā | yajáthāya | su-krátuḥ ||5.11.2||

5.11.3a ásammṛṣṭo jāyase mātróḥ śúcirmandráḥ kavírúdatiṣṭho vivásvataḥ |
5.11.3c ghṛténa tvāvardhayannagna āhuta dhūmáste ketúrabhavaddiví śritáḥ ||

ásam-mṛṣṭaḥ | jāyase | mātróḥ | śúciḥ | mandráḥ | kavíḥ | út | atiṣṭhaḥ | vivásvataḥ |
ghṛténa | tvā | avardhayan | agne | ā-huta | dhūmáḥ | te | ketúḥ | abhavat | diví | śritáḥ ||5.11.3||

5.11.4a agnírno yajñámúpa vetu sādhuyā́gníṁ náro ví bharante gṛhégṛhe |
5.11.4c agnírdūtó abhavaddhavyavā́hano'gníṁ vṛṇānā́ vṛṇate kavíkratum ||

agníḥ | naḥ | yajñám | úpa | vetu | sādhu-yā́ | agním | náraḥ | ví | bharante | gṛhé-gṛhe |
agníḥ | dūtáḥ | abhavat | havya-vā́hanaḥ | agním | vṛṇānā́ḥ | vṛṇate | kaví-kratum ||5.11.4||

5.11.5a túbhyedámagne mádhumattamaṁ vácastúbhyaṁ manīṣā́ iyámastu śáṁ hṛdé |
5.11.5c tvā́ṁ gíraḥ síndhumivāvánīrmahī́rā́ pṛṇanti śávasā vardháyanti ca ||

túbhya | idám | agne | mádhumat-tamam | vácaḥ | túbhyam | manīṣā́ | iyám | astu | śám | hṛdé |
tvā́m | gíraḥ | síndhum-iva | avánīḥ | mahī́ḥ | ā́ | pṛṇanti | śávasā | vardháyanti | ca ||5.11.5||

5.11.6a tvā́magne áṅgiraso gúhā hitámánvavindañchiśriyāṇáṁ vánevane |
5.11.6c sá jāyase mathyámānaḥ sáho maháttvā́māhuḥ sáhasasputrámaṅgiraḥ ||

tvā́m | agne | áṅgirasaḥ | gúhā | hitám | ánu | avindan | śiśriyāṇám | váne-vane |
sáḥ | jāyase | mathyámānaḥ | sáhaḥ | mahát | tvā́m | āhuḥ | sáhasaḥ | putrám | aṅgiraḥ ||5.11.6||


5.12.1a prā́gnáye bṛhaté yajñíyāya ṛtásya vṛ́ṣṇe ásurāya mánma |
5.12.1c ghṛtáṁ ná yajñá āsyè súpūtaṁ gíraṁ bhare vṛṣabhā́ya pratīcī́m ||

prá | agnáye | bṛhaté | yajñíyāya | ṛtásya | vṛ́ṣṇe | ásurāya | mánma |
ghṛtám | ná | yajñé | āsyè | sú-pūtam | gíram | bhare | vṛṣabhā́ya | pratīcī́m ||5.12.1||

5.12.2a ṛtáṁ cikitva ṛtámíccikiddhyṛtásya dhā́rā ánu tṛndhi pūrvī́ḥ |
5.12.2c nā́háṁ yātúṁ sáhasā ná dvayéna ṛtáṁ sapāmyaruṣásya vṛ́ṣṇaḥ ||

ṛtám | cikitvaḥ | ṛtám | ít | cikiddhi | ṛtásya | dhā́rāḥ | ánu | tṛndhi | pūrvī́ḥ |
ná | ahám | yātúm | sáhasā | ná | dvayéna | ṛtám | sapāmi | aruṣásya | vṛ́ṣṇaḥ ||5.12.2||

5.12.3a káyā no agna ṛtáyannṛténa bhúvo návedā ucáthasya návyaḥ |
5.12.3c védā me devá ṛtupā́ ṛtūnā́ṁ nā́háṁ pátiṁ sanitúrasyá rāyáḥ ||

káyā | naḥ | agne | ṛtáyan | ṛténa | bhúvaḥ | návedāḥ | ucáthasya | návyaḥ |
véda | me | deváḥ | ṛtu-pā́ḥ | ṛtūnā́m | ná | ahám | pátim | sanituḥ | asyá | rāyáḥ ||5.12.3||

5.12.4a ké te agne ripáve bándhanāsaḥ ké pāyávaḥ saniṣanta dyumántaḥ |
5.12.4c ké dhāsímagne ánṛtasya pānti ká ā́sato vácasaḥ santi gopā́ḥ ||

ké | te | agne | ripáve | bándhanāsaḥ | ké | pāyávaḥ | saniṣanta | dyu-mántaḥ |
ké | dhāsím | agne | ánṛtasya | pānti | ké | ásataḥ | vácasaḥ | santi | gopā́ḥ ||5.12.4||

5.12.5a sákhāyaste víṣuṇā agna eté śivā́saḥ sánto áśivā abhūvan |
5.12.5c ádhūrṣata svayámeté vácobhirṛjūyaté vṛjinā́ni bruvántaḥ ||

sákhāyaḥ | te | víṣuṇāḥ | agne | eté | śivā́saḥ | sántaḥ | áśivāḥ | abhūvan |
ádhūrṣata | svayám | eté | vácaḥ-bhiḥ | ṛju-yaté | vṛjinā́ni | bruvántaḥ ||5.12.5||

5.12.6a yáste agne námasā yajñámī́ṭṭa ṛtáṁ sá pātyaruṣásya vṛ́ṣṇaḥ |
5.12.6c tásya kṣáyaḥ pṛthúrā́ sādhúretu prasársrāṇasya náhuṣasya śéṣaḥ ||

yáḥ | te | agne | námasā | yajñám | ī́ṭṭe | ṛtám | sáḥ | pāti | aruṣásya | vṛ́ṣṇaḥ |
tásya | kṣáyaḥ | pṛthúḥ | ā́ | sādhúḥ | etu | pra-sársrāṇasya | náhuṣasya | śéṣaḥ ||5.12.6||


5.13.1a árcantastvā havāmahé'rcantaḥ sámidhīmahi |
5.13.1c ágne árcanta ūtáye ||

árcantaḥ | tvā | havāmahe | árcantaḥ | sám | idhīmahi |
ágne | árcantaḥ | ūtáye ||5.13.1||

5.13.2a agnéḥ stómaṁ manāmahe sidhrámadyá divispṛ́śaḥ |
5.13.2c devásya draviṇasyávaḥ ||

agnéḥ | stómam | manāmahe | sidhrám | adyá | divi-spṛ́śaḥ |
devásya | draviṇasyávaḥ ||5.13.2||

5.13.3a agnírjuṣata no gíro hótā yó mā́nuṣeṣvā́ |
5.13.3c sá yakṣaddaívyaṁ jánam ||

agníḥ | juṣata | naḥ | gíraḥ | hótā | yáḥ | mā́nuṣeṣu | ā́ |
sáḥ | yakṣat | daívyam | jánam ||5.13.3||

5.13.4a tvámagne sapráthā asi júṣṭo hótā váreṇyaḥ |
5.13.4c tváyā yajñáṁ ví tanvate ||

tvám | agne | sa-práthāḥ | asi | júṣṭaḥ | hótā | váreṇyaḥ |
tváyā | yajñám | ví | tanvate ||5.13.4||

5.13.5a tvā́magne vājasā́tamaṁ víprā vardhanti súṣṭutam |
5.13.5c sá no rāsva suvī́ryam ||

tvā́m | agne | vāja-sā́tamam | víprāḥ | vardhanti | sú-stutam |
sáḥ | naḥ | rāsva | su-vī́ryam ||5.13.5||

5.13.6a ágne nemírarā́m̐ iva devā́m̐stváṁ paribhū́rasi |
5.13.6c ā́ rā́dhaścitrámṛñjase ||

ágne | nemíḥ | arā́n-iva | devā́n | tvám | pari-bhū́ḥ | asi |
ā́ | rā́dhaḥ | citrám | ṛñjase ||5.13.6||


5.14.1a agníṁ stómena bodhaya samidhānó ámartyam |
5.14.1c havyā́ devéṣu no dadhat ||

agním | stómena | bodhaya | sam-idhānáḥ | ámartyam |
havyā́ | devéṣu | naḥ | dadhat ||5.14.1||

5.14.2a támadhvaréṣvīḻate deváṁ mártā ámartyam |
5.14.2c yájiṣṭhaṁ mā́nuṣe jáne ||

tám | adhvaréṣu | īḻate | devám | mártāḥ | ámartyam |
yájiṣṭham | mā́nuṣe | jáne ||5.14.2||

5.14.3a táṁ hí śáśvanta ī́ḻate srucā́ deváṁ ghṛtaścútā |
5.14.3c agníṁ havyā́ya vóḻhave ||

tám | hí | śáśvantaḥ | ī́ḻate | srucā́ | devám | ghṛta-ścútā |
agním | havyā́ya | vóḻhave ||5.14.3||

5.14.4a agnírjātó arocata ghnándásyūñjyótiṣā támaḥ |
5.14.4c ávindadgā́ apáḥ svàḥ ||

agníḥ | jātáḥ | arocata | ghnán | dásyūn | jyótiṣā | támaḥ |
ávindat | gā́ḥ | apáḥ | svà1ríti svàḥ ||5.14.4||

5.14.5a agnímīḻényaṁ kavíṁ ghṛtápṛṣṭhaṁ saparyata |
5.14.5c vétu me śṛṇávaddhávam ||

agním | īḻényam | kavím | ghṛtá-pṛṣṭham | saparyata |
vétu | me | śṛṇávat | hávam ||5.14.5||

5.14.6a agníṁ ghṛténa vāvṛdhuḥ stómebhirviśvácarṣaṇim |
5.14.6c svādhī́bhirvacasyúbhiḥ ||

agním | ghṛténa | vavṛdhuḥ | stómebhiḥ | viśvá-carṣaṇim |
su-ādhī́bhiḥ | vacasyú-bhiḥ ||5.14.6||


5.15.1a prá vedháse kaváye védyāya gíraṁ bhare yaśáse pūrvyā́ya |
5.15.1c ghṛtáprasatto ásuraḥ suśévo rāyó dhartā́ dharúṇo vásvo agníḥ ||

prá | vedháse | kaváye | védyāya | gíram | bhare | yaśáse | pūrvyā́ya |
ghṛtá-prasattaḥ | ásuraḥ | su-śévaḥ | rāyáḥ | dhartā́ | dharúṇaḥ | vásvaḥ | agníḥ ||5.15.1||

5.15.2a ṛténa ṛtáṁ dharúṇaṁ dhārayanta yajñásya śāké paramé vyòman |
5.15.2c divó dhármandharúṇe sedúṣo nṝ́ñjātaírájātām̐ abhí yé nanakṣúḥ ||

ṛténa | ṛtám | dharúṇam | dhārayanta | yajñásya | śoké | paramé | ví-oman |
diváḥ | dhárman | dharúṇe | sedúṣaḥ | nṝ́n | jātaíḥ | ájātān | abhí | yé | nanakṣúḥ ||5.15.2||

5.15.3a aṅhoyúvastanvàstanvate ví váyo mahádduṣṭáraṁ pūrvyā́ya |
5.15.3c sá saṁváto návajātastuturyātsiṅháṁ ná kruddhámabhítaḥ pári ṣṭhuḥ ||

aṁhaḥ-yúvaḥ | tanvàḥ | tanvate | ví | váyaḥ | mahát | dustáram | pūrvyā́ya |
sáḥ | sam-vátaḥ | náva-jātaḥ | tuturyāt | siṁhám | ná | kruddhám | abhítaḥ | pári | sthuḥ ||5.15.3||

5.15.4a mātéva yádbhárase paprathānó jánaṁjanaṁ dhā́yase cákṣase ca |
5.15.4c váyovayo jarase yáddádhānaḥ pári tmánā víṣurūpo jigāsi ||

mātā́-iva | yát | bhárase | paprathānáḥ | jánam-janam | dhā́yase | cákṣase | ca |
váyaḥ-vayaḥ | jarase | yát | dádhānaḥ | pári | tmánā | víṣu-rūpaḥ | jigāsi ||5.15.4||

5.15.5a vā́jo nú te śávasaspātvántamurúṁ dóghaṁ dharúṇaṁ deva rāyáḥ |
5.15.5c padáṁ ná tāyúrgúhā dádhāno mahó rāyé citáyannátrimaspaḥ ||

vā́jaḥ | nú | te | śávasaḥ | pātu | ántam | urúm | dógham | dharúṇam | deva | rāyáḥ |
padám | ná | tāyúḥ | gúhā | dádhānaḥ | maháḥ | rāyé | citáyan | átrim | asparítyaspaḥ ||5.15.5||


5.16.1a bṛhádváyo hí bhānávé'rcā devā́yāgnáye |
5.16.1c yáṁ mitráṁ ná práśastibhirmártāso dadhiré puráḥ ||

bṛhát | váyaḥ | hí | bhānáve | árca | devā́ya | agnáye |
yám | mitrám | ná | práśasti-bhiḥ | mártāsaḥ | dadhiré | puráḥ ||5.16.1||

5.16.2a sá hí dyúbhirjánānāṁ hótā dákṣasya bāhvóḥ |
5.16.2c ví havyámagnírānuṣágbhágo ná vā́ramṛṇvati ||

sáḥ | hí | dyú-bhiḥ | jánānām | hótā | dákṣasya | bāhvóḥ |
ví | havyám | agníḥ | ānuṣák | bhágaḥ | ná | vā́ram | ṛṇvati ||5.16.2||

5.16.3a asyá stóme maghónaḥ sakhyé vṛddháśociṣaḥ |
5.16.3c víśvā yásmintuviṣváṇi sámaryé śúṣmamādadhúḥ ||

asyá | stóme | maghónaḥ | sakhyé | vṛddhá-śociṣaḥ |
víśvā | yásmin | tuvi-sváṇi | sám | aryé | śúṣmam | ā-dadhúḥ ||5.16.3||

5.16.4a ádhā hyàgna eṣāṁ suvī́ryasya maṁhánā |
5.16.4c támídyahváṁ ná ródasī pári śrávo babhūvatuḥ ||

ádha | hí | agne | eṣām | su-vī́ryasya | maṁhánā |
tám | ít | yahvám | ná | ródasī íti | pári | śrávaḥ | babhūvatuḥ ||5.16.4||

5.16.5a nū́ na éhi vā́ryamágne gṛṇāná ā́ bhara |
5.16.5c yé vayáṁ yé ca sūráyaḥ svastí dhā́mahe sácotaídhi pṛtsú no vṛdhé ||

nú | naḥ | ā́ | ihi | vā́ryam | ágne | gṛṇānáḥ | ā́ | bhara |
yé | vayám | yé | ca | sūráyaḥ | svastí | dhā́mahe | sácā | utá | edhi | pṛt-sú | naḥ | vṛdhé ||5.16.5||


5.17.1a ā́ yajñaírdeva mártya itthā́ távyāṁsamūtáye |
5.17.1c agníṁ kṛté svadhvaré pūrúrīḻītā́vase ||

ā́ | yajñaíḥ | deva | mártyaḥ | itthā́ | távyāṁsam | ūtáye |
agním | kṛté | su-adhvaré | pūrúḥ | īḻīta | ávase ||5.17.1||

5.17.2a ásya hí sváyaśastara āsā́ vidharmanmányase |
5.17.2c táṁ nā́kaṁ citráśociṣaṁ mandráṁ paró manīṣáyā ||

ásya | hí | sváyaśaḥ-taraḥ | āsā́ | vi-dharman | mányase |
tám | nā́kam | citrá-śociṣam | mandrám | paráḥ | manīṣáyā ||5.17.2||

5.17.3a asyá vā́sā́ u arcíṣā yá ā́yukta tujā́ girā́ |
5.17.3c divó ná yásya rétasā bṛhácchócantyarcáyaḥ ||

asyá | vaí | asaú | ūm̐ íti | arcíṣā | yáḥ | áyukta | tujā́ | girā́ |
diváḥ | ná | yásya | rétasā | bṛhát | śócanti | arcáyaḥ ||5.17.3||

5.17.4a asyá krátvā vícetaso dasmásya vásu rátha ā́ |
5.17.4c ádhā víśvāsu hávyo'gnírvikṣú prá śasyate ||

asyá | krátvā | ví-cetasaḥ | dasmásya | vásu | ráthe | ā́ |
ádha | víśvāsu | hávyaḥ | agníḥ | vikṣú | prá | śasyate ||5.17.4||

5.17.5a nū́ na íddhí vā́ryamāsā́ sacanta sūráyaḥ |
5.17.5c ū́rjo napādabhíṣṭaye pāhí śagdhí svastáya utaídhi pṛtsú no vṛdhé ||

nú | naḥ | ít | hí | vā́ryam | āsā́ | sacanta | sūráyaḥ |
ū́rjaḥ | napāt | abhíṣṭaye | pāhí | śagdhí | svastáye | utá | edhi | pṛt-sú | naḥ | vṛdhé ||5.17.5||


5.18.1a prātáragníḥ purupriyó viśáḥ stavetā́tithiḥ |
5.18.1c víśvāni yó ámartyo havyā́ márteṣu ráṇyati ||

prātáḥ | agníḥ | puru-priyáḥ | viśáḥ | staveta | átithiḥ |
víśvāni | yáḥ | ámartyaḥ | havyā́ | márteṣu | ráṇyati ||5.18.1||

5.18.2a dvitā́ya mṛktávāhase svásya dákṣasya maṁhánā |
5.18.2c índuṁ sá dhatta ānuṣákstotā́ citte amartya ||

dvitā́ya | mṛktá-vāhase | svásya | dákṣasya | maṁhánā |
índum | sáḥ | dhatte | ānuṣák | stotā́ | cit | te | amartya ||5.18.2||

5.18.3a táṁ vo dīrghā́yuśociṣaṁ girā́ huve maghónām |
5.18.3c áriṣṭo yéṣāṁ rátho vyàśvadāvannī́yate ||

tám | vaḥ | dīrghā́yu-śociṣam | girā́ | huve | maghónām |
áriṣṭaḥ | yéṣām | ráthaḥ | ví | aśva-dāvan | ī́yate ||5.18.3||

5.18.4a citrā́ vā yéṣu dī́dhitirāsánnukthā́ pā́nti yé |
5.18.4b stīrṇáṁ barhíḥ svàrṇare śrávāṁsi dadhire pári ||

citrā́ | vā | yéṣu | dī́dhitiḥ | āsán | ukthā́ | pā́nti | yé |
stīrṇám | barhíḥ | svàḥ-nare | śrávāṁsi | dadhire | pári ||5.18.4||

5.18.5a yé me pañcāśátaṁ dadúráśvānāṁ sadhástuti |
5.18.5b dyumádagne máhi śrávo bṛhátkṛdhi maghónāṁ nṛvádamṛta nṛṇā́m ||

yé | me | pañcāśátam | dadúḥ | áśvānām | sadhá-stuti |
dyu-mát | agne | máhi | śrávaḥ | bṛhát | kṛdhi | maghónām | nṛ-vát | amṛta | nṛṇā́m ||5.18.5||


5.19.1a abhyàvasthā́ḥ prá jāyante prá vavrérvavríściketa |
5.19.1c upásthe mātúrví caṣṭe ||

abhí | ava-sthā́ḥ | prá | jāyante | prá | vavréḥ | vavríḥ | ciketa |
upá-sthe | mātúḥ | ví | caṣṭe ||5.19.1||

5.19.2a juhuré ví citáyantó'nimiṣaṁ nṛmṇáṁ pānti |
5.19.2c ā́ dṛḻhā́ṁ púraṁ viviśuḥ ||

juhuré | ví | citáyantaḥ | áni-miṣam | nṛmṇám | pānti |
ā́ | dṛḻhā́m | púram | viviśuḥ ||5.19.2||

5.19.3a ā́ śvaitreyásya jantávo dyumádvardhanta kṛṣṭáyaḥ |
5.19.3b niṣkágrīvo bṛháduktha enā́ mádhvā ná vājayúḥ ||

ā́ | śvaitreyásya | jantávaḥ | dyu-mát | vardhanta | kṛṣṭáyaḥ |
niṣká-grīvaḥ | bṛhát-ukthaḥ | enā́ | mádhvā | ná | vāja-yúḥ ||5.19.3||

5.19.4a priyáṁ dugdháṁ ná kā́myamájāmi jāmyóḥ sácā |
5.19.4c gharmó ná vā́jajaṭharó'dabdhaḥ śáśvato dábhaḥ ||

priyám | dugdhám | ná | kā́myam | ájāmi | jāmyóḥ | sácā |
gharmáḥ | ná | vā́ja-jaṭharaḥ | ádabdhaḥ | śáśvataḥ | dábhaḥ ||5.19.4||

5.19.5a krī́ḻanno raśma ā́ bhuvaḥ sáṁ bhásmanā vāyúnā vévidānaḥ |
5.19.5b tā́ asya sandhṛṣájo ná tigmā́ḥ súsaṁśitā vakṣyò vakṣaṇesthā́ḥ ||

krī́ḻan | naḥ | raśme | ā́ | bhuvaḥ | sám | bhásmanā | vāyúnā | vévidānaḥ |
tā́ḥ | asya | san | dhṛṣájaḥ | ná | tigmā́ḥ | sú-saṁśitāḥ | vakṣyàḥ | vakṣaṇe-sthā́ḥ ||5.19.5||


5.20.1a yámagne vājasātama tváṁ cinmányase rayím |
5.20.1c táṁ no gīrbhíḥ śravā́yyaṁ devatrā́ panayā yújam ||

yám | agne | vāja-sātama | tvám | cit | mányase | rayím |
tám | naḥ | gīḥ-bhíḥ | śravā́yyam | deva-trā́ | panaya | yújam ||5.20.1||

5.20.2a yé agne néráyanti te vṛddhā́ ugrásya śávasaḥ |
5.20.2b ápa dvéṣo ápa hváro'nyávratasya saścire ||

yé | agne | ná | īráyanti | te | vṛddhā́ḥ | ugrásya | śávasaḥ |
ápa | dvéṣaḥ | ápa | hváraḥ | anyá-vratasya | saścire ||5.20.2||

5.20.3a hótāraṁ tvā vṛṇīmahé'gne dákṣasya sā́dhanam |
5.20.3b yajñéṣu pūrvyáṁ girā́ práyasvanto havāmahe ||

hótāram | tvā | vṛṇīmahe | ágne | dákṣasya | sā́dhanam |
yajñéṣu | pūrvyám | girā́ | práyasvantaḥ | havāmahe ||5.20.3||

5.20.4a itthā́ yáthā ta ūtáye sáhasāvandivédive |
5.20.4b rāyá ṛtā́ya sukrato góbhiḥ ṣyāma sadhamā́do vīraíḥ syāma sadhamā́daḥ ||

itthā́ | yáthā | te | ūtáye | sáhasā-van | divé-dive |
rāyé | ṛtā́ya | sukrato íti su-krato | góbhiḥ | syāma | sadha-mā́daḥ | vīraíḥ | syāma | sadha-mā́daḥ ||5.20.4||


5.21.1a manuṣváttvā ní dhīmahi manuṣvátsámidhīmahi |
5.21.1c ágne manuṣvádaṅgiro devā́ndevayaté yaja ||

manuṣvát | tvā | ní | dhīmahi | manuṣvát | sám | idhīmahi |
ágne | manuṣvát | aṅgiraḥ | devā́n | deva-yaté | yaja ||5.21.1||

5.21.2a tváṁ hí mā́nuṣe jáné'gne súprīta idhyáse |
5.21.2c srúcastvā yantyānuṣáksújāta sárpirāsute ||

tvám | hí | mā́nuṣe | jáne | ágne | sú-prītaḥ | idhyáse |
srúcaḥ | tvā | yanti | ānuṣák | sú-jāta | sárpiḥ-āsute ||5.21.2||

5.21.3a tvā́ṁ víśve sajóṣaso devā́so dūtámakrata |
5.21.3b saparyántastvā kave yajñéṣu devámīḻate ||

tvā́m | víśve | sa-jóṣasaḥ | devā́saḥ | dūtám | akrata |
saparyántaḥ | tvā | kave | yajñéṣu | devám | īḻate ||5.21.3||

5.21.4a deváṁ vo devayajyáyāgnímīḻīta mártyaḥ |
5.21.4b sámiddhaḥ śukra dīdihyṛtásya yónimā́sadaḥ sasásya yónimā́sadaḥ ||

devám | vaḥ | deva-yajyáyā | agním | īḻīta | mártyaḥ |
sám-iddhaḥ | śukra | dīdihi | ṛtásya | yónim | ā́ | asadaḥ | sasásya | yónim | ā́ | asadaḥ ||5.21.4||


5.22.1a prá viśvasāmannatrivádárcā pāvakáśociṣe |
5.22.1c yó adhvaréṣvī́ḍyo hótā mandrátamo viśí ||

prá | viśva-sāman | atri-vát | árca | pāvaká-śociṣe |
yáḥ | adhvaréṣu | ī́ḍyaḥ | hótā | mandrá-tamaḥ | viśí ||5.22.1||

5.22.2a nyàgníṁ jātávedasaṁ dádhātā devámṛtvíjam |
5.22.2c prá yajñá etvānuṣágadyā́ devávyacastamaḥ ||

ní | agním | jātá-vedasam | dádhāta | devám | ṛtvíjam |
prá | yajñáḥ | etu | ānuṣák | adyá | devávyacaḥ-tamaḥ ||5.22.2||

5.22.3a cikitvínmanasaṁ tvā deváṁ mártāsa ūtáye |
5.22.3c váreṇyasya té'vasa iyānā́so amanmahi ||

cikitvít-manasam | tvā | devám | mártāsaḥ | ūtáye |
váreṇyasya | te | ávasaḥ | iyānā́saḥ | amanmahi ||5.22.3||

5.22.4a ágne cikiddhyàsyá na idáṁ vácaḥ sahasya |
5.22.4c táṁ tvā suśipra dampate stómairvardhantyátrayo gīrbhíḥ śumbhantyátrayaḥ ||

ágne | cikiddhí | asyá | naḥ | idám | vácaḥ | sahasya |
tám | tvā | su-śipra | dam-pate | stómaiḥ | vardhanti | átrayaḥ | gīḥ-bhíḥ | śumbhanti | átrayaḥ ||5.22.4||


5.23.1a ágne sáhantamā́ bhara dyumnásya prāsáhā rayím |
5.23.1c víśvā yáścarṣaṇī́rabhyā̀sā́ vā́jeṣu sāsáhat ||

ágne | sáhantam | ā́ | bhara | dyumnásya | pra-sáhā | rayím |
víśvāḥ | yáḥ | carṣaṇī́ḥ | abhí | āsā́ | vā́jeṣu | sasáhat ||5.23.1||

5.23.2a támagne pṛtanāṣáhaṁ rayíṁ sahasva ā́ bhara |
5.23.2b tváṁ hí satyó ádbhuto dātā́ vā́jasya gómataḥ ||

tám | agne | pṛtanā-sáham | rayím | sahasvaḥ | ā́ | bhara |
tvám | hí | satyáḥ | ádbhutaḥ | dātā́ | vā́jasya | gó-mataḥ ||5.23.2||

5.23.3a víśve hí tvā sajóṣaso jánāso vṛktábarhiṣaḥ |
5.23.3c hótāraṁ sádmasu priyáṁ vyánti vā́ryā purú ||

víśve | hí | tvā | sa-jóṣasaḥ | jánāsaḥ | vṛktá-barhiṣaḥ |
hótāram | sádma-su | priyám | vyánti | vā́ryā | purú ||5.23.3||

5.23.4a sá hí ṣmā viśvácarṣaṇirabhímāti sáho dadhé |
5.23.4b ágna eṣú kṣáyeṣvā́ revánnaḥ śukra dīdihi dyumátpāvaka dīdihi ||

sáḥ | hí | sma | viśvá-carṣaṇiḥ | abhí-māti | sáhaḥ | dadhé |
ágne | eṣú | kṣáyeṣu | ā́ | revát | naḥ | śukra | dīdihi | dyu-mát | pāvaka | dīdihi ||5.23.4||


5.24.1a ágne tváṁ no ántama utá trātā́ śivó bhavā varūthyàḥ ||

ágne | tvám | naḥ | ántamaḥ | utá | trātā́ | śiváḥ | bhava | varūthyàḥ ||5.24.1||

5.24.2a vásuragnírvásuśravā ácchā nakṣi dyumáttamaṁ rayíṁ dāḥ ||

vásuḥ | agníḥ | vásu-śravāḥ | áccha | nakṣi | dyumát-tamam | rayím | dāḥ ||5.24.2||

5.24.3a sá no bodhi śrudhī́ hávamuruṣyā́ ṇo aghāyatáḥ samasmāt ||

sáḥ | naḥ | bodhi | śrudhí | hávam | uruṣyá | naḥ | agha-yatáḥ | samasmāt ||5.24.3||

5.24.4a táṁ tvā śociṣṭha dīdivaḥ sumnā́ya nūnámīmahe sákhibhyaḥ ||

tám | tvā | śociṣṭha | dīdi-vaḥ | sumnā́ya | nūnám | īmahe | sákhi-bhyaḥ ||5.24.4||


5.25.1a ácchā vo agnímávase deváṁ gāsi sá no vásuḥ |
5.25.1c rā́satputrá ṛṣūṇā́mṛtā́vā parṣati dviṣáḥ ||

áccha | vaḥ | agním | ávase | devám | gāsi | sáḥ | naḥ | vásuḥ |
rā́sat | putráḥ | ṛṣūṇā́m | ṛtá-vā | parṣati | dviṣáḥ ||5.25.1||

5.25.2a sá hí satyó yáṁ pū́rve ciddevā́saścidyámīdhiré |
5.25.2c hótāraṁ mandrájihvamítsudītíbhirvibhā́vasum ||

sáḥ | hí | satyáḥ | yám | pū́rve | cit | devā́saḥ | cit | yám | īdhiré |
hótāram | mandrá-jihvam | ít | sudītí-bhiḥ | vibhā́-vasum ||5.25.2||

5.25.3a sá no dhītī́ váriṣṭhayā śréṣṭhayā ca sumatyā́ |
5.25.3c ágne rāyó didīhi naḥ suvṛktíbhirvareṇya ||

sáḥ | naḥ | dhītī́ | váriṣṭhayā | śréṣṭhayā | ca | su-matyā́ |
ágne | rāyáḥ | didīhi | naḥ | suvṛktí-bhiḥ | vareṇya ||5.25.3||

5.25.4a agnírdevéṣu rājatyagnírmárteṣvāviśán |
5.25.4c agnírno havyavā́hano'gníṁ dhībhíḥ saparyata ||

agníḥ | devéṣu | rājati | agníḥ | márteṣu | ā-viśán |
agníḥ | naḥ | havya-vā́hanaḥ | agním | dhībhíḥ | saparyata ||5.25.4||

5.25.5a agnístuvíśravastamaṁ tuvíbrahmāṇamuttamám |
5.25.5c atū́rtaṁ śrāvayátpatiṁ putráṁ dadāti dāśúṣe ||

agníḥ | tuvíśravaḥ-tamam | tuví-brahmāṇam | ut-tamám |
atū́rtam | śravayát-patim | putrám | dadāti | dāśúṣe ||5.25.5||

5.25.6a agnírdadāti sátpatiṁ sāsā́ha yó yudhā́ nṛ́bhiḥ |
5.25.6c agnírátyaṁ raghuṣyádaṁ jétāramáparājitam ||

agníḥ | dadāti | sát-patim | sasā́ha | yáḥ | yudhā́ | nṛ́-bhiḥ |
agníḥ | átyam | raghu-syádam | jétāram | áparā-jitam ||5.25.6||

5.25.7a yádvā́hiṣṭhaṁ tádagnáye bṛhádarca vibhāvaso |
5.25.7c máhiṣīva tvádrayístvádvā́jā údīrate ||

yát | vā́hiṣṭham | tát | agnáye | bṛhát | arca | vibhāvaso íti vibhā-vaso |
máhiṣī-iva | tvát | rayíḥ | tvát | vā́jāḥ | út | īrate ||5.25.7||

5.25.8a táva dyumánto arcáyo grā́vevocyate bṛhát |
5.25.8c utó te tanyatúryathā svānó arta tmánā diváḥ ||

táva | dyu-mántaḥ | arcáyaḥ | grā́vā-iva | ucyate | bṛhát |
utó íti | te | tanyatúḥ | yathā | svānáḥ | arta | tmánā | diváḥ ||5.25.8||

5.25.9a evā́m̐ agníṁ vasūyávaḥ sahasānáṁ vavandima |
5.25.9c sá no víśvā áti dvíṣaḥ párṣannāvéva sukrátuḥ ||

evá | agním | vasu-yávaḥ | sahasānám | vavandima |
sáḥ | naḥ | víśvāḥ | áti | dvíṣaḥ | párṣat | nāvā́-iva | su-krátuḥ ||5.25.9||


5.26.1a ágne pāvaka rocíṣā mandráyā deva jihváyā |
5.26.1c ā́ devā́nvakṣi yákṣi ca ||

ágne | pāvaka | rocíṣā | mandráyā | deva | jihváyā |
ā́ | devā́n | vakṣi | yákṣi | ca ||5.26.1||

5.26.2a táṁ tvā ghṛtasnavīmahe cítrabhāno svardṛ́śam |
5.26.2c devā́m̐ ā́ vītáye vaha ||

tám | tvā | ghṛtasno íti ghṛta-sno | īmahe | cítrabhāno íti cítra-bhāno | svaḥ-dṛ́śam |
devā́n | ā́ | vītáye | vaha ||5.26.2||

5.26.3a vītíhotraṁ tvā kave dyumántaṁ sámidhīmahi |
5.26.3c ágne bṛhántamadhvaré ||

vītí-hotram | tvā | kave | dyu-mántam | sám | idhīmahi |
ágne | bṛhántam | adhvaré ||5.26.3||

5.26.4a ágne víśvebhirā́ gahi devébhirhavyádātaye |
5.26.4b hótāraṁ tvā vṛṇīmahe ||

ágne | víśve-bhiḥ | ā́ | gahi | devébhiḥ | havyá-dātaye |
hótāram | tvā | vṛṇīmahe ||5.26.4||

5.26.5a yájamānāya sunvatá ā́gne suvī́ryaṁ vaha |
5.26.5c devaírā́ satsi barhíṣi ||

yájamānāya | sunvaté | ā́ | agne | su-vī́ryam | vaha |
devaíḥ | ā́ | satsi | barhíṣi ||5.26.5||

5.26.6a samidhānáḥ sahasrajidágne dhármāṇi puṣyasi |
5.26.6c devā́nāṁ dūtá ukthyàḥ ||

sam-idhānáḥ | sahasra-jit | ágne | dhármāṇi | puṣyasi |
devā́nām | dūtáḥ | ukthyàḥ ||5.26.6||

5.26.7a nyàgníṁ jātávedasaṁ hotravā́haṁ yáviṣṭhyam |
5.26.7c dádhātā devámṛtvíjam ||

ní | agním | jātá-vedasam | hotra-vā́ham | yáviṣṭhyam |
dádhāta | devám | ṛtvíjam ||5.26.7||

5.26.8a prá yajñá etvānuṣágadyā́ devávyacastamaḥ |
5.26.8c stṛṇītá barhírāsáde ||

prá | yajñáḥ | etu | ānuṣák | adyá | devávyacaḥ-tamaḥ |
stṛṇītá | barhíḥ | ā-sáde ||5.26.8||

5.26.9a édáṁ marúto aśvínā mitráḥ sīdantu váruṇaḥ |
5.26.9c devā́saḥ sárvayā viśā́ ||

ā́ | idám | marútaḥ | aśvínā | mitráḥ | sīdantu | váruṇaḥ |
devā́saḥ | sárvayā | viśā́ ||5.26.9||


5.27.1a ánasvantā sátpatirmāmahe me gā́vā cétiṣṭho ásuro maghónaḥ |
5.27.1c traivṛṣṇó agne daśábhiḥ sahásrairvaíśvānara tryàruṇaściketa ||

ánasvantā | sát-patiḥ | mamahe | me | gā́vā | cétiṣṭhaḥ | ásuraḥ | maghónaḥ |
traivṛṣṇáḥ | agne | daśá-bhiḥ | sahásraiḥ | vaíśvānara | trí-aruṇaḥ | ciketa ||5.27.1||

5.27.2a yó me śatā́ ca viṁśatíṁ ca gónāṁ hárī ca yuktā́ sudhúrā dádāti |
5.27.2c vaíśvānara súṣṭuto vāvṛdhānó'gne yáccha tryàruṇāya śárma ||

yáḥ | me | śatā́ | ca | viṁśatím | ca | gónām | hárī íti | ca | yuktā́ | su-dhúrā | dádāti |
vaíśvānara | sú-stutaḥ | vavṛdhānáḥ | ágne | yáccha | trí-aruṇāya | śárma ||5.27.2||

5.27.3a evā́ te agne sumatíṁ cakānó náviṣṭhāya navamáṁ trasádasyuḥ |
5.27.3c yó me gírastuvijātásya pūrvī́ryukténābhí tryàruṇo gṛṇā́ti ||

evá | te | agne | su-matím | cakānáḥ | náviṣṭhāya | navamám | trasádasyuḥ |
yáḥ | me | gíraḥ | tuvi-jātásya | pūrvī́ḥ | yukténa | abhí | trí-aruṇaḥ | gṛṇā́ti ||5.27.3||

5.27.4a yó ma íti pravócatyáśvamedhāya sūráye |
5.27.4b dádadṛcā́ saníṁ yaté dádanmedhā́mṛtāyaté ||

yáḥ | me | íti | pra-vócati | áśva-medhāya | sūráye |
dádat | ṛcā́ | saním | yaté | dádat | medhā́m | ṛta-yaté ||5.27.4||

5.27.5a yásya mā paruṣā́ḥ śatámuddharṣáyantyukṣáṇaḥ |
5.27.5c áśvamedhasya dā́nāḥ sómā iva tryā̀śiraḥ ||

yásya | mā | paruṣā́ḥ | śatám | ut-harṣáyanti | ukṣáṇaḥ |
áśva-medhasya | dā́nāḥ | sómāḥ-iva | trí-āśiraḥ ||5.27.5||

5.27.6a índrāgnī śatadā́vnyáśvamedhe suvī́ryam |
5.27.6c kṣatráṁ dhārayataṁ bṛháddiví sū́ryamivājáram ||

índrāgnī íti | śata-dā́vni | áśva-medhe | su-vī́ryam |
kṣatrám | dhārayatam | bṛhát | diví | sū́ryam-iva | ajáram ||5.27.6||


5.28.1a sámiddho agnírdiví śocíraśretpratyáṅṅuṣásamurviyā́ ví bhāti |
5.28.1c éti prā́cī viśvávārā námobhirdevā́m̐ ī́ḻānā havíṣā ghṛtā́cī ||

sám-iddhaḥ | agníḥ | diví | śocíḥ | aśret | pratyáṅ | uṣásam | urviyā́ | ví | bhāti |
éti | prā́cī | viśvá-vārā | námaḥ-bhiḥ | devā́n | ī́ḻānā | havíṣā | ghṛtā́cī ||5.28.1||

5.28.2a samidhyámāno amṛ́tasya rājasi havíṣkṛṇvántaṁ sacase svastáye |
5.28.2c víśvaṁ sá dhatte dráviṇaṁ yámínvasyātithyámagne ní ca dhatta ítpuráḥ ||

sam-idhyámānaḥ | amṛ́tasya | rājasi | havíḥ | kṛṇvántam | sacase | svastáye |
víśvam | sáḥ | dhatte | dráviṇam | yám | ínvasi | ātithyám | agne | ní | ca | dhatte | ít | puráḥ ||5.28.2||

5.28.3a ágne śárdha mahaté saúbhagāya táva dyumnā́nyuttamā́ni santu |
5.28.3c sáṁ jāspatyáṁ suyámamā́ kṛṇuṣva śatrūyatā́mabhí tiṣṭhā máhāṁsi ||

ágne | śárdha | mahaté | saúbhagāya | táva | dyumnā́ni | ut-tamā́ni | santu |
sám | jāḥ-patyám | su-yámam | ā́ | kṛṇuṣva | śatru-yatā́m | abhí | tiṣṭha | máhāṁsi ||5.28.3||

5.28.4a sámiddhasya prámahasó'gne vánde táva śríyam |
5.28.4c vṛṣabhó dyumnávām̐ asi sámadhvaréṣvidhyase ||

sám-iddhasya | prá-mahasaḥ | agne | vánde | táva | śríyam |
vṛṣabháḥ | dyumná-vān | asi | sám | adhvaréṣu | idhyase ||5.28.4||

5.28.5a sámiddho agna āhuta devā́nyakṣi svadhvara |
5.28.5c tváṁ hí havyavā́ḻási ||

sám-iddhaḥ | agne | ā-huta | devā́n | yakṣi | su-adhvara |
tvám | hí | havya-vā́ṭ | ási ||5.28.5||

5.28.6a ā́ juhotā duvasyátāgníṁ prayatyàdhvaré |
5.28.6c vṛṇīdhváṁ havyavā́hanam ||

ā́ | juhota | duvasyáta | agním | pra-yatí | adhvaré |
vṛṇīdhvám | havya-vā́hanam ||5.28.6||


5.29.1a tryàryamā́ mánuṣo devátātā trī́ rocanā́ divyā́ dhārayanta |
5.29.1c árcanti tvā marútaḥ pūtádakṣāstvámeṣāmṛ́ṣirindrāsi dhī́raḥ ||

trī́ | aryamā́ | mánuṣaḥ | devá-tātā | trī́ | rocanā́ | divyā́ | dhārayanta |
árcanti | tvā | marútaḥ | pūtá-dakṣāḥ | tvám | eṣām | ṛ́ṣiḥ | indra | asi | dhī́raḥ ||5.29.1||

5.29.2a ánu yádīṁ marúto mandasānámā́rcanníndraṁ papivā́ṁsaṁ sutásya |
5.29.2c ā́datta vájramabhí yádáhiṁ hánnapó yahvī́rasṛjatsártavā́ u ||

ánu | yát | īm | marútaḥ | mandasānám | ā́rcan | índram | papi-vā́ṁsam | sutásya |
ā́ | adatta | vájram | abhí | yát | áhim | hán | apáḥ | yahvī́ḥ | asṛjat | sártavaí | ūm̐ íti ||5.29.2||

5.29.3a utá brahmāṇo maruto me asyéndraḥ sómasya súṣutasya peyāḥ |
5.29.3c táddhí havyáṁ mánuṣe gā́ ávindadáhannáhiṁ papivā́m̐ índro asya ||

utá | brahmāṇaḥ | marutaḥ | me | asyá | índraḥ | sómasya | sú-sutasya | peyāḥ |
tát | hí | havyám | mánuṣe | gā́ḥ | ávindat | áhan | áhim | papi-vā́n | índraḥ | asya ||5.29.3||

5.29.4a ā́dródasī vitaráṁ ví ṣkabhāyatsaṁvivyānáścidbhiyáse mṛgáṁ kaḥ |
5.29.4c jígartimíndro apajárgurāṇaḥ práti śvasántamáva dānaváṁ han ||

ā́t | ródasī íti | vi-tarám | ví | skabhāyat | sam-vivyānáḥ | cit | bhiyáse | mṛgám | karíti kaḥ |
jígartim | índraḥ | apa-járgurāṇaḥ | práti | śvasántam | áva | dānavám | hanníti han ||5.29.4||

5.29.5a ádha krátvā maghavantúbhyaṁ devā́ ánu víśve adaduḥ somapéyam |
5.29.5c yátsū́ryasya harítaḥ pátantīḥ puráḥ satī́rúparā étaśe káḥ ||

ádha | krátvā | magha-van | túbhyam | devā́ḥ | ánu | víśve | adaduḥ | soma-péyam |
yát | sū́ryasya | harítaḥ | pátantīḥ | puráḥ | satī́ḥ | úparāḥ | étaśe | káríti káḥ ||5.29.5||

5.29.6a náva yádasya navatíṁ ca bhogā́ntsākáṁ vájreṇa maghávā vivṛścát |
5.29.6c árcantī́ndraṁ marútaḥ sadhásthe traíṣṭubhena vácasā bādhata dyā́m ||

náva | yát | asya | navatím | ca | bhogā́n | sākám | vájreṇa | maghá-vā | vivṛścát |
árcanti | índram | marútaḥ | sadhá-sthe | traístubhena | vácasā | bādhata | dyā́m ||5.29.6||

5.29.7a sákhā sákhye apacattū́yamagnírasyá krátvā mahiṣā́ trī́ śatā́ni |
5.29.7c trī́ sākámíndro mánuṣaḥ sárāṁsi sutáṁ pibadvṛtrahátyāya sómam ||

sákhā | sákhye | apacat | tū́yam | agníḥ | asyá | krátvā | mahiṣā́ | trī́ | śatā́ni |
trī́ | sākám | índraḥ | mánuṣaḥ | sárāṁsi | sutám | pibat | vṛtra-hátyāya | sómam ||5.29.7||

5.29.8a trī́ yácchatā́ mahiṣā́ṇāmágho mā́strī́ sárāṁsi maghávā somyā́pāḥ |
5.29.8c kāráṁ ná víśve ahvanta devā́ bháramíndrāya yádáhiṁ jaghā́na ||

trī́ | yát | śatā́ | mahiṣā́ṇām | ághaḥ | mā́ḥ | trī́ | sárāṁsi | maghá-vā | somyā́ | ápāḥ |
kārám | ná | víśve | ahvanta | devā́ḥ | bháram | índrāya | yát | áhim | jaghā́na ||5.29.8||

5.29.9a uśánā yátsahasyaìráyātaṁ gṛhámindra jūjuvānébhiráśvaiḥ |
5.29.9c vanvānó átra saráthaṁ yayātha kútsena devaírávanorha śúṣṇam ||

uśánā | yát | sahasyaìḥ | áyātam | gṛhám | indra | jūjuvānébhiḥ | áśvaiḥ |
vanvānáḥ | átra | sa-rátham | yayātha | kútsena | devaíḥ | ávanoḥ | ha | śúṣṇam ||5.29.9||

5.29.10a prā́nyáccakrámavṛhaḥ sū́ryasya kútsāyānyádvárivo yā́tave'kaḥ |
5.29.10c anā́so dásyūm̐ramṛṇo vadhéna ní duryoṇá āvṛṇaṅmṛdhrávācaḥ ||

prá | anyát | cakrám | avṛhaḥ | sū́ryasya | kútsāya | anyát | várivaḥ | yā́tave | akarítyakaḥ |
anā́saḥ | dásyūn | amṛṇaḥ | vadhéna | ní | duryoṇé | avṛṇak | mṛdhrá-vācaḥ ||5.29.10||

5.29.11a stómāsastvā gaúrivīteravardhannárandhayo vaidathinā́ya píprum |
5.29.11c ā́ tvā́mṛjíśvā sakhyā́ya cakre pácanpaktī́rápibaḥ sómamasya ||

stómāsaḥ | tvā | gaúri-vīteḥ | avardhan | árandhayaḥ | vaidathinā́ya | píprum |
ā́ | tvā́m | ṛjíśvā | sakhyā́ya | cakre | pácan | paktī́ḥ | ápibaḥ | sómam | asya ||5.29.11||

5.29.12a návagvāsaḥ sutásomāsa índraṁ dáśagvāso abhyàrcantyarkaíḥ |
5.29.12c gávyaṁ cidūrvámapidhā́navantaṁ táṁ cinnáraḥ śaśamānā́ ápa vran ||

náva-gvāsaḥ | sutá-somāsaḥ | índram | dáśa-gvāsaḥ | abhí | arcanti | arkaíḥ |
gávyam | cit | ūrvám | apidhā́na-vantam | tám | cit | náraḥ | śaśamānā́ḥ | ápa | vran ||5.29.12||

5.29.13a kathó nú te pári carāṇi vidvā́nvīryā̀ maghavanyā́ cakártha |
5.29.13c yā́ co nú návyā kṛṇávaḥ śaviṣṭha prédu tā́ te vidátheṣu bravāma ||

kathó íti | nú | te | pári | carāṇi | vidvā́n | vīryā̀ | magha-van | yā́ | cakártha |
yā́ | co íti | nú | návyā | kṛṇávaḥ | śaviṣṭha | prá | ít | ūm̐ íti | tā́ | te | vidátheṣu | bravāma ||5.29.13||

5.29.14a etā́ víśvā cakṛvā́m̐ indra bhū́ryáparīto janúṣā vīryèṇa |
5.29.14c yā́ cinnú vajrinkṛṇávo dadhṛṣvā́nná te vartā́ táviṣyā asti tásyāḥ ||

etā́ | víśvā | cakṛ-vā́n | indra | bhū́ri | ápari-itaḥ | janúṣā | vīryèṇa |
yā́ | cit | nú | vajrin | kṛṇávaḥ | dadhṛṣvā́n | ná | te | vartā́ | táviṣyāḥ | asti | tásyāḥ ||5.29.14||

5.29.15a índra bráhma kriyámāṇā juṣasva yā́ te śaviṣṭha návyā ákarma |
5.29.15c vástreva bhadrā́ súkṛtā vasūyū́ ráthaṁ ná dhī́raḥ svápā atakṣam ||

índra | bráhma | kriyámāṇā | juṣasva | yā́ | te | śaviṣṭha | návyāḥ | ákarma |
vástrā-iva | bhadrā́ | sú-kṛtā | vasu-yúḥ | rátham | ná | dhī́raḥ | su-ápāḥ | atakṣam ||5.29.15||


5.30.1a kvà syá vīráḥ kó apaśyadíndraṁ sukhárathamī́yamānaṁ háribhyām |
5.30.1c yó rāyā́ vajrī́ sutásomamicchántádóko gántā puruhūtá ūtī́ ||

kvà | syáḥ | vīráḥ | káḥ | apaśyat | índram | sukhá-ratham | ī́yamānam | hári-bhyām |
yáḥ | rāyā́ | vajrī́ | sutá-somam | icchán | tát | ókaḥ | gántā | puru-hūtáḥ | ūtī́ ||5.30.1||

5.30.2a ávācacakṣaṁ padámasya sasvárugráṁ nidhātúránvāyamicchán |
5.30.2c ápṛcchamanyā́m̐ utá té ma āhuríndraṁ náro bubudhānā́ aśema ||

áva | acacakṣam | padám | asya | sasváḥ | ugrám | ni-dhātúḥ | ánu | āyam | icchán |
ápṛccham | anyā́n | utá | té | me | āhuḥ | índram | náraḥ | bubudhānā́ḥ | aśema ||5.30.2||

5.30.3a prá nú vayáṁ suté yā́ te kṛtā́nī́ndra brávāma yā́ni no jújoṣaḥ |
5.30.3b védadávidvāñchṛṇávacca vidvā́nváhate'yáṁ maghávā sárvasenaḥ ||

prá | nú | vayám | suté | yā́ | te | kṛtā́ni | índra | brávāma | yā́ni | naḥ | jújoṣaḥ |
védat | ávidvān | śṛṇávat | ca | vidvā́n | váhate | ayám | maghá-vā | sárva-senaḥ ||5.30.3||

5.30.4a sthiráṁ mánaścakṛṣe jātá indra véṣī́déko yudháye bhū́yasaścit |
5.30.4b áśmānaṁ cicchávasā didyuto ví vidó gávāmūrvámusríyāṇām ||

sthirám | mánaḥ | cakṛṣe | jātáḥ | indra | véṣi | ít | ékaḥ | yudháye | bhū́yasaḥ | cit |
áśmānam | cit | śávasā | didyutaḥ | ví | vidáḥ | gávām | ūrvám | usríyāṇām ||5.30.4||

5.30.5a paró yáttváṁ paramá ājániṣṭhāḥ parāváti śrútyaṁ nā́ma bíbhrat |
5.30.5c átaścidíndrādabhayanta devā́ víśvā apó ajayaddāsápatnīḥ ||

paráḥ | yát | tvám | paramáḥ | ā-jániṣṭhāḥ | parā-váti | śrútyam | nā́ma | bíbhrat |
átaḥ | cit | índrāt | abhayanta | devā́ḥ | víśvāḥ | apáḥ | ajayat | dāsá-patnīḥ ||5.30.5||

5.30.6a túbhyédeté marútaḥ suśévā árcantyarkáṁ sunvántyándhaḥ |
5.30.6c áhimohānámapá āśáyānaṁ prá māyā́bhirmāyínaṁ sakṣadíndraḥ ||

túbhya | ít | eté | marútaḥ | su-śévāḥ | árcanti | arkám | sunvánti | ándhaḥ |
áhim | ohānám | apáḥ | ā-śáyānam | prá | māyā́bhiḥ | māyínam | sakṣat | índraḥ ||5.30.6||

5.30.7a ví ṣū́ mṛ́dho janúṣā dā́namínvannáhangávā maghavantsaṁcakānáḥ |
5.30.7c átrā dāsásya námuceḥ śíro yádávartayo mánave gātúmicchán ||

ví | sú | mṛ́dhaḥ | janúṣā | dā́nam | ínvan | áhan | gávā | magha-van | sam-cakānáḥ |
átra | dāsásya | námuceḥ | śíraḥ | yát | ávartayaḥ | mánave | gātúm | icchán ||5.30.7||

5.30.8a yújaṁ hí mā́mákṛthā ā́dídindra śíro dāsásya námucermathāyán |
5.30.8c áśmānaṁ citsvaryàṁ vártamānaṁ prá cakríyeva ródasī marúdbhyaḥ ||

yújam | hí | mā́m | ákṛthāḥ | ā́t | ít | indra | śíraḥ | dāsásya | námuceḥ | mathāyán |
áśmānam | cit | svaryàm | vártamānam | prá | cakríyā-iva | ródasī íti | marút-bhyaḥ ||5.30.8||

5.30.9a stríyo hí dāsá ā́yudhāni cakré kíṁ mā karannabalā́ asya sénāḥ |
5.30.9c antárhyákhyadubhé asya dhéne áthópa praídyudháye dásyumíndraḥ ||

stríyaḥ | hí | dāsáḥ | ā́yudhāni | cakré | kím | mā | karan | abalā́ḥ | asya | sénāḥ |
antáḥ | hí | ákhyat | ubhé íti | asya | dhéne íti | átha | úpa | prá | ait | yudháye | dásyum | índraḥ ||5.30.9||

5.30.10a sámátra gā́vo'bhíto'navantehéha vatsaírvíyutā yádā́san |
5.30.10c sáṁ tā́ índro asṛjadasya śākaíryádīṁ sómāsaḥ súṣutā ámandan ||

sám | átra | gā́vaḥ | abhítaḥ | anavanta | ihá-iha | vatsaíḥ | ví-yutāḥ | yát | ā́san |
sám | tā́ḥ | índraḥ | asṛjat | asya | śākaíḥ | yát | īm | sómāsaḥ | sú-sutāḥ | ámandan ||5.30.10||

5.30.11a yádīṁ sómā babhrúdhūtā ámandannároravīdvṛṣabháḥ sā́daneṣu |
5.30.11c puraṁdaráḥ papivā́m̐ índro asya púnargávāmadadādusríyāṇām ||

yát | īm | sómāḥ | babhrú-dhūtāḥ | ámandan | ároravīt | vṛṣabháḥ | sā́daneṣu |
puram-daráḥ | papi-vā́n | índraḥ | asya | púnaḥ | gávām | adadāt | usríyāṇām ||5.30.11||

5.30.12a bhadrámidáṁ ruśámā agne akrangávāṁ catvā́ri dádataḥ sahásrā |
5.30.12c ṛṇaṁcayásya práyatā maghā́ni prátyagrabhīṣma nṛ́tamasya nṛṇā́m ||

bhadrám | idám | ruśámāḥ | agne | akran | gávām | catvā́ri | dádataḥ | sahásrā |
ṛṇam-cayásya | prá-yatā | maghā́ni | práti | agrabhīṣma | nṛ́-tamasya | nṛṇā́m ||5.30.12||

5.30.13a supéśasaṁ mā́va sṛjantyástaṁ gávāṁ sahásrai ruśámāso agne |
5.30.13c tīvrā́ índramamamanduḥ sutā́so'którvyùṣṭau páritakmyāyāḥ ||

su-péśasam | mā | áva | sṛjanti | ástam | gávām | sahásraiḥ | ruśámāsaḥ | agne |
tīvrā́ḥ | índram | amamanduḥ | sutā́saḥ | aktóḥ | ví-uṣṭau | pári-takmyāyāḥ ||5.30.13||

5.30.14a aúcchatsā́ rā́trī páritakmyā yā́m̐ ṛṇaṁcayé rā́jani ruśámānām |
5.30.14c átyo ná vājī́ raghúrajyámāno babhrúścatvā́ryasanatsahásrā ||

aúcchat | sā́ | rā́trī | pári-takmyā | yā́ | ṛṇam-cayé | rā́jani | ruśámānām |
átyaḥ | ná | vājī́ | raghúḥ | ajyámānaḥ | babhrúḥ | catvā́ri | asanat | sahásrā ||5.30.14||

5.30.15a cátuḥsahasraṁ gávyasya paśváḥ prátyagrabhīṣma ruśámeṣvagne |
5.30.15c gharmáścittaptáḥ pravṛ́je yá ā́sīdayasmáyastámvā́dāma víprāḥ ||

cátuḥ-sahasram | gávyasya | paśváḥ | práti | agrabhīṣma | ruśámeṣu | agne |
gharmáḥ | cit | taptáḥ | pra-vṛ́je | yáḥ | ā́sīt | ayasmáyaḥ | tám | ūm̐ íti | ā́dāma | víprāḥ ||5.30.15||


5.31.1a índro ráthāya pravátaṁ kṛṇoti yámadhyásthānmaghávā vājayántam |
5.31.1c yūthéva paśvó vyùnoti gopā́ áriṣṭo yāti prathamáḥ síṣāsan ||

índraḥ | ráthāya | pra-vátam | kṛṇoti | yám | adhi-ásthāt | maghá-vā | vāja-yántam |
yūthā́-iva | paśváḥ | ví | unoti | gopā́ḥ | áriṣṭaḥ | yāti | prathamáḥ | sísāsan ||5.31.1||

5.31.2a ā́ prá drava harivo mā́ ví venaḥ píśaṅgarāte abhí naḥ sacasva |
5.31.2c nahí tvádindra vásyo anyádástyamenā́m̐ścijjánivataścakartha ||

ā́ | prá | drava | hari-vaḥ | mā́ | ví | venaḥ | píśaṅga-rāte | abhí | naḥ | sacasva |
nahí | tvát | indra | vásyaḥ | anyát | ásti | amenā́n | cit | jáni-vataḥ | cakartha ||5.31.2||

5.31.3a údyátsáhaḥ sáhasa ā́janiṣṭa dédiṣṭa índra indriyā́ṇi víśvā |
5.31.3c prā́codayatsudúghā vavré antárví jyótiṣā saṁvavṛtváttámo'vaḥ ||

út | yát | sáhaḥ | sáhasaḥ | ā́ | ájaniṣṭa | dédiṣṭe | índraḥ | indriyā́ṇi | víśvā |
prá | acodayat | su-dúghāḥ | vavré | antáḥ | ví | jyótiṣā | sam-vavṛtvát | támaḥ | avarítyavaḥ ||5.31.3||

5.31.4a ánavaste ráthamáśvāya takṣantváṣṭā vájraṁ puruhūta dyumántam |
5.31.4c brahmā́ṇa índraṁ maháyanto arkaírávardhayannáhaye hántavā́ u ||

ánavaḥ | te | rátham | áśvāya | takṣan | tváṣṭā | vájram | puru-hūta | dyu-mántam |
brahmā́ṇaḥ | índram | maháyantaḥ | arkaíḥ | ávardhayan | áhaye | hántavaí | ūm̐ íti ||5.31.4||

5.31.5a vṛ́ṣṇe yátte vṛ́ṣaṇo arkámárcāníndra grā́vāṇo áditiḥ sajóṣāḥ |
5.31.5c anaśvā́so yé paváyo'rathā́ índreṣitā abhyávartanta dásyūn ||

vṛ́ṣṇe | yát | te | vṛ́ṣaṇaḥ | arkám | árcān | índra | grā́vāṇaḥ | áditiḥ | sa-jóṣāḥ |
anaśvā́saḥ | yé | paváyaḥ | arathā́ḥ | índra-iṣitāḥ | abhí | ávartanta | dásyūn ||5.31.5||

5.31.6a prá te pū́rvāṇi káraṇāni vocaṁ prá nū́tanā maghavanyā́ cakártha |
5.31.6c śáktīvo yádvibhárā ródasī ubhé jáyannapó mánave dā́nucitrāḥ ||

prá | te | pū́rvāṇi | káraṇāni | vocam | prá | nū́tanā | magha-van | yā́ | cakártha |
śákti-vaḥ | yát | vi-bhárāḥ | ródasī íti | ubhé íti | jáyan | apáḥ | mánave | dā́nu-citrāḥ ||5.31.6||

5.31.7a tádínnú te káraṇaṁ dasma viprā́hiṁ yádghnánnójo átrā́mimīthāḥ |
5.31.7c śúṣṇasya citpári māyā́ agṛbhṇāḥ prapitváṁ yánnápa dásyūm̐rasedhaḥ ||

tát | ít | nú | te | káraṇam | dasma | vipra | áhim | yát | ghnán | ójaḥ | átra | ámimīthāḥ |
śúṣṇasya | cit | pári | māyā́ḥ | agṛbhṇāḥ | pra-pitvám | yán | ápa | dásyūn | asedhaḥ ||5.31.7||

5.31.8a tvámapó yádave turváśāyā́ramayaḥ sudúghāḥ pārá indra |
5.31.8c ugrámayātamávaho ha kútsaṁ sáṁ ha yádvāmuśánā́ranta devā́ḥ ||

tvám | apáḥ | yádave | turváśāyá | áramayaḥ | su-dúghāḥ | pāráḥ | indra |
ugrám | ayātam | ávahaḥ | ha | kútsam | sám | ha | yát | vām | uśánā | áranta | devā́ḥ ||5.31.8||

5.31.9a índrākutsā váhamānā ráthenā́ vāmátyā ápi kárṇe vahantu |
5.31.9c níḥ ṣīmadbhyó dhámatho níḥ ṣadhásthānmaghóno hṛdó varathastámāṁsi ||

índrākutsā | váhamānā | ráthena | ā́ | vām | átyāḥ | ápi | kárṇe | vahantu |
níḥ | sīm | at-bhyáḥ | dhámathaḥ | níḥ | sadhá-sthāt | maghónaḥ | hṛdáḥ | varathaḥ | támāṁsi ||5.31.9||

5.31.10a vā́tasya yuktā́ntsuyújaścidáśvānkavíścideṣó ajagannavasyúḥ |
5.31.10c víśve te átra marútaḥ sákhāya índra bráhmāṇi táviṣīmavardhan ||

vā́tasya | yuktā́n | su-yújaḥ | cit | áśvān | kavíḥ | cit | eṣáḥ | ajagan | avasyúḥ |
víśve | te | átra | marútaḥ | sákhāyaḥ | índra | bráhmāṇi | táviṣīm | avardhan ||5.31.10||

5.31.11a sū́raścidráthaṁ páritakmyāyāṁ pū́rvaṁ karadúparaṁ jūjuvā́ṁsam |
5.31.11c bháraccakrámétaśaḥ sáṁ riṇāti puró dádhatsaniṣyati krátuṁ naḥ ||

sū́raḥ | cit | rátham | pári-takmyāyām | pū́rvam | karat | úparam | jūju-vā́ṁsam |
bhárat | cakrám | étaśaḥ | sám | riṇāti | puráḥ | dádhat | saniṣyati | krátum | naḥ ||5.31.11||

5.31.12a ā́yáṁ janā abhicákṣe jagāméndraḥ sákhāyaṁ sutásomamicchán |
5.31.12c vádangrā́vā́va védiṁ bhriyāte yásya jīrámadhvaryávaścáranti ||

ā́ | ayám | janāḥ | abhi-cákṣe | jagāma | índraḥ | sákhāyam | sutá-somam | icchán |
vádan | grā́vā | áva | védim | bhriyāte | yásya | jīrám | adhvaryávaḥ | cáranti ||5.31.12||

5.31.13a yé cākánanta cākánanta nū́ té mártā amṛta mó té áṁha ā́ran |
5.31.13c vāvandhí yájyūm̐rutá téṣu dhehyójo jáneṣu yéṣu te syā́ma ||

yé | cākánanta | cākánanta | nú | té | mártāḥ | amṛta | mó íti | té | áṁhaḥ | ā́ | aran |
vavandhí | yájyūn | utá | téṣu | dhehi | ójaḥ | jáneṣu | yéṣu | te | syā́ma ||5.31.13||


5.32.1a ádardarútsamásṛjo ví khā́ni tvámarṇavā́nbadbadhānā́m̐ aramṇāḥ |
5.32.1c mahā́ntamindra párvataṁ ví yádváḥ sṛjó ví dhā́rā áva dānaváṁ han ||

ádardaḥ | útsam | ásṛjaḥ | ví | khā́ni | tvám | arṇavā́n | badbadhānā́n | áramṇāḥ |
mahā́ntam | indra | párvatam | ví | yát | váríti váḥ | sṛjáḥ | ví | dhā́rāḥ | áva | dānavám | hanníti han ||5.32.1||

5.32.2a tvámútsām̐ ṛtúbhirbadbadhānā́m̐ áraṁha ū́dhaḥ párvatasya vajrin |
5.32.2c áhiṁ cidugra práyutaṁ śáyānaṁ jaghanvā́m̐ indra táviṣīmadhatthāḥ ||

tvám | útsān | ṛtú-bhiḥ | badbadhānā́n | áraṁhaḥ | ū́dhaḥ | párvatasya | vajrin |
áhim | cit | ugra | prá-yutam | śáyānam | jaghanvā́n | indra | táviṣīm | adhatthāḥ ||5.32.2||

5.32.3a tyásya cinmaható nírmṛgásya vádharjaghāna táviṣībhiríndraḥ |
5.32.3c yá éka ídapratírmányamāna ā́dasmādanyó ajaniṣṭa távyān ||

tyásya | cit | mahatáḥ | níḥ | mṛgásya | vádhaḥ | jaghāna | táviṣībhiḥ | índraḥ |
yáḥ | ékaḥ | ít | apratíḥ | mányamānaḥ | ā́t | asmāt | anyáḥ | ajaniṣṭa | távyān ||5.32.3||

5.32.4a tyáṁ cideṣāṁ svadháyā mádantaṁ mihó nápātaṁ suvṛ́dhaṁ tamogā́m |
5.32.4c vṛ́ṣaprabharmā dānavásya bhā́maṁ vájreṇa vajrī́ ní jaghāna śúṣṇam ||

tyám | cit | eṣām | svadháyā | mádantam | miháḥ | nápātam | su-vṛ́dham | tamaḥ-gā́m |
vṛ́ṣa-prabharmā | dānavásya | bhā́mam | vájreṇa | vajrī́ | ní | jaghāna | śúṣṇam ||5.32.4||

5.32.5a tyáṁ cidasya krátubhirníṣattamamarmáṇo vidádídasya márma |
5.32.5c yádīṁ sukṣatra prábhṛtā mádasya yúyutsantaṁ támasi harmyé dhā́ḥ ||

tyám | cit | asya | krátu-bhiḥ | ní-sattam | amarmáṇaḥ | vidát | ít | asya | márma |
yát | īm | su-kṣatra | prá-bhṛtā | mádasya | yúyutsantam | támasi | harmyé | dhā́ḥ ||5.32.5||

5.32.6a tyáṁ ciditthā́ katpayáṁ śáyānamasūryé támasi vāvṛdhānám |
5.32.6c táṁ cinmandānó vṛṣabháḥ sutásyoccaíríndro apagū́ryā jaghāna ||

tyám | cit | itthā́ | katpayám | śáyānam | asūryé | támasi | vavṛdhānám |
tám | cit | mandānáḥ | vṛṣabháḥ | sutásya | uccaíḥ | índraḥ | apa-gū́rya | jaghāna ||5.32.6||

5.32.7a údyádíndro mahaté dānavā́ya vádharyámiṣṭa sáho ápratītam |
5.32.7c yádīṁ vájrasya prábhṛtau dadā́bha víśvasya jantóradhamáṁ cakāra ||

út | yát | índraḥ | mahaté | dānavā́ya | vádhaḥ | yámiṣṭa | sáhaḥ | áprati-itam |
yát | īm | vájrasya | prá-bhṛtau | dadā́bha | víśvasya | jantóḥ | adhamám | cakāra ||5.32.7||

5.32.8a tyáṁ cidárṇaṁ madhupáṁ śáyānamasinváṁ vavráṁ máhyā́dadugráḥ |
5.32.8c apā́damatráṁ mahatā́ vadhéna ní duryoṇá āvṛṇaṅmṛdhrávācam ||

tyám | cit | árṇam | madhu-pám | śáyānam | asinvám | vavrám | máhi | ā́dat | ugráḥ |
apā́dam | atrám | mahatā́ | vadhéna | ní | duryoṇé | avṛṇak | mṛdhrá-vācam ||5.32.8||

5.32.9a kó asya śúṣmaṁ táviṣīṁ varāta éko dhánā bharate ápratītaḥ |
5.32.9c imé cidasya jráyaso nú devī́ índrasyaújaso bhiyásā jihāte ||

káḥ | asya | śúṣmam | táviṣīm | varāte | ékaḥ | dhánā | bharate | áprati-itaḥ |
imé íti | cit | asya | jráyasaḥ | nú | devī́ íti | índrasya | ójasaḥ | bhiyásā | jihāte íti ||5.32.9||

5.32.10a nyàsmai devī́ svádhitirjihīta índrāya gātúruśatī́va yeme |
5.32.10c sáṁ yádójo yuváte víśvamābhiránu svadhā́vne kṣitáyo namanta ||

ní | asmai | devī́ | svá-dhitiḥ | jihīte | índrāya | gātúḥ | uśatī́-iva | yeme |
sám | yát | ójaḥ | yuváte | víśvam | ābhiḥ | ánu | svadhā́-vne | kṣitáyaḥ | namanta ||5.32.10||

5.32.11a ékaṁ nú tvā sátpatiṁ pā́ñcajanyaṁ jātáṁ śṛṇomi yaśásaṁ jáneṣu |
5.32.11c táṁ me jagṛbhra āśáso náviṣṭhaṁ doṣā́ vástorhávamānāsa índram ||

ékam | nú | tvā | sát-patim | pā́ñca-janyam | jātám | śṛṇomi | yaśásam | jáneṣu |
tám | me | jagṛbhre | ā-śásaḥ | náviṣṭham | doṣā́ | vástoḥ | hávamānāsaḥ | índram ||5.32.11||

5.32.12a evā́ hí tvā́mṛtuthā́ yātáyantaṁ maghā́ víprebhyo dádataṁ śṛṇómi |
5.32.12c kíṁ te brahmā́ṇo gṛhate sákhāyo yé tvāyā́ nidadhúḥ kā́mamindra ||

evá | hí | tvā́m | ṛtu-thā́ | yātáyantam | maghā́ | víprebhyaḥ | dádatam | śṛṇómi |
kím | te | brahmā́ṇaḥ | gṛhate | sákhāyaḥ | yé | tvā-yā́ | ni-dadhúḥ | kā́mam | indra ||5.32.12||


5.33.1a máhi mahé taváse dīdhye nṝ́níndrāyetthā́ taváse átavyān |
5.33.1c yó asmai sumatíṁ vā́jasātau stutó jáne samaryàścikéta ||

máhi | mahé | taváse | dīdhye | nṝ́n | índrāya | itthā́ | taváse | átavyān |
yáḥ | asmai | su-matím | vā́ja-sātau | stutáḥ | jáne | sa-maryàḥ | cikéta ||5.33.1||

5.33.2a sá tváṁ na indra dhiyasānó arkaírhárīṇāṁ vṛṣanyóktramaśreḥ |
5.33.2c yā́ itthā́ maghavannánu jóṣaṁ vákṣo abhí prā́ryáḥ sakṣi jánān ||

sáḥ | tvám | naḥ | indra | dhiyasānáḥ | arkaíḥ | hárīṇām | vṛṣan | yóktram | aśreḥ |
yā́ḥ | itthā́ | magha-van | ánu | jóṣam | vákṣaḥ | abhí | prá | aryáḥ | sakṣi | jánān ||5.33.2||

5.33.3a ná té ta indrābhyàsmádṛṣvā́yuktāso abrahmátā yádásan |
5.33.3c tíṣṭhā ráthamádhi táṁ vajrahastā́ raśmíṁ deva yamase sváśvaḥ ||

ná | té | te | indra | abhí | asmát | ṛṣva | áyuktāsaḥ | abrahmátā | yát | ásan |
tíṣṭha | rátham | ádhi | tám | vajra-hasta | ā́ | raśmím | deva | yamase | su-áśvaḥ ||5.33.3||

5.33.4a purū́ yátta indra sántyukthā́ gáve cakárthorvárāsu yúdhyan |
5.33.4c tatakṣé sū́ryāya cidókasi své vṛ́ṣā samátsu dāsásya nā́ma cit ||

purú | yát | te | indra | sánti | ukthā́ | gáve | cakártha | urvárāsu | yúdhyan |
tatakṣé | sū́ryāya | cit | ókasi | své | vṛ́ṣā | samát-su | dāsásya | nā́ma | cit ||5.33.4||

5.33.5a vayáṁ té ta indra yé ca náraḥ śárdho jajñānā́ yātā́śca ráthāḥ |
5.33.5c ā́smā́ñjagamyādahiśuṣma sátvā bhágo ná hávyaḥ prabhṛthéṣu cā́ruḥ ||

vayám | té | te | indra | yé | ca | náraḥ | śárdhaḥ | jajñānā́ḥ | yātā́ḥ | ca | ráthāḥ |
ā́ | asmā́n | jagamyāt | ahi-śuṣma | sátvā | bhágaḥ | ná | hávyaḥ | pra-bhṛthéṣu | cā́ruḥ ||5.33.5||

5.33.6a papṛkṣéṇyamindra tvé hyójo nṛmṇā́ni ca nṛtámāno ámartaḥ |
5.33.6c sá na énīṁ vasavāno rayíṁ dāḥ prā́ryáḥ stuṣe tuvimaghásya dā́nam ||

papṛkṣéṇyam | indra | tvé íti | hí | ójaḥ | nṛmṇā́ni | ca | nṛtámānaḥ | ámartaḥ |
sáḥ | naḥ | énīm | vasavānaḥ | rayím | dāḥ | prá | aryáḥ | stuṣe | tuvi-maghásya | dā́nam ||5.33.6||

5.33.7a evā́ na indrotíbhirava pāhí gṛṇatáḥ śūra kārū́n |
5.33.7c utá tvácaṁ dádato vā́jasātau piprīhí mádhvaḥ súṣutasya cā́roḥ ||

evá | naḥ | indra | ūtí-bhiḥ | ava | pāhí | gṛṇatáḥ | śūra | kārū́n |
utá | tvácam | dádataḥ | vā́ja-sātau | piprīhí | mádhvaḥ | sú-sutasya | cā́roḥ ||5.33.7||

5.33.8a utá tyé mā paurukutsyásya sūréstrasádasyorhiraṇíno rárāṇāḥ |
5.33.8c váhantu mā dáśa śyétāso asya gairikṣitásya krátubhirnú saśce ||

utá | tyé | mā | pauru-kutsyásya | sūréḥ | trasádasyoḥ | hiraṇínaḥ | rárāṇāḥ |
váhantu | mā | dáśa | śyétāsaḥ | asya | gairi-kṣitásya | krátu-bhiḥ | nú | saśce ||5.33.8||

5.33.9a utá tyé mā mārutā́śvasya śóṇāḥ krátvāmaghāso vidáthasya rātaú |
5.33.9c sahásrā me cyávatāno dádāna ānūkámaryó vápuṣe nā́rcat ||

utá | tyé | mā | mārutá-aśvasya | śóṇāḥ | krátvā-maghāsaḥ | vidáthasya | rātaú |
sahásrā | me | cyávatānaḥ | dádānaḥ | ānūkám | aryáḥ | vápuṣe | ná | ārcat ||5.33.9||

5.33.10a utá tyé mā dhvanyàsya júṣṭā lakṣmaṇyàsya surúco yátānāḥ |
5.33.10c mahnā́ rāyáḥ saṁváraṇasya ṛ́ṣervrajáṁ ná gā́vaḥ práyatā ápi gman ||

utá | tyé | mā | dhvanyàsya | júṣṭāḥ | lakṣmaṇyàsya | su-rúcaḥ | yátānāḥ |
mahnā́ | rāyáḥ | sam-váraṇasya | ṛ́ṣeḥ | vrajám | ná | gā́vaḥ | prá-yatāḥ | ápi | gman ||5.33.10||


5.34.1a ájātaśatrumajárā svàrvatyánu svadhā́mitā dasmámīyate |
5.34.1c sunótana pácata bráhmavāhase puruṣṭutā́ya prataráṁ dadhātana ||

ájāta-śatrum | ajárā | svàḥ-vatī | ánu | svadhā́ | ámitā | dasmám | īyate |
sunótana | pácata | bráhma-vāhase | puru-stutā́ya | pra-tarám | dadhātana ||5.34.1||

5.34.2a ā́ yáḥ sómena jaṭháramápipratā́mandata maghávā mádhvo ándhasaḥ |
5.34.2c yádīṁ mṛgā́ya hántave mahā́vadhaḥ sahásrabhṛṣṭimuśánā vadháṁ yámat ||

ā́ | yáḥ | sómena | jaṭháram | ápiprata | ámandata | maghá-vā | mádhvaḥ | ándhasaḥ |
yát | īm | mṛgā́ya | hántave | mahā́-vadhaḥ | sahásra-bhṛṣṭim | uśánā | vadhám | yámat ||5.34.2||

5.34.3a yó asmai ghraṁsá utá vā yá ū́dhani sómaṁ sunóti bhávati dyumā́m̐ áha |
5.34.3c ápāpa śakrástatanúṣṭimūhati tanū́śubhraṁ maghávā yáḥ kavāsakháḥ ||

yáḥ | asmai | ghraṁsé | utá | vā | yáḥ | ū́dhani | sómam | sunóti | bhávati | dyu-mā́n | áha |
ápa-apa | śakráḥ | tatanúṣṭim | ūhati | tanū́-śubhram | maghá-vā | yáḥ | kava-sakháḥ ||5.34.3||

5.34.4a yásyā́vadhītpitáraṁ yásya mātáraṁ yásya śakró bhrā́taraṁ nā́ta īṣate |
5.34.4c vétī́dvasya práyatā yataṁkaró ná kílbiṣādīṣate vásva ākaráḥ ||

yásya | ávadhīt | pitáram | yásya | mātáram | yásya | śakráḥ | bhrā́taram | ná | átaḥ | īṣate |
véti | ít | ūm̐ íti | asya | prá-yatā | yatam-karáḥ | ná | kílbiṣāt | īṣate | vásvaḥ | ā-karáḥ ||5.34.4||

5.34.5a ná pañcábhirdaśábhirvaṣṭyārábhaṁ nā́sunvatā sacate púṣyatā caná |
5.34.5c jinā́ti védamuyā́ hánti vā dhúnirā́ devayúṁ bhajati gómati vrajé ||

ná | pañcá-bhiḥ | daśá-bhiḥ | vaṣṭi | ā-rábham | ná | ásunvatā | sacate | púṣyatā | caná |
jinā́ti | vā | ít | amuyā́ | hánti | vā | dhúniḥ | ā́ | deva-yúm | bhajati | gó-mati | vrajé ||5.34.5||

5.34.6a vitvákṣaṇaḥ sámṛtau cakramāsajó'sunvato víṣuṇaḥ sunvató vṛdháḥ |
5.34.6c índro víśvasya damitā́ vibhī́ṣaṇo yathāvaśáṁ nayati dā́samā́ryaḥ ||

vi-tvákṣaṇaḥ | sám-ṛtau | cakram-āsajáḥ | ásunvataḥ | víṣuṇaḥ | sunvatáḥ | vṛdháḥ |
índraḥ | víśvasya | damitā́ | vi-bhī́ṣaṇaḥ | yathā-vaśám | nayati | dā́sam | ā́ryaḥ ||5.34.6||

5.34.7a sámīṁ paṇérajati bhójanaṁ muṣé ví dāśúṣe bhajati sūnáraṁ vásu |
5.34.7c durgé caná dhriyate víśva ā́ purú jáno yó asya táviṣīmácukrudhat ||

sám | īm | paṇéḥ | ajati | bhójanam | muṣé | ví | dāśúṣe | bhajati | sūnáram | vásu |
duḥ-gé | caná | dhriyate | víśvaḥ | ā́ | purú | jánaḥ | yáḥ | asya | táviṣīm | ácukrudhat ||5.34.7||

5.34.8a sáṁ yájjánau sudhánau viśváśardhasāvávedíndro maghávā góṣu śubhríṣu |
5.34.8c yújaṁ hyànyámákṛta pravepanyúdīṁ gávyaṁ sṛjate sátvabhirdhúniḥ ||

sám | yát | jánau | su-dhánau | viśvá-śardhasau | ávet | índraḥ | maghá-vā | góṣu | śubhríṣu |
yújam | hí | anyám | ákṛta | pra-vepanī́ | út | īm | gávyam | sṛjate | sátva-bhiḥ | dhúniḥ ||5.34.8||

5.34.9a sahasrasā́mā́gniveśiṁ gṛṇīṣe śátrimagna upamā́ṁ ketúmaryáḥ |
5.34.9c tásmā ā́paḥ saṁyátaḥ pīpayanta tásminkṣatrámámavattveṣámastu ||

sahasra-sā́m | ā́gni-veśim | gṛṇīṣe | śátrim | agne | upa-mā́m | ketúm | aryáḥ |
tásmai | ā́paḥ | sam-yátaḥ | pīpayanta | tásmin | kṣatrám | áma-vat | tveṣám | astu ||5.34.9||


5.35.1a yáste sā́dhiṣṭhó'vasa índra krátuṣṭámā́ bhara |
5.35.1c asmábhyaṁ carṣaṇīsáhaṁ sásniṁ vā́jeṣu duṣṭáram ||

yáḥ | te | sā́dhiṣṭhaḥ | ávase | índra | krátuḥ | tám | ā́ | bhara |
asmábhyam | carṣaṇi-sáham | sásnim | vā́jeṣu | dustáram ||5.35.1||

5.35.2a yádindra te cátasro yácchūra sánti tisráḥ |
5.35.2c yádvā páñca kṣitīnā́mávastátsú na ā́ bhara ||

yát | indra | te | cátasraḥ | yát | śūra | sánti | tisráḥ |
yát | vā | páñca | kṣitīnā́m | ávaḥ | tát | sú | naḥ | ā́ | bhara ||5.35.2||

5.35.3a ā́ té'vo váreṇyaṁ vṛ́ṣantamasya hūmahe |
5.35.3c vṛ́ṣajūtirhí jajñiṣá ābhū́bhirindra turváṇiḥ ||

ā́ | te | ávaḥ | váreṇyam | vṛ́ṣan-tamasya | hūmahe |
vṛ́ṣa-jūtiḥ | hí | jajñiṣé | ā-bhū́bhiḥ | indra | turváṇiḥ ||5.35.3||

5.35.4a vṛ́ṣā hyási rā́dhase jajñiṣé vṛ́ṣṇi te śávaḥ |
5.35.4c svákṣatraṁ te dhṛṣánmánaḥ satrāhámindra paúṁsyam ||

vṛ́ṣā | hí | ási | rā́dhase | jajñiṣé | vṛ́ṣṇi | te | śávaḥ |
svá-kṣatram | te | dhṛṣát | mánaḥ | satrā-hám | indra | paúṁsyam ||5.35.4||

5.35.5a tváṁ támindra mártyamamitrayántamadrivaḥ |
5.35.5c sarvarathā́ śatakrato ní yāhi śavasaspate ||

tvám | tám | indra | mártyam | amitra-yántam | adri-vaḥ |
sarva-rathā́ | śatakrato íti śata-krato | ní | yāhi | śavasaḥ | pate ||5.35.5||

5.35.6a tvā́mídvṛtrahantama jánāso vṛktábarhiṣaḥ |
5.35.6c ugráṁ pūrvī́ṣu pūrvyáṁ hávante vā́jasātaye ||

tvā́m | ít | vṛtrahan-tama | jánāsaḥ | vṛktá-barhiṣaḥ |
ugrám | pūrvī́ṣu | pūrvyám | hávante | vā́ja-sātaye ||5.35.6||

5.35.7a asmā́kamindra duṣṭáraṁ puroyā́vānamājíṣu |
5.35.7c sayā́vānaṁ dhánedhane vājayántamavā rátham ||

asmā́kam | indra | dustáram | puraḥ-yā́vānam | ājíṣu |
sa-yā́vānam | dháne-dhane | vāja-yántam | ava | rátham ||5.35.7||

5.35.8a asmā́kamindréhi no ráthamavā púraṁdhyā |
5.35.8c vayáṁ śaviṣṭha vā́ryaṁ diví śrávo dadhīmahi diví stómaṁ manāmahe ||

asmā́kam | indra | ā́ | ihi | naḥ | rátham | ava | púram-dhyā |
vayám | śaviṣṭha | vā́ryam | diví | śrávaḥ | dadhīmahi | diví | stómam | manāmahe ||5.35.8||


5.36.1a sá ā́ gamadíndro yó vásūnāṁ cíketaddā́tuṁ dā́mano rayīṇā́m |
5.36.1c dhanvacaró ná váṁsagastṛṣāṇáścakamānáḥ pibatu dugdhámaṁśúm ||

sáḥ | ā́ | gamat | índraḥ | yáḥ | vásūnām | cíketat | dā́tum | dā́manaḥ | rayīṇā́m |
dhanva-caráḥ | ná | váṁsagaḥ | tṛṣāṇáḥ | cakamānáḥ | pibatu | dugdhám | aṁśúm ||5.36.1||

5.36.2a ā́ te hánū harivaḥ śūra śípre rúhatsómo ná párvatasya pṛṣṭhé |
5.36.2c ánu tvā rājannárvato ná hinvángīrbhírmadema puruhūta víśve ||

ā́ | te | hánū íti | hari-vaḥ | śūra | śípre íti | rúhat | sómaḥ | ná | párvatasya | pṛṣṭhé |
ánu | tvā | rājan | árvataḥ | ná | hinván | gīḥ-bhíḥ | madema | puru-hūta | víśve ||5.36.2||

5.36.3a cakráṁ ná vṛttáṁ puruhūta vepate máno bhiyā́ me ámaterídadrivaḥ |
5.36.3c ráthādádhi tvā jaritā́ sadāvṛdha kuvínnú stoṣanmaghavanpurūvásuḥ ||

cakrám | ná | vṛttám | puru-hūta | vepate | mánaḥ | bhiyā́ | me | ámateḥ | ít | adri-vaḥ |
ráthāt | ádhi | tvā | jaritā́ | sadā-vṛdha | kuvít | nú | stoṣat | magha-van | puru-vásuḥ ||5.36.3||

5.36.4a eṣá grā́veva jaritā́ ta indréyarti vā́caṁ bṛhádāśuṣāṇáḥ |
5.36.4c prá savyéna maghavanyáṁsi rāyáḥ prá dakṣiṇíddharivo mā́ ví venaḥ ||

eṣáḥ | grā́vā-iva | jaritā́ | te | indra | íyarti | vā́cam | bṛhát | āśuṣāṇáḥ |
prá | savyéna | magha-van | yáṁsi | rāyáḥ | prá | dakṣiṇít | hari-vaḥ | mā́ | ví | venaḥ ||5.36.4||

5.36.5a vṛ́ṣā tvā vṛ́ṣaṇaṁ vardhatu dyaúrvṛ́ṣā vṛ́ṣabhyāṁ vahase háribhyām |
5.36.5c sá no vṛ́ṣā vṛ́ṣarathaḥ suśipra vṛ́ṣakrato vṛ́ṣā vajrinbháre dhāḥ ||

vṛ́ṣā | tvā | vṛ́ṣaṇam | vardhatu | dyaúḥ | vṛ́ṣā | vṛ́ṣa-bhyām | vahase | hári-bhyām |
sáḥ | naḥ | vṛ́ṣā | vṛ́ṣa-rathaḥ | su-śipra | vṛ́ṣakrato íti vṛ́ṣa-krato | vṛ́ṣā | vájrin | bháre | dhāḥ ||5.36.5||

5.36.6a yó róhitau vājínau vājínīvāntribhíḥ śataíḥ sácamānāvádiṣṭa |
5.36.6c yū́ne sámasmai kṣitáyo namantāṁ śrutárathāya maruto duvoyā́ ||

yáḥ | róhitau | vājínau | vājínī-vān | tri-bhíḥ | śataíḥ | sácamānau | ádiṣṭa |
yū́ne | sám | asmai | kṣitáyaḥ | namantām | śrutá-rathāya | marutaḥ | duvaḥ-yā́ ||5.36.6||


5.37.1a sáṁ bhānúnā yatate sū́ryasyājúhvāno ghṛtápṛṣṭhaḥ sváñcāḥ |
5.37.1c tásmā ámṛdhrā uṣáso vyùcchānyá índrāya sunávāmétyā́ha ||

sám | bhānúnā | yatate | sū́ryasya | ā-júhvānaḥ | ghṛtá-pṛṣṭhaḥ | su-áñcāḥ |
tásmai | ámṛdhrāḥ | uṣásaḥ | ví | ucchān | yáḥ | índrāya | sunávāma | íti | ā́ha ||5.37.1||

5.37.2a sámiddhāgnirvanavatstīrṇábarhiryuktágrāvā sutásomo jarāte |
5.37.2c grā́vāṇo yásyeṣiráṁ vádantyáyadadhvaryúrhavíṣā́va síndhum ||

sámiddha-agniḥ | vanavat | stīrṇá-barhiḥ | yuktá-grāvā | sutá-somaḥ | jarāte |
grā́vāṇaḥ | yásya | iṣirám | vádanti | áyat | adhvaryúḥ | havíṣā | áva | síndhum ||5.37.2||

5.37.3a vadhū́riyáṁ pátimicchántyeti yá īṁ váhāte máhiṣīmiṣirā́m |
5.37.3c ā́sya śravasyādrátha ā́ ca ghoṣātpurū́ sahásrā pári vartayāte ||

vadhū́ḥ | iyám | pátim | icchántī | eti | yáḥ | īm | váhāte | máhiṣīm | iṣirā́m |
ā́ | asya | śravasyāt | ráthaḥ | ā́ | ca | ghoṣāt | purú | sahásrā | pári | vartayāte ||5.37.3||

5.37.4a ná sá rā́jā vyathate yásminníndrastīvráṁ sómaṁ píbati gósakhāyam |
5.37.4c ā́ satvanaírájati hánti vṛtráṁ kṣéti kṣitī́ḥ subhágo nā́ma púṣyan ||

ná | sáḥ | rā́jā | vyathate | yásmin | índraḥ | tīvrám | sómam | píbati | gó-sakhāyam |
ā́ | satvanaíḥ | ájati | hánti | vṛtrám | kṣéti | kṣitī́ḥ | su-bhágaḥ | nā́ma | púṣyan ||5.37.4||

5.37.5a púṣyātkṣéme abhí yóge bhavātyubhé vṛ́tau saṁyatī́ sáṁ jayāti |
5.37.5c priyáḥ sū́rye priyó agnā́ bhavāti yá índrāya sutásomo dádāśat ||

púṣyāt | kṣéme | abhí | yóge | bhavāti | ubhé íti | vṛ́tau | saṁyatī́ íti sam-yatī́ | sám | jayāti |
priyáḥ | sū́rye | priyáḥ | agnā́ | bhavāti | yáḥ | índrāya | sutá-somaḥ | dádāśat ||5.37.5||


5.38.1a uróṣṭa indra rā́dhaso vibhvī́ rātíḥ śatakrato |
5.38.1c ádhā no viśvacarṣaṇe dyumnā́ sukṣatra maṁhaya ||

uróḥ | te | indra | rā́dhasaḥ | vi-bhvī́ | rātíḥ | śatakrato íti śata-krato |
ádha | naḥ | viśva-carṣaṇe | dyumnā́ | su-kṣatra | maṁhaya ||5.38.1||

5.38.2a yádīmindra śravā́yyamíṣaṁ śaviṣṭha dadhiṣé |
5.38.2c paprathé dīrghaśrúttamaṁ híraṇyavarṇa duṣṭáram ||

yát | īm | indra | śravā́yyam | íṣam | śaviṣṭha | dadhiṣé |
paprathé | dīrghaśrút-tamam | híraṇya-varṇa | dustáram ||5.38.2||

5.38.3a śúṣmāso yé te adrivo mehánā ketasā́paḥ |
5.38.3c ubhā́ devā́vabhíṣṭaye diváśca gmáśca rājathaḥ ||

śúṣmāsaḥ | yé | te | adri-vaḥ | mehánā | keta-sā́paḥ |
ubhā́ | devaú | abhíṣṭaye | diváḥ | ca | gmáḥ | ca | rājathaḥ ||5.38.3||

5.38.4a utó no asyá kásya ciddákṣasya táva vṛtrahan |
5.38.4c asmábhyaṁ nṛmṇámā́ bharāsmábhyaṁ nṛmaṇasyase ||

utó íti | naḥ | asyá | kásya | cit | dákṣasya | táva | vṛtra-han |
asmábhyam | nṛmṇám | ā́ | bhara | asmábhyam | nṛ-manasyase ||5.38.4||

5.38.5a nū́ ta ābhírabhíṣṭibhistáva śármañchatakrato |
5.38.5c índra syā́ma sugopā́ḥ śū́ra syā́ma sugopā́ḥ ||

nú | te | ābhíḥ | abhíṣṭi-bhiḥ | táva | śárman | śatakrato íti śata-krato |
índra | syā́ma | su-gopā́ḥ | śū́ra | syā́ma | su-gopā́ḥ ||5.38.5||


5.39.1a yádindra citra mehánā́sti tvā́dātamadrivaḥ |
5.39.1c rā́dhastánno vidadvasa ubhayāhastyā́ bhara ||

yát | indra | citra | mehánā | ásti | tvā́-dātam | adri-vaḥ |
rā́dhaḥ | tát | naḥ | vidadvaso íti vidat-vaso | ubhayāhastí | ā́ | bhara ||5.39.1||

5.39.2a yánmányase váreṇyamíndra dyukṣáṁ tádā́ bhara |
5.39.2c vidyā́ma tásya te vayámákūpārasya dāváne ||

yát | mányase | váreṇyam | índra | dyukṣám | tát | ā́ | bhara |
vidyā́ma | tásya | te | vayám | ákūpārasya | dāváne ||5.39.2||

5.39.3a yátte ditsú prarā́dhyaṁ máno ásti śrutáṁ bṛhát |
5.39.3c téna dṛḻhā́ cidadriva ā́ vā́jaṁ darṣi sātáye ||

yát | te | ditsú | pra-rā́dhyam | mánaḥ | ásti | śrutám | bṛhát |
téna | dṛḻhā́ | cit | adri-vaḥ | ā́ | vā́jam | darṣi | sātáye ||5.39.3||

5.39.4a máṁhiṣṭhaṁ vo maghónāṁ rā́jānaṁ carṣaṇīnā́m |
5.39.4c índramúpa práśastaye pūrvī́bhirjujuṣe gíraḥ ||

máṁhiṣṭham | vaḥ | maghónām | rā́jānam | carṣaṇīnā́m |
índram | úpa | prá-śastaye | pūrvī́bhiḥ | jujuṣe | gíraḥ ||5.39.4||

5.39.5a ásmā ítkā́vyaṁ váca ukthámíndrāya śáṁsyam |
5.39.5c tásmā u bráhmavāhase gíro vardhantyátrayo gíraḥ śumbhantyátrayaḥ ||

ásmai | ít | kā́vyam | vácaḥ | ukthám | índrāya | śáṁsyam |
tásmai | ūm̐ íti | bráhma-vāhase | gíraḥ | vardhanti | átrayaḥ | gíraḥ | śumbhanti | átrayaḥ ||5.39.5||


5.40.1a ā́ yāhyádribhiḥ sutáṁ sómaṁ somapate piba |
5.40.1c vṛ́ṣannindra vṛ́ṣabhirvṛtrahantama ||

ā́ | yāhi | ádri-bhiḥ | sutám | sómam | soma-pate | piba |
vṛ́ṣan | indra | vṛ́ṣa-bhiḥ | vṛtrahan-tama ||5.40.1||

5.40.2a vṛ́ṣā grā́vā vṛ́ṣā mádo vṛ́ṣā sómo ayáṁ sutáḥ |
5.40.2c vṛ́ṣannindra vṛ́ṣabhirvṛtrahantama ||

vṛ́ṣā | grā́vā | vṛ́ṣā | mádaḥ | vṛ́ṣā | sómaḥ | ayám | sutáḥ |
vṛ́ṣan | indra | vṛ́ṣa-bhiḥ | vṛtrahan-tama ||5.40.2||

5.40.3a vṛ́ṣā tvā vṛ́ṣaṇaṁ huve vájriñcitrā́bhirūtíbhiḥ |
5.40.3c vṛ́ṣannindra vṛ́ṣabhirvṛtrahantama ||

vṛ́ṣā | tvā | vṛ́ṣaṇam | huve | vájrin | citrā́bhiḥ | ūtí-bhiḥ |
vṛ́ṣan | indra | vṛ́ṣa-bhiḥ | vṛtrahan-tama ||5.40.3||

5.40.4a ṛjīṣī́ vajrī́ vṛṣabhásturāṣā́ṭchuṣmī́ rā́jā vṛtrahā́ somapā́vā |
5.40.4c yuktvā́ háribhyāmúpa yāsadarvā́ṅmā́dhyaṁdine sávane matsadíndraḥ ||

ṛjīṣī́ | vajrī́ | vṛṣabháḥ | turāṣā́ṭ | śuṣmī́ | rā́jā | vṛtra-hā́ | soma-pā́vā |
yuktvā́ | hári-bhyām | úpa | yāsat | arvā́ṅ | mā́dhyandine | sávane | matsat | índraḥ ||5.40.4||

5.40.5a yáttvā sūrya svàrbhānustámasā́vidhyadāsuráḥ |
5.40.5c ákṣetravidyáthā mugdhó bhúvanānyadīdhayuḥ ||

yát | tvā | sūrya | svàḥ-bhānuḥ | támasā | ávidhyat | āsuráḥ |
ákṣetra-vit | yáthā | mugdháḥ | bhúvanāni | adīdhayuḥ ||5.40.5||

5.40.6a svàrbhānorádha yádindra māyā́ avó divó vártamānā avā́han |
5.40.6c gūḻháṁ sū́ryaṁ támasā́pavratena turī́yeṇa bráhmaṇāvindadátriḥ ||

svàḥ-bhānoḥ | ádha | yát | indra | māyā́ḥ | aváḥ | diváḥ | vártamānāḥ | ava-áhan |
gūḻhám | sū́ryam | támasā | ápa-vratena | turī́yeṇa | bráhmaṇā | avindat | átriḥ ||5.40.6||

5.40.7a mā́ mā́mimáṁ táva sántamatra irasyā́ drugdhó bhiyásā ní gārīt |
5.40.7c tváṁ mitró asi satyárādhāstaú mehā́vataṁ váruṇaśca rā́jā ||

mā́ | mā́m | imám | táva | sántam | atre | irasyā́ | drugdháḥ | bhiyásā | ní | gārīt |
tvám | mitráḥ | asi | satyá-rādhāḥ | taú | mā | ihá | avatam | váruṇaḥ | ca | rā́jā ||5.40.7||

5.40.8a grā́vṇo brahmā́ yuyujānáḥ saparyánkīríṇā devā́nnámasopaśíkṣan |
5.40.8c átriḥ sū́ryasya diví cákṣurā́dhātsvàrbhānorápa māyā́ aghukṣat ||

grā́vṇaḥ | brahmā́ | yuyujānáḥ | saparyán | kīríṇā | devā́n | námasā | upa-śíkṣan |
átriḥ | sū́ryasya | diví | cákṣuḥ | ā́ | adhāt | svàḥ-bhānoḥ | ápa | māyā́ḥ | aghukṣat ||5.40.8||

5.40.9a yáṁ vaí sū́ryaṁ svàrbhānustámasā́vidhyadāsuráḥ |
5.40.9c átrayastámánvavindannahyànyé áśaknuvan ||

yám | vaí | sū́ryam | svàḥ-bhānuḥ | támasā | ávidhyat | āsuráḥ |
átrayaḥ | tám | ánu | avindan | nahí | anyé | áśaknuvan ||5.40.9||


5.41.1a kó nú vāṁ mitrāvaruṇāvṛtāyándivó vā maháḥ pā́rthivasya vā dé |
5.41.1c ṛtásya vā sádasi trā́sīthāṁ no yajñāyaté vā paśuṣó ná vā́jān ||

káḥ | nú | vām | mitrāvaruṇau | ṛta-yán | diváḥ | vā | maháḥ | pā́rthivasya | vā | dé |
ṛtásya | vā | sádasi | trā́sīthām | naḥ | yajña-yaté | vā | paśu-sáḥ | ná | vā́jān ||5.41.1||

5.41.2a té no mitró váruṇo aryamā́yúríndra ṛbhukṣā́ marúto juṣanta |
5.41.2c námobhirvā yé dádhate suvṛktíṁ stómaṁ rudrā́ya mīḻhúṣe sajóṣāḥ ||

té | naḥ | mitráḥ | váruṇaḥ | aryamā́ | āyúḥ | índraḥ | ṛbhukṣā́ḥ | marútaḥ | juṣanta |
námaḥ-bhiḥ | vā | yé | dádhate | su-vṛktím | stómam | rudrā́ya | mīḻhúṣe | sa-jóṣāḥ ||5.41.2||

5.41.3a ā́ vāṁ yéṣṭhāśvinā huvádhyai vā́tasya pátmanráthyasya puṣṭaú |
5.41.3c utá vā divó ásurāya mánma prā́ndhāṁsīva yájyave bharadhvam ||

ā́ | vām | yéṣṭhā | aśvinā | huvádhyai | vā́tasya | pátman | ráthyasya | puṣṭaú |
utá | vā | diváḥ | ásurāya | mánma | prá | ándhāṁsi-iva | yájyave | bharadhvam ||5.41.3||

5.41.4a prá sakṣáṇo divyáḥ káṇvahotā tritó diváḥ sajóṣā vā́to agníḥ |
5.41.4c pūṣā́ bhágaḥ prabhṛthé viśvábhojā ājíṁ ná jagmurāśvàśvatamāḥ ||

prá | sakṣáṇaḥ | divyáḥ | káṇva-hotā | tritáḥ | diváḥ | sa-jóṣāḥ | vā́taḥ | agníḥ |
pūṣā́ | bhágaḥ | pra-bhṛthé | viśvá-bhojāḥ | ājím | ná | jagmuḥ | āśvàśva-tamāḥ ||5.41.4||

5.41.5a prá vo rayíṁ yuktā́śvaṁ bharadhvaṁ rāyá éṣé'vase dadhīta dhī́ḥ |
5.41.5c suśéva évairauśijásya hótā yé va évā marutasturā́ṇām ||

prá | vaḥ | rayím | yuktá-aśvam | bharadhvam | rāyáḥ | éṣe | ávase | dadhīta | dhī́ḥ |
su-śévaḥ | évaiḥ | auśijásya | hótā | yé | vaḥ | évāḥ | marutaḥ | turā́ṇām ||5.41.5||

5.41.6a prá vo vāyúṁ rathayújaṁ kṛṇudhvaṁ prá deváṁ vípraṁ panitā́ramarkaíḥ |
5.41.6c iṣudhyáva ṛtasā́paḥ púraṁdhīrvásvīrno átra pátnīrā́ dhiyé dhuḥ ||

prá | vaḥ | vāyúm | ratha-yújam | kṛṇudhvam | prá | devám | vípram | panitā́ram | arkaíḥ |
iṣudhyávaḥ | ṛta-sā́paḥ | púram-dhīḥ | vásvīḥ | naḥ | átra | pátnīḥ | ā́ | dhiyé | dhuríti dhuḥ ||5.41.6||

5.41.7a úpa va éṣe vándyebhiḥ śūṣaíḥ prá yahvī́ diváścitáyadbhirarkaíḥ |
5.41.7c uṣā́sānáktā vidúṣīva víśvamā́ hā vahato mártyāya yajñám ||

úpa | vaḥ | éṣe | vándyebhiḥ | śūṣaíḥ | prá | yahvī́ íti | diváḥ | citáyat-bhiḥ | arkaíḥ |
uṣásānáktā | vidúṣī ivéti vidúṣī-iva | víśvam | ā́ | ha | vahataḥ | mártyāya | yajñám ||5.41.7||

5.41.8a abhí vo arce poṣyā́vato nṝ́nvā́stoṣpátiṁ tváṣṭāraṁ rárāṇaḥ |
5.41.8c dhányā sajóṣā dhiṣáṇā námobhirvánaspátīm̐róṣadhī rāyá éṣe ||

abhí | vaḥ | arce | poṣyā́-vataḥ | nṝ́n | vā́stoḥ | pátim | tváṣṭāram | rárāṇaḥ |
dhányā | sa-jóṣāḥ | dhiṣáṇā | námaḥ-bhiḥ | vánaspátīn | óṣadhīḥ | rāyáḥ | éṣe ||5.41.8||

5.41.9a tujé nastáne párvatāḥ santu svaítavo yé vásavo ná vīrā́ḥ |
5.41.9c panitá āptyó yajatáḥ sádā no várdhānnaḥ śáṁsaṁ náryo abhíṣṭau ||

tujé | naḥ | táne | párvatāḥ | santu | svá-etavaḥ | yé | vásavaḥ | ná | vīrā́ḥ |
panitáḥ | āptyáḥ | yajatáḥ | sádā | naḥ | várdhāt | naḥ | śáṁsam | náryaḥ | abhíṣṭau ||5.41.9||

5.41.10a vṛ́ṣṇo astoṣi bhūmyásya gárbhaṁ tritó nápātamapā́ṁ suvṛktí |
5.41.10c gṛṇīté agníretárī ná śūṣaíḥ śocíṣkeśo ní riṇāti vánā ||

vṛ́ṣṇaḥ | astoṣi | bhūmyásya | gárbham | tritáḥ | nápātam | apā́m | su-vṛktí |
gṛṇīté | agníḥ | etári | ná | śūṣaíḥ | śocíḥ-keśaḥ | ní | riṇāti | vánā ||5.41.10||

5.41.11a kathā́ mahé rudríyāya bravāma kádrāyé cikitúṣe bhágāya |
5.41.11c ā́pa óṣadhīrutá no'vantu dyaúrvánā giráyo vṛkṣákeśāḥ ||

kathā́ | mahé | rudríyāya | bravāma | kát | rāyé | cikitúṣe | bhágāya |
ā́paḥ | óṣadhīḥ | utá | naḥ | avantu | dyaúḥ | vánā | giráyaḥ | vṛkṣá-keśāḥ ||5.41.11||

5.41.12a śṛṇótu na ūrjā́ṁ pátirgíraḥ sá nábhastárīyām̐ iṣiráḥ párijmā |
5.41.12c śṛṇvántvā́paḥ púro ná śubhrā́ḥ pári srúco babṛhāṇásyā́dreḥ ||

śṛṇótu | naḥ | ūrjā́m | pátiḥ | gíraḥ | sáḥ | nábhaḥ | tárīyān | iṣiráḥ | pári-jmā |
śṛṇvántu | ā́paḥ | púraḥ | ná | śubhrā́ḥ | pári | srúcaḥ | babṛhāṇásya | ádreḥ ||5.41.12||

5.41.13a vidā́ cinnú mahānto yé va évā brávāma dasmā vā́ryaṁ dádhānāḥ |
5.41.13c váyaścaná subhvà ā́va yanti kṣubhā́ mártamánuyataṁ vadhasnaíḥ ||

vidá | cit | nú | mahāntaḥ | yé | vaḥ | évāḥ | brávāma | dasmāḥ | vā́ryam | dádhānāḥ |
váyaḥ | caná | su-bhvàḥ | ā́ | áva | yanti | kṣubhā́ | mártam | ánu-yatam | vadha-snaíḥ ||5.41.13||

5.41.14a ā́ daívyāni pā́rthivāni jánmāpáścā́cchā súmakhāya vocam |
5.41.14c várdhantāṁ dyā́vo gíraścandrā́grā udā́ vardhantāmabhíṣātā árṇāḥ ||

ā́ | daívyāni | pā́rthivāni | jánma | apáḥ | ca | áccha | sú-makhāya | vocam |
várdhantām | dyā́vaḥ | gíraḥ | candrá-agrāḥ | udā́ | vardhantām | abhí-sātāḥ | árṇāḥ ||5.41.14||

5.41.15a padépade me jarimā́ ní dhāyi várūtrī vā śakrā́ yā́ pāyúbhiśca |
5.41.15c síṣaktu mātā́ mahī́ rasā́ naḥ smátsūríbhirṛjuhásta ṛjuvániḥ ||

padé-pade | me | jarimā́ | ní | dhāyi | várūtrī | vā | śakrā́ | yā́ | pāyú-bhiḥ | ca |
sísaktu | mātā́ | mahī́ | rasā́ | naḥ | smát | sūrí-bhiḥ | ṛju-hástā | ṛju-vániḥ ||5.41.15||

5.41.16a kathā́ dāśema námasā sudā́nūnevayā́ marúto ácchoktau práśravaso marúto ácchoktau |
5.41.16c mā́ nó'hirbudhnyò riṣé dhādasmā́kaṁ bhūdupamātivániḥ ||

kathā́ | dāśema | námasā | su-dā́nūn | eva-yā́ | marútaḥ | áccha-uktau | prá-śravasaḥ | marútaḥ | áccha-uktau |
mā́ | naḥ | áhiḥ | budhnyàḥ | riṣé | dhāt | asmā́kam | bhūt | upamāti-vániḥ ||5.41.16||

5.41.17a íti cinnú prajā́yai paśumátyai dévāso vánate mártyo va ā́ devāso vanate mártyo vaḥ |
5.41.17c átrā śivā́ṁ tanvò dhāsímasyā́ jarā́ṁ cinme nírṛtirjagrasīta ||

íti | cit | nú | pra-jā́yai | paśu-mátyai | dévāsaḥ | vánate | mártyaḥ | vaḥ | ā́ | devāsaḥ | vanate | mártyaḥ | vaḥ |
átra | śivā́m | tanvàḥ | dhāsím | asyā́ḥ | jarā́m | cit | me | níḥ-ṛtiḥ | jagrasīta ||5.41.17||

5.41.18a tā́ṁ vo devāḥ sumatímūrjáyantīmíṣamaśyāma vasavaḥ śásā góḥ |
5.41.18c sā́ naḥ sudā́nurmṛḻáyantī devī́ práti drávantī suvitā́ya gamyāḥ ||

tā́m | vaḥ | devāḥ | su-matím | ūrjáyantīm | íṣam | aśyāma | vasavaḥ | śásā | góḥ |
sā́ | naḥ | su-dā́nuḥ | mṛḻáyantī | devī́ | práti | drávantī | suvitā́ya | gamyāḥ ||5.41.18||

5.41.19a abhí na íḻā yūthásya mātā́ smánnadī́bhirurváśī vā gṛṇātu |
5.41.19c urváśī vā bṛhaddivā́ gṛṇānā́bhyūrṇvānā́ prabhṛthásyāyóḥ ||

abhí | naḥ | íḻā | yūthásya | mātā́ | smát | nadī́bhiḥ | urváśī | vā | gṛṇātu |
urváśī | vā | bṛhat-divā́ | gṛṇānā́ | abhi-ūrṇvānā́ | pra-bhṛthásya | āyóḥ ||5.41.19||

5.41.20a síṣaktu na ūrjavyàsya puṣṭéḥ ||

sísaktu | naḥ | ūrjavyàsya | puṣṭéḥ ||5.41.20||


5.42.1a prá śáṁtamā váruṇaṁ dī́dhitī gī́rmitráṁ bhágamáditiṁ nūnámaśyāḥ |
5.42.1c pṛ́ṣadyoniḥ páñcahotā śṛṇotvátūrtapanthā ásuro mayobhúḥ ||

prá | śám-tamā | váruṇam | dī́dhitī | gī́ḥ | mitrám | bhágam | áditim | nūnám | aśyāḥ |
pṛ́ṣat-yoniḥ | páñca-hotā | śṛṇotu | átūrta-panthāḥ | ásuraḥ | mayaḥ-bhúḥ ||5.42.1||

5.42.2a práti me stómamáditirjagṛbhyātsūnúṁ ná mātā́ hṛ́dyaṁ suśévam |
5.42.2c bráhma priyáṁ deváhitaṁ yádástyaháṁ mitré váruṇe yánmayobhú ||

práti | me | stómam | áditiḥ | jagṛbhyāt | sūnúm | ná | mātā́ | hṛ́dyam | su-śévam |
bráhma | priyám | devá-hitam | yát | ásti | ahám | mitré | váruṇe | yát | mayaḥ-bhúḥ ||5.42.2||

5.42.3a údīraya kavítamaṁ kavīnā́munáttainamabhí mádhvā ghṛténa |
5.42.3c sá no vásūni práyatā hitā́ni candrā́ṇi deváḥ savitā́ suvāti ||

út | īraya | kaví-tamam | kavīnā́m | unátta | enam | abhí | mádhvā | ghṛténa |
sáḥ | naḥ | vásūni | prá-yatā | hitā́ni | candrā́ṇi | deváḥ | savitā́ | suvāti ||5.42.3||

5.42.4a sámindra ṇo mánasā neṣi góbhiḥ sáṁ sūríbhirharivaḥ sáṁ svastí |
5.42.4c sáṁ bráhmaṇā deváhitaṁ yádásti sáṁ devā́nāṁ sumatyā́ yajñíyānām ||

sám | indra | naḥ | mánasā | neṣi | góbhiḥ | sám | sūrí-bhiḥ | hari-vaḥ | sám | svastí |
sám | bráhmaṇā | devá-hitam | yát | ásti | sám | devā́nām | su-matyā́ | yajñíyānām ||5.42.4||

5.42.5a devó bhágaḥ savitā́ rāyó áṁśa índro vṛtrásya saṁjíto dhánānām |
5.42.5c ṛbhukṣā́ vā́ja utá vā púraṁdhirávantu no amṛ́tāsasturā́saḥ ||

deváḥ | bhágaḥ | savitā́ | rāyáḥ | áṁśaḥ | índraḥ | vṛtrásya | sam-jítaḥ | dhánānām |
ṛbhukṣā́ḥ | vā́jaḥ | utá | vā | púram-dhiḥ | ávantu | naḥ | amṛ́tāsaḥ | turā́saḥ ||5.42.5||

5.42.6a marútvato ápratītasya jiṣṇórájūryataḥ prá bravāmā kṛtā́ni |
5.42.6c ná te pū́rve maghavannā́parāso ná vīryàṁ nū́tanaḥ káścanā́pa ||

marútvataḥ | áprati-itasya | jiṣṇóḥ | ájūryataḥ | prá | bravāma | kṛtā́ni |
ná | te | pū́rve | magha-van | ná | áparāsaḥ | ná | vīryàm | nū́tanaḥ | káḥ | caná | āpa ||5.42.6||

5.42.7a úpa stuhi prathamáṁ ratnadhéyaṁ bṛ́haspátiṁ sanitā́raṁ dhánānām |
5.42.7c yáḥ śáṁsate stuvaté śámbhaviṣṭhaḥ purūvásurāgámajjóhuvānam ||

úpa | stuhi | prathamám | ratna-dhéyam | bṛ́haspátim | sanitā́ram | dhánānām |
yáḥ | śáṁsate | stuvaté | śám-bhaviṣṭhaḥ | puru-vásuḥ | ā-gámat | jóhuvānam ||5.42.7||

5.42.8a távotíbhiḥ sácamānā áriṣṭā bṛ́haspate maghávānaḥ suvī́rāḥ |
5.42.8c yé aśvadā́ utá vā sánti godā́ yé vastradā́ḥ subhágāstéṣu rā́yaḥ ||

táva | ūtí-bhiḥ | sácamānāḥ | áriṣṭāḥ | bṛ́haspate | maghá-vānaḥ | su-vī́rāḥ |
yé | aśva-dā́ḥ | utá | vā | sánti | go-dā́ḥ | yé | vastra-dā́ḥ | su-bhágāḥ | téṣu | rā́yaḥ ||5.42.8||

5.42.9a visarmā́ṇaṁ kṛṇuhi vittámeṣāṁ yé bhuñjáte ápṛṇanto na ukthaíḥ |
5.42.9c ápavratānprasavé vāvṛdhānā́nbrahmadvíṣaḥ sū́ryādyāvayasva ||

vi-sarmā́ṇam | kṛṇuhi | vittám | eṣām | yé | bhuñjáte | ápṛṇantaḥ | naḥ | ukthaíḥ |
ápa-vratān | pra-savé | vavṛdhānā́n | brahma-dvíṣaḥ | sū́ryāt | yavayasva ||5.42.9||

5.42.10a yá óhate rakṣáso devávītāvacakrébhistáṁ maruto ní yāta |
5.42.10c yó vaḥ śámīṁ śaśamānásya níndāttucchyā́nkā́mānkarate siṣvidānáḥ ||

yáḥ | óhate | rakṣásaḥ | devá-vītau | acakrébhiḥ | tám | marutaḥ | ní | yāta |
yáḥ | vaḥ | śámīm | śaśamānásya | níndāt | tucchyā́n | kā́mān | karate | sisvidānáḥ ||5.42.10||

5.42.11a támu ṣṭuhi yáḥ sviṣúḥ sudhánvā yó víśvasya kṣáyati bheṣajásya |
5.42.11c yákṣvā mahé saumanasā́ya rudráṁ námobhirdevámásuraṁ duvasya ||

tám | ūm̐ íti | stuhi | yáḥ | su-iṣúḥ | su-dhánvā | yáḥ | víśvasya | kṣáyati | bheṣajásya |
yákṣva | mahé | saumanasā́ya | rudrám | námaḥ-bhiḥ | devám | ásuram | duvasya ||5.42.11||

5.42.12a dámūnaso apáso yé suhástā vṛ́ṣṇaḥ pátnīrnadyò vibhvataṣṭā́ḥ |
5.42.12c sárasvatī bṛhaddivótá rākā́ daśasyántīrvarivasyantu śubhrā́ḥ ||

dámūnasaḥ | apásaḥ | yé | su-hástāḥ | vṛ́ṣṇaḥ | pátnīḥ | nadyàḥ | vibhva-taṣṭā́ḥ |
sárasvatī | bṛhat-divā́ | utá | rākā́ | daśasyántīḥ | varivasyantu | śubhrā́ḥ ||5.42.12||

5.42.13a prá sū́ mahé suśaraṇā́ya medhā́ṁ gíraṁ bhare návyasīṁ jā́yamānām |
5.42.13c yá āhanā́ duhitúrvakṣáṇāsu rūpā́ minānó ákṛṇodidáṁ naḥ ||

prá | sú | mahé | su-śaraṇā́ya | medhā́m | gíram | bhare | návyasīm | jā́yamānām |
yáḥ | āhanā́ḥ | duhitúḥ | vakṣáṇāsu | rūpā́ | minānáḥ | ákṛṇot | idám | naḥ ||5.42.13||

5.42.14a prá suṣṭutíḥ stanáyantaṁ ruvántamiḻáspátiṁ jaritarnūnámaśyāḥ |
5.42.14c yó abdimā́m̐ udanimā́m̐ íyarti prá vidyútā ródasī ukṣámāṇaḥ ||

prá | su-stutíḥ | stanáyantam | ruvántam | iḻáḥ | pátim | jaritaḥ | nūnám | aśyāḥ |
yáḥ | abdi-mā́n | udani-mā́n | íyarti | prá | vi-dyútā | ródasī íti | ukṣámāṇaḥ ||5.42.14||

5.42.15a eṣá stómo mā́rutaṁ śárdho ácchā rudrásya sūnū́m̐ryuvanyū́m̐rúdaśyāḥ |
5.42.15c kā́mo rāyé havate mā svastyúpa stuhi pṛ́ṣadaśvām̐ ayā́saḥ ||

eṣáḥ | stómaḥ | mā́rutam | śárdhaḥ | áccha | rudrásya | sūnū́n | yuvanyū́n | út | aśyāḥ |
kā́maḥ | rāyé | havate | mā | svastí | úpa | stuhi | pṛ́ṣat-aśvān | ayā́saḥ ||5.42.15||

5.42.16a praíṣá stómaḥ pṛthivī́mantárikṣaṁ vánaspátīm̐róṣadhī rāyé aśyāḥ |
5.42.16c devódevaḥ suhávo bhūtu máhyaṁ mā́ no mātā́ pṛthivī́ durmataú dhāt ||

prá | eṣáḥ | stómaḥ | pṛthivī́m | antárikṣam | vánaspátīn | óṣadhīḥ | rāyé | aśyāḥ |
deváḥ-devaḥ | su-hávaḥ | bhūtu | máhyam | mā́ | naḥ | mātā́ | pṛthivī́ | duḥ-mataú | dhāt ||5.42.16||

5.42.17a uraú devā anibādhé syāma ||

uraú | devāḥ | ani-bādhé | syāma ||5.42.17||

5.42.18a sámaśvínorávasā nū́tanena mayobhúvā supráṇītī gamema |
5.42.18c ā́ no rayíṁ vahatamótá vīrā́nā́ víśvānyamṛtā saúbhagāni ||

sám | aśvínoḥ | ávasā | nū́tanena | mayaḥ-bhúvā | su-pránītī | gamema |
ā́ | naḥ | rayím | vahatam | ā́ | utá | vīrā́n | ā́ | víśvāni | amṛtā | saúbhagāni ||5.42.18||


5.43.1a ā́ dhenávaḥ páyasā tū́rṇyarthā ámardhantīrúpa no yantu mádhvā |
5.43.1c mahó rāyé bṛhatī́ḥ saptá vípro mayobhúvo jaritā́ johavīti ||

ā́ | dhenávaḥ | páyasā | tū́rṇi-arthāḥ | ámardhantīḥ | úpa | naḥ | yantu | mádhvā |
maháḥ | rāyé | bṛhatī́ḥ | saptá | vípraḥ | mayaḥ-bhúvaḥ | jaritā́ | johavīti ||5.43.1||

5.43.2a ā́ suṣṭutī́ námasā vartayádhyai dyā́vā vā́jāya pṛthivī́ ámṛdhre |
5.43.2c pitā́ mātā́ mádhuvacāḥ suhástā bhárebhare no yaśásāvaviṣṭām ||

ā́ | su-stutī́ | námasā | vartayádhyai | dyā́vā | vā́jāya | pṛthivī́ íti | ámṛdhre íti |
pitā́ | mātā́ | mádhu-vacāḥ | su-hástā | bháre-bhare | naḥ | yaśásau | aviṣṭām ||5.43.2||

5.43.3a ádhvaryavaścakṛvā́ṁso mádhūni prá vāyáve bharata cā́ru śukrám |
5.43.3c hóteva naḥ prathamáḥ pāhyasyá déva mádhvo rarimā́ te mádāya ||

ádhvaryavaḥ | cakṛ-vā́ṁsaḥ | mádhūni | prá | vāyáve | bharata | cā́ru | śukrám |
hótā-iva | naḥ | prathamáḥ | pāhi | asyá | déva | mádhvaḥ | rarimá | te | mádāya ||5.43.3||

5.43.4a dáśa kṣípo yuñjate bāhū́ ádriṁ sómasya yā́ śamitā́rā suhástā |
5.43.4c mádhvo rásaṁ sugábhastirgiriṣṭhā́ṁ cániścadadduduhe śukrámaṁśúḥ ||

dáśa | kṣípaḥ | yuñjate | bāhū́ íti | ádrim | sómasya | yā́ | śamitā́rā | su-hástā |
mádhvaḥ | rásam | su-gábhastiḥ | giri-sthā́m | cániścadat | duduhe | śukrám | aṁśúḥ ||5.43.4||

5.43.5a ásāvi te jujuṣāṇā́ya sómaḥ krátve dákṣāya bṛhaté mádāya |
5.43.5c hárī ráthe sudhúrā yóge arvā́gíndra priyā́ kṛṇuhi hūyámānaḥ ||

ásāvi | te | jujuṣāṇā́ya | sómaḥ | krátve | dákṣāya | bṛhaté | mádāya |
hárī íti | ráthe | su-dhúrā | yóge | arvā́k | índra | priyā́ | kṛṇuhi | hūyámānaḥ ||5.43.5||

5.43.6a ā́ no mahī́marámatiṁ sajóṣā gnā́ṁ devī́ṁ námasā rātáhavyām |
5.43.6c mádhormádāya bṛhatī́mṛtajñā́mā́gne vaha pathíbhirdevayā́naiḥ ||

ā́ | naḥ | mahī́m | arámatim | sa-jóṣāḥ | gnā́m | devī́m | námasā | rātá-havyām |
mádhoḥ | mádāya | bṛhatī́m | ṛta-jñā́m | ā́ | agne | vaha | pathí-bhiḥ | deva-yā́naiḥ ||5.43.6||

5.43.7a añjánti yáṁ pratháyanto ná víprā vapā́vantaṁ nā́gnínā tápantaḥ |
5.43.7c pitúrná putrá upási préṣṭha ā́ gharmó agnímṛtáyannasādi ||

añjánti | yám | pratháyantaḥ | ná | víprāḥ | vapā́-vantam | ná | agnínā | tápantaḥ |
pitúḥ | ná | putráḥ | upási | préṣṭhaḥ | ā́ | gharmáḥ | agním | ṛtáyan | asādi ||5.43.7||

5.43.8a ácchā mahī́ bṛhatī́ śáṁtamā gī́rdūtó ná gantvaśvínā huvádhyai |
5.43.8c mayobhúvā saráthā́ yātamarvā́ggantáṁ nidhíṁ dhúramāṇírná nā́bhim ||

áccha | mahī́ | bṛhatī́ | śám-tamā | gī́ḥ | dūtáḥ | ná | gantu | aśvínā | huvádhyai |
mayaḥ-bhúvā | sa-ráthā | ā́ | yātam | arvā́k | gantám | ni-dhím | dhúram | āṇíḥ | ná | nā́bhim ||5.43.8||

5.43.9a prá távyaso námaüktiṁ turásyāháṁ pūṣṇá utá vāyóradikṣi |
5.43.9c yā́ rā́dhasā coditā́rā matīnā́ṁ yā́ vā́jasya draviṇodā́ utá tmán ||

prá | távyasaḥ | námaḥ-uktim | turásya | ahám | pūṣṇáḥ | utá | vāyóḥ | adikṣi |
yā́ | rā́dhasā | coditā́rā | matīnā́m | yā́ | vā́jasya | draviṇaḥ-daú | utá | tmán ||5.43.9||

5.43.10a ā́ nā́mabhirmarúto vakṣi víśvānā́ rūpébhirjātavedo huvānáḥ |
5.43.10c yajñáṁ gíro jaritúḥ suṣṭutíṁ ca víśve ganta maruto víśva ūtī́ ||

ā́ | nā́ma-bhiḥ | marútaḥ | vakṣi | víśvān | ā́ | rūpébhiḥ | jāta-vedaḥ | huvānáḥ |
yajñám | gíraḥ | jaritúḥ | su-stutím | ca | víśve | ganta | marutaḥ | víśve | ūtī́ ||5.43.10||

5.43.11a ā́ no divó bṛhatáḥ párvatādā́ sárasvatī yajatā́ gantu yajñám |
5.43.11c hávaṁ devī́ jujuṣāṇā́ ghṛtā́cī śagmā́ṁ no vā́camuśatī́ śṛṇotu ||

ā́ | naḥ | diváḥ | bṛhatáḥ | párvatāt | ā́ | sárasvatī | yajatā́ | gantu | yajñám |
hávam | devī́ | jujuṣāṇā́ | ghṛtā́cī | śagmā́m | naḥ | vā́cam | uśatī́ | śṛṇotu ||5.43.11||

5.43.12a ā́ vedhásaṁ nī́lapṛṣṭhaṁ bṛhántaṁ bṛ́haspátiṁ sádane sādayadhvam |
5.43.12c sādádyoniṁ dáma ā́ dīdivā́ṁsaṁ híraṇyavarṇamaruṣáṁ sapema ||

ā́ | vedhásam | nī́la-pṛṣṭham | bṛhántam | bṛ́haspátim | sádane | sādayadhvam |
sādát-yonim | dáme | ā́ | dīdi-vā́ṁsam | híraṇya-varṇam | aruṣám | sapema ||5.43.12||

5.43.13a ā́ dharṇasírbṛháddivo rárāṇo víśvebhirgantvómabhirhuvānáḥ |
5.43.13c gnā́ vásāna óṣadhīrámṛdhrastridhā́tuśṛṅgo vṛṣabhó vayodhā́ḥ ||

ā́ | dharṇasíḥ | bṛhát-divaḥ | rárāṇaḥ | víśvebhiḥ | gantu | óma-bhiḥ | huvānáḥ |
gnā́ḥ | vásānaḥ | óṣadhīḥ | ámṛdhraḥ | tridhā́tu-śṛṅgaḥ | vṛṣabháḥ | vayaḥ-dhā́ḥ ||5.43.13||

5.43.14a mātúṣpadé paramé śukrá āyórvipanyávo rāspirā́so agman |
5.43.14c suśévyaṁ námasā rātáhavyāḥ śíśuṁ mṛjantyāyávo ná vāsé ||

mātúḥ | padé | paramé | śukré | āyóḥ | vipanyávaḥ | rāspirā́saḥ | agman |
su-śévyam | námasā | rātá-havyāḥ | śíśum | mṛjanti | āyávaḥ | ná | vāsé ||5.43.14||

5.43.15a bṛhádváyo bṛhaté túbhyamagne dhiyājúro mithunā́saḥ sacanta |
5.43.15c devódevaḥ suhávo bhūtu máhyaṁ mā́ no mātā́ pṛthivī́ durmataú dhāt ||

bṛhát | váyaḥ | bṛhaté | túbhyam | agne | dhiyā-júraḥ | mithunā́saḥ | sacanta |
deváḥ-devaḥ | su-hávaḥ | bhūtu | máhyam | mā́ | naḥ | mātā́ | pṛthivī́ | duḥ-mataú | dhāt ||5.43.15||

5.43.16a uraú devā anibādhé syāma ||

uraú | devāḥ | ani-bādhé | syāma ||5.43.16||

5.43.17a sámaśvínorávasā nū́tanena mayobhúvā supráṇītī gamema |
5.43.17c ā́ no rayíṁ vahatamótá vīrā́nā́ víśvānyamṛtā saúbhagāni ||

sám | aśvínoḥ | ávasā | nū́tanena | mayaḥ-bhúvā | su-pránītī | gamema |
ā́ | naḥ | rayím | vahatam | ā́ | utá | vīrā́n | ā́ | víśvāni | amṛtā | saúbhagāni ||5.43.17||


5.44.1a táṁ pratnáthā pūrváthā viśváthemáthā jyeṣṭhátātiṁ barhiṣádaṁ svarvídam |
5.44.1c pratīcīnáṁ vṛjánaṁ dohase girā́śúṁ jáyantamánu yā́su várdhase ||

tám | pratná-thā | pūrvá-thā | viśvá-thā | im-áthā | jyeṣṭhá-tātim | barhi-sádam | svaḥ-vídam |
pratīcīnám | vṛjánam | dohase | girā́ | āśúm | jáyantam | ánu | yā́su | várdhase ||5.44.1||

5.44.2a śriyé sudṛ́śīrúparasya yā́ḥ svàrvirócamānaḥ kakúbhāmacodáte |
5.44.2c sugopā́ asi ná dábhāya sukrato paró māyā́bhirṛtá āsa nā́ma te ||

śriyé | su-dṛ́śīḥ | úparasya | yā́ḥ | svàḥ | vi-rócamānaḥ | kakúbhām | acodáte |
su-gopā́ḥ | asi | ná | dábhāya | sukrato íti su-krato | paráḥ | māyā́bhiḥ | ṛté | āsa | nā́ma | te ||5.44.2||

5.44.3a átyaṁ havíḥ sacate sácca dhā́tu cā́riṣṭagātuḥ sá hótā sahobháriḥ |
5.44.3c prasársrāṇo ánu barhírvṛ́ṣā śíśurmádhye yúvājáro visrúhā hitáḥ ||

átyam | havíḥ | sacate | sát | ca | dhā́tu | ca | áriṣṭa-gātuḥ | sáḥ | hótā | sahaḥ-bháriḥ |
pra-sársrāṇaḥ | ánu | barhíḥ | vṛ́ṣā | śíśuḥ | mádhye | yúvā | ajáraḥ | vi-srúhā | hitáḥ ||5.44.3||

5.44.4a prá va eté suyújo yā́manniṣṭáye nī́cīramúṣmai yamyà ṛtāvṛ́dhaḥ |
5.44.4c suyántubhiḥ sarvaśāsaírabhī́śubhiḥ krívirnā́māni pravaṇé muṣāyati ||

prá | vaḥ | eté | su-yújaḥ | yā́man | iṣṭáye | nī́cīḥ | amúṣmai | yamyàḥ | ṛta-vṛ́dhaḥ |
suyántu-bhiḥ | sarva-śāsaíḥ | abhī́śu-bhiḥ | kríviḥ | nā́māni | pravaṇé | muṣāyati ||5.44.4||

5.44.5a saṁjárbhurāṇastárubhiḥ sutegṛ́bhaṁ vayākínaṁ cittágarbhāsu susváruḥ |
5.44.5c dhāravākéṣvṛjugātha śobhase várdhasva pátnīrabhí jīvó adhvaré ||

sam-járbhurāṇaḥ | táru-bhiḥ | sute-gṛ́bham | vayākínam | cittá-garbhāsu | su-sváruḥ |
dhāra-vākéṣu | ṛju-gātha | śobhase | várdhasva | pátnīḥ | abhí | jīváḥ | adhvaré ||5.44.5||

5.44.6a yādṛ́gevá dádṛśe tādṛ́gucyate sáṁ chāyáyā dadhire sidhráyāpsvā́ |
5.44.6c mahī́masmábhyamuruṣā́murú jráyo bṛhátsuvī́ramánapacyutaṁ sáhaḥ ||

yādṛ́k | evá | dádṛśe | tādṛ́k | ucyate | sám | chāyáyā | dadhire | sidhráyā | ap-sú | ā́ |
mahī́m | asmábhyam | uru-sā́m | urú | jráyaḥ | bṛhát | su-vī́ram | ánapa-cyutam | sáhaḥ ||5.44.6||

5.44.7a vétyágrurjánivānvā́ áti spṛ́dhaḥ samaryatā́ mánasā sū́ryaḥ kavíḥ |
5.44.7c ghraṁsáṁ rákṣantaṁ pári viśváto gáyamasmā́kaṁ śárma vanavatsvā́vasuḥ ||

véti | ágruḥ | jáni-vān | vaí | áti | spṛ́dhaḥ | sa-maryatā́ | mánasā | sū́ryaḥ | kavíḥ |
ghraṁsám | rákṣantam | pári | viśvátaḥ | gáyam | asmā́kam | śárma | vanavat | svá-vasuḥ ||5.44.7||

5.44.8a jyā́yāṁsamasyá yatúnasya ketúna ṛṣisvaráṁ carati yā́su nā́ma te |
5.44.8c yādṛ́śmindhā́yi támapasyáyā vidadyá u svayáṁ váhate só áraṁ karat ||

jyā́yāṁsam | asyá | yatúnasya | ketúnā | ṛṣi-svarám | carati | yā́su | nā́ma | te |
yādṛ́śmin | dhāyi | tám | apasyáyā | vidat | yáḥ | ūm̐ íti | svayám | váhate | sáḥ | áram | karat ||5.44.8||

5.44.9a samudrámāsāmáva tasthe agrimā́ ná riṣyati sávanaṁ yásminnā́yatā |
5.44.9c átrā ná hā́rdi kravaṇásya rejate yátrā matírvidyáte pūtabándhanī ||

samudrám | āsām | áva | tasthe | agrimā́ | ná | riṣyati | sávanam | yásmin | ā́-yatā |
átra | ná | hā́rdi | kravaṇásya | rejate | yátra | matíḥ | vidyáte | pūta-bándhanī ||5.44.9||

5.44.10a sá hí kṣatrásya manasásya cíttibhirevāvadásya yajatásya sádhreḥ |
5.44.10c avatsārásya spṛṇavāma ráṇvabhiḥ śáviṣṭhaṁ vā́jaṁ vidúṣā cidárdhyam ||

sáḥ | hí | kṣatrásya | manasásya | cítti-bhiḥ | eva-vadásya | yajatásya | sádhreḥ |
ava-tsārásya | spṛṇavāma | ráṇva-bhiḥ | śáviṣṭham | vā́jam | vidúṣā | cit | árdhyam ||5.44.10||

5.44.11a śyená āsāmáditiḥ kakṣyò mádo viśvávārasya yajatásya māyínaḥ |
5.44.11c sámanyámanyamarthayantyétave vidúrviṣā́ṇaṁ paripā́namánti té ||

śyenáḥ | āsām | áditiḥ | kakṣyàḥ | mádaḥ | viśvá-vārasya | yajatásya | māyínaḥ |
sám | anyám-anyam | arthayanti | étave | vidúḥ | vi-sā́ṇam | pari-pā́nam | ánti | te ||5.44.11||

5.44.12a sadāpṛṇó yajató ví dvíṣo vadhīdbāhuvṛktáḥ śrutavíttáryo vaḥ sácā |
5.44.12c ubhā́ sá várā prátyeti bhā́ti ca yádīṁ gaṇáṁ bhájate suprayā́vabhiḥ ||

sadā-pṛṇáḥ | yajatáḥ | ví | dvíṣaḥ | vadhīt | bāhu-vṛktáḥ | śruta-vít | táryaḥ | vaḥ | sácā |
ubhā́ | sáḥ | várā | práti | eti | bhā́ti | ca | yát | īm | gaṇám | bhájate | suprayā́va-bhiḥ ||5.44.12||

5.44.13a sutambharó yájamānasya sátpatirvíśvāsāmū́dhaḥ sá dhiyā́mudáñcanaḥ |
5.44.13c bháraddhenū́ rásavacchiśriye páyo'nubruvāṇó ádhyeti ná svapán ||

sutam-bharáḥ | yájamānasya | sát-patiḥ | víśvāsām | ū́dhaḥ | sáḥ | dhiyā́m | ut-áñcanaḥ |
bhárat | dhenúḥ | rása-vat | śiśriye | páyaḥ | anu-bruvāṇáḥ | ádhi | eti | ná | svapán ||5.44.13||

5.44.14a yó jāgā́ra támṛ́caḥ kāmayante yó jāgā́ra támu sā́māni yanti |
5.44.14c yó jāgā́ra támayáṁ sóma āha távāhámasmi sakhyé nyòkāḥ ||

yáḥ | jāgā́ra | tám | ṛ́caḥ | kāmayante | yáḥ | jāgā́ra | tám | ūm̐ íti | sā́māni | yanti |
yáḥ | jāgā́ra | tám | ayám | sómaḥ | āha | táva | ahám | asmi | sakhyé | ní-okāḥ ||5.44.14||

5.44.15a agnírjāgāra támṛ́caḥ kāmayante'gnírjāgāra támu sā́māni yanti |
5.44.15c agnírjāgāra támayáṁ sóma āha távāhámasmi sakhyé nyòkāḥ ||

agníḥ | jāgāra | tám | ṛ́caḥ | kāmayante | agníḥ | jāgāra | tám | ūm̐ íti | sā́māni | yanti |
agníḥ | jāgāra | tám | ayám | sómaḥ | āha | táva | ahám | asmi | sakhyé | ní-okāḥ ||5.44.15||


5.45.1a vidā́ divó viṣyánnádrimukthaírāyatyā́ uṣáso arcíno guḥ |
5.45.1c ápāvṛta vrajínīrútsvàrgādví dúro mā́nuṣīrdevá āvaḥ ||

vidā́ḥ | diváḥ | vi-syán | ádrim | ukthaíḥ | ā-yatyā́ḥ | uṣásaḥ | arcínaḥ | guḥ |
ápa | avṛta | vrajínīḥ | út | svàḥ | gāt | ví | dúraḥ | mā́nuṣīḥ | deváḥ | āvarítyāvaḥ ||5.45.1||

5.45.2a ví sū́ryo amátiṁ ná śríyaṁ sādórvā́dgávāṁ mātā́ jānatī́ gāt |
5.45.2c dhánvarṇaso nadyàḥ khā́doarṇāḥ sthū́ṇeva súmitā dṛṁhata dyaúḥ ||

ví | sū́ryaḥ | amátim | ná | śríyam | sāt | ā́ | ūrvā́t | gávām | mātā́ | jānatī́ | gāt |
dhánva-arṇasaḥ | nadyàḥ | khā́daḥ-arṇāḥ | sthū́ṇā-iva | sú-mitā | dṛṁhata | dyaúḥ ||5.45.2||

5.45.3a asmā́ ukthā́ya párvatasya gárbho mahī́nāṁ janúṣe pūrvyā́ya |
5.45.3c ví párvato jíhīta sā́dhata dyaúrāvívāsanto dasayanta bhū́ma ||

asmaí | ukthā́ya | párvatasya | gárbhaḥ | mahī́nām | janúṣe | pūrvyā́ya |
ví | párvataḥ | jíhīta | sā́dhata | dyaúḥ | ā-vívāsantaḥ | dasayanta | bhū́ma ||5.45.3||

5.45.4a sūktébhirvo vácobhirdevájuṣṭairíndrā nvàgnī́ ávase huvádhyai |
5.45.4c ukthébhirhí ṣmā kaváyaḥ suyajñā́ āvívāsanto marúto yájanti ||

su-uktébhiḥ | vaḥ | vácaḥ-bhiḥ | devá-juṣṭaiḥ | índrā | nú | agnī́ íti | ávase | huvádhyai |
ukthébhiḥ | hí | sma | kaváyaḥ | su-yajñā́ḥ | ā-vívāsantaḥ | marútaḥ | yájanti ||5.45.4||

5.45.5a éto nvàdyá sudhyò bhávāma prá ducchúnā minavāmā várīyaḥ |
5.45.5c āré dvéṣāṁsi sanutárdadhāmā́yāma prā́ñco yájamānamáccha ||

éto íti | nú | adyá | su-dhyàḥ | bhávāma | prá | ducchúnāḥ | minavāma | várīyaḥ |
āré | dvéṣāṁsi | sanutáḥ | dadhāma | áyāma | prā́ñcaḥ | yájamānam | áccha ||5.45.5||

5.45.6a étā dhíyaṁ kṛṇávāmā sakhāyó'pa yā́ mātā́m̐ ṛṇutá vrajáṁ góḥ |
5.45.6c yáyā mánurviśiśipráṁ jigā́ya yáyā vaṇígvaṅkúrā́pā púrīṣam ||

ā́ | ita | dhíyam | kṛṇávāma | sakhāyaḥ | ápa | yā́ | mātā́ | ṛṇutá | vrajám | góḥ |
yáyā | mánuḥ | viśi-śiprám | jigā́ya | yáyā | vaṇík | vaṅkúḥ | ā́pa | púrīṣam ||5.45.6||

5.45.7a ánūnodátra hástayato ádrirā́rcanyéna dáśa māsó návagvāḥ |
5.45.7c ṛtáṁ yatī́ sarámā gā́ avindadvíśvāni satyā́ṅgirāścakāra ||

ánūnot | átra | hásta-yataḥ | ádriḥ | ā́rcan | yéna | dáśa | māsáḥ | náva-gvāḥ |
ṛtám | yatī́ | sarámā | gā́ḥ | avindat | víśvāni | satyā́ | áṅgirāḥ | cakāra ||5.45.7||

5.45.8a víśve asyā́ vyúṣi mā́hināyāḥ sáṁ yádgóbhiráṅgiraso návanta |
5.45.8c útsa āsāṁ paramé sadhástha ṛtásya pathā́ sarámā vidadgā́ḥ ||

víśve | asyā́ḥ | vi-úṣi | mā́hināyāḥ | sám | yát | góbhiḥ | áṅgirasaḥ | návanta |
útsaḥ | āsām | paramé | sadhá-sthe | ṛtásya | pathā́ | sarámā | vidat | gā́ḥ ||5.45.8||

5.45.9a ā́ sū́ryo yātu saptā́śvaḥ kṣétraṁ yádasyorviyā́ dīrghayāthé |
5.45.9c raghúḥ śyenáḥ patayadándho ácchā yúvā kavírdīdayadgóṣu gácchan ||

ā́ | sū́ryaḥ | yātu | saptá-aśvaḥ | kṣétram | yát | asya | urviyā́ | dīrgha-yāthé |
raghúḥ | śyenáḥ | patayat | ándhaḥ | áccha | yúvā | kavíḥ | dīdayat | góṣu | gácchan ||5.45.9||

5.45.10a ā́ sū́ryo aruhacchukrámárṇó'yukta yáddharíto vītápṛṣṭhāḥ |
5.45.10c udnā́ ná nā́vamanayanta dhī́rā āśṛṇvatī́rā́po arvā́gatiṣṭhan ||

ā́ | sū́ryaḥ | aruhat | śukrám | árṇaḥ | áyukta | yát | harítaḥ | vītá-pṛṣṭhāḥ |
udnā́ | ná | nā́vam | anayanta | dhī́rāḥ | ā-śṛṇvatī́ḥ | ā́paḥ | arvā́k | atiṣṭhan ||5.45.10||

5.45.11a dhíyaṁ vo apsú dadhiṣe svarṣā́ṁ yáyā́tarandáśa māsó návagvāḥ |
5.45.11c ayā́ dhiyā́ syāma devágopā ayā́ dhiyā́ tuturyāmā́tyáṁhaḥ ||

dhíyam | vaḥ | ap-sú | dadhiṣe | svaḥ-sā́m | yáyā | átaran | dáśa | māsáḥ | náva-gvāḥ |
ayā́ | dhiyā́ | syāma | devá-gopāḥ | ayā́ | dhiyā́ | tuturyāma | áti | áṁhaḥ ||5.45.11||


5.46.1a háyo ná vidvā́m̐ ayuji svayáṁ dhurí tā́ṁ vahāmi pratáraṇīmavasyúvam |
5.46.1c nā́syā vaśmi vimúcaṁ nā́vṛ́taṁ púnarvidvā́npatháḥ puraetá ṛjú neṣati ||

háyaḥ | ná | vidvā́n | ayuji | svayám | dhurí | tā́m | vahāmi | pra-táraṇīm | avasyúvam |
ná | asyāḥ | vaśmi | vi-múcam | ná | ā-vṛ́tam | púnaḥ | vidvā́n | patháḥ | puraḥ-etā́ | ṛjú | neṣati ||5.46.1||

5.46.2a ágna índra váruṇa mítra dévāḥ śárdhaḥ prá yanta mā́rutotá viṣṇo |
5.46.2c ubhā́ nā́satyā rudró ádha gnā́ḥ pūṣā́ bhágaḥ sárasvatī juṣanta ||

ágne | índra | váruṇa | mítra | dévāḥ | śárdhaḥ | prá | yanta | mā́ruta | utá | viṣṇo íti |
ubhā́ | nā́satyā | rudráḥ | ádha | gnā́ḥ | pūṣā́ | bhágaḥ | sárasvatī | juṣanta ||5.46.2||

5.46.3a indrāgnī́ mitrā́váruṇā́ditiṁ svàḥ pṛthivī́ṁ dyā́ṁ marútaḥ párvatām̐ apáḥ |
5.46.3c huvé víṣṇuṁ pūṣáṇaṁ bráhmaṇaspátiṁ bhágaṁ nú śáṁsaṁ savitā́ramūtáye ||

indrāgnī́ íti | mitrā́váruṇā | áditim | svà1ríti svàḥ | pṛthivī́m | dyā́m | marútaḥ | párvatān | apáḥ |
huvé | víṣṇum | pūṣáṇam | bráhmaṇaḥ | pátim | bhágam | nú | śáṁsam | savitā́ram | ūtáye ||5.46.3||

5.46.4a utá no víṣṇurutá vā́to asrídho draviṇodā́ utá sómo máyaskarat |
5.46.4c utá ṛbháva utá rāyé no aśvínotá tváṣṭotá víbhvā́nu maṁsate ||

utá | naḥ | víṣṇuḥ | utá | vā́taḥ | asrídhaḥ | draviṇaḥ-dā́ḥ | utá | sómaḥ | máyaḥ | karat |
utá | ṛbhávaḥ | utá | rāyé | naḥ | aśvínā | utá | tváṣṭā | utá | ví-bhvā | ánu | maṁsate ||5.46.4||

5.46.5a utá tyánno mā́rutaṁ śárdha ā́ gamaddivikṣayáṁ yajatáṁ barhírāsáde |
5.46.5c bṛ́haspátiḥ śárma pūṣótá no yamadvarūthyàṁ váruṇo mitró aryamā́ ||

utá | tyát | naḥ | mā́rutam | śárdhaḥ | ā́ | gamat | divi-kṣayám | yajatám | barhíḥ | ā-sáde |
bṛ́haspátiḥ | śárma | pūṣā́ | utá | naḥ | yamat | varūthyàm | váruṇaḥ | mitráḥ | aryamā́ ||5.46.5||

5.46.6a utá tyé naḥ párvatāsaḥ suśastáyaḥ sudītáyo nadyàstrā́maṇe bhuvan |
5.46.6c bhágo vibhaktā́ śávasā́vasā́ gamaduruvyácā áditiḥ śrotu me hávam ||

utá | tyé | naḥ | párvatāsaḥ | su-śastáyaḥ | su-dītáyaḥ | nadyàḥ | trā́maṇe | bhuvan |
bhágaḥ | vi-bhaktā́ | śávasā | ávasā | ā́ | gamat | uru-vyácāḥ | áditiḥ | śrotu | me | hávam ||5.46.6||

5.46.7a devā́nāṁ pátnīruśatī́ravantu naḥ prā́vantu nastujáye vā́jasātaye |
5.46.7c yā́ḥ pā́rthivāso yā́ apā́mápi vraté tā́ no devīḥ suhavāḥ śárma yacchata ||

devā́nām | pátnīḥ | uśatī́ḥ | avantu | naḥ | prá | avantu | naḥ | tujáye | vā́ja-sātaye |
yā́ḥ | pā́rthivāsaḥ | yā́ḥ | apā́m | ápi | vraté | tā́ḥ | naḥ | devīḥ | su-havāḥ | śárma | yacchata ||5.46.7||

5.46.8a utá gnā́ vyantu devápatnīrindrāṇyàgnā́yyaśvínī rā́ṭ |
5.46.8c ā́ ródasī varuṇānī́ śṛṇotu vyántu devī́ryá ṛtúrjánīnām ||

utá | gnā́ḥ | vyantu | devá-patnīḥ | indrāṇī́ | agnā́yī | aśvínī | rā́ṭ |
ā́ | ródasī íti | varuṇānī́ | śṛṇotu | vyántu | devī́ḥ | yáḥ | ṛtúḥ | jánīnām ||5.46.8||


5.47.1a prayuñjatī́ divá eti bruvāṇā́ mahī́ mātā́ duhitúrbodháyantī |
5.47.1c āvívāsantī yuvatírmanīṣā́ pitṛ́bhya ā́ sádane jóhuvānā ||

pra-yuñjatī́ | diváḥ | eti | bruvāṇā́ | mahī́ | mātā́ | duhitúḥ | bodháyantī |
ā-vívāsantī | yuvatíḥ | manīṣā́ | pitṛ́-bhyaḥ | ā́ | sádane | jóhuvānā ||5.47.1||

5.47.2a ajirā́sastádapa ī́yamānā ātasthivā́ṁso amṛ́tasya nā́bhim |
5.47.2c anantā́sa urávo viśvátaḥ sīṁ pári dyā́vāpṛthivī́ yanti pánthāḥ ||

ajirā́saḥ | tát-apaḥ | ī́yamānāḥ | ātasthi-vā́ṁsaḥ | amṛ́tasya | nā́bhim |
anantā́saḥ | urávaḥ | viśvátaḥ | sīm | pári | dyā́vāpṛthivī́ íti | yanti | pánthāḥ ||5.47.2||

5.47.3a ukṣā́ samudró aruṣáḥ suparṇáḥ pū́rvasya yóniṁ pitúrā́ viveśa |
5.47.3c mádhye divó níhitaḥ pṛ́śniráśmā ví cakrame rájasaspātyántau ||

ukṣā́ | samudráḥ | aruṣáḥ | su-parṇáḥ | pū́rvasya | yónim | pitúḥ | ā́ | viveśa |
mádhye | diváḥ | ní-hitaḥ | pṛ́śniḥ | áśmā | ví | cakrame | rájasaḥ | pāti | ántau ||5.47.3||

5.47.4a catvā́ra īṁ bibhrati kṣemayánto dáśa gárbhaṁ caráse dhāpayante |
5.47.4c tridhā́tavaḥ paramā́ asya gā́vo diváścaranti pári sadyó ántān ||

catvā́raḥ | īm | bibhrati | kṣema-yántaḥ | dáśa | gárbham | caráse | dhāpayante |
tri-dhā́tavaḥ | paramā́ḥ | asya | gā́vaḥ | diváḥ | caranti | pári | sadyáḥ | ántān ||5.47.4||

5.47.5a idáṁ vápurnivácanaṁ janāsaścáranti yánnadyàstasthúrā́paḥ |
5.47.5c dvé yádīṁ bibhṛtó mātúranyé ihéha jāté yamyā̀ sábandhū ||

idám | vápuḥ | ni-vácanam | janāsaḥ | cáranti | yát | nadyàḥ | tasthúḥ | ā́paḥ |
dvé íti | yát | īm | bibhṛtáḥ | mātúḥ | anyé íti | ihá-iha | jāté íti | yamyā̀ | sábandhū íti sá-bandhū ||5.47.5||

5.47.6a ví tanvate dhíyo asmā ápāṁsi vástrā putrā́ya mātáro vayanti |
5.47.6c upaprakṣé vṛ́ṣaṇo módamānā diváspathā́ vadhvò yantyáccha ||

ví | tanvate | dhíyaḥ | asmai | ápāṁsi | vástrā | putrā́ya | mātáraḥ | vayanti |
upa-prakṣé | vṛ́ṣaṇaḥ | módamānāḥ | diváḥ | pathā́ | vadhvàḥ | yanti | áccha ||5.47.6||

5.47.7a tádastu mitrāvaruṇā tádagne śáṁ yórasmábhyamidámastu śastám |
5.47.7c aśīmáhi gādhámutá pratiṣṭhā́ṁ námo divé bṛhaté sā́danāya ||

tát | astu | mitrāvaruṇā | tát | agne | śám | yóḥ | asmábhyam | idám | astu | śastám |
aśīmáhi | gādhám | utá | prati-sthā́m | námaḥ | divé | bṛhaté | sā́danāya ||5.47.7||


5.48.1a kádu priyā́ya dhā́mne manāmahe svákṣatrāya sváyaśase mahé vayám |
5.48.1c āmenyásya rájaso yádabhrá ā́m̐ apó vṛṇānā́ vitanóti māyínī ||

kát | ūm̐ íti | priyā́ya | dhā́mne | manāmahe | svá-kṣatrāya | svá-yaśase | mahé | vayám |
ā-menyásya | rájasaḥ | yát | abhré | ā́ | apáḥ | vṛṇānā́ | vi-tanóti | māyínī ||5.48.1||

5.48.2a tā́ atnata vayúnaṁ vīrávakṣaṇaṁ samānyā́ vṛtáyā víśvamā́ rájaḥ |
5.48.2c ápo ápācīráparā ápejate prá pū́rvābhistirate devayúrjánaḥ ||

tā́ḥ | atnata | vayúnam | vīrá-vakṣaṇam | samānyā́ | vṛtáyā | víśvam | ā́ | rájaḥ |
ápo íti | ápācīḥ | áparāḥ | ápa | ījate | prá | pū́rvābhiḥ | tirate | deva-yúḥ | jánaḥ ||5.48.2||

5.48.3a ā́ grā́vabhirahanyèbhiraktúbhirváriṣṭhaṁ vájramā́ jigharti māyíni |
5.48.3c śatáṁ vā yásya pracárantsvé dáme saṁvartáyanto ví ca vartayannáhā ||

ā́ | grā́va-bhiḥ | ahanyèbhiḥ | aktú-bhiḥ | váriṣṭham | vájram | ā́ | jigharti | māyíni |
śatám | vā | yásya | pra-cáran | své | dáme | sam-vartáyantaḥ | ví | ca | vartayan | áhā ||5.48.3||

5.48.4a tā́masya rītíṁ paraśóriva prátyánīkamakhyaṁ bhujé asya várpasaḥ |
5.48.4c sácā yádi pitumántamiva kṣáyaṁ rátnaṁ dádhāti bhárahūtaye viśé ||

tā́m | asya | rītím | paraśóḥ-iva | práti | ánīkam | akhyam | bhujé | asya | várpasaḥ |
sácā | yádi | pitumántam-iva | kṣáyam | rátnam | dádhāti | bhára-hūtaye | viśé ||5.48.4||

5.48.5a sá jihváyā cáturanīka ṛñjate cā́ru vásāno váruṇo yátannarím |
5.48.5c ná tásya vidma puruṣatvátā vayáṁ yáto bhágaḥ savitā́ dā́ti vā́ryam ||

sáḥ | jihváyā | cátuḥ-anīkaḥ | ṛñjate | cā́ru | vásānaḥ | váruṇaḥ | yátan | arím |
ná | tásya | vidma | puruṣatvátā | vayám | yátaḥ | bhágaḥ | savitā́ | dā́ti | vā́ryam ||5.48.5||


5.49.1a deváṁ vo adyá savitā́raméṣe bhágaṁ ca rátnaṁ vibhájantamāyóḥ |
5.49.1c ā́ vāṁ narā purubhujā vavṛtyāṁ divédive cidaśvinā sakhīyán ||

devám | vaḥ | adyá | savitā́ram | ā́ | īṣe | bhágam | ca | rátnam | vi-bhájantam | āyóḥ |
ā́ | vām | narā | puru-bhujā | vavṛtyām | divé-dive | cit | aśvinā | sakhi-yán ||5.49.1||

5.49.2a práti prayā́ṇamásurasya vidvā́ntsūktaírdeváṁ savitā́raṁ duvasya |
5.49.2c úpa bruvīta námasā vijānáñjyéṣṭhaṁ ca rátnaṁ vibhájantamāyóḥ ||

práti | pra-yā́nam | ásurasya | vidvā́n | su-uktaíḥ | devám | savitā́ram | duvasya |
úpa | bruvīta | námasā | vi-jānán | jyéṣṭham | ca | rátnam | vi-bhájantam | āyóḥ ||5.49.2||

5.49.3a adatrayā́ dayate vā́ryāṇi pūṣā́ bhágo áditirvásta usráḥ |
5.49.3c índro víṣṇurváruṇo mitró agníráhāni bhadrā́ janayanta dasmā́ḥ ||

adatra-yā́ | dayate | vā́ryāṇi | pūṣā́ | bhágaḥ | áditiḥ | váste | usráḥ |
índraḥ | víṣṇuḥ | váruṇaḥ | mitráḥ | agníḥ | áhāni | bhadrā́ | janayanta | dasmā́ḥ ||5.49.3||

5.49.4a tánno anarvā́ savitā́ várūthaṁ tátsíndhava iṣáyanto ánu gman |
5.49.4c úpa yádvóce adhvarásya hótā rāyáḥ syāma pátayo vā́jaratnāḥ ||

tát | naḥ | anarvā́ | savitā́ | várūtham | tát | síndhavaḥ | iṣáyantaḥ | ánu | gman |
úpa | yát | vóce | adhvarásya | hótā | rāyáḥ | syāma | pátayaḥ | vā́ja-ratnāḥ ||5.49.4||

5.49.5a prá yé vásubhya ī́vadā́ námo dúryé mitré váruṇe sūktávācaḥ |
5.49.5c ávaitvábhvaṁ kṛṇutā́ várīyo diváspṛthivyórávasā madema ||

prá | yé | vásu-bhyaḥ | ī́vat | ā́ | námaḥ | dúḥ | yé | mitré | váruṇe | sūktá-vācaḥ |
áva | etu | ábhvam | kṛṇutá | várīyaḥ | diváḥpṛthivyóḥ | ávasā | madema ||5.49.5||


5.50.1a víśvo devásya netúrmárto vurīta sakhyám |
5.50.1c víśvo rāyá iṣudhyati dyumnáṁ vṛṇīta puṣyáse ||

víśvaḥ | devásya | netúḥ | mártaḥ | vurīta | sakhyám |
víśvaḥ | rāyé | iṣudhyati | dyumnám | vṛṇīta | puṣyáse ||5.50.1||

5.50.2a té te deva netaryé cemā́m̐ anuśáse |
5.50.2c té rāyā́ té hyā̀pṛ́ce sácemahi sacathyaìḥ ||

té | te | deva | netaḥ | yé | ca | imā́n | anu-śáse |
té | rāyā́ | té | hí | ā-pṛ́ce | sácemahi | sacathyaìḥ ||5.50.2||

5.50.3a áto na ā́ nṝ́nátithīnátaḥ pátnīrdaśasyata |
5.50.3c āré víśvaṁ patheṣṭhā́ṁ dviṣó yuyotu yū́yuviḥ ||

átaḥ | naḥ | ā́ | nṝ́n | átithīn | átaḥ | pátnīḥ | daśasyata |
āré | víśvam | pathe-sthā́m | dviṣáḥ | yuyotu | yúyuviḥ ||5.50.3||

5.50.4a yátra váhnirabhíhito dudrávaddróṇyaḥ paśúḥ |
5.50.4c nṛmáṇā vīrápastyó'rṇā dhī́reva sánitā ||

yátra | váhniḥ | abhí-hitaḥ | dudrávat | dróṇyaḥ | paśúḥ |
nṛ-mánāḥ | vīrá-pastyaḥ | árṇā | dhī́rā-iva | sánitā ||5.50.4||

5.50.5a eṣá te deva netā ráthaspátiḥ śáṁ rayíḥ |
5.50.5c śáṁ rāyé śáṁ svastáya iṣaḥstúto manāmahe devastúto manāmahe ||

eṣáḥ | te | deva | netaríti | ráthaḥpátiḥ | śám | rayíḥ |
śám | rāyé | śám | svastáye | iṣaḥ-stútaḥ | manāmahe | deva-stútaḥ | manāmahe ||5.50.5||


5.51.1a ágne sutásya pītáye víśvairū́mebhirā́ gahi |
5.51.1c devébhirhavyádātaye ||

ágne | sutásya | pītáye | víśvaiḥ | ū́mebhiḥ | ā́ | gahi |
devébhiḥ | havyá-dātaye ||5.51.1||

5.51.2a ṛ́tadhītaya ā́ gata sátyadharmāṇo adhvarám |
5.51.2c agnéḥ pibata jihváyā ||

ṛ́ta-dhītayaḥ | ā́ | gata | sátya-dharmāṇaḥ | adhvarám |
agnéḥ | pibata | jihváyā ||5.51.2||

5.51.3a víprebhirvipra santya prātaryā́vabhirā́ gahi |
5.51.3c devébhiḥ sómapītaye ||

víprebhiḥ | vipra | santya | prātaryā́va-bhiḥ | ā́ | gahi |
devébhiḥ | sóma-pītaye ||5.51.3||

5.51.4a ayáṁ sómaścamū́ sutó'matre pári ṣicyate |
5.51.4c priyá índrāya vāyáve ||

ayám | sómaḥ | camū́ íti | sutáḥ | ámatre | pári | sicyate |
priyáḥ | índrāya | vāyáve ||5.51.4||

5.51.5a vā́yavā́ yāhi vītáye juṣāṇó havyádātaye |
5.51.5c píbā sutásyā́ndhaso abhí práyaḥ ||

vā́yo íti | ā́ | yāhi | vītáye | juṣāṇáḥ | havyá-dātaye |
píba | sutásya | ándhasaḥ | abhí | práyaḥ ||5.51.5||

5.51.6a índraśca vāyaveṣāṁ sutā́nāṁ pītímarhathaḥ |
5.51.6c tā́ñjuṣethāmarepásāvabhí práyaḥ ||

índraḥ | ca | vāyo íti | eṣām | sutā́nām | pītím | arhathaḥ |
tā́n | juṣethām | arepásau | abhí | práyaḥ ||5.51.6||

5.51.7a sutā́ índrāya vāyáve sómāso dádhyāśiraḥ |
5.51.7c nimnáṁ ná yanti síndhavo'bhí práyaḥ ||

sutā́ḥ | índrāya | vāyáve | sómāsaḥ | dádhi-āśiraḥ |
nimnám | ná | yanti | síndhavaḥ | abhí | práyaḥ ||5.51.7||

5.51.8a sajū́rvíśvebhirdevébhiraśvíbhyāmuṣásā sajū́ḥ |
5.51.8c ā́ yāhyagne atrivátsuté raṇa ||

sa-jū́ḥ | víśvebhiḥ | devébhiḥ | aśví-bhyām | uṣásā | sa-jū́ḥ |
ā́ | yāhi | agne | atri-vát | suté | ráṇa ||5.51.8||

5.51.9a sajū́rmitrā́váruṇābhyāṁ sajū́ḥ sómena víṣṇunā |
5.51.9c ā́ yāhyagne atrivátsuté raṇa ||

sa-jū́ḥ | mitrā́váruṇābhyām | sa-jū́ḥ | sómena | víṣṇunā |
ā́ | yāhi | agne | atri-vát | suté | ráṇa ||5.51.9||

5.51.10a sajū́rādityaírvásubhiḥ sajū́ríndreṇa vāyúnā |
5.51.10c ā́ yāhyagne atrivátsuté raṇa ||

sa-jū́ḥ | ādityaíḥ | vásu-bhiḥ | sa-jū́ḥ | índreṇa | vāyúnā |
ā́ | yāhi | agne | atri-vát | suté | ráṇa ||5.51.10||

5.51.11a svastí no mimītāmaśvínā bhágaḥ svastí devyáditiranarváṇaḥ |
5.51.11c svastí pūṣā́ ásuro dadhātu naḥ svastí dyā́vāpṛthivī́ sucetúnā ||

svastí | naḥ | mimītām | aśvínā | bhágaḥ | svastí | devī́ | áditiḥ | anarváṇaḥ |
svastí | pūṣā́ | ásuraḥ | dadhātu | naḥ | svastí | dyā́vāpṛthivī́ íti | su-cetúnā ||5.51.11||

5.51.12a svastáye vāyúmúpa bravāmahai sómaṁ svastí bhúvanasya yáspátiḥ |
5.51.12c bṛ́haspátiṁ sárvagaṇaṁ svastáye svastáya ādityā́so bhavantu naḥ ||

svastáye | vāyúm | úpa | bravāmahai | sómam | svastí | bhúvanasya | yáḥ | pátiḥ |
bṛ́haspátim | sárva-gaṇam | svastáye | svastáye | ādityā́saḥ | bhavantu | naḥ ||5.51.12||

5.51.13a víśve devā́ no adyā́ svastáye vaiśvānaró vásuragníḥ svastáye |
5.51.13c devā́ avantvṛbhávaḥ svastáye svastí no rudráḥ pātváṁhasaḥ ||

víśve | devā́ḥ | naḥ | adyá | svastáye | vaiśvānaráḥ | vásuḥ | agníḥ | svastáye |
devā́ḥ | avantu | ṛbhávaḥ | svastáye | svastí | naḥ | rudráḥ | pātu | áṁhasaḥ ||5.51.13||

5.51.14a svastí mitrāvaruṇā svastí pathye revati |
5.51.14c svastí na índraścāgníśca svastí no adite kṛdhi ||

svastí | mitrāvaruṇā | svastí | pathye | revati |
svastí | naḥ | índraḥ | ca | agníḥ | ca | svastí | naḥ | adite | kṛdhi ||5.51.14||

5.51.15a svastí pánthāmánu carema sūryācandramásāviva |
5.51.15c púnardádatā́ghnatā jānatā́ sáṁ gamemahi ||

svastí | pánthām | ánu | carema | sūryācandramásau-iva |
púnaḥ | dádatā | ághnatā | jānatā́ | sám | gamemahi ||5.51.15||


5.52.1a prá śyāvāśva dhṛṣṇuyā́rcā marúdbhirṛ́kvabhiḥ |
5.52.1c yé adroghámanuṣvadháṁ śrávo mádanti yajñíyāḥ ||

prá | śyāva-aśva | dhṛṣṇu-yā́ | árca | marút-bhiḥ | ṛ́kva-bhiḥ |
yé | adroghám | anu-svadhám | śrávaḥ | mádanti | yajñíyāḥ ||5.52.1||

5.52.2a té hí sthirásya śávasaḥ sákhāyaḥ sánti dhṛṣṇuyā́ |
5.52.2c té yā́mannā́ dhṛṣadvínastmánā pānti śáśvataḥ ||

té | hí | sthirásya | śávasaḥ | sákhāyaḥ | sánti | dhṛṣṇu-yā́ |
té | yā́man | ā́ | dhṛṣat-vínaḥ | tmánā | pānti | śáśvataḥ ||5.52.2||

5.52.3a té syandrā́so nókṣáṇó'ti ṣkandanti śárvarīḥ |
5.52.3c marútāmádhā máho diví kṣamā́ ca manmahe ||

té | spandrā́saḥ | ná | ukṣáṇaḥ | áti | skandanti | śárvarīḥ |
marútām | ádha | máhaḥ | diví | kṣamā́ | ca | manmahe ||5.52.3||

5.52.4a marútsu vo dadhīmahi stómaṁ yajñáṁ ca dhṛṣṇuyā́ |
5.52.4c víśve yé mā́nuṣā yugā́ pā́nti mártyaṁ riṣáḥ ||

marút-su | vaḥ | dadhīmahi | stómam | yajñám | ca | dhṛṣṇu-yā́ |
víśve | yé | mā́nuṣā | yugā́ | pā́nti | mártyam | riṣáḥ ||5.52.4||

5.52.5a árhanto yé sudā́navo náro ásāmiśavasaḥ |
5.52.5c prá yajñáṁ yajñíyebhyo divó arcā marúdbhyaḥ ||

árhantaḥ | yé | su-dā́navaḥ | náraḥ | ásāmi-śavasaḥ |
prá | yajñám | yajñíyebhyaḥ | diváḥ | arca | marút-bhyaḥ ||5.52.5||

5.52.6a ā́ rukmaírā́ yudhā́ nára ṛṣvā́ ṛṣṭī́rasṛkṣata |
5.52.6c ánvenām̐ áha vidyúto marúto jájjhatīriva bhānúrarta tmánā diváḥ ||

ā́ | rukmaíḥ | ā́ | yudhā́ | náraḥ | ṛṣvā́ḥ | ṛṣṭī́ḥ | asṛkṣata |
ánu | enān | áha | vi-dyútaḥ | marútaḥ | jájjhatīḥ-iva | bhānúḥ | arta | tmánā | diváḥ ||5.52.6||

5.52.7a yé vāvṛdhánta pā́rthivā yá urā́vantárikṣa ā́ |
5.52.7c vṛjáne vā nadī́nāṁ sadhásthe vā mahó diváḥ ||

yé | vavṛdhánta | pā́rthivāḥ | yé | uraú | antárikṣe | ā́ |
vṛjáne | vā | nadī́nām | sadhá-sthe | vā | maháḥ | diváḥ ||5.52.7||

5.52.8a śárdho mā́rutamúcchaṁsa satyáśavasamṛ́bhvasam |
5.52.8c utá sma té śubhé náraḥ prá spandrā́ yujata tmánā ||

śárdhaḥ | mā́rutam | út | śaṁsa | satyá-śavasam | ṛ́bhvasam |
utá | sma | té | śubhé | náraḥ | prá | spandrā́ḥ | yujata | tmánā ||5.52.8||

5.52.9a utá sma té páruṣṇyāmū́rṇā vasata śundhyávaḥ |
5.52.9c utá pavyā́ ráthānāmádriṁ bhindantyójasā ||

utá | sma | té | páruṣṇyām | ū́rṇāḥ | vasata | śundhyávaḥ |
utá | pavyā́ | ráthānām | ádrim | bhindanti | ójasā ||5.52.9||

5.52.10a ā́pathayo vípathayó'ntaspathā ánupathāḥ |
5.52.10c etébhirmáhyaṁ nā́mabhiryajñáṁ viṣṭārá ohate ||

ā́pathayaḥ | ví-pathayaḥ | ántaḥ-pathāḥ | ánu-pathāḥ |
etébhiḥ | máhyam | nā́ma-bhiḥ | yajñám | vi-stāráḥ | ohate ||5.52.10||

5.52.11a ádhā náro nyòhaté'dhā niyúta ohate |
5.52.11c ádhā pā́rāvatā íti citrā́ rūpā́ṇi dárśyā ||

ádha | náraḥ | ní | ohate | ádha | ni-yútaḥ | ohate |
ádha | pā́rāvatāḥ | íti | citrā́ | rūpā́ṇi | dárśyā ||5.52.11||

5.52.12a chandaḥstúbhaḥ kubhanyáva útsamā́ kīríṇo nṛtuḥ |
5.52.12c té me ké cinná tāyáva ū́mā āsandṛśí tviṣé ||

chandaḥ-stúbhaḥ | kubhanyávaḥ | útsam | ā́ | kīríṇaḥ | nṛtuḥ |
té | me | ké | cit | ná | tāyávaḥ | ū́māḥ | āsan | dṛśí | tviṣé ||5.52.12||

5.52.13a yá ṛṣvā́ ṛṣṭívidyutaḥ kaváyaḥ sánti vedhásaḥ |
5.52.13c támṛṣe mā́rutaṁ gaṇáṁ namasyā́ ramáyā girā́ ||

yé | ṛṣvā́ḥ | ṛṣṭí-vidyutaḥ | kaváyaḥ | sánti | vedhásaḥ |
tám | ṛṣe | mā́rutam | gaṇám | namasyá | ramáya | girā́ ||5.52.13||

5.52.14a áccha ṛṣe mā́rutaṁ gaṇáṁ dānā́ mitráṁ ná yoṣáṇā |
5.52.14c divó vā dhṛṣṇava ójasā stutā́ dhībhíriṣaṇyata ||

áccha | ṛṣe | mā́rutam | gaṇám | dānā́ | mitrám | ná | yoṣáṇā |
diváḥ | vā | dhṛṣṇavaḥ | ójasā | stutā́ḥ | dhībhíḥ | iṣaṇyata ||5.52.14||

5.52.15a nū́ manvāná eṣāṁ devā́m̐ ácchā ná vakṣáṇā |
5.52.15c dānā́ saceta sūríbhiryā́maśrutebhirañjíbhiḥ ||

nú | manvānáḥ | eṣām | devā́n | áccha | ná | vakṣáṇā |
dānā́ | saceta | sūrí-bhiḥ | yā́ma-śrutebhiḥ | añjí-bhiḥ ||5.52.15||

5.52.16a prá yé me bandhveṣé gā́ṁ vócanta sūráyaḥ pṛ́śniṁ vocanta mātáram |
5.52.16c ádhā pitáramiṣmíṇaṁ rudráṁ vocanta śíkvasaḥ ||

prá | yé | me | bandhu-eṣé | gā́m | vócanta | sūráyaḥ | pṛ́śnim | vocanta | mātáram |
ádha | pitáram | iṣmíṇam | rudrám | vocanta | śíkvasaḥ ||5.52.16||

5.52.17a saptá me saptá śākína ékamekā śatā́ daduḥ |
5.52.17c yamúnāyāmádhi śrutámúdrā́dho gávyaṁ mṛje ní rā́dho áśvyaṁ mṛje ||

saptá | me | saptá | śākínaḥ | ékam-ekā | śatā́ | daduḥ |
yamúnāyām | ádhi | śrutám | út | rā́dhaḥ | gávyam | mṛje | ní | rā́dhaḥ | áśvyam | mṛje ||5.52.17||


5.53.1a kó veda jā́nameṣāṁ kó vā purā́ sumnéṣvāsa marútām |
5.53.1c yádyuyujré kilāsyàḥ ||

káḥ | veda | jā́nam | eṣām | káḥ | vā | purā́ | sumnéṣu | āsa | marútām |
yát | yuyujré | kilāsyàḥ ||5.53.1||

5.53.2a aítā́nrátheṣu tasthúṣaḥ káḥ śuśrāva kathā́ yayuḥ |
5.53.2c kásmai sasruḥ sudā́se ánvāpáya íḻābhirvṛṣṭáyaḥ sahá ||

ā́ | etā́n | rátheṣu | tasthúṣaḥ | káḥ | śuśrāva | kathā́ | yayuḥ |
kásmai | sasruḥ | su-dā́se | ánu | āpáyaḥ | íḻābhiḥ | vṛṣṭáyaḥ | sahá ||5.53.2||

5.53.3a té ma āhuryá āyayúrúpa dyúbhirvíbhirmáde |
5.53.3c náro máryā arepása imā́npáśyanníti ṣṭuhi ||

té | me | āhuḥ | yé | ā-yayúḥ | úpa | dyú-bhiḥ | ví-bhiḥ | máde |
náraḥ | máryāḥ | arepásaḥ | imā́n | páśyan | íti | stuhi ||5.53.3||

5.53.4a yé añjíṣu yé vā́śīṣu svábhānavaḥ srakṣú rukméṣu khādíṣu |
5.53.4c śrāyā́ rátheṣu dhánvasu ||

yé | añjíṣu | yé | vā́śīṣu | svá-bhānavaḥ | srakṣú | rukméṣu | khādíṣu |
śrāyā́ḥ | rátheṣu | dhánva-su ||5.53.4||

5.53.5a yuṣmā́kaṁ smā ráthām̐ ánu mudé dadhe maruto jīradānavaḥ |
5.53.5c vṛṣṭī́ dyā́vo yatī́riva ||

yuṣmā́kam | sma | ráthān | ánu | mudé | dadhe | marutaḥ | jīra-dānavaḥ |
vṛṣṭī́ | dyā́vaḥ | yatī́ḥ-iva ||5.53.5||

5.53.6a ā́ yáṁ náraḥ sudā́navo dadāśúṣe diváḥ kóśamácucyavuḥ |
5.53.6c ví parjányaṁ sṛjanti ródasī ánu dhánvanā yanti vṛṣṭáyaḥ ||

ā́ | yám | náraḥ | su-dā́navaḥ | dadāśúṣe | diváḥ | kóśam | ácucyavuḥ |
ví | parjányam | sṛjanti | ródasī íti | ánu | dhánvanā | yanti | vṛṣṭáyaḥ ||5.53.6||

5.53.7a tatṛdānā́ḥ síndhavaḥ kṣódasā rájaḥ prá sasrurdhenávo yathā |
5.53.7c syannā́ áśvā ivā́dhvano vimócane ví yádvártanta enyàḥ ||

tatṛdānā́ḥ | síndhavaḥ | kṣódasā | rájaḥ | prá | sasruḥ | dhenávaḥ | yathā |
syannā́ḥ | áśvāḥ-iva | ádhvanaḥ | vi-mócane | ví | yát | vártante | enyàḥ ||5.53.7||

5.53.8a ā́ yāta maruto divá ā́ntárikṣādamā́dutá |
5.53.8c mā́va sthāta parāvátaḥ ||

ā́ | yāta | marutaḥ | diváḥ | ā́ | antárikṣāt | amā́t | utá |
mā́ | áva | sthāta | parā-vátaḥ ||5.53.8||

5.53.9a mā́ vo rasā́nitabhā kúbhā krúmurmā́ vaḥ síndhurní rīramat |
5.53.9c mā́ vaḥ pári ṣṭhātsaráyuḥ purīṣíṇyasmé ítsumnámastu vaḥ ||

mā́ | vaḥ | rasā́ | ánitabhā | kúbhā | krúmuḥ | mā́ | vaḥ | síndhuḥ | ní | rīramat |
mā́ | vaḥ | pári | sthāt | saráyuḥ | purīṣíṇī | asmé íti | ít | sumnám | astu | vaḥ ||5.53.9||

5.53.10a táṁ vaḥ śárdhaṁ ráthānāṁ tveṣáṁ gaṇáṁ mā́rutaṁ návyasīnām |
5.53.10c ánu prá yanti vṛṣṭáyaḥ ||

tám | vaḥ | śárdham | ráthānām | tveṣám | gaṇám | mā́rutam | návyasīnām |
ánu | prá | yanti | vṛṣṭáyaḥ ||5.53.10||

5.53.11a śárdhaṁśardhaṁ va eṣāṁ vrā́taṁvrātaṁ gaṇáṁgaṇaṁ suśastíbhiḥ |
5.53.11c ánu krāmema dhītíbhiḥ ||

śárdham-śardham | vaḥ | eṣām | vrā́tam-vrātam | gaṇám-gaṇam | suśastí-bhiḥ |
ánu | krāmema | dhītí-bhiḥ ||5.53.11||

5.53.12a kásmā adyá sújātāya rātáhavyāya prá yayuḥ |
5.53.12c enā́ yā́mena marútaḥ ||

kásmai | adyá | sú-jātāya | rātá-havyāya | prá | yayuḥ |
enā́ | yā́mena | marútaḥ ||5.53.12||

5.53.13a yéna tokā́ya tánayāya dhānyàṁ bī́jaṁ váhadhve ákṣitam |
5.53.13c asmábhyaṁ táddhattana yádva ī́mahe rā́dho viśvā́yu saúbhagam ||

yéna | tokā́ya | tánayāya | dhānyàm | bī́jam | váhadhve | ákṣitam |
asmábhyam | tát | dhattana | yát | vaḥ | ī́mahe | rā́dhaḥ | viśvá-āyu | saúbhagam ||5.53.13||

5.53.14a átīyāma nidástiráḥ svastíbhirhitvā́vadyámárātīḥ |
5.53.14c vṛṣṭvī́ śáṁ yórā́pa usrí bheṣajáṁ syā́ma marutaḥ sahá ||

áti | iyāma | nidáḥ | tiráḥ | svastí-bhiḥ | hitvā́ | avadyám | árātīḥ |
vṛṣṭvī́ | sám | yóḥ | ā́paḥ | usrí | bheṣajám | syā́ma | marutaḥ | sahá ||5.53.14||

5.53.15a sudeváḥ samahāsati suvī́ro naro marutaḥ sá mártyaḥ |
5.53.15c yáṁ trā́yadhve syā́ma té ||

su-deváḥ | samaha | asati | su-vī́raḥ | naraḥ | marutaḥ | sáḥ | mártyaḥ |
yám | trā́yadhve | syā́ma | té ||5.53.15||

5.53.16a stuhí bhojā́ntstuvató asya yā́mani ráṇangā́vo ná yávase |
5.53.16c yatáḥ pū́rvām̐ iva sákhīm̐ránu hvaya girā́ gṛṇīhi kāmínaḥ ||

stuhí | bhojā́n | stuvatáḥ | asya | yā́mani | ráṇan | gā́vaḥ | ná | yávase |
yatáḥ | pū́rvān-iva | sákhīn | ánu | hvaya | girā́ | gṛṇīhi | kāmínaḥ ||5.53.16||


5.54.1a prá śárdhāya mā́rutāya svábhānava imā́ṁ vā́camanajā parvatacyúte |
5.54.1c gharmastúbhe divá ā́ pṛṣṭhayájvane dyumnáśravase máhi nṛmṇámarcata ||

prá | śárdhāya | mā́rutāya | svá-bhānave | imā́m | vā́cam | anaja | parvata-cyúte |
gharma-stúbhe | diváḥ | ā́ | pṛṣṭha-yájvane | dyumná-śravase | máhi | nṛmṇám | arcata ||5.54.1||

5.54.2a prá vo marutastaviṣā́ udanyávo vayovṛ́dho aśvayújaḥ párijrayaḥ |
5.54.2c sáṁ vidyútā dádhati vā́śati tritáḥ svárantyā́po'vánā párijrayaḥ ||

prá | vaḥ | marutaḥ | taviṣā́ḥ | udanyávaḥ | vayaḥ-vṛ́dhaḥ | aśva-yújaḥ | pári-jrayaḥ |
sám | vi-dyútā | dádhati | vā́śati | tritáḥ | sváranti | ā́paḥ | avánā | pári-jrayaḥ ||5.54.2||

5.54.3a vidyúnmahaso náro áśmadidyavo vā́tatviṣo marútaḥ parvatacyútaḥ |
5.54.3c abdayā́ cinmúhurā́ hrādunīvṛ́taḥ stanáyadamā rabhasā́ údojasaḥ ||

vidyút-mahasaḥ | náraḥ | áśma-didyavaḥ | vā́ta-tviṣaḥ | marútaḥ | parvata-cyútaḥ |
abda-yā́ | cit | múhuḥ | ā́ | hrāduni-vṛ́taḥ | stanáyat-amāḥ | rabhasā́ḥ | út-ojasaḥ ||5.54.3||

5.54.4a vyàktū́nrudrā vyáhāni śikvaso vyàntárikṣaṁ ví rájāṁsi dhūtayaḥ |
5.54.4c ví yádájrām̐ ájatha nā́va īṁ yathā ví durgā́ṇi maruto nā́ha riṣyatha ||

ví | aktū́n | rudrāḥ | ví | áhāni | śikvasaḥ | ví | antárikṣam | ví | rájāṁsi | dhūtayaḥ |
ví | yát | ájrān | ájatha | nā́vaḥ | īm | yathā | ví | duḥ-gā́ni | marutaḥ | ná | áha | riṣyatha ||5.54.4||

5.54.5a tádvīryàṁ vo maruto mahitvanáṁ dīrgháṁ tatāna sū́ryo ná yójanam |
5.54.5c étā ná yā́me ágṛbhītaśociṣó'naśvadāṁ yánnyáyātanā girím ||

tát | vīryàm | vaḥ | marutaḥ | mahi-tvanám | dīrghám | tatāna | sū́ryaḥ | ná | yójanam |
étāḥ | ná | yā́me | ágṛbhīta-śociṣaḥ | ánaśva-dām | yát | ní | áyātana | girím ||5.54.5||

5.54.6a ábhrāji śárdho maruto yádarṇasáṁ móṣathā vṛkṣáṁ kapanéva vedhasaḥ |
5.54.6c ádha smā no arámatiṁ sajoṣasaścákṣuriva yántamánu neṣathā sugám ||

ábhrāji | śárdhaḥ | marutaḥ | yát | arṇasám | móṣatha | vṛkṣám | kapanā́-iva | vedhasaḥ |
ádha | sma | naḥ | arámatim | sa-joṣasaḥ | cákṣuḥ-iva | yántam | ánu | neṣatha | su-gám ||5.54.6||

5.54.7a ná sá jīyate maruto ná hanyate ná sredhati ná vyathate ná riṣyati |
5.54.7c nā́sya rā́ya úpa dasyanti nótáya ṛ́ṣiṁ vā yáṁ rā́jānaṁ vā súṣūdatha ||

ná | sáḥ | jīyate | marutaḥ | ná | hanyate | ná | sredhati | ná | vyathate | ná | riṣyati |
ná | asya | rā́yaḥ | úpa | dasyanti | ná | ūtáyaḥ | ṛ́ṣim | vā | yám | rā́jānam | vā | súsūdatha ||5.54.7||

5.54.8a niyútvanto grāmajíto yáthā náro'ryamáṇo ná marútaḥ kabandhínaḥ |
5.54.8c pínvantyútsaṁ yádinā́so ásvaranvyùndanti pṛthivī́ṁ mádhvo ándhasā ||

niyútvantaḥ | grāma-jítaḥ | yáthā | náraḥ | aryamáṇaḥ | ná | marútaḥ | kavandhínaḥ |
pínvanti | útsam | yát | inā́saḥ | ásvaran | ví | undanti | pṛthivī́m | mádhvaḥ | ándhasā ||5.54.8||

5.54.9a pravátvatīyáṁ pṛthivī́ marúdbhyaḥ pravátvatī dyaúrbhavati prayádbhyaḥ |
5.54.9c pravátvatīḥ pathyā̀ antárikṣyāḥ pravátvantaḥ párvatā jīrádānavaḥ ||

pravátvatī | iyám | pṛthivī́ | marút-bhyaḥ | pravátvatī | dyaúḥ | bhavati | prayát-bhyaḥ |
pravátvatīḥ | pathyā̀ḥ | antárikṣyāḥ | pravátvantaḥ | párvatāḥ | jīrá-dānavaḥ ||5.54.9||

5.54.10a yánmarutaḥ sabharasaḥ svarṇaraḥ sū́rya údite mádathā divo naraḥ |
5.54.10c ná vó'śvāḥ śrathayantā́ha sísrataḥ sadyó asyā́dhvanaḥ pārámaśnutha ||

yát | marutaḥ | sa-bharasaḥ | svaḥ-naraḥ | sū́rye | út-ite | mádatha | divaḥ | naraḥ |
ná | vaḥ | áśvāḥ | śrathayanta | áha | sísrataḥ | sadyáḥ | asyá | ádhvanaḥ | pārám | aśnutha ||5.54.10||

5.54.11a áṁseṣu va ṛṣṭáyaḥ patsú khādáyo vákṣaḥsu rukmā́ maruto ráthe śúbhaḥ |
5.54.11c agníbhrājaso vidyúto gábhastyoḥ śíprāḥ śīrṣásu vítatā hiraṇyáyīḥ ||

áṁseṣu | vaḥ | ṛṣṭáyaḥ | pat-sú | khādáyaḥ | vákṣaḥ-su | rukmā́ḥ | marutaḥ | ráthe | śúbhaḥ |
agní-bhrājasaḥ | vi-dyútaḥ | gábhastyoḥ | śíprāḥ | śīrṣá-su | ví-tatāḥ | hiraṇyáyīḥ ||5.54.11||

5.54.12a táṁ nā́kamaryó ágṛbhītaśociṣaṁ rúśatpíppalaṁ maruto ví dhūnutha |
5.54.12c sámacyanta vṛjánā́titviṣanta yátsváranti ghóṣaṁ vítatamṛtāyávaḥ ||

tám | nā́kam | aryáḥ | ágṛbhīta-śociṣam | rúśat | píppalam | marutaḥ | ví | dhūnutha |
sám | acyanta | vṛjánā | átitviṣanta | yát | sváranti | ghóṣam | ví-tatam | ṛta-yávaḥ ||5.54.12||

5.54.13a yuṣmā́dattasya maruto vicetaso rāyáḥ syāma rathyò váyasvataḥ |
5.54.13c ná yó yúcchati tiṣyò yáthā divò'smé rāranta marutaḥ sahasríṇam ||

yuṣmā́-dattasya | marutaḥ | vi-cetasaḥ | rāyáḥ | syāma | rathyàḥ | váyasvataḥ |
ná | yáḥ | yúcchati | tiṣyàḥ | yáthā | diváḥ | asmé íti | raranta | marutaḥ | sahasríṇam ||5.54.13||

5.54.14a yūyáṁ rayíṁ marutaḥ spārhávīraṁ yūyámṛ́ṣimavatha sā́mavipram |
5.54.14c yūyámárvantaṁ bharatā́ya vā́jaṁ yūyáṁ dhattha rā́jānaṁ śruṣṭimántam ||

yūyám | rayím | marutaḥ | spārhá-vīram | yūyám | ṛ́ṣim | avatha | sā́ma-vipram |
yūyám | árvantam | bharatā́ya | vā́jam | yūyám | dhattha | rā́jānam | śruṣṭi-mántam ||5.54.14||

5.54.15a tádvo yāmi dráviṇaṁ sadyaūtayo yénā svàrṇá tatánāma nṝ́m̐rabhí |
5.54.15c idáṁ sú me maruto haryatā váco yásya tárema tárasā śatáṁ hímāḥ ||

tát | vaḥ | yāmi | dráviṇam | sadyaḥ-ūtayaḥ | yéna | svàḥ | ná | tatánāma | nṝ́n | abhí |
idám | sú | me | marutaḥ | haryata | vácaḥ | yásya | tárema | tárasā | śatám | hímāḥ ||5.54.15||


5.55.1a práyajyavo marúto bhrā́jadṛṣṭayo bṛhádváyo dadhire rukmávakṣasaḥ |
5.55.1c ī́yante áśvaiḥ suyámebhirāśúbhiḥ śúbhaṁ yātā́mánu ráthā avṛtsata ||

prá-yajyavaḥ | marútaḥ | bhrā́jat-ṛṣṭayaḥ | bṛhát | váyaḥ | dadhire | rukmá-vakṣasaḥ |
ī́yante | áśvaiḥ | su-yámebhiḥ | āśú-bhiḥ | śúbham | yātā́m | ánu | ráthāḥ | avṛtsata ||5.55.1||

5.55.2a svayáṁ dadhidhve táviṣīṁ yáthā vidá bṛhánmahānta urviyā́ ví rājatha |
5.55.2c utā́ntárikṣaṁ mamire vyójasā śúbhaṁ yātā́mánu ráthā avṛtsata ||

svayám | dadhidhve | táviṣīm | yáthā | vidá | bṛhát | mahāntaḥ | urviyā́ | ví | rājatha |
utá | antárikṣam | mamire | ví | ójasā | śúbham | yātā́m | ánu | ráthāḥ | avṛtsata ||5.55.2||

5.55.3a sākáṁ jātā́ḥ subhvàḥ sākámukṣitā́ḥ śriyé cidā́ prataráṁ vāvṛdhurnáraḥ |
5.55.3c virokíṇaḥ sū́ryasyeva raśmáyaḥ śúbhaṁ yātā́mánu ráthā avṛtsata ||

sākám | jātā́ḥ | su-bhvàḥ | sākám | ukṣitā́ḥ | śriyé | cit | ā́ | pra-tarám | vavṛdhuḥ | náraḥ |
vi-rokíṇaḥ | sū́ryasya-iva | raśmáyaḥ | śúbham | yātā́m | ánu | ráthāḥ | avṛtsata ||5.55.3||

5.55.4a ābhūṣéṇyaṁ vo maruto mahitvanáṁ didṛkṣéṇyaṁ sū́ryasyeva cákṣaṇam |
5.55.4c utó asmā́m̐ amṛtatvé dadhātana śúbhaṁ yātā́mánu ráthā avṛtsata ||

ā-bhūṣéṇyam | vaḥ | marutaḥ | mahi-tvanám | didṛkṣéṇyam | sū́ryasya-iva | cákṣaṇam |
utó íti | asmā́n | amṛta-tvé | dadhātana | śúbham | yātā́m | ánu | ráthāḥ | avṛtsata ||5.55.4||

5.55.5a údīrayathā marutaḥ samudrató yūyáṁ vṛṣṭíṁ varṣayathā purīṣiṇaḥ |
5.55.5c ná vo dasrā úpa dasyanti dhenávaḥ śúbhaṁ yātā́mánu ráthā avṛtsata ||

út | īrayatha | marutaḥ | samudratáḥ | yūyám | vṛṣṭím | varṣayatha | purīṣiṇaḥ |
ná | vaḥ | dasrā | úpa | dasyanti | dhenávaḥ | śúbham | yātā́m | ánu | ráthāḥ | avṛtsata ||5.55.5||

5.55.6a yádáśvāndhūrṣú pṛ́ṣatīráyugdhvaṁ hiraṇyáyānprátyátkām̐ ámugdhvam |
5.55.6c víśvā ítspṛ́dho maruto vyàsyatha śúbhaṁ yātā́mánu ráthā avṛtsata ||

yát | áśvān | dhūḥ-sú | pṛ́ṣatīḥ | áyugdhvam | hiraṇyáyān | práti | átkān | ámugdhvam |
víśvāḥ | ít | spṛ́dhaḥ | marutaḥ | ví | asyatha | śúbham | yātā́m | ánu | ráthāḥ | avṛtsata ||5.55.6||

5.55.7a ná párvatā ná nadyò varanta vo yátrā́cidhvaṁ maruto gácchathédu tát |
5.55.7c utá dyā́vāpṛthivī́ yāthanā pári śúbhaṁ yātā́mánu ráthā avṛtsata ||

ná | párvatāḥ | ná | nadyàḥ | varanta | vaḥ | yátra | ácidhvam | marutaḥ | gácchatha | ít | ūm̐ íti | tát |
utá | dyā́vāpṛthivī́ íti | yāthana | pári | śúbham | yātā́m | ánu | ráthāḥ | avṛtsata ||5.55.7||

5.55.8a yátpūrvyáṁ maruto yácca nū́tanaṁ yádudyáte vasavo yácca śasyáte |
5.55.8c víśvasya tásya bhavathā návedasaḥ śúbhaṁ yātā́mánu ráthā avṛtsata ||

yát | pūrvyám | marutaḥ | yát | ca | nū́tanam | yát | udyáte | vasavaḥ | yát | ca | śasyáte |
víśvasya | tásya | bhavatha | návedasaḥ | śúbham | yātā́m | ánu | ráthāḥ | avṛtsata ||5.55.8||

5.55.9a mṛḻáta no maruto mā́ vadhiṣṭanāsmábhyaṁ śárma bahuláṁ ví yantana |
5.55.9c ádhi stotrásya sakhyásya gātana śúbhaṁ yātā́mánu ráthā avṛtsata ||

mṛḻáta | naḥ | marutaḥ | mā́ | vadhiṣṭana | asmábhyam | śárma | bahulám | ví | yantana |
ádhi | stotrásya | sakhyásya | gātana | śúbham | yātā́m | ánu | ráthāḥ | avṛtsata ||5.55.9||

5.55.10a yūyámasmā́nnayata vásyo ácchā níraṁhatíbhyo maruto gṛṇānā́ḥ |
5.55.10c juṣádhvaṁ no havyádātiṁ yajatrā vayáṁ syāma pátayo rayīṇā́m ||

yūyám | asmā́n | nayata | vásyaḥ | áccha | níḥ | aṁhatí-bhyaḥ | marutaḥ | gṛṇānā́ḥ |
juṣádhvam | naḥ | havyá-dātim | yajatrāḥ | vayám | syāma | pátayaḥ | rayīṇā́m ||5.55.10||


5.56.1a ágne śárdhantamā́ gaṇáṁ piṣṭáṁ rukmébhirañjíbhiḥ |
5.56.1c víśo adyá marútāmáva hvaye diváścidrocanā́dádhi ||

ágne | śárdhantam | ā́ | gaṇám | piṣṭám | rukmébhiḥ | añjí-bhiḥ |
víśaḥ | adyá | marútām | áva | hvaye | diváḥ | cit | rocanā́t | ádhi ||5.56.1||

5.56.2a yáthā cinmányase hṛdā́ tádínme jagmurāśásaḥ |
5.56.2c yé te nédiṣṭhaṁ hávanānyāgámantā́nvardha bhīmásaṁdṛśaḥ ||

yáthā | cit | mányase | hṛdā́ | tát | ít | me | jagmuḥ | ā-śásaḥ |
yé | te | nédiṣṭham | hávanāni | ā-gáman | tā́n | vardha | bhīmá-saṁdṛśaḥ ||5.56.2||

5.56.3a mīḻhúṣmatīva pṛthivī́ párāhatā mádantyetyasmádā́ |
5.56.3c ṛ́kṣo ná vo marutaḥ śímīvām̐ ámo dudhró gaúriva bhīmayúḥ ||

mīḻhúṣmatī-iva | pṛthivī́ | párā-hatā | mádantī | eti | asmát | ā́ |
ṛ́kṣaḥ | ná | vaḥ | marutaḥ | śímī-vān | ámaḥ | dudhráḥ | gaúḥ-iva | bhīma-yúḥ ||5.56.3||

5.56.4a ní yé riṇántyójasā vṛ́thā gā́vo ná durdhúraḥ |
5.56.4c áśmānaṁ citsvaryàṁ párvataṁ giríṁ prá cyāvayanti yā́mabhiḥ ||

ní | yé | riṇánti | ójasā | vṛ́thā | gā́vaḥ | ná | duḥ-dhúraḥ |
áśmānam | cit | svaryàm | párvatam | girím | prá | cyavayanti | yā́ma-bhiḥ ||5.56.4||

5.56.5a úttiṣṭha nūnámeṣāṁ stómaiḥ sámukṣitānām |
5.56.5c marútāṁ purutámamápūrvyaṁ gávāṁ sárgamiva hvaye ||

út | tiṣṭha | nūnám | eṣām | stómaiḥ | sám-ukṣitānām |
marútām | puru-támam | ápūrvyam | gávām | sárgam-iva | hvaye ||5.56.5||

5.56.6a yuṅgdhváṁ hyáruṣī ráthe yuṅgdhváṁ rátheṣu rohítaḥ |
5.56.6c yuṅgdhváṁ hárī ajirā́ dhurí vóḻhave váhiṣṭhā dhurí vóḻhave ||

yuṅgdhvám | hí | áruṣīḥ | ráthe | yuṅgdhvám | rátheṣu | rohítaḥ |
yuṅgdhvám | hárī íti | ajirā́ | dhurí | vóḻhave | váhiṣṭhā | dhurí | vóḻhave ||5.56.6||

5.56.7a utá syá vājyàruṣástuviṣváṇirihá sma dhāyi darśatáḥ |
5.56.7c mā́ vo yā́meṣu marutaściráṁ karatprá táṁ rátheṣu codata ||

utá | syáḥ | vājī́ | aruṣáḥ | tuvi-sváṇiḥ | ihá | sma | dhāyi | darśatáḥ |
mā́ | vaḥ | yā́meṣu | marutaḥ | cirám | karat | prá | tám | rátheṣu | codata ||5.56.7||

5.56.8a ráthaṁ nú mā́rutaṁ vayáṁ śravasyúmā́ huvāmahe |
5.56.8c ā́ yásmintasthaú suráṇāni bíbhratī sácā marútsu rodasī́ ||

rátham | nú | mā́rutam | vayám | śravasyúm | ā́ | huvāmahe |
ā́ | yásmin | tasthaú | su-ráṇāni | bíbhratī | sácā | marút-su | rodasī́ ||5.56.8||

5.56.9a táṁ vaḥ śárdhaṁ ratheśúbhaṁ tveṣáṁ panasyúmā́ huve |
5.56.9c yásmintsújātā subhágā mahīyáte sácā marútsu mīḻhuṣī́ ||

tám | vaḥ | śárdham | rathe-śúbham | tveṣám | panasyúm | ā́ | huve |
yásmin | sú-jātā | su-bhágā | mahīyáte | sácā | marút-su | mīḻhuṣī́ ||5.56.9||


5.57.1a ā́ rudrāsa índravantaḥ sajóṣaso híraṇyarathāḥ suvitā́ya gantana |
5.57.1c iyáṁ vo asmátpráti haryate matístṛṣṇáje ná divá útsā udanyáve ||

ā́ | rudrāsaḥ | índra-vantaḥ | sa-jóṣasaḥ | híraṇya-rathāḥ | suvitā́ya | gantana |
iyám | vaḥ | asmát | práti | haryate | matíḥ | tṛṣṇá-je | ná | diváḥ | útsāḥ | udanyáve ||5.57.1||

5.57.2a vā́śīmanta ṛṣṭimánto manīṣíṇaḥ sudhánvāna íṣumanto niṣaṅgíṇaḥ |
5.57.2c sváśvāḥ stha suráthāḥ pṛśnimātaraḥ svāyudhā́ maruto yāthanā śúbham ||

vā́śī-mantaḥ | ṛṣṭi-mántaḥ | manīṣíṇaḥ | su-dhánvānaḥ | íṣu-mantaḥ | niṣaṅgíṇaḥ |
su-áśvāḥ | stha | su-ráthāḥ | pṛśni-mātaraḥ | su-āyudhā́ḥ | marutaḥ | yāthana | śúbham ||5.57.2||

5.57.3a dhūnuthá dyā́ṁ párvatāndāśúṣe vásu ní vo vánā jihate yā́mano bhiyā́ |
5.57.3c kopáyatha pṛthivī́ṁ pṛśnimātaraḥ śubhé yádugrāḥ pṛ́ṣatīráyugdhvam ||

dhūnuthá | dyā́m | párvatān | dāśúṣe | vásu | ní | vaḥ | vánā | jihate | yā́manaḥ | bhiyā́ |
kopáyatha | pṛthivī́m | pṛśni-mātaraḥ | śubhé | yát | ugrāḥ | pṛ́ṣatīḥ | áyugdhvam ||5.57.3||

5.57.4a vā́tatviṣo marúto varṣánirṇijo yamā́ iva súsadṛśaḥ supéśasaḥ |
5.57.4c piśáṅgāśvā aruṇā́śvā arepásaḥ prátvakṣaso mahinā́ dyaúrivorávaḥ ||

vā́ta-tviṣaḥ | marútaḥ | varṣá-nirnijaḥ | yamā́ḥ-iva | sú-sadṛśaḥ | su-péśasaḥ |
piśáṅga-aśvāḥ | aruṇá-aśvāḥ | arepásaḥ | prá-tvakṣasaḥ | mahinā́ | dyaúḥ-iva | urávaḥ ||5.57.4||

5.57.5a purudrapsā́ añjimántaḥ sudā́navastveṣásaṁdṛśo anavabhrárādhasaḥ |
5.57.5c sujātā́so janúṣā rukmávakṣaso divó arkā́ amṛ́taṁ nā́ma bhejire ||

puru-drapsā́ḥ | añji-mántaḥ | su-dā́navaḥ | tveṣá-saṁdṛśaḥ | anavabhrá-rādhasaḥ |
su-jātā́saḥ | janúṣā | rukmá-vakṣasaḥ | diváḥ | arkā́ḥ | amṛ́tam | nā́ma | bhejire ||5.57.5||

5.57.6a ṛṣṭáyo vo maruto áṁsayorádhi sáha ójo bāhvórvo bálaṁ hitám |
5.57.6c nṛmṇā́ śīrṣásvā́yudhā rátheṣu vo víśvā vaḥ śrī́rádhi tanū́ṣu pipiśe ||

ṛṣṭáyaḥ | vaḥ | marutaḥ | áṁsayoḥ | ádhi | sáhaḥ | ójaḥ | bāhvóḥ | vaḥ | bálam | hitám |
nṛmṇā́ | śīrṣá-su | ā́yudhā | rátheṣu | vaḥ | víśvā | vaḥ | śrī́ḥ | ádhi | tanū́ṣu | pipiśe ||5.57.6||

5.57.7a gómadáśvāvadráthavatsuvī́raṁ candrávadrā́dho maruto dadā naḥ |
5.57.7c práśastiṁ naḥ kṛṇuta rudriyāso bhakṣīyá vó'vaso daívyasya ||

gó-mat | áśva-vat | rátha-vat | su-vī́ram | candrá-vat | rā́dhaḥ | marutaḥ | dada | naḥ |
prá-śastim | naḥ | kṛṇuta | rudriyāsaḥ | bhakṣīyá | vaḥ | ávasaḥ | daívyasya ||5.57.7||

5.57.8a hayé náro máruto mṛḻátā nastúvīmaghāso ámṛtā ṛ́tajñāḥ |
5.57.8c sátyaśrutaḥ kávayo yúvāno bṛ́hadgirayo bṛhádukṣámāṇāḥ ||

hayé | náraḥ | márutaḥ | mṛḻáta | naḥ | túvi-maghāsaḥ | ámṛtāḥ | ṛ́ta-jñāḥ |
sátya-śrutaḥ | kávayaḥ | yúvānaḥ | bṛ́hat-girayaḥ | bṛhát | ukṣámāṇāḥ ||5.57.8||


5.58.1a támu nūnáṁ táviṣīmantameṣāṁ stuṣé gaṇáṁ mā́rutaṁ návyasīnām |
5.58.1c yá āśvàśvā ámavadváhanta utéśire amṛ́tasya svarā́jaḥ ||

tám | ūm̐ íti | nūnám | táviṣī-mantam | eṣām | stuṣé | gaṇám | mā́rutam | návyasīnām |
yé | āśú-aśvāḥ | áma-vat | váhante | utá | īśire | amṛ́tasya | sva-rā́jaḥ ||5.58.1||

5.58.2a tveṣáṁ gaṇáṁ tavásaṁ khā́dihastaṁ dhúnivrataṁ māyínaṁ dā́tivāram |
5.58.2c mayobhúvo yé ámitā mahitvā́ vándasva vipra tuvirā́dhaso nṝ́n ||

tveṣám | gaṇám | tavásam | khā́di-hastam | dhúni-vratam | māyínam | dā́ti-vāram |
mayaḥ-bhúvaḥ | yé | ámitāḥ | mahi-tvā́ | vándasva | vipra | tuvi-rā́dhasaḥ | nṝ́n ||5.58.2||

5.58.3a ā́ vo yantūdavāhā́so adyá vṛṣṭíṁ yé víśve marúto junánti |
5.58.3c ayáṁ yó agnírmarutaḥ sámiddha etáṁ juṣadhvaṁ kavayo yuvānaḥ ||

ā́ | vaḥ | yantu | uda-vāhā́saḥ | adyá | vṛṣṭím | yé | víśve | marútaḥ | junánti |
ayám | yáḥ | agníḥ | marutaḥ | sám-iddhaḥ | etám | juṣadhvam | kavayaḥ | yuvānaḥ ||5.58.3||

5.58.4a yūyáṁ rā́jānamíryaṁ jánāya vibhvataṣṭáṁ janayathā yajatrāḥ |
5.58.4c yuṣmádeti muṣṭihā́ bāhújūto yuṣmátsádaśvo marutaḥ suvī́raḥ ||

yūyám | rā́jānam | íryam | jánāya | vibhva-taṣṭám | janayatha | yajatrāḥ |
yuṣmát | eti | muṣṭi-hā́ | bāhú-jūtaḥ | yuṣmát | sát-aśvaḥ | marutaḥ | su-vī́raḥ ||5.58.4||

5.58.5a arā́ ivédácaramā áheva prápra jāyante ákavā máhobhiḥ |
5.58.5c pṛ́śneḥ putrā́ upamā́so rábhiṣṭhāḥ sváyā matyā́ marútaḥ sáṁ mimikṣuḥ ||

arā́ḥ-iva | ít | ácaramāḥ | áhā-iva | prá-pra | jāyante | ákavāḥ | máhaḥ-bhiḥ |
pṛ́śneḥ | putrā́ḥ | upa-mā́saḥ | rábhiṣṭhāḥ | sváyā | matyā́ | marútaḥ | sám | mimikṣuḥ ||5.58.5||

5.58.6a yátprā́yāsiṣṭa pṛ́ṣatībhiráśvairvīḻupavíbhirmaruto ráthebhiḥ |
5.58.6c kṣódanta ā́po riṇaté vánānyávosríyo vṛṣabháḥ krandatu dyaúḥ ||

yát | prá | áyāsiṣṭa | pṛ́ṣatībhiḥ | áśvaiḥ | vīḻupaví-bhiḥ | marutaḥ | ráthebhiḥ |
kṣódante | ā́paḥ | riṇaté | vánāni | áva | usríyaḥ | vṛṣabháḥ | krandatu | dyaúḥ ||5.58.6||

5.58.7a práthiṣṭa yā́manpṛthivī́ cideṣāṁ bhárteva gárbhaṁ svámícchávo dhuḥ |
5.58.7c vā́tānhyáśvāndhuryā̀yuyujré varṣáṁ svédaṁ cakrire rudríyāsaḥ ||

práthiṣṭa | yā́man | pṛthivī́ | cit | eṣām | bhártā-iva | gárbham | svám | ít | śávaḥ | dhuḥ |
vā́tān | hí | áśvān | dhurí | ā-yuyujré | varṣám | svédam | cakrire | rudríyāsaḥ ||5.58.7||

5.58.8a hayé náro máruto mṛḻátā nastúvīmaghāso ámṛtā ṛ́tajñāḥ |
5.58.8c sátyaśrutaḥ kávayo yúvāno bṛ́hadgirayo bṛhádukṣámāṇāḥ ||

hayé | náraḥ | márutaḥ | mṛḻáta | naḥ | túvi-maghāsaḥ | ámṛtāḥ | ṛ́ta-jñāḥ |
sátya-śrutaḥ | kávayaḥ | yúvānaḥ | bṛ́hat-girayaḥ | bṛhát | ukṣámāṇāḥ ||5.58.8||


5.59.1a prá vaḥ spáḻakrantsuvitā́ya dāváné'rcā divé prá pṛthivyā́ ṛtáṁ bhare |
5.59.1c ukṣánte áśvāntáruṣanta ā́ rájó'nu sváṁ bhānúṁ śrathayante arṇavaíḥ ||

prá | vaḥ | spáṭ | akran | suvitā́ya | dāváne | árca | divé | prá | pṛthivyaí | ṛtám | bhare |
ukṣánte | áśvān | táruṣante | ā́ | rájaḥ | ánu | svám | bhānúm | śrathayante | arṇavaíḥ ||5.59.1||

5.59.2a ámādeṣāṁ bhiyásā bhū́mirejati naúrná pūrṇā́ kṣarati vyáthiryatī́ |
5.59.2c dūredṛ́śo yé citáyanta émabhirantármahé vidáthe yetire náraḥ ||

ámāt | eṣām | bhiyásā | bhū́miḥ | ejati | naúḥ | ná | pūrṇā́ | kṣarati | vyáthiḥ | yatī́ |
dūre-dṛ́śaḥ | yé | citáyante | éma-bhiḥ | antáḥ | mahé | vidáthe | yetire | náraḥ ||5.59.2||

5.59.3a gávāmiva śriyáse śṛ́ṅgamuttamáṁ sū́ryo ná cákṣū rájaso visárjane |
5.59.3c átyā iva subhvàścā́ravaḥ sthana máryā iva śriyáse cetathā naraḥ ||

gávām-iva | śriyáse | śṛ́ṅgam | ut-tamám | sū́ryaḥ | ná | cákṣuḥ | rájasaḥ | vi-sárjane |
átyāḥ-iva | su-bhvàḥ | cā́ravaḥ | sthana | máryāḥ-iva | śriyáse | cetatha | naraḥ ||5.59.3||

5.59.4a kó vo mahā́nti mahatā́múdaśnavatkáskā́vyā marutaḥ kó ha paúṁsyā |
5.59.4c yūyáṁ ha bhū́miṁ kiráṇaṁ ná rejatha prá yádbháradhve suvitā́ya dāváne ||

káḥ | vaḥ | mahā́nti | mahatā́m | út | aśnavat | káḥ | kā́vyā | marutaḥ | káḥ | ha | paúṁsyā |
yūyám | ha | bhū́mim | kiráṇam | ná | rejatha | prá | yát | bháradhve | suvitā́ya | dāváne ||5.59.4||

5.59.5a áśvā ivédaruṣā́saḥ sábandhavaḥ śū́rā iva prayúdhaḥ prótá yuyudhuḥ |
5.59.5c máryā iva suvṛ́dho vāvṛdhurnáraḥ sū́ryasya cákṣuḥ prá minanti vṛṣṭíbhiḥ ||

áśvāḥ-iva | ít | aruṣā́saḥ | sá-bandhavaḥ | śū́rāḥ-iva | pra-yúdhaḥ | prá | utá | yuyudhuḥ |
máryāḥ-iva | su-vṛ́dhaḥ | vavṛdhuḥ | náraḥ | sū́ryasya | cákṣuḥ | prá | minanti | vṛṣṭí-bhiḥ ||5.59.5||

5.59.6a té ajyeṣṭhā́ ákaniṣṭhāsa udbhídó'madhyamāso máhasā ví vāvṛdhuḥ |
5.59.6c sujātā́so janúṣā pṛ́śnimātaro divó máryā ā́ no ácchā jigātana ||

té | ajyeṣṭhā́ḥ | ákaniṣṭhāsaḥ | ut-bhídaḥ | ámadhyamāsaḥ | máhasā | ví | vavṛdhuḥ |
su-jātā́saḥ | janúṣā | pṛ́śni-mātaraḥ | diváḥ | máryāḥ | ā́ | naḥ | áccha | jigātana ||5.59.6||

5.59.7a váyo ná yé śréṇīḥ paptúrójasā́ntāndivó bṛhatáḥ sā́nunaspári |
5.59.7c áśvāsa eṣāmubháye yáthā vidúḥ prá párvatasya nabhanū́m̐racucyavuḥ ||

váyaḥ | ná | yé | śréṇīḥ | paptúḥ | ójasā | ántān | diváḥ | bṛhatáḥ | sā́nunaḥ | pári |
áśvāsaḥ | eṣām | ubháye | yáthā | vidúḥ | prá | párvatasya | nabhanū́n | acucyavuḥ ||5.59.7||

5.59.8a mímātu dyaúráditirvītáye naḥ sáṁ dā́nucitrā uṣáso yatantām |
5.59.8c ā́cucyavurdivyáṁ kóśametá ṛ́ṣe rudrásya marúto gṛṇānā́ḥ ||

mímātu | dyaúḥ | áditiḥ | vītáye | naḥ | sám | dā́nu-citrāḥ | uṣásaḥ | yatantām |
ā́ | acucyavuḥ | divyám | kóśam | eté | ṛ́ṣe | rudrásya | marútaḥ | gṛṇānā́ḥ ||5.59.8||


5.60.1a ī́ḻe agníṁ svávasaṁ námobhirihá prasattó ví cayatkṛtáṁ naḥ |
5.60.1c ráthairiva prá bhare vājayádbhiḥ pradakṣiṇínmarútāṁ stómamṛdhyām ||

íḻe | agním | su-ávasam | námaḥ-bhiḥ | ihá | pra-sattáḥ | ví | cayat | kṛtám | naḥ |
ráthaiḥ-iva | prá | bhare | vājayát-bhiḥ | pra-dakṣiṇít | marútām | stómam | ṛdhyām ||5.60.1||

5.60.2a ā́ yé tasthúḥ pṛ́ṣatīṣu śrutā́su sukhéṣu rudrā́ marúto rátheṣu |
5.60.2c vánā cidugrā jihate ní vo bhiyā́ pṛthivī́ cidrejate párvataścit ||

ā́ | yé | tasthúḥ | pṛ́ṣatīṣu | śrutā́su | su-khéṣu | rudrā́ḥ | marútaḥ | rátheṣu |
vánā | cit | ugrāḥ | jihate | ní | vaḥ | bhiyā́ | pṛthivī́ | cit | rejate | párvataḥ | cit ||5.60.2||

5.60.3a párvataścinmáhi vṛddhó bibhāya diváścitsā́nu rejata svané vaḥ |
5.60.3c yátkrī́ḻatha maruta ṛṣṭimánta ā́pa iva sadhryàñco dhavadhve ||

párvataḥ | cit | máhi | vṛddháḥ | bibhāya | diváḥ | cit | sā́nu | rejata | svané | vaḥ |
yát | krī́ḻatha | marutaḥ | ṛṣṭi-mántaḥ | ā́paḥ-iva | sadhryàñcaḥ | dhavadhve ||5.60.3||

5.60.4a varā́ ivédraivatā́so híraṇyairabhí svadhā́bhistanvàḥ pipiśre |
5.60.4c śriyé śréyāṁsastaváso rátheṣu satrā́ máhāṁsi cakrire tanū́ṣu ||

varā́ḥ-iva | ít | raivatā́saḥ | híraṇyaiḥ | abhí | svadhā́bhiḥ | tanvàḥ | pipiśre |
śriyé | śréyāṁsaḥ | tavásaḥ | rátheṣu | satrā́ | máhāṁsi | cakrire | tanū́ṣu ||5.60.4||

5.60.5a ajyeṣṭhā́so ákaniṣṭhāsa eté sáṁ bhrā́taro vāvṛdhuḥ saúbhagāya |
5.60.5c yúvā pitā́ svápā rudrá eṣāṁ sudúghā pṛ́śniḥ sudínā marúdbhyaḥ ||

ajyeṣṭhā́saḥ | ákaniṣṭhāsaḥ | eté | sám | bhrā́taraḥ | vavṛdhuḥ | saúbhagāya |
yúvā | pitā́ | su-ápā | rudráḥ | eṣām | su-dúghā | pṛ́śniḥ | su-dínā | marút-bhyaḥ ||5.60.5||

5.60.6a yáduttamé maruto madhyamé vā yádvāvamé subhagāso diví ṣṭhá |
5.60.6c áto no rudrā utá vā nvàsyā́gne vittā́ddhavíṣo yádyájāma ||

yát | ut-tamé | marutaḥ | madhyamé | vā | yát | vā | avamé | su-bhagāsaḥ | diví | sthá |
átaḥ | naḥ | rudrāḥ | utá | vā | nú | asya | ágne | vittā́t | havíṣaḥ | yát | yájāma ||5.60.6||

5.60.7a agníśca yánmaruto viśvavedaso divó váhadhva úttarādádhi ṣṇúbhiḥ |
5.60.7c té mandasānā́ dhúnayo riśādaso vāmáṁ dhatta yájamānāya sunvaté ||

agníḥ | ca | yát | marutaḥ | viśva-vedasaḥ | diváḥ | váhadhve | út-tarāt | ádhi | snú-bhiḥ |
té | mandasānā́ḥ | dhúnayaḥ | riśādasaḥ | vāmám | dhatta | yájamānāya | sunvaté ||5.60.7||

5.60.8a ágne marúdbhiḥ śubháyadbhirṛ́kvabhiḥ sómaṁ piba mandasānó gaṇaśríbhiḥ |
5.60.8c pāvakébhirviśvaminvébhirāyúbhirvaíśvānara pradívā ketúnā sajū́ḥ ||

ágne | marút-bhiḥ | śubháyat-bhiḥ | ṛ́kva-bhiḥ | sómam | piba | mandasānáḥ | gaṇaśrí-bhiḥ |
pāvakébhiḥ | viśvam-invébhiḥ | āyú-bhiḥ | vaíśvānara | pra-dívā | ketúnā | sa-jū́ḥ ||5.60.8||


5.61.1a ké ṣṭhā naraḥ śréṣṭhatamā yá ékaeka āyayá |
5.61.1c paramásyāḥ parāvátaḥ ||

ké | stha | naraḥ | śréṣṭha-tamāḥ | yé | ékaḥ-ekaḥ | ā-yayá |
paramásyāḥ | parā-vátaḥ ||5.61.1||

5.61.2a kvà vó'śvāḥ kvā̀bhī́śavaḥ katháṁ śeka kathā́ yaya |
5.61.2c pṛṣṭhé sádo nasóryámaḥ ||

kvà | vaḥ | áśvāḥ | kvà | abhī́śavaḥ | kathám | śeka | kathā́ | yaya |
pṛṣṭhé | sádaḥ | nasóḥ | yámaḥ ||5.61.2||

5.61.3a jagháne códa eṣāṁ ví sakthā́ni náro yamuḥ |
5.61.3c putrakṛthé ná jánayaḥ ||

jagháne | códaḥ | eṣām | ví | sakthā́ni | náraḥ | yamuḥ |
putra-kṛthé | ná | jánayaḥ ||5.61.3||

5.61.4a párā vīrāsa etana máryāso bhádrajānayaḥ |
5.61.4c agnitápo yáthā́satha ||

párā | vīrāsaḥ | itana | máryāsaḥ | bhádra-jānayaḥ |
agni-tápaḥ | yáthā | ásatha ||5.61.4||

5.61.5a sánatsā́śvyaṁ paśúmutá gávyaṁ śatā́vayam |
5.61.5c śyāvā́śvastutāya yā́ dórvīrā́yopabárbṛhat ||

sánat | sā́ | áśvyam | paśúm | utá | gávyam | śatá-avayam |
śyāvā́śva-stutāya | yā́ | dóḥ | vīrā́ya | upa-bárbṛhat ||5.61.5||

5.61.6a utá tvā strī́ śáśīyasī puṁsó bhavati vásyasī |
5.61.6c ádevatrādarādhásaḥ ||

utá | tvā | strī́ | śáśīyasī | puṁsáḥ | bhavati | vásyasī |
ádeva-trāt | arādhásaḥ ||5.61.6||

5.61.7a ví yā́ jānā́ti jásuriṁ ví tṛ́ṣyantaṁ ví kāmínam |
5.61.7c devatrā́ kṛṇuté mánaḥ ||

ví | yā́ | jānā́ti | jásurim | ví | tṛ́ṣyantam | ví | kāmínam |
deva-trā́ | kṛṇuté | mánaḥ ||5.61.7||

5.61.8a utá ghā némo ástutaḥ púmām̐ íti bruve paṇíḥ |
5.61.8c sá vaíradeya ítsamáḥ ||

utá | gha | némaḥ | ástutaḥ | púmān | íti | bruve | paṇíḥ |
sáḥ | vaíra-deye | ít | samáḥ ||5.61.8||

5.61.9a utá me'rapadyuvatírmamandúṣī práti śyāvā́ya vartaním |
5.61.9c ví róhitā purumīḻhā́ya yematurvíprāya dīrgháyaśase ||

utá | me | arapat | yuvatíḥ | mamandúṣī | práti | śyāvā́ya | vartaním |
ví | róhitā | puru-mīḻhā́ya | yematuḥ | víprāya | dīrghá-yaśase ||5.61.9||

5.61.10a yó me dhenūnā́ṁ śatáṁ vaídadaśviryáthā dádat |
5.61.10c tarantá iva maṁhánā ||

yáḥ | me | dhenūnā́m | śatám | vaídat-aśviḥ | yáthā | dádat |
tarantáḥ-iva | maṁhánā ||5.61.10||

5.61.11a yá īṁ váhanta āśúbhiḥ píbanto madiráṁ mádhu |
5.61.11c átra śrávāṁsi dadhire ||

yé | īm | váhante | āśú-bhiḥ | píbantaḥ | madirám | mádhu |
átra | śrávāṁsi | dadhire ||5.61.11||

5.61.12a yéṣāṁ śriyā́dhi ródasī vibhrā́jante rátheṣvā́ |
5.61.12c diví rukmá ivopári ||

yéṣām | śriyā́ | ádhi | ródasī íti | vi-bhrā́jante | rátheṣu | ā́ |
diví | rukmáḥ-iva | upári ||5.61.12||

5.61.13a yúvā sá mā́ruto gaṇástveṣáratho ánedyaḥ |
5.61.13c śubhaṁyā́vā́pratiṣkutaḥ ||

yúvā | sáḥ | mā́rutaḥ | gaṇáḥ | tveṣá-rathaḥ | ánedyaḥ |
śubham-yā́vā | áprati-skutaḥ ||5.61.13||

5.61.14a kó veda nūnámeṣāṁ yátrā mádanti dhū́tayaḥ |
5.61.14c ṛtájātā arepásaḥ ||

káḥ | veda | nūnám | eṣām | yátra | mádanti | dhū́tayaḥ |
ṛtá-jātāḥ | arepásaḥ ||5.61.14||

5.61.15a yūyáṁ mártaṁ vipanyavaḥ praṇetā́ra itthā́ dhiyā́ |
5.61.15c śrótāro yā́mahūtiṣu ||

yūyám | mártam | vipanyavaḥ | pra-netā́raḥ | itthā́ | dhiyā́ |
śrótāraḥ | yā́ma-hūtiṣu ||5.61.15||

5.61.16a té no vásūni kā́myā puruścandrā́ riśādasaḥ |
5.61.16c ā́ yajñiyāso vavṛttana ||

té | naḥ | vásūni | kā́myā | puru-candrā́ḥ | riśādasaḥ |
ā́ | yajñiyāsaḥ | vavṛttana ||5.61.16||

5.61.17a etáṁ me stómamūrmye dārbhyā́ya párā vaha |
5.61.17c gíro devi rathī́riva ||

etám | me | stómam | ūrmyé | dārbhyā́ya | párā | vaha |
gíraḥ | devi | rathī́ḥ-iva ||5.61.17||

5.61.18a utá me vocatādíti sutásome ráthavītau |
5.61.18c ná kā́mo ápa veti me ||

utá | me | vocatāt | íti | sutá-some | rátha-vītau |
ná | kā́maḥ | ápa | veti | me ||5.61.18||

5.61.19a eṣá kṣeti ráthavītirmaghávā gómatīránu |
5.61.19c párvateṣvápaśritaḥ ||

eṣáḥ | kṣeti | rátha-vītiḥ | maghá-vā | gó-matīḥ | ánu |
párvateṣu | ápa-śritaḥ ||5.61.19||


5.62.1a ṛténa ṛtámápihitaṁ dhruváṁ vāṁ sū́ryasya yátra vimucántyáśvān |
5.62.1c dáśa śatā́ sahá tasthustádékaṁ devā́nāṁ śréṣṭhaṁ vápuṣāmapaśyam ||

ṛténa | ṛtám | ápi-hitam | dhruvám | vām | sū́ryasya | yátra | vi-mucánti | áśvān |
dáśa | śatā́ | sahá | tasthuḥ | tát | ékam | devā́nām | śréṣṭham | vápuṣām | apaśyam ||5.62.1||

5.62.2a tátsú vāṁ mitrāvaruṇā mahitvámīrmā́ tasthúṣīráhabhirduduhre |
5.62.2c víśvāḥ pinvathaḥ svásarasya dhénā ánu vāmékaḥ pavírā́ vavarta ||

tát | sú | vām | mitrāvaruṇā | mahi-tvám | īrmā́ | tasthúṣīḥ | áha-bhiḥ | duduhre |
víśvāḥ | pinvathaḥ | svásarasya | dhénāḥ | ánu | vām | ékaḥ | pavíḥ | ā́ | vavarta ||5.62.2||

5.62.3a ádhārayataṁ pṛthivī́mutá dyā́ṁ mítrarājānā varuṇā máhobhiḥ |
5.62.3c vardháyatamóṣadhīḥ pínvataṁ gā́ áva vṛṣṭíṁ sṛjataṁ jīradānū ||

ádhārayatam | pṛthivī́m | utá | dyā́m | mítra-rājānā | varuṇā | máhaḥ-bhiḥ |
vardháyatam | óṣadhīḥ | pínvatam | gā́ḥ | áva | vṛṣṭím | sṛjatam | jīradānū íti jīra-dānū ||5.62.3||

5.62.4a ā́ vāmáśvāsaḥ suyújo vahantu yatáraśmaya úpa yantvarvā́k |
5.62.4c ghṛtásya nirṇígánu vartate vāmúpa síndhavaḥ pradívi kṣaranti ||

ā́ | vām | áśvāsaḥ | su-yújaḥ | vahantu | yatá-raśmayaḥ | úpa | yantu | arvā́k |
ghṛtásya | niḥ-ník | ánu | vartate | vām | úpa | síndhavaḥ | pra-dívi | kṣaranti ||5.62.4||

5.62.5a ánu śrutā́mamátiṁ várdhadurvī́ṁ barhíriva yájuṣā rákṣamāṇā |
5.62.5c námasvantā dhṛtadakṣā́dhi gárte mítrā́sāthe varuṇéḻāsvantáḥ ||

ánu | śrutā́m | amátim | várdhat | urvī́m | barhíḥ-iva | yájuṣā | rákṣamāṇā |
námasvantā | dhṛta-dakṣā | ádhi | gárte | mítra | ā́sāthe íti | varuṇa | íḻāsu | antáríti ||5.62.5||

5.62.6a ákravihastā sukṛ́te paraspā́ yáṁ trā́sāthe varuṇéḻāsvantáḥ |
5.62.6c rā́jānā kṣatrámáhṛṇīyamānā sahásrasthūṇaṁ bibhṛthaḥ sahá dvaú ||

ákravi-hastā | su-kṛ́te | paraḥ-pā́ | yám | trā́sāthe íti | varuṇā | íḻāsu | antáríti |
rā́jānā | kṣatrám | áhṛṇīyamānā | sahásra-sthūṇam | bibhṛthaḥ | sahá | dvaú ||5.62.6||

5.62.7a híraṇyanirṇigáyo asya sthū́ṇā ví bhrājate divyàśvā́janīva |
5.62.7c bhadré kṣétre nímitā tílvile vā sanéma mádhvo ádhigartyasya ||

híraṇya-nirnik | áyaḥ | asya | sthū́ṇā | ví | bhrājate | diví | aśvā́janī-iva |
bhadré | kṣétre | ní-mitā | tálvile | vā | sanéma | mádhvaḥ | ádhi-gartyasya ||5.62.7||

5.62.8a híraṇyarūpamuṣáso vyùṣṭāváyaḥsthūṇamúditā sū́ryasya |
5.62.8c ā́ rohatho varuṇa mitra gártamátaścakṣāthe áditiṁ dítiṁ ca ||

híraṇya-rūpam | uṣásaḥ | ví-uṣṭau | áyaḥ-sthūṇam | út-itā | sū́ryasya |
ā́ | rohathaḥ | varuṇa | mitra | gártam | átaḥ | cakṣāthe íti | áditim | dítim | ca ||5.62.8||

5.62.9a yádbáṁhiṣṭhaṁ nā́tivídhe sudānū ácchidraṁ śárma bhuvanasya gopā |
5.62.9c téna no mitrāvaruṇāvaviṣṭaṁ síṣāsanto jigīvā́ṁsaḥ syāma ||

yát | báṁhiṣṭham | ná | ati-vídhe | sudānū íti su-dānū | ácchidram | śárma | bhuvanasya | gopā |
téna | naḥ | mitrāvaruṇau | aviṣṭam | sísāsantaḥ | jigīvā́ṁsaḥ | syāma ||5.62.9||


5.63.1a ṛ́tasya gopāvádhi tiṣṭhatho ráthaṁ sátyadharmāṇā paramé vyòmani |
5.63.1c yámátra mitrāvaruṇā́vatho yuváṁ tásmai vṛṣṭírmádhumatpinvate diváḥ ||

ṛ́tasya | gopau | ádhi | tiṣṭhathaḥ | rátham | sátya-dharmāṇā | paramé | ví-omani |
yám | átra | mitrāvaruṇā | ávathaḥ | yuvám | tásmai | vṛṣṭíḥ | mádhu-mat | pinvate | diváḥ ||5.63.1||

5.63.2a samrā́jāvasyá bhúvanasya rājatho mítrāvaruṇā vidáthe svardṛ́śā |
5.63.2c vṛṣṭíṁ vāṁ rā́dho amṛtatvámīmahe dyā́vāpṛthivī́ ví caranti tanyávaḥ ||

sam-rā́jau | asyá | bhúvanasya | rājathaḥ | mítrāvaruṇā | vidáthe | svaḥ-dṛ́śā |
vṛṣṭím | vām | rā́dhaḥ | amṛta-tvám | īmahe | dyā́vāpṛthivī́ íti | ví | caranti | tanyávaḥ ||5.63.2||

5.63.3a samrā́jā ugrā́ vṛṣabhā́ diváspátī pṛthivyā́ mitrā́váruṇā vícarṣaṇī |
5.63.3c citrébhirabhraírúpa tiṣṭhatho rávaṁ dyā́ṁ varṣayatho ásurasya māyáyā ||

sam-rā́jau | ugrā́ | vṛṣabhā́ | diváḥ | pátī íti | pṛthivyā́ḥ | mitrā́váruṇā | vícarṣaṇī íti ví-carṣaṇī |
citrébhiḥ | abhraíḥ | úpa | tiṣṭhathaḥ | rávam | dyā́m | varṣayathaḥ | ásurasya | māyáyā ||5.63.3||

5.63.4a māyā́ vāṁ mitrāvaruṇā diví śritā́ sū́ryo jyótiścarati citrámā́yudham |
5.63.4c támabhréṇa vṛṣṭyā́ gūhatho diví párjanya drapsā́ mádhumanta īrate ||

māyā́ | vām | mitrāvaruṇā | diví | śritā́ | sū́ryaḥ | jyótiḥ | carati | citrám | ā́yudham |
tám | abhréṇa | vṛṣṭyā́ | gūhathaḥ | diví | párjanya | drapsā́ḥ | mádhu-mantaḥ | īrate ||5.63.4||

5.63.5a ráthaṁ yuñjate marútaḥ śubhé sukháṁ śū́ro ná mitrāvaruṇā gáviṣṭiṣu |
5.63.5c rájāṁsi citrā́ ví caranti tanyávo diváḥ samrājā páyasā na ukṣatam ||

rátham | yuñjate | marútaḥ | śubhé | su-khám | śū́raḥ | ná | mitrāvaruṇā | gó-iṣṭiṣu |
rájāṁsi | citrā́ | ví | caranti | tanyávaḥ | diváḥ | sam-rājā | páyasā | naḥ | ukṣatam ||5.63.5||

5.63.6a vā́caṁ sú mitrāvaruṇāvírāvatīṁ parjányaścitrā́ṁ vadati tvíṣīmatīm |
5.63.6c abhrā́ vasata marútaḥ sú māyáyā dyā́ṁ varṣayatamaruṇā́marepásam ||

vā́cam | sú | mitrāvaruṇau | írā-vatīm | parjányaḥ | citrā́m | vadati | tvíṣi-matīm |
abhrā́ | vasata | marútaḥ | sú | māyáyā | dyā́m | varṣayatam | aruṇā́m | arepásam ||5.63.6||

5.63.7a dhármaṇā mitrāvaruṇā vipaścitā vratā́ rakṣethe ásurasya māyáyā |
5.63.7c ṛténa víśvaṁ bhúvanaṁ ví rājathaḥ sū́ryamā́ dhattho diví cítryaṁ rátham ||

dhármaṇā | mitrāvaruṇā | vipaḥ-citā | vratā́ | rakṣethe íti | ásurasya | māyáyā |
ṛténa | víśvam | bhúvanam | ví | rājathaḥ | sū́ryam | ā́ | dhatthaḥ | diví | cítryam | rátham ||5.63.7||


5.64.1a váruṇaṁ vo riśā́dasamṛcā́ mitráṁ havāmahe |
5.64.1c pári vrajéva bāhvórjaganvā́ṁsā svàrṇaram ||

váruṇam | vaḥ | riśā́dasam | ṛcā́ | mitrám | havāmahe |
pári | vrajā́-iva | bāhvóḥ | jaganvā́ṁsā | svàḥ-naram ||5.64.1||

5.64.2a tā́ bāhávā sucetúnā prá yantamasmā árcate |
5.64.2c śévaṁ hí jāryàṁ vāṁ víśvāsu kṣā́su jóguve ||

tā́ | bāhávā | su-cetúnā | prá | yantam | asmai | árcate |
śévam | hí | jāryàm | vām | víśvāsu | kṣā́su | jóguve ||5.64.2||

5.64.3a yánnūnámaśyā́ṁ gátiṁ mitrásya yāyāṁ pathā́ |
5.64.3c ásya priyásya śármaṇyáhiṁsānasya saścire ||

yát | nūnám | aśyā́m | gátim | mitrásya | yāyām | pathā́ |
ásya | priyásya | śármaṇi | áhiṁsānasya | saścire ||5.64.3||

5.64.4a yuvā́bhyāṁ mitrāvaruṇopamáṁ dheyāmṛcā́ |
5.64.4c yáddha kṣáye maghónāṁ stotṝṇā́ṁ ca spūrdháse ||

yuvā́bhyām | mitrāvaruṇā | upa-mám | dheyām | ṛcā́ |
yát | ha | kṣáye | maghónām | stotṝṇā́m | ca | spūrdháse ||5.64.4||

5.64.5a ā́ no mitra sudītíbhirváruṇaśca sadhástha ā́ |
5.64.5c své kṣáye maghónāṁ sákhīnāṁ ca vṛdháse ||

ā́ | naḥ | mitra | sudītí-bhiḥ | váruṇaḥ | ca | sadhá-sthe | ā́ |
své | kṣáye | maghónām | sákhīnām | ca | vṛdháse ||5.64.5||

5.64.6a yuváṁ no yéṣu varuṇa kṣatráṁ bṛhácca bibhṛtháḥ |
5.64.6c urú ṇo vā́jasātaye kṛtáṁ rāyé svastáye ||

yuvám | naḥ | yéṣu | varuṇā | kṣatrám | bṛhát | ca | bibhṛtháḥ |
urú | naḥ | vā́ja-sātaye | kṛtám | rāyé | svastáye ||5.64.6||

5.64.7a ucchántyāṁ me yajatā́ devákṣatre rúśadgavi |
5.64.7c sutáṁ sómaṁ ná hastíbhirā́ paḍbhírdhāvataṁ narā bíbhratāvarcanā́nasam ||

ucchántyām | me | yajatā́ | devá-kṣatre | rúśat-gavi |
sutám | sómam | ná | hastí-bhiḥ | ā́ | paṭ-bhíḥ | dhāvatam | narā | bíbhratau | arcanā́nasam ||5.64.7||


5.65.1a yáścikéta sá sukráturdevatrā́ sá bravītu naḥ |
5.65.1c váruṇo yásya darśató mitró vā vánate gíraḥ ||

yáḥ | cikéta | sáḥ | su-krátuḥ | deva-trā́ | sáḥ | bravītu | naḥ |
váruṇaḥ | yásya | darśatáḥ | mitráḥ | vā | vánate | gíraḥ ||5.65.1||

5.65.2a tā́ hí śréṣṭhavarcasā rā́jānā dīrghaśrúttamā |
5.65.2c tā́ sátpatī ṛtāvṛ́dha ṛtā́vānā jánejane ||

tā́ | hí | śréṣṭha-varcasā | rā́jānā | dīrghaśrút-tamā |
tā́ | sátpatī íti sát-patī | ṛta-vṛ́dhā | ṛtá-vānā | jáne-jane ||5.65.2||

5.65.3a tā́ vāmiyānó'vase pū́rvā úpa bruve sácā |
5.65.3c sváśvāsaḥ sú cetúnā vā́jām̐ abhí prá dāváne ||

tā́ | vām | iyānáḥ | ávase | pū́rvau | úpa | bruve | sácā |
su-áśvāsaḥ | sú | cetúnā | vā́jān | abhí | prá | dāváne ||5.65.3||

5.65.4a mitró aṁhóścidā́durú kṣáyāya gātúṁ vanate |
5.65.4c mitrásya hí pratū́rvataḥ sumatírásti vidhatáḥ ||

mitráḥ | aṁhóḥ | cit | ā́t | urú | kṣáyāya | gātúm | vanate |
mitrásya | hí | pra-tū́rvataḥ | su-matíḥ | ásti | vidhatáḥ ||5.65.4||

5.65.5a vayáṁ mitrásyā́vasi syā́ma sapráthastame |
5.65.5c anehásastvótayaḥ satrā́ váruṇaśeṣasaḥ ||

vayám | mitrásya | ávasi | syā́ma | sapráthaḥ-tame |
anehásaḥ | tvā́-ūtayaḥ | satrā́ | váruṇa-śeṣasaḥ ||5.65.5||

5.65.6a yuváṁ mitremáṁ jánaṁ yátathaḥ sáṁ ca nayathaḥ |
5.65.6c mā́ maghónaḥ pári khyataṁ mó asmā́kamṛ́ṣīṇāṁ gopīthé na uruṣyatam ||

yuvám | mitrā | imám | jánam | yátathaḥ | sám | ca | nayathaḥ |
mā́ | maghónaḥ | pári | khyatam | mó íti | asmā́kam | ṛ́ṣīṇām | go-pīthé | naḥ | uruṣyatam ||5.65.6||


5.66.1a ā́ cikitāna sukrátū devaú marta riśā́dasā |
5.66.1c váruṇāya ṛtápeśase dadhītá práyase mahé ||

ā́ | cikitāna | sukrátū íti su-krátū | devaú | marta | riśā́dasā |
váruṇāya | ṛtá-peśase | dadhītá | práyase | mahé ||5.66.1||

5.66.2a tā́ hí kṣatrámávihrutaṁ samyágasuryàmā́śāte |
5.66.2c ádha vratéva mā́nuṣaṁ svàrṇá dhāyi darśatám ||

tā́ | hí | kṣatrám | ávi-hrutam | samyák | asuryàm | ā́śāte íti |
ádha | vratā́-iva | mā́nuṣam | svàḥ | ná | dhāyi | darśatám ||5.66.2||

5.66.3a tā́ vāméṣe ráthānāmurvī́ṁ gávyūtimeṣām |
5.66.3c rātáhavyasya suṣṭutíṁ dadhṛ́kstómairmanāmahe ||

tā́ | vām | éṣe | ráthānām | urvī́m | gávyūtim | eṣām |
rātá-havyasya | su-stutím | dadhṛ́k | stómaiḥ | manāmahe ||5.66.3||

5.66.4a ádhā hí kā́vyā yuváṁ dákṣasya pūrbhíradbhutā |
5.66.4c ní ketúnā jánānāṁ cikéthe pūtadakṣasā ||

ádha | hí | kā́vyā | yuvám | dákṣasya | pūḥ-bhíḥ | adbhutā |
ní | ketúnā | jánānām | cikéthe íti | pūta-dakṣasā ||5.66.4||

5.66.5a tádṛtáṁ pṛthivi bṛhácchravaeṣá ṛ́ṣīṇām |
5.66.5c jrayasānā́váraṁ pṛthváti kṣaranti yā́mabhiḥ ||

tát | ṛtám | pṛthivi | bṛhát | śravaḥ-eṣé | ṛ́ṣīṇām |
jrayasānaú | áram | pṛthú | áti | kṣaranti | yā́ma-bhiḥ ||5.66.5||

5.66.6a ā́ yádvāmīyacakṣasā mítra vayáṁ ca sūráyaḥ |
5.66.6c vyáciṣṭhe bahupā́yye yátemahi svarā́jye ||

ā́ | yát | vām | īya-cakṣasā | mítrā | vayám | ca | sūráyaḥ |
vyáciṣṭhe | bahu-pā́yye | yátemahi | sva-rā́jye ||5.66.6||


5.67.1a báḻitthā́ deva niṣkṛtámā́dityā yajatáṁ bṛhát |
5.67.1c váruṇa mítrā́ryamanvárṣiṣṭhaṁ kṣatrámāśāthe ||

báṭ | itthā́ | devā | niḥ-kṛtám | ā́dityā | yajatám | bṛhát |
váruṇa | mítra | áryaman | várṣiṣṭham | kṣatrám | āśāthe íti ||5.67.1||

5.67.2a ā́ yádyóniṁ hiraṇyáyaṁ váruṇa mítra sádathaḥ |
5.67.2c dhartā́rā carṣaṇīnā́ṁ yantáṁ sumnáṁ riśādasā ||

ā́ | yát | yónim | hiraṇyáyam | váruṇa | mítra | sádathaḥ |
dhartā́rā | carṣaṇīnā́m | yantám | sumnám | riśādasā ||5.67.2||

5.67.3a víśve hí viśvávedaso váruṇo mitró aryamā́ |
5.67.3c vratā́ padéva saścire pā́nti mártyaṁ riṣáḥ ||

víśve | hí | viśvá-vedasaḥ | váruṇaḥ | mitráḥ | aryamā́ |
vratā́ | padā́-iva | saścire | pā́nti | mártyam | riṣáḥ ||5.67.3||

5.67.4a té hí satyā́ ṛtaspṛ́śa ṛtā́vāno jánejane |
5.67.4c sunīthā́saḥ sudā́navo'ṁhóścidurucákrayaḥ ||

té | hí | satyā́ḥ | ṛta-spṛ́śaḥ | ṛtá-vānaḥ | jáne-jane |
su-nīthā́saḥ | su-dā́navaḥ | aṁhóḥ | cit | uru-cákrayaḥ ||5.67.4||

5.67.5a kó nú vāṁ mitrā́stuto váruṇo vā tanū́nām |
5.67.5c tátsú vāméṣate matírátribhya éṣate matíḥ ||

káḥ | nú | vām | mitra | ástutaḥ | váruṇaḥ | vā | tanū́nām |
tát | sú | vām | ā́ | īṣate | matíḥ | átri-bhyaḥ | ā́ | īṣate | matíḥ ||5.67.5||


5.68.1a prá vo mitrā́ya gāyata váruṇāya vipā́ girā́ |
5.68.1c máhikṣatrāvṛtáṁ bṛhát ||

prá | vaḥ | mitrā́ya | gāyata | váruṇāya | vipā́ | girā́ |
máhi-kṣatrau | ṛtám | bṛhát ||5.68.1||

5.68.2a samrā́jā yā́ ghṛtáyonī mitráścobhā́ váruṇaśca |
5.68.2c devā́ devéṣu praśastā́ ||

sam-rā́jā | yā́ | ghṛtáyonī íti ghṛtá-yonī | mitráḥ | ca | ubhā́ | váruṇaḥ | ca |
devā́ | devéṣu | pra-śastā́ ||5.68.2||

5.68.3a tā́ naḥ śaktaṁ pā́rthivasya mahó rāyó divyásya |
5.68.3c máhi vāṁ kṣatráṁ devéṣu ||

tā́ | naḥ | śaktam | pā́rthivasya | maháḥ | rāyáḥ | divyásya |
máhi | vām | kṣatrám | devéṣu ||5.68.3||

5.68.4a ṛtámṛténa sápanteṣiráṁ dákṣamāśāte |
5.68.4c adrúhā devaú vardhete ||

ṛtám | ṛténa | sápantā | iṣirám | dákṣam | āśāte íti |
adrúhā | devaú | vardhete íti ||5.68.4||

5.68.5a vṛṣṭídyāvā rītyā̀peṣáspátī dā́numatyāḥ |
5.68.5c bṛhántaṁ gártamāśāte ||

vṛṣṭí-dyāvā | rītí-āpā | iṣáḥ | pátī íti | dā́nu-matyāḥ |
bṛhántam | gártam | āśāte íti ||5.68.5||


5.69.1a trī́ rocanā́ varuṇa trī́m̐rutá dyū́ntrī́ṇi mitra dhārayatho rájāṁsi |
5.69.1c vāvṛdhānā́vamátiṁ kṣatríyasyā́nu vratáṁ rákṣamāṇāvajuryám ||

trī́ | rocanā́ | varuṇa | trī́n | utá | dyū́n | trī́ṇi | mitra | dhārayathaḥ | rájāṁsi |
vavṛdhānaú | amátim | kṣatríyasya | ánu | vratám | rákṣamāṇau | ajuryám ||5.69.1||

5.69.2a írāvatīrvaruṇa dhenávo vāṁ mádhumadvāṁ síndhavo mitra duhre |
5.69.2c tráyastasthurvṛṣabhā́sastisṛṇā́ṁ dhiṣáṇānāṁ retodhā́ ví dyumántaḥ ||

írā-vatīḥ | varuṇa | dhenávaḥ | vām | mádhu-mat | vām | síndhavaḥ | mitra | duhre |
tráyaḥ | tasthuḥ | vṛṣabhā́saḥ | tisṝṇā́m | dhiṣáṇānām | retaḥ-dhā́ḥ | ví | dyu-mántaḥ ||5.69.2||

5.69.3a prātárdevī́máditiṁ johavīmi madhyáṁdina úditā sū́ryasya |
5.69.3c rāyé mitrāvaruṇā sarvátātéḻe tokā́ya tánayāya śáṁ yóḥ ||

prātáḥ | devī́m | áditim | johavīmi | madhyáṁdine | út-itā | sū́ryasya |
rāyé | mitrāvaruṇā | sarvá-tātā | ī́ḻe | tokā́ya | tánayāya | śám | yóḥ ||5.69.3||

5.69.4a yā́ dhartā́rā rájaso rocanásyotā́dityā́ divyā́ pā́rthivasya |
5.69.4c ná vāṁ devā́ amṛ́tā ā́ minanti vratā́ni mitrāvaruṇā dhruvā́ṇi ||

yā́ | dhartā́rā | rájasaḥ | rocanásya | utá | ādityā́ | divyā́ | pā́rthivasya |
ná | vām | devā́ḥ | amṛ́tāḥ | ā́ | minanti | vratā́ni | mitrāvaruṇā | dhruvā́ṇi ||5.69.4||


5.70.1a purūrúṇā ciddhyástyávo nūnáṁ vāṁ varuṇa |
5.70.1c mítra váṁsi vāṁ sumatím ||

puru-urúṇā | cit | hí | ásti | ávaḥ | nūnám | vām | varuṇa |
mítra | váṁsi | vām | su-matím ||5.70.1||

5.70.2a tā́ vāṁ samyágadruhvāṇéṣamaśyāma dhā́yase |
5.70.2c vayáṁ té rudrā syāma ||

tā́ | vām | samyák | adruhvāṇā | íṣam | aśyāma | dhā́yase |
vayám | té | rudrā | syāma ||5.70.2||

5.70.3a pātáṁ no rudrā pāyúbhirutá trāyethāṁ sutrātrā́ |
5.70.3c turyā́ma dásyūntanū́bhiḥ ||

pātám | naḥ | rudrā | pāyú-bhiḥ | utá | trāyethām | su-trātrā́ |
turyā́ma | dásyūn | tanū́bhiḥ ||5.70.3||

5.70.4a mā́ kásyādbhutakratū yakṣáṁ bhujemā tanū́bhiḥ |
5.70.4c mā́ śéṣasā mā́ tánasā ||

mā́ | kásya | adbhutakratū ítyadbhuta-kratū | yakṣám | bhujema | tanū́bhiḥ |
mā́ | śéṣasā | mā́ | tánasā ||5.70.4||


5.71.1a ā́ no gantaṁ riśādasā váruṇa mítra barháṇā |
5.71.1c úpemáṁ cā́rumadhvarám ||

ā́ | naḥ | gantam | riśādasā | váruṇa | mítra | barháṇā |
úpa | imám | cā́rum | adhvarám ||5.71.1||

5.71.2a víśvasya hí pracetasā váruṇa mítra rā́jathaḥ |
5.71.2c īśānā́ pipyataṁ dhíyaḥ ||

víśvasya | hí | pra-cetasā | váruṇa | mítra | rā́jathaḥ |
īśānā́ | pipyatam | dhíyaḥ ||5.71.2||

5.71.3a úpa naḥ sutámā́ gataṁ váruṇa mítra dāśúṣaḥ |
5.71.3c asyá sómasya pītáye ||

úpa | naḥ | sutám | ā́ | gatam | váruṇa | mítra | dāśúṣaḥ |
asyá | sómasya | pītáye ||5.71.3||


5.72.1a ā́ mitré váruṇe vayáṁ gīrbhírjuhumo atrivát |
5.72.1c ní barhíṣi sadataṁ sómapītaye ||

ā́ | mitré | váruṇe | vayám | gīḥ-bhíḥ | juhumaḥ | atri-vát |
ní | barhíṣi | sadatam | sóma-pītaye ||5.72.1||

5.72.2a vraténa stho dhruvákṣemā dhármaṇā yātayájjanā |
5.72.2c ní barhíṣi sadataṁ sómapītaye ||

vraténa | sthaḥ | dhruvá-kṣemā | dhármaṇā | yātayát-janā |
ní | barhíṣi | sadatam | sóma-pītaye ||5.72.2||

5.72.3a mitráśca no váruṇaśca juṣétāṁ yajñámiṣṭáye |
5.72.3c ní barhíṣi sadatāṁ sómapītaye ||

mitráḥ | ca | naḥ | váruṇaḥ | ca | juṣétām | yajñám | iṣṭáye |
ní | barhíṣi | sadatam | sóma-pītaye ||5.72.3||


5.73.1a yádadyá stháḥ parāváti yádarvāvátyaśvinā |
5.73.1c yádvā purū́ purubhujā yádantárikṣa ā́ gatam ||

yát | adyá | stháḥ | pārā-váti | yát | ārvā-váti | aśvinā |
yát | vā | purú | puru-bhujā | yát | antárikṣe | ā́ | gatam ||5.73.1||

5.73.2a ihá tyā́ purubhū́tamā purū́ dáṁsāṁsi bíbhratā |
5.73.2c varasyā́ yāmyádhrigū huvé tuvíṣṭamā bhujé ||

ihá | tyā́ | puru-bhū́tamā | purú | dáṁsāṁsi | bíbhratā |
varasyā́ | yāmi | ádhrigū ítyádhri-gū | huvé | tuvíḥ-tamā | bhujé ||5.73.2||

5.73.3a īrmā́nyádvápuṣe vápuścakráṁ ráthasya yemathuḥ |
5.73.3c páryanyā́ nā́huṣā yugā́ mahnā́ rájāṁsi dīyathaḥ ||

īrmā́ | anyát | vápuṣe | vápuḥ | cakrám | ráthasya | yemathuḥ |
pári | anyā́ | nā́huṣā | yugā́ | mahnā́ | rájāṁsi | dīyathaḥ ||5.73.3||

5.73.4a tádū ṣú vāmenā́ kṛtáṁ víśvā yádvāmánu ṣṭáve |
5.73.4c nā́nā jātā́varepásā sámasmé bándhuméyathuḥ ||

tát | ūm̐ íti | sú | vām | enā́ | kṛtám | víśvā | yát | vām | ánu | stáve |
nā́nā | jātaú | arepásā | sám | asmé íti | bándhum | ā́ | īyathuḥ ||5.73.4||

5.73.5a ā́ yádvāṁ sūryā́ ráthaṁ tíṣṭhadraghuṣyádaṁ sádā |
5.73.5c pári vāmaruṣā́ váyo ghṛṇā́ varanta ātápaḥ ||

ā́ | yát | vām | sūryā́ | rátham | tíṣṭhat | raghu-syádam | sádā |
pári | vām | aruṣā́ḥ | váyaḥ | ghṛṇā́ | varante | ā-tápaḥ ||5.73.5||

5.73.6a yuvórátriściketati nárā sumnéna cétasā |
5.73.6c gharmáṁ yádvāmarepásaṁ nā́satyāsnā́ bhuraṇyáti ||

yuvóḥ | átriḥ | ciketati | nárā | sumnéna | cétasā |
gharmám | yát | vām | arepásam | nā́satyā | āsnā́ | bhuraṇyáti ||5.73.6||

5.73.7a ugró vāṁ kakuhó yayíḥ śṛṇvé yā́meṣu saṁtaníḥ |
5.73.7c yádvāṁ dáṁsobhiraśvinā́trirnarāvavártati ||

ugráḥ | vām | kakuháḥ | yayíḥ | śṛṇvé | yā́meṣu | sam-taníḥ |
yát | vām | dáṁsaḥ-bhiḥ | aśvinā | átriḥ | narā | ā-vavártati ||5.73.7||

5.73.8a mádhva ū ṣú madhūyuvā rúdrā síṣakti pipyúṣī |
5.73.8c yátsamudrā́ti párṣathaḥ pakvā́ḥ pṛ́kṣo bharanta vām ||

mádhvaḥ | ūm̐ íti | sú | madhu-yuvā | rúdrā | sísakti | pipyúṣī |
yát | samudrā́ | áti | párṣathaḥ | pakvā́ḥ | pṛ́kṣaḥ | bharanta | vām ||5.73.8||

5.73.9a satyámídvā́ u aśvinā yuvā́māhurmayobhúvā |
5.73.9c tā́ yā́manyāmahū́tamā yā́mannā́ mṛḻayáttamā ||

satyám | ít | vaí | ūm̐ íti | aśvinā | yuvā́m | āhuḥ | mayaḥ-bhúvā |
tā́ | yā́man | yāma-hū́tamā | yā́man | ā́ | mṛḻayát-tamā ||5.73.9||

5.73.10a imā́ bráhmāṇi várdhanāśvíbhyāṁ santu śáṁtamā |
5.73.10c yā́ tákṣāma ráthām̐ ivā́vocāma bṛhánnámaḥ ||

imā́ | bráhmāṇi | várdhanā | aśví-bhyām | santu | śám-tamā |
yā́ | tákṣāma | ráthān-iva | ávocāma | bṛhát | námaḥ ||5.73.10||


5.74.1a kū́ṣṭho devāvaśvinādyā́ divó manāvasū |
5.74.1c tácchravatho vṛṣaṇvasū átrirvāmā́ vivāsati ||

kū́-sthaḥ | devau | aśvinā | adyá | diváḥ | manāvasū íti |
tát | śravathaḥ | vṛṣaṇvasū íti vṛṣaṇ-vasū | átriḥ | vām | ā́ | vivāsati ||5.74.1||

5.74.2a kúha tyā́ kúha nú śrutā́ diví devā́ nā́satyā |
5.74.2c kásminnā́ yatatho jáne kó vāṁ nadī́nāṁ sácā ||

kúha | tyā́ | kúha | nú | śrutā́ | diví | devā́ | nā́satyā |
kásmin | ā́ | yatathaḥ | jáne | káḥ | vām | nadī́nām | sácā ||5.74.2||

5.74.3a káṁ yāthaḥ káṁ ha gacchathaḥ kámácchā yuñjāthe rátham |
5.74.3c kásya bráhmāṇi raṇyatho vayáṁ vāmuśmasīṣṭáye ||

kám | yāthaḥ | kám | ha | gacchathaḥ | kám | áccha | yuñjāthe íti | rátham |
kásya | bráhmāṇi | raṇyathaḥ | vayám | vām | uśmasi | iṣṭáye ||5.74.3||

5.74.4a pauráṁ ciddhyùdaprútaṁ paúra paurā́ya jínvathaḥ |
5.74.4c yádīṁ gṛbhītátātaye siṁhámiva druháspadé ||

paurám | cit | hí | uda-prútam | paúra | paurā́ya | jínvathaḥ |
yát | īm | gṛbhītá-tātaye | siṁhám-iva | druháḥ | padé ||5.74.4||

5.74.5a prá cyávānājjujurúṣo vavrímátkaṁ ná muñcathaḥ |
5.74.5c yúvā yádī kṛtháḥ púnarā́ kā́mamṛṇve vadhvàḥ ||

prá | cyávānāt | jujurúṣaḥ | vavrím | átkam | ná | muñcathaḥ |
yúvā | yádi | kṛtháḥ | púnaḥ | ā́ | kā́mam | ṛṇve | vadhvàḥ ||5.74.5||

5.74.6a ásti hí vāmihá stotā́ smási vāṁ saṁdṛ́śi śriyé |
5.74.6c nū́ śrutáṁ ma ā́ gatamávobhirvājinīvasū ||

ásti | hí | vām | ihá | stotā́ | smási | vām | sam-dṛ́śi | śriyé |
nú | śrutám | me | ā́ | gatam | ávaḥ-bhiḥ | vājinīvasū íti vājinī-vasū ||5.74.6||

5.74.7a kó vāmadyá purūṇā́mā́ vavne mártyānām |
5.74.7c kó vípro vipravāhasā kó yajñaírvājinīvasū ||

káḥ | vām | adyá | purūṇā́m | ā́ | vavne | mártyānām |
káḥ | vípraḥ | vipra-vāhasā | káḥ | yajñaíḥ | vājinīvasū íti vājinī-vasū ||5.74.7||

5.74.8a ā́ vāṁ rátho ráthānāṁ yéṣṭho yātvaśvinā |
5.74.8c purū́ cidasmayústirá āṅgūṣó mártyeṣvā́ ||

ā́ | vām | ráthaḥ | ráthānām | yéṣṭhaḥ | yātu | aśvinā |
purú | cit | asma-yúḥ | tiráḥ | āṅgūṣáḥ | mártyeṣu | ā́ ||5.74.8||

5.74.9a śámū ṣú vāṁ madhūyuvāsmā́kamastu carkṛtíḥ |
5.74.9c arvācīnā́ vicetasā víbhiḥ śyenéva dīyatam ||

śám | ūm̐ íti | sú | vām | madhu-yuvā | asmā́kam | astu | carkṛtíḥ |
arvācīnā́ | vi-cetasā | ví-bhiḥ | śyenā́-iva | dīyatam ||5.74.9||

5.74.10a áśvinā yáddha kárhi cicchuśrūyā́tamimáṁ hávam |
5.74.10c vásvīrū ṣú vāṁ bhújaḥ pṛñcánti sú vāṁ pṛ́caḥ ||

áśvinā | yát | ha | kárhi | cit | śuśruyā́tam | imám | hávam |
vásvīḥ | ūm̐ íti | sú | vām | bhújaḥ | pṛñcánti | sú | vām | pṛ́caḥ ||5.74.10||


5.75.1a práti priyátamaṁ ráthaṁ vṛ́ṣaṇaṁ vasuvā́hanam |
5.75.1c stotā́ vāmaśvināvṛ́ṣiḥ stómena práti bhūṣati mā́dhvī máma śrutaṁ hávam ||

práti | priyá-tamam | rátham | vṛ́ṣaṇam | vasu-vā́hanam |
stotā́ | vām | aśvinau | ṛ́ṣiḥ | stómena | práti | bhūṣati | mā́dhvī íti | máma | śrútam | hávam ||5.75.1||

5.75.2a atyā́yātamaśvinā tiró víśvā aháṁ sánā |
5.75.2c dásrā híraṇyavartanī súṣumnā síndhuvāhasā mā́dhvī máma śrutaṁ hávam ||

ati-ā́yātam | aśvinā | tiráḥ | víśvāḥ | ahám | sánā |
dásrā | híraṇyavartanī íti híraṇya-vartanī | sú-sumnā | síndhu-vāhasā | mā́dhvī íti | máma | śrútam | hávam ||5.75.2||

5.75.3a ā́ no rátnāni bíbhratāváśvinā gácchataṁ yuvám |
5.75.3c rúdrā híraṇyavartanī juṣāṇā́ vājinīvasū mā́dhvī máma śrutaṁ hávam ||

ā́ | naḥ | rátnāni | bíbhratau | áśvinā | gácchatam | yuvám |
rúdrā | híraṇyavartanī íti híraṇya-vartanī | juṣāṇā́ | vājinīvasū íti vājinī-vasū | mā́dhvī íti | máma | śrútam | hávam ||5.75.3||

5.75.4a suṣṭúbho vāṁ vṛṣaṇvasū ráthe vā́ṇīcyā́hitā |
5.75.4c utá vāṁ kakuhó mṛgáḥ pṛ́kṣaḥ kṛṇoti vāpuṣó mā́dhvī máma śrutaṁ hávam ||

su-stúbhaḥ | vām | vṛṣaṇvasū íti vṛṣaṇ-vasū | ráthe | vā́ṇīcī | ā́-hitā |
utá | vām | kakuháḥ | mṛgáḥ | pṛ́kṣaḥ | kṛṇoti | vāpuṣáḥ | mā́dhvī íti | máma | śrutam | hávam ||5.75.4||

5.75.5a bodhínmanasā rathyèṣirā́ havanaśrútā |
5.75.5c víbhiścyávānamaśvinā ní yātho ádvayāvinaṁ mā́dhvī máma śrutaṁ hávam ||

bodhít-manasā | rathyā̀ | iṣirā́ | havana-śrútā |
ví-bhiḥ | cyávānam | aśvinā | ní | yāthaḥ | ádvayāvinam | mā́dhvī íti | máma | śrutam | hávam ||5.75.5||

5.75.6a ā́ vāṁ narā manoyújó'śvāsaḥ pruṣitápsavaḥ |
5.75.6c váyo vahantu pītáye sahá sumnébhiraśvinā mā́dhvī máma śrutaṁ hávam ||

ā́ | vām | narā | manaḥ-yújaḥ | áśvāsaḥ | pruṣitá-psavaḥ |
váyaḥ | vahantu | pītáye | sahá | sumnébhiḥ | aśvinā | mā́dhvī íti | máma | śrutam | hávam ||5.75.6||

5.75.7a áśvināvéhá gacchataṁ nā́satyā mā́ ví venatam |
5.75.7c tiráścidaryayā́ pári vartíryātamadābhyā mā́dhvī máma śrutaṁ hávam ||

áśvinau | ā́ | ihá | gacchatam | nā́satyā | mā́ | ví | venatam |
tiráḥ | cit | arya-yā́ | pári | vartíḥ | yātam | adābhyā | mā́dhvī íti | máma | śrutam | hávam ||5.75.7||

5.75.8a asmínyajñé adābhyā jaritā́raṁ śubhaspatī |
5.75.8c avasyúmaśvinā yuváṁ gṛṇántamúpa bhūṣatho mā́dhvī máma śrutaṁ hávam ||

asmín | yajñé | adābhyā | jaritā́ram | śubhaḥ | patī íti |
avasyúm | aśvinā | yuvám | gṛṇántam | úpa | bhūṣathaḥ | mā́dhvī íti | máma | śrutam | hávam ||5.75.8||

5.75.9a ábhūduṣā́ rúśatpaśurā́gníradhāyyṛtvíyaḥ |
5.75.9c áyoji vāṁ vṛṣaṇvasū rátho dasrāvámartyo mā́dhvī máma śrutaṁ hávam ||

ábhūt | uṣā́ḥ | rúśat-paśuḥ | ā́ | agníḥ | adhāyi | ṛtvíyaḥ |
áyoji | vām | vṛṣaṇvasū íti vṛṣaṇ-vasū | ráthaḥ | dasrau | ámartyaḥ | mā́dhvī íti | máma | śrutam | hávam ||5.75.9||


5.76.1a ā́ bhātyagníruṣásāmánīkamúdvíprāṇāṁ devayā́ vā́co asthuḥ |
5.76.1c arvā́ñcā nūnáṁ rathyehá yātaṁ pīpivā́ṁsamaśvinā gharmámáccha ||

ā́ | bhāti | agníḥ | uṣásām | ánīkam | út | víprāṇām | deva-yā́ḥ | vā́caḥ | asthuḥ |
arvā́ñcā | nūnám | rathyā | ihá | yātam | pīpi-vā́ṁsam | aśvinā | gharmám | áccha ||5.76.1||

5.76.2a ná saṁskṛtáṁ prá mimīto gámiṣṭhā́nti nūnámaśvínópastutehá |
5.76.2c dívābhipitvé'vasā́gamiṣṭhā prátyávartiṁ dāśúṣe śámbhaviṣṭhā ||

ná | saṁskṛtám | prá | mimītaḥ | gámiṣṭhā | ánti | nūnám | aśvínā | úpa-stutā | ihá |
divā̀ | abhi-pitvé | ávasā | ā́-gamiṣṭhā | práti | ávartim | dāśúṣe | śám-bhaviṣṭhā ||5.76.2||

5.76.3a utā́ yātaṁ saṁgavé prātáráhno madhyáṁdina úditā sū́ryasya |
5.76.3c dívā náktamávasā śáṁtamena nédā́nīṁ pītíraśvínā́ tatāna ||

utá | ā́ | yātam | sam-gavé | prātáḥ | áhnaḥ | madhyáṁdine | út-itā | sū́ryasya |
dívā | náktam | ávasā | śám-tamena | ná | idā́nīm | pītíḥ | aśvínā | ā́ | tatāna ||5.76.3||

5.76.4a idáṁ hí vāṁ pradívi sthā́namóka imé gṛhā́ aśvinedáṁ duroṇám |
5.76.4c ā́ no divó bṛhatáḥ párvatādā́dbhyó yātamíṣamū́rjaṁ váhantā ||

idám | hí | vām | pra-dívi | sthā́nam | ókaḥ | imé | gṛhā́ḥ | aśvinā | idám | duroṇám |
ā́ | naḥ | diváḥ | bṛhatáḥ | párvatāt | ā́ | at-bhyáḥ | yātam | íṣam | ū́rjam | váhantā ||5.76.4||

5.76.5a sámaśvínorávasā nū́tanena mayobhúvā supráṇītī gamema |
5.76.5c ā́ no rayíṁ vahatamótá vīrā́nā́ víśvānyamṛtā saúbhagāni ||

sám | aśvínoḥ | ávasā | nū́tanena | mayaḥ-bhúvā | su-pránītī | gamema |
ā́ | naḥ | rayím | vahatam | ā́ | utá | vīrā́n | ā́ | víśvāni | amṛtā | saúbhagāni ||5.76.5||


5.77.1a prātaryā́vāṇā prathamā́ yajadhvaṁ purā́ gṛ́dhrādáraruṣaḥ pibātaḥ |
5.77.1c prātárhí yajñámaśvínā dadhā́te prá śaṁsanti kaváyaḥ pūrvabhā́jaḥ ||

prātaḥ-yā́vānā | prathamā́ | yajadhvam | purā́ | gṛ́dhrāt | áraruṣaḥ | pibātaḥ |
prātáḥ | hí | yajñám | aśvínā | dadhā́te íti | prá | śaṁsanti | kaváyaḥ | pūrva-bhā́jaḥ ||5.77.1||

5.77.2a prātáryajadhvamaśvínā hinota ná sāyámasti devayā́ ájuṣṭam |
5.77.2c utā́nyó asmádyajate ví cā́vaḥ pū́rvaḥpūrvo yájamāno vánīyān ||

prātáḥ | yajadhvam | aśvínā | hinota | ná | sāyám | asti | deva-yā́ḥ | ájuṣṭam |
utá | anyáḥ | asmát | yajate | ví | ca | ā́vaḥ | pū́rvaḥ-pūrvaḥ | yájamānaḥ | vánīyān ||5.77.2||

5.77.3a híraṇyatvaṅmádhuvarṇo ghṛtásnuḥ pṛ́kṣo váhannā́ rátho vartate vām |
5.77.3c mánojavā aśvinā vā́taraṁhā yénātiyāthó duritā́ni víśvā ||

híraṇya-tvak | mádhu-varṇaḥ | ghṛtá-snuḥ | pṛ́kṣaḥ | váhan | ā́ | ráthaḥ | vartate | vām |
mánaḥ-javāḥ | aśvinā | vā́ta-raṁhāḥ | yéna | ati-yātháḥ | duḥ-itā́ni | víśvā ||5.77.3||

5.77.4a yó bhū́yiṣṭhaṁ nā́satyābhyāṁ vivéṣa cániṣṭhaṁ pitvó rárate vibhāgé |
5.77.4c sá tokámasya pīparacchámībhiránūrdhvabhāsaḥ sádamíttuturyāt ||

yáḥ | bhū́yiṣṭham | nā́satyābhyām | vivéṣa | cániṣṭham | pitváḥ | rárate | vi-bhāgé |
sáḥ | tokám | asya | pīparat | śámībhiḥ | ánūrdhva-bhāsaḥ | sádam | ít | tuturyāt ||5.77.4||

5.77.5a sámaśvínorávasā nū́tanena mayobhúvā supráṇītī gamema |
5.77.5c ā́ no rayíṁ vahatamótá vīrā́nā́ víśvānyamṛtā saúbhagāni ||

sám | aśvínoḥ | ávasā | nū́tanena | mayaḥ-bhúvā | su-pránītī | gamema |
ā́ | naḥ | rayím | vahatam | ā́ | utá | vīrā́n | ā́ | víśvāni | amṛtā | saúbhagāni ||5.77.5||


5.78.1a áśvināvéhá gacchataṁ nā́satyā mā́ ví venatam |
5.78.1c haṁsā́viva patatamā́ sutā́m̐ úpa ||

áśvinau | ā́ | ihá | gacchatam | nā́satyā | mā́ | ví | venatam |
haṁsaú-iva | patatam | ā́ | sutā́n | úpa ||5.78.1||

5.78.2a áśvinā hariṇā́viva gaurā́vivā́nu yávasam |
5.78.2c haṁsā́viva patatamā́ sutā́m̐ úpa ||

áśvinā | hariṇaú-iva | gauraú-iva | ánu | yávasam |
haṁsaú-iva | patatam | ā́ | sutā́n | úpa ||5.78.2||

5.78.3a áśvinā vājinīvasū juṣéthāṁ yajñámiṣṭáye |
5.78.3c haṁsā́viva patatamā́ sutā́m̐ úpa ||

áśvinā | vājinīvasū íti vājinī-vasū | juṣéthām | yajñám | iṣṭáye |
haṁsaú-iva | patatam | ā́ | sutā́n | úpa ||5.78.3||

5.78.4a átriryádvāmavaróhannṛbī́samájohavīnnā́dhamāneva yóṣā |
5.78.4c śyenásya cijjávasā nū́tanenā́gacchatamaśvinā śáṁtamena ||

átriḥ | yát | vām | ava-róhan | ṛbī́sam | ájohavīt | nā́dhamānā-iva | yóṣā |
śyenásya | cit | jávasā | nū́tanena | ā́ | agacchatam | aśvinā | śám-tamena ||5.78.4||

5.78.5a ví jihīṣva vanaspate yóniḥ sū́ṣyantyā iva |
5.78.5c śrutáṁ me aśvinā hávaṁ saptávadhriṁ ca muñcatam ||

ví | jihīṣva | vanaspate | yóniḥ | sū́ṣyantyāḥ-iva |
śrutám | me | aśvinā | hávam | saptá-vadhrim | ca | muñcatam ||5.78.5||

5.78.6a bhītā́ya nā́dhamānāya ṛ́ṣaye saptávadhraye |
5.78.6c māyā́bhiraśvinā yuváṁ vṛkṣáṁ sáṁ ca ví cācathaḥ ||

bhītā́ya | nā́dhamānāya | ṛ́ṣaye | saptá-vadhraye |
māyā́bhiḥ | aśvinā | yuvám | vṛkṣám | sám | ca | ví | ca | acathaḥ ||5.78.6||

5.78.7a yáthā vā́taḥ puṣkaríṇīṁ samiṅgáyati sarvátaḥ |
5.78.7c evā́ te gárbha ejatu niraítu dáśamāsyaḥ ||

yáthā | vā́taḥ | puṣkaríṇīm | sam-iṅgáyati | sarvátaḥ |
evá | te | gárbhaḥ | ejatu | niḥ-aítu | dáśa-māsyaḥ ||5.78.7||

5.78.8a yáthā vā́to yáthā vánaṁ yáthā samudrá éjati |
5.78.8c evā́ tváṁ daśamāsya sahā́vehi jarā́yuṇā ||

yáthā | vā́taḥ | yáthā | vánam | yáthā | samudráḥ | éjati |
evá | tvám | daśa-māsya | sahá | áva | ihi | jarā́yuṇā ||5.78.8||

5.78.9a dáśa mā́sāñchaśayānáḥ kumāró ádhi mātári |
5.78.9c niraítu jīvó ákṣato jīvó jī́vantyā ádhi ||

dáśa | mā́sān | śaśayānáḥ | kumāráḥ | ádhi | mātári |
niḥ-aítu | jīváḥ | ákṣataḥ | jīváḥ | jī́vantyāḥ | ádhi ||5.78.9||


5.79.1a mahé no adyá bodhayóṣo rāyé divítmatī |
5.79.1c yáthā cinno ábodhayaḥ satyáśravasi vāyyé sújāte áśvasūnṛte ||

mahé | naḥ | adyá | bodhaya | úṣaḥ | rāyé | divítmatī |
yáthā | cit | naḥ | ábodhayaḥ | satyá-śravasi | vāyyé | sú-jāte | áśva-sūnṛte ||5.79.1||

5.79.2a yā́ sunīthé śaucadrathé vyaúccho duhitardivaḥ |
5.79.2c sā́ vyùccha sáhīyasi satyáśravasi vāyyé sújāte áśvasūnṛte ||

yā́ | su-nīthé | śaucat-rathé | ví | aúcchaḥ | duhitaḥ | divaḥ |
sā́ | ví | uccha | sáhīyasi | satyá-śravasi | vāyyé | sú-jāte | áśva-sūnṛte ||5.79.2||

5.79.3a sā́ no adyā́bharádvasurvyùcchā duhitardivaḥ |
5.79.3c yó vyaúcchaḥ sáhīyasi satyáśravasi vāyyé sújāte áśvasūnṛte ||

sā́ | naḥ | adyá | ābharát-vasuḥ | ví | uccha | duhitaḥ | divaḥ |
yó íti | ví | aúcchaḥ | sáhīyasi | satyá-śravasi | vāyyé | sú-jāte | áśva-sūnṛte ||5.79.3||

5.79.4a abhí yé tvā vibhāvari stómairgṛṇánti váhnayaḥ |
5.79.4c maghaírmaghoni suśríyo dā́manvantaḥ surātáyaḥ sújāte áśvasūnṛte ||

abhí | yé | tvā | vibhā-vari | stómaiḥ | gṛṇánti | váhnayaḥ |
maghaíḥ | maghoni | su-śríyaḥ | dā́man-vantaḥ | su-rātáyaḥ | sú-jāte | áśva-sūnṛte ||5.79.4||

5.79.5a yácciddhí te gaṇā́ imé chadáyanti magháttaye |
5.79.5c pári cidváṣṭayo dadhurdádato rā́dho áhrayaṁ sújāte áśvasūnṛte ||

yát | cit | hí | te | gaṇā́ḥ | imé | chadáyanti | magháttaye |
pári | cit | váṣṭayaḥ | dadhuḥ | dádataḥ | rā́dhaḥ | áhrayam | sú-jāte | áśva-sūnṛte ||5.79.5||

5.79.6a aíṣu dhā vīrávadyáśa úṣo maghoni sūríṣu |
5.79.6c yé no rā́dhāṁsyáhrayā maghávāno árāsata sújāte áśvasūnṛte ||

ā́ | eṣu | dhāḥ | vīrá-vat | yáśaḥ | úṣaḥ | maghoni | sūríṣu |
yé | naḥ | rā́dhāṁsi | áhrayā | maghá-vānaḥ | árāsata | sú-jāte | áśva-sūnṛte ||5.79.6||

5.79.7a tébhyo dyumnáṁ bṛhádyáśa úṣo maghonyā́ vaha |
5.79.7c yé no rā́dhāṁsyáśvyā gavyā́ bhájanta sūráyaḥ sújāte áśvasūnṛte ||

tébhyaḥ | dyumnám | bṛhát | yáśaḥ | úṣaḥ | maghoni | ā́ | vaha |
yé | naḥ | rā́dhāṁsi | áśvyā | gavyā́ | bhájanta | sūráyaḥ | sú-jāte | áśva-sūnṛte ||5.79.7||

5.79.8a utá no gómatīríṣa ā́ vahā duhitardivaḥ |
5.79.8c sākáṁ sū́ryasya raśmíbhiḥ śukraíḥ śócadbhirarcíbhiḥ sújāte áśvasūnṛte ||

utá | naḥ | gó-matīḥ | íṣaḥ | ā́ | vaha | duhitaḥ | divaḥ |
sākám | sū́ryasya | raśmí-bhiḥ | śukraíḥ | śócat-bhiḥ | arcí-bhiḥ | sú-jāte | áśva-sūnṛte ||5.79.8||

5.79.9a vyùcchā duhitardivo mā́ ciráṁ tanuthā ápaḥ |
5.79.9c néttvā stenáṁ yáthā ripúṁ tápāti sū́ro arcíṣā sújāte áśvasūnṛte ||

ví | uccha | duhitaḥ | divaḥ | mā́ | cirám | tanuthāḥ | ápaḥ |
ná | ít | tvā | stenám | yáthā | ripúm | tápāti | sū́raḥ | arcíṣā | sú-jāte | áśva-sūnṛte ||5.79.9||

5.79.10a etā́vadvéduṣastváṁ bhū́yo vā dā́tumarhasi |
5.79.10c yā́ stotṛ́bhyo vibhāvaryucchántī ná pramī́yase sújāte áśvasūnṛte ||

etā́vat | vā | ít | uṣaḥ | tvám | bhū́yaḥ | vā | dā́tum | arhasi |
yā́ | stotṛ́-bhyaḥ | vibhā-vari | ucchántī | ná | pra-mī́yase | sú-jāte | áśva-sūnṛte ||5.79.10||


5.80.1a dyutádyāmānaṁ bṛhatī́mṛténa ṛtā́varīmaruṇápsuṁ vibhātī́m |
5.80.1c devī́muṣásaṁ svàrāváhantīṁ práti víprāso matíbhirjarante ||

dyutát-yāmānam | bṛhatī́m | ṛténa | ṛtá-varīm | aruṇá-psum | vi-bhātī́m |
devī́m | uṣásam | svàḥ | ā-váhantīm | práti | víprāsaḥ | matí-bhiḥ | jarante ||5.80.1||

5.80.2a eṣā́ jánaṁ darśatā́ bodháyantī sugā́npatháḥ kṛṇvatī́ yātyágre |
5.80.2c bṛhadrathā́ bṛhatī́ viśvaminvóṣā́ jyótiryacchatyágre áhnām ||

eṣā́ | jánam | darśatā́ | bodháyantī | su-mā́n | patháḥ | kṛṇvatī́ | yāti | ágre |
bṛhat-rathā́ | bṛhatī́ | viśvam-invā́ | uṣā́ḥ | jyótiḥ | yacchati | ágre | áhnām ||5.80.2||

5.80.3a eṣā́ góbhiraruṇébhiryujānā́sredhantī rayímáprāyu cakre |
5.80.3c pathó rádantī suvitā́ya devī́ puruṣṭutā́ viśvávārā ví bhāti ||

eṣā́ | góbhiḥ | aruṇébhiḥ | yujānā́ | ásredhantī | rayím | ápra-āyu | cakre |
patháḥ | rádantī | suvitā́ya | devī́ | puru-stutā́ | viśvá-vārā | ví | bhāti ||5.80.3||

5.80.4a eṣā́ vyènī bhavati dvibárhā āviṣkṛṇvānā́ tanvàṁ purástāt |
5.80.4c ṛtásya pánthāmánveti sādhú prajānatī́va ná díśo mināti ||

eṣā́ | ví-enī | bhavati | dvi-bárhāḥ | āviḥ-kṛṇvānā́ | tanvàm | purástāt |
ṛtásya | pánthām | ánu | eti | sādhú | prajānatī́-iva | ná | díśaḥ | mināti ||5.80.4||

5.80.5a eṣā́ śubhrā́ ná tanvò vidānórdhvéva snātī́ dṛśáye no asthāt |
5.80.5c ápa dvéṣo bā́dhamānā támāṁsyuṣā́ divó duhitā́ jyótiṣā́gāt ||

eṣā́ | śubhrā́ | ná | tanvàḥ | vidānā́ | ūrdhvā́-iva | snātī́ | dṛśáye | naḥ | asthāt |
ápa | dvéṣaḥ | bā́dhamānā | támāṁsi | uṣā́ḥ | diváḥ | duhitā́ | jyótiṣā | ā́ | agāt ||5.80.5||

5.80.6a eṣā́ pratīcī́ duhitā́ divó nṝ́nyóṣeva bhadrā́ ní riṇīte ápsaḥ |
5.80.6c vyūrṇvatī́ dāśúṣe vā́ryāṇi púnarjyótiryuvatíḥ pūrváthākaḥ ||

eṣā́ | pratīcī́ | duhitā́ | diváḥ | nṝ́n | yóṣā-iva | bhadrā́ | ní | riṇīte | ápsaḥ |
vi-ūrṇvatī́ | dāśúṣe | vā́ryāṇi | púnaḥ | jyótiḥ | yuvatíḥ | pūrvá-thā | akarítyakaḥ ||5.80.6||


5.81.1a yuñjáte mána utá yuñjate dhíyo víprā víprasya bṛható vipaścítaḥ |
5.81.1c ví hótrā dadhe vayunāvídéka ínmahī́ devásya savitúḥ páriṣṭutiḥ ||

yuñjáte | mánaḥ | utá | yuñjáte | dhíyaḥ | víprāḥ | víprasya | bṛhatáḥ | vipaḥ-cítaḥ |
ví | hótrāḥ | dadhe | vayuna-vít | ékaḥ | ít | mahī́ | devásya | savitúḥ | pári-stutiḥ ||5.81.1||

5.81.2a víśvā rūpā́ṇi práti muñcate kavíḥ prā́sāvīdbhadráṁ dvipáde cátuṣpade |
5.81.2c ví nā́kamakhyatsavitā́ váreṇyó'nu prayā́ṇamuṣáso ví rājati ||

víśvā | rūpā́ṇi | práti | muñcate | kavíḥ | prá | asāvīt | bhadrám | dvi-páde | cátuḥ-pade |
ví | nā́kam | akhyat | savitā́ | váreṇyaḥ | ánu | pra-yā́nam | uṣásaḥ | ví | rājati ||5.81.2||

5.81.3a yásya prayā́ṇamánvanyá ídyayúrdevā́ devásya mahimā́namójasā |
5.81.3c yáḥ pā́rthivāni vimamé sá étaśo rájāṁsi deváḥ savitā́ mahitvanā́ ||

yásya | pra-yā́nam | ánu | anyé | ít | yayúḥ | devā́ḥ | devásya | mahimā́nam | ójasā |
yáḥ | pā́rthivāni | vi-mamé | sáḥ | étaśaḥ | rájāṁsi | deváḥ | savitā́ | mahi-tvanā́ ||5.81.3||

5.81.4a utá yāsi savitastrī́ṇi rocanótá sū́ryasya raśmíbhiḥ sámucyasi |
5.81.4c utá rā́trīmubhayátaḥ párīyasa utá mitró bhavasi deva dhármabhiḥ ||

utá | yāsi | savitaríti | trī́ṇi | rocanā́ | utá | sū́ryasya | raśmí-bhiḥ | sám | ucyasi |
utá | rā́trīm | ubhayátaḥ | pári | īyase | utá | mitráḥ | bhavasi | deva | dhárma-bhiḥ ||5.81.4||

5.81.5a utéśiṣe prasavásya tváméka ídutá pūṣā́ bhavasi deva yā́mabhiḥ |
5.81.5c utédáṁ víśvaṁ bhúvanaṁ ví rājasi śyāvā́śvaste savitaḥ stómamānaśe ||

utá | īśiṣe | pra-savásya | tvám | ékaḥ | ít | utá | pūṣā́ | bhavasi | deva | yā́ma-bhiḥ |
utá | idám | víśvam | bhúvanam | ví | rājasi | śyāvá-aśvaḥ | te | savitaríti | stómam | ānaśe ||5.81.5||


5.82.1a tátsavitúrvṛṇīmahe vayáṁ devásya bhójanam |
5.82.1c śréṣṭhaṁ sarvadhā́tamaṁ túraṁ bhágasya dhīmahi ||

tát | savitúḥ | vṛṇīmahe | vayám | devásya | bhójanam |
śréṣṭham | sarva-dhā́tamam | túram | bhágasya | dhīmahi ||5.82.1||

5.82.2a ásya hí sváyaśastaraṁ savitúḥ káccaná priyám |
5.82.2c ná minánti svarā́jyam ||

ásya | hí | sváyaśaḥ-taram | savitúḥ | kát | caná | priyám |
ná | minánti | sva-rā́jyam ||5.82.2||

5.82.3a sá hí rátnāni dāśúṣe suvā́ti savitā́ bhágaḥ |
5.82.3c táṁ bhāgáṁ citrámīmahe ||

sáḥ | hí | rátnāni | dāśúṣe | suvā́ti | savitā́ | bhágaḥ |
tám | bhāgám | citrám | īmahe ||5.82.3||

5.82.4a adyā́ no deva savitaḥ prajā́vatsāvīḥ saúbhagam |
5.82.4c párā duṣṣvápnyaṁ suva ||

adyá | naḥ | deva | savitaríti | prajā́-vat | sāvīḥ | saúbhagam |
párā | duḥ-svápnyam | suva ||5.82.4||

5.82.5a víśvāni deva savitarduritā́ni párā suva |
5.82.5c yádbhadráṁ tánna ā́ suva ||

víśvāni | deva | savitaḥ | duḥ-itā́ni | párā | suva |
yát | bhadrám | tát | naḥ | ā́ | suva ||5.82.5||

5.82.6a ánāgaso áditaye devásya savitúḥ savé |
5.82.6c víśvā vāmā́ni dhīmahi ||

ánāgasaḥ | áditaye | devásya | savitúḥ | savé |
víśvā | vāmā́ni | dhīmahi ||5.82.6||

5.82.7a ā́ viśvádevaṁ sátpatiṁ sūktaíradyā́ vṛṇīmahe |
5.82.7c satyásavaṁ savitā́ram ||

ā́ | viśvá-devam | sát-patim | su-uktaíḥ | adyá | vṛṇīmahe |
satyá-savam | savitā́ram ||5.82.7||

5.82.8a yá imé ubhé áhanī purá étyáprayucchan |
5.82.8c svādhī́rdeváḥ savitā́ ||

yáḥ | imé íti | ubhé íti | áhanī íti | puráḥ | éti | ápra-yucchan |
su-ādhī́ḥ | deváḥ | savitā́ ||5.82.8||

5.82.9a yá imā́ víśvā jātā́nyāśrāváyati ślókena |
5.82.9c prá ca suvā́ti savitā́ ||

yáḥ | imā́ | víśvā | jātā́ni | ā-śraváyati | ślókena |
prá | ca | suvā́ti | savitā́ ||5.82.9||


5.83.1a ácchā vada tavásaṁ gīrbhírābhíḥ stuhí parjányaṁ námasā́ vivāsa |
5.83.1c kánikradadvṛṣabhó jīrádānū réto dadhātyóṣadhīṣu gárbham ||

áccha | vada | tavásam | gīḥ-bhíḥ | ābhíḥ | stuhí | parjányam | námasā | ā́ |vivāsa |
kánikradat | vṛṣabháḥ | jīrá-dānuḥ | rétaḥ | dadhāti | óṣadhīṣu | gárbham ||5.83.1||

5.83.2a ví vṛkṣā́nhantyutá hanti rakṣáso víśvaṁ bibhāya bhúvanaṁ mahā́vadhāt |
5.83.2c utā́nāgā īṣate vṛ́ṣṇyāvato yátparjányaḥ stanáyanhánti duṣkṛ́taḥ ||

ví | vṛkṣā́n | hanti | utá | hanti | rakṣásaḥ | víśvam | bibhāya | bhúvanam | mahā́-vadhāt |
utá | ánāgāḥ | īṣate | vṛ́ṣṇya-vataḥ | yát | parjányaḥ | stanáyan | hánti | duḥ-kṛ́taḥ ||5.83.2||

5.83.3a rathī́va káśayā́śvām̐ abhikṣipánnāvírdūtā́nkṛṇute varṣyā̀m̐ áha |
5.83.3c dūrā́tsiṁhásya stanáthā údīrate yátparjányaḥ kṛṇuté varṣyàṁ nábhaḥ ||

rathī́-iva | káśayā | áśvān | abhi-kṣipán | āvíḥ | dūtā́n | kṛṇute | varṣyā̀n | áha |
dūrā́t | siṁhásya | stanáthāḥ | út | īrate | yát | parjányaḥ | kṛṇuté | varṣyàm | nábhaḥ ||5.83.3||

5.83.4a prá vā́tā vā́nti patáyanti vidyúta údóṣadhīrjíhate pínvate svàḥ |
5.83.4c írā víśvasmai bhúvanāya jāyate yátparjányaḥ pṛthivī́ṁ rétasā́vati ||

prá | vā́tāḥ | vā́nti | patáyanti | vi-dyútaḥ | út | óṣadhīḥ | jíhate | pínvate | svà1ríti svàḥ |
írā | víśvasmai | bhúvanāya | jāyate | yát | parjányaḥ | pṛthivī́m | rétasā | ávati ||5.83.4||

5.83.5a yásya vraté pṛthivī́ nánnamīti yásya vraté śaphávajjárbhurīti |
5.83.5c yásya vratá óṣadhīrviśvárūpāḥ sá naḥ parjanya máhi śárma yaccha ||

yásya | vraté | pṛthivī́ | nánnamīti | yásya | vraté | śaphá-vat | járbhurīti |
yásya | vraté | óṣadhīḥ | viśvá-rūpāḥ | sáḥ | naḥ | parjanya | máhi | śárma | yaccha ||5.83.5||

5.83.6a divó no vṛṣṭíṁ maruto rarīdhvaṁ prá pinvata vṛ́ṣṇo áśvasya dhā́rāḥ |
5.83.6c arvā́ṅeténa stanayitnúnéhyapó niṣiñcánnásuraḥ pitā́ naḥ ||

diváḥ | naḥ | vṛṣṭím | marutaḥ | rarīdhvam | prá | pinvata | vṛ́ṣṇaḥ | áśvasya | dhā́rāḥ |
arvā́ṅ | eténa | stanayitnúnā | ā́ | ihi | apáḥ | ni-siñcán | ásuraḥ | pitā́ | nāḥ ||5.83.6||

5.83.7a abhí kranda stanáya gárbhamā́ dhā udanvátā pári dīyā ráthena |
5.83.7c dṛ́tiṁ sú karṣa víṣitaṁ nyàñcaṁ samā́ bhavantūdváto nipādā́ḥ ||

abhí | kranda | stanáya | gárbham | ā́ | dhāḥ | udan-vátā | pári | dīya | ráthena |
dṛ́tim | sú | karṣa | ví-sitam | nyàñcam | samā́ḥ | bhavantu | ut-vátaḥ | ni-pādā́ḥ ||5.83.7||

5.83.8a mahā́ntaṁ kóśamúdacā ní ṣiñca syándantāṁ kulyā́ víṣitāḥ purástāt |
5.83.8c ghṛténa dyā́vāpṛthivī́ vyùndhi suprapāṇáṁ bhavatvaghnyā́bhyaḥ ||

mahā́ntam | kóśam | út | aca | ní | siñca | syándantām | kulyā́ḥ | ví-sitāḥ | purástāt |
ghṛténa | dyā́vāpṛthivī́ íti | ví | undhi | su-prapānám | bhavatu | aghnyā́bhyaḥ ||5.83.8||

5.83.9a yátparjanya kánikradatstanáyanháṁsi duṣkṛ́taḥ |
5.83.9c prátīdáṁ víśvaṁ modate yátkíṁ ca pṛthivyā́mádhi ||

yát | parjanya | kánikradat | stanáyan | háṁsi | duḥ-kṛ́taḥ |
práti | idám | víśvam | modate | yát | kím | ca | pṛthivyā́m | ádhi ||5.83.9||

5.83.10a ávarṣīrvarṣámúdu ṣū́ gṛbhāyā́kardhánvānyátyetavā́ u |
5.83.10c ájījana óṣadhīrbhójanāya kámutá prajā́bhyo'vido manīṣā́m ||

ávarṣīḥ | varṣám | út | ūm̐ íti | sú | gṛbhāya | ákaḥ | dhánvāni | áti-etavaí | ūm̐ íti |
ájījanaḥ | óṣadhīḥ | bhójanāya | kám | utá | pra-jā́bhyaḥ | avidaḥ | manīṣā́m ||5.83.10||


5.84.1a báḻitthā́ párvatānāṁ khidráṁ bibharṣi pṛthivi |
5.84.1c prá yā́ bhū́miṁ pravatvati mahnā́ jinóṣi mahini ||

báṭ | itthā́ | párvatānām | khidrám | bibharṣi | pṛthivi |
prá | yā́ | bhū́mim | pravatvati | mahnā́ | jinóṣi | mahini ||5.84.1||

5.84.2a stómāsastvā vicāriṇi práti ṣṭobhantyaktúbhiḥ |
5.84.2c prá yā́ vā́jaṁ ná héṣantaṁ perúmásyasyarjuni ||

stómāsaḥ | tvā | vi-cāriṇi | práti | stobhanti | aktú-bhiḥ |
prá | yā́ | vā́jam | ná | héṣantam | perúm | ásyasi | arjuni ||5.84.2||

5.84.3a dṛḻhā́ cidyā́ vánaspátīnkṣmayā́ dárdharṣyójasā |
5.84.3c yátte abhrásya vidyúto divó várṣanti vṛṣṭáyaḥ ||

dṛḻhā́ | cit | yā́ | vánaspátīn | kṣmayā́ | dárdharṣi | ójasā |
yát | te | abhrásya | vi-dyútaḥ | diváḥ | várṣanti | vṛṣṭáyaḥ ||5.84.3||


5.85.1a prá samrā́je bṛhádarcā gabhīráṁ bráhma priyáṁ váruṇāya śrutā́ya |
5.85.1c ví yó jaghā́na śamitéva cármopastíre pṛthivī́ṁ sū́ryāya ||

prá | sam-rā́je | bṛhát | arca | gabhīrám | bráhma | priyám | váruṇāya | śrutā́ya |
ví | yáḥ | jaghā́na | śamitā́-iva | cárma | upa-stíre | pṛthivī́m | sū́ryāya ||5.85.1||

5.85.2a váneṣu vyàntárikṣaṁ tatāna vā́jamárvatsu páya usríyāsu |
5.85.2c hṛtsú krátuṁ váruṇo apsvàgníṁ diví sū́ryamadadhātsómamádrau ||

váneṣu | ví | antárikṣam | tatāna | vā́jam | árvat-su | páyaḥ | usríyāsu |
hṛt-sú | krátum | váruṇaḥ | ap-sú | agním | diví | sū́ryam | adadhāt | sómam | ádrau ||5.85.2||

5.85.3a nīcī́nabāraṁ váruṇaḥ kávandhaṁ prá sasarja ródasī antárikṣam |
5.85.3c téna víśvasya bhúvanasya rā́jā yávaṁ ná vṛṣṭírvyùnatti bhū́ma ||

nīcī́na-bāram | váruṇaḥ | kávandham | prá | sasarja | ródasī íti | antárikṣam |
téna | víśvasya | bhúvanasya | rā́jā | yávam | ná | vṛṣṭíḥ | ví | unatti | bhū́ma ||5.85.3||

5.85.4a unátti bhū́miṁ pṛthivī́mutá dyā́ṁ yadā́ dugdháṁ váruṇo váṣṭyā́dít |
5.85.4c sámabhréṇa vasata párvatāsastaviṣīyántaḥ śrathayanta vīrā́ḥ ||

unátti | bhū́mim | pṛthivī́m | utá | dyā́m | yadā́ | dugdhám | váruṇaḥ | váṣṭi | ā́t | ít |
sám | abhréṇa | vasata | párvatāsaḥ | taviṣī-yántaḥ | śrathayanta | vīrā́ḥ ||5.85.4||

5.85.5a imā́mū ṣvā̀surásya śrutásya mahī́ṁ māyā́ṁ váruṇasya prá vocam |
5.85.5c mā́neneva tasthivā́m̐ antárikṣe ví yó mamé pṛthivī́ṁ sū́ryeṇa ||

imā́m | ūm̐ íti | sú | āsurásya | śrutásya | mahī́m | māyā́m | váruṇasya | prá | vocam |
mā́nena-iva | tasthi-vā́n | antárikṣe | ví | yáḥ | mamé | pṛthivī́m | sū́ryeṇa ||5.85.5||

5.85.6a imā́mū nú kavítamasya māyā́ṁ mahī́ṁ devásya nákirā́ dadharṣa |
5.85.6c ékaṁ yádudnā́ ná pṛṇántyénīrāsiñcántīravánayaḥ samudrám ||

imā́m | ūm̐ íti | nú | kaví-tamasya | māyā́m | mahī́m | devásya | nákiḥ | ā́ | dadharṣa |
ékam | yát | udnā́ | ná | pṛṇánti | énīḥ | ā-siñcántīḥ | avánayaḥ | samudrám ||5.85.6||

5.85.7a aryamyàṁ varuṇa mitryàṁ vā sákhāyaṁ vā sádamídbhrā́taraṁ vā |
5.85.7c veśáṁ vā nítyaṁ varuṇā́raṇaṁ vā yátsīmā́gaścakṛmā́ śiśráthastát ||

aryamyàm | varuṇa | mitryàm | vā | sákhāyam | vā | sádam | ít | bhrā́taram | vā |
veśám | vā | nítyam | varuṇa | áraṇam | vā | yát | sīm | ā́gaḥ | cakṛmá | śiśráthaḥ | tát ||5.85.7||

5.85.8a kitavā́so yádriripúrná dīví yádvā ghā satyámutá yánná vidmá |
5.85.8c sárvā tā́ ví ṣya śithiréva devā́dhā te syāma varuṇa priyā́saḥ ||

kitavā́saḥ | yát | riripúḥ | ná | dīví | yát | vā | gha | satyám | utá | yát | ná | vidmá |
sárvā | tā́ | ví | sya | śithirā́-iva | deva | ádha | te | syāma | varuṇa | priyā́saḥ ||5.85.8||


5.86.1a índrāgnī yámávatha ubhā́ vā́jeṣu mártyam |
5.86.1c dṛḻhā́ citsá prá bhedati dyumnā́ vā́ṇīriva tritáḥ ||

índrāgnī íti | yám | ávathaḥ | ubhā́ | vā́jeṣu | mártyam |
dṛḻhā́ | cit | sáḥ | prá | bhedati | dyumnā́ | vā́ṇīḥ-iva | tritáḥ ||5.86.1||

5.86.2a yā́ pṛ́tanāsu duṣṭárā yā́ vā́jeṣu śravā́yyā |
5.86.2c yā́ páñca carṣaṇī́rabhī̀ndrāgnī́ tā́ havāmahe ||

yā́ | pṛ́tanāsu | dustárā | yā́ | vā́jeṣu | śravā́yyā |
yā́ | páñca | carṣaṇī́ḥ | abhí | indrāgnī́ íti | tā́ | havāmahe ||5.86.2||

5.86.3a táyorídámavacchávastigmā́ didyúnmaghónoḥ |
5.86.3c práti drúṇā gábhastyorgávāṁ vṛtraghná éṣate ||

táyoḥ | ít | áma-vat | śávaḥ | tigmā́ | didyút | maghónoḥ |
práti | drúṇā | gábhastyoḥ | gávām | vṛtra-ghné | ā́ | īṣate ||5.86.3||

5.86.4a tā́ vāméṣe ráthānāmindrāgnī́ havāmahe |
5.86.4c pátī turásya rā́dhaso vidvā́ṁsā gírvaṇastamā ||

tā́ | vām | éṣe | ráthānām | indrāgnī́ íti | havāmahe |
pátī íti | turásya | rā́dhasaḥ | vidvā́ṁsā | gírvaṇaḥ-tamā ||5.86.4||

5.86.5a tā́ vṛdhántāvánu dyū́nmártāya devā́vadábhā |
5.86.5c árhantā citpuró dadhé'ṁśeva devā́várvate ||

tā́ | vṛdhántau | ánu | dyū́n | mártāya | devaú | adábhā |
árhantā | cit | puráḥ | dadhe | áṁśā-iva | devaú | árvate ||5.86.5||

5.86.6a evéndrāgníbhyāmáhāvi havyáṁ śūṣyàṁ ghṛtáṁ ná pūtámádribhiḥ |
5.86.6c tā́ sūríṣu śrávo bṛhádrayíṁ gṛṇátsu didhṛtamíṣaṁ gṛṇátsu didhṛtam ||

evá | indrāgní-bhyām | áhāvi | havyám | śūṣyàm | ghṛtám | ná | pūtám | ádri-bhiḥ |
tā́ | sūríṣu | śrávaḥ | bṛhát | rayím | gṛṇát-su | didhṛtam | íṣam | gṛṇát-su | didhṛtam ||5.86.6||


5.87.1a prá vo mahé matáyo yantu víṣṇave marútvate girijā́ evayā́marut |
5.87.1c prá śárdhāya práyajyave sukhādáye taváse bhandádiṣṭaye dhúnivratāya śávase ||

prá | vaḥ | mahé | matáyaḥ | yantu | víṣṇave | marútvate | giri-jā́ḥ | evayā́marut |
prá | śárdhāya | prá-yajyave | su-khādáye | taváse | bhandát-iṣṭaye | dhúni-vratāya | śávase ||5.87.1||

5.87.2a prá yé jātā́ mahinā́ yé ca nú svayáṁ prá vidmánā bruváta evayā́marut |
5.87.2c krátvā tádvo maruto nā́dhṛ́ṣe śávo dānā́ mahnā́ tádeṣāmádhṛṣṭāso nā́drayaḥ ||

prá | yé | jātā́ḥ | mahinā́ | yé | ca | nú | svayám | prá | vidmánā | bruváte | evayā́marut |
krátvā | tát | vaḥ | marutaḥ | ná | ā-dhṛ́ṣe | śávaḥ | dānā́ | mahnā́ | tát | eṣām | ádhṛṣṭāsaḥ | ná | ádrayaḥ ||5.87.2||

5.87.3a prá yé divó bṛhatáḥ śṛṇviré girā́ suśúkvānaḥ subhvà evayā́marut |
5.87.3c ná yéṣāmírī sadhástha ī́ṣṭa ā́m̐ agnáyo ná svávidyutaḥ prá syandrā́so dhúnīnām ||

prá | yé | diváḥ | bṛhatáḥ | śṛṇviré | girā́ | su-śúkvānaḥ | su-bhvàḥ | evayā́marut |
ná | yéṣām | írī | sadhá-sthe | ī́ṣṭe | ā́ | agnáyaḥ | ná | svá-vidyutaḥ | prá | spandrā́saḥ | dhúnīnām ||5.87.3||

5.87.4a sá cakrame maható nírurukramáḥ samānásmātsádasa evayā́marut |
5.87.4c yadā́yukta tmánā svā́dádhi ṣṇúbhirvíṣpardhaso vímahaso jígāti śévṛdho nṛ́bhiḥ ||

sáḥ | cakrame | mahatáḥ | níḥ | uru-kramáḥ | samānásmāt | sádasaḥ | evayā́marut |
yadā́ | áyukta | tmánā | svā́t | ádhi | snú-bhiḥ | ví-spardhasaḥ | ví-mahasaḥ | jígāti | śé-vṛdhaḥ | nṛ́-bhiḥ ||5.87.4||

5.87.5a svanó ná vó'mavānrejayadvṛ́ṣā tveṣó yayístaviṣá evayā́marut |
5.87.5c yénā sáhanta ṛñjáta svárociṣaḥ sthā́raśmāno hiraṇyáyāḥ svāyudhā́sa iṣmíṇaḥ ||

svanáḥ | ná | vaḥ | áma-vān | rejayat | vṛ́ṣā | tveṣáḥ | yayíḥ | taviṣáḥ | evayā́marut |
yéna | sáhantaḥ | ṛñjáta | svá-rociṣaḥ | sthā́ḥ-raśmānaḥ | hiraṇyáyāḥ | su-āyudhā́saḥ | iṣmíṇaḥ ||5.87.5||

5.87.6a apāró vo mahimā́ vṛddhaśavasastveṣáṁ śávo'vatvevayā́marut |
5.87.6c sthā́tāro hí prásitau saṁdṛ́śi sthána té na uruṣyatā nidáḥ śuśukvā́ṁso nā́gnáyaḥ ||

apāráḥ | vaḥ | mahimā́ | vṛddha-śavasaḥ | tveṣám | śávaḥ | avatu | evayā́marut |
sthā́tāraḥ | hí | prá-sitau | sam-dṛ́śi | sthána | té | naḥ | uruṣyata | nidáḥ | śuśukvā́ṁsaḥ | ná | agnáyaḥ ||5.87.6||

5.87.7a té rudrā́saḥ súmakhā agnáyo yathā tuvidyumnā́ avantvevayā́marut |
5.87.7c dīrgháṁ pṛthú paprathe sádma pā́rthivaṁ yéṣāmájmeṣvā́ maháḥ śárdhāṁsyádbhutainasām ||

té | rudrā́saḥ | sú-makhāḥ | agnáyaḥ | yathā | tuvi-dyumnā́ḥ | avantu | evayā́marut |
dīrghám | pṛthú | paprathe | sádma | pā́rthivam | yéṣām | ájmeṣu | ā́ | maháḥ | śárdhāṁsi | ádbhuta-enasām ||5.87.7||

5.87.8a adveṣó no maruto gātúmétana śrótā hávaṁ jaritúrevayā́marut |
5.87.8c víṣṇormaháḥ samanyavo yuyotana smádrathyò ná daṁsánā́pa dvéṣāṁsi sanutáḥ ||

adveṣáḥ | naḥ | marutaḥ | gātúm | ā́ | itana | śróta | hávam | jaritúḥ | evayā́marut |
víṣṇoḥ | maháḥ | sa-manyavaḥ | yuyotana | smát | rathyàḥ | ná | daṁsánā | ápa | dvéṣāṁsi | sanutáríti ||5.87.8||

5.87.9a gántā no yajñáṁ yajñiyāḥ suśámi śrótā hávamarakṣá evayā́marut |
5.87.9c jyéṣṭhāso ná párvatāso vyòmani yūyáṁ tásya pracetasaḥ syā́ta durdhártavo nidáḥ ||

gánta | naḥ | yajñám | yajñiyāḥ | su-śámi | śróta | hávam | arakṣáḥ | evayā́marut |
jyéṣṭhāsaḥ | ná | párvatāsaḥ | ví-omani | yūyám | tásya | pra-cetasaḥ | syā́ta | duḥ-dhártavaḥ | nidáḥ ||5.87.9||


6.1.1a tváṁ hyàgne prathamó manótāsyā́ dhiyó ábhavo dasma hótā |
6.1.1c tváṁ sīṁ vṛṣannakṛṇorduṣṭárītu sáho víśvasmai sáhase sáhadhyai ||

tvám | hí | agne | prathamáḥ | manótā | asyā́ḥ | dhiyáḥ | ábhavaḥ | dásma | hótā |
tvám | sīm | vṛṣan | akṛ́taṇoḥ | dustárītu | sáhaḥ | víśvasmai | sáhase | sáhadhyai ||6.1.1||

6.1.2a ádhā hótā nyàsīdo yájīyāniḻáspadá iṣáyannī́ḍyaḥ sán |
6.1.2c táṁ tvā náraḥ prathamáṁ devayánto mahó rāyé citáyanto ánu gman ||

ádha | hótā | ní | asīdaḥ | yájīyān | iḻáḥ | padé | iṣáyan | ī́ḍyaḥ | sán |
tám | tvā | náraḥ | prathamám | deva-yántaḥ | maháḥ | rāyé | citáyantaḥ | ánu | gman ||6.1.2||

6.1.3a vṛtéva yántaṁ bahúbhirvasavyaìstvé rayíṁ jāgṛvā́ṁso ánu gman |
6.1.3c rúśantamagníṁ darśatáṁ bṛhántaṁ vapā́vantaṁ viśváhā dīdivā́ṁsam ||

vṛtā́-iva | yántam | bahú-bhiḥ | vasavyaìḥ | tvé íti | rayím | jāgṛ-vā́ṁsaḥ | ánu | gman |
rúśantam | agním | darśatám | bṛhántam | vapā́-vantam | viśváhā | dīdi-vā́ṁsam ||6.1.3||

6.1.4a padáṁ devásya námasā vyántaḥ śravasyávaḥ śráva āpannámṛktam |
6.1.4c nā́māni ciddadhire yajñíyāni bhadrā́yāṁ te raṇayanta sáṁdṛṣṭau ||

padám | devásya | námasā | vyántaḥ | śravasyávaḥ | śrávaḥ | āpan | ámṛktam |
nā́māni | cit | dadhire | yajñíyāni | bhadrā́yām | te | raṇayanta | sám-dṛṣṭau ||6.1.4||

6.1.5a tvā́ṁ vardhanti kṣitáyaḥ pṛthivyā́ṁ tvā́ṁ rā́ya ubháyāso jánānām |
6.1.5c tváṁ trātā́ taraṇe cétyo bhūḥ pitā́ mātā́ sádamínmā́nuṣāṇām ||

tvā́m | vardhanti | kṣitáyaḥ | pṛthivyā́m | tvā́m | rā́yaḥ | ubháyāsaḥ | jánānām |
tvám | trātā́ | taraṇe | cétyaḥ | bhūḥ | pitā́ | mātā́ | sádam | ít | mā́nuṣāṇām ||6.1.5||

6.1.6a saparyéṇyaḥ sá priyó vikṣvàgnírhótā mandró ní ṣasādā yájīyān |
6.1.6c táṁ tvā vayáṁ dáma ā́ dīdivā́ṁsamúpa jñubā́dho námasā sadema ||

saparyéṇyaḥ | sáḥ | priyáḥ | vikṣú | agníḥ | hótā | mandráḥ | ní | sisāda | yájīyān |
tám | tvā | vayám | dáme | ā́ | dīdi-vā́ṁsam | úpa | jñu-bā́dhaḥ | námasā | sadema ||6.1.6||

6.1.7a táṁ tvā vayáṁ sudhyò návyamagne sumnāyáva īmahe devayántaḥ |
6.1.7c tváṁ víśo anayo dī́dyāno divó agne bṛhatā́ rocanéna ||

tvám | tvā | vayám | su-dhyàḥ | návyam | agne | sumna-yávaḥ | īmahe | deva-yántaḥ |
tvám | víśaḥ | anayaḥ | dī́dyānaḥ | diváḥ | agne | bṛhatā́ | rocanéna ||6.1.7||

6.1.8a viśā́ṁ kavíṁ viśpátiṁ śáśvatīnāṁ nitóśanaṁ vṛṣabháṁ carṣaṇīnā́m |
6.1.8c prétīṣaṇimiṣáyantaṁ pāvakáṁ rā́jantamagníṁ yajatáṁ rayīṇā́m ||

viśā́m | kavím | viśpátim | śáśvatīnām | ni-tóśanam | vṛṣabhám | carṣaṇīnā́m |
préti-iṣaṇim | iṣáyantam | pāvakám | rā́jantam | agním | yajatám | rayīṇā́m ||6.1.8||

6.1.9a só agna īje śaśamé ca márto yásta ā́naṭsamídhā havyádātim |
6.1.9c yá ā́hutiṁ pári védā námobhirvíśvétsá vāmā́ dadhate tvótaḥ ||

sáḥ | agne | īje | śaśamé | ca | mártaḥ | yáḥ | te | ā́naṭ | sam-ídhā | havyá-dātim |
yáḥ | ā́-hutim | pári | véda | námaḥ-bhiḥ | víśvā | ít | sáḥ | vāmā́ | dadhate | tvā́-ūtaḥ ||6.1.9||

6.1.10a asmā́ u te máhi mahé vidhema námobhiragne samídhotá havyaíḥ |
6.1.10c védī sūno sahaso gīrbhírukthaírā́ te bhadrā́yāṁ sumataú yatema ||

asmaí | ūm̐ íti | te | máhi | mahé | vidhema | námaḥ-bhiḥ | agne | sam-ídhā | utá | havyaíḥ |
védī | sūno íti | sahasaḥ | gīḥ-bhíḥ | ukthaíḥ | ā́ | te | bhadrā́yām | su-mataú | yatema ||6.1.10||

6.1.11a ā́ yástatántha ródasī ví bhāsā́ śrávobhiśca śravasyàstárutraḥ |
6.1.11c bṛhádbhirvā́jaiḥ sthávirebhirasmé revádbhiragne vitaráṁ ví bhāhi ||

ā́ | yáḥ | tatántha | ródasī íti | ví | bhāsā́ | śrávaḥ-bhiḥ | ca | śravasyàḥ | tárutraḥ |
bṛhát-bhiḥ | vā́jaiḥ | sthávirebhiḥ | asmé íti | revát-bhiḥ | agne | vi-tarám | ví | bhāhi ||6.1.11||

6.1.12a nṛvádvaso sádamíddhehyasmé bhū́ri tokā́ya tánayāya paśváḥ |
6.1.12c pūrvī́ríṣo bṛhatī́rāréaghā asmé bhadrā́ sauśravasā́ni santu ||

nṛ-vát | vaso íti | sádam | ít | dhehi | asmé íti | bhū́ri | tokā́ya | tánayāya | paśváḥ |
pūrvī́ḥ | íṣaḥ | bṛhatī́ḥ | āré-aghāḥ | asmé íti | bhadrā́ | sauśravasā́ni | santu ||6.1.12||

6.1.13a purū́ṇyagne purudhā́ tvāyā́ vásūni rājanvasútā te aśyām |
6.1.13c purū́ṇi hí tvé puruvāra sántyágne vásu vidhaté rā́jani tvé ||

purū́ṇi | agne | purudhā́ | tvā-yā́ | vásūni | rājan | vasútā | te | aśyām |
purū́ṇi | hí | tvé íti | puru-vāra | sánti | ágne | vásu | vidhaté | rā́jani | tvé íti ||6.1.13||


6.2.1a tváṁ hí kṣaítavadyáśó'gne mitró ná pátyase |
6.2.1c tváṁ vicarṣaṇe śrávo váso puṣṭíṁ ná puṣyasi ||

tvám | hí | kṣaíta-vat | yáśaḥ | ágne | mitráḥ | ná | pátyase |
tvám | vi-carṣaṇe | śrávaḥ | váso íti | puṣṭím | ná | puṣyasi ||6.2.1||

6.2.2a tvā́ṁ hí ṣmā carṣaṇáyo yajñébhirgīrbhírī́ḻate |
6.2.2c tvā́ṁ vājī́ yātyavṛkó rajastū́rviśvácarṣaṇiḥ ||

tvā́m | hí | sma | carṣaṇáyaḥ | yajñébhiḥ | gīḥ-bhíḥ | ī́ḻate |
tvā́m | vājī́ | yāti | avṛkáḥ | rajaḥ-tū́ḥ | viśvá-carṣaṇiḥ ||6.2.2||

6.2.3a sajóṣastvā divó náro yajñásya ketúmindhate |
6.2.3c yáddha syá mā́nuṣo jánaḥ sumnāyúrjuhvé adhvaré ||

sa-jóṣaḥ | tvā | diváḥ | náraḥ | yajñásya | ketúm | indhate |
yát | ha | syáḥ | mā́nuṣaḥ | jánaḥ | sumna-yúḥ | juhvé | adhvaré ||6.2.3||

6.2.4a ṛ́dhadyáste sudā́nave dhiyā́ mártaḥ śaśámate |
6.2.4c ūtī́ ṣá bṛható divó dviṣó áṁho ná tarati ||

ṛ́dhat | yáḥ | te | su-dā́nave | dhiyā́ | mártaḥ | śaśámate |
ūtī́ | sáḥ | bṛhatáḥ | diváḥ | dviṣáḥ | áṁhaḥ | ná | tarati ||6.2.4||

6.2.5a samídhā yásta ā́hutiṁ níśitiṁ mártyo náśat |
6.2.5c vayā́vantaṁ sá puṣyati kṣáyamagne śatā́yuṣam ||

sam-ídhā | yáḥ | te | ā́-hutim | ní-śitim | mártyaḥ | náśat |
vayā́-vantam | sáḥ | puṣyati | kṣáyam | agne | śatá-āyuṣam ||6.2.5||

6.2.6a tveṣáste dhūmá ṛṇvati diví ṣáñchukrá ā́tataḥ |
6.2.6c sū́ro ná hí dyutā́ tváṁ kṛpā́ pāvaka rócase ||

tveṣáḥ | te | dhūmáḥ | ṛṇvati | diví | sán | śukráḥ | ā́-tataḥ |
sū́raḥ | ná | hí | dyutā́ | tvám | kṛpā́ | pāvaka | rócase ||6.2.6||

6.2.7a ádhā hí vikṣvī́ḍyó'si priyó no átithiḥ |
6.2.7c raṇváḥ purī̀va jū́ryaḥ sūnúrná trayayā́yyaḥ ||

ádha | hí | vikṣú | ī́ḍyaḥ | ási | priyáḥ | naḥ | átithiḥ |
raṇváḥ | purí-iva | jū́ryaḥ | sūnúḥ | ná | trayayā́yyaḥ ||6.2.7||

6.2.8a krátvā hí dróṇe ajyásé'gne vājī́ ná kṛ́tvyaḥ |
6.2.8c párijmeva svadhā́ gáyó'tyo ná hvāryáḥ śíśuḥ ||

krátvā | hí | dróṇe | ajyáse | ágne | vājī́ | ná | kṛ́tvyaḥ |
párijmā-iva | svadhā́ | gáyaḥ | átyaḥ | ná | hvāryáḥ | śíśuḥ ||6.2.8||

6.2.9a tváṁ tyā́ cidácyutā́gne paśúrná yávase |
6.2.9c dhā́mā ha yátte ajara vánā vṛścánti śíkvasaḥ ||

tvám | tyā́ | cit | ácyutā | ágne | paśúḥ | ná | yávase |
dhā́ma | ha | yát | te | ajara | vánā | vṛścánti | śíkvasaḥ ||6.2.9||

6.2.10a véṣi hyàdhvarīyatā́mágne hótā dáme viśā́m |
6.2.10c samṛ́dho viśpate kṛṇu juṣásva havyámaṅgiraḥ ||

véṣi | hí | adhvari-yatā́m | ágne | hótā | dáme | viśā́m |
sam-ṛ́dhaḥ | viśpate | kṛṇu | juṣásva | havyám | aṅgiraḥ ||6.2.10||

6.2.11a ácchā no mitramaho deva devā́nágne vócaḥ sumatíṁ ródasyoḥ |
6.2.11c vīhí svastíṁ sukṣitíṁ divó nṝ́ndviṣó áṁhāṁsi duritā́ tarema tā́ tarema távā́vasā tarema ||

áccha | naḥ | mitra-mahaḥ | deva | devā́n | ágne | vócaḥ | su-matím | ródasyoḥ |
vīhí | svastím | su-kṣitím | diváḥ | nṝ́n | dviṣáḥ | áṁhāṁsi | duḥ-itā́ | tarema | tā́ | tarema | táva | ávasā | tarema ||6.2.11||


6.3.1a ágne sá kṣeṣadṛtapā́ ṛtejā́ urú jyótirnaśate devayúṣṭe |
6.3.1c yáṁ tváṁ mitréṇa váruṇaḥ sajóṣā déva pā́si tyájasā mártamáṁhaḥ ||

ágne | sáḥ | kṣeṣat | ṛta-pā́ḥ | ṛte-jā́ḥ | urú | jyótiḥ | naśate | deva-yúḥ | te |
yám | tvám | mitréṇa | váruṇaḥ | sa-jóṣāḥ | déva | pā́si | tyájasā | mártam | áṁhaḥ ||6.3.1||

6.3.2a ījé yajñébhiḥ śaśamé śámībhirṛdhádvārāyāgnáye dadāśa |
6.3.2c evā́ caná táṁ yaśásāmájuṣṭirnā́ṁho mártaṁ naśate ná prádṛptiḥ ||

ījé | yajñébhiḥ | śaśamé | śámībhiḥ | ṛdhát-vārāya | agnáye | dadāśa |
evá | caná | tám | yaśásām | ájuṣṭiḥ | ná | áṁhaḥ | mártam | naśate | ná | prá-dṛptiḥ ||6.3.2||

6.3.3a sū́ro ná yásya dṛśatírarepā́ bhīmā́ yádéti śucatásta ā́ dhī́ḥ |
6.3.3c héṣasvataḥ śurúdho nā́yámaktóḥ kútrā cidraṇvó vasatírvanejā́ḥ ||

sū́raḥ | ná | yásya | dṛśatíḥ | arepā́ḥ | bhīmā́ | yát | éti | śucatáḥ | te | ā́ | dhī́ḥ |
héṣasvataḥ | śurúdhaḥ | ná | ayám | aktóḥ | kútra | cit | raṇváḥ | vasatíḥ | vane-jā́ḥ ||6.3.3||

6.3.4a tigmáṁ cidéma máhi várpo asya bhásadáśvo ná yamasāná āsā́ |
6.3.4c vijéhamānaḥ paraśúrná jihvā́ṁ dravírná drāvayati dā́ru dhákṣat ||

tigmám | cit | éma | máhi | várpaḥ | asya | bhásat | áśvaḥ | ná | yamasāná | āsā́ |
vi-jéhamānaḥ | paraśúḥ | ná | jihvā́m | dravíḥ | ná | dravayati | dā́ru | dhákṣat ||6.3.4||

6.3.5a sá ídásteva práti dhādasiṣyáñchíśīta téjó'yaso ná dhā́rām |
6.3.5c citrádhrajatiraratíryó aktórvérná druṣádvā raghupátmajaṁhāḥ ||

sáḥ | ít | ástā-iva | práti | dhāt | asiṣyán | śíśīta | téjaḥ | áyasaḥ | ná | dhā́rām |
citrá-dhrajatiḥ | aratíḥ | yáḥ | aktóḥ | véḥ | ná | dru-sádvā | raghupátma-jaṁhāḥ ||6.3.5||

6.3.6a sá īṁ rebhó ná práti vasta usrā́ḥ śocíṣā rārapīti mitrámahāḥ |
6.3.6c náktaṁ yá īmaruṣó yó dívā nṝ́námartyo aruṣó yó dívā nṝ́n ||

sáḥ | īm | rebháḥ | ná | práti | vaste | usrā́ḥ | śocíṣā | rarapīti | mitrá-mahāḥ |
náktam | yáḥ | īm | aruṣáḥ | yáḥ | dívā | nṝ́n | ámartyaḥ | aruṣáḥ | yáḥ | dívā | nṝ́n ||6.3.6||

6.3.7a divó ná yásya vidható návīnodvṛ́ṣā rukṣá óṣadhīṣu nūnot |
6.3.7c ghṛ́ṇā ná yó dhrájasā pátmanā yánnā́ ródasī vásunā dáṁ supátnī ||

diváḥ | ná | yásya | vidhatáḥ | návīnot | vṛ́ṣā | rukṣáḥ | óṣadhīṣu | nūnot |
ghṛ́ṇā | ná | yáḥ | dhrájasā | pátmanā | yán | ā́ | ródasī íti | vásunā | dám | supátnī íti su-pátnī ||6.3.7||

6.3.8a dhā́yobhirvā yó yújyebhirarkaírvidyúnná davidyotsvébhiḥ śúṣmaiḥ |
6.3.8c śárdho vā yó marútāṁ tatákṣa ṛbhúrná tveṣó rabhasānó adyaut ||

dhā́yaḥ-bhiḥ | vā | yáḥ | yújyebhiḥ | arkaíḥ | vi-dyút | ná | davidyot | svébhiḥ | śúṣmaiḥ |
śárdhaḥ | vā | yáḥ | marútām | tatákṣa | ṛbhúḥ | ná | tveṣáḥ | rabhasānáḥ | adyaut ||6.3.8||


6.4.1a yáthā hotarmánuṣo devátātā yajñébhiḥ sūno sahaso yájāsi |
6.4.1c evā́ no adyá samanā́ samānā́nuśánnagna uśató yakṣi devā́n ||

yáthā | hotaḥ | mánuṣaḥ | devá-tātā | yajñébhiḥ | sūno íti | sahasaḥ | yájāsi |
evá | naḥ | adyá | samanā́ | samānā́n | uśán | agne | uśatáḥ | yakṣi | devā́n ||6.4.1||

6.4.2a sá no vibhā́vā cakṣáṇirná vástoragnírvandā́ru védyaścáno dhāt |
6.4.2c viśvā́yuryó amṛ́to mártyeṣūṣarbhúdbhū́dátithirjātávedāḥ ||

sáḥ | naḥ | vibhā́-vā | cakṣáṇiḥ | ná | vástoḥ | agníḥ | vandā́ru | védyaḥ | cánaḥ | dhāt |
viśvá-āyuḥ | yáḥ | amṛ́taḥ | mártyeṣu | uṣaḥ-bhút | bhū́t | átithiḥ | jātá-vedāḥ ||6.4.2||

6.4.3a dyā́vo ná yásya panáyantyábhvaṁ bhā́sāṁsi vaste sū́ryo ná śukráḥ |
6.4.3c ví yá inótyajáraḥ pāvakó'śnasya cicchiśnathatpūrvyā́ṇi ||

dyā́vaḥ | ná | yásya | panáyanti | ábhvam | bhā́sāṁsi | vaste | sū́ryaḥ | ná | śukráḥ |
ví | yáḥ | inóti | ajáraḥ | pāvakáḥ | áśnasya | cit | śiśnathat | pūrvyā́ṇi ||6.4.3||

6.4.4a vadmā́ hí sūno ásyadmasádvā cakré agnírjanúṣā́jmā́nnam |
6.4.4c sá tváṁ na ūrjasana ū́rjaṁ dhā rā́jeva jeravṛké kṣeṣyantáḥ ||

vadmā́ | hí | sūno íti | ási | adma-sádvā | cakré | agníḥ | janúṣā | ájma | ánnam |
sáḥ | tvám | naḥ | ūrja-sane | ū́rjam | dhāḥ | rā́jā-iva | jeḥ | avṛké | kṣeṣi | antáríti ||6.4.4||

6.4.5a nítikti yó vāraṇámánnamátti vāyúrná rā́ṣṭryátyetyaktū́n |
6.4.5c turyā́ma yásta ādíśāmárātīrátyo ná hrútaḥ pátataḥ parihrút ||

ní-tikti | yáḥ | vāraṇám | ánnam | átti | vāyúḥ | ná | rā́ṣṭrī | áti | eti | aktū́n |
turyā́maḥ | yáḥ | te | ā-díśām | árātīḥ | átyaḥ | ná | hrútaḥ | pátataḥ | pari-hrút ||6.4.5||

6.4.6a ā́ sū́ryo ná bhānumádbhirarkaírágne tatántha ródasī ví bhāsā́ |
6.4.6c citró nayatpári támāṁsyaktáḥ śocíṣā pátmannauśijó ná dī́yan ||

ā́ | sū́ryaḥ | ná | bhānumát-bhiḥ | arkaíḥ | ágne | tatántha | ródasī íti | ví | bhāsā́ |
citráḥ | nayat | pári | támāṁsi | aktáḥ | śocíṣā | pátman | auśijáḥ | ná | dī́yan ||6.4.6||

6.4.7a tvā́ṁ hí mandrátamamarkaśokaírvavṛmáhe máhi naḥ śróṣyagne |
6.4.7c índraṁ ná tvā śávasā devátā vāyúṁ pṛṇanti rā́dhasā nṛ́tamāḥ ||

tvā́m | hí | mandrá-tamam | arka-śokaíḥ | vavṛmáhe | máhi | naḥ | śróṣi | agne |
índram | ná | tvā | śávasā | devátā | vāyúm | pṛṇanti | rā́dhasā | nṛ́-tamāḥ ||6.4.7||

6.4.8a nū́ no agne'vṛkébhiḥ svastí véṣi rāyáḥ pathíbhiḥ párṣyáṁhaḥ |
6.4.8c tā́ sūríbhyo gṛṇaté rāsi sumnáṁ mádema śatáhimāḥ suvī́rāḥ ||

nú | naḥ | agne | avṛkébhiḥ | svastí | véṣi | rāyáḥ | pathí-bhiḥ | párṣi | áṁhaḥ |
tā́ | sūrí-bhyaḥ | gṛṇaté | rāsi | sumnám | mádema | śatá-himāḥ | su-vī́rāḥ ||6.4.8||


6.5.1a huvé vaḥ sūnúṁ sáhaso yúvānamádroghavācaṁ matíbhiryáviṣṭham |
6.5.1c yá ínvati dráviṇāni prácetā viśvávārāṇi puruvā́ro adhrúk ||

huvé | vaḥ | sūnúm | sáhasaḥ | yúvānam | ádrogha-vācam | matí-bhiḥ | yáviṣṭham |
yáḥ | ínvati | dráviṇāni | prá-cetāḥ | viśvá-vārāṇi | puru-vā́raḥ | adhrúk ||6.5.1||

6.5.2a tvé vásūni purvaṇīka hotardoṣā́ vástorérire yajñíyāsaḥ |
6.5.2c kṣā́meva víśvā bhúvanāni yásmintsáṁ saúbhagāni dadhiré pāvaké ||

tvé íti | vásūni | puru-aṇīka | hotaḥ | doṣā́ | vástoḥ | ā́ | īrire | yajñíyāsaḥ |
kṣā́ma-iva | víśvā | bhúvanāni | yásmin | sám | saúbhagāni | dadhiré | pāvaké ||6.5.2||

6.5.3a tváṁ vikṣú pradívaḥ sīda āsú krátvā rathī́rabhavo vā́ryāṇām |
6.5.3c áta inoṣi vidhaté cikitvo vyā̀nuṣágjātavedo vásūni ||

tvám | vikṣú | pra-dívaḥ | sīdaḥ | āsú | krátvā | rathī́ḥ | abhavaḥ | vā́ryāṇām |
átaḥ | inoṣi | vidhaté | cikitvaḥ | ví | ānuṣák | jāta-vedaḥ | vásūni ||6.5.3||

6.5.4a yó naḥ sánutyo abhidā́sadagne yó ántaro mitramaho vanuṣyā́t |
6.5.4c támajárebhirvṛ́ṣabhistáva svaístápā tapiṣṭha tápasā tápasvān ||

yáḥ | naḥ | sánutyaḥ | abhi-dā́sat | agne | yáḥ | ántaraḥ | mitra-mahaḥ | vanuṣyā́t |
tám | ajárebhiḥ | vṛ́ṣa-bhiḥ | táva | svaíḥ | tápa | tapiṣṭha | tápasā | tápasvān ||6.5.4||

6.5.5a yáste yajñéna samídhā yá ukthaírarkébhiḥ sūno sahaso dádāśat |
6.5.5c sá mártyeṣvamṛta prácetā rāyā́ dyumnéna śrávasā ví bhāti ||

yáḥ | te | yajñéna | sam-ídhā | yáḥ | ukthaíḥ | arkébhiḥ | sūno íti | sahasaḥ | dádāśat |
sáḥ | mártyeṣu | amṛta | prá-cetāḥ | rāyā́ | dyumnéna | śrávasā | ví | bhāti ||6.5.5||

6.5.6a sá tátkṛdhīṣitástū́yamagne spṛ́dho bādhasva sáhasā sáhasvān |
6.5.6c yácchasyáse dyúbhiraktó vácobhistájjuṣasva jaritúrghóṣi mánma ||

sáḥ | tát | kṛdhi | iṣitáḥ | tū́yam | agne | spṛ́dhaḥ | bādhasva | sáhasā | sáhasvān |
yát | śasyáse | dyú-bhiḥ | aktáḥ | vácaḥ-bhiḥ | tát | juṣasva | jaritúḥ | ghóṣi | mánma ||6.5.6||

6.5.7a aśyā́ma táṁ kā́mamagne távotī́ aśyā́ma rayíṁ rayivaḥ suvī́ram |
6.5.7c aśyā́ma vā́jamabhí vājáyanto'śyā́ma dyumnámajarājáraṁ te ||

aśyā́ma | tám | kā́mam | agne | táva | ūtī́ | aśyā́ma | rayím | rayi-vaḥ | su-vī́ram |
aśyā́ma | vā́jam | abhí | vājáyantaḥ | aśyā́ma | dyumnám | ajara | ajáram | te ||6.5.7||


6.6.1a prá návyasā sáhasaḥ sūnúmácchā yajñéna gātúmáva icchámānaḥ |
6.6.1c vṛścádvanaṁ kṛṣṇáyāmaṁ rúśantaṁ vītī́ hótāraṁ divyáṁ jigāti ||

prá | návyasā | sáhasaḥ | sūnúm | áccha | yajñéna | gātúm | ávaḥ | icchámānaḥ |
vṛścát-vanam | kṛṣṇá-yāmam | rúśantam | vītī́ | hótāram | divyám | jigāti ||6.6.1||

6.6.2a sá śvitānástanyatū́ rocanasthā́ ajárebhirnā́nadadbhiryáviṣṭhaḥ |
6.6.2c yáḥ pāvakáḥ purutámaḥ purū́ṇi pṛthū́nyagníranuyā́ti bhárvan ||

sáḥ | śvitānáḥ | tānyatúḥ | rocana-sthā́ḥ | ajárebhiḥ | nā́nadat-bhiḥ | yáviṣṭhaḥ |
yáḥ | pāvakáḥ | puru-támaḥ | purū́ṇi | pṛthū́ni | agníḥ | anu-yā́ti | bhárvan ||6.6.2||

6.6.3a ví te víṣvagvā́tajūtāso agne bhā́māsaḥ śuce śúcayaścaranti |
6.6.3c tuvimrakṣā́so divyā́ návagvā vánā vananti dhṛṣatā́ rujántaḥ ||

ví | te | víṣvak | vā́ta-jūtāsaḥ | agne | bhā́māsaḥ | śuce | śúcayaḥ | caranti |
tuvi-mrakṣā́saḥ | divyā́ḥ | náva-gvāḥ | vánā | vananti | dhṛṣatā́ | rujántaḥ ||6.6.3||

6.6.4a yé te śukrā́saḥ śúcayaḥ śuciṣmaḥ kṣā́ṁ vápanti víṣitāso áśvāḥ |
6.6.4c ádha bhramásta urviyā́ ví bhāti yātáyamāno ádhi sā́nu pṛ́śneḥ ||

yé | te | śukrā́saḥ | śúcayaḥ | śuciṣmaḥ | kṣā́m | vápanti | ví-sitāsaḥ | áśvāḥ |
ádha | bhramáḥ | te | urviyā́ | ví | bhāti | yātáyamānaḥ | ádhi | sā́nu | pṛ́śneḥ ||6.6.4||

6.6.5a ádha jihvā́ pāpatīti prá vṛ́ṣṇo goṣuyúdho nā́śániḥ sṛjānā́ |
6.6.5c śū́rasyeva prásitiḥ kṣātíragnérdurvárturbhīmó dayate vánāni ||

ádha | jihvā́ | pāpatīti | prá | vṛ́ṣṇaḥ | goṣu-yúdhaḥ | ná | aśániḥ | sṛjānā́ |
śū́rasya-iva | prá-sitiḥ | kṣātíḥ | agnéḥ | duḥ-vártuḥ | bhīmáḥ | dayate | vánāni ||6.6.5||

6.6.6a ā́ bhānúnā pā́rthivāni jráyāṁsi mahástodásya dhṛṣatā́ tatantha |
6.6.6c sá bādhasvā́pa bhayā́ sáhobhiḥ spṛ́dho vanuṣyánvanúṣo ní jūrva ||

ā́ | bhānúnā | pā́rthivāni | jráyāṁsi | maháḥ | todásya | dhṛṣatā́ | tatantha |
sáḥ | bādhasva | ápa | bhayā́ | sáhaḥ-bhiḥ | spṛ́dhaḥ | vanuṣyán | vanúṣaḥ | ní | jūrva ||6.6.6||

6.6.7a sá citra citráṁ citáyantamasmé cítrakṣatra citrátamaṁ vayodhā́m |
6.6.7c candráṁ rayíṁ puruvī́raṁ bṛhántaṁ cándra candrā́bhirgṛṇaté yuvasva ||

sáḥ | citra | citrám | citáyantam | asmé íti | cítra-kṣatra | citrá-tamam | vayaḥ-dhā́m |
candrám | rayím | puru-vī́ram | bṛhántam | cándra | candrā́bhiḥ | gṛṇaté | yuvasva ||6.6.7||


6.7.1a mūrdhā́naṁ divó aratíṁ pṛthivyā́ vaiśvānarámṛtá ā́ jātámagním |
6.7.1c kavíṁ samrā́jamátithiṁ jánānāmāsánnā́ pā́traṁ janayanta devā́ḥ ||

mūrdhā́nam | diváḥ | aratím | pṛthivyā́ḥ | vaiśvānarám | ṛté | ā́ | jātám | agním |
kavím | sam-rā́jam | átithim | jánānām | āsán | ā́ | pā́tram | janayanta | devā́ḥ ||6.7.1||

6.7.2a nā́bhiṁ yajñā́nāṁ sádanaṁ rayīṇā́ṁ mahā́māhāvámabhí sáṁ navanta |
6.7.2c vaiśvānaráṁ rathyàmadhvarā́ṇāṁ yajñásya ketúṁ janayanta devā́ḥ ||

nā́bhim | yajñā́nām | sádanam | rayīṇā́m | mahā́m | ā-hāvám | abhí | sám | navanta |
vaiśvānarám | rathyàm | adhvarā́ṇām | yajñásya | ketúm | janayanta | devā́ḥ ||6.7.2||

6.7.3a tvádvípro jāyate vājyàgne tvádvīrā́so abhimātiṣā́haḥ |
6.7.3c vaíśvānara tvámasmā́su dhehi vásūni rājantspṛhayā́yyāṇi ||

tvát | vípraḥ | jāyate | vājī́ | agne | tvát | vīrā́saḥ | abhimāti-sáhaḥ |
vaíśvānara | tvám | asmā́su | dhehi | vásūni | rājan | spṛhayā́yyāṇi ||6.7.3||

6.7.4a tvā́ṁ víśve amṛta jā́yamānaṁ śíśuṁ ná devā́ abhí sáṁ navante |
6.7.4c táva krátubhiramṛtatvámāyanvaíśvānara yátpitrórádīdeḥ ||

tvā́m | víśve | amṛta | jā́yamānam | śíśum | ná | devā́ḥ | abhí | sám | navante |
táva | krátu-bhiḥ | amṛta-tvám | āyan | vaíśvānara | yát | pitróḥ | ádīdeḥ ||6.7.4||

6.7.5a vaíśvānara táva tā́ni vratā́ni mahā́nyagne nákirā́ dadharṣa |
6.7.5c yájjā́yamānaḥ pitrórupásthé'vindaḥ ketúṁ vayúneṣváhnām ||

vaíśvānara | táva | tā́ni | vratā́ni | mahā́ni | agne | nákiḥ | ā́ | dadharṣa |
yát | jā́yamānaḥ | pitróḥ | upá-sthe | ávindaḥ | ketúm | vayúneṣu | áhnām ||6.7.5||

6.7.6a vaiśvānarásya vímitāni cákṣasā sā́nūni divó amṛ́tasya ketúnā |
6.7.6c tásyédu víśvā bhúvanā́dhi mūrdháni vayā́ iva ruruhuḥ saptá visrúhaḥ ||

vaiśvānarásya | ví-mitāni | cákṣasā | sā́nūni | diváḥ | amṛ́tasya | ketúnā |
tásya | ít | ūm̐ íti | víśvā | bhúvanā | ádhi | mūrdháni | vayā́ḥ-iva | ruruhuḥ | saptá | vi-srúhaḥ ||6.7.6||

6.7.7a ví yó rájāṁsyámimīta sukráturvaiśvānaró ví divó rocanā́ kavíḥ |
6.7.7c pári yó víśvā bhúvanāni paprathé'dabdho gopā́ amṛ́tasya rakṣitā́ ||

ví | yáḥ | rájāṁsi | ámimīta | su-krátuḥ | vaiśvānaráḥ | ví | diváḥ | rocanā́ | kavíḥ |
pári | yáḥ | víśvā | bhúvanāni | paprathé | ádabdhaḥ | gopā́ḥ | amṛ́tasya | rakṣitā́ ||6.7.7||


6.8.1a pṛkṣásya vṛ́ṣṇo aruṣásya nū́ sáhaḥ prá nú vocaṁ vidáthā jātávedasaḥ |
6.8.1c vaiśvānarā́ya matírnávyasī śúciḥ sóma iva pavate cā́ruragnáye ||

pṛkṣásya | vṛ́ṣṇaḥ | aruṣásya | nú | sáhaḥ | prá | nú | vocam | vidáthā | jātá-vedasaḥ |
vaiśvānarā́ya | matíḥ | návyasī | śúciḥ | sómaḥ-iva | pavate | cā́ruḥ | agnáye ||6.8.1||

6.8.2a sá jā́yamānaḥ paramé vyòmani vratā́nyagnírvratapā́ arakṣata |
6.8.2c vyàntárikṣamamimīta sukráturvaiśvānaró mahinā́ nā́kamaspṛśat ||

sáḥ | jā́yamānaḥ | paramé | ví-omani | vratā́ni | agníḥ | vrata-pā́ḥ | arakṣata |
ví | antárikṣam | amimīta | su-krátuḥ | vaiśvānaráḥ | mahinā́ | nā́kam | aspṛśat ||6.8.2||

6.8.3a vyàstabhnādródasī mitró ádbhuto'ntarvā́vadakṛṇojjyótiṣā támaḥ |
6.8.3c ví cármaṇīva dhiṣáṇe avartayadvaiśvānaró víśvamadhatta vṛ́ṣṇyam ||

ví | astabhnāt | ródasī íti | mitráḥ | ádbhutaḥ | antaḥ-vā́vat | akṛṇot | jyótiṣā | támaḥ |
ví | cármaṇī ivéti cármaṇī-iva | dhiṣáṇe íti | avartayat | vaiśvānaráḥ | víśvam | adhatta | vṛ́ṣṇyam ||6.8.3||

6.8.4a apā́mupásthe mahiṣā́ agṛbhṇata víśo rā́jānamúpa tasthurṛgmíyam |
6.8.4c ā́ dūtó agnímabharadvivásvato vaiśvānaráṁ mātaríśvā parāvátaḥ ||

apā́m | upá-sthe | mahiṣā́ḥ | agṛbhṇata | víśaḥ | rā́jānam | úpa | tasthuḥ | ṛgmíyam |
ā́ | dūtáḥ | agním | abharat | vivásvataḥ | vaiśvānarám | mātaríśvā | parā-vátaḥ ||6.8.4||

6.8.5a yugéyuge vidathyàṁ gṛṇádbhyó'gne rayíṁ yaśásaṁ dhehi návyasīm |
6.8.5c pavyéva rājannagháśaṁsamajara nīcā́ ní vṛśca vanínaṁ ná téjasā ||

yugé-yuge | vidathyàm | gṛṇát-bhyaḥ | ágne | rayím | yaśásam | dhehi | návyasīm |
pavyā̀-iva | rājan | aghá-śaṁsam | ajara | nīcā́ | ní | vṛśca | vanínam | ná | téjasā ||6.8.5||

6.8.6a asmā́kamagne maghávatsu dhārayā́nāmi kṣatrámajáraṁ suvī́ryam |
6.8.6c vayáṁ jayema śatínaṁ sahasríṇaṁ vaíśvānara vā́jamagne távotíbhiḥ ||

asmā́kam | agne | maghávat-su | dhāraya | ánāmi | kṣatrám | ajáram | su-vī́ryam |
vayám | jayema | śatínam | sahasríṇam | vaíśvānara | vā́jam | agne | táva | ūtí-bhiḥ ||6.8.6||

6.8.7a ádabdhebhistáva gopā́bhiriṣṭe'smā́kaṁ pāhi triṣadhastha sūrī́n |
6.8.7c rákṣā ca no dadúṣāṁ śárdho agne vaíśvānara prá ca tārīḥ stávānaḥ ||

ádabdhebhiḥ | táva | gopā́bhiḥ | iṣṭe | asmā́kam | pāhi | tri-sadhastha | sūrī́n |
rákṣa | ca | naḥ | dadúṣām | śárdhaḥ | agne | vaíśvānara | prá | ca | tārīḥ | stávānaḥ ||6.8.7||


6.9.1a áhaśca kṛṣṇámáharárjunaṁ ca ví vartete rájasī vedyā́bhiḥ |
6.9.1c vaiśvānaró jā́yamāno ná rā́jā́vātirajjyótiṣāgnístámāṁsi ||

áhaḥ | ca | kṛṣṇám | áhaḥ | árjunam | ca | ví | vartete íti | rájasī íti | vedyā́bhiḥ |
vaiśvānaráḥ | jā́yamānaḥ | ná | rā́jā | áva | atirat | jyótiṣā | agníḥ | támāṁsi ||6.9.1||

6.9.2a nā́háṁ tántuṁ ná ví jānāmyótuṁ ná yáṁ váyanti samaré'tamānāḥ |
6.9.2c kásya svitputrá ihá váktvāni paró vadātyávareṇa pitrā́ ||

ná | ahám | tántum | ná | ví | jānāmi | ótum | ná | yám | váyanti | sam-aré | átamānāḥ |
kásya | svit | putráḥ | ihá | váktvāni | paráḥ | vadāti | ávareṇa | pitrā́ ||6.9.2||

6.9.3a sá íttántuṁ sá ví jānātyótuṁ sá váktvānyṛtuthā́ vadāti |
6.9.3c yá īṁ cíketadamṛ́tasya gopā́ aváścáranparó anyéna páśyan ||

sáḥ | ít | tántum | sáḥ | ví | jānāti | ótum | sáḥ | váktvāni | ṛtu-thā́ | vadāti |
yáḥ | īm | cíketat | amṛ́tasya | gopā́ḥ | aváḥ | cáran | paráḥ | anyéna | páśyan ||6.9.3||

6.9.4a ayáṁ hótā prathamáḥ páśyatemámidáṁ jyótiramṛ́taṁ mártyeṣu |
6.9.4c ayáṁ sá jajñe dhruvá ā́ níṣattó'martyastanvā̀ várdhamānaḥ ||

ayám | hótā | prathamáḥ | páśyata | imám | idám | jyótiḥ | amṛ́tam | mártyeṣu |
ayám | sáḥ | jajñe | dhruváḥ | ā́ | ni-sattáḥ | ámartyaḥ | tanvā̀ | várdhamānaḥ ||6.9.4||

6.9.5a dhruváṁ jyótirníhitaṁ dṛśáye káṁ máno jáviṣṭhaṁ patáyatsvantáḥ |
6.9.5c víśve devā́ḥ sámanasaḥ sáketā ékaṁ krátumabhí ví yanti sādhú ||

dhruvám | jyótiḥ | ní-hitam | dṛśáye | kám | mánaḥ | jáviṣṭham | patáyat-su | antáríti |
víśve | devā́ḥ | sá-manasaḥ | sá-ketāḥ | ékam | krátum | abhí | ví | yanti | sādhú ||6.9.5||

6.9.6a ví me kárṇā patayato ví cákṣurvī̀dáṁ jyótirhṛ́daya ā́hitaṁ yát |
6.9.6c ví me mánaścarati dūráādhīḥ kíṁ svidvakṣyā́mi kímu nū́ maniṣye ||

ví | me | kárṇā | patayataḥ | ví | cákṣuḥ | ví | idám | jyótiḥ | hṛ́daye | ā́-hitam | yát |
ví | me | mánaḥ | carati | dūré-ādhīḥ | kím | svit | vakṣyā́mi | kím | ūm̐ íti | nú | maniṣye ||6.9.6||

6.9.7a víśve devā́ anamasyanbhiyānā́stvā́magne támasi tasthivā́ṁsam |
6.9.7c vaiśvānarò'vatūtáye nó'martyo'vatūtáye naḥ ||

víśve | devā́ḥ | anamasyan | bhiyānā́ḥ | tvā́m | agne | támasi | tasthi-vā́ṁsam |
vaiśvānaráḥ | avatu | ūtáye | naḥ | ámartyaḥ | avatu | ūtáye | naḥ ||6.9.7||


6.10.1a puró vo mandráṁ divyáṁ suvṛktíṁ prayatí yajñé agnímadhvaré dadhidhvam |
6.10.1c purá ukthébhiḥ sá hí no vibhā́vā svadhvarā́ karati jātávedāḥ ||

puráḥ | vaḥ | mandrám | divyám | su-vṛktím | pra-yatí | yajñé | agním | adhvaré | dadhidhvam |
puráḥ | ukthébhiḥ | sáḥ | hí | naḥ | vibhā́-vā | su-adhvarā́ | karati | jātá-vedāḥ ||6.10.1||

6.10.2a támu dyumaḥ purvaṇīka hotarágne agníbhirmánuṣa idhānáḥ |
6.10.2c stómaṁ yámasmai mamáteva śūṣáṁ ghṛtáṁ ná śúci matáyaḥ pavante ||

tám | ūm̐ íti | dyu-maḥ | puru-anīka | hotaḥ | ágne | agní-bhiḥ | mánuṣaḥ | idhānáḥ |
stómam | yám | asmai | mamátā-iva | śūṣám | ghṛtám | ná | śúci | matáyaḥ | pavante ||6.10.2||

6.10.3a pīpā́ya sá śrávasā mártyeṣu yó agnáye dadā́śa vípra ukthaíḥ |
6.10.3c citrā́bhistámūtíbhiścitráśocirvrajásya sātā́ gómato dadhāti ||

pīpā́ya | sáḥ | śrávasā | mártyeṣu | yáḥ | agnáye | dadā́śa | vípraḥ | ukthaíḥ |
citrā́bhiḥ | tám | ūtí-bhiḥ | citrá-śociḥ | vrajásya | sātā́ | gó-mataḥ | dadhāti ||6.10.3||

6.10.4a ā́ yáḥ papraú jā́yamāna urvī́ dūredṛ́śā bhāsā́ kṛṣṇā́dhvā |
6.10.4c ádha bahú cittáma ū́rmyāyāstiráḥ śocíṣā dadṛśe pāvakáḥ ||

ā́ | yáḥ | papraú | jā́yamānaḥ | urvī́ íti | dūre-dṛ́śā | bhāsā́ | kṛṣṇá-adhvā |
ádha | bahú | cit | támaḥ | ū́rmyāyāḥ | tiráḥ | śocíṣā | dadṛśe | pāvakáḥ ||6.10.4||

6.10.5a nū́ naścitráṁ puruvā́jābhirūtī́ ágne rayíṁ maghávadbhyaśca dhehi |
6.10.5c yé rā́dhasā śrávasā cā́tyanyā́ntsuvī́ryebhiścābhí sánti jánān ||

nú | naḥ | citrám | puru-vā́jābhiḥ | ūtī́ | ágne | rayím | maghávat-bhyaḥ | ca | dhehi |
yé | rā́dhasā | śrávasā | ca | áti | anyā́n | su-vī́ryebhiḥ | ca | abhí | sánti | jánān ||6.10.5||

6.10.6a imáṁ yajñáṁ cáno dhā agna uśányáṁ ta āsānó juhuté havíṣmān |
6.10.6c bharádvājeṣu dadhiṣe suvṛktímávīrvā́jasya gádhyasya sātaú ||

imám | yajñám | cánaḥ | dhāḥ | agne | uśán | yám | te | āsānáḥ | juhuté | havíṣmān |
bharát-vājeṣu | dadhiṣe | su-vṛktím | ávīḥ | vā́jasya | gádhyasya | sātaú ||6.10.6||

6.10.7a ví dvéṣāṁsīnuhí vardháyéḻāṁ mádema śatáhimāḥ suvī́rāḥ ||

ví | dvéṣāṁsi | inuhí | vardháya | íḻām | mádema | śatá-himāḥ | su-vī́rāḥ ||6.10.7||


6.11.1a yájasva hotariṣitó yájīyānágne bā́dho marútāṁ ná práyukti |
6.11.1c ā́ no mitrā́váruṇā nā́satyā dyā́vā hotrā́ya pṛthivī́ vavṛtyāḥ ||

yájasva | hotaḥ | iṣitáḥ | yájīyān | ágne | bā́dhaḥ | marútām | ná | prá-yukti |
ā́ | naḥ | mitrā́váruṇā | nā́satyā | dyā́vā | hotrā́ya | pṛthivī́ íti | vavṛtyāḥ ||6.11.1||

6.11.2a tváṁ hótā mandrátamo no adhrúgantárdevó vidáthā mártyeṣu |
6.11.2c pāvakáyā juhvā̀ váhnirāsā́gne yájasva tanvàṁ táva svā́m ||

tvám | hótā | mandrá-tamaḥ | naḥ | adhrúk | antáḥ | deváḥ | vidáthā | mártyeṣu |
pāvakáyā | juhvā̀ | váhniḥ | āsā́ | ágne | yájasva | tanvàm | táva | svā́m ||6.11.2||

6.11.3a dhányā ciddhí tvé dhiṣáṇā váṣṭi prá devā́ñjánma gṛṇaté yájadhyai |
6.11.3c vépiṣṭho áṅgirasāṁ yáddha vípro mádhu cchandó bhánati rebhá iṣṭaú ||

dhányā | cit | hí | tvé íti | dhiṣáṇā | váṣṭi | prá | devā́n | jánma | gṛṇaté | yájadhyai |
vépiṣṭhaḥ | áṅgirasām | yát | ha | vípraḥ | mádhu | chandáḥ | bhánati | rebháḥ | iṣṭaú ||6.11.3||

6.11.4a ádidyutatsvápāko vibhā́vā́gne yájasva ródasī urūcī́ |
6.11.4c āyúṁ ná yáṁ námasā rātáhavyā añjánti suprayásaṁ páñca jánāḥ ||

ádidyutat | sú | ápākaḥ | vi-bhā́vā | ágne | yájasva | ródasī íti | urūcī́ íti |
āyúm | ná | yám | námasā | rātá-havyāḥ | añjánti | su-prayásam | páñca | jánāḥ ||6.11.4||

6.11.5a vṛñjé ha yánnámasā barhíragnā́váyāmi srúgghṛtávatī suvṛktíḥ |
6.11.5c ámyakṣi sádma sádane pṛthivyā́ áśrāyi yajñáḥ sū́rye ná cákṣuḥ ||

vṛñjé | ha | yát | námasā | barhíḥ | agnaú | áyāmi | srúk | ghṛtá-vatī | su-vṛktíḥ |
ámyakṣi | sádma | sádane | pṛthivyā́ḥ | áśrāyi | yajñáḥ | sū́rye | ná | cákṣuḥ ||6.11.5||

6.11.6a daśasyā́ naḥ purvaṇīka hotardevébhiragne agníbhiridhānáḥ |
6.11.6c rāyáḥ sūno sahaso vāvasānā́ áti srasema vṛjánaṁ nā́ṁhaḥ ||

daśasyá | naḥ | puru-aṇīka | hotaḥ | devébhiḥ | agne | agní-bhiḥ | idhānáḥ |
rāyáḥ | sūno íti | sahasaḥ | vavasānā́ḥ | áti | srasema | vṛjánam | ná | áṁhaḥ ||6.11.6||


6.12.1a mádhye hótā duroṇé barhíṣo rā́ḻagnístodásya ródasī yájadhyai |
6.12.1c ayáṁ sá sūnúḥ sáhasa ṛtā́vā dūrā́tsū́ryo ná śocíṣā tatāna ||

mádhye | hótā | duroṇé | barhíṣaḥ | rā́ṭ | agníḥ | todásya | ródasī íti | yájadhyai |
ayám | sáḥ | sūnúḥ | sáhasaḥ | ṛtá-vā | dūrā́t | sū́ryaḥ | ná | śocíṣā | tatāna ||6.12.1||

6.12.2a ā́ yásmintvé svápāke yajatra yákṣadrājantsarvátāteva nú dyaúḥ |
6.12.2c triṣadhásthastatarúṣo ná jáṁho havyā́ maghā́ni mā́nuṣā yájadhyai ||

ā́ | yásmin | tvé íti | sú | ápāke | yajatra | yákṣat | rājan | sarvátātā-iva | nú | dyaúḥ |
tri-sadhásthaḥ | tatarúṣaḥ | ná | jáṁhaḥ | havyā́ | maghā́ni | mā́nuṣā | yájadhyai ||6.12.2||

6.12.3a téjiṣṭhā yásyāratírvanerā́ṭtodó ádhvanná vṛdhasānó adyaut |
6.12.3c adroghó ná dravitā́ cetati tmánnámartyo'vartrá óṣadhīṣu ||

téjiṣṭhā | yásya | aratíḥ | vane-rā́ṭ | todáḥ | ádhvan | ná | vṛdhasānáḥ | adyaut |
adrogháḥ | ná | dravitā́ | cetati | tmán | ámartyaḥ | avartráḥ | óṣadhīṣu ||6.12.3||

6.12.4a sā́smā́kebhiretárī ná śūṣaíragníḥ ṣṭave dáma ā́ jātávedāḥ |
6.12.4c drvànno vanvánkrátvā nā́rvosráḥ pitéva jārayā́yi yajñaíḥ ||

sáḥ | asmā́kebhiḥ | etári | ná | śūṣaíḥ | agníḥ | stave | dáme | ā́ | jātá-vedāḥ |
drú-annaḥ | vanván | krátvā | ná | árvā | usráḥ | pitā́-iva | jārayā́yi | yajñaíḥ ||6.12.4||

6.12.5a ádha smāsya panayanti bhā́so vṛ́thā yáttákṣadanuyā́ti pṛthvī́m |
6.12.5c sadyó yáḥ syandró víṣito dhávīyānṛṇó ná tāyúráti dhánvā rāṭ ||

ádha | sma | asya | panayanti | bhā́saḥ | vṛ́thā | yát | tákṣat | anu-yā́ti | pṛthvī́m |
sadyáḥ | yáḥ | spandráḥ | ví-sitaḥ | dhávīyān | ṛṇáḥ | ná | tāyúḥ | áti | dhánva | rāṭ ||6.12.5||

6.12.6a sá tváṁ no arvannídāyā víśvebhiragne agníbhiridhānáḥ |
6.12.6c véṣi rāyó ví yāsi ducchúnā mádema śatáhimāḥ suvī́rāḥ ||

sáḥ | tvám | naḥ | arvan | nídāyāḥ | víśvebhiḥ | agne | agní-bhiḥ | idhānáḥ |
véṣi | rāyáḥ | ví | yāsi | ducchúnāḥ | mádema | śatá-himāḥ | su-vī́rāḥ ||6.12.6||


6.13.1a tvádvíśvā subhaga saúbhagānyágne ví yanti vaníno ná vayā́ḥ |
6.13.1c śruṣṭī́ rayírvā́jo vṛtratū́rye divó vṛṣṭírī́ḍyo rītírapā́m ||

tvát | víśvā | su-bhaga | saúbhagāni | ágne | ví | yanti | vanínaḥ | ná | vayā́ḥ |
śruṣṭī́ | rayíḥ | vā́jaḥ | vṛtra-tū́rye | diváḥ | vṛṣṭíḥ | ī́ḍyaḥ | rītíḥ | apā́m ||6.13.1||

6.13.2a tváṁ bhágo na ā́ hí rátnamiṣé párijmeva kṣayasi dasmávarcāḥ |
6.13.2c ágne mitró ná bṛhatá ṛtásyā́si kṣattā́ vāmásya deva bhū́reḥ ||

tvám | bhágaḥ | naḥ | ā́ | hí | rátnam | iṣé | párijmā-iva | kṣayasi | dasmá-varcāḥ |
ágne | mitráḥ | ná | bṛhatáḥ | ṛtásya | ási | kṣattā́ | vāmásya | deva | bhū́reḥ ||6.13.2||

6.13.3a sá sátpatiḥ śávasā hanti vṛtrámágne vípro ví paṇérbharti vā́jam |
6.13.3c yáṁ tváṁ praceta ṛtajāta rāyā́ sajóṣā náptrāpā́ṁ hinóṣi ||

sáḥ | sát-patiḥ | śávasā | hanti | vṛtrám | ágne | vípraḥ | ví | paṇéḥ | bharti | vā́jam |
yám | tvám | pra-cetaḥ | ṛta-jāta | rāyā́ | sa-jóṣāḥ | náptrā | apā́m | hinóṣi ||6.13.3||

6.13.4a yáste sūno sahaso gīrbhírukthaíryajñaírmárto níśitiṁ vedyā́naṭ |
6.13.4c víśvaṁ sá deva práti vā́ramagne dhatté dhānyàṁ pátyate vasavyaìḥ ||

yáḥ | te | sūno íti | sahasaḥ | gīḥ-bhíḥ | ukthaíḥ | yajñaíḥ | mártaḥ | ní-śitim | vedyā́ | ā́naṭ |
víśvam | sáḥ | deva | práti | vā́ | áram | agne | dhatté | dhānyám | pátyate | vasavyaìḥ ||6.13.4||

6.13.5a tā́ nṛ́bhya ā́ sauśravasā́ suvī́rā́gne sūno sahasaḥ puṣyáse dhāḥ |
6.13.5c kṛṇóṣi yácchávasā bhū́ri paśvó váyo vṛ́kāyāráye jásuraye ||

tā́ | nṛ́-bhyaḥ | ā́ | sauśravasā́ | su-vī́rā | ágne | sūno íti | sahasaḥ | puṣyáse | dhāḥ |
kṛṇóṣi | yát | śávasā | bhū́ri | paśváḥ | váyaḥ | vṛ́kāya | aráye | jásuraye ||6.13.5||

6.13.6a vadmā́ sūno sahaso no víhāyā ágne tokáṁ tánayaṁ vājí no dāḥ |
6.13.6c víśvābhirgīrbhírabhí pūrtímaśyāṁ mádema śatáhimāḥ suvī́rāḥ ||

vadmā́ | sūno íti | sahasaḥ | naḥ | ví-hāyāḥ | ágne | tokám | tánayam | vājí | naḥ | dāḥ |
víśvābhiḥ | gīḥ-bhíḥ | abhí | pūrtím | aśyām | mádema | śatá-himāḥ | su-vī́rāḥ ||6.13.6||


6.14.1a agnā́ yó mártyo dúvo dhíyaṁ jujóṣa dhītíbhiḥ |
6.14.1c bhásannú ṣá prá pūrvyá íṣaṁ vurītā́vase ||

agnā́ | yáḥ | mártyaḥ | dúvaḥ | dhíyam | jujóṣa | dhītí-bhiḥ |
bhásat | nú | sáḥ | prá | pūrvyáḥ | íṣam | vurīta | ávase ||6.14.1||

6.14.2a agníríddhí prácetā agnírvedhástama ṛ́ṣiḥ |
6.14.2c agníṁ hótāramīḻate yajñéṣu mánuṣo víśaḥ ||

agníḥ | ít | hí | prá-cetāḥ | agníḥ | vedháḥ-tamaḥ | ṛ́ṣiḥ |
agním | hótāram | īḻate | yajñéṣu | mánuṣaḥ | víśaḥ ||6.14.2||

6.14.3a nā́nā hyàgné'vase spárdhante rā́yo aryáḥ |
6.14.3c tū́rvanto dásyumāyávo vrataíḥ sī́kṣanto avratám ||

nā́nā | hí | agne | ávase | spárdhante | rā́yaḥ | aryáḥ |
tū́rvantaḥ | dásyum | āyávaḥ | vrataíḥ | sī́kṣantaḥ | avratám ||6.14.3||

6.14.4a agnírapsā́mṛtīṣáhaṁ vīráṁ dadāti sátpatim |
6.14.4c yásya trásanti śávasaḥ saṁcákṣi śátravo bhiyā́ ||

agníḥ | apsā́m | ṛti-sáham | vīrám | dadāti | sát-patim |
yásya | trásanti | śávasaḥ | sam-cákṣi | śátravaḥ | bhiyā́ ||6.14.4||

6.14.5a agnírhí vidmánā nidó devó mártamuruṣyáti |
6.14.5c sahā́vā yásyā́vṛto rayírvā́jeṣvávṛtaḥ ||

agníḥ | hí | vidmánā | nidáḥ | deváḥ | mártam | uruṣyáti |
sahá-vā | yásya | ávṛtaḥ | rayíḥ | vā́jeṣu | ávṛtaḥ ||6.14.5||

6.14.6a ácchā no mitramaho deva devā́nágne vócaḥ sumatíṁ ródasyoḥ |
6.14.6c vīhí svastíṁ sukṣitíṁ divó nṝ́ndviṣó áṁhāṁsi duritā́ tarema tā́ tarema távā́vasā tarema ||

áccha | naḥ | mitra-mahaḥ | deva | devā́n | ágne | vócaḥ | su-matím | ródasyoḥ |
vīhí | svastím | su-kṣitím | diváḥ | nṝ́n | dviṣáḥ | áṁhāṁsi | duḥ-itā́ | tarema | tā́ | tarema | táva | ávasā | tarema ||6.14.6||


6.15.1a imámū ṣú vo átithimuṣarbúdhaṁ víśvāsāṁ viśā́ṁ pátimṛñjase girā́ |
6.15.1c vétī́ddivó janúṣā káccidā́ śúcirjyókcidatti gárbho yádácyutam ||

imám | ūm̐ íti | sú | vaḥ | átithim | uṣaḥ-búdham | víśvāsām | viśā́m | pátim | ṛñjase | girā́ |
véti | ít | diváḥ | janúṣā | kát | cit | ā́ | śúciḥ | jyók | cit | atti | gárbhaḥ | yát | ácyutam ||6.15.1||

6.15.2a mitráṁ ná yáṁ súdhitaṁ bhṛ́gavo dadhúrvánaspátāvī́ḍyamūrdhváśociṣam |
6.15.2c sá tváṁ súprīto vītáhavye adbhuta práśastibhirmahayase divédive ||

mitrám | ná | yám | sú-dhitam | bhṛ́gavaḥ | dadhúḥ | vánaspátau | ī́ḍyam | ūrdhvá-śociṣam |
sáḥ | tvám | sú-prītaḥ | vītá-havye | adbhuta | práśasti-bhiḥ | mahayase | divé-dive ||6.15.2||

6.15.3a sá tváṁ dákṣasyāvṛkó vṛdhó bhūraryáḥ párasyā́ntarasya táruṣaḥ |
6.15.3c rāyáḥ sūno sahaso mártyeṣvā́ chardíryaccha vītáhavyāya saprátho bharádvājāya sapráthaḥ ||

sáḥ | tvám | dákṣasya | avṛkáḥ | vṛdháḥ | bhūḥ | aryáḥ | párasya | ántarasya | táruṣaḥ |
rāyáḥ | sūno íti | sahasaḥ | mártyeṣu | ā́ | chardíḥ | yaccha | vītá-havyāya | sa-práthaḥ | bharát-vājāya | sa-práthaḥ ||6.15.3||

6.15.4a dyutānáṁ vo átithiṁ svàrṇaramagníṁ hótāraṁ mánuṣaḥ svadhvarám |
6.15.4c vípraṁ ná dyukṣávacasaṁ suvṛktíbhirhavyavā́hamaratíṁ devámṛñjase ||

dyutānám | vaḥ | átithim | svàḥ-naram | agním | hótāram | mánuṣaḥ | su-adhvarám |
vípram | ná | dyukṣá-vacasam | suvṛktí-bhiḥ | havya-vā́ham | aratím | devám | ṛñjase ||6.15.4||

6.15.5a pāvakáyā yáścitáyantyā kṛpā́ kṣā́manrurucá uṣáso ná bhānúnā |
6.15.5c tū́rvanná yā́mannétaśasya nū́ ráṇa ā́ yó ghṛṇé ná tatṛṣāṇó ajáraḥ ||

pāvakáyā | yáḥ | citáyantyā | kṛpā́ | kṣā́man | rurucé | uṣásaḥ | ná | bhānúnā |
tū́rvan | ná | yā́man | étaśasya | nú | ráṇe | ā́ | yáḥ | ghṛṇé | ná | tatṛṣāṇáḥ | ajáraḥ ||6.15.5||

6.15.6a agnímagniṁ vaḥ samídhā duvasyata priyámpriyaṁ vo átithiṁ gṛṇīṣáṇi |
6.15.6c úpa vo gīrbhíramṛ́taṁ vivāsata devó devéṣu vánate hí vā́ryaṁ devó devéṣu vánate hí no dúvaḥ ||

agním-agnim | vaḥ | sam-ídhā | duvasyata | priyám-priyam | vaḥ | átithim | gṛṇīṣáṇi |
úpa | vaḥ | gīḥ-bhíḥ | amṛ́tam | vivāsata | deváḥ | devéṣu | vánate | hí | vā́ryam | deváḥ | devéṣu | vánate | hí | naḥ | dúvaḥ ||6.15.6||

6.15.7a sámiddhamagníṁ samídhā girā́ gṛṇe śúciṁ pāvakáṁ puró adhvaré dhruvám |
6.15.7c vípraṁ hótāraṁ puruvā́ramadrúhaṁ kavíṁ sumnaírīmahe jātávedasam ||

sám-iddham | agním | sam-ídhā | girā́ | gṛṇe | śúcim | pāvakám | puráḥ | adhvaré | dhruvám |
vípram | hótāram | puru-vā́ram | adrúham | kavím | sumnaíḥ | īmahe | jātá-vedasam ||6.15.7||

6.15.8a tvā́ṁ dūtámagne amṛ́taṁ yugéyuge havyavā́haṁ dadhire pāyúmī́ḍyam |
6.15.8c devā́saśca mártāsaśca jā́gṛviṁ vibhúṁ viśpátiṁ námasā ní ṣedire ||

tvā́m | dūtám | agne | amṛ́tam | yugé-yuge | havya-vā́ham | dadhire | pāyúm | ī́ḍyam |
devā́saḥ | ca | mártāsaḥ | ca | jā́gṛvim | vi-bhúm | viśpátim | námasā | ní | sedire ||6.15.8||

6.15.9a vibhū́ṣannagna ubháyām̐ ánu vratā́ dūtó devā́nāṁ rájasī sámīyase |
6.15.9c yátte dhītíṁ sumatímāvṛṇīmáhé'dha smā nastrivárūthaḥ śivó bhava ||

vi-bhū́ṣan | agne | ubháyān | ánu | vratā́ | dūtáḥ | devā́nām | rájasī íti | sám | īyase |
yát | te | dhītím | su-matím | ā-vṛṇīmáhe | ádha | sma | naḥ | tri-várūthaḥ | śiváḥ | bhava ||6.15.9||

6.15.10a táṁ suprátīkaṁ sudṛ́śaṁ sváñcamávidvāṁso vidúṣṭaraṁ sapema |
6.15.10c sá yakṣadvíśvā vayúnāni vidvā́nprá havyámagníramṛ́teṣu vocat ||

tám | su-prátīkam | su-dṛ́śam | su-áñcam | ávidvāṁsaḥ | vidúḥ-taram | sapema |
sáḥ | yakṣat | víśvā | vayúnāni | vidvā́n | prá | havyám | agníḥ | amṛ́teṣu | vocat ||6.15.10||

6.15.11a támagne pāsyutá táṁ piparṣi yásta ā́naṭkaváye śūra dhītím |
6.15.11c yajñásya vā níśitiṁ vóditiṁ vā támítpṛṇakṣi śávasotá rāyā́ ||

tám | agne | pāsi | utá | tám | piparṣi | yáḥ | te | ā́naṭ | kaváye | śūra | dhītím |
yajñásya | vā | ní-śitim | vā | út-itim | vā | tám | ít | pṛṇakṣi | śávasā | utá | rāyā́ ||6.15.11||

6.15.12a tvámagne vanuṣyató ní pāhi tvámu naḥ sahasāvannavadyā́t |
6.15.12c sáṁ tvā dhvasmanvádabhyètu pā́thaḥ sáṁ rayíḥ spṛhayā́yyaḥ sahasrī́ ||

tvám | agne | vanuṣyatáḥ | ní | pāhi | tvám | ūm̐ íti | naḥ | sahasā-van | avadyā́t |
sám | tvā | dhvasman-vát | abhí | etu | pā́thaḥ | sám | rayíḥ | spṛhayā́yyaḥ | sahasrī́ ||6.15.12||

6.15.13a agnírhótā gṛhápatiḥ sá rā́jā víśvā veda jánimā jātávedāḥ |
6.15.13c devā́nāmutá yó mártyānāṁ yájiṣṭhaḥ sá prá yajatāmṛtā́vā ||

agníḥ | hótā | gṛhá-patiḥ | sáḥ | rā́jā | víśvā | veda | jánima | jātá-vedāḥ |
devā́nām | utá | yáḥ | mártyānām | yájiṣṭhaḥ | sáḥ | prá | yajatām | ṛtá-vā ||6.15.13||

6.15.14a ágne yádadyá viśó adhvarasya hotaḥ pā́vakaśoce véṣṭváṁ hí yájvā |
6.15.14c ṛtā́ yajāsi mahinā́ ví yádbhū́rhavyā́ vaha yaviṣṭha yā́ te adyá ||

ágne | yát | adyá | viśáḥ | adhvarasya | hotaríti | pā́vaka-śoce | véḥ | tvám | hí | yájvā |
ṛtā́ | yajāsi | mahinā́ | ví | yát | bhū́ḥ | havyā́ | vaha | yaviṣṭha | yā́ | te | adyá ||6.15.14||

6.15.15a abhí práyāṁsi súdhitāni hí khyó ní tvā dadhīta ródasī yájadhyai |
6.15.15c ávā no maghavanvā́jasātāvágne víśvāni duritā́ tarema tā́ tarema távā́vasā tarema ||

abhí | práyāṁsi | sú-dhitāni | hí | khyáḥ | ní | tvā | dadhīta | ródasī íti | yájadhyai |
áva | naḥ | magha-van | vā́ja-sātau | ágne | víśvāni | duḥ-itā́ | tarema | tā́ | tarema | táva | ávasā | tarema ||6.15.15||

6.15.16a ágne víśvebhiḥ svanīka devaírū́rṇāvantaṁ prathamáḥ sīda yónim |
6.15.16c kulāyínaṁ ghṛtávantaṁ savitré yajñáṁ naya yájamānāya sādhú ||

ágne | víśvebhiḥ | su-anīka | devaíḥ | ū́rṇā-vantam | prathamáḥ | sīda | yónim |
kulāyínam | ghṛtá-vantam | savitré | yajñám | naya | yájamānāya | sādhú ||6.15.16||

6.15.17a imámu tyámatharvavádagníṁ manthanti vedhásaḥ |
6.15.17c yámaṅkūyántamā́nayannámūraṁ śyāvyā̀bhyaḥ ||

imám | ūm̐ íti | tyám | atharva-vát | agním | manthanti | vedhásaḥ |
yám | aṅku-yántam | ā́ | ánayan | ámūram | śyāvyā̀bhyaḥ ||6.15.17||

6.15.18a jániṣvā devávītaye sarvátātā svastáye |
6.15.18c ā́ devā́nvakṣyamṛ́tām̐ ṛtāvṛ́dho yajñáṁ devéṣu pispṛśaḥ ||

jániṣva | devá-vītaye | sarvá-tātā | svastáye |
ā́ | devā́n | vakṣi | amṛ́tān | ṛta-vṛ́dhaḥ | yajñám | devéṣu | pispṛśaḥ ||6.15.18||

6.15.19a vayámu tvā gṛhapate janānāmágne ákarma samídhā bṛhántam |
6.15.19c asthūrí no gā́rhapatyāni santu tigména nastéjasā sáṁ śiśādhi ||

vayám | ūm̐ íti | tvā | gṛha-pate | janānām | ágne | ákarma | sam-ídhā | bṛhántam |
asthūrí | naḥ | gā́rha-patyāni | santu | tigména | naḥ | téjasā | sám | śiśādhi ||6.15.19||


6.16.1a tvámagne yajñā́nāṁ hótā víśveṣāṁ hitáḥ |
6.16.1c devébhirmā́nuṣe jáne ||

tvám | agne | yajñā́nām | hótā | víśveṣām | hitáḥ |
devébhiḥ | mā́nuṣe | jáne ||6.16.1||

6.16.2a sá no mandrā́bhiradhvaré jihvā́bhiryajā maháḥ |
6.16.2c ā́ devā́nvakṣi yákṣi ca ||

sáḥ | naḥ | mandrā́bhiḥ | adhvaré | jihvā́bhiḥ | yaja | maháḥ |
ā́ | devā́n | vakṣi | yákṣi | ca ||6.16.2||

6.16.3a vétthā hí vedho ádhvanaḥ patháśca devā́ñjasā |
6.16.3c ágne yajñéṣu sukrato ||

véttha | hí | vedhaḥ | ádhvanaḥ | patháḥ | ce | deva | áñjasā |
ágne | yajñéṣu | sukrato íti su-krato ||6.16.3||

6.16.4a tvā́mīḻe ádha dvitā́ bharató vājíbhiḥ śunám |
6.16.4c ījé yajñéṣu yajñíyam ||

tvā́m | īḻe | ádha | dvitā́ | bharatáḥ | vājí-bhiḥ | śunám |
ījé | yajñéṣu | yajñíyam ||6.16.4||

6.16.5a tvámimā́ vā́ryā purú dívodāsāya sunvaté |
6.16.5c bharádvājāya dāśúṣe ||

tvám | imā́ | vā́ryā | purú | dívaḥ-dāsāya | sunvaté |
bharát-vājāya | dāśúṣe ||6.16.5||

6.16.6a tváṁ dūtó ámartya ā́ vahā daívyaṁ jánam |
6.16.6c śṛṇvánvíprasya suṣṭutím ||

tvám | dūtáḥ | ámartyaḥ | ā́ | vaha | daívyam | jánam |
śṛṇván | víprasya | su-stutím ||6.16.6||

6.16.7a tvā́magne svādhyò mártāso devávītaye |
6.16.7c yajñéṣu devámīḻate ||

tvā́m | agne | su-ādhyàḥ | mártāsaḥ | devá-vītaye |
yajñéṣu | devám | īḻate ||6.16.7||

6.16.8a táva prá yakṣi saṁdṛ́śamutá krátuṁ sudā́navaḥ |
6.16.8c víśve juṣanta kāmínaḥ ||

táva | prá | yakṣi | sam-dṛ́śam | utá | krátum | su-dā́navaḥ |
víśve | juṣanta | kāmínaḥ ||6.16.8||

6.16.9a tváṁ hótā mánurhito váhnirāsā́ vidúṣṭaraḥ |
6.16.9c ágne yákṣi divó víśaḥ ||

tvám | hótā | mánuḥ-hitaḥ | váhniḥ | āsā́ | vidúḥ-taraḥ |
ágne | yákṣi | diváḥ | víśaḥ ||6.16.9||

6.16.10a ágna ā́ yāhi vītáye gṛṇānó havyádātaye |
6.16.10c ní hótā satsi barhíṣi ||

ágne | ā́ | yāhi | vītáye | gṛṇānáḥ | havyá-dātaye |
ní | hótā | satsi | barhíṣi ||6.16.10||

6.16.11a táṁ tvā samídbhiraṅgiro ghṛténa vardhayāmasi |
6.16.11c bṛhácchocā yaviṣṭhya ||

tám | tvā | samít-bhiḥ | aṅgiraḥ | ghṛténa | vardhayāmasi |
bṛhát | śoca | yaviṣṭhya ||6.16.11||

6.16.12a sá naḥ pṛthú śravā́yyamácchā deva vivāsasi |
6.16.12c bṛhádagne suvī́ryam ||

sáḥ | naḥ | pṛthú | śravā́yyam | áccha | deva | vivāsasi |
bṛhát | agne | su-vī́ryam ||6.16.12||

6.16.13a tvā́magne púṣkarādádhyátharvā níramanthata |
6.16.13c mūrdhnó víśvasya vāghátaḥ ||

tvā́m | agne | púṣkarāt | ádhi | átharvā | níḥ | amanthata |
mūrdhnáḥ | víśvasya | vāghátaḥ ||6.16.13||

6.16.14a támu tvā dadhyáṅṅṛ́ṣiḥ putrá īdhe átharvaṇaḥ |
6.16.14c vṛtraháṇaṁ puraṁdarám ||

tám | ūm̐ íti | tvā | dadhyáṅ | ṛ́ṣiḥ | putráḥ | īdhe | átharvaṇaḥ |
vṛtra-hánam | puram-darám ||6.16.14||

6.16.15a támu tvā pāthyó vṛ́ṣā sámīdhe dasyuhántamam |
6.16.15c dhanaṁjayáṁ ráṇeraṇe ||

tám | ūm̐ íti | tvā | pāthyáḥ | vṛ́ṣā | sám | īdhe | dasyuhán-tamam |
dhanam-jayám | ráṇe-raṇe ||6.16.15||

6.16.16a éhyū ṣú brávāṇi té'gna itthétarā gíraḥ |
6.16.16c ebhírvardhāsa índubhiḥ ||

ā́ | ihi | ūm̐ íti | sú | brávāṇi | te | ágne | itthā́ | ítarāḥ | gíraḥ |
ebhíḥ | vardhāse | índu-bhiḥ ||6.16.16||

6.16.17a yátra kvà ca te máno dákṣaṁ dadhasa úttaram |
6.16.17c tátrā sádaḥ kṛṇavase ||

yátra | kvà | ca | te | mánaḥ | dákṣam | dadhase | út-taram |
tátra | sádaḥ | kṛṇavase ||6.16.17||

6.16.18a nahí te pūrtámakṣipádbhúvannemānāṁ vaso |
6.16.18c áthā dúvo vanavase ||

nahí | te | pūrám | akṣi-pát | bhúvat | nemānām | vaso íti |
átha | dúvaḥ | vanavase ||6.16.18||

6.16.19a ā́gníragāmi bhā́rato vṛtrahā́ purucétanaḥ |
6.16.19c dívodāsasya sátpatiḥ ||

ā́ | agníḥ | agāmi | bhā́rataḥ | vṛtra-hā́ | puru-cétanaḥ |
dívaḥ-dāsasya | sát-patiḥ ||6.16.19||

6.16.20a sá hí víśvā́ti pā́rthivā rayíṁ dā́śanmahitvanā́ |
6.16.20c vanvánnávāto ástṛtaḥ ||

sáḥ | hí | víśvā | áti | pā́rthivā | rayím | dā́śat | mahi-tvanā́ |
vanván | ávātaḥ | ástṛtaḥ ||6.16.20||

6.16.21a sá pratnavánnávīyasā́gne dyumnéna saṁyátā |
6.16.21c bṛháttatantha bhānúnā ||

sáḥ | pratna-vát | návīyasā | ágne | dyumnéna | sam-yátā |
bṛhát | tatantha | bhānúnā ||6.16.21||

6.16.22a prá vaḥ sakhāyo agnáye stómaṁ yajñáṁ ca dhṛṣṇuyā́ |
6.16.22c árca gā́ya ca vedháse ||

prá | vaḥ | sakhāyaḥ | agnáye | stómam | yajñám | ca | dhṛṣṇu-yā́ |
árca | gā́ya | ca | vedháse ||6.16.22||

6.16.23a sá hí yó mā́nuṣā yugā́ sī́daddhótā kavíkratuḥ |
6.16.23c dūtáśca havyavā́hanaḥ ||

sáḥ | hí | yáḥ | mā́nuṣā | yugā́ | sī́dat | hótā | kaví-kratuḥ |
dūtáḥ | ca | havya-vā́hanaḥ ||6.16.23||

6.16.24a tā́ rā́jānā śúcivratādityā́nmā́rutaṁ gaṇám |
6.16.24c váso yákṣīhá ródasī ||

tā́ | rā́jānā | śúci-vratā | ādityā́n | mā́rutam | gaṇám |
váso íti | yákṣi | ihá | ródasī íti ||6.16.24||

6.16.25a vásvī te agne sáṁdṛṣṭiriṣayaté mártyāya |
6.16.25c ū́rjo napādamṛ́tasya ||

vásvī | te | agne | sám-dṛṣṭiḥ | iṣa-yaté | mártyāya |
ū́rjaḥ | napāt | amṛ́tasya ||6.16.25||

6.16.26a krátvā dā́ astu śréṣṭho'dyá tvā vanvántsurékṇāḥ |
6.16.26c márta ānāśa suvṛktím ||

krátvā | dā́ḥ | astu | śréṣṭhaḥ | adyá | tvā | vanván | su-rékṇāḥ |
mártaḥ | ānāśa | su-vṛktím ||6.16.26||

6.16.27a té te agne tvótā iṣáyanto víśvamā́yuḥ |
6.16.27c táranto aryó árātīrvanvánto aryó árātīḥ ||

té | te | agne | tvā́-ūtāḥ | iṣáyantaḥ | víśvam | ā́yuḥ |
tárantaḥ | aryáḥ | árātīḥ | vanvántaḥ | aryáḥ | árātīḥ ||6.16.27||

6.16.28a agnístigména śocíṣā yā́sadvíśvaṁ nyàtríṇam |
6.16.28c agnírno vanate rayím ||

agníḥ | tigména | śocíṣā | yā́sat | víśvam | ní | atríṇam |
agníḥ | naḥ | vanate | rayím ||6.16.28||

6.16.29a suvī́raṁ rayímā́ bhara jā́tavedo vícarṣaṇe |
6.16.29c jahí rákṣāṁsi sukrato ||

su-vī́ram | rayím | ā́ | bhara | jā́ta-vedaḥ | ví-carṣaṇe |
jahí | rákṣāṁsi | sukrato íti su-krato ||6.16.29||

6.16.30a tváṁ naḥ pāhyáṁhaso jā́tavedo aghāyatáḥ |
6.16.30c rákṣā ṇo brahmaṇaskave ||

tvám | naḥ | pāhi | áṁhasaḥ | jā́ta-vedaḥ | agha-yatáḥ |
rákṣa | naḥ | brahmaṇaḥ | kave ||6.16.30||

6.16.31a yó no agne duréva ā́ márto vadhā́ya dā́śati |
6.16.31c tásmānnaḥ pāhyáṁhasaḥ ||

yáḥ | naḥ | agne | duḥ-évaḥ | ā́ | mártaḥ | vadhā́ya | dā́śati |
tásmāt | naḥ | pāhi | áṁhasaḥ ||6.16.31||

6.16.32a tváṁ táṁ deva jihváyā pári bādhasva duṣkṛ́tam |
6.16.32c márto yó no jíghāṁsati ||

tvám | tám | deva | jihváyā | pári | bādhasva | duḥ-kṛ́tam |
mártaḥ | yáḥ | naḥ | jíghāṁsati ||6.16.32||

6.16.33a bharádvājāya sapráthaḥ śárma yaccha sahantya |
6.16.33c ágne váreṇyaṁ vásu ||

bharát-vājāya | sa-práthaḥ | śárma | yaccha | sahantya |
ágne | váreṇyam | vásu ||6.16.33||

6.16.34a agnírvṛtrā́ṇi jaṅghanaddraviṇasyúrvipanyáyā |
6.16.34c sámiddhaḥ śukrá ā́hutaḥ ||

agníḥ | vṛtrā́ṇi | jaṅghanat | draviṇasyúḥ | vipanyáyā |
sám-iddhaḥ | śukráḥ | ā́-hutaḥ ||6.16.34||

6.16.35a gárbhe mātúḥ pitúṣpitā́ vididyutānó akṣáre |
6.16.35c sī́dannṛtásya yónimā́ ||

gárbhe | mātúḥ | pitúḥ | pitā́ | vi-didyutānáḥ | akṣáre |
sī́dan | ṛtásya | yónim | ā́ ||6.16.35||

6.16.36a bráhma prajā́vadā́ bhara jā́tavedo vícarṣaṇe |
6.16.36c ágne yáddīdáyaddiví ||

bráhma | prajā́-vat | ā́ | bhara | jā́ta-vedaḥ | ví-carṣaṇe |
ágne | yát | dīdáyat | diví ||6.16.36||

6.16.37a úpa tvā raṇvásaṁdṛśaṁ práyasvantaḥ sahaskṛta |
6.16.37c ágne sasṛjmáhe gíraḥ ||

úpa | tvā | raṇvá-saṁdṛśam | práyasvantaḥ | sahaḥ-kṛta |
ágne | sasṛjmáhe | gíraḥ ||6.16.37||

6.16.38a úpa cchāyā́miva ghṛ́ṇeráganma śárma te vayám |
6.16.38c ágne híraṇyasaṁdṛśaḥ ||

úpa | chāyā́m-iva | ghṛ́ṇeḥ | áganma | śárma | te | vayám |
ágne | híraṇya-saṁdṛśaḥ ||6.16.38||

6.16.39a yá ugrá iva śaryahā́ tigmáśṛṅgo ná váṁsagaḥ |
6.16.39c ágne púro rurójitha ||

yáḥ | ugráḥ-iva | śarya-hā́ | tigmá-śṛṅgaḥ | ná | váṁsagaḥ |
ágne | púraḥ | rurójitha ||6.16.39||

6.16.40a ā́ yáṁ háste ná khādínaṁ śíśuṁ jātáṁ ná bíbhrati |
6.16.40c viśā́magníṁ svadhvarám ||

ā́ | yám | háste | ná | khādínam | śíśum | jātám | ná | bíbhrati |
viśā́m | agním | su-adhvarám ||6.16.40||

6.16.41a prá deváṁ devávītaye bháratā vasuvíttamam |
6.16.41c ā́ své yónau ní ṣīdatu ||

prá | devám | devá-vītaye | bhárata | vasuvít-tamam |
ā́ | své | yónau | ní | sīdatu ||6.16.41||

6.16.42a ā́ jātáṁ jātávedasi priyáṁ śiśītā́tithim |
6.16.42c syoná ā́ gṛhápatim ||

ā́ | jātám | jātá-vedasi | priyám | śiśīta | átithim |
syoné | ā́ | gṛhá-patim ||6.16.42||

6.16.43a ágne yukṣvā́ hí yé távā́śvāso deva sādhávaḥ |
6.16.43c áraṁ váhanti manyáve ||

ágne | yukṣvá | hí | yé | táva | áśvāsaḥ | deva | sādhávaḥ |
áram | váhanti | manyáve ||6.16.43||

6.16.44a ácchā no yāhyā́ vahābhí práyāṁsi vītáye |
6.16.44c ā́ devā́ntsómapītaye ||

áccha | naḥ | yāhi | ā́ | vaha | abhí | práyāṁsi | vītáye |
ā́ | devā́n | sóma-pītaye ||6.16.44||

6.16.45a údagne bhārata dyumádájasreṇa dávidyutat |
6.16.45c śócā ví bhāhyajara ||

út | agne | bhārata | dyu-mát | ájasreṇa | dávidyutat |
śóca | ví | bhāhi | ajara ||6.16.45||

6.16.46a vītī́ yó deváṁ márto duvasyédagnímīḻītādhvaré havíṣmān |
6.16.46c hótāraṁ satyayájaṁ ródasyoruttānáhasto námasā́ vivāset ||

vītī́ | yáḥ | devám | mártaḥ | duvasyét | agním | īḻīta | adhvaré | havíṣmān |
hótāram | satya-yájam | ródasyoḥ | uttāná-hastaḥ | námasā | ā́ | vivāset ||6.16.46||

6.16.47a ā́ te agna ṛcā́ havírhṛdā́ taṣṭáṁ bharāmasi |
6.16.47c té te bhavantūkṣáṇa ṛṣabhā́so vaśā́ utá ||

ā́ | te | agne | ṛcā́ | havíḥ | hṛdā́ | taṣṭám | bharāmasi |
té | te | bhavantu | ukṣáṇaḥ | ṛṣabhā́saḥ | vaśā́ḥ | utá ||6.16.47||

6.16.48a agníṁ devā́so agriyámindháte vṛtrahántamam |
6.16.48c yénā vásūnyā́bhṛtā tṛḻhā́ rákṣāṁsi vājínā ||

agním | devā́saḥ | agriyám | indháte | vṛtrahán-tamam |
yéna | vásūni | ā́-bhṛtā | tṛḻhā́ | rákṣāṁsi | vājínā ||6.16.48||


6.17.1a píbā sómamabhí yámugra tárda ūrváṁ gávyaṁ máhi gṛṇāná indra |
6.17.1c ví yó dhṛṣṇo vádhiṣo vajrahasta víśvā vṛtrámamitríyā śávobhiḥ ||

píba | sómam | abhí | yám | ugra | tárdaḥ | ūrvám | gávyam | máhi | gṛṇānáḥ | indra |
ví | yáḥ | dhṛṣṇo íti | vádhiṣaḥ | vajra-hasta | víśvā | vṛtrám | amitríyā | śávaḥ-bhiḥ ||6.17.1||

6.17.2a sá īṁ pāhi yá ṛjīṣī́ tárutro yáḥ śípravānvṛṣabhó yó matīnā́m |
6.17.2c yó gotrabhídvajrabhṛ́dyó hariṣṭhā́ḥ sá indra citrā́m̐ abhí tṛndhi vā́jān ||

sáḥ | īm | pāhi | yáḥ | ṛjīṣī́ | tárutraḥ | yáḥ | śípra-vān | vṛṣabháḥ | yáḥ | matīnā́m |
yáḥ | gotra-bhít | vajra-bhṛ́t | yáḥ | hari-sthā́ḥ | sáḥ | indra | citrā́n | abhí | tṛndhi | vā́jān ||6.17.2||

6.17.3a evā́ pāhi pratnáthā mándatu tvā śrudhí bráhma vāvṛdhásvotá gīrbhíḥ |
6.17.3c āvíḥ sū́ryaṁ kṛṇuhí pīpihī́ṣo jahí śátrūm̐rabhí gā́ indra tṛndhi ||

evá | pāhi | pratná-thā | mándatu | tvā | śrudhí | bráhma | vavṛdhásva | utá | gīḥ-bhíḥ |
āvíḥ | sū́ryam | kṛṇuhí | pīpihí | íṣaḥ | jahí | śátrūn | abhí | gā́ḥ | indra | tṛndhi ||6.17.3||

6.17.4a té tvā mádā bṛhádindra svadhāva imé pītā́ ukṣayanta dyumántam |
6.17.4c mahā́mánūnaṁ tavásaṁ víbhūtiṁ matsarā́so jarhṛṣanta prasā́ham ||

té | tvā | mádāḥ | bṛhát | indra | svadhā-vaḥ | imé | pītā́ḥ | ukṣayanta | dyu-mántam |
mahā́m | ánūnam | tavásam | ví-bhūtim | matsarā́saḥ | jarhṛṣanta | pra-sáham ||6.17.4||

6.17.5a yébhiḥ sū́ryamuṣásaṁ mandasānó'vāsayó'pa dṛḻhā́ni dárdrat |
6.17.5c mahā́mádriṁ pári gā́ indra sántaṁ nutthā́ ácyutaṁ sádasaspári svā́t ||

yébhiḥ | sū́ryam | uṣásam | mandasānáḥ | ávāsayaḥ | ápa | dṛḻhā́ni | dárdrat |
mahā́m | ádrim | pári | gā́ḥ | indra | sántam | nutthā́ḥ | ácyutam | sádasaḥ | pári | svā́t ||6.17.5||

6.17.6a táva krátvā táva táddaṁsánābhirāmā́su pakváṁ śácyā ní dīdhaḥ |
6.17.6c aúrṇordúra usríyābhyo ví dṛḻhódūrvā́dgā́ asṛjo áṅgirasvān ||

táva | krátvā | táva | tát | daṁsánābhiḥ | āmā́su | pakvám | śácyā | ní | dīdharíti dīdhaḥ |
aúrṇoḥ | dúraḥ | usríyābhyaḥ | ví | dṛḻhā́ | út | ūrvā́t | gā́ḥ | asṛjaḥ | áṅgirasvān ||6.17.6||

6.17.7a paprā́tha kṣā́ṁ máhi dáṁso vyùrvī́múpa dyā́mṛṣvó bṛhádindra stabhāyaḥ |
6.17.7c ádhārayo ródasī deváputre pratné mātárā yahvī́ ṛtásya ||

paprā́tha | kṣā́m | máhi | dáṁsaḥ | ví | urvī́m | úpa | dyā́m | ṛṣváḥ | bṛhát | indra | stabhāyaḥ |
ádhārayaḥ | ródasī íti | deváputre íti devá-putre | pratné íti | mātárā | yahvī́ íti | ṛtásya ||6.17.7||

6.17.8a ádha tvā víśve purá indra devā́ ékaṁ tavásaṁ dadhire bhárāya |
6.17.8c ádevo yádabhyaúhiṣṭa devā́ntsvàrṣātā vṛṇata índramátra ||

ádha | tvā | víśve | puráḥ | indra | devā́ḥ | ékam | tavásam | dadhire | bhárāya |
ádevaḥ | yát | abhí | aúhiṣṭa | devā́n | svàḥ-sātā | vṛṇate | índram | átra ||6.17.8||

6.17.9a ádha dyaúścitte ápa sā́ nú vájrāddvitā́namadbhiyásā svásya manyóḥ |
6.17.9c áhiṁ yádíndro abhyóhasānaṁ ní cidviśvā́yuḥ śayáthe jaghā́na ||

ádha | dyaúḥ | cit | te | ápa | sā́ | nú | vájrāt | dvitā́ | anamat | bhiyásā | svásya | manyóḥ |
áhim | yát | índraḥ | abhí | óhasānam | ní | cit | viśvá-āyuḥ | śayáthe | jaghā́na ||6.17.9||

6.17.10a ádha tváṣṭā te mahá ugra vájraṁ sahásrabhṛṣṭiṁ vavṛtacchatā́śrim |
6.17.10c níkāmamarámaṇasaṁ yéna návantamáhiṁ sáṁ piṇagṛjīṣin ||

ádha | tváṣṭā | te | maháḥ | ugra | vájram | sahásra-bhṛṣṭim | vavṛtat | śatá-aśrim |
ní-kāmam | ará-manasam | yéna | návantam | áhim | sám | piṇak | ṛjīṣin ||6.17.10||

6.17.11a várdhānyáṁ víśve marútaḥ sajóṣāḥ pácacchatáṁ mahiṣā́m̐ indra túbhyam |
6.17.11c pūṣā́ víṣṇustrī́ṇi sárāṁsi dhāvanvṛtraháṇaṁ madirámaṁśúmasmai ||

várdhān | yám | víśve | marútaḥ | sa-jóṣāḥ | pácat | śatám | mahiṣā́n | indra | túbhyam |
pūṣā́ | víṣṇuḥ | trī́ṇi | sárāṁsi | dhāvan | vṛtra-hánam | madirám | aṁśúm | asmai ||6.17.11||

6.17.12a ā́ kṣódo máhi vṛtáṁ nadī́nāṁ páriṣṭhitamasṛja ūrmímapā́m |
6.17.12c tā́sāmánu praváta indra pánthāṁ prā́rdayo nī́cīrapásaḥ samudrám ||

ā́ | kṣódaḥ | máhi | vṛtám | nadī́nām | pári-sthitam | asṛjaḥ | ūrmím | apā́m |
tā́sām | ánu | pra-vátaḥ | indra | pánthām | prá | ārdayaḥ | nī́cīḥ | apásaḥ | samudrám ||6.17.12||

6.17.13a evā́ tā́ víśvā cakṛvā́ṁsamíndraṁ mahā́mugrámajuryáṁ sahodā́m |
6.17.13c suvī́raṁ tvā svāyudháṁ suvájramā́ bráhma návyamávase vavṛtyāt ||

evá | tā́ | víśvā | cakṛ-vā́ṁsam | índram | mahā́m | ugrám | ajuryám | sahaḥ-dā́m |
su-vī́ram | tvā | su-āyudhám | su-vájram | ā́ | bráhma | návyam | ávase | vavṛtyāt ||6.17.13||

6.17.14a sá no vā́jāya śrávasa iṣé ca rāyé dhehi dyumáta indra víprān |
6.17.14c bharádvāje nṛváta indra sūrī́ndiví ca smaidhi pā́rye na indra ||

sáḥ | naḥ | vā́jāya | śrávase | iṣé | ca | rāyé | dhehi | dyu-mátaḥ | indra | víprān |
bharát-vāje | nṛ-vátaḥ | indra | sūrī́n | diví | ca | sma | edhi | pā́rye | naḥ | indra ||6.17.14||

6.17.15a ayā́ vā́jaṁ deváhitaṁ sanema mádema śatáhimāḥ suvī́rāḥ ||

ayā́ | vā́jam | devá-hitam | sanema | mádema | śatá-himāḥ | su-vī́rāḥ ||6.17.15||


6.18.1a támu ṣṭuhi yó abhíbhūtyojā vanvánnávātaḥ puruhūtá índraḥ |
6.18.1c áṣāḻhamugráṁ sáhamānamābhírgīrbhírvardha vṛṣabháṁ carṣaṇīnā́m ||

tám | ūm̐ íti | stuhi | yáḥ | abhíbhūti-ojāḥ | vanván | ávātaḥ | puru-hūtáḥ | índraḥ |
áṣāḻham | ugrám | sáhamānam | ābhíḥ | gīḥ-bhíḥ | vardha | vṛṣabhám | carṣaṇīnā́m ||6.18.1||

6.18.2a sá yudhmáḥ sátvā khajakṛ́tsamádvā tuvimrakṣó nadanumā́m̐ ṛjīṣī́ |
6.18.2c bṛhádreṇuścyávano mā́nuṣīṇāmékaḥ kṛṣṭīnā́mabhavatsahā́vā ||

sáḥ | yudhmáḥ | sátvā | khaja-kṛ́t | samát-vā | tuvi-mrakṣáḥ | nadanu-mā́n | ṛjīṣī́ |
bṛhát-reṇuḥ | cyávanaḥ | mā́nuṣīṇām | ékaḥ | kṛṣṭīnā́m | abhavat | sahá-vā ||6.18.2||

6.18.3a tváṁ ha nú tyádadamāyo dásyūm̐rékaḥ kṛṣṭī́ravanorā́ryāya |
6.18.3c ásti svinnú vīryàṁ tátta indra ná svidasti tádṛtuthā́ ví vocaḥ ||

tvám | ha | nú | tyát | adamayaḥ | dásyūn | ékaḥ | kṛṣṭī́ḥ | avanoḥ | ā́ryāya |
ásti | svit | nú | vīryàm | tát | te | indra | ná | svit | asti | tát | ṛtu-thā́ | ví | vocaḥ ||6.18.3||

6.18.4a sádíddhí te tuvijātásya mánye sáhaḥ sahiṣṭha turatásturásya |
6.18.4c ugrámugrásya tavásastávīyó'radhrasya radhratúro babhūva ||

sát | ít | hí | te | tuvi-jātásya | mánye | sáhaḥ | sahiṣṭha | turatáḥ | turásya |
ugrám | ugrásya | tavásaḥ | távīyaḥ | áradhrasya | radhra-túraḥ | babhūva ||6.18.4||

6.18.5a tánnaḥ pratnáṁ sakhyámastu yuṣmé itthā́ vádadbhirvalámáṅgirobhiḥ |
6.18.5c hánnacyutacyuddasmeṣáyantamṛṇóḥ púro ví dúro asya víśvāḥ ||

tát | naḥ | pratnám | sakhyám | astu | yuṣmé íti | itthā́ | vádat-bhiḥ | valám | áṅgiraḥ-bhiḥ |
hán | acyuta-cyut | dasma | iṣáyantam | ṛṇóḥ | púraḥ | ví | dúraḥ | asya | víśvāḥ ||6.18.5||

6.18.6a sá hí dhībhírhávyo ástyugrá īśānakṛ́nmahatí vṛtratū́rye |
6.18.6c sá tokásātā tánaye sá vajrī́ vitantasā́yyo abhavatsamátsu ||

sáḥ | hí | dhībhíḥ | hávyaḥ | ásti | ugráḥ | īśāna-kṛ́t | mahatí | vṛtra-tū́rye |
sáḥ | toká-sātā | tánaye | sáḥ | vajrī́ | vitantasā́yyaḥ | abhavat | samát-su ||6.18.6||

6.18.7a sá majmánā jánima mā́nuṣāṇāmámartyena nā́mnā́ti prá sarsre |
6.18.7c sá dyumnéna sá śávasotá rāyā́ sá vīryèṇa nṛ́tamaḥ sámokāḥ ||

sáḥ | majmánā | jánima | mā́nuṣāṇām | ámartyena | nā́mnā | áti | prá | sarsre |
sáḥ | dyumnéna | sáḥ | śávasā | utá | rāyā́ | sáḥ | vīryèṇa | nṛ́-tamaḥ | sám-okāḥ ||6.18.7||

6.18.8a sá yó ná muhé ná míthū jáno bhū́tsumántunāmā cúmuriṁ dhúniṁ ca |
6.18.8c vṛṇákpípruṁ śámbaraṁ śúṣṇamíndraḥ purā́ṁ cyautnā́ya śayáthāya nū́ cit ||

sáḥ | yáḥ | ná | muhé | ná | míthu | jánaḥ | bhū́t | sumántu-nāmā | cúmurim | dhúnim | ca |
vṛṇák | píprum | śámbaram | śúṣṇam | índraḥ | purā́m | cyautnā́ya | śayáthāya | nú | cit ||6.18.8||

6.18.9a udā́vatā tvákṣasā pányasā ca vṛtrahátyāya ráthamindra tiṣṭha |
6.18.9c dhiṣvá vájraṁ hásta ā́ dakṣiṇatrā́bhí prá manda purudatra māyā́ḥ ||

ut-ávatā | tvákṣasā | pányasā | ca | vṛtra-hátyāya | rátham | indra | tiṣṭha |
dhiṣvá | vájram | háste | ā́ | dakṣiṇa-trā́ | abhí | prá | manda | puru-datra | māyā́ḥ ||6.18.9||

6.18.10a agnírná śúṣkaṁ vánamindra hetī́ rákṣo ní dhakṣyaśánirná bhīmā́ |
6.18.10c gambhīráya ṛṣváyā yó rurójā́dhvānayadduritā́ dambháyacca ||

agníḥ | ná | śúṣkam | vánam | indra | hetī́ | rákṣaḥ | ní | dhakṣi | aśániḥ | ná | bhīmā́ |
gambhīráyā | ṛṣváyā | yáḥ | rurója | ádhvanayat | duḥ-itā́ | dambháyat | ca ||6.18.10||

6.18.11a ā́ sahásraṁ pathíbhirindra rāyā́ túvidyumna tuvivā́jebhirarvā́k |
6.18.11c yāhí sūno sahaso yásya nū́ cidádeva ī́śe puruhūta yótoḥ ||

ā́ | sahásram | pathí-bhiḥ | indra | rāyā́ | túvi-dyumna | tuvi-vā́jebhiḥ | arvā́k |
yāhí | sūno íti | sahasaḥ | yásya | nú | cit | ádevaḥ | ī́śe | puru-hūta | yótoḥ ||6.18.11||

6.18.12a prá tuvidyumnásya sthávirasya ghṛ́ṣverdivó rarapśe mahimā́ pṛthivyā́ḥ |
6.18.12c nā́sya śátrurná pratimā́namasti ná pratiṣṭhíḥ purumāyásya sáhyoḥ ||

prá | tuvi-dyumnásya | sthávirasya | ghṛ́ṣveḥ | diváḥ | rarapśe | mahimā́ | pṛthivyā́ḥ |
ná | asya | śátruḥ | ná | prati-mā́nam | asti | ná | prati-sthíḥ | puru-māyásya | sáhyoḥ ||6.18.12||

6.18.13a prá tátte adyā́ káraṇaṁ kṛtáṁ bhūtkútsaṁ yádāyúmatithigvámasmai |
6.18.13c purū́ sahásrā ní śiśā abhí kṣā́múttū́rvayāṇaṁ dhṛṣatā́ ninetha ||

prá | tát | te | adyá | káraṇam | kṛtám | bhūt | kútsam | yát | āyúm | atithi-gvám | asmai |
purú | sahásrā | ní | śiśāḥ | abhí | kṣā́m | út | tū́rvayāṇam | dhṛṣatā́ | ninetha ||6.18.13||

6.18.14a ánu tvā́highne ádha deva devā́ mádanvíśve kavítamaṁ kavīnā́m |
6.18.14c káro yátra várivo bādhitā́ya divé jánāya tanvè gṛṇānáḥ ||

ánu | tvā | áhi-ghne | ádha | deva | devā́ḥ | mádan | víśve | kaví-tamam | kavīnā́m |
káraḥ | yátra | várivaḥ | bādhitā́ya | divé | jánāya | tanvè | gṛṇānáḥ ||6.18.14||

6.18.15a ánu dyā́vāpṛthivī́ tátta ójó'martyā jihata indra devā́ḥ |
6.18.15c kṛṣvā́ kṛtno ákṛtaṁ yátte ástyuktháṁ návīyo janayasva yajñaíḥ ||

ánu | dyā́vāpṛthivī́ íti | tát | te | ójaḥ | ámartyāḥ | jihate | indra | devā́ḥ |
kṛṣvá | kṛtno íti | ákṛtam | yát | te | ásti | ukthám | návīyaḥ | janayasva | yajñaíḥ ||6.18.15||


6.19.1a mahā́m̐ índro nṛvádā́ carṣaṇiprā́ utá dvibárhā amináḥ sáhobhiḥ |
6.19.1c asmadryàgvāvṛdhe vīryā̀yorúḥ pṛthúḥ súkṛtaḥ kartṛ́bhirbhūt ||

mahā́n | índraḥ | nṛ-vát | ā́ | carṣaṇi-prā́ḥ | utá | dvi-bárhāḥ | amináḥ | sáhaḥ-bhiḥ |
asmadryàk | vavṛdhe | vīryā̀ya | urúḥ | pṛthúḥ | sú-kṛtaḥ | kartṛ́-bhiḥ | bhūt ||6.19.1||

6.19.2a índramevá dhiṣáṇā sātáye dhādbṛhántamṛṣvámajáraṁ yúvānam |
6.19.2c áṣāḻhena śávasā śūśuvā́ṁsaṁ sadyáścidyó vāvṛdhé ásāmi ||

índram | evá | dhiṣáṇā | sātáye | dhāt | bṛhántam | ṛṣvám | ajáram | yúvānam |
áṣāḻhena | śávasā | śūśu-vā́ṁsam | sadyáḥ | cit | yáḥ | vavṛdhé | ásāmi ||6.19.2||

6.19.3a pṛthū́ karásnā bahulā́ gábhastī asmadryàksáṁ mimīhi śrávāṁsi |
6.19.3c yūthéva paśváḥ paśupā́ dámūnā asmā́m̐ indrābhyā́ vavṛtsvājaú ||

pṛthū́ íti | karásnā | bahulā́ | gábhastī íti | asmadryàk | sám | mimīhi | śrávāṁsi |
yūthā́-iva | paśváḥ | paśu-pā́ḥ | dámūnāḥ | asmā́n | indra | abhí | ā́ | vavṛtsva | ājaú ||6.19.3||

6.19.4a táṁ va índraṁ catínamasya śākaírihá nūnáṁ vājayánto huvema |
6.19.4c yáthā citpū́rve jaritā́ra āsúránedyā anavadyā́ áriṣṭāḥ ||

tám | vaḥ | índram | catínam | asya | śākaíḥ | ihá | nūnám | vāja-yántaḥ | huvema |
yáthā | cit | pū́rve | jaritā́raḥ | āsúḥ | ánedyāḥ | anavadyā́ḥ | áriṣṭāḥ ||6.19.4||

6.19.5a dhṛtávrato dhanadā́ḥ sómavṛddhaḥ sá hí vāmásya vásunaḥ purukṣúḥ |
6.19.5c sáṁ jagmire pathyā̀ rā́yo asmintsamudré ná síndhavo yā́damānāḥ ||

dhṛtá-vrataḥ | dhana-dā́ḥ | sóma-vṛddhaḥ | sáḥ | hí | vāmásya | vásunaḥ | puru-kṣúḥ |
sám | jagmire | pathyā̀ḥ | rā́yaḥ | asmin | samudré | ná | síndhavaḥ | yā́damānāḥ ||6.19.5||

6.19.6a śáviṣṭhaṁ na ā́ bhara śūra śáva ójiṣṭhamójo abhibhūta ugrám |
6.19.6c víśvā dyumnā́ vṛ́ṣṇyā mā́nuṣāṇāmasmábhyaṁ dā harivo mādayádhyai ||

śáviṣṭham | naḥ | ā́ | bhara | śūra | śávaḥ | ójiṣṭham | ójaḥ | abhi-bhūte | ugrám |
víśvā | dyumnā́ | vṛ́ṣṇyā | mā́nuṣāṇām | asmábhyam | dāḥ | hari-vaḥ | mādayádhyai ||6.19.6||

6.19.7a yáste mádaḥ pṛtanāṣā́ḻámṛdhra índra táṁ na ā́ bhara śūśuvā́ṁsam |
6.19.7c yéna tokásya tánayasya sātaú maṁsīmáhi jigīvā́ṁsastvótāḥ ||

yáḥ | te | mádaḥ | pṛtanāṣā́ṭ | ámṛdhraḥ | índra | tám | naḥ | ā́ | bhara | śūśu-vā́ṁsam |
yéna | tokásya | tánayasya | sātaú | maṁsīmáhi | jigīvā́ṁsaḥ | tvā́-ūtāḥ ||6.19.7||

6.19.8a ā́ no bhara vṛ́ṣaṇaṁ śúṣmamindra dhanaspṛ́taṁ śūśuvā́ṁsaṁ sudákṣam |
6.19.8c yéna váṁsāma pṛ́tanāsu śátrūntávotíbhirutá jāmī́m̐rájāmīn ||

ā́ | naḥ | bhara | vṛ́ṣaṇam | śúṣmam | indra | dhana-spṛ́tam | śūśu-vā́ṁsam | su-dákṣam |
yéna | váṁsāma | pṛ́tanāsu | śátrūn | táva | ūtí-bhiḥ | utá | jāmī́n | ájāmīn ||6.19.8||

6.19.9a ā́ te śúṣmo vṛṣabhá etu paścā́dóttarā́dadharā́dā́ purástāt |
6.19.9c ā́ viśváto abhí sámetvarvā́ṅíndra dyumnáṁ svàrvaddhehyasmé ||

ā́ | te | śúṣmaḥ | vṛṣabháḥ | etu | paścā́t | ā́ | uttarā́t | adharā́t | ā́ | purástāt |
ā́ | viśvátaḥ | abhí | sám | etu | arvā́ṅ | índra | dyumnám | svàḥ-vat | dhehi | asmé íti ||6.19.9||

6.19.10a nṛvátta indra nṛ́tamābhirūtī́ vaṁsīmáhi vāmáṁ śrómatebhiḥ |
6.19.10c ī́kṣe hí vásva ubháyasya rājandhā́ rátnaṁ máhi sthūráṁ bṛhántam ||

nṛ-vát | te | indra | nṛ́-tamābhiḥ | ūtī́ | vaṁsīmáhi | vāmám | śrómatebhiḥ |
ī́kṣe | hí | vásvaḥ | ubháyasya | rājan | dhā́ḥ | rátnam | máhi | sthūrám | bṛhántam ||6.19.10||

6.19.11a marútvantaṁ vṛṣabháṁ vāvṛdhānámákavāriṁ divyáṁ śāsámíndram |
6.19.11c viśvāsā́hamávase nū́tanāyográṁ sahodā́mihá táṁ huvema ||

marútvantam | vṛṣabhám | vavṛdhānám | ákava-arim | divyám | śāsám | índram |
viśva-sáham | ávase | nū́tanāya | ugrám | sahaḥ-dā́m | ihá | tám | huvema ||6.19.11||

6.19.12a jánaṁ vajrinmáhi cinmányamānamebhyó nṛ́bhyo randhayā yéṣvásmi |
6.19.12c ádhā hí tvā pṛthivyā́ṁ śū́rasātau hávāmahe tánaye góṣvapsú ||

jánam | vajrin | máhi | cit | mányamānam | ebhyáḥ | nṛ́-bhyaḥ | randhaya | yéṣu | ásmi |
ádha | hí | tvā | pṛthivyā́m | śū́ra-sātau | hávāmahe | tánaye | góṣu | ap-sú ||6.19.12||

6.19.13a vayáṁ ta ebhíḥ puruhūta sakhyaíḥ śátroḥśatrorúttara ítsyāma |
6.19.13c ghnánto vṛtrā́ṇyubháyāni śūra rāyā́ madema bṛhatā́ tvótāḥ ||

vayám | te | ebhíḥ | puru-hūta | sakhyaíḥ | śátroḥ-śatroḥ | út-tare | ít | syāma |
ghnántaḥ | vṛtrā́ṇi | ubháyāni | śūra | rāyā́ | madema | bṛhatā́ | tvā́-ūtāḥ ||6.19.13||


6.20.1a dyaúrná yá indrābhí bhū́māryástasthaú rayíḥ śávasā pṛtsú jánān |
6.20.1c táṁ naḥ sahásrabharamurvarāsā́ṁ daddhí sūno sahaso vṛtratúram ||

dyaúḥ | ná | yáḥ | indra | abhí | bhū́ma | aryáḥ | tasthaú | rayíḥ | śávasā | pṛt-sú | jánān |
tám | naḥ | sahásra-bharam | urvarā-sā́m | daddhí | sūno íti | sahasaḥ | vṛtra-túram ||6.20.1||

6.20.2a divó ná túbhyamánvindra satrā́suryàṁ devébhirdhāyi víśvam |
6.20.2c áhiṁ yádvṛtrámapó vavrivā́ṁsaṁ hánnṛjīṣinvíṣṇunā sacānáḥ ||

diváḥ | ná | túbhyam | ánu | indra | satrā́ | asuryàm | devébhiḥ | dhāyi | víśvam |
áhim | yát | vṛtrám | apáḥ | vavri-vā́ṁsam | hán | ṛjīṣin | víṣṇunā | sacānáḥ ||6.20.2||

6.20.3a tū́rvannójīyāntavásastávīyānkṛtábrahméndro vṛddhámahāḥ |
6.20.3c rā́jābhavanmádhunaḥ somyásya víśvāsāṁ yátpurā́ṁ dartnúmā́vat ||

tū́rvan | ójīyān | tavásaḥ | távīyān | kṛtá-brahmā | índraḥ | vṛddhá-mahāḥ |
rā́jā | abhavat | mádhunaḥ | somyásya | víśvāsām | yát | purā́m | dartnúm | ā́vat ||6.20.3||

6.20.4a śataírapadranpaṇáya indrā́tra dáśoṇaye kaváye'rkásātau |
6.20.4c vadhaíḥ śúṣṇasyāśúṣasya māyā́ḥ pitvó nā́rirecītkíṁ caná prá ||

śataíḥ | apadran | paṇáyaḥ | indra | átra | dáśa-oṇaye | kaváye | arká-sātau |
vadhaíḥ | śúṣṇasya | aśúṣasya | māyā́ḥ | pitváḥ | ná | arirecīt | kím | caná | prá ||6.20.4||

6.20.5a mahó druhó ápa viśvā́yu dhāyi vájrasya yátpátane pā́di śúṣṇaḥ |
6.20.5c urú ṣá saráthaṁ sā́rathaye karíndraḥ kútsāya sū́ryasya sātaú ||

maháḥ | druháḥ | ápa | viśvá-āyu | dhāyi | vájrasya | yát | pátane | pā́di | śúṣṇaḥ |
urú | sáḥ | sa-rátham | sā́rathaye | kaḥ | índraḥ | kútsāya | sū́ryasya | sātaú ||6.20.5||

6.20.6a prá śyenó ná madirámaṁśúmasmai śíro dāsásya námucermathāyán |
6.20.6c prā́vannámīṁ sāpyáṁ sasántaṁ pṛṇágrāyā́ sámiṣā́ sáṁ svastí ||

prá | śyenáḥ | ná | madirám | aṁśúm | asmai | śíraḥ | dāsásya | námuceḥ | mathāyán |
prá | āvat | námīm | sāpyám | sasántam | pṛṇák | rāyā́ | sám | iṣā́ | sám | svastí ||6.20.6||

6.20.7a ví píproráhimāyasya dṛḻhā́ḥ púro vajriñchávasā ná dardaḥ |
6.20.7c súdāmantádrékṇo apramṛṣyámṛjíśvane dātráṁ dāśúṣe dāḥ ||

ví | píproḥ | áhi-māyasya | dṛḻhā́ḥ | púraḥ | vajrin | śávasā | ná | dardaríti dardaḥ |
sú-dāman | tát | rékṇaḥ | apra-mṛṣyám | ṛjíśvane | dātrám | dāśúṣe | dāḥ ||6.20.7||

6.20.8a sá vetasúṁ dáśamāyaṁ dáśoṇiṁ tū́tujimíndraḥ svabhiṣṭísumnaḥ |
6.20.8c ā́ túgraṁ śáśvadíbhaṁ dyótanāya mātúrná sīmúpa sṛjā iyádhyai ||

sáḥ | vetasúm | dáśa-māyam | dáśa-oṇim | tū́tujim | índraḥ | svabhiṣṭí-sumnaḥ |
ā́ | túgram | śáśvat | íbham | dyótanāya | mātúḥ | ná | sīm | úpa | sṛja | iyádhyai ||6.20.8||

6.20.9a sá īṁ spṛ́dho vanate ápratīto bíbhradvájraṁ vṛtraháṇaṁ gábhastau |
6.20.9c tíṣṭhaddhárī ádhyásteva gárte vacoyújā vahata índramṛṣvám ||

sáḥ | īm | spṛ́dhaḥ | vanate | áprati-itaḥ | bíbhrat | vájram | vṛtra-hánam | gábhastau |
tíṣṭhat | hárī íti | ádhi | ástā-iva | gárte | vacaḥ-yújā | vahataḥ | índram | ṛṣvám ||6.20.9||

6.20.10a sanéma té'vasā návya indra prá pūrávaḥ stavanta enā́ yajñaíḥ |
6.20.10c saptá yátpúraḥ śárma śā́radīrdárddhándā́sīḥ purukútsāya śíkṣan ||

sanéma | te | ávasā | návyaḥ | indra | prá | pūrávaḥ | stavante | enā́ | yajñaíḥ |
saptá | yát | púraḥ | śárma | śā́radīḥ | dárt | hán | dā́sīḥ | puru-kútsāya | śíkṣan ||6.20.10||

6.20.11a tváṁ vṛdhá indra pūrvyó bhūrvarivasyánnuśáne kāvyā́ya |
6.20.11c párā návavāstvamanudéyaṁ mahé pitré dadātha sváṁ nápātam ||

tvám | vṛdháḥ | indra | pūrvyáḥ | bhūḥ | varivasyán | uśáne | kāvyā́ya |
párā | náva-vāstvam | anu-déyam | mahé | pitré | dadātha | svám | nápātam ||6.20.11||

6.20.12a tváṁ dhúnirindra dhúnimatīrṛṇórapáḥ sīrā́ ná srávantīḥ |
6.20.12c prá yátsamudrámáti śūra párṣi pāráyā turváśaṁ yáduṁ svastí ||

tvám | dhúniḥ | indra | dhúni-matīḥ | ṛṇóḥ | apáḥ | sīrā́ḥ | ná | srávantīḥ |
prá | yát | samudrám | áti | śūra | párṣi | pāráya | turváśam | yádum | svastí ||6.20.12||

6.20.13a táva ha tyádindra víśvamājaú sastó dhúnīcúmurī yā́ ha síṣvap |
6.20.13c dīdáyadíttúbhyaṁ sómebhiḥ sunvándabhī́tiridhmábhṛtiḥ pakthyàrkaíḥ ||

táva | ha | tyát | indra | víśvam | ājaú | sastáḥ | dhúnīcúmurī íti | yā́ | ha | sísvap |
dīdáyat | ít | túbhyam | sómebhiḥ | sunván | dabhī́tiḥ | idhmá-bhṛtiḥ | pakthī́ | arkaíḥ ||6.20.13||


6.21.1a imā́ u tvā purutámasya kārórhávyaṁ vīra hávyā havante |
6.21.1c dhíyo ratheṣṭhā́majáraṁ návīyo rayírvíbhūtirīyate vacasyā́ ||

imā́ḥ | ūm̐ íti | tvā | puru-támasya | kāróḥ | hávyam | vīra | hávyāḥ | havante |
dhíyaḥ | rathe-sthā́m | ajáram | návīyaḥ | rayíḥ | ví-bhūtiḥ | īyate | vacasyā́ ||6.21.1||

6.21.2a támu stuṣa índraṁ yó vídāno gírvāhasaṁ gīrbhíryajñávṛddham |
6.21.2c yásya dívamáti mahnā́ pṛthivyā́ḥ purumāyásya riricé mahitvám ||

tám | ūm̐ íti | stuṣe | índram | yáḥ | vídānaḥ | gírvāhasam | gīḥ-bhíḥ | yajñá-vṛddham |
yásya | dívam | áti | mahnā́ | pṛthivyā́ḥ | puru-māyásya | riricé | mahi-tvám ||6.21.2||

6.21.3a sá íttámo'vayunáṁ tatanvátsū́ryeṇa vayúnavaccakāra |
6.21.3c kadā́ te mártā amṛ́tasya dhā́méyakṣanto ná minanti svadhāvaḥ ||

sáḥ | ít | támaḥ | avayunám | tatanvát | sū́ryeṇa | vayúna-vat | cakāra |
kadā́ | te | mártāḥ | amṛ́tasya | dhā́ma | íyakṣantaḥ | ná | minanti | svadhā-vaḥ ||6.21.3||

6.21.4a yástā́ cakā́ra sá kúha svidíndraḥ kámā́ jánaṁ carati kā́su vikṣú |
6.21.4c káste yajñó mánase śáṁ várāya kó arká indra katamáḥ sá hótā ||

yáḥ | tā́ | cakā́ra | sáḥ | kúha | svit | índraḥ | kám | ā́ | jánam | carati | kā́su | vikṣú |
káḥ | te | yajñáḥ | mánase | śám | várāya | káḥ | arkáḥ | indra | katamáḥ | sáḥ | hótā ||6.21.4||

6.21.5a idā́ hí te véviṣataḥ purājā́ḥ pratnā́sa āsúḥ purukṛtsákhāyaḥ |
6.21.5c yé madhyamā́sa utá nū́tanāsa utā́vamásya puruhūta bodhi ||

idā́ | hí | te | véviṣataḥ | purā-jā́ḥ | pratnā́saḥ | āsúḥ | puru-kṛt | sákhāyaḥ |
yé | madyamā́saḥ | utá | nū́tanāsaḥ | utá | avamásya | puru-hūta | bodhi ||6.21.5||

6.21.6a táṁ pṛcchántó'varāsaḥ párāṇi pratnā́ ta indra śrútyā́nu yemuḥ |
6.21.6c árcāmasi vīra brahmavāho yā́devá vidmá tā́ttvā mahā́ntam ||

tám | pṛcchántaḥ | ávarāsaḥ | párāṇi | pratnā́ | te | indra | śrútyā | ánu | yemuḥ |
árcāmasi | vīra | brahma-vā́haḥ | yā́t | evá | vidmá | tā́t | tvā | mahā́ntam ||6.21.6||

6.21.7a abhí tvā pā́jo rakṣáso ví tasthe máhi jajñānámabhí tátsú tiṣṭha |
6.21.7c táva pratnéna yújyena sákhyā vájreṇa dhṛṣṇo ápa tā́ nudasva ||

abhí | tvā | pā́jaḥ | rakṣásaḥ | ví | tasthe | máhi | jajñānám | abhí | tát | sú | tiṣṭha |
táva | pratnéna | yújyena | sákhyā | vájreṇa | dhṛṣṇo íti | ápa | tā́ | nudasva ||6.21.7||

6.21.8a sá tú śrudhīndra nū́tanasya brahmaṇyató vīra kārudhāyaḥ |
6.21.8c tváṁ hyā̀píḥ pradívi pitṝṇā́ṁ śáśvadbabhū́tha suháva éṣṭau ||

sáḥ | tú | śrudhi | indra | nū́tanasya | brahmaṇyatáḥ | vīra | kāru-dhāyaḥ |
tvám | hí | āpíḥ | pra-dívi | pitṝṇā́m | śáśvat | babhū́tha | su-hávaḥ | ā́-iṣṭau ||6.21.8||

6.21.9a prótáye váruṇaṁ mitrámíndraṁ marútaḥ kṛṣvā́vase no adyá |
6.21.9c prá pūṣáṇaṁ víṣṇumagníṁ púraṁdhiṁ savitā́ramóṣadhīḥ párvatām̐śca ||

prá | ūtáye | váruṇam | mitrám | índram | marútaḥ | kṛṣva | ávase | naḥ | adyá |
prá | pūṣáṇam | víṣṇum | agním | púram-dhìm | savitā́ram | óṣadhīḥ | párvatān | ca ||6.21.9||

6.21.10a imá u tvā puruśāka prayajyo jaritā́ro abhyàrcantyarkaíḥ |
6.21.10c śrudhī́ hávamā́ huvató huvānó ná tvā́vām̐ anyó amṛta tvádasti ||

imé | ūm̐ íti | tvā | puru-śāka | prayajyo íti pra-yajyo | jaritā́raḥ | abhí | arcanti | arkaíḥ |
śrudhí | hávam | ā́ | huvatáḥ | huvānáḥ | ná | tvā́-vān | anyáḥ | amṛta | tvát | asti ||6.21.10||

6.21.11a nū́ ma ā́ vā́camúpa yāhi vidvā́nvíśvebhiḥ sūno sahaso yájatraiḥ |
6.21.11c yé agnijihvā́ ṛtasā́pa āsúryé mánuṁ cakrúrúparaṁ dásāya ||

nú | me | ā́ | vā́cam | úpa | yāhi | vidvā́n | víśvebhiḥ | sūno íti | sahasaḥ | yájatraiḥ |
yé | agni-jihvā́ḥ | ṛta-sā́paḥ | āsúḥ | yé | mánum | cakrúḥ | úparam | dásāya ||6.21.11||

6.21.12a sá no bodhi puraetā́ sugéṣūtá durgéṣu pathikṛ́dvídānaḥ |
6.21.12c yé áśramāsa urávo váhiṣṭhāstébhirna indrābhí vakṣi vā́jam ||

sáḥ | naḥ | bodhi | puraḥ-etā́ | su-géṣu | utá | duḥ-géṣu | pathi-kṛ́t | vídānaḥ |
yé | áśramāsaḥ | urávaḥ | váhiṣṭhāḥ | tébhiḥ | naḥ | indra | abhí | vakṣi | vā́jam ||6.21.12||


6.22.1a yá éka íddhávyaścarṣaṇīnā́míndraṁ táṁ gīrbhírabhyàrca ābhíḥ |
6.22.1c yáḥ pátyate vṛṣabhó vṛ́ṣṇyāvāntsatyáḥ sátvā purumāyáḥ sáhasvān ||

yáḥ | ékaḥ | ít | hávyaḥ | carṣaṇīnā́m | índram | tám | gīḥ-bhíḥ | abhí | arce | ābhíḥ |
yáḥ | pátyate | vṛṣabháḥ | vṛ́ṣṇya-vān | satyáḥ | sátvā | puru-māyáḥ | sáhasvān ||6.22.1||

6.22.2a támu naḥ pū́rve pitáro návagvāḥ saptá víprāso abhí vājáyantaḥ |
6.22.2c nakṣaddābháṁ táturiṁ parvateṣṭhā́mádroghavācaṁ matíbhiḥ śáviṣṭham ||

tám | ūm̐ íti | naḥ | pū́rve | pitáraḥ | náva-gvāḥ | saptá | víprāsaḥ | abhí | vājáyantaḥ |
nakṣat-dābhám | táturim | parvate-sthā́m | ádrogha-vācam | matí-bhiḥ | śáviṣṭham ||6.22.2||

6.22.3a támīmaha índramasya rāyáḥ puruvī́rasya nṛvátaḥ purukṣóḥ |
6.22.3c yó áskṛdhoyurajáraḥ svàrvāntámā́ bhara harivo mādayádhyai ||

tám | īmahe | índram | asya | rāyáḥ | puru-vī́rasya | nṛ-vátaḥ | puru-kṣóḥ |
yáḥ | áskṛdhoyuḥ | ajáraḥ | svàḥ-vān | tám | ā́ | bhara | hari-vaḥ | mādayádhyai ||6.22.3||

6.22.4a tánno ví voco yádi te purā́ cijjaritā́ra ānaśúḥ sumnámindra |
6.22.4c káste bhāgáḥ kíṁ váyo dudhra khidvaḥ púruhūta purūvaso'suraghnáḥ ||

tát | naḥ | ví | vocaḥ | yádi | te | purā́ | cit | jaritā́raḥ | ānaśúḥ | sumnám | indra |
káḥ | te | bhāgáḥ | kím | váyaḥ | dudhra | khidvaḥ | púru-hūta | puruvaso íti puru-vaso | asura-ghnáḥ ||6.22.4||

6.22.5a táṁ pṛcchántī vájrahastaṁ ratheṣṭhā́míndraṁ vépī vákvarī yásya nū́ gī́ḥ |
6.22.5c tuvigrābháṁ tuvikūrmíṁ rabhodā́ṁ gātúmiṣe nákṣate túmramáccha ||

tám | pṛcchántī | vájra-hastam | rathe-sthā́m | índram | vépī | vákvarī | yásya | nú | gī́ḥ |
tuvi-grābhám | tuvi-kūrmím | rabhaḥ-dā́m | gātúm | iṣe | nákṣate | túmram | áccha ||6.22.5||

6.22.6a ayā́ ha tyáṁ māyáyā vāvṛdhānáṁ manojúvā svatavaḥ párvatena |
6.22.6c ácyutā cidvīḻitā́ svojo rujó ví dṛḻhā́ dhṛṣatā́ virapśin ||

ayā́ | ha | tyám | māyáyā | vavṛdhānám | manaḥ-júvā | sva-tavaḥ | párvatena |
ácyutā | cit | vīḻitā́ | su-ojaḥ | rujáḥ | ví | dṛḻhā́ | dhṛṣatā́ | vi-rapśin ||6.22.6||

6.22.7a táṁ vo dhiyā́ návyasyā śáviṣṭhaṁ pratnáṁ pratnavátparitaṁsayádhyai |
6.22.7c sá no vakṣadanimānáḥ suváhméndro víśvānyáti durgáhāṇi ||

tám | vaḥ | dhiyā́ | návyasyā | śáviṣṭham | pratnám | pratna-vát | pari-taṁsayádhyai |
sáḥ | naḥ | vakṣat | ani-mānáḥ | su-váhmā | índraḥ | víśvāni | áti | duḥ-gáhāni ||6.22.7||

6.22.8a ā́ jánāya drúhvaṇe pā́rthivāni divyā́ni dīpayo'ntárikṣā |
6.22.8c tápā vṛṣanviśvátaḥ śocíṣā tā́nbrahmadvíṣe śocaya kṣā́mapáśca ||

ā́ | jánāya | drúhvaṇe | pā́rthivāni | divyā́ni | dīpayaḥ | antárikṣā |
tápa | vṛṣan | viśvátaḥ | śocíṣā | tā́n | brahma-dvíṣe | śocaya | kṣā́m | apáḥ | ca ||6.22.8||

6.22.9a bhúvo jánasya divyásya rā́jā pā́rthivasya jágatastveṣasaṁdṛk |
6.22.9c dhiṣvá vájraṁ dákṣiṇa indra háste víśvā ajurya dayase ví māyā́ḥ ||

bhúvaḥ | jánasya | divyásya | rā́jā | pā́rthivasya | jágataḥ | tveṣa-saṁdṛk |
dhiṣvá | vájram | dákṣiṇe | indra | háste | víśvāḥ | ajurya | dayase | ví | māyā́ḥ ||6.22.9||

6.22.10a ā́ saṁyátamindra ṇaḥ svastíṁ śatrutū́ryāya bṛhatī́mámṛdhrām |
6.22.10c yáyā dā́sānyā́ryāṇi vṛtrā́ káro vajrintsutúkā nā́huṣāṇi ||

ā́ | sam-yátam | indra | naḥ | svastím | śatru-tū́ryāya | bṛhatī́m | ámṛdhrām |
yáyā | dā́sāni | ā́ryāṇi | vṛtrā́ | káraḥ | vajrin | su-túkā | nā́huṣāṇi ||6.22.10||

6.22.11a sá no niyúdbhiḥ puruhūta vedho viśvávārābhirā́ gahi prayajyo |
6.22.11c ná yā́ ádevo várate ná devá ā́bhiryāhi tū́yamā́ madryadrík ||

sáḥ | naḥ | niyút-bhiḥ | puru-hūta | vedhaḥ | viśvá-vārābhiḥ | ā́ | gahi | prayajyo íti pra-yajyo |
ná | yā́ḥ | ádevaḥ | várate | ná | deváḥ | ā́ | ābhiḥ | yāhi | tū́yam | ā́ | madryadrík ||6.22.11||


6.23.1a sutá íttváṁ nímiśla indra sóme stóme bráhmaṇi śasyámāna ukthé |
6.23.1c yádvā yuktā́bhyāṁ maghavanháribhyāṁ bíbhradvájraṁ bāhvórindra yā́si ||

suté | ít | tvám | ní-miślaḥ | indra | sóme | stóme | bráhmaṇi | śasyámāne | ukthé |
yát | vā | yuktā́bhyām | magha-van | hári-bhyām | bíbhrat | vájram | bāhvóḥ | indra | yā́si ||6.23.1||

6.23.2a yádvā diví pā́rye súṣvimindra vṛtrahátyé'vasi śū́rasātau |
6.23.2c yádvā dákṣasya bibhyúṣo ábibhyadárandhayaḥ śárdhata indra dásyūn ||

yát | vā | diví | pā́rye | súsvim | indra | vṛtra-hátye | ávasi | śū́ra-sātau |
yát | vā | dákṣasya | bibhyúṣaḥ | ábibhyat | árandhayaḥ | śárdhataḥ | indra | dásyūn ||6.23.2||

6.23.3a pā́tā sutámíndro astu sómaṁ praṇenī́rugró jaritā́ramūtī́ |
6.23.3c kártā vīrā́ya súṣvaya u lokáṁ dā́tā vásu stuvaté kīráye cit ||

pā́tā | sutám | índraḥ | astu | sómam | pra-nenī́ḥ | ugráḥ | jaritā́ram | ūtī́ |
kártā | vīrā́ya | súsvaye | ūm̐ íti | lokám | dā́tā | vásu | stuvaté | kīráye | cit ||6.23.3||

6.23.4a gántéyānti sávanā háribhyāṁ babhrírvájraṁ papíḥ sómaṁ dadírgā́ḥ |
6.23.4c kártā vīráṁ náryaṁ sárvavīraṁ śrótā hávaṁ gṛṇatáḥ stómavāhāḥ ||

gántā | íyanti | sávanā | hári-bhyām | babhríḥ | vájram | papíḥ | sómam | dadíḥ | gā́ḥ |
kártā | vīrám | náryam | sárva-vīram | śrótā | hávam | gṛṇatáḥ | stóma-vāhāḥ ||6.23.4||

6.23.5a ásmai vayáṁ yádvāvā́na tádviviṣma índrāya yó naḥ pradívo ápaskáḥ |
6.23.5c suté sóme stumási śáṁsadukthéndrāya bráhma várdhanaṁ yáthā́sat ||

ásmai | vayám | yát | vavā́na | tát | viviṣmaḥ | índrāya | yáḥ | naḥ | pra-dívaḥ | ápaḥ | káríti kaḥ |
suté | sóme | stumási | śáṁsat | ukthā́ | índrāya | bráhma | várdhanam | yáthā | ásat ||6.23.5||

6.23.6a bráhmāṇi hí cakṛṣé várdhanāni tā́vatta indra matíbhirviviṣmaḥ |
6.23.6c suté sóme sutapāḥ śáṁtamāni rā́ṇḍyā kriyāsma vákṣaṇāni yajñaíḥ ||

bráhmāṇi | hí | cakṛṣé | várdhanāni | tā́vat | te | indra | matí-bhiḥ | viviṣmaḥ |
suté | sóme | suta-pāḥ | śám-tamāni | rā́ndryā | kriyāsma | vákṣaṇāni | yajñaíḥ ||6.23.6||

6.23.7a sá no bodhi puroḻā́śaṁ rárāṇaḥ píbā tú sómaṁ góṛjīkamindra |
6.23.7c édáṁ barhíryájamānasya sīdorúṁ kṛdhi tvāyatá u lokám ||

sáḥ | naḥ | bodhi | puroḻā́śam | rárāṇaḥ | píba | tú | sómam | gó-ṛjīkam | indra |
ā́ | idám | barhíḥ | yájamānasya | sīda | urúm | kṛdhi | tvā-yatáḥ | ūm̐ íti | lokám ||6.23.7||

6.23.8a sá mandasvā hyánu jóṣamugra prá tvā yajñā́sa imé aśnuvantu |
6.23.8c prémé hávāsaḥ puruhūtámasmé ā́ tveyáṁ dhī́rávasa indra yamyāḥ ||

sáḥ | mandasva | hí | ánu | jóṣam | ugra | prá | tvā | yajñā́saḥ | imé | aśnuvantu |
prá | imé | hávāsaḥ | puru-hūtám | asmé íti | ā́ | tvā | iyám | dhī́ḥ | ávase | indra | yamyāḥ ||6.23.8||

6.23.9a táṁ vaḥ sakhāyaḥ sáṁ yáthā sutéṣu sómebhirīṁ pṛṇatā bhojámíndram |
6.23.9c kuvíttásmā ásati no bhárāya ná súṣvimíndró'vase mṛdhāti ||

tám | vaḥ | sakhāyaḥ | sám | yáthā | sutéṣu | sómebhiḥ | īm | pṛṇata | bhojám | índram |
kuvít | tásmai | ásati | naḥ | bhárāya | ná | súsvim | índraḥ | ávase | mṛdhāti ||6.23.9||

6.23.10a evédíndraḥ suté astāvi sóme bharádvājeṣu kṣáyadínmaghónaḥ |
6.23.10c ásadyáthā jaritrá utá sūríríndro rāyó viśvávārasya dātā́ ||

evá | ít | índraḥ | suté | astāvi | sóme | bharát-vājeṣu | kṣáyat | ít | maghónaḥ |
ásat | yáthā | jaritré | utá | sūríḥ | índraḥ | rāyáḥ | viśvá-vārasya | dātā́ ||6.23.10||


6.24.1a vṛ́ṣā máda índre ślóka ukthā́ sácā sómeṣu sutapā́ ṛjīṣī́ |
6.24.1c arcatryò maghávā nṛ́bhya ukthaírdyukṣó rā́jā girā́mákṣitotiḥ ||

vṛ́ṣā | mádaḥ | índre | ślókaḥ | ukthā́ | sácā | sómeṣu | suta-pā́ḥ | ṛjīṣī́ |
arcatryàḥ | maghá-vā | nṛ́-bhyaḥ | ukthaíḥ | dyukṣáḥ | rā́jā | girā́m | ákṣita-ūtiḥ ||6.24.1||

6.24.2a táturirvīró náryo vícetāḥ śrótā hávaṁ gṛṇatá urvyū̀tiḥ |
6.24.2c vásuḥ śáṁso narā́ṁ kārúdhāyā vājī́ stutó vidáthe dāti vā́jam ||

táturiḥ | vīráḥ | náryaḥ | ví-cetāḥ | śrótā | hávam | gṛṇatáḥ | urví-ūtiḥ |
vásuḥ | śáṁsaḥ | narā́m | kārú-dhāyāḥ | vājī́ | stutáḥ | vidáthe | dāti | vā́jam ||6.24.2||

6.24.3a ákṣo ná cakryòḥ śūra bṛhánprá te mahnā́ ririce ródasyoḥ |
6.24.3c vṛkṣásya nú te puruhūta vayā́ vyū̀táyo ruruhurindra pūrvī́ḥ ||

ákṣaḥ | ná | cakryòḥ | śūra | bṛhán | prá | te | mahnā́ | ririce | ródasyoḥ |
vṛkṣásya | nú | te | puru-hūta | vayā́ḥ | ví | ūtáyaḥ | ruruhuḥ | indra | pūrvī́ḥ ||6.24.3||

6.24.4a śácīvataste puruśāka śā́kā gávāmiva srutáyaḥ saṁcáraṇīḥ |
6.24.4c vatsā́nāṁ ná tantáyasta indra dā́manvanto adāmā́naḥ sudāman ||

śácī-vataḥ | te | puru-śāka | śā́kāḥ | gávām-iva | srutáyaḥ | sam-cáraṇīḥ |
vatsā́nām | ná | tantáyaḥ | te | indra | dā́man-vantaḥ | adāmā́naḥ | su-dāman ||6.24.4||

6.24.5a anyádadyá kárvaramanyádu śvó'sacca sánmúhurācakríríndraḥ |
6.24.5c mitró no átra váruṇaśca pūṣā́ryó váśasya paryetā́sti ||

anyát | adyá | kárvaram | anyát | ūm̐ íti | śváḥ | ásat | ca | sát | múhuḥ | ā-cakríḥ | índraḥ |
mitráḥ | naḥ | átra | váruṇaḥ | ca | pūṣā́ | aryáḥ | váśasya | pari-etā́ | asti ||6.24.5||

6.24.6a ví tvádā́po ná párvatasya pṛṣṭhā́dukthébhirindrānayanta yajñaíḥ |
6.24.6c táṁ tvābhíḥ suṣṭutíbhirvājáyanta ājíṁ ná jagmurgirvāho áśvāḥ ||

ví | tvát | ā́paḥ | ná | párvatasya | pṛṣṭhā́t | ukthébhiḥ | indra | anayanta | yajñaíḥ |
tám | tvā | ābhíḥ | sustutí-bhiḥ | vājáyantaḥ | ājím | ná | jagmuḥ | girvāhaḥ | áśvāḥ ||6.24.6||

6.24.7a ná yáṁ járanti śarádo ná mā́sā ná dyā́va índramavakarśáyanti |
6.24.7c vṛddhásya cidvardhatāmasya tanū́ḥ stómebhirukthaíśca śasyámānā ||

ná | yám | járanti | śarádaḥ | ná | mā́sāḥ | ná | dyā́vaḥ | índram | ava-karśáyanti |
vṛddhásya | cit | vardhatām | asya | tanū́ḥ | stómebhiḥ | ukthaíḥ | ca | śasyámānā ||6.24.7||

6.24.8a ná vīḻáve námate ná sthirā́ya ná śárdhate dásyujūtāya stavā́n |
6.24.8c ájrā índrasya giráyaścidṛṣvā́ gambhīré cidbhavati gādhámasmai ||

ná | vīḻáve | námate | ná | sthirā́ya | ná | śárdhate | dásyu-jūtāya | stavā́n |
ájrāḥ | índrasya | giráyaḥ | cit | ṛṣvā́ḥ | gambhīré | cit | bhavati | gādhám | asmai ||6.24.8||

6.24.9a gambhīréṇa na urúṇāmatrinpréṣó yandhi sutapāvanvā́jān |
6.24.9c sthā́ ū ṣú ūrdhvá ūtī́ áriṣaṇyannaktórvyùṣṭau páritakmyāyām ||

gambhīréṇa | naḥ | urúṇā | amatrin | prá | iṣáḥ | yandhi | suta-pāvan | vā́jān |
sthā́ḥ | ūm̐ íti | sú | ūrdhváḥ | ūtī́ | áriṣaṇyan | aktóḥ | ví-uṣṭau | pári-takmyāyām ||6.24.9||

6.24.10a sácasva nāyámávase abhī́ka itó vā támindra pāhi riṣáḥ |
6.24.10c amā́ cainamáraṇye pāhi riṣó mádema śatáhimāḥ suvī́rāḥ ||

sácasva | nāyám | ávase | abhī́ke | itáḥ | vā | tám | indra | pāhi | riṣáḥ |
amā́ | ca | enam | áraṇye | pāhi | riṣáḥ | mádema | śatá-himāḥ | su-vī́rāḥ ||6.24.10||


6.25.1a yā́ ta ūtíravamā́ yā́ paramā́ yā́ madhyaméndra śuṣminnásti |
6.25.1c tā́bhirū ṣú vṛtrahátye'vīrna ebhíśca vā́jairmahā́nna ugra ||

yā́ | te | ūtíḥ | avamā́ | yā́ | paramā́ | yā́ | madhyamā́ | indra | śuṣmin | ásti |
tā́bhiḥ | ūm̐ íti | sú | vṛtra-hátye | avīḥ | naḥ | ebhíḥ | ca | vā́jaiḥ | mahā́n | naḥ | ugra ||6.25.1||

6.25.2a ā́bhiḥ spṛ́dho mithatī́ráriṣaṇyannamítrasya vyathayā manyúmindra |
6.25.2c ā́bhirvíśvā abhiyújo víṣūcīrā́ryāya víśó'va tārīrdā́sīḥ ||

ā́bhiḥ | spṛ́dhaḥ | mithatī́ḥ | áriṣaṇyan | amítrasya | vyathaya | manyúm | indra |
ā́bhiḥ | víśvāḥ | abhi-yújaḥ | víṣūcīḥ | ā́ryāya | víśaḥ | áva | tārīḥ | dā́sīḥ ||6.25.2||

6.25.3a índra jāmáya utá yé'jāmayo'rvācīnā́so vanúṣo yuyujré |
6.25.3c tvámeṣāṁ vithurā́ śávāṁsi jahí vṛ́ṣṇyāni kṛṇuhī́ párācaḥ ||

índra | jāmáyaḥ | utá | yé | ájāmayaḥ | arvācīnā́saḥ | vanúṣaḥ | yuyujré |
tvám | eṣām | vithurā́ | śávāṁsi | jahí | vṛ́ṣṇyāni | kṛṇuhí | párācaḥ ||6.25.3||

6.25.4a śū́ro vā śū́raṁ vanate śárīraistanūrúcā táruṣi yátkṛṇvaíte |
6.25.4c toké vā góṣu tánaye yádapsú ví krándasī urvárāsu brávaite ||

śū́raḥ | vā | śū́ram | vanate | śárīraiḥ | tanū-rúcā | táruṣi | yát | kṛṇvaíte íti |
toké | vā | góṣu | tánaye | yát | ap-sú | ví | krándasī íti | urvárāsu | brávaite íti ||6.25.4||

6.25.5a nahí tvā śū́ro ná turó ná dhṛṣṇúrná tvā yodhó mányamāno yuyódha |
6.25.5c índra nákiṣṭvā prátyastyeṣāṁ víśvā jātā́nyabhyàsi tā́ni ||

nahí | tvā | śū́raḥ | ná | turáḥ | ná | dhṛṣṇúḥ | ná | tvā | yodháḥ | mányamānaḥ | yuyódha |
índra | nákiḥ | tvā | práti | asti | eṣām | víśvā | jātā́ni | abhí | asi | tā́ni ||6.25.5||

6.25.6a sá patyata ubháyornṛmṇámayóryádī vedhásaḥ samithé hávante |
6.25.6c vṛtré vā mahó nṛváti kṣáye vā vyácasvantā yádi vitantasaíte ||

sáḥ | patyate | ubháyoḥ | nṛmṇám | ayóḥ | yádi | vedhásaḥ | sam-ithé | hávante |
vṛtré | vā | maháḥ | nṛ-váti | kṣáye | vā | vyácasvantā | yádi | vitantasaíte íti ||6.25.6||

6.25.7a ádha smā te carṣaṇáyo yádéjāníndra trātótá bhavā varūtā́ |
6.25.7c asmā́kāso yé nṛ́tamāso aryá índra sūráyo dadhiré puró naḥ ||

ádha | sma | te | carṣaṇáyaḥ | yát | éjān | índra | trātā́ | utá | bhava | varūtā́ |
asmā́kāsaḥ | yé | nṛ́-tamāsaḥ | aryáḥ | índra | sūráyaḥ | dadhiré | puráḥ | naḥ ||6.25.7||

6.25.8a ánu te dāyi mahá indriyā́ya satrā́ te víśvamánu vṛtrahátye |
6.25.8c ánu kṣatrámánu sáho yajatréndra devébhiránu te nṛṣáhye ||

ánu | te | dāyi | mahé | indriyā́ya | satrā́ | te | víśvam | ánu | vṛtra-hátye |
ánu | kṣatrám | ánu | sáhaḥ | yajatra | índra | devébhiḥ | ánu | te | nṛ-sáhye ||6.25.8||

6.25.9a evā́ naḥ spṛ́dhaḥ sámajā samátsvíndra rārandhí mithatī́rádevīḥ |
6.25.9c vidyā́ma vástorávasā gṛṇánto bharádvājā utá ta indra nūnám ||

evá | naḥ | spṛ́dhaḥ | sám | aja | samát-su | índra | rarandhí | mithatī́ḥ | ádevīḥ |
vidyā́ma | vástoḥ | ávasā | gṛṇántaḥ | bharát-vājāḥ | utá | te | indra | nūnám ||6.25.9||


6.26.1a śrudhī́ na indra hváyāmasi tvā mahó vā́jasya sātaú vāvṛṣāṇā́ḥ |
6.26.1c sáṁ yádvíśó'yanta śū́rasātā ugráṁ nó'vaḥ pā́rye áhandāḥ ||

śrudhí | naḥ | indra | hváyāmasi | tvā | maháḥ | vā́jasya | sātaú | vavṛṣāṇā́ḥ |
sám | yát | víśaḥ | áyanta | śū́ra-sātau | ugrám | naḥ | ávaḥ | pā́rye | áhan | dāḥ ||6.26.1||

6.26.2a tvā́ṁ vājī́ havate vājineyó mahó vā́jasya gádhyasya sātaú |
6.26.2c tvā́ṁ vṛtréṣvindra sátpatiṁ tárutraṁ tvā́ṁ caṣṭe muṣṭihā́ góṣu yúdhyan ||

tvā́m | vājī́ | havate | vājineyáḥ | maháḥ | vā́jasya | gádhyasya | sātaú |
tvā́m | vṛtréṣu | indra | sát-patim | tárutram | tvā́m | caṣṭe | muṣṭi-hā́ | góṣu | yúdhyan ||6.26.2||

6.26.3a tváṁ kavíṁ codayo'rkásātau tváṁ kútsāya śúṣṇaṁ dāśúṣe vark |
6.26.3c tváṁ śíro amarmáṇaḥ párāhannatithigvā́ya śáṁsyaṁ kariṣyán ||

tvám | kavím | codayaḥ | arká-sātau | tvám | kútsāya | śúṣṇam | dāśúṣe | vark |
tvám | śíraḥ | amarmáṇaḥ | párā | ahan | atithi-gvā́ya | śáṁsyam | kariṣyán ||6.26.3||

6.26.4a tváṁ ráthaṁ prá bharo yodhámṛṣvámā́vo yúdhyantaṁ vṛṣabháṁ dáśadyum |
6.26.4c tváṁ túgraṁ vetasáve sácāhantváṁ tújiṁ gṛṇántamindra tūtoḥ ||

tvám | rátham | prá | bharaḥ | yodhám | ṛṣvám | ā́vaḥ | yúdhyantam | vṛṣabhám | dáśa-dyum |
tvám | túgram | vetasáve | sácā | ahan | tvám | tújim | gṛṇántam | indra | tūtoríti tūtoḥ ||6.26.4||

6.26.5a tváṁ tádukthámindra barháṇā kaḥ prá yácchatā́ sahásrā śūra dárṣi |
6.26.5c áva girérdā́saṁ śámbaraṁ hanprā́vo dívodāsaṁ citrā́bhirūtī́ ||

tvám | tát | ukthám | indra | barháṇā | karíti kaḥ | prá | yat | śatā́ | sahásrā | śūra | dárṣi |
áva | giréḥ | dā́sam | śámbaram | han | prá | āvaḥ | dívaḥ-dāsam | citrā́bhiḥ | ūtī́ ||6.26.5||

6.26.6a tváṁ śraddhā́bhirmandasānáḥ sómairdabhī́taye cúmurimindra siṣvap |
6.26.6c tváṁ rajíṁ píṭhīnase daśasyánṣaṣṭíṁ sahásrā śácyā sácāhan ||

tvám | śraddhā́bhiḥ | mandasānáḥ | sómaiḥ | dabhī́taye | cúmurim | indra | sisvap |
tvám | rajím | píṭhīnase | daśasyán | ṣaṣṭím | sahásrā | śácyā | sácā | ahan ||6.26.6||

6.26.7a aháṁ caná tátsūríbhirānaśyāṁ táva jyā́ya indra sumnámójaḥ |
6.26.7c tváyā yátstávante sadhavīra vīrā́strivárūthena náhuṣā śaviṣṭha ||

ahám | caná | tát | sūrí-bhiḥ | ānaśyām | táva | jyā́yaḥ | indra | sumnám | ójaḥ |
tváyā | yát | stávante | sadha-vīra | vīrā́ḥ | tri-várūthena | náhuṣā | śaviṣṭha ||6.26.7||

6.26.8a vayáṁ te asyā́mindra dyumnáhūtau sákhāyaḥ syāma mahina préṣṭhāḥ |
6.26.8c prā́tardaniḥ kṣatraśrī́rastu śréṣṭho ghané vṛtrā́ṇāṁ sanáye dhánānām ||

vayám | te | asyā́m | indra | dyumná-hūtau | sákhāyaḥ | syāma | mahina | préṣṭhāḥ |
prā́tardaniḥ | kṣatra-śrī́ḥ | astu | śréṣṭhaḥ | ghané | vṛtrā́ṇām | sanáye | dhánānām ||6.26.8||


6.27.1a kímasya máde kímvasya pītā́víndraḥ kímasya sakhyé cakāra |
6.27.1c ráṇā vā yé niṣádi kíṁ té asya purā́ vividre kímu nū́tanāsaḥ ||

kím | asya | máde | kím | ūm̐ íti | asya | pītaú | índraḥ | kím | asya | sakhyé | cakāra |
ráṇāḥ | vā | yé | ni-sádi | kím | té | asya | purā́ | vividre | kím | ūm̐ íti | nū́tanāsaḥ ||6.27.1||

6.27.2a sádasya máde sádvasya pītā́víndraḥ sádasya sakhyé cakāra |
6.27.2c ráṇā vā yé niṣádi sátté asya purā́ vividre sádu nū́tanāsaḥ ||

sát | asya | máde | sát | ūm̐ íti | asya | pītaú | índraḥ | sát | asya | sakhyé | cakāra |
ráṇāḥ | vā | yé | ni-sádi | sát | té | asya | purā́ | vividre | sát | ūm̐ íti | nū́tanāsaḥ ||6.27.2||

6.27.3a nahí nú te mahimánaḥ samasya ná maghavanmaghavattvásya vidmá |
6.27.3c ná rā́dhasorādhaso nū́tanasyéndra nákirdadṛśa indriyáṁ te ||

nahí | nú | te | mahimánaḥ | samasya | ná | magha-van | maghavat-tvásya | vidmá |
ná | rā́dhasaḥ-rādhasaḥ | nū́tanasya | índra | nákiḥ | dadṛśe | indriyám | te ||6.27.3||

6.27.4a etáttyátta indriyámaceti yénā́vadhīrvaráśikhasya śéṣaḥ |
6.27.4c vájrasya yátte níhatasya śúṣmātsvanā́ccidindra paramó dadā́ra ||

etát | tyát | te | indriyám | aceti | yéna | ávadhīḥ | vará-śikhasya | śéṣaḥ |
vájrasya | yát | te | ní-hatasya | śúṣmāt | svanā́t | cit | indra | paramáḥ | dadā́ra ||6.27.4||

6.27.5a vádhīdíndro varáśikhasya śéṣo'bhyāvartíne cāyamānā́ya śíkṣan |
6.27.5c vṛcī́vato yáddhariyūpī́yāyāṁ hánpū́rve árdhe bhiyásā́paro dárt ||

vádhīt | índraḥ | vará-śikhasya | śéṣaḥ | abhi-āvartíne | cāyamānā́ya | śíkṣan |
vṛcī́vataḥ | yát | hari-yūpī́yāyām | hán | pū́rve | árdhe | bhiyásā | áparaḥ | dárt ||6.27.5||

6.27.6a triṁśácchataṁ varmíṇa indra sākáṁ yavyā́vatyāṁ puruhūta śravasyā́ |
6.27.6c vṛcī́vantaḥ śárave pátyamānāḥ pā́trā bhindānā́ nyarthā́nyāyan ||

triṁśát-śatam | varmíṇaḥ | indra | sākám | yavyā́-vatyām | puru-hūta | śravasyā́ |
vṛcī́vantaḥ | śárave | pátyamānāḥ | pā́trā | bhindānā́ḥ | ni-arthā́ni | āyan ||6.27.6||

6.27.7a yásya gā́vāvaruṣā́ sūyavasyū́ antárū ṣú cárato rérihāṇā |
6.27.7c sá sṛ́ñjayāya turváśaṁ párādādvṛcī́vato daivavātā́ya śíkṣan ||

yásya | gā́vau | aruṣā́ | suyavasyū́ íti su-yavasyū́ | antáḥ | ūm̐ íti | sú | cárataḥ | rérihāṇā |
sáḥ | sṛ́ñjayāya | turváśam | párā | adāt | vṛcī́vataḥ | daiva-vātā́ya | śíkṣan ||6.27.7||

6.27.8a dvayā́m̐ agne rathíno viṁśatíṁ gā́ vadhū́mato maghávā máhyaṁ samrā́ṭ |
6.27.8c abhyāvartī́ cāyamānó dadāti dūṇā́śeyáṁ dákṣiṇā pārthavā́nām ||

dvayā́n | agne | rathínaḥ | viṁśatím | gā́ḥ | vadhū́-mataḥ | maghá-vā | máhyam | sam-rā́ṭ |
abhi-āvartī́ | cāyamānáḥ | dadāti | duḥ-nā́śā | iyám | dákṣiṇā | pārthavā́nām ||6.27.8||


6.28.1a ā́ gā́vo agmannutá bhadrámakrantsī́dantu goṣṭhé raṇáyantvasmé |
6.28.1c prajā́vatīḥ pururū́pā ihá syuríndrāya pūrvī́ruṣáso dúhānāḥ ||

ā́ | gā́vaḥ | agman | utá | bhadrám | akran | sī́dantu | go-sthé | raṇáyantu | asmé íti |
prajā́-vatīḥ | puru-rū́pāḥ | ihá | syuḥ | índrāya | pūrvī́ḥ | uṣásaḥ | dúhānāḥ ||6.28.1||

6.28.2a índro yájvane pṛṇaté ca śikṣatyúpéddadāti ná sváṁ muṣāyati |
6.28.2c bhū́yobhūyo rayímídasya vardháyannábhinne khilyé ní dadhāti devayúm ||

índraḥ | yájvane | pṛṇaté | ca | śikṣati | úpa | ít | dadāti | ná | svám | muṣāyati |
bhū́yaḥ-bhūyaḥ | rayím | ít | asya | vardháyan | ábhinne | khilyé | ní | dadhāti | deva-yúm ||6.28.2||

6.28.3a ná tā́ naśanti ná dabhāti táskaro nā́sāmāmitró vyáthirā́ dadharṣati |
6.28.3c devā́m̐śca yā́bhiryájate dádāti ca jyógíttā́bhiḥ sacate gópatiḥ sahá ||

ná | tā́ḥ | naśanti | ná | dabhāti | táskaraḥ | ná | āsām | āmitráḥ | vyáthiḥ | ā́ | dadharṣati |
devā́n | ca | yā́bhiḥ | yájate | dádāti | ca | jyók | ít | tā́bhiḥ | sacate | gó-patiḥ | sahá ||6.28.3||

6.28.4a ná tā́ árvā reṇúkakāṭo aśnute ná saṁskṛtatrámúpa yanti tā́ abhí |
6.28.4c urugāyámábhayaṁ tásya tā́ ánu gā́vo mártasya ví caranti yájvanaḥ ||

ná | tā́ḥ | árvā | reṇú-kakāṭaḥ | aśnute | ná | saṁskṛta-trám | úpa | yanti | tā́ḥ | abhí |
uru-gāyám | ábhayam | tásya | tā́ḥ | ánu | gā́vaḥ | mártasya | ví | caranti | yájvanaḥ ||6.28.4||

6.28.5a gā́vo bhágo gā́va índro me acchāngā́vaḥ sómasya prathamásya bhakṣáḥ |
6.28.5c imā́ yā́ gā́vaḥ sá janāsa índra icchā́mī́ddhṛdā́ mánasā cidíndram ||

gā́vaḥ | bhágaḥ | gā́vaḥ | índraḥ | me | acchān | gā́vaḥ | sómasya | prathamásya | bhakṣáḥ |
imā́ḥ | yā́ḥ | gā́vaḥ | sáḥ | janāsaḥ | índraḥ | icchā́mi | ít | hṛdā́ | mánasā | cit | índram ||6.28.5||

6.28.6a yūyáṁ gāvo medayathā kṛśáṁ cidaśrīráṁ citkṛṇuthā suprátīkam |
6.28.6c bhadráṁ gṛháṁ kṛṇutha bhadravāco bṛhádvo váya ucyate sabhā́su ||

yūyám | gāvaḥ | medayatha | kṛśám | cit | aśrīrám | cit | kṛṇutha | su-prátīkam |
bhadrám | gṛhám | kṛṇutha | bhadra-vācaḥ | bṛhát | vaḥ | váyaḥ | ucyate | sabhā́su ||6.28.6||

6.28.7a prajā́vatīḥ sūyávasaṁ riśántīḥ śuddhā́ apáḥ suprapāṇé píbantīḥ |
6.28.7c mā́ vaḥ stená īśata mā́gháśaṁsaḥ pári vo hetī́ rudrásya vṛjyāḥ ||

prajā́-vatīḥ | su-yávasam | riśántīḥ | śuddhā́ḥ | apáḥ | su-prapāné | píbantīḥ |
mā́ | vaḥ | stenáḥ | īśata | mā́ | aghá-śaṁsaḥ | pári | vaḥ | hetíḥ | rudrásya | vṛjyāḥ ||6.28.7||

6.28.8a úpedámupapárcanamāsú góṣū́pa pṛcyatām |
6.28.8c úpa ṛṣabhásya rétasyúpendra táva vīryè ||

úpa | idám | upa-párcanam | āsú | góṣu | úpa | pṛcyatām |
úpa | ṛṣabhásya | rétasi | úpa | indra | táva | vīryè ||6.28.8||


6.29.1a índraṁ vo náraḥ sakhyā́ya sepurmahó yántaḥ sumatáye cakānā́ḥ |
6.29.1c mahó hí dātā́ vájrahasto ásti mahā́mu raṇvámávase yajadhvam ||

índram | vaḥ | náraḥ | sakhyā́ya | sepuḥ | maháḥ | yántaḥ | su-matáye | cakānā́ḥ |
maháḥ | hí | dātā́ | vájra-hastaḥ | ásti | mahā́m | ūm̐ íti | raṇvám | ávase | yajadhvam ||6.29.1||

6.29.2a ā́ yásminháste náryā mimikṣúrā́ ráthe hiraṇyáye ratheṣṭhā́ḥ |
6.29.2c ā́ raśmáyo gábhastyoḥ sthūráyorā́dhvannáśvāso vṛ́ṣaṇo yujānā́ḥ ||

ā́ | yásmin | háste | náryāḥ | mimikṣúḥ | ā́ | ráthe | hiraṇyáye | rathe-sthā́ḥ |
ā́ | raśmáyaḥ | gábhastyoḥ | sthūráyoḥ | ā́ | ádhvan | áśvāsaḥ | vṛ́ṣaṇaḥ | yujānā́ḥ ||6.29.2||

6.29.3a śriyé te pā́dā dúva ā́ mimikṣurdhṛṣṇúrvajrī́ śávasā dákṣiṇāvān |
6.29.3c vásāno átkaṁ surabhíṁ dṛśé káṁ svàrṇá nṛtaviṣiró babhūtha ||

śriyé | te | pā́dā | dúvaḥ | ā́ | mimikṣuḥ | dhṛṣṇúḥ | vajrī́ | śávasā | dákṣiṇa-vān |
vásānaḥ | átkam | surabhím | dṛśé | kám | svàḥ | ná | nṛto íti | iṣiráḥ | babhūtha ||6.29.3||

6.29.4a sá sóma ā́miślatamaḥ sutó bhūdyásminpaktíḥ pacyáte sánti dhānā́ḥ |
6.29.4c índraṁ náraḥ stuvánto brahmakārā́ ukthā́ śáṁsanto devávātatamāḥ ||

sáḥ | sómaḥ | ā́miśla-tamaḥ | sutáḥ | bhūt | yásmin | paktíḥ | pacyáte | sánti | dhānā́ḥ |
índram | náraḥ | stuvántaḥ | brahma-kārā́ḥ | ukthā́ | śáṁsantaḥ | devávāta-tamāḥ ||6.29.4||

6.29.5a ná te ántaḥ śávaso dhāyyasyá ví tú bābadhe ródasī mahitvā́ |
6.29.5c ā́ tā́ sūríḥ pṛṇati tū́tujāno yūthévāpsú samī́jamāna ūtī́ ||

ná | te | ántaḥ | śávasaḥ | dhāyi | asyá | ví | tú | bābadhe | ródasī íti | mahi-tvā́ |
ā́ | tā́ | sūríḥ | pṛṇati | tū́tujānaḥ | yūthā́-iva | ap-sú | sam-ī́jamānaḥ | ūtī́ ||6.29.5||

6.29.6a evédíndraḥ suháva ṛṣvó astūtī́ ánūtī hiriśipráḥ sátvā |
6.29.6c evā́ hí jātó ásamātyojāḥ purū́ ca vṛtrā́ hanati ní dásyūn ||

evá | ít | índraḥ | su-hávaḥ | ṛṣváḥ | astu | ūtī́ | ánūtī | hiri-śipráḥ | sátvā |
evá | hí | jātáḥ | ásamāti-ojāḥ | purú | ca | vṛtrā́ | hanati | ní | dásyūn ||6.29.6||


6.30.1a bhū́ya ídvāvṛdhe vīryā̀yam̐ éko ajuryó dayate vásūni |
6.30.1c prá ririce divá índraḥ pṛthivyā́ ardhámídasya práti ródasī ubhé ||

bhū́yaḥ | ít | vavṛdhe | vīryā̀ya | ékaḥ | ajuryáḥ | dayate | vásūni |
prá | ririce | diváḥ | índraḥ | pṛthivyā́ḥ | ardhám | ít | asya | práti | ródasī íti | ubhé íti ||6.30.1||

6.30.2a ádhā manye bṛhádasuryàmasya yā́ni dādhā́ra nákirā́ mināti |
6.30.2c divédive sū́ryo darśató bhūdví sádmānyurviyā́ sukráturdhāt ||

ádha | manye | bṛhát | asuryàm | asya | yā́ni | dādhā́ra | nákiḥ | ā́ | mināti |
divé-dive | sū́ryaḥ | darśatáḥ | bhūt | ví | sádmāni | urviyā́ | su-krátuḥ | dhāt ||6.30.2||

6.30.3a adyā́ cinnū́ cittádápo nadī́nāṁ yádābhyo árado gātúmindra |
6.30.3c ní párvatā admasádo ná sedustváyā dṛḻhā́ni sukrato rájāṁsi ||

adyá | cit | nú | cit | tát | ápaḥ | nadī́nām | yát | ābhyaḥ | áradaḥ | gātúm | indra |
ní | párvatāḥ | adma-sádaḥ | ná | seduḥ | tváyā | dṛḻhā́ni | sukrato íti su-krato | rájāṁsi ||6.30.3||

6.30.4a satyámíttánná tvā́vām̐ anyó astī́ndra devó ná mártyo jyā́yān |
6.30.4c áhannáhiṁ pariśáyānamárṇó'vāsṛjo apó ácchā samudrám ||

satyám | ít | tát | ná | tvā́-vān | anyáḥ | asti | índra | deváḥ | ná | mártyaḥ | jyā́yān |
áhan | áhim | pari-śáyānam | árṇaḥ | áva | asṛjaḥ | apáḥ | áccha | samudrám ||6.30.4||

6.30.5a tvámapó ví dúro víṣūcīríndra dṛḻhámarujaḥ párvatasya |
6.30.5c rā́jābhavo jágataścarṣaṇīnā́ṁ sākáṁ sū́ryaṁ janáyandyā́muṣā́sam ||

tvám | apáḥ | ví | dúraḥ | víṣūcīḥ | índra | dṛḻhám | arujaḥ | párvatasya |
rā́jā | abhavaḥ | jágataḥ | carṣaṇīnā́m | sākám | sū́ryam | janáyan | dyā́m | uṣásam ||6.30.5||


6.31.1a ábhūréko rayipate rayīṇā́mā́ hástayoradhithā indra kṛṣṭī́ḥ |
6.31.1c ví toké apsú tánaye ca sū́ré'vocanta carṣaṇáyo vívācaḥ ||

ábhūḥ | ékaḥ | rayi-pate | rayīṇā́m | ā́ | hástayoḥ | adhithāḥ | indra | kṛṣṭī́ḥ |
ví | toké | ap-sú | tánaye | ca | sū́re | ávocanta | carṣaṇáyaḥ | ví-vācaḥ ||6.31.1||

6.31.2a tvádbhiyéndra pā́rthivāni víśvā́cyutā ciccyāvayante rájāṁsi |
6.31.2c dyā́vākṣā́mā párvatāso vánāni víśvaṁ dṛḻháṁ bhayate ájmannā́ te ||

tvát | bhiyā́ | indra | pā́rthivāni | víśvā | ácyutā | cit | cyavayante | rájāṁsi |
dyā́vākṣā́mā | párvatāsaḥ | vánāni | víśvam | dṛḻhám | bhayate | ájman | ā́ | te ||6.31.2||

6.31.3a tváṁ kútsenābhí śúṣṇamindrāśúṣaṁ yudhya kúyavaṁ gáviṣṭau |
6.31.3c dáśa prapitvé ádha sū́ryasya muṣāyáścakrámávive rápāṁsi ||

tvám | kútsena | abhí | śúṣṇam | indra | aśúṣam | yudhya | kúyavam | gó-iṣṭau |
dáśa | pra-pitvé | ádha | sū́ryasya | muṣāyáḥ | cakrám | áviveḥ | rápāṁsi ||6.31.3||

6.31.4a tváṁ śatā́nyáva śámbarasya púro jaghanthāpratī́ni dásyoḥ |
6.31.4c áśikṣo yátra śácyā śacīvo dívodāsāya sunvaté sutakre bharádvājāya gṛṇaté vásūni ||

tvám | śatā́ni | áva | śámbarasya | púraḥ | jaghantha | apratī́ni | dásyoḥ |
áśikṣaḥ | yátra | śácyā | śacī-vaḥ | dívaḥ-dāsāya | sunvaté | suta-kre | bharát-vājāya | gṛṇaté | vásūni ||6.31.4||

6.31.5a sá satyasatvanmahaté ráṇāya ráthamā́ tiṣṭha tuvinṛmṇa bhīmám |
6.31.5c yāhí prapathinnávasópa madríkprá ca śruta śrāvaya carṣaṇíbhyaḥ ||

sáḥ | satya-satvan | mahaté | ráṇāya | rátham | ā́ | tiṣṭha | tuvi-nṛmṇa | bhīmám |
yāhí | pra-pathin | ávasā | úpa | madrík | prá | ca | śruta | śravaya | carṣaṇí-bhyaḥ ||6.31.5||


6.32.1a ápūrvyā purutámānyasmai mahé vīrā́ya taváse turā́ya |
6.32.1c virapśíne vajríṇe śáṁtamāni vácāṁsyāsā́ sthávirāya takṣam ||

ápūrvyā | puru-támāni | asmai | mahé | vīrā́ya | taváse | turā́ya |
vi-rapśíne | vajríṇe | śám-tamāni | vácāṁsi | āsā́ | sthávirāya | takṣam ||6.32.1||

6.32.2a sá mātárā sū́ryeṇā kavīnā́mávāsayadrujádádriṁ gṛṇānáḥ |
6.32.2c svādhī́bhirṛ́kvabhirvāvaśāná údusríyāṇāmasṛjannidā́nam ||

sáḥ | mātárā | sū́ryeṇa | kavīnā́m | ávāsayat | ruját | ádrim | gṛṇānáḥ |
su-ādhī́bhiḥ | ṛ́kva-bhiḥ | vāvaśānáḥ | út | usríyāṇām | asṛjat | ni-dā́nam ||6.32.2||

6.32.3a sá váhnibhirṛ́kvabhirgóṣu śáśvanmitájñubhiḥ purukṛ́tvā jigāya |
6.32.3c púraḥ purohā́ sákhibhiḥ sakhīyándṛḻhā́ ruroja kavíbhiḥ kavíḥ sán ||

sáḥ | váhni-bhiḥ | ṛ́kva-bhiḥ | góṣu | śáśvat | mitájñu-bhiḥ | puru-kṛ́tvā | jigāya |
púraḥ | puraḥ-hā́ | sákhi-bhiḥ | sakhi-yán | dṛḻhā́ḥ | ruroja | kaví-bhiḥ | kavíḥ | sán ||6.32.3||

6.32.4a sá nīvyā̀bhirjaritā́ramácchā mahó vā́jebhirmahádbhiśca śúṣmaiḥ |
6.32.4c puruvī́rābhirvṛṣabha kṣitīnā́mā́ girvaṇaḥ suvitā́ya prá yāhi ||

sáḥ | nīvyā̀bhiḥ | jaritā́ram | áccha | maháḥ | vā́jebhiḥ | mahát-bhiḥ | ca | śúṣmaiḥ |
puru-vī́rābhiḥ | vṛṣabha | kṣitīnā́m | ā́ | girvaṇaḥ | suvitā́ya | prá | yāhi ||6.32.4||

6.32.5a sá sárgeṇa śávasā taktó átyairapá índro dakṣiṇatásturāṣā́ṭ |
6.32.5c itthā́ sṛjānā́ ánapāvṛdárthaṁ divédive viviṣurapramṛṣyám ||

sáḥ | sárgeṇa | śávasā | taktáḥ | átyaiḥ | apáḥ | índraḥ | dakṣiṇatáḥ | turāṣā́ṭ |
itthā́ | sṛjānā́ḥ | ánapa-vṛt | ártham | divé-dive | viviṣuḥ | apra-mṛṣyám ||6.32.5||


6.33.1a yá ójiṣṭha indra táṁ sú no dā mádo vṛṣantsvabhiṣṭírdā́svān |
6.33.1c saúvaśvyaṁ yó vanávatsváśvo vṛtrā́ samátsu sāsáhadamítrān ||

yáḥ | ójiṣṭhaḥ | indra | tám | sú | naḥ | dāḥ | mádaḥ | vṛṣan | su-abhiṣṭíḥ | dā́svān |
saúvaśvyam | yáḥ | vanávat | su-áśvaḥ | vṛtrā́ | samát-su | sasáhat | amítrān ||6.33.1||

6.33.2a tvā́ṁ hī̀ndrā́vase vívāco hávante carṣaṇáyaḥ śū́rasātau |
6.33.2c tváṁ víprebhirví paṇī́m̐raśāyastvóta ítsánitā vā́jamárvā ||

tvā́m | hí | indra | ávase | ví-vācaḥ | hávante | carṣaṇáyaḥ | śū́ra-sātau |
tvám | víprebhiḥ | ví | paṇī́n | aśāyaḥ | tvā́-ūtaḥ | ít | sánitā | vā́jam | árvā ||6.33.2||

6.33.3a tváṁ tā́m̐ indrobháyām̐ amítrāndā́sā vṛtrā́ṇyā́ryā ca śūra |
6.33.3c vádhīrváneva súdhitebhirátkairā́ pṛtsú darṣi nṛṇā́ṁ nṛtama ||

tvám | tā́n | indra | ubháyān | amítrān | dā́sā | vṛtrā́ṇi | ā́ryā | ca | śūra |
vádhīḥ | vánā-iva | sú-dhitebhiḥ | átkaiḥ | ā́ | pṛt-sú | darṣi | nṛṇā́m | nṛ-tama ||6.33.3||

6.33.4a sá tváṁ na indrā́kavābhirūtī́ sákhā viśvā́yuravitā́ vṛdhé bhūḥ |
6.33.4c svàrṣātā yáddhváyāmasi tvā yúdhyanto nemádhitā pṛtsú śūra ||

sáḥ | tvám | naḥ | indra | ákavābhiḥ | ūtī́ | sákhā | viśvá-āyuḥ | avitā́ | vṛdhé | bhūḥ |
svàḥ-sātā | yát | hváyāmasi | tvā | yúdhyantaḥ | nemá-dhitā | pṛt-sú | śūra ||6.33.4||

6.33.5a nūnáṁ na indrāparā́ya ca syā bhávā mṛḻīká utá no abhíṣṭau |
6.33.5c itthā́ gṛṇánto mahínasya śármandiví ṣyāma pā́rye goṣátamāḥ ||

nūnám | naḥ | indra | aparā́ya | ca | syāḥ | bháva | mṛḻīkáḥ | utá | naḥ | abhíṣṭau |
itthā́ | gṛṇántaḥ | mahínasya | śárman | diví | syāma | pā́rye | gosá-tamāḥ ||6.33.5||


6.34.1a sáṁ ca tvé jagmúrgíra indra pūrvī́rví ca tvádyanti vibhvò manīṣā́ḥ |
6.34.1c purā́ nūnáṁ ca stutáya ṛ́ṣīṇāṁ paspṛdhrá índre ádhyukthārkā́ ||

sám | ca | tvé íti | jagmúḥ | gíraḥ | indra | pūrvī́ḥ | ví | ca | tvát | yanti | vi-bhvàḥ | manīṣā́ḥ |
purā́ | nūnám | ca | stutáyaḥ | ṛ́ṣīṇām | paspṛdhré | índre | ádhi | uktha-arkā́ ||6.34.1||

6.34.2a puruhūtó yáḥ purugūrtá ṛ́bhvām̐ ékaḥ purupraśastó ásti yajñaíḥ |
6.34.2c rátho ná mahé śávase yujānò'smā́bhiríndro anumā́dyo bhūt ||

puru-hūtáḥ | yáḥ | puru-gūrtáḥ | ṛ́bhvā | ékaḥ | puru-praśastáḥ | ásti | yajñaíḥ |
ráthaḥ | ná | mahé | śávase | yujānáḥ | asmā́bhiḥ | índraḥ | anu-mā́dyaḥ | bhūt ||6.34.2||

6.34.3a ná yáṁ híṁsanti dhītáyo ná vā́ṇīríndraṁ nákṣantī́dabhí vardháyantīḥ |
6.34.3c yádi stotā́raḥ śatáṁ yátsahásraṁ gṛṇánti gírvaṇasaṁ śáṁ tádasmai ||

ná | yám | híṁsanti | dhītáyaḥ | ná | vā́ṇīḥ | índram | nákṣanti | ít | abhí | vardháyantīḥ |
yádi | stotā́raḥ | śatám | yát | sahásram | gṛṇánti | gírvaṇasam | śám | tát | asmai ||6.34.3||

6.34.4a ásmā etáddivyàrcéva māsā́ mimikṣá índre nyàyāmi sómaḥ |
6.34.4c jánaṁ ná dhánvannabhí sáṁ yádā́paḥ satrā́ vāvṛdhurhávanāni yajñaíḥ ||

ásmai | etát | diví | arcā́-iva | māsā́ | mimikṣáḥ | índre | ní | ayāmi | sómaḥ |
jánam | ná | dhánvan | abhí | sám | yát | ā́paḥ | satrā́ | vavṛdhuḥ | hávanāni | yajñaíḥ ||6.34.4||

6.34.5a ásmā etánmáhyāṅgūṣámasmā índrāya stotráṁ matíbhiravāci |
6.34.5c ásadyáthā mahatí vṛtratū́rya índro viśvā́yuravitā́ vṛdháśca ||

ásmai | etát | máhi | āṅgūṣám | asmai | índrāya | stotrám | matí-bhiḥ | avāci |
ásat | yáthā | mahatí | vṛtra-tū́rye | índraḥ | viśvá-āyuḥ | avitā́ | vṛdhaḥ | ca ||6.34.5||


6.35.1a kadā́ bhuvanráthakṣayāṇi bráhma kadā́ stotré sahasrapoṣyàṁ dāḥ |
6.35.1c kadā́ stómaṁ vāsayo'sya rāyā́ kadā́ dhíyaḥ karasi vā́jaratnāḥ ||

kadā́ | bhuvan | rátha-kṣayāṇi | bráhma | kadā́ | stotré | sahasra-poṣyàm | dāḥ |
kadā́ | stómam | vāsayaḥ | asya | rāyā́ | kadā́ | dhíyaḥ | karasi | vā́ja-ratnāḥ ||6.35.1||

6.35.2a kárhi svittádindra yánnṛ́bhirnṝ́nvīraírvīrā́nnīḻáyāse jáyājī́n |
6.35.2c tridhā́tu gā́ ádhi jayāsi góṣvíndra dyumnáṁ svàrvaddhehyasmé ||

kárhi | svit | tát | indra | yát | nṛ́-bhiḥ | nṝ́n | vīraíḥ | vīrā́n | nīḻáyāse | jáya | ājī́n |
tri-dhā́tu | gā́ḥ | ádhi | jayāsi | góṣu | índra | dyumnám | svàḥ-vat | dhehi | asmé íti ||6.35.2||

6.35.3a kárhi svittádindra yájjaritré viśvápsu bráhma kṛṇávaḥ śaviṣṭha |
6.35.3c kadā́ dhíyo ná niyúto yuvāse kadā́ gómaghā hávanāni gacchāḥ ||

kárhi | svit | tát | indra | yát | jaritré | viśvá-psu | bráhma | kṛṇávaḥ | śaviṣṭha |
kadā́ | dhíyaḥ | ná | ni-yútaḥ | yuvāse | kadā́ | gó-maghā | hávanāni | gacchāḥ ||6.35.3||

6.35.4a sá gómaghā jaritré áśvaścandrā vā́jaśravaso ádhi dhehi pṛ́kṣaḥ |
6.35.4c pīpihī́ṣaḥ sudúghāmindra dhenúṁ bharádvājeṣu surúco rurucyāḥ ||

sáḥ | gó-maghāḥ | jaritré | áśva-candrāḥ | vā́ja-śravasaḥ | ádhi | dhehi | pṛ́kṣaḥ |
pīpihí | íṣaḥ | su-dúghām | indra | dhenúm | bharát-vājeṣu | su-rúcaḥ | rurucyāḥ ||6.35.4||

6.35.5a támā́ nūnáṁ vṛjánamanyáthā cicchū́ro yácchakra ví dúro gṛṇīṣé |
6.35.5c mā́ níraraṁ śukradúghasya dhenórāṅgirasā́nbráhmaṇā vipra jinva ||

tám | ā́ | nūnám | vṛjánam | anyáthā | cit | śū́raḥ | yát | śakra | ví | dúraḥ | gṛṇīṣé |
mā́ | níḥ | aram | śukra-dúghasya | dhenóḥ | āṅgirasā́n | bráhmaṇā | vipra | jinva ||6.35.5||


6.36.1a satrā́ mádāsastáva viśvájanyāḥ satrā́ rā́yó'dha yé pā́rthivāsaḥ |
6.36.1c satrā́ vā́jānāmabhavo vibhaktā́ yáddevéṣu dhāráyathā asuryàm ||

satrā́ | mádāsaḥ | táva | viśvá-janyāḥ | satrā́ | rā́yaḥ | ádha | yé | pā́rthivāsaḥ |
satrā́ | vā́jānām | abhavaḥ | vi-bhaktā́ | yát | devéṣu | dhāráyathāḥ | asuryàm ||6.36.1||

6.36.2a ánu prá yeje jána ójo asya satrā́ dadhire ánu vīryā̀ya |
6.36.2c syūmagṛ́bhe dúdhayé'rvate ca krátuṁ vṛñjantyápi vṛtrahátye ||

ánu | prá | yeje | jánaḥ | ójaḥ | asya | satrā́ | dadhire | ánu | vīryā̀ya |
syūma-gṛ́bhe | dúdhaye | árvate | ca | krátum | vṛñjanti | ápi | vṛtra-hátye ||6.36.2||

6.36.3a táṁ sadhrī́cīrūtáyo vṛ́ṣṇyāni paúṁsyāni niyútaḥ saścuríndram |
6.36.3c samudráṁ ná síndhava uktháśuṣmā uruvyácasaṁ gíra ā́ viśanti ||

tám | sadhrī́cīḥ | ūtáyaḥ | vṛ́ṣṇyāni | paúṁsyāni | ni-yútaḥ | saścùḥ | índram |
samudrám | ná | síndhavaḥ | ukthá-śuṣmāḥ | uru-vyácasam | gíraḥ | ā́ | viśanti ||6.36.3||

6.36.4a sá rāyáskhā́múpa sṛjā gṛṇānáḥ puruścandrásya tvámindra vásvaḥ |
6.36.4c pátirbabhūthā́samo jánānāméko víśvasya bhúvanasya rā́jā ||

sáḥ | rāyáḥ | khā́m | úpa | sṛja | gṛṇānáḥ | puru-candrásya | tvám | indra | vásvaḥ |
pátiḥ | babhūtha | ásamaḥ | jánānām | ékaḥ | víśvasya | bhúvanasya | rā́jā ||6.36.4||

6.36.5a sá tú śrudhi śrútyā yó duvoyúrdyaúrná bhū́mābhí rā́yo aryáḥ |
6.36.5c áso yáthā naḥ śávasā cakānó yugéyuge váyasā cékitānaḥ ||

sáḥ | tú | śrudhi | śrútyā | yáḥ | duvaḥ-yúḥ | dyaúḥ | ná | bhū́ma | abhí | rā́yaḥ | aryáḥ |
ásaḥ | yáthā | naḥ | śávasā | cakānáḥ | yugé-yuge | váyasā | cékitānaḥ ||6.36.5||


6.37.1a arvā́gráthaṁ viśvávāraṁ ta ugréndra yuktā́so hárayo vahantu |
6.37.1c kīríściddhí tvā hávate svàrvānṛdhīmáhi sadhamā́daste adyá ||

arvā́k | rátham | viśvá-vāram | te | ugra | índra | yuktā́saḥ | hárayaḥ | vahantu |
kīríḥ | cit | hí | tvā | hávate | svàḥ-vān | ṛdhīmáhi | sadha-mā́daḥ | te | adyá ||6.37.1||

6.37.2a pró dróṇe hárayaḥ kármāgmanpunānā́sa ṛ́jyanto abhūvan |
6.37.2c índro no asyá pūrvyáḥ papīyāddyukṣó mádasya somyásya rā́jā ||

pró íti | dróṇe | hárayaḥ | kárma | agman | punānā́saḥ | ṛ́jyantaḥ | abhūvan |
índraḥ | naḥ | asyá | pūrvyáḥ | pāpīyāt | dyukṣáḥ | mádasya | somyásya | rā́jā ||6.37.2||

6.37.3a āsasrāṇā́saḥ śavasānámácchéndraṁ sucakré rathyā̀so áśvāḥ |
6.37.3c abhí śráva ṛ́jyanto vaheyurnū́ cinnú vāyóramṛ́taṁ ví dasyet ||

ā-sasrāṇā́saḥ | śavasānám | áccha | índram | su-cakré | rathyā̀saḥ | áśvāḥ |
abhí | śrávaḥ | ṛ́jyantaḥ | vaheyuḥ | nú | cit | nú | vāyóḥ | amṛ́tam | ví | dasyet ||6.37.3||

6.37.4a váriṣṭho asya dákṣiṇāmiyartī́ndro maghónāṁ tuvikūrmítamaḥ |
6.37.4c yáyā vajrivaḥ pariyā́syáṁho maghā́ ca dhṛṣṇo dáyase ví sūrī́n ||

váriṣṭhaḥ | asya | dákṣiṇām | iyarti | índraḥ | maghónām | tuvikūrmí-tamaḥ |
yáyā | vajri-vaḥ | pari-yā́si | áṁhaḥ | maghā́ | ca | dhṛṣṇo íti | dáyase | ví | sūrī́n ||6.37.4||

6.37.5a índro vā́jasya sthávirasya dāténdro gīrbhírvardhatāṁ vṛddhámahāḥ |
6.37.5c índro vṛtráṁ hániṣṭho astu sátvā́ tā́ sūríḥ pṛṇati tū́tujānaḥ ||

índraḥ | vā́jasya | sthávirasya | dātā́ | índraḥ | gīḥ-bhíḥ | vardhatām | vṛddhá-mahāḥ |
índraḥ | vṛtrám | hániṣṭhaḥ | astu | sátvā | ā́ | tā́ | sūríḥ | pṛṇati | tū́tujānaḥ ||6.37.5||


6.38.1a ápāditá údu naścitrátamo mahī́ṁ bharṣaddyumátīmíndrahūtim |
6.38.1c pányasīṁ dhītíṁ daívyasya yā́mañjánasya rātíṁ vanate sudā́nuḥ ||

ápāt | itáḥ | út | ūm̐ íti | naḥ | citrá-tamaḥ | mahī́m | bharṣat | dyu-mátīm | índra-hūtim |
pányasīm | dhītím | daívyasya | yā́man | jánasya | rātím | vanate | su-dā́nuḥ ||6.38.1||

6.38.2a dūrā́ccidā́ vasato asya kárṇā ghóṣādíndrasya tanyati bruvāṇáḥ |
6.38.2c éyámenaṁ deváhūtirvavṛtyānmadryàgíndramiyámṛcyámānā ||

dūrā́t | cit | ā́ | vasataḥ | asya | kárṇā | ghóṣāt | índrasya | tanyati | bruvāṇáḥ |
ā́ | iyám | enam | devá-hūtiḥ | vavṛtyāt | madryàk | índram | iyám | ṛcyámānā ||6.38.2||

6.38.3a táṁ vo dhiyā́ paramáyā purājā́majáramíndramabhyànūṣyarkaíḥ |
6.38.3c bráhmā ca gíro dadhiré sámasminmahā́m̐śca stómo ádhi vardhadíndre ||

tám | vaḥ | dhiyā́ | paramáyā | purā-jā́m | ajáram | índram | abhí | anūṣi | arkaíḥ |
bráhma | ca | gíraḥ | dadhiré | sám | asmin | mahā́n | ca | stómaḥ | ádhi | vardhat | índre ||6.38.3||

6.38.4a várdhādyáṁ yajñá utá sóma índraṁ várdhādbráhma gíra ukthā́ ca mánma |
6.38.4c várdhā́hainamuṣáso yā́mannaktórvárdhānmā́sāḥ śarádo dyā́va índram ||

várdhāt | yám | yajñáḥ | utá | sómaḥ | índram | várdhāt | bráhma | gíraḥ | ukthā́ | ca | mánma |
várdha | áha | enam | uṣásaḥ | yā́man | aktóḥ | várdhān | mā́sāḥ | śarádaḥ | dyā́vaḥ | índram ||6.38.4||

6.38.5a evā́ jajñānáṁ sáhase ásāmi vāvṛdhānáṁ rā́dhase ca śrutā́ya |
6.38.5c mahā́mugrámávase vipra nūnámā́ vivāsema vṛtratū́ryeṣu ||

evá | jajñānám | sáhase | ásāmi | vavṛdhānám | rā́dhase | ca | śrutā́ya |
mahā́m | ugrám | ávase | vipra | nūnám | ā́ | vivāsema | vṛtra-tū́ryeṣu ||6.38.5||


6.39.1a mandrásya kavérdivyásya váhnervípramanmano vacanásya mádhvaḥ |
6.39.1c ápā nastásya sacanásya devéṣo yuvasva gṛṇaté góagrāḥ ||

mandrásya | kavéḥ | divyásya | váhneḥ | vípra-manmanaḥ | vacanásya | mádhvaḥ |
ápāḥ | naḥ | tásya | sacanásya | deva | íṣaḥ | yuvasva | gṛṇaté | gó-agrāḥ ||6.39.1||

6.39.2a ayámuśānáḥ páryádrimusrā́ ṛtádhītibhirṛtayúgyujānáḥ |
6.39.2c rujádárugṇaṁ ví valásya sā́nuṁ paṇī́m̐rvácobhirabhí yodhadíndraḥ ||

ayám | uśānáḥ | pári | ádrim | usrā́ḥ | ṛtádhīti-bhiḥ | ṛta-yúk | yujānáḥ |
ruját | árugṇam | ví | valásya | sā́num | paṇī́n | vácaḥ-bhiḥ | abhí | yodhat | índraḥ ||6.39.2||

6.39.3a ayáṁ dyotayadadyúto vyàktū́ndoṣā́ vástoḥ śaráda índurindra |
6.39.3c imáṁ ketúmadadhurnū́ cidáhnāṁ śúcijanmana uṣásaścakāra ||

ayám | dyotayat | adyútaḥ | ví | aktū́n | doṣā́ | vástoḥ | śarádaḥ | índuḥ | indra |
imám | ketúm | adadhuḥ | nú | cit | áhnām | śúci-janmanaḥ | uṣásaḥ | cakāra ||6.39.3||

6.39.4a ayáṁ rocayadarúco rucānò'yáṁ vāsayadvyṛ̀téna pūrvī́ḥ |
6.39.4c ayámīyata ṛtayúgbhiráśvaiḥ svarvídā nā́bhinā carṣaṇiprā́ḥ ||

ayám | rocayat | arúcaḥ | rucānáḥ | ayám | vāsayat | ví | ṛténa | pūrvī́ḥ |
ayám | īyate | ṛtayúk-bhiḥ | áśvaiḥ | svaḥ-vídā | nā́bhinā | carṣaṇi-prā́ḥ ||6.39.4||

6.39.5a nū́ gṛṇānó gṛṇaté pratna rājanníṣaḥ pinva vasudéyāya pūrvī́ḥ |
6.39.5c apá óṣadhīraviṣā́ vánāni gā́ árvato nṝ́nṛcáse rirīhi ||

nú | gṛṇānáḥ | gṛṇaté | pratna | rājan | íṣaḥ | pinva | vasu-déyāya | pūrvī́ḥ |
apáḥ | óṣadhīḥ | aviṣā́ | vánāni | gā́ḥ | árvataḥ | nṝ́n | ṛcáse | rirīhi ||6.39.5||


6.40.1a índra píba túbhyaṁ sutó mádāyā́va sya hárī ví mucā sákhāyā |
6.40.1c utá prá gāya gaṇá ā́ niṣádyā́thā yajñā́ya gṛṇaté váyo dhāḥ ||

índra | píba | túbhyam | sutáḥ | mádāya | áva | sya | hárī íti | ví | muca | sákhāyā |
utá | prá | gāya | gaṇé | ā́ | ni-sádya | átha | yajñā́ya | gṛṇaté | váyaḥ | dhāḥ ||6.40.1||

6.40.2a ásya piba yásya jajñāná indra mádāya krátve ápibo virapśin |
6.40.2c támu te gā́vo nára ā́po ádrirínduṁ sámahyanpītáye sámasmai ||

ásya | piba | yásya | jajñānáḥ | indra | mádāya | krátve | ápibaḥ | vi-rapśin |
tám | ūm̐ íti | te | gā́vaḥ | náraḥ | ā́paḥ | ádriḥ | índum | sám | ahyan | pītáye | sám | asmai ||6.40.2||

6.40.3a sámiddhe agnaú sutá indra sóma ā́ tvā vahantu hárayo váhiṣṭhāḥ |
6.40.3c tvāyatā́ mánasā johavīmī́ndrā́ yāhi suvitā́ya mahé naḥ ||

sám-iddhe | agnaú | suté | indra | sóme | ā́ | tvā | vahantu | hárayaḥ | váhiṣṭhāḥ |
tvā-yatā́ | mánasā | johavīmi | índra | ā́ | yāhi | suvitā́ya | mahé | naḥ ||6.40.3||

6.40.4a ā́ yāhi śáśvaduśatā́ yayāthéndra mahā́ mánasā somapéyam |
6.40.4c úpa bráhmāṇi śṛṇava imā́ nó'thā te yajñástanvè váyo dhāt ||

ā́ | yāhi | śáśvat | uśatā́ | yayātha | índra | mahā́ | mánasā | soma-péyam |
úpa | bráhmāṇi | śṛṇavaḥ | imā́ | naḥ | átha | te | yajñáḥ | tanvè | váyaḥ | dhāt ||6.40.4||

6.40.5a yádindra diví pā́rye yádṛ́dhagyádvā své sádane yátra vā́si |
6.40.5c áto no yajñámávase niyútvāntsajóṣāḥ pāhi girvaṇo marúdbhiḥ ||

yát | indra | diví | pā́rye | yát | ṛ́dhak | yát | vā | své | sádane | yátra | vā | ási |
átaḥ | naḥ | yajñám | ávase | niyútvān | sa-jóṣāḥ | pāhi | girvaṇaḥ | marút-bhiḥ ||6.40.5||


6.41.1a áheḻamāna úpa yāhi yajñáṁ túbhyaṁ pavanta índavaḥ sutā́saḥ |
6.41.1c gā́vo ná vajrintsvámóko ácchéndrā́ gahi prathamó yajñíyānām ||

áheḻamānaḥ | úpa | yāhi | yajñám | túbhyam | pavante | índavaḥ | sutā́saḥ |
gā́vaḥ | ná | vājrin | svám | ókaḥ | áccha | índra | ā́ | gahi | prathamáḥ | yajñíyānām ||6.41.1||

6.41.2a yā́ te kākútsúkṛtā yā́ váriṣṭhā yáyā śáśvatpíbasi mádhva ūrmím |
6.41.2c táyā pāhi prá te adhvaryúrasthātsáṁ te vájro vartatāmindra gavyúḥ ||

yā́ | te | kākút | sú-kṛtā | yā́ | váriṣṭhā | yáyā | śáśvat | píbasi | mádhvaḥ | ūrmím |
táyā | pāhi | prá | te | adhvaryúḥ | asthāt | sám | te | vájraḥ | vartatām | indra | gavyúḥ ||6.41.2||

6.41.3a eṣá drapsó vṛṣabhó viśvárūpa índrāya vṛ́ṣṇe sámakāri sómaḥ |
6.41.3c etáṁ piba harivaḥ sthātarugra yásyéśiṣe pradívi yáste ánnam ||

eṣáḥ | drapsáḥ | vṛṣabháḥ | viśvá-rūpaḥ | índrāya | vṛ́ṣṇe | sám | akāri | sómaḥ |
etám | piba | hari-vaḥ | sthātaḥ | ugra | yásya | ī́śiṣe | pra-dívi | yáḥ | te | ánnam ||6.41.3||

6.41.4a sutáḥ sómo ásutādindra vásyānayáṁ śréyāñcikitúṣe ráṇāya |
6.41.4c etáṁ titirva úpa yāhi yajñáṁ téna víśvāstáviṣīrā́ pṛṇasva ||

sutáḥ | sómaḥ | ásutāt | indra | vásyān | ayám | śréyān | cikitúṣe | ráṇāya |
etám | titirvaḥ | úpa | yāhi | yajñám | téna | víśvāḥ | táviṣīḥ | ā́ | pṛṇasva ||6.41.4||

6.41.5a hváyāmasi tvéndra yāhyarvā́ṅáraṁ te sómastanvè bhavāti |
6.41.5c śátakrato mādáyasvā sutéṣu prā́smā́m̐ ava pṛ́tanāsu prá vikṣú ||

hváyāmasi | tvā | ā́ | indra | yāhi | arvā́ṅ | áram | te | sómaḥ | tanvè | bhavāti |
śátakrato íti śáta-krato | mādáyasva | sutéṣu | prá | asmā́n | ava | pṛ́tanāsu | prá | vikṣú ||6.41.5||


6.42.1a prátyasmai pípīṣate víśvāni vidúṣe bhara |
6.42.1c araṁgamā́ya jágmayé'paścāddaghvane náre ||

práti | asmai | pípīṣate | víśvāni | vidúṣe | bhara |
aram-gamā́ya | jágmaye | ápaścāt-daghvane | náre ||6.42.1||

6.42.2a émenaṁ pratyétana sómebhiḥ somapā́tamam |
6.42.2c ámatrebhirṛjīṣíṇamíndraṁ sutébhiríndubhiḥ ||

ā́ | īm | enam | prati-étana | sómebhiḥ | soma-pā́tamam |
ámatrebhiḥ | ṛjīṣíṇam | índram | sutébhiḥ | índu-bhiḥ ||6.42.2||

6.42.3a yádī sutébhiríndubhiḥ sómebhiḥ pratibhū́ṣatha |
6.42.3c védā víśvasya médhiro dhṛṣáttáṁtamídéṣate ||

yádi | sutébhiḥ | índu-bhiḥ | sómebhiḥ | prati-bhū́ṣatha |
véda | víśvasya | médhiraḥ | dhṛṣát | tám-tam | ít | ā́ | īṣate ||6.42.3||

6.42.4a asmā́asmā ídándhasó'dhvaryo prá bharā sutám |
6.42.4c kuvítsamasya jényasya śárdhato'bhíśasteravaspárat ||

asmaí-asmai | ít | ándhasaḥ | ádhvaryo íti | prá | bhara | sutám |
kuvít | samasya | jényasya | śárdhataḥ | abhí-śasteḥ | ava-spárat ||6.42.4||


6.43.1a yásya tyácchámbaraṁ máde dívodāsāya randháyaḥ |
6.43.1c ayáṁ sá sóma indra te sutáḥ píba ||

yásya | tyát | śámbaram | máde | dívaḥ-dāsāya | randháyaḥ |
ayám | sáḥ | sómaḥ | indra | te | sutáḥ | píba ||6.43.1||

6.43.2a yásya tīvrasútaṁ mádaṁ mádhyamántaṁ ca rákṣase |
6.43.2c ayáṁ sá sóma indra te sutáḥ píba ||

yásya | tīvra-sútam | mádam | mádhyam | ántam | ca | rákṣase |
ayám | sáḥ | sómaḥ | indra | te | sutáḥ | píba ||6.43.2||

6.43.3a yásya gā́ antáráśmano máde dṛḻhā́ avā́sṛjaḥ |
6.43.3c ayáṁ sá sóma indra te sutáḥ píba ||

yásya | gā́ḥ | antáḥ | áśmanaḥ | máde | dṛḻhā́ḥ | ava-ásṛjaḥ |
ayám | sáḥ | sómaḥ | indra | te | sutáḥ | píba ||6.43.3||

6.43.4a yásya mandānó ándhaso mā́ghonaṁ dadhiṣé śávaḥ |
6.43.4c ayáṁ sá sóma indra te sutáḥ píba ||

yásya | mandānáḥ | ándhasaḥ | mā́ghonam | dadhiṣé | śávaḥ |
ayám | sáḥ | sómaḥ | indra | te | sutáḥ | píba ||6.43.4||


6.44.1a yó rayivo rayíṁtamo yó dyumnaírdyumnávattamaḥ |
6.44.1c sómaḥ sutáḥ sá indra té'sti svadhāpate mádaḥ ||

yáḥ | rayi-vaḥ | rayím-tamaḥ | yáḥ | dyumnaíḥ | dyumnávat-tamaḥ |
sómaḥ | sutáḥ | sáḥ | indra | te | ásti | svadhā-pate | mádaḥ ||6.44.1||

6.44.2a yáḥ śagmástuviśagma te rāyó dāmā́ matīnā́m |
6.44.2c sómaḥ sutáḥ sá indra té'sti svadhāpate mádaḥ ||

yáḥ | śagmáḥ | tuvi-śagma | te | rāyáḥ | dāmā́ | matīnā́m |
sómaḥ | sutáḥ | sáḥ | indra | te | ásti | svadhā-pate | mádaḥ ||6.44.2||

6.44.3a yéna vṛddhó ná śávasā turó ná svā́bhirūtíbhiḥ |
6.44.3c sómaḥ sutáḥ sá indra té'sti svadhāpate mádaḥ ||

yéna | vṛddháḥ | ná | śávasā | turáḥ | ná | svā́bhiḥ | ūtí-bhiḥ |
sómaḥ | sutáḥ | sáḥ | indra | te | ásti | svadhā-pate | mádaḥ ||6.44.3||

6.44.4a tyámu vo áprahaṇaṁ gṛṇīṣé śávasaspátim |
6.44.4c índraṁ viśvāsā́haṁ náraṁ máṁhiṣṭhaṁ viśvácarṣaṇim ||

tyám | ūm̐ íti | vaḥ | ápra-hanam | gṛṇīṣé | śávasaḥ | pátim |
índram | viśva-sáham | náram | máṁhiṣṭham | viśvá-carṣaṇim ||6.44.4||

6.44.5a yáṁ vardháyantī́dgíraḥ pátiṁ turásya rā́dhasaḥ |
6.44.5c támínnvàsya ródasī devī́ śúṣmaṁ saparyataḥ ||

yám | vardháyanti | ít | gíraḥ | pátim | turásya | rā́dhasaḥ |
tám | ít | nú | asya | ródasī íti | devī́ íti | śúṣmam | saparyataḥ ||6.44.5||

6.44.6a tádva ukthásya barháṇéndrāyopastṛṇīṣáṇi |
6.44.6c vípo ná yásyotáyo ví yádróhanti sakṣítaḥ ||

tát | vaḥ | ukthásya | barháṇā | índrāya | upa-stṛṇīṣáṇi |
vípaḥ | ná | yásya | ūtáyaḥ | ví | yát | róhanti | sa-kṣítaḥ ||6.44.6||

6.44.7a ávidaddákṣaṁ mitró návīyānpapānó devébhyo vásyo acait |
6.44.7c sasavā́ntstaulā́bhirdhautárībhiruruṣyā́ pāyúrabhavatsákhibhyaḥ ||

ávidat | dákṣam | mitráḥ | návīyān | papānáḥ | devébhyaḥ | vásyaḥ | acait |
sasa-vā́n | staulā́bhiḥ | dhautárībhiḥ | uruṣyā́ | pāyúḥ | abhavat | sákhi-bhyaḥ ||6.44.7||

6.44.8a ṛtásya pathí vedhā́ apāyi śriyé mánāṁsi devā́so akran |
6.44.8c dádhāno nā́ma mahó vácobhirvápurdṛśáye venyó vyā̀vaḥ ||

ṛtásya | pathí | vedhā́ḥ | apāyi | śriyé | mánāṁsi | devā́saḥ | akran |
dádhānaḥ | nā́ma | maháḥ | vácaḥ-bhiḥ | vápuḥ | dṛśáye | venyáḥ | ví | āvarítyāvaḥ ||6.44.8||

6.44.9a dyumáttamaṁ dákṣaṁ dhehyasmé sédhā jánānāṁ pūrvī́rárātīḥ |
6.44.9c várṣīyo váyaḥ kṛṇuhi śácībhirdhánasya sātā́vasmā́m̐ aviḍḍhi ||

dyumát-tamam | dákṣam | dhehi | asmé íti | sédha | jánānām | pūrvī́ḥ | árātīḥ |
várṣīyaḥ | váyaḥ | kṛṇuhi | śácībhiḥ | dhánasya | sātaú | asmā́n | aviḍḍhi ||6.44.9||

6.44.10a índra túbhyamínmaghavannabhūma vayáṁ dātré harivo mā́ ví venaḥ |
6.44.10c nákirāpírdadṛśe martyatrā́ kímaṅgá radhracódanaṁ tvāhuḥ ||

índra | túbhyam | ít | magha-van | abhūma | vayám | dātré | hari-vaḥ | mā́ | ví | venaḥ |
nákiḥ | āpíḥ | dadṛśe | martya-trā́ | kím | aṅgá | radhra-códanam | tvā | āhuḥ ||6.44.10||

6.44.11a mā́ jásvane vṛṣabha no rarīthā mā́ te revátaḥ sakhyé riṣāma |
6.44.11c pūrvī́ṣṭa indra niṣṣídho jáneṣu jahyásuṣvīnprá vṛhā́pṛṇataḥ ||

mā́ | jásvane | vṛṣabha | naḥ | rarīthāḥ | mā́ | te | revátaḥ | sakhyé | riṣāma |
pūrvī́ḥ | te | indra | niḥ-sídhaḥ | jáneṣu | jahí | ásusvīn | prá | vṛha | ápṛṇataḥ ||6.44.11||

6.44.12a údabhrā́ṇīva stanáyanniyartī́ndro rā́dhāṁsyáśvyāni gávyā |
6.44.12c tvámasi pradívaḥ kārúdhāyā mā́ tvādāmā́na ā́ dabhanmaghónaḥ ||

út | abhrā́ṇi-iva | stanáyan | iyarti | índraḥ | rā́dhāṁsi | áśvyāni | gávyā |
tvám | asi | pra-dívaḥ | kārú-dhāyāḥ | mā́ | tvā | adāmā́naḥ | ā́ | dabhan | maghónaḥ ||6.44.12||

6.44.13a ádhvaryo vīra prá mahé sutā́nāmíndrāya bhara sá hyàsya rā́jā |
6.44.13c yáḥ pūrvyā́bhirutá nū́tanābhirgīrbhírvāvṛdhé gṛṇatā́mṛ́ṣīṇām ||

ádhvaryo íti | vīra | prá | mahé | sutā́nām | índrāya | bhara | sáḥ | hí | asya | rā́jā |
yáḥ | pūrvyā́bhiḥ | utá | nū́tanābhiḥ | gīḥ-bhíḥ | vavṛdhé | gṛṇatā́m | ṛ́ṣīṇām ||6.44.13||

6.44.14a asyá máde purú várpāṁsi vidvā́níndro vṛtrā́ṇyapratī́ jaghāna |
6.44.14c támu prá hoṣi mádhumantamasmai sómaṁ vīrā́ya śipríṇe píbadhyai ||

asyá | máde | purú | várpāṁsi | vidvā́n | índraḥ | vṛtrā́ṇi | apratí | jaghāna |
tám | ūm̐ íti | prá | hoṣi | mádhu-mantam | asmai | sómam | vīrā́ya | śipríṇe | píbadhyai ||6.44.14||

6.44.15a pā́tā sutámíndro astu sómaṁ hántā vṛtráṁ vájreṇa mandasānáḥ |
6.44.15c gántā yajñáṁ parāvátaścidácchā vásurdhīnā́mavitā́ kārúdhāyāḥ ||

pā́tā | sutám | índraḥ | astu | sómam | hántā | vṛtrám | vájreṇa | mandasānáḥ |
gántā | yajñám | parā-vátaḥ | cit | áccha | vásuḥ | dhīnā́m | avitā́ | kārú-dhāyāḥ ||6.44.15||

6.44.16a idáṁ tyátpā́tramindrapā́namíndrasya priyámamṛ́tamapāyi |
6.44.16c mátsadyáthā saumanasā́ya deváṁ vyàsmáddvéṣo yuyávadvyáṁhaḥ ||

idám | tyát | pā́tram | indra-pā́nam | índrasya | priyám | amṛ́tam | apāyi |
mátsat | yáthā | saumanasā́ya | devám | ví | asmát | dvéṣaḥ | yuyávat | ví | áṁhaḥ ||6.44.16||

6.44.17a enā́ mandānó jahí śūra śátrūñjāmímájāmiṁ maghavannamítrān |
6.44.17c abhiṣeṇā́m̐ abhyā̀dédiśānānpárāca indra prá mṛṇā jahī́ ca ||

enā́ | mandānáḥ | jahí | śūra | śátrūn | jāmím | ájāmim | magha-van | amítrān |
abhi-senā́n | abhí | ā-dédiśānān | párācaḥ | indra | prá | mṛṇa | jahí | ca ||6.44.17||

6.44.18a āsú ṣmā ṇo maghavannindra pṛtsvàsmábhyaṁ máhi várivaḥ sugáṁ kaḥ |
6.44.18c apā́ṁ tokásya tánayasya jeṣá índra sūrī́nkṛṇuhí smā no ardhám ||

āsú | sma | naḥ | magha-van | indra | pṛt-sú | asmábhyam | máhi | várivaḥ | su-gám | karíti kaḥ |
apā́m | tokásya | tánayasya | jeṣé | índra | sūrī́n | kṛṇuhí | sma | naḥ | ardhám ||6.44.18||

6.44.19a ā́ tvā hárayo vṛ́ṣaṇo yujānā́ vṛ́ṣarathāso vṛ́ṣaraśmayó'tyāḥ |
6.44.19c asmatrā́ñco vṛ́ṣaṇo vajravā́ho vṛ́ṣṇe mádāya suyújo vahantu ||

ā́ | tvā | hárayaḥ | vṛ́ṣaṇaḥ | yujānā́ḥ | vṛ́ṣa-rathāsaḥ | vṛ́ṣa-raśmayaḥ | átyāḥ |
asmatrā́ñcaḥ | vṛ́ṣaṇaḥ | vajra-vā́haḥ | vṛ́ṣṇe | mádāya | su-yújaḥ | vahantu ||6.44.19||

6.44.20a ā́ te vṛṣanvṛ́ṣaṇo dróṇamasthurghṛtaprúṣo nórmáyo mádantaḥ |
6.44.20c índra prá túbhyaṁ vṛ́ṣabhiḥ sutā́nāṁ vṛ́ṣṇe bharanti vṛṣabhā́ya sómam ||

ā́ | te | vṛṣan | vṛ́ṣaṇaḥ | dróṇam | asthuḥ | ghṛta-prúṣaḥ | ná | ūrmáyaḥ | mádantaḥ |
índra | prá | túbhyam | vṛ́ṣa-bhiḥ | sutā́nām | vṛ́ṣṇe | bharanti | vṛṣabhā́ya | sómam ||6.44.20||

6.44.21a vṛ́ṣāsi divó vṛṣabháḥ pṛthivyā́ vṛ́ṣā síndhūnāṁ vṛṣabháḥ stíyānām |
6.44.21c vṛ́ṣṇe ta índurvṛṣabha pīpāya svādū́ ráso madhupéyo várāya ||

vṛ́ṣā | asi | diváḥ | vṛṣabháḥ | pṛthivyā́ḥ | vṛ́ṣā | síndhūnām | vṛṣabháḥ | stíyānām |
vṛ́ṣṇe | te | índuḥ | vṛṣabha | pīpāya | svādúḥ | rásaḥ | madhu-péyaḥ | várāya ||6.44.21||

6.44.22a ayáṁ deváḥ sáhasā jā́yamāna índreṇa yujā́ paṇímastabhāyat |
6.44.22c ayáṁ svásya pitúrā́yudhānī́nduramuṣṇādáśivasya māyā́ḥ ||

ayám | deváḥ | sáhasā | jā́yamānaḥ | índreṇa | yujā́ | paṇím | astabhāyat |
ayám | svásya | pitúḥ | ā́yudhāni | índuḥ | amuṣṇāt | áśivasya | māyā́ḥ ||6.44.22||

6.44.23a ayámakṛṇoduṣásaḥ supátnīrayáṁ sū́rye adadhājjyótirantáḥ |
6.44.23c ayáṁ tridhā́tu diví rocanéṣu tritéṣu vindadamṛ́taṁ nígūḻham ||

ayám | akṛṇot | uṣásaḥ | su-pátnīḥ | ayám | sū́rye | adadhāt | jyótiḥ | antáríti |
ayám | tri-dhā́tu | diví | rocanéṣu | tritéṣu | vindat | amṛ́tam | ní-gūḻham ||6.44.23||

6.44.24a ayáṁ dyā́vāpṛthivī́ ví ṣkabhāyadayáṁ ráthamayunaksaptáraśmim |
6.44.24c ayáṁ góṣu śácyā pakvámantáḥ sómo dādhāra dáśayantramútsam ||

ayám | dyā́vāpṛthivī́ íti | ví | skabhāyat | ayám | rátham | ayunak | saptá-raśmim |
ayám | góṣu | śácyā | pakvám | antáríti | sómaḥ | dādhāra | dáśa-yantram | útsam ||6.44.24||


6.45.1a yá ā́nayatparāvátaḥ súnītī turváśaṁ yádum |
6.45.1c índraḥ sá no yúvā sákhā ||

yáḥ | ā́ | ánayat | parā-vátaḥ | sú-nītī | turváśam | yádum |
índraḥ | sáḥ | naḥ | yúvā | sákhā ||6.45.1||

6.45.2a avipré cidváyo dádhadanāśúnā cidárvatā |
6.45.2c índro jétā hitáṁ dhánam ||

avipré | cit | váyaḥ | dádhat | anāśúnā | cit | árvatā |
índraḥ | jétā | hitám | dhánam ||6.45.2||

6.45.3a mahī́rasya práṇītayaḥ pūrvī́rutá práśastayaḥ |
6.45.3c nā́sya kṣīyanta ūtáyaḥ ||

mahī́ḥ | asya | prá-nītayaḥ | pūrvī́ḥ | utá | prá-śastayaḥ |
ná | asya | kṣīyante | ūtáyaḥ ||6.45.3||

6.45.4a sákhāyo bráhmavāhasé'rcata prá ca gāyata |
6.45.4c sá hí naḥ prámatirmahī́ ||

sákhāyaḥ | bráhma-vāhase | árcata | prá | ca | gāyata |
sáḥ | hí | naḥ | prá-matiḥ | mahī́ ||6.45.4||

6.45.5a tvámékasya vṛtrahannavitā́ dváyorasi |
6.45.5c utédṛ́śe yáthā vayám ||

tvám | ékasya | vṛtra-han | avitā́ | dváyoḥ | asi |
utá | īdṛ́śe | yáthā | vayám ||6.45.5||

6.45.6a náyasī́dváti dvíṣaḥ kṛṇóṣyukthaśaṁsínaḥ |
6.45.6c nṛ́bhiḥ suvī́ra ucyase ||

náyasi | ít | ūm̐ íti | áti | dvíṣaḥ | kṛṇóṣi | uktha-śaṁsínaḥ |
nṛ́-bhiḥ | su-vī́raḥ | ucyase ||6.45.6||

6.45.7a brahmā́ṇaṁ bráhmavāhasaṁ gīrbhíḥ sákhāyamṛgmíyam |
6.45.7c gā́ṁ ná doháse huve ||

brahmā́ṇam | bráhma-vāhasam | gīḥ-bhíḥ | sákhāyam | ṛgmíyam |
gā́m | ná | doháse | huve ||6.45.7||

6.45.8a yásya víśvāni hástayorūcúrvásūni ní dvitā́ |
6.45.8c vīrásya pṛtanāṣáhaḥ ||

yásya | víśvāni | hástayoḥ | ūcúḥ | vásūni | ní | dvitā́ |
vīrásya | pṛtanā-sáhaḥ ||6.45.8||

6.45.9a ví dṛḻhā́ni cidadrivo jánānāṁ śacīpate |
6.45.9c vṛhá māyā́ anānata ||

ví | dṛḻhā́ni | cit | adri-vaḥ | jánānām | śacī-pate |
vṛhá | māyā́ḥ | anānata ||6.45.9||

6.45.10a támu tvā satya somapā índra vājānāṁ pate |
6.45.10c áhūmahi śravasyávaḥ ||

tám | ūm̐ íti | tvā | satya | soma-pāḥ | índra | vājānām | pate |
áhūmahi | śravasyávaḥ ||6.45.10||

6.45.11a támu tvā yáḥ purā́sitha yó vā nūnáṁ hité dháne |
6.45.11c hávyaḥ sá śrudhī hávam ||

tám | ūm̐ íti | tvā | yáḥ | purā́ | ā́sitha | yáḥ | vā | nūnám | hité | dháne |
hávyaḥ | sáḥ | śrudhi | hávam ||6.45.11||

6.45.12a dhībhírárvadbhirárvato vā́jām̐ indra śravā́yyān |
6.45.12c tváyā jeṣma hitáṁ dhánam ||

dhībhíḥ | árvat-bhiḥ | árvataḥ | vā́jān | indra | śravā́yyān |
tváyā | jeṣma | hitám | dhánam ||6.45.12||

6.45.13a ábhūru vīra girvaṇo mahā́m̐ indra dháne hité |
6.45.13c bháre vitantasā́yyaḥ ||

ábhūḥ | ūm̐ íti | vīra | girvaṇaḥ | mahā́n | indra | dháne | hité |
bháre | vitantasā́yyaḥ ||6.45.13||

6.45.14a yā́ ta ūtíramitrahanmakṣū́javastamā́sati |
6.45.14c táyā no hinuhī rátham ||

yā́ | te | ūtíḥ | amitra-han | makṣújavaḥ-tamā | ásati |
táyā | naḥ | hinuhi | rátham ||6.45.14||

6.45.15a sá ráthena rathī́tamo'smā́kenābhiyúgvanā |
6.45.15c jéṣi jiṣṇo hitáṁ dhánam ||

sáḥ | ráthena | rathí-tamaḥ | asmā́kena | abhi-yúgvanā |
jéṣi | jiṣṇo íti | hitám | dhánam ||6.45.15||

6.45.16a yá éka íttámu ṣṭuhi kṛṣṭīnā́ṁ vícarṣaṇiḥ |
6.45.16c pátirjajñé vṛ́ṣakratuḥ ||

yáḥ | ékaḥ | ít | tám | ūm̐ íti | stuhi | kṛṣṭīnā́m | ví-carṣaṇiḥ |
pátiḥ | jajñé | vṛ́ṣa-kratuḥ ||6.45.16||

6.45.17a yó gṛṇatā́mídā́sithāpírūtī́ śiváḥ sákhā |
6.45.17c sá tváṁ na indra mṛḻaya ||

yáḥ | gṛṇatā́m | ít | ā́sitha | āpíḥ | ūtī́ | śiváḥ | sákhā |
sáḥ | tvám | naḥ | indra | mṛḻaya ||6.45.17||

6.45.18a dhiṣvá vájraṁ gábhastyo rakṣohátyāya vajrivaḥ |
6.45.18c sāsahīṣṭhā́ abhí spṛ́dhaḥ ||

dhiṣvá | vájram | gábhastyoḥ | rakṣaḥ-hátyāya | vajri-vaḥ |
sasahīṣṭhā́ḥ | abhí | spṛ́dhaḥ ||6.45.18||

6.45.19a pratnáṁ rayīṇā́ṁ yújaṁ sákhāyaṁ kīricódanam |
6.45.19c bráhmavāhastamaṁ huve ||

pratnám | rayīṇā́m | yújam | sákhāyam | kīri-códanam |
bráhmavāhaḥ-tamam | huve ||6.45.19||

6.45.20a sá hí víśvāni pā́rthivām̐ éko vásūni pátyate |
6.45.20c gírvaṇastamo ádhriguḥ ||

sáḥ | hí | víśvāni | pā́rthivā | ékaḥ | vásūni | pátyate |
gírvaṇaḥ-tamaḥ | ádhri-guḥ ||6.45.20||

6.45.21a sá no niyúdbhirā́ pṛṇa kā́maṁ vā́jebhiraśvíbhiḥ |
6.45.21c gómadbhirgopate dhṛṣát ||

sáḥ | naḥ | niyút-bhiḥ | ā́ | pṛṇa | kā́mam | vā́jebhiḥ | aśví-bhiḥ |
gómat-bhiḥ | go-pate | dhṛṣát ||6.45.21||

6.45.22a tádvo gāya suté sácā puruhūtā́ya sátvane |
6.45.22c śáṁ yádgáve ná śākíne ||

tát | vaḥ | gāya | suté | sácā | puru-hūtā́ya | sátvane |
śám | yát | gáve | ná | śākíne ||6.45.22||

6.45.23a ná ghā vásurní yamate dānáṁ vā́jasya gómataḥ |
6.45.23c yátsīmúpa śrávadgíraḥ ||

ná | gha | vásuḥ | ní | yamate | dānám | vā́jasya | gó-mataḥ |
yát | sīm | úpa | śravat | gíraḥ ||6.45.23||

6.45.24a kuvítsasya prá hí vrajáṁ gómantaṁ dasyuhā́ gámat |
6.45.24c śácībhirápa no varat ||

kuvít-sasya | prá | hí | vrajám | gó-mantam | dasyu-hā́ | gámat |
śácībhiḥ | ápa | naḥ | varat ||6.45.24||

6.45.25a imā́ u tvā śatakrato'bhí prá ṇonuvurgíraḥ |
6.45.25c índra vatsáṁ ná mātáraḥ ||

imā́ḥ | ūm̐ íti | tvā | śatakrato íti śata-krato | abhí | prá | nonuvuḥ | gíraḥ |
índra | vatsám | ná | mātáraḥ ||6.45.25||

6.45.26a dūṇā́śaṁ sakhyáṁ táva gaúrasi vīra gavyaté |
6.45.26c áśvo aśvāyaté bhava ||

duḥ-náśam | sakhyám | táva | gaúḥ | asi | vīra | gavyaté |
áśvaḥ | aśva-yaté | bhava ||6.45.26||

6.45.27a sá mandasvā hyándhaso rā́dhase tanvā̀ mahé |
6.45.27c ná stotā́raṁ nidé karaḥ ||

sáḥ | mandasva | hí | ándhasaḥ | rā́dhase | tanvā̀ | mahé |
ná | stotā́ram | nidé | karaḥ ||6.45.27||

6.45.28a imā́ u tvā sutésute nákṣante girvaṇo gíraḥ |
6.45.28c vatsáṁ gā́vo ná dhenávaḥ ||

imā́ḥ | ūm̐ íti | tvā | suté-sute | nákṣante | girvaṇaḥ | gíraḥ |
vatsám | gā́vaḥ | ná | dhenávaḥ ||6.45.28||

6.45.29a purūtámaṁ purūṇā́ṁ stotṝṇā́ṁ vívāci |
6.45.29c vā́jebhirvājayatā́m ||

puru-támam | purūṇā́m | stotṝṇā́m | ví-vāci |
vā́jebhiḥ | vāja-yatā́m ||6.45.29||

6.45.30a asmā́kamindra bhūtu te stómo vā́hiṣṭho ántamaḥ |
6.45.30c asmā́nrāyé mahé hinu ||

asmā́kam | indra | bhūtu | te | stómaḥ | vā́hiṣṭhaḥ | ántamaḥ |
asmā́n | rāyé | mahé | hinu ||6.45.30||

6.45.31a ádhi bṛbúḥ paṇīnā́ṁ várṣiṣṭhe mūrdhánnasthāt |
6.45.31c urúḥ kákṣo ná gāṅgyáḥ ||

ádhi | bṛbúḥ | paṇīnā́m | várṣiṣṭhe | mūrdhán | asthāt |
urúḥ | kákṣaḥ | ná | gāṅgyáḥ ||6.45.31||

6.45.32a yásya vāyóriva dravádbhadrā́ rātíḥ sahasríṇī |
6.45.32c sadyó dānā́ya máṁhate ||

yásya | vāyóḥ-iva | dravát | bhadrā́ | rātíḥ | sahasríṇī |
sadyáḥ | dānā́ya | máṁhate ||6.45.32||

6.45.33a tátsú no víśve aryá ā́ sádā gṛṇanti kārávaḥ |
6.45.33c bṛbúṁ sahasradā́tamaṁ sūríṁ sahasrasā́tamam ||

tát | sú | naḥ | víśve | aryáḥ | ā́ | sádā | gṛṇanti | kārávaḥ |
bṛbúm | sahasra-dā́tamam | sūrím | sahasra-sā́tamam ||6.45.33||


6.46.1a tvā́míddhí hávāmahe sātā́ vā́jasya kārávaḥ |
6.46.1c tvā́ṁ vṛtréṣvindra sátpatiṁ nárastvā́ṁ kā́ṣṭhāsvárvataḥ ||

tvā́m | ít | hí | hávāmahe | sātā́ | vā́jasya | kārávaḥ |
tvā́m | vṛtréṣu | indra | sát-patim | náraḥ | tvā́m | kā́ṣṭhāsu | árvataḥ ||6.46.1||

6.46.2a sá tváṁ naścitra vajrahasta dhṛṣṇuyā́ maháḥ stavānó adrivaḥ |
6.46.2c gā́máśvaṁ rathyàmindra sáṁ kira satrā́ vā́jaṁ ná jigyúṣe ||

sáḥ | tvám | naḥ | citra | vajra-hasta | dhṛṣṇu-yā́ | maháḥ | stavānáḥ | adri-vaḥ |
gā́m | áśvam | rathyàm | indra | sám | kira | satrā́ | vā́jam | ná | jigyúṣe ||6.46.2||

6.46.3a yáḥ satrāhā́ vícarṣaṇiríndraṁ táṁ hūmahe vayám |
6.46.3c sáhasramuṣka túvinṛmṇa sátpate bhávā samátsu no vṛdhé ||

yáḥ | satrā-hā́ | ví-carṣaṇiḥ | índram | tám | hūmahe | vayám |
sáhasra-muṣka | túvi-nṛmṇa | sát-pate | bháva | samát-su | naḥ | vṛdhé ||6.46.3||

6.46.4a bā́dhase jánānvṛṣabhéva manyúnā ghṛ́ṣau mīḻhá ṛcīṣama |
6.46.4c asmā́kaṁ bodhyavitā́ mahādhané tanū́ṣvapsú sū́rye ||

bā́dhase | jánān | vṛṣabhā́-iva | manyúnā | ghṛ́ṣau | mīḻhé | ṛcīṣama |
asmā́kam | bodhi | avitā́ | mahā-dhané | tanū́ṣu | ap-sú | sū́rye ||6.46.4||

6.46.5a índra jyéṣṭhaṁ na ā́ bharam̐ ójiṣṭhaṁ pápuri śrávaḥ |
6.46.5c yénemé citra vajrahasta ródasī óbhé suśipra prā́ḥ ||

índra | jyéṣṭham | naḥ | ā́ | bhara | ójiṣṭham | pápuri | śrávaḥ |
yéna | imé íti | citra | vajra-hasta | ródasī íti | ā́ | ubhé íti | su-śipra | prā́ḥ ||6.46.5||

6.46.6a tvā́mugrámávase carṣaṇīsáhaṁ rā́jandevéṣu hūmahe |
6.46.6c víśvā sú no vithurā́ pibdanā́ vaso'mítrāntsuṣáhānkṛdhi ||

tvā́m | ugrám | ávase | carṣaṇi-sáham | rā́jan | devéṣu | hūmahe |
víśvā | sú | naḥ | vithurā́ | pibdanā́ | vaso íti | amítrān | su-sáhān | kṛdhi ||6.46.6||

6.46.7a yádindra nā́huṣīṣvā́m̐ ójo nṛmṇáṁ ca kṛṣṭíṣu |
6.46.7c yádvā páñca kṣitīnā́ṁ dyumnámā́ bhara satrā́ víśvāni paúṁsyā ||

yát | indra | nā́huṣīṣu | ā́ | ójaḥ | nṛmṇám | ca | kṛṣṭíṣu |
yát | vā | páñca | kṣitīnā́m | dyumnám | ā́ | bhara | satrā́ | víśvāni | paúṁsyā ||6.46.7||

6.46.8a yádvā tṛkṣaú maghavandruhyā́vā́ jáne yátpūraú kácca vṛ́ṣṇyam |
6.46.8c asmábhyaṁ tádrirīhi sáṁ nṛṣā́hye'mítrānpṛtsú turváṇe ||

yát | vā | tṛkṣaú | magha-van | druhyaú | ā́ | jáne | yát | pūraú | kát | ca | vṛ́ṣṇyam |
asmábhyam | tát | rirīhi | sám | nṛ-sáhye | amítrān | pṛt-sú | turváṇe ||6.46.8||

6.46.9a índra tridhā́tu śaraṇáṁ trivárūthaṁ svastimát |
6.46.9c chardíryaccha maghávadbhyaśca máhyaṁ ca yāváyā didyúmebhyaḥ ||

índra | tri-dhā́tu | śaraṇám | tri-várūtham | svasti-mát |
chardíḥ | yaccha | maghávat-bhyaḥ | ca | máhyam | ca | yaváya | didyúm | ebhyaḥ ||6.46.9||

6.46.10a yé gavyatā́ mánasā śátrumādabhúrabhipraghnánti dhṛṣṇuyā́ |
6.46.10c ádha smā no maghavannindra girvaṇastanūpā́ ántamo bhava ||

yé | gavyatā́ | mánasā | śátrum | ā-dabhúḥ | abhi-praghnánti | dhṛṣṇu-yā́ |
ádha | sma | naḥ | magha-van | indra | girvaṇaḥ | tanū-pā́ḥ | ántamaḥ | bhava ||6.46.10||

6.46.11a ádha smā no vṛdhé bhavéndra nāyámavā yudhí |
6.46.11c yádantárikṣe patáyanti parṇíno didyávastigmámūrdhānaḥ ||

ádha | sma | naḥ | vṛdhé | bhava | índra | nāyám | ava | yudhí |
yát | antárikṣe | patáyanti | parṇínaḥ | didyávaḥ | tigmá-mūrdhānaḥ ||6.46.11||

6.46.12a yátra śū́rāsastanvò vitanvaté priyā́ śárma pitṝṇā́m |
6.46.12c ádha smā yaccha tanvè táne ca chardíracíttaṁ yāváya dvéṣaḥ ||

yátra | śū́rāsaḥ | tanvàḥ | vi-tanvaté | priyā́ | śárma | pitṝṇā́m |
ádha | sma | yaccha | tanvè | táne | ca | chardhíḥ | acíttam | yaváya | dvéṣaḥ ||6.46.12||

6.46.13a yádindra sárge árvataścodáyāse mahādhané |
6.46.13c asamané ádhvani vṛjiné pathí śyenā́m̐ iva śravasyatáḥ ||

yát | indra | sárge | árvataḥ | codáyāse | mahā-dhané |
asamané | ádhvani | vṛjiné | pathí | śyenā́n-iva | śravasyatáḥ ||6.46.13||

6.46.14a síndhūm̐riva pravaṇá āśuyā́ yató yádi klóśamánu ṣváṇi |
6.46.14c ā́ yé váyo ná várvṛtatyā́miṣi gṛbhītā́ bāhvórgávi ||

síndhūn-iva | pravaṇé | āśu-yā́ | yatáḥ | yádi | klóśam | ánu | sváni |
ā́ | yé | váyaḥ | ná | várvṛtati | ā́miṣi | gṛbhītā́ḥ | bāhvóḥ | gávi ||6.46.14||


6.47.1a svādúṣkílāyáṁ mádhumām̐ utā́yáṁ tīvráḥ kílāyáṁ rásavām̐ utā́yám |
6.47.1c utó nvàsyá papivā́ṁsamíndraṁ ná káścaná sahata āhavéṣu ||

svādúḥ | kíla | ayám | mádhu-mān | utá | ayám | tīvráḥ | kíla | ayám | rása-vān | utá | ayám |
utó íti | nú | asyá | papi-vā́ṁsam | índram | ná | káḥ | caná | sahate | ā-havéṣu ||6.47.1||

6.47.2a ayáṁ svādúrihá mádiṣṭha āsa yásyéndro vṛtrahátye mamā́da |
6.47.2c purū́ṇi yáścyautnā́ śámbarasya ví navatíṁ náva ca dehyò hán ||

ayám | svādúḥ | ihá | mádiṣṭhaḥ | āsa | yásya | índraḥ | vṛtra-hátye | mamā́da |
purū́ṇi | yáḥ | cyautnā́ | śámbarasya | ví | navatím | náva | ca | dehyàḥ | hán ||6.47.2||

6.47.3a ayáṁ me pītá údiyarti vā́camayáṁ manīṣā́muśatī́majīgaḥ |
6.47.3c ayáṁ ṣáḻurvī́ramimīta dhī́ro ná yā́bhyo bhúvanaṁ káccanā́ré ||

ayám | me | pītáḥ | út | iyarti | vā́cam | ayám | manīṣā́m | uśatī́m | ajīgaríti |
ayám | ṣáṭ | urvī́ḥ | amimīta | dhī́raḥ | ná | yā́bhyaḥ | bhúvanam | kát | caná | āré ||6.47.3||

6.47.4a ayáṁ sá yó varimā́ṇaṁ pṛthivyā́ varṣmā́ṇaṁ divó ákṛṇodayáṁ sáḥ |
6.47.4c ayáṁ pīyū́ṣaṁ tisṛ́ṣu pravátsu sómo dādhārorvàntárikṣam ||

ayám | sáḥ | yáḥ | varimā́ṇam | pṛthivyā́ḥ | varṣmā́ṇam | diváḥ | ákṛṇot | ayám | sáḥ |
ayám | pīyū́ṣam | tisṛ́ṣu | pravát-su | sómaḥ | dādhāra | urú | antárikṣam ||6.47.4||

6.47.5a ayáṁ vidaccitradṛ́śīkamárṇaḥ śukrásadmanāmuṣásāmánīke |
6.47.5c ayáṁ mahā́nmahatā́ skámbhanenóddyā́mastabhnādvṛṣabhó marútvān ||

ayám | vidat | citra-dṛ́śīkam | árṇaḥ | śukrá-sadmanām | uṣásām | ánīke |
ayám | mahā́n | mahatā́ | skámbhanena | út | dyā́m | astabhnāt | vṛṣabháḥ | marútvān ||6.47.5||

6.47.6a dhṛṣátpiba kaláśe sómamindra vṛtrahā́ śūra samaré vásūnām |
6.47.6c mā́dhyaṁdine sávana ā́ vṛṣasva rayisthā́no rayímasmā́su dhehi ||

dhṛṣát | piba | kaláśe | sómam | indra | vṛtra-hā́ | śūra | sam-aré | vásūnām |
mā́dhyaṁdine | sávane | ā́ | vṛṣasva | rayi-sthā́naḥ | rayím | asmā́su | dhehi ||6.47.6||

6.47.7a índra prá ṇaḥ puraetéva paśya prá no naya prataráṁ vásyo áccha |
6.47.7c bhávā supāró atipārayó no bhávā súnītirutá vāmánītiḥ ||

índra | prá | naḥ | puraetā́-iva | paśya | prá | naḥ | naya | pra-tarám | vásyaḥ | áccha |
bháva | su-pāráḥ | ati-pārayáḥ | naḥ | bháva | sú-nītiḥ | utá | vāmá-nītiḥ ||6.47.7||

6.47.8a urúṁ no lokámánu neṣi vidvā́ntsvàrvajjyótirábhayaṁ svastí |
6.47.8c ṛṣvā́ ta indra sthávirasya bāhū́ úpa stheyāma śaraṇā́ bṛhántā ||

urúm | naḥ | lokám | ánu | neṣi | vidvā́n | svàḥ-vat | jyótiḥ | ábhayam | svastí |
ṛṣvā́ | te | indra | sthávirasya | bāhū́ íti | úpa | stheyāma | śaraṇā́ | bṛhántā ||6.47.8||

6.47.9a váriṣṭhe na indra vandhúre dhā váhiṣṭhayoḥ śatāvannáśvayorā́ |
6.47.9c íṣamā́ vakṣīṣā́ṁ várṣiṣṭhāṁ mā́ nastārīnmaghavanrā́yo aryáḥ ||

váriṣṭhe | naḥ | indra | vandhúre | dhāḥ | váhiṣṭhayoḥ | śata-van | áśvayoḥ | ā́ |
íṣam | ā́ | vakṣi | iṣā́m | várṣiṣṭhām | mā́ | naḥ | tārīt | magha-van | rā́yaḥ | aryáḥ ||6.47.9||

6.47.10a índra mṛḻá máhyaṁ jīvā́tumiccha codáya dhíyamáyaso ná dhā́rām |
6.47.10c yátkíṁ cāháṁ tvāyúridáṁ vádāmi tájjuṣasva kṛdhí mā devávantam ||

índra | mṛḻá | máhyam | jīvā́tum | iccha | codáya | dhíyam | áyasaḥ | ná | dhā́rām |
yát | kím | ca | ahám | tvā-yúḥ | idám | vádāmi | tát | juṣasva | kṛdhí | mā | devá-vantam ||6.47.10||

6.47.11a trātā́ramíndramavitā́ramíndraṁ hávehave suhávaṁ śū́ramíndram |
6.47.11c hváyāmi śakráṁ puruhūtámíndraṁ svastí no maghávā dhātvíndraḥ ||

trātā́ram | índram | avitā́ram | índram | háve-have | su-hávam | śū́ram | índram |
hváyāmi | śakrám | puru-hūtám | índram | svastí | naḥ | maghá-vā | dhātu | índraḥ ||6.47.11||

6.47.12a índraḥ sutrā́mā svávām̐ ávobhiḥ sumṛḻīkó bhavatu viśvávedāḥ |
6.47.12c bā́dhatāṁ dvéṣo ábhayaṁ kṛṇotu suvī́ryasya pátayaḥ syāma ||

índraḥ | su-trā́mā | svá-vān | ávaḥ-bhiḥ | su-mṛḻīkáḥ | bhavatu | viśvá-vedāḥ |
bā́dhatām | dvéṣaḥ | ábhayam | kṛṇotu | su-vī́ryasya | pátayaḥ | syāma ||6.47.12||

6.47.13a tásya vayáṁ sumataú yajñíyasyā́pi bhadré saumanasé syāma |
6.47.13c sá sutrā́mā svávām̐ índro asmé ārā́cciddvéṣaḥ sanutáryuyotu ||

tásya | vayám | su-mataú | yajñíyasya | ápi | bhadré | saumanasé | syāma |
sáḥ | su-trā́mā | svá-vān | índraḥ | asmé íti | ārā́t | cit | dvéṣaḥ | sanutáḥ | yuyotu ||6.47.13||

6.47.14a áva tvé indra praváto nórmírgíro bráhmāṇi niyúto dhavante |
6.47.14c urū́ ná rā́dhaḥ sávanā purū́ṇyapó gā́ vajrinyuvase sámíndūn ||

áva | tvé íti | indra | pra-vátaḥ | ná | ūrmíḥ | gíraḥ | bráhmāṇi | ni-yútaḥ | dhavante |
urú | ná | rā́dhaḥ | sávanā | purū́ṇi | apáḥ | gā́ḥ | vajrin | yuvase | sám | índūn ||6.47.14||

6.47.15a ká īṁ stavatkáḥ pṛṇātkó yajāte yádugrámínmaghávā viśváhā́vet |
6.47.15c pā́dāviva prahárannanyámanyaṁ kṛṇóti pū́rvamáparaṁ śácībhiḥ ||

káḥ | īm | stavat | káḥ | pṛṇāt | káḥ | yajāte | yát | ugrám | ít | maghá-vā | viśváhā | ávet |
pā́dau-iva | pra-háran | anyám-anyam | kṛṇóti | pū́rvam | áparam | śácībhiḥ ||6.47.15||

6.47.16a śṛṇvé vīrá ugrámugraṁ damāyánnanyámanyamatinenīyámānaḥ |
6.47.16c edhamānadvíḻubháyasya rā́jā coṣkūyáte víśa índro manuṣyā̀n ||

śṛṇvé | vīráḥ | ugrám-ugram | dama-yán | anyám-anyam | ati-nenīyámānaḥ |
edhamāna-dvíṭ | ubháyasya | rā́jā | coṣkūyáte | víśaḥ | índraḥ | manuṣyā̀n ||6.47.16||

6.47.17a párā pū́rveṣāṁ sakhyā́ vṛṇakti vitárturāṇo áparebhireti |
6.47.17c ánānubhūtīravadhūnvānáḥ pūrvī́ríndraḥ śarádastartarīti ||

párā | pū́rveṣām | sakhyā́ | vṛṇakti | vi-tárturāṇaḥ | áparebhiḥ | eti |
ánanu-bhūtīḥ | ava-dhūnvānáḥ | pūrvī́ḥ | índraḥ | śarádaḥ | tartarīti ||6.47.17||

6.47.18a rūpáṁrūpaṁ prátirūpo babhūva tádasya rūpáṁ praticákṣaṇāya |
6.47.18c índro māyā́bhiḥ pururū́pa īyate yuktā́ hyàsya hárayaḥ śatā́ dáśa ||

rūpám-rūpam | práti-rūpaḥ | babhūva | tát | asya | rūpám | prati-cákṣaṇāya |
índraḥ | māyā́bhiḥ | puru-rū́paḥ | īyate | yuktā́ḥ | hí | asya | hárayaḥ | śatā́ | dáśa ||6.47.18||

6.47.19a yujānó harítā ráthe bhū́ri tváṣṭehá rājati |
6.47.19c kó viśvā́hā dviṣatáḥ pákṣa āsata utā́sīneṣu sūríṣu ||

yujānáḥ | harítā | ráthe | bhū́ri | tváṣṭā | ihá | rājati |
káḥ | viśvā́hā | dviṣatáḥ | pákṣaḥ | āsate | utá | ā́sīneṣu | sūríṣu ||6.47.19||

6.47.20a agavyūtí kṣétramā́ganma devā urvī́ satī́ bhū́miraṁhūraṇā́bhūt |
6.47.20c bṛ́haspate prá cikitsā gáviṣṭāvitthā́ saté jaritrá indra pánthām ||

agavyūtí | kṣétram | ā́ | aganma | devāḥ | urvī́ | satī́ | bhū́miḥ | aṁhūraṇā́ | abhūt |
bṛ́haspate | prá | cikitsa | gó-iṣṭau | itthā́ | saté | jaritré | indra | pánthām ||6.47.20||

6.47.21a divédive sadṛ́śīranyámárdhaṁ kṛṣṇā́ asedhadápa sádmano jā́ḥ |
6.47.21c áhandāsā́ vṛṣabhó vasnayántodávraje varcínaṁ śámbaraṁ ca ||

divé-dive | sa-dṛ́śīḥ | anyám | árdham | kṛṣṇā́ḥ | asedhat | ápa | sádmanaḥ | jā́ḥ |
áhan | dāsā́ | vṛṣabháḥ | vasna-yántā | udá-vraje | varcínam | śámbaram | ca ||6.47.21||

6.47.22a prastoká ínnú rā́dhasasta indra dáśa kóśayīrdáśa vājíno'dāt |
6.47.22c dívodāsādatithigvásya rā́dhaḥ śāmbaráṁ vásu prátyagrabhīṣma ||

pra-stokáḥ | ít | nú | rā́dhasaḥ | te | indra | dáśa | kóśayīḥ | dáśa | vājínaḥ | adāt |
dívaḥ-dāsāt | atithi-gvásya | rā́dhaḥ | śāmbarám | vásu | práti | agrabhīṣma ||6.47.22||

6.47.23a dáśā́śvāndáśa kóśāndáśa vástrā́dhibhojanā |
6.47.23c dáśo hiraṇyapiṇḍā́ndívodāsādasāniṣam ||

dáśa | áśvān | dáśa | kóśān | dáśa | vástrā | ádhi-bhojanā |
dáśo íti | hiraṇya-piṇḍā́n | dívaḥ-dāsāt | asāniṣam ||6.47.23||

6.47.24a dáśa ráthānpráṣṭimataḥ śatáṁ gā́ átharvabhyaḥ |
6.47.24c aśvatháḥ pāyáve'dāt ||

dáśa | ráthān | práṣṭi-mataḥ | śatám | gā́ḥ | átharva-bhyaḥ |
aśvatháḥ | pāyáve | adāt ||6.47.24||

6.47.25a máhi rā́dho viśvájanyaṁ dádhānānbharádvājāntsārñjayó abhyàyaṣṭa ||

máhi | rā́dhaḥ | viśvá-janyam | dádhānān | bharát-vājān | sarñjayáḥ | abhí | ayaṣṭa ||6.47.25||

6.47.26a vánaspate vīḍvàṅgo hí bhūyā́ asmátsakhā pratáraṇaḥ suvī́raḥ |
6.47.26c góbhiḥ sáṁnaddho asi vīḻáyasvāsthātā́ te jayatu jétvāni ||

vánaspate | vīḻú-aṅgaḥ | hí | bhūyā́ḥ | asmát-sakhā | pra-táraṇaḥ | su-vī́raḥ |
góbhiḥ | sám-naddhaḥ | asi | vīḻáyasva | ā-sthātā́ | te | jayatu | jétvāni ||6.47.26||

6.47.27a diváspṛthivyā́ḥ páryója údbhṛtaṁ vánaspátibhyaḥ páryā́bhṛtaṁ sáhaḥ |
6.47.27c apā́mojmā́naṁ pári góbhirā́vṛtamíndrasya vájraṁ havíṣā ráthaṁ yaja ||

diváḥ | pṛthivyā́ḥ | pári | ójaḥ | út-bhṛtam | vánaspáti-bhyaḥ | pári | ā́-bhṛtam | sáhaḥ |
apā́m | ojmā́nam | pári | góbhiḥ | ā́-vṛtam | índrasya | vájram | havíṣā | rátham | yaja ||6.47.27||

6.47.28a índrasya vájro marútāmánīkaṁ mitrásya gárbho váruṇasya nā́bhiḥ |
6.47.28c sémā́ṁ no havyádātiṁ juṣāṇó déva ratha práti havyā́ gṛbhāya ||

índrasya | vájraḥ | marútām | ánīkam | mitrásya | gárbhaḥ | váruṇasya | nā́bhiḥ |
sáḥ | imā́m | naḥ | havyá-dātim | juṣāṇáḥ | déva | ratha | práti | havyā́ | gṛbhāya ||6.47.28||

6.47.29a úpa śvāsaya pṛthivī́mutá dyā́ṁ purutrā́ te manutāṁ víṣṭhitaṁ jágat |
6.47.29c sá dundubhe sajū́ríndreṇa devaírdūrā́ddávīyo ápa sedha śátrūn ||

úpa | śvāsaya | pṛthivī́m | utá | dyā́m | puru-trā́ | te | manutām | ví-sthitam | jágat |
sáḥ | dundubhe | sa-jū́ḥ | índreṇa | devaíḥ | dūrā́t | dávīyaḥ | ápa | sedha | śátrūn ||6.47.29||

6.47.30a ā́ krandaya bálamójo na ā́ dhā níḥ ṣṭanihi duritā́ bā́dhamānaḥ |
6.47.30c ápa protha dundubhe ducchúnā itá índrasya muṣṭírasi vīḻáyasva ||

ā́ | krandaya | bálam | ójaḥ | naḥ | ā́ | dhāḥ | níḥ | stanihi | duḥ-itā́ | bā́dhamānaḥ |
ápa | protha | dundubhe | ducchúnāḥ | itáḥ | índrasya | muṣṭíḥ | asi | vīḻáyasva ||6.47.30||

6.47.31a ā́mū́raja pratyā́vartayemā́ḥ ketumáddundubhírvāvadīti |
6.47.31c sámáśvaparṇāścáranti no náro'smā́kamindra rathíno jayantu ||

ā́ | amū́ḥ | aja | prati-ā́vartaya | imā́ḥ | ketu-mát | dundubhíḥ | vāvadīti |
sám | áśva-parṇāḥ | cáranti | naḥ | náraḥ | asmā́kam | indra | rathínaḥ | jayantu ||6.47.31||


6.48.1a yajñā́yajñā vo agnáye girā́girā ca dákṣase |
6.48.1c prápra vayámamṛ́taṁ jātávedasaṁ priyáṁ mitráṁ ná śaṁsiṣam ||

yajñā́-yajñā | vaḥ | agnáye | girā́-girā | ca | dákṣase |
prá-pra | vayám | amṛ́tam | jātá-vedasam | priyám | mitrám | ná | śaṁsiṣam ||6.48.1||

6.48.2a ūrjó nápātaṁ sá hinā́yámasmayúrdā́śema havyádātaye |
6.48.2c bhúvadvā́jeṣvavitā́ bhúvadvṛdhá utá trātā́ tanū́nām ||

ūrjáḥ | nápātam | sáḥ | hiná | ayám | asma-yúḥ | dā́śema | havyá-dātaye |
bhúvat | vā́jeṣu | avitā́ | bhúvat | vṛdháḥ | utá | trātā́ | tanū́nām ||6.48.2||

6.48.3a vṛ́ṣā hyàgne ajáro mahā́nvibhā́syarcíṣā |
6.48.3c ájasreṇa śocíṣā śóśucacchuce sudītíbhiḥ sú dīdihi ||

vṛ́ṣā | hí | agne | ajáraḥ | mahā́n | vi-bhā́si | arcíṣā |
ájasreṇa | śocíṣā | śóśucat | śuce | sudītí-bhiḥ | sú | dīdihi ||6.48.3||

6.48.4a mahó devā́nyájasi yákṣyānuṣáktáva krátvotá daṁsánā |
6.48.4c arvā́caḥ sīṁ kṛṇuhyagné'vase rā́sva vā́jotá vaṁsva ||

maháḥ | devā́n | yájasi | yákṣi | ānuṣák | táva | krátvā | utá | daṁsánā |
arvā́caḥ | sīm | kṛṇuhi | agne | ávase | rā́sva | vā́jā | utá | vaṁsva ||6.48.4||

6.48.5a yámā́po ádrayo vánā gárbhamṛtásya píprati |
6.48.5c sáhasā yó mathitó jā́yate nṛ́bhiḥ pṛthivyā́ ádhi sā́navi ||

yám | ā́paḥ | ádrayaḥ | vánā | gárbham | ṛtásya | píprati |
sáhasā | yáḥ | mathitáḥ | jā́yate | nṛ́-bhiḥ | pṛthivyā́ḥ | ádhi | sā́navi ||6.48.5||

6.48.6a ā́ yáḥ papraú bhānúnā ródasī ubhé dhūména dhāvate diví |
6.48.6c tirástámo dadṛśa ū́rmyāsvā́ śyāvā́svaruṣó vṛ́ṣā́ śyāvā́ aruṣó vṛ́ṣā ||

ā́ | yáḥ | papraú | bhānúnā | ródasī íti | ubhé íti | dhūména | dhāvate | diví |
tiráḥ | támaḥ | dadṛśe | ū́rmyāsu | ā́ | śyāvā́su | aruṣáḥ | vṛ́ṣā | ā́ | śyāvā́ḥ | aruṣáḥ | vṛ́ṣā ||6.48.6||

6.48.7a bṛhádbhiragne arcíbhiḥ śukréṇa deva śocíṣā |
6.48.7c bharádvāje samidhānó yaviṣṭhya revánnaḥ śukra dīdihi dyumátpāvaka dīdihi ||

bṛhát-bhiḥ | agne | arcí-bhiḥ | śukréṇa | deva | śocíṣā |
bharát-vāje | sam-idhānáḥ | yaviṣṭhya | revát | naḥ | śukra | dīdihi | dyu-mát | pāvaka | dīdihi ||6.48.7||

6.48.8a víśvāsāṁ gṛhápatirviśā́masi tvámagne mā́nuṣīṇām |
6.48.8c śatáṁ pūrbhíryaviṣṭha pāhyáṁhasaḥ sameddhā́raṁ śatáṁ hímāḥ stotṛ́bhyo yé ca dádati ||

víśvāsām | gṛhá-patiḥ | viśā́m | asi | tvám | agne | mā́nuṣīṇām |
śatám | pūḥ-bhíḥ | yaviṣṭha | pāhi | áṁhasaḥ | sam-eddhā́ram | śatám | hímāḥ | stotṛ́-bhyaḥ | yé | ca | dádati ||6.48.8||

6.48.9a tváṁ naścitrá ūtyā́ váso rā́dhāṁsi codaya |
6.48.9c asyá rāyástvámagne rathī́rasi vidā́ gādháṁ tucé tú naḥ ||

tvám | naḥ | citráḥ | ūtyā́ | váso íti | rā́dhāṁsi | codaya |
asyá | rāyáḥ | tvám | agne | rathī́ḥ | asi | vidā́ḥ | gādhám | tucé | tú | naḥ ||6.48.9||

6.48.10a párṣi tokáṁ tánayaṁ partṛ́bhiṣṭvámádabdhairáprayutvabhiḥ |
6.48.10c ágne héḻāṁsi daívyā yuyodhi nó'devāni hvárāṁsi ca ||

párṣi | tokám | tánayam | partṛ́-bhiḥ | tvám | ádabdhaiḥ | áprayutva-bhiḥ |
ágne | héḻāṁsi | daívyā | yuyodhi | naḥ | ádevāni | hvárāṁsi | ca ||6.48.10||

6.48.11a ā́ sakhāyaḥ sabardúghāṁ dhenúmajadhvamúpa návyasā vácaḥ |
6.48.11c sṛjádhvamánapasphurām ||

ā́ | sakhāyaḥ | sabaḥ-dúghām | dhenúm | ajadhvam | úpa | návyasā | vácaḥ |
sṛjádhvam | ánapa-sphurām ||6.48.11||

6.48.12a yā́ śárdhāya mā́rutāya svábhānave śrávó'mṛtyu dhúkṣata |
6.48.12c yā́ mṛḻīké marútāṁ turā́ṇāṁ yā́ sumnaírevayā́varī ||

yā́ | śárdhāya | mā́rutāya | svá-bhānave | śrávaḥ | ámṛtyu | dhúkṣata |
yā́ | mṛḻīké | marútām | turā́ṇām | yā́ | sumnaíḥ | eva-yā́varī ||6.48.12||

6.48.13a bharádvājāyā́va dhukṣata dvitā́ |
6.48.13b dhenúṁ ca viśvádohasamíṣaṁ ca viśvábhojasam ||

bharát-vājāya | áva | dhukṣata | dvitā́ |
dhenúm | ca | viśvá-dohasam | íṣam | ca | viśvá-bhojasam ||6.48.13||

6.48.14a táṁ va índraṁ ná sukrátuṁ váruṇamiva māyínam |
6.48.14c aryamáṇaṁ ná mandráṁ sṛprábhojasaṁ víṣṇuṁ ná stuṣa ādíśe ||

tám | vaḥ | índram | ná | su-krátum | váruṇam-iva | māyínam |
aryamáṇam | ná | mandrám | sṛprá-bhojasam | víṣṇum | ná | stuṣe | ā-díśe ||6.48.14||

6.48.15a tveṣáṁ śárdho ná mā́rutaṁ tuviṣváṇyanarvā́ṇaṁ pūṣáṇaṁ sáṁ yáthā śatā́ |
6.48.15c sáṁ sahásrā kā́riṣaccarṣaṇíbhya ā́m̐ āvírgūḻhā́ vásū karatsuvédā no vásū karat ||

tveṣám | śárdhaḥ | ná | mā́rutam | tuvi-sváṇi | anarvā́ṇam | pūṣáṇam | sám | yáthā | śatā́ |
sám | sahásrā | kā́riṣat | carṣaṇí-bhyaḥ | ā́ | āvíḥ | gūḻhā́ | vásu | karat | su-védā | naḥ | vásu | karat ||6.48.15||

6.48.16a ā́ mā pūṣannúpa drava śáṁsiṣaṁ nú te apikarṇá āghṛṇe |
6.48.16c aghā́ aryó árātayaḥ ||

ā́ | mā | pūṣan | úpa | drava | śáṁsiṣam | nú | te | api-karṇé | āghṛṇe |
aghā́ḥ | aryáḥ | árātayaḥ ||6.48.16||

6.48.17a mā́ kākambī́ramúdvṛho vánaspátimáśastīrví hí nī́naśaḥ |
6.48.17c mótá sū́ro áha evā́ caná grīvā́ ādádhate véḥ ||

mā́ | kākambī́ram | út | vṛhaḥ | vánaspátim | áśastīḥ | ví | hí | nī́naśaḥ |
mā́ | utá | sū́raḥ | áharíti | evá | caná | grīvā́ḥ | ā-dádhate | véríti véḥ ||6.48.17||

6.48.18a dṛ́teriva te'vṛkámastu sakhyám |
6.48.18b ácchidrasya dadhanvátaḥ súpūrṇasya dadhanvátaḥ ||

dṛ́teḥ-iva | te | avṛkám | astu | sakhyám |
ácchidrasya | dadhan-vátaḥ | sú-pūrṇasya | dadhan-vátaḥ ||6.48.18||

6.48.19a paró hí mártyairási samó devaírutá śriyā́ |
6.48.19c abhí khyaḥ pūṣanpṛ́tanāsu nastvámávā nūnáṁ yáthā purā́ ||

paráḥ | hí | mártyaiḥ | ási | samáḥ | devaíḥ | utá | śriyā́ |
abhí | khyaḥ | pūṣan | pṛ́tanāsu | naḥ | tvám | áva | nūnám | yáthā | purā́ ||6.48.19||

6.48.20a vāmī́ vāmásya dhūtayaḥ práṇītirastu sūnṛ́tā |
6.48.20c devásya vā maruto mártyasya vejānásya prayajyavaḥ ||

vāmī́ | vāmásya | dhūtayaḥ | prá-nītiḥ | astu | sūnṛ́tā |
devásya | vā | marutaḥ | mártyasya | vā | ījānásya | pra-yajyavaḥ ||6.48.20||

6.48.21a sadyáścidyásya carkṛtíḥ pári dyā́ṁ devó naíti sū́ryaḥ |
6.48.21c tveṣáṁ śávo dadhire nā́ma yajñíyaṁ marúto vṛtraháṁ śávo jyéṣṭhaṁ vṛtraháṁ śávaḥ ||

sadyáḥ | cit | yásya | carkṛtíḥ | pári | dyā́m | deváḥ | ná | éti | sū́ryaḥ |
tveṣám | śávaḥ | dadhire | nā́ma | yajñíyam | marútaḥ | vṛtra-hám | śávaḥ | jyéṣṭham | vṛtra-hám | śávaḥ ||6.48.21||

6.48.22a sakṛ́ddha dyaúrajāyata sakṛ́dbhū́mirajāyata |
6.48.22c pṛ́śnyā dugdháṁ sakṛ́tpáyastádanyó nā́nu jāyate ||

sakṛ́t | ha | dyaúḥ | ajāyata | sakṛ́t | bhū́miḥ | ajāyata |
pṛ́śnyāḥ | dugdhám | sakṛ́t | páyaḥ | tát | anyáḥ | ná | ánu | jāyate ||6.48.22||


6.49.1a stuṣé jánaṁ suvratáṁ návyasībhirgīrbhírmitrā́váruṇā sumnayántā |
6.49.1c tá ā́ gamantu tá ihá śruvantu sukṣatrā́so váruṇo mitró agníḥ ||

stuṣé | jánam | su-vratám | návyasībhiḥ | gīḥ-bhíḥ | mitrā́váruṇā | sumna-yántā |
té | ā́ | gamantu | té | ihá | śruvantu | su-kṣatrā́saḥ | váruṇaḥ | mitráḥ | agníḥ ||6.49.1||

6.49.2a viśóviśa ī́ḍyamadhvaréṣvádṛptakratumaratíṁ yuvatyóḥ |
6.49.2c diváḥ śíśuṁ sáhasaḥ sūnúmagníṁ yajñásya ketúmaruṣáṁ yájadhyai ||

viśáḥ-viśaḥ | ī́ḍyam | adhvaréṣu | ádṛpta-kratum | aratím | yuvatyóḥ |
diváḥ | śíśum | sáhasaḥ | sūnúm | agním | yajñásya | ketúm | aruṣám | yájadhyai ||6.49.2||

6.49.3a aruṣásya duhitárā vírūpe stṛ́bhiranyā́ pipiśé sū́ro anyā́ |
6.49.3c mithastúrā vicárantī pāvaké mánma śrutáṁ nakṣata ṛcyámāne ||

aruṣásya | duhitárā | vírūpe íti ví-rūpe | stṛ́-bhiḥ | anyā́ | pipiśé | sū́raḥ | anyā́ |
mithaḥ-túrā | vicárantī íti vi-cárantī | pāvaké íti | mánma | śrutám | nakṣataḥ | ṛcyámāne íti ||6.49.3||

6.49.4a prá vāyúmácchā bṛhatī́ manīṣā́ bṛhádrayiṁ viśvávāraṁ rathaprā́m |
6.49.4c dyutádyāmā niyútaḥ pátyamānaḥ kavíḥ kavímiyakṣasi prayajyo ||

prá | vāyúm | áccha | bṛhatī́ | manīṣā́ | bṛhát-rayim | viśvá-vāram | ratha-prā́m |
dyutát-yāmā | ni-yútaḥ | pátyamānaḥ | kavíḥ | kavím | iyakṣasi | prayajyo íti pra-yajyo ||6.49.4||

6.49.5a sá me vápuśchadayadaśvínoryó rátho virúkmānmánasā yujānáḥ |
6.49.5c yéna narā nāsatyeṣayádhyai vartíryāthástánayāya tmáne ca ||

sáḥ | me | vápuḥ | chadayat | aśvínoḥ | yáḥ | ráthaḥ | virúkmān | mánasā | yujānáḥ |
yéna | narā | nāsatyā | iṣayádhyai | vartíḥ | yātháḥ | tánayāya | tmáne | ca ||6.49.5||

6.49.6a párjanyavātā vṛṣabhā pṛthivyā́ḥ púrīṣāṇi jinvatamápyāni |
6.49.6c sátyaśrutaḥ kavayo yásya gīrbhírjágataḥ sthātarjágadā́ kṛṇudhvam ||

párjanyavātā | vṛṣabhā | pṛthivyā́ḥ | púrīṣāṇi | jinvatam | ápyāni |
sátya-śrutaḥ | kavayaḥ | yásya | gīḥ-bhíḥ | jágataḥ | sthātaḥ | jágat | ā́ | kṛṇudhvam ||6.49.6||

6.49.7a pā́vīravī kanyā̀ citrā́yuḥ sárasvatī vīrápatnī dhíyaṁ dhāt |
6.49.7c gnā́bhirácchidraṁ śaraṇáṁ sajóṣā durādhárṣaṁ gṛṇaté śárma yaṁsat ||

pā́vīravī | kanyā̀ | citrá-āyuḥ | sárasvatī | vīrá-patnī | dhíyam | dhāt |
gnā́bhiḥ | ácchidram | śaraṇám | sa-jóṣāḥ | duḥ-ādhárṣam | gṛṇaté | śárma | yaṁsat ||6.49.7||

6.49.8a patháspathaḥ páripatiṁ vacasyā́ kā́mena kṛtó abhyā̀naḻarkám |
6.49.8c sá no rāsacchurúdhaścandrā́grā dhíyaṁdhiyaṁ sīṣadhāti prá pūṣā́ ||

patháḥ-pathaḥ | pári-patim | vacasyā́ | kā́mena | kṛtáḥ | abhí | ānaṭ | arkám |
sáḥ | naḥ | rāsat | śurúdhaḥ | candrá-agrāḥ | dhíyam-dhiyam | sīsadhāti | prá | pūṣā́ ||6.49.8||

6.49.9a prathamabhā́jaṁ yaśásaṁ vayodhā́ṁ supāṇíṁ deváṁ sugábhastimṛ́bhvam |
6.49.9c hótā yakṣadyajatáṁ pastyā̀nāmagnístváṣṭāraṁ suhávaṁ vibhā́vā ||

prathama-bhā́jam | yaśásam | vayaḥ-dhā́m | su-pāṇím | devám | su-gábhastim | ṛ́bhvam |
hótā | yakṣat | yajatám | pastyā̀nām | agníḥ | tváṣṭāram | su-hávam | vibhā́-vā ||6.49.9||

6.49.10a bhúvanasya pitáraṁ gīrbhírābhī́ rudráṁ dívā vardháyā rudrámaktaú |
6.49.10c bṛhántamṛṣvámajáraṁ suṣumnámṛ́dhagghuvema kavíneṣitā́saḥ ||

bhúvanasya | pitáram | gīḥ-bhíḥ | ābhíḥ | rudrám | dívā | vardháya | rudrám | aktaú |
bṛhántam | ṛṣvám | ajáram | su-sumnám | ṛ́dhak | huvema | kavínā | iṣitā́saḥ ||6.49.10||

6.49.11a ā́ yuvānaḥ kavayo yajñiyāso máruto gantá gṛṇató varasyā́m |
6.49.11c acitráṁ ciddhí jínvathā vṛdhánta itthā́ nákṣanto naro aṅgirasvát ||

ā́ | yuvānaḥ | kavayaḥ | yajñiyāsaḥ | márutaḥ | gantá | gṛṇatáḥ | varasyā́m |
acitrám | cit | hí | jínvatha | vṛdhántaḥ | itthā́ | nákṣantaḥ | naraḥ | aṅgirasvát ||6.49.11||

6.49.12a prá vīrā́ya prá taváse turā́yā́jā yūthéva paśurákṣirástam |
6.49.12c sá pispṛśati tanvì śrutásya stṛ́bhirná nā́kaṁ vacanásya vípaḥ ||

prá | vīrā́ya | prá | taváse | turā́ya | ája | yūthā́-iva | paśu-rákṣiḥ | ástam |
sáḥ | pispṛśati | tanvì | śrutásya | stṛ́-bhiḥ | ná | nā́kam | vacanásya | vípaḥ ||6.49.12||

6.49.13a yó rájāṁsi vimamé pā́rthivāni tríścidvíṣṇurmánave bādhitā́ya |
6.49.13c tásya te śármannupadadyámāne rāyā́ madema tanvā̀ tánā ca ||

yáḥ | rájāṁsi | vi-mamé | pā́rthivāni | tríḥ | cit | víṣṇuḥ | mánave | bādhitā́ya |
tásya | te | śárman | upa-dadyámāne | rāyā́ | madema | tanvā̀ | tánā | ca ||6.49.13||

6.49.14a tánnó'hirbudhnyò adbhírarkaístátpárvatastátsavitā́ cáno dhāt |
6.49.14c tádóṣadhībhirabhí rātiṣā́co bhágaḥ púraṁdhirjinvatu prá rāyé ||

tát | naḥ | áhiḥ | budhnyàḥ | at-bhíḥ | arkaíḥ | tát | párvataḥ | tát | savitā́ | cánaḥ | dhāt |
tát | óṣadhībhiḥ | abhí | rāti-sā́caḥ | bhágaḥ | púram-dhiḥ | jinvatu | prá | rāyé ||6.49.14||

6.49.15a nú no rayíṁ rathyàṁ carṣaṇiprā́ṁ puruvī́raṁ mahá ṛtásya gopā́m |
6.49.15c kṣáyaṁ dātājáraṁ yéna jánāntspṛ́dho ádevīrabhí ca krámāma víśa ā́devīrabhyàśnávāma ||

nú | naḥ | rayím | rathyàm | carṣaṇi-prā́m | puru-vī́ram | maháḥ | ṛtásya | gopā́m |
kṣáyam | dāta | ajáram | yéna | jánān | spṛ́dhaḥ | ádevīḥ | abhí | ca | krámāma | víśaḥ | ā́-devīḥ | abhí | aśnávāma ||6.49.15||


6.50.1a huvé vo devī́máditiṁ námobhirmṛḻīkā́ya váruṇaṁ mitrámagním |
6.50.1c abhikṣadā́maryamáṇaṁ suśévaṁ trātṝ́ndevā́ntsavitā́raṁ bhágaṁ ca ||

huvé | vaḥ | devī́m | áditim | námaḥ-bhiḥ | mṛḻīkā́ya | váruṇam | mitrám | agním |
abhi-kṣadā́m | aryamáṇam | su-śévam | trātṝ́n | devā́n | savitā́ram | bhágam | ca ||6.50.1||

6.50.2a sujyótiṣaḥ sūrya dákṣapitṝnanāgāstvé sumaho vīhi devā́n |
6.50.2c dvijánmāno yá ṛtasā́paḥ satyā́ḥ svàrvanto yajatā́ agnijihvā́ḥ ||

su-jyótiṣaḥ | sūrya | dákṣa-pitṝn | anāgāḥ-tvé | su-mahaḥ | vīhi | devā́n |
dvi-jánmānaḥ | yé | ṛta-sā́paḥ | satyā́ḥ | svàḥ-vantaḥ | yajatā́ḥ | agni-jihvā́ḥ ||6.50.2||

6.50.3a utá dyāvāpṛthivī kṣatrámurú bṛhádrodasī śaraṇáṁ suṣumne |
6.50.3c maháskaratho várivo yáthā no'smé kṣáyāya dhiṣaṇe aneháḥ ||

utá | dyāvāpṛthivī íti | kṣatrám | urú | bṛhát | rodasī íti | śaraṇám | susumne íti su-sumne |
maháḥ | karathaḥ | várivaḥ | yáthā | naḥ | asmé íti | kṣáyāya | dhiṣaṇe íti | aneháḥ ||6.50.3||

6.50.4a ā́ no rudrásya sūnávo namantāmadyā́ hūtā́so vásavó'dhṛṣṭāḥ |
6.50.4c yádīmárbhe mahatí vā hitā́so bādhé marúto áhvāma devā́n ||

ā́ | naḥ | rudrásya | sūnávaḥ | namantām | adyá | hūtā́saḥ | vásavaḥ | ádhṛṣṭāḥ |
yát | īm | árbhe | mahatí | vā | hitā́saḥ | bādhé | marútaḥ | áhvāma | devā́n ||6.50.4||

6.50.5a mimyákṣa yéṣu rodasī́ nú devī́ síṣakti pūṣā́ abhyardhayájvā |
6.50.5c śrutvā́ hávaṁ maruto yáddha yāthá bhū́mā rejante ádhvani právikte ||

mimyákṣa | yéṣu | rodasī́ | nú | devī́ | sísakti | pūṣā́ | abhyardha-yájvā |
śrutvā́ | hávam | marutaḥ | yát | ha | yāthá | bhū́ma | rejante | ádhvani | prá-vikte ||6.50.5||

6.50.6a abhí tyáṁ vīráṁ gírvaṇasamarcéndraṁ bráhmaṇā jaritarnávena |
6.50.6c śrávadíddhávamúpa ca stávāno rā́sadvā́jām̐ úpa mahó gṛṇānáḥ ||

abhí | tyám | vīrám | gírvaṇasam | arca | índram | bráhmaṇā | jaritaḥ | návena |
śrávat | ít | hávam | úpa | ca | stávānaḥ | rā́sat | vā́jān | úpa | maháḥ | gṛṇānáḥ ||6.50.6||

6.50.7a omā́namāpo mānuṣīrámṛktaṁ dhā́ta tokā́ya tánayāya śáṁ yóḥ |
6.50.7c yūyáṁ hí ṣṭhā́ bhiṣájo mātṛ́tamā víśvasya sthātúrjágato jánitrīḥ ||

omā́nam | āpaḥ | mānuṣīḥ | ámṛktam | dhā́ta | tokā́ya | tánayāya | śám | yóḥ |
yūyám | hí | sthá | bhiṣájaḥ | mātṛ́-tamāḥ | víśvasya | sthātúḥ | jágataḥ | jánitrīḥ ||6.50.7||

6.50.8a ā́ no deváḥ savitā́ trā́yamāṇo híraṇyapāṇiryajató jagamyāt |
6.50.8c yó dátravām̐ uṣáso ná prátīkaṁ vyūrṇuté dāśúṣe vā́ryāṇi ||

ā́ | naḥ | deváḥ | savitā́ | trā́yamāṇaḥ | híraṇya-pāṇiḥ | yajatáḥ | jagamyāt |
yáḥ | dátra-vān | uṣásaḥ | ná | prátīkam | vi-ūrṇuté | dāśúṣe | vā́ryāṇi ||6.50.8||

6.50.9a utá tváṁ sūno sahaso no adyā́ devā́m̐ asmínnadhvaré vavṛtyāḥ |
6.50.9c syā́maháṁ te sádamídrātaú táva syāmagné'vasā suvī́raḥ ||

utá | tvám | sūno íti | sahasaḥ | naḥ | adyá | ā́ | devā́n | asmín | adhvaré | vavṛtyāḥ |
syā́m | ahám | te | sádam | it | rātaú | táva | syām | agne | ávasā | su-vī́raḥ ||6.50.9||

6.50.10a utá tyā́ me hávamā́ jagmyātaṁ nā́satyā dhībhíryuvámaṅgá viprā |
6.50.10c átriṁ ná mahástámaso'mumuktaṁ tū́rvataṁ narā duritā́dabhī́ke ||

utá | tyā́ | me | hávam | ā́ | jagmyātam | nā́satyā | dhībhíḥ | yuvám | aṅgá | viprā |
átrim | ná | maháḥ | támasaḥ | amumuktam | tū́rvatam | narā | duḥ-itā́t | abhī́ke ||6.50.10||

6.50.11a té no rāyó dyumáto vā́javato dātā́ro bhūta nṛvátaḥ purukṣóḥ |
6.50.11c daśasyánto divyā́ḥ pā́rthivāso gójātā ápyā mṛḻátā ca devāḥ ||

té | naḥ | rāyáḥ | dyu-mátaḥ | vā́ja-vataḥ | dātā́raḥ | bhūta | nṛ-vátaḥ | puru-kṣóḥ |
daśasyántaḥ | divyā́ḥ | pā́rthivāsaḥ | gó-jātāḥ | ápyāḥ | mṛḻáta | ca | devāḥ ||6.50.11||

6.50.12a té no rudráḥ sárasvatī sajóṣā mīḻhúṣmanto víṣṇurmṛḻantu vāyúḥ |
6.50.12c ṛbhukṣā́ vā́jo daívyo vidhātā́ parjányāvā́tā pipyatāmíṣaṁ naḥ ||

té | naḥ | rudráḥ | sárasvatī | sa-jóṣāḥ | mīḻhúṣmantaḥ | víṣṇuḥ | mṛḻantu | vāyúḥ |
ṛbhukṣā́ḥ | vā́jaḥ | daívyaḥ | vi-dhātā́ | parjányāvā́tā | pipyatām | íṣam | naḥ ||6.50.12||

6.50.13a utá syá deváḥ savitā́ bhágo no'pā́ṁ nápādavatu dā́nu pápriḥ |
6.50.13c tváṣṭā devébhirjánibhiḥ sajóṣā dyaúrdevébhiḥ pṛthivī́ samudraíḥ ||

utá | syáḥ | deváḥ | savitā́ | bhágaḥ | naḥ | apā́m | nápāt | avatu | dā́nu | pápriḥ |
tváṣṭā | devébhiḥ | jáni-bhiḥ | sa-jóṣāḥ | dyaúḥ | devébhiḥ | pṛthivī́ | samudraíḥ ||6.50.13||

6.50.14a utá nó'hirbudhnyàḥ śṛṇotvajá ékapātpṛthivī́ samudráḥ |
6.50.14c víśve devā́ ṛtāvṛ́dho huvānā́ḥ stutā́ mántrāḥ kaviśastā́ avantu ||

utá | naḥ | áhiḥ | budhnyàḥ | śṛṇotu | ajáḥ | éka-pāt | pṛthivī́ | samudráḥ |
víśve | devā́ḥ | ṛta-vṛ́dhaḥ | huvānā́ḥ | stutā́ḥ | mántrāḥ | kavi-śastā́ḥ | avantu ||6.50.14||

6.50.15a evā́ nápāto máma tásya dhībhírbharádvājā abhyàrcantyarkaíḥ |
6.50.15c gnā́ hutā́so vásavó'dhṛṣṭā víśve stutā́so bhūtā yajatrāḥ ||

evá | nápātaḥ | máma | tásya | dhībhíḥ | bharát-vājāḥ | abhí | arcanti | arkaíḥ |
gnā́ḥ | hutā́saḥ | vásavaḥ | ádhṛṣṭāḥ | víśve | stutā́saḥ | bhūta | yajatrāḥ ||6.50.15||


6.51.1a údu tyáccákṣurmáhi mitráyorā́m̐ éti priyáṁ váruṇayorádabdham |
6.51.1c ṛtásya śúci darśatámánīkaṁ rukmó ná divá úditā vyàdyaut ||

út | ūm̐ íti | tyát | cákṣuḥ | máhi | mitráyoḥ | ā́ | éti | priyám | váruṇayoḥ | ádabdham |
ṛtásya | śúci | darśatám | ánīkam | rukmáḥ | ná | diváḥ | út-itā | ví | adyaut ||6.51.1||

6.51.2a véda yástrī́ṇi vidáthānyeṣāṁ devā́nāṁ jánma sanutárā́ ca vípraḥ |
6.51.2c ṛjú márteṣu vṛjinā́ ca páśyannabhí caṣṭe sū́ro aryá évān ||

véda | yáḥ | trī́ṇi | vidáthāni | eṣām | devā́nām | jánma | sanutáḥ | ā́ | ca | vípraḥ |
ṛjú | márteṣu | vṛjinā́ | ca | páśyan | abhí | caṣṭe | sū́raḥ | aryáḥ | évān ||6.51.2||

6.51.3a stuṣá u vo mahá ṛtásya gopā́náditiṁ mitráṁ váruṇaṁ sujātā́n |
6.51.3c aryamáṇaṁ bhágamádabdhadhītīnácchā voce sadhanyàḥ pāvakā́n ||

stuṣé | ūm̐ íti | vaḥ | maháḥ | ṛtásya | gopā́n | áditim | mitrám | váruṇam | su-jātā́n |
aryamáṇam | bhágam | ádabdha-dhītīn | áccha | voce | sa-dhanyàḥ | pāvakā́n ||6.51.3||

6.51.4a riśā́dasaḥ sátpatīm̐rádabdhānmahó rā́jñaḥ suvasanásya dātṝ́n |
6.51.4c yū́naḥ sukṣatrā́nkṣáyato divó nṝ́nādityā́nyāmyáditiṁ duvoyú ||

riśā́dasaḥ | sát-patīn | ádabdhān | maháḥ | rā́jñaḥ | su-vasanásya | dātṝ́n |
yū́naḥ | su-kṣatrā́n | kṣáyataḥ | diváḥ | nṝ́n | ādityā́n | yāmi | áditim | duvaḥ-yú ||6.51.4||

6.51.5a dyaùṣpítaḥ pṛ́thivi mā́tarádhrugágne bhrātarvasavo mṛḻátā naḥ |
6.51.5c víśva ādityā adite sajóṣā asmábhyaṁ śárma bahuláṁ ví yanta ||

dyaùḥ | pítaríti | pṛthìvi | mā́taḥ | ádhruk | ágne | bhrātaḥ | vasavaḥ | mṛḻáta | naḥ |
víśve | ādityāḥ | adite | sa-jóṣāḥ | asmábhyam | śárma | bahulám | ví | yanta ||6.51.5||

6.51.6a mā́ no vṛ́kāya vṛkyè samasmā aghāyaté rīradhatā yajatrāḥ |
6.51.6c yūyáṁ hí ṣṭhā́ rathyò nastanū́nāṁ yūyáṁ dákṣasya vácaso babhūvá ||

mā́ | naḥ | vṛ́kāya | vṛkyè | samasmai | agha-yaté | rīradhata | yajatrāḥ |
yūyám | hí | sthá | rathyàḥ | naḥ | tanū́nām | yūyám | dákṣasya | vácasaḥ | babhūvá ||6.51.6||

6.51.7a mā́ va éno anyákṛtaṁ bhujema mā́ tátkarma vasavo yáccáyadhve |
6.51.7c víśvasya hí kṣáyatha viśvadevāḥ svayáṁ ripústanvàṁ rīriṣīṣṭa ||

mā́ | vaḥ | énaḥ | anyá-kṛtam | bhujema | mā́ | tát | karma | vasavaḥ | yát | cáyadhve |
víśvasya | hí | kṣáyatha | viśva-devāḥ | svayám | ripúḥ | tanvàm | ririṣīṣṭa ||6.51.7||

6.51.8a náma ídugráṁ náma ā́ vivāse námo dādhāra pṛthivī́mutá dyā́m |
6.51.8c námo devébhyo náma īśa eṣāṁ kṛtáṁ cidéno námasā́ vivāse ||

námaḥ | ít | ugrám | námaḥ | ā́ | vivāse | námaḥ | dādhāra | pṛthivī́m | utá | dyā́m |
námaḥ | devébhyaḥ | námaḥ | īśe | eṣām | kṛtám | cit | énaḥ | námasā | ā́ | vivāse ||6.51.8||

6.51.9a ṛtásya vo rathyàḥ pūtádakṣānṛtásya pastyasádo ádabdhān |
6.51.9c tā́m̐ ā́ námobhirurucákṣaso nṝ́nvíśvānva ā́ name mahó yajatrāḥ ||

ṛtásya | vaḥ | rathyàḥ | pūtá-dakṣān | ṛtásya | pastya-sádaḥ | ádabdhān |
tā́n | ā́ | námaḥ-bhiḥ | uru-cákṣasaḥ | nṝ́n | víśvān | vaḥ | ā́ | name | maháḥ | yajatrāḥ ||6.51.9||

6.51.10a té hí śréṣṭhavarcasastá u nastiró víśvāni duritā́ náyanti |
6.51.10c sukṣatrā́so váruṇo mitró agnírṛtádhītayo vakmarā́jasatyāḥ ||

té | hí | śréṣṭha-varcasaḥ | té | ūm̐ íti | naḥ | tiráḥ | víśvāni | duḥ-itā́ | náyanti |
su-kṣatrā́saḥ | váruṇaḥ | mitráḥ | agníḥ | ṛtá-dhītayaḥ | vakmarā́ja-satyāḥ ||6.51.10||

6.51.11a té na índraḥ pṛthivī́ kṣā́ma vardhanpūṣā́ bhágo áditiḥ páñca jánāḥ |
6.51.11c suśármāṇaḥ svávasaḥ sunīthā́ bhávantu naḥ sutrātrā́saḥ sugopā́ḥ ||

té | naḥ | índraḥ | pṛthivī́ | kṣā́ma | vardhan | pūṣā́ | bhágaḥ | áditiḥ | páñca | jánāḥ |
su-śármāṇaḥ | su-ávasaḥ | su-nīthā́ḥ | bhávantu | naḥ | su-trātrā́saḥ | su-gopā́ḥ ||6.51.11||

6.51.12a nū́ sadmā́naṁ divyáṁ náṁśi devā bhā́radvājaḥ sumatíṁ yāti hótā |
6.51.12c āsānébhiryájamāno miyédhairdevā́nāṁ jánma vasūyúrvavanda ||

nú | sadmā́nam | divyám | náṁśi | devāḥ | bhā́rat-vājaḥ | su-matím | yāti | hótā |
āsānébhiḥ | yájamānaḥ | miyédhaiḥ | devā́nām | jánma | vasu-yúḥ | vavanda ||6.51.12||

6.51.13a ápa tyáṁ vṛjináṁ ripúṁ stenámagne durādhyàm |
6.51.13c daviṣṭhámasya satpate kṛdhī́ sugám ||

ápa | tyám | vṛjinám | ripúm | stenám | agne | duḥ-ādhyàm |
daviṣṭhám | asya | sat-pate | kṛdhí | su-gám ||6.51.13||

6.51.14a grā́vāṇaḥ soma no hí kaṁ sakhitvanā́ya vāvaśúḥ |
6.51.14c jahī́ nyàtríṇaṁ paṇíṁ vṛ́ko hí ṣáḥ ||

grā́vāṇaḥ | soma | naḥ | hí | kam | sakhi-tvanā́ya | vāvaśúḥ |
jahí | ní | atríṇam | paṇím | vṛ́kaḥ | hí | sáḥ ||6.51.14||

6.51.15a yūyáṁ hí ṣṭhā́ sudānava índrajyeṣṭhā abhídyavaḥ |
6.51.15c kártā no ádhvannā́ sugáṁ gopā́ amā́ ||

yūyám | hí | sthá | su-dānavaḥ | índra-jyeṣṭhāḥ | abhí-dyavaḥ |
kárta | naḥ | ádhvan | ā́ | su-gám | gopā́ḥ | amā́ ||6.51.15||

6.51.16a ápi pánthāmaganmahi svastigā́manehásam |
6.51.16c yéna víśvāḥ pári dvíṣo vṛṇákti vindáte vásu ||

ápi | pánthām | aganmahi | svasti-gā́m | anehásam |
yéna | víśvāḥ | pári | dvíṣaḥ | vṛṇákti | vindáte | vásu ||6.51.16||


6.52.1a ná táddivā́ ná pṛthivyā́nu manye ná yajñéna nótá śámībhirābhíḥ |
6.52.1c ubjántu táṁ subhvàḥ párvatāso ní hīyatāmatiyājásya yaṣṭā́ ||

ná | tát | divā́ | ná | pṛthivyā́ | ánu | manye | ná | yajñéna | ná | utá | śámībhiḥ | ābhíḥ |
ubjántu | tám | su-bhvàḥ | párvatāsaḥ | ní | hīyatām | ati-yājásya | yaṣṭā́ ||6.52.1||

6.52.2a áti vā yó maruto mányate no bráhma vā yáḥ kriyámāṇaṁ nínitsāt |
6.52.2c tápūṁṣi tásmai vṛjinā́ni santu brahmadvíṣamabhí táṁ śocatu dyaúḥ ||

áti | vā | yáḥ | marutaḥ | mányate | naḥ | bráhma | vā | yáḥ | kriyámāṇam | nínitsāt |
tápūṁṣi | tásmai | vṛjinā́ni | santu | brahma-dvíṣam | abhí | tám | śocatu | dyaúḥ ||6.52.2||

6.52.3a kímaṅgá tvā bráhmaṇaḥ soma gopā́ṁ kímaṅgá tvāhurabhiśastipā́ṁ naḥ |
6.52.3c kímaṅgá naḥ paśyasi nidyámānānbrahmadvíṣe tápuṣiṁ hetímasya ||

kím | aṅgá | tvā | bráhmaṇaḥ | soma | gopā́m | kím | aṅgá | tvā | āhuḥ | abhiśasti-pā́m | naḥ |
kím | aṅgá | naḥ | paśyasi | nidyámānān | brahma-dvíṣe | tápuṣim | hetím | asya ||6.52.3||

6.52.4a ávantu mā́muṣáso jā́yamānā ávantu mā síndhavaḥ pínvamānāḥ |
6.52.4c ávantu mā párvatāso dhruvā́só'vantu mā pitáro deváhūtau ||

ávantu | mā́m | uṣásaḥ | jā́yamānāḥ | ávantu | mā | síndhavaḥ | pínvamānāḥ |
ávantu | mā | párvatāsaḥ | dhruvā́saḥ | ávantu | mā | pitáraḥ | devá-hūtau ||6.52.4||

6.52.5a viśvadā́nīṁ sumánasaḥ syāma páśyema nú sū́ryamuccárantam |
6.52.5c táthā karadvásupatirvásūnāṁ devā́m̐ óhānó'vasā́gamiṣṭhaḥ ||

viśva-dā́nīm | su-mánasaḥ | syāma | páśyema | nú | sū́ryam | ut-cárantam |
táthā | karat | vásu-patiḥ | vásūnām | devā́n | óhānaḥ | ávasā | ā́-gamiṣṭhaḥ ||6.52.5||

6.52.6a índro nédiṣṭhamávasā́gamiṣṭhaḥ sárasvatī síndhubhiḥ pínvamānā |
6.52.6c parjányo na óṣadhībhirmayobhúragníḥ suśáṁsaḥ suhávaḥ pitéva ||

índraḥ | nédiṣṭham | ávasā | ā́-gamiṣṭhaḥ | sárasvatī | síndhu-bhiḥ | pínvamānā |
parjányaḥ | naḥ | óṣadhībhiḥ | mayaḥ-bhúḥ | agníḥ | su-śáṁsaḥ | su-hávaḥ | pitā́-iva ||6.52.6||

6.52.7a víśve devāsa ā́ gata śṛṇutā́ ma imáṁ hávam |
6.52.7c édáṁ barhírní ṣīdata ||

víśve | devāsaḥ | ā́ | gata | śṛṇutá | me | imám | hávam |
ā́ | idám | barhíḥ | ní | sīdata ||6.52.7||

6.52.8a yó vo devā ghṛtásnunā havyéna pratibhū́ṣati |
6.52.8c táṁ víśva úpa gacchatha ||

yáḥ | vaḥ | devāḥ | ghṛtá-snunā | havyéna | prati-bhū́ṣati |
tám | víśve | úpa | gacchatha ||6.52.8||

6.52.9a úpa naḥ sūnávo gíraḥ śṛṇvántvamṛ́tasya yé |
6.52.9c sumṛḻīkā́ bhavantu naḥ ||

úpa | naḥ | sūnávaḥ | gíraḥ | śṛṇvántu | amṛ́tasya | yé |
su-mṛḻīkā́ḥ | bhavantu | naḥ ||6.52.9||

6.52.10a víśve devā́ ṛtāvṛ́dha ṛtúbhirhavanaśrútaḥ |
6.52.10c juṣántāṁ yújyaṁ páyaḥ ||

víśve | devā́ḥ | ṛta-vṛ́dhaḥ | ṛtú-bhiḥ | havana-śrútaḥ |
juṣántām | yújyam | páyaḥ ||6.52.10||

6.52.11a stotrámíndro marúdgaṇastváṣṭṛmānmitró aryamā́ |
6.52.11c imā́ havyā́ juṣanta naḥ ||

stotrám | índraḥ | marút-gaṇaḥ | tváṣṭṛ-mān | mitráḥ | aryamā́ |
imā́ | havyā́ | juṣanta | naḥ ||6.52.11||

6.52.12a imáṁ no agne adhvaráṁ hótarvayunaśó yaja |
6.52.12c cikitvā́ndaívyaṁ jánam ||

imám | naḥ | agne | adhvarám | hótaḥ | vayuna-śáḥ | yaja |
cikitvā́n | daívyam | jánam ||6.52.12||

6.52.13a víśve devāḥ śṛṇutémáṁ hávaṁ me yé antárikṣe yá úpa dyávi ṣṭhá |
6.52.13c yé agnijihvā́ utá vā yájatrā āsádyāsmínbarhíṣi mādayadhvam ||

víśve | devāḥ | śṛṇutá | imám | hávam | me | yé | antárikṣe | yé | úpa | dyávi | sthá |
yé | agni-jihvā́ḥ | utá | vā | yájatrāḥ | ā-sádya | asmín | barhíṣi | mādayadhvam ||6.52.13||

6.52.14a víśve devā́ máma śṛṇvantu yajñíyā ubhé ródasī apā́ṁ nápācca mánma |
6.52.14c mā́ vo vácāṁsi paricákṣyāṇi vocaṁ sumnéṣvídvo ántamā madema ||

víśve | devā́ḥ | máma | śṛṇvantu | yajñíyāḥ | ubhé íti | ródasī íti | apā́m | nápāt | ca | mánma |
mā́ | vaḥ | vácāṁsi | pari-cákṣyāṇi | vocam | sumnéṣu | ít | vaḥ | ántamāḥ | madema ||6.52.14||

6.52.15a yé ké ca jmā́ mahíno áhimāyā divó jajñiré apā́ṁ sadhásthe |
6.52.15c té asmábhyamiṣáye víśvamā́yuḥ kṣápa usrā́ varivasyantu devā́ḥ ||

yé | ké | ca | jmā́ | mahínaḥ | áhi-māyāḥ | diváḥ | jajñiré | apā́m | sadhá-sthe |
té | asmábhyam | iṣáye | víśvam | ā́yuḥ | kṣápaḥ | usrā́ḥ | varivasyantu | devā́ḥ ||6.52.15||

6.52.16a ágnīparjanyāvávataṁ dhíyaṁ me'smínháve suhavā suṣṭutíṁ naḥ |
6.52.16c íḻāmanyó janáyadgárbhamanyáḥ prajā́vatīríṣa ā́ dhattamasmé ||

ágnīparjanyau | ávatam | dhíyam | me | asmín | háve | su-havā | su-stutím | naḥ |
íḻām | anyáḥ | janáyat | gárbham | anyáḥ | prajā́-vatīḥ | íṣaḥ | ā́ | dhattam | asmé íti ||6.52.16||

6.52.17a stīrṇé barhíṣi samidhāné agnaú sūkténa mahā́ námasā́ vivāse |
6.52.17c asmínno adyá vidáthe yajatrā víśve devā havíṣi mādayadhvam ||

stīrṇé | barhíṣi | sam-idhāné | agnaú | su-ukténa | mahā́ | námasā | ā́ | vivāse |
asmín | naḥ | adyá | vidáthe | yajatrāḥ | víśve | devāḥ | havíṣi | mādayadhvam ||6.52.17||


6.53.1a vayámu tvā pathaspate ráthaṁ ná vā́jasātaye |
6.53.1c dhiyé pūṣannayujmahi ||

vayám | ūm̐ íti | tvā | pathaḥ | pate | rátham | ná | vā́ja-sātaye |
dhiyé | pūṣan | ayujmahi ||6.53.1||

6.53.2a abhí no náryaṁ vásu vīráṁ práyatadakṣiṇam |
6.53.2c vāmáṁ gṛhápatiṁ naya ||

abhí | naḥ | náryam | vásu | vīrám | práyata-dakṣiṇam |
vāmám | gṛhá-patim | naya ||6.53.2||

6.53.3a áditsantaṁ cidāghṛṇe pū́ṣandā́nāya codaya |
6.53.3c paṇéścidví mradā mánaḥ ||

áditsantam | cit | āghṛṇe | pū́ṣan | dā́nāya | codaya |
paṇéḥ | cit | ví | mrada | mánaḥ ||6.53.3||

6.53.4a ví pathó vā́jasātaye cinuhí ví mṛ́dho jahi |
6.53.4c sā́dhantāmugra no dhíyaḥ ||

ví | patháḥ | vā́ja-sātaye | cinuhí | ví | mṛ́dhaḥ | jahi |
sā́dhantām | ugra | naḥ | dhíyaḥ ||6.53.4||

6.53.5a pári tṛndhi paṇīnā́mā́rayā hṛ́dayā kave |
6.53.5c áthemasmábhyaṁ randhaya ||

pári | tṛndhi | paṇīnā́m | ā́rayā | hṛ́dayā | kave |
átha | īm | asmábhyam | randhaya ||6.53.5||

6.53.6a ví pūṣannā́rayā tuda paṇériccha hṛdí priyám |
6.53.6c áthemasmábhyaṁ randhaya ||

ví | pūṣan | ā́rayā | tuda | paṇéḥ | iccha | hṛdí | priyám |
átha | īm | asmábhyam | randhaya ||6.53.6||

6.53.7a ā́ rikha kikirā́ kṛṇu paṇīnā́ṁ hṛ́dayā kave |
6.53.7c áthemasmábhyaṁ randhaya ||

ā́ | rikha | kikirā́ | kṛṇu | paṇīnā́m | hṛ́dayā | kave |
átha | īm | asmábhyam | randhaya ||6.53.7||

6.53.8a yā́ṁ pūṣanbrahmacódanīmā́rāṁ bíbharṣyāghṛṇe |
6.53.8c táyā samasya hṛ́dayamā́ rikha kikirā́ kṛṇu ||

yā́m | pūṣan | brahma-códanīm | ā́rām | bíbharṣi | āghṛṇe |
táyā | samasya | hṛ́dayam | ā́ | rikha | kikirā́ | kṛṇu ||6.53.8||

6.53.9a yā́ te áṣṭrā góopaśā́ghṛṇe paśusā́dhanī |
6.53.9c tásyāste sumnámīmahe ||

yā́ | te | áṣṭrā | gó-opaśā | ā́ghṛṇe | paśu-sā́dhanī |
tásyāḥ | te | sumnám | īmahe ||6.53.9||

6.53.10a utá no goṣáṇiṁ dhíyamaśvasā́ṁ vājasā́mutá |
6.53.10c nṛvátkṛṇuhi vītáye ||

utá | naḥ | go-sánim | dhíyam | aśvasā́m | vāja-sā́m | utá |
nṛ-vát | kṛṇuhi | vītáye ||6.53.10||


6.54.1a sáṁ pūṣanvidúṣā naya yó áñjasānuśā́sati |
6.54.1c yá evédámíti brávat ||

sám | pūṣan | vidúṣā | naya | yáḥ | áñjasā | anu-śā́sati |
yáḥ | evá | idám | íti | brávat ||6.54.1||

6.54.2a sámu pūṣṇā́ gamemahi yó gṛhā́m̐ abhiśā́sati |
6.54.2c imá evéti ca brávat ||

sám | ūm̐ íti | pūṣṇā́ | gamemahi | yáḥ | gṛhā́n | abhi-śā́sati |
imé | evá | íti | ca | brávat ||6.54.2||

6.54.3a pūṣṇáścakráṁ ná riṣyati ná kóśó'va padyate |
6.54.3c nó asya vyathate pavíḥ ||

pūṣṇáḥ | cakrám | ná | riṣyati | ná | kóśaḥ | áva | padyate |
nó íti | asya | vyathate | pavíḥ ||6.54.3||

6.54.4a yó asmai havíṣā́vidhanná táṁ pūṣā́pi mṛṣyate |
6.54.4c prathamó vindate vásu ||

yáḥ | asmai | havíṣā | ávidhat | ná | tám | pūṣā́ | ápi | mṛṣyate |
prathamáḥ | vindate | vásu ||6.54.4||

6.54.5a pūṣā́ gā́ ánvetu naḥ pūṣā́ rakṣatvárvataḥ |
6.54.5c pūṣā́ vā́jaṁ sanotu naḥ ||

pūṣā́ | gā́ḥ | ánu | etu | naḥ | pūṣā́ | rakṣatu | árvataḥ |
pūṣā́ | vā́jam | sanotu | naḥ ||6.54.5||

6.54.6a pū́ṣannánu prá gā́ ihi yájamānasya sunvatáḥ |
6.54.6c asmā́kaṁ stuvatā́mutá ||

pū́ṣan | ánu | prá | gā́ḥ | ihi | yájamānasya | sunvatáḥ |
asmā́kam | stuvatā́m | utá ||6.54.6||

6.54.7a mā́kirneśanmā́kīṁ riṣanmā́kīṁ sáṁ śāri kévaṭe |
6.54.7c áthā́riṣṭābhirā́ gahi ||

mā́kiḥ | néśat | mā́kīm | ríṣat | mā́kīm | sám | śāri | kévaṭe |
átha | áriṣṭābhiḥ | ā́ | gāhi ||6.54.7||

6.54.8a śṛṇvántaṁ pūṣáṇaṁ vayámíryamánaṣṭavedasam |
6.54.8c ī́śānaṁ rāyá īmahe ||

śṛṇvántam | pūṣáṇam | vayám | íryam | ánaṣṭa-vedasam |
ī́śānam | rāyáḥ | īmahe ||6.54.8||

6.54.9a pū́ṣantáva vraté vayáṁ ná riṣyema kádā caná |
6.54.9c stotā́rasta ihá smasi ||

pū́ṣan | táva | vraté | vayám | ná | riṣyema | kádā | caná |
stotā́raḥ | te | ihá | smasi ||6.54.9||

6.54.10a pári pūṣā́ parástāddhástaṁ dadhātu dákṣiṇam |
6.54.10c púnarno naṣṭámā́jatu ||

pári | pūṣā́ | parástāt | hástam | dadhātu | dákṣiṇam |
púnaḥ | naḥ | naṣṭám | ā́ | ajatu ||6.54.10||


6.55.1a éhi vā́ṁ vimuco napādā́ghṛṇe sáṁ sacāvahai |
6.55.1c rathī́rṛtásya no bhava ||

ā́ | ihi | vā́m | vi-mucaḥ | napāt | ā́ghṛṇe | sám | sacāvahai |
rathī́ḥ | ṛtásya | naḥ | bhava ||6.55.1||

6.55.2a rathī́tamaṁ kapardínamī́śānaṁ rā́dhaso maháḥ |
6.55.2c rāyáḥ sákhāyamīmahe ||

rathí-tamam | kapardínam | ī́śānam | rā́dhasaḥ | maháḥ |
rāyáḥ | sákhāyam | īmahe ||6.55.2||

6.55.3a rāyó dhā́rāsyāghṛṇe váso rāśírajāśva |
6.55.3c dhī́vatodhīvataḥ sákhā ||

rāyáḥ | dhā́rā | asi | āghṛṇe | vásoḥ | rāśíḥ | aja-aśva |
dhī́vataḥ-dhīvataḥ | sákhā ||6.55.3||

6.55.4a pūṣáṇaṁ nvàjā́śvamúpa stoṣāma vājínam |
6.55.4c svásuryó jārá ucyáte ||

pūṣáṇam | nú | ajá-aśvam | úpa | stoṣāma | vājínam |
svásuḥ | yáḥ | jāráḥ | ucyáte ||6.55.4||

6.55.5a mātúrdidhiṣúmabravaṁ svásurjāráḥ śṛṇotu naḥ |
6.55.5c bhrā́téndrasya sákhā máma ||

mātúḥ | didhiṣúm | abravam | svásuḥ | jāráḥ | śṛṇotu | naḥ |
bhrā́tā | índrasya | sákhā | máma ||6.55.5||

6.55.6a ā́jā́saḥ pūṣáṇaṁ ráthe niśṛmbhā́sté janaśríyam |
6.55.6c deváṁ vahantu bíbhrataḥ ||

ā́ | ajā́saḥ | pūṣáṇam | ráthe | ni-śṛmbhā́ḥ | té | jana-śríyam |
devám | vahantu | bíbhrataḥ ||6.55.6||


6.56.1a yá enamādídeśati karambhā́díti pūṣáṇam |
6.56.1c ná téna devá ādíśe ||

yáḥ | enam | ā-dídeśati | karambha-át | íti | pūṣáṇam |
ná | téna | deváḥ | ā-díśe ||6.56.1||

6.56.2a utá ghā sá rathī́tamaḥ sákhyā sátpatiryujā́ |
6.56.2c índro vṛtrā́ṇi jighnate ||

utá | gha | sáḥ | rathí-tamaḥ | sákhyā | sát-patiḥ | yujā́ |
índraḥ | vṛtrā́ṇi | jighnate ||6.56.2||

6.56.3a utā́dáḥ paruṣé gávi sū́raścakráṁ hiraṇyáyam |
6.56.3c nyaìrayadrathī́tamaḥ ||

utá | adáḥ | paruṣé | gávi | sū́raḥ | cakrám | hiraṇyáyam |
ní | airayat | rathí-tamaḥ ||6.56.3||

6.56.4a yádadyá tvā puruṣṭuta brávāma dasra mantumaḥ |
6.56.4c tátsú no mánma sādhaya ||

yát | adyá | tvā | puru-stuta | brávāma | dasra | mantu-maḥ |
tát | sú | naḥ | mánma | sādhaya ||6.56.4||

6.56.5a imáṁ ca no gavéṣaṇaṁ sātáye sīṣadho gaṇám |
6.56.5c ārā́tpūṣannasi śrutáḥ ||

imám | ca | naḥ | go-éṣaṇam | sātáye | sīsadhaḥ | gaṇám |
ārā́t | pūṣan | asi | śrutáḥ ||6.56.5||

6.56.6a ā́ te svastímīmaha āréaghāmúpāvasum |
6.56.6c adyā́ ca sarvátātaye śváśca sarvátātaye ||

ā́ | te | svastím | īmahe | āré-aghām | úpa-vasum |
adyá | ca | sarvá-tātaye | śváḥ | ca | sarvá-tātaye ||6.56.6||


6.57.1a índrā nú pūṣáṇā vayáṁ sakhyā́ya svastáye |
6.57.1c huvéma vā́jasātaye ||

índrā | nú | pūṣáṇā | vayám | sakhyā́ya | svastáye |
huvéma | vā́ja-sātaye ||6.57.1||

6.57.2a sómamanyá úpāsadatpā́tave camvòḥ sutám |
6.57.2c karambhámanyá icchati ||

sómam | anyáḥ | úpa | asadat | pā́tave | camvòḥ | sutám |
karambhám | anyáḥ | icchati ||6.57.2||

6.57.3a ajā́ anyásya váhnayo hárī anyásya sámbhṛtā |
6.57.3c tā́bhyāṁ vṛtrā́ṇi jighnate ||

ajā́ḥ | anyásya | váhnayaḥ | hárī íti | anyásya | sám-bhṛtā |
tā́bhyām | vṛtrā́ṇi | jighnate ||6.57.3||

6.57.4a yádíndro ánayadríto mahī́rapó vṛ́ṣantamaḥ |
6.57.4c tátra pūṣā́bhavatsácā ||

yát | índraḥ | ánayat | rítaḥ | mahī́ḥ | apáḥ | vṛ́ṣan-tamaḥ |
tátra | pūṣā́ | abhavat | sácā ||6.57.4||

6.57.5a tā́ṁ pūṣṇáḥ sumatíṁ vayáṁ vṛkṣásya prá vayā́miva |
6.57.5c índrasya cā́ rabhāmahe ||

tā́m | pūṣṇáḥ | su-matím | vayám | vṛkṣásya | prá | vayā́m-iva |
índrasya | ca | ā́ | rabhāmahe ||6.57.5||

6.57.6a útpūṣáṇaṁ yuvāmahe'bhī́śūm̐riva sā́rathiḥ |
6.57.6c mahyā́ índraṁ svastáye ||

út | pūṣáṇam | yuvāmahe | abhī́śūn-iva | sā́rathiḥ |
mahyaí | índram | svastáye ||6.57.6||


6.58.1a śukráṁ te anyádyajatáṁ te anyádvíṣurūpe áhanī dyaúrivāsi |
6.58.1c víśvā hí māyā́ ávasi svadhāvo bhadrā́ te pūṣannihá rātírastu ||

śukrám | te | anyát | yajatám | te | anyát | víṣurūpe íti víṣu-rūpe | áhanī íti | dyaúḥ-iva | asi |
víśvāḥ | hí | māyā́ḥ | ávasi | svadhā-vaḥ | bhadrā́ | te | pūṣan | ihá | rātíḥ | astu ||6.58.1||

6.58.2a ajā́śvaḥ paśupā́ vā́japastyo dhiyaṁjinvó bhúvane víśve árpitaḥ |
6.58.2c áṣṭrāṁ pūṣā́ śithirā́mudvárīvṛjatsaṁcákṣāṇo bhúvanā devá īyate ||

ajá-aśvaḥ | paśu-pā́ḥ | vā́ja-pastyaḥ | dhiyam-jinváḥ | bhúvane | víśve | árpitaḥ |
áṣṭrām | pūṣā́ | śithirā́m | ut-várīvṛjat | sam-cákṣāṇaḥ | bhúvanā | deváḥ | īyate ||6.58.2||

6.58.3a yā́ste pūṣannā́vo antáḥ samudré hiraṇyáyīrantárikṣe cáranti |
6.58.3c tā́bhiryāsi dūtyā́ṁ sū́ryasya kā́mena kṛta śráva icchámānaḥ ||

yā́ḥ | te | pūṣan | nā́vaḥ | antáríti | samudré | hiraṇyáyīḥ | antárikṣe | cáranti |
tā́bhiḥ | yāsi | dūtyā́m | sū́ryasya | kā́mena | kṛta | śrávaḥ | icchámānaḥ ||6.58.3||

6.58.4a pūṣā́ subándhurdivá ā́ pṛthivyā́ iḻáspátirmaghávā dasmávarcāḥ |
6.58.4c yáṁ devā́so ádaduḥ sūryā́yai kā́mena kṛtáṁ tavásaṁ sváñcam ||

pūṣā́ | su-bándhuḥ | diváḥ | ā́ | pṛthivyā́ḥ | iḻáḥ | pátiḥ | maghá-vā | dasmá-varcāḥ |
yám | devā́saḥ | ádaduḥ | sūryā́yai | kā́mena | kṛtám | tavásam | su-áñcam ||6.58.4||


6.59.1a prá nú vocā sutéṣu vāṁ vīryā̀ yā́ni cakráthuḥ |
6.59.1c hatā́so vāṁ pitáro deváśatrava índrāgnī jī́vatho yuvám ||

prá | nú | voca | sutéṣu | vām | vīryā̀ | yā́ni | cakráthuḥ |
hatā́saḥ | vām | pitáraḥ | devá-śatravaḥ | índrāgnī íti | jī́vathaḥ | yuvám ||6.59.1||

6.59.2a báḻitthā́ mahimā́ vāmíndrāgnī pániṣṭha ā́ |
6.59.2c samānó vāṁ janitā́ bhrā́tarā yuváṁ yamā́vihéhamātarā ||

báṭ | itthā́ | mahimā́ | vām | índrāgnī íti | pániṣṭhaḥ | ā́ |
samānáḥ | vām | janitā́ | bhrā́tarā | yuvám | yamaú | ihéha-mātarā ||6.59.2||

6.59.3a okivā́ṁsā suté sácām̐ áśvā sáptī ivā́dane |
6.59.3c índrā nvàgnī́ ávasehá vajríṇā vayáṁ devā́ havāmahe ||

oki-vā́ṁsā | suté | sácā | áśvā | sáptī ivéti sáptī-iva | ā́dane |
índrā | nú | agnī́ íti | ávasā | ihá | vajríṇā | vayám | devā́ | havāmahe ||6.59.3||

6.59.4a yá indrāgnī sutéṣu vāṁ stávattéṣvṛtāvṛdhā |
6.59.4c joṣavākáṁ vádataḥ pajrahoṣiṇā ná devā bhasáthaścaná ||

yáḥ | indrāgnī íti | sutéṣu | vām | stávat | téṣu | ṛta-vṛdhā |
joṣa-vākám | vádataḥ | pajra-hoṣiṇā | ná | devā | bhasáthaḥ | caná ||6.59.4||

6.59.5a índrāgnī kó asyá vāṁ dévau mártaściketati |
6.59.5c víṣūco áśvānyuyujāná īyata ékaḥ samāná ā́ ráthe ||

índrāgnī íti | káḥ | asyá | vām | dévau | mártaḥ | ciketati |
víṣūcaḥ | áśvān | yuyujānáḥ | īyate | ékaḥ | samāné | ā́ | ráthe ||6.59.5||

6.59.6a índrāgnī apā́diyáṁ pū́rvā́gātpadvátībhyaḥ |
6.59.6c hitvī́ śíro jihváyā vā́vadaccárattriṁśátpadā́ nyàkramīt ||

índrāgnī íti | apā́t | iyám | pū́rvā | ā́ | agāt | pat-vátībhyaḥ |
hitvī́ | śíraḥ | jihváyā | vā́vadat | cárat | triṁśát | padā́ | ní | akramīt ||6.59.6||

6.59.7a índrāgnī ā́ hí tanvaté náro dhánvāni bāhvóḥ |
6.59.7c mā́ no asmínmahādhané párā varktaṁ gáviṣṭiṣu ||

índrāgnī íti | ā́ | hí | tanvaté | náraḥ | dhánvāni | bāhvóḥ |
mā́ | naḥ | asmín | mahā-dhané | párā | varktam | gó-iṣṭiṣu ||6.59.7||

6.59.8a índrāgnī tápanti māghā́ aryó árātayaḥ |
6.59.8c ápa dvéṣāṁsyā́ kṛtaṁ yuyutáṁ sū́ryādádhi ||

índrāgnī íti | tápanti | mā | aghā́ḥ | aryáḥ | árātayaḥ |
ápa | dvéṣāṁsi | ā́ | kṛtam | yuyutám | sū́ryāt | ádhi ||6.59.8||

6.59.9a índrāgnī yuvórápi vásu divyā́ni pā́rthivā |
6.59.9c ā́ na ihá prá yacchataṁ rayíṁ viśvā́yupoṣasam ||

índrāgnī íti | yuvóḥ | ápi | vásu | divyā́ni | pā́rthivā |
ā́ | naḥ | ihá | prá | yacchatam | rayím | viśvā́yu-poṣasam ||6.59.9||

6.59.10a índrāgnī ukthavāhasā stómebhirhavanaśrutā |
6.59.10c víśvābhirgīrbhírā́ gatamasyá sómasya pītáye ||

índrāgnī íti | uktha-vāhasā | stómebhiḥ | havana-śrutā |
víśvābhiḥ | gīḥ-bhíḥ | ā́ | gatam | asyá | sómasya | pītáye ||6.59.10||


6.60.1a śnáthadvṛtrámutá sanoti vā́jamíndrā yó agnī́ sáhurī saparyā́t |
6.60.1c irajyántā vasavyàsya bhū́reḥ sáhastamā sáhasā vājayántā ||

śnáthat | vṛtrám | utá | sanoti | vā́jam | índrā | yáḥ | agnī́ íti | sáhurī íti | saparyā́t |
irajyántā | vasavyàsya | bhū́reḥ | sáhaḥ-tamā̀ | sáhasā | vāja-yántā ||6.60.1||

6.60.2a tā́ yodhiṣṭamabhí gā́ indra nūnámapáḥ svàruṣáso agna ūḻhā́ḥ |
6.60.2c díśaḥ svàruṣása indra citrā́ apó gā́ agne yuvase niyútvān ||

tā́ | yodhiṣṭam | abhí | gā́ḥ | indra | nūnám | apáḥ | svàḥ | uṣásaḥ | agne | ūḻhā́ḥ |
díśaḥ | svàḥ | uṣásaḥ | indra | citrā́ḥ | apáḥ | gā́ḥ | agne | yuvase | niyútvān ||6.60.2||

6.60.3a ā́ vṛtrahaṇā vṛtrahábhiḥ śúṣmairíndra yātáṁ námobhiragne arvā́k |
6.60.3c yuváṁ rā́dhobhirákavebhirindrā́gne asmé bhavatamuttamébhiḥ ||

ā́ | vṛtra-hanā | vṛtrahá-bhiḥ | śúṣmaiḥ | índra | yātám | námaḥ-bhiḥ | agne | arvā́k |
yuvám | rā́dhaḥ-bhiḥ | ákavebhiḥ | indra | ágne | asmé íti | bhavatam | ut-tamébhiḥ ||6.60.3||

6.60.4a tā́ huve yáyoridáṁ papné víśvaṁ purā́ kṛtám |
6.60.4c indrāgnī́ ná mardhataḥ ||

tā́ | huve | yáyoḥ | idám | papné | víśvam | purā́ | kṛtám |
indrāgnī́ íti | ná | mardhataḥ ||6.60.4||

6.60.5a ugrā́ vighanínā mṛ́dha indrāgnī́ havāmahe |
6.60.5c tā́ no mṛḻāta īdṛ́śe ||

ugrā́ | vi-ghanínā | mṛ́dhaḥ | indrāgnī́ íti | havāmahe |
tā́ | naḥ | mṛḻātaḥ | īdṛ́śe ||6.60.5||

6.60.6a ható vṛtrā́ṇyā́ryā ható dā́sāni sátpatī |
6.60.6c ható víśvā ápa dvíṣaḥ ||

hatáḥ | vṛtrā́ṇi | ā́ryā | hatáḥ | dā́sāni | sátpatī íti sát-patī |
hatáḥ | víśvāḥ | ápa | dvíṣaḥ ||6.60.6||

6.60.7a índrāgnī yuvā́mimè'bhí stómā anūṣata |
6.60.7c píbataṁ śambhuvā sutám ||

índrāgnī íti | yuvā́m | imé | abhí | stómāḥ | anūṣata |
píbatam | śam-bhuvā | sutám ||6.60.7||

6.60.8a yā́ vāṁ sánti puruspṛ́ho niyúto dāśúṣe narā |
6.60.8c índrāgnī tā́bhirā́ gatam ||

yā́ḥ | vām | sánti | puru-spṛ́haḥ | ni-yútaḥ | dāśúṣe | narā |
índrāgnī íti | tā́bhiḥ | ā́ | gatam ||6.60.8||

6.60.9a tā́bhirā́ gacchataṁ narópedáṁ sávanaṁ sutám |
6.60.9c índrāgnī sómapītaye ||

tā́bhiḥ | ā́ | gacchatam | narā | úpa | idám | sávanam | sutám |
índrāgnī íti | sóma-pītaye ||6.60.9||

6.60.10a támīḻiṣva yó arcíṣā vánā víśvā pariṣvájat |
6.60.10c kṛṣṇā́ kṛṇóti jihváyā ||

tám | īḻiṣva | yáḥ | arcíṣā | vánā | víśvā | pari-svájat |
kṛṣṇā́ | kṛṇóti | jihváyā ||6.60.10||

6.60.11a yá iddhá āvívāsati sumnámíndrasya mártyaḥ |
6.60.11c dyumnā́ya sutárā apáḥ ||

yáḥ | iddhé | ā-vívāsati | sumnám | índrasya | mártyaḥ |
dyumnā́ya | su-tárāḥ | apáḥ ||6.60.11||

6.60.12a tā́ no vā́javatīríṣa āśū́npipṛtamárvataḥ |
6.60.12c índramagníṁ ca vóḻhave ||

tā́ | naḥ | vā́ja-vatīḥ | íṣaḥ | āśū́n | pipṛtam | árvataḥ |
índram | agním | ca | vóḻhave ||6.60.12||

6.60.13a ubhā́ vāmindrāgnī āhuvádhyā ubhā́ rā́dhasaḥ sahá mādayádhyai |
6.60.13c ubhā́ dātā́rāviṣā́ṁ rayīṇā́mubhā́ vā́jasya sātáye huve vām ||

ubhā́ | vām | indrāgnī íti | ā-huvádhyai | ubhā́ | rā́dhasaḥ | sahá | mādayádhyai |
ubhā́ | dātā́rau | iṣā́m | rayīṇā́m | ubhā́ | vā́jasya | sātáye | huve | vām ||6.60.13||

6.60.14a ā́ no gávyebhiráśvyairvasavyaìrúpa gacchatam |
6.60.14c sákhāyau devaú sakhyā́ya śambhúvendrāgnī́ tā́ havāmahe ||

ā́ | naḥ | gávyebhiḥ | áśvyaiḥ | vasavyaìḥ | úpa | gacchatam |
sákhāyau | devaú | sakhyā́ya | śam-bhúvā | indrāgnī́ íti | tā́ | havāmahe ||6.60.14||

6.60.15a índrāgnī śṛṇutáṁ hávaṁ yájamānasya sunvatáḥ |
6.60.15c vītáṁ havyā́nyā́ gataṁ píbataṁ somyáṁ mádhu ||

índrāgnī íti | śṛṇutám | hávam | yájamānasya | sunvatáḥ |
vītám | havyā́ni | ā́ | gatam | píbatam | somyám | mádhu ||6.60.15||


6.61.1a iyámadadādrabhasámṛṇacyútaṁ dívodāsaṁ vadhryaśvā́ya dāśúṣe |
6.61.1c yā́ śáśvantamācakhā́dāvasáṁ paṇíṁ tā́ te dātrā́ṇi taviṣā́ sarasvati ||

iyám | adadāt | rabhasám | ṛṇa-cyútam | dívaḥ-dāsam | vadhri-aśvā́ya | dāśúṣe |
yā́ | śáśvantam | ā-cakhā́da | avasám | paṇím | tā́ | te | dātrā́ṇi | taviṣā́ | sarasvati ||6.61.1||

6.61.2a iyáṁ śúṣmebhirbisakhā́ ivārujatsā́nu girīṇā́ṁ taviṣébhirūrmíbhiḥ |
6.61.2c pārāvataghnī́mávase suvṛktíbhiḥ sárasvatīmā́ vivāsema dhītíbhiḥ ||

iyám | śúṣmebhiḥ | bisakhā́ḥ-iva | arujat | sā́nu | girīṇā́m | taviṣébhiḥ | ūrmí-bhiḥ |
pārāvata-ghnī́m | ávase | suvṛktí-bhiḥ | sárasvatīm | ā́ | vivāsema | dhītí-bhiḥ ||6.61.2||

6.61.3a sárasvati devanído ní barhaya prajā́ṁ víśvasya bṛ́sayasya māyínaḥ |
6.61.3c utá kṣitíbhyo'vánīravindo viṣámebhyo asravo vājinīvati ||

sárasvati | deva-nídaḥ | ní | barhaya | pra-jā́m | víśvasya | bṛ́sayasya | māyínaḥ |
utá | kṣití-bhyaḥ | avánīḥ | avindaḥ | viṣám | ebhyaḥ | asravaḥ | vājinī-vati ||6.61.3||

6.61.4a prá ṇo devī́ sárasvatī vā́jebhirvājínīvatī |
6.61.4c dhīnā́mavitryàvatu ||

prá | naḥ | devī́ | sárasvatī | vā́jebhiḥ | vājínī-vatī |
dhīnā́m | avitrī́ | avatu ||6.61.4||

6.61.5a yástvā devi sarasvatyupabrūté dháne hité |
6.61.5c índraṁ ná vṛtratū́rye ||

yáḥ | tvā | devi | sarasvati | upa-brūté | dháne | hité |
índram | ná | vṛtra-tū́rye ||6.61.5||

6.61.6a tváṁ devi sarasvatyávā vā́jeṣu vājini |
6.61.6c rádā pūṣéva naḥ saním ||

tvám | devi | sarasvati | áva | vā́jeṣu | vājini |
ráda | pūṣā́-iva | naḥ | saním ||6.61.6||

6.61.7a utá syā́ naḥ sárasvatī ghorā́ híraṇyavartaniḥ |
6.61.7c vṛtraghnī́ vaṣṭi suṣṭutím ||

utá | syā́ | naḥ | sárasvatī | ghorā́ | híraṇya-vartaniḥ |
vṛtra-ghnī́ | vaṣṭi | su-stutím ||6.61.7||

6.61.8a yásyā anantó áhrutastveṣáścariṣṇúrarṇaváḥ |
6.61.8c ámaścárati róruvat ||

yásyāḥ | anantáḥ | áhrutaḥ | tveṣáḥ | cariṣṇúḥ | arṇaváḥ |
ámaḥ | cárati | róruvat ||6.61.8||

6.61.9a sā́ no víśvā áti dvíṣaḥ svásṝranyā́ ṛtā́varī |
6.61.9c átannáheva sū́ryaḥ ||

sā́ | naḥ | víśvāḥ | áti | dvíṣaḥ | svásṝḥ | anyā́ḥ | ṛtá-varī |
átan | áhā-iva | sū́ryaḥ ||6.61.9||

6.61.10a utá naḥ priyā́ priyā́su saptásvasā sújuṣṭā |
6.61.10c sárasvatī stómyā bhūt ||

utá | naḥ | priyā́ | priyā́su | saptá-svasā | sú-juṣṭā |
sárasvatī | stómyā | bhūt ||6.61.10||

6.61.11a āpaprúṣī pā́rthivānyurú rájo antárikṣam |
6.61.11c sárasvatī nidáspātu ||

ā-paprúṣī | pā́rthivāni | urú | rájaḥ | antárikṣam |
sárasvatī | nidáḥ | pātu ||6.61.11||

6.61.12a triṣadhásthā saptádhātuḥ páñca jātā́ vardháyantī |
6.61.12c vā́jevāje hávyā bhūt ||

tri-sadhásthā | saptá-dhātuḥ | páñca | jātā́ | vardháyantī |
vā́je-vāje | hávyā | bhūt ||6.61.12||

6.61.13a prá yā́ mahimnā́ mahínāsu cékite dyumnébhiranyā́ apásāmapástamā |
6.61.13c rátha iva bṛhatī́ vibhváne kṛtópastútyā cikitúṣā sárasvatī ||

prá | yā́ | mahimnā́ | mahínā | āsu | cékite | dyumnébhiḥ | anyā́ḥ | apásām | apáḥ-tamā |
ráthaḥ-iva | bṛhatī́ | vi-bhváne | kṛtā́ | upa-stútyā | cikitúṣā | sárasvatī ||6.61.13||

6.61.14a sárasvatyabhí no neṣi vásyo mā́pa spharīḥ páyasā mā́ na ā́ dhak |
6.61.14c juṣásva naḥ sakhyā́ veśyā̀ ca mā́ tvátkṣétrāṇyáraṇāni ganma ||

sárasvati | abhí | naḥ | neṣi | vásyaḥ | mā́ | ápa | spharīḥ | páyasā | mā́ | naḥ | ā́ | dhak |
juṣásva | naḥ | sakhyā́ | veśyā̀ | ca | mā́ | tvát | kṣétrāṇi | áraṇāni | ganma ||6.61.14||


6.62.1a stuṣé nárā divó asyá prasántāśvínā huve járamāṇo arkaíḥ |
6.62.1c yā́ sadyá usrā́ vyúṣi jmó ántānyúyūṣataḥ páryurū́ várāṁsi ||

stuṣé | nárā | diváḥ | asyá | pra-sántā | aśvínā | huve | járamāṇaḥ | arkaíḥ |
yā́ | sadyáḥ | usrā́ | vi-úṣi | jmáḥ | ántān | yúyūṣataḥ | pári | urú | várāṁsi ||6.62.1||

6.62.2a tā́ yajñámā́ śúcibhiścakramāṇā́ ráthasya bhānúṁ rurucū rájobhiḥ |
6.62.2c purū́ várāṁsyámitā mímānāpó dhánvānyáti yātho ájrān ||

tā́ | yajñám | ā́ | śúci-bhiḥ | cakramāṇā́ | ráthasya | bhānúm | rurucuḥ | rájaḥ-bhiḥ |
purú | várāṁsi | ámitā | mímānā | apáḥ | dhánvāni | áti | yāthaḥ | ájrān ||6.62.2||

6.62.3a tā́ ha tyádvartíryádáradhramugretthā́ dhíya ūhathuḥ śáśvadáśvaiḥ |
6.62.3c mánojavebhiriṣiraíḥ śayádhyai pári vyáthirdāśúṣo mártyasya ||

tā́ | ha | tyát | vartíḥ | yát | áradhram | ugrā | itthā́ | dhíyaḥ | ūhathuḥ | śáśvat | áśvaiḥ |
mánaḥ-javebhiḥ | iṣiraíḥ | śayádhyai | pári | vyáthiḥ | dāśúṣaḥ | mártyasya ||6.62.3||

6.62.4a tā́ návyaso járamāṇasya mánmópa bhūṣato yuyujānásaptī |
6.62.4c śúbhaṁ pṛ́kṣamíṣamū́rjaṁ váhantā hótā yakṣatpratnó adhrúgyúvānā ||

tā́ | návyasaḥ | járamāṇasya | mánma | úpa | bhūṣataḥ | yuyujānásaptī íti yuyujāná-saptī |
śúbham | pṛ́kṣam | íṣam | ū́rjam | váhantā | hótā | yakṣat | pratnáḥ | adhrúk | yúvānā ||6.62.4||

6.62.5a tā́ valgū́ dasrā́ puruśā́katamā pratnā́ návyasā vácasā́ vivāse |
6.62.5c yā́ śáṁsate stuvaté śámbhaviṣṭhā babhūváturgṛṇaté citrárātī ||

tā́ | valgū́ íti | dasrā́ | puruśā́ka-tamā | pratnā́ | návyasā | vácasā | ā́ | vivāse |
yā́ | śáṁsate | stuvaté | śám-bhaviṣṭhā | babhūvátuḥ | gṛṇaté | citrárātī íti citrá-rātī ||6.62.5||

6.62.6a tā́ bhujyúṁ víbhiradbhyáḥ samudrā́ttúgrasya sūnúmūhathū rájobhiḥ |
6.62.6c areṇúbhiryójanebhirbhujántā patatríbhirárṇaso nírupásthāt ||

tā́ | bhujyúm | ví-bhiḥ | at-bhyáḥ | samudrā́t | túgrasya | sūnúm | ūhathuḥ | rájaḥ-bhiḥ |
areṇú-bhiḥ | yójanebhiḥ | bhujántā | patatrí-bhiḥ | árṇasaḥ | níḥ | upá-sthāt ||6.62.6||

6.62.7a ví jayúṣā rathyā yātamádriṁ śrutáṁ hávaṁ vṛṣaṇā vadhrimatyā́ḥ |
6.62.7c daśasyántā śayáve pipyathurgā́míti cyavānā sumatíṁ bhuraṇyū ||

ví | jayúṣā | rathyā | yātam | ádrim | śrutám | hávam | vṛṣaṇā | vadhri-matyā́ḥ |
daśasyántā | śayáve | pipyathuḥ | gā́m | íti | cyavānā | su-matím | bhuraṇyū íti ||6.62.7||

6.62.8a yádrodasī pradívo ásti bhū́mā héḻo devā́nāmutá martyatrā́ |
6.62.8c tádādityā vasavo rudriyāso rakṣoyúje tápuragháṁ dadhāta ||

yát | rodasī íti | pra-dívaḥ | ásti | bhū́ma | héḻaḥ | devā́nām | utá | martya-trā́ |
tát | ādityāḥ | vasavaḥ | rudriyāsaḥ | rakṣaḥ-yúje | tápuḥ | aghám | dadhāta ||6.62.8||

6.62.9a yá īṁ rā́jānāvṛtuthā́ vidádhadrájaso mitró váruṇaścíketat |
6.62.9c gambhīrā́ya rákṣase hetímasya dróghāya cidvácasa ā́navāya ||

yáḥ | īm | rā́jānau | ṛtu-thā́ | vi-dádhat | rájasaḥ | mitráḥ | váruṇaḥ | cíketat |
gambhīrā́ya | rákṣase | hetím | asya | dróghāya | cit | vácase | ā́navāya ||6.62.9||

6.62.10a ántaraiścakraístánayāya vartírdyumátā́ yātaṁ nṛvátā ráthena |
6.62.10c sánutyena tyájasā mártyasya vanuṣyatā́mápi śīrṣā́ vavṛktam ||

ántaraiḥ | cakraíḥ | tánayāya | vartíḥ | dyu-mátā | ā́ | yātam | nṛ-vátā | ráthena |
sánutyena | tyájasā | mártyasya | vanuṣyatā́m | ápi | śīrṣā́ | vavṛktam ||6.62.10||

6.62.11a ā́ paramā́bhirutá madhyamā́bhirniyúdbhiryātamavamā́bhirarvā́k |
6.62.11c dṛḻhásya cidgómato ví vrajásya dúro vartaṁ gṛṇaté citrarātī ||

ā́ | paramā́bhiḥ | utá | madhyamā́bhiḥ | niyút-bhiḥ | yātam | avamā́bhiḥ | arvā́k |
dṛḻhásya | cit | gó-mataḥ | ví | vrajásya | dúraḥ | vartam | gṛṇaté | citrarātī íti citra-rātī ||6.62.11||


6.63.1a kvà tyā́ valgū́ puruhūtā́dyá dūtó ná stómo'vidannámasvān |
6.63.1c ā́ yó arvā́ṅnā́satyā vavárta préṣṭhā hyásatho asya mánman ||

kvà | tyā́ | valgū́ íti | puru-hūtā́ | adyá | dūtáḥ | ná | stómaḥ | avidat | námasvān |
ā́ | yáḥ | arvā́k | nā́satyā | vavárta | préṣṭhā | hí | ásathaḥ | asya | mánman ||6.63.1||

6.63.2a áraṁ me gantaṁ hávanāyāsmaí gṛṇānā́ yáthā píbātho ándhaḥ |
6.63.2c pári ha tyádvartíryātho riṣó ná yátpáro nā́ntarastuturyā́t ||

áram | me | gantam | hávanāya | asmaí | gṛṇānā́ | yáthā | píbāthaḥ | ándhaḥ |
pári | ha | tyát | vartíḥ | yāthaḥ | riṣáḥ | ná | yát | páraḥ | ná | ántaraḥ | tuturyā́t ||6.63.2||

6.63.3a ákāri vāmándhaso várīmannástāri barhíḥ suprāyaṇátamam |
6.63.3c uttānáhasto yuvayúrvavandā́ vāṁ nákṣanto ádraya āñjan ||

ákāri | vām | ándhasaḥ | várīman | ástāri | barhíḥ | supra-ayanátamam |
uttāná-hastaḥ | yuvayúḥ | vavanda | ā́ | vām | nákṣantaḥ | ádrayaḥ | āñjan ||6.63.3||

6.63.4a ūrdhvó vāmagníradhvaréṣvasthātprá rātíreti jūrṇínī ghṛtā́cī |
6.63.4c prá hótā gūrtámanā urāṇó'yukta yó nā́satyā hávīman ||

ūrdhváḥ | vām | agníḥ | adhvaréṣu | asthāt | prá | rātíḥ | eti | jūrṇínī | ghṛtā́cī |
prá | hótā | gūrtá-manāḥ | urāṇáḥ | áyukta | yáḥ | nā́satyā | hávīman ||6.63.4||

6.63.5a ádhi śriyé duhitā́ sū́ryasya ráthaṁ tasthau purubhujā śatótim |
6.63.5c prá māyā́bhirmāyinā bhūtamátra nárā nṛtū jánimanyajñíyānām ||

ádhi | śriyé | duhitā́ | sū́ryasya | rátham | tasthau | puru-bhujā | śatá-ūtim |
prá | māyā́bhiḥ | māyinā | bhūtam | átra | nárā | nṛtū íti | jániman | yajñíyānām ||6.63.5||

6.63.6a yuváṁ śrībhírdarśatā́bhirābhíḥ śubhé puṣṭímūhathuḥ sūryā́yāḥ |
6.63.6c prá vāṁ váyo vápuṣé'nu paptannákṣadvā́ṇī súṣṭutā dhiṣṇyā vām ||

yuvám | śrībhíḥ | darśatā́bhiḥ | ābhíḥ | śubhé | puṣṭím | ūhathuḥ | sūryā́yāḥ |
prá | vām | váyaḥ | vápuṣe | ánu | paptan | nákṣat | vā́ṇī | sú-stutā | dhiṣṇyā | vām ||6.63.6||

6.63.7a ā́ vāṁ váyó'śvāso váhiṣṭhā abhí práyo nāsatyā vahantu |
6.63.7c prá vāṁ rátho mánojavā asarjīṣáḥ pṛkṣá iṣídho ánu pūrvī́ḥ ||

ā́ | vām | váyaḥ | áśvāsaḥ | váhiṣṭhāḥ | abhí | práyaḥ | nāsatyā | vahantu |
prá | vām | ráthaḥ | mánaḥ-javāḥ | asarji | iṣáḥ | pṛkṣáḥ | iṣídhaḥ | ánu | pūrvī́ḥ ||6.63.7||

6.63.8a purú hí vāṁ purubhujā deṣṇáṁ dhenúṁ na íṣaṁ pinvatamásakrām |
6.63.8c stútaśca vāṁ mādhvī suṣṭutíśca rásāśca yé vāmánu rātímágman ||

purú | hí | vām | puru-bhujā | deṣṇám | dhenúm | naḥ | íṣam | pinvatam | ásakrām |
stútaḥ | ca | vām | mādhvī íti | su-stutíḥ | ca | rásāḥ | ca | yé | vām | ánu | rātím | ágman ||6.63.8||

6.63.9a utá ma ṛjré púrayasya raghvī́ sumīḻhé śatáṁ peruké ca pakvā́ |
6.63.9c śāṇḍó dāddhiraṇínaḥ smáddiṣṭīndáśa vaśā́so abhiṣā́ca ṛṣvā́n ||

utá | me | ṛjré íti | púrayasya | raghvī́ íti | su-mīḻhé | śatám | peruké | ca | pakvā́ |
śāṇḍáḥ | dāt | hiraṇínaḥ | smát-diṣṭīn | dáśa | vaśā́saḥ | abhi-sā́caḥ | ṛṣvā́n ||6.63.9||

6.63.10a sáṁ vāṁ śatā́ nāsatyā sahásrā́śvānāṁ purupánthā giré dāt |
6.63.10c bharádvājāya vīra nū́ giré dāddhatā́ rákṣāṁsi purudaṁsasā syuḥ ||

sám | vām | śatā́ | nāsatyā | sahásrā | áśvānām | puru-pánthāḥ | giré | dāt |
bharát-vājāya | vīra | nú | giré | dāt | hatā́ | rákṣāṁsi | puru-daṁsasā | syuríti syuḥ ||6.63.10||

6.63.11a ā́ vāṁ sumné várimantsūríbhiḥ ṣyām ||

ā́ | vām | sumné | váriman | sūrí-bhiḥ | syām ||6.63.11||


6.64.1a údu śriyá uṣáso rócamānā ásthurapā́ṁ nórmáyo rúśantaḥ |
6.64.1c kṛṇóti víśvā supáthā sugā́nyábhūdu vásvī dákṣiṇā maghónī ||

út | ūm̐ íti | śriyé | uṣásaḥ | rócamānāḥ | ásthuḥ | apā́m | ná | ūrmáyaḥ | rúśantaḥ |
kṛṇóti | víśvā | su-páthā | su-gā́ni | ábhūt | ūm̐ íti | vásvī | dákṣiṇā | maghónī ||6.64.1||

6.64.2a bhadrā́ dadṛkṣa urviyā́ ví bhāsyútte śocírbhānávo dyā́mapaptan |
6.64.2c āvírvákṣaḥ kṛṇuṣe śumbhámānóṣo devi rócamānā máhobhiḥ ||

bhadrā́ | dadṛkṣe | urviyā́ | ví | bhāsi | út | te | śocíḥ | bhānávaḥ | dyā́m | apaptan |
āvíḥ | vákṣaḥ | kṛṇuṣe | śumbhámānā | úṣaḥ | devi | rócamānā | máhaḥ-bhiḥ ||6.64.2||

6.64.3a váhanti sīmaruṇā́so rúśanto gā́vaḥ subhágāmurviyā́ prathānā́m |
6.64.3c ápejate śū́ro ásteva śátrūnbā́dhate támo ajiró ná vóḻhā ||

váhanti | sīm | aruṇā́saḥ | rúśantaḥ | gā́vaḥ | su-bhágām | urviyā́ | prathānā́m |
ápa | ījate | śū́raḥ | ástā-iva | śátrūn | bā́dhate | támaḥ | ajiráḥ | ná | vóḻhā ||6.64.3||

6.64.4a sugótá te supáthā párvateṣvavāté apástarasi svabhāno |
6.64.4c sā́ na ā́ vaha pṛthuyāmannṛṣve rayíṁ divo duhitariṣayádhyai ||

su-gā́ | utá | te | su-páthā | párvateṣu | avāté | apáḥ | tarasi | svabhāno íti sva-bhāno |
sā́ | naḥ | ā́ | vaha | pṛthu-yāman | ṛṣve | rayím | divaḥ | duhitaḥ | iṣayádhyai ||6.64.4||

6.64.5a sā́ vaha yókṣábhirávātóṣo váraṁ váhasi jóṣamánu |
6.64.5c tváṁ divo duhitaryā́ ha devī́ pūrváhūtau maṁhánā darśatā́ bhūḥ ||

sā́ | ā́ | vaha | yā́ | ukṣá-bhiḥ | ávātā | úṣaḥ | váram | váhasi | jóṣam | ánu |
tvám | divaḥ | duhitaḥ | yā́ | ha | devī́ | pūrvá-hūtau | maṁhánā | darśatā́ | bhūḥ ||6.64.5||

6.64.6a útte váyaścidvasatérapaptannáraśca yé pitubhā́jo vyùṣṭau |
6.64.6c amā́ saté vahasi bhū́ri vāmámúṣo devi dāśúṣe mártyāya ||

út | te | váyaḥ | cit | vasatéḥ | apaptan | náraḥ | ca | yé | pitu-bhā́jaḥ | ví-uṣṭau |
amā́ | saté | vahasi | bhū́ri | vāmám | úṣaḥ | devi | dāśúṣe | mártyāya ||6.64.6||


6.65.1a eṣā́ syā́ no duhitā́ divojā́ḥ kṣitī́rucchántī mā́nuṣīrajīgaḥ |
6.65.1c yā́ bhānúnā rúśatā rāmyā́svájñāyi tirástámasaścidaktū́n ||

eṣā́ | syā́ | naḥ | duhitā́ | divaḥ-jā́ḥ | kṣitī́ḥ | ucchántī | mā́nuṣīḥ | ajīgaríti |
yā́ | bhānúnā | rúśatā | rāmyā́su | ájñāyi | tiráḥ | támasaḥ | cit | aktū́n ||6.65.1||

6.65.2a ví tádyayuraruṇayúgbhiráśvaiścitráṁ bhāntyuṣásaścandrárathāḥ |
6.65.2c ágraṁ yajñásya bṛható náyantīrví tā́ bādhante táma ū́rmyāyāḥ ||

ví | tát | yayuḥ | aruṇayúk-bhiḥ | áśvaiḥ | citrám | bhānti | uṣásaḥ | candrá-rathāḥ |
ágram | yajñásya | bṛhatáḥ | náyantīḥ | ví | tā́ḥ | bādhante | támaḥ | ū́rmyāyāḥ ||6.65.2||

6.65.3a śrávo vā́jamíṣamū́rjaṁ váhantīrní dāśúṣa uṣaso mártyāya |
6.65.3c maghónīrvīrávatpátyamānā ávo dhāta vidhaté rátnamadyá ||

śrávaḥ | vā́jam | íṣam | ū́rjam | váhantīḥ | ní | dāśúṣe | uṣasaḥ | mártyāya |
maghónīḥ | vīrá-vat | pátyamānāḥ | ávaḥ | dhāta | vidhaté | rátnam | adyá ||6.65.3||

6.65.4a idā́ hí vo vidhaté rátnamástīdā́ vīrā́ya dāśúṣa uṣāsaḥ |
6.65.4c idā́ víprāya járate yádukthā́ ní ṣma mā́vate vahathā purā́ cit ||

idā́ | hí | vaḥ | vidhaté | rátnam | ásti | idā́ | vīrā́ya | dāśúṣe | uṣasaḥ |
idā́ | víprāya | járate | yát | ukthā́ | ní | sma | mā́-vate | vahatha | purā́ | cit ||6.65.4||

6.65.5a idā́ hí ta uṣo adrisāno gotrā́ gávāmáṅgiraso gṛṇánti |
6.65.5c vyàrkéṇa bibhidurbráhmaṇā ca satyā́ nṛṇā́mabhavaddeváhūtiḥ ||

idā́ | hí | te | uṣaḥ | adrisāno ítyadri-sāno | gotrā́ | gávām | áṅgirasaḥ | gṛṇánti |
ví | arkéṇa | bibhiduḥ | bráhmaṇā | ca | satyā́ | nṛṇā́m | abhavat | devá-hūtiḥ ||6.65.5||

6.65.6a ucchā́ divo duhitaḥ pratnavánno bharadvājavádvidhaté maghoni |
6.65.6c suvī́raṁ rayíṁ gṛṇaté rirīhyurugāyámádhi dhehi śrávo naḥ ||

ucchá | divaḥ | duhitaríti | pratna-vát | naḥ | bharadvāja-vát | vidhaté | maghoni |
su-vī́ram | rayím | gṛṇaté | rirīhi | uru-gāyám | ádhi | dhehi | śrávaḥ | naḥ ||6.65.6||


6.66.1a vápurnú táccikitúṣe cidastu samānáṁ nā́ma dhenú pátyamānam |
6.66.1c márteṣvanyáddoháse pīpā́ya sakṛ́cchukráṁ duduhe pṛ́śnirū́dhaḥ ||

vápuḥ | nú | tát | cikitúṣe | cit | astu | samānám | nā́ma | dhenú | pátyamānam |
márteṣu | anyát | doháse | pīpā́ya | sakṛ́t | śukrám | duduhe | pṛ́śniḥ | ū́dhaḥ ||6.66.1||

6.66.2a yé agnáyo ná śóśucannidhānā́ dvíryáttrírmarúto vāvṛdhánta |
6.66.2c areṇávo hiraṇyáyāsa eṣāṁ sākáṁ nṛmṇaíḥ paúṁsyebhiśca bhūvan ||

yé | agnáyaḥ | ná | śóśucan | idhānā́ḥ | dvíḥ | yát | tríḥ | marútaḥ | vavṛdhánta |
areṇávaḥ | hiraṇyáyāsaḥ | eṣām | sākám | nṛmṇaíḥ | paúṁsyebhiḥ | ca | bhūvan ||6.66.2||

6.66.3a rudrásya yé mīḻhúṣaḥ sánti putrā́ yā́m̐śco nú dā́dhṛvirbháradhyai |
6.66.3c vidé hí mātā́ mahó mahī́ ṣā́ sétpṛ́śniḥ subhvè gárbhamā́dhāt ||

rudrásya | yé | mīḻhúṣaḥ | sánti | putrā́ḥ | yā́n | co íti | nú | dā́dhṛviḥ | bháradhyai |
vidé | hí | mātā́ | maháḥ | mahī́ | sā́ | sā́ | ít | pṛ́śniḥ | su-bhvè | gárbham | ā́ | adhāt ||6.66.3||

6.66.4a ná yá ī́ṣante janúṣó'yā nvàntáḥ sánto'vadyā́ni punānā́ḥ |
6.66.4c níryádduhré śúcayó'nu jóṣamánu śriyā́ tanvàmukṣámāṇāḥ ||

ná | yé | ī́ṣante | janúṣaḥ | áyā | nú | antáríti | sántaḥ | avadyā́ni | punānā́ḥ |
níḥ | yát | duhré | śúcayaḥ | ánu | jóṣam | ánu | śriyā́ | tanvàm | ukṣámāṇāḥ ||6.66.4||

6.66.5a makṣū́ ná yéṣu doháse cidayā́ ā́ nā́ma dhṛṣṇú mā́rutaṁ dádhānāḥ |
6.66.5c ná yé staunā́ ayā́so mahnā́ nū́ citsudā́nuráva yāsadugrā́n ||

makṣú | ná | yéṣu | doháse | cit | ayā́ḥ | ā́ | nā́ma | dhṛṣṇú | mā́rutam | dádhānāḥ |
ná | yé | staunā́ḥ | ayā́saḥ | mahnā́ | nú | cit | su-dā́nuḥ | áva | yāsat | ugrā́n ||6.66.5||

6.66.6a tá ídugrā́ḥ śávasā dhṛṣṇúṣeṇā ubhé yujanta ródasī suméke |
6.66.6c ádha smaiṣu rodasī́ sváśocirā́mavatsu tasthau ná rókaḥ ||

té | ít | ugrā́ḥ | śávasā | dhṛṣṇú-senāḥ | ubhé íti | yujanta | ródasī íti | suméke íti su-méke |
ádha | sma | eṣu | rodasī́ | svá-śociḥ | ā́ | ámavat-su | tasthau | ná | rókaḥ ||6.66.6||

6.66.7a anenó vo maruto yā́mo astvanaśváścidyámájatyárathīḥ |
6.66.7c anavasó anabhīśū́ rajastū́rví ródasī pathyā̀ yāti sā́dhan ||

anenáḥ | vaḥ | marutaḥ | yā́maḥ | astu | anaśváḥ | cit | yám | ájati | árathīḥ |
anavasáḥ | anabhīśúḥ | rajaḥ-tū́ḥ | ví | ródasī íti | pathyā̀ḥ | yāti | sā́dhan ||6.66.7||

6.66.8a nā́sya vartā́ ná tarutā́ nvàsti máruto yámávatha vā́jasātau |
6.66.8c toké vā góṣu tánaye yámapsú sá vrajáṁ dártā pā́rye ádha dyóḥ ||

ná | asya | vartā́ | ná | tarutā́ | nú | asti | márutaḥ | yám | ávatha | vā́ja-sātau |
toké | vā | góṣu | tánaye | yám | ap-sú | sáḥ | vrajám | dártā | pā́rye | ádha | dyóḥ ||6.66.8||

6.66.9a prá citrámarkáṁ gṛṇaté turā́ya mā́rutāya svátavase bharadhvam |
6.66.9c yé sáhāṁsi sáhasā sáhante réjate agne pṛthivī́ makhébhyaḥ ||

prá | citrám | arkám | gṛṇaté | turā́ya | mā́rutāya | svá-tavase | bharadhvam |
yé | sáhāṁsi | sáhasā | sáhante | réjate | agne | pṛthivī́ | makhébhyaḥ ||6.66.9||

6.66.10a tvíṣīmanto adhvarásyeva didyúttṛṣucyávaso juhvò nā́gnéḥ |
6.66.10c arcátrayo dhúnayo ná vīrā́ bhrā́jajjanmāno marúto ádhṛṣṭāḥ ||

tvíṣi-mantaḥ | adhvarásya-iva | didyút | tṛṣu-cyávasaḥ | juhvàḥ | ná | agnéḥ |
arcátrayaḥ | dhúnayaḥ | ná | vīrā́ḥ | bhrā́jat-janmānaḥ | marútaḥ | ádhṛṣṭāḥ ||6.66.10||

6.66.11a táṁ vṛdhántaṁ mā́rutaṁ bhrā́jadṛṣṭiṁ rudrásya sūnúṁ havásā́ vivāse |
6.66.11c diváḥ śárdhāya śúcayo manīṣā́ giráyo nā́pa ugrā́ aspṛdhran ||

tám | vṛdhántam | mā́rutam | bhrā́jat-ṛṣṭim | rudrásya | sūnúm | havásā | ā́ | vivāse |
diváḥ | śárdhāya | śúcayaḥ | manīṣā́ḥ | giráyaḥ | ná | ā́paḥ | ugrā́ḥ | aspṛdhran ||6.66.11||


6.67.1a víśveṣāṁ vaḥ satā́ṁ jyéṣṭhatamā gīrbhírmitrā́váruṇā vāvṛdhádhyai |
6.67.1c sáṁ yā́ raśméva yamáturyámiṣṭhā dvā́ jánām̐ ásamā bāhúbhiḥ svaíḥ ||

víśveṣām | vaḥ | satā́m | jyéṣṭha-tamā | gīḥ-bhíḥ | mitrā́váruṇā | vavṛdhádhyai |
sám | yā́ | raśmā́-iva | yamátuḥ | yámiṣṭhā | dvā́ | jánān | ásamā | bāhú-bhiḥ | svaíḥ ||6.67.1||

6.67.2a iyáṁ mádvāṁ prá stṛṇīte manīṣópa priyā́ námasā barhíráccha |
6.67.2c yantáṁ no mitrāvaruṇāvádhṛṣṭaṁ chardíryádvāṁ varūthyàṁ sudānū ||

iyám | mát | vām | prá | stṛṇīte | manīṣā́ | úpa | priyā́ | námasā | barhíḥ | áccha |
yantám | naḥ | mitrāvaruṇau | ádhṛṣṭam | chardíḥ | yát | vām | varūthyàm | sudānū íti su-dānū ||6.67.2||

6.67.3a ā́ yātaṁ mitrāvaruṇā suśastyúpa priyā́ námasā hūyámānā |
6.67.3c sáṁ yā́vapnaḥsthó apáseva jánāñchrudhīyatáścidyatatho mahitvā́ ||

ā́ | yātam | mitrāvaruṇā | su-śastí | úpa | priyā́ | námasā | hūyámānā |
sám | yaú | apnaḥ-stháḥ | apásā-iva | jánān | śrudhi-yatáḥ | cit | yatathaḥ | mahi-tvā́ ||6.67.3||

6.67.4a áśvā ná yā́ vājínā pūtábandhū ṛtā́ yádgárbhamáditirbháradhyai |
6.67.4c prá yā́ máhi mahā́ntā jā́yamānā ghorā́ mártāya ripáve ní dīdhaḥ ||

áśvā | ná | yā́ | vājínā | pūtábandhū íti pūtá-bandhū | ṛtā́ | yát | gárbham | áditiḥ | bháradhyai |
prá | yā́ | máhi | mahā́ntā | jā́yamānā | ghorā́ | mártāya | ripáve | ní | dīdharíti dīdhaḥ ||6.67.4||

6.67.5a víśve yádvāṁ maṁhánā mándamānāḥ kṣatráṁ devā́so ádadhuḥ sajóṣāḥ |
6.67.5c pári yádbhūthó ródasī cidurvī́ sánti spáśo ádabdhāso ámūrāḥ ||

víśve | yát | vām | maṁhánā | mándamānāḥ | kṣatrám | devā́saḥ | ádadhuḥ | sa-jóṣāḥ |
pári | yát | bhūtháḥ | ródasī íti | cit | urvī́ íti | sánti | spáśaḥ | ádabdhāsaḥ | ámūrāḥ ||6.67.5||

6.67.6a tā́ hí kṣatráṁ dhāráyethe ánu dyū́ndṛṁhéthe sā́numupamā́diva dyóḥ |
6.67.6c dṛḻhó nákṣatra utá viśvádevo bhū́mimā́tāndyā́ṁ dhāsínāyóḥ ||

tā́ | hí | kṣatrám | dhāráyethe íti | ánu | dyū́n | dṛṁhéthe íti | sā́num | upamā́t-iva | dyóḥ |
dṛḻháḥ | nákṣatraḥ | utá | viśvá-devaḥ | bhū́mim | ā́ | atān | dyā́m | dhāsínā | āyóḥ ||6.67.6||

6.67.7a tā́ vigráṁ dhaithe jaṭháraṁ pṛṇádhyā ā́ yátsádma sábhṛtayaḥ pṛṇánti |
6.67.7c ná mṛṣyante yuvatáyó'vātā ví yátpáyo viśvajinvā bhárante ||

tā́ | vigrám | dhaithe íti | jaṭháram | pṛṇádhyai | ā́ | yát | sádma | sá-bhṛtayaḥ | pṛṇánti |
ná | mṛṣyante | yuvatáyaḥ | ávātāḥ | ví | yát | páyaḥ | viśva-jinvā | bhárante ||6.67.7||

6.67.8a tā́ jihváyā sádamédáṁ sumedhā́ ā́ yádvāṁ satyó aratírṛté bhū́t |
6.67.8c tádvāṁ mahitváṁ ghṛtānnāvastu yuváṁ dāśúṣe ví cayiṣṭamáṁhaḥ ||

tā́ | jihváyā | sádam | ā́ | idám | su-medhā́ḥ | ā́ | yát | vām | satyáḥ | aratíḥ | ṛté | bhū́t |
tát | vām | mahi-tvám | ghṛta-annau | astu | yuvám | dāśúṣe | ví | cayiṣṭam | áṁhaḥ ||6.67.8||

6.67.9a prá yádvāṁ mitrāvaruṇā spūrdhánpriyā́ dhā́ma yuvádhitā minánti |
6.67.9c ná yé devā́sa óhasā ná mártā áyajñasāco ápyo ná putrā́ḥ ||

prá | yát | vām | mitrāvaruṇā | spūrdhán | priyā́ | dhā́ma | yuvá-dhitā | minánti |
ná | yé | devā́saḥ | óhasā | ná | mártāḥ | áyajña-sācaḥ | ápyaḥ | ná | putrā́ḥ ||6.67.9||

6.67.10a ví yádvā́caṁ kīstā́so bhárante śáṁsanti ké cinnivído manānā́ḥ |
6.67.10c ā́dvāṁ bravāma satyā́nyukthā́ nákirdevébhiryatatho mahitvā́ ||

ví | yát | vā́cam | kīstā́saḥ | bhárante | śáṁsanti | ké | cit | ni-vídaḥ | manānā́ḥ |
ā́t | vām | bravāma | satyā́ni | ukthā́ | nákiḥ | devébhiḥ | yatathaḥ | mahi-tvā́ ||6.67.10||

6.67.11a avóritthā́ vāṁ chardíṣo abhíṣṭau yuvórmitrāvaruṇāváskṛdhoyu |
6.67.11c ánu yádgā́vaḥ sphurā́nṛjipyáṁ dhṛṣṇúṁ yádráṇe vṛ́ṣaṇaṁ yunájan ||

avóḥ | itthā́ | vām | chardíṣaḥ | abhíṣṭau | yuvóḥ | mitrāvaruṇaú | áskṛdhoyu |
ánu | yát | gā́vaḥ | sphurā́n | ṛjipyám | dhṛṣṇúm | yát | ráṇe | vṛ́ṣaṇam | yunájan ||6.67.11||


6.68.1a śruṣṭī́ vāṁ yajñá údyataḥ sajóṣā manuṣvádvṛktábarhiṣo yájadhyai |
6.68.1c ā́ yá índrāváruṇāviṣé adyá mahé sumnā́ya mahá āvavártat ||

śruṣṭī́ | vām | yajñáḥ | út-yataḥ | sa-jóṣāḥ | manuṣvát | vṛktá-barhiṣaḥ | yájadhyai |
ā́ | yáḥ | índrāváruṇau | iṣé | adyá | mahé | sumnā́ya | mahé | ā-vavártat ||6.68.1||

6.68.2a tā́ hí śréṣṭhā devátātā tujā́ śū́rāṇāṁ śáviṣṭhā tā́ hí bhūtám |
6.68.2c maghónāṁ máṁhiṣṭhā tuviśúṣma ṛténa vṛtratúrā sárvasenā ||

tā́ | hí | śréṣṭhā | devá-tātā | tujā́ | śū́rāṇām | śáviṣṭhā | tā́ | hí | bhūtám |
maghónām | máṁhiṣṭhā | tuvi-śúṣmā | ṛténa | vṛtra-túrā | sárva-senā ||6.68.2||

6.68.3a tā́ gṛṇīhi namasyèbhiḥ śūṣaíḥ sumnébhiríndrāváruṇā cakānā́ |
6.68.3c vájreṇānyáḥ śávasā hánti vṛtráṁ síṣaktyanyó vṛjáneṣu vípraḥ ||

tā́ | gṛṇīhi | namasyèbhiḥ | śūṣaíḥ | sumnébhiḥ | índrāváruṇā | cakānā́ |
vájreṇa | anyáḥ | śávasā | hánti | vṛtrám | sísakti | anyáḥ | vṛjáneṣu | vípraḥ ||6.68.3||

6.68.4a gnā́śca yánnáraśca vāvṛdhánta víśve devā́so narā́ṁ svágūrtāḥ |
6.68.4c praíbhya indrāvaruṇā mahitvā́ dyaúśca pṛthivi bhūtamurvī́ ||

gnā́ḥ | ca | yát | náraḥ | ca | vavṛdhánta | víśve | devā́saḥ | narā́m | svá-gūrtāḥ |
prá | ebhyaḥ | indrāvaruṇā | mahi-tvā́ | dyaúḥ | ca | pṛthivi | bhūtam | urvī́ íti ||6.68.4||

6.68.5a sá ítsudā́nuḥ svávām̐ ṛtā́véndrā yó vāṁ varuṇa dā́śati tmán |
6.68.5c iṣā́ sá dviṣástareddā́svānváṁsadrayíṁ rayivátaśca jánān ||

sáḥ | ít | su-dā́nuḥ | svá-vān | ṛtá-vā | índrā | yáḥ | vām | varuṇā | dā́śati | tmán |
iṣā́ | sáḥ | dviṣáḥ | taret | dā́svān | váṁsat | rayím | rayi-vátaḥ | ca | jánān ||6.68.5||

6.68.6a yáṁ yuváṁ dāśvàdhvarāya devā rayíṁ dhatthó vásumantaṁ purukṣúm |
6.68.6c asmé sá indrāvaruṇāvápi ṣyātprá yó bhanákti vanúṣāmáśastīḥ ||

yám | yuvám | dāśú-adhvarāya | devā | rayím | dhattháḥ | vásu-mantam | puru-kṣúm |
asmé íti | sáḥ | indrāvarúṇau | ápi | syāt | prá | yáḥ | bhanákti | vanúṣām | áśastīḥ ||6.68.6||

6.68.7a utá naḥ sutrātró devágopāḥ sūríbhya indrāvaruṇā rayíḥ ṣyāt |
6.68.7c yéṣāṁ śúṣmaḥ pṛ́tanāsu sāhvā́nprá sadyó dyumnā́ tiráte táturiḥ ||

utá | naḥ | su-trātráḥ | devá-gopāḥ | sūrí-bhyaḥ | indrāvaruṇā | rayíḥ | syāt |
yéṣām | śúṣmaḥ | pṛ́tanāsu | sahvā́n | prá | sadyáḥ | dyumnā́ | tiráte | táturiḥ ||6.68.7||

6.68.8a nū́ na indrāvaruṇā gṛṇānā́ pṛṅktáṁ rayíṁ sauśravasā́ya devā |
6.68.8c itthā́ gṛṇánto mahínasya śárdho'pó ná nāvā́ duritā́ tarema ||

nú | naḥ | indrāvaruṇā | gṛṇānā́ | pṛṅktám | rayím | sauśravasā́ya | devā |
itthā́ | gṛṇántaḥ | mahínasya | śárdhaḥ | apáḥ | ná | nāvā́ | duḥ-itā́ | tarema ||6.68.8||

6.68.9a prá samrā́je bṛhaté mánma nú priyámárca devā́ya váruṇāya sapráthaḥ |
6.68.9c ayáṁ yá urvī́ mahinā́ máhivrataḥ krátvā vibhā́tyajáro ná śocíṣā ||

prá | sam-rā́je | bṛhaté | mánma | nú | priyám | árca | devā́ya | váruṇāya | sa-práthaḥ |
ayám | yáḥ | urvī́ íti | mahinā́ | máhi-vrataḥ | krátvā | vi-bhā́ti | ajáraḥ | ná | śocíṣā ||6.68.9||

6.68.10a índrāvaruṇā sutapāvimáṁ sutáṁ sómaṁ pibataṁ mádyaṁ dhṛtavratā |
6.68.10c yuvó rátho adhvaráṁ devávītaye práti svásaramúpa yāti pītáye ||

índrāvaruṇā | suta-pau | imám | sutám | sómam | pibatam | mádyam | dhṛta-vratā |
yuvóḥ | ráthaḥ | adhvarám | devá-vītaye | práti | svásaram | úpa | yāti | pītáye ||6.68.10||

6.68.11a índrāvaruṇā mádhumattamasya vṛ́ṣṇaḥ sómasya vṛṣaṇā́ vṛṣethām |
6.68.11c idáṁ vāmándhaḥ páriṣiktamasmé āsádyāsmínbarhíṣi mādayethām ||

índrāvaruṇā | mádhumat-tamasya | vṛ́ṣṇaḥ | sómasya | vṛṣaṇā | ā́ | vṛṣethām |
idám | vām | ándhaḥ | pári-siktam | asmé íti | ā-sádya | asmín | barhíṣi | mādayethām ||6.68.11||


6.69.1a sáṁ vāṁ kármaṇā sámiṣā́ hinomī́ndrāviṣṇū ápasaspāré asyá |
6.69.1c juṣéthāṁ yajñáṁ dráviṇaṁ ca dhattamáriṣṭairnaḥ pathíbhiḥ pāráyantā ||

sám | vām | kármaṇā | sám | iṣā́ | hinomi | índrāviṣṇū íti | ápasaḥ | pāré | asyá |
juṣéthām | yajñám | dráviṇam | ca | dhattam | áriṣṭaiḥ | naḥ | pathí-bhiḥ | pāráyantā ||6.69.1||

6.69.2a yā́ víśvāsāṁ janitā́rā matīnā́míndrāvíṣṇū kaláśā somadhā́nā |
6.69.2c prá vāṁ gíraḥ śasyámānā avantu prá stómāso gīyámānāso arkaíḥ ||

yā́ | víśvāsām | janitā́rā | matīnā́m | índrāvíṣṇū íti | kaláśā | soma-dhā́nā |
prá | vām | gíraḥ | śasyámānāḥ | avantu | prá | stómāsaḥ | gīyámānāsaḥ | arkaíḥ ||6.69.2||

6.69.3a índrāviṣṇū madapatī madānāmā́ sómaṁ yātaṁ dráviṇo dádhānā |
6.69.3c sáṁ vāmañjantvaktúbhirmatīnā́ṁ sáṁ stómāsaḥ śasyámānāsa ukthaíḥ ||

índrāviṣṇū íti | madapatī íti mada-patī | madānām | ā́ | sómam | yātam | dráviṇo íti | dádhānā |
sám | vām | añjantu | aktú-bhiḥ | matīnā́m | sám | stómāsaḥ | śasyámānāsaḥ | ukthaíḥ ||6.69.3||

6.69.4a ā́ vāmáśvāso abhimātiṣā́ha índrāviṣṇū sadhamā́do vahantu |
6.69.4c juṣéthāṁ víśvā hávanā matīnā́múpa bráhmāṇi śṛṇutaṁ gíro me ||

ā́ | vām | áśvāsaḥ | abhimāti-sáhaḥ | índrāviṣṇū íti | sadha-mā́daḥ | vahantu |
juṣéthām | víśvā | hávanā | matīnā́m | úpa | bráhmāṇi | śṛṇutam | gíraḥ | me ||6.69.4||

6.69.5a índrāviṣṇū tátpanayā́yyaṁ vāṁ sómasya máda urú cakramāthe |
6.69.5c ákṛṇutamantárikṣaṁ várīyó'prathataṁ jīváse no rájāṁsi ||

índrāviṣṇū íti | tát | panayā́yyam | vām | sómasya | máde | urú | cakramāthe íti |
ákṛṇutam | antárikṣam | várīyaḥ | áprathatam | jīváse | naḥ | rájāṁsi ||6.69.5||

6.69.6a índrāviṣṇū havíṣā vāvṛdhānā́grādvānā námasā rātahavyā |
6.69.6c ghṛ́tāsutī dráviṇaṁ dhattamasmé samudráḥ sthaḥ kaláśaḥ somadhā́naḥ ||

índrāviṣṇū íti | havíṣā | vavṛdhānā́ | ágra-advānā | námasā | rāta-havyā |
ghṛ́tāsutī íti ghṛ́ta-āsutī | dráviṇam | dhattam | asmé íti | samudráḥ | sthaḥ | kaláśaḥ | soma-dhā́naḥ ||6.69.6||

6.69.7a índrāviṣṇū píbataṁ mádhvo asyá sómasya dasrā jaṭháraṁ pṛṇethām |
6.69.7c ā́ vāmándhāṁsi madirā́ṇyagmannúpa bráhmāṇi śṛṇutaṁ hávaṁ me ||

índrāviṣṇū íti | píbatam | mádhvaḥ | asyá | sómasya | dasrā | jaṭháram | pṛṇethām |
ā́ | vām | ándhāṁsi | madirā́ṇi | agman | úpa | bráhmāṇi | śṛṇutam | hávam | me ||6.69.7||

6.69.8a ubhā́ jigyathurná párā jayethe ná párā jigye kataráścanaínoḥ |
6.69.8c índraśca viṣṇo yádápaspṛdhethāṁ tredhā́ sahásraṁ ví tádairayethām ||

ubhā́ | jigyathuḥ | ná | párā | jayethe íti | ná | párā | jigye | kataráḥ | caná | enoḥ |
índraḥ | ca | viṣṇo íti | yát | ápaspṛdhethām | tredhā́ | sahásram | ví | tát | airayethām ||6.69.8||


6.70.1a ghṛtávatī bhúvanānāmabhiśríyorvī́ pṛthvī́ madhudúghe supéśasā |
6.70.1c dyā́vāpṛthivī́ váruṇasya dhármaṇā víṣkabhite ajáre bhū́riretasā ||

ghṛtávatī íti ghṛtá-vatī | bhúvanānām | abhi-śríyā | urvī́ íti | pṛthvī́ íti | madhudúghe íti madhu-dúghe | su-péśasā |
dyā́vāpṛthivī́ íti | váruṇasya | dhármaṇā | vískabhite íti ví-skabhite | ajáre íti | bhū́ri-retasā ||6.70.1||

6.70.2a ásaścantī bhū́ridhāre páyasvatī ghṛtáṁ duhāte sukṛ́te śúcivrate |
6.70.2c rā́jantī asyá bhúvanasya rodasī asmé rétaḥ siñcataṁ yánmánurhitam ||

ásaścantī íti | bhū́ridhāre íti bhū́ri-dhāre | páyasvatī íti | ghṛtám | duhāte íti | su-kṛ́te | śúcivrate íti śúci-vrate |
rā́jantī íti | asyá | bhúvanasya | rodasī íti | asmé íti | rétaḥ | siñcatam | yát | mánuḥ-hitam ||6.70.2||

6.70.3a yó vāmṛjáve krámaṇāya rodasī márto dadā́śa dhiṣaṇe sá sādhati |
6.70.3c prá prajā́bhirjāyate dhármaṇaspári yuvóḥ siktā́ víṣurūpāṇi sávratā ||

yáḥ | vām | ṛjáve | krámaṇāya | rodasī íti | mártaḥ | dadā́śa | dhiṣaṇe íti | sáḥ | sādhati |
prá | pra-jā́bhiḥ | jāyate | dhármaṇaḥ | pári | yuvóḥ | siktā́ | víṣu-rūpāṇi | sá-vratā ||6.70.3||

6.70.4a ghṛténa dyā́vāpṛthivī́ abhī́vṛte ghṛtaśríyā ghṛtapṛ́cā ghṛtāvṛ́dhā |
6.70.4c urvī́ pṛthvī́ hotṛvū́rye puróhite té ídvíprā īḻate sumnámiṣṭáye ||

ghṛténa | dyā́vāpṛthivī́ íti | abhívṛte ítyabhí-vṛte | ghṛta-śríyā | ghṛta-pṛ́cā | ghṛta-vṛ́dhā |
urvī́ íti | pṛthvī́ íti | hotṛ-vū́rye | puróhite íti puráḥ-hite | té íti | ít | víprāḥ | īḻate | sumnám | iṣṭáye ||6.70.4||

6.70.5a mádhu no dyā́vāpṛthivī́ mimikṣatāṁ madhuścútā madhudúghe mádhuvrate |
6.70.5c dádhāne yajñáṁ dráviṇaṁ ca devátā máhi śrávo vā́jamasmé suvī́ryam ||

mádhu | naḥ | dyā́vāpṛthivī́ íti | mimikṣatām | madhu-ścútā | madhudúghe íti madhu-dúghe | mádhuvrate íti mádhu-vrate |
dádhāne íti | yajñám | dráviṇam | ca | devátā | máhi | śrávaḥ | vā́jam | asmé íti | su-vī́ryam ||6.70.5||

6.70.6a ū́rjaṁ no dyaúśca pṛthivī́ ca pinvatāṁ pitā́ mātā́ viśvavídā sudáṁsasā |
6.70.6c saṁrarāṇé ródasī viśváśambhuvā saníṁ vā́jaṁ rayímasmé sáminvatām ||

ū́rjam | naḥ | dyaúḥ | ca | pṛthivī́ | ca | pinvatām | pitā́ | mātā́ | viśva-vídā | su-dáṁsasā |
saṁrarāṇé íti sam-rarāṇé | ródasī íti | viśvá-śambhuvā | saním | vā́jam | rayím | asmé íti | sám | invatām ||6.70.6||


6.71.1a údu ṣyá deváḥ savitā́ hiraṇyáyā bāhū́ ayaṁsta sávanāya sukrátuḥ |
6.71.1c ghṛténa pāṇī́ abhí pruṣṇute makhó yúvā sudákṣo rájaso vídharmaṇi ||

út | ūm̐ íti | syáḥ | deváḥ | savitā́ | hiraṇyáyā | bāhū́ íti | ayaṁsta | sávanāya | su-krátuḥ |
ghṛténa | pāṇī́ íti | abhí | pruṣṇute | makháḥ | yúvā | su-dákṣaḥ | rájasaḥ | ví-dharmaṇi ||6.71.1||

6.71.2a devásya vayáṁ savitúḥ sávīmani śréṣṭhe syāma vásunaśca dāváne |
6.71.2c yó víśvasya dvipádo yáścátuṣpado nivéśane prasavé cā́si bhū́manaḥ ||

devásya | vayám | savitúḥ | sávīmani | śréṣṭhe | syāma | vásunaḥ | ca | dāváne |
yáḥ | víśvasya | dvi-pádaḥ | yáḥ | cátuḥ-padaḥ | ni-véśane | pra-savé | ca | ási | bhū́manaḥ ||6.71.2||

6.71.3a ádabdhebhiḥ savitaḥ pāyúbhiṣṭváṁ śivébhiradyá pári pāhi no gáyam |
6.71.3c híraṇyajihvaḥ suvitā́ya návyase rákṣā mā́kirno agháśaṁsa īśata ||

ádabdhebhiḥ | savitaríti | pāyú-bhiḥ | tvám | śivébhiḥ | adyá | pári | pāhi | naḥ | gáyam |
híraṇya-jihvaḥ | suvitā́ya | návyase | rákṣa | mā́kiḥ | naḥ | aghá-śaṁsaḥ | īśata ||6.71.3||

6.71.4a údu ṣyá deváḥ savitā́ dámūnā híraṇyapāṇiḥ pratidoṣámasthāt |
6.71.4c áyohanuryajató mandrájihva ā́ dāśúṣe suvati bhū́ri vāmám ||

út | ūm̐ íti | syáḥ | deváḥ | savitā́ | dámūnāḥ | híraṇya-pāṇiḥ | prati-doṣám | asthāt |
áyaḥ-hanuḥ | yajatáḥ | mandrá-jihvaḥ | ā́ | dāśúṣe | suvati | bhū́ri | vāmám ||6.71.4||

6.71.5a údū ayām̐ upavaktéva bāhū́ hiraṇyáyā savitā́ suprátīkā |
6.71.5c divó róhāṁsyaruhatpṛthivyā́ árīramatpatáyatkáccidábhvam ||

út | ūm̐ íti | ayān | upavaktā́-iva | bāhū́ íti | hiranyáyā | savitā́ | su-prátīkā |
diváḥ | róhāṁsi | aruhat | pṛthivyā́ḥ | árīramat | patáyat | kát | cit | ábhvam ||6.71.5||

6.71.6a vāmámadyá savitarvāmámu śvó divédive vāmámasmábhyaṁ sāvīḥ |
6.71.6c vāmásya hí kṣáyasya deva bhū́rerayā́ dhiyā́ vāmabhā́jaḥ syāma ||

vāmám | adyá | savitaḥ | vāmám | ūm̐ íti | śváḥ | divé-dive | vāmám | asmábhyam | sāvīḥ |
vāmásya | hí | kṣáyasya | deva | bhū́reḥ | ayā́ | dhiyā́ | vāma-bhā́jaḥ | syāma ||6.71.6||


6.72.1a índrāsomā máhi tádvāṁ mahitváṁ yuváṁ mahā́ni prathamā́ni cakrathuḥ |
6.72.1c yuváṁ sū́ryaṁ vividáthuryuváṁ svàrvíśvā támāṁsyahataṁ nidáśca ||

índrāsomā | máhi | tát | vām | mahi-tvám | yuvám | mahā́ni | prathamā́ni | cakrathuḥ |
yuvám | sū́ryam | vividáthuḥ | yuvám | svàḥ | víśvā | támāṁsi | ahatam | nidáḥ | ca ||6.72.1||

6.72.2a índrāsomā vāsáyatha uṣā́samútsū́ryaṁ nayatho jyótiṣā sahá |
6.72.2c úpa dyā́ṁ skambháthuḥ skámbhanenā́prathataṁ pṛthivī́ṁ mātáraṁ ví ||

índrāsomā | vāsáyathaḥ | uṣásam | út | sū́ryam | nayathaḥ | jyótiṣā | sahá |
úpa | dyā́m | skambháthuḥ | skámbhanena | áprathatam | pṛthivī́m | mātáram | ví ||6.72.2||

6.72.3a índrāsomāváhimapáḥ pariṣṭhā́ṁ hathó vṛtrámánu vāṁ dyaúramanyata |
6.72.3c prā́rṇāṁsyairayataṁ nadī́nāmā́ samudrā́ṇi paprathuḥ purū́ṇi ||

índrāsomau | áhim | apáḥ | pari-sthā́m | hatháḥ | vṛtrám | ánu | vām | dyaúḥ | amanyata |
prá | árṇāṁsi | airayatam | nadī́nām | ā́ | samudrā́ṇi | paprathuḥ | purū́ṇi ||6.72.3||

6.72.4a índrāsomā pakvámāmā́svantární gávāmíddadhathurvakṣáṇāsu |
6.72.4c jagṛbháthuránapinaddhamāsu rúśaccitrā́su jágatīṣvantáḥ ||

índrāsomā | pakvám | āmā́su | antáḥ | ní | gávām | ít | dadhathuḥ | vakṣáṇāsu |
jagṛbháthuḥ | ánapi-naddham | āsu | rúśat | citrā́su | jágatīṣu | antáríti ||6.72.4||

6.72.5a índrāsomā yuvámaṅgá tárutramapatyasā́caṁ śrútyaṁ rarāthe |
6.72.5c yuváṁ śúṣmaṁ náryaṁ carṣaṇíbhyaḥ sáṁ vivyathuḥ pṛtanāṣā́hamugrā ||

índrāsomā | yuvám | aṅgá | tárutram | apatya-sā́cam | śrútyam | rarāthe íti |
yuvám | śúṣmam | náryam | carṣaṇí-bhyaḥ | sám | vivyathuḥ | pṛtanā-sáham | ugrā ||6.72.5||


6.73.1a yó adribhítprathamajā́ ṛtā́vā bṛ́haspátirāṅgirasó havíṣmān |
6.73.1c dvibárhajmā prāgharmasátpitā́ na ā́ ródasī vṛṣabhó roravīti ||

yáḥ | adri-bhít | prathama-jā́ḥ | ṛtá-vā | bṛ́haspátiḥ | āṅgirasáḥ | havíṣmān |
dvibárha-jmā | prāgharma-sát | pitā́ | naḥ | ā́ | ródasī íti | vṛṣabháḥ | roravīti ||6.73.1||

6.73.2a jánāya cidyá ī́vata u lokáṁ bṛ́haspátirdeváhūtau cakā́ra |
6.73.2c ghnánvṛtrā́ṇi ví púro dardarīti jáyañchátrūm̐ramítrānpṛtsú sā́han ||

jánāya | cit | yáḥ | ī́vate | ūm̐ íti | lokám | bṛ́haspátiḥ | devá-hūtau | cakā́ra |
ghnán | vṛtrā́ṇi | ví | púraḥ | dardarīti | jáyan | śátrūn | amítrān | pṛt-sú | sáhan ||6.73.2||

6.73.3a bṛ́haspátiḥ sámajayadvásūni mahó vrajā́ngómato devá eṣáḥ |
6.73.3c apáḥ síṣāsantsvàrápratīto bṛ́haspátirhántyamítramarkaíḥ ||

bṛ́haspátiḥ | sám | ajayat | vásūni | maháḥ | vrajā́n | gó-mataḥ | deváḥ | eṣáḥ |
apáḥ | sísāsan | svàḥ | áprati-itaḥ | bṛ́haspátiḥ | hánti | amítram | arkaíḥ ||6.73.3||


6.74.1a sómārudrā dhāráyethāmasuryàṁ prá vāmiṣṭáyó'ramaśnuvantu |
6.74.1c dámedame saptá rátnā dádhānā śáṁ no bhūtaṁ dvipáde śáṁ cátuṣpade ||

sómārudrā | dhāráyethām | asuryàm | prá | vām | iṣṭáyaḥ | áram | aśnuvantu |
dáme-dame | saptá | rátnā | dádhānā | śám | naḥ | bhūtam | dvi-páde | śám | cátuḥ-pade ||6.74.1||

6.74.2a sómārudrā ví vṛhataṁ víṣūcīmámīvā yā́ no gáyamāvivéśa |
6.74.2c āré bādhethāṁ nírṛtiṁ parācaírasmé bhadrā́ sauśravasā́ni santu ||

sómārudrā | ví | vṛhatam | víṣūcīm | ámīvā | yā́ | naḥ | gáyam | ā-vivéśa |
āré | bādhethām | níḥ-ṛtim | parācaíḥ | asmé íti | bhadrā́ | sauśravasā́ni | santu ||6.74.2||

6.74.3a sómārudrā yuvámetā́nyasmé víśvā tanū́ṣu bheṣajā́ni dhattam |
6.74.3c áva syataṁ muñcátaṁ yánno ásti tanū́ṣu baddháṁ kṛtáméno asmát ||

sómārudrā | yuvám | etā́ni | asmé íti | víśvā | tanū́ṣu | bheṣajā́ni | dhattam |
áva | syatam | muñcátam | yát | naḥ | ásti | tanū́ṣu | baddhám | kṛtám | énaḥ | asmát ||6.74.3||

6.74.4a tigmā́yudhau tigmáhetī suśévau sómārudrāvihá sú mṛḻataṁ naḥ |
6.74.4c prá no muñcataṁ váruṇasya pā́śādgopāyátaṁ naḥ sumanasyámānā ||

tigmá-āyudhau | tigmáhetī íti tigmá-hetī | su-śévau | sómārudrā | ihá | sú | mṛḻatam | naḥ |
prá | naḥ | muñcatam | váruṇasya | pā́śāt | gopāyátam | naḥ | su-manasyámānā ||6.74.4||


6.75.1a jīmū́tasyeva bhavati prátīkaṁ yádvarmī́ yā́ti samádāmupásthe |
6.75.1c ánāviddhayā tanvā̀ jaya tváṁ sá tvā vármaṇo mahimā́ pipartu ||

jīmū́tasya-iva | bhavati | prátīkam | yát | varmī́ | yā́ti | sa-mádām | upá-sthe |
ánāviddhayā | tanvā̀ | jaya | tvám | sáḥ | tvā | vármaṇaḥ | mahimā́ | pipartu ||6.75.1||

6.75.2a dhánvanā gā́ dhánvanājíṁ jayema dhánvanā tīvrā́ḥ samádo jayema |
6.75.2c dhánuḥ śátrorapakāmáṁ kṛṇoti dhánvanā sárvāḥ pradíśo jayema ||

dhánvanā | gā́ḥ | dhánvanā | ājím | jayema | dhánvanā | tīvrā́ḥ | sa-mádaḥ | jayema |
dhánuḥ | śátroḥ | apa-kāmám | kṛṇoti | dhánvanā | sárvāḥ | pra-díśaḥ | jayema ||6.75.2||

6.75.3a vakṣyántīvédā́ ganīganti kárṇaṁ priyáṁ sákhāyaṁ pariṣasvajānā́ |
6.75.3c yóṣeva śiṅkte vítatā́dhi dhánvañjyā́ iyáṁ sámane pāráyantī ||

vakṣyántī-iva | ít | ā́ | ganīganti | kárṇam | priyám | sákhāyam | pari-sasvajānā́ |
yóṣā-iva | śiṅkte | ví-tatā | ádhi | dhánvan | jyā́ | iyám | sámane | pāráyantī ||6.75.3||

6.75.4a té ācárantī sámaneva yóṣā mātéva putráṁ bibhṛtāmupásthe |
6.75.4c ápa śátrūnvidhyatāṁ saṁvidāné ā́rtnī imé viṣphurántī amítrān ||

té íti | ācárantī ítyā-cárantī | sámanā-iva | yóṣā | mātā́-iva | putrám | bibhṛtām | upá-sthe |
ápa | śátrūn | vidhyatām | saṁvidāné íti sam-vidāné | ā́rtnī íti | imé íti | visphurántī íti vi-sphurántī | amítrān ||6.75.4||

6.75.5a bahvīnā́ṁ pitā́ bahúrasya putráściścā́ kṛṇoti sámanāvagátya |
6.75.5c iṣudhíḥ sáṅkāḥ pṛ́tanāśca sárvāḥ pṛṣṭhé nínaddho jayati prásūtaḥ ||

bahvīnā́m | pitā́ | bahúḥ | asya | putráḥ | ciścā́ | kṛṇoti | sámanā | ava-gátya |
iṣu-dhíḥ | sáṅkāḥ | pṛ́tanāḥ | ca | sárvāḥ | pṛṣṭhé | ní-naddhaḥ | jayati | prá-sūtaḥ ||6.75.5||

6.75.6a ráthe tíṣṭhannayati vājínaḥ puró yátrayatra kāmáyate suṣārathíḥ |
6.75.6c abhī́śūnāṁ mahimā́naṁ panāyata mánaḥ paścā́dánu yacchanti raśmáyaḥ ||

ráthe | tíṣṭhan | nayati | vājínaḥ | puráḥ | yátra-yatra | kāmáyate | su-sārathíḥ |
abhī́śūnām | mahimā́nam | panāyata | mánaḥ | paścā́t | ánu | yacchanti | raśmáyaḥ ||6.75.6||

6.75.7a tīvrā́nghóṣānkṛṇvate vṛ́ṣapāṇayó'śvā ráthebhiḥ sahá vājáyantaḥ |
6.75.7c avakrā́mantaḥ prápadairamítrānkṣiṇánti śátrūm̐ránapavyayantaḥ ||

tīvrā́n | ghóṣān | kṛṇvate | vṛ́ṣa-pāṇayaḥ | áśvāḥ | ráthebhiḥ | sahá | vājáyantaḥ |
ava-krā́mantaḥ | prá-padaiḥ | amítrān | kṣiṇánti | śátrūn | ánapa-vyayantaḥ ||6.75.7||

6.75.8a rathavā́hanaṁ havírasya nā́ma yátrā́yudhaṁ níhitamasya várma |
6.75.8c tátrā ráthamúpa śagmáṁ sadema viśvā́hā vayáṁ sumanasyámānāḥ ||

ratha-vā́hanam | havíḥ | asya | nā́ma | yátra | ā́yudham | ní-hitam | asya | várma |
tátra | rátham | úpa | śagmám | sadema | viśvā́hā | vayám | su-manasyámānāḥ ||6.75.8||

6.75.9a svāduṣaṁsádaḥ pitáro vayodhā́ḥ kṛcchreśrítaḥ śáktīvanto gabhīrā́ḥ |
6.75.9c citrásenā íṣubalā ámṛdhrāḥ satóvīrā urávo vrātasāhā́ḥ ||

svādu-saṁsádaḥ | pitáraḥ | vayaḥ-dhā́ḥ | kṛcchra-śrítaḥ | śákti-vantaḥ | gabhīrā́ḥ |
citrá-senāḥ | íṣu-balāḥ | ámṛdhrāḥ | satáḥ-vīrāḥ | urávaḥ | vrāta-sahā́ḥ ||6.75.9||

6.75.10a brā́hmaṇāsaḥ pítaraḥ sómyāsaḥ śivé no dyā́vāpṛthivī́ anehásā |
6.75.10c pūṣā́ naḥ pātu duritā́dṛtāvṛdho rákṣā mā́kirno agháśaṁsa īśata ||

brā́hmaṇāsaḥ | pítaraḥ | sómyāsaḥ | śivé íti | naḥ | dyā́vāpṛthivī́ íti | anehásā |
pūṣā́ | naḥ | pātu | duḥ-itā́t | ṛta-vṛdhaḥ | rákṣa | mā́kiḥ | naḥ | aghá-śaṁsaḥ | īśata ||6.75.10||

6.75.11a suparṇáṁ vaste mṛgó asyā dánto góbhiḥ sáṁnaddhā patati prásūtā |
6.75.11c yátrā náraḥ sáṁ ca ví ca drávanti tátrāsmábhyamíṣavaḥ śárma yaṁsan ||

su-parṇám | vaste | mṛgáḥ | asyāḥ | dántaḥ | góbhiḥ | sám-naddhā | patati | prá-sūtā |
yátra | náraḥ | sám | ca | ví | ca | drávanti | tátra | asmábhyam | íṣavaḥ | śárma | yaṁsan ||6.75.11||

6.75.12a ṛ́jīte pári vṛṅdhi nó'śmā bhavatu nastanū́ḥ |
6.75.12c sómo ádhi bravītu nó'ditiḥ śárma yacchatu ||

ṛ́jīte | pári | vṛṅdhi | naḥ | áśmā | bhavatu | naḥ | tanū́ḥ |
sómaḥ | ádhi | bravītu | naḥ | áditiḥ | śárma | yacchatu ||6.75.12||

6.75.13a ā́ jaṅghanti sā́nveṣāṁ jaghánām̐ úpa jighnate |
6.75.13c áśvājani prácetasó'śvāntsamátsu codaya ||

ā́ | jaṅghanti | sā́nu | eṣām | jaghánān | úpa | jighnate |
áśva-ajani | prá-cetasaḥ | áśvān | samát-su | codaya ||6.75.13||

6.75.14a áhiriva bhogaíḥ páryeti bāhúṁ jyā́yā hetíṁ paribā́dhamānaḥ |
6.75.14c hastaghnó víśvā vayúnāni vidvā́npúmānpúmāṁsaṁ pári pātu viśvátaḥ ||

áhiḥ-iva | bhogaíḥ | pári | eti | bāhúm | jyā́yāḥ | hetím | pari-bā́dhamānaḥ |
hasta-ghnáḥ | víśvā | vayúnāni | vidvā́n | púmān | púmāṁsam | pári | pātu | viśvátaḥ ||6.75.14||

6.75.15a ā́lāktā yā́ rúruśīrṣṇyátho yásyā áyo múkham |
6.75.15c idáṁ parjányaretasa íṣvai devyaí bṛhánnámaḥ ||

ā́la-aktā | yā́ | rúru-śīrṣṇī | átho íti | yásyāḥ | áyaḥ | múkham |
idám | parjánya-retase | íṣvai | devyaí | bṛhát | námaḥ ||6.75.15||

6.75.16a ávasṛṣṭā párā pata śáravye bráhmasaṁśite |
6.75.16c gácchāmítrānprá padyasva mā́mī́ṣāṁ káṁ canócchiṣaḥ ||

áva-sṛṣṭā | párā | pata | śáravye | bráhma-saṁśite |
gáccha | amítrān | prá | padyasva | mā́ | amī́ṣām | kám | caná | út | śiṣaḥ ||6.75.16||

6.75.17a yátra bāṇā́ḥ sampátanti kumārā́ viśikhā́ iva |
6.75.17c tátrā no bráhmaṇaspátiráditiḥ śárma yacchatu viśvā́hā śárma yacchatu ||

yátra | bāṇā́ḥ | sam-pátanti | kumārā́ḥ | viśikhā́ḥ-iva |
tátra | naḥ | bráhmaṇaḥ | pátiḥ | áditiḥ | śárma | yacchatu | viśvā́hā | śárma | yacchatu ||6.75.17||

6.75.18a mármāṇi te vármaṇā chādayāmi sómastvā rā́jāmṛ́tenā́nu vastām |
6.75.18c urórvárīyo váruṇaste kṛṇotu jáyantaṁ tvā́nu devā́ madantu ||

mármāṇi | te | vármaṇā | chādayāmi | sómaḥ | tvā | rā́jā | amṛ́tena | ánu | vastām |
uróḥ | várīyaḥ | váruṇaḥ | te | kṛṇotu | jáyantam | tvā | ánu | devā́ḥ | madantu ||6.75.18||

6.75.19a yó naḥ svó áraṇo yáśca níṣṭyo jíghāṁsati |
6.75.19c devā́stáṁ sárve dhūrvantu bráhma várma mámā́ntaram ||

yáḥ | naḥ | sváḥ | áraṇaḥ | yáḥ | ca | níṣṭyaḥ | jíghāṁsati |
devā́ḥ | tám | sárve | dhūrvantu | bráhma | várma | máma | ántaram ||6.75.19||


7.1.1a agníṁ náro dī́dhitibhiraráṇyorhástacyutī janayanta praśastám |
7.1.1c dūredṛ́śaṁ gṛhápatimatharyúm ||

agním | náraḥ | dī́dhiti-bhiḥ | aráṇyoḥ | hásta-cyutī | janayanta | pra-śastám |
dūre-dṛ́śam | gṛhá-patim | atharyúm ||7.1.1||

7.1.2a támagnímáste vásavo nyṛ̀ṇvantsupraticákṣamávase kútaścit |
7.1.2c dakṣā́yyo yó dáma ā́sa nítyaḥ ||

tám | agním | áste | vásavaḥ | ní | ṛṇvan | su-praticákṣam | ávase | kútaḥ | cit |
dakṣā́yyaḥ | yáḥ | dáme | ā́sa | nítyaḥ ||7.1.2||

7.1.3a préddho agne dīdihi puró nó'jasrayā sūrmyā̀ yaviṣṭha |
7.1.3c tvā́ṁ śáśvanta úpa yanti vā́jāḥ ||

prá-iddhaḥ | agne | dīdihi | puráḥ | naḥ | ájasrayā | sūrmyā̀ | yaviṣṭha |
tvā́m | śáśvantaḥ | úpa | yanti | vā́jāḥ ||7.1.3||

7.1.4a prá té agnáyo'gníbhyo váraṁ níḥ suvī́rāsaḥ śośucanta dyumántaḥ |
7.1.4c yátrā náraḥ samā́sate sujātā́ḥ ||

prá | té | agnáyaḥ | agní-bhyaḥ | váram | níḥ | su-vī́rāsaḥ | śośucanta | dyu-mántaḥ |
yátra | náraḥ | sam-ā́sate | su-jātā́ḥ ||7.1.4||

7.1.5a dā́ no agne dhiyā́ rayíṁ suvī́raṁ svapatyáṁ sahasya praśastám |
7.1.5c ná yáṁ yā́vā tárati yātumā́vān ||

dā́ḥ | naḥ | agne | dhiyā́ | rayím | su-vī́ram | su-apatyám | sahasya | pra-śastám |
ná | yám | yā́vā | tárati | yātu-mā́vān ||7.1.5||

7.1.6a úpa yáméti yuvatíḥ sudákṣaṁ doṣā́ vástorhavíṣmatī ghṛtā́cī |
7.1.6c úpa svaínamarámatirvasūyúḥ ||

úpa | yám | éti | yuvatíḥ | su-dákṣam | doṣā́ | vástoḥ | havíṣmatī | ghṛtā́cī |
úpa | svā́ | enam | arámatiḥ | vasu-yúḥ ||7.1.6||

7.1.7a víśvā agné'pa dahā́rātīryébhistápobhirádaho járūtham |
7.1.7c prá nisvaráṁ cātayasvā́mīvām ||

víśvāḥ | agne | ápa | daha | árātīḥ | yébhiḥ | tápaḥ-bhiḥ | ádahaḥ | járūtham |
prá | ni-svarám | cātayasva | ámīvām ||7.1.7||

7.1.8a ā́ yáste agna idhaté ánīkaṁ vásiṣṭha śúkra dī́divaḥ pā́vaka |
7.1.8c utó na ebhíḥ staváthairihá syāḥ ||

ā́ | yáḥ | te | agne | idhaté | ánīkam | vásiṣṭha | śúkra | dī́di-vaḥ | pā́vaka |
utó íti | naḥ | ebhíḥ | staváthaiḥ | ihá | syāḥ ||7.1.8||

7.1.9a ví yé te agne bhejiré ánīkaṁ mártā náraḥ pítryāsaḥ purutrā́ |
7.1.9c utó na ebhíḥ sumánā ihá syāḥ ||

ví | yé | te | agne | bhejiré | ánīkam | mártāḥ | náraḥ | pítryāsaḥ | puru-trā́ |
utó íti | naḥ | ebhíḥ | su-mánāḥ | ihá | syāḥ ||7.1.9||

7.1.10a imé náro vṛtrahátyeṣu śū́rā víśvā ádevīrabhí santu māyā́ḥ |
7.1.10c yé me dhíyaṁ panáyanta praśastā́m ||

imé | náraḥ | vṛtra-hátyeṣu | śū́rāḥ | víśvāḥ | ádevīḥ | abhí | santu | māyā́ḥ |
yé | me | dhíyam | panáyanta | pra-śastā́m ||7.1.10||

7.1.11a mā́ śū́ne agne ní ṣadāma nṛṇā́ṁ mā́śéṣaso'vī́ratā pári tvā |
7.1.11c prajā́vatīṣu dúryāsu durya ||

mā́ | śū́ne | agne | ní | sadāma | nṛṇā́m | mā́ | aśéṣasaḥ | avī́ratā | pári | tvā |
prajā́-vatīṣu | dúryāsu | durya ||7.1.11||

7.1.12a yámaśvī́ nítyamupayā́ti yajñáṁ prajā́vantaṁ svapatyáṁ kṣáyaṁ naḥ |
7.1.12c svájanmanā śéṣasā vāvṛdhānám ||

yám | aśvī́ | nítyam | upa-yā́ti | yajñám | prajā́-vantam | su-apatyám | kṣáyam | naḥ |
svá-janmanā | śéṣasā | vavṛdhānám ||7.1.12||

7.1.13a pāhí no agne rakṣáso ájuṣṭātpāhí dhūrtéráraruṣo aghāyóḥ |
7.1.13c tvā́ yujā́ pṛtanāyū́m̐rabhí ṣyām ||

pāhí | naḥ | agne | rakṣásaḥ | ájuṣṭāt | pāhí | dhūrtéḥ | áraruṣaḥ | agha-yóḥ |
tvā́ | yujā́ | pṛtanā-yū́n | abhí | syām ||7.1.13||

7.1.14a sédagníragnī́m̐rátyastvanyā́nyátra vājī́ tánayo vīḻúpāṇiḥ |
7.1.14c sahásrapāthā akṣárā saméti ||

sáḥ | ít | agníḥ | agnī́n | áti | astu | anyā́n | yátra | vājī́ | tánayaḥ | vīḻú-pāṇiḥ |
sahásra-pāthāḥ | akṣárā | sam-éti ||7.1.14||

7.1.15a sédagníryó vanuṣyató nipā́ti sameddhā́ramáṁhasa uruṣyā́t |
7.1.15c sujātā́saḥ pári caranti vīrā́ḥ ||

sáḥ | ít | agníḥ | yáḥ | vanuṣyatáḥ | ni-pā́ti | sam-eddhā́ram | áṁhasaḥ | uruṣyā́t |
su-jātā́saḥ | pári | caranti | vīrā́ḥ ||7.1.15||

7.1.16a ayáṁ só agnírā́hutaḥ purutrā́ yámī́śānaḥ sámídindhé havíṣmān |
7.1.16c pári yámétyadhvaréṣu hótā ||

ayám | sáḥ | agníḥ | ā́-hutaḥ | puru-trā́ | yám | ī́śānaḥ | sám | ít | indhé | havíṣmān |
pári | yám | éti | adhvaréṣu | hótā ||7.1.16||

7.1.17a tvé agna āhávanāni bhū́rīśānā́sa ā́ juhuyāma nítyā |
7.1.17c ubhā́ kṛṇvánto vahatū́ miyédhe ||

tvé íti | agne | ā-hávanāni | bhū́ri | īśānā́saḥ | ā́ | juhuyāma | nítyā |
ubhā́ | kṛṇvántaḥ | vahatū́ íti | miyédhe ||7.1.17||

7.1.18a imó agne vītátamāni havyā́jasro vakṣi devátātimáccha |
7.1.18c práti na īṁ surabhī́ṇi vyantu ||

imó íti | agne | vītá-tamāni | havyā́ | ájasraḥ | vakṣi | devá-tātim | íccha |
práti | naḥ | īm | surabhī́ṇi | vyantu ||7.1.18||

7.1.19a mā́ no agne'vī́rate párā dā durvā́sasé'mataye mā́ no asyaí |
7.1.19c mā́ naḥ kṣudhé mā́ rakṣása ṛtāvo mā́ no dáme mā́ vána ā́ juhūrthāḥ ||

mā́ | naḥ | agne | avī́rate | párā | dā́ḥ | duḥ-vā́sase | ámataye | mā́ | naḥ | asyaí |
mā́ | naḥ | kṣudhé | mā́ | rakṣáse | ṛta-vaḥ | mā́ | naḥ | dáme | mā́ | váne | ā́ | juhūrthāḥ ||7.1.19||

7.1.20a nū́ me bráhmāṇyagna úcchaśādhi tváṁ deva maghávadbhyaḥ suṣūdaḥ |
7.1.20c rātaú syāmobháyāsa ā́ te yūyáṁ pāta svastíbhiḥ sádā naḥ ||

nú | me | bráhmāṇi | agne | út | śaśādhi | tvám | deva | maghávat-bhyaḥ | susūdaḥ |
rātaú | syāma | ubháyāsaḥ | ā́ | te | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.1.20||

7.1.21a tvámagne suhávo raṇvásaṁdṛksudītī́ sūno sahaso didīhi |
7.1.21c mā́ tvé sácā tánaye nítya ā́ dhaṅmā́ vīró asmánnáryo ví dāsīt ||

tvám | agne | su-hávaḥ | raṇvá-saṁdṛk | su-dītī́ | sūno íti | sahasaḥ | didīhi |
mā́ | tvé íti | sácā | tánaye | nítye | ā́ | dhak | mā́ | vīráḥ | asmát | náryaḥ | ví | dāsīt ||7.1.21||

7.1.22a mā́ no agne durbhṛtáye sácaiṣú devéddheṣvagníṣu prá vocaḥ |
7.1.22c mā́ te asmā́ndurmatáyo bhṛmā́cciddevásya sūno sahaso naśanta ||

mā́ | naḥ | agne | duḥ-bhṛtáye | sácā | eṣú | devá-iddheṣu | agníṣu | prá | vocaḥ |
mā́ | te | asmā́n | duḥ-matáyaḥ | bhṛmā́t | cit | devásya | sūno íti | sahasaḥ | naśanta ||7.1.22||

7.1.23a sá márto agne svanīka revā́námartye yá ājuhóti havyám |
7.1.23c sá devátā vasuvániṁ dadhāti yáṁ sūrírarthī́ pṛcchámāna éti ||

sáḥ | mártaḥ | agne | su-anīka | revā́n | ámartye | yáḥ | ā-juhóti | havyám |
sáḥ | devátā | vasu-vánim | dadhāti | yám | sūríḥ | arthī́ | pṛcchámānaḥ | éti ||7.1.23||

7.1.24a mahó no agne suvitásya vidvā́nrayíṁ sūríbhya ā́ vahā bṛhántam |
7.1.24c yéna vayáṁ sahasāvanmádemā́vikṣitāsa ā́yuṣā suvī́rāḥ ||

maháḥ | naḥ | agne | suvitásya | vidvā́n | rayím | sūrí-bhyaḥ | ā́ | vaha | bṛhántam |
yéna | vayám | sahasā-van | mádema | ávi-kṣitāsaḥ | ā́yuṣā | su-vī́rāḥ ||7.1.24||

7.1.25a nū́ me bráhmāṇyagna úcchaśādhi tváṁ deva maghávadbhyaḥ suṣūdaḥ |
7.1.25c rātaú syāmobháyāsa ā́ te yūyáṁ pāta svastíbhiḥ sádā naḥ ||

nú | me | bráhmāṇi | agne | út | śaśādhi | tvám | deva | maghávat-bhyaḥ | susūdaḥ |
rātaú | syāma | ubháyāsaḥ | ā́ | te | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.1.25||


7.2.1a juṣásva naḥ samídhamagne adyá śócā bṛhádyajatáṁ dhūmámṛṇván |
7.2.1c úpa spṛśa divyáṁ sā́nu stū́paiḥ sáṁ raśmíbhistatanaḥ sū́ryasya ||

juṣásva | naḥ | sam-ídham | agne | adyá | śóca | bṛhát | yajatám | dhūmám | ṛṇván |
úpa | spṛśa | divyám | sā́nu | stū́paiḥ | sám | raśmí-bhiḥ | tatanaḥ | sū́ryasya ||7.2.1||

7.2.2a nárāśáṁsasya mahimā́nameṣāmúpa stoṣāma yajatásya yajñaíḥ |
7.2.2c yé sukrátavaḥ śúcayo dhiyaṁdhā́ḥ svádanti devā́ ubháyāni havyā́ ||

nárāśáṁsasya | mahimā́nam | eṣām | úpa | stoṣāma | yajatásya | yajñaíḥ |
yé | su-krátavaḥ | śúcayaḥ | dhiyam-dhā́ḥ | svádanti | devā́ḥ | ubháyāni | havyā́ ||7.2.2||

7.2.3a īḻényaṁ vo ásuraṁ sudákṣamantárdūtáṁ ródasī satyavā́cam |
7.2.3c manuṣvádagníṁ mánunā sámiddhaṁ sámadhvarā́ya sádamínmahema ||

īḻényam | vaḥ | ásuram | su-dákṣam | antáḥ | dūtám | ródasī íti | satya-vā́cam |
manuṣvát | agním | mánunā | sám-iddham | sám | adhvarā́ya | sádam | ít | mahema ||7.2.3||

7.2.4a saparyávo bháramāṇā abhijñú prá vṛñjate námasā barhíragnaú |
7.2.4c ājúhvānā ghṛtápṛṣṭhaṁ pṛ́ṣadvadádhvaryavo havíṣā marjayadhvam ||

saparyávaḥ | bháramāṇāḥ | abhi-jñú | prá | vṛñjate | námasā | barhíḥ | agnaú |
ā-júhvānāḥ | ghṛtá-pṛṣṭham | pṛ́ṣat-vat | ádhvaryavaḥ | havíṣā | marjayadhvam ||7.2.4||

7.2.5a svādhyò ví dúro devayántó'śiśrayū rathayúrdevátātā |
7.2.5c pūrvī́ śíśuṁ ná mātárā rihāṇé sámagrúvo ná sámaneṣvañjan ||

su-ādhyàḥ | ví | dúraḥ | deva-yántaḥ | áśiśrayuḥ | ratha-yúḥ | devá-tātā |
pūrvī́ íti | śíśum | ná | mātárā | rihāṇé íti | sám | agrúvaḥ | ná | sámaneṣu | añjan ||7.2.5||

7.2.6a utá yóṣaṇe divyé mahī́ na uṣā́sānáktā sudúgheva dhenúḥ |
7.2.6c barhiṣádā puruhūté maghónī ā́ yajñíye suvitā́ya śrayetām ||

utá | yóṣaṇe íti | divyé íti | mahī́ íti | naḥ | uṣásānáktā | sudúghā-iva | dhenúḥ |
barhi-sádā | puruhūté íti puru-hūté | maghónī íti | ā́ | yajñíye íti | suvitā́ya | śrayetām ||7.2.6||

7.2.7a víprā yajñéṣu mā́nuṣeṣu kārū́ mánye vāṁ jātávedasā yájadhyai |
7.2.7c ūrdhváṁ no adhvaráṁ kṛtaṁ háveṣu tā́ devéṣu vanatho vā́ryāṇi ||

víprā | yajñéṣu | mā́nuṣeṣu | kārū́ íti | mánye | vām | jātá-vedasā | yájadhyai |
ūrdhvám | naḥ | adhvarám | kṛtam | háveṣu | tā́ | devéṣu | vanathaḥ | vā́ryāṇi ||7.2.7||

7.2.8a ā́ bhā́ratī bhā́ratībhiḥ sajóṣā íḻā devaírmanuṣyèbhiragníḥ |
7.2.8c sárasvatī sārasvatébhirarvā́ktisró devī́rbarhírédáṁ sadantu ||

ā́ | bhā́ratī | bhā́ratībhiḥ | sa-jóṣāḥ | íḻā | devaíḥ | manuṣyèbhiḥ | agníḥ |
sárasvatī | sārasvatébhiḥ | arvā́k | tisráḥ | devī́ḥ | barhíḥ | ā́ | idám | sadantu ||7.2.8||

7.2.9a tánnasturī́pamádha poṣayitnú déva tvaṣṭarví rarāṇáḥ syasva |
7.2.9c yáto vīráḥ karmaṇyàḥ sudákṣo yuktágrāvā jā́yate devákāmaḥ ||

tát | naḥ | turī́pam | ádha | poṣayitnú | déva | tvaṣṭaḥ | ví | rarāṇáḥ | syasvéti syasva |
yátaḥ | vīráḥ | karmaṇyàḥ | su-dákṣaḥ | yuktá-grāvā | jā́yate | devá-kāmaḥ ||7.2.9||

7.2.10a vánaspaté'va sṛjópa devā́nagnírhavíḥ śamitā́ sūdayāti |
7.2.10c sédu hótā satyátaro yajāti yáthā devā́nāṁ jánimāni véda ||

vánaspate | áva | sṛja | úpa | devā́n | agníḥ | havíḥ | śamitā́ | sūdayāti |
sáḥ | ít | ūm̐ íti | hótā | satyá-taraḥ | yajāti | yáthā | devā́nām | jánimāni | véda ||7.2.10||

7.2.11a ā́ yāhyagne samidhānó arvā́ṅíndreṇa devaíḥ saráthaṁ turébhiḥ |
7.2.11c barhírna āstāmáditiḥ suputrā́ svā́hā devā́ amṛ́tā mādayantām ||

ā́ | yāhi | agne | sam-idhānáḥ | arvā́ṅ | índreṇa | devaíḥ | sa-rátham | turébhiḥ |
barhíḥ | naḥ | ā́stām | áditiḥ | su-putrā́ | svā́hā | devā́ḥ | amṛ́tāḥ | mādayantām ||7.2.11||


7.3.1a agníṁ vo devámagníbhiḥ sajóṣā yájiṣṭhaṁ dūtámadhvaré kṛṇudhvam |
7.3.1c yó mártyeṣu nídhruvirṛtā́vā tápurmūrdhā ghṛtā́nnaḥ pāvakáḥ ||

agním | vaḥ | devám | agní-bhiḥ | sa-jóṣāḥ | yájiṣṭham | dūtám | adhvaré | kṛṇudhvam |
yáḥ | mártyeṣu | ní-dhruviḥ | ṛtá-vā | tápuḥ-mūrdhā | ghṛtá-annaḥ | pāvakáḥ ||7.3.1||

7.3.2a próthadáśvo ná yávase'viṣyányadā́ maháḥ saṁváraṇādvyásthāt |
7.3.2c ā́dasya vā́to ánu vāti śocírádha sma te vrájanaṁ kṛṣṇámasti ||

próthat | áśvaḥ | ná | yávase | aviṣyán | yadā́ | maháḥ | sam-váraṇāt | ví | ásthāt |
ā́t | asya | vā́taḥ | ánu | vāti | śocíḥ | ádha | sma | te | vrájanam | kṛṣṇám | asti ||7.3.2||

7.3.3a údyásya te návajātasya vṛ́ṣṇó'gne cárantyajárā idhānā́ḥ |
7.3.3c ácchā dyā́maruṣó dhūmá eti sáṁ dūtó agna ī́yase hí devā́n ||

út | yásya | te | náva-jātasya | vṛ́ṣṇaḥ | ágne | cáranti | ajárāḥ | idhānā́ḥ |
áccha | dyā́m | aruṣáḥ | dhūmáḥ | eti | sám | dūtáḥ | agne | ī́yase | hí | devā́n ||7.3.3||

7.3.4a ví yásya te pṛthivyā́ṁ pā́jo áśrettṛṣú yádánnā samávṛkta jámbhaiḥ |
7.3.4c séneva sṛṣṭā́ prásitiṣṭa eti yávaṁ ná dasma juhvā̀ vivekṣi ||

ví | yásya | te | pṛthivyā́m | pā́jaḥ | áśret | tṛṣú | yát | ánnā | sam-ávṛkta | jámbhaiḥ |
sénā-iva | sṛṣṭā́ | prá-sitiḥ | te | eti | yávam | ná | dasma | juhvā̀ | vivekṣi ||7.3.4||

7.3.5a támíddoṣā́ támuṣási yáviṣṭhamagnímátyaṁ ná marjayanta náraḥ |
7.3.5c niśíśānā átithimasya yónau dīdā́ya śocírā́hutasya vṛ́ṣṇaḥ ||

tám | ít | doṣā́ | tám | uṣási | yáviṣṭham | agním | átyam | ná | marjayanta | náraḥ |
ni-śíśānāḥ | átithim | asya | yónau | dīdā́ya | śocíḥ | ā́-hutasya | vṛ́ṣṇaḥ ||7.3.5||

7.3.6a susaṁdṛ́kte svanīka prátīkaṁ ví yádrukmó ná rócasa upāké |
7.3.6c divó ná te tanyatúreti śúṣmaścitró ná sū́raḥ práti cakṣi bhānúm ||

su-saṁdṛ́k | te | su-anīka | prátīkam | ví | yát | rukmáḥ | ná | rócase | upāké |
diváḥ | ná | te | tanyatúḥ | eti | śúṣmaḥ | citráḥ | ná | sū́raḥ | práti | cakṣi | bhānúm ||7.3.6||

7.3.7a yáthā vaḥ svā́hāgnáye dā́śema párī́ḻābhirghṛtávadbhiśca havyaíḥ |
7.3.7c tébhirno agne ámitairmáhobhiḥ śatáṁ pūrbhírā́yasībhirní pāhi ||

yáthā | vaḥ | svā́hā | agnáye | dā́śema | pári | íḻābhiḥ | ghṛtávat-bhiḥ | ca | havyaíḥ |
tébhiḥ | naḥ | agne | ámitaiḥ | máhaḥ-bhiḥ | śatám | pūḥ-bhíḥ | ā́yasībhiḥ | ní | pāhi ||7.3.7||

7.3.8a yā́ vā te sánti dāśúṣe ádhṛṣṭā gíro vā yā́bhirnṛvátīruruṣyā́ḥ |
7.3.8c tā́bhirnaḥ sūno sahaso ní pāhi smátsūrī́ñjaritṝ́ñjātavedaḥ ||

yā́ḥ | vā | te | sánti | dāśúṣe | ádhṛṣṭāḥ | gíraḥ | vā | yā́bhiḥ | nṛ-vátīḥ | uruṣyā́ḥ |
tā́bhiḥ | naḥ | sūno íti | sahasaḥ | ní | pāhi | smát | sūrī́n | jaritṝ́n | jāta-vedaḥ ||7.3.8||

7.3.9a níryátpūtéva svádhitiḥ śúcirgā́tsváyā kṛpā́ tanvā̀ rócamānaḥ |
7.3.9c ā́ yó mātróruśényo jániṣṭa devayájyāya sukrátuḥ pāvakáḥ ||

níḥ | yát | pūtā́-iva | svá-dhitiḥ | śúciḥ | gā́t | sváyā | kṛpā́ | tanvā̀ | rócamānaḥ |
ā́ | yáḥ | mātróḥ | uśényaḥ | jániṣṭa | deva-yájyāya | su-krátuḥ | pāvakáḥ ||7.3.9||

7.3.10a etā́ no agne saúbhagā didīhyápi krátuṁ sucétasaṁ vatema |
7.3.10c víśvā stotṛ́bhyo gṛṇaté ca santu yūyáṁ pāta svastíbhiḥ sádā naḥ ||

etā́ | naḥ | agne | saúbhagā | didīhi | ápi | krátum | su-cétasam | vatema |
víśvā | stotṛ́-bhyaḥ | gṛṇaté | ca | santu | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.3.10||


7.4.1a prá vaḥ śukrā́ya bhānáve bharadhvaṁ havyáṁ matíṁ cāgnáye súpūtam |
7.4.1c yó daívyāni mā́nuṣā janū́ṁṣyantárvíśvāni vidmánā jígāti ||

prá | vaḥ | śukrā́ya | bhānáve | bharadhvam | havyám | matím | ca | agnáye | sú-pūtam |
yáḥ | daívyāni | mā́nuṣā | janū́ṁṣi | antáḥ | víśvāni | vidmánā | jígāti ||7.4.1||

7.4.2a sá gṛ́tso agnístáruṇaścidastu yáto yáviṣṭho ájaniṣṭa mātúḥ |
7.4.2c sáṁ yó vánā yuváte śúcidanbhū́ri cidánnā sámídatti sadyáḥ ||

sáḥ | gṛ́tsaḥ | agníḥ | táruṇaḥ | cit | astu | yátaḥ | yáviṣṭhaḥ | ájaniṣṭa | mātúḥ |
sám | yáḥ | vánā | yuváte | śúci-dan | bhū́ri | cit | ánnā | sám | ít | atti | sadyáḥ ||7.4.2||

7.4.3a asyá devásya saṁsádyánīke yáṁ mártāsaḥ śyetáṁ jagṛbhré |
7.4.3c ní yó gṛ́bhaṁ paúruṣeyīmuvóca durókamagnírāyáve śuśoca ||

asyá | devásya | sam-sádi | ánīke | yám | mártāsaḥ | śyetám | jagṛbhré |
ní | yáḥ | gṛ́bham | paúruṣeyīm | uvóca | duḥ-ókam | agníḥ | āyáve | śuśoca ||7.4.3||

7.4.4a ayáṁ kavírákaviṣu prácetā márteṣvagníramṛ́to ní dhāyi |
7.4.4c sá mā́ no átra juhuraḥ sahasvaḥ sádā tvé sumánasaḥ syāma ||

ayám | kavíḥ | ákaviṣu | prá-cetāḥ | márteṣu | agníḥ | amṛ́taḥ | ní | dhāyi |
sáḥ | mā́ | naḥ | átra | juhuraḥ | sahasvaḥ | sádā | tvé íti | su-mánasaḥ | syāma ||7.4.4||

7.4.5a ā́ yó yóniṁ devákṛtaṁ sasā́da krátvā hyàgníramṛ́tām̐ átārīt |
7.4.5c támóṣadhīśca vanínaśca gárbhaṁ bhū́miśca viśvádhāyasaṁ bibharti ||

ā́ | yáḥ | yónim | devá-kṛtam | sasā́da | krátvā | hí | agníḥ | amṛ́tān | átārīt |
tám | óṣadhīḥ | ca | vanínaḥ | ca | gárbham | bhū́miḥ | ca | viśvá-dhāyasam | bibharti ||7.4.5||

7.4.6a ī́śe hyàgníramṛ́tasya bhū́rerī́śe rāyáḥ suvī́ryasya dā́toḥ |
7.4.6c mā́ tvā vayáṁ sahasāvannavī́rā mā́psavaḥ pári ṣadāma mā́duvaḥ ||

ī́śe | hí | agníḥ | amṛ́tasya | bhū́reḥ | ī́śe | rāyáḥ | su-vī́ryasya | dā́toḥ |
mā́ | tvā | vayám | sahasā-van | avī́rāḥ | mā́ | ápsavaḥ | pári | sadāma | mā́ | áduvaḥ ||7.4.6||

7.4.7a pariṣádyaṁ hyáraṇasya rékṇo nítyasya rāyáḥ pátayaḥ syāma |
7.4.7c ná śéṣo agne anyájātamastyácetānasya mā́ pathó ví dukṣaḥ ||

pari-sádyam | hí | áraṇasya | rékṇaḥ | nítyasya | rāyáḥ | pátayaḥ | syāma |
ná | śéṣaḥ | agne | anyá-jātam | asti | ácetānasya | mā́ | patháḥ | ví | dukṣaḥ ||7.4.7||

7.4.8a nahí grábhāyā́raṇaḥ suśévo'nyódaryo mánasā mántavā́ u |
7.4.8c ádhā cidókaḥ púnarítsá etyā́ no vājyàbhīṣā́ḻetu návyaḥ ||

nahí | grábhāya | áraṇaḥ | su-śévaḥ | anyá-udaryaḥ | mánasā | mántavaí | ūm̐ íti |
ádha | cit | ókaḥ | púnaḥ | ít | sáḥ | eti | ā́ | naḥ | vājī́ | abhīṣā́ṭ | etu | návyaḥ ||7.4.8||

7.4.9a tvámagne vanuṣyató ní pāhi tvámu naḥ sahasāvannavadyā́t |
7.4.9c sáṁ tvā dhvasmanvádabhyètu pā́thaḥ sáṁ rayíḥ spṛhayā́yyaḥ sahasrī́ ||

tvám | agne | vanuṣyatáḥ | ní | pāhi | tvám | ūm̐ íti | naḥ | sahasā-van | avadyā́t |
sám | tvā | dhvasman-vát | abhí | etu | pā́thaḥ | sám | rayíḥ | spṛhayā́yyaḥ | sahasrī́ ||7.4.9||

7.4.10a etā́ no agne saúbhagā didīhyápi krátuṁ sucétasaṁ vatema |
7.4.10c víśvā stotṛ́bhyo gṛṇaté ca santu yūyáṁ pāta svastíbhiḥ sádā naḥ ||

etā́ | naḥ | agne | saúbhagā | didīhi | ápi | krátum | su-cétasam | vatema |
víśvā | stotṛ́-bhyaḥ | gṛṇaté | ca | santu | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.4.10||


7.5.1a prā́gnáye taváse bharadhvaṁ gíraṁ divó aratáye pṛthivyā́ḥ |
7.5.1c yó víśveṣāmamṛ́tānāmupásthe vaiśvānaró vāvṛdhé jāgṛvádbhiḥ ||

prá | agnáye | taváse | bharadhvam | gíram | diváḥ | aratáye | pṛthivyā́ḥ |
yáḥ | víśveṣām | amṛ́tānām | upá-sthe | vaiśvānaráḥ | vavṛdhé | jāgṛvát-bhiḥ ||7.5.1||

7.5.2a pṛṣṭó diví dhā́yyagníḥ pṛthivyā́ṁ netā́ síndhūnāṁ vṛṣabháḥ stíyānām |
7.5.2c sá mā́nuṣīrabhí víśo ví bhāti vaiśvānaró vāvṛdhānó váreṇa ||

pṛṣṭáḥ | diví | dhā́yi | agníḥ | pṛthivyā́m | netā́ | síndhūnām | vṛṣabháḥ | stíyānām |
sáḥ | mā́nuṣīḥ | abhí | víśaḥ | ví | bhāti | vaiśvānaráḥ | vavṛdhānáḥ | váreṇa ||7.5.2||

7.5.3a tvádbhiyā́ víśa āyannásiknīrasamanā́ jáhatīrbhójanāni |
7.5.3c vaíśvānara pūráve śóśucānaḥ púro yádagne daráyannádīdeḥ ||

tvát | bhiyā́ | víśaḥ | āyan | ásiknīḥ | asamanā́ḥ | jáhatīḥ | bhójanāni |
vaíśvānara | pūráve | śóśucānaḥ | púraḥ | yát | agne | daráyan | ádīdeḥ ||7.5.3||

7.5.4a táva tridhā́tu pṛthivī́ utá dyaúrvaíśvānara vratámagne sacanta |
7.5.4c tváṁ bhāsā́ ródasī ā́ tatanthā́jasreṇa śocíṣā śóśucānaḥ ||

táva | tri-dhā́tu | pṛthivī́ | utá | dyaúḥ | vaíśvānara | vratám | agne | sacanta |
tvám | bhāsā́ | ródasī íti | ā́ | tatanthá | ájasreṇa | śocíṣā | śóśucānaḥ ||7.5.4||

7.5.5a tvā́magne haríto vāvaśānā́ gíraḥ sacante dhúnayo ghṛtā́cīḥ |
7.5.5c pátiṁ kṛṣṭīnā́ṁ rathyàṁ rayīṇā́ṁ vaiśvānarámuṣásāṁ ketúmáhnām ||

tvā́m | agne | harítaḥ | vāvaśānā́ḥ | gíraḥ | sacante | dhúnayaḥ | ghṛtā́cīḥ |
pátim | kṛṣṭīnā́m | rathyàm | rayīṇā́m | vaiśvānarám | uṣásām | ketúm | áhnām ||7.5.5||

7.5.6a tvé asuryàṁ vásavo nyṛ̀ṇvankrátuṁ hí te mitramaho juṣánta |
7.5.6c tváṁ dásyūm̐rókaso agna āja urú jyótirjanáyannā́ryāya ||

tvé íti | asuryàm | vásavaḥ | ní | ṛṇvan | krátum | hí | te | mitra-mahaḥ | juṣánta |
tvám | dásyūn | ókasaḥ | agne | ājaḥ | urú | jyótiḥ | janáyan | ā́ryāya ||7.5.6||

7.5.7a sá jā́yamānaḥ paramé vyòmanvāyúrná pā́thaḥ pári pāsi sadyáḥ |
7.5.7c tváṁ bhúvanā janáyannabhí krannápatyāya jātavedo daśasyán ||

sáḥ | jā́yamānaḥ | paramé | ví-oman | vāyúḥ | ná | pā́thaḥ | pári | pāsi | sadyáḥ |
tvám | bhúvanā | janáyan | abhí | kran | ápatyāya | jāta-vedaḥ | daśasyán ||7.5.7||

7.5.8a tā́magne asmé íṣamérayasva vaíśvānara dyumátīṁ jātavedaḥ |
7.5.8c yáyā rā́dhaḥ pínvasi viśvavāra pṛthú śrávo dāśúṣe mártyāya ||

tā́m | agne | asmé íti | íṣam | ā́ | īrayasva | vaíśvānara | dyu-mátīm | jāta-vedaḥ |
yáyā | rā́dhaḥ | pínvasi | viśva-vāra | pṛthú | śrávaḥ | dāśúṣe | mártyāya ||7.5.8||

7.5.9a táṁ no agne maghávadbhyaḥ purukṣúṁ rayíṁ ní vā́jaṁ śrútyaṁ yuvasva |
7.5.9c vaíśvānara máhi naḥ śárma yaccha rudrébhiragne vásubhiḥ sajóṣāḥ ||

tám | naḥ | agne | maghávat-bhyaḥ | puru-kṣúm | rayím | ní | vā́jam | śrútyam | yuvasva |
vaíśvānara | máhi | naḥ | śárma | yaccha | rudrébhiḥ | agne | vásu-bhiḥ | sa-jóṣāḥ ||7.5.9||


7.6.1a prá samrā́jo ásurasya práśastiṁ puṁsáḥ kṛṣṭīnā́manumā́dyasya |
7.6.1c índrasyeva prá tavásaskṛtā́ni vánde dārúṁ vándamāno vivakmi ||

prá | sam-rā́jaḥ | ásurasya | prá-śastim | puṁsáḥ | kṛṣṭīnā́m | anu-mā́dyasya |
índrasya-iva | prá | tavásaḥ | kṛtā́ni | vánde | dārúm | vándamānaḥ | vivakmi ||7.6.1||

7.6.2a kavíṁ ketúṁ dhāsíṁ bhānúmádrerhinvánti śáṁ rājyáṁ ródasyoḥ |
7.6.2c puraṁdarásya gīrbhírā́ vivāse'gnérvratā́ni pūrvyā́ mahā́ni ||

kavím | ketúm | dhāsím | bhānúm | ádreḥ | hinvánti | śám | rājyám | ródasyoḥ |
puram-darásya | gīḥ-bhíḥ | ā́ | vivāse | agnéḥ | vratā́ni | pūrvyā́ | mahā́ni ||7.6.2||

7.6.3a nyàkratū́ngrathíno mṛdhrávācaḥ paṇī́m̐raśraddhā́m̐ avṛdhā́m̐ ayajñā́n |
7.6.3c prápra tā́ndásyūm̐ragnírvivāya pū́rvaścakārā́parām̐ áyajyūn ||

ní | akratū́n | grathínaḥ | mṛdhrá-vācaḥ | paṇī́n | aśraddhā́n | avṛdhā́n | ayajñā́n |
prá-pra | tā́n | dásyūn | agníḥ | vivāya | pū́rvaḥ | cakāra | áparān | áyajyūn ||7.6.3||

7.6.4a yó apācī́ne támasi mádantīḥ prā́cīścakā́ra nṛ́tamaḥ śácībhiḥ |
7.6.4c támī́śānaṁ vásvo agníṁ gṛṇīṣé'nānataṁ damáyantaṁ pṛtanyū́n ||

yáḥ | apācī́ne | támasi | mádantīḥ | prā́cīḥ | cakā́ra | nṛ́-tamaḥ | śácībhiḥ |
tám | ī́śānam | vásvaḥ | agním | gṛṇīṣe | ánānatam | damáyantam | pṛtanyū́n ||7.6.4||

7.6.5a yó dehyò ánamayadvadhasnaíryó aryápatnīruṣásaścakā́ra |
7.6.5c sá nirúdhyā náhuṣo yahvó agnírvíśaścakre balihṛ́taḥ sáhobhiḥ ||

yáḥ | dehyàḥ | ánamayat | vadha-snaíḥ | yáḥ | aryá-patnīḥ | uṣásaḥ | cakā́ra |
sáḥ | ni-rúdhya | náhuṣaḥ | yahváḥ | agníḥ | víśaḥ | cakre | bali-hṛ́taḥ | sáhaḥ-bhiḥ ||7.6.5||

7.6.6a yásya śármannúpa víśve jánāsa évaistasthúḥ sumatíṁ bhíkṣamāṇāḥ |
7.6.6c vaiśvānaró váramā́ ródasyorā́gníḥ sasāda pitrórupástham ||

yásya | śarman | úpa | víśve | jánāsaḥ | évaiḥ | tasthúḥ | su-matím | bhíkṣamāṇāḥ |
vaiśvānaráḥ | váram | ā́ | ródasyoḥ | ā́ | agníḥ | sasāda | pitróḥ | upá-stham ||7.6.6||

7.6.7a ā́ devó dade budhnyā̀ vásūni vaiśvānará úditā sū́ryasya |
7.6.7c ā́ samudrā́dávarādā́ párasmādā́gnírdade divá ā́ pṛthivyā́ḥ ||

ā́ | deváḥ | dade | budhnyā̀ | vásūni | vaiśvānaráḥ | út-itā | sū́ryasya |
ā́ | samudrā́t | ávarāt | ā́ | párasmāt | ā́ | agníḥ | dade | diváḥ | ā́ | pṛthivyā́ḥ ||7.6.7||


7.7.1a prá vo deváṁ citsahasānámagnímáśvaṁ ná vājínaṁ hiṣe námobhiḥ |
7.7.1c bhávā no dūtó adhvarásya vidvā́ntmánā devéṣu vivide mitádruḥ ||

prá | vaḥ | devám | cit | sahasānám | agním | áśvam | ná | vājínam | hiṣe | námaḥ-bhiḥ |
bháva | naḥ | dūtáḥ | adhvarásya | vidvā́n | tmánā | devéṣu | vivide | mitá-druḥ ||7.7.1||

7.7.2a ā́ yāhyagne pathyā̀ ánu svā́ mandró devā́nāṁ sakhyáṁ juṣāṇáḥ |
7.7.2c ā́ sā́nu śúṣmairnadáyanpṛthivyā́ jámbhebhirvíśvamuśádhagvánāni ||

ā́ | yāhi | agne | pathyā̀ḥ | ánu | svā́ḥ | mandráḥ | devā́nām | sakhyám | juṣāṇáḥ |
ā́ | sā́nu | śúṣmaiḥ | nadáyan | pṛthivyā́ḥ | jámbhebhiḥ | víśvam | uśádhak | vánāni ||7.7.2||

7.7.3a prācī́no yajñáḥ súdhitaṁ hí barhíḥ prīṇīté agnírīḻitó ná hótā |
7.7.3c ā́ mātárā viśvávāre huvānó yáto yaviṣṭha jajñiṣé suśévaḥ ||

prācī́naḥ | yajñáḥ | sú-dhitam | hí | barhíḥ | prīṇīté | agníḥ | īḻitáḥ | ná | hótā |
ā́ | mātárā | viśvávāre íti viśvá-vāre | huvānáḥ | yátaḥ | yaviṣṭha | jajñiṣé | su-śévaḥ ||7.7.3||

7.7.4a sadyó adhvaré rathiráṁ jananta mā́nuṣāso vícetaso yá eṣām |
7.7.4c viśā́madhāyi viśpátirduroṇè'gnírmandró mádhuvacā ṛtā́vā ||

sadyáḥ | adhvaré | rathirám | jananta | mā́nuṣāsaḥ | ví-cetasaḥ | yáḥ | eṣām |
viśā́m | adhāyi | viśpátiḥ | duroṇé | agníḥ | mandráḥ | mádhu-vacāḥ | ṛtá-vā ||7.7.4||

7.7.5a ásādi vṛtó váhnirājaganvā́nagnírbrahmā́ nṛṣádane vidhartā́ |
7.7.5c dyaúśca yáṁ pṛthivī́ vāvṛdhā́te ā́ yáṁ hótā yájati viśvávāram ||

ásādi | vṛtáḥ | váhniḥ | ā-jaganvā́n | agníḥ | brahmā́ | nṛ-sádane | vi-dhartā́ |
dyaúḥ | ca | yám | pṛthivī́ | vavṛdhā́te íti | ā́ | yám | hótā | yájati | viśvá-vāram ||7.7.5||

7.7.6a eté dyumnébhirvíśvamā́tiranta mántraṁ yé vā́raṁ náryā átakṣan |
7.7.6c prá yé víśastiránta śróṣamāṇā ā́ yé me asyá dī́dhayannṛtásya ||

eté | dyumnébhiḥ | víśvam | ā́ | atiranta | mántram | yé | vā | áram | náryāḥ | átakṣan |
prá | yé | víśaḥ | tiránta | śróṣamāṇāḥ | ā́ | yé | me | asyá | dī́dhayan | ṛtásya ||7.7.6||

7.7.7a nū́ tvā́magna īmahe vásiṣṭhā īśānáṁ sūno sahaso vásūnām |
7.7.7c íṣaṁ stotṛ́bhyo maghávadbhya ānaḍyūyáṁ pāta svastíbhiḥ sádā naḥ ||

nú | tvā́m | agne | īmahe | vásiṣṭhāḥ | īśānám | sūno íti | sahasaḥ | vásūnām |
íṣam | stotṛ́-bhyaḥ | maghávat-bhyaḥ | ānaṭ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.7.7||


7.8.1a indhé rā́jā sámaryó námobhiryásya prátīkamā́hutaṁ ghṛténa |
7.8.1c náro havyébhirīḻate sabā́dha ā́gnírágra uṣásāmaśoci ||

indhé | rā́jā | sám | aryáḥ | námaḥ-bhiḥ | yásya | prátīkam | ā́-hutam | ghṛténa |
náraḥ | havyébhiḥ | īḻate | sa-bā́dhaḥ | ā́ | agníḥ | ágre | uṣásām | aśoci ||7.8.1||

7.8.2a ayámu ṣyá súmahām̐ avedi hótā mandró mánuṣo yahvó agníḥ |
7.8.2c ví bhā́ akaḥ sasṛjānáḥ pṛthivyā́ṁ kṛṣṇápaviróṣadhībhirvavakṣe ||

ayám | ūm̐ íti | syáḥ | sú-mahān | avedi | hótā | mandráḥ | mánuṣaḥ | yahváḥ | agníḥ |
ví | bhā́ḥ | akarítyakaḥ | sasṛjānáḥ | pṛthivyā́m | kṛṣṇá-paviḥ | óṣadhībhiḥ | vavakṣe ||7.8.2||

7.8.3a káyā no agne ví vasaḥ suvṛktíṁ kā́mu svadhā́mṛṇavaḥ śasyámānaḥ |
7.8.3c kadā́ bhavema pátayaḥ sudatra rāyó vantā́ro duṣṭárasya sādhóḥ ||

káyā | naḥ | agne | ví | vasaḥ | su-vṛktím | kā́m | ūm̐ íti | svadhā́m | ṛṇavaḥ | śasyámānaḥ |
kadā́ | bhavema | pátayaḥ | su-datra | rāyáḥ | vantā́raḥ | dustárasya | sādhóḥ ||7.8.3||

7.8.4a práprāyámagnírbharatásya śṛṇve ví yátsū́ryo ná rócate bṛhádbhā́ḥ |
7.8.4c abhí yáḥ pūrúṁ pṛ́tanāsu tasthaú dyutānó daívyo átithiḥ śuśoca ||

prá-pra | ayám | agníḥ | bharatásya | śṛṇve | ví | yát | sū́ryaḥ | ná | rócate | bṛhát | bhā́ḥ |
abhí | yáḥ | pūrúm | pṛ́tanāsu | tasthaú | dyutānáḥ | daívyaḥ | átithiḥ | śuśoca ||7.8.4||

7.8.5a ásanníttvé āhávanāni bhū́ri bhúvo víśvebhiḥ sumánā ánīkaiḥ |
7.8.5c stutáścidagne śṛṇviṣe gṛṇānáḥ svayáṁ vardhasva tanvàṁ sujāta ||

ásan | ít | tvé íti | ā-hávanāni | bhū́ri | bhúvaḥ | víśvebhiḥ | su-mánāḥ | ánīkaiḥ |
stutáḥ | cit | agne | śṛṇviṣe | gṛṇānáḥ | svayám | vardhasva | tanvàm | su-jāta ||7.8.5||

7.8.6a idáṁ vácaḥ śatasā́ḥ sáṁsahasramúdagnáye janiṣīṣṭa dvibárhāḥ |
7.8.6c śáṁ yátstotṛ́bhya āpáye bhávāti dyumádamīvacā́tanaṁ rakṣohā́ ||

idám | vácaḥ | śata-sā́ḥ | sám-sahasram | út | agnáye | janiṣīṣṭa | dvi-bárhāḥ |
śám | yát | stotṛ́-bhyaḥ | āpáye | bhávāti | dyu-mát | amīva-cā́tanam | rakṣaḥ-hā́ ||7.8.6||

7.8.7a nū́ tvā́magna īmahe vásiṣṭhā īśānáṁ sūno sahaso vásūnām |
7.8.7c íṣaṁ stotṛ́bhyo maghávadbhya ānaḍyūyáṁ pāta svastíbhiḥ sádā naḥ ||

nú | tvā́m | agne | īmahe | vásiṣṭhāḥ | īśānám | sūno íti | sahasaḥ | vásūnām |
íṣam | stotṛ́-bhyaḥ | maghávat-bhyaḥ | ānaṭ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.8.7||


7.9.1a ábodhi jārá uṣásāmupásthāddhótā mandráḥ kavítamaḥ pāvakáḥ |
7.9.1c dádhāti ketúmubháyasya jantórhavyā́ devéṣu dráviṇaṁ sukṛ́tsu ||

ábodhi | jāráḥ | uṣásām | upá-sthāt | hótā | mandráḥ | kaví-tamaḥ | pāvakáḥ |
dádhāti | ketúm | ubháyasya | jantóḥ | havyā́ | devéṣu | dráviṇam | sukṛ́t-su ||7.9.1||

7.9.2a sá sukráturyó ví dúraḥ paṇīnā́ṁ punānó arkáṁ purubhójasaṁ naḥ |
7.9.2c hótā mandró viśā́ṁ dámūnāstirástámo dadṛśe rāmyā́ṇām ||

sáḥ | su-krátuḥ | yáḥ | ví | dúraḥ | paṇīnā́m | punānáḥ | arkám | puru-bhójasam | naḥ |
hótā | mandráḥ | viśā́m | dámūnāḥ | tiráḥ | támaḥ | dadṛśe | rāmyā́ṇām ||7.9.2||

7.9.3a ámūraḥ kavíráditirvivásvāntsusaṁsánmitró átithiḥ śivó naḥ |
7.9.3c citrábhānuruṣásāṁ bhātyágre'pā́ṁ gárbhaḥ prasvà ā́ viveśa ||

ámūraḥ | kavíḥ | áditiḥ | vivásvān | su-saṁsát | mitráḥ | átithiḥ | śiváḥ | naḥ |
citrá-bhānuḥ | uṣásām | bhāti | ágre | apā́m | gárbhaḥ | pra-svàḥ | ā́ | viveśa ||7.9.3||

7.9.4a īḻényo vo mánuṣo yugéṣu samanagā́ aśucajjātávedāḥ |
7.9.4c susaṁdṛ́śā bhānúnā yó vibhā́ti práti gā́vaḥ samidhānáṁ budhanta ||

īḻényaḥ | vaḥ | mánuṣaḥ | yugéṣu | samana-gā́ḥ | aśucat | jātá-vedāḥ |
su-saṁdṛ́śā | bhānúnā | yáḥ | vi-bhā́ti | práti | gā́vaḥ | sam-idhānám | budhanta ||7.9.4||

7.9.5a ágne yāhí dūtyàṁ mā́ riṣaṇyo devā́m̐ ácchā brahmakṛ́tā gaṇéna |
7.9.5c sárasvatīṁ marúto aśvínāpó yákṣi devā́nratnadhéyāya víśvān ||

ágne | yāhí | dūtyàm | mā́ | riṣaṇyaḥ | devā́n | áccha | brahma-kṛ́tā | gaṇéna |
sárasvatīm | marútaḥ | aśvínā | apáḥ | yákṣi | devā́n | ratna-dhéyāya | víśvān ||7.9.5||

7.9.6a tvā́magne samidhānó vásiṣṭho járūthaṁ hanyákṣi rāyé púraṁdhim |
7.9.6c puruṇīthā́ jātavedo jarasva yūyáṁ pāta svastíbhiḥ sádā naḥ ||

tvā́m | agne | sam-idhānáḥ | vásiṣṭhaḥ | járūtham | han | yákṣi | rāyé | púram-dhim |
puru-nīthā́ | jāta-vedaḥ | jarasva | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.9.6||


7.10.1a uṣó ná jāráḥ pṛthú pā́jo aśreddávidyutaddī́dyacchóśucānaḥ |
7.10.1c vṛ́ṣā háriḥ śúcirā́ bhāti bhāsā́ dhíyo hinvāná uśatī́rajīgaḥ ||

uṣáḥ | ná | jāráḥ | pṛthú | pā́jaḥ | aśret | dávidyutat | dī́dyat | śóśucānaḥ |
vṛ́ṣā | háriḥ | śúciḥ | ā́ | bhāti | bhāsā́ | dhíyaḥ | hinvānáḥ | uśatī́ḥ | ajīgaríti ||7.10.1||

7.10.2a svàrṇá vástoruṣásāmaroci yajñáṁ tanvānā́ uśíjo ná mánma |
7.10.2c agnírjánmāni devá ā́ ví vidvā́ndraváddūtó devayā́vā vániṣṭhaḥ ||

svàḥ | ná | vástoḥ | uṣásām | aroci | yajñám | tanvānā́ḥ | uśíjaḥ | ná | mánma |
agníḥ | jánmāni | deváḥ | ā́ | ví | vidvā́n | dravát | dūtáḥ | deva-yā́vā | vániṣṭhaḥ ||7.10.2||

7.10.3a ácchā gíro matáyo devayántīragníṁ yanti dráviṇaṁ bhíkṣamāṇāḥ |
7.10.3c susaṁdṛ́śaṁ suprátīkaṁ sváñcaṁ havyavā́hamaratíṁ mā́nuṣāṇām ||

áccha | gíraḥ | matáyaḥ | deva-yántīḥ | agním | yanti | dráviṇam | bhíkṣamāṇāḥ |
su-saṁdṛ́śam | su-prátīkam | su-áñcam | havya-vā́ham | aratím | mā́nuṣāṇām ||7.10.3||

7.10.4a índraṁ no agne vásubhiḥ sajóṣā rudráṁ rudrébhirā́ vahā bṛhántam |
7.10.4c ādityébhiráditiṁ viśvájanyāṁ bṛ́haspátimṛ́kvabhirviśvávāram ||

índram | naḥ | agne | vásu-bhiḥ | sa-jóṣāḥ | rudrám | rudrébhiḥ | ā́ | vaha | bṛhántam |
ādityébhiḥ | áditim | viśvá-janyām | bṛ́haspátim | ṛ́kva-bhiḥ | viśvá-vāram ||7.10.4||

7.10.5a mandráṁ hótāramuśíjo yáviṣṭhamagníṁ víśa īḻate adhvaréṣu |
7.10.5c sá hí kṣápāvām̐ ábhavadrayīṇā́mátandro dūtó yajáthāya devā́n ||

mandrám | hótāram | uśíjaḥ | yáviṣṭham | agním | víśaḥ | īḻate | adhvaréṣu |
sáḥ | hí | kṣápā-vān | ábhavat | rayīṇā́m | átandraḥ | dūtáḥ | yajáthāya | devā́n ||7.10.5||


7.11.1a mahā́m̐ asyadhvarásya praketó ná ṛté tvádamṛ́tā mādayante |
7.11.1c ā́ víśvebhiḥ saráthaṁ yāhi devaírnyàgne hótā prathamáḥ sadehá ||

mahā́n | asi | adhvarásya | pra-ketáḥ | ná | ṛté | tvát | amṛ́tāḥ | mādayante |
ā́ | víśvebhiḥ | sa-rátham | yāhi | devaíḥ | ní | agne | hótā | prathamáḥ | sada | ihá ||7.11.1||

7.11.2a tvā́mīḻate ajiráṁ dūtyā̀ya havíṣmantaḥ sádamínmā́nuṣāsaḥ |
7.11.2c yásya devaírā́sado barhíragné'hānyasmai sudínā bhavanti ||

tvā́m | īḻate | ajirám | dūtyā̀ya | havíṣmantaḥ | sádam | ít | mā́nuṣāsaḥ |
yásya | devaíḥ | ā́ | ásadaḥ | barhíḥ | agne | áhāni | asmai | su-dínā | bhavanti ||7.11.2||

7.11.3a tríścidaktóḥ prá cikiturvásūni tvé antárdāśúṣe mártyāya |
7.11.3c manuṣvádagna ihá yakṣi devā́nbhávā no dūtó abhiśastipā́vā ||

tríḥ | cit | aktóḥ | prá | cikituḥ | vásūni | tvé íti | antáḥ | dāśúṣe | mártyāya |
manuṣvát | agne | ihá | yakṣi | devā́n | bháva | naḥ | dūtáḥ | abhiśasti-pā́vā ||7.11.3||

7.11.4a agnírīśe bṛható adhvarásyāgnírvíśvasya havíṣaḥ kṛtásya |
7.11.4c krátuṁ hyàsya vásavo juṣántā́thā devā́ dadhire havyavā́ham ||

agníḥ | īśe | bṛhatáḥ | adhvarásya | agníḥ | víśvasya | havíṣaḥ | kṛtásya |
krátum | hí | asya | vásavaḥ | juṣánta | átha | devā́ḥ | dadhire | havya-vā́ham ||7.11.4||

7.11.5a ā́gne vaha havirádyāya devā́níndrajyeṣṭhāsa ihá mādayantām |
7.11.5c imáṁ yajñáṁ diví devéṣu dhehi yūyáṁ pāta svastíbhiḥ sádā naḥ ||

ā́ | agne | vaha | haviḥ-ádyāya | devā́n | índra-jyeṣṭhāsaḥ | ihá | mādayantām |
imám | yajñám | diví | devéṣu | dhehi | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.11.5||


7.12.1a áganma mahā́ námasā yáviṣṭhaṁ yó dīdā́ya sámiddhaḥ své duroṇé |
7.12.1c citrábhānuṁ ródasī antárurvī́ svā̀hutaṁ viśvátaḥ pratyáñcam ||

áganma | mahā́ | námasā | yáviṣṭham | yáḥ | dīdā́ya | sám-iddhaḥ | své | duroṇé |
citrá-bhānum | ródasī íti | antáḥ | urvī́ íti | sú-āhutam | viśvátaḥ | pratyáñcam ||7.12.1||

7.12.2a sá mahnā́ víśvā duritā́ni sāhvā́nagníḥ ṣṭave dáma ā́ jātávedāḥ |
7.12.2c sá no rakṣiṣadduritā́davadyā́dasmā́ngṛṇatá utá no maghónaḥ ||

sáḥ | mahnā́ | víśvā | duḥ-itā́ni | sāhvā́n | agníḥ | stave | dáme | ā́ | jātá-vedāḥ |
sáḥ | naḥ | rakṣiṣat | duḥ-itā́t | avadyāt | asmā́n | gṛṇatáḥ | utá | naḥ | maghónaḥ ||7.12.2||

7.12.3a tváṁ váruṇa utá mitró agne tvā́ṁ vardhanti matíbhirvásiṣṭhāḥ |
7.12.3c tvé vásu suṣaṇanā́ni santu yūyáṁ pāta svastíbhiḥ sádā naḥ ||

tvám | váruṇaḥ | utá | mitráḥ | agne | tvā́m | vardhanti | matí-bhiḥ | vásiṣṭhāḥ |
tvé íti | vásu | su-sananā́ni | santu | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.12.3||


7.13.1a prā́gnáye viśvaśúce dhiyaṁdhè'suraghné mánma dhītíṁ bharadhvam |
7.13.1c bháre havírná barhíṣi prīṇānó vaiśvānarā́ya yátaye matīnā́m ||

prá | agnáye | viśva-śúce | dhiyam-dhé | asura-ghné | mánma | dhītím | bharadhvam |
bháre | havíḥ | ná | barhíṣi | prīṇānáḥ | vaiśvānarā́ya | yátaye | matīnā́m ||7.13.1||

7.13.2a tvámagne śocíṣā śóśucāna ā́ ródasī apṛṇā jā́yamānaḥ |
7.13.2c tváṁ devā́m̐ abhíśasteramuñco vaíśvānara jātavedo mahitvā́ ||

tvám | agne | śocíṣā | śóśucānaḥ | ā́ | ródasī íti | apṛṇāḥ | jā́yamānaḥ |
tvám | devā́n | abhí-śasteḥ | amuñcaḥ | vaíśvānara | jāta-vedaḥ | mahi-tvā́ ||7.13.2||

7.13.3a jātó yádagne bhúvanā vyákhyaḥ paśū́nná gopā́ íryaḥ párijmā |
7.13.3c vaíśvānara bráhmaṇe vinda gātúṁ yūyáṁ pāta svastíbhiḥ sádā naḥ ||

jātáḥ | yát | agne | bhúvanā | ví | ákhyaḥ | paśū́n | ná | gopā́ḥ | íryaḥ | pári-jmā |
vaíśvānara | bráhmaṇe | vinda | gātúm | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.13.3||


7.14.1a samídhā jātávedase devā́ya deváhūtibhiḥ |
7.14.1c havírbhiḥ śukráśociṣe namasvíno vayáṁ dāśemāgnáye ||

sam-ídhā | jātá-vedase | devā́ya | deváhūti-bhiḥ |
havíḥ-bhiḥ | śukrá-śociṣe | namasvínaḥ | vayám | dāśema | agnáye ||7.14.1||

7.14.2a vayáṁ te agne samídhā vidhema vayáṁ dāśema suṣṭutī́ yajatra |
7.14.2c vayáṁ ghṛténādhvarasya hotarvayáṁ deva havíṣā bhadraśoce ||

vayám | te | agne | sam-ídhā | vidhema | vayám | dāśema | su-stutī́ | yajatra |
vayám | ghṛténa | adhvarasya | hotaḥ | vayám | deva | havíṣā | bhadra-śoce ||7.14.2||

7.14.3a ā́ no devébhirúpa deváhūtimágne yāhí váṣaṭkṛtiṁ juṣāṇáḥ |
7.14.3c túbhyaṁ devā́ya dā́śataḥ syāma yūyáṁ pāta svastíbhiḥ sádā naḥ ||

ā́ | naḥ | devébhiḥ | úpa | devá-hūtim | ágne | yāhí | váṣaṭ-kṛtim | juṣāṇáḥ |
túbhyam | devā́ya | dā́śataḥ | syāma | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.14.3||


7.15.1a upasádyāya mīḻhúṣa āsyè juhutā havíḥ |
7.15.1c yó no nédiṣṭhamā́pyam ||

upa-sádyāya | mīḻhúṣe | āsyè | juhuta | havíḥ |
yáḥ | naḥ | nédiṣṭham | ā́pyam ||7.15.1||

7.15.2a yáḥ páñca carṣaṇī́rabhí niṣasā́da dámedame |
7.15.2c kavírgṛhápatiryúvā ||

yáḥ | páñca | carṣaṇī́ḥ | abhí | ni-sasā́da | dáme-dame |
kavíḥ | gṛhá-patiḥ | yúvā ||7.15.2||

7.15.3a sá no védo amā́tyamagnī́ rakṣatu viśvátaḥ |
7.15.3c utā́smā́npātváṁhasaḥ ||

sáḥ | naḥ | védaḥ | amā́tyam | agníḥ | rakṣatu | viśvátaḥ |
utá | asmā́n | pātu | áṁhasaḥ ||7.15.3||

7.15.4a návaṁ nú stómamagnáye diváḥ śyenā́ya jījanam |
7.15.4c vásvaḥ kuvídvanā́ti naḥ ||

návam | nú | stómam | agnáye | diváḥ | śyenā́ya | jījanam |
vásvaḥ | kuvít | vanā́ti | naḥ ||7.15.4||

7.15.5a spārhā́ yásya śríyo dṛśé rayírvīrávato yathā |
7.15.5c ágre yajñásya śócataḥ ||

spārhā́ḥ | yásya | śríyaḥ | dṛśé | rayíḥ | vīrá-vataḥ | yathā |
ágre | yajñásya | śócataḥ ||7.15.5||

7.15.6a sémā́ṁ vetu váṣaṭkṛtimagnírjuṣata no gíraḥ |
7.15.6c yájiṣṭho havyavā́hanaḥ ||

sáḥ | imā́m | vetu | váṣaṭ-kṛtim | agníḥ | juṣata | naḥ | gíraḥ |
yájiṣṭhaḥ | havya-vā́hanaḥ ||7.15.6||

7.15.7a ní tvā nakṣya viśpate dyumántaṁ deva dhīmahi |
7.15.7c suvī́ramagna āhuta ||

ní | tvā | nakṣya | viśpate | dyu-mántam | deva | dhīmahi |
su-vī́ram | agne | ā-huta ||7.15.7||

7.15.8a kṣápa usráśca dīdihi svagnáyastváyā vayám |
7.15.8c suvī́rastvámasmayúḥ ||

kṣápaḥ | usráḥ | ca | dīdihi | su-agnáyaḥ | tváyā | vayám |
su-vī́raḥ | tvám | asma-yúḥ ||7.15.8||

7.15.9a úpa tvā sātáye náro víprāso yanti dhītíbhiḥ |
7.15.9c úpā́kṣarā sahasríṇī ||

úpa | tvā | sātáye | náraḥ | víprāsaḥ | yanti | dhītí-bhiḥ |
úpa | ákṣarā | sahasríṇī ||7.15.9||

7.15.10a agnī́ rákṣāṁsi sedhati śukráśocirámartyaḥ |
7.15.10c śúciḥ pāvaká ī́ḍyaḥ ||

agníḥ | rákṣāṁsi | sedhati | śukrá-śociḥ | ámartyaḥ |
śúciḥ | pāvakáḥ | ī́ḍyaḥ ||7.15.10||

7.15.11a sá no rā́dhāṁsyā́ bharéśānaḥ sahaso yaho |
7.15.11c bhágaśca dātu vā́ryam ||

sáḥ | naḥ | rā́dhāṁsi | ā́ | bhara | ī́śānaḥ | sahasaḥ | yaho íti |
bhágaḥ | ca | dātu | vā́ryam ||7.15.11||

7.15.12a tvámagne vīrávadyáśo deváśca savitā́ bhágaḥ |
7.15.12c dítiśca dāti vā́ryam ||

tvám | agne | vīrá-vat | yáśaḥ | deváḥ | ca | savitā́ | bhágaḥ |
dítiḥ | ca | dāti | vā́ryam ||7.15.12||

7.15.13a ágne rákṣā ṇo áṁhasaḥ práti ṣma deva rī́ṣataḥ |
7.15.13c tápiṣṭhairajáro daha ||

ágne | rákṣa | naḥ | áṁhasaḥ | práti | sma | deva | ríṣataḥ |
tápiṣṭhaiḥ | ajáraḥ | daha ||7.15.13||

7.15.14a ádhā mahī́ na ā́yasyánādhṛṣṭo nṛ́pītaye |
7.15.14c pū́rbhavā śatábhujiḥ ||

ádha | mahī́ | naḥ | ā́yasī | ánādhṛṣṭaḥ | nṛ́-pītaye |
pū́ḥ | bhava | śatá-bhujiḥ ||7.15.14||

7.15.15a tváṁ naḥ pāhyáṁhaso dóṣāvastaraghāyatáḥ |
7.15.15c dívā náktamadābhya ||

tvám | naḥ | pāhi | áṁhasaḥ | dóṣā-vastaḥ | agha-yatáḥ |
dívā | náktam | adābhya ||7.15.15||


7.16.1a enā́ vo agníṁ námasorjó nápātamā́ huve |
7.16.1c priyáṁ cétiṣṭhamaratíṁ svadhvaráṁ víśvasya dūtámamṛ́tam ||

enā́ | vaḥ | agním | námasā | ūrjáḥ | nápātam | ā́ | huve |
priyám | cétiṣṭham | aratím | su-adhvarám | víśvasya | dūtám | amṛ́tam ||7.16.1||

7.16.2a sá yojate aruṣā́ viśvábhojasā sá dudravatsvā̀hutaḥ |
7.16.2c subráhmā yajñáḥ suśámī vásūnāṁ deváṁ rā́dho jánānām ||

sáḥ | yojate | aruṣā́ | viśvá-bhojasā | sáḥ | dudravat | sú-āhutaḥ |
su-bráhmā | yajñáḥ | su-śámī | vásūnām | devám | rā́dhaḥ | jánānām ||7.16.2||

7.16.3a údasya śocírasthādājúhvānasya mīḻhúṣaḥ |
7.16.3c úddhūmā́so aruṣā́so divispṛ́śaḥ sámagnímindhate náraḥ ||

út | asya | śocíḥ | asthāt | ā-júhvānasya | mīḻhúṣaḥ |
út | dhūmā́saḥ | aruṣā́saḥ | divi-spṛ́śaḥ | sám | agním | indhate | náraḥ ||7.16.3||

7.16.4a táṁ tvā dūtáṁ kṛṇmahe yaśástamaṁ devā́m̐ ā́ vītáye vaha |
7.16.4c víśvā sūno sahaso martabhójanā rā́sva tádyáttvémahe ||

tám | tvā | dūtám | kṛṇmahe | yaśáḥ-tamam | devā́n | ā́ | vītáye | vaha |
víśvā | sūno íti | sahasaḥ | marta-bhójanā | rā́sva | tát | yát | tvā | ī́mahe ||7.16.4||

7.16.5a tvámagne gṛhápatistváṁ hótā no adhvaré |
7.16.5c tváṁ pótā viśvavāra prácetā yákṣi véṣi ca vā́ryam ||

tvám | agne | gṛhá-patiḥ | tvám | hótā | naḥ | adhvaré |
tvám | pótā | viśva-vāra | prá-cetāḥ | yákṣi | véṣi | ca | vā́ryam ||7.16.5||

7.16.6a kṛdhí rátnaṁ yájamānāya sukrato tváṁ hí ratnadhā́ ási |
7.16.6c ā́ na ṛté śiśīhi víśvamṛtvíjaṁ suśáṁso yáśca dákṣate ||

kṛdhí | rátnam | yájamānāya | sukrato íti su-krato | tvám | hí | ratna-dhā́ḥ | ási |
ā́ | naḥ | ṛté | śiśīhi | víśvam | ṛtvíjam | su-śáṁsaḥ | yáḥ | ca | dákṣate ||7.16.6||

7.16.7a tvé agne svāhuta priyā́saḥ santu sūráyaḥ |
7.16.7c yantā́ro yé maghávāno jánānāmūrvā́ndáyanta gónām ||

tvé íti | agne | su-āhuta | priyā́saḥ | santu | sūráyaḥ |
yantā́raḥ | yé | maghá-vānaḥ | jánānām | ūrvā́n | dáyanta | gónām ||7.16.7||

7.16.8a yéṣāmíḻā ghṛtáhastā duroṇá ā́m̐ ápi prātā́ niṣī́dati |
7.16.8c tā́m̐strāyasva sahasya druhó nidó yácchā naḥ śárma dīrghaśrút ||

yéṣām | íḻā | ghṛtá-hastā | duroṇé | ā́ | ápi | prātā́ | ni-sī́dati |
tā́n | trāyasva | sahasya | druháḥ | nidáḥ | yáccha | naḥ | śárma | dīrgha-śrút ||7.16.8||

7.16.9a sá mandráyā ca jihváyā váhnirāsā́ vidúṣṭaraḥ |
7.16.9c ágne rayíṁ maghávadbhyo na ā́ vaha havyádātiṁ ca sūdaya ||

sáḥ | mandráyā | ca | jihváyā | váhniḥ | āsā́ | vidúḥ-taraḥ |
ágne | rayím | maghávat-bhyaḥ | naḥ | ā́ | vaha | havyá-dātim | ca | sūdaya ||7.16.9||

7.16.10a yé rā́dhāṁsi dádatyáśvyā maghā́ kā́mena śrávaso maháḥ |
7.16.10c tā́m̐ áṁhasaḥ pipṛhi partṛ́bhiṣṭváṁ śatáṁ pūrbhíryaviṣṭhya ||

yé | rā́dhāṁsi | dádati | áśvyā | maghā́ | kā́mena | śrávasaḥ | maháḥ |
tā́n | áṁhasaḥ | pipṛhi | partṛ́-bhiḥ | tvám | śatám | pūḥ-bhíḥ | yaviṣṭhya ||7.16.10||

7.16.11a devó vo draviṇodā́ḥ pūrṇā́ṁ vivaṣṭyāsícam |
7.16.11c údvā siñcádhvamúpa vā pṛṇadhvamā́dídvo devá ohate ||

deváḥ | vaḥ | draviṇaḥ-dā́ḥ | pūrṇā́m | vivaṣṭi | ā-sícam |
út | vā | siñcádhvam | úpa | vā | pṛṇadhvam | ā́t | ít | vaḥ | deváḥ | ohate ||7.16.11||

7.16.12a táṁ hótāramadhvarásya prácetasaṁ váhniṁ devā́ akṛṇvata |
7.16.12c dádhāti rátnaṁ vidhaté suvī́ryamagnírjánāya dāśúṣe ||

tám | hótāram | adhvarásya | prá-cetasam | váhnim | devā́ḥ | akṛṇvata |
dádhāti | rátnam | vidhaté | su-vī́ryam | agníḥ | jánāya | dāśúṣe ||7.16.12||


7.17.1 ágne bháva suṣamídhā sámiddha utá barhírurviyā́ ví stṛṇītām ||

ágne | bháva | su-samídhā | sám-iddhaḥ | utá | barhíḥ | urviyā́ | ví | stṛṇītām ||7.17.1||

7.17.2 utá dvā́ra uśatī́rví śrayantāmutá devā́m̐ uśatá ā́ vahehá ||

utá | dvā́raḥ | uśatī́ḥ | ví | śrayantām | utá | devā́n | uśatáḥ | ā́ | vaha | ihá ||7.17.2||

7.17.3 ágne vīhí havíṣā yákṣi devā́ntsvadhvarā́ kṛṇuhi jātavedaḥ ||

ágne | vīhí | havíṣā | yákṣi | devā́n | su-adhvarā́ | kṛṇuhi | jāta-vedaḥ ||7.17.3||

7.17.4 svadhvarā́ karati jātávedā yákṣaddevā́m̐ amṛ́tānpipráyacca ||

su-adhvarā́ | karati | jātá-vedāḥ | yákṣat | devā́n | amṛ́tān | pipráyat | ca ||7.17.4||

7.17.5 váṁsva víśvā vā́ryāṇi pracetaḥ satyā́ bhavantvāśíṣo no adyá ||

váṁsva | víśvā | vā́ryāṇi | praceta íti pra-cetaḥ | satyā́ḥ | bhavantu | ā-śíṣaḥ | naḥ | adyá ||7.17.5||

7.17.6 tvā́mu té dadhire havyavā́haṁ devā́so agna ūrjá ā́ nápātam ||

tvā́m | ūm̐ íti | té | dadhire | havya-vā́ham | devā́saḥ | agne | ūrjáḥ | ā́ | nápātam ||7.17.6||

7.17.7 té te devā́ya dā́śataḥ syāma mahó no rátnā ví dadha iyānáḥ ||

té | te | devā́ya | dā́śataḥ | syāma | maháḥ | naḥ | rátnā | ví | dadhaḥ | iyānáḥ ||7.17.7||


7.18.1a tvé ha yátpitáraścinna indra víśvā vāmā́ jaritā́ro ásanvan |
7.18.1c tvé gā́vaḥ sudúghāstvé hyáśvāstváṁ vásu devayaté vániṣṭhaḥ ||

tvé íti | ha | yát | pitáraḥ | cit | naḥ | indra | víśvā | vāmā́ | jaritā́raḥ | ásanvan |
tvé íti | gā́vaḥ | su-dúghāḥ | tvé íti | hí | áśvāḥ | tvám | vásu | deva-yaté | vániṣṭhaḥ ||7.18.1||

7.18.2a rā́jeva hí jánibhiḥ kṣéṣyevā́va dyúbhirabhí vidúṣkavíḥ sán |
7.18.2c piśā́ gíro maghavangóbhiráśvaistvāyatáḥ śiśīhi rāyé asmā́n ||

rā́jā-iva | hí | jáni-bhiḥ | kṣéṣi | evá | áva | dyú-bhiḥ | abhí | vidúḥ | kavíḥ | sán |
piśā́ | gíraḥ | magha-van | góbhiḥ | áśvaiḥ | tvā-yatáḥ | śiśīhi | rāyé | asmā́n ||7.18.2||

7.18.3a imā́ u tvā paspṛdhānā́so átra mandrā́ gíro devayántīrúpa sthuḥ |
7.18.3c arvā́cī te pathyā̀ rāyá etu syā́ma te sumatā́vindra śárman ||

imā́ḥ | ūm̐ íti | tvā | paspṛdhānā́saḥ | átra | mandrā́ḥ | gíraḥ | deva-yántīḥ | úpa | sthuḥ |
arvā́cī | te | pathyā̀ | rāyáḥ | etu | syā́ma | te | su-mataú | indra | śárman ||7.18.3||

7.18.4a dhenúṁ ná tvā sūyávase dúdukṣannúpa bráhmāṇi sasṛje vásiṣṭhaḥ |
7.18.4c tvā́mínme gópatiṁ víśva āhā́ na índraḥ sumatíṁ gantváccha ||

dhenúm | ná | tvā | su-yávase | dúdhukṣan | úpa | bráhmāṇi | sasṛje | vásiṣṭhaḥ |
tvā́m | ít | me | gó-patim | víśvaḥ | āha | ā́ | naḥ | índraḥ | su-matím | gantu | áccha ||7.18.4||

7.18.5a árṇāṁsi citpaprathānā́ sudā́sa índro gādhā́nyakṛṇotsupārā́ |
7.18.5c śárdhantaṁ śimyúmucáthasya návyaḥ śā́paṁ síndhūnāmakṛṇodáśastīḥ ||

árṇāṁsi | cit | paprathānā́ | su-dā́se | índraḥ | gādhā́ni | akṛṇot | su-pārā́ |
śárdhantam | śimyúm | ucáthasya | návyaḥ | śā́pam | síndhūnām | akṛṇot | áśastīḥ ||7.18.5||

7.18.6a puroḻā́ ítturváśo yákṣurāsīdrāyé mátsyāso níśitā ápīva |
7.18.6c śruṣṭíṁ cakrurbhṛ́gavo druhyávaśca sákhā sákhāyamataradvíṣūcoḥ ||

puroḻā́ḥ | ít | turváśaḥ | yákṣuḥ | āsīt | rāyé | mátsyāsaḥ | ní-śitāḥ | ápi-iva |
śruṣṭím | cakruḥ | bhṛ́gavaḥ | druhyávaḥ | ca | sákhā | sákhāyam | atarat | víṣūcoḥ ||7.18.6||

7.18.7a ā́ pakthā́so bhalānáso bhanantā́lināso viṣāṇínaḥ śivā́saḥ |
7.18.7c ā́ yó'nayatsadhamā́ ā́ryasya gavyā́ tṛ́tsubhyo ajaganyudhā́ nṝ́n ||

ā́ | pakthā́saḥ | bhalānásaḥ | bhananta | ā́ | álināsaḥ | viṣāṇínaḥ | śivā́saḥ |
ā́ | yáḥ | ánayat | sadha-mā́ḥ | ā́ryasya | gavyā́ | tṛ́tsu-bhyaḥ | ajagan | yudhā́ | nṝ́n ||7.18.7||

7.18.8a durādhyò áditiṁ sreváyanto'cetáso ví jagṛbhre páruṣṇīm |
7.18.8c mahnā́vivyakpṛthivī́ṁ pátyamānaḥ paśúṣkavíraśayaccā́yamānaḥ ||

duḥ-ādhyàḥ | áditim | sreváyantaḥ | acetásaḥ | ví | jagṛbhre | párūṣṇīm |
mahnā́ | avivyak | pṛthivī́m | pátyamānaḥ | paśúḥ | kavíḥ | aśayat | cā́yamānaḥ ||7.18.8||

7.18.9a īyúrárthaṁ ná nyartháṁ páruṣṇīmāśúścanédabhipitváṁ jagāma |
7.18.9c sudā́sa índraḥ sutúkām̐ amítrānárandhayanmā́nuṣe vádhrivācaḥ ||

īyúḥ | ártham | ná | ni-arthám | páruṣṇīm | āśúḥ | caná | ít | ābhi-pitvám | jagāma |
su-dā́se | índraḥ | su-túkān | amítrān | árandhayat | mā́nuṣe | vádhri-vācaḥ ||7.18.9||

7.18.10a īyúrgā́vo ná yávasādágopā yathākṛtámabhí mitráṁ citā́saḥ |
7.18.10c pṛ́śnigāvaḥ pṛ́śninipreṣitāsaḥ śruṣṭíṁ cakrurniyúto rántayaśca ||

īyúḥ | gā́vaḥ | ná | yávasāt | ágopāḥ | yathā-kṛtám | abhí | mitrám | citā́saḥ |
pṛ́śni-gāvaḥ | pṛ́śni-nipreṣitāsaḥ | śruṣṭím | cakruḥ | ni-yútaḥ | rántayaḥ | ca ||7.18.10||

7.18.11a ékaṁ ca yó viṁśatíṁ ca śravasyā́ vaikarṇáyorjánānrā́jā nyástaḥ |
7.18.11c dasmó ná sádmanní śiśāti barhíḥ śū́raḥ sárgamakṛṇodíndra eṣām ||

ékam | ca | yáḥ | viṁśatím | ca | śravasyā́ | vaikarṇáyoḥ | jánān | rā́jā | ní | ástarítyástaḥ |
dasmáḥ | ná | sádman | ní | śiśāti | barhíḥ | śū́raḥ | sárgam | akṛṇot | índraḥ | eṣām ||7.18.11||

7.18.12a ádha śrutáṁ kaváṣaṁ vṛddhámapsvánu druhyúṁ ní vṛṇagvájrabāhuḥ |
7.18.12c vṛṇānā́ átra sakhyā́ya sakhyáṁ tvāyánto yé ámadannánu tvā ||

ádha | śrutám | kaváṣam | vṛddhám | ap-sú | ánu | druhyúm | ní | vṛṇak | vájra-bāhuḥ |
vṛṇānā́ḥ | átra | sakhyā́ya | sakhyám | tvā-yántaḥ | yé | ámadan | ánu | tvā ||7.18.12||

7.18.13a ví sadyó víśvā dṛṁhitā́nyeṣāmíndraḥ púraḥ sáhasā saptá dardaḥ |
7.18.13c vyā́navasya tṛ́tsave gáyaṁ bhāgjéṣma pūrúṁ vidáthe mṛdhrávācam ||

ví | sadyáḥ | víśvā | dṛṁhitā́ni | eṣām | índraḥ | púraḥ | sáhasā | saptá | dardaríti dardaḥ |
ví | ā́navasya | tṛ́tsave | gáyam | bhāk | jéṣma | pūrúm | vidáthe | mṛdhrá-vācam ||7.18.13||

7.18.14a ní gavyávó'navo druhyávaśca ṣaṣṭíḥ śatā́ suṣupuḥ ṣáṭsahásrā |
7.18.14c ṣaṣṭírvīrā́so ádhi ṣáḍduvoyú víśvédíndrasya vīryā̀ kṛtā́ni ||

ní | gavyávaḥ | ánavaḥ | duhyávaḥ | ca | ṣaṣṭíḥ | śatā́ | susupuḥ | ṣáṭ | sahásrā |
ṣaṣṭíḥ | vīrā́saḥ | ádhi | ṣáṭ | duvaḥ-yú | víśvā | ít | índrasya | vīryā̀ | kṛtā́ni ||7.18.14||

7.18.15a índreṇaité tṛ́tsavo véviṣāṇā ā́po ná sṛṣṭā́ adhavanta nī́cīḥ |
7.18.15c durmitrā́saḥ prakalavínmímānā jahúrvíśvāni bhójanā sudā́se ||

índreṇa | eté | tṛ́tsavaḥ | véviṣāṇāḥ | ā́paḥ | ná | sṛṣṭā́ḥ | adhavanta | nī́cīḥ |
duḥ-mitrā́saḥ | prakala-vít | mímānāḥ | jahúḥ | víśvāni | bhójanā | su-dā́se ||7.18.15||

7.18.16a ardháṁ vīrásya śṛtapā́manindráṁ párā śárdhantaṁ nunude abhí kṣā́m |
7.18.16c índro manyúṁ manyumyò mimāya bhejé pathó vartaníṁ pátyamānaḥ ||

ardhám | vīrásya | śṛta-pā́m | anindrám | párā | śárdhantam | nunude | abhí | kṣā́m |
índraḥ | manyúm | manyu-myàḥ | mimāya | bhejé | patháḥ | vartaním | pátyamānaḥ ||7.18.16||

7.18.17a ādhréṇa cittádvékaṁ cakāra siṁhyàṁ citpétvenā jaghāna |
7.18.17c áva sraktī́rveśyā̀vṛścadíndraḥ prā́yacchadvíśvā bhójanā sudā́se ||

ādhréṇa | cit | tát | ūm̐ íti | ékam | cakāra | siṁhyàm | cit | pétvena | jaghāna |
áva | sraktī́ḥ | veśyā̀ | avṛścat | índraḥ | prá | ayacchat | víśvā | bhójanā | su-dā́se ||7.18.17||

7.18.18a śáśvanto hí śátravo rāradhúṣṭe bhedásya cicchárdhato vinda rándhim |
7.18.18c mártām̐ énaḥ stuvató yáḥ kṛṇóti tigmáṁ tásminní jahi vájramindra ||

śáśvantaḥ | hí | śátravaḥ | raradhúḥ | te | bhedásya | cit | śárdhataḥ | vinda | rándhim |
mártān | énaḥ | stuvatáḥ | yáḥ | kṛṇóti | tigmám | tásmin | ní | jahi | vájram | indra ||7.18.18||

7.18.19a ā́vadíndraṁ yamúnā tṛ́tsavaśca prā́tra bhedáṁ sarvátātā muṣāyat |
7.18.19c ajā́saśca śígravo yákṣavaśca balíṁ śīrṣā́ṇi jabhruráśvyāni ||

ā́vat | índram | yamúnā | tṛ́tsavaḥ | ca | prá | átra | bhedám | sarvá-tātā | muṣāyat |
ajā́saḥ | ca | śígravaḥ | yákṣavaḥ | ca | balím | śīrṣā́ṇi | jabhruḥ | áśvyāni ||7.18.19||

7.18.20a ná ta indra sumatáyo ná rā́yaḥ saṁcákṣe pū́rvā uṣáso ná nū́tnāḥ |
7.18.20c dévakaṁ cinmānyamānáṁ jaghanthā́va tmánā bṛhatáḥ śámbaraṁ bhet ||

ná | te | indra | su-matáyaḥ | ná | rā́yaḥ | sam-cákṣe | pū́rvāḥ | uṣásaḥ | ná | nū́tnāḥ |
dévakam | cit | mānyamānám | jaghantha | áva | tmánā | bṛhatáḥ | śámbaram | bhet ||7.18.20||

7.18.21a prá yé gṛhā́dámamadustvāyā́ parāśaráḥ śatáyāturvásiṣṭhaḥ |
7.18.21c ná te bhojásya sakhyáṁ mṛṣantā́dhā sūríbhyaḥ sudínā vyùcchān ||

prá | yé | gṛhā́t | ámamaduḥ | tvā-yā́ | parā-śaráḥ | śatá-yātuḥ | vásiṣṭhaḥ |
ná | te | bhojásya | sakhyám | mṛṣanta | ádha | sūrí-bhyaḥ | su-dínā | ví | ucchān ||7.18.21||

7.18.22a dvé nápturdevávataḥ śaté górdvā́ ráthā vadhū́mantā sudā́saḥ |
7.18.22c árhannagne paijavanásya dā́naṁ hóteva sádma páryemi rébhan ||

dvé íti | náptuḥ | devá-vataḥ | śaté íti | góḥ | dvā́ | ráthā | vadhū́-mantā | su-dā́saḥ |
árhan | agne | paija-vanásya | dā́nam | hótā-iva | sádma | pári | emi | rébhan ||7.18.22||

7.18.23a catvā́ro mā paijavanásya dā́nāḥ smáddiṣṭayaḥ kṛśaníno nireké |
7.18.23c ṛjrā́so mā pṛthiviṣṭhā́ḥ sudā́sastokáṁ tokā́ya śrávase vahanti ||

catvā́raḥ | mā | paija-vanásya | dā́nāḥ | smát-diṣṭayaḥ | kṛśanínaḥ | nireké |
ṛjrā́saḥ | mā | pṛthivi-sthā́ḥ | su-dā́saḥ | tokám | tokā́ya | śrávase | vahanti ||7.18.23||

7.18.24a yásya śrávo ródasī antárurvī́ śīrṣṇéśīrṣṇe vibabhā́jā vibhaktā́ |
7.18.24c saptédíndraṁ ná sraváto gṛṇanti ní yudhyāmadhímaśiśādabhī́ke ||

yásya | śrávaḥ | ródasī íti | antáḥ | urvī́ íti | śīrṣṇé-śīrṣṇe | vi-babhā́ja | vi-bhaktā́ |
saptá | ít | índram | ná | sravátaḥ | gṛṇanti | ní | yudhyāmadhím | āśiśāt | abhī́ke ||7.18.24||

7.18.25a imáṁ naro marutaḥ saścatā́nu dívodāsaṁ ná pitáraṁ sudā́saḥ |
7.18.25c aviṣṭánā paijavanásya kétaṁ dūṇā́śaṁ kṣatrámajáraṁ duvoyú ||

imám | naraḥ | marutaḥ | saścata | ánu | dívaḥ-dāsam | ná | pitáram | su-dā́saḥ |
aviṣṭána | paija-vanásya | kétam | duḥ-náśam | kṣatrám | ajáram | duvaḥ-yú ||7.18.25||


7.19.1a yástigmáśṛṅgo vṛṣabhó ná bhīmá ékaḥ kṛṣṭī́ścyāváyati prá víśvāḥ |
7.19.1c yáḥ śáśvato ádāśuṣo gáyasya prayantā́si súṣvitarāya védaḥ ||

yáḥ | tigmá-śṛṅgaḥ | vṛṣabháḥ | ná | bhīmáḥ | ékaḥ | kṛṣṭī́ḥ | cyaváyati | prá | víśvāḥ |
yáḥ | śáśvataḥ | ádāśuṣaḥ | gáyasya | pra-yantā́ | asi | súsvi-tarāya | védaḥ ||7.19.1||

7.19.2a tváṁ ha tyádindra kútsamāvaḥ śúśrūṣamāṇastanvā̀ samaryé |
7.19.2c dā́saṁ yácchúṣṇaṁ kúyavaṁ nyàsmā árandhaya ārjuneyā́ya śíkṣan ||

tvám | ha | tyát | indra | kútsam | āvaḥ | śúśrūṣamāṇaḥ | tanvā̀ | sa-maryé |
dā́sam | yát | śúṣṇam | kúyavam | ní | asmai | árandhayaḥ | ārjuneyā́ya | śíkṣan ||7.19.2||

7.19.3a tváṁ dhṛṣṇo dhṛṣatā́ vītáhavyaṁ prā́vo víśvābhirūtíbhiḥ sudā́sam |
7.19.3c prá paúrukutsiṁ trasádasyumāvaḥ kṣétrasātā vṛtrahátyeṣu pūrúm ||

tvám | dhṛṣṇo íti | dhṛṣatā́ | vītá-havyam | prá | āvaḥ | víśvābhiḥ | ūtí-bhiḥ | su-dā́sam |
prá | paúru-kutsim | trasádasyum | āvaḥ | kṣétra-sātā | vṛtra-hátyeṣu | pūrúm ||7.19.3||

7.19.4a tváṁ nṛ́bhirnṛmaṇo devávītau bhū́rīṇi vṛtrā́ haryaśva haṁsi |
7.19.4c tváṁ ní dásyuṁ cúmuriṁ dhúniṁ cā́svāpayo dabhī́taye suhántu ||

tvám | nṛ́-bhiḥ | nṛ-manaḥ | devá-vītau | bhū́rīṇi | vṛtrā́ | hari-aśva | haṁsi |
tvám | ní | dásyum | cúmurim | dhúnim | ca | ásvāpayaḥ | dabhī́taye | su-hántu ||7.19.4||

7.19.5a táva cyautnā́ni vajrahasta tā́ni náva yátpúro navatíṁ ca sadyáḥ |
7.19.5c nivéśane śatatamā́viveṣīráhañca vṛtráṁ námucimutā́han ||

táva | cyautnā́ni | vajra-hasta | tā́ni | náva | yát | púraḥ | navatím | ca | sadyáḥ |
ni-véśane | śata-tamā́ | aviveṣīḥ | áhan | ca | vṛtrám | námucim | utá | ahan ||7.19.5||

7.19.6a sánā tā́ ta indra bhójanāni rātáhavyāya dāśúṣe sudā́se |
7.19.6c vṛ́ṣṇe te hárī vṛ́ṣaṇā yunajmi vyántu bráhmāṇi puruśāka vā́jam ||

sánā | tā́ | te | indra | bhójanāni | rātá-havyāya | dāśúṣe | su-dā́se |
vṛ́ṣṇe | te | hárī íti | vṛ́ṣaṇā | yunajmi | vyántu | bráhmāṇi | puru-śāka | vā́jam ||7.19.6||

7.19.7a mā́ te asyā́ṁ sahasāvanpáriṣṭāvaghā́ya bhūma harivaḥ parādaí |
7.19.7c trā́yasva no'vṛkébhirvárūthaistáva priyā́saḥ sūríṣu syāma ||

mā́ | te | asyā́m | sahasā-van | páriṣṭau | aghā́ya | bhūma | hari-vaḥ | parā-daí |
trā́yasva | naḥ | avṛkébhiḥ | várūthaiḥ | táva | priyā́saḥ | sūríṣu | syāma ||7.19.7||

7.19.8a priyā́sa ítte maghavannabhíṣṭau náro madema śaraṇé sákhāyaḥ |
7.19.8c ní turváśaṁ ní yā́dvaṁ śiśīhyatithigvā́ya śáṁsyaṁ kariṣyán ||

priyā́saḥ | ít | te | magha-van | abhíṣṭau | náraḥ | madema | śaraṇé | sákhāyaḥ |
ní | turváśam | ní | yā́dvam | śiśīhi | atithi-gvā́ya | śáṁsyam | kariṣyán ||7.19.8||

7.19.9a sadyáścinnú té maghavannabhíṣṭau náraḥ śaṁsantyukthaśā́sa ukthā́ |
7.19.9c yé te hávebhirví paṇī́m̐rádāśannasmā́nvṛṇīṣva yújyāya tásmai ||

sadyáḥ | cit | nú | te | magha-van | abhíṣṭau | náraḥ | śaṁsanti | uktha-śásaḥ | ukthā́ |
yé | te | hávebhiḥ | ví | paṇī́n | ádāśan | asmā́n | vṛṇīṣva | yújyāya | tásmai ||7.19.9||

7.19.10a eté stómā narā́ṁ nṛtama túbhyamasmadryàñco dádato maghā́ni |
7.19.10c téṣāmindra vṛtrahátye śivó bhūḥ sákhā ca śū́ro'vitā́ ca nṛṇā́m ||

eté | stómāḥ | narā́m | nṛ-tama | túbhyam | asmadryàñcaḥ | dádataḥ | maghā́ni |
téṣām | indra | vṛtra-hátye | śiváḥ | bhūḥ | sákhā | ca | śū́raḥ | avitā́ | ca | nṛṇā́m ||7.19.10||

7.19.11a nū́ indra śūra stávamāna ūtī́ bráhmajūtastanvā̀ vāvṛdhasva |
7.19.11c úpa no vā́jānmimīhyúpa stī́nyūyáṁ pāta svastíbhiḥ sádā naḥ ||

nú | indra | śūra | stávamānaḥ | ūtī́ | bráhma-jūtaḥ | tanvā̀ | vavṛdhasva |
úpa | naḥ | vā́jān | mimīhi | úpa | stī́n | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.19.11||


7.20.1a ugró jajñe vīryā̀ya svadhā́vāñcákrirápo náryo yátkariṣyán |
7.20.1c jágmiryúvā nṛṣádanamávobhistrātā́ na índra énaso maháścit ||

ugráḥ | jajñe | vīryā̀ya | svadhā́-vān | cákriḥ | ápaḥ | náryaḥ | yát | kariṣyán |
jágmiḥ | yúvā | nṛ-sádanam | ávaḥ-bhiḥ | trātā́ | naḥ | índraḥ | énasaḥ | maháḥ | cit ||7.20.1||

7.20.2a hántā vṛtrámíndraḥ śū́śuvānaḥ prā́vīnnú vīró jaritā́ramūtī́ |
7.20.2c kártā sudā́se áha vā́ u lokáṁ dā́tā vásu múhurā́ dāśúṣe bhūt ||

hántā | vṛtrám | índraḥ | śū́śuvānaḥ | prá | āvīt | nú | vīráḥ | jaritā́ram | ūtī́ |
kártā | su-dā́se | áha | vaí | ūm̐ íti | lokám | dā́tā | vásu | múhuḥ | ā́ | dāśúṣe | bhūt ||7.20.2||

7.20.3a yudhmó anarvā́ khajakṛ́tsamádvā śū́raḥ satrāṣā́ḍjanúṣemáṣāḻhaḥ |
7.20.3c vyā̀sa índraḥ pṛ́tanāḥ svójā ádhā víśvaṁ śatrūyántaṁ jaghāna ||

yudhmáḥ | anarvā́ | khaja-kṛ́t | samát-vā | śū́raḥ | satrāṣā́ṭ | janúṣā | īm | áṣāḻhaḥ |
ví | āse | índraḥ | pṛ́tanāḥ | su-ójāḥ | ádha | víśvam | śatru-yántam | jaghāna ||7.20.3||

7.20.4a ubhé cidindra ródasī mahitvā́ paprātha táviṣībhistuviṣmaḥ |
7.20.4c ní vájramíndro hárivānmímikṣantsámándhasā mádeṣu vā́ uvoca ||

ubhé íti | cit | indra | ródasī íti | mahi-tvā́ | ā́ | paprātha | táviṣībhiḥ | tuviṣmaḥ |
ní | vájram | índraḥ | hári-vān | mímikṣan | sám | ándhasā | mádeṣu | vaí | uvoca ||7.20.4||

7.20.5a vṛ́ṣā jajāna vṛ́ṣaṇaṁ ráṇāya támu cinnā́rī náryaṁ sasūva |
7.20.5c prá yáḥ senānī́rádha nṛ́bhyo ástīnáḥ sátvā gavéṣaṇaḥ sá dhṛṣṇúḥ ||

vṛ́ṣā | jajāna | vṛ́ṣaṇam | ráṇāya | tám | ūm̐ íti | cit | nā́rī | náryam | sasūva |
prá | yáḥ | senā-nī́ḥ | ádha | nṛ́-bhyaḥ | ásti | ináḥ | sátvā | go-éṣaṇaḥ | sáḥ | dhṛṣṇúḥ ||7.20.5||

7.20.6a nū́ citsá bhreṣate jáno ná reṣanmáno yó asya ghorámāvívāsāt |
7.20.6c yajñaíryá índre dádhate dúvāṁsi kṣáyatsá rāyá ṛtapā́ ṛtejā́ḥ ||

nú | cit | sáḥ | bhreṣate | jánaḥ | ná | reṣat | mánaḥ | yáḥ | asya | ghorám | ā-vívāsāt |
yajñaíḥ | yáḥ | índre | dádhate | dúvāṁsi | kṣáyat | sáḥ | rāyé | ṛta-pā́ḥ | ṛte-jā́ḥ ||7.20.6||

7.20.7a yádindra pū́rvo áparāya śíkṣannáyajjyā́yānkánīyaso deṣṇám |
7.20.7c amṛ́ta ítpáryāsīta dūrámā́ citra cítryaṁ bharā rayíṁ naḥ ||

yát | indra | pū́rvaḥ | áparāya | śikṣan | áyat | jyā́yān | kánīyasaḥ | deṣṇám |
amṛ́taḥ | ít | pári | āsīta | dūrám | ā́ | citra | cítryam | bhara | rayím | naḥ ||7.20.7||

7.20.8a yásta indra priyó jáno dádāśadásannireké adrivaḥ sákhā te |
7.20.8c vayáṁ te asyā́ṁ sumataú cániṣṭhāḥ syā́ma várūthe ághnato nṛ́pītau ||

yáḥ | te | indra | priyáḥ | jánaḥ | dádāśat | ásat | nireké | adri-vaḥ | sákhā | te |
vayám | te | asyā́m | su-mataú | cániṣṭhāḥ | syāma | várūthe | ághnataḥ | nṛ́-pītau ||7.20.8||

7.20.9a eṣá stómo acikradadvṛ́ṣā ta utá stāmúrmaghavannakrapiṣṭa |
7.20.9c rāyáskā́mo jaritā́raṁ ta ā́gantvámaṅgá śakra vásva ā́ śako naḥ ||

eṣáḥ | stómaḥ | acikradat | vṛ́ṣā | te | utá | stāmúḥ | magha-van | akrapiṣṭa |
rāyáḥ | kā́maḥ | jaritā́ram | te | ā́ | agan | tvám | aṅgá | śakra | vásvaḥ | ā́ | śakaḥ | naḥ ||7.20.9||

7.20.10a sá na indra tváyatāyā iṣé dhāstmánā ca yé maghávāno junánti |
7.20.10c vásvī ṣú te jaritré astu śaktíryūyáṁ pāta svastíbhiḥ sádā naḥ ||

sáḥ | naḥ | indra | tvá-yatāyai | iṣé | dhāḥ | tmánā | ca | yé | maghá-vānaḥ | junánti |
vásvī | sú | te | jaritré | astu | śaktíḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.20.10||


7.21.1a ásāvi deváṁ góṛjīkamándho nyàsminníndro janúṣemuvoca |
7.21.1c bódhāmasi tvā haryaśva yajñaírbódhā naḥ stómamándhaso mádeṣu ||

ásāvi | devám | gó-ṛjīkam | ándhaḥ | ní | asmin | índraḥ | janúṣā | īm | uvoca |
bódhāmasi | tvā | hari-aśva | yajñaíḥ | bódha | naḥ | stómam | ándhasaḥ | mádeṣu ||7.21.1||

7.21.2a prá yanti yajñáṁ vipáyanti barhíḥ somamā́do vidáthe dudhrávācaḥ |
7.21.2c nyù bhriyante yaśáso gṛbhā́dā́ dūráüpabdo vṛ́ṣaṇo nṛṣā́caḥ ||

prá | yanti | yajñám | vipáyanti | barhíḥ | soma-mā́daḥ | vidáthe | dudhrá-vācaḥ |
ní | ūm̐ íti | bhriyante | yaśásaḥ | gṛbhā́t | ā́ | dūré-upabdaḥ | vṛ́ṣaṇaḥ | nṛ-sā́caḥ ||7.21.2||

7.21.3a tvámindra srávitavā́ apáskaḥ páriṣṭhitā áhinā śūra pūrvī́ḥ |
7.21.3c tvádvāvakre rathyò ná dhénā réjante víśvā kṛtrímāṇi bhīṣā́ ||

tvám | indra | srávitavaí | apáḥ | karíti kaḥ | pári-sthitāḥ | áhinā | śūra | pūrvī́ḥ |
tvát | vāvakre | rathyàḥ | ná | dhénāḥ | réjante | víśvā | kṛtrímāṇi | bhīṣā́ ||7.21.3||

7.21.4a bhīmó viveṣā́yudhebhireṣāmápāṁsi víśvā náryāṇi vidvā́n |
7.21.4c índraḥ púro járhṛṣāṇo ví dūdhodví vájrahasto mahinā́ jaghāna ||

bhīmáḥ | viveṣa | ā́yudhebhiḥ | eṣām | ápāṁsi | víśvā | náryāṇi | vidvā́n |
índraḥ | púraḥ | járhṛṣāṇaḥ | ví | dūdhot | ví | vájra-hastaḥ | mahinā́ | jaghāna ||7.21.4||

7.21.5a ná yātáva indra jūjuvurno ná vándanā śaviṣṭha vedyā́bhiḥ |
7.21.5c sá śardhadaryó víṣuṇasya jantórmā́ śiśnádevā ápi gurṛtáṁ naḥ ||

ná | yātávaḥ | indra | jūjuvuḥ | naḥ | ná | vándanā | śaviṣṭha | vedyā́bhiḥ |
sáḥ | śardhat | aryáḥ | víṣuṇasya | jantóḥ | mā́ | śiśná-devāḥ | ápi | guḥ | ṛtám | naḥ ||7.21.5||

7.21.6a abhí krátvendra bhūrádha jmánná te vivyaṅmahimā́naṁ rájāṁsi |
7.21.6c svénā hí vṛtráṁ śávasā jaghántha ná śátrurántaṁ vividadyudhā́ te ||

abhí | krátvā | indra | bhūḥ | ádha | jmán | ná | te | vivyak | mahimā́nam | rájāṁsi |
svéna | hí | vṛtrám | śávasā | jaghántha | ná | śátruḥ | ántam | vividat | yudhā́ | te ||7.21.6||

7.21.7a devā́ścitte asuryā̀ya pū́rvé'nu kṣatrā́ya mamire sáhāṁsi |
7.21.7c índro maghā́ni dayate viṣáhyéndraṁ vā́jasya johuvanta sātaú ||

devā́ḥ | cit | te | asuryā̀ya | pū́rve | ánu | kṣatrā́ya | mamire | sáhāṁsi |
índraḥ | maghā́ni | dayate | vi-sáhya | índram | vā́jasya | johuvanta | sātaú ||7.21.7||

7.21.8a kīríściddhí tvā́mávase juhā́véśānamindra saúbhagasya bhū́reḥ |
7.21.8c ávo babhūtha śatamūte asmé abhikṣattústvā́vato varūtā́ ||

kīríḥ | cit | hí | tvā́m | ávase | juhā́va | ī́śānam | indra | saúbhagasya | bhū́reḥ |
ávaḥ | babhūtha | śatam-ūte | asmé íti | abhi-kṣattúḥ | tvā́-vataḥ | varūtā́ ||7.21.8||

7.21.9a sákhāyasta indra viśváha syāma namovṛdhā́so mahinā́ tarutra |
7.21.9c vanvántu smā té'vasā samīkè'bhī̀timaryó vanúṣāṁ śávāṁsi ||

sákhāyaḥ | te | indra | viśváha | syāma | namaḥ-vṛdhā́saḥ | mahinā́ | tarutra |
vanvántu | sma | te | ávasā | sam-īké | abhí-itim | aryáḥ | vanúṣām | śávāṁsi ||7.21.9||

7.21.10a sá na indra tváyatāyā iṣé dhāstmánā ca yé maghávāno junánti |
7.21.10c vásvī ṣú te jaritré astu śaktíryūyáṁ pāta svastíbhiḥ sádā naḥ ||

sáḥ | naḥ | indra | tvá-yatāyai | iṣé | dhāḥ | tmánā | ca | yé | maghá-vānaḥ | junánti |
vásvī | sú | te | jaritré | astu | śaktíḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.21.10||


7.22.1a píbā sómamindra mándatu tvā yáṁ te suṣā́va haryaśvā́driḥ |
7.22.1c sotúrbāhúbhyāṁ súyato nā́rvā ||

píba | sómam | indra | mándatu | tvā | yám | te | susā́va | hari-aśva | ádriḥ |
sotúḥ | bāhú-bhyām | sú-yataḥ | ná | árvā ||7.22.1||

7.22.2a yáste mádo yújyaścā́rurásti yéna vṛtrā́ṇi haryaśva háṁsi |
7.22.2c sá tvā́mindra prabhūvaso mamattu ||

yáḥ | te | mádaḥ | yújyaḥ | cā́ruḥ | ásti | yéna | vṛtrā́ṇi | hari-aśva | háṁsi |
sáḥ | tvā́m | indra | prabhuvaso íti prabhu-vaso | mamattu ||7.22.2||

7.22.3a bódhā sú me maghavanvā́camémā́ṁ yā́ṁ te vásiṣṭho árcati práśastim |
7.22.3c imā́ bráhma sadhamā́de juṣasva ||

bódha | sú | me | magha-van | vā́cam | ā́ | imā́m | yā́m | te | vásiṣṭhaḥ | árcati | prá-śastim |
imā́ | bráhma | sadha-mā́de | juṣasva ||7.22.3||

7.22.4a śrudhī́ hávaṁ vipipānásyā́drerbódhā víprasyā́rcato manīṣā́m |
7.22.4c kṛṣvā́ dúvāṁsyántamā sácemā́ ||

śrudhí | hávam | vi-pipānásya | ádreḥ | bódha | víprasya | árcataḥ | manīṣā́m |
kṛṣvá | dúvāṁsi | ántamā | sácā | imā́ ||7.22.4||

7.22.5a ná te gíro ápi mṛṣye turásya ná suṣṭutímasuryàsya vidvā́n |
7.22.5c sádā te nā́ma svayaśo vivakmi ||

ná | te | gíraḥ | ápi | mṛṣye | turásya | ná | su-stutím | asuryàsya | vidvā́n |
sádā | te | nā́ma | sva-yaśaḥ | vivakmi ||7.22.5||

7.22.6a bhū́ri hí te sávanā mā́nuṣeṣu bhū́ri manīṣī́ havate tvā́mít |
7.22.6c mā́ré asmánmaghavañjyókkaḥ ||

bhū́ri | hí | te | sávanā | mā́nuṣeṣu | bhū́ri | manīṣī́ | havate | tvā́m | ít |
mā́ | āré | asmát | magha-van | jyók | karíti kaḥ ||7.22.6||

7.22.7a túbhyédimā́ sávanā śūra víśvā túbhyaṁ bráhmāṇi várdhanā kṛṇomi |
7.22.7c tváṁ nṛ́bhirhávyo viśvádhāsi ||

túbhya | ít | imā́ | sávanā | śūra | víśvā | túbhyam | bráhmāṇi | várdhanā | kṛṇomi |
tvám | nṛ́-bhiḥ | hávyaḥ | viśvádhā | asi ||7.22.7||

7.22.8a nū́ cinnú te mányamānasya dasmódaśnuvanti mahimā́namugra |
7.22.8c ná vīryàmindra te ná rā́dhaḥ ||

nú | cit | nú | te | mányamānasya | dasma | út | aśnuvanti | mahimā́nam | ugra |
ná | vīryàm | indra | te | ná | rā́dhaḥ ||7.22.8||

7.22.9a yé ca pū́rva ṛ́ṣayo yé ca nū́tnā índra bráhmāṇi janáyanta víprāḥ |
7.22.9c asmé te santu sakhyā́ śivā́ni yūyáṁ pāta svastíbhiḥ sádā naḥ ||

yé | ca | pū́rve | ṛ́ṣayaḥ | yé | ca | nū́tnāḥ | índra | bráhmāṇi | janáyanta | víprāḥ |
asmé íti | te | santu | sakhyā́ | śivā́ni | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.22.9||


7.23.1a údu bráhmāṇyairata śravasyéndraṁ samaryé mahayā vasiṣṭha |
7.23.1c ā́ yó víśvāni śávasā tatā́nopaśrotā́ ma ī́vato vácāṁsi ||

út | ūm̐ íti | bráhmāṇi | airata | śravasyā́ | índram | sa-maryé | mahaya | vasiṣṭha |
ā́ | yáḥ | víśvāni | śávasā | tatā́na | upa-śrotā́ | me | ī́vataḥ | vácāṁsi ||7.23.1||

7.23.2a áyāmi ghóṣa indra devájāmirirajyánta yácchurúdho vívāci |
7.23.2c nahí svámā́yuścikité jáneṣu tā́nī́dáṁhāṁsyáti parṣyasmā́n ||

áyāmi | ghóṣaḥ | indra | devá-jāmiḥ | irajyánta | yát | śurúdhaḥ | ví-vāci |
nahí | svám | ā́yuḥ | cikité | jáneṣu | tā́ni | ít | áṁhāṁsi | áti | parṣi | asmā́n ||7.23.2||

7.23.3a yujé ráthaṁ gavéṣaṇaṁ háribhyāmúpa bráhmāṇi jujuṣāṇámasthuḥ |
7.23.3c ví bādhiṣṭa syá ródasī mahitvéndro vṛtrā́ṇyapratī́ jaghanvā́n ||

yujé | rátham | go-éṣaṇam | hári-bhyām | úpa | bráhmāṇi | jujuṣāṇám | asthuḥ |
ví | bādhiṣṭa | syáḥ | ródasī íti | mahi-tvā́ | índraḥ | vṛtrā́ṇi | apratí | jaghanvā́n ||7.23.3||

7.23.4a ā́paścitpipyuḥ staryò ná gā́vo nákṣannṛtáṁ jaritā́rasta indra |
7.23.4c yāhí vāyúrná niyúto no ácchā tváṁ hí dhībhírdáyase ví vā́jān ||

ā́paḥ | cit | pipyuḥ | staryàḥ | ná | gā́vaḥ | nákṣan | ṛtám | jaritā́raḥ | te | indra |
yāhí | vāyúḥ | ná | ni-yútaḥ | naḥ | áccha | tvám | hí | dhībhíḥ | dáyase | ví | vā́jān ||7.23.4||

7.23.5a té tvā mádā indra mādayantu śuṣmíṇaṁ tuvirā́dhasaṁ jaritré |
7.23.5c éko devatrā́ dáyase hí mártānasmíñchūra sávane mādayasva ||

té | tvā | mádāḥ | indra | mādayantu | śuṣmíṇam | tuvi-rā́dhasam | jaritré |
ékaḥ | deva-trā́ | dáyase | hí | mártān | asmín | śūra | sávane | mādayasva ||7.23.5||

7.23.6a evédíndraṁ vṛ́ṣaṇaṁ vájrabāhuṁ vásiṣṭhāso abhyàrcantyarkaíḥ |
7.23.6c sá naḥ stutó vīrávaddhātu gómadyūyáṁ pāta svastíbhiḥ sádā naḥ ||

evá | ít | índram | vṛ́ṣaṇam | vájra-bāhum | vásiṣṭhāsaḥ | abhí | arcanti | arkaíḥ |
sáḥ | naḥ | stutáḥ | vīrá-vat | dhā́tu | gó-mat | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.23.6||


7.24.1a yóniṣṭa indra sádane akāri támā́ nṛ́bhiḥ puruhūta prá yāhi |
7.24.1c áso yáthā no'vitā́ vṛdhé ca dádo vásūni mamádaśca sómaiḥ ||

yóniḥ | te | indra | sádane | akāri | tám | ā́ | nṛ́-bhiḥ | puru-hūta | prá | yāhi |
ásaḥ | yáthā | naḥ | avitā́ | vṛdhé | ca | dádaḥ | vásūni | mamádaḥ | ca | sómaiḥ ||7.24.1||

7.24.2a gṛbhītáṁ te mána indra dvibárhāḥ sutáḥ sómaḥ páriṣiktā mádhūni |
7.24.2c vísṛṣṭadhenā bharate suvṛktíriyámíndraṁ jóhuvatī manīṣā́ ||

gṛbhītám | te | mánaḥ | indra | dvi-bárhāḥ | sutáḥ | sómaḥ | pári-siktā | mádhūni |
vísṛṣṭa-dhenā | bharate | su-vṛktíḥ | iyám | índram | jóhuvatī | manīṣā́ ||7.24.2||

7.24.3a ā́ no divá ā́ pṛthivyā́ ṛjīṣinnidáṁ barhíḥ somapéyāya yāhi |
7.24.3c váhantu tvā hárayo madryàñcamāṅgūṣámácchā tavásaṁ mádāya ||

ā́ | naḥ | diváḥ | ā́ | pṛthivyā́ḥ | ṛjīṣin | idám | barhíḥ | soma-péyāya | yāhi |
váhantu | tvā | hárayaḥ | madryàñcam | āṅgūṣám | áccha | tavásam | mádāya ||7.24.3||

7.24.4a ā́ no víśvābhirūtíbhiḥ sajóṣā bráhma juṣāṇó haryaśva yāhi |
7.24.4c várīvṛjatsthávirebhiḥ suśiprāsmé dádhadvṛ́ṣaṇaṁ śúṣmamindra ||

ā́ | naḥ | víśvābhiḥ | ūtí-bhiḥ | sa-jóṣāḥ | bráhma | juṣāṇáḥ | hari-aśva | yāhi |
várīvṛjat | sthávirebhiḥ | su-śipra | asmé íti | dádhat | vṛ́ṣaṇam | śúṣmam | indra ||7.24.4||

7.24.5a eṣá stómo mahá ugrā́ya vā́he dhurī̀vā́tyo ná vājáyannadhāyi |
7.24.5c índra tvāyámarká īṭṭe vásūnāṁ divī̀va dyā́mádhi naḥ śrómataṁ dhāḥ ||

eṣáḥ | stómaḥ | mahé | ugrā́ya | vā́he | dhurí-iva | átyaḥ | ná | vājáyan | adhāyi |
índra | tvā | ayám | arkáḥ | īṭṭe | vásūnām | diví-iva | dyā́m | ádhi | naḥ | śrómatam | dhā́ḥ ||7.24.5||

7.24.6a evā́ na indra vā́ryasya pūrdhi prá te mahī́ṁ sumatíṁ vevidāma |
7.24.6c íṣaṁ pinva maghávadbhyaḥ suvī́rāṁ yūyáṁ pāta svastíbhiḥ sádā naḥ ||

evá | naḥ | indra | vā́ryasya | pūrdhi | prá | te | mahī́m | su-matím | vevidāma |
íṣam | pinva | maghávat-bhyaḥ | su-vī́rām | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.24.6||


7.25.1a ā́ te mahá indrotyùgra sámanyavo yátsamáranta sénāḥ |
7.25.1c pátāti didyúnnáryasya bāhvórmā́ te máno viṣvadryàgví cārīt ||

ā́ | te | maháḥ | indra | ūtī́ | ugra | sá-manyavaḥ | yát | sam-áranta | sénāḥ |
pátāti | didyút | náryasya | bāhvóḥ | mā́ | te | mánaḥ | viṣvadryàk | ví | cārīt ||7.25.1||

7.25.2a ní durgá indra śnathihyamítrānabhí yé no mártāso amánti |
7.25.2c āré táṁ śáṁsaṁ kṛṇuhi ninitsórā́ no bhara sambháraṇaṁ vásūnām ||

ní | duḥ-gé | indra | śnathihi | amítrān | abhí | yé | naḥ | mártāsaḥ | amánti |
āré | tám | śáṁsam | kṛṇuhi | ninitsóḥ | ā́ | naḥ | bhara | sam-bháraṇam | vásūnām ||7.25.2||

7.25.3a śatáṁ te śiprinnūtáyaḥ sudā́se sahásraṁ śáṁsā utá rātírastu |
7.25.3c jahí vádharvanúṣo mártyasyāsmé dyumnámádhi rátnaṁ ca dhehi ||

śatám | te | śiprin | ūtáyaḥ | su-dā́se | sahásram | śáṁsāḥ | utá | rātíḥ | astu |
jahí | vádhaḥ | vanúṣaḥ | mártyasya | asmé íti | dyumnám | ádhi | rátnam | ca | dhehi ||7.25.3||

7.25.4a tvā́vato hī̀ndra krátve ásmi tvā́vato'vitúḥ śūra rātaú |
7.25.4c víśvédáhāni taviṣīva ugram̐ ókaḥ kṛṇuṣva harivo ná mardhīḥ ||

tvā́-vataḥ | hí | indra | krátve | ásmi | tvā́-vataḥ | avitúḥ | śūra | rātaú |
víśvā | ít | áhāni | taviṣī-vaḥ | ugra | ókaḥ | kṛṇuṣva | hari-vaḥ | ná | mardhīḥ ||7.25.4||

7.25.5a kútsā eté háryaśvāya śūṣámíndre sáho devájūtamiyānā́ḥ |
7.25.5c satrā́ kṛdhi suhánā śūra vṛtrā́ vayáṁ tárutrāḥ sanuyāma vā́jam ||

kútsāḥ | eté | háryi-aśvāya | śūṣám | índre | sáhaḥ | devá-jūtam | iyānā́ḥ |
satrā́ | kṛdhi | su-hánā | śūra | vṛtrā́ | vayám | tárutrāḥ | sanuyāma | vā́jam ||7.25.5||

7.25.6a evā́ na indra vā́ryasya pūrdhi prá te mahī́ṁ sumatíṁ vevidāma |
7.25.6c íṣaṁ pinva maghávadbhyaḥ suvī́rāṁ yūyáṁ pāta svastíbhiḥ sádā naḥ ||

evá | naḥ | indra | vā́ryasya | pūrdhi | prá | te | mahī́m | su-matím | vevidāma |
íṣam | pinva | maghávat-bhyaḥ | su-vī́rām | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.25.6||


7.26.1a ná sóma índramásuto mamāda nā́brahmāṇo maghávānaṁ sutā́saḥ |
7.26.1c tásmā uktháṁ janaye yájjújoṣannṛvánnávīyaḥ śṛṇávadyáthā naḥ ||

ná | sómaḥ | índram | ásutaḥ | mamāda | ná | ábrahmāṇaḥ | maghá-vānam | sutā́saḥ |
tásmai | ukthám | janaye | yát | jújoṣat | nṛ-vát | návīyaḥ | śṛṇávat | yáthā | naḥ ||7.26.1||

7.26.2a uktháukthe sóma índraṁ mamāda nīthénīthe maghávānaṁ sutā́saḥ |
7.26.2c yádīṁ sabā́dhaḥ pitáraṁ ná putrā́ḥ samānádakṣā ávase hávante ||

ukthé-ukthe | sómaḥ | índram | mamāda | nīthé-nīthe | maghá-vānam | sutā́saḥ |
yát | īm | sa-bā́dhaḥ | pitáram | ná | putrā́ḥ | samāná-dakṣāḥ | ávase | hávante ||7.26.2||

7.26.3a cakā́ra tā́ kṛṇávannūnámanyā́ yā́ni bruvánti vedhásaḥ sutéṣu |
7.26.3c jánīriva pátirékaḥ samānó ní māmṛje púra índraḥ sú sárvāḥ ||

cakā́ra | tā́ | kṛṇávat | nūnám | anyā́ | yā́ni | bruvánti | vedhásaḥ | sutéṣu |
jánīḥ-iva | pátiḥ | ékaḥ | samānáḥ | ní | mamṛje | púraḥ | índraḥ | sú | sárvāḥ ||7.26.3||

7.26.4a evā́ támāhurutá śṛṇva índra éko vibhaktā́ taráṇirmaghā́nām |
7.26.4c mithastúra ūtáyo yásya pūrvī́rasmé bhadrā́ṇi saścata priyā́ṇi ||

evá | tám | āhuḥ | utá | śṛṇve | índraḥ | ékaḥ | vi-bhaktā́ | taráṇiḥ | maghā́nām |
mithàḥ-turàḥ | ūtáyaḥ | yásya | pūrvī́ḥ | asmé íti | bhadrā́ṇi | saścata | priyā́ṇi ||7.26.4||

7.26.5a evā́ vásiṣṭha índramūtáye nṝ́nkṛṣṭīnā́ṁ vṛṣabháṁ suté gṛṇāti |
7.26.5c sahasríṇa úpa no māhi vā́jānyūyáṁ pāta svastíbhiḥ sádā naḥ ||

evá | vásiṣṭhaḥ | índram | ūtáye | nṝ́n | kṛṣṭīnā́m | vṛṣabhám | suté | gṛṇāti |
sahasríṇaḥ | úpa | naḥ | māhi | vā́jān | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.26.5||


7.27.1a índraṁ náro nemádhitā havante yátpā́ryā yunájate dhíyastā́ḥ |
7.27.1c śū́ro nṛ́ṣātā śávasaścakāná ā́ gómati vrajé bhajā tváṁ naḥ ||

índram | náraḥ | nemá-dhitā | havante | yát | pā́ryāḥ | yunájate | dhíyaḥ | tā́ḥ |
śū́raḥ | nṛ́-sātā | śávasaḥ | cakānáḥ | ā́ | gó-mati | vrajé | bhaja | tvám | naḥ ||7.27.1||

7.27.2a yá indra śúṣmo maghavante ásti śíkṣā sákhibhyaḥ puruhūta nṛ́bhyaḥ |
7.27.2c tváṁ hí dṛḻhā́ maghavanvícetā ápā vṛdhi párivṛtaṁ ná rā́dhaḥ ||

yáḥ | indra | śúṣmaḥ | magha-van | te | ásti | śíkṣa | sákhi-bhyaḥ | puru-hūta | nṛ́-bhyaḥ |
tvám | hí | dṛḻhā́ | magha-van | ví-cetāḥ | ápa | vṛdhi | pári-vṛtam | ná | rā́dhaḥ ||7.27.2||

7.27.3a índro rā́jā jágataścarṣaṇīnā́mádhi kṣámi víṣurūpaṁ yádásti |
7.27.3c táto dadāti dāśúṣe vásūni códadrā́dha úpastutaścidarvā́k ||

índraḥ | rā́jā | jágataḥ | carṣaṇīnā́m | ádhi | kṣámi | víṣu-rūpam | yát | ásti |
tátaḥ | dadāti | dāśúṣe | vásūni | códat | rā́dhaḥ | úpa-stutaḥ | cit | arvā́k ||7.27.3||

7.27.4a nū́ cinna índro maghávā sáhūtī dānó vā́jaṁ ní yamate na ūtī́ |
7.27.4c ánūnā yásya dákṣiṇā pīpā́ya vāmáṁ nṛ́bhyo abhívītā sákhibhyaḥ ||

nú | cit | naḥ | índraḥ | maghá-vā | sá-hūtī | dānáḥ | vā́jam | ní | yamate | naḥ | ūtī́ |
ánūnā | yásya | dákṣiṇā | pīpā́ya | vāmám | nṛ́-bhyaḥ | abhí-vītā | sákhi-bhyaḥ ||7.27.4||

7.27.5a nū́ indra rāyé várivaskṛdhī na ā́ te máno vavṛtyāma maghā́ya |
7.27.5c gómadáśvāvadráthavadvyánto yūyáṁ pāta svastíbhiḥ sádā naḥ ||

nú | indra | rāyé | várivaḥ | kṛdhi | naḥ | ā́ | te | mánaḥ | vavṛtyāma | maghā́ya |
gó-mat | áśva-vat | rátha-vat | vyántaḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.27.5||


7.28.1a bráhmā ṇa indrópa yāhi vidvā́narvā́ñcaste hárayaḥ santu yuktā́ḥ |
7.28.1c víśve ciddhí tvā vihávanta mártā asmā́kamícchṛṇuhi viśvaminva ||

bráhma | naḥ | indra | úpa | yāhi | vidvā́n | arvā́ñcaḥ | te | hárayaḥ | santu | yuktā́ḥ |
víśve | cit | hí | tvā | vi-hávanta | mártāḥ | asmā́kam | ít | śṛṇuhi | viśvam-inva ||7.28.1||

7.28.2a hávaṁ ta indra mahimā́ vyā̀naḍbráhma yátpā́si śavasinnṛ́ṣīṇām |
7.28.2c ā́ yádvájraṁ dadhiṣé hásta ugra ghoráḥ sánkrátvā janiṣṭhā áṣāḻhaḥ ||

hávam | te | indra | mahimā́ | ví | ānaṭ | bráhma | yát | pā́si | śavasin | ṛ́ṣīṇām |
ā́ | yát | vájram | dadhiṣé | háste | ugra | ghoráḥ | sán | krátvā | janiṣṭhāḥ | áṣāḻhaḥ ||7.28.2||

7.28.3a táva práṇītīndra jóhuvānāntsáṁ yánnṝ́nná ródasī ninétha |
7.28.3c mahé kṣatrā́ya śávase hí jajñé'tūtujiṁ cittū́tujiraśiśnat ||

táva | prá-nītī | indra | jóhuvānān | sám | yát | nṝ́n | ná | ródasī íti | ninétha |
mahé | kṣatrā́ya | śávase | hí | jajñé | átūtujim | cit | tū́tujiḥ | aśiśnat ||7.28.3||

7.28.4a ebhírna indrā́habhirdaśasya durmitrā́so hí kṣitáyaḥ pávante |
7.28.4c práti yáccáṣṭe ánṛtamanenā́ áva dvitā́ váruṇo māyī́ naḥ sāt ||

ebhíḥ | naḥ | indra | áha-bhiḥ | daśasya | duḥ-mitrā́saḥ | hí | kṣitáyaḥ | pávante |
práti | yát | cáṣṭe | ánṛtam | anenā́ḥ | áva | dvitā́ | váruṇaḥ | māyī́ | naḥ | sāt ||7.28.4||

7.28.5a vocémédíndraṁ maghávānamenaṁ mahó rāyó rā́dhaso yáddádannaḥ |
7.28.5c yó árcato bráhmakṛtimáviṣṭho yūyáṁ pāta svastíbhiḥ sádā naḥ ||

vocéma | ít | índram | maghá-vānam | enam | maháḥ | rāyáḥ | rā́dhasaḥ | yát | dádat | naḥ |
yáḥ | árcataḥ | bráhma-kṛtim | áviṣṭhaḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.28.5||


7.29.1a ayáṁ sóma indra túbhyaṁ sunva ā́ tú prá yāhi harivastádokāḥ |
7.29.1c píbā tvàsyá súṣutasya cā́rordádo maghā́ni maghavanniyānáḥ ||

ayám | sómaḥ | indra | túbhyam | sunve | ā́ | tú | prá | yāhi | hari-vaḥ | tát-okāḥ |
píba | tú | asyá | sú-sutasya | cā́roḥ | dádaḥ | maghā́ni | magha-van | iyānáḥ ||7.29.1||

7.29.2a bráhmanvīra bráhmakṛtiṁ juṣāṇò'rvācīnó háribhiryāhi tū́yam |
7.29.2c asmínnū ṣú sávane mādayasvópa bráhmāṇi śṛṇava imā́ naḥ ||

bráhman | vīra | bráhma-kṛtim | juṣāṇáḥ | arvācīnáḥ | hári-bhiḥ | yāhi | tū́yam |
asmín | ūm̐ íti | sú | sávane | mādayasva | úpa | bráhmāṇi | śṛṇavaḥ | imā́ | naḥ ||7.29.2||

7.29.3a kā́ te astyáraṁkṛtiḥ sūktaíḥ kadā́ nūnáṁ te maghavandāśema |
7.29.3c víśvā matī́rā́ tatane tvāyā́dhā ma indra śṛṇavo hávemā́ ||

kā́ | te | asti | áram-kṛtiḥ | su-uktaíḥ | kadā́ | nūnám | te | magha-van | dāśema |
víśvāḥ | matī́ḥ | ā́ | tatane | tvā-yā́ | ádha | me | indra | śṛṇavaḥ | hávā | imā́ ||7.29.3||

7.29.4a utó ghā té puruṣyā̀ ídāsanyéṣāṁ pū́rveṣāmáśṛṇorṛ́ṣīṇām |
7.29.4c ádhāháṁ tvā maghavañjohavīmi tváṁ na indrāsi prámatiḥ pitéva ||

utó íti | gha | té | puruṣyā̀ḥ | ít | āsan | yéṣām | pū́rveṣām | aśṛṇoḥ | ṛ́ṣīṇām |
ádha | ahám | tvā | magha-van | johavīmi | tvám | naḥ | indra | asi | prá-matiḥ | pitā́-iva ||7.29.4||

7.29.5a vocémédíndraṁ maghávānamenaṁ mahó rāyó rā́dhaso yáddádannaḥ |
7.29.5c yó árcato bráhmakṛtimáviṣṭho yūyáṁ pāta svastíbhiḥ sádā naḥ ||

vocéma | ít | índram | maghá-vānam | enam | maháḥ | rayáḥ | rā́dhasaḥ | yát | dádat | naḥ |
yáḥ | árcataḥ | bráhma-kṛtim | áviṣṭhaḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.29.5||


7.30.1a ā́ no deva śávasā yāhi śuṣminbhávā vṛdhá indra rāyó asyá |
7.30.1c mahé nṛmṇā́ya nṛpate suvajra máhi kṣatrā́ya paúṁsyāya śūra ||

ā́ | naḥ | deva | śávasā | yāhi | śuṣmin | bháva | vṛdháḥ | indra | rāyáḥ | asyá |
mahé | nṛmṇā́ya | nṛ-pate | su-vajra | máhi | kṣatrā́ya | paúṁsyāya | śūra ||7.30.1||

7.30.2a hávanta u tvā hávyaṁ vívāci tanū́ṣu śū́rāḥ sū́ryasya sātaú |
7.30.2c tváṁ víśveṣu sényo jáneṣu tváṁ vṛtrā́ṇi randhayā suhántu ||

hávante | ūm̐ íti | tvā | hávyam | ví-vāci | tanū́ṣu | śū́rāḥ | sū́ryasya | sātaú |
tvám | víśveṣu | sényaḥ | jáneṣu | tvám | vṛtrā́ṇi | randhaya | su-hántu ||7.30.2||

7.30.3a áhā yádindra sudínā vyucchā́ndádho yátketúmupamáṁ samátsu |
7.30.3c nyàgníḥ sīdadásuro ná hótā huvānó átra subhágāya devā́n ||

áhā | yát | indra | su-dínā | vi-ucchā́n | dádhaḥ | yát | ketúm | upa-mám | samát-su |
ní | agníḥ | sīdat | ásuraḥ | ná | hótā | huvānáḥ | átra | su-bhágāya | devā́n ||7.30.3||

7.30.4a vayáṁ té ta indra yé ca deva stávanta śūra dádato maghā́ni |
7.30.4c yácchā sūríbhya upamáṁ várūthaṁ svābhúvo jaraṇā́maśnavanta ||

vayám | té | te | indra | yé | ca | deva | stávanta | śūra | dádataḥ | maghā́ni |
yáccha | sūrí-bhyaḥ | upa-mám | várūtham | su-ābhúvaḥ | jaraṇā́m | aśnavanta ||7.30.4||

7.30.5a vocémédíndraṁ maghávānamenaṁ mahó rāyó rā́dhaso yáddádannaḥ |
7.30.5c yó árcato bráhmakṛtimáviṣṭho yūyáṁ pāta svastíbhiḥ sádā naḥ ||

vocéma | ít | índram | maghá-vānam | enam | maháḥ | rāyáḥ | rā́dhasaḥ | yát | dádat | naḥ |
yáḥ | árcataḥ | bráhma-kṛtim | áviṣṭhaḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.30.5||


7.31.1a prá va índrāya mā́danaṁ háryaśvāya gāyata |
7.31.1c sákhāyaḥ somapā́vne ||

prá | vaḥ | índrāya | mā́danam | hári-aśvāya | gāyata |
sákhāyaḥ | soma-pā́vne ||7.31.1||

7.31.2a śáṁséduktháṁ sudā́nava utá dyukṣáṁ yáthā náraḥ |
7.31.2c cakṛmā́ satyárādhase ||

śáṁsa | ít | ukthám | su-dā́nave | utá | dyukṣám | yáthā | náraḥ |
cakṛmá | satyá-rādhase ||7.31.2||

7.31.3a tváṁ na indra vājayústváṁ gavyúḥ śatakrato |
7.31.3c tváṁ hiraṇyayúrvaso ||

tvám | naḥ | indra | vāja-yúḥ | tvám | gavyúḥ | śatakrato íti śata-krato |
tvám | hiraṇya-yúḥ | vaso íti ||7.31.3||

7.31.4a vayámindra tvāyávo'bhí prá ṇonumo vṛṣan |
7.31.4c viddhī́ tvàsyá no vaso ||

vayám | indra | tvā-yávaḥ | abhí | prá | nonumaḥ | vṛṣan |
viddhí | tú | asyá | naḥ | vaso íti ||7.31.4||

7.31.5a mā́ no nidé ca váktave'ryó randhīrárāvṇe |
7.31.5c tvé ápi kráturmáma ||

mā́ | naḥ | nidé | ca | váktave | aryáḥ | randhīḥ | árāvṇe |
tvé íti | ápi | krátuḥ | máma ||7.31.5||

7.31.6a tváṁ vármāsi sapráthaḥ puroyodháśca vṛtrahan |
7.31.6c tváyā práti bruve yujā́ ||

tvám | várma | asi | sa-práthaḥ | puraḥ-yodháḥ | ca | vṛtra-han |
tváyā | práti | bruve | yujā́ ||7.31.6||

7.31.7a mahā́m̐ utā́si yásya té'nu svadhā́varī sáhaḥ |
7.31.7c mamnā́te indra ródasī ||

mahā́n | utá | asi | yásya | te | ánu | svadhā́varī íti svadhā́-varī | sáhaḥ |
mamnā́te íti | indra | ródasī íti ||7.31.7||

7.31.8a táṁ tvā marútvatī pári bhúvadvā́ṇī sayā́varī |
7.31.8c nákṣamāṇā sahá dyúbhiḥ ||

tám | tvā | marútvatī | pári | bhúvat | vā́ṇī | sa-yā́varī |
nákṣamāṇā | sahá | dyú-bhiḥ ||7.31.8||

7.31.9a ūrdhvā́sastvā́nvíndavo bhúvandasmámúpa dyávi |
7.31.9c sáṁ te namanta kṛṣṭáyaḥ ||

ūrdhvā́saḥ | tvā | ánu | índavaḥ | bhúvan | dasmám | úpa | dyávi |
sám | te | namanta | kṛṣṭáyaḥ ||7.31.9||

7.31.10a prá vo mahé mahivṛ́dhe bharadhvaṁ prácetase prá sumatíṁ kṛṇudhvam |
7.31.10c víśaḥ pūrvī́ḥ prá carā carṣaṇiprā́ḥ ||

prá | vaḥ | mahé | mahi-vṛ́dhe | bharadhvam | prá-cetase | prá | su-matím | kṛṇudhvam |
víśaḥ | pūrvī́ḥ | prá | cara | carṣaṇi-prā́ḥ ||7.31.10||

7.31.11a uruvyácase mahíne suvṛktímíndrāya bráhma janayanta víprāḥ |
7.31.11c tásya vratā́ni ná minanti dhī́rāḥ ||

uru-vyácase | mahíne | su-vṛktím | índrāya | bráhma | janayanta | víprāḥ |
tásya | vratā́ni | ná | minanti | dhī́rāḥ ||7.31.11||

7.31.12a índraṁ vā́ṇīránuttamanyumevá satrā́ rā́jānaṁ dadhire sáhadhyai |
7.31.12c háryaśvāya barhayā sámāpī́n ||

índram | vā́ṇīḥ | ánutta-manyum | evá | satrā́ | rā́jānam | dadhire | sáhadhyai |
hári-aśvāya | barhaya | sám | āpī́n ||7.31.12||


7.32.1a mó ṣú tvā vāghátaścanā́ré asmánní rīraman |
7.32.1c ārā́ttāccitsadhamā́daṁ na ā́ gahīhá vā sánnúpa śrudhi ||

mó íti | sú | tvā | vāghátaḥ | caná | āré | asmát | ní | rīraman |
ārā́ttāt | cit | sadha-mā́dam | naḥ | ā́ | gahi | ihá | vā | sán | úpa | śrudhi ||7.32.1||

7.32.2a imé hí te brahmakṛ́taḥ suté sácā mádhau ná mákṣa ā́sate |
7.32.2c índre kā́maṁ jaritā́ro vasūyávo ráthe ná pā́damā́ dadhuḥ ||

imé | hí | te | brahma-kṛ́taḥ | suté | sácā | mádhau | ná | mákṣaḥ | ā́sate |
índre | kā́mam | jaritā́raḥ | vasu-yávaḥ | ráthe | ná | pā́dam | ā́ | dadhuḥ ||7.32.2||

7.32.3 rāyáskāmo vájrahastaṁ sudákṣiṇaṁ putró ná pitáraṁ huve ||

rāyáḥ-kāmaḥ | vájra-hastam | su-dákṣiṇam | putráḥ | ná | pitáram | huve ||7.32.3||

7.32.4a imá índrāya sunvire sómāso dádhyāśiraḥ |
7.32.4c tā́m̐ ā́ mádāya vajrahasta pītáye háribhyāṁ yāhyóka ā́ ||

imé | índrāya | sunvire | sómāsaḥ | dádhi-āśiraḥ |
tā́n | ā́ | mádāya | vajra-hasta | pītáye | hári-bhyām | yāhi | ókaḥ | ā́ ||7.32.4||

7.32.5a śrávacchrútkarṇa īyate vásūnāṁ nū́ cinno mardhiṣadgíraḥ |
7.32.5c sadyáścidyáḥ sahásrāṇi śatā́ dádannákirdítsantamā́ minat ||

śrávat | śrút-karṇaḥ | īyate | vásūnām | nú | cit | naḥ | mardhiṣat | gíraḥ |
sadyáḥ | cit | yáḥ | sahásrāṇi | śatā́ | dádat | nákiḥ | dítsantam | ā́ | minat ||7.32.5||

7.32.6a sá vīró ápratiṣkuta índreṇa śūśuve nṛ́bhiḥ |
7.32.6c yáste gabhīrā́ sávanāni vṛtrahantsunótyā́ ca dhā́vati ||

sáḥ | vīráḥ | áprati-skutaḥ | índreṇa | śūśuve | nṛ́-bhiḥ |
yáḥ | te | gabhīrā́ | sávanāni | vṛtra-han | sunóti | ā́ | ca | dhā́vati ||7.32.6||

7.32.7a bhávā várūthaṁ maghavanmaghónāṁ yátsamájāsi śárdhataḥ |
7.32.7c ví tvā́hatasya védanaṁ bhajemahyā́ dūṇā́śo bharā gáyam ||

bháva | várūtham | magha-van | maghónām | yát | sam-ájāsi | śárdhataḥ |
ví | tvā́-hatasya | védanam | bhajemahi | ā́ | duḥ-náśaḥ | bhara | gáyam ||7.32.7||

7.32.8a sunótā somapā́vne sómamíndrāya vajríṇe |
7.32.8c pácatā paktī́rávase kṛṇudhvámítpṛṇánnítpṛṇaté máyaḥ ||

sunóta | soma-pā́vne | sómam | índrāya | vajríṇe |
pácata | paktī́ḥ | ávase | kṛṇudhvám | ít | pṛṇán | ít | pṛṇaté | máyaḥ ||7.32.8||

7.32.9a mā́ sredhata somino dákṣatā mahé kṛṇudhváṁ rāyá ātúje |
7.32.9c taráṇiríjjayati kṣéti púṣyati ná devā́saḥ kavatnáve ||

mā́ | sredhata | sominaḥ | dákṣata | mahé | kṛṇudhvám | rāyé | ā-túje |
taráṇiḥ | ít | jayati | kṣéti | púṣyati | ná | devā́saḥ | kavatnáve ||7.32.9||

7.32.10a nákiḥ sudā́so ráthaṁ páryāsa ná rīramat |
7.32.10c índro yásyāvitā́ yásya marúto gámatsá gómati vrajé ||

nákiḥ | su-dā́saḥ | rátham | pári | āsa | ná | rīramat |
índraḥ | yásya | avitā́ | yásya | marútaḥ | gámat | sáḥ | gó-mati | vrajé ||7.32.10||

7.32.11a gámadvā́jaṁ vājáyannindra mártyo yásya tvámavitā́ bhúvaḥ |
7.32.11c asmā́kaṁ bodhyavitā́ ráthānāmasmā́kaṁ śūra nṛṇā́m ||

gámat | vā́jam | vājáyan | indra | mártyaḥ | yásya | tvám | avitā́ | bhúvaḥ |
asmā́kam | bodhi | avitā́ | ráthānām | asmā́kam | śūra | nṛṇā́m ||7.32.11||

7.32.12a údínnvàsya ricyaté'ṁśo dhánaṁ ná jigyúṣaḥ |
7.32.12c yá índro hárivānná dabhanti táṁ rípo dákṣaṁ dadhāti somíni ||

út | ít | nú | asya | ricyaté | áṁśaḥ | dhánam | ná | jigyúṣaḥ |
yáḥ | índraḥ | hári-vān | ná | dabhanti | tám | rípaḥ | dákṣam | dadhāti | somíni ||7.32.12||

7.32.13a mántramákharvaṁ súdhitaṁ supéśasaṁ dádhāta yajñíyeṣvā́ |
7.32.13c pūrvī́ścaná prásitayastaranti táṁ yá índre kármaṇā bhúvat ||

mántram | ákharvam | sú-dhitam | su-péśasam | dádhāta | yajñíyeṣu | ā́ |
pūrvī́ḥ | caná | prá-sitayaḥ | taranti | tám | yáḥ | índre | kármaṇā | bhúvat ||7.32.13||

7.32.14a kástámindra tvā́vasumā́ mártyo dadharṣati |
7.32.14c śraddhā́ ítte maghavanpā́rye diví vājī́ vā́jaṁ siṣāsati ||

káḥ | tám | indra | tvā́-vasum | ā́ | mártyaḥ | dadharṣati |
śraddhā́ | ít | te | magha-van | pā́rye | diví | vājī́ | vā́jam | sisāsati ||7.32.14||

7.32.15a maghónaḥ sma vṛtrahátyeṣu codaya yé dádati priyā́ vásu |
7.32.15c táva práṇītī haryaśva sūríbhirvíśvā tarema duritā́ ||

maghónaḥ | sma | vṛtra-hátyeṣu | codaya | yé | dádati | priyā́ | vásu |
táva | prá-nītī | hari-aśva | sūrí-bhiḥ | víśvā | tarema | duḥ-itā́ ||7.32.15||

7.32.16a távédindrāvamáṁ vásu tváṁ puṣyasi madhyamám |
7.32.16c satrā́ víśvasya paramásya rājasi nákiṣṭvā góṣu vṛṇvate ||

táva | ít | indra | avamám | vásu | tvám | puṣyasi | madhyamám |
satrā́ | víśvasya | paramásya | rājasi | nákiḥ | tvā | góṣu | vṛṇvate ||7.32.16||

7.32.17a tváṁ víśvasya dhanadā́ asi śrutó yá īṁ bhávantyājáyaḥ |
7.32.17c távāyáṁ víśvaḥ puruhūta pā́rthivo'vasyúrnā́ma bhikṣate ||

tvám | víśvasya | dhana-dā́ḥ | asi | śrutáḥ | yé | īm | bhávanti | ājáyaḥ |
táva | ayám | víśvaḥ | puru-hūta | pā́rthivaḥ | avasyúḥ | nā́ma | bhikṣate ||7.32.17||

7.32.18a yádindra yā́vatastvámetā́vadahámī́śīya |
7.32.18c stotā́ramíddidhiṣeya radāvaso ná pāpatvā́ya rāsīya ||

yát | indra | yā́vataḥ | tvám | etā́vat | ahám | ī́śīya |
stotā́ram | ít | didhiṣeya | radavaso íti rada-vaso | ná | pāpa-tvā́ya | rāsīya ||7.32.18||

7.32.19a śíkṣeyamínmahayaté divédive rāyá ā́ kuhacidvíde |
7.32.19c nahí tvádanyánmaghavanna ā́pyaṁ vásyo ásti pitā́ caná ||

śíkṣeyam | ít | maha-yaté | divé-dive | rāyáḥ | ā́ | kuhacit-víde |
nahí | tvát | anyát | magha-van | naḥ | ā́pyam | vásyaḥ | ásti | pitā́ | caná ||7.32.19||

7.32.20a taráṇirítsiṣāsati vā́jaṁ púraṁdhyā yujā́ |
7.32.20c ā́ va índraṁ puruhūtáṁ name girā́ nemíṁ táṣṭeva sudrvàm ||

taráṇiḥ | ít | sisāsati | vā́jam | púram-dhyā | yujā́ |
ā́ | vaḥ | índram | puru-hūtám | name | girā́ | nemím | táṣṭā-iva | su-drvàm ||7.32.20||

7.32.21a ná duṣṭutī́ mártyo vindate vásu ná srédhantaṁ rayírnaśat |
7.32.21c suśáktirínmaghavantúbhyaṁ mā́vate deṣṇáṁ yátpā́rye diví ||

ná | duḥ-stutī́ | mártyaḥ | vindate | vásu | ná | srédhantam | rayíḥ | naśat |
su-śáktiḥ | ít | magha-van | túbhyam | mā́-vate | deṣṇám | yát | pā́rye | diví ||7.32.21||

7.32.22a abhí tvā śūra nonumó'dugdhā iva dhenávaḥ |
7.32.22c ī́śānamasyá jágataḥ svardṛ́śamī́śānamindra tasthúṣaḥ ||

abhí | tvā | śūra | nonumaḥ | ádugdhāḥ-iva | dhenávaḥ |
ī́śānam | asyá | jágataḥ | svaḥ-dṛ́śam | ī́śānam | indra | tasthúṣaḥ ||7.32.22||

7.32.23a ná tvā́vām̐ anyó divyó ná pā́rthivo ná jātó ná janiṣyate |
7.32.23c aśvāyánto maghavannindra vājíno gavyántastvā havāmahe ||

ná | tvā́-vān | anyáḥ | divyáḥ | ná | pā́rthivaḥ | ná | jātáḥ | ná | janiṣyate |
aśva-yántaḥ | magha-van | indra | vājínaḥ | gavyántaḥ | tvā | havāmahe ||7.32.23||

7.32.24a abhī́ ṣatástádā́ bharéndra jyā́yaḥ kánīyasaḥ |
7.32.24c purūvásurhí maghavantsanā́dási bhárebhare ca hávyaḥ ||

abhí | satáḥ | tát | ā́ | bhara | índra | jyā́yaḥ | kánīyasaḥ |
puru-vásuḥ | hí | magha-van | sanā́t | ási | bháre-bhare | ca | hávyaḥ ||7.32.24||

7.32.25a párā ṇudasva maghavannamítrāntsuvédā no vásū kṛdhi |
7.32.25c asmā́kaṁ bodhyavitā́ mahādhané bhávā vṛdháḥ sákhīnām ||

párā | nudasva | magha-van | amítrān | su-védā | naḥ | vásu | kṛdhi |
asmā́kam | bodhi | avitā́ | mahā-dhané | bháva | vṛdháḥ | sákhīnām ||7.32.25||

7.32.26a índra krátuṁ na ā́ bhara pitā́ putrébhyo yáthā |
7.32.26c śíkṣā ṇo asmínpuruhūta yā́mani jīvā́ jyótiraśīmahi ||

índra | krátum | naḥ | ā́ | bhara | pitā́ | putrébhyaḥ | yáthā |
śíkṣa | naḥ | asmín | puru-hūta | yā́mani | jīvā́ḥ | jyótiḥ | aśīmahi ||7.32.26||

7.32.27a mā́ no ájñātā vṛjánā durādhyò mā́śivāso áva kramuḥ |
7.32.27c tváyā vayáṁ pravátaḥ śáśvatīrapó'ti śūra tarāmasi ||

mā́ | naḥ | ájñātāḥ | vṛjánāḥ | duḥ-ādhyàḥ | mā́ | áśivāsaḥ | áva | kramuḥ |
tváyā | vayám | pra-vátaḥ | śáśvatīḥ | apáḥ | áti | śūra | tarāmasi ||7.32.27||


7.33.1a śvityáñco mā dakṣiṇatáskapardā dhiyaṁjinvā́so abhí hí pramandúḥ |
7.33.1c uttíṣṭhanvoce pári barhíṣo nṝ́nná me dūrā́dávitave vásiṣṭhāḥ ||

śvityáñcaḥ | mā́ | dakṣiṇatáḥ-kapardāḥ | dhiyam-jinvā́saḥ | abhí | hí | pra-mandúḥ |
ut-tíṣṭhan | voce | pári | barhíṣaḥ | nṝ́n | ná | me | dūrā́t | ávitave | vásiṣṭhāḥ ||7.33.1||

7.33.2a dūrā́díndramanayannā́ suténa tiró vaiśantámáti pā́ntamugrám |
7.33.2c pā́śadyumnasya vāyatásya sómātsutā́díndro'vṛṇītā vásiṣṭhān ||

dūrā́t | índram | anayan | ā́ | suténa | tiráḥ | vaiśantám | áti | pā́ntam | ugrám |
pā́śa-dyumnasya | vāyatásya | sómāt | sutā́t | índraḥ | avṛṇīta | vásiṣṭhān ||7.33.2||

7.33.3a evénnú kaṁ síndhumebhistatārevénnú kaṁ bhedámebhirjaghāna |
7.33.3c evénnú kaṁ dāśarājñé sudā́saṁ prā́vadíndro bráhmaṇā vo vasiṣṭhāḥ ||

evá | ít | nú | kam | síndhum | ebhiḥ | tatāra | evá | ít | nú | kam | bhedám | ebhiḥ | jaghāna |
evá | ít | nú | kam | dāśa-rājñé | su-dā́sam | prá | āvat | índraḥ | bráhmaṇā | vaḥ | vasiṣṭhāḥ ||7.33.3||

7.33.4a júṣṭī naro bráhmaṇā vaḥ pitṝṇā́mákṣamavyayaṁ ná kílā riṣātha |
7.33.4c yácchákvarīṣu bṛhatā́ ráveṇéndre śúṣmamádadhātā vasiṣṭhāḥ ||

júṣṭī | naraḥ | bráhmaṇā | vaḥ | pitṝṇā́m | ákṣam | avyayam | ná | kíla | riṣātha |
yát | śákvarīṣu | bṛhatā́ | ráveṇa | índre | śúṣmam | ádadhāta | vasiṣṭhāḥ ||7.33.4||

7.33.5a úddyā́mivéttṛṣṇájo nāthitā́só'dīdhayurdāśarājñé vṛtā́saḥ |
7.33.5c vásiṣṭhasya stuvatá índro aśrodurúṁ tṛ́tsubhyo akṛṇodu lokám ||

út | dyā́m-iva | ít | tṛṣṇá-jaḥ | nāthitā́saḥ | ádīdhayuḥ | dāśa-rājñé | vṛtā́saḥ |
vásiṣṭhasya | stuvatáḥ | índraḥ | aśrot | urúm | tṛ́tsu-bhyaḥ | akṛṇot | ūm̐ íti | lokám ||7.33.5||

7.33.6a daṇḍā́ ivédgoájanāsa āsanpáricchinnā bharatā́ arbhakā́saḥ |
7.33.6c ábhavacca puraetā́ vásiṣṭha ā́díttṛ́tsūnāṁ víśo aprathanta ||

daṇḍā́ḥ-iva | ít | go-ájanāsaḥ | āsan | pári-chinnāḥ | bharatā́ḥ | arbhakā́saḥ |
ábhavat | ca | puraḥ-etā́ | vásiṣṭhaḥ | ā́t | ít | tṛ́tsūnām | víśaḥ | aprathanta ||7.33.6||

7.33.7a tráyaḥ kṛṇvanti bhúvaneṣu rétastisráḥ prajā́ ā́ryā jyótiragrāḥ |
7.33.7c tráyo gharmā́sa uṣásaṁ sacante sárvām̐ íttā́m̐ ánu vidurvásiṣṭhāḥ ||

tráyaḥ | kṛṇvanti | bhúvaneṣu | rétaḥ | tisráḥ | pra-jā́ḥ | ā́ryāḥ | jyótiḥ-agrāḥ |
tráyaḥ | gharmā́saḥ | uṣásam | sacante | sárvān | ít | tā́n | ánu | viduḥ | vásiṣṭhāḥ ||7.33.7||

7.33.8a sū́ryasyeva vakṣátho jyótireṣāṁ samudrásyeva mahimā́ gabhīráḥ |
7.33.8c vā́tasyeva prajavó nā́nyéna stómo vasiṣṭhā ánvetave vaḥ ||

sū́ryasya-iva | vakṣáthaḥ | jyótiḥ | eṣām | samudrásya-iva | mahimā́ | gabhīráḥ |
vā́tasya-iva | pra-javáḥ | ná | anyéna | stómaḥ | vasiṣṭhāḥ | ánu-etave | vaḥ ||7.33.8||

7.33.9a tá ínniṇyáṁ hṛ́dayasya praketaíḥ sahásravalśamabhí sáṁ caranti |
7.33.9c yaména tatáṁ paridhíṁ váyanto'psarása úpa sedurvásiṣṭhāḥ ||

té | ít | niṇyám | hṛ́dayasya | pra-ketaíḥ | sahásra-valśam | abhí | sám | caranti |
yaména | tatám | pari-dhím | váyantaḥ | apsarásaḥ | úpa | seduḥ | vásiṣṭhāḥ ||7.33.9||

7.33.10a vidyúto jyótiḥ pári saṁjíhānaṁ mitrā́váruṇā yádápaśyatāṁ tvā |
7.33.10c tátte jánmotaíkaṁ vasiṣṭhāgástyo yáttvā viśá ājabhā́ra ||

vi-dyútaḥ | jyótiḥ | pári | sam-jíhānam | mitrā́váruṇā | yát | ápaśyatām | tvā |
tát | te | jánma | utá | ékam | vasiṣṭha | agástyaḥ | yát | tvā | viśáḥ | ā-jabhā́ra ||7.33.10||

7.33.11a utā́si maitrāvaruṇó vasiṣṭhorváśyā brahmanmánasó'dhi jātáḥ |
7.33.11c drapsáṁ skannáṁ bráhmaṇā daívyena víśve devā́ḥ púṣkare tvādadanta ||

utá | asi | maitrāvaruṇáḥ | vasiṣṭha | urváśyāḥ | brahman | mánasaḥ | ádhi | jātáḥ |
drapsám | skannám | bráhmaṇā | daívyena | víśve | devā́ḥ | púṣkare | tvā | adadanta ||7.33.11||

7.33.12a sá praketá ubháyasya pravidvā́ntsahásradāna utá vā sádānaḥ |
7.33.12c yaména tatáṁ paridhíṁ vayiṣyánnapsarásaḥ pári jajñe vásiṣṭhaḥ ||

sáḥ | pra-ketáḥ | ubháyasya | pra-vidvā́n | sahásra-dānaḥ | utá | vā | sá-dānaḥ |
yaména | tatám | pari-dhím | vayiṣyán | apsarásaḥ | pári | jajñe | vásiṣṭhaḥ ||7.33.12||

7.33.13a satré ha jātā́viṣitā́ námobhiḥ kumbhé rétaḥ siṣicatuḥ samānám |
7.33.13c táto ha mā́na údiyāya mádhyāttáto jātámṛ́ṣimāhurvásiṣṭham ||

satré | ha | jātaú | iṣitā́ | námaḥ-bhiḥ | kumbhé | rétaḥ | sisicatuḥ | samānám |
tátaḥ | ha | mā́naḥ | út | iyāya | mádhyāt | tátaḥ | jātám | ṛ́ṣim | āhuḥ | vásiṣṭham ||7.33.13||

7.33.14a ukthabhṛ́taṁ sāmabhṛ́taṁ bibharti grā́vāṇaṁ bíbhratprá vadātyágre |
7.33.14c úpainamādhvaṁ sumanasyámānā ā́ vo gacchāti pratṛdo vásiṣṭhaḥ ||

uktha-bhṛ́tam | sāma-bhṛ́tam | bibharti | grā́vāṇam | bíbhrat | prá | vadāti | ágre |
úpa | enam | ādhvam | su-manasyámānāḥ | ā́ | vaḥ | gacchāti | pra-tṛdaḥ | vásiṣṭhaḥ ||7.33.14||


7.34.1 prá śukraítu devī́ manīṣā́ asmátsútaṣṭo rátho ná vājī́ ||

prá | śukrā́ | etu | devī́ | manīṣā́ | asmát | sú-taṣṭaḥ | ráthaḥ | ná | vājī́ ||7.34.1||

7.34.2 vidúḥ pṛthivyā́ divó janítraṁ śṛṇvántyā́po ádha kṣárantīḥ ||

vidúḥ | pṛthivyā́ḥ | diváḥ | janítram | śṛṇvánti | ā́paḥ | ádha | kṣárantīḥ ||7.34.2||

7.34.3 ā́paścidasmai pínvanta pṛthvī́rvṛtréṣu śū́rā máṁsanta ugrā́ḥ ||

ā́paḥ | cit | asmai | pínvanta | pṛthvī́ḥ | vṛtréṣu | śū́rāḥ | máṁsante | ugrā́ḥ ||7.34.3||

7.34.4 ā́ dhūrṣvàsmai dádhātā́śvāníndro ná vajrī́ híraṇyabāhuḥ ||

ā́ | dhūḥ-sú | asmai | dádhāta | áśvān | índraḥ | ná | vajrī́ | híraṇya-bāhuḥ ||7.34.4||

7.34.5 abhí prá sthātā́heva yajñáṁ yā́teva pátmantmánā hinota ||

abhí | prá | sthāta | áha-iva | yajñám | yā́tā-iva | pátman | tmánā | hinota ||7.34.5||

7.34.6 tmánā samátsu hinóta yajñáṁ dádhāta ketúṁ jánāya vīrám ||

tmánā | samát-su | hinóta | yajñám | dádhāta | ketúm | jánāya | vīrám ||7.34.6||

7.34.7 údasya śúṣmādbhānúrnā́rta bíbharti bhāráṁ pṛthivī́ ná bhū́ma ||

út | asya | śúṣmāt | bhānúḥ | ná | ārta | bíbharti | bhārám | pṛthivī́ | ná | bhū́ma ||7.34.7||

7.34.8 hváyāmi devā́m̐ áyāturagne sā́dhannṛténa dhíyaṁ dadhāmi ||

hváyāmi | devā́n | áyātuḥ | agne | sā́dhan | ṛténa | dhíyam | dadhāmi ||7.34.8||

7.34.9 abhí vo devī́ṁ dhíyaṁ dadhidhvaṁ prá vo devatrā́ vā́caṁ kṛṇudhvam ||

abhí | vaḥ | devī́m | dhíyam | dadhidhvam | prá | vaḥ | deva-trā́ | vā́cam | kṛṇudhvam ||7.34.9||

7.34.10 ā́ caṣṭa āsāṁ pā́tho nadī́nāṁ váruṇa ugráḥ sahásracakṣāḥ ||

ā́ | caṣṭe | āsām | pā́thaḥ | nadī́nām | váruṇaḥ | ugráḥ | sahásra-cakṣāḥ ||7.34.10||

7.34.11 rā́jā rāṣṭrā́nāṁ péśo nadī́nāmánuttamasmai kṣatráṁ viśvā́yu ||

rā́jā | rāṣṭrā́nām | péśaḥ | nadī́nām | ánuttam | asmai | kṣatrám | viśvá-āyu ||7.34.11||

7.34.12 áviṣṭo asmā́nvíśvāsu vikṣvádyuṁ kṛṇota śáṁsaṁ ninitsóḥ ||

áviṣṭo íti | asmā́n | víśvāsu | vikṣú | ádyum | kṛṇota | śáṁsam | ninitsóḥ ||7.34.12||

7.34.13 vyètu didyúddviṣā́máśevā yuyóta víṣvagrápastanū́nām ||

ví | etu | didyút | dviṣā́m | áśevā | yuyóta | víṣvak | rápaḥ | tanū́nām ||7.34.13||

7.34.14 ávīnno agnírhavyā́nnámobhiḥ préṣṭho asmā adhāyi stómaḥ ||

ávīt | naḥ | agníḥ | havya-át | námaḥ-bhiḥ | préṣṭhaḥ | asmai | adhāyi | stómaḥ ||7.34.14||

7.34.15 sajū́rdevébhirapā́ṁ nápātaṁ sákhāyaṁ kṛdhvaṁ śivó no astu ||

sa-jū́ḥ | devébhiḥ | apā́m | nápātam | sákhāyam | kṛdhvam | śiváḥ | naḥ | astu ||7.34.15||

7.34.16 abjā́mukthaíráhiṁ gṛṇīṣe budhné nadī́nāṁ rájaḥsu ṣī́dan ||

ap-jā́m | ukthaíḥ | áhim | gṛṇīṣe | budhné | nadī́nām | rájaḥ-su | sī́dan ||7.34.16||

7.34.17 mā́ nó'hirbudhnyò riṣé dhānmā́ yajñó asya sridhadṛtāyóḥ ||

mā́ | naḥ | áhiḥ | budhnyàḥ | riṣé | dhāt | mā́ | yajñáḥ | asya | sridhat | ṛta-yóḥ ||7.34.17||

7.34.18 utá na eṣú nṛ́ṣu śrávo dhuḥ prá rāyé yantu śárdhanto aryáḥ ||

utá | naḥ | eṣú | nṛ́ṣu | śrávaḥ | dhuḥ | prá | rāyé | yantu | śárdhantaḥ | aryáḥ ||7.34.18||

7.34.19 tápanti śátruṁ svàrṇá bhū́mā mahā́senāso ámebhireṣām ||

tápanti | śátrum | svàḥ | ná | bhū́ma | mahā́-senāsaḥ | ámebhiḥ | eṣām ||7.34.19||

7.34.20 ā́ yánnaḥ pátnīrgámantyácchā tváṣṭā supāṇírdádhātu vīrā́n ||

ā́ | yát | naḥ | pátnīḥ | gámanti | áccha | tváṣṭā | su-pāṇíḥ | dádhātu | vīrā́n ||7.34.20||

7.34.21 práti naḥ stómaṁ tváṣṭā juṣeta syā́dasmé arámatirvasūyúḥ ||

práti | naḥ | stómam | tváṣṭā | juṣeta | syā́t | asmé íti | arámatiḥ | vasu-yúḥ ||7.34.21||

7.34.22a tā́ no rāsanrātiṣā́co vásūnyā́ ródasī varuṇānī́ śṛṇotu |
7.34.22c várūtrībhiḥ suśaraṇó no astu tváṣṭā sudátro ví dadhātu rā́yaḥ ||

tā́ | naḥ | rāsan | rāti-sā́caḥ | vásūni | ā́ | ródasī íti | varuṇānī́ | śṛṇotu |
várūtrībhiḥ | su-śaraṇáḥ | naḥ | astu | tváṣṭā | su-dátraḥ | ví | dadhātu | rā́yaḥ ||7.34.22||

7.34.23a tánno rā́yaḥ párvatāstánna ā́pastádrātiṣā́ca óṣadhīrutá dyaúḥ |
7.34.23c vánaspátibhiḥ pṛthivī́ sajóṣā ubhé ródasī pári pāsato naḥ ||

tát | naḥ | rā́yaḥ | párvatāḥ | tát | naḥ | ā́paḥ | tát | rāti-sā́caḥ | óṣadhīḥ | utá | dyaúḥ |
vánaspáti-bhiḥ | pṛthivī́ | sa-jóṣāḥ | ubhé íti | ródasī íti | pári | pāsataḥ | naḥ ||7.34.23||

7.34.24a ánu tádurvī́ ródasī jihātāmánu dyukṣó váruṇa índrasakhā |
7.34.24c ánu víśve marúto yé sahā́so rāyáḥ syāma dharúṇaṁ dhiyádhyai ||

ánu | tát | urvī́ íti | ródasī íti | jihātām | ánu | dyukṣáḥ | váruṇaḥ | índra-sakhā |
ánu | víśve | marútaḥ | yé | sahā́saḥ | rāyáḥ | syāma | dharúṇam | dhiyádhyai ||7.34.24||

7.34.25a tánna índro váruṇo mitró agnírā́pa óṣadhīrvaníno juṣanta |
7.34.25c śármantsyāma marútāmupásthe yūyáṁ pāta svastíbhiḥ sádā naḥ ||

tát | naḥ | índraḥ | váruṇaḥ | mitráḥ | agníḥ | ā́paḥ | óṣadhīḥ | vanínaḥ | juṣanta |
śárman | syāma | marútām | upá-sthe | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.34.25||


7.35.1a śáṁ na indrāgnī́ bhavatāmávobhiḥ śáṁ na índrāváruṇā rātáhavyā |
7.35.1c śámíndrāsómā suvitā́ya śáṁ yóḥ śáṁ na índrāpūṣáṇā vā́jasātau ||

śám | naḥ | indrāgnī́ íti | bhavatām | ávaḥ-bhiḥ | śám | naḥ | índrāváruṇā | rātá-havyā |
śám | índrāsómā | suvitā́ya | śám | yóḥ | śám | naḥ | índrāpūṣáṇā | vā́ja-sātau ||7.35.1||

7.35.2a śáṁ no bhágaḥ śámu naḥ śáṁso astu śáṁ naḥ púraṁdhiḥ śámu santu rā́yaḥ |
7.35.2c śáṁ naḥ satyásya suyámasya śáṁsaḥ śáṁ no aryamā́ purujātó astu ||

śám | naḥ | bhágaḥ | śám | ūm̐ íti | naḥ | śáṁsaḥ | astu | śám | naḥ | púram-dhiḥ | śám | ūm̐ íti | santu | rā́yaḥ |
śám | naḥ | satyásya | su-yámasya | śáṁsaḥ | śám | naḥ | aryamā́ | puru-jātáḥ | astu ||7.35.2||

7.35.3a śáṁ no dhātā́ śámu dhartā́ no astu śáṁ na urūcī́ bhavatu svadhā́bhiḥ |
7.35.3c śáṁ ródasī bṛhatī́ śáṁ no ádriḥ śáṁ no devā́nāṁ suhávāni santu ||

śám | naḥ | dhātā́ | śám | ūm̐ íti | dhartā́ | naḥ | astu | śám | naḥ | urūcī́ | bhavatu | svadhā́bhiḥ |
śám | ródasī íti | bṛhatī́ íti | śám | naḥ | ádriḥ | śám | naḥ | devā́nām | su-hávāni | santu ||7.35.3||

7.35.4a śáṁ no agnírjyótiranīko astu śáṁ no mitrā́váruṇāvaśvínā śám |
7.35.4c śáṁ naḥ sukṛ́tāṁ sukṛtā́ni santu śáṁ na iṣiró abhí vātu vā́taḥ ||

śám | naḥ | agníḥ | jyótiḥ-anīkaḥ | astu | śám | naḥ | mitrā́váruṇau | aśvínā | śám |
śám | naḥ | su-kṛ́tām | su-kṛtā́ni | santu | śám | naḥ | iṣiráḥ | abhí | vātu | vā́taḥ ||7.35.4||

7.35.5a śáṁ no dyā́vāpṛthivī́ pūrváhūtau śámantárikṣaṁ dṛśáye no astu |
7.35.5c śáṁ na óṣadhīrvaníno bhavantu śáṁ no rájasaspátirastu jiṣṇúḥ ||

śám | naḥ | dyā́vāpṛthivī́ íti | pūrvá-hūtau | śám | antárikṣam | dṛśáye | naḥ | astu |
śám | naḥ | óṣadhīḥ | vanínaḥ | bhavantu | śám | naḥ | rájasaḥ | pátiḥ | astu | jiṣṇúḥ ||7.35.5||

7.35.6a śáṁ na índro vásubhirdevó astu śámādityébhirváruṇaḥ suśáṁsaḥ |
7.35.6c śáṁ no rudró rudrébhirjálāṣaḥ śáṁ nastváṣṭā gnā́bhirihá śṛṇotu ||

śám | naḥ | índraḥ | vásu-bhiḥ | deváḥ | astu | śám | ādityébhiḥ | váruṇaḥ | su-śáṁsaḥ |
śám | naḥ | rudráḥ | rudrébhiḥ | jálāṣaḥ | śám | naḥ | tváṣṭā | gnā́bhiḥ | ihá | śṛṇotu ||7.35.6||

7.35.7a śáṁ naḥ sómo bhavatu bráhma śáṁ naḥ śáṁ no grā́vāṇaḥ śámu santu yajñā́ḥ |
7.35.7c śáṁ naḥ svárūṇāṁ mitáyo bhavantu śáṁ naḥ prasvàḥ śámvastu védiḥ ||

śám | naḥ | sómaḥ | bhavatu | bráhma | śám | naḥ | śám | naḥ | grā́vāṇaḥ | śám | ūm̐ íti | santu | yajñā́ḥ |
śám | naḥ | svárūṇām | mitáyaḥ | bhavantu | śám | naḥ | pra-svàḥ | śám | ūm̐ íti | astu | védiḥ ||7.35.7||

7.35.8a śáṁ naḥ sū́rya urucákṣā údetu śáṁ naścátasraḥ pradíśo bhavantu |
7.35.8c śáṁ naḥ párvatā dhruváyo bhavantu śáṁ naḥ síndhavaḥ śámu santvā́paḥ ||

śám | naḥ | sū́ryaḥ | uru-cákṣāḥ | út | etu | śám | naḥ | cátasraḥ | pra-díśaḥ | bhavantu |
śám | naḥ | párvatāḥ | dhruváyaḥ | bhavantu | śám | naḥ | síndhavaḥ | śám | ūm̐ íti | santu | ā́paḥ ||7.35.8||

7.35.9a śáṁ no áditirbhavatu vratébhiḥ śáṁ no bhavantu marútaḥ svarkā́ḥ |
7.35.9c śáṁ no víṣṇuḥ śámu pūṣā́ no astu śáṁ no bhavítraṁ śámvastu vāyúḥ ||

śám | naḥ | áditiḥ | bhavatu | vratébhiḥ | śám | naḥ | bhavantu | marútaḥ | su-arkā́ḥ |
śám | naḥ | víṣṇuḥ | śám | ūm̐ íti | pūṣā́ | naḥ | astu | śám | naḥ | bhavítram | śám | ūm̐ íti | astu | vāyúḥ ||7.35.9||

7.35.10a śáṁ no deváḥ savitā́ trā́yamāṇaḥ śáṁ no bhavantūṣáso vibhātī́ḥ |
7.35.10c śáṁ naḥ parjányo bhavatu prajā́bhyaḥ śáṁ naḥ kṣétrasya pátirastu śambhúḥ ||

śám | naḥ | deváḥ | savitā́ | trā́yamāṇaḥ | śám | naḥ | bhavantu | uṣásaḥ | vi-bhātī́ḥ |
śám | naḥ | parjányaḥ | bhavatu | pra-jā́bhyaḥ | śám | naḥ | kṣétrasya | pátiḥ | astu | śam-bhúḥ ||7.35.10||

7.35.11a śáṁ no devā́ viśvádevā bhavantu śáṁ sárasvatī sahá dhībhírastu |
7.35.11c śámabhiṣā́caḥ śámu rātiṣā́caḥ śáṁ no divyā́ḥ pā́rthivāḥ śáṁ no ápyāḥ ||

śám | naḥ | devā́ḥ | viśvá-devāḥ | bhavantu | śám | sárasvatī | sahá | dhībhíḥ | astu |
śám | abhi-sā́caḥ | śám | ūm̐ íti | rāti-sā́caḥ | śám | naḥ | divyā́ḥ | pā́rthivāḥ | śám | naḥ | ápyāḥ ||7.35.11||

7.35.12a śáṁ naḥ satyásya pátayo bhavantu śáṁ no árvantaḥ śámu santu gā́vaḥ |
7.35.12c śáṁ na ṛbhávaḥ sukṛ́taḥ suhástāḥ śáṁ no bhavantu pitáro háveṣu ||

śám | naḥ | satyásya | pátayaḥ | bhavantu | śám | naḥ | árvantaḥ | śám | ūm̐ íti | santu | gā́vaḥ |
śám | naḥ | ṛbhávaḥ | su-kṛ́taḥ | su-hástāḥ | śám | naḥ | bhavantu | pitáraḥ | háveṣu ||7.35.12||

7.35.13a śáṁ no ajá ékapāddevó astu śáṁ nó'hirbudhnyàḥ śáṁ samudráḥ |
7.35.13c śáṁ no apā́ṁ nápātperúrastu śáṁ naḥ pṛ́śnirbhavatu devágopā ||

śám | naḥ | ajáḥ | éka-pāt | deváḥ | astu | śám | naḥ | áhiḥ | budhnyàḥ | śám | samudráḥ |
śám | naḥ | apā́m | nápāt | perúḥ | astu | śám | naḥ | pṛ́śniḥ | bhavatu | devá-gopā ||7.35.13||

7.35.14a ādityā́ rudrā́ vásavo juṣantedáṁ bráhma kriyámāṇaṁ návīyaḥ |
7.35.14c śṛṇvántu no divyā́ḥ pā́rthivāso gójātā utá yé yajñíyāsaḥ ||

ādityā́ḥ | rudrā́ḥ | vásavaḥ | juṣanta | idám | bráhma | kriyámāṇam | návīyaḥ |
śṛṇvántu | naḥ | divyā́ḥ | pā́rthivāsaḥ | gó-jātāḥ | utá | yé | yajñíyāsaḥ ||7.35.14||

7.35.15a yé devā́nāṁ yajñíyā yajñíyānāṁ mánoryájatrā amṛ́tā ṛtajñā́ḥ |
7.35.15c té no rāsantāmurugāyámadyá yūyáṁ pāta svastíbhiḥ sádā naḥ ||

yé | devā́nām | yajñíyāḥ | yajñíyānām | mánoḥ | yájatrāḥ | amṛ́tāḥ | ṛta-jñā́ḥ |
té | naḥ | rāsantām | uru-gāyám | adyá | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.35.15||


7.36.1a prá bráhmaitu sádanādṛtásya ví raśmíbhiḥ sasṛje sū́ryo gā́ḥ |
7.36.1c ví sā́nunā pṛthivī́ sasra urvī́ pṛthú prátīkamádhyédhe agníḥ ||

prá | bráhma | etu | sádanāt | ṛtásya | ví | raśmí-bhiḥ | sasṛje | sū́ryaḥ | gā́ḥ |
ví | sā́nunā | pṛthivī́ | sasre | urvī́ | pṛthú | prátīkam | ádhi | ā́ | īdhe | agníḥ ||7.36.1||

7.36.2a imā́ṁ vāṁ mitrāvaruṇā suvṛktímíṣaṁ ná kṛṇve asurā návīyaḥ |
7.36.2c inó vāmanyáḥ padavī́rádabdho jánaṁ ca mitró yatati bruvāṇáḥ ||

imā́m | vām | mitrāvaruṇā | su-vṛktím | íṣam | ná | kṛṇve | asurā | návīyaḥ |
ináḥ | vām | anyáḥ | pada-vī́ḥ | ádabdhaḥ | jánam | ca | mitráḥ | yatati | bruvāṇáḥ ||7.36.2||

7.36.3a ā́ vā́tasya dhrájato ranta ityā́ ápīpayanta dhenávo ná sū́dāḥ |
7.36.3c mahó diváḥ sádane jā́yamānó'cikradadvṛṣabháḥ sásminnū́dhan ||

ā́ | vā́tasya | dhrájataḥ | rante | ityā́ḥ | ápīpayanta | dhenávaḥ | ná | sū́dāḥ |
maháḥ | diváḥ | sádane | jā́yamānaḥ | ácikradat | vṛṣabháḥ | sásmin | ū́dhan ||7.36.3||

7.36.4a girā́ yá etā́ yunájaddhárī ta índra priyā́ suráthā śūra dhāyū́ |
7.36.4c prá yó manyúṁ rírikṣato minā́tyā́ sukrátumaryamáṇaṁ vavṛtyām ||

girā́ | yáḥ | etā́ | yunájat | hárī íti | te | índra | priyā́ | su-ráthā | śūra | dhāyū́ íti |
prá | yáḥ | manyúm | rírikṣataḥ | minā́ti | ā́ | su-krátum | aryamáṇam | vavṛtyām ||7.36.4||

7.36.5a yájante asya sakhyáṁ váyaśca namasvínaḥ svá ṛtásya dhā́man |
7.36.5c ví pṛ́kṣo bābadhe nṛ́bhiḥ stávāna idáṁ námo rudrā́ya préṣṭham ||

yájante | asya | sakhyám | váyaḥ | ca | namasvínaḥ | své | ṛtásya | dhā́man |
ví | pṛ́kṣaḥ | bābadhe | nṛ́-bhiḥ | stávānaḥ | idám | námaḥ | rudrā́ya | préṣṭham ||7.36.5||

7.36.6a ā́ yátsākáṁ yaśáso vāvaśānā́ḥ sárasvatī saptáthī síndhumātā |
7.36.6c yā́ḥ suṣváyanta sudúghāḥ sudhārā́ abhí svéna páyasā pī́pyānāḥ ||

ā́ | yát | sākám | yaśásaḥ | vāvaśānā́ḥ | sárasvatī | saptáthī | síndhu-mātā |
yā́ḥ | susváyanta | su-dúghāḥ | su-dhārā́ḥ | abhí | svéna | páyasā | pī́pyānāḥ ||7.36.6||

7.36.7a utá tyé no marúto mandasānā́ dhíyaṁ tokáṁ ca vājíno'vantu |
7.36.7c mā́ naḥ pári khyadákṣarā cárantyávīvṛdhanyújyaṁ té rayíṁ naḥ ||

utá | tyé | naḥ | marútaḥ | mandasānā́ḥ | dhíyam | tokám | ca | vājínaḥ | avantu |
mā́ | naḥ | pári | khyat | ákṣarā | cárantī | ávīvṛdhan | yújyam | té | rayím | naḥ ||7.36.7||

7.36.8a prá vo mahī́marámatiṁ kṛṇudhvaṁ prá pūṣáṇaṁ vidathyàṁ ná vīrám |
7.36.8c bhágaṁ dhiyò'vitā́raṁ no asyā́ḥ sātaú vā́jaṁ rātiṣā́caṁ púraṁdhim ||

prá | vaḥ | mahī́m | arámatim | kṛṇudhvam | prá | pūṣáṇam | vidathyàm | ná | vīrám |
bhágam | dhiyáḥ | avitā́ram | naḥ | asyā́ḥ | śātaú | vā́jam | rāti-sā́cam | púram-dhim ||7.36.8||

7.36.9a ácchāyáṁ vo marutaḥ ślóka etvácchā víṣṇuṁ niṣiktapā́mávobhiḥ |
7.36.9c utá prajā́yai gṛṇaté váyo dhuryūyáṁ pāta svastíbhiḥ sádā naḥ ||

áccha | ayám | vaḥ | marutaḥ | ślókaḥ | etu | áccha | víṣṇum | nisikta-pā́m | ávaḥ-bhiḥ |
utá | pra-jā́yai | gṛṇaté | váyaḥ | dhuḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.36.9||


7.37.1a ā́ vo vā́hiṣṭho vahatu stavádhyai rátho vājā ṛbhukṣaṇo ámṛktaḥ |
7.37.1c abhí tripṛṣṭhaíḥ sávaneṣu sómairmáde suśiprā mahábhiḥ pṛṇadhvam ||

ā́ | vaḥ | vā́hiṣṭhaḥ | vahatu | stavádhyai | ráthaḥ | vājāḥ | ṛbhukṣaṇaḥ | ámṛktaḥ |
abhí | tri-pṛṣṭhaíḥ | sávaneṣu | sómaiḥ | máde | su-śiprāḥ | mahá-bhiḥ | pṛṇadhvam ||7.37.1||

7.37.2a yūyáṁ ha rátnaṁ maghávatsu dhattha svardṛ́śa ṛbhukṣaṇo ámṛktam |
7.37.2c sáṁ yajñéṣu svadhāvantaḥ pibadhvaṁ ví no rā́dhāṁsi matíbhirdayadhvam ||

yūyám | ha | rátnam | maghávat-su | dhattha | svaḥ-dṛ́śaḥ | ṛbhukṣaṇaḥ | ámṛktam |
sám | yajñéṣu | svadhā-vantaḥ | pibadhvam | ví | naḥ | rā́dhāṁsi | matí-bhiḥ | dayadhvam ||7.37.2||

7.37.3a uvócitha hí maghavandeṣṇáṁ mahó árbhasya vásuno vibhāgé |
7.37.3c ubhā́ te pūrṇā́ vásunā gábhastī ná sūnṛ́tā ní yamate vasavyā̀ ||

uvócitha | hí | magha-van | deṣṇám | maháḥ | árbhasya | vásunaḥ | vi-bhāgé |
ubhā́ | te | pūrṇā́ | vásunā | gábhastī íti | ná | sūnṛ́tā | ní | yamate | vasavyā̀ ||7.37.3||

7.37.4a tvámindra sváyaśā ṛbhukṣā́ vā́jo ná sādhúrástameṣyṛ́kvā |
7.37.4c vayáṁ nú te dāśvā́ṁsaḥ syāma bráhma kṛṇvánto harivo vásiṣṭhāḥ ||

tvám | indra | svá-yaśāḥ | ṛbhukṣā́ḥ | vā́jaḥ | ná | sādhúḥ | ástam | eṣi | ṛ́kvā |
vayám | nú | te | dāśvā́ṁsaḥ | syāma | bráhma | kṛṇvántaḥ | hari-vaḥ | vásiṣṭhāḥ ||7.37.4||

7.37.5a sánitāsi praváto dāśúṣe cidyā́bhirvíveṣo haryaśva dhībhíḥ |
7.37.5c vavanmā́ nú te yújyābhirūtī́ kadā́ na indra rāyá ā́ daśasyeḥ ||

sánitā | asi | pra-vátaḥ | dāśúṣe | cit | yā́bhiḥ | víveṣaḥ | hari-aśva | dhībhíḥ |
vavanmá | nú | te | yújyābhiḥ | ūtī́ | kadā́ | naḥ | indra | rāyáḥ | ā́ | daśasyeḥ ||7.37.5||

7.37.6a vāsáyasīva vedhásastváṁ naḥ kadā́ na indra vácaso bubodhaḥ |
7.37.6c ástaṁ tātyā́ dhiyā́ rayíṁ suvī́raṁ pṛkṣó no árvā nyùhīta vājī́ ||

vāsáyasi-iva | vedhásaḥ | tvám | naḥ | kadā́ | naḥ | indra | vácasaḥ | bubodhaḥ |
ástam | tātyā́ | dhiyā́ | rayím | su-vī́ram | pṛkṣáḥ | naḥ | árvā | ní | uhīta | vājī́ ||7.37.6||

7.37.7a abhí yáṁ devī́ nírṛtiścidī́śe nákṣanta índraṁ śarádaḥ supṛ́kṣaḥ |
7.37.7c úpa tribandhúrjarádaṣṭimetyásvaveśaṁ yáṁ kṛṇávanta mártāḥ ||

abhí | yám | devī́ | níḥ-ṛtiḥ | cit | ī́śe | nákṣante | índram | śarádaḥ | su-pṛ́kṣaḥ |
úpa | tri-bandhuḥ | jarát-aṣṭim | eti | ásva-veśam | yám | kṛṇávanta | mártāḥ ||7.37.7||

7.37.8a ā́ no rā́dhāṁsi savitaḥ stavádhyā ā́ rā́yo yantu párvatasya rātaú |
7.37.8c sádā no divyáḥ pāyúḥ siṣaktu yūyáṁ pāta svastíbhiḥ sádā naḥ ||

ā́ | naḥ | rā́dhāṁsi | savitaríti | stavádhyai | ā́ | rā́yaḥ | yantu | párvatasya | rātaú |
sádā | naḥ | divyáḥ | pāyúḥ | sisaktu | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.37.8||


7.38.1a údu ṣyá deváḥ savitā́ yayāma hiraṇyáyīmamátiṁ yā́máśiśret |
7.38.1c nūnáṁ bhágo hávyo mā́nuṣebhirví yó rátnā purūvásurdádhāti ||

út | ūm̐ íti | syáḥ | deváḥ | savitā́ | yayāma | hiraṇyáyīm | amátim | yā́m | áśiśret |
nūnám | bhágaḥ | hávyaḥ | mā́nuṣebhiḥ | ví | yáḥ | rátnā | puru-vásuḥ | dádhāti ||7.38.1||

7.38.2a údu tiṣṭha savitaḥ śrudhyàsyá híraṇyapāṇe prábhṛtāvṛtásya |
7.38.2c vyùrvī́ṁ pṛthvī́mamátiṁ sṛjāná ā́ nṛ́bhyo martabhójanaṁ suvānáḥ ||

út | ūm̐ íti | tiṣṭha | savitaríti | śrudhi | asyá | híraṇya-pāṇe | prá-bhṛtau | ṛtásya |
ví | urvī́m | pṛthvī́m | amátim | sṛjānáḥ | ā́ | nṛ́-bhyaḥ | marta-bhójanam | suvānáḥ ||7.38.2||

7.38.3a ápi ṣṭutáḥ savitā́ devó astu yámā́ cidvíśve vásavo gṛṇánti |
7.38.3c sá naḥ stómānnamasyàścáno dhādvíśvebhiḥ pātu pāyúbhirní sūrī́n ||

ápi | stutáḥ | savitā́ | deváḥ | astu | yám | ā́ | cit | víśve | vásavaḥ | gṛṇánti |
sáḥ | naḥ | stómān | namasyàḥ | cánaḥ | dhāt | víśvebhiḥ | pātu | pāyú-bhiḥ | ní | sūrī́n ||7.38.3||

7.38.4a abhí yáṁ devyáditirgṛṇā́ti saváṁ devásya savitúrjuṣāṇā́ |
7.38.4c abhí samrā́jo váruṇo gṛṇantyabhí mitrā́so aryamā́ sajóṣāḥ ||

abhí | yám | devī́ | áditiḥ | gṛṇā́ti | savám | devásya | savitúḥ | juṣāṇā́ |
abhí | sam-rā́jaḥ | váruṇaḥ | gṛṇanti | abhí | mitrā́saḥ | aryamā́ | sa-jóṣāḥ ||7.38.4||

7.38.5a abhí yé mithó vanúṣaḥ sápante rātíṁ divó rātiṣā́caḥ pṛthivyā́ḥ |
7.38.5c áhirbudhnyà utá naḥ śṛṇotu várūtryékadhenubhirní pātu ||

abhí | yé | mitháḥ | vanúṣaḥ | sápante | rātím | diváḥ | rāti-sā́caḥ | pṛthivyā́ḥ |
áhiḥ | budhnyàḥ | utá | naḥ | śṛṇotu | várūtrī | ékadhenu-bhiḥ | ní | pātu ||7.38.5||

7.38.6a ánu tánno jā́spátirmaṁsīṣṭa rátnaṁ devásya savitúriyānáḥ |
7.38.6c bhágamugró'vase jóhavīti bhágamánugro ádha yāti rátnam ||

ánu | tát | naḥ | jā́ḥpátiḥ | maṁsīṣṭa | rátnam | devásya | savitúḥ | iyānáḥ |
bhágam | ugráḥ | ávase | jóhavīti | bhágam | ánugraḥ | ádha | yāti | rátnam ||7.38.6||

7.38.7a śáṁ no bhavantu vājíno háveṣu devátātā mitádravaḥ svarkā́ḥ |
7.38.7c jambháyantó'hiṁ vṛ́kaṁ rákṣāṁsi sánemyasmádyuyavannámīvāḥ ||

śám | naḥ | bhavantu | vājínaḥ | háveṣu | devá-tātā | mitá-dravaḥ | su-arkā́ḥ |
jambháyantaḥ | áhim | vṛ́kam | rákṣāṁsi | sánemi | asmát | yuyavan | ámīvāḥ ||7.38.7||

7.38.8a vā́jevāje'vata vājino no dháneṣu viprā amṛtā ṛtajñāḥ |
7.38.8c asyá mádhvaḥ pibata mādáyadhvaṁ tṛptā́ yāta pathíbhirdevayā́naiḥ ||

vā́je-vāje | avata | vājinaḥ | naḥ | dháneṣu | viprāḥ | amṛtāḥ | ṛta-jñāḥ |
asyá | mádhvaḥ | pibata | mādáyadhvam | tṛptā́ḥ | yāta | pathí-bhiḥ | deva-yā́naiḥ ||7.38.8||


7.39.1a ūrdhvó agníḥ sumatíṁ vásvo aśretpratīcī́ jūrṇírdevátātimeti |
7.39.1c bhejā́te ádrī rathyèva pánthāmṛtáṁ hótā na iṣitó yajāti ||

ūrdhváḥ | agníḥ | su-matím | vásvaḥ | aśret | pratīcī́ | jūrṇíḥ | devá-tātim | eti |
bhejā́te íti | ádrī íti | rathyā̀-iva | pánthām | ṛtám | hótā | naḥ | iṣitáḥ | yajāti ||7.39.1||

7.39.2a prá vāvṛje suprayā́ barhíreṣāmā́ viśpátīva bī́riṭa iyāte |
7.39.2c viśā́maktóruṣásaḥ pūrváhūtau vāyúḥ pūṣā́ svastáye niyútvān ||

prá | vavṛ́je | su-prayā́ḥ | barhíḥ | eṣām | ā́ | viśpátī ivéti viśpátī-iva | bī́riṭe | iyāte íti |
viśā́m | aktóḥ | uṣásaḥ | pūrvá-hūtau | vāyúḥ | pūṣā́ | svastáye | niyútvān ||7.39.2||

7.39.3a jmayā́ átra vásavo ranta devā́ urā́vantárikṣe marjayanta śubhrā́ḥ |
7.39.3c arvā́kpathá urujrayaḥ kṛṇudhvaṁ śrótā dūtásya jagmúṣo no asyá ||

jmayā́ḥ | átra | vásavaḥ | ranta | devā́ḥ | uraú | antárikṣe | marjayanta | śubhrā́ḥ |
arvā́k | patháḥ | uru-jrayaḥ | kṛṇudhvam | śróta | dūtásya | jagmúṣaḥ | naḥ | asyá ||7.39.3||

7.39.4a té hí yajñéṣu yajñíyāsa ū́māḥ sadhásthaṁ víśve abhí sánti devā́ḥ |
7.39.4c tā́m̐ adhvará uśató yakṣyagne śruṣṭī́ bhágaṁ nā́satyā púraṁdhim ||

té | hí | yajñéṣu | yajñíyāsaḥ | ū́māḥ | sadhá-stham | víśve | abhí | sánti | devā́ḥ |
tā́n | adhvaré | uśatáḥ | yakṣi | agne | śruṣṭī́ | bhágam | nā́satyā | púram-dhim ||7.39.4||

7.39.5a ā́gne gíro divá ā́ pṛthivyā́ mitráṁ vaha váruṇamíndramagním |
7.39.5c ā́ryamáṇamáditiṁ víṣṇumeṣāṁ sárasvatī marúto mādayantām ||

ā́ | agne | gíraḥ | diváḥ | ā́ | pṛthivyā́ḥ | mitrám | vaha | váruṇam | índram | agním |
ā́ | aryamáṇam | áditim | víṣṇum | eṣām | sárasvatī | marútaḥ | mādayantām ||7.39.5||

7.39.6a raré havyáṁ matíbhiryajñíyānāṁ nákṣatkā́maṁ mártyānāmásinvan |
7.39.6c dhā́tā rayímavidasyáṁ sadāsā́ṁ sakṣīmáhi yújyebhirnú devaíḥ ||

raré | havyám | matí-bhiḥ | yajñíyānām | nákṣat | kā́mam | mártyānām | ásinvan |
dhā́ta | rayím | avi-dasyám | sadā-sā́m | sakṣīmáhi | yújyebhiḥ | nú | devaíḥ ||7.39.6||

7.39.7a nū́ ródasī abhíṣṭute vásiṣṭhairṛtā́vāno váruṇo mitró agníḥ |
7.39.7c yácchantu candrā́ upamáṁ no arkáṁ yūyáṁ pāta svastíbhiḥ sádā naḥ ||

nú | ródasī íti | abhístute ítyabhí-stute | vásiṣṭhaiḥ | ṛtá-vānaḥ | váruṇaḥ | mitráḥ | agníḥ |
yácchantu | candrā́ḥ | upa-mám | naḥ | arkám | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.39.7||


7.40.1a ó śruṣṭírvidathyā̀ sámetu práti stómaṁ dadhīmahi turā́ṇām |
7.40.1c yádadyá deváḥ savitā́ suvā́ti syā́māsya ratníno vibhāgé ||

ó íti | śruṣṭíḥ | vidathyā̀ | sám | etu | práti | stómam | dadhīmahi | turā́ṇām |
yát | adyá | deváḥ | savitā́ | suvā́ti | syā́ma | asya | ratnínaḥ | vi-bhāgé ||7.40.1||

7.40.2a mitrástánno váruṇo ródasī ca dyúbhaktamíndro aryamā́ dadātu |
7.40.2c dídeṣṭu devyáditī rékṇo vāyúśca yánniyuvaíte bhágaśca ||

mitráḥ | tát | naḥ | váruṇaḥ | ródasī íti | ca | dyú-bhaktam | índraḥ | aryamā́ | dadātu |
dídeṣṭu | devī́ | áditiḥ | rékṇaḥ | vāyúḥ | ca | yát | niyuvaíte íti ni-yuvaíte | bhágaḥ | ca ||7.40.2||

7.40.3a sédugró astu marutaḥ sá śuṣmī́ yáṁ mártyaṁ pṛṣadaśvā ávātha |
7.40.3c utémagníḥ sárasvatī junánti ná tásya rāyáḥ paryetā́sti ||

sáḥ | ít | ugráḥ | astu | marutaḥ | sáḥ | śuṣmī́ | yám | mártyam | pṛṣat-aśvāḥ | ávātha |
utá | īm | agníḥ | sárasvatī | junánti | ná | tásya | rāyáḥ | pari-etā́ | asti ||7.40.3||

7.40.4a ayáṁ hí netā́ váruṇa ṛtásya mitró rā́jāno aryamā́po dhúḥ |
7.40.4c suhávā devyáditiranarvā́ té no áṁho áti parṣannáriṣṭān ||

ayám | hí | netā́ | váruṇaḥ | ṛtásya | mitráḥ | rā́jānaḥ | aryamā́ | ápaḥ | dhúríti dhúḥ |
su-hávā | devī́ | áditiḥ | anarvā́ | té | naḥ | áṁhaḥ | áti | parṣan | áriṣṭān ||7.40.4||

7.40.5a asyá devásya mīḻhúṣo vayā́ víṣṇoreṣásya prabhṛthé havírbhiḥ |
7.40.5c vidé hí rudró rudríyaṁ mahitváṁ yāsiṣṭáṁ vartíraśvināvírāvat ||

asyá | devásya | mīḻhúṣaḥ | vayā́ḥ | víṣṇoḥ | eṣásya | pra-bhṛthé | havíḥ-bhiḥ |
vidé | hí | rudráḥ | rudríyam | mahi-tvám | yāsiṣṭám | vartíḥ | aśvinau | írā-vat ||7.40.5||

7.40.6a mā́tra pūṣannāghṛṇa irasyo várūtrī yádrātiṣā́caśca rā́san |
7.40.6c mayobhúvo no árvanto ní pāntu vṛṣṭíṁ párijmā vā́to dadātu ||

mā́ | átra | pūṣan | āghṛṇe | irasyaḥ | várūtrī | yát | rāti-sā́caḥ | ca | rā́san |
mayaḥ-bhúvaḥ | naḥ | árvantaḥ | ní | pāntu | vṛṣṭím | pári-jmā | vā́taḥ | dadātu ||7.40.6||

7.40.7a nū́ ródasī abhíṣṭute vásiṣṭhairṛtā́vāno váruṇo mitró agníḥ |
7.40.7c yácchantu candrā́ upamáṁ no arkáṁ yūyáṁ pāta svastíbhiḥ sádā naḥ ||

nú | ródasī íti | abhístute ítyabhí-stute | vásiṣṭhaiḥ | ṛtá-vānaḥ | váruṇaḥ | mitráḥ | agníḥ |
yácchantu | candrā́ḥ | upa-mám | naḥ | arkám | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.40.7||


7.41.1a prātáragníṁ prātáríndraṁ havāmahe prātármitrā́váruṇā prātáraśvínā |
7.41.1c prātárbhágaṁ pūṣáṇaṁ bráhmaṇaspátiṁ prātáḥ sómamutá rudráṁ huvema ||

prātáḥ | agním | prātáḥ | índram | havāmahe | prātáḥ | mitrā́váruṇā | prātáḥ | aśvínā |
prātáḥ | bhágam | pūṣáṇam | bráhmaṇaḥ | pátim | prātáríti | sómam | utá | rudrám | huvema ||7.41.1||

7.41.2a prātarjítaṁ bhágamugráṁ huvema vayáṁ putrámáditeryó vidhartā́ |
7.41.2c ādhráścidyáṁ mányamānasturáścidrā́jā cidyáṁ bhágaṁ bhakṣī́tyā́ha ||

prātaḥ-jítam | bhágam | ugrám | huvema | vayám | putrám | áditeḥ | yáḥ | vi-dhartā́ |
ādhráḥ | cit | yám | mányamānaḥ | turáḥ | cit | rā́jā | cit | yám | bhágam | bhakṣi | íti | ā́ha ||7.41.2||

7.41.3a bhága práṇetarbhága sátyarādho bhágemā́ṁ dhíyamúdavā dádannaḥ |
7.41.3c bhága prá ṇo janaya góbhiráśvairbhága prá nṛ́bhirnṛvántaḥ syāma ||

bhága | pránetaríti prá-netaḥ | bhága | sátya-rādhaḥ | bhága | imā́m | dhíyam | út | ava | dádat | naḥ |
bhága | prá | naḥ | janaya | góbhiḥ | áśvaiḥ | bhága | prá | nṛ́-bhiḥ | nṛ-vántaḥ | syāma ||7.41.3||

7.41.4a utédā́nīṁ bhágavantaḥ syāmotá prapitvá utá mádhye áhnām |
7.41.4c utóditā maghavantsū́ryasya vayáṁ devā́nāṁ sumataú syāma ||

úta | idā́nīm | bhága-vantaḥ | syāma | utá | pra-pitvé | utá | mádhye | áhnām |
utá | út-itā | magha-van | sū́ryasya | vayám | devā́nām | su-mataú | syāma ||7.41.4||

7.41.5a bhága evá bhágavām̐ astu devāsténa vayáṁ bhágavantaḥ syāma |
7.41.5c táṁ tvā bhaga sárva íjjohavīti sá no bhaga puraetā́ bhavehá ||

bhágaḥ | evá | bhága-vān | astu | devāḥ | téna | vayám | bhága-vantaḥ | syāma |
tám | tvā | bhaga | sárvaḥ | ít | johavīti | sáḥ | naḥ | bhaga | puraḥ-etā́ | bhava | ihá ||7.41.5||

7.41.6a sámadhvarā́yoṣáso namanta dadhikrā́veva śúcaye padā́ya |
7.41.6c arvācīnáṁ vasuvídaṁ bhágaṁ no ráthamivā́śvā vājína ā́ vahantu ||

sám | adhvarā́ya | uṣásaḥ | namanta | dadhikrā́vā-iva | śúcaye | padā́ya |
arvācīnám | vasu-vídam | bhágam | naḥ | rátham-iva | áśvāḥ | vājínaḥ | ā́ | vahantu ||7.41.6||

7.41.7a áśvāvatīrgómatīrna uṣā́so vīrávatīḥ sádamucchantu bhadrā́ḥ |
7.41.7c ghṛtáṁ dúhānā viśvátaḥ prápītā yūyáṁ pāta svastíbhiḥ sádā naḥ ||

áśva-vatīḥ | gó-matīḥ | naḥ | uṣásaḥ | vīrá-vatīḥ | sádam | ucchantu | bhadrā́ḥ |
ghṛtám | dúhānāḥ | viśvátaḥ | prá-pītāḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.41.7||


7.42.1a prá brahmā́ṇo áṅgiraso nakṣanta prá krandanúrnabhanyàsya vetu |
7.42.1c prá dhenáva udaprúto navanta yujyā́tāmádrī adhvarásya péśaḥ ||

prá | brahmā́ṇaḥ | áṅgirasaḥ | nakṣanta | prá | krandanúḥ | nabhanyàsya | vetu |
prá | dhenávaḥ | uda-prútaḥ | navanta | yujyā́tām | ádrī íti | adhvarásya | péśaḥ ||7.42.1||

7.42.2a sugáste agne sánavitto ádhvā yukṣvā́ suté haríto rohítaśca |
7.42.2c yé vā sádmannaruṣā́ vīravā́ho huvé devā́nāṁ jánimāni sattáḥ ||

su-gáḥ | te | agne | sána-vittaḥ | ádhvā | yukṣvá | suté | harítaḥ | rohítaḥ | ca |
yé | vā | sádman | aruṣā́ḥ | vīra-vā́haḥ | huvé | devā́nām | jánimāni | sattáḥ ||7.42.2||

7.42.3a sámu vo yajñáṁ mahayannámobhiḥ prá hótā mandró ririca upāké |
7.42.3c yájasva sú purvaṇīka devā́nā́ yajñíyāmarámatiṁ vavṛtyāḥ ||

sám | ūm̐ íti | vaḥ | yajñám | mahayan | námaḥ-bhiḥ | prá | hótā | mandráḥ | ririce | upāké |
yájasva | sú | puru-anīka | devā́n | ā́ | yajñíyām | arámatim | vavṛtyāḥ ||7.42.3||

7.42.4a yadā́ vīrásya reváto duroṇé syonaśī́rátithirācíketat |
7.42.4c súprīto agníḥ súdhito dáma ā́ sá viśé dāti vā́ryamíyatyai ||

yadā́ | vīrásya | revátaḥ | duroṇé | syona-śī́ḥ | átithiḥ | ā-cíketat |
sú-prītaḥ | agníḥ | sú-dhitaḥ | dáme | ā́ | sáḥ | viśé | dāti | vā́ryam | íyatyai ||7.42.4||

7.42.5a imáṁ no agne adhvaráṁ juṣasva marútsvíndre yaśásaṁ kṛdhī naḥ |
7.42.5c ā́ náktā barhíḥ sadatāmuṣā́sośántā mitrā́váruṇā yajehá ||

imám | naḥ | agne | adhvarám | juṣasva | marút-su | índre | yaśásam | kṛdhi | naḥ |
ā́ | náktā | barhíḥ | sadatām | uṣásā | uśántā | mitrā́váruṇā | yaja | ihá ||7.42.5||

7.42.6a evā́gníṁ sahasyàṁ vásiṣṭho rāyáskāmo viśvápsnyasya staut |
7.42.6c íṣaṁ rayíṁ paprathadvā́jamasmé yūyáṁ pāta svastíbhiḥ sádā naḥ ||

evá | agním | sahasyàm | vásiṣṭhaḥ | rāyáḥ-kāmaḥ | viśvá-psnyasya | staut |
íṣam | rayím | paprathat | vā́jam | asmé íti | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.42.6||


7.43.1a prá vo yajñéṣu devayánto arcandyā́vā námobhiḥ pṛthivī́ iṣádhyai |
7.43.1c yéṣāṁ bráhmāṇyásamāni víprā víṣvagviyánti vaníno ná śā́khāḥ ||

prá | vaḥ | yajñéṣu | deva-yántaḥ | arcan | dyā́vā | námaḥ-bhiḥ | pṛthivī́ íti | iṣádhyai |
yéṣām | bráhmāṇi | ásamāni | víprāḥ | víṣvak | vi-yánti | vanínaḥ | ná | śā́khāḥ ||7.43.1||

7.43.2a prá yajñá etu hétvo ná sáptirúdyacchadhvaṁ sámanaso ghṛtā́cīḥ |
7.43.2c stṛṇītá barhíradhvarā́ya sādhū́rdhvā́ śocī́ṁṣi devayū́nyasthuḥ ||

prá | yajñáḥ | etu | hétvaḥ | ná | sáptiḥ | út | yacchadhvam | sá-manasaḥ | ghṛtā́cīḥ |
stṛṇītá | barhíḥ | adhvarā́ya | sādhú | ūrdhvā́ | śocī́ṁṣi | deva-yū́ni | asthuḥ ||7.43.2||

7.43.3a ā́ putrā́so ná mātáraṁ víbhṛtrāḥ sā́nau devā́so barhíṣaḥ sadantu |
7.43.3c ā́ viśvā́cī vidathyā̀manaktvágne mā́ no devátātā mṛ́dhaskaḥ ||

ā́ | putrā́saḥ | ná | mātáram | ví-bhṛtrāḥ | sā́nau | devā́saḥ | barhíṣaḥ | sadantu |
ā́ | viśvā́cī | vidathyā̀m | anaktu | ágne | mā́ | naḥ | devá-tātā | mṛ́dhaḥ | karíti kaḥ ||7.43.3||

7.43.4a té sīṣapanta jóṣamā́ yájatrā ṛtásya dhā́rāḥ sudúghā dúhānāḥ |
7.43.4c jyéṣṭhaṁ vo adyá máha ā́ vásūnāmā́ gantana sámanaso yáti ṣṭhá ||

té | sīṣapanta | jóṣam | ā́ | yájatrāḥ | ṛtásya | dhā́rāḥ | su-dúghāḥ | dúhānāḥ |
jyéṣṭham | vaḥ | adyá | máhaḥ | ā́ | vásūnām | ā́ | gantana | sá-manasaḥ | yáti | sthá ||7.43.4||

7.43.5a evā́ no agne vikṣvā́ daśasya tváyā vayáṁ sahasāvannā́skrāḥ |
7.43.5c rāyā́ yujā́ sadhamā́do áriṣṭā yūyáṁ pāta svastíbhiḥ sádā naḥ ||

evá | naḥ | agne | vikṣú | ā́ | daśasya | tváyā | vayám | sahasā-van | ā́skrāḥ |
rāyā́ | yujā́ | sadha-mā́daḥ | áriṣṭāḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.43.5||


7.44.1a dadhikrā́ṁ vaḥ prathamámaśvínoṣásamagníṁ sámiddhaṁ bhágamūtáye huve |
7.44.1c índraṁ víṣṇuṁ pūṣáṇaṁ bráhmaṇaspátimādityā́ndyā́vāpṛthivī́ apáḥ svàḥ ||

dadhi-krā́m | vaḥ | prathamám | aśvínā | uṣásam | agním | sám-iddham | bhágam | ūtáye | huve |
índram | víṣṇum | pūṣáṇam | bráhmaṇaḥ | pátim | ādityā́n | dyā́vāpṛthivī́ íti | apáḥ | svà1ríti svàḥ ||7.44.1||

7.44.2a dadhikrā́mu námasā bodháyanta udī́rāṇā yajñámupaprayántaḥ |
7.44.2c íḻāṁ devī́ṁ barhíṣi sādáyanto'śvínā víprā suhávā huvema ||

dadhi-krā́m | ūm̐ íti | námasā | bodháyantaḥ | ut-ī́rāṇāḥ | yajñám | upa-prayántaḥ |
íḻām | devī́m | barhíṣi | sādáyantaḥ | aśvínā | víprā | su-hávā | huvema ||7.44.2||

7.44.3a dadhikrā́vāṇaṁ bubudhānó agnímúpa bruva uṣásaṁ sū́ryaṁ gā́m |
7.44.3c bradhnáṁ mam̐ścatórváruṇasya babhrúṁ té víśvāsmádduritā́ yāvayantu ||

dadhi-krā́vāṇam | bubudhānáḥ | agním | úpa | bruve | uṣásam | sū́ryam | gā́m |
bradhnám | mam̐ścatóḥ | váruṇasya | babhrúm | té | víśvā | asmát | duḥ-itā́ | yavayantu ||7.44.3||

7.44.4a dadhikrā́vā prathamó vājyárvā́gre ráthānāṁ bhavati prajānán |
7.44.4c saṁvidāná uṣásā sū́ryeṇādityébhirvásubhiráṅgirobhiḥ ||

dadhi-krā́vā | prathamáḥ | vājī́ | árvā | ágre | ráthānām | bhavati | pra-jānán |
sam-vidānáḥ | uṣásā | sū́ryeṇa | ādityébhiḥ | vásu-bhiḥ | áṅgiraḥ-bhiḥ ||7.44.4||

7.44.5a ā́ no dadhikrā́ḥ pathyā̀manaktvṛtásya pánthāmánvetavā́ u |
7.44.5c śṛṇótu no daívyaṁ śárdho agníḥ śṛṇvántu víśve mahiṣā́ ámūrāḥ ||

ā́ | naḥ | dadhi-krā́ḥ | pathyā̀m | anaktu | ṛtásya | pánthām | ánu-etavaí | ūm̐ íti |
śṛṇótu | naḥ | daívyam | śárdhaḥ | agníḥ | śṛṇvántu | víśve | mahiṣā́ḥ | ámūrāḥ ||7.44.5||


7.45.1a ā́ devó yātu savitā́ surátno'ntarikṣaprā́ váhamāno áśvaiḥ |
7.45.1c háste dádhāno náryā purū́ṇi niveśáyañca prasuváñca bhū́ma ||

ā́ | deváḥ | yātu | savitā́ | su-rátnaḥ | antarikṣa-prā́ḥ | váhamānaḥ | áśvaiḥ |
háste | dádhānaḥ | náryā | purū́ṇi | ni-veśáyan | ca | pra-suván | ca | bhū́ma ||7.45.1||

7.45.2a údasya bāhū́ śithirā́ bṛhántā hiraṇyáyā divó ántām̐ anaṣṭām |
7.45.2c nūnáṁ só asya mahimā́ paniṣṭa sū́raścidasmā ánu dādapasyā́m ||

út | asya | bāhū́ íti | śithirā́ | bṛhántā | hiraṇyáyā | diváḥ | ántān | anaṣṭām |
nūnám | sáḥ | asya | mahimā́ | paniṣṭa | sū́raḥ | cit | asmai | ánu | dāt | apasyā́m ||7.45.2||

7.45.3a sá ghā no deváḥ savitā́ sahā́vā́ sāviṣadvásupatirvásūni |
7.45.3c viśráyamāṇo amátimurūcī́ṁ martabhójanamádha rāsate naḥ ||

sáḥ | gha | naḥ | deváḥ | savitā́ | sahá-vā | ā́ | sāviṣat | vásu-patiḥ | vásūni |
vi-śráyamāṇaḥ | amátim | urūcī́m | marta-bhójanam | ádha | rāsate | naḥ ||7.45.3||

7.45.4a imā́ gíraḥ savitā́raṁ sujihváṁ pūrṇágabhastimīḻate supāṇím |
7.45.4c citráṁ váyo bṛhádasmé dadhātu yūyáṁ pāta svastíbhiḥ sádā naḥ ||

imā́ḥ | gíraḥ | savitā́ram | su-jihvám | pūrṇá-gabhastim | īḻate | su-pāṇím |
citrám | váyaḥ | bṛhát | asmé íti | dadhātu | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.45.4||


7.46.1a imā́ rudrā́ya sthirádhanvane gíraḥ kṣipréṣave devā́ya svadhā́vne |
7.46.1c áṣāḻhāya sáhamānāya vedháse tigmā́yudhāya bharatā śṛṇótu naḥ ||

imā́ḥ | rudrā́ya | sthirá-dhanvane | gíraḥ | kṣiprá-iṣave | devā́ya | svadhā́-vne |
áṣāḻhāya | sáhamānāya | vedháse | tigmá-āyudhāya | bharata | śṛṇótu | naḥ ||7.46.1||

7.46.2a sá hí kṣáyeṇa kṣámyasya jánmanaḥ sā́mrājyena divyásya cétati |
7.46.2c ávannávantīrúpa no dúraścarānamīvó rudra jā́su no bhava ||

sáḥ | hí | kṣáyeṇa | kṣámyasya | jánmanaḥ | sā́m-rājyena | divyásya | cétati |
ávan | ávantīḥ | úpa | naḥ | dúraḥ | cara | anamīváḥ | rudra | jā́su | naḥ | bhava ||7.46.2||

7.46.3a yā́ te didyúdávasṛṣṭā diváspári kṣmayā́ cárati pári sā́ vṛṇaktu naḥ |
7.46.3c sahásraṁ te svapivāta bheṣajā́ mā́ nastokéṣu tánayeṣu rīriṣaḥ ||

yā́ | te | didyút | áva-sṛṣṭā | diváḥ | pári | kṣmayā́ | cárati | pári | sā́ | vṛṇaktu | naḥ |
sahásram | te | su-apivāta | bheṣajā́ | mā́ | naḥ | tokéṣu | tánayeṣu | ririṣaḥ ||7.46.3||

7.46.4a mā́ no vadhī rudra mā́ párā dā mā́ te bhūma prásitau hīḻitásya |
7.46.4c ā́ no bhaja barhíṣi jīvaśaṁsé yūyáṁ pāta svastíbhiḥ sádā naḥ ||

mā́ | naḥ | vadhīḥ | rudra | mā́ | párā | dāḥ | mā́ | te | bhūma | prá-sitau | hīḻitásya |
ā́ | naḥ | bhaja | barhíṣi | jīva-śaṁsé | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.46.4||


7.47.1a ā́po yáṁ vaḥ prathamáṁ devayánta indrapā́namūrmímákṛṇvateḻáḥ |
7.47.1c táṁ vo vayáṁ śúcimariprámadyá ghṛtaprúṣaṁ mádhumantaṁ vanema ||

ā́paḥ | yám | vaḥ | prathamám | dava-yántaḥ | indra-pā́nam | ūrmím | ákṛṇvata | iḻáḥ |
tám | vaḥ | vayám | śúcim | ariprám | adyá | ghṛta-prúṣam | mádhu-mantam | vanema ||7.47.1||

7.47.2a támūrmímāpo mádhumattamaṁ vo'pā́ṁ nápādavatvāśuhémā |
7.47.2c yásminníndro vásubhirmādáyāte támaśyāma devayánto vo adyá ||

tám | ūrmím | āpaḥ | mádhumat-tamam | vaḥ | apā́m | nápāt | avatu | āśu-hémā |
yásmin | índraḥ | vásu-bhiḥ | mādáyāte | tám | aśyāma | deva-yántaḥ | vaḥ | adyá ||7.47.2||

7.47.3a śatápavitrāḥ svadháyā mádantīrdevī́rdevā́nāmápi yanti pā́thaḥ |
7.47.3c tā́ índrasya ná minanti vratā́ni síndhubhyo havyáṁ ghṛtávajjuhota ||

śatá-pavitrāḥ | svadháyā | mádantīḥ | devī́ḥ | devā́nām | ápi | yanti | pā́thaḥ |
tā́ḥ | índrasya | ná | minanti | vratā́ni | síndhu-bhyaḥ | havyám | ghṛtá-vat | juhota ||7.47.3||

7.47.4a yā́ḥ sū́ryo raśmíbhirātatā́na yā́bhya índro áradadgātúmūrmím |
7.47.4c té sindhavo várivo dhātanā no yūyáṁ pāta svastíbhiḥ sádā naḥ ||

yā́ḥ | sū́ryaḥ | raśmí-bhiḥ | ā-tatā́na | yā́bhyaḥ | índraḥ | áradat | gātúm | ūrmím |
té | sindhavaḥ | várivaḥ | dhātana | naḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.47.4||


7.48.1a ṛ́bhukṣaṇo vājā mādáyadhvamasmé naro maghavānaḥ sutásya |
7.48.1c ā́ vo'rvā́caḥ krátavo ná yātā́ṁ víbhvo ráthaṁ náryaṁ vartayantu ||

ṛ́bhukṣaṇaḥ | vājāḥ | mādáyadhvam | asmé íti | naraḥ | magha-vānaḥ | sutásya |
ā́ | vaḥ | arvā́caḥ | krátavaḥ | ná | yātā́m | ví-bhvaḥ | rátham | náryam | vartayantu ||7.48.1||

7.48.2a ṛbhúrṛbhúbhirabhí vaḥ syāma víbhvo vibhúbhiḥ śávasā śávāṁsi |
7.48.2c vā́jo asmā́m̐ avatu vā́jasātāvíndreṇa yujā́ taruṣema vṛtrám ||

ṛbhúḥ | ṛbhú-bhiḥ | abhí | vaḥ | syāma | ví-bhvaḥ | vibhú-bhiḥ | śávasā | śávāṁsi |
vā́jaḥ | asmā́n | avatu | vā́ja-sātau | índreṇa | yujā́ | taruṣema | vṛtrám ||7.48.2||

7.48.3a té ciddhí pūrvī́rabhí sánti śāsā́ víśvām̐ aryá uparátāti vanvan |
7.48.3c índro víbhvām̐ ṛbhukṣā́ vā́jo aryáḥ śátrormithatyā́ kṛṇavanví nṛmṇám ||

té | cit | hí | pūrvī́ḥ | abhí | sánti | śāsā́ | víśvān | aryáḥ | upará-tāti | vanvan |
índraḥ | ví-bhvā | ṛbhukṣā́ḥ | vā́jaḥ | aryáḥ | śátroḥ | mithatyā́ | kṛṇavan | ví | nṛmṇám ||7.48.3||

7.48.4a nū́ devāso várivaḥ kartanā no bhūtá no víśvé'vase sajóṣāḥ |
7.48.4c sámasmé íṣaṁ vásavo dadīranyūyáṁ pāta svastíbhiḥ sádā naḥ ||

nú | devāsaḥ | várivaḥ | kartana | naḥ | bhūtá | naḥ | víśve | ávase | sa-jóṣāḥ |
sám | asmé íti | íṣam | vásavaḥ | dadīran | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.48.4||


7.49.1a samudrájyeṣṭhāḥ salilásya mádhyātpunānā́ yantyániviśamānāḥ |
7.49.1c índro yā́ vajrī́ vṛṣabhó rarā́da tā́ ā́po devī́rihá mā́mavantu ||

samudrá-jyeṣṭhāḥ | salilásya | mádhyāt | punānā́ḥ | yanti | áni-viśamānāḥ |
índraḥ | yā́ḥ | vajrī́ | vṛṣabháḥ | rarā́da | tā́ḥ | ā́paḥ | devī́ḥ | ihá | mā́m | avantu ||7.49.1||

7.49.2a yā́ ā́po divyā́ utá vā srávanti khanítrimā utá vā yā́ḥ svayaṁjā́ḥ |
7.49.2c samudrā́rthā yā́ḥ śúcayaḥ pāvakā́stā́ ā́po devī́rihá mā́mavantu ||

yā́ḥ | ā́paḥ | divyā́ḥ | utá | vā | srávanti | khanítrimāḥ | utá | vā | yā́ḥ | svayam-jā́ḥ |
samudrá-arthāḥ | yā́ḥ | śúcayaḥ | pāvakā́ḥ | tā́ḥ | ā́paḥ | devī́ḥ | ihá | mā́m | avantu ||7.49.2||

7.49.3a yā́sāṁ rā́jā váruṇo yā́ti mádhye satyānṛté avapáśyañjánānām |
7.49.3c madhuścútaḥ śúcayo yā́ḥ pāvakā́stā́ ā́po devī́rihá mā́mavantu ||

yā́sām | rā́jā | váruṇaḥ | yā́ti | mádhye | satyānṛté íti | ava-páśyan | jánānām |
madhu-ścútaḥ | śúcayaḥ | yā́ḥ | pāvakā́ḥ | tā́ḥ | ā́paḥ | devī́ḥ | ihá | mā́m | avantu ||7.49.3||

7.49.4a yā́su rā́jā váruṇo yā́su sómo víśve devā́ yā́sū́rjaṁ mádanti |
7.49.4c vaiśvānaró yā́svagníḥ práviṣṭastā́ ā́po devī́rihá mā́mavantu ||

yā́su | rā́jā | váruṇaḥ | yā́su | sómaḥ | víśve | devā́ḥ | yā́su | ū́rjam | mádanti |
vaiśvānaráḥ | yā́su | agníḥ | prá-viṣṭaḥ | tā́ḥ | ā́paḥ | devī́ḥ | ihá | mā́m | avantu ||7.49.4||


7.50.1a ā́ mā́ṁ mitrāvaruṇehá rakṣataṁ kulāyáyadviśváyanmā́ na ā́ gan |
7.50.1c ajakāváṁ durdṛ́śīkaṁ tiró dadhe mā́ mā́ṁ pádyena rápasā vidattsáruḥ ||

ā́ | mā́m | mitrāvaruṇā | ihá | rakṣatam | kulāyáyat | vi-śváyat | mā́ | naḥ | ā́ | gan |
ajakā-vám | duḥ-dṛ́śīkam | tiráḥ | dadhe | mā́ | mā́m | pádyena | rápasā | vidat | tsáruḥ ||7.50.1||

7.50.2a yádvijā́manpáruṣi vándanaṁ bhúvadaṣṭhīvántau pári kulphaú ca déhat |
7.50.2c agníṣṭácchócannápa bādhatāmitó mā́ mā́ṁ pádyena rápasā vidattsáruḥ ||

yát | vi-jā́man | páruṣi | vándanam | bhúvat | aṣṭhīvántau | pári | kulphaú | ca | déhat |
agníḥ | tát | śócan | ápa | bādhatām | itáḥ | mā́ | mā́m | pádyena | rápasā | vidat | tsáruḥ ||7.50.2||

7.50.3a yácchalmalaú bhávati yánnadī́ṣu yádóṣadhībhyaḥ pári jā́yate viṣám |
7.50.3c víśve devā́ níritástátsuvantu mā́ mā́ṁ pádyena rápasā vidattsáruḥ ||

yát | śalmalaú | bhávati | yát | nadī́ṣu | yát | óṣadhībhyaḥ | pári | jā́yate | viṣám |
víśve | devā́ḥ | níḥ | itáḥ | tát | suvantu | mā́ | mā́m | pádyena | rápasā | vidat | tsáruḥ ||7.50.3||

7.50.4a yā́ḥ praváto niváta udváta udanvátīranudakā́śca yā́ḥ |
7.50.4c tā́ asmábhyaṁ páyasā pínvamānāḥ śivā́ devī́raśipadā́ bhavantu sárvā nadyò aśimidā́ bhavantu ||

yā́ḥ | pra-vátaḥ | ni-vátaḥ | ut-vátaḥ | udan-vátīḥ | anudakā́ḥ | ca | yā́ḥ |
tā́ḥ | asmábhyam | páyasā | pínvamānāḥ | śivā́ḥ | devī́ḥ | aśipadā́ḥ | bhavantu | sárvāḥ | nadyàḥ | aśimidā́ḥ | bhavantu ||7.50.4||


7.51.1a ādityā́nāmávasā nū́tanena sakṣīmáhi śármaṇā śáṁtamena |
7.51.1c anāgāstvé adititvé turā́sa imáṁ yajñáṁ dadhatu śróṣamāṇāḥ ||

ādityā́nām | ávasā | nū́tanena | sakṣīmáhi | śármaṇā | śám-tamena |
anāgāḥ-tvé | aditi-tvé | turā́saḥ | imám | yajñám | dadhatu | śróṣamāṇāḥ ||7.51.1||

7.51.2a ādityā́so áditirmādayantāṁ mitró aryamā́ váruṇo rájiṣṭhāḥ |
7.51.2c asmā́kaṁ santu bhúvanasya gopā́ḥ píbantu sómamávase no adyá ||

ādityā́saḥ | áditiḥ | mādayantām | mitráḥ | aryamā́ | váruṇaḥ | rájiṣṭhāḥ |
asmā́kam | santu | bhúvanasya | gopā́ḥ | píbantu | sómam | ávase | naḥ | adyá ||7.51.2||

7.51.3a ādityā́ víśve marútaśca víśve devā́śca víśva ṛbhávaśca víśve |
7.51.3c índro agníraśvínā tuṣṭuvānā́ yūyáṁ pāta svastíbhiḥ sádā naḥ ||

ādityā́ḥ | víśve | marútaḥ | ca | víśve | devā́ḥ | ca | víśve | ṛbhávaḥ | ca | víśve |
índraḥ | agníḥ | aśvínā | tustuvānā́ḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.51.3||


7.52.1a ādityā́so áditayaḥ syāma pū́rdevatrā́ vasavo martyatrā́ |
7.52.1c sánema mitrāvaruṇā sánanto bhávema dyāvāpṛthivī bhávantaḥ ||

ādityā́saḥ | áditayaḥ | syāma | pū́ḥ | deva-trā́ | vasavaḥ | martya-trā́ |
sánema | mitrāvaruṇā | sánantaḥ | bhávema | dyāvāpṛthivī íti | bhávantaḥ ||7.52.1||

7.52.2a mitrástánno váruṇo māmahanta śárma tokā́ya tánayāya gopā́ḥ |
7.52.2c mā́ vo bhujemānyájātaméno mā́ tátkarma vasavo yáccáyadhve ||

mitráḥ | tát | naḥ | váruṇaḥ | mamahanta | śárma | tokā́ya | tánayāya | gopā́ḥ |
mā́ | vaḥ | bhujema | anyá-jātam | énaḥ | mā́ | tát | karma | vasavaḥ | yát | cáyadhve ||7.52.2||

7.52.3a turaṇyávó'ṅgiraso nakṣanta rátnaṁ devásya savitúriyānā́ḥ |
7.52.3c pitā́ ca tánno mahā́nyájatro víśve devā́ḥ sámanaso juṣanta ||

turaṇyávaḥ | áṅgirasaḥ | nakṣanta | rátnam | devásya | savitúḥ | iyānā́ḥ |
pitā́ | ca | tát | naḥ | mahā́n | yájatraḥ | víśve | devā́ḥ | sá-manasaḥ | juṣanta ||7.52.3||


7.53.1a prá dyā́vā yajñaíḥ pṛthivī́ námobhiḥ sabā́dha īḻe bṛhatī́ yájatre |
7.53.1c té ciddhí pū́rve kaváyo gṛṇántaḥ puró mahī́ dadhiré deváputre ||

prá | dyā́vā | yajñaíḥ | pṛthivī́ íti | námaḥ-bhiḥ | sa-bā́dhaḥ | īḻe | bṛhatī́ íti | yájatre íti |
té íti | cit | hí | pū́rve | kaváyaḥ | gṛṇántaḥ | puráḥ | mahī́ íti | dadhiré | deváputre íti devá-putre ||7.53.1||

7.53.2a prá pūrvajé pitárā návyasībhirgīrbhíḥ kṛṇudhvaṁ sádane ṛtásya |
7.53.2c ā́ no dyāvāpṛthivī daívyena jánena yātaṁ máhi vāṁ várūtham ||

prá | pūrvajé íti pūrva-jé | pitárā | návyasībhiḥ | gīḥ-bhíḥ | kṛṇudhvam | sádane íti | ṛtásya |
ā́ | naḥ | dyāvāpṛthivī íti | daívyena | jánena | yātam | máhi | vām | várūtham ||7.53.2||

7.53.3a utó hí vāṁ ratnadhéyāni sánti purū́ṇi dyāvāpṛthivī sudā́se |
7.53.3c asmé dhattaṁ yádásadáskṛdhoyu yūyáṁ pāta svastíbhiḥ sádā naḥ ||

utó íti | hí | vām | ratna-dhéyāni | sánti | purū́ṇi | dyāvāpṛthivī íti | su-dā́se |
asmé íti | dhattam | yát | ásat | áskṛdhoyu | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.53.3||


7.54.1a vā́stoṣpate práti jānīhyasmā́ntsvāveśó anamīvó bhavā naḥ |
7.54.1c yáttvémahe práti tánno juṣasva śáṁ no bhava dvipáde śáṁ cátuṣpade ||

vā́stoḥ | pate | práti | jānīhi | asmā́n | su-āveśáḥ | anamīváḥ | bhava | naḥ |
yát | tvā | ī́mahe | práti | tát | naḥ | juṣasva | śám | naḥ | bhava | dvi-páde | śám | cátuḥ-pade ||7.54.1||

7.54.2a vā́stoṣpate pratáraṇo na edhi gayasphā́no góbhiráśvebhirindo |
7.54.2c ajárāsaste sakhyé syāma pitéva putrā́npráti no juṣasva ||

vā́stoḥ | pate | pra-táraṇaḥ | naḥ | edhi | gaya-sphā́naḥ | góbhiḥ | áśvebhiḥ | indo íti |
ajárāsaḥ | te | sakhyé | syāma | pitā́-iva | putrā́n | práti | naḥ | juṣasva ||7.54.2||

7.54.3a vā́stoṣpate śagmáyā saṁsádā te sakṣīmáhi raṇváyā gātumátyā |
7.54.3c pāhí kṣéma utá yóge váraṁ no yūyáṁ pāta svastíbhiḥ sádā naḥ ||

vā́stoḥ | pate | śagmáyā | sam-sádā | te | sakṣīmáhi | raṇváyā | gātu-mátyā |
pāhí | kṣéme | utá | yóge | váram | naḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.54.3||


7.55.1a amīvahā́ vāstoṣpate víśvā rūpā́ṇyāviśán |
7.55.1c sákhā suśéva edhi naḥ ||

amīva-hā́ | vāstoḥ | pate | víśvā | rūpā́ṇi | ā-viśán |
sákhā | su-śévaḥ | edhi | naḥ ||7.55.1||

7.55.2a yádarjuna sārameya datáḥ piśaṅga yácchase |
7.55.2c vī̀va bhrājanta ṛṣṭáya úpa srákveṣu bápsato ní ṣú svapa ||

yát | arjuna | sārameya | datáḥ | piśaṅga | yácchase |
ví-iva | bhrājante | ṛṣṭáyaḥ | úpa | srákveṣu | bápsataḥ | ní | sú | svapa ||7.55.2||

7.55.3a stenáṁ rāya sārameya táskaraṁ vā punaḥsara |
7.55.3c stotṝ́níndrasya rāyasi kímasmā́nducchunāyase ní ṣú svapa ||

stenám | rāya | sārameya | táskaram | vā | punaḥ-sara |
stotṝ́n | índrasya | rāyasi | kím | asmā́n | ducchuna-yase | ní | sú | svapa ||7.55.3||

7.55.4a tváṁ sūkarásya dardṛhi táva dardartu sūkaráḥ |
7.55.4c stotṝ́níndrasya rāyasi kímasmā́nducchunāyase ní ṣú svapa ||

tvám | sūkarásya | dardṛhi | táva | dardartu | sūkaráḥ |
stotṝ́n | índrasya | rāyasi | kím | asmā́n | ducchuna-yase | ní | sú | svapa ||7.55.4||

7.55.5a sástu mātā́ sástu pitā́ sástu śvā́ sástu viśpátiḥ |
7.55.5c sasántu sárve jñātáyaḥ sástvayámabhíto jánaḥ ||

sástu | mātā́ | sástu | pitā́ | sástu | śvā́ | sástu | viśpátiḥ |
sasántu | sárve | jñātáyaḥ | sástu | ayám | abhítaḥ | jánaḥ ||7.55.5||

7.55.6a yá ā́ste yáśca cárati yáśca páśyati no jánaḥ |
7.55.6c téṣāṁ sáṁ hanmo akṣā́ṇi yáthedáṁ harmyáṁ táthā ||

yáḥ | ā́ste | yáḥ | ca | cárati | yáḥ | ca | páśyati | naḥ | jánaḥ |
téṣām | sám | hanmaḥ | akṣā́ṇi | yáthā | idám | harmyám | táthā ||7.55.6||

7.55.7a sahásraśṛṅgo vṛṣabhó yáḥ samudrā́dudā́carat |
7.55.7c ténā sahasyènā vayáṁ ní jánāntsvāpayāmasi ||

sahásra-śṛṅgaḥ | vṛṣabháḥ | yáḥ | samudrā́t | ut-ā́carat |
téna | sahasyèna | vayám | ní | jánān | svāpayāmasi ||7.55.7||

7.55.8a proṣṭheśayā́ vahyeśayā́ nā́rīryā́stalpaśī́varīḥ |
7.55.8c stríyo yā́ḥ púṇyagandhāstā́ḥ sárvāḥ svāpayāmasi ||

proṣṭhe-śayā́ḥ | vahye-śayā́ḥ | nā́rīḥ | yā́ḥ | talpa-śī́varīḥ |
stríyaḥ | yā́ḥ | púṇya-gandhāḥ | tā́ḥ | sárvāḥ | svāpayāmasi ||7.55.8||


7.56.1a ká īṁ vyàktā náraḥ sánīḻā rudrásya máryā ádha sváśvāḥ ||

ké | īm | ví-aktāḥ | náraḥ | sá-nīḻāḥ | rudrásya | máryāḥ | ádha | su-áśvāḥ ||7.56.1||

7.56.2a nákirhyèṣāṁ janū́ṁṣi véda té aṅgá vidre mithó janítram ||

nákiḥ | hí | eṣām | janū́ṁṣi | véde | té | aṅgá | vidre | mitháḥ | janítram ||7.56.2||

7.56.3a abhí svapū́bhirmithó vapanta vā́tasvanasaḥ śyenā́ aspṛdhran ||

abhí | sva-pū́bhiḥ | mitháḥ | vapanta | vā́ta-svanasaḥ | śyenā́ḥ | aspṛdhran ||7.56.3||

7.56.4a etā́ni dhī́ro niṇyā́ ciketa pṛ́śniryádū́dho mahī́ jabhā́ra ||

etā́ni | dhī́raḥ | niṇyā́ | ciketa | pṛ́śniḥ | yát | ū́dhaḥ | mahī́ | jabhā́ra ||7.56.4||

7.56.5a sā́ víṭsuvī́rā marúdbhirastu sanā́tsáhantī púṣyantī nṛmṇám ||

sā́ | víṭ | su-vī́rā | marút-bhiḥ | astu | sanā́t | sáhantī | púṣyantī | nṛmṇám ||7.56.5||

7.56.6a yā́maṁ yéṣṭhāḥ śubhā́ śóbhiṣṭhāḥ śriyā́ sámmiślā ójobhirugrā́ḥ ||

yā́mam | yéṣṭhāḥ | śubhā́ | śóbhiṣṭhāḥ | śriyā́ | sám-miślāḥ | ójaḥ-bhiḥ | ugrā́ḥ ||7.56.6||

7.56.7a ugráṁ va ójaḥ sthirā́ śávāṁsyádhā marúdbhirgaṇástúviṣmān ||

ugrám | vaḥ | ójaḥ | sthirā́ | śávāṁsi | ádha | marút-bhiḥ | gaṇáḥ | túviṣmān ||7.56.7||

7.56.8a śubhró vaḥ śúṣmaḥ krúdhmī mánāṁsi dhúnirmúniriva śárdhasya dhṛṣṇóḥ ||

śubhráḥ | vaḥ | śúṣmaḥ | krúdhmī | mánāṁsi | dhúniḥ | múniḥ-iva | śárdhasya | dhṛṣṇóḥ ||7.56.8||

7.56.9a sánemyasmádyuyóta didyúṁ mā́ vo durmatírihá práṇaṅnaḥ ||

sánemi | asmát | yuyóta | didyúm | mā́ | vaḥ | duḥ-matíḥ | ihá | práṇak | naḥ ||7.56.9||

7.56.10a priyā́ vo nā́ma huve turā́ṇāmā́ yáttṛpánmaruto vāvaśānā́ḥ ||

priyā́ | vaḥ | nā́ma | huve | turā́ṇām | ā́ | yát | tṛpát | marutaḥ | vāvaśānā́ḥ ||7.56.10||

7.56.11a svāyudhā́sa iṣmíṇaḥ suniṣkā́ utá svayáṁ tanvàḥ śúmbhamānāḥ ||

su-āyudhā́saḥ | iṣmíṇaḥ | su-niṣkā́ḥ | utá | svayám | tanvàḥ | śúmbhamānāḥ ||7.56.11||

7.56.12a śúcī vo havyā́ marutaḥ śúcīnāṁ śúciṁ hinomyadhvaráṁ śúcibhyaḥ |
7.56.12c ṛténa satyámṛtasā́pa āyañchúcijanmānaḥ śúcayaḥ pāvakā́ḥ ||

śúcī | vaḥ | havyā́ | marutaḥ | śúcīnām | śúcim | hinomi | adhvarám | śúci-bhyaḥ |
ṛténa | satyám | ṛta-sā́paḥ | āyan | śúci-janmānaḥ | śúcayaḥ | pāvakā́ḥ ||7.56.12||

7.56.13a áṁseṣvā́ marutaḥ khādáyo vo vákṣaḥsu rukmā́ upaśiśriyāṇā́ḥ |
7.56.13c ví vidyúto ná vṛṣṭíbhī rucānā́ ánu svadhā́mā́yudhairyácchamānāḥ ||

áṁseṣu | ā́ | marutaḥ | khādáyaḥ | vaḥ | vákṣaḥ-su | rukmā́ḥ | upa-śiśriyāṇā́ḥ |
ví | vi-dyútaḥ | ná | vṛṣṭí-bhiḥ | rucānā́ḥ | ánu | svadhā́m | ā́yudhaiḥ | yácchamānāḥ ||7.56.13||

7.56.14a prá budhnyā̀ va īrate máhāṁsi prá nā́māni prayajyavastiradhvam |
7.56.14c sahasríyaṁ dámyaṁ bhāgámetáṁ gṛhamedhī́yaṁ maruto juṣadhvam ||

prá | budhnyā̀ | vaḥ | īrate | máhāṁsi | prá | nā́māni | pra-yajyavaḥ | tiradhvam |
sahasríyam | dámyam | bhāgám | etám | gṛha-medhī́yam | marutaḥ | juṣadhvam ||7.56.14||

7.56.15a yádi stutásya maruto adhīthétthā́ víprasya vājíno hávīman |
7.56.15c makṣū́ rāyáḥ suvī́ryasya dāta nū́ cidyámanyá ādábhadárāvā ||

yádi | stutásya | marutaḥ | adhi-ithá | itthā́ | víprasya | vājínaḥ | hávīman |
makṣú | rāyáḥ | su-vī́ryasya | dāta | nú | cit | yám | anyáḥ | ā-dábhat | árāvā ||7.56.15||

7.56.16a átyāso ná yé marútaḥ sváñco yakṣadṛ́śo ná śubháyanta máryāḥ |
7.56.16c té harmyeṣṭhā́ḥ śíśavo ná śubhrā́ vatsā́so ná prakrīḻínaḥ payodhā́ḥ ||

átyāsaḥ | ná | yé | marútaḥ | su-áñcaḥ | yakṣa-dṛ́śaḥ | ná | śubháyanta | máryāḥ |
té | harmye-sthā́ḥ | śíśavaḥ | ná | śubhrā́ḥ | vatsā́saḥ | ná | pra-kīḻínaḥ | payaḥ-dhā́ḥ ||7.56.16||

7.56.17a daśasyánto no marúto mṛḻantu varivasyánto ródasī suméke |
7.56.17c āré gohā́ nṛhā́ vadhó vo astu sumnébhirasmé vasavo namadhvam ||

daśasyántaḥ | naḥ | marútaḥ | mṛḻantu | varivasyántaḥ | ródasī íti | suméke íti su-méke |
āré | go-hā́ | nṛ-hā́ | vadháḥ | vaḥ | astu | sumrébhiḥ | asmé íti | vasavaḥ | namadhvam ||7.56.17||

7.56.18a ā́ vo hótā johavīti sattáḥ satrā́cīṁ rātíṁ maruto gṛṇānáḥ |
7.56.18c yá ī́vato vṛṣaṇo ásti gopā́ḥ só ádvayāvī havate va ukthaíḥ ||

ā́ | vaḥ | hótā | johavīti | sattáḥ | satrā́cīm | rātím | marutaḥ | gṛṇānáḥ |
yáḥ | ī́vataḥ | vṛṣaṇaḥ | ásti | gopā́ḥ | sáḥ | ádvayāvī | havate | vaḥ | ukthaíḥ ||7.56.18||

7.56.19a imé turáṁ marúto rāmayantīmé sáhaḥ sáhasa ā́ namanti |
7.56.19c imé śáṁsaṁ vanuṣyató ní pānti gurú dvéṣo áraruṣe dadhanti ||

imé | turám | marútaḥ | ramayanti | imé | sáhaḥ | sáhasaḥ | ā́ | namanti |
imé | śáṁsam | vanuṣyatáḥ | ní | pānti | gurú | dvéṣaḥ | áraruṣe | dadhanti ||7.56.19||

7.56.20a imé radhráṁ cinmarúto junanti bhṛ́miṁ cidyáthā vásavo juṣánta |
7.56.20c ápa bādhadhvaṁ vṛṣaṇastámāṁsi dhattá víśvaṁ tánayaṁ tokámasmé ||

imé | radhrám | cit | marútaḥ | junanti | bhṛ́mim | cit | yáthā | vásavaḥ | juṣánta |
ápa | bādhadhvam | vṛṣaṇaḥ | támāṁsi | dhattá | víśvam | tánayam | tokám | asmé íti ||7.56.20||

7.56.21a mā́ vo dātrā́nmaruto nírarāma mā́ paścā́ddaghma rathyo vibhāgé |
7.56.21c ā́ naḥ spārhé bhajatanā vasavyè yádīṁ sujātáṁ vṛṣaṇo vo ásti ||

mā́ | vaḥ | dātrā́t | marutaḥ | níḥ | arāma | mā́ | paścā́t | dadhma | rathyaḥ | vi-bhāgé |
ā́ | naḥ | spārhé | bhajatana | vasavyè | yát | īm | su-jātám | vṛṣaṇaḥ | vaḥ | ásti ||7.56.21||

7.56.22a sáṁ yáddhánanta manyúbhirjánāsaḥ śū́rā yahvī́ṣvóṣadhīṣu vikṣú |
7.56.22c ádha smā no maruto rudriyāsastrātā́ro bhūta pṛ́tanāsvaryáḥ ||

sám | yát | hánanta | manyú-bhiḥ | jánāsaḥ | śū́rāḥ | yahvī́ṣu | óṣadhīṣu | vikṣú |
ádha | sma | naḥ | marutaḥ | rudriyāsaḥ | trātā́raḥ | bhūta | pṛ́tanāsu | aryáḥ ||7.56.22||

7.56.23a bhū́ri cakra marutaḥ pítryāṇyukthā́ni yā́ vaḥ śasyánte purā́ cit |
7.56.23c marúdbhirugráḥ pṛ́tanāsu sā́ḻhā marúdbhirítsánitā vā́jamárvā ||

bhū́ri | cakra | marutaḥ | pítryāṇi | ukthā́ni | yā́ | vaḥ | śasyánte | purā́ | cit |
marút-bhiḥ | ugráḥ | pṛ́tanāsu | sā́ḻhā | marút-bhiḥ | ít | sánitā | vā́jam | árvā ||7.56.23||

7.56.24a asmé vīró marutaḥ śuṣmyàstu jánānāṁ yó ásuro vidhartā́ |
7.56.24c apó yéna sukṣitáye táremā́dha svámóko abhí vaḥ syāma ||

asmé íti | vīráḥ | marutaḥ | śuṣmī́ | astu | jánānām | yáḥ | ásuraḥ | vi-dhartā́ |
apáḥ | yéna | su-kṣitáye | tárema | ádha | svám | ókaḥ | abhí | vaḥ | syāma ||7.56.24||

7.56.25a tánna índro váruṇo mitró agnírā́pa óṣadhīrvaníno juṣanta |
7.56.25c śármantsyāma marútāmupásthe yūyáṁ pāta svastíbhiḥ sádā naḥ ||

tát | naḥ | índraḥ | váruṇaḥ | mitráḥ | agníḥ | ā́paḥ | óṣadhīḥ | vanínaḥ | juṣanta |
śárman | syāma | marútām | upá-sthe | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.56.25||


7.57.1a mádhvo vo nā́ma mā́rutaṁ yajatrāḥ prá yajñéṣu śávasā madanti |
7.57.1c yé rejáyanti ródasī cidurvī́ pínvantyútsaṁ yádáyāsurugrā́ḥ ||

mádhvaḥ | vaḥ | nā́ma | mā́rutam | yajatrāḥ | prá | yajñéṣu | śávasā | madanti |
yé | rejáyanti | ródasī íti | cit | urvī́ íti | pínvanti | útsam | yát | áyāsuḥ | ugrā́ḥ ||7.57.1||

7.57.2a nicetā́ro hí marúto gṛṇántaṁ praṇetā́ro yájamānasya mánma |
7.57.2c asmā́kamadyá vidátheṣu barhírā́ vītáye sadata pipriyāṇā́ḥ ||

ni-cetā́raḥ | hí | marútaḥ | gṛṇántam | pra-netā́raḥ | yájamānasya | mánma |
asmā́kam | adyá | vidátheṣu | barhíḥ | ā́ | vītáye | sadata | pipriyāṇā́ḥ ||7.57.2||

7.57.3a naítā́vadanyé marúto yáthemé bhrā́jante rukmaírā́yudhaistanū́bhiḥ |
7.57.3c ā́ ródasī viśvapíśaḥ piśānā́ḥ samānámañjyàñjate śubhé kám ||

ná | etā́vat | anyé | marútaḥ | yáthā | imé | bhrā́jante | rukmaíḥ | ā́yudhaiḥ | tanū́bhiḥ |
ā́ | ródasī íti | viśva-píśaḥ | piśānā́ḥ | samānám | añjí | añjate | śubhé | kám ||7.57.3||

7.57.4a ṛ́dhaksā́ vo maruto didyúdastu yádva ā́gaḥ puruṣátā kárāma |
7.57.4c mā́ vastásyāmápi bhūmā yajatrā asmé vo astu sumatíścániṣṭhā ||

ṛ́dhak | sā́ | vaḥ | marutaḥ | didyút | astu | yát | vaḥ | ā́gaḥ | puruṣátā | kárāma |
mā́ | vaḥ | tásyām | ápi | bhūma | yajatrāḥ | asmé íti | vaḥ | astu | su-matíḥ | cániṣṭhā ||7.57.4||

7.57.5a kṛté cidátra marúto raṇantānavadyā́saḥ śúcayaḥ pāvakā́ḥ |
7.57.5c prá ṇo'vata sumatíbhiryajatrāḥ prá vā́jebhistirata puṣyáse naḥ ||

kṛté | cit | átra | marútaḥ | raṇanta | anavadyā́saḥ | śúcayaḥ | pāvakā́ḥ |
prá | naḥ | avata | sumatí-bhiḥ | yajatrāḥ | prá | vā́jebhiḥ | tirata | puṣyáse | naḥ ||7.57.5||

7.57.6a utá stutā́so marúto vyantu víśvebhirnā́mabhirnáro havī́ṁṣi |
7.57.6c dádāta no amṛ́tasya prajā́yai jigṛtá rāyáḥ sūnṛ́tā maghā́ni ||

utá | stutā́saḥ | marútaḥ | vyantu | víśvebhiḥ | nā́ma-bhiḥ | náraḥ | havī́ṁṣi |
dádāta | naḥ | amṛ́tasya | pra-jā́yai | jigṛtá | rāyáḥ | sūnṛ́tā | maghā́ni ||7.57.6||

7.57.7a ā́ stutā́so maruto víśva ūtī́ ácchā sūrī́ntsarvátātā jigāta |
7.57.7c yé nastmánā śatíno vardháyanti yūyáṁ pāta svastíbhiḥ sádā naḥ ||

ā́ | stutā́saḥ | marutaḥ | víśve | ūtī́ | áccha | sūrī́n | sarvá-tātā | jigāta |
yé | naḥ | tmánā | śatínaḥ | vardháyanti | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.57.7||


7.58.1a prá sākamúkṣe arcatā gaṇā́ya yó daívyasya dhā́mnastúviṣmān |
7.58.1c utá kṣodanti ródasī mahitvā́ nákṣante nā́kaṁ nírṛteravaṁśā́t ||

prá | sākam-úkṣe | arcata | gaṇā́ya | yáḥ | daívyasya | dhā́mnaḥ | túviṣmān |
utá | kṣodanti | ródasī íti | mahi-tvā́ | nákṣante | nā́kam | níḥ-ṛteḥ | avaṁśā́t ||7.58.1||

7.58.2a janū́ścidvo marutastveṣyèṇa bhī́māsastúvimanyavó'yāsaḥ |
7.58.2c prá yé máhobhirójasotá sánti víśvo vo yā́manbhayate svardṛ́k ||

janū́ḥ | cit | vaḥ | marutaḥ | tveṣyèṇa | bhī́māsaḥ | túvi-manyavaḥ | áyāsaḥ |
prá | yé | máhaḥ-bhiḥ | ójasā | utá | sánti | víśvaḥ | vaḥ | yā́man | bhayate | svaḥ-dṛ́k ||7.58.2||

7.58.3a bṛhádváyo maghávadbhyo dadhāta jújoṣannínmarútaḥ suṣṭutíṁ naḥ |
7.58.3c gató nā́dhvā ví tirāti jantúṁ prá ṇaḥ spārhā́bhirūtíbhistireta ||

bṛhát | váyaḥ | maghávat-bhyaḥ | dadhāta | jújoṣan | ít | marútaḥ | su-stutím | naḥ |
gatáḥ | ná | ádhvā | ví | tirāti | jantúm | prá | naḥ | spārhā́bhiḥ | ūtí-bhiḥ | tireta ||7.58.3||

7.58.4a yuṣmóto vípro marutaḥ śatasvī́ yuṣmóto árvā sáhuriḥ sahasrī́ |
7.58.4c yuṣmótaḥ samrā́ḻutá hanti vṛtráṁ prá tádvo astu dhūtayo deṣṇám ||

yuṣmā́-ūtaḥ | vípraḥ | marutaḥ | śatasvī́ | yuṣmā́-ūtaḥ | árvā | sáhuriḥ | sahasrī́ |
yuṣmā́-ūtaḥ | sam-rā́ṭ | utá | hanti | vṛtrám | prá | tát | vaḥ | astu | dhūtayaḥ | deṣṇám ||7.58.4||

7.58.5a tā́m̐ ā́ rudrásya mīḻhúṣo vivāse kuvínnáṁsante marútaḥ púnarnaḥ |
7.58.5c yátsasvártā jihīḻiré yádāvíráva tádéna īmahe turā́ṇām ||

tā́n | ā́ | rudrásya | mīḻhúṣaḥ | vivāse | kuvít | náṁsante | marútaḥ | púnaḥ | naḥ |
yát | sasvártā | jihīḻiré | yát | āvíḥ | áva | tát | énaḥ | īmahe | turā́ṇām ||7.58.5||

7.58.6a prá sā́ vāci suṣṭutírmaghónāmidáṁ sūktáṁ marúto juṣanta |
7.58.6c ārā́cciddvéṣo vṛṣaṇo yuyota yūyáṁ pāta svastíbhiḥ sádā naḥ ||

prá | sā́ | vāci | su-stutíḥ | maghónām | idám | su-uktám | marútaḥ | juṣanta |
ārā́t | cit | dvéṣaḥ | vṛṣaṇaḥ | yuyota | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.58.6||


7.59.1a yáṁ trā́yadhva idámidaṁ dévāso yáṁ ca náyatha |
7.59.1c tásmā agne váruṇa mítrā́ryamanmárutaḥ śárma yacchata ||

yám | trā́yadhve | idám-idam | dévāsaḥ | yám | ca | náyatha |
tásmai | agne | váruṇa | mítra | áryaman | márutaḥ | śárma | yacchata ||7.59.1||

7.59.2a yuṣmā́kaṁ devā ávasā́hani priyá ījānástarati dvíṣaḥ |
7.59.2c prá sá kṣáyaṁ tirate ví mahī́ríṣo yó vo várāya dā́śati ||

yuṣmā́kam | devāḥ | ávasā | áhani | priyé | ījānáḥ | tarati | dvíṣaḥ |
prá | sáḥ | kṣáyam | tirate | ví | mahī́ḥ | íṣaḥ | yáḥ | vaḥ | várāya | dā́śati ||7.59.2||

7.59.3a nahí vaścaramáṁ caná vásiṣṭhaḥ parimáṁsate |
7.59.3c asmā́kamadyá marutaḥ suté sácā víśve pibata kāmínaḥ ||

nahí | vaḥ | caramám | caná | vásiṣṭhaḥ | pari-máṁsate |
asmā́kam | adyá | marutaḥ | suté | sácā | víśve | pibata | kāmínaḥ ||7.59.3||

7.59.4a nahí va ūtíḥ pṛ́tanāsu márdhati yásmā árādhvaṁ naraḥ |
7.59.4c abhí va ā́vartsumatírnávīyasī tū́yaṁ yāta pipīṣavaḥ ||

nahí | vaḥ | ūtíḥ | pṛ́tanāsu | márdhati | yásmai | árādhvam | naraḥ |
abhí | vaḥ | ā́ | avart | su-matíḥ | návīyasī | tū́yam | yāta | pipīṣavaḥ ||7.59.4||

7.59.5a ó ṣú ghṛṣvirādhaso yātánā́ndhāṁsi pītáye |
7.59.5c imā́ vo havyā́ maruto raré hí kaṁ mó ṣvànyátra gantana ||

ó íti | sú | ghṛṣvi-rādhasaḥ | yātána | ándhāṁsi | pītáye |
imā́ | vaḥ | havyā́ | marutaḥ | raré | hí | kam | mó íti | sú | anyátra | gantana ||7.59.5||

7.59.6a ā́ ca no barhíḥ sádatāvitā́ ca naḥ spārhā́ṇi dā́tave vásu |
7.59.6c ásredhanto marutaḥ somyé mádhau svā́hehá mādayādhvai ||

ā́ | caḥ | naḥ | barhíḥ | sádata | avitá | ca | naḥ | spārhā́ṇi | dā́tave | vásu |
ásredhantaḥ | marutaḥ | somyé | mádhau | svā́hā | ihá | mādayādhvai ||7.59.6||

7.59.7a sasváściddhí tanvàḥ śúmbhamānā ā́ haṁsā́so nī́lapṛṣṭhā apaptan |
7.59.7c víśvaṁ śárdho abhíto mā ní ṣeda náro ná raṇvā́ḥ sávane mádantaḥ ||

sasváríti | cit | hí | tanvàḥ | śúmbhamānāḥ | ā́ | haṁsā́saḥ | nī́la-pṛṣṭhāḥ | apaptan |
víśvam | śárdhaḥ | abhítaḥ | mā | ní | seda | náraḥ | ná | raṇvā́ḥ | sávane | mádantaḥ ||7.59.7||

7.59.8a yó no maruto abhí durhṛṇāyústiráścittā́ni vasavo jíghāṁsati |
7.59.8c druháḥ pā́śānpráti sá mucīṣṭa tápiṣṭhena hánmanā hantanā tám ||

yáḥ | naḥ | marutaḥ | abhí | duḥ-hṛṇāyúḥ | tiráḥ | cittā́ni | vasavaḥ | jíghāṁsati |
druháḥ | pā́śān | práti | sáḥ | mucīṣṭa | tápiṣṭhena | hánmanā | hantana | tám ||7.59.8||

7.59.9a sā́ṁtapanā idáṁ havírmárutastájjujuṣṭana |
7.59.9c yuṣmā́kotī́ riśādasaḥ ||

sā́n-tapanāḥ | idám | havíḥ | márutaḥ | tát | jujuṣṭana |
yuṣmā́ka | ūtī́ | riśādasaḥ ||7.59.9||

7.59.10a gṛ́hamedhāsa ā́ gata máruto mā́pa bhūtana |
7.59.10c yuṣmā́kotī́ sudānavaḥ ||

gṛ́ha-medhāsaḥ | ā́ | gata | márutaḥ | mā́ | ápa | bhūtana |
yuṣmā́ka | ūtī́ | su-dānavaḥ ||7.59.10||

7.59.11a ihéha vaḥ svatavasaḥ kávayaḥ sū́ryatvacaḥ |
7.59.11c yajñáṁ maruta ā́ vṛṇe ||

ihá-iha | vaḥ | sva-tavasaḥ | kávayaḥ | sū́rya-tvacaḥ |
yajñám | marutaḥ | ā́ | vṛṇe ||7.59.11||

7.59.12a tryàmbakaṁ yajāmahe sugándhiṁ puṣṭivárdhanam |
7.59.12c urvārukámiva bándhanānmṛtyórmukṣīya mā́mṛ́tāt ||

trí-ambakam | yajāmahe | su-gándhim | puṣṭi-várdhanam |
urvārukám-iva | bándhanāt | mṛtyóḥ | mukṣīya | mā́ | amṛ́tāt ||7.59.12||


7.60.1a yádadyá sūrya brávó'nāgā udyánmitrā́ya váruṇāya satyám |
7.60.1c vayáṁ devatrā́dite syāma táva priyā́so aryamangṛṇántaḥ ||

yát | adyá | sūrya | brávaḥ | ánāgāḥ | ut-yán | mitrā́ya | váruṇāya | satyám |
vayám | deva-trā́ | adite | syāma | táva | priyā́saḥ | aryaman | gṛṇántaḥ ||7.60.1||

7.60.2a eṣá syá mitrāvaruṇā nṛcákṣā ubhé údeti sū́ryo abhí jmán |
7.60.2c víśvasya sthātúrjágataśca gopā́ ṛjú márteṣu vṛjinā́ ca páśyan ||

eṣáḥ | syáḥ | mitrāvaruṇā | nṛ-cákṣāḥ | ubhé íti | út | eti | sū́ryaḥ | abhí | jmán |
víśvasya | sthātúḥ | jágataḥ | ca | gopā́ḥ | ṛjú | márteṣu | vṛjinā́ | ca | páśyan ||7.60.2||

7.60.3a áyukta saptá harítaḥ sadhásthādyā́ īṁ váhanti sū́ryaṁ ghṛtā́cīḥ |
7.60.3c dhā́māni mitrāvaruṇā yuvā́kuḥ sáṁ yó yūthéva jánimāni cáṣṭe ||

áyukta | saptá | harítaḥ | sadhá-sthāt | yā́ḥ | īm | váhanti | sū́ryam | ghṛtā́cīḥ |
dhā́māni | mitrāvaruṇā | yuvā́kuḥ | sám | yáḥ | yūthā́-iva | jánimāni | cáṣṭe ||7.60.3||

7.60.4a údvāṁ pṛkṣā́so mádhumanto asthurā́ sū́ryo aruhacchukrámárṇaḥ |
7.60.4c yásmā ādityā́ ádhvano rádanti mitró aryamā́ váruṇaḥ sajóṣāḥ ||

út | vām | pṛkṣā́saḥ | mádhu-mantaḥ | asthuḥ | ā́ | sū́ryaḥ | aruhat | śukrám | árṇaḥ |
yásmai | ādityā́ḥ | ádhvanaḥ | rádanti | mitráḥ | aryamā́ | váruṇaḥ | sa-jóṣāḥ ||7.60.4||

7.60.5a imé cetā́ro ánṛtasya bhū́rermitró aryamā́ váruṇo hí sánti |
7.60.5c imá ṛtásya vāvṛdhurduroṇé śagmā́saḥ putrā́ áditerádabdhāḥ ||

imé | cetā́raḥ | ánṛtasya | bhū́reḥ | mitráḥ | aryamā́ | váruṇaḥ | hí | sánti |
imé | ṛtásya | vavṛdhuḥ | duroṇé | śagmā́saḥ | putrā́ḥ | áditeḥ | ádabdhāḥ ||7.60.5||

7.60.6a imé mitró váruṇo dūḻábhāso'cetásaṁ ciccitayanti dákṣaiḥ |
7.60.6c ápi krátuṁ sucétasaṁ vátantastiráścidáṁhaḥ supáthā nayanti ||

imé | mitráḥ | váruṇaḥ | duḥ-dábhāsaḥ | acetásam | cit | citayanti | dákṣaiḥ |
ápi | krátum | su-cétasam | vátantaḥ | tiráḥ | cit | áṁhaḥ | su-páthā | nayanti ||7.60.6||

7.60.7a imé divó ánimiṣā pṛthivyā́ścikitvā́ṁso acetásaṁ nayanti |
7.60.7c pravrājé cinnadyò gādhámasti pāráṁ no asyá viṣpitásya parṣan ||

imé | diváḥ | áni-miṣā | pṛthivyā́ḥ | cikitvā́ṁsaḥ | acetásam | nayanti |
pra-vrājé | cit | nadyàḥ | gādhám | asti | pārám | naḥ | asyá | viṣpitásya | parṣan ||7.60.7||

7.60.8a yádgopā́vadáditiḥ śárma bhadráṁ mitró yácchanti váruṇaḥ sudā́se |
7.60.8c tásminnā́ tokáṁ tánayaṁ dádhānā mā́ karma devahéḻanaṁ turāsaḥ ||

yát | gopā́vat | áditiḥ | śárma | bhadrám | mitráḥ | yácchanti | váruṇaḥ | su-dā́se |
tásmin | ā́ | tokám | tánayam | dádhānāḥ | mā́ | karma | deva-héḻanam | turāsaḥ ||7.60.8||

7.60.9a áva védiṁ hótrābhiryajeta rípaḥ kā́ścidvaruṇadhrútaḥ sáḥ |
7.60.9c pári dvéṣobhiraryamā́ vṛṇaktūrúṁ sudā́se vṛṣaṇā u lokám ||

áva | védim | hótrābhiḥ | yajeta | rípaḥ | kā́ḥ | cit | varuṇa-dhrútaḥ | sáḥ |
pári | dvéṣaḥ-bhiḥ | aryamā́ | vṛṇaktu | urúm | su-dā́se | vṛṣaṇau | ūm̐ íti | lokám ||7.60.9||

7.60.10a sasváściddhí sámṛtistveṣyèṣāmapīcyèna sáhasā sáhante |
7.60.10c yuṣmádbhiyā́ vṛṣaṇo réjamānā dákṣasya cinmahinā́ mṛḻátā naḥ ||

sasváríti | cit | hí | sám-ṛtiḥ | tveṣī́ | eṣām | apīcyèna | sáhasā | sáhante |
yuṣmát | bhiyā́ | vṛṣaṇaḥ | réjamānāḥ | dákṣasya | cit | mahinā́ | mṛḻáta | naḥ ||7.60.10||

7.60.11a yó bráhmaṇe sumatímāyájāte vā́jasya sātaú paramásya rāyáḥ |
7.60.11c sī́kṣanta manyúṁ maghávāno aryá urú kṣáyāya cakrire sudhā́tu ||

yáḥ | bráhmaṇe | su-matím | ā-yájāte | vā́jasya | sātaú | paramásya | rāyáḥ |
sī́kṣanta | manyúm | maghá-vānaḥ | aryáḥ | urú | kṣáyāya | cakrire | su-dhā́tu ||7.60.11||

7.60.12a iyáṁ deva puróhitiryuvábhyāṁ yajñéṣu mitrāvaruṇāvakāri |
7.60.12c víśvāni durgā́ pipṛtaṁ tiró no yūyáṁ pāta svastíbhiḥ sádā naḥ ||

iyám | devā | puráḥ-hitiḥ | yuvá-bhyām | yajñéṣu | mitrāvaruṇau | akāri |
víśvāni | duḥ-gā́ | pipṛtam | tiráḥ | naḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.60.12||


7.61.1a údvāṁ cákṣurvaruṇa suprátīkaṁ deváyoreti sū́ryastatanvā́n |
7.61.1c abhí yó víśvā bhúvanāni cáṣṭe sá manyúṁ mártyeṣvā́ ciketa ||

út | vām | cákṣuḥ | varuṇā | su-prátīkam | deváyoḥ | eti | sū́ryaḥ | tatanvā́n |
abhí | yáḥ | víśvā | bhúvanāni | cáṣṭe | sáḥ | manyúm | mártyeṣu | ā́ | ciketa ||7.61.1||

7.61.2a prá vāṁ sá mitrāvaruṇāvṛtā́vā vípro mánmāni dīrghaśrúdiyarti |
7.61.2c yásya bráhmāṇi sukratū ávātha ā́ yátkrátvā ná śarádaḥ pṛṇaíthe ||

prá | vām | sáḥ | mitrāvaruṇau | ṛtá-vā | vípraḥ | mánmāni | dīrgha-śrút | iyarti |
yásya | bráhmāṇi | sukratū íti su-kratū | ávāthaḥ | ā́ | yát | krátvā | ná | śarádaḥ | pṛṇaíthe íti ||7.61.2||

7.61.3a prórórmitrāvaruṇā pṛthivyā́ḥ prá divá ṛṣvā́dbṛhatáḥ sudānū |
7.61.3c spáśo dadhāthe óṣadhīṣu vikṣvṛ́dhagyató ánimiṣaṁ rákṣamāṇā ||

prá | uróḥ | mitrāvaruṇā | pṛthivyā́ḥ | prá | diváḥ | ṛṣvā́t | bṛhatáḥ | sudānū íti su-dānū |
spáśaḥ | dadhāthe íti | óṣadhīṣu | vikṣú | ṛ́dhak | yatáḥ | áni-miṣam | rákṣamāṇā ||7.61.3||

7.61.4a śáṁsā mitrásya váruṇasya dhā́ma śúṣmo ródasī badbadhe mahitvā́ |
7.61.4c áyanmā́sā áyajvanāmavī́rāḥ prá yajñámanmā vṛjánaṁ tirāte ||

śáṁsa | mitrásya | váruṇasya | dhā́ma | śúṣmaḥ | ródasī íti | badbadhe | mahi-tvā́ |
áyan | mā́sāḥ | áyajvanām | avī́rāḥ | prá | yajñá-manmā | vṛjánam | tirāte ||7.61.4||

7.61.5a ámūrā víśvā vṛṣaṇāvimā́ vāṁ ná yā́su citráṁ dádṛśe ná yakṣám |
7.61.5c drúhaḥ sacante ánṛtā jánānāṁ ná vāṁ niṇyā́nyacíte abhūvan ||

ámūrā | víśvā | vṛṣaṇau | imā́ḥ | vām | ná | yā́su | citrám | dádṛśe | ná | yakṣám |
drúhaḥ | sacante | ánṛtā | jánānām | ná | vām | niṇyā́ni | acíte | abhūvan ||7.61.5||

7.61.6a sámu vāṁ yajñáṁ mahayaṁ námobhirhuvé vāṁ mitrāvaruṇā sabā́dhaḥ |
7.61.6c prá vāṁ mánmānyṛcáse návāni kṛtā́ni bráhma jujuṣannimā́ni ||

sám | ūm̐ íti | vām | yajñám | mahayam | námaḥ-bhiḥ | huvé | vām | mitrāvaruṇā | sa-bā́dhaḥ |
prá | vām | mánmāni | ṛcáse | návāni | kṛtā́ni | bráhma | jujuṣan | imā́ni ||7.61.6||

7.61.7a iyáṁ deva puróhitiryuvábhyāṁ yajñéṣu mitrāvaruṇāvakāri |
7.61.7c víśvāni durgā́ pipṛtaṁ tiró no yūyáṁ pāta svastíbhiḥ sádā naḥ ||

iyám | devā | puráḥ-hitiḥ | yuvá-bhyām | yajñéṣu | mitrāvaruṇau | akāri |
víśvāni | duḥ-gā́ | pipṛtam | tiráḥ | naḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.61.7||


7.62.1a útsū́ryo bṛhádarcī́ṁṣyaśretpurú víśvā jánima mā́nuṣāṇām |
7.62.1c samó divā́ dadṛśe rócamānaḥ krátvā kṛtáḥ súkṛtaḥ kartṛ́bhirbhūt ||

út | sū́ryaḥ | bṛhát | arcī́ṁṣi | aśret | purú | víśvā | jánima | mā́nuṣāṇām |
samáḥ | divā́ | dadṛśe | rócamānaḥ | krátvā | kṛtáḥ | sú-kṛtaḥ | kartṛ́-bhiḥ | bhūt ||7.62.1||

7.62.2a sá sūrya práti puró na údgā ebhíḥ stómebhiretaśébhirévaiḥ |
7.62.2c prá no mitrā́ya váruṇāya vocó'nāgaso aryamṇé agnáye ca ||

sáḥ | sūrya | práti | puráḥ | naḥ | út | gāḥ | ebhíḥ | stómebhiḥ | etaśébhiḥ | évaiḥ |
prá | naḥ | mitrā́ya | váruṇāya | vocaḥ | ánāgasaḥ | aryamṇé | agnáye | ca ||7.62.2||

7.62.3a ví naḥ sahásraṁ śurúdho radantvṛtā́vāno váruṇo mitró agníḥ |
7.62.3c yácchantu candrā́ upamáṁ no arkámā́ naḥ kā́maṁ pūpurantu stávānāḥ ||

ví | naḥ | sahásram | śurúdhaḥ | radantu | ṛtá-vānaḥ | váruṇaḥ | mitráḥ | agníḥ |
yácchantu | candrā́ḥ | upa-mám | naḥ | arkám | ā́ | naḥ | kā́mam | pūpurantu | stávānāḥ ||7.62.3||

7.62.4a dyā́vābhūmī adite trā́sīthāṁ no yé vāṁ jajñúḥ sujánimāna ṛṣve |
7.62.4c mā́ héḻe bhūma váruṇasya vāyórmā́ mitrásya priyátamasya nṛṇā́m ||

dyā́vābhūmī íti | adite | trā́sīthām | naḥ | yé | vām | jajñúḥ | su-jánimānaḥ | ṛṣve íti |
mā́ | héḻe | bhūma | váruṇasya | vāyóḥ | mā́ | mitrásya | priyá-tamasya | nṛṇā́m ||7.62.4||

7.62.5a prá bāhávā sisṛtaṁ jīváse na ā́ no gávyūtimukṣataṁ ghṛténa |
7.62.5c ā́ no jáne śravayataṁ yuvānā śrutáṁ me mitrāvaruṇā hávemā́ ||

prá | bāhávā | sisṛtam | jīváse | naḥ | ā́ | naḥ | gávyūtim | ukṣatam | ghṛténa |
ā́ | naḥ | jáne | śravayatam | yuvānā | śrutám | me | mitrāvaruṇā | hávā | imā́ ||7.62.5||

7.62.6a nū́ mitró váruṇo aryamā́ nastmáne tokā́ya várivo dadhantu |
7.62.6c sugā́ no víśvā supáthāni santu yūyáṁ pāta svastíbhiḥ sádā naḥ ||

nú | mitráḥ | váruṇaḥ | aryamā́ | naḥ | tmáne | tokā́ya | várivaḥ | dadhantu |
su-gā́ | naḥ | víśvā | su-páthāni | santu | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.62.6||


7.63.1a údveti subhágo viśvácakṣāḥ sā́dhāraṇaḥ sū́ryo mā́nuṣāṇām |
7.63.1c cákṣurmitrásya váruṇasya deváścármeva yáḥ samávivyaktámāṁsi ||

út | ūm̐ íti | eti | su-bhágaḥ | viśvá-cakṣāḥ | sā́dhāraṇaḥ | sū́ryaḥ | mā́nuṣāṇām |
cákṣuḥ | mitrásya | váruṇasya | deváḥ | cárma-iva | yáḥ | sam-ávivyak | támāṁsi ||7.63.1||

7.63.2a údveti prasavītā́ jánānāṁ mahā́nketúrarṇaváḥ sū́ryasya |
7.63.2c samānáṁ cakráṁ paryāvívṛtsanyádetaśó váhati dhūrṣú yuktáḥ ||

út | ūm̐ íti | eti | pra-savitā́ | jánānām | mahā́n | ketúḥ | arṇaváḥ | sū́ryasya |
samānám | cakrám | pari-āvívṛtsan | yát | etaśáḥ | váhati | dhūḥ-sú | yuktáḥ ||7.63.2||

7.63.3a vibhrā́jamāna uṣásāmupásthādrebhaírúdetyanumadyámānaḥ |
7.63.3c eṣá me deváḥ savitā́ cacchanda yáḥ samānáṁ ná praminā́ti dhā́ma ||

vi-bhrā́jamānaḥ | uṣásām | upá-sthāt | rebhaíḥ | út | eti | anu-madyámānaḥ |
eṣáḥ | me | deváḥ | savitā́ | cacchanda | yáḥ | samānám | ná | pra-minā́ti | dhā́ma ||7.63.3||

7.63.4a divó rukmá urucákṣā údeti dūréarthastaráṇirbhrā́jamānaḥ |
7.63.4c nūnáṁ jánāḥ sū́ryeṇa prásūtā áyannárthāni kṛṇávannápāṁsi ||

diváḥ | rukmáḥ | uru-cákṣāḥ | út | eti | dūré-arthaḥ | taráṇiḥ | bhrā́jamānaḥ |
nūnám | jánāḥ | sū́ryeṇa | prá-sūtāḥ | áyan | árthāni | kṛṇávan | ápāṁsi ||7.63.4||

7.63.5a yátrā cakrúramṛ́tā gātúmasmai śyenó ná dī́yannánveti pā́thaḥ |
7.63.5c práti vāṁ sū́ra údite vidhema námobhirmitrāvaruṇotá havyaíḥ ||

yátra | cakrúḥ | amṛ́tāḥ | gātúm | asmai | śyenáḥ | ná | dī́yan | ánu | eti | pā́thaḥ |
práti | vām | sū́re | út-ite | vidhema | námaḥ-bhiḥ | mitrāvaruṇā | utá | havyaíḥ ||7.63.5||

7.63.6a nū́ mitró váruṇo aryamā́ nastmáne tokā́ya várivo dadhantu |
7.63.6c sugā́ no víśvā supáthāni santu yūyáṁ pāta svastíbhiḥ sádā naḥ ||

nú | mitráḥ | váruṇaḥ | aryamā́ | naḥ | tmáne | tokā́ya | várivaḥ | dadhantu |
su-gā́ | naḥ | víśvā | su-páthāni | santu | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.63.6||


7.64.1a diví kṣáyantā rájasaḥ pṛthivyā́ṁ prá vāṁ ghṛtásya nirṇíjo dadīran |
7.64.1c havyáṁ no mitró aryamā́ sújāto rā́jā sukṣatró váruṇo juṣanta ||

diví | kṣáyantā | rájasaḥ | pṛthivyā́m | prá | vām | ghṛtásya | niḥ-níjaḥ | dadīran |
havyám | naḥ | mitráḥ | aryamā́ | sú-jātaḥ | rā́jā | su-kṣatráḥ | váruṇaḥ | juṣanta ||7.64.1||

7.64.2a ā́ rājānā maha ṛtasya gopā síndhupatī kṣatriyā yātamarvā́k |
7.64.2c íḻāṁ no mitrāvaruṇotá vṛṣṭímáva divá invataṁ jīradānū ||

ā́ | rājānā | mahaḥ | ṛtasya | gopā | síndhupatī íti síndhu-patī | kṣatriyā | yātam | arvā́k |
íḻām | naḥ | mitrāvaruṇā | utá | vṛṣṭím | áva | diváḥ | invatam | jīradānū íti jīra-dānū ||7.64.2||

7.64.3a mitrástánno váruṇo devó aryáḥ prá sā́dhiṣṭhebhiḥ pathíbhirnayantu |
7.64.3c brávadyáthā na ā́daríḥ sudā́sa iṣā́ madema sahá devágopāḥ ||

mitráḥ | tát | naḥ | váruṇaḥ | deváḥ | aryáḥ | prá | sā́dhiṣṭhebhiḥ | pathí-bhiḥ | nayantu |
brávat | yáthā | naḥ | ā́t | aríḥ | su-dā́se | iṣā́ | madema | sahá | devá-gopāḥ ||7.64.3||

7.64.4a yó vāṁ gártaṁ mánasā tákṣadetámūrdhvā́ṁ dhītíṁ kṛṇávaddhāráyacca |
7.64.4c ukṣéthāṁ mitrāvaruṇā ghṛténa tā́ rājānā sukṣitī́starpayethām ||

yáḥ | vām | gártam | mánasā | tákṣat | etám | ūrdhvā́m | dhītím | kṛṇávat | dhāráyat | ca |
ukṣéthām | mitrāvaruṇā | ghṛténa | tā́ | rājānā | su-kṣitī́ḥ | tarpayethām ||7.64.4||

7.64.5a eṣá stómo varuṇa mitra túbhyaṁ sómaḥ śukró ná vāyáve'yāmi |
7.64.5c aviṣṭáṁ dhíyo jigṛtáṁ púraṁdhīryūyáṁ pāta svastíbhiḥ sádā naḥ ||

eṣáḥ | stómaḥ | varuṇa | mitra | túbhyam | sómaḥ | śukráḥ | ná | vāyáve | ayāmi |
aviṣṭám | dhíyaḥ | jigṛtám | púram-dhīḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.64.5||


7.65.1a práti vāṁ sū́ra údite sūktaírmitráṁ huve váruṇaṁ pūtádakṣam |
7.65.1c yáyorasuryàmákṣitaṁ jyéṣṭhaṁ víśvasya yā́mannācítā jigatnú ||

práti | vām | sū́re | út-ite | su-uktaíḥ | mitrám | huve | váruṇam | pūtá-dakṣam |
yáyoḥ | asuryàm | ákṣitam | jyéṣṭham | víśvasya | yā́man | ā-cítā | jigatnú ||7.65.1||

7.65.2a tā́ hí devā́nāmásurā tā́varyā́ tā́ naḥ kṣitī́ḥ karatamūrjáyantīḥ |
7.65.2c aśyā́ma mitrāvaruṇā vayáṁ vāṁ dyā́vā ca yátra pīpáyannáhā ca ||

tā́ | hí | devā́nām | ásurā | taú | aryā́ | tā́ | naḥ | kṣitī́ḥ | karatam | ūrjáyantīḥ |
aśyā́ma | mitrāvaruṇā | vayám | vām | dyā́vā | ca | yátra | pīpáyan | áhā | ca ||7.65.2||

7.65.3a tā́ bhū́ripāśāvánṛtasya sétū duratyétū ripáve mártyāya |
7.65.3c ṛtásya mitrāvaruṇā pathā́ vāmapó ná nāvā́ duritā́ tarema ||

tā́ | bhū́ri-pāśau | ánṛtasya | sétū íti | duratyétū íti duḥ-atyétū | ripáve | mártyāya |
ṛtásya | mitrāvaruṇā | pathā́ | vām | apáḥ | ná | nāvā́ | duḥ-itā́ | tarema ||7.65.3||

7.65.4a ā́ no mitrāvaruṇā havyájuṣṭiṁ ghṛtaírgávyūtimukṣatamíḻābhiḥ |
7.65.4c práti vāmátra váramā́ jánāya pṛṇītámudnó divyásya cā́roḥ ||

ā́ | naḥ | mitrāvaruṇā | havyá-juṣṭim | ghṛtaíḥ | gávyūtim | ukṣatam | íḻābhiḥ |
práti | vām | átra | váram | ā́ | jánāya | pṛṇītám | udnáḥ | divyásya | cā́roḥ ||7.65.4||

7.65.5a eṣá stómo varuṇa mitra túbhyaṁ sómaḥ śukró ná vāyáve'yāmi |
7.65.5c aviṣṭáṁ dhíyo jigṛtáṁ púraṁdhīryūyáṁ pāta svastíbhiḥ sádā naḥ ||

eṣáḥ | stómaḥ | varuṇa | mitra | túbhyam | sómaḥ | śukráḥ | ná | vāyáve | ayāmi |
aviṣṭám | dhíyaḥ | jigṛtám | púram-dhīḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.65.5||


7.66.1a prá mitráyorváruṇayoḥ stómo na etu śūṣyàḥ |
7.66.1c námasvāntuvijātáyoḥ ||

prá | mitráyoḥ | váruṇayoḥ | stómaḥ | naḥ | etu | śūṣyàḥ |
námasvān | tuvi-jātáyoḥ ||7.66.1||

7.66.2a yā́ dhāráyanta devā́ḥ sudákṣā dákṣapitarā |
7.66.2c asuryā̀ya prámahasā ||

yā́ | dhāráyanta | devā́ḥ | su-dákṣā | dákṣa-pitarā |
asuryā̀ya | prá-mahasā ||7.66.2||

7.66.3a tā́ naḥ stipā́ tanūpā́ váruṇa jaritṝṇā́m |
7.66.3c mítra sādháyataṁ dhíyaḥ ||

tā́ | naḥ | sti-pā́ | tanū-pā́ | váruṇa | jaritṝṇā́m |
mítra | sādháyatam | dhíyaḥ ||7.66.3||

7.66.4a yádadyá sū́ra údité'nāgā mitró aryamā́ |
7.66.4c suvā́ti savitā́ bhágaḥ ||

yát | adyá | sū́re | út-ite | ánāgāḥ | mitráḥ | aryamā́ |
suvā́ti | savitā́ | bhágaḥ ||7.66.4||

7.66.5a suprāvī́rastu sá kṣáyaḥ prá nú yā́mantsudānavaḥ |
7.66.5c yé no áṁho'tipíprati ||

supra-avī́ḥ | astu | sáḥ | kṣáyaḥ | prá | nú | yā́man | su-dānavaḥ |
yé | naḥ | áṁhaḥ | ati-píprati ||7.66.5||

7.66.6a utá svarā́jo áditirádabdhasya vratásya yé |
7.66.6c mahó rā́jāna īśate ||

utá | sva-rā́jaḥ | áditiḥ | ádabdhasya | vratásya | yé |
maháḥ | rā́jānaḥ | īśate ||7.66.6||

7.66.7a práti vāṁ sū́ra údite mitráṁ gṛṇīṣe váruṇam |
7.66.7c aryamáṇaṁ riśā́dasam ||

práti | vām | sū́re | út-ite | mitrám | gṛṇīṣe | váruṇam |
aryamáṇam | riśā́dasam ||7.66.7||

7.66.8a rāyā́ hiraṇyayā́ matíriyámavṛkā́ya śávase |
7.66.8c iyáṁ víprā medhásātaye ||

rāyā́ | hiraṇya-yā́ | matíḥ | iyám | avṛkā́ya | śávase |
iyám | víprā | medhá-sātaye ||7.66.8||

7.66.9a té syāma deva varuṇa té mitra sūríbhiḥ sahá |
7.66.9c íṣaṁ svàśca dhīmahi ||

té | syāma | deva | varuṇa | té | mitra | sūrí-bhiḥ | sahá |
íṣam | svà1ríti svàḥ | ca | dhīmahi ||7.66.9||

7.66.10a bahávaḥ sū́racakṣaso'gnijihvā́ ṛtāvṛ́dhaḥ |
7.66.10c trī́ṇi yé yemúrvidáthāni dhītíbhirvíśvāni páribhūtibhiḥ ||

bahávaḥ | sū́ra-cakṣasaḥ | agni-jihvā́ḥ | ṛta-vṛ́dhaḥ |
trī́ṇi | yé | yemúḥ | vidáthāni | dhītí-bhiḥ | víśvāni | páribhūti-bhiḥ ||7.66.10||

7.66.11a ví yé dadhúḥ śarádaṁ mā́samā́dáharyajñámaktúṁ cā́dṛ́cam |
7.66.11c anāpyáṁ váruṇo mitró aryamā́ kṣatráṁ rā́jāna āśata ||

ví | yé | dadhúḥ | śarádam | mā́sam | ā́t | áhaḥ | yajñám | aktúm | ca | ā́t | ṛ́cam |
anāpyám | váruṇaḥ | mitráḥ | aryamā́ | kṣatrám | rā́jānaḥ | āśata ||7.66.11||

7.66.12a tádvo adyá manāmahe sūktaíḥ sū́ra údite |
7.66.12c yádóhate váruṇo mitró aryamā́ yūyámṛtásya rathyaḥ ||

tát | vaḥ | adyá | manāmahe | su-uktaíḥ | sū́re | út-ite |
yát | óhate | váruṇaḥ | mitráḥ | aryamā́ | yūyám | ṛtásya | rathyaḥ ||7.66.12||

7.66.13a ṛtā́vāna ṛtájātā ṛtāvṛ́dho ghorā́so anṛtadvíṣaḥ |
7.66.13c téṣāṁ vaḥ sumné succhardíṣṭame naraḥ syā́ma yé ca sūráyaḥ ||

ṛtá-vānaḥ | ṛtá-jātāḥ | ṛta-vṛ́dhaḥ | ghorā́saḥ | anṛta-dvíṣaḥ |
téṣām | vaḥ | sumné | succhardíḥ-tame | naraḥ | syā́ma | yé | ca | sūráyaḥ ||7.66.13||

7.66.14a údu tyáddarśatáṁ vápurdivá eti pratihvaré |
7.66.14c yádīmāśúrváhati devá étaśo víśvasmai cákṣase áram ||

út | ūm̐ íti | tyát | darśatám | vápuḥ | diváḥ | eti | prati-hvaré |
yát | īm | āśúḥ | váhati | deváḥ | étaśaḥ | víśvasmai | cákṣase | áram ||7.66.14||

7.66.15a śīrṣṇáḥśīrṣṇo jágatastasthúṣaspátiṁ samáyā víśvamā́ rájaḥ |
7.66.15c saptá svásāraḥ suvitā́ya sū́ryaṁ váhanti haríto ráthe ||

śīrṣṇáḥ-śīrṣṇaḥ | jágataḥ | tasthúṣaḥ | pátim | samáyā | víśvam | ā́ | rájaḥ |
saptá | svásāraḥ | suvitā́ya | sū́ryam | váhanti | harítaḥ | ráthe ||7.66.15||

7.66.16a táccákṣurdeváhitaṁ śukrámuccárat |
7.66.16b páśyema śarádaḥ śatáṁ jī́vema śarádaḥ śatám ||

tát | cákṣuḥ | devá-hitam | śukrám | ut-cárat |
páśyema | śarádaḥ | śatám | jī́vema | śarádaḥ | śatám ||7.66.16||

7.66.17a kā́vyebhiradābhyā́ yātaṁ varuṇa dyumát |
7.66.17c mitráśca sómapītaye ||

kā́vyebhiḥ | adābhyā | ā́ | yātam | varuṇa | dyu-mát |
mitráḥ | ca | sóma-pītaye ||7.66.17||

7.66.18a divó dhā́mabhirvaruṇa mitráścā́ yātamadrúhā |
7.66.18c píbataṁ sómamātujī́ ||

diváḥ | dhā́ma-bhiḥ | varuṇa | mitráḥ | ca | ā́ | yātam | adrúhā |
píbatam | sómam | ātujī́ ítyā-tujī́ ||7.66.18||

7.66.19a ā́ yātaṁ mitrāvaruṇā juṣāṇā́vā́hutiṁ narā |
7.66.19c pātáṁ sómamṛtāvṛdhā ||

ā́ | yātam | mitrāvaruṇā | juṣāṇaú | ā́-hutim | narā |
pātám | sómam | ṛta-vṛdhā ||7.66.19||


7.67.1a práti vāṁ ráthaṁ nṛpatī jarádhyai havíṣmatā mánasā yajñíyena |
7.67.1c yó vāṁ dūtó ná dhiṣṇyāvájīgarácchā sūnúrná pitárā vivakmi ||

práti | vām | rátham | nṛpatī íti nṛ-patī | jarádhyai | havíṣmatā | mánasā | yajñíyena |
yáḥ | vām | dūtáḥ | ná | dhiṣṇyau | ájīgaḥ | áccha | sūnúḥ | ná | pitárā | vivakmi ||7.67.1||

7.67.2a áśocyagníḥ samidhānó asmé úpo adṛśrantámasaścidántāḥ |
7.67.2c áceti ketúruṣásaḥ purástācchriyé divó duhitúrjā́yamānaḥ ||

áśoci | agníḥ | sam-idhānáḥ | asmé íti | úpo íti | adṛśran | támasaḥ | cit | ántāḥ |
áceti | ketúḥ | uṣásaḥ | purástāt | śriyé | diváḥ | duhitúḥ | jā́yamānaḥ ||7.67.2||

7.67.3a abhí vāṁ nūnámaśvinā súhotā stómaiḥ siṣakti nāsatyā vivakvā́n |
7.67.3c pūrvī́bhiryātaṁ pathyā̀bhirarvā́ksvarvídā vásumatā ráthena ||

abhí | vām | nūnám | aśvinā | sú-hotā | stómaiḥ | sisakti | nāsatyā | vivakvā́n |
pūrvī́bhiḥ | yātam | pathyā̀bhiḥ | arvā́k | svaḥ-vídā | vásu-matā | ráthena ||7.67.3||

7.67.4a avórvāṁ nūnámaśvinā yuvā́kurhuvé yádvāṁ suté mādhvī vasūyúḥ |
7.67.4c ā́ vāṁ vahantu sthávirāso áśvāḥ píbātho asmé súṣutā mádhūni ||

avóḥ | vām | nūnám | aśvinā | yuvā́kuḥ | huvé | yát | vām | suté | mādhvī íti | vasu-yúḥ |
ā́ | vām | vahantu | sthávirāsaḥ | áśvāḥ | píbāthaḥ | asmé íti | sú-sutā | mádhūni ||7.67.4||

7.67.5a prā́cīmu devāśvinā dhíyaṁ mé'mṛdhrāṁ sātáye kṛtaṁ vasūyúm |
7.67.5c víśvā aviṣṭaṁ vā́ja ā́ púraṁdhīstā́ naḥ śaktaṁ śacīpatī śácībhiḥ ||

prā́cīm | ūm̐ íti | devā | aśvinā | dhíyam | me | ámṛdhrām | sātáye | kṛtam | vasu-yúm |
víśvāḥ | aviṣṭam | vā́je | ā́ | púram-dhīḥ | tā́ | naḥ | śaktam | śacīpatī íti śacī-patī | śácībhiḥ ||7.67.5||

7.67.6a aviṣṭáṁ dhīṣvàśvinā na āsú prajā́vadréto áhrayaṁ no astu |
7.67.6c ā́ vāṁ toké tánaye tū́tujānāḥ surátnāso devávītiṁ gamema ||

aviṣṭám | dhīṣú | aśvinā | naḥ | āsú | prajā́-vat | rétaḥ | áhrayam | naḥ | astu |
ā́ | vām | toké | tánaye | tū́tujānāḥ | su-rátnāsaḥ | devá-vītim | gamema ||7.67.6||

7.67.7a eṣá syá vāṁ pūrvagátveva sákhye nidhírhitó mādhvī rātó asmé |
7.67.7c áheḻatā mánasā́ yātamarvā́gaśnántā havyáṁ mā́nuṣīṣu vikṣú ||

eṣáḥ | syáḥ | vām | pūrvagátvā-iva | sákhye | ni-dhíḥ | hitáḥ | mādhvī íti | rātáḥ | asmé íti |
áheḻatā | mánasā | ā́ | yātam | arvā́k | aśnántā | havyám | mā́nuṣīṣu | vikṣú ||7.67.7||

7.67.8a ékasminyóge bhuraṇā samāné pári vāṁ saptá sraváto rátho gāt |
7.67.8c ná vāyanti subhvò deváyuktā yé vāṁ dhūrṣú taráṇayo váhanti ||

ékasmin | yóge | bhuraṇā | samāné | pári | vā́m | saptá | sravátaḥ | ráthaḥ | gāt |
ná | vāyanti | su-bhvàḥ | devá-yuktāḥ | yé | vām | dhūḥ-sú | taráṇayaḥ | váhanti ||7.67.8||

7.67.9a asaścátā maghávadbhyo hí bhūtáṁ yé rāyā́ maghadéyaṁ junánti |
7.67.9c prá yé bándhuṁ sūnṛ́tābhistiránte gávyā pṛñcánto áśvyā maghā́ni ||

asaścátā | maghávat-bhyaḥ | hí | bhūtám | yé | rāyā́ | magha-déyam | junánti |
prá | yé | bándhum | sūnṛ́tābhiḥ | tiránte | gávyā | pṛñcántaḥ | áśvyā | maghā́ni ||7.67.9||

7.67.10a nū́ me hávamā́ śṛṇutaṁ yuvānā yāsiṣṭáṁ vartíraśvināvírāvat |
7.67.10c dhattáṁ rátnāni járataṁ ca sūrī́nyūyáṁ pāta svastíbhiḥ sádā naḥ ||

nú | me | hávam | ā́ | śṛṇutam | yuvānā | yāsiṣṭám | vartíḥ | aśvinau | írā-vat |
dhattám | rátnāni | járatam | ca | sūrī́n | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.67.10||


7.68.1a ā́ śubhrā yātamaśvinā sváśvā gíro dasrā jujuṣāṇā́ yuvā́koḥ |
7.68.1c havyā́ni ca prátibhṛtā vītáṁ naḥ ||

ā́ | śubhrā | yātam | aśvinā | su-áśvā | gíraḥ | dasrā | jujuṣāṇā́ | yuvā́koḥ |
havyā́ni | ca | práti-bhṛtā | vītám | nāḥ ||7.68.1||

7.68.2a prá vāmándhāṁsi mádyānyasthuráraṁ gantaṁ havíṣo vītáye me |
7.68.2c tiró aryó hávanāni śrutáṁ naḥ ||

prá | vām | ándhāṁsi | mádyāni | asthuḥ | áram | gantam | havíṣaḥ | vītáye | me |
tiráḥ | aryáḥ | hávanāni | śrutám | naḥ ||7.68.2||

7.68.3a prá vāṁ rátho mánojavā iyarti tiró rájāṁsyaśvinā śatótiḥ |
7.68.3c asmábhyaṁ sūryāvasū iyānáḥ ||

prá | vām | ráthaḥ | mánaḥ-javāḥ | iyarti | tiráḥ | rájāṁsi | aśvinā | śatá-ūtiḥ |
asmábhyam | sūryāvasū íti | iyānáḥ ||7.68.3||

7.68.4a ayáṁ ha yádvāṁ devayā́ u ádrirūrdhvó vívakti somasúdyuvábhyām |
7.68.4c ā́ valgū́ vípro vavṛtīta havyaíḥ ||

ayám | ha | yát | vām | deva-yā́ḥ | ūm̐ íti | ádriḥ | ūrdhváḥ | vívakti | soma-sút | yuvá-bhyām |
ā́ | valgū́ íti | vípraḥ | vavṛtīta | havyaíḥ ||7.68.4||

7.68.5a citráṁ ha yádvāṁ bhójanaṁ nvásti nyátraye máhiṣvantaṁ yuyotam |
7.68.5c yó vāmomā́naṁ dádhate priyáḥ sán ||

citrám | ha | yát | vām | bhójanam | nú | ásti | ní | átraye | máhiṣvantam | yuyotam |
yáḥ | vām | omā́nam | dádhate | priyáḥ | sán ||7.68.5||

7.68.6a utá tyádvāṁ juraté aśvinā bhūccyávānāya pratī́tyaṁ havirdé |
7.68.6c ádhi yádvárpa itáūti dhattháḥ ||

utá | tyát | vām | juraté | aśvinā | bhūt | cyávānāya | pratī́tyam | haviḥ-dé |
ádhi | yát | várpaḥ | itáḥ-ūti | dhattháḥ ||7.68.6||

7.68.7a utá tyáṁ bhujyúmaśvinā sákhāyo mádhye jahurdurévāsaḥ samudré |
7.68.7c nírīṁ parṣadárāvā yó yuvā́kuḥ ||

utá | tyám | bhujyúm | aśvinā | sákhāyaḥ | mádhye | juhuḥ | duḥ-évāsaḥ | samudré |
níḥ | īm | parṣat | árāvā | yáḥ | yuvā́kuḥ ||7.68.7||

7.68.8a vṛ́kāya cijjásamānāya śaktamutá śrutaṁ śayáve hūyámānā |
7.68.8c yā́vaghnyā́mápinvatamapó ná staryàṁ cicchaktyàśvinā śácībhiḥ ||

vṛ́kāya | cit | jásamānāya | śaktam | utá | śrutam | śayáve | hūyámānā |
yaú | aghnyā́m | ápinvatam | apáḥ | ná | staryàm | cit | śaktī́ | aśvinā | śácībhiḥ ||7.68.8||

7.68.9a eṣá syá kārúrjarate sūktaírágre budhāná uṣásāṁ sumánmā |
7.68.9c iṣā́ táṁ vardhadaghnyā́ páyobhiryūyáṁ pāta svastíbhiḥ sádā naḥ ||

eṣáḥ | syáḥ | kārúḥ | jarate | su-uktaíḥ | ágre | budhānáḥ | uṣásām | su-mánmā |
iṣā́ | tám | vardhat | aghnyā́ | páyaḥ-bhiḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.68.9||


7.69.1a ā́ vāṁ rátho ródasī badbadhānó hiraṇyáyo vṛ́ṣabhiryātváśvaiḥ |
7.69.1c ghṛtávartaniḥ pavíbhī rucāná iṣā́ṁ voḻhā́ nṛpátirvājínīvān ||

ā́ | vām | ráthaḥ | ródasī íti | badbadhānáḥ | hiraṇyáyaḥ | vṛ́ṣa-bhiḥ | yātu | áśvaiḥ |
ghṛtá-vartaniḥ | paví-bhiḥ | rucānáḥ | iṣā́m | voḻhā́ | nṛ-pátiḥ | vājínī-vān ||7.69.1||

7.69.2a sá paprathānó abhí páñca bhū́mā trivandhuró mánasā́ yātu yuktáḥ |
7.69.2c víśo yéna gácchatho devayántīḥ kútrā cidyā́mamaśvinā dádhānā ||

sáḥ | paprathānáḥ | abhí | páñca | bhū́ma | tri-vandhuráḥ | manasā́ | ā́ | yātu | yuktáḥ |
víśaḥ | yéna | gácchathaḥ | deva-yántīḥ | kútra | cit | yā́mam | aśvinā | dádhānā ||7.69.2||

7.69.3a sváśvā yaśásā́ yātamarvā́gdásrā nidhíṁ mádhumantaṁ pibāthaḥ |
7.69.3c ví vāṁ rátho vadhvā̀ yā́damānó'ntāndivó bādhate vartaníbhyām ||

su-áśvā | yaśásā | ā́ | yātam | arvā́k | dásrā | ni-dhím | mádhu-mantam | pibāthaḥ |
ví | vām | ráthaḥ | vadhvā̀ | yā́damānaḥ | ántān | diváḥ | bādhate | vartaní-bhyām ||7.69.3||

7.69.4a yuvóḥ śríyaṁ pári yóṣāvṛṇīta sū́ro duhitā́ páritakmyāyām |
7.69.4c yáddevayántamávathaḥ śácībhiḥ pári ghraṁsámománā vāṁ váyo gāt ||

yuvóḥ | śríyam | pári | yóṣā | avṛṇīta | sū́raḥ | duhitā́ | pári-takmyāyām |
yát | deva-yántam | ávathaḥ | śácībhiḥ | pári | ghraṁsám | ománā | vām | váyaḥ | gāt ||7.69.4||

7.69.5a yó ha syá vāṁ rathirā vásta usrā́ rátho yujānáḥ pariyā́ti vartíḥ |
7.69.5c téna naḥ śáṁ yóruṣáso vyùṣṭau nyàśvinā vahataṁ yajñé asmín ||

yáḥ | ha | syáḥ | vām | rathirā | váste | usrā́ḥ | ráthaḥ | yujānáḥ | pari-yā́ti | vartíḥ |
téna | naḥ | śám | yóḥ | uṣásaḥ | ví-uṣṭau | ní | aśvinā | vahatam | yajñé | asmín ||7.69.5||

7.69.6a nárā gauréva vidyútaṁ tṛṣāṇā́smā́kamadyá sávanópa yātam |
7.69.6c purutrā́ hí vāṁ matíbhirhávante mā́ vāmanyé ní yamandevayántaḥ ||

nárā | gaurā́-iva | vi-dyútam | tṛṣāṇā́ | asmā́kam | adyá | sávanā | úpa | yātam |
puru-trā́ | hí | vām | matí-bhiḥ | hávante | mā́ | vām | anyé | ní | yaman | deva-yántaḥ ||7.69.6||

7.69.7a yuváṁ bhujyúmávaviddhaṁ samudrá údūhathurárṇaso ásridhānaiḥ |
7.69.7c patatríbhiraśramaíravyathíbhirdaṁsánābhiraśvinā pāráyantā ||

yuvám | bhujyúm | áva-viddham | samudré | út | ūhathuḥ | árṇasaḥ | ásridhānaiḥ |
patatrí-bhiḥ | aśramaíḥ | avyathí-bhiḥ | daṁsánābhiḥ | aśvinā | pāráyantā ||7.69.7||

7.69.8a nū́ me hávamā́ śṛṇutaṁ yuvānā yāsiṣṭáṁ vartíraśvināvírāvat |
7.69.8c dhattáṁ rátnāni járataṁ ca sūrī́nyūyáṁ pāta svastíbhiḥ sádā naḥ ||

nú | me | hávam | ā́ | śṛṇutam | yuvānā | yāsiṣṭám | vartíḥ | aśvinau | írā-vat |
dhattám | rátnāni | járatam | ca | sūrī́n | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.69.8||


7.70.1a ā́ viśvavārāśvinā gataṁ naḥ prá tátsthā́namavāci vāṁ pṛthivyā́m |
7.70.1c áśvo ná vājī́ śunápṛṣṭho asthādā́ yátsedáthurdhruváse ná yónim ||

ā́ | viśva-vārā | aśvinā | gatam | naḥ | prá | tát | sthā́nam | avāci | vām | pṛthivyā́m |
áśvaḥ | ná | vājī́ | śuná-pṛṣṭhaḥ | asthāt | ā́ | yát | sedáthuḥ | dhruváse | ná | yónim ||7.70.1||

7.70.2a síṣakti sā́ vāṁ sumatíścániṣṭhā́tāpi gharmó mánuṣo duroṇé |
7.70.2c yó vāṁ samudrā́ntsarítaḥ pípartyétagvā cinná suyújā yujānáḥ ||

sísakti | sā́ | vām | su-matíḥ | cániṣṭhā | átāpi | gharmáḥ | mánuṣaḥ | duroṇé |
yáḥ | vām | samudrā́n | sarítaḥ | píparti | éta-gvā | cit | ná | su-yújā | yujānáḥ ||7.70.2||

7.70.3a yā́ni sthā́nānyaśvinā dadhā́the divó yahvī́ṣvóṣadhīṣu vikṣú |
7.70.3c ní párvatasya mūrdháni sádantéṣaṁ jánāya dāśúṣe váhantā ||

yā́ni | sthā́nāni | aśvinā | dadhā́the íti | diváḥ | yahvī́ṣu | óṣadhīṣu | vikṣú |
ní | párvatasya | mūrdháni | sádantā | íṣam | jánāya | dāśúṣe | váhantā ||7.70.3||

7.70.4a caniṣṭáṁ devā óṣadhīṣvapsú yádyogyā́ aśnávaithe ṛ́ṣīṇām |
7.70.4c purū́ṇi rátnā dádhatau nyàsmé ánu pū́rvāṇi cakhyathuryugā́ni ||

caniṣṭám | devau | óṣadhīṣu | ap-sú | yát | yogyā́ḥ | aśnávaithe íti | ṛ́ṣīṇām |
purū́ṇi | rátnā | dádhatau | ní | asmé íti | ánu | pū́rvāṇi | cakhyathuḥ | yugā́ni ||7.70.4||

7.70.5a śuśruvā́ṁsā cidaśvinā purū́ṇyabhí bráhmāṇi cakṣāthe ṛ́ṣīṇām |
7.70.5c práti prá yātaṁ váramā́ jánāyāsmé vāmastu sumatíścániṣṭhā ||

śuśru-vā́ṁsā | cit | aśvinā | purū́ṇi | abhí | bráhmāṇi | cakṣāthe íti | ṛ́ṣīṇām |
práti | prá | yātam | váram | ā́ | jánāya | asmé íti | vām | astu | su-matíḥ | cániṣṭhā ||7.70.5||

7.70.6a yó vāṁ yajñó nāsatyā havíṣmānkṛtábrahmā samaryò bhávāti |
7.70.6c úpa prá yātaṁ váramā́ vásiṣṭhamimā́ bráhmāṇyṛcyante yuvábhyām ||

yáḥ | vām | yajñáḥ | nāsatyā | havíṣmān | kṛtá-brahmā | sa-maryàḥ | bhávāti |
úpa | prá | yātam | váram | ā́ | vásiṣṭham | imā́ | bráhmāṇi | ṛcyante | yuvá-bhyām ||7.70.6||

7.70.7a iyáṁ manīṣā́ iyámaśvinā gī́rimā́ṁ suvṛktíṁ vṛṣaṇā juṣethām |
7.70.7c imā́ bráhmāṇi yuvayū́nyagmanyūyáṁ pāta svastíbhiḥ sádā naḥ ||

iyám | manīṣā́ | iyám | aśvinā | gī́ḥ | imā́m | su-vṛktím | vṛṣaṇā | juṣethām |
imā́ | bráhmāṇi | yuva-yū́ni | agman | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.70.7||


7.71.1a ápa svásuruṣáso nágjihīte riṇákti kṛṣṇī́raruṣā́ya pánthām |
7.71.1c áśvāmaghā gómaghā vāṁ huvema dívā náktaṁ śárumasmádyuyotam ||

ápa | svásuḥ | uṣásaḥ | nák | jihīte | riṇákti | kṛṣṇī́ḥ | aruṣā́ya | pánthām |
áśva-maghā | gó-maghā | vām | huvema | dívā | náktam | śárum | asmát | yuyotam ||7.71.1||

7.71.2a upā́yātaṁ dāśúṣe mártyāya ráthena vāmámaśvinā váhantā |
7.71.2c yuyutámasmádánirāmámīvāṁ dívā náktaṁ mādhvī trā́sīthāṁ naḥ ||

upa-ā́yātam | dāśúṣe | mártyāya | ráthena | vāmám | aśvinā | váhantā |
yuyutám | asmát | ánirām | ámīvām | dívā | náktam | mādhvī íti | trā́sīthām | naḥ ||7.71.2||

7.71.3a ā́ vāṁ ráthamavamásyāṁ vyùṣṭau sumnāyávo vṛ́ṣaṇo vartayantu |
7.71.3c syū́magabhastimṛtayúgbhiráśvairā́śvinā vásumantaṁ vahethām ||

ā́ | vām | rátham | avamásyām | ví-uṣṭau | sumna-yávaḥ | vṛ́ṣaṇaḥ | vartayantu |
syū́ma-gabhastim | ṛtayúk-bhiḥ | áśvaiḥ | ā́ | aśvinā | vásu-mantam | vahethām ||7.71.3||

7.71.4a yó vāṁ rátho nṛpatī ásti voḻhā́ trivandhuró vásumām̐ usráyāmā |
7.71.4c ā́ na enā́ nāsatyópa yātamabhí yádvāṁ viśvápsnyo jígāti ||

yáḥ | vām | ráthaḥ | nṛpatī íti nṛ-patī | ásti | voḻhā́ | tri-vandhuráḥ | vásu-mān | usrá-yāmā |
ā́ | naḥ | enā́ | nāsatyā | úpa | yātam | abhí | yát | vām | viśvá-psnyaḥ | jígāti ||7.71.4||

7.71.5a yuváṁ cyávānaṁ jaráso'mumuktaṁ ní pedáva ūhathurāśúmáśvam |
7.71.5c níráṁhasastámasaḥ spartamátriṁ ní jāhuṣáṁ śithiré dhātamantáḥ ||

yuvám | cyávānam | jarásaḥ | amumuktam | ní | pedáve | ūhathuḥ | āśúm | áśvam |
níḥ | áṁhasaḥ | támasaḥ | spártam | átrim | ní | jāhuṣám | śithiré | dhātám | antáríti ||7.71.5||

7.71.6a iyáṁ manīṣā́ iyámaśvinā gī́rimā́ṁ suvṛktíṁ vṛṣaṇā juṣethām |
7.71.6c imā́ bráhmāṇi yuvayū́nyagmanyūyáṁ pāta svastíbhiḥ sádā naḥ ||

iyám | manīṣā́ | iyám | aśvinā | gī́ḥ | imā́m | su-vṛktím | vṛṣaṇā | juṣethām |
imā́ | bráhmāṇi | yuva-yū́ni | agman | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.71.6||


7.72.1a ā́ gómatā nāsatyā ráthenā́śvāvatā puruścandréṇa yātam |
7.72.1c abhí vāṁ víśvā niyútaḥ sacante spārháyā śriyā́ tanvā̀ śubhānā́ ||

ā́ | gó-matā | nāsatyā | ráthena | áśva-vatā | puru-candréṇa | yātam |
abhí | vām | víśvāḥ | ni-yútaḥ | sacante | spārháyā | śriyā́ | tanvā̀ | śubhānā́ ||7.72.1||

7.72.2a ā́ no devébhirúpa yātamarvā́ksajóṣasā nāsatyā ráthena |
7.72.2c yuvórhí naḥ sakhyā́ pítryāṇi samānó bándhurutá tásya vittam ||

ā́ | naḥ | devébhiḥ | úpa | yātam | arvā́k | sa-jóṣasā | nāsatyā | ráthena |
yuvóḥ | hí | naḥ | sakhyā́ | pítryāṇi | samānáḥ | bándhuḥ | utá | tásya | vittam ||7.72.2||

7.72.3a údu stómāso aśvínorabudhrañjāmí bráhmāṇyuṣásaśca devī́ḥ |
7.72.3c āvívāsanródasī dhíṣṇyemé ácchā vípro nā́satyā vivakti ||

út | ūm̐ íti | stómāsaḥ | aśvínoḥ | abudhran | jāmí | bráhmāṇi | uṣásaḥ | ca | devī́ḥ |
ā-vívāsan | ródasī íti | dhíṣṇye íti | imé íti | áccha | vípraḥ | nā́satyā | vivakti ||7.72.3||

7.72.4a ví céducchántyaśvinā uṣā́saḥ prá vāṁ bráhmāṇi kārávo bharante |
7.72.4c ūrdhváṁ bhānúṁ savitā́ devó aśredbṛhádagnáyaḥ samídhā jarante ||

ví | ca | ít | ucchánti | aśvinau | uṣásaḥ | prá | vām | bráhmāṇi | kārávaḥ | bharante |
ūrdhvám | bhānúm | savitā́ | deváḥ | aśret | bṛhát | agnáyaḥ | sam-ídhā | jarante ||7.72.4||

7.72.5a ā́ paścā́tānnāsatyā́ purástādā́śvinā yātamadharā́dúdaktāt |
7.72.5c ā́ viśvátaḥ pā́ñcajanyena rāyā́ yūyáṁ pāta svastíbhiḥ sádā naḥ ||

ā́ | paścā́tāt | nāsatyā | ā́ | purástāt | ā́ | aśvinā | yātam | adharā́t | údaktāt |
ā́ | viśvátaḥ | pā́ñca-janyena | rāyā́ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.72.5||


7.73.1a átāriṣma támasaspārámasyá práti stómaṁ devayánto dádhānāḥ |
7.73.1c purudáṁsā purutámā purājā́martyā havate aśvínā gī́ḥ ||

átāriṣma | támasaḥ | pārám | asyá | práti | stómam | deva-yántaḥ | dádhānāḥ |
puru-dáṁsā | puru-támā | purā-jā́ | ámartyā | havate | aśvínā | gī́ḥ ||7.73.1||

7.73.2a nyù priyó mánuṣaḥ sādi hótā nā́satyā yó yájate vándate ca |
7.73.2c aśnītáṁ mádhvo aśvinā upāká ā́ vāṁ voce vidátheṣu práyasvān ||

ní | ūm̐ íti | priyáḥ | mánuṣaḥ | sādi | hótā | nā́satyā | yáḥ | yájate | vándate | ca |
aśnītám | mádhvaḥ | aśvinau | upāké | ā́ | vām | voce | vidátheṣu | práyasvān ||7.73.2||

7.73.3a áhema yajñáṁ pathā́murāṇā́ imā́ṁ suvṛktíṁ vṛṣaṇā juṣethām |
7.73.3c śruṣṭīvéva préṣito vāmabodhi práti stómairjáramāṇo vásiṣṭhaḥ ||

áhema | yajñám | pathā́m | urāṇā́ḥ | imā́m | su-vṛktím | vṛṣaṇā | juṣethām |
śruṣṭīvā́-iva | prá-iṣitaḥ | vām | abodhi | práti | stómaiḥ | járamāṇaḥ | vásiṣṭhaḥ ||7.73.3||

7.73.4a úpa tyā́ váhnī gamato víśaṁ no rakṣoháṇā sámbhṛtā vīḻúpāṇī |
7.73.4c sámándhāṁsyagmata matsarā́ṇi mā́ no mardhiṣṭamā́ gataṁ śivéna ||

úpa | tyā́ | váhnī íti | gamataḥ | víśam | naḥ | rakṣaḥ-hánā | sám-bhṛtā | vīḻúpāṇī íti vīḻú-pāṇī |
sám | ándhāṁsi | agmata | matsarā́ṇi | mā́ | naḥ | mardhiṣṭam | ā́ | gatam | śivéna ||7.73.4||

7.73.5a ā́ paścā́tānnāsatyā́ purástādā́śvinā yātamadharā́dúdaktāt |
7.73.5c ā́ viśvátaḥ pā́ñcajanyena rāyā́ yūyáṁ pāta svastíbhiḥ sádā naḥ ||

ā́ | paścā́tāt | nāsatyā | ā́ | purástāt | ā́ | aśvinā | yātam | adharā́t | údaktāt |
ā́ | viśvátaḥ | pā́ñca-janyena | rāyā́ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.73.5||


7.74.1a imā́ u vāṁ díviṣṭaya usrā́ havante aśvinā |
7.74.1c ayáṁ vāmahvé'vase śacīvasū víśaṁviśaṁ hí gácchathaḥ ||

imā́ḥ | ūm̐ íti | vām | díviṣṭayaḥ | usrā́ | havante | aśvinā |
ayám | vām | ahvé | ávase | śacīvasū íti śacī-vasū | víśam-viśam | hí | gácchathaḥ ||7.74.1||

7.74.2a yuváṁ citráṁ dadathurbhójanaṁ narā códethāṁ sūnṛ́tāvate |
7.74.2c arvā́gráthaṁ sámanasā ní yacchataṁ píbataṁ somyáṁ mádhu ||

yuvám | citrám | dadathuḥ | bhójanam | narā | códethām | sūnṛ́tā-vate |
arvā́k | rátham | sá-manasā | ní | yacchatam | píbatam | somyám | mádhu ||7.74.2||

7.74.3a ā́ yātamúpa bhūṣataṁ mádhvaḥ pibatamaśvinā |
7.74.3c dugdháṁ páyo vṛṣaṇā jenyāvasū mā́ no mardhiṣṭamā́ gatam ||

ā́ | yātam | úpa | bhūṣatam | mádhvaḥ | pibatam | aśvinā |
dugdhám | páyaḥ | vṛṣaṇā | jenyāvasū íti | mā́ | naḥ | mardhiṣṭam | ā́ | gatam ||7.74.3||

7.74.4a áśvāso yé vāmúpa dāśúṣo gṛháṁ yuvā́ṁ dī́yanti bíbhrataḥ |
7.74.4c makṣūyúbhirnarā háyebhiraśvinā́ devā yātamasmayū́ ||

áśvāsaḥ | yé | vām | úpa | dāśúṣaḥ | gṛhám | yuvā́m | dī́yanti | bíbhrataḥ |
makṣuyú-bhiḥ | narā | háyebhiḥ | aśvinā | ā́ | devā | yātam | asmayū́ ítyasma-yū́ ||7.74.4||

7.74.5a ádhā ha yánto aśvínā pṛ́kṣaḥ sacanta sūráyaḥ |
7.74.5c tā́ yaṁsato maghávadbhyo dhruváṁ yáśaśchardírasmábhyaṁ nā́satyā ||

ádha | ha | yántaḥ | aśvínā | pṛ́kṣaḥ | sacanta | sūráyaḥ |
tā́ | yaṁsataḥ | maghávat-bhyaḥ | dhruvám | yáśaḥ | chardíḥ | asmábhyam | nā́satyā ||7.74.5||

7.74.6a prá yé yayúravṛkā́so ráthā iva nṛpātā́ro jánānām |
7.74.6c utá svéna śávasā śūśuvurnára utá kṣiyanti sukṣitím ||

prá | yé | yayúḥ | avṛkā́saḥ | ráthāḥ-iva | nṛ-pātā́raḥ | jánānām |
utá | svéna | śávasā | śūśuvuḥ | náraḥ | utá | kṣiyanti | su-kṣitím ||7.74.6||


7.75.1a vyùṣā́ āvo divijā́ ṛténāviṣkṛṇvānā́ mahimā́namā́gāt |
7.75.1c ápa drúhastáma āvarájuṣṭamáṅgirastamā pathyā̀ ajīgaḥ ||

ví | uṣā́ḥ | āvaḥ | divi-jā́ḥ | ṛténa | āviḥ-kṛṇvānā́ | mahimā́nam | ā́ | agāt |
ápa | drúhaḥ | támaḥ | āvaḥ | ájuṣṭam | áṅgiraḥ-tamā | pathyā̀ḥ | ajīgaríti ||7.75.1||

7.75.2a mahé no adyá suvitā́ya bodhyúṣo mahé saúbhagāya prá yandhi |
7.75.2c citráṁ rayíṁ yaśásaṁ dhehyasmé dévi márteṣu mānuṣi śravasyúm ||

mahé | naḥ | adyá | suvitā́ya | bodhi | úṣaḥ | mahé | saúbhagāya | prá | yandhi |
citrám | rayím | yaśásam | dhehi | asmé íti | dévi | márteṣu | mānuṣi | śravasyúm ||7.75.2||

7.75.3a eté tyé bhānávo darśatā́yāścitrā́ uṣáso amṛ́tāsa ā́guḥ |
7.75.3c janáyanto daívyāni vratā́nyāpṛṇánto antárikṣā vyàsthuḥ ||

eté | tyé | bhānávaḥ | darśatā́yāḥ | citrā́ḥ | uṣásaḥ | amṛ́tāsaḥ | ā́ | aguḥ |
janáyantaḥ | daívyāni | vratā́ni | ā-pṛṇántaḥ | antárikṣā | ví | asthuḥ ||7.75.3||

7.75.4a eṣā́ syā́ yujānā́ parākā́tpáñca kṣitī́ḥ pári sadyó jigāti |
7.75.4c abhipáśyantī vayúnā jánānāṁ divó duhitā́ bhúvanasya pátnī ||

eṣā́ | syā́ | yujānā́ | parākā́t | páñca | kṣitī́ḥ | pári | sadyáḥ | jigāti |
abhi-páśyantī | vayúnā | jánānām | diváḥ | duhitā́ | bhúvanasya | pátnī ||7.75.4||

7.75.5a vājínīvatī sū́ryasya yóṣā citrā́maghā rāyá īśe vásūnām |
7.75.5c ṛ́ṣiṣṭutā jaráyantī maghónyuṣā́ ucchati váhnibhirgṛṇānā́ ||

vājínī-vatī | sū́ryasya | yóṣā | citrá-maghā | rāyáḥ | īśe | vásūnām |
ṛ́ṣi-stutā | jaráyantī | maghónī | uṣā́ḥ | ucchati | váhni-bhiḥ | gṛṇānā́ ||7.75.5||

7.75.6a práti dyutānā́maruṣā́so áśvāścitrā́ adṛśrannuṣásaṁ váhantaḥ |
7.75.6c yā́ti śubhrā́ viśvapíśā ráthena dádhāti rátnaṁ vidhaté jánāya ||

práti | dyutānā́m | aruṣā́saḥ | áśvāḥ | citrā́ḥ | adṛśran | uṣásam | váhantaḥ |
yā́ti | śubhrā́ | viśva-píśā | ráthena | dádhāti | rátnam | vidhaté | jánāya ||7.75.6||

7.75.7a satyā́ satyébhirmahatī́ mahádbhirdevī́ devébhiryajatā́ yájatraiḥ |
7.75.7c rujáddṛḻhā́ni dádadusríyāṇāṁ práti gā́va uṣásaṁ vāvaśanta ||

satyā́ | satyébhiḥ | mahatī́ | mahát-bhiḥ | devī́ | devébhiḥ | yajatā́ | yájatraiḥ |
ruját | dṛḻhā́ni | dádat | usríyāṇām | práti | gā́vaḥ | uṣásam | vāvaśanta ||7.75.7||

7.75.8a nū́ no gómadvīrávaddhehi rátnamúṣo áśvāvatpurubhójo asmé |
7.75.8c mā́ no barhíḥ puruṣátā nidé karyūyáṁ pāta svastíbhiḥ sádā naḥ ||

nú | naḥ | gó-mat | vīrá-vat | dhehi | rátnam | úṣaḥ | áśva-vat | puru-bhójaḥ | asmé íti |
mā́ | naḥ | barhíḥ | puruṣátā | nidé | kaḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.75.8||


7.76.1a údu jyótiramṛ́taṁ viśvájanyaṁ viśvā́naraḥ savitā́ devó aśret |
7.76.1c krátvā devā́nāmajaniṣṭa cákṣurāvírakarbhúvanaṁ víśvamuṣā́ḥ ||

út | ūm̐ íti | jyótiḥ | amṛ́tam | viśvá-janyam | viśvā́naraḥ | savitā́ | deváḥ | aśret |
krátvā | devā́nām | ajaniṣṭa | cákṣuḥ | āvíḥ | akaḥ | bhúvanam | víśvam | uṣā́ḥ ||7.76.1||

7.76.2a prá me pánthā devayā́nā adṛśrannámardhanto vásubhiríṣkṛtāsaḥ |
7.76.2c ábhūdu ketúruṣásaḥ purástātpratīcyā́gādádhi harmyébhyaḥ ||

prá | me | pánthāḥ | deva-yā́nāḥ | adṛśran | ámardhantaḥ | vásu-bhiḥ | íṣkṛtāsaḥ |
ábhūt | ūm̐ íti | ketúḥ | uṣásaḥ | purástāt | pratīcī́ | ā́ | agāt | ádhi | harmyébhyaḥ ||7.76.2||

7.76.3a tā́nī́dáhāni bahulā́nyāsanyā́ prācī́namúditā sū́ryasya |
7.76.3c yátaḥ pári jārá ivācárantyúṣo dadṛkṣé ná púnaryatī́va ||

tā́ni | ít | áhāni | bahulā́ni | āsan | yā́ | prācī́nam | út-itā | sū́ryasya |
yátaḥ | pári | jāráḥ-iva | ā-cárantī | úṣaḥ | dadṛkṣé | ná | púnaḥ | yatī́-iva ||7.76.3||

7.76.4a tá íddevā́nāṁ sadhamā́da āsannṛtā́vānaḥ kaváyaḥ pūrvyā́saḥ |
7.76.4c gūḻháṁ jyótiḥ pitáro ánvavindantsatyámantrā ajanayannuṣā́sam ||

té | ít | devā́nām | sadha-mā́daḥ | āsan | ṛtá-vānaḥ | kaváyaḥ | pūrvyā́saḥ |
gūḻhám | jyótiḥ | pitáraḥ | ánu | avindan | satyá-mantrāḥ | ajanayan | uṣásam ||7.76.4||

7.76.5a samāná ūrvé ádhi sáṁgatāsaḥ sáṁ jānate ná yatante mithásté |
7.76.5c té devā́nāṁ ná minanti vratā́nyámardhanto vásubhiryā́damānāḥ ||

samāné | ūrvé | ádhi | sám-gatāsaḥ | sám | jānate | ná | yatante | mitháḥ | té |
té | devā́nām | ná | minanti | vratā́ni | ámardhantaḥ | vásu-bhiḥ | yā́damānāḥ ||7.76.5||

7.76.6a práti tvā stómairīḻate vásiṣṭhā uṣarbúdhaḥ subhage tuṣṭuvā́ṁsaḥ |
7.76.6c gávāṁ netrī́ vā́japatnī na ucchóṣaḥ sujāte prathamā́ jarasva ||

práti | tvā | stómaiḥ | īḻate | vásiṣṭhāḥ | uṣaḥ-búdhaḥ | su-bhage | tustu-vā́ṁsaḥ |
gávām | netrī́ | vā́ja-patnī | naḥ | uccha | úṣaḥ | su-jāte | prathamā́ | jarasva ||7.76.6||

7.76.7a eṣā́ netrī́ rā́dhasaḥ sūnṛ́tānāmuṣā́ ucchántī ribhyate vásiṣṭhaiḥ |
7.76.7c dīrghaśrútaṁ rayímasmé dádhānā yūyáṁ pāta svastíbhiḥ sádā naḥ ||

eṣā́ | netrī́ | rā́dhasaḥ | sūnṛ́tānām | uṣā́ḥ | ucchántī | ribhyate | vásiṣṭhaiḥ |
dīrgha-śrútam | rayím | asmé íti | dádhānā | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.76.7||


7.77.1a úpo ruruce yuvatírná yóṣā víśvaṁ jīváṁ prasuvántī carā́yai |
7.77.1c ábhūdagníḥ samídhe mā́nuṣāṇāmákarjyótirbā́dhamānā támāṁsi ||

úpo íti | ruruce | yuvatíḥ | ná | yóṣā | víśvam | jīvám | pra-suvántī | carā́yai |
ábhūt | agníḥ | sam-ídhe | mā́nuṣāṇām | ákaḥ | jyótiḥ | bā́dhamānā | támāṁsi ||7.77.1||

7.77.2a víśvaṁ pratīcī́ sapráthā údasthādrúśadvā́so bíbhratī śukrámaśvait |
7.77.2c híraṇyavarṇā sudṛ́śīkasaṁdṛggávāṁ mātā́ netryáhnāmaroci ||

víśvam | pratīcī́ | sa-práthāḥ | út | asthāt | rúśat | vā́saḥ | bíbhratī | śukrám | aśvait |
híraṇya-varṇā | sudṛ́śīka-saṁdṛk | gávām | mātā́ | netrī́ | áhnām | aroci ||7.77.2||

7.77.3a devā́nāṁ cákṣuḥ subhágā váhantī śvetáṁ náyantī sudṛ́śīkamáśvam |
7.77.3c uṣā́ adarśi raśmíbhirvyàktā citrā́maghā víśvamánu prábhūtā ||

devā́nām | cákṣuḥ | su-bhágā | váhantī | śvetám | náyantī | su-dṛ́śīkam | áśvam |
uṣā́ḥ | adarśi | raśmí-bhiḥ | ví-aktā | citrá-maghā | víśvam | ánu | prá-bhūtā ||7.77.3||

7.77.4a ántivāmā dūré amítramucchorvī́ṁ gávyūtimábhayaṁ kṛdhī naḥ |
7.77.4c yāváya dvéṣa ā́ bharā vásūni codáya rā́dho gṛṇaté maghoni ||

ánti-vāmā | dūré | amítram | uccha | urvī́m | gávyūtim | ábhayam | kṛdhi | naḥ |
yaváya | dvéṣaḥ | ā́ | bhara | vásūni | codáya | rā́dhaḥ | gṛṇaté | maghoni ||7.77.4||

7.77.5a asmé śréṣṭhebhirbhānúbhirví bhāhyúṣo devi pratirántī na ā́yuḥ |
7.77.5c íṣaṁ ca no dádhatī viśvavāre gómadáśvāvadráthavacca rā́dhaḥ ||

asmé íti | śréṣṭhebhiḥ | bhānú-bhiḥ | ví | bhāhi | úṣaḥ | devi | pra-tirántī | naḥ | ā́yuḥ |
íṣam | ca | naḥ | dádhatī | viśva-vāre | gó-mat | áśva-vat | rátha-vat | ca | rā́dhaḥ ||7.77.5||

7.77.6a yā́ṁ tvā divo duhitarvardháyantyúṣaḥ sujāte matíbhirvásiṣṭhāḥ |
7.77.6c sā́smā́su dhā rayímṛṣváṁ bṛhántaṁ yūyáṁ pāta svastíbhiḥ sádā naḥ ||

yā́m | tvā | divaḥ | duhitaḥ | vardháyanti | úṣaḥ | su-jāte | matí-bhiḥ | vásiṣṭhāḥ |
sā́ | asmā́su | dhāḥ | rayím | ṛṣvám | bṛhántam | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.77.6||


7.78.1a práti ketávaḥ prathamā́ adṛśrannūrdhvā́ asyā añjáyo ví śrayante |
7.78.1c úṣo arvā́cā bṛhatā́ ráthena jyótiṣmatā vāmámasmábhyaṁ vakṣi ||

práti | ketávaḥ | prathamā́ḥ | adṛśran | ūrdhvā́ḥ | asyāḥ | añjáyaḥ | ví | śrayante |
úṣaḥ | arvā́cā | bṛhatā́ | ráthena | jyótiṣmatā | vāmám | asmábhyam | vakṣi ||7.78.1||

7.78.2a práti ṣīmagnírjarate sámiddhaḥ práti víprāso matíbhirgṛṇántaḥ |
7.78.2c uṣā́ yāti jyótiṣā bā́dhamānā víśvā támāṁsi duritā́pa devī́ ||

práti | sīm | agníḥ | jarate | sám-iddhaḥ | práti | víprāsaḥ | matí-bhiḥ | gṛṇántaḥ |
uṣā́ḥ | yāti | jyótiṣā | bā́dhamānā | víśvā | támāṁsi | duḥ-itā́ | ápa | devī́ ||7.78.2||

7.78.3a etā́ u tyā́ḥ prátyadṛśranpurástājjyótiryácchantīruṣáso vibhātī́ḥ |
7.78.3c ájījanantsū́ryaṁ yajñámagnímapācī́naṁ támo agādájuṣṭam ||

etā́ḥ | ūm̐ íti | tyā́ḥ | práti | adṛśran | purástāt | jyótiḥ | yácchantīḥ | uṣásaḥ | vi-bhātī́ḥ |
ájījanan | sū́ryam | yajñám | agním | apācī́nam | támaḥ | agāt | ájuṣṭam ||7.78.3||

7.78.4a áceti divó duhitā́ maghónī víśve paśyantyuṣásaṁ vibhātī́m |
7.78.4c ā́sthādráthaṁ svadháyā yujyámānamā́ yámáśvāsaḥ suyújo váhanti ||

áceti | diváḥ | duhitā́ | maghónī | víśve | paśyanti | uṣásam | vi-bhātī́m |
ā́ | asthāt | rátham | svadháyā | yujyámānam | ā́ | yám | áśvāsaḥ | su-yújaḥ | váhanti ||7.78.4||

7.78.5a práti tvādyá sumánaso budhantāsmā́kāso maghávāno vayáṁ ca |
7.78.5c tilvilāyádhvamuṣaso vibhātī́ryūyáṁ pāta svastíbhiḥ sádā naḥ ||

práti | tvā | adyá | su-mánasaḥ | budhanta | asmā́kāsaḥ | maghá-vānaḥ | vayám | ca |
tilvilāyádhvam | uṣasaḥ | vi-bhātī́ḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.78.5||


7.79.1a vyùṣā́ āvaḥ pathyā̀ jánānāṁ páñca kṣitī́rmā́nuṣīrbodháyantī |
7.79.1c susaṁdṛ́gbhirukṣábhirbhānúmaśredví sū́ryo ródasī cákṣasāvaḥ ||

ví | uṣā́ḥ | āvaḥ | pathyā̀ | jánānām | páñca | kṣitī́ḥ | mā́nuṣīḥ | bodháyantī |
susaṁdṛ́k-bhiḥ | ukṣá-bhiḥ | bhānúm | aśret | ví | sū́ryaḥ | ródasī íti | cákṣasā | āvarítyāvaḥ ||7.79.1||

7.79.2a vyàñjate divó ánteṣvaktū́nvíśo ná yuktā́ uṣáso yatante |
7.79.2c sáṁ te gā́vastáma ā́ vartayanti jyótiryacchanti savitéva bāhū́ ||

ví | añjate | diváḥ | ánteṣu | aktū́n | víśaḥ | ná | yúktāḥ | uṣásaḥ | yatante |
sám | te | gā́vaḥ | támaḥ | ā́ | vartayanti | jyótiḥ | yacchanti | savitā́-iva | bāhū́ íti ||7.79.2||

7.79.3a ábhūduṣā́ índratamā maghónyájījanatsuvitā́ya śrávāṁsi |
7.79.3c ví divó devī́ duhitā́ dadhātyáṅgirastamā sukṛ́te vásūni ||

ábhūt | uṣā́ḥ | índra-tamā | maghónī | ájījanat | suvitā́ya | śrávāṁsi |
ví | diváḥ | devī́ | duhitā́ | dadhāti | áṅgiraḥ-tamā | su-kṛ́te | vásūni ||7.79.3||

7.79.4a tā́vaduṣo rā́dho asmábhyaṁ rāsva yā́vatstotṛ́bhyo árado gṛṇānā́ |
7.79.4c yā́ṁ tvā jajñúrvṛṣabhásyā ráveṇa ví dṛḻhásya dúro ádreraurṇoḥ ||

tā́vat | uṣaḥ | rā́dhaḥ | asmábhyam | rāsva | yā́vat | stotṛ́-bhyaḥ | áradaḥ | gṛṇānā́ |
yā́m | tvā | jajñúḥ | vṛṣabhásya | ráveṇa | ví | dṛḻhásya | dúraḥ | ádreḥ | aurṇoḥ ||7.79.4||

7.79.5a deváṁdevaṁ rā́dhase codáyantyasmadryàksūnṛ́tā īráyantī |
7.79.5c vyucchántī naḥ sanáye dhíyo dhā yūyáṁ pāta svastíbhiḥ sádā naḥ ||

devám-devam | rā́dhase | codáyantī | asmadryàk | sūnṛ́tāḥ | īráyantī |
vi-ucchántī | naḥ | sanáye | dhíyaḥ | dhāḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.79.5||


7.80.1a práti stómebhiruṣásaṁ vásiṣṭhā gīrbhírvíprāsaḥ prathamā́ abudhran |
7.80.1c vivartáyantīṁ rájasī sámante āviṣkṛṇvatī́ṁ bhúvanāni víśvā ||

práti | stómebhiḥ | uṣásam | vásiṣṭhāḥ | gīḥ-bhíḥ | víprāsaḥ | prathamā́ḥ | abudhran |
vi-vartáyantīm | rájasī íti | sámante íti sám-ante | āviḥ-kṛṇvatī́m | bhúvanāni | víśvā ||7.80.1||

7.80.2a eṣā́ syā́ návyamā́yurdádhānā gūḍhvī́ támo jyótiṣoṣā́ abodhi |
7.80.2c ágra eti yuvatíráhrayāṇā prā́cikitatsū́ryaṁ yajñámagním ||

eṣā́ | syā́ | návyam | ā́yuḥ | dádhānā | gūḍhvī́ | támaḥ | jyótiṣā̀ | uṣā́ḥ | abodhi |
ágre | eti | yuvatíḥ | áhrayāṇā | prá | acikitat | sū́ryam | yajñám | agním ||7.80.2||

7.80.3a áśvāvatīrgómatīrna uṣā́so vīrávatīḥ sádamucchantu bhadrā́ḥ |
7.80.3c ghṛtáṁ dúhānā viśvátaḥ prápītā yūyáṁ pāta svastíbhiḥ sádā naḥ ||

áśva-vatīḥ | gó-matīḥ | naḥ | uṣásaḥ | vīrá-vatīḥ | sádam | ucchantu | bhadrā́ḥ |
ghṛtám | dúhānāḥ | viśvátaḥ | prá-pītāḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.80.3||


7.81.1a prátyu adarśyāyatyùcchántī duhitā́ diváḥ |
7.81.1c ápo máhi vyayati cákṣase támo jyótiṣkṛṇoti sūnárī ||

práti | ūm̐ íti | adarśi | ā-yatī́ | ucchántī | duhitā́ | diváḥ |
ápo íti | máhi | vyayati | cákṣase | támaḥ | jyótiḥ | kṛṇoti | sūnárī ||7.81.1||

7.81.2a údusríyāḥ sṛjate sū́ryaḥ sácām̐ udyánnákṣatramarcivát |
7.81.2c távéduṣo vyúṣi sū́ryasya ca sáṁ bhakténa gamemahi ||

út | usríyāḥ | sṛjate | sū́ryaḥ | sácā | ut-yát | nákṣatram | arci-vát |
táva | ít | uṣaḥ | vi-úṣi | sū́ryasya | ca | sám | bhakténa | gamemahi ||7.81.2||

7.81.3a práti tvā duhitardiva úṣo jīrā́ abhutsmahi |
7.81.3c yā́ váhasi purú spārháṁ vananvati rátnaṁ ná dāśúṣe máyaḥ ||

práti | tvā | duhitaḥ | divaḥ | úṣaḥ | jīrā́ḥ | abhutsmahi |
yā́ | váhasi | purú | spārhám | vanan-vati | rátnam | ná | dāśúṣe | máyaḥ ||7.81.3||

7.81.4a ucchántī yā́ kṛṇóṣi maṁhánā mahi prakhyaí devi svàrdṛśé |
7.81.4c tásyāste ratnabhā́ja īmahe vayáṁ syā́ma mātúrná sūnávaḥ ||

ucchántī | yā́ | kṛṇóṣi | maṁhánā | mahi | pra-khyaí | devi | svàḥ | dṛśé |
tásyāḥ | te | ratna-bhā́jaḥ | īmahe | vayám | syā́ma | mātúḥ | ná | sūnávaḥ ||7.81.4||

7.81.5a táccitráṁ rā́dha ā́ bharóṣo yáddīrghaśrúttamam |
7.81.5c yátte divo duhitarmartabhójanaṁ tádrāsva bhunájāmahai ||

tát | citrám | rā́dhaḥ | ā́ | bhara | úṣaḥ | yát | dīrghaśrút-tamam |
yát | te | divaḥ | duhitaḥ | marta-bhójanam | tát | rāsva | bhunájāmahai ||7.81.5||

7.81.6a śrávaḥ sūríbhyo amṛ́taṁ vasutvanáṁ vā́jām̐ asmábhyaṁ gómataḥ |
7.81.6c codayitrī́ maghónaḥ sūnṛ́tāvatyuṣā́ ucchadápa srídhaḥ ||

śrávaḥ | sūrí-bhyaḥ | amṛ́tam | vasu-tvanám | vā́jān | asmábhyam | gó-mataḥ |
codayitrī́ | maghónaḥ | sūnṛ́tā-vatī | uṣā́ḥ | ucchat | ápa | srídhaḥ ||7.81.6||


7.82.1a índrāvaruṇā yuvámadhvarā́ya no viśé jánāya máhi śárma yacchatam |
7.82.1c dīrgháprayajyumáti yó vanuṣyáti vayáṁ jayema pṛ́tanāsu dūḍhyàḥ ||

índrāvaruṇā | yuvám | adhvarā́ya | naḥ | viśé | jánāya | máhi | śárma | yacchatam |
dīrghá-prayajyum | áti | yáḥ | vanuṣyáti | vayám | jayema | pṛ́tanāsu | duḥ-dhyàḥ ||7.82.1||

7.82.2a samrā́ḻanyáḥ svarā́ḻanyá ucyate vāṁ mahā́ntāvíndrāváruṇā mahā́vasū |
7.82.2c víśve devā́saḥ paramé vyòmani sáṁ vāmójo vṛṣaṇā sáṁ bálaṁ dadhuḥ ||

sam-rā́ṭ | anyáḥ | sva-rā́ṭ | anyáḥ | ucyate | vām | mahā́ntau | índrāváruṇā | mahā́vasū íti mahā́-vasū |
víśve | devā́saḥ | paramé | ví-omani | sám | vām | ójaḥ | vṛṣaṇā | sám | bálam | dadhuḥ ||7.82.2||

7.82.3a ánvapā́ṁ khā́nyatṛntamójasā́ sū́ryamairayataṁ diví prabhúm |
7.82.3c índrāvaruṇā máde asya māyínó'pinvatamapítaḥ pínvataṁ dhíyaḥ ||

ánu | apā́m | khā́ni | atṛntam | ojasā́ | ā́ | sū́ryam | airayatam | diví | pra-bhúm |
índrāvaruṇā | máde | asya | māyínaḥ | ápinvatam | apítaḥ | pínvatam | dhíyaḥ ||7.82.3||

7.82.4a yuvā́mídyutsú pṛ́tanāsu váhnayo yuvā́ṁ kṣémasya prasavé mitájñavaḥ |
7.82.4c īśānā́ vásva ubháyasya kāráva índrāvaruṇā suhávā havāmahe ||

yuvā́m | ít | yut-sú | pṛ́tanāsu | váhnayaḥ | yuvā́m | kṣémasya | pra-savé | mitá-jñavaḥ |
īśānā́ | vásvaḥ | ubháyasya | kārávaḥ | índrāvaruṇā | su-hávā | havāmahe ||7.82.4||

7.82.5a índrāvaruṇā yádimā́ni cakráthurvíśvā jātā́ni bhúvanasya majmánā |
7.82.5c kṣémeṇa mitró váruṇaṁ duvasyáti marúdbhirugráḥ śúbhamanyá īyate ||

índrāvaruṇā | yát | imā́ni | cakráthuḥ | víśvā | jātā́ni | bhúvanasya | majmánā |
kṣémeṇa | mitráḥ | váruṇam | duvasyáti | marút-bhiḥ | ugráḥ | śúbham | anyáḥ | īyate ||7.82.5||

7.82.6a mahé śulkā́ya váruṇasya nú tviṣá ójo mimāte dhruvámasya yátsvám |
7.82.6c ájāmimanyáḥ śnatháyantamā́tiraddabhrébhiranyáḥ prá vṛṇoti bhū́yasaḥ ||

mahé | śulkā́ya | váruṇasya | nú | tviṣé | ójaḥ | mimāte íti | dhruvám | asya | yát | svám |
ájāmim | anyáḥ | śnatháyantam | ā́ | átirat | dabhrébhiḥ | anyáḥ | prá | vṛṇoti | bhū́yasaḥ ||7.82.6||

7.82.7a ná támáṁho ná duritā́ni mártyamíndrāvaruṇā ná tápaḥ kútaścaná |
7.82.7c yásya devā gácchatho vīthó adhvaráṁ ná táṁ mártasya naśate párihvṛtiḥ ||

ná | tám | áṁhaḥ | ná | duḥ-itā́ni | mártyam | índrāvaruṇā | ná | tápaḥ | kútaḥ | caná |
yásya | devā | gácchathaḥ | vītháḥ | adhvarám | ná | tám | mártasya | naśate | pári-hvṛtiḥ ||7.82.7||

7.82.8a arvā́ṅnarā daívyenā́vasā́ gataṁ śṛṇutáṁ hávaṁ yádi me jújoṣathaḥ |
7.82.8c yuvórhí sakhyámutá vā yádā́pyaṁ mārḍīkámindrāvaruṇā ní yacchatam ||

arvā́k | narā | daívyena | ávasā | ā́ | gatam | śṛṇutám | hávam | yádi | me | jújoṣathaḥ |
yuvóḥ | hí | sakhyám | utá | vā | yát | ā́pyam | mārḍīkám | indrāvaruṇā | ní | yacchatam ||7.82.8||

7.82.9a asmā́kamindrāvaruṇā bhárebhare puroyodhā́ bhavataṁ kṛṣṭyojasā |
7.82.9c yádvāṁ hávanta ubháye ádha spṛdhí nárastokásya tánayasya sātíṣu ||

asmā́kam | indrāvaruṇā | bháre-bhare | puraḥ-yodhā́ | bhavatam | kṛṣṭi-ojasā |
yát | vām | hávante | ubháye | ádha | spṛdhí | náraḥ | tokásya | tánayasya | sātíṣu ||7.82.9||

7.82.10a asmé índro váruṇo mitró aryamā́ dyumnáṁ yacchantu máhi śárma sapráthaḥ |
7.82.10c avadhráṁ jyótiráditerṛtāvṛ́dho devásya ślókaṁ savitúrmanāmahe ||

asmé íti | índraḥ | váruṇaḥ | mitráḥ | aryamā́ | dyumnám | yacchantu | máhi | śárma | sa-práthaḥ |
avadhrám | jyótiḥ | áditeḥ | ṛta-vṛ́dhaḥ | devásya | ślókam | savitúḥ | manāmahe ||7.82.10||


7.83.1a yuvā́ṁ narā páśyamānāsa ā́pyaṁ prācā́ gavyántaḥ pṛthupárśavo yayuḥ |
7.83.1c dā́sā ca vṛtrā́ hatámā́ryāṇi ca sudā́samindrāvaruṇā́vasāvatam ||

yuvā́m | narā | páśyamānāsaḥ | ā́pyam | prācā́ | gavyántaḥ | pṛthu-párśavaḥ | yayuḥ |
dā́sā | ca | vṛtrā́ | hatám | ā́ryāṇi | ca | su-dā́sam | indrāvaruṇā | ávasā | avatam ||7.83.1||

7.83.2a yátrā náraḥ samáyante kṛtádhvajo yásminnājā́ bhávati kíṁ caná priyám |
7.83.2c yátrā bháyante bhúvanā svardṛ́śastátrā na indrāvaruṇā́dhi vocatam ||

yátra | náraḥ | sam-áyante | kṛtá-dhvajaḥ | yásmin | ājā́ | bhávati | kím | caná | priyám |
yátra | bháyante | bhúvanā | svaḥ-dṛ́śaḥ | tátra | naḥ | indrāvaruṇā | ádhi | vocatam ||7.83.2||

7.83.3a sáṁ bhū́myā ántā dhvasirā́ adṛkṣaténdrāvaruṇā diví ghóṣa ā́ruhat |
7.83.3c ásthurjánānāmúpa mā́márātayo'rvā́gávasā havanaśrutā́ gatam ||

sám | bhū́myāḥ | ántāḥ | dhvasirā́ḥ | adṛkṣata | índrāvaruṇā | diví | ghóṣaḥ | ā́ | aruhat |
ásthuḥ | jánānām | úpa | mā́m | árātayaḥ | arvā́k | ávasā | havana-śrutā | ā́ | gatam ||7.83.3||

7.83.4a índrāvaruṇā vadhánābhirapratí bhedáṁ vanvántā prá sudā́samāvatam |
7.83.4c bráhmāṇyeṣāṁ śṛṇutaṁ hávīmani satyā́ tṛ́tsūnāmabhavatpuróhitiḥ ||

índrāvaruṇā | vadhánābhiḥ | apratí | bhedám | vanvántā | prá | su-dā́sam | āvatam |
bráhmāṇi | eṣām | śṛṇutam | hávīmani | satyā́ | tṛ́tsūnām | abhavat | puráḥ-hitiḥ ||7.83.4||

7.83.5a índrāvaruṇāvabhyā́ tapanti māghā́nyaryó vanúṣāmárātayaḥ |
7.83.5c yuváṁ hí vásva ubháyasya rā́jathó'dha smā no'vataṁ pā́rye diví ||

índrāvaruṇau | abhí | ā́ | tapanti | mā́ | aghā́ni | aryáḥ | vanúṣām | árātayaḥ |
yuvám | hí | vásvaḥ | ubháyasya | rā́jathaḥ | ádha | sma | naḥ | avatam | pā́rye | diví ||7.83.5||

7.83.6a yuvā́ṁ havanta ubháyāsa ājíṣvíndraṁ ca vásvo váruṇaṁ ca sātáye |
7.83.6c yátra rā́jabhirdaśábhirníbādhitaṁ prá sudā́samā́vataṁ tṛ́tsubhiḥ sahá ||

yuvā́m | havante | ubháyāsaḥ | ājíṣu | índram | ca | vásvaḥ | váruṇam | ca | sātáye |
yátra | rā́ja-bhiḥ | daśá-bhiḥ | ní-bādhitam | prá | su-dā́sam | ā́vatam | tṛ́tsu-bhiḥ | sahá ||7.83.6||

7.83.7a dáśa rā́jānaḥ sámitā áyajyavaḥ sudā́samindrāvaruṇā ná yuyudhuḥ |
7.83.7c satyā́ nṛṇā́madmasádāmúpastutirdevā́ eṣāmabhavandeváhūtiṣu ||

dáśa | rā́jānaḥ | sám-itāḥ | áyajyavaḥ | su-dā́sam | indrāvaruṇā | ná | yuyudhuḥ |
satyā́ | nṛṇā́m | adma-sádām | úpa-stutiḥ | devā́ḥ | eṣām | abhavan | devá-hūtiṣu ||7.83.7||

7.83.8a dāśarājñé páriyattāya viśvátaḥ sudā́sa indrāvaruṇāvaśikṣatam |
7.83.8c śvityáñco yátra námasā kapardíno dhiyā́ dhī́vanto ásapanta tṛ́tsavaḥ ||

dāśa-rājñé | pári-yattāya | viśvátaḥ | su-dā́se | indrāvaruṇau | aśikṣatam |
śvityáñcaḥ | yátra | námasā | kapardínaḥ | dhiyā́ | dhī́-vantaḥ | ásapanta | tṛ́tsavaḥ ||7.83.8||

7.83.9a vṛtrā́ṇyanyáḥ samithéṣu jíghnate vratā́nyanyó abhí rakṣate sádā |
7.83.9c hávāmahe vāṁ vṛṣaṇā suvṛktíbhirasmé indrāvaruṇā śárma yacchatam ||

vṛtrā́ṇi | anyáḥ | sam-ithéṣu | jíghnate | vratā́ni | anyáḥ | abhí | rakṣate | sádā |
hávāmahe | vām | vṛṣaṇā | suvṛktí-bhiḥ | asmé íti | indrāvaruṇā | śárma | yacchatam ||7.83.9||

7.83.10a asmé índro váruṇo mitró aryamā́ dyumnáṁ yacchantu máhi śárma sapráthaḥ |
7.83.10c avadhráṁ jyótiráditerṛtāvṛ́dho devásya ślókaṁ savitúrmanāmahe ||

asmé íti | índraḥ | váruṇaḥ | mitráḥ | aryamā́ | dyumnám | yacchantu | máhi | śárma | sa-práthaḥ |
avadhrám | jyótiḥ | áditeḥ | ṛta-vṛ́dhaḥ | devásya | ślókam | savitúḥ | manāmahe ||7.83.10||


7.84.1a ā́ vāṁ rājānāvadhvaré vavṛtyāṁ havyébhirindrāvaruṇā námobhiḥ |
7.84.1c prá vāṁ ghṛtā́cī bāhvórdádhānā pári tmánā víṣurūpā jigāti ||

ā́ | vām | rājānau | adhvaré | vavṛtyām | havyébhiḥ | indrāvaruṇā | námaḥ-bhiḥ |
prá | vām | ghṛtā́cī | bāhvóḥ | dádhānā | pári | tmánā | víṣu-rūpā | jigāti ||7.84.1||

7.84.2a yuvó rāṣṭráṁ bṛhádinvati dyaúryaú setṛ́bhirarajjúbhiḥ sinītháḥ |
7.84.2c pári no héḻo váruṇasya vṛjyā urúṁ na índraḥ kṛṇavadu lokám ||

yuvóḥ | rāṣṭrám | bṛhát | invati | dyaúḥ | yaú | setṛ́-bhiḥ | arajjú-bhiḥ | sinītháḥ |
pári | naḥ | héḻaḥ | váruṇasya | vṛjyāḥ | urúm | naḥ | índraḥ | kṛṇavat | ūm̐ íti | lokám ||7.84.2||

7.84.3a kṛtáṁ no yajñáṁ vidátheṣu cā́ruṁ kṛtáṁ bráhmāṇi sūríṣu praśastā́ |
7.84.3c úpo rayírdevájūto na etu prá ṇaḥ spārhā́bhirūtíbhistiretam ||

kṛtám | naḥ | yajñám | vidátheṣu | cā́rum | kṛtám | bráhmāṇi | sūríṣu | pra-śastā́ |
úpo íti | rayíḥ | devá-jūtaḥ | naḥ | etu | prá | naḥ | spārhā́bhiḥ | ūtí-bhiḥ | tiretam ||7.84.3||

7.84.4a asmé indrāvaruṇā viśvávāraṁ rayíṁ dhattaṁ vásumantaṁ purukṣúm |
7.84.4c prá yá ādityó ánṛtā minā́tyámitā śū́ro dayate vásūni ||

asmé íti | indrāvaruṇā | viśvá-vāram | rayím | dhattam | vásu-mantam | puru-kṣúm |
prá | yáḥ | ādityáḥ | ánṛtā | minā́ti | ámitā | śū́raḥ | dayate | vásūni ||7.84.4||

7.84.5a iyámíndraṁ váruṇamaṣṭa me gī́ḥ prā́vattoké tánaye tū́tujānā |
7.84.5c surátnāso devávītiṁ gamema yūyáṁ pāta svastíbhiḥ sádā naḥ ||

iyám | índram | váruṇam | aṣṭa | me | gī́ḥ | prá | āvat | toké | tánaye | tū́tujānā |
su-rátnāsaḥ | devá-vītim | gamema | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.84.5||


7.85.1a punīṣé vāmarakṣásaṁ manīṣā́ṁ sómamíndrāya váruṇāya júhvat |
7.85.1c ghṛtápratīkāmuṣásaṁ ná devī́ṁ tā́ no yā́mannuruṣyatāmabhī́ke ||

punīṣé | vām | arakṣásam | manīṣā́m | sómam | índrāya | váruṇāya | júhvat |
ghṛtá-pratīkām | uṣásam | ná | devī́m | tā́ | naḥ | yā́man | uruṣyatām | abhī́ke ||7.85.1||

7.85.2a spárdhante vā́ u devahū́ye átra yéṣu dhvajéṣu didyávaḥ pátanti |
7.85.2c yuváṁ tā́m̐ indrāvaruṇāvamítrānhatáṁ párācaḥ śárvā víṣūcaḥ ||

spárdhante | vaí | ūm̐ íti | deva-hū́ye | átra | yéṣu | dhvajéṣu | didyávaḥ | pátanti |
yuvám | tā́n | indrāvaruṇau | amítrān | hatám | párācaḥ | śárvā | víṣūcaḥ ||7.85.2||

7.85.3a ā́paściddhí sváyaśasaḥ sádaḥsu devī́ríndraṁ váruṇaṁ devátā dhúḥ |
7.85.3c kṛṣṭī́ranyó dhāráyati práviktā vṛtrā́ṇyanyó apratī́ni hanti ||

ā́paḥ | cit | hí | svá-yaśasaḥ | sádaḥ-su | devī́ḥ | índram | váruṇam | devátā | dhúríti dhúḥ |
kṛṣṭī́ḥ | anyáḥ | dhāráyati | prá-viktāḥ | vṛtrā́ṇi | anyáḥ | apratī́ni | hanti ||7.85.3||

7.85.4a sá sukráturṛtacídastu hótā yá āditya śávasā vāṁ námasvān |
7.85.4c āvavártadávase vāṁ havíṣmānásadítsá suvitā́ya práyasvān ||

sáḥ | su-krátuḥ | ṛta-cít | astu | hótā | yáḥ | ādityā | śávasā | vām | námasvān |
ā-vavártat | ávase | vām | havíṣmān | ásat | ít | sáḥ | suvitā́ya | práyasvān ||7.85.4||

7.85.5a iyámíndraṁ váruṇamaṣṭa me gī́ḥ prā́vattoké tánaye tū́tujānā |
7.85.5c surátnāso devávītiṁ gamema yūyáṁ pāta svastíbhiḥ sádā naḥ ||

iyám | índram | váruṇam | aṣṭa | me | gī́ḥ | prá | āvat | toké | tánaye | tū́tujānā |
su-rátnāsaḥ | devá-vītim | gamema | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.85.5||


7.86.1a dhī́rā tvàsya mahinā́ janū́ṁṣi ví yástastámbha ródasī cidurvī́ |
7.86.1c prá nā́kamṛṣváṁ nunude bṛhántaṁ dvitā́ nákṣatraṁ papráthacca bhū́ma ||

dhī́rā | tú | asya | mahinā́ | janū́ṁṣi | ví | yáḥ | tastámbha | ródasī íti | cit | urvī́ íti |
prá | nā́kam | ṛṣvám | nunude | bṛhántam | dvitā́ | nákṣatram | papráthat | ca | bhū́ma ||7.86.1||

7.86.2a utá sváyā tanvā̀ sáṁ vade tátkadā́ nvàntárváruṇe bhuvāni |
7.86.2c kíṁ me havyámáhṛṇāno juṣeta kadā́ mṛḻīkáṁ sumánā abhí khyam ||

utá | sváyā | tanvā̀ | sám | vade | tát | kadā́ | nú | antáḥ | váruṇe | bhuvāni |
kím | me | havyám | áhṛṇānaḥ | juṣeta | kadā́ | mṛḻīkám | su-mánāḥ | abhí | khyam ||7.86.2||

7.86.3a pṛcché tádéno varuṇa didṛ́kṣū́po emi cikitúṣo vipṛ́ccham |
7.86.3c samānámínme kaváyaścidāhurayáṁ ha túbhyaṁ váruṇo hṛṇīte ||

pṛcché | tát | énaḥ | varuṇa | didṛ́kṣu | úpo íti | emi | cikitúṣaḥ | vi-pṛ́ccham |
samānám | ít | me | kaváyaḥ | cit | āhuḥ | ayám | ha | túbhyam | váruṇaḥ | hṛṇīte ||7.86.3||

7.86.4a kímā́ga āsa varuṇa jyéṣṭhaṁ yátstotā́raṁ jíghāṁsasi sákhāyam |
7.86.4c prá tánme voco dūḻabha svadhāvó'va tvānenā́ námasā turá iyām ||

kím | ā́gaḥ | āsa | varuṇa | jyéṣṭham | yát | stotā́ram | jíghāṁsasi | sákhāyam |
prá | tát | me | vocaḥ | duḥ-dabha | svadhā-vaḥ | áva | tvā | anenā́ḥ | námasā | turáḥ | iyām ||7.86.4||

7.86.5a áva drugdhā́ni pítryā sṛjā nó'va yā́ vayáṁ cakṛmā́ tanū́bhiḥ |
7.86.5c áva rājanpaśutṛ́paṁ ná tāyúṁ sṛjā́ vatsáṁ ná dā́mno vásiṣṭham ||

áva | drugdhā́ni | pítryā | sṛja | naḥ | áva | yā́ | vayám | cakṛmá | tanū́bhiḥ |
áva | rājan | paśu-tṛ́pam | ná | tāyúm | sṛjá | vatsám | ná | dā́mnaḥ | vásiṣṭham ||7.86.5||

7.86.6a ná sá svó dákṣo varuṇa dhrútiḥ sā́ súrā manyúrvibhī́dako ácittiḥ |
7.86.6c ásti jyā́yānkánīyasa upāré svápnaścanédánṛtasya prayotā́ ||

ná | sáḥ | sváḥ | dákṣaḥ | varuṇa | dhrútiḥ | sā́ | súrā | manyúḥ | vi-bhī́dakaḥ | ácittiḥ |
ásti | jyā́yān | kánīyasaḥ | upa-aré | svápnaḥ | caná | ít | ánṛtasya | pra-yotā́ ||7.86.6||

7.86.7a áraṁ dāsó ná mīḻhúṣe karāṇyaháṁ devā́ya bhū́rṇayé'nāgāḥ |
7.86.7c ácetayadacíto devó aryó gṛ́tsaṁ rāyé kavítaro junāti ||

áram | dāsáḥ | ná | mīḻhúṣe | karāṇi | ahám | devā́ya | bhū́rṇaye | ánāgāḥ |
ácetayat | acítaḥ | deváḥ | aryáḥ | gṛ́tsam | rāyé | kaví-taraḥ | junāti ||7.86.7||

7.86.8a ayáṁ sú túbhyaṁ varuṇa svadhāvo hṛdí stóma úpaśritaścidastu |
7.86.8c śáṁ naḥ kṣéme śámu yóge no astu yūyáṁ pāta svastíbhiḥ sádā naḥ ||

ayám | sú | túbhyam | varuṇa | svadhā-vaḥ | hṛdí | stómaḥ | úpa-sṛitaḥ | cit | astu |
śám | naḥ | kṣéme | śám | ūm̐ íti | yóge | naḥ | astu | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.86.8||


7.87.1a rádatpathó váruṇaḥ sū́ryāya prā́rṇāṁsi samudríyā nadī́nām |
7.87.1c sárgo ná sṛṣṭó árvatīrṛtāyáñcakā́ra mahī́ravánīráhabhyaḥ ||

rádat | patháḥ | váruṇaḥ | sū́ryāya | prá | árṇāṁsi | samudríyā | nadī́nām |
sárgaḥ | ná | sṛṣṭáḥ | árvatīḥ | ṛta-yán | cakā́ra | mahī́ḥ | avánīḥ | áha-bhyaḥ ||7.87.1||

7.87.2a ātmā́ te vā́to rája ā́ navīnotpaśúrná bhū́rṇiryávase sasavā́n |
7.87.2c antármahī́ bṛhatī́ ródasīmé víśvā te dhā́ma varuṇa priyā́ṇi ||

ātmā́ | te | vā́taḥ | rájaḥ | ā́ | navīnot | paśúḥ | ná | bhū́rṇiḥ | yávase | sasa-vā́n |
antáḥ | mahī́ íti | bṛhatī́ íti | ródasī íti | imé íti | víśvā | te | dhā́ma | varuṇa | priyā́ṇi ||7.87.2||

7.87.3a pári spáśo váruṇasya smádiṣṭā ubhé paśyanti ródasī suméke |
7.87.3c ṛtā́vānaḥ kaváyo yajñádhīrāḥ prácetaso yá iṣáyanta mánma ||

pári | spáśaḥ | váruṇasya | smát-iṣṭāḥ | ubhé íti | paśyanti | ródasī íti | suméke íti su-méke |
ṛtá-vānaḥ | kaváyaḥ | yajñá-dhīrāḥ | prá-cetasaḥ | yé | iṣáyanta | mánma ||7.87.3||

7.87.4a uvā́ca me váruṇo médhirāya tríḥ saptá nā́mā́ghnyā bibharti |
7.87.4c vidvā́npadásya gúhyā ná vocadyugā́ya vípra úparāya śíkṣan ||

uvā́ca | me | váruṇaḥ | médhirāya | tríḥ | saptá | nā́ma | ághnyā | bibharti |
vidvā́n | padásya | gúhyā | ná | vocat | yugā́ya | vípraḥ | úparāya | śíkṣan ||7.87.4||

7.87.5a tisró dyā́vo níhitā antárasmintisró bhū́mīrúparāḥ ṣáḍvidhānāḥ |
7.87.5c gṛ́tso rā́jā váruṇaścakra etáṁ diví preṅkháṁ hiraṇyáyaṁ śubhé kám ||

tisráḥ | dyā́vaḥ | ní-hitāḥ | antáḥ | asmin | tisráḥ | bhū́mīḥ | úparāḥ | ṣáṭ-vidhānāḥ |
gṛ́tsaḥ | rā́jā | váruṇaḥ | cakre | etám | diví | pra-īṅkhám | hiraṇyáyam | śubhé | kám ||7.87.5||

7.87.6a áva síndhuṁ váruṇo dyaúriva sthāddrapsó ná śvetó mṛgástúviṣmān |
7.87.6c gambhīráśaṁso rájaso vimā́naḥ supārákṣatraḥ sató asyá rā́jā ||

áva | síndhum | váruṇaḥ | dyaúḥ-iva | sthāt | drapsáḥ | ná | śvetáḥ | mṛgáḥ | túviṣmān |
gambhīrá-śaṁsaḥ | rájasaḥ | vi-mā́naḥ | supārá-kṣatraḥ | satáḥ | asyá | rā́jā ||7.87.6||

7.87.7a yó mṛḻáyāti cakrúṣe cidā́go vayáṁ syāma váruṇe ánāgāḥ |
7.87.7c ánu vratā́nyáditerṛdhánto yūyáṁ pāta svastíbhiḥ sádā naḥ ||

yáḥ | mṛḻáyāti | cakrúṣe | cit | ā́gaḥ | vayám | syāma | váruṇe | ánāgāḥ |
ánu | vratā́ni | áditeḥ | ṛdhántaḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.87.7||


7.88.1a prá śundhyúvaṁ váruṇāya préṣṭhāṁ matíṁ vasiṣṭha mīḻhúṣe bharasva |
7.88.1c yá īmarvā́ñcaṁ kárate yájatraṁ sahásrāmaghaṁ vṛ́ṣaṇaṁ bṛhántam ||

prá | śundhyúvam | váruṇāya | préṣṭhām | matím | vasiṣṭha | mīḻhúṣe | bharasva |
yáḥ | īm | arvā́ñcam | kárate | yájatram | sahásra-magham | vṛ́ṣaṇam | bṛhántam ||7.88.1||

7.88.2a ádhā nvàsya saṁdṛ́śaṁ jaganvā́nagnéránīkaṁ váruṇasya maṁsi |
7.88.2c svàryádáśmannadhipā́ u ándho'bhí mā vápurdṛśáye ninīyāt ||

ádha | nú | asya | sam-dṛ́śam | jaganvā́n | agnéḥ | ánīkam | váruṇasya | maṁsi |
svàḥ | yát | áśman | adhi-pā́ḥ | ūm̐ íti | ándhaḥ | abhí | mā | vápuḥ | dṛśáye | ninīyāt ||7.88.2||

7.88.3a ā́ yádruhā́va váruṇaśca nā́vaṁ prá yátsamudrámīráyāva mádhyam |
7.88.3c ádhi yádapā́ṁ snúbhiścárāva prá preṅkhá īṅkhayāvahai śubhé kám ||

ā́ | yát | ruhā́va | váruṇaḥ | ca | nā́vam | prá | yát | samudrám | īráyāva | mádhyam |
ádhi | yát | apā́m | snú-bhiḥ | cárāva | prá | pra-īṅkhé | īṅkhayāvahai | śubhé | kám ||7.88.3||

7.88.4a vásiṣṭhaṁ ha váruṇo nāvyā́dhādṛ́ṣiṁ cakāra svápā máhobhiḥ |
7.88.4c stotā́raṁ vípraḥ sudinatvé áhnāṁ yā́nnú dyā́vastatánanyā́duṣā́saḥ ||

vásiṣṭham | ha | váruṇaḥ | nāví | ā́ | adhāt | ṛ́ṣim | cakāra | su-ápāḥ | máhaḥ-bhiḥ |
stotā́ram | vípraḥ | sudina-tvé | áhvām | yā́t | nú | dyā́vaḥ | tatánan | yā́t | uṣásaḥ ||7.88.4||

7.88.5a kvà tyā́ni nau sakhyā́ babhūvuḥ sácāvahe yádavṛkáṁ purā́ cit |
7.88.5c bṛhántaṁ mā́naṁ varuṇa svadhāvaḥ sahásradvāraṁ jagamā gṛháṁ te ||

kvà | tyā́ni | nau | sakhyā́ | babhūvuḥ | sácāvahe íti | yát | avṛkám | purā́ | cit |
bṛhántam | mā́nam | varuṇa | svadhā-vaḥ | sahásra-dvāram | jagama | gṛhám | te ||7.88.5||

7.88.6a yá āpírnítyo varuṇa priyáḥ sántvā́mā́gāṁsi kṛṇávatsákhā te |
7.88.6c mā́ ta énasvanto yakṣinbhujema yandhí ṣmā vípraḥ stuvaté várūtham ||

yáḥ | āpíḥ | nítyaḥ | varuṇa | priyáḥ | sán | tvā́m | ā́gāṁsi | kṛṇávat | sákhā | te |
mā́ | te | énasvantaḥ | yakṣin | bhujema | yandhí | sma | vípraḥ | stuvaté | várūtham ||7.88.6||

7.88.7a dhruvā́su tvāsú kṣitíṣu kṣiyánto vyàsmátpā́śaṁ váruṇo mumocat |
7.88.7c ávo vanvānā́ áditerupásthādyūyáṁ pāta svastíbhiḥ sádā naḥ ||

dhruvā́su | tvā | āsú | kṣitíṣu | kṣiyántaḥ | ví | asmát | pā́śam | váruṇaḥ | mumocat |
ávaḥ | vanvānā́ḥ | áditeḥ | upá-sthāt | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.88.7||


7.89.1a mó ṣú varuṇa mṛnmáyaṁ gṛháṁ rājannaháṁ gamam |
7.89.1c mṛḻā́ sukṣatra mṛḻáya ||

mó íti | sú | varuṇa | mṛt-máyam | gṛhám | rājan | ahám | gamam |
mṛḻá | su-kṣatra | mṛḻáya ||7.89.1||

7.89.2a yádémi prasphuránniva dṛ́tirná dhmātó adrivaḥ |
7.89.2c mṛḻā́ sukṣatra mṛḻáya ||

yát | émi | prasphurán-iva | dṛ́tiḥ | ná | dhmātáḥ | adri-vaḥ |
mṛḻá | su-kṣatra | mṛḻáya ||7.89.2||

7.89.3a krátvaḥ samaha dīnátā pratīpáṁ jagamā śuce |
7.89.3c mṛḻā́ sukṣatra mṛḻáya ||

krátvaḥ | samaha | dīnátā | prati-īpám | jagama | śuce |
mṛḻá | su-kṣatra | mṛḻáya ||7.89.3||

7.89.4a apā́ṁ mádhye tasthivā́ṁsaṁ tṛ́ṣṇāvidajjaritā́ram |
7.89.4c mṛḻā́ sukṣatra mṛḻáya ||

apā́m | mádhye | tasthi-vā́ṁsam | tṛ́ṣṇā | avidat | jaritā́ram |
mṛḻá | su-kṣatra | mṛḻáya ||7.89.4||

7.89.5a yátkíṁ cedáṁ varuṇa daívye jáne'bhidroháṁ manuṣyā̀ścárāmasi |
7.89.5c ácittī yáttáva dhármā yuyopimá mā́ nastásmādénaso deva rīriṣaḥ ||

yát | kím | ca | idám | varuṇa | daívye | jáne | abhi-drohám | manuṣyā̀ḥ | cárāmasi |
ácittī | yát | táva | dhárma | yuyopimá | mā́ | naḥ | tásmāt | énasaḥ | deva | ririṣaḥ ||7.89.5||


7.90.1a prá vīrayā́ śúcayo dadrire vāmadhvaryúbhirmádhumantaḥ sutā́saḥ |
7.90.1c váha vāyo niyúto yāhyácchā píbā sutásyā́ndhaso mádāya ||

prá | vīra-yā́ | śúcayaḥ | dadrire | vām | adhvaryú-bhiḥ | mádhu-mantaḥ | sutā́saḥ |
váha | vāyo íti | ni-yútaḥ | yāhi | áccha | píba | sutásya | ándhasaḥ | mádāya ||7.90.1||

7.90.2a īśānā́ya práhutiṁ yásta ā́naṭchúciṁ sómaṁ śucipāstúbhyaṁ vāyo |
7.90.2c kṛṇóṣi táṁ mártyeṣu praśastáṁ jātójāto jāyate vājyàsya ||

īśānā́ya | prá-hutim | yáḥ | te | ā́naṭ | śúcim | sómam | śuci-pāḥ | túbhyam | vāyo íti |
kṛṇóṣi | tám | mártyeṣu | pra-śastám | jātáḥ-jātaḥ | jāyate | vājī́ | asya ||7.90.2||

7.90.3a rāyé nú yáṁ jajñátū ródasīmé rāyé devī́ dhiṣáṇā dhāti devám |
7.90.3c ádha vāyúṁ niyútaḥ saścata svā́ utá śvetáṁ vásudhitiṁ nireké ||

rāyé | nú | yám | jajñátuḥ | ródasī íti | imé íti | rāyé | devī́ | dhiṣáṇā | dhāti | devám |
ádha | vāyúm | ni-yútaḥ | saścata | svā́ḥ | utá | śvetám | vásu-dhitim | nireké ||7.90.3||

7.90.4a ucchánnuṣásaḥ sudínā ariprā́ urú jyótirvividurdī́dhyānāḥ |
7.90.4c gávyaṁ cidūrvámuśíjo ví vavrustéṣāmánu pradívaḥ sasrurā́paḥ ||

ucchán | uṣásaḥ | su-dínāḥ | ariprā́ḥ | urú | jyótiḥ | vividuḥ | dī́dhyānāḥ |
gávyam | cit | ūrvám | uśíjaḥ | ví | vavruḥ | téṣām | ánu | pra-dívaḥ | sásruḥ | ā́paḥ ||7.90.4||

7.90.5a té satyéna mánasā dī́dhyānāḥ svéna yuktā́saḥ krátunā vahanti |
7.90.5c índravāyū vīravā́haṁ ráthaṁ vāmīśānáyorabhí pṛ́kṣaḥ sacante ||

té | satyéna | mánasā | dī́dhyānāḥ | svéna | yuktā́saḥ | krátunā | vahanti |
índravāyū íti | vīra-vā́ham | rátham | vām | īśānáyoḥ | abhí | pṛ́kṣaḥ | sacante ||7.90.5||

7.90.6a īśānā́so yé dádhate svàrṇo góbhiráśvebhirvásubhirhíraṇyaiḥ |
7.90.6c índravāyū sūráyo víśvamā́yurárvadbhirvīraíḥ pṛ́tanāsu sahyuḥ ||

īśānā́saḥ | yé | dádhate | svàḥ | naḥ | góbhiḥ | áśvebhiḥ | vásu-bhiḥ | híraṇyaiḥ |
índravāyū íti | sūráyaḥ | víśvam | ā́yuḥ | árvat-bhiḥ | vīraíḥ | pṛ́tanāsu | sahyuḥ ||7.90.6||

7.90.7a árvanto ná śrávaso bhíkṣamāṇā indravāyū́ suṣṭutíbhirvásiṣṭhāḥ |
7.90.7c vājayántaḥ svávase huvema yūyáṁ pāta svastíbhiḥ sádā naḥ ||

árvantaḥ | ná | śrávasaḥ | bhíkṣamāṇāḥ | indravāyū́ íti | sustutí-bhiḥ | vásiṣṭhāḥ |
vāja-yántaḥ | sú | ávase | huvema | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.90.7||


7.91.1a kuvídaṅgá námasā yé vṛdhā́saḥ purā́ devā́ anavadyā́sa ā́san |
7.91.1c té vāyáve mánave bādhitā́yā́vāsayannuṣásaṁ sū́ryeṇa ||

kuvít | aṅgá | námasā | yé | vṛdhā́saḥ | purā́ | devā́ḥ | anavadyā́saḥ | ā́san |
té | vāyáve | mánave | bādhitā́ya | ávāsayan | uṣásam | sū́ryeṇa ||7.91.1||

7.91.2a uśántā dūtā́ ná dábhāya gopā́ māsáśca pātháḥ śarádaśca pūrvī́ḥ |
7.91.2c índravāyū suṣṭutírvāmiyānā́ mārḍīkámīṭṭe suvitáṁ ca návyam ||

uśántā | dūtā́ | ná | dábhāya | gopā́ | māsáḥ | ca | pātháḥ | śarádaḥ | ca | pūrvī́ḥ |
índravāyū íti | su-stutíḥ | vām | iyānā́ | mārḍīkám | īṭṭe | suvitám | ca | návyam ||7.91.2||

7.91.3a pī́voannām̐ rayivṛ́dhaḥ sumedhā́ḥ śvetáḥ siṣakti niyútāmabhiśrī́ḥ |
7.91.3c té vāyáve sámanaso ví tasthurvíśvénnáraḥ svapatyā́ni cakruḥ ||

pī́vaḥ-annān | rayi-vṛ́dhaḥ | su-medhā́ḥ | śvetáḥ | sisakti | ni-yútām | abhi-śrī́ḥ |
té | vāyáve | sá-manasaḥ | ví | tasthuḥ | víśvā | ít | náraḥ | su-apatyā́ni | cakruḥ ||7.91.3||

7.91.4a yā́vattárastanvò yā́vadójo yā́vannáraścákṣasā dī́dhyānāḥ |
7.91.4c śúciṁ sómaṁ śucipā pātamasmé índravāyū sádataṁ barhírédám ||

yā́vat | táraḥ | tanvàḥ | yā́vat | ójaḥ | yā́vat | náraḥ | cákṣasā | dī́dhyānāḥ |
śúcim | sómam | śuci-pā | pātam | asmé íti | índravāyū íti | sádatam | barhíḥ | ā́ | idám ||7.91.4||

7.91.5a niyuvānā́ niyútaḥ spārhávīrā índravāyū saráthaṁ yātamarvā́k |
7.91.5c idáṁ hí vāṁ prábhṛtaṁ mádhvo ágramádha prīṇānā́ ví mumuktamasmé ||

ni-yuvānā́ | ni-yútaḥ | spārhá-vīrāḥ | índravāyū íti | sa-rátham | yātam | arvā́k |
idám | hí | vām | prá-bhṛtam | mádhvaḥ | ágram | ádha | prīṇānā́ | ví | mumuktam | asmé íti ||7.91.5||

7.91.6a yā́ vāṁ śatáṁ niyúto yā́ḥ sahásramíndravāyū viśvávārāḥ sácante |
7.91.6c ā́bhiryātaṁ suvidátrābhirarvā́kpātáṁ narā prátibhṛtasya mádhvaḥ ||

yā́ḥ | vām | śatám | ni-yútaḥ | yā́ḥ | sahásram | índravāyū íti | viśvá-vārāḥ | sácante |
ā́ | ābhiḥ | yātam | su-vidátrābhiḥ | arvā́k | pātám | narā | práti-bhṛtasya | mádhvaḥ ||7.91.6||

7.91.7a árvanto ná śrávaso bhíkṣamāṇā indravāyū́ suṣṭutíbhirvásiṣṭhāḥ |
7.91.7c vājayántaḥ svávase huvema yūyáṁ pāta svastíbhiḥ sádā naḥ ||

árvantaḥ | ná | śrávasaḥ | bhíkṣamāṇāḥ | indravāyū́ íti | sustutí-bhiḥ | vásiṣṭhāḥ |
vāja-yántaḥ | sú | ávase | huvema | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.91.7||


7.92.1a ā́ vāyo bhūṣa śucipā úpa naḥ sahásraṁ te niyúto viśvavāra |
7.92.1c úpo te ándho mádyamayāmi yásya deva dadhiṣé pūrvapéyam ||

ā́ | vāyo íti | bhūṣa | śuci-pāḥ | úpa | naḥ | sahásram | te | ni-yútaḥ | viśva-vāra |
úpo íti | te | ándhaḥ | mádyam | ayāmi | yásya | deva | dadhiṣé | pūrva-péyam ||7.92.1||

7.92.2a prá sótā jīró adhvaréṣvasthātsómamíndrāya vāyáve píbadhyai |
7.92.2c prá yádvāṁ mádhvo agriyáṁ bhárantyadhvaryávo devayántaḥ śácībhiḥ ||

prá | sótā | jīráḥ | adhvaréṣu | asthāt | sómam | índrāya | vāyáve | píbadhyai |
prá | yát | vām | mádhvaḥ | agriyám | bháranti | adhvaryávaḥ | deva-yántaḥ | śácībhiḥ ||7.92.2||

7.92.3a prá yā́bhiryā́si dāśvā́ṁsamácchā niyúdbhirvāyaviṣṭáye duroṇé |
7.92.3c ní no rayíṁ subhójasaṁ yuvasva ní vīráṁ gávyamáśvyaṁ ca rā́dhaḥ ||

prá | yā́bhiḥ | yā́si | dāśvā́ṁsam | áccha | niyút-bhiḥ | vāyo íti | iṣṭáye | duroṇé |
ní | naḥ | rayím | su-bhójasam | yuvasva | ní | vīrám | gávyam | áśvyam | ca | rā́dhaḥ ||7.92.3||

7.92.4a yé vāyáva indramā́danāsa ā́devāso nitóśanāso aryáḥ |
7.92.4c ghnánto vṛtrā́ṇi sūríbhiḥ ṣyāma sāsahvā́ṁso yudhā́ nṛ́bhiramítrān ||

yé | vāyáve | indra-mā́danāsaḥ | ā́-devāsaḥ | ni-tóśanāsaḥ | aryáḥ |
ghnántaḥ | vṛtrā́ṇi | sūrí-bhiḥ | syāma | sasahvā́ṁsaḥ | yudhā́ | nṛ́-bhiḥ | amítrān ||7.92.4||

7.92.5a ā́ no niyúdbhiḥ śatínībhiradhvaráṁ sahasríṇībhirúpa yāhi yajñám |
7.92.5c vā́yo asmíntsávane mādayasva yūyáṁ pāta svastíbhiḥ sádā naḥ ||

ā́ | naḥ | niyút-bhiḥ | śatínībhiḥ | adhvarám | sahasríṇībhiḥ | úpa | yāhi | yajñám |
vā́yo íti | asmín | sávane | mādayasva | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.92.5||


7.93.1a śúciṁ nú stómaṁ návajātamadyéndrāgnī vṛtrahaṇā juṣéthām |
7.93.1c ubhā́ hí vāṁ suhávā jóhavīmi tā́ vā́jaṁ sadyá uśaté dhéṣṭhā ||

śúcim | nú | stómam | náva-jātam | adyá | índrāgnī íti | vṛtra-hanā | juṣéthām |
ubhā́ | hí | vām | su-hávā | jóhavīmi | tā́ | vā́jam | sadyáḥ | uśaté | dhéṣṭhā ||7.93.1||

7.93.2a tā́ sānasī́ śavasānā hí bhūtáṁ sākaṁvṛ́dhā śávasā śūśuvā́ṁsā |
7.93.2c kṣáyantau rāyó yávasasya bhū́reḥ pṛṅktáṁ vā́jasya sthávirasya ghṛ́ṣveḥ ||

tā́ | sānasī́ íti | śavasānā | hí | bhūtám | sākam-vṛ́dhā | śávasā | śūśu-vā́ṁsā |
kṣáyantau | rāyáḥ | yávasasya | bhū́reḥ | pṛṅktám | vā́jasya | sthávirasya | ghṛ́ṣveḥ ||7.93.2||

7.93.3a úpo ha yádvidáthaṁ vājíno gúrdhībhírvíprāḥ prámatimicchámānāḥ |
7.93.3c árvanto ná kā́ṣṭhāṁ nákṣamāṇā indrāgnī́ jóhuvato nárasté ||

úpo íti | ha | yát | vidátham | vājínaḥ | gúḥ | dhībhíḥ | víprāḥ | prá-matim | icchámānāḥ |
árvantaḥ | ná | kā́ṣṭhām | nákṣamāṇāḥ | indrāgnī́ íti | jóhuvataḥ | náraḥ | té ||7.93.3||

7.93.4a gīrbhírvípraḥ prámatimicchámāna ī́ṭṭe rayíṁ yaśásaṁ pūrvabhā́jam |
7.93.4c índrāgnī vṛtrahaṇā suvajrā prá no návyebhistirataṁ deṣṇaíḥ ||

gīḥ-bhíḥ | vípraḥ | prá-matim | icchámānaḥ | ī́ṭṭe | rayím | yaśásam | pūrva-bhā́jam |
índrāgnī íti | vṛtra-hanā | su-vajrā | prá | naḥ | návyebhiḥ | tiratam | deṣṇaíḥ ||7.93.4||

7.93.5a sáṁ yánmahī́ mithatī́ spárdhamāne tanūrúcā śū́rasātā yátaite |
7.93.5c ádevayuṁ vidáthe devayúbhiḥ satrā́ hataṁ somasútā jánena ||

sám | yát | mahī́ íti | mithatī́ íti | spárdhamāne íti | tanū-rúcā | śū́ra-sātā | yátaite íti |
ádeva-yum | vidáthe | devayú-bhiḥ | satrā́ | hatam | soma-sútā | jánena ||7.93.5||

7.93.6a imā́mu ṣú sómasutimúpa na éndrāgnī saumanasā́ya yātam |
7.93.6c nū́ ciddhí parimamnā́the asmā́nā́ vāṁ śáśvadbhirvavṛtīya vā́jaiḥ ||

imā́m | ūm̐ íti | sú | sóma-sutim | úpa | naḥ | ā́ | indrāgnī íti | saumanasā́ya | yātam |
nú | cit | hí | parimamnā́the íti pari-mamnā́the | asmā́n | ā́ | vām | śáśvat-bhiḥ | vavṛtīya | vā́jaiḥ ||7.93.6||

7.93.7a só agna enā́ námasā sámiddhó'cchā mitráṁ váruṇamíndraṁ voceḥ |
7.93.7c yátsīmā́gaścakṛmā́ tátsú mṛḻa tádaryamā́ditiḥ śiśrathantu ||

sáḥ | agne | enā́ | námasā | sám-iddhaḥ | áccha | mitrám | váruṇam | índram | voceḥ |
yát | sīm | ā́gaḥ | cakṛmá | tát | sú | mṛḻa | tát | aryamā́ | áditiḥ | śiśrathantu ||7.93.7||

7.93.8a etā́ agna āśuṣāṇā́sa iṣṭī́ryuvóḥ sácābhyàśyāma vā́jān |
7.93.8c méndro no víṣṇurmarútaḥ pári khyanyūyáṁ pāta svastíbhiḥ sádā naḥ ||

etā́ḥ | agne | āśuṣāṇā́saḥ | iṣṭī́ḥ | yuvóḥ | sácā | abhí | aśyāma | vā́jān |
mā́ | índraḥ | naḥ | víṣṇuḥ | marútaḥ | pári | khyan | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.93.8||


7.94.1a iyáṁ vāmasyá mánmana índrāgnī pūrvyástutiḥ |
7.94.1c abhrā́dvṛṣṭírivājani ||

iyám | vām | asyá | mánmanaḥ | índrāgnī íti | pūrvyá-stutiḥ |
abhrā́t | vṛṣṭíḥ-iva | ajani ||7.94.1||

7.94.2a śṛṇutáṁ jaritúrhávamíndrāgnī vánataṁ gíraḥ |
7.94.2c īśānā́ pipyataṁ dhíyaḥ ||

śṛṇutám | jaritúḥ | hávam | índrāgnī íti | vánatam | gíraḥ |
īśānā́ | pipyatam | dhíyaḥ ||7.94.2||

7.94.3a mā́ pāpatvā́ya no naréndrāgnī mā́bhíśastaye |
7.94.3c mā́ no rīradhataṁ nidé ||

mā́ | pāpa-tvā́ya | naḥ | narā | índrāgnī íti | mā́ | abhí-śastaye |
mā́ | naḥ | rīradhatam | nidé ||7.94.3||

7.94.4a índre agnā́ námo bṛhátsuvṛktímérayāmahe |
7.94.4c dhiyā́ dhénā avasyávaḥ ||

índre | agnā́ | námaḥ | bṛhát | su-vṛktím | ā́ | īrayāmahe |
dhiyā́ | dhénāḥ | avasyávaḥ ||7.94.4||

7.94.5a tā́ hí śáśvanta ī́ḻata itthā́ víprāsa ūtáye |
7.94.5c sabā́dho vā́jasātaye ||

tā́ | hí | śáśvantaḥ | ī́ḻate | itthā́ | víprāsaḥ | ūtáye |
sa-bā́dhaḥ | vā́ja-sātaye ||7.94.5||

7.94.6a tā́ vāṁ gīrbhírvipanyávaḥ práyasvanto havāmahe |
7.94.6c medhásātā saniṣyávaḥ ||

tā́ | vām | gīḥ-bhíḥ | vipanyávaḥ | práyasvantaḥ | havāmahe |
medhá-sātā | saniṣyávaḥ ||7.94.6||

7.94.7a índrāgnī ávasā́ gatamasmábhyaṁ carṣaṇīsahā |
7.94.7c mā́ no duḥśáṁsa īśata ||

índrāgnī íti | ávasā | ā́ | gatam | asmábhyam | carṣaṇi-sahā |
mā́ | naḥ | duḥ-śáṁsaḥ | īśata ||7.94.7||

7.94.8a mā́ kásya no áraruṣo dhūrtíḥ práṇaṅmártyasya |
7.94.8c índrāgnī śárma yacchatam ||

mā́ | kásya | naḥ | áraruṣaḥ | dhūrtíḥ | práṇak | mártyasya |
índrāgnī íti | śárma | yacchatam ||7.94.8||

7.94.9a gómaddhíraṇyavadvásu yádvāmáśvāvadī́mahe |
7.94.9c índrāgnī tádvanemahi ||

gó-mat | híraṇya-vat | vásu | yát | vām | áśva-vat | ī́mahe |
índrāgnī íti | tát | vanemahi ||7.94.9||

7.94.10a yátsóma ā́ suté nára indrāgnī́ ájohavuḥ |
7.94.10c sáptīvantā saparyávaḥ ||

yát | sóme | ā́ | suté | náraḥ | indrāgnī́ íti | ájohavuḥ |
sápti-vantā | saparyávaḥ ||7.94.10||

7.94.11a ukthébhirvṛtrahántamā yā́ mandānā́ cidā́ girā́ |
7.94.11c āṅgūṣaírāvívāsataḥ ||

ukthébhiḥ | vṛtrahán-tamā | yā́ | mandānā́ | cit | ā́ | girā́ |
āṅgūṣaíḥ | ā-vívāsataḥ ||7.94.11||

7.94.12a tā́vídduḥśáṁsaṁ mártyaṁ dúrvidvāṁsaṁ rakṣasvínam |
7.94.12c ābhogáṁ hánmanā hatamudadhíṁ hánmanā hatam ||

taú | ít | duḥ-śáṁsam | mártyam | dúḥ-vidvāṁsam | rakṣasvínam |
ā-bhogám | hánmanā | hatam | uda-dhím | hánmanā | hatam ||7.94.12||


7.95.1a prá kṣódasā dhā́yasā sasra eṣā́ sárasvatī dharúṇamā́yasī pū́ḥ |
7.95.1c prabā́badhānā rathyèva yāti víśvā apó mahinā́ síndhuranyā́ḥ ||

prá | kṣódasā | dhā́yasā | sasre | eṣā́ | sárasvatī | dharúṇam | ā́yasī | pū́ḥ |
pra-bā́badhānā | rathyā̀-iva | yāti | víśvāḥ | apáḥ | mahinā́ | síndhuḥ | anyā́ḥ ||7.95.1||

7.95.2a ékācetatsárasvatī nadī́nāṁ śúciryatī́ giríbhya ā́ samudrā́t |
7.95.2c rāyáścétantī bhúvanasya bhū́rerghṛtáṁ páyo duduhe nā́huṣāya ||

ékā | acetat | sárasvatī | nadī́nām | śúciḥ | yatī́ | girí-bhyaḥ | ā́ | samudrā́t |
rāyáḥ | cétantī | bhúvanasya | bhū́reḥ | ghṛtám | páyaḥ | duduhe | nā́huṣāya ||7.95.2||

7.95.3a sá vāvṛdhe náryo yóṣaṇāsu vṛ́ṣā śíśurvṛṣabhó yajñíyāsu |
7.95.3c sá vājínaṁ maghávadbhyo dadhāti ví sātáye tanvàṁ māmṛjīta ||

sáḥ | vavṛdhe | náryaḥ | yóṣaṇāsu | vṛ́ṣā | śíśuḥ | vṛṣabháḥ | yajñíyāsu |
sáḥ | vājínam | maghávat-bhyaḥ | dadhāti | ví | sātáye | tanvàm | mamṛjīta ||7.95.3||

7.95.4a utá syā́ naḥ sárasvatī juṣāṇópa śravatsubhágā yajṇé asmín |
7.95.4c mitájñubhirnamasyaìriyānā́ rāyā́ yujā́ cidúttarā sákhibhyaḥ ||

utá | syā́ | naḥ | sárasvatī | juṣāṇā́ | úpa | śravat | su-bhágā | yajñé | asmín |
mitájñu-bhiḥ | namasyaìḥ | iyānā́ | rāyā́ | yujā́ | cit | út-tarā | sákhi-bhyaḥ ||7.95.4||

7.95.5a imā́ júhvānā yuṣmádā́ námobhiḥ práti stómaṁ sarasvati juṣasva |
7.95.5c táva śármanpriyátame dádhānā úpa stheyāma śaraṇáṁ ná vṛkṣám ||

imā́ | júhvānāḥ | yuṣmát | ā́ | námaḥ-bhiḥ | práti | stómam | sarasvati | juṣasva |
táva | śárman | priyá-tame | dádhānāḥ | úpa | stheyāma | śaraṇám | ná | vṛkṣám ||7.95.5||

7.95.6a ayámu te sarasvati vásiṣṭho dvā́rāvṛtásya subhage vyā̀vaḥ |
7.95.6c várdha śubhre stuvaté rāsi vā́jānyūyáṁ pāta svastíbhiḥ sádā naḥ ||

ayám | ūm̐ íti | te | sarasvati | vásiṣṭhaḥ | dvā́rau | ṛtásya | su-bhage | ví | āvarítyāvaḥ |
várdha | śubhre | stuvaté | rāsi | vā́jān | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.95.6||


7.96.1a bṛhádu gāyiṣe váco'suryā̀ nadī́nām |
7.96.1c sárasvatīmínmahayā suvṛktíbhiḥ stómairvasiṣṭha ródasī ||

bṛhát | ūm̐ íti | gāyiṣe | vácaḥ | asuryā̀ | nadī́nām |
sárasvatīm | ít | mahaya | suvṛktí-bhiḥ | stómaiḥ | vasiṣṭha | ródasī íti ||7.96.1||

7.96.2a ubhé yátte mahinā́ śubhre ándhasī adhikṣiyánti pūrávaḥ |
7.96.2c sā́ no bodhyavitrī́ marútsakhā códa rā́dho maghónām ||

ubhé íti | yát | te | mahinā́ | śubhre | ándhasī íti | adhi-kṣiyánti | pūrávaḥ |
sā́ | naḥ | bodhi | avitrī́ | marút-sakhā | códa | rā́dhaḥ | maghónām ||7.96.2||

7.96.3a bhadrámídbhadrā́ kṛṇavatsárasvatyákavārī cetati vājínīvatī |
7.96.3c gṛṇānā́ jamadagnivátstuvānā́ ca vasiṣṭhavát ||

bhadrám | ít | bhadrā́ | kṛṇavat | sárasvatī | ákava-arī | cetati | vājínī-vatī |
gṛṇānā́ | jamadagni-vát | stuvānā́ | ca | vasiṣṭha-vát ||7.96.3||

7.96.4a janīyánto nvágravaḥ putrīyántaḥ sudā́navaḥ |
7.96.4c sárasvantaṁ havāmahe ||

jani-yántaḥ | nú | ágravaḥ | putri-yántaḥ | su-dā́navaḥ |
sárasvantam | havāmahe ||7.96.4||

7.96.5a yé te sarasva ūrmáyo mádhumanto ghṛtaścútaḥ |
7.96.5c tébhirno'vitā́ bhava ||

yé | te | sarasvaḥ | ūrmáyaḥ | mádhu-mantaḥ | ghṛta-ścútaḥ |
tébhiḥ | naḥ | avitā́ | bhava ||7.96.5||

7.96.6a pīpivā́ṁsaṁ sárasvataḥ stánaṁ yó viśvádarśataḥ |
7.96.6c bhakṣīmáhi prajā́míṣam ||

pīpi-vā́ṁsam | sárasvataḥ | stánam | yáḥ | viśvá-darśataḥ |
bhakṣīmáhi | pra-jā́m | íṣam ||7.96.6||


7.97.1a yajñé divó nṛṣádane pṛthivyā́ náro yátra devayávo mádanti |
7.97.1c índrāya yátra sávanāni sunvé gámanmádāya prathamáṁ váyaśca ||

yajñé | diváḥ | nṛ-sádane | pṛthivyā́ḥ | náraḥ | yátra | deva-yávaḥ | mádanti |
índrāya | yátra | sávanāni | sunvé | gámat | mádāya | prathamám | váyaḥ | ca ||7.97.1||

7.97.2a ā́ daívyā vṛṇīmahé'vāṁsi bṛ́haspátirno maha ā́ sakhāyaḥ |
7.97.2c yáthā bhávema mīḻhúṣe ánāgā yó no dātā́ parāvátaḥ pitéva ||

ā́ | daívyā | vṛṇīmahe | ávāṁsi | bṛ́haspátiḥ | naḥ | mahe | ā́ | sakhāyaḥ |
yáthā | bhávema | mīḻhúṣe | ánāgāḥ | yáḥ | naḥ | dātā́ | parā-vátaḥ | pitā́-iva ||7.97.2||

7.97.3a támu jyéṣṭhaṁ námasā havírbhiḥ suśévaṁ bráhmaṇaspátiṁ gṛṇīṣe |
7.97.3c índraṁ ślóko máhi daívyaḥ siṣaktu yó bráhmaṇo devákṛtasya rā́jā ||

tám | ūm̐ íti | jyéṣṭham | námasā | havíḥ-bhiḥ | su-śévam | bráhmaṇaḥ | pátim | gṛṇīṣe |
índram | ślókaḥ | máhi | daívyaḥ | sisaktu | yáḥ | bráhmaṇaḥ | devá-kṛtasya | rā́jā ||7.97.3||

7.97.4a sá ā́ no yóniṁ sadatu préṣṭho bṛ́haspátirviśvávāro yó ásti |
7.97.4c kā́mo rāyáḥ suvī́ryasya táṁ dātpárṣanno áti saścáto áriṣṭān ||

sáḥ | ā́ | naḥ | yónim | sadatu | préṣṭhaḥ | bṛ́haspátiḥ | viśvá-vāraḥ | yáḥ | ásti |
kā́maḥ | rāyáḥ | su-vī́ryasya | tám | dāt | párṣat | naḥ | áti | saścátaḥ | áriṣṭān ||7.97.4||

7.97.5a támā́ no arkámamṛ́tāya júṣṭamimé dhāsuramṛ́tāsaḥ purājā́ḥ |
7.97.5c śúcikrandaṁ yajatáṁ pastyā̀nāṁ bṛ́haspátimanarvā́ṇaṁ huvema ||

tám | ā́ | naḥ | arkám | amṛ́tāya | júṣṭam | imé | dhāsuḥ | amṛ́tāsaḥ | purā-jā́ḥ |
śúci-krandam | yajatám | pastyā̀nām | bṛ́haspátim | anarvā́ṇam | huvema ||7.97.5||

7.97.6a táṁ śagmā́so aruṣā́so áśvā bṛ́haspátiṁ sahavā́ho vahanti |
7.97.6c sáhaścidyásya nī́lavatsadhásthaṁ nábho ná rūpámaruṣáṁ vásānāḥ ||

tám | śagmā́saḥ | aruṣā́saḥ | áśvāḥ | bṛ́haspátim | saha-vā́haḥ | vahanti |
sáhaḥ | cit | yásya | nī́la-vat | sadhá-stham | nábhaḥ | ná | rūpám | aruṣám | vásānāḥ ||7.97.6||

7.97.7a sá hí śúciḥ śatápatraḥ sá śundhyúrhíraṇyavāśīriṣiráḥ svarṣā́ḥ |
7.97.7c bṛ́haspátiḥ sá svāveśá ṛṣváḥ purū́ sákhibhya āsutíṁ káriṣṭhaḥ ||

sáḥ | hí | śúciḥ | śatá-patraḥ | sáḥ | śundhyúḥ | híraṇya-vāśīḥ | iṣiráḥ | svaḥ-sā́ḥ |
bṛ́haspátiḥ | sáḥ | su-āveśáḥ | ṛṣváḥ | purú | sákhi-bhyaḥ | ā-sutím | káriṣṭhaḥ ||7.97.7||

7.97.8a devī́ devásya ródasī jánitrī bṛ́haspátiṁ vāvṛdhaturmahitvā́ |
7.97.8c dakṣā́yyāya dakṣatā sakhāyaḥ káradbráhmaṇe sutárā sugādhā́ ||

devī́ íti | devásya | ródasī íti | jánitrī íti | bṛ́haspátim | vāvṛdhatuḥ | mahi-tvā́ |
dakṣā́yyāya | dakṣata | sakhāyaḥ | kárat | bráhmaṇe | su-tárā | su-gādhā́ ||7.97.8||

7.97.9a iyáṁ vāṁ brahmaṇaspate suvṛktírbráhméndrāya vajríṇe akāri |
7.97.9c aviṣṭáṁ dhíyo jigṛtáṁ púraṁdhīrjajastámaryó vanúṣāmárātīḥ ||

iyám | vām | brahmaṇaḥ | pate | su-vṛktíḥ | bráhma | índrāya | vajríṇe | akāri |
aviṣṭám | dhíyaḥ | jigṛtám | púram-dhīḥ | jajastám | aryáḥ | vanúṣām | árātīḥ ||7.97.9||

7.97.10a bṛ́haspate yuvámíndraśca vásvo divyásyeśāthe utá pā́rthivasya |
7.97.10c dhattáṁ rayíṁ stuvaté kīráye cidyūyáṁ pāta svastíbhiḥ sádā naḥ ||

bṛ́haspate | yuvám | índraḥ | ca | vásvaḥ | divyásya | īśāthe íti | utá | pā́rthivasya |
dhattám | rayím | stuvaté | kīráye | cit | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.97.10||


7.98.1a ádhvaryavo'ruṇáṁ dugdhámaṁśúṁ juhótana vṛṣabhā́ya kṣitīnā́m |
7.98.1c gaurā́dvédīyām̐ avapā́namíndro viśvā́hédyāti sutásomamicchán ||

ádhvaryavaḥ | aruṇám | dugdhám | aṁśúm | juhótana | vṛṣabhā́ya | kṣitīnā́m |
gaurā́t | védīyān | ava-pā́nam | índraḥ | viśvā́hā | ít | yāti | sutá-somam | icchán ||7.98.1||

7.98.2a yáddadhiṣé pradívi cā́rvánnaṁ divédive pītímídasya vakṣi |
7.98.2c utá hṛdótá mánasā juṣāṇá uśánnindra prásthitānpāhi sómān ||

yát | dadhiṣé | pra-dívi | cā́ru | ánnam | divé-dive | pītím | ít | asya | vakṣi |
utá | hṛdā́ | utá | mánasā | juṣāṇáḥ | uśán | indra | prá-sthitān | pāhi | sómān ||7.98.2||

7.98.3a jajñānáḥ sómaṁ sáhase papātha prá te mātā́ mahimā́namuvāca |
7.98.3c éndra paprāthorvàntárikṣaṁ yudhā́ devébhyo várivaścakartha ||

jajñānáḥ | sómam | sáhase | papātha | prá | te | mātā́ | mahimā́nam | uvāca |
ā́ | indra | paprātha | urú | antárikṣam | yudhā́ | devébhyaḥ | várivaḥ | cakartha ||7.98.3||

7.98.4a yádyodháyā maható mányamānāntsā́kṣāma tā́nbāhúbhiḥ śā́śadānān |
7.98.4c yádvā nṛ́bhirvṛ́ta indrābhiyúdhyāstáṁ tváyājíṁ sauśravasáṁ jayema ||

yát | yodháyāḥ | mahatáḥ | mányamānān | sā́kṣāma | tā́n | bāhú-bhiḥ | śā́śadānān |
yát | vā | nṛ́-bhiḥ | vṛ́taḥ | indra | abhi-yúdhyāḥ | tám | tváyā | ājím | sauśravasám | jayema ||7.98.4||

7.98.5a préndrasya vocaṁ prathamā́ kṛtā́ni prá nū́tanā maghávā yā́ cakā́ra |
7.98.5c yadédádevīrásahiṣṭa māyā́ áthābhavatkévalaḥ sómo asya ||

prá | índrasya | vocam | prathamā́ | kṛtā́ni | prá | nū́tanā | maghá-vā | yā́ | cakā́ra |
yadā́ | ít | ádevīḥ | ásahiṣṭa | māyā́ḥ | átha | abhavat | kévalaḥ | sómaḥ | asya ||7.98.5||

7.98.6a távedáṁ víśvamabhítaḥ paśavyàṁ yátpáśyasi cákṣasā sū́ryasya |
7.98.6c gávāmasi gópatiréka indra bhakṣīmáhi te práyatasya vásvaḥ ||

táva | idám | víśvam | abhítaḥ | paśavyàm | yát | páśyasi | cákṣasā | sū́ryasya |
gávām | asi | gó-patiḥ | ékaḥ | indra | bhakṣīmáhi | te | prá-yatasya | vásvaḥ ||7.98.6||

7.98.7a bṛ́haspate yuvámíndraśca vásvo divyásyeśāthe utá pā́rthivasya |
7.98.7c dhattáṁ rayíṁ stuvaté kīráye cidyūyáṁ pāta svastíbhiḥ sádā naḥ ||

bṛ́haspate | yuvám | índraḥ | ca | vásvaḥ | divyásya | īśāthe íti | utá | pā́rthivasya |
dhattám | rayím | stuvaté | kīráye | cit | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.98.7||


7.99.1a paró mā́trayā tanvā̀ vṛdhāna ná te mahitvámánvaśnuvanti |
7.99.1c ubhé te vidma rájasī pṛthivyā́ víṣṇo deva tváṁ paramásya vitse ||

paráḥ | mā́trayā | tanvā̀ | vṛdhāna | ná | te | mahi-tvám | ánu | aśnuvanti |
ubhé íti | te | vidma | rájasī íti | pṛthivyā́ḥ | víṣṇo íti | deva | tvám | paramásya | vitse ||7.99.1||

7.99.2a ná te viṣṇo jā́yamāno ná jātó déva mahimnáḥ páramántamāpa |
7.99.2c údastabhnā nā́kamṛṣváṁ bṛhántaṁ dādhártha prā́cīṁ kakúbhaṁ pṛthivyā́ḥ ||

ná | te | viṣṇo íti | jā́yamānaḥ | ná | jātáḥ | déva | mahimnáḥ | páram | ántam | āpa |
út | astabhnāḥ | nā́kam | ṛṣvám | bṛhántam | dādhártha | prā́cīm | kakúbham | pṛthivyā́ḥ ||7.99.2||

7.99.3a írāvatī dhenumátī hí bhūtáṁ sūyavasínī mánuṣe daśasyā́ |
7.99.3c vyàstabhnā ródasī viṣṇaveté dādhártha pṛthivī́mabhíto mayū́khaiḥ ||

írāvatī ítī́rā-vatī | dhenumátī íti dhenu-mátī | hí | bhūtám | suyavasínī íti su-yavasínī | mánuṣe | daśasyā́ |
ví | astabhnāḥ | ródasī íti | viṣṇo íti | eté íti | dādhártha | pṛthivī́m | abhítaḥ | mayū́khaiḥ ||7.99.3||

7.99.4a urúṁ yajñā́ya cakrathuru lokáṁ janáyantā sū́ryamuṣā́samagním |
7.99.4c dā́sasya cidvṛṣaśiprásya māyā́ jaghnáthurnarā pṛtanā́jyeṣu ||

urúm | yajñā́ya | cakrathuḥ | ūm̐ íti | lokám | janáyantā | sū́ryam | uṣásam | agním |
dā́sasya | cit | vṛṣa-śiprásya | māyā́ḥ | jaghnáthuḥ | narā | pṛtanā́jyeṣu ||7.99.4||

7.99.5a índrāviṣṇū dṛṁhitā́ḥ śámbarasya náva púro navatíṁ ca śnathiṣṭam |
7.99.5c śatáṁ varcínaḥ sahásraṁ ca sākáṁ hathó apratyásurasya vīrā́n ||

índrāviṣṇū íti | dṛṁhitā́ḥ | śámbarasya | náva | púraḥ | navatím | ca | śnathiṣṭam |
śatám | varcínaḥ | sahásram | ca | sākám | hatháḥ | apratí | ásurasya | vīrā́n ||7.99.5||

7.99.6a iyáṁ manīṣā́ bṛhatī́ bṛhántorukramā́ tavásā vardháyantī |
7.99.6c raré vāṁ stómaṁ vidátheṣu viṣṇo pínvatamíṣo vṛjáneṣvindra ||

iyám | manīṣā́ | bṛhatī́ | bṛhántā | uru-kramā́ | tavásā | vardháyantī |
raré | vām | stómam | vidátheṣu | viṣṇo íti | pínvatam | íṣaḥ | vṛjáneṣu | indra ||7.99.6||

7.99.7a váṣaṭte viṣṇavāsá ā́ kṛṇomi tánme juṣasva śipiviṣṭa havyám |
7.99.7c várdhantu tvā suṣṭutáyo gíro me yūyáṁ pāta svastíbhiḥ sádā naḥ ||

váṣaṭ | te | viṣṇo íti | āsáḥ | ā́ | kṛṇomi | tát | me | juṣasva | śipi-viṣṭa | havyám |
várdhantu | tvā | su-stutáyaḥ | gíraḥ | me | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.99.7||


7.100.1a nū́ márto dayate saniṣyányó víṣṇava urugāyā́ya dā́śat |
7.100.1c prá yáḥ satrā́cā mánasā yájāta etā́vantaṁ náryamāvívāsāt ||

nú | mártaḥ | dayate | saniṣyán | yáḥ | víṣṇave | uru-gāyā́ya | dā́śat |
prá | yáḥ | satrā́cā | mánasā | yájāte | etā́vantam | náryam | ā-vívāsāt ||7.100.1||

7.100.2a tváṁ viṣṇo sumatíṁ viśvájanyāmáprayutāmevayāvo matíṁ dāḥ |
7.100.2c párco yáthā naḥ suvitásya bhū́reráśvāvataḥ puruścandrásya rāyáḥ ||

tvám | viṣṇo íti | su-matím | viśvá-janyām | ápra-yutām | eva-yāvaḥ | matím | dāḥ |
párcaḥ | yáthā | naḥ | suvitásya | bhū́reḥ | áśva-vataḥ | puru-candrásya | rāyáḥ ||7.100.2||

7.100.3a trírdeváḥ pṛthivī́meṣá etā́ṁ ví cakrame śatárcasaṁ mahitvā́ |
7.100.3c prá víṣṇurastu tavásastávīyāntveṣáṁ hyàsya sthávirasya nā́ma ||

tríḥ | deváḥ | pṛthivī́m | eṣáḥ | etā́m | ví | cakrame | śatá-arcasam | mahi-tvā́ |
prá | víṣṇuḥ | astu | tavásaḥ | távīyān | tveṣám | hí | asya | sthávirasya | nā́ma ||7.100.3||

7.100.4a ví cakrame pṛthivī́meṣá etā́ṁ kṣétrāya víṣṇurmánuṣe daśasyán |
7.100.4c dhruvā́so asya kīráyo jánāsa urukṣitíṁ sujánimā cakāra ||

ví | cakrame | pṛthivī́m | eṣáḥ | etā́m | kṣétrāya | víṣṇuḥ | mánuṣe | daśasyán |
dhruvā́saḥ | asya | kīráyaḥ | jánāsaḥ | uru-kṣitím | su-jánimā | cakāra ||7.100.4||

7.100.5a prá tátte adyá śipiviṣṭa nā́māryáḥ śaṁsāmi vayúnāni vidvā́n |
7.100.5c táṁ tvā gṛṇāmi tavásamátavyānkṣáyantamasyá rájasaḥ parāké ||

prá | tát | te | adyá | śipi-viṣṭa | nā́ma | aryáḥ | śaṁsāmi | vayúnāni | vidvā́n |
tám | tvā | gṛṇāmi | tavásam | átavyān | kṣáyantam | asyá | rájasaḥ | parāké ||7.100.5||

7.100.6a kímítte viṣṇo paricákṣyaṁ bhūtprá yádvavakṣé śipiviṣṭó asmi |
7.100.6c mā́ várpo asmádápa gūha etádyádanyárūpaḥ samithé babhū́tha ||

kím | ít | te | viṣṇo íti | pari-cákṣyam | bhūt | prá | yát | vavakṣé | śipi-viṣṭáḥ | asmi |
mā́ | várpaḥ | asmát | ápa | gūhaḥ | etát | yát | anyá-rūpaḥ | sam-ithé | babhū́tha ||7.100.6||

7.100.7a váṣaṭte viṣṇavāsá ā́ kṛṇomi tánme juṣasva śipiviṣṭa havyám |
7.100.7c várdhantu tvā suṣṭutáyo gíro me yūyáṁ pāta svastíbhiḥ sádā naḥ ||

váṣaṭ | te | viṣṇo íti | āsáḥ | ā́ | kṛṇomi | tát | me | juṣasva | śipi-viṣṭa | havyám |
várdhantu | tvā | su-stutáyaḥ | gíraḥ | me | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.100.7||


7.101.1a tisró vā́caḥ prá vada jyótiragrā yā́ etádduhré madhudoghámū́dhaḥ |
7.101.1c sá vatsáṁ kṛṇvángárbhamóṣadhīnāṁ sadyó jātó vṛṣabhó roravīti ||

tisráḥ | vā́caḥ | prá | vada | jyótiḥ-agrāḥ | yā́ḥ | etát | duhré | madhu-doghám | ū́dhaḥ |
sáḥ | vatsám | kṛṇván | gárbham | óṣadhīnām | sadyáḥ | jātáḥ | vṛṣabháḥ | roravīti ||7.101.1||

7.101.2a yó várdhana óṣadhīnāṁ yó apā́ṁ yó víśvasya jágato devá ī́śe |
7.101.2c sá tridhā́tu śaraṇáṁ śárma yaṁsattrivártu jyótiḥ svabhiṣṭyàsmé ||

yáḥ | várdhanaḥ | óṣadhīnām | yáḥ | apā́m | yáḥ | víśvasya | jágataḥ | deváḥ | ī́śe |
sáḥ | tri-dhā́tu | śaraṇám | śárma | yaṁsat | tri-vártu | jyótiḥ | su-abhiṣṭí | asmé íti ||7.101.2||

7.101.3a starī́ru tvadbhávati sū́ta u tvadyathāvaśáṁ tanvàṁ cakra eṣáḥ |
7.101.3c pitúḥ páyaḥ práti gṛbhṇāti mātā́ téna pitā́ vardhate téna putráḥ ||

starī́ḥ | ūm̐ íti | tvat | bhávati | sū́te | ūm̐ íti | tvat | yathā-vaśám | tanvàm | cakre | eṣáḥ |
pitúḥ | páyaḥ | práti | gṛbhṇāti | mātā́ | téna | pitā́ | vardhate | téna | putráḥ ||7.101.3||

7.101.4a yásminvíśvāni bhúvanāni tasthústisró dyā́vastredhā́ sasrúrā́paḥ |
7.101.4c tráyaḥ kóśāsa upasécanāso mádhvaḥ ścotantyabhíto virapśám ||

yásmin | víśvāni | bhúvanāni | tasthúḥ | tisráḥ | dyā́vaḥ | tredhā́ | sasrúḥ | ā́paḥ |
tráyaḥ | kóśāsaḥ | upa-sécanāsaḥ | mádhvaḥ | ścotanti | abhítaḥ | vi-rapśám ||7.101.4||

7.101.5a idáṁ vácaḥ parjányāya svarā́je hṛdó astvántaraṁ tájjujoṣat |
7.101.5c mayobhúvo vṛṣṭáyaḥ santvasmé supippalā́ óṣadhīrdevágopāḥ ||

idám | vácaḥ | parjányāya | sva-rā́je | hṛdáḥ | astu | ántaram | tát | jujoṣat |
mayaḥ-bhúvaḥ | vṛṣṭáyaḥ | santu | asmé íti | su-pippalā́ḥ | óṣadhīḥ | devá-gopāḥ ||7.101.5||

7.101.6a sá retodhā́ vṛṣabháḥ śáśvatīnāṁ tásminnātmā́ jágatastasthúṣaśca |
7.101.6c tánma ṛtáṁ pātu śatáśāradāya yūyáṁ pāta svastíbhiḥ sádā naḥ ||

sáḥ | retaḥ-dhā́ḥ | vṛṣabháḥ | śáśvatīnām | tásmin | ātmā́ | jágataḥ | tusthúṣaḥ | ca |
tát | mā | ṛtám | pātu | śatá-śāradāya | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.101.6||


7.102.1a parjányāya prá gāyata divásputrā́ya mīḻhúṣe |
7.102.1c sá no yávasamicchatu ||

parjányāya | prá | gāyata | diváḥ | putrā́ya | mīḻhúṣe |
sáḥ | naḥ | yávasam | icchatu ||7.102.1||

7.102.2a yó gárbhamóṣadhīnāṁ gávāṁ kṛṇótyárvatām |
7.102.2c parjányaḥ puruṣī́ṇām ||

yáḥ | gárbham | óṣadhīnām | gávām | kṛṇóti | árvatām |
parjányaḥ | puruṣī́ṇām ||7.102.2||

7.102.3a tásmā ídāsyè havírjuhótā mádhumattamam |
7.102.3c íḻāṁ naḥ saṁyátaṁ karat ||

tásmai | ít | āsyè | havíḥ | juhóta | mádhumat-tamam |
íḻām | naḥ | sam-yátam | karat ||7.102.3||


7.103.1a saṁvatsaráṁ śaśayānā́ brāhmaṇā́ vratacāríṇaḥ |
7.103.1c vā́caṁ parjányajinvitāṁ prá maṇḍū́kā avādiṣuḥ ||

saṁvatsarám | śaśayānā́ḥ | brāhmaṇā́ḥ | vrata-cāríṇaḥ |
vā́cam | parjánya-jinvitām | prá | maṇḍū́kāḥ | avādiṣúḥ ||7.103.1||

7.103.2a divyā́ ā́po abhí yádenamā́yandṛ́tiṁ ná śúṣkaṁ sarasī́ śáyānam |
7.103.2c gávāmáha ná māyúrvatsínīnāṁ maṇḍū́kānāṁ vagnúrátrā sámeti ||

divyā́ḥ | ā́paḥ | abhí | yát | enam | ā́yan | dṛ́tim | ná | śúṣkam | sarasī́ íti | śáyānam |
gávām | áha | ná | māyúḥ | vatsínīnām | maṇḍū́kānām | vagnúḥ | átra | sám | eti ||7.103.2||

7.103.3a yádīmenām̐ uśató abhyávarṣīttṛṣyā́vataḥ prāvṛ́ṣyā́gatāyām |
7.103.3c akhkhalīkṛ́tyā pitáraṁ ná putró anyó anyámúpa vádantameti ||

yát | īm | enān | uśatáḥ | abhí | ávarṣīt | tṛṣyā́-vataḥ | prāvṛ́ṣi | ā́-gatāyām |
akhkhalīkṛ́tya | pitáram | ná | putráḥ | anyáḥ | anyám | úpa | vádantam | eti ||7.103.3||

7.103.4a anyó anyámánu gṛbhṇātyenorapā́ṁ prasargé yádámandiṣātām |
7.103.4c maṇḍū́ko yádabhívṛṣṭaḥ kániṣkanpṛ́śniḥ sampṛṅkté háritena vā́cam ||

anyáḥ | anyám | ánu | gṛbhṇāti | enoḥ | apā́m | pra-sargé | yát | ámandiṣātām |
maṇḍū́kaḥ | yát | abhí-vṛṣṭaḥ | kániskan | pṛ́śniḥ | sam-pṛṅkté | háritena | vā́cam ||7.103.4||

7.103.5a yádeṣāmanyó anyásya vā́caṁ śāktásyeva vádati śíkṣamāṇaḥ |
7.103.5c sárvaṁ tádeṣāṁ samṛ́dheva párva yátsuvā́co vádathanā́dhyapsú ||

yát | eṣām | anyáḥ | anyásya | vā́cam | śāktásya-iva | vádati | śíkṣamāṇaḥ |
sárvam | tát | eṣām | samṛ́dhā-iva | párva | yát | su-vā́caḥ | vádathana | ádhi | ap-sú ||7.103.5||

7.103.6a gómāyuréko ajámāyurékaḥ pṛ́śniréko hárita éka eṣām |
7.103.6c samānáṁ nā́ma bíbhrato vírūpāḥ purutrā́ vā́caṁ pipiśurvádantaḥ ||

gó-māyuḥ | ékaḥ | ajá-māyuḥ | ékaḥ | pṛ́śniḥ | ékaḥ | háritaḥ | ékaḥ | eṣām |
samānám | nā́ma | bíbhrataḥ | ví-rūpāḥ | puru-trā́ | vā́cam | pipiśuḥ | vádantaḥ ||7.103.6||

7.103.7a brāhmaṇā́so atirātré ná sóme sáro ná pūrṇámabhíto vádantaḥ |
7.103.7c saṁvatsarásya tádáhaḥ pári ṣṭha yánmaṇḍūkāḥ prāvṛṣī́ṇaṁ babhū́va ||

brāhmaṇā́saḥ | ati-rātré | ná | sóme | sáraḥ | ná | pūrṇám | abhítaḥ | vádantaḥ |
saṁvatsarásya | tát | áharíti | pári | stha | yát | maṇḍūkāḥ | prāvṛṣī́ṇam | babhū́va ||7.103.7||

7.103.8a brāhmaṇā́saḥ somíno vā́camakrata bráhma kṛṇvántaḥ parivatsarī́ṇam |
7.103.8c adhvaryávo gharmíṇaḥ siṣvidānā́ āvírbhavanti gúhyā ná ké cit ||

brāhmaṇā́saḥ | somínaḥ | vā́cam | akrata | bráhma | kṛṇvántaḥ | parivatsarī́ṇam |
adhvaryávaḥ | gharmíṇaḥ | sisvidānā́ḥ | āvíḥ | bhavanti | gúhyāḥ | ná | ké | cit ||7.103.8||

7.103.9a deváhitiṁ jugupurdvādaśásya ṛtúṁ náro ná prá minantyeté |
7.103.9c saṁvatsaré prāvṛ́ṣyā́gatāyāṁ taptā́ gharmā́ aśnuvate visargám ||

devá-hitim | jugupuḥ | dvādaśásya | ṛtúm | náraḥ | ná | prá | minanti | eté |
saṁvatsaré | prāvṛ́ṣi | ā́-gatāyām | taptā́ḥ | gharmā́ḥ | aśnuvate | vi-sargám ||7.103.9||

7.103.10a gómāyuradādajámāyuradātpṛ́śniradāddhárito no vásūni |
7.103.10c gávāṁ maṇḍū́kā dádataḥ śatā́ni sahasrasāvé prá tiranta ā́yuḥ ||

gó-māyuḥ | adāt | ajá-māyuḥ | adāt | pṛ́śniḥ | adāt | háritaḥ | naḥ | vásūni |
gávām | maṇḍū́kāḥ | dádataḥ | śatā́ni | sahasra-sāvé | prá | tirante | ā́yuḥ ||7.103.10||


7.104.1a índrāsomā tápataṁ rákṣa ubjátaṁ nyàrpayataṁ vṛṣaṇā tamovṛ́dhaḥ |
7.104.1c párā śṛṇītamacíto nyòṣataṁ hatáṁ nudéthāṁ ní śiśītamatríṇaḥ ||

índrāsomā | tápatam | rákṣaḥ | ubjátam | ní | arpayatam | vṛṣaṇā | tamaḥ-vṛ́dhaḥ |
párā | śṛṇītam | acítaḥ | ní | oṣatam | hatám | nudéthām | ní | śiśītam | atríṇaḥ ||7.104.1||

7.104.2a índrāsomā sámagháśaṁsamabhyàgháṁ tápuryayastu carúragnivā́m̐ iva |
7.104.2c brahmadvíṣe kravyā́de ghorácakṣase dvéṣo dhattamanavāyáṁ kimīdíne ||

índrāsomā | sám | aghá-śaṁsam | abhí | aghám | tápuḥ | yayastu | carúḥ | agnivā́n-iva |
brahma-dvíṣe | kravya-áde | ghorá-cakṣase | dvéṣaḥ | dhattam | anavāyám | kimīdíne ||7.104.2||

7.104.3a índrāsomā duṣkṛ́to vavré antáranārambhaṇé támasi prá vidhyatam |
7.104.3c yáthā nā́taḥ púnarékaścanódáyattádvāmastu sáhase manyumácchávaḥ ||

índrāsomā | duḥ-kṛ́taḥ | vavré | antáḥ | anārambhaṇé | támasi | prá | vidhyatam |
yáthā | ná | átaḥ | púnaḥ | ékaḥ | caná | ut-áyat | tát | vām | astu | sáhase | manyu-mát | śávaḥ ||7.104.3||

7.104.4a índrāsomā vartáyataṁ divó vadháṁ sáṁ pṛthivyā́ agháśaṁsāya tárhaṇam |
7.104.4c úttakṣataṁ svaryàṁ párvatebhyo yéna rákṣo vāvṛdhānáṁ nijū́rvathaḥ ||

índrāsomā | vartáyatam | diváḥ | vadhám | sám | pṛthivyā́ḥ | aghá-śaṁsāya | tárhaṇam |
út | takṣatam | svaryàm | párvatebhyaḥ | yéna | rákṣaḥ | vavṛdhānám | ni-jū́rvathaḥ ||7.104.4||

7.104.5a índrāsomā vartáyataṁ diváspáryagnitaptébhiryuvámáśmahanmabhiḥ |
7.104.5c tápurvadhebhirajárebhiratríṇo ní párśāne vidhyataṁ yántu nisvarám ||

índrāsomā | vartáyatam | diváḥ | pári | agni-taptébhiḥ | yuvám | áśmahanma-bhiḥ |
tápuḥ-vadhebhiḥ | ajárebhiḥ | atríṇaḥ | ní | párśāne | vidhyatam | yántu | ni-svarám ||7.104.5||

7.104.6a índrāsomā pári vāṁ bhūtu viśváta iyáṁ matíḥ kakṣyā́śveva vājínā |
7.104.6c yā́ṁ vāṁ hótrāṁ parihinómi medháyemā́ bráhmāṇi nṛpátīva jinvatam ||

índrāsomā | pári | vām | bhūtu | viśvátaḥ | iyám | matíḥ | kakṣyā̀ | áśvā-iva | vājínā |
yā́m | vām | hótrām | pari-hinómi | medháyā | imā́ | bráhmāṇi | nṛpátī ivéti nṛpátī-iva | jinvatam ||7.104.6||

7.104.7a práti smarethāṁ tujáyadbhirévairhatáṁ druhó rakṣáso bhaṅgurā́vataḥ |
7.104.7c índrāsomā duṣkṛ́te mā́ sugáṁ bhūdyó naḥ kadā́ cidabhidā́sati druhā́ ||

práti | smarethām | tujáyat-bhiḥ | évaiḥ | hatám | druháḥ | rakṣásaḥ | bhaṅgurá-vataḥ |
índrāsomā | duḥ-kṛ́te | mā́ | su-gám | bhūt | yáḥ | naḥ | kadā́ | cit | abhi-dā́sati | druhā́ ||7.104.7||

7.104.8a yó mā pā́kena mánasā cárantamabhicáṣṭe ánṛtebhirvácobhiḥ |
7.104.8c ā́pa iva kāśínā sáṁgṛbhītā ásannastvā́sata indra vaktā́ ||

yáḥ | mā | pā́kena | mánasā | cárantam | abhi-cáṣṭe | ánṛtebhiḥ | vácaḥ-bhiḥ |
ā́paḥ-iva | kāśínā | sám-gṛbhītāḥ | ásan | astu | ásataḥ | indra | vaktā́ ||7.104.8||

7.104.9a yé pākaśaṁsáṁ viháranta évairyé vā bhadráṁ dūṣáyanti svadhā́bhiḥ |
7.104.9c áhaye vā tā́npradádātu sóma ā́ vā dadhātu nírṛterupásthe ||

yé | pāka-śaṁsám | vi-hárante | évaiḥ | yé | vā | bhadrám | dūṣáyanti | svadhā́bhiḥ |
áhaye | vā | tā́n | pra-dádātu | sómaḥ | ā́ | vā | dadhātu | níḥ-ṛteḥ | upá-sthe ||7.104.9||

7.104.10a yó no rásaṁ dípsati pitvó agne yó áśvānāṁ yó gávāṁ yástanū́nām |
7.104.10c ripúḥ stenáḥ steyakṛ́ddabhrámetu ní ṣá hīyatāṁ tanvā̀ tánā ca ||

yáḥ | naḥ | rásam | dípsati | pitváḥ | agne | yáḥ | áśvānām | yáḥ | gávām | yáḥ | tanū́nām |
ripúḥ | stenáḥ | steya-kṛ́t | dabhrám | etu | ní | sáḥ | hīyatām | tanvā̀ | tánā | ca ||7.104.10||

7.104.11a paráḥ só astu tanvā̀ tánā ca tisráḥ pṛthivī́radhó astu víśvāḥ |
7.104.11c práti śuṣyatu yáśo asya devā yó no dívā dípsati yáśca náktam ||

paráḥ | sáḥ | astu | tanvā̀ | tánā | ca | tisráḥ | pṛthivī́ḥ | adháḥ | astu | víśvāḥ |
práti | śuṣyatu | yáśaḥ | asya | devāḥ | yáḥ | naḥ | dívā | dípsati | yáḥ | ca | náktam ||7.104.11||

7.104.12a suvijñānáṁ cikitúṣe jánāya sáccā́sacca vácasī paspṛdhāte |
7.104.12c táyoryátsatyáṁ yatarádṛ́jīyastádítsómo'vati hántyā́sat ||

su-vijñānám | cikitúṣe | jánāya | sát | ca | ásat | ca | vácasī íti | paspṛdhāte íti |
táyoḥ | yát | satyám | yatarát | ṛ́jīyaḥ | tát | ít | sómaḥ | avati | hánti | ásat ||7.104.12||

7.104.13a ná vā́ u sómo vṛjináṁ hinoti ná kṣatríyaṁ mithuyā́ dhāráyantam |
7.104.13c hánti rákṣo hántyā́sadvádantamubhā́víndrasya prásitau śayāte ||

ná | vaí | ūm̐ íti | sómaḥ | vṛjinám | hinoti | ná | kṣatríyam | mithuyā́ | dhāráyantam |
hánti | rákṣaḥ | hánti | ásat | vádantam | ubhaú | índrasya | prá-sitau | śayāte íti ||7.104.13||

7.104.14a yádi vāhámánṛtadeva ā́sa móghaṁ vā devā́m̐ apyūhé agne |
7.104.14c kímasmábhyaṁ jātavedo hṛṇīṣe droghavā́caste nirṛtháṁ sacantām ||

yádi | vā | ahám | ánṛta-devaḥ | ā́sa | mógham | vā | devā́n | api-ūhé | agne |
kím | asmábhyam | jāta-vedaḥ | hṛṇīṣe | drogha-vā́caḥ | te | niḥ-ṛthám | sacantām ||7.104.14||

7.104.15a adyā́ murīya yádi yātudhā́no ásmi yádi vā́yustatápa pū́ruṣasya |
7.104.15c ádhā sá vīraírdaśábhirví yūyā yó mā móghaṁ yā́tudhānétyā́ha ||

adyá | murīya | yádi | yātu-dhā́naḥ | ásmi | yádi | vā | ā́yuḥ | tatápa | púruṣasya |
ádha | sáḥ | vīraíḥ | daśá-bhiḥ | ví | yūyāḥ | yáḥ | mā | mógham | yā́tu-dhāna | íti | ā́ha ||7.104.15||

7.104.16a yó mā́yātuṁ yā́tudhānétyā́ha yó vā rakṣā́ḥ śúcirasmī́tyā́ha |
7.104.16c índrastáṁ hantu mahatā́ vadhéna víśvasya jantóradhamáspadīṣṭa ||

yáḥ | mā | áyātum | yā́tu-dhāna | íti | ā́ha | yáḥ | vā | rakṣā́ḥ | śúciḥ | asmi | íti | ā́ha |
índraḥ | tám | hantu | mahatā́ | vadhéna | víśvasya | jantóḥ | adhamáḥ | padīṣṭa ||7.104.16||

7.104.17a prá yā́ jígāti khargáleva náktamápa druhā́ tanvàṁ gū́hamānā |
7.104.17c vavrā́m̐ anantā́m̐ áva sā́ padīṣṭa grā́vāṇo ghnantu rakṣása upabdaíḥ ||

prá | yā́ | jígāti | khargálā-iva | náktam | ápa | druhā́ | tanvàm | gū́hamānā |
vavrā́n | anantā́n | áva | sā́ | padīṣṭa | grā́vāṇaḥ | ghnantu | rakṣásaḥ | upabdaíḥ ||7.104.17||

7.104.18a ví tiṣṭhadhvaṁ maruto vikṣvìccháta gṛbhāyáta rakṣásaḥ sáṁ pinaṣṭana |
7.104.18c váyo yé bhūtvī́ patáyanti naktábhiryé vā rípo dadhiré devé adhvaré ||

ví | tiṣṭhadhvam | marutaḥ | vikṣú | iccháta | gṛbhāyáta | rakṣásaḥ | sám | pinaṣṭana |
váyaḥ | yé | bhūtvī́ | patáyanti | naktá-bhiḥ | yé | vā | rípaḥ | dadhiré | devé | adhvaré ||7.104.18||

7.104.19a prá vartaya divó áśmānamindra sómaśitaṁ maghavantsáṁ śiśādhi |
7.104.19c prā́ktādápāktādadharā́dúdaktādabhí jahi rakṣásaḥ párvatena ||

prá | vartaya | diváḥ | áśmānam | indra | sóma-śitam | magha-van | sám | śiśādhi |
prā́ktāt | ápāktāt | adharā́t | údaktāt | abhí | jahi | rakṣásaḥ | párvatena ||7.104.19||

7.104.20a etá u tyé patayanti śváyātava índraṁ dipsanti dipsávó'dābhyam |
7.104.20c śíśīte śakráḥ píśunebhyo vadháṁ nūnáṁ sṛjadaśániṁ yātumádbhyaḥ ||

eté | ūm̐ íti | tyé | patayanti | śvá-yātavaḥ | índram | dipsanti | dipsávaḥ | ádābhyam |
śíśīte | śakráḥ | píśunebhyaḥ | vadhám | nūnám | sṛjat | aśánim | yātumát-bhyaḥ ||7.104.20||

7.104.21a índro yātūnā́mabhavatparāśaró havirmáthīnāmabhyā̀vívāsatām |
7.104.21c abhī́du śakráḥ paraśúryáthā vánaṁ pā́treva bhindántsatá eti rakṣásaḥ ||

índraḥ | yātūnā́m | abhavat | parā-śaráḥ | haviḥ-máthīnām | abhí | ā-vívāsatām |
abhí | ít | ūm̐ íti | śakráḥ | paraśúḥ | yáthā | vánam | pā́trā-iva | bhindán | satáḥ | eti | rakṣásaḥ ||7.104.21||

7.104.22a úlūkayātuṁ śuśulū́kayātuṁ jahí śváyātumutá kókayātum |
7.104.22c suparṇáyātumutá gṛ́dhrayātuṁ dṛṣádeva prá mṛṇa rákṣa indra ||

úlūka-yātum | śuśulū́ka-yātum | jahí | śvá-yātum | utá | kóka-yātum |
suparṇá-yātum | utá | gṛ́dhra-yātum | dṛṣádā-iva | prá | mṛṇa | rákṣaḥ | indra ||7.104.22||

7.104.23a mā́ no rákṣo abhí naḍyātumā́vatāmápocchatu mithunā́ yā́ kimīdínā |
7.104.23c pṛthivī́ naḥ pā́rthivātpātváṁhaso'ntárikṣaṁ divyā́tpātvasmā́n ||

mā́ | naḥ | rákṣaḥ | abhí | naṭ | yātu-mā́vatām | ápa | ucchatu | mithunā́ | yā́ | kimīdínā |
pṛthivī́ | naḥ | pā́rthivāt | pātu | áṁhasaḥ | antárikṣam | divyā́t | pātu | asmā́n ||7.104.23||

7.104.24a índra jahí púmāṁsaṁ yātudhā́namutá stríyaṁ māyáyā śā́śadānām |
7.104.24c vígrīvāso mū́radevā ṛdantu mā́ té dṛśantsū́ryamuccárantam ||

índra | jahí | púmāṁsam | yātu-dhā́nam | utá | stríyam | māyáyā | śā́śadānām |
ví-grīvāsaḥ | mū́ra-devāḥ | ṛdantu | mā́ | té | dṛśan | sū́ryam | ut-cárantam ||7.104.24||

7.104.25a práti cakṣva ví cakṣvéndraśca soma jāgṛtam |
7.104.25c rákṣobhyo vadhámasyatamaśániṁ yātumádbhyaḥ ||

práti | cakṣva | ví | cakṣva | índraḥ | ca | soma | jāgṛtam |
rákṣaḥ-bhyaḥ | vadhám | asyatam | aśánim | yātumát-bhyaḥ ||7.104.25||


8.1.1a mā́ cidanyádví śaṁsata sákhāyo mā́ riṣaṇyata |
8.1.1c índramítstotā vṛ́ṣaṇaṁ sácā suté múhurukthā́ ca śaṁsata ||

mā́ | cit | anyát | ví | śaṁsata | sákhāyaḥ | mā́ | riṣaṇyata |
índram | ít | stota | vṛ́ṣaṇam | sácā | suté | múhuḥ | ukthā́ | ca | śaṁsata ||8.1.1||

8.1.2a avakrakṣíṇaṁ vṛṣabháṁ yathājúraṁ gā́ṁ ná carṣaṇīsáham |
8.1.2c vidvéṣaṇaṁ saṁvánanobhayaṁkaráṁ máṁhiṣṭhamubhayāvínam ||

ava-krakṣíṇam | vṛṣabhám | yathā | ajúram | gā́m | ná | carṣaṇi-sáham |
vi-dvéṣaṇam | sam-vánanā | ubhayam-karám | máṁhiṣṭham | ubhayāvínam ||8.1.2||

8.1.3a yácciddhí tvā jánā imé nā́nā hávanta ūtáye |
8.1.3c asmā́kaṁ bráhmedámindra bhūtu té'hā víśvā ca várdhanam ||

yát | cit | hí | tvā | jánāḥ | imé | nā́nā | hávante | ūtáye |
asmā́kam | bráhma | idám | indra | bhūtu | te | áhā | víśvā | ca | várdhanam ||8.1.3||

8.1.4a ví tartūryante maghavanvipaścíto'ryó vípo jánānām |
8.1.4c úpa kramasva pururū́pamā́ bhara vā́jaṁ nédiṣṭhamūtáye ||

ví | tartūryante | magha-van | vipaḥ-cítaḥ | aryáḥ | vípaḥ | jánānām |
úpa | kramasva | puru-rū́pam | ā́ | bhara | vā́jam | nédiṣṭham | ūtáye ||8.1.4||

8.1.5a mahé caná tvā́madrivaḥ párā śulkā́ya deyām |
8.1.5c ná sahásrāya nā́yútāya vajrivo ná śatā́ya śatāmagha ||

mahé | caná | tvā́m | adri-vaḥ | párā | śulkā́ya | deyām |
ná | sahásrāya | ná | ayútāya | vajri-vaḥ | ná | śatā́ya | śata-magha ||8.1.5||

8.1.6a vásyām̐ indrāsi me pitúrutá bhrā́turábhuñjataḥ |
8.1.6c mātā́ ca me chadayathaḥ samā́ vaso vasutvanā́ya rā́dhase ||

vásyān | indra | asi | me | pitúḥ | utá | bhrā́tuḥ | ábhuñjataḥ |
mātā́ | ca | me | chadayathaḥ | samā́ | vaso íti | vasu-tvanā́ya | rā́dhase ||8.1.6||

8.1.7a kvèyatha kvédasi purutrā́ ciddhí te mánaḥ |
8.1.7c álarṣi yudhma khajakṛtpuraṁdara prá gāyatrā́ agāsiṣuḥ ||

kvà | iyatha | kvà | ít | asi | puru-trā́ | cit | hí | te | mánaḥ |
álarṣi | yudhma | khaja-kṛt | puram-dara | prá | gāyatrā́ḥ | agāsiṣuḥ ||8.1.7||

8.1.8a prā́smai gāyatrámarcata vāvā́turyáḥ puraṁdaráḥ |
8.1.8c yā́bhiḥ kāṇvásyópa barhírāsádaṁ yā́sadvajrī́ bhinátpúraḥ ||

prá | asmai | gāyatrám | arcata | vavā́tuḥ | yáḥ | param-daráḥ |
yā́bhiḥ | kāṇvásya | úpa | barhíḥ | ā-sádam | yā́sat | vajrī́ | bhinát | púraḥ ||8.1.8||

8.1.9a yé te sánti daśagvínaḥ śatíno yé sahasríṇaḥ |
8.1.9c áśvāso yé te vṛ́ṣaṇo raghudrúvastébhirnastū́yamā́ gahi ||

yé | te | sánti | daśa-gvínaḥ | śatínaḥ | yé | sahasríṇaḥ |
áśvāsaḥ | yé | te | vṛ́ṣaṇaḥ | raghu-drúvaḥ | tébhiḥ | naḥ | tū́yam | ā́ | gahi ||8.1.9||

8.1.10a ā́ tvàdyá sabardúghāṁ huvé gāyatrávepasam |
8.1.10c índraṁ dhenúṁ sudúghāmányāmíṣamurúdhārāmaraṁkṛ́tam ||

ā́ | tú | adyá | sabaḥ-dúghām | huvé | gāyatrá-vepasam |
índram | dhenúm | su-dúghām | ányām | íṣam | urú-dhārām | aram-kṛ́tam ||8.1.10||

8.1.11a yáttudátsū́ra étaśaṁ vaṅkū́ vā́tasya parṇínā |
8.1.11c váhatkútsamārjuneyáṁ śatákratuḥ tsáradgandharvámástṛtam ||

yát | tudát | sū́raḥ | étaśam | vaṅkū́ íti | vā́tasya | parṇínā |
váhat | kútsam | ārjuneyám | śatá-kratuḥ | tsárat | gandharvám | ástṛtam ||8.1.11||

8.1.12a yá ṛté cidabhiśríṣaḥ purā́ jatrúbhya ātṛ́daḥ |
8.1.12c sáṁdhātā saṁdhíṁ maghávā purūvásuríṣkartā víhrutaṁ púnaḥ ||

yáḥ | ṛté | cit | abhi-śríṣaḥ | purā́ | jatrú-bhyaḥ | ā-tṛ́daḥ |
sám-dhātā | sam-dhím | maghá-vā | puru-vásuḥ | íṣkartā | ví-hrutam | púnaríti ||8.1.12||

8.1.13a mā́ bhūma níṣṭyā ivéndra tvádáraṇā iva |
8.1.13c vánāni ná prajahitā́nyadrivo duróṣāso amanmahi ||

mā́ | bhūma | níṣṭyāḥ-iva | índra | tvát | áraṇāḥ-iva |
vánāni | ná | pra-jahitā́ni | adri-vaḥ | duróṣāsaḥ | amanmahi ||8.1.13||

8.1.14a ámanmahī́danāśávo'nugrā́saśca vṛtrahan |
8.1.14c sakṛ́tsú te mahatā́ śūra rā́dhasā ánu stómaṁ mudīmahi ||

ámanmahi | ít | anāśávaḥ | anugrā́saḥ | ca | vṛtra-han |
sakṛ́t | sú | te | mahatā́ | śūra | rā́dhasā | ánu | stómam | mudīmahi ||8.1.14||

8.1.15a yádi stómaṁ máma śrávadasmā́kamíndramíndavaḥ |
8.1.15c tiráḥ pavítraṁ sasṛvā́ṁsa āśávo mándantu tugryāvṛ́dhaḥ ||

yádi | stómam | máma | śrávat | asmā́kam | índram | índavaḥ |
tiráḥ | pavítram | sasṛ-vā́ṁsaḥ | āśávaḥ | mándantu | tugrya-vṛ́dhaḥ ||8.1.15||

8.1.16a ā́ tvàdyá sadhástutiṁ vāvā́tuḥ sákhyurā́ gahi |
8.1.16c úpastutirmaghónāṁ prá tvāvatvádhā te vaśmi suṣṭutím ||

ā́ | tú | adyá | sadhá-stutim | vavā́tuḥ | sákhyuḥ | ā́ | gahi |
úpa-stutiḥ | maghónām | prá | tvā | avatu | ádha | te | vaśmi | su-stutím ||8.1.16||

8.1.17a sótā hí sómamádribhirémenamapsú dhāvata |
8.1.17c gavyā́ vástreva vāsáyanta ínnáro nírdhukṣanvakṣáṇābhyaḥ ||

sóta | hí | sómam | ádri-bhiḥ | ā́ | īm | enam | ap-sú | dhāvata |
gavyā́ | vástrā-iva | vāsáyantaḥ | ít | náraḥ | níḥ | dhukṣan | vakṣáṇābhyaḥ ||8.1.17||

8.1.18a ádha jmó ádha vā divó bṛható rocanā́dádhi |
8.1.18c ayā́ vardhasva tanvā̀ girā́ mámā́ jātā́ sukrato pṛṇa ||

ádha | jmáḥ | ádha | vā | diváḥ | bṛhatáḥ | rocanā́t | ádhi |
ayā́ | vardhasva | tanvā̀ | girā́ | máma | ā́ | jātā́ | sukrato íti su-krato | pṛṇa ||8.1.18||

8.1.19a índrāya sú madíntamaṁ sómaṁ sotā váreṇyam |
8.1.19c śakrá eṇaṁ pīpayadvíśvayā dhiyā́ hinvānáṁ ná vājayúm ||

índrāya | sú | madín-tamam | sómam | sota | váreṇyam |
śakráḥ | enam | pīpayat | víśvayā | dhiyā́ | hinvānám | ná | vāja-yúm ||8.1.19||

8.1.20a mā́ tvā sómasya gáldayā sádā yā́cannaháṁ girā́ |
8.1.20c bhū́rṇiṁ mṛgáṁ ná sávaneṣu cukrudhaṁ ká ī́śānaṁ ná yāciṣat ||

mā́ | tvā | sómasya | gáldayā | sádā | yā́can | ahám | girā́ |
bhū́rṇim | mṛgám | ná | sávaneṣu | cukrudham | káḥ | ī́śānam | ná | yāciṣat ||8.1.20||

8.1.21a mádeneṣitáṁ mádamugrámugréṇa śávasā |
8.1.21c víśveṣāṁ tarutā́raṁ madacyútaṁ máde hí ṣmā dádāti naḥ ||

mádena | iṣitám | mádam | ugrám | ugréṇa | śávasā |
víśveṣām | tarutā́ram | mada-cyútam | máde | hí | sma | dádāti | naḥ ||8.1.21||

8.1.22a śévāre vā́ryā purú devó mártāya dāśúṣe |
8.1.22c sá sunvaté ca stuvaté ca rāsate viśvágūrto ariṣṭutáḥ ||

śévāre | vā́ryā | purú | deváḥ | mártāya | dāśúṣe |
sáḥ | sunvaté | ca | stuvaté | ca | rāsate | viśvá-gūrtaḥ | ari-stutáḥ ||8.1.22||

8.1.23a éndra yāhi mátsva citréṇa deva rā́dhasā |
8.1.23c sáro ná prāsyudáraṁ sápītibhirā́ sómebhirurú sphirám ||

ā́ | indra | yāhi | mátsva | citréṇa | deva | rā́dhasā |
sáraḥ | ná | prāsi | udáram | sápīti-bhiḥ | ā́ | sómebhiḥ | urú | sphirám ||8.1.23||

8.1.24a ā́ tvā sahásramā́ śatáṁ yuktā́ ráthe hiraṇyáye |
8.1.24c brahmayújo háraya indra keśíno váhantu sómapītaye ||

ā́ | tvā | sahásram | ā́ | śatám | yuktā́ḥ | ráthe | hiraṇyáye |
brahma-yújaḥ | hárayaḥ | indra | keśínaḥ | váhantu | sóma-pītaye ||8.1.24||

8.1.25a ā́ tvā ráthe hiraṇyáye hárī mayū́raśepyā |
8.1.25c śitipṛṣṭhā́ vahatāṁ mádhvo ándhaso vivákṣaṇasya pītáye ||

ā́ | tvā | ráthe | hiraṇyáye | hárī íti | mayū́ra-śepyā |
śiti-pṛṣṭhā́ | vahatām | mádhvaḥ | ándhasaḥ | vivákṣaṇasya | pītáye ||8.1.25||

8.1.26a píbā tvàsyá girvaṇaḥ sutásya pūrvapā́ iva |
8.1.26c páriṣkṛtasya rasína iyámāsutíścā́rurmádāya patyate ||

píba | tú | asyá | girvaṇaḥ | sutásya | pūrvapā́ḥ-iva |
pári-kṛtasya | rasínaḥ | iyám | ā-sutíḥ | cā́ruḥ | mádāya | patyate ||8.1.26||

8.1.27a yá éko ásti daṁsánā mahā́m̐ ugró abhí vrataíḥ |
8.1.27c gámatsá śiprī́ ná sá yoṣadā́ gamaddhávaṁ ná pári varjati ||

yáḥ | ékaḥ | ásti | daṁsánā | mahā́n | ugráḥ | abhí | vrataíḥ |
gámat | sáḥ | śiprī́ | ná | sáḥ | yoṣat | ā́ | gamat | hávam | ná | pári | varjati ||8.1.27||

8.1.28a tváṁ púraṁ cariṣṇvàṁ vadhaíḥ śúṣṇasya sáṁ piṇak |
8.1.28c tváṁ bhā́ ánu caro ádha dvitā́ yádindra hávyo bhúvaḥ ||

tvám | púram | cariṣṇvàm | vadhaíḥ | śúṣṇasya | sám | piṇak |
tvám | bhā́ḥ | ánu | caraḥ | ádha | dvitā́ | yát | indra | hávyaḥ | bhúvaḥ ||8.1.28||

8.1.29a máma tvā sū́ra údite máma madhyáṁdine diváḥ |
8.1.29c máma prapitvé apiśarvaré vasavā́ stómāso avṛtsata ||

máma | tvā | sū́re | út-ite | máma | madhyáṁdine | diváḥ |
máma | pra-pitvé | api-śarvaré | vaso íti | ā́ | stómāsaḥ | avṛtsata ||8.1.29||

8.1.30a stuhí stuhī́deté ghā te máṁhiṣṭhāso maghónām |
8.1.30c ninditā́śvaḥ prapathī́ paramajyā́ maghásya medhyātithe ||

stuhí | stuhí | ít | eté | gha | te | máṁhiṣṭhāsaḥ | maghónām |
ninditá-aśvaḥ | pra-pathī́ | parama-jyā́ḥ | maghásya | medhya-atithe ||8.1.30||

8.1.31a ā́ yádáśvānvánanvataḥ śraddháyāháṁ ráthe ruhám |
8.1.31c utá vāmásya vásunaściketati yó ásti yā́dvaḥ paśúḥ ||

ā́ | yát | áśvān | vánan-vataḥ | śraddháyā | ahám | ráthe | ruhám |
utá | vāmásya | vásunaḥ | ciketati | yáḥ | ásti | yā́dvaḥ | paśúḥ ||8.1.31||

8.1.32a yá ṛjrā́ máhyaṁ māmahé sahá tvacā́ hiraṇyáyā |
8.1.32c eṣá víśvānyabhyàstu saúbhagāsaṅgásya svanádrathaḥ ||

yáḥ | ṛjrā́ | máhyam | mamahé | sahá | tvacā́ | hiraṇyáyā |
eṣáḥ | víśvāni | abhí | astu | saúbhagā | ā-saṅgásya | svanát-rathaḥ ||8.1.32||

8.1.33a ádha plā́yogiráti dāsadanyā́nāsaṅgó agne daśábhiḥ sahásraiḥ |
8.1.33c ádhokṣáṇo dáśa máhyaṁ rúśanto naḻā́ iva sáraso níratiṣṭhan ||

ádha | plā́yogiḥ | áti | dāsat | anyā́n | ā-saṅgáḥ | agne | daśá-bhiḥ | sahásraiḥ |
ádha | ukṣáṇaḥ | dáśa | máhyam | rúśantaḥ | naḻā́ḥ-iva | sárasaḥ | níḥ | atiṣṭhan ||8.1.33||

8.1.34a ánvasya sthūráṁ dadṛśe purástādanasthá ūrúravarámbamāṇaḥ |
8.1.34c śáśvatī nā́ryabhicákṣyāha súbhadramarya bhójanaṁ bibharṣi ||

ánu | asya | sthūrám | dadṛśe | purástāt | anastháḥ | ūrúḥ | ava-rámbamāṇaḥ |
śáśvatī | nā́rī | abhi-cákṣya | āha | sú-bhadram | arya | bhójanam | bibharṣi ||8.1.34||


8.2.1a idáṁ vaso sutámándhaḥ píbā súpūrṇamudáram |
8.2.1c ánābhayinrarimā́ te ||

idám | vaso íti | sutám | ándhaḥ | píba | sú-pūrṇam | udáram |
ánābhayin | rarimá | te ||8.2.1||

8.2.2a nṛ́bhirdhūtáḥ sutó áśnairávyo vā́raiḥ páripūtaḥ |
8.2.2c áśvo ná niktó nadī́ṣu ||

nṛ́-bhiḥ | dhūtáḥ | sutáḥ | áśnaiḥ | ávyaḥ | vā́raiḥ | pári-pūtaḥ |
áśvaḥ | ná | niktáḥ | nadī́ṣu ||8.2.2||

8.2.3a táṁ te yávaṁ yáthā góbhiḥ svādúmakarma śrīṇántaḥ |
8.2.3c índra tvāsmíntsadhamā́de ||

tám | te | yávam | yáthā | góbhiḥ | svādúm | akarma | śrīṇántaḥ |
índra | tvā | asmín | sadha-mā́de ||8.2.3||

8.2.4a índra ítsomapā́ éka índraḥ sutapā́ viśvā́yuḥ |
8.2.4c antárdevā́nmártyām̐śca ||

índra | ít | soma-pā́ḥ | ékaḥ | índraḥ | suta-pā́ḥ | viśvá-āyuḥ |
antáḥ | devā́n | mártyān | ca ||8.2.4||

8.2.5a ná yáṁ śukró ná dúrāśīrná tṛprā́ uruvyácasam |
8.2.5c apaspṛṇvaté suhā́rdam ||

ná | yám | śukráḥ | ná | dúḥ-āśīḥ | ná | tṛprā́ḥ | uru-vyácasam |
apa-spṛṇvaté | su-hā́rdam ||8.2.5||

8.2.6a góbhiryádīmanyé asmánmṛgáṁ ná vrā́ mṛgáyante |
8.2.6c abhitsáranti dhenúbhiḥ ||

góbhiḥ | yát | īm | anyé | asmát | mṛgám | ná | vrā́ḥ | mṛgáyante |
abhi-tsáranti | dhenú-bhiḥ ||8.2.6||

8.2.7a tráya índrasya sómāḥ sutā́saḥ santu devásya |
8.2.7c své kṣáye sutapā́vnaḥ ||

tráyaḥ | índrasya | sómāḥ | sutā́saḥ | santu | devásya |
své | kṣáye | suta-pā́vnaḥ ||8.2.7||

8.2.8a tráyaḥ kóśāsaḥ ścotanti tisráścamvàḥ súpūrṇāḥ |
8.2.8c samāné ádhi bhā́rman ||

tráyaḥ | kóśāsaḥ | ścotanti | tisráḥ | camvàḥ | sú-pūrṇāḥ |
samāné | ádhi | bhā́rman ||8.2.8||

8.2.9a śúcirasi puruniḥṣṭhā́ḥ kṣīraírmadhyatá ā́śīrtaḥ |
8.2.9c dadhnā́ mándiṣṭhaḥ śū́rasya ||

śúciḥ | asi | puruniḥ-sthā́ḥ | kṣīraíḥ | madhyatáḥ | ā́-śīrtaḥ |
dadhnā́ | mándiṣṭhaḥ | śū́rasya ||8.2.9||

8.2.10a imé ta indra sómāstīvrā́ asmé sutā́saḥ |
8.2.10c śukrā́ āśíraṁ yācante ||

imé | te | indra | sómāḥ | tīvrā́ḥ | asmé íti | sutā́saḥ |
śukrā́ḥ | ā-śíram | yācante ||8.2.10||

8.2.11a tā́m̐ āśíraṁ puroḻā́śamíndremáṁ sómaṁ śrīṇīhi |
8.2.11c revántaṁ hí tvā śṛṇómi ||

tā́n | ā-śíram | puroḻā́śam | índra | imám | sómam | śrīṇīhi |
revántam | hí | tvā | śṛṇómi ||8.2.11||

8.2.12a hṛtsú pītā́so yudhyante durmádāso ná súrāyām |
8.2.12c ū́dharná nagnā́ jarante ||

hṛt-sú | pītā́saḥ | yudhyante | duḥ-mádāsaḥ | ná | súrāyām |
ū́dhaḥ | ná | nagnā́ḥ | jarante ||8.2.12||

8.2.13a revā́m̐ ídrevátaḥ stotā́ syā́ttvā́vato maghónaḥ |
8.2.13c prédu harivaḥ śrutásya ||

revā́n | ít | revátaḥ | stotā́ | syā́t | tvā́-vataḥ | maghónaḥ |
prá | ít | ūm̐ íti | hari-vaḥ | śrutásya ||8.2.13||

8.2.14a uktháṁ caná śasyámānamágorarírā́ ciketa |
8.2.14c ná gāyatráṁ gīyámānam ||

ukthám | caná | śasyámānam | ágoḥ | aríḥ | ā́ | ciketa |
ná | gāyatrám | gīyámānam ||8.2.14||

8.2.15a mā́ na indra pīyatnáve mā́ śárdhate párā dāḥ |
8.2.15c śíkṣā śacīvaḥ śácībhiḥ ||

mā́ | naḥ | indra | pīyatnáve | mā́ | śárdhate | párā | dāḥ |
śíkṣa | śacī-vaḥ | śácībhiḥ ||8.2.15||

8.2.16a vayámu tvā tadídarthā índra tvāyántaḥ sákhāyaḥ |
8.2.16c káṇvā ukthébhirjarante ||

vayám | ūm̐ íti | tvā | tadít-arthāḥ | índra | tvā-yántaḥ | sákhāyaḥ |
káṇvāḥ | ukthébhiḥ | jarante ||8.2.16||

8.2.17a ná ghemanyádā́ papana vájrinnapáso náviṣṭau |
8.2.17c távédu stómaṁ ciketa ||

ná | gha | īm | anyát | ā́ | papana | vájrin | apásaḥ | náviṣṭau |
táva | ít | ūm̐ íti | stómam | ciketa ||8.2.17||

8.2.18a icchánti devā́ḥ sunvántaṁ ná svápnāya spṛhayanti |
8.2.18c yánti pramā́damátandrāḥ ||

icchánti | devā́ḥ | sunvántam | ná | svápnāya | spṛhayanti |
yánti | pra-mā́dam | átandrāḥ ||8.2.18||

8.2.19a ó ṣú prá yāhi vā́jebhirmā́ hṛṇīthā abhyàsmā́n |
8.2.19c mahā́m̐ iva yúvajāniḥ ||

ó íti | sú | prá | yāhi | vā́jebhiḥ | mā́ | hṛṇīthāḥ | abhí | asmā́n |
mahā́n-iva | yúva-jāniḥ ||8.2.19||

8.2.20a mó ṣvàdyá durháṇāvāntsāyáṁ karadāré asmát |
8.2.20c aśrīrá iva jā́mātā ||

mó íti | sú | adyá | duḥ-hánāvān | sāyám | karat | āré | asmát |
aśrīráḥ-iva | jā́mātā ||8.2.20||

8.2.21a vidmā́ hyàsya vīrásya bhūridā́varīṁ sumatím |
8.2.21c triṣú jātásya mánāṁsi ||

vidmá | hí | asya | vīrásya | bhūri-dā́vārīm | su-matím |
triṣú | jātásya | mánāṁsi ||8.2.21||

8.2.22a ā́ tū́ ṣiñca káṇvamantaṁ ná ghā vidma śavasānā́t |
8.2.22c yaśástaraṁ śatámūteḥ ||

ā́ | tú | siñca | káṇva-mantam | ná | gha | vidma | śavasānā́t |
yaśáḥ-taram | śatám-ūteḥ ||8.2.22||

8.2.23a jyéṣṭhena sotaríndrāya sómaṁ vīrā́ya śakrā́ya |
8.2.23c bhárā píbannáryāya ||

jyéṣṭhena | sotaḥ | índrāya | sómam | vīrā́ya | śakrā́ya |
bhára | píbat | náryāya ||8.2.23||

8.2.24a yó védiṣṭho avyathíṣváśvāvantaṁ jaritṛ́bhyaḥ |
8.2.24c vā́jaṁ stotṛ́bhyo gómantam ||

yáḥ | védiṣṭhaḥ | avyathíṣu | áśva-vantam | jaritṛ́-bhyaḥ |
vā́jam | stotṛ́-bhyaḥ | gó-mantam ||8.2.24||

8.2.25a pányampanyamítsotāra ā́ dhāvata mádyāya |
8.2.25c sómaṁ vīrā́ya śū́rāya ||

pányam-panyam | ít | sotāraḥ | ā́ | dhāvata | mádyāya |
sómam | vīrā́ya | śū́rāya ||8.2.25||

8.2.26a pā́tā vṛtrahā́ sutámā́ ghā gamannā́ré asmát |
8.2.26c ní yamate śatámūtiḥ ||

pā́tā | vṛtra-hā́ | sutám | ā́ | gha | gamat | ná | āré | asmát |
ní | yamate | śatám-ūtiḥ ||8.2.26||

8.2.27a éhá hárī brahmayújā śagmā́ vakṣataḥ sákhāyam |
8.2.27c gīrbhíḥ śrutáṁ gírvaṇasam ||

ā́ | ihá | hárī íti | brahma-yújā | śagmā́ | vakṣataḥ | sákhāyam |
gīḥ-bhíḥ | śrutám | gírvaṇasam ||8.2.27||

8.2.28a svādávaḥ sómā ā́ yāhi śrītā́ḥ sómā ā́ yāhi |
8.2.28c śíprinnṛ́ṣīvaḥ śácīvo nā́yámácchā sadhamā́dam ||

svādávaḥ | sómāḥ | ā́ | yāhi | śrītā́ḥ | sómāḥ | ā́ | yāhi |
śíprin | ṛ́ṣi-vaḥ | śácī-vaḥ | ná | ayám | áccha | sadha-mā́dam ||8.2.28||

8.2.29a stútaśca yā́stvā várdhanti mahé rā́dhase nṛmṇā́ya |
8.2.29c índra kāríṇaṁ vṛdhántaḥ ||

stútaḥ | ca | yā́ḥ | tvā | várdhanti | mahé | rā́dhase | nṛmṇā́ya |
índra | kāríṇam | vṛdhántaḥ ||8.2.29||

8.2.30a gíraśca yā́ste girvāha ukthā́ ca túbhyaṁ tā́ni |
8.2.30c satrā́ dadhiré śávāṁsi ||

gíraḥ | ca | yā́ḥ | te | girvāhaḥ | ukthā́ | ca | túbhyam | tā́ni |
satrā́ | dadhiré | śávāṁsi ||8.2.30||

8.2.31a evédeṣá tuvikūrmírvā́jām̐ éko vájrahastaḥ |
8.2.31c sanā́dámṛkto dayate ||

evá | ít | eṣáḥ | tuvi-kūrmíḥ | vā́jān | ékaḥ | vájra-hastaḥ |
sanā́t | ámṛktaḥ | dayate ||8.2.31||

8.2.32a hántā vṛtráṁ dákṣiṇenéndraḥ purū́ puruhūtáḥ |
8.2.32c mahā́nmahī́bhiḥ śácībhiḥ ||

hánta | vṛtrám | dákṣiṇena | índraḥ | purú | puru-hūtáḥ |
mahā́n | mahī́bhiḥ | śácībhiḥ ||8.2.32||

8.2.33a yásminvíśvāścarṣaṇáya utá cyautnā́ jráyāṁsi ca |
8.2.33c ánu ghénmandī́ maghónaḥ ||

yásmin | víśvāḥ | carṣaṇáyaḥ | utá | cyautnā́ | jráyāṁsi | ca |
ánu | gha | ít | mandī́ | maghónaḥ ||8.2.33||

8.2.34a eṣá etā́ni cakāréndro víśvā yó'ti śṛṇvé |
8.2.34c vājadā́vā maghónām ||

eṣáḥ | etā́ni | cakāra | índraḥ | víśvā | yáḥ | áti | śṛṇvé |
vāja-dā́vā | maghónām ||8.2.34||

8.2.35a prábhartā ráthaṁ gavyántamapākā́ccidyámávati |
8.2.35c inó vásu sá hí vóḻhā ||

prá-bhartā | rátham | gavyántam | apākā́t | cit | yám | ávati |
ináḥ | vásu | sáḥ | hí | vóḻhā ||8.2.35||

8.2.36a sánitā vípro árvadbhirhántā vṛtráṁ nṛ́bhiḥ śū́raḥ |
8.2.36c satyò'vitā́ vidhántam ||

sánitā | vípraḥ | árvat-bhiḥ | hántā | vṛtrám | nṛ́-bhiḥ | śū́raḥ |
satyáḥ | avitā́ | vidhántam ||8.2.36||

8.2.37a yájadhvainaṁ priyamedhā índraṁ satrā́cā mánasā |
8.2.37c yó bhū́tsómaiḥ satyámadvā ||

yájadhva | enam | priya-medhāḥ | índram | satrā́cā | mánasā |
yáḥ | bhū́t | sómaiḥ | satyá-madvā ||8.2.37||

8.2.38a gātháśravasaṁ sátpatiṁ śrávaskāmaṁ purutmā́nam |
8.2.38c káṇvāso gātá vājínam ||

gāthá-śravasam | sát-patim | śrávaḥ-kāmam | puru-tmā́nam |
káṇvāsaḥ | gātá | vājínam ||8.2.38||

8.2.39a yá ṛté cidgā́spadébhyo dā́tsákhā nṛ́bhyaḥ śácīvān |
8.2.39c yé asminkā́mamáśriyan ||

yáḥ | ṛté | cit | gā́ḥ | padébhyaḥ | dā́t | sákhā | nṛ́-bhyaḥ | śácī-vān |
yé | asmin | kā́mam | áśriyan ||8.2.39||

8.2.40a itthā́ dhī́vantamadrivaḥ kāṇváṁ médhyātithim |
8.2.40c meṣó bhūtò'bhí yánnáyaḥ ||

itthā́ | dhī́-vantam | adri-vaḥ | kāṇvám | médhya-atithim |
meṣáḥ | bhūtáḥ | abhí | yán | áyaḥ ||8.2.40||

8.2.41a śíkṣā vibhindo asmai catvā́ryayútā dádat |
8.2.41c aṣṭā́ paráḥ sahásrā ||

śíkṣa | vibhindo íti vi-bhindo | asmai | catvā́ri | ayútā | dádat |
aṣṭá | paráḥ | sahásrā ||8.2.41||

8.2.42a utá sú tyé payovṛ́dhā mākī́ ráṇasya naptyā̀ |
8.2.42c janitvanā́ya māmahe ||

utá | sú | tyé íti | payaḥ-vṛ́dhā | mākī́ íti | ráṇasya | naptyā̀ |
jani-tvanā́ya | mamahe ||8.2.42||


8.3.1a píbā sutásya rasíno mátsvā na indra gómataḥ |
8.3.1c āpírno bodhi sadhamā́dyo vṛdhè'smā́m̐ avantu te dhíyaḥ ||

píba | sutásya | rasínaḥ | mátsva | naḥ | indra | gó-mataḥ |
āpíḥ | naḥ | bodhi | sadha-mā́dyaḥ | vṛdhé | asmā́n | avantu | te | dhíyaḥ ||8.3.1||

8.3.2a bhūyā́ma te sumataú vājíno vayáṁ mā́ naḥ starabhímātaye |
8.3.2c asmā́ñcitrā́bhiravatādabhíṣṭibhirā́ naḥ sumnéṣu yāmaya ||

bhūyā́ma | te | su-mataú | vājínaḥ | vayám | mā́ | naḥ | staḥ | abhí-mātaye |
asmā́n | citrā́bhiḥ | avatāt | abhíṣṭi-bhiḥ | ā́ | naḥ | sumnéṣu | yamaya ||8.3.2||

8.3.3a imā́ u tvā purūvaso gíro vardhantu yā́ máma |
8.3.3c pāvakávarṇāḥ śúcayo vipaścíto'bhí stómairanūṣata ||

imā́ḥ | ūm̐ íti | tvā | puruvaso íti puru-vaso | gíraḥ | vardhantu | yā́ḥ | máma |
pāvaká-varṇāḥ | śúcayaḥ | vipaḥ-cítaḥ | abhí | stómaiḥ | anūṣata ||8.3.3||

8.3.4a ayáṁ sahásramṛ́ṣibhiḥ sáhaskṛtaḥ samudrá iva paprathe |
8.3.4c satyáḥ só asya mahimā́ gṛṇe śávo yajñéṣu viprarā́jye ||

ayám | sahásram | ṛ́ṣi-bhiḥ | sáhaḥ-kṛtaḥ | samudráḥ-iva | paprathe |
satyáḥ | sáḥ | asya | mahimā́ | gṛṇe | śávaḥ | yajñéṣu | vipra-rā́jye ||8.3.4||

8.3.5a índramíddevátātaya índraṁ prayatyàdhvaré |
8.3.5c índraṁ samīké vaníno havāmaha índraṁ dhánasya sātáye ||

índram | ít | devá-tātaye | índram | pra-yatí | adhvaré |
índram | sam-īké | vanínaḥ | havāmahe | índram | dhánasya | sātáye ||8.3.5||

8.3.6a índro mahnā́ ródasī paprathaccháva índraḥ sū́ryamarocayat |
8.3.6c índre ha víśvā bhúvanāni yemira índre suvānā́sa índavaḥ ||

índraḥ | mahnā́ | ródasī íti | paprathat | śávaḥ | índraḥ | sū́ryam | arocayat |
índre | ha | víśvā | bhúvanāni | yemire | índre | suvānā́saḥ | índavaḥ ||8.3.6||

8.3.7a abhí tvā pūrvápītaya índra stómebhirāyávaḥ |
8.3.7c samīcīnā́sa ṛbhávaḥ sámasvaranrudrā́ gṛṇanta pū́rvyam ||

abhí | tvā | pūrvá-pītaye | índra | stómebhiḥ | āyávaḥ |
sam-īcīnā́saḥ | ṛbhávaḥ | sám | asvaran | rudrā́ḥ | gṛṇanta | pū́rvyam ||8.3.7||

8.3.8a asyédíndro vāvṛdhe vṛ́ṣṇyaṁ śávo máde sutásya víṣṇavi |
8.3.8c adyā́ támasya mahimā́namāyávó'nu ṣṭuvanti pūrváthā ||

asyá | ít | índraḥ | vavṛdhe | vṛ́ṣṇyam | śávaḥ | máde | sutásya | víṣṇavi |
adyá | tám | asya | mahimā́nam | āyávaḥ | ánu | stuvanti | pūrvá-thā ||8.3.8||

8.3.9a táttvā yāmi suvī́ryaṁ tádbráhma pūrvácittaye |
8.3.9c yénā yátibhyo bhṛ́gave dháne hité yéna práskaṇvamā́vitha ||

tát | tva | yāmi | su-vī́ryam | tát | bráhma | pūrvá-cittaye |
yéna | yáti-bhyaḥ | bhṛ́gave | dháne | hité | yéna | práskaṇvam | ā́vitha ||8.3.9||

8.3.10a yénā samudrámásṛjo mahī́rapástádindra vṛ́ṣṇi te śávaḥ |
8.3.10c sadyáḥ só asya mahimā́ ná saṁnáśe yáṁ kṣoṇī́ranucakradé ||

yéna | samudrám | ásṛjaḥ | mahī́ḥ | apáḥ | tát | indra | vṛ́ṣṇi | te | śávaḥ |
sadyáḥ | sáḥ | asya | mahimā́ | ná | sam-náśe | yám | kṣoṇī́ḥ | anu-cakradé ||8.3.10||

8.3.11a śagdhī́ na indra yáttvā rayíṁ yā́mi suvī́ryam |
8.3.11c śagdhí vā́jāya prathamáṁ síṣāsate śagdhí stómāya pūrvya ||

śagdhí | naḥ | indra | yát | tvā | rayím | yā́mi | su-vī́ryam |
śagdhí | vā́jāya | prathamám | sísāsate | śagdhí | stómāya | pūrvya ||8.3.11||

8.3.12a śagdhī́ no asyá yáddha paurámā́vitha dhíya indra síṣāsataḥ |
8.3.12c śagdhí yáthā rúśamaṁ śyā́vakaṁ kṛ́pamíndra prā́vaḥ svàrṇaram ||

śagdhí | naḥ | asyá | yát | ha | paurám | ā́vitha | dhíyaḥ | indra | sísāsataḥ |
śagdhí | yáthā | rúśamam | śyā́vakam | kṛ́pam | índra | prá | ā́vaḥ | svàḥ-naram ||8.3.12||

8.3.13a kánnávyo atasī́nāṁ turó gṛṇīta mártyaḥ |
8.3.13c nahī́ nvàsya mahimā́namindriyáṁ svàrgṛṇánta ānaśúḥ ||

kát | návyaḥ | atasī́nām | turáḥ | gṛṇīta | mártyaḥ |
nahí | nú | asya | mahimā́nam | indriyám | svàḥ | gṛṇántaḥ | ānaśúḥ ||8.3.13||

8.3.14a kádu stuvánta ṛtayanta deváta ṛ́ṣiḥ kó vípra ohate |
8.3.14c kadā́ hávaṁ maghavannindra sunvatáḥ kádu stuvatá ā́ gamaḥ ||

kát | ūm̐ íti | stuvántaḥ | ṛta-yanta | devátā | ṛ́ṣiḥ | káḥ | vípraḥ | ohate |
kadā́ | hávam | magha-van | indra | sunvatáḥ | kát | ūm̐ íti | stuvatáḥ | ā́ | gamaḥ ||8.3.14||

8.3.15a údu tyé mádhumattamā gíraḥ stómāsa īrate |
8.3.15c satrājíto dhanasā́ ákṣitotayo vājayánto ráthā iva ||

út | ūm̐ íti | tyé | mádhumat-tamāḥ | gíraḥ | stómāsaḥ | īrate |
satrā-jítaḥ | dhana-sā́ḥ | ákṣita-ūtayaḥ | vāja-yántaḥ | ráthāḥ-iva ||8.3.15||

8.3.16a káṇvā iva bhṛ́gavaḥ sū́ryā iva víśvamíddhītámānaśuḥ |
8.3.16c índraṁ stómebhirmaháyanta āyávaḥ priyámedhāso asvaran ||

káṇvāḥ-iva | bhṛ́gavaḥ | sū́ryāḥ-iva | víśvam | ít | dhītám | ānaśuḥ |
índram | stómebhiḥ | maháyantaḥ | āyávaḥ | priyá-medhāsaḥ | asvaran ||8.3.16||

8.3.17a yukṣvā́ hí vṛtrahantama hárī indra parāvátaḥ |
8.3.17c arvācīnó maghavantsómapītaya ugrá ṛṣvébhirā́ gahi ||

yukṣvá | hí | vṛtrahan-tama | hárī íti | indra | parā-vátaḥ |
arvācīnáḥ | magha-van | sóma-pītaye | ugráḥ | ṛṣvébhiḥ | ā́ | gahi ||8.3.17||

8.3.18a imé hí te kārávo vāvaśúrdhiyā́ víprāso medhásātaye |
8.3.18c sá tváṁ no maghavannindra girvaṇo venó ná śṛṇudhī hávam ||

imé | hí | te | kārávaḥ | vāvaśúḥ | dhiyā́ | víprāsaḥ | medhá-sātaye |
sáḥ | tvám | naḥ | magha-van | indra | girvaṇaḥ | venáḥ | ná | śṛṇudhi | hávam ||8.3.18||

8.3.19a nírindra bṛhatī́bhyo vṛtráṁ dhánubhyo asphuraḥ |
8.3.19c nírárbudasya mṛ́gayasya māyíno níḥ párvatasya gā́ ājaḥ ||

níḥ | indra | bṛhatī́bhyaḥ | vṛtrám | dhánu-bhyaḥ | asphuraḥ |
níḥ | árbudasya | mṛ́gayasya | māyínaḥ | níḥ | párvatasya | gā́ḥ | ājaḥ ||8.3.19||

8.3.20a níragnáyo rurucurníru sū́ryo níḥ sóma indriyó rásaḥ |
8.3.20c nírantárikṣādadhamo mahā́máhiṁ kṛṣé tádindra paúṁsyam ||

níḥ | agnáyaḥ | rurucuḥ | níḥ | ūm̐ íti | sū́ryaḥ | níḥ | sómaḥ | indriyáḥ | rásaḥ |
níḥ | antárikṣāt | adhamaḥ | mahā́m | áhim | kṛṣé | tát | indra | paúṁsyam ||8.3.20||

8.3.21a yáṁ me dúríndro marútaḥ pā́kasthāmā kaúrayāṇaḥ |
8.3.21c víśveṣāṁ tmánā śóbhiṣṭhamúpeva diví dhā́vamānam ||

yám | me | dúḥ | índraḥ | marútaḥ | pā́ka-sthāmā | kaúrayāṇaḥ |
víśveṣām | tmánā | śóbhiṣṭham | úpa-iva | diví | dhā́vamānam ||8.3.21||

8.3.22a róhitaṁ me pā́kasthāmā sudhúraṁ kakṣyaprā́m |
8.3.22c ádādrāyó vibódhanam ||

róhitam | me | pā́ka-sthāmā | su-dhúram | kakṣya-prā́m |
ádāt | rāyáḥ | vi-bódhanam ||8.3.22||

8.3.23a yásmā anyé dáśa práti dhúraṁ váhanti váhnayaḥ |
8.3.23c ástaṁ váyo ná túgryam ||

yásmai | anyé | dáśa | práti | dhúram | váhanti | váhnayaḥ |
ástam | váyaḥ | ná | túgryam ||8.3.23||

8.3.24a ātmā́ pitústanū́rvā́sa ojodā́ abhyáñjanam |
8.3.24c turī́yamídróhitasya pā́kasthāmānaṁ bhojáṁ dātā́ramabravam ||

ātmā́ | pitúḥ | tanū́ḥ | vā́saḥ | ojaḥ-dā́ḥ | abhi-áñjanam |
turī́yam | ít | róhitasya | pā́ka-sthāmānam | bhojám | dātā́ram | abravam ||8.3.24||


8.4.1a yádindra prā́gápāgúdaṅnyàgvā hūyáse nṛ́bhiḥ |
8.4.1c símā purū́ nṛ́ṣūto asyā́navé'si praśardha turváśe ||

yát | indra | prā́k | ápāk | údak | nyàk | vā | hūyáse | nṛ́-bhiḥ |
síma | purú | nṛ́-sūtaḥ | asi | ā́nave | ási | pra-śardha | turváśe ||8.4.1||

8.4.2a yádvā rúme rúśame śyā́vake kṛ́pa índra mādáyase sácā |
8.4.2c káṇvāsastvā bráhmabhiḥ stómavāhasa índrā́ yacchantyā́ gahi ||

yát | vā | rúme | rúśame | śyā́vake | kṛ́pe | índra | mādáyase | sácā |
káṇvāsaḥ | tvā | bráhma-bhiḥ | stóma-vāhasaḥ | índra | ā́ | yacchanti | ā́ | gahi ||8.4.2||

8.4.3a yáthā gauró apā́ kṛtáṁ tṛ́ṣyannétyávériṇam |
8.4.3c āpitvé naḥ prapitvé tū́yamā́ gahi káṇveṣu sú sácā píba ||

yáthā | gauráḥ | apā́ | kṛtám | tṛ́ṣyan | éti | áva | íriṇam |
ā-pitvé | naḥ | pra-pitvé | tū́yam | ā́ | gahi | káṇveṣu | sú | sácā | píba ||8.4.3||

8.4.4a mándantu tvā maghavannindréndavo rādhodéyāya sunvaté |
8.4.4c āmúṣyā sómamapibaścamū́ sutáṁ jyéṣṭhaṁ táddadhiṣe sáhaḥ ||

mándantu | tvā | magha-van | indra | índavaḥ | rādhaḥ-déyāya | sunvaté |
ā-múṣya | sómam | apibaḥ | camū́ íti | sutám | jyéṣṭham | tát | dadhiṣe | sáhaḥ ||8.4.4||

8.4.5a prá cakre sáhasā sáho babháñja manyúmójasā |
8.4.5c víśve ta indra pṛtanāyávo yaho ní vṛkṣā́ iva yemire ||

prá | cakre | sáhasā | sáhaḥ | babháñja | manyúm | ójasā |
víśve | te | indra | pṛtanā-yávaḥ | yaho íti | ní | vṛkṣā́ḥ-iva | yemire ||8.4.5||

8.4.6a sahásreṇeva sacate yavīyúdhā yásta ā́naḻúpastutim |
8.4.6c putráṁ prāvargáṁ kṛṇute suvī́rye dāśnóti námaüktibhiḥ ||

sahásreṇa-iva | sacate | yavi-yúdhā | yáḥ | te | ā́naṭ | úpa-stutim |
putrám | prāvargám | kṛṇute | su-vī́rye | dāśnóti | námaukti-bhiḥ ||8.4.6||

8.4.7a mā́ bhema mā́ śramiṣmográsya sakhyé táva |
8.4.7c mahátte vṛ́ṣṇo abhicákṣyaṁ kṛtáṁ páśyema turváśaṁ yádum ||

mā́ | bhema | mā́ | śramiṣma | ugrásya | sakhyé | táva |
mahát | te | vṛ́ṣṇaḥ | abhi-cákṣyam | kṛtám | páśyema | turváśam | yádum ||8.4.7||

8.4.8a savyā́mánu sphigyàṁ vāvase vṛ́ṣā ná dānó asya roṣati |
8.4.8c mádhvā sámpṛktāḥ sāraghéṇa dhenávastū́yaméhi drávā píba ||

savyā́m | ánu | sphigyàm | vavase | vṛ́ṣā | ná | dānáḥ | asya | roṣati |
mádhvā | sám-pṛktāḥ | sāraghéṇa | dhenávaḥ | tū́yam | ā́ | ihi | dráva | píba ||8.4.8||

8.4.9a aśvī́ rathī́ surūpá ídgómām̐ ídindra te sákhā |
8.4.9c śvātrabhā́jā váyasā sacate sádā candró yāti sabhā́múpa ||

aśvī́ | rathī́ | su-rūpáḥ | ít | gó-mān | ít | indra | te | sákhā |
śvātra-bhā́jā | váyasā | sacate | sádā | candráḥ | yāti | sabhā́m | úpa ||8.4.9||

8.4.10a ṛ́śyo ná tṛ́ṣyannavapā́namā́ gahi píbā sómaṁ váśām̐ ánu |
8.4.10c niméghamāno maghavandivédiva ójiṣṭhaṁ dadhiṣe sáhaḥ ||

ṛ́śyaḥ | ná | tṛ́ṣyan | ava-pā́nam | ā́ | gahi | píba | sómam | váśān | ánu |
ni-méghamānaḥ | magha-van | divé-dive | ójiṣṭham | dadhiṣe | sáhaḥ ||8.4.10||

8.4.11a ádhvaryo drāváyā tváṁ sómamíndraḥ pipāsati |
8.4.11c úpa nūnáṁ yuyuje vṛ́ṣaṇā hárī ā́ ca jagāma vṛtrahā́ ||

ádhvaryo íti | draváya | tvám | sómam | índraḥ | pipāsati |
úpa | nūnám | yuyuje | vṛ́ṣaṇā | hárī íti | ā́ | ca | jagāma | vṛtra-hā́ ||8.4.11||

8.4.12a svayáṁ citsá manyate dā́śurirjáno yátrā sómasya tṛmpási |
8.4.12c idáṁ te ánnaṁ yújyaṁ sámukṣitaṁ tásyéhi prá dravā píba ||

svayám | cit | sáḥ | manyate | dā́śuriḥ | jánaḥ | yátra | sómasya | tṛmpási |
idám | te | ánnam | yújyam | sám-ukṣitam | tásya | ā́ | ihi | prá | drava | píba ||8.4.12||

8.4.13a ratheṣṭhā́yādhvaryavaḥ sómamíndrāya sotana |
8.4.13c ádhi bradhnásyā́drayo ví cakṣate sunvánto dāśvàdhvaram ||

rathe-sthā́ya | adhvaryavaḥ | sómam | índrāya | sotana |
ádhi | bradhnásya | ádrayaḥ | ví | cakṣate | sunvántaḥ | dāśú-adhvaram ||8.4.13||

8.4.14a úpa bradhnáṁ vāvā́tā vṛ́ṣaṇā hárī índramapásu vakṣataḥ |
8.4.14c arvā́ñcaṁ tvā sáptayo'dhvaraśríyo váhantu sávanédúpa ||

úpa | bradhnám | vavā́tā | vṛ́ṣaṇā | hárī íti | índram | apá-su | vakṣataḥ |
arvā́ñcam | tvā | sáptayaḥ | adhvara-śríyaḥ | váhantu | sávanā | ít | úpa ||8.4.14||

8.4.15a prá pūṣáṇaṁ vṛṇīmahe yújyāya purūvásum |
8.4.15c sá śakra śikṣa puruhūta no dhiyā́ túje rāyé vimocana ||

prá | pūṣáṇam | vṛṇīmahe | yújyāya | puru-vásum |
sáḥ | śakra | śikṣa | puru-hūta | naḥ | dhiyā́ | túje | rāyé | vi-mocana ||8.4.15||

8.4.16a sáṁ naḥ śiśīhi bhuríjoriva kṣuráṁ rā́sva rāyó vimocana |
8.4.16c tvé tánnaḥ suvédamusríyaṁ vásu yáṁ tváṁ hinóṣi mártyam ||

sám | naḥ | śiśīhi | bhuríjoḥ-iva | kṣurám | rā́sva | rāyáḥ | vi-mocana |
tvé íti | tát | naḥ | su-védam | usríyam | vásu | yám | tvám | hinóṣi | mártyam ||8.4.16||

8.4.17a vémi tvā pūṣannṛñjáse vémi stótava āghṛṇe |
8.4.17c ná tásya vemyáraṇaṁ hí tádvaso stuṣé pajrā́ya sā́mne ||

vémi | tvā | pūṣan | ṛñjáse | vémi | stótave | āghṛṇe |
ná | tásya | vemi | áraṇam | hí | tát | vaso íti | stuṣé | pajrā́ya | sā́mne ||8.4.17||

8.4.18a párā gā́vo yávasaṁ káccidāghṛṇe nítyaṁ rékṇo amartya |
8.4.18c asmā́kaṁ pūṣannavitā́ śivó bhava máṁhiṣṭho vā́jasātaye ||

párā | gā́vaḥ | yávasam | kát | cit | āghṛṇe | nítyam | rékṇaḥ | amartya |
asmā́kam | pūṣan | avitā́ | śiváḥ | bhava | máṁhiṣṭhaḥ | vā́ja-sātaye ||8.4.18||

8.4.19a sthūráṁ rā́dhaḥ śatā́śvaṁ kuruṅgásya díviṣṭiṣu |
8.4.19c rā́jñastveṣásya subhágasya rātíṣu turváśeṣvamanmahi ||

sthūrám | rā́dhaḥ | śatá-aśvam | kuruṅgásya | díviṣṭiṣu |
rā́jñaḥ | tveṣásya | su-bhágasya | rātíṣu | turváśeṣu | amanmahi ||8.4.19||

8.4.20a dhībhíḥ sātā́ni kāṇvásya vājínaḥ priyámedhairabhídyubhiḥ |
8.4.20c ṣaṣṭíṁ sahásrā́nu nírmajāmaje níryūthā́ni gávāmṛ́ṣiḥ ||

dhībhíḥ | sātā́ni | kāṇvásya | vājínaḥ | priyá-medhaiḥ | abhídyu-bhiḥ |
ṣaṣṭím | sahásrā | ánu | níḥ-majām | aje | níḥ | yūthā́ni | gávām | ṛ́ṣiḥ ||8.4.20||

8.4.21a vṛkṣā́ścinme abhipitvé arāraṇuḥ |
8.4.21c gā́ṁ bhajanta mehánā́śvaṁ bhajanta mehánā ||

vṛkṣā́ḥ | cit | me | abhi-pitvé | araraṇuḥ |
gā́m | bhajanta | mehánā | áśvam | bhajanta | mehánā ||8.4.21||


8.5.1a dūrā́dihéva yátsatyàruṇápsuráśiśvitat |
8.5.1c ví bhānúṁ viśvádhātanat ||

dūrā́t | ihá-iva | yát | satī́ | aruṇá-psuḥ | áśiśvitat |
ví | bhānúm | viśvádhā | atanat ||8.5.1||

8.5.2a nṛváddasrā manoyújā ráthena pṛthupā́jasā |
8.5.2c sácethe aśvinoṣásam ||

nṛ-vát | dasrā | manaḥ-yújā | ráthena | pṛthu-pā́jasā |
sácethe íti | aśvinā | uṣásam ||8.5.2||

8.5.3a yuvā́bhyāṁ vājinīvasū práti stómā adṛkṣata |
8.5.3c vā́caṁ dūtó yáthohiṣe ||

yuvā́bhyām | vājinīvasū íti vājinī-vasū | práti | stómāḥ | adṛkṣata |
vā́cam | dūtáḥ | yáthā | ohiṣe ||8.5.3||

8.5.4a purupriyā́ ṇa ūtáye purumandrā́ purūvásū |
8.5.4c stuṣé káṇvāso aśvínā ||

puru-priyā́ | naḥ | ūtáye | puru-mandrā́ | puruvásū íti puru-vásū |
stuṣé | káṇvāsaḥ | aśvínā ||8.5.4||

8.5.5a máṁhiṣṭhā vājasā́tameṣáyantā śubháspátī |
8.5.5c gántārā dāśúṣo gṛhám ||

máṁhiṣṭhā | vāja-sā́tamā | iṣáyantā | śubháḥ | pátī íti |
gántārā | dāśúṣaḥ | gṛhám ||8.5.5||

8.5.6a tā́ sudevā́ya dāśúṣe sumedhā́mávitāriṇīm |
8.5.6c ghṛtaírgávyūtimukṣatam ||

tā́ | su-devā́ya | dāśúṣe | su-medhā́m | ávi-tāriṇīm |
ghṛtaíḥ | gávyūtim | ukṣatam ||8.5.6||

8.5.7a ā́ naḥ stómamúpa draváttū́yaṁ śyenébhirāśúbhiḥ |
8.5.7c yātámáśvebhiraśvinā ||

ā́ | naḥ | stómam | úpa | dravát | tū́yam | śyenébhiḥ | āśú-bhiḥ |
yātám | áśvebhiḥ | aśvinā ||8.5.7||

8.5.8a yébhistisráḥ parāváto divó víśvāni rocanā́ |
8.5.8c trī́m̐raktū́nparidī́yathaḥ ||

yébhiḥ | tisráḥ | parā-vátaḥ | diváḥ | víśvāni | rocanā́ |
trī́n | aktū́n | pari-dī́yathaḥ ||8.5.8||

8.5.9a utá no gómatīríṣa utá sātī́raharvidā |
8.5.9c ví patháḥ sātáye sitam ||

utá | naḥ | gó-matīḥ | íṣaḥ | utá | sātī́ḥ | ahaḥ-vidā |
ví | patháḥ | sātáye | sitam ||8.5.9||

8.5.10a ā́ no gómantamaśvinā suvī́raṁ suráthaṁ rayím |
8.5.10c voḻhámáśvāvatīríṣaḥ ||

ā́ | naḥ | gó-mantam | aśvinā | su-vī́ram | su-rátham | rayím |
voḻhám | áśva-vatīḥ | íṣaḥ ||8.5.10||

8.5.11a vāvṛdhānā́ śubhaspatī dasrā híraṇyavartanī |
8.5.11c píbataṁ somyáṁ mádhu ||

vavṛdhānā́ | śubhaḥ | patī íti | dásrā | híraṇyavartanī íti híraṇya-vartanī |
píbatam | somyám | mádhu ||8.5.11||

8.5.12a asmábhyaṁ vājinīvasū maghávadbhyaśca sapráthaḥ |
8.5.12c chardíryantamádābhyam ||

asmábhyam | vājinīvasū íti vājinī-vasū | maghávat-bhyaḥ | ca | sa-práthaḥ |
chardíḥ | yantam | ádābhyam ||8.5.12||

8.5.13a ní ṣú bráhma jánānāṁ yā́viṣṭaṁ tū́yamā́ gatam |
8.5.13c mó ṣvànyā́m̐ úpāratam ||

ní | sú | bráhma | jánānām | yā́ | áviṣṭam | tū́yam | ā́ | gatam |
mó íti | sú | anyā́n | úpa | aratam ||8.5.13||

8.5.14a asyá pibatamaśvinā yuváṁ mádasya cā́ruṇaḥ |
8.5.14c mádhvo rātásya dhiṣṇyā ||

asyá | pibatam | aśvinā | yuvám | mádasya | cā́ruṇaḥ |
mádhvaḥ | rātásya | dhiṣṇyā ||8.5.14||

8.5.15a asmé ā́ vahataṁ rayíṁ śatávantaṁ sahasríṇam |
8.5.15c purukṣúṁ viśvádhāyasam ||

asmé íti | ā́ | vahatam | rayím | śatá-vantam | sahasríṇam |
puru-kṣúm | viśvá-dhāyasam ||8.5.15||

8.5.16a purutrā́ ciddhí vāṁ narā vihváyante manīṣíṇaḥ |
8.5.16c vāghádbhiraśvinā́ gatam ||

puru-trā́ | cit | hí | vām | narā | vi-hváyante | manīṣíṇaḥ |
vāghát-bhiḥ | aśvinā | ā́ | gatam ||8.5.16||

8.5.17a jánāso vṛktábarhiṣo havíṣmanto araṁkṛ́taḥ |
8.5.17c yuvā́ṁ havante aśvinā ||

jánāsaḥ | vṛktá-barhiṣaḥ | havíṣmantaḥ | aram-kṛ́taḥ |
yuvā́m | havante | aśvinā ||8.5.17||

8.5.18a asmā́kamadyá vāmayáṁ stómo vā́hiṣṭho ántamaḥ |
8.5.18c yuvā́bhyāṁ bhūtvaśvinā ||

asmā́kam | adyá | vām | ayám | stómaḥ | vā́hiṣṭhaḥ | ántamaḥ |
yuvā́bhyām | bhūtu | aśvinā ||8.5.18||

8.5.19a yó ha vāṁ mádhuno dṛ́tirā́hito rathacárṣaṇe |
8.5.19c tátaḥ pibatamaśvinā ||

yáḥ | ha | vām | mádhunaḥ | dṛ́tiḥ | ā́-hitaḥ | ratha-cárṣaṇe |
tátaḥ | pibatam | aśvinā ||8.5.19||

8.5.20a téna no vājinīvasū páśve tokā́ya śáṁ gáve |
8.5.20c váhataṁ pī́varīríṣaḥ ||

téna | naḥ | vājinīvasū íti vājinī-vasū | páśve | tokā́ya | śám | gáve |
váhatam | pī́varīḥ | íṣaḥ ||8.5.20||

8.5.21a utá no divyā́ íṣa utá síndhūm̐raharvidā |
8.5.21c ápa dvā́reva varṣathaḥ ||

utá | naḥ | divyā́ḥ | íṣaḥ | utá | síndhūn | ahaḥ-vidā |
ápa | dvā́rā-iva | varṣathaḥ ||8.5.21||

8.5.22a kadā́ vāṁ taugryó vidhatsamudré jahitó narā |
8.5.22c yádvāṁ rátho víbhiṣpátāt ||

kadā́ | vām | taugryáḥ | vidhat | samudré | jahitáḥ | narā |
yát | vām | ráthaḥ | ví-bhiḥ | pátāt ||8.5.22||

8.5.23a yuváṁ káṇvāya nāsatyā ṛ́piriptāya harmyé |
8.5.23c śáśvadūtī́rdaśasyathaḥ ||

yuvám | káṇvāya | nāsatyā | ápi-riptāya | harmyé |
śáśvat | ūtī́ḥ | daśasyathaḥ ||8.5.23||

8.5.24a tā́bhirā́ yātamūtíbhirnávyasībhiḥ suśastíbhiḥ |
8.5.24c yádvāṁ vṛṣaṇvasū huvé ||

tā́bhiḥ | ā́ | yātam | ūtí-bhiḥ | návyasībhiḥ | suśastí-bhiḥ |
yát | vām | vṛṣaṇvasū íti vṛṣaṇ-vasū | huvé ||8.5.24||

8.5.25a yáthā citkáṇvamā́vataṁ priyámedhamupastutám |
8.5.25c átriṁ śiñjā́ramaśvinā ||

yáthā | cit | káṇvam | ā́vatam | priyá-medham | upa-stutám |
átrim | śiñjā́ram | aśvinā ||8.5.25||

8.5.26a yáthotá kṛ́tvye dháne'ṁśúṁ góṣvagástyam |
8.5.26c yáthā vā́jeṣu sóbharim ||

yáthā | utá | kṛ́tvye | dháne | aṁśúm | góṣu | agástyam |
yáthā | vā́jeṣu | sóbharim ||8.5.26||

8.5.27a etā́vadvāṁ vṛṣaṇvasū áto vā bhū́yo aśvinā |
8.5.27c gṛṇántaḥ sumnámīmahe ||

etā́vat | vām | vṛṣaṇvasū íti vṛṣaṇ-vasū | átaḥ | vā | bhū́yaḥ | aśvinā |
gṛṇántaḥ | sumnám | īmahe ||8.5.27||

8.5.28a ráthaṁ híraṇyavandhuraṁ híraṇyābhīśumaśvinā |
8.5.28c ā́ hí sthā́tho divispṛ́śam ||

rátham | híraṇya-vandhuram | híraṇya-abhīśum | aśvinā |
ā́ | hí | sthā́thaḥ | divi-spṛ́śam ||8.5.28||

8.5.29a hiraṇyáyī vāṁ rábhirīṣā́ ákṣo hiraṇyáyaḥ |
8.5.29c ubhā́ cakrā́ hiraṇyáyā ||

hiraṇyáyīm | vām | rábhiḥ | īṣā́ | ákṣaḥ | hiraṇyáyaḥ |
ubhā́ | cakrā́ | hiraṇyáyā ||8.5.29||

8.5.30a téna no vājinīvasū parāvátaścidā́ gatam |
8.5.30c úpemā́ṁ suṣṭutíṁ máma ||

téna | naḥ | vājinīvasū íti vājinī-vasū | parā-vátaḥ | cit | ā́ | gatam |
úpa | imā́m | su-stutím | máma ||8.5.30||

8.5.31a ā́ vahethe parākā́tpūrvī́raśnántāvaśvinā |
8.5.31c íṣo dā́sīramartyā ||

ā́ | vahethe íti | parākā́t | pūrvī́ḥ | aśnántau | aśvinā |
íṣaḥ | dā́sīḥ | amartyā ||8.5.31||

8.5.32a ā́ no dyumnaírā́ śrávobhirā́ rāyā́ yātamaśvinā |
8.5.32c púruścandrā nā́satyā ||

ā́ | naḥ | dyumnaíḥ | ā́ | śrávaḥ-bhiḥ | ā́ | rāyā́ | yātam | aśvinā |
púru-candrā | nā́satyā ||8.5.32||

8.5.33a éhá vāṁ pruṣitápsavo váyo vahantu parṇínaḥ |
8.5.33c ácchā svadhvaráṁ jánam ||

ā́ | ihá | vām | pruṣitá-psavaḥ | váyaḥ | vahantu | parṇínaḥ |
áccha | su-adhvarám | jánam ||8.5.33||

8.5.34a ráthaṁ vāmánugāyasaṁ yá iṣā́ vártate sahá |
8.5.34c ná cakrámabhí bādhate ||

rátham | vām | ánu-gāyasam | yáḥ | iṣā́ | vártate | sahá |
ná | cakrám | abhí | bādhate ||8.5.34||

8.5.35a hiraṇyáyena ráthena dravátpāṇibhiráśvaiḥ |
8.5.35c dhī́javanā nā́satyā ||

hiraṇyáyena | ráthena | dravátpāṇi-bhiḥ | áśvaiḥ |
dhī́-javanā | nā́satyā ||8.5.35||

8.5.36a yuváṁ mṛgáṁ jāgṛvā́ṁsaṁ svádatho vā vṛṣaṇvasū |
8.5.36c tā́ naḥ pṛṅktamiṣā́ rayím ||

yuvám | mṛgám | jāgṛ-vā́ṁsam | svádathaḥ | vā | vṛṣaṇvasū íti vṛṣaṇ-vasū |
tā́ | naḥ | pṛṅktam | iṣā́ | rayím ||8.5.36||

8.5.37a tā́ me aśvinā sanīnā́ṁ vidyā́taṁ návānām |
8.5.37c yáthā ciccaidyáḥ kaśúḥ śatámúṣṭrānāṁ dádatsahásrā dáśa gónām ||

tā́ | me | aśvinā | sanīnā́m | vidyā́tam | návānām |
yáthā | cit | caidyáḥ | kaśúḥ | śatám | úṣṭrānām | dádat | sahásrā | dáśa | gónām ||8.5.37||

8.5.38a yó me híraṇyasaṁdṛśo dáśa rā́jño ámaṁhata |
8.5.38c adhaspadā́ íccaidyásya kṛṣṭáyaścarmamnā́ abhíto jánāḥ ||

yáḥ | me | híraṇya-saṁdṛśaḥ | dáśa | rā́jñaḥ | ámaṁhata |
adhaḥ-padā́ḥ | ít | caidyásya | kṛṣṭáyaḥ | carma-mnā́ḥ | abhítaḥ | jánāḥ ||8.5.38||

8.5.39a mā́kirenā́ pathā́ gādyénemé yánti cedáyaḥ |
8.5.39c anyó nétsūríróhate bhūridā́vattaro jánaḥ ||

mā́kiḥ | enā́ | pathā́ | gāt | yéna | imé | yánti | cedáyaḥ |
anyáḥ | ná | ít | sūríḥ | óhate | bhūridā́vat-taraḥ | jánaḥ ||8.5.39||


8.6.1a mahā́m̐ índro yá ójasā parjányo vṛṣṭimā́m̐ iva |
8.6.1c stómairvatsásya vāvṛdhe ||

mahā́n | índraḥ | yáḥ | ójasā | parjányaḥ | vṛṣṭimā́n-iva |
stómaiḥ | vatsásya | vavṛdhe ||8.6.1||

8.6.2a prajā́mṛtásya píprataḥ prá yádbháranta váhnayaḥ |
8.6.2c víprā ṛtásya vā́hasā ||

pra-jā́m | ṛtásya | píprataḥ | prá | yát | bháranta | váhnayaḥ |
víprāḥ | ṛtásya | vā́hasā ||8.6.2||

8.6.3a káṇvā índraṁ yádákrata stómairyajñásya sā́dhanam |
8.6.3c jāmí bruvata ā́yudham ||

káṇvāḥ | índram | yát | ákrata | stómaiḥ | yajñásya | sā́dhanam |
jāmí | bruvate | ā́yudham ||8.6.3||

8.6.4a sámasya manyáve víśo víśvā namanta kṛṣṭáyaḥ |
8.6.4c samudrā́yeva síndhavaḥ ||

sám | asya | manyáve | víśaḥ | víśvāḥ | namanta | kṛṣṭáyaḥ |
samudrā́ya-iva | síndhavaḥ ||8.6.4||

8.6.5a ójastádasya titviṣa ubhé yátsamávartayat |
8.6.5c índraścármeva ródasī ||

ójaḥ | tát | asya | titviṣe | ubhé íti | yát | sam-ávartayat |
índraḥ | cárma-iva | ródasī íti ||8.6.5||

8.6.6a ví cidvṛtrásya dódhato vájreṇa śatáparvaṇā |
8.6.6c śíro bibheda vṛṣṇínā ||

ví | cit | vṛtrásya | dódhataḥ | vájreṇa | śatá-parvaṇā |
śíraḥ | bibheda | vṛṣṇínā ||8.6.6||

8.6.7a imā́ abhí prá ṇonumo vipā́mágreṣu dhītáyaḥ |
8.6.7c agnéḥ śocírná didyútaḥ ||

imā́ḥ | abhí | prá | nonumaḥ | vipā́m | ágreṣu | dhītáyaḥ |
agnéḥ | śocíḥ | ná | didyútaḥ ||8.6.7||

8.6.8a gúhā satī́rúpa tmánā prá yácchócanta dhītáyaḥ |
8.6.8c káṇvā ṛtásya dhā́rayā ||

gúhā | satī́ḥ | úpa | tmánā | prá | yát | śócanta | dhītáyaḥ |
káṇvāḥ | ṛtásya | dhā́rayā ||8.6.8||

8.6.9a prá támindra naśīmahi rayíṁ gómantamaśvínam |
8.6.9c prá bráhma pūrvácittaye ||

prá | tám | indra | naśīmahi | rayím | gó-mantam | aśvínam |
prá | bráhma | pūrvá-cittaye ||8.6.9||

8.6.10a ahámíddhí pitúṣpári medhā́mṛtásya jagrábha |
8.6.10c aháṁ sū́rya ivājani ||

ahám | ít | hí | pitúḥ | pári | medhā́m | ṛtásya | jagrábha |
ahám | sū́ryaḥ-iva | ajani ||8.6.10||

8.6.11a aháṁ pratnéna mánmanā gíraḥ śumbhāmi kaṇvavát |
8.6.11c yénéndraḥ śúṣmamíddadhé ||

ahám | pratnéna | mánmanā | gíraḥ | śumbhāmi | kaṇva-vát |
yéna | índraḥ | śúṣmam | ít | dadhé ||8.6.11||

8.6.12a yé tvā́mindra ná tuṣṭuvúrṛ́ṣayo yé ca tuṣṭuvúḥ |
8.6.12c mámédvardhasva súṣṭutaḥ ||

yé | tvā́m | indra | ná | tustuvúḥ | ṛ́ṣayaḥ | yé | ca | tustuvúḥ |
máma | ít | vardhasva | sú-stutaḥ ||8.6.12||

8.6.13a yádasya manyúrádhvanīdví vṛtráṁ parvaśó ruján |
8.6.13c apáḥ samudrámaírayat ||

yát | asya | manyúḥ | ádhvanīt | ví | vṛtrám | parva-śáḥ | ruján |
apáḥ | samudrám | aírayat ||8.6.13||

8.6.14a ní śúṣṇa indra dharṇasíṁ vájraṁ jaghantha dásyavi |
8.6.14c vṛ́ṣā hyùgra śṛṇviṣé ||

ní | śúṣṇe | indra | dharṇasím | vájram | jaghantha | dásyavi |
vṛ́ṣā | hí | ugra | śṛṇviṣé ||8.6.14||

8.6.15a ná dyā́va índramójasā nā́ntárikṣāṇi vajríṇam |
8.6.15c ná vivyacanta bhū́mayaḥ ||

ná | dyā́vaḥ | índram | ójasā | ná | antárikṣāṇi | vajríṇam |
ná | vivyacanta | bhū́mayaḥ ||8.6.15||

8.6.16a yásta indra mahī́rapáḥ stabhūyámāna ā́śayat |
8.6.16c ní táṁ pádyāsu śiśnathaḥ ||

yáḥ | te | indra | mahī́ḥ | apáḥ | stabhu-yámānaḥ | ā́ | áśayat |
ní | tám | pádyāsu | śiśnathaḥ ||8.6.16||

8.6.17a yá imé ródasī mahī́ samīcī́ samájagrabhīt |
8.6.17c támobhirindra táṁ guhaḥ ||

yáḥ | imé íti | ródasī íti | mahī́ íti | samīcī́ íti sam-īcī́ | sam-ájagrabhīt |
támaḥ-bhiḥ | indra | tám | guhaḥ ||8.6.17||

8.6.18a yá indra yátayastvā bhṛ́gavo yé ca tuṣṭuvúḥ |
8.6.18c mámédugra śrudhī hávam ||

yé | indra | yátayaḥ | tvā | bhṛ́gavaḥ | yé | ca | tustuvúḥ |
máma | ít | ugra | śrudhi | hávam ||8.6.18||

8.6.19a imā́sta indra pṛ́śnayo ghṛtáṁ duhata āśíram |
8.6.19c enā́mṛtásya pipyúṣīḥ ||

imā́ḥ | te | indra | pṛ́śnayaḥ | ghṛtám | duhate | ā-śíram |
enā́m | ṛtásya | pipyúṣīḥ ||8.6.19||

8.6.20a yā́ indra prasvàstvāsā́ gárbhamácakriran |
8.6.20c pári dhármeva sū́ryam ||

yā́ḥ | indra | pra-svàḥ | tvā | āsā́ | gárbham | ácakriran |
pári | dhárma-iva | sū́ryam ||8.6.20||

8.6.21a tvā́mícchavasaspate káṇvā ukthéna vāvṛdhuḥ |
8.6.21c tvā́ṁ sutā́sa índavaḥ ||

tvā́m | ít | śavasaḥ | pate | káṇvāḥ | ukthéna | vavṛdhuḥ |
tvā́m | sutā́saḥ | índavaḥ ||8.6.21||

8.6.22a távédindra práṇītiṣūtá práśastiradrivaḥ |
8.6.22c yajñó vitantasā́yyaḥ ||

táva | ít | indra | prá-nītiṣu | utá | prá-śastiḥ | adri-vaḥ |
yajñáḥ | vitantasā́yyaḥ ||8.6.22||

8.6.23a ā́ na indra mahī́míṣaṁ púraṁ ná darṣi gómatīm |
8.6.23c utá prajā́ṁ suvī́ryam ||

ā́ | naḥ | indra | mahī́m | íṣam | púram | ná | darṣi | gó-matīm |
utá | pra-jā́m | su-vī́ryam ||8.6.23||

8.6.24a utá tyádāśváśvyaṁ yádindra nā́huṣīṣvā́ |
8.6.24c ágre vikṣú pradī́dayat ||

utá | tyát | āśu-áśvyam | yát | indra | nā́huṣīṣu | ā́ |
ágre | vikṣú | pra-dī́dayat ||8.6.24||

8.6.25a abhí vrajáṁ ná tatniṣe sū́ra upākácakṣasam |
8.6.25c yádindra mṛḻáyāsi naḥ ||

abhí | vrajám | ná | tatniṣe | sū́raḥ | upāká-cakṣasam |
yát | indra | mṛḻáyāsi | naḥ ||8.6.25||

8.6.26a yádaṅgá taviṣīyása índra prarā́jasi kṣitī́ḥ |
8.6.26c mahā́m̐ apārá ójasā ||

yát | aṅgá | taviṣī-yáse | índra | pra-rā́jasi | kṣitī́ḥ |
mahā́n | apāráḥ | ójasā ||8.6.26||

8.6.27a táṁ tvā havíṣmatīrvíśa úpa bruvata ūtáye |
8.6.27c urujráyasamíndubhiḥ ||

tám | tvā | havíṣmatīḥ | víśaḥ | úpa | bruvate | ūtáye |
uru-jráyasam | índu-bhiḥ ||8.6.27||

8.6.28a upahvaré girīṇā́ṁ saṁgathé ca nadī́nām |
8.6.28c dhiyā́ vípro ajāyata ||

upa-hvaré | girīṇā́m | sam-gathé | ca | nadī́nām |
dhiyā́ | vípraḥ | ajāyata ||8.6.28||

8.6.29a átaḥ samudrámudvátaścikitvā́m̐ áva paśyati |
8.6.29c yáto vipāná éjati ||

átaḥ | samudrám | ut-vátaḥ | cikitvā́n | áva | paśyati |
yátaḥ | vipānáḥ | éjati ||8.6.29||

8.6.30a ā́dítpratnásya rétaso jyótiṣpaśyanti vāsarám |
8.6.30c paró yádidhyáte divā́ ||

ā́t | ít | pratnásya | rétasaḥ | jyótiḥ | paśyanti | vāsarám |
paráḥ | yát | idhyáte | divā́ ||8.6.30||

8.6.31a káṇvāsa indra te matíṁ víśve vardhanti paúṁsyam |
8.6.31c utó śaviṣṭha vṛ́ṣṇyam ||

káṇvāsaḥ | indra | te | matím | víśve | vardhanti | paúṁsyam |
utó íti | śaviṣṭha | vṛ́ṣṇyam ||8.6.31||

8.6.32a imā́ṁ ma indra suṣṭutíṁ juṣásva prá sú mā́mava |
8.6.32c utá prá vardhayā matím ||

imā́m | me | indra | su-stutím | juṣásva | prá | sú | mā́m | ava |
utá | prá | vardhaya | matím ||8.6.32||

8.6.33a utá brahmaṇyā́ vayáṁ túbhyaṁ pravṛddha vajrivaḥ |
8.6.33c víprā atakṣma jīváse ||

utá | brahmaṇyā́ | vayám | túbhyam | pra-vṛddha | vajri-vaḥ |
víprāḥ | atakṣma | jīváse ||8.6.33||

8.6.34a abhí káṇvā anūṣatā́po ná pravátā yatī́ḥ |
8.6.34c índraṁ vánanvatī matíḥ ||

abhí | káṇvāḥ | anūṣata | ā́paḥ | ná | pra-vátā | yatī́ḥ |
índram | vánan-vatī | matíḥ ||8.6.34||

8.6.35a índramukthā́ni vāvṛdhuḥ samudrámiva síndhavaḥ |
8.6.35c ánuttamanyumajáram ||

índram | ukthā́ni | vavṛdhuḥ | samudrám-iva | síndhavaḥ |
ánutta-manyum | ajáram ||8.6.35||

8.6.36a ā́ no yāhi parāváto háribhyāṁ haryatā́bhyām |
8.6.36c imámindra sutáṁ piba ||

ā́ | naḥ | yāhi | parā-vátaḥ | hári-bhyām | haryatā́bhyām |
imám | indra | sutám | piba ||8.6.36||

8.6.37a tvā́mídvṛtrahantama jánāso vṛktábarhiṣaḥ |
8.6.37c hávante vā́jasātaye ||

tvā́m | ít | vṛtrahan-tama | jánāsaḥ | vṛktá-barhiṣaḥ |
hávante | vā́ja-sātaye ||8.6.37||

8.6.38a ánu tvā ródasī ubhé cakráṁ ná vartyétaśam |
8.6.38c ánu suvānā́sa índavaḥ ||

ánu | tvā | ródasī íti | ubhé íti | cakrám | ná | varti | étaśam |
ánu | suvānā́saḥ | índavaḥ ||8.6.38||

8.6.39a mándasvā sú svàrṇara uténdra śaryaṇā́vati |
8.6.39c mátsvā vívasvato matī́ ||

mándasva | sú | svàḥ-nare | utá | indra | śaryaṇā́-vati |
mátsva | vívasvataḥ | matī́ ||8.6.39||

8.6.40a vāvṛdhāná úpa dyávi vṛ́ṣā vajryàroravīt |
8.6.40c vṛtrahā́ somapā́tamaḥ ||

vavṛdhānáḥ | úpa | dyávi | vṛ́ṣā | vajrī́ | aroravīt |
vṛtra-hā́ | soma-pā́tamaḥ ||8.6.40||

8.6.41a ṛ́ṣirhí pūrvajā́ ásyéka ī́śāna ójasā |
8.6.41c índra coṣkūyáse vásu ||

ṛ́ṣiḥ | hí | pūrva-jā́ḥ | ási | ékaḥ | ī́śānaḥ | ójasā |
índra | coṣkūyáse | vásu ||8.6.41||

8.6.42a asmā́kaṁ tvā sutā́m̐ úpa vītápṛṣṭhā abhí práyaḥ |
8.6.42c śatáṁ vahantu hárayaḥ ||

asmā́kam | tvā | sutā́n | úpa | vītá-pṛṣṭhāḥ | abhí | práyaḥ |
śatám | vahantu | hárayaḥ ||8.6.42||

8.6.43a imā́ṁ sú pūrvyā́ṁ dhíyaṁ mádhorghṛtásya pipyúṣīm |
8.6.43c káṇvā ukthéna vāvṛdhuḥ ||

imā́m | sú | pūrvyā́m | dhíyam | mádhoḥ | ghṛtásya | pipyúṣīm |
káṇvāḥ | ukthéna | vavṛdhuḥ ||8.6.43||

8.6.44a índramídvímahīnāṁ médhe vṛṇīta mártyaḥ |
8.6.44c índraṁ saniṣyúrūtáye ||

índram | ít | ví-mahīnām | médhe | vṛṇīta | mártyaḥ |
índram | saniṣyúḥ | ūtáye ||8.6.44||

8.6.45a arvā́ñcaṁ tvā puruṣṭuta priyámedhastutā hárī |
8.6.45c somapéyāya vakṣataḥ ||

arvā́ñcam | tvā | puru-stuta | priyámedha-stutā | hárī íti |
soma-péyāya | vakṣataḥ ||8.6.45||

8.6.46a śatámaháṁ tiríndire sahásraṁ párśāvā́ dade |
8.6.46c rā́dhāṁsi yā́dvānām ||

śatám | ahám | tiríndire | sahásram | párśau | ā́ | dade |
rā́dhāṁsi | yā́dvānām ||8.6.46||

8.6.47a trī́ṇi śatā́nyárvatāṁ sahásrā dáśa gónām |
8.6.47c dadúṣpajrā́ya sā́mne ||

trī́ṇi | śatā́ni | árvatām | sahásrā | dáśa | gónām |
dadúḥ | pajrā́ya | sā́mne ||8.6.47||

8.6.48a údānaṭkakuhó dívamúṣṭrāñcaturyújo dádat |
8.6.48c śrávasā yā́dvaṁ jánam ||

út | ānaṭ | kakuháḥ | dívam | úṣṭrān | catuḥ-yújaḥ | dádat |
śrávasā | yā́dvam | jánam ||8.6.48||


8.7.1a prá yádvastriṣṭúbhamíṣaṁ máruto vípro ákṣarat |
8.7.1c ví párvateṣu rājatha ||

prá | yát | vaḥ | tri-stúbham | íṣam | márutaḥ | vípraḥ | ákṣarat |
ví | párvateṣu | rājatha ||8.7.1||

8.7.2a yádaṅgá taviṣīyavo yā́maṁ śubhrā ácidhvam |
8.7.2c ní párvatā ahāsata ||

yát | aṅgá | taviṣī-yavaḥ | yā́mam | śubhrāḥ | ácidhvam |
ní | párvatāḥ | ahāsata ||8.7.2||

8.7.3a údīrayanta vāyúbhirvāśrā́saḥ pṛ́śnimātaraḥ |
8.7.3c dhukṣánta pipyúṣīmíṣam ||

út | īrayanta | vāyú-bhiḥ | vāśrā́saḥ | pṛ́śni-mātaraḥ |
dhukṣánta | pipyúṣīm | íṣam ||8.7.3||

8.7.4a vápanti marúto míhaṁ prá vepayanti párvatān |
8.7.4c yádyā́maṁ yā́nti vāyúbhiḥ ||

vápanti | marútaḥ | míham | prá | vepayanti | párvatān |
yát | yā́mam | yā́nti | vāyú-bhiḥ ||8.7.4||

8.7.5a ní yádyā́māya vo girírní síndhavo vídharmaṇe |
8.7.5c mahé śúṣmāya yemiré ||

ní | yát | yā́māya | vaḥ | giríḥ | ní | síndhavaḥ | ví-dharmaṇe |
mahé | śúṣmāya | yemiré ||8.7.5||

8.7.6a yuṣmā́m̐ u náktamūtáye yuṣmā́ndívā havāmahe |
8.7.6c yuṣmā́nprayatyàdhvaré ||

yuṣmā́n | ūm̐ íti | náktam | ūtáye | yuṣmā́n | dívā | havāmahe |
yuṣmā́n | pra-yatí | adhvaré ||8.7.6||

8.7.7a údu tyé aruṇápsavaścitrā́ yā́mebhirīrate |
8.7.7c vāśrā́ ádhi ṣṇúnā diváḥ ||

út | ūm̐ íti | tyé | aruṇá-psavaḥ | citrā́ḥ | yā́mebhiḥ | īrate |
vāśrā́ḥ | ádhi | snúnā | diváḥ ||8.7.7||

8.7.8a sṛjánti raśmímójasā pánthāṁ sū́ryāya yā́tave |
8.7.8c té bhānúbhirví tasthire ||

sṛjánti | raśmím | ójasā | pánthām | sū́ryāya | yā́tave |
té | bhānú-bhiḥ | ví | tasthire ||8.7.8||

8.7.9a imā́ṁ me maruto gíramimáṁ stómamṛbhukṣaṇaḥ |
8.7.9c imáṁ me vanatā hávam ||

imā́m | me | marutaḥ | gíram | imám | stómam | ṛbhukṣaṇaḥ |
imám | me | vanata | hávam ||8.7.9||

8.7.10a trī́ṇi sárāṁsi pṛ́śnayo duduhré vajríṇe mádhu |
8.7.10c útsaṁ kávandhamudríṇam ||

trī́ṇi | sárāṁsi | pṛ́śnayaḥ | duduhré | vajríṇe | mádhu |
útsam | kávandham | udríṇam ||8.7.10||

8.7.11a máruto yáddha vo diváḥ sumnāyánto hávāmahe |
8.7.11c ā́ tū́ na úpa gantana ||

márutaḥ | yát | ha | vaḥ | diváḥ | sumna-yántaḥ | hávāmahe |
ā́ | tú | naḥ | úpa | gantana ||8.7.11||

8.7.12a yūyáṁ hí ṣṭhā́ sudānavo rúdrā ṛbhukṣaṇo dáme |
8.7.12c utá prácetaso máde ||

yūyám | hí | sthá | su-dānavaḥ | rúdrāḥ | ṛbhukṣaṇaḥ | dáme |
utá | prá-cetasaḥ | máde ||8.7.12||

8.7.13a ā́ no rayíṁ madacyútaṁ purukṣúṁ viśvádhāyasam |
8.7.13c íyartā maruto diváḥ ||

ā́ | naḥ | rayím | mada-cyútam | puru-kṣúm | viśvá-dhāyasam |
íyarta | marutaḥ | diváḥ ||8.7.13||

8.7.14a ádhīva yádgirīṇā́ṁ yā́maṁ śubhrā ácidhvam |
8.7.14c suvānaírmandadhva índubhiḥ ||

ádhi-iva | yát | girīṇā́m | yā́mam | śubhrāḥ | ácidhvam |
suvānaíḥ | mandadhve | índu-bhiḥ ||8.7.14||

8.7.15a etā́vataścideṣāṁ sumnáṁ bhikṣeta mártyaḥ |
8.7.15c ádābhyasya mánmabhiḥ ||

etā́vataḥ | cit | eṣām | sumnám | bhikṣeta | mártyaḥ |
ádābhyasya | mánma-bhiḥ ||8.7.15||

8.7.16a yé drapsā́ iva ródasī dhámantyánu vṛṣṭíbhiḥ |
8.7.16c útsaṁ duhánto ákṣitam ||

yé | drapsā́ḥ-iva | ródasī íti | dhámanti | ánu | vṛṣṭí-bhiḥ |
útsam | duhántaḥ | ákṣitam ||8.7.16||

8.7.17a údu svānébhirīrata údráthairúdu vāyúbhiḥ |
8.7.17c útstómaiḥ pṛ́śnimātaraḥ ||

út | ūm̐ íti | svānébhiḥ | īrate | út | ráthaiḥ | út | ūm̐ íti | vāyú-bhiḥ |
út | stómaiḥ | pṛ́śni-mātaraḥ ||8.7.17||

8.7.18a yénāvá turváśaṁ yáduṁ yéna káṇvaṁ dhanaspṛ́tam |
8.7.18c rāyé sú tásya dhīmahi ||

yéna | āvá | turváśam | yádum | yéna | káṇvam | dhana-spṛ́tam |
rāyé | sú | tásya | dhīmahi ||8.7.18||

8.7.19a imā́ u vaḥ sudānavo ghṛtáṁ ná pipyúṣīríṣaḥ |
8.7.19c várdhānkāṇvásya mánmabhiḥ ||

imā́ḥ | ūm̐ íti | vaḥ | su-dānavaḥ | ghṛtám | ná | pipyúṣīḥ | íṣaḥ |
várdhān | kāṇvásya | mánma-bhiḥ ||8.7.19||

8.7.20a kvà nūnáṁ sudānavo mádathā vṛktabarhiṣaḥ |
8.7.20c brahmā́ kó vaḥ saparyati ||

kvà | nūnám | su-dānavaḥ | mádatha | vṛkta-barhiṣaḥ |
brahmā́ | káḥ | vaḥ | saparyáti ||8.7.20||

8.7.21a nahí ṣma yáddha vaḥ purā́ stómebhirvṛktabarhiṣaḥ |
8.7.21c śárdhām̐ ṛtásya jínvatha ||

nahí | sma | yát | ha | vaḥ | purā́ | stómebhiḥ | vṛkta-barhiṣaḥ |
śárdhān | ṛtásya | jínvatha ||8.7.21||

8.7.22a sámu tyé mahatī́rapáḥ sáṁ kṣoṇī́ sámu sū́ryam |
8.7.22c sáṁ vájraṁ parvaśó dadhuḥ ||

sám | ūm̐ íti | tyé | mahatī́ḥ | apáḥ | sám | kṣoṇī́ íti | sám | ūm̐ íti | sū́ryam |
sám | vájram | parva-śáḥ | dadhuḥ ||8.7.22||

8.7.23a ví vṛtráṁ parvaśó yayurví párvatām̐ arājínaḥ |
8.7.23c cakrāṇā́ vṛ́ṣṇi paúṁsyam ||

ví | vṛtrám | parva-śáḥ | yayuḥ | ví | párvatān | arājínaḥ |
cakrāṇā́ḥ | vṛ́ṣṇi | paúṁsyam ||8.7.23||

8.7.24a ánu tritásya yúdhyataḥ śúṣmamāvannutá krátum |
8.7.24c ánvíndraṁ vṛtratū́rye ||

ánu | tritásya | yúdhyataḥ | śúṣmam | āvan | utá | krátum |
ánu | índram | vṛtra-tū́rye ||8.7.24||

8.7.25a vidyúddhastā abhídyavaḥ śíprāḥ śīrṣánhiraṇyáyīḥ |
8.7.25c śubhrā́ vyàñjata śriyé ||

vidyút-hastāḥ | abhí-dyavaḥ | śíprāḥ | śīrṣán | hiraṇyáyīḥ |
śubhrā́ḥ | ví | añjata | śriyé ||8.7.25||

8.7.26a uśánā yátparāváta ukṣṇó rándhramáyātana |
8.7.26c dyaúrná cakradadbhiyā́ ||

uśánā | yát | parā-vátaḥ | ukṣṇáḥ | rándhram | áyātana |
dyaúḥ | ná | cakradat | bhiyā́ ||8.7.26||

8.7.27a ā́ no makhásya dāváné'śvairhíraṇyapāṇibhiḥ |
8.7.27c dévāsa úpa gantana ||

ā́ | naḥ | makhásya | dāváne | áśvaiḥ | híraṇyapāṇi-bhiḥ |
dévāsaḥ | úpa | gantana ||8.7.27||

8.7.28a yádeṣāṁ pṛ́ṣatī ráthe práṣṭirváhati róhitaḥ |
8.7.28c yā́nti śubhrā́ riṇánnapáḥ ||

yát | eṣām | pṛ́ṣatīḥ | ráthe | práṣṭiḥ | váhati | róhitaḥ |
yā́nti | śubhrā́ḥ | riṇán | apáḥ ||8.7.28||

8.7.29a suṣóme śaryaṇā́vatyārjīké pastyā̀vati |
8.7.29c yayúrnícakrayā náraḥ ||

su-sóme | śaryaṇā́-vati | ārjīké | pastyà-vati |
yayúḥ | ní-cakrayā | náraḥ ||8.7.29||

8.7.30a kadā́ gacchātha maruta itthā́ vípraṁ hávamānam |
8.7.30c mārḍīkébhirnā́dhamānam ||

kadā́ | gacchātha | marutaḥ | itthā́ | vípram | hávamānam |
mārḍīkébhiḥ | nā́dhamānam ||8.7.30||

8.7.31a káddha nūnáṁ kadhapriyo yádíndramájahātana |
8.7.31c kó vaḥ sakhitvá ohate ||

kát | ha | nūnám | kadha-priyaḥ | yát | índram | ájahātana |
káḥ | vaḥ | sakhi-tvé | ohate ||8.7.31||

8.7.32a sahó ṣú ṇo vájrahastaiḥ káṇvāso agníṁ marúdbhiḥ |
8.7.32c stuṣé híraṇyavāśībhiḥ ||

sahó íti | sú | naḥ | vájra-hastaiḥ | káṇvāsaḥ | agním | marút-bhiḥ |
stuṣé | híraṇya-vāśībhiḥ ||8.7.32||

8.7.33a ó ṣú vṛ́ṣṇaḥ práyajyūnā́ návyase suvitā́ya |
8.7.33c vavṛtyā́ṁ citrávājān ||

ó íti | sú | vṛ́ṣṇaḥ | prá-yajyūn | ā́ | návyase | suvitā́ya |
vavṛtyā́m | citrá-vājān ||8.7.33||

8.7.34a giráyaścinní jihate párśānāso mányamānāḥ |
8.7.34c párvatāścinní yemire ||

giráyaḥ | cit | ní | jihate | párśānāsaḥ | mányamānāḥ |
párvatāḥ | cit | ní | yemire ||8.7.34||

8.7.35a ā́kṣṇayā́vāno vahantyantárikṣeṇa pátataḥ |
8.7.35c dhā́tāraḥ stuvaté váyaḥ ||

ā́ | akṣṇa-yā́vānaḥ | vahanti | antárikṣeṇa | pátataḥ |
dhā́tāraḥ | stuvaté | váyaḥ ||8.7.35||

8.7.36a agnírhí jā́ni pūrvyáśchándo ná sū́ro arcíṣā |
8.7.36c té bhānúbhirví tasthire ||

agníḥ | hí | jáni | pūrvyáḥ | chándaḥ | ná | sū́raḥ | arcíṣā |
té | bhānú-bhiḥ | ví | tasthire ||8.7.36||


8.8.1a ā́ no víśvābhirūtíbhiráśvinā gácchataṁ yuvám |
8.8.1c dásrā híraṇyavartanī píbataṁ somyáṁ mádhu ||

ā́ | naḥ | víśvābhiḥ | ūtí-bhiḥ | áśvinā | gácchatam | yuvám |
dásrā | híraṇyavartanī íti híraṇya-vartanī | píbatam | somyám | mádhu ||8.8.1||

8.8.2a ā́ nūnáṁ yātamaśvinā ráthena sū́ryatvacā |
8.8.2c bhújī híraṇyapeśasā kávī gámbhīracetasā ||

ā́ | nūnám | yātam | aśvinā | ráthena | sū́rya-tvacā |
bhújī íti | híraṇya-peśasā | kávī íti | gámbhīra-cetasā ||8.8.2||

8.8.3a ā́ yātaṁ náhuṣaspáryā́ntárikṣātsuvṛktíbhiḥ |
8.8.3c píbātho aśvinā mádhu káṇvānāṁ sávane sutám ||

ā́ | yātam | náhuṣaḥ | pári | ā́ | antárikṣāt | suvṛktí-bhiḥ |
píbāthaḥ | aśvinā | mádhu | káṇvānām | sávane | sutám ||8.8.3||

8.8.4a ā́ no yātaṁ diváspáryā́ntárikṣādadhapriyā |
8.8.4c putráḥ káṇvasya vāmihá suṣā́va somyáṁ mádhu ||

ā́ | naḥ | yātam | diváḥ | pári | ā́ | antárikṣāt | adha-priyā |
putráḥ | káṇvasya | vām | ihá | susā́va | somyám | mádhu ||8.8.4||

8.8.5a ā́ no yātamúpaśrutyáśvinā sómapītaye |
8.8.5c svā́hā stómasya vardhanā prá kavī dhītíbhirnarā ||

ā́ | naḥ | yātam | úpa-śruti | áśvinā | sóma-pītaye |
svā́hā | stómasya | vardhanā | prá | kavī íti | dhītí-bhiḥ | narā ||8.8.5||

8.8.6a yácciddhí vāṁ purá ṛ́ṣayo juhūré'vase narā |
8.8.6c ā́ yātamaśvinā́ gatamúpemā́ṁ suṣṭutíṁ máma ||

yát | cit | hí | vām | purā́ | ṛ́ṣayaḥ | juhūré | ávase | narā |
ā́ | yātam | aśvinā | ā́ | gatam | úpa | imā́m | su-stutím | máma ||8.8.6||

8.8.7a diváścidrocanā́dádhyā́ no gantaṁ svarvidā |
8.8.7c dhībhírvatsapracetasā stómebhirhavanaśrutā ||

diváḥ | cit | rocanā́t | ádhi | ā́ | naḥ | gantam | svaḥ-vidā |
dhībhíḥ | vatsa-pracetasā | stómebhiḥ | havana-śrutā ||8.8.7||

8.8.8a kímanyé páryāsate'smátstómebhiraśvínā |
8.8.8c putráḥ káṇvasya vāmṛ́ṣirgīrbhírvatsó avīvṛdhat ||

kím | anyé | pári | āsate | asmát | stómebhiḥ | aśvínā |
putráḥ | káṇvasya | vām | ṛ́ṣiḥ | gīḥ-bhíḥ | vatsáḥ | avīvṛdhat ||8.8.8||

8.8.9a ā́ vāṁ vípra ihā́vasé'hvatstómebhiraśvinā |
8.8.9c áriprā vṛ́trahantamā tā́ no bhūtaṁ mayobhúvā ||

ā́ | vām | vípraḥ | ihá | ávase | áhvat | stómebhiḥ | aśvinā |
áriprā | vṛ́trahan-tamā | tā́ | naḥ | bhūtam | mayaḥ-bhúvā ||8.8.9||

8.8.10a ā́ yádvāṁ yóṣaṇā ráthamátiṣṭhadvājinīvasū |
8.8.10c víśvānyaśvinā yuváṁ prá dhītā́nyagacchatam ||

ā́ | yát | vām | yóṣaṇā | rátham | átiṣṭhat | vājinīvasū íti vājinī-vasū |
víśvāni | aśvinā | yuvám | prá | dhītā́ni | agacchatam ||8.8.10||

8.8.11a átaḥ sahásranirṇijā ráthenā́ yātamaśvinā |
8.8.11c vatsó vāṁ mádhumadvácó'śaṁsītkāvyáḥ kavíḥ ||

átaḥ | sahásra-nirnijā | ráthena | ā́ | yātam | aśvinā |
vatsáḥ | vām | mádhu-mat | vácaḥ | áśaṁsīt | kāvyáḥ | kavíḥ ||8.8.11||

8.8.12a purumandrā́ purūvásū manotárā rayīṇā́m |
8.8.12c stómaṁ me aśvínāvimámabhí váhnī anūṣātām ||

puru-mandrā́ | puruvásū íti puru-vásū | manotárā | rayīṇā́m |
stómam | me | aśvínau | imám | abhí | váhnī íti | anūṣātām ||8.8.12||

8.8.13a ā́ no víśvānyaśvinā dhattáṁ rā́dhāṁsyáhrayā |
8.8.13c kṛtáṁ na ṛtvíyāvato mā́ no rīradhataṁ nidé ||

ā́ | naḥ | víśvāni | aśvinā | dhattám | rā́dhāṁsi | áhrayā |
kṛtám | naḥ | ṛtvíya-vataḥ | mā́ | naḥ | rīradhatam | nidé ||8.8.13||

8.8.14a yánnāsatyā parāváti yádvā sthó ádhyámbare |
8.8.14c átaḥ sahásranirṇijā ráthenā́ yātamaśvinā ||

yát | nāsatyā | parā-váti | yát | vā | stháḥ | ádhi | ámbare |
átaḥ | sahásra-nirnijā | ráthena | ā́ | yātam | aśvinā ||8.8.14||

8.8.15a yó vāṁ nāsatyāvṛ́ṣirgīrbhírvatsó ávīvṛdhat |
8.8.15c tásmai sahásranirṇijamíṣaṁ dhattaṁ ghṛtaścútam ||

yáḥ | vām | nāsatyau | ṛ́ṣiḥ | gīḥ-bhíḥ | vatsáḥ | ávīvṛdhat |
tásmai | sahásra-nirnijam | íṣam | dhattam | ghṛta-ścútam ||8.8.15||

8.8.16a prā́smā ū́rjaṁ ghṛtaścútamáśvinā yácchataṁ yuvám |
8.8.16c yó vāṁ sumnā́ya tuṣṭávadvasūyā́ddānunaspatī ||

prá | asmai | ū́rjam | ghṛta-ścútam | áśvinā | yácchatam | yuvám |
yáḥ | vām | sumnā́ya | tustávat | vasu-yā́t | dānunaḥ | patī íti ||8.8.16||

8.8.17a ā́ no gantaṁ riśādasemáṁ stómaṁ purubhujā |
8.8.17c kṛtáṁ naḥ suśríyo naremā́ dātamabhíṣṭaye ||

ā́ | naḥ | gantam | riśādasā | imám | stómam | puru-bhujā |
kṛtám | naḥ | su-śríyaḥ | narā | imā́ | dātam | abhíṣṭaye ||8.8.17||

8.8.18a ā́ vāṁ víśvābhirūtíbhiḥ priyámedhā ahūṣata |
8.8.18c rā́jantāvadhvarā́ṇāmáśvinā yā́mahūtiṣu ||

ā́ | vām | víśvābhiḥ | ūtí-bhiḥ | priyá-medhāḥ | ahūṣata |
rā́jantau | adhvarā́ṇām | áśvinā | yā́ma-hūtiṣu ||8.8.18||

8.8.19a ā́ no gantaṁ mayobhúvā́śvinā śambhúvā yuvám |
8.8.19c yó vāṁ vipanyū dhītíbhirgīrbhírvatsó ávīvṛdhat ||

ā́ | naḥ | gantam | mayaḥ-bhúvā | áśvinā | śam-bhúvā | yuvám |
yáḥ | vām | vipanyū íti | dhītí-bhiḥ | gīḥ-bhíḥ | vatsáḥ | ávīvṛdhat ||8.8.19||

8.8.20a yā́bhiḥ káṇvaṁ médhātithiṁ yā́bhirváśaṁ dáśavrajam |
8.8.20c yā́bhirgóśaryamā́vataṁ tā́bhirno'vataṁ narā ||

yā́bhiḥ | káṇvam | médha-atithim | yā́bhiḥ | váśam | dáśa-vrajam |
yā́bhiḥ | gó-śaryam | ā́vatam | tā́bhiḥ | naḥ | avatam | narā ||8.8.20||

8.8.21a yā́bhirnarā trasádasyumā́vataṁ kṛ́tvye dháne |
8.8.21c tā́bhiḥ ṣvàsmā́m̐ aśvinā prā́vataṁ vā́jasātaye ||

yā́bhiḥ | narā | trasádasyum | ā́vatam | kṛ́tvye | dháne |
tā́bhiḥ | sú | asmā́n | aśvinā | prá | avatam | vā́ja-sātaye ||8.8.21||

8.8.22a prá vāṁ stómāḥ suvṛktáyo gíro vardhantvaśvinā |
8.8.22c púrutrā vṛ́trahantamā tā́ no bhūtaṁ puruspṛ́hā ||

prá | vām | stómāḥ | su-vṛktáyaḥ | gíraḥ | vardhantu | aśvinā |
púru-trā | vṛ́trahan-tamā | tā́ | naḥ | bhūtam | puru-spṛ́hā ||8.8.22||

8.8.23a trī́ṇi padā́nyaśvínorāvíḥ sā́nti gúhā paráḥ |
8.8.23c kavī́ ṛtásya pátmabhirarvā́gjīvébhyaspári ||

trī́ṇi | padā́ni | aśvínoḥ | āvíḥ | sánti | gúhā | paráḥ |
kavī́ íti | ṛtásya | pátma-bhiḥ | arvā́k | jīvébhyaḥ | pári ||8.8.23||


8.9.1a ā́ nūnámaśvinā yuváṁ vatsásya gantamávase |
8.9.1c prā́smai yacchatamavṛkáṁ pṛthú cchardíryuyutáṁ yā́ árātayaḥ ||

ā́ | nūnám | aśvinā | yuvám | vatsásya | gantam | ávase |
prá | asmai | yacchatam | avṛkám | pṛthú | chardíḥ | yuyutám | yā́ḥ | árātayaḥ ||8.9.1||

8.9.2a yádantárikṣe yáddiví yátpáñca mā́nuṣām̐ ánu |
8.9.2c nṛmṇáṁ táddhattamaśvinā ||

yát | antárikṣe | yát | diví | yát | páñca | mā́nuṣān | ánu |
nṛmṇám | tát | dhattam | aśvinā ||8.9.2||

8.9.3a yé vāṁ dáṁsāṁsyaśvinā víprāsaḥ parimāmṛśúḥ |
8.9.3c evétkāṇvásya bodhatam ||

yé | vām | dáṁsāṁsi | aśvinā | víprāsaḥ | pari-mamṛśúḥ |
evá | ít | kāṇvásya | bodhatam ||8.9.3||

8.9.4a ayáṁ vāṁ gharmó aśvinā stómena pári ṣicyate |
8.9.4c ayáṁ sómo mádhumānvājinīvasū yéna vṛtráṁ cíketathaḥ ||

ayám | vām | gharmáḥ | aśvinā | stómena | pári | sicyate |
ayám | sómaḥ | mádhu-mān | vājinīvasū íti vājinī-vasū | yéna | vṛtrám | cíketathaḥ ||8.9.4||

8.9.5a yádapsú yádvánaspátau yádóṣadhīṣu purudaṁsasā kṛtám |
8.9.5c téna māviṣṭamaśvinā ||

yát | ap-sú | yát | vánaspátau | yát | óṣadhīṣu | puru-daṁsasā | kṛtám |
téna | mā | aviṣṭam | aśvinā ||8.9.5||

8.9.6a yánnāsatyā bhuraṇyátho yádvā deva bhiṣajyáthaḥ |
8.9.6c ayáṁ vāṁ vatsó matíbhirná vindhate havíṣmantaṁ hí gácchathaḥ ||

yát | nāsatyā | bhuraṇyáthaḥ | yát | vā | devā | bhiṣajyáthaḥ |
ayám | vām | vatsáḥ | matí-bhiḥ | ná | vindhate | havíṣmantam | hí | gácchathaḥ ||8.9.6||

8.9.7a ā́ nūnámaśvínorṛ́ṣiḥ stómaṁ ciketa vāmáyā |
8.9.7c ā́ sómaṁ mádhumattamaṁ gharmáṁ siñcādátharvaṇi ||

ā́ | nūnám | aśvínoḥ | ṛ́ṣiḥ | stómam | ciketa | vāmáyā |
ā́ | sómam | mádhumat-tamam | gharmám | siñcāt | átharvaṇi ||8.9.7||

8.9.8a ā́ nūnáṁ raghúvartaniṁ ráthaṁ tiṣṭhātho aśvinā |
8.9.8c ā́ vāṁ stómā imé máma nábho ná cucyavīrata ||

ā́ | nūnám | raghú-vartanim | rátham | tiṣṭhāthaḥ | aśvinā |
ā́ | vām | stómāḥ | imé | máma | nábhaḥ | ná | cucyavīrata ||8.9.8||

8.9.9a yádadyá vāṁ nāsatyokthaírācucyuvīmáhi |
8.9.9c yádvā vā́ṇībhiraśvinevétkāṇvásya bodhatam ||

yát | adyá | vām | nāsatyā | ukthaíḥ | ā-cucyuvīmáhi |
yát | vā | vā́ṇībhiḥ | aśvinā | evá | ít | kāṇvásya | bodhatam ||8.9.9||

8.9.10a yádvāṁ kakṣī́vām̐ utá yádvyàśva ṛ́ṣiryádvāṁ dīrghátamā juhā́va |
8.9.10c pṛ́thī yádvāṁ vainyáḥ sā́daneṣvevédáto aśvinā cetayethām ||

yát | vām | kakṣī́vān | utá | yát | ví-aśvaḥ | ṛ́ṣiḥ | yát | vām | dīrghá-tamāḥ | juhā́va |
pṛ́thī | yát | vām | vainyáḥ | sádaneṣu | evá | ít | átaḥ | aśvinā | cetayethām ||8.9.10||

8.9.11a yātáṁ chardiṣpā́ utá naḥ paraspā́ bhūtáṁ jagatpā́ utá nastanūpā́ |
8.9.11c vartístokā́ya tánayāya yātam ||

yātám | chardiḥ-paú | utá | naḥ | paraḥ-pā́ | bhūtám | jagat-paú | utá | naḥ | tanū-pā́ |
vartíḥ | tokā́ya | tánayāya | yātam ||8.9.11||

8.9.12a yádíndreṇa saráthaṁ yāthó aśvinā yádvā vāyúnā bhávathaḥ sámokasā |
8.9.12c yádādityébhirṛbhúbhiḥ sajóṣasā yádvā víṣṇorvikrámaṇeṣu tíṣṭhathaḥ ||

yát | índreṇa | sa-rátham | yātháḥ | aśvinā | yát | vā | vāyúnā | bhávathaḥ | sám-okasā |
yát | ādityébhiḥ | ṛbhú-bhiḥ | sa-jóṣasā | yát | vā | víṣṇoḥ | vi-krámaṇeṣu | tíṣṭhathaḥ ||8.9.12||

8.9.13a yádadyā́śvínāvaháṁ huvéya vā́jasātaye |
8.9.13c yátpṛtsú turváṇe sáhastácchréṣṭhamaśvínorávaḥ ||

yát | adyá | aśvínau | ahám | huvéya | vā́ja-sātaye |
yát | pṛt-sú | turváṇe | sáhaḥ | tát | śréṣṭham | aśvínoḥ | ávaḥ ||8.9.13||

8.9.14a ā́ nūnáṁ yātamaśvinemā́ havyā́ni vāṁ hitā́ |
8.9.14c imé sómāso ádhi turváśe yádāvimé káṇveṣu vāmátha ||

ā́ | nūnám | yātam | aśvinā | imā́ | havyā́ni | vām | hitā́ |
imé | sómāsaḥ | ádhi | turváśe | yádau | imé | káṇveṣu | vām | átha ||8.9.14||

8.9.15a yánnāsatyā parāké arvāké ásti bheṣajám |
8.9.15c téna nūnáṁ vimadā́ya pracetasā chardírvatsā́ya yacchatam ||

yát | nāsatyā | parāké | arvāké | ásti | bheṣajám |
téna | nūnám | vi-madā́ya | pra-cetasā | chardíḥ | vatsā́ya | yacchatam ||8.9.15||

8.9.16a ábhutsyu prá devyā́ sākáṁ vācā́hámaśvínoḥ |
8.9.16c vyā̀vardevyā́ matíṁ ví rātíṁ mártyebhyaḥ ||

ábhutsi | ūm̐ íti | prá | devyā́ | sākám | vācā́ | ahám | aśvínoḥ |
ví | āvaḥ | devi | ā́ | matím | ví | rātím | mártyebhyaḥ ||8.9.16||

8.9.17a prá bodhayoṣo aśvínā prá devi sūnṛte mahi |
8.9.17c prá yajñahotarānuṣákprá mádāya śrávo bṛhát ||

prá | bodhaya | uṣaḥ | aśvínā | prá | devi | sūnṛte | mahi |
prá | yajña-hotaḥ | ānuṣák | prá | mádāya | śrávaḥ | bṛhát ||8.9.17||

8.9.18a yáduṣo yā́si bhānúnā sáṁ sū́ryeṇa rocase |
8.9.18c ā́ hāyámaśvíno rátho vartíryāti nṛpā́yyam ||

yát | uṣaḥ | yā́si | bhānúnā | sám | sū́ryeṇa | rocase |
ā́ | ha | ayám | aśvínoḥ | ráthaḥ | vartíḥ | yāti | nṛ-pā́yyam ||8.9.18||

8.9.19a yádā́pītāso aṁśávo gā́vo ná duhrá ū́dhabhiḥ |
8.9.19c yádvā vā́ṇīránūṣata prá devayánto aśvínā ||

yát | ā́-pītāsaḥ | aṁśávaḥ | gā́vaḥ | ná | duhré | ū́dha-bhiḥ |
yát | vā | vā́ṇīḥ | ánūṣata | prá | deva-yántaḥ | aśvínā ||8.9.19||

8.9.20a prá dyumnā́ya prá śávase prá nṛṣā́hyāya śármaṇe |
8.9.20c prá dákṣāya pracetasā ||

prá | dyumnā́ya | prá | śávase | prá | nṛ-sáhyāya | śármaṇe |
prá | dákṣāya | pra-cetasā ||8.9.20||

8.9.21a yánnūnáṁ dhībhíraśvinā pitúryónā niṣī́dathaḥ |
8.9.21c yádvā sumnébhirukthyā ||

yát | nūnám | dhībhíḥ | aśvinā | pitúḥ | yónā | ni-sī́dathaḥ |
yát | vā | sumnébhiḥ | ukthyā ||8.9.21||


8.10.1a yátsthó dīrgháprasadmani yádvādó rocané diváḥ |
8.10.1c yádvā samudré ádhyā́kṛte gṛhé'ta ā́ yātamaśvinā ||

yát | stháḥ | dīrghá-prasadmani | yát | vā | adáḥ | rocané | diváḥ |
yát | vā | samudré | ádhi | ā́-kṛte | gṛhé | átaḥ | ā́ | yātam | aśvinā ||8.10.1||

8.10.2a yádvā yajñáṁ mánave sammimikṣáthurevétkāṇvásya bodhatam |
8.10.2c bṛ́haspátiṁ víśvāndevā́m̐ aháṁ huva índrāvíṣṇū aśvínāvāśuhéṣasā ||

yát | vā | yajñám | mánave | sam-mimikṣáthuḥ | evá | ít | kāṇvásya | bodhatam |
bṛ́haspátim | víśvān | devā́n | ahám | huve | índrāvíṣṇū íti | aśvínau | āśu-héṣasā ||8.10.2||

8.10.3a tyā́ nvàśvínā huve sudáṁsasā gṛbhé kṛtā́ |
8.10.3c yáyorásti prá ṇaḥ sakhyáṁ devéṣvádhyā́pyam ||

tyā́ | nú | aśvínā | huve | su-dáṁsasā | gṛbhé | kṛtā́ |
yáyoḥ | ásti | prá | naḥ | sakhyám | devéṣu | ádhi | ā́pyam ||8.10.3||

8.10.4a yáyorádhi prá yajñā́ asūré sánti sūráyaḥ |
8.10.4c tā́ yajñásyādhvarásya prácetasā svadhā́bhiryā́ píbataḥ somyáṁ mádhu ||

yáyoḥ | ádhi | prá | yajñā́ḥ | asūré | sánti | sūráyaḥ |
tā́ | yajñásya | adhvarásya | prá-cetasā | svadhā́bhiḥ | yā́ | píbataḥ | somyám | mádhu ||8.10.4||

8.10.5a yádadyā́śvināvápāgyátprā́ksthó vājinīvasū |
8.10.5c yáddruhyávyánavi turváśe yádau huvé vāmátha mā́ gatam ||

yát | adyá | aśvinau | ápāk | yát | prā́k | stháḥ | vājinīvasū íti vājinī-vasū |
yát | druhyávi | ánavi | turváśe | yádau | huvé | vām | átha | mā | ā́ | gatam ||8.10.5||

8.10.6a yádantárikṣe pátathaḥ purubhujā yádvemé ródasī ánu |
8.10.6c yádvā svadhā́bhiradhitíṣṭhatho ráthamáta ā́ yātamaśvinā ||

yát | antárikṣe | pátathaḥ | puru-bhujā | yát | vā | imé íti | ródasī íti | ánu |
yát | vā | svadhā́bhiḥ | adhi-tíṣṭhathaḥ | rátham | átaḥ | ā́ | yātam | aśvinā ||8.10.6||


8.11.1a tvámagne vratapā́ asi devá ā́ mártyeṣvā́ |
8.11.1c tváṁ yajñéṣvī́ḍyaḥ ||

tvám | agne | vrata-pā́ḥ | asi | deváḥ | ā́ | mártyeṣu | ā́ |
tvám | yajñéṣu | ī́ḍyaḥ ||8.11.1||

8.11.2a tvámasi praśásyo vidátheṣu sahantya |
8.11.2c ágne rathī́radhvarā́ṇām ||

tvám | asi | pra-śásyaḥ | vidátheṣu | sahantya |
ágne | rathī́ḥ | adhvarā́ṇām ||8.11.2||

8.11.3a sá tvámasmádápa dvíṣo yuyodhí jātavedaḥ |
8.11.3c ádevīragne árātīḥ ||

sáḥ | tvám | asmát | ápa | dvíṣaḥ | yuyodhí | jāta-vedaḥ |
ádevīḥ | agne | árātīḥ ||8.11.3||

8.11.4a ánti citsántamáha yajñáṁ mártasya ripóḥ |
8.11.4c nópa veṣi jātavedaḥ ||

ánti | cit | sántam | áha | yajñám | mártasya | ripóḥ |
ná | úpa | veṣi | jāta-vedaḥ ||8.11.4||

8.11.5a mártā ámartyasya te bhū́ri nā́ma manāmahe |
8.11.5c víprāso jātávedasaḥ ||

mártāḥ | ámartyasya | te | bhū́ri | nā́ma | manāmahe |
víprāsaḥ | jātá-vedasaḥ ||8.11.5||

8.11.6a vípraṁ víprāsó'vase deváṁ mártāsa ūtáye |
8.11.6c agníṁ gīrbhírhavāmahe ||

vípram | víprāsaḥ | ávase | devám | mártāsaḥ | ūtáye |
agním | gīḥ-bhíḥ | havāmahe ||8.11.6||

8.11.7a ā́ te vatsó máno yamatparamā́ccitsadhásthāt |
8.11.7c ágne tvā́ṁkāmayā girā́ ||

ā́ | te | vatsáḥ | mánaḥ | yamat | paramā́t | cit | sadhá-sthāt |
ágne | tvā́m-kāmayā | girā́ ||8.11.7||

8.11.8a purutrā́ hí sadṛ́ṅṅási víśo víśvā ánu prabhúḥ |
8.11.8c samátsu tvā havāmahe ||

puru-trā́ | hí | sa-dṛ́ṅ | ási | víśaḥ | víśvāḥ | ánu | pra-bhúḥ |
samát-su | tvā | havāmahe ||8.11.8||

8.11.9a samátsvagnímávase vājayánto havāmahe |
8.11.9c vā́jeṣu citrárādhasam ||

samát-su | agním | ávase | vāja-yántaḥ | havāmahe |
vā́jeṣu | citrá-rādhasam ||8.11.9||

8.11.10a pratnó hí kamī́ḍyo adhvaréṣu sanā́cca hótā návyaśca sátsi |
8.11.10c svā́ṁ cāgne tanvàṁ pipráyasvāsmábhyaṁ ca saúbhagamā́ yajasva ||

pratnáḥ | hí | kam | ī́ḍyaḥ | adhvaréṣu | sanā́t | ca | hótā | návyaḥ | ca | sátsi |
svā́m | ca | agne | tanvàm | pipráyasva | asmábhyam | ca | saúbhagam | ā́ | yajasva ||8.11.10||


8.12.1a yá indra somapā́tamo mádaḥ śaviṣṭha cétati |
8.12.1c yénā háṁsi nyàtríṇaṁ támīmahe ||

yáḥ | indra | soma-pā́tamaḥ | mádaḥ | śaviṣṭha | cétati |
yéna | háṁsi | ní | atríṇam | tám | īmahe ||8.12.1||

8.12.2a yénā dáśagvamádhriguṁ vepáyantaṁ svàrṇaram |
8.12.2c yénā samudrámā́vithā támīmahe ||

yéna | dáśa-gvam | ádhri-gum | vepáyantam | svàḥ-naram |
yéna | samudrám | ā́vitha | tám | īmahe ||8.12.2||

8.12.3a yéna síndhuṁ mahī́rapó ráthām̐ iva pracodáyaḥ |
8.12.3c pánthāmṛtásya yā́tave támīmahe ||

yéna | síndhum | mahī́ḥ | apáḥ | ráthān-iva | pra-codáyaḥ |
pánthām | ṛtásya | yā́tave | tám | īmahe ||8.12.3||

8.12.4a imáṁ stómamabhíṣṭaye ghṛtáṁ ná pūtámadrivaḥ |
8.12.4c yénā nú sadyá ójasā vavákṣitha ||

imám | stómam | abhíṣṭaye | ghṛtám | ná | pūtám | adri-vaḥ |
yéna | nú | sadyáḥ | ójasā | vavákṣitha ||8.12.4||

8.12.5a imáṁ juṣasva girvaṇaḥ samudrá iva pinvate |
8.12.5c índra víśvābhirūtíbhirvavákṣitha ||

imám | juṣasva | girvaṇaḥ | samudráḥ-iva | pinvate |
índra | víśvābhiḥ | ūtí-bhiḥ | vavákṣitha ||8.12.5||

8.12.6a yó no deváḥ parāvátaḥ sakhitvanā́ya māmahé |
8.12.6c divó ná vṛṣṭíṁ pratháyanvavákṣitha ||

yáḥ | naḥ | deváḥ | parā-vátaḥ | sakhi-tvanā́ya | mamahé |
diváḥ | ná | vṛṣṭím | pratháyan | vavákṣitha ||8.12.6||

8.12.7a vavakṣúrasya ketáva utá vájro gábhastyoḥ |
8.12.7c yátsū́ryo ná ródasī ávardhayat ||

vavakṣúḥ | asya | ketávaḥ | utá | vájraḥ | gábhastyoḥ |
yát | sū́ryaḥ | ná | ródasī íti | ávardhayat ||8.12.7||

8.12.8a yádi pravṛddha satpate sahásraṁ mahiṣā́m̐ ághaḥ |
8.12.8c ā́dítta indriyáṁ máhi prá vāvṛdhe ||

yádi | pra-vṛddha | sat-pate | sahásram | mahiṣā́n | ághaḥ |
ā́t | ít | te | indriyám | máhi | prá | vavṛdhe ||8.12.8||

8.12.9a índraḥ sū́ryasya raśmíbhirnyàrśasānámoṣati |
8.12.9c agnírváneva sāsahíḥ prá vāvṛdhe ||

índraḥ | sū́ryasya | raśmí-bhiḥ | ní | arśasānám | oṣati |
agníḥ | vánā-iva | sasahíḥ | prá | vavṛdhe ||8.12.9||

8.12.10a iyáṁ ta ṛtvíyāvatī dhītíreti návīyasī |
8.12.10c saparyántī purupriyā́ mímīta ít ||

iyám | te | ṛtvíya-vatī | dhītíḥ | eti | návīyasī |
saparyántī | puru-priyā́ | mímīte | ít ||8.12.10||

8.12.11a gárbho yajñásya devayúḥ krátuṁ punīta ānuṣák |
8.12.11c stómairíndrasya vāvṛdhe mímīta ít ||

gárbhaḥ | yajñásya | deva-yúḥ | krátum | punīte | ānuṣák |
stómaiḥ | índrasya | vavṛdhe | mímīte | ít ||8.12.11||

8.12.12a sanírmitrásya papratha índraḥ sómasya pītáye |
8.12.12c prā́cī vā́śīva sunvaté mímīta ít ||

saníḥ | mitrásya | paprathe | índraḥ | sómasya | pītáye |
prā́cī | vā́śī-iva | sunvaté | mímīte | ít ||8.12.12||

8.12.13a yáṁ víprā ukthávāhaso'bhipramandúrāyávaḥ |
8.12.13c ghṛtáṁ ná pipya āsányṛtásya yát ||

yám | víprāḥ | ukthá-vāhasaḥ | abhi-pramandúḥ | āyávaḥ |
ghṛtám | ná | pipye | āsáni | ṛtásya | yát ||8.12.13||

8.12.14a utá svarā́je áditiḥ stómamíndrāya jījanat |
8.12.14c purupraśastámūtáya ṛtásya yát ||

utá | sva-rā́je | áditiḥ | stómam | índrāya | jījanat |
puru-praśastám | ūtáye | ṛtásya | yát ||8.12.14||

8.12.15a abhí váhnaya ūtáyé'nūṣata práśastaye |
8.12.15c ná deva vívratā hárī ṛtásya yát ||

abhí | váhnayaḥ | ūtáye | ánūṣata | prá-śastaye |
ná | deva | ví-vratā | hárī íti | ṛtásya | yát ||8.12.15||

8.12.16a yátsómamindra víṣṇavi yádvā gha tritá āptyé |
8.12.16c yádvā marútsu mándase sámíndubhiḥ ||

yát | sómam | indra | víṣṇavi | yát | vā | gha | trité | āptyé |
yát | vā | marút-su | mándase | sám | índu-bhiḥ ||8.12.16||

8.12.17a yádvā śakra parāváti samudré ádhi mándase |
8.12.17c asmā́kamítsuté raṇā sámíndubhiḥ ||

yát | vā | śakra | parā-váti | samudré | ádhi | mándase |
asmā́kam | ít | suté | raṇa | sám | índu-bhiḥ ||8.12.17||

8.12.18a yádvā́si sunvató vṛdhó yájamānasya satpate |
8.12.18c ukthé vā yásya ráṇyasi sámíndubhiḥ ||

yát | vā | ási | sunvatáḥ | vṛdháḥ | yájamānasya | sat-pate |
ukthé | vā | yásya | ráṇyasi | sám | índu-bhiḥ ||8.12.18||

8.12.19a deváṁdevaṁ vó'vasa índramindraṁ gṛṇīṣáṇi |
8.12.19c ádhā yajñā́ya turváṇe vyā̀naśuḥ ||

devám-devam | vaḥ | ávase | índram-indram | gṛṇīṣáṇi |
ádha | yajñā́ya | turváṇe | ví | ānaśuḥ ||8.12.19||

8.12.20a yajñébhiryajñávāhasaṁ sómebhiḥ somapā́tamam |
8.12.20c hótrābhiríndraṁ vāvṛdhurvyā̀naśuḥ ||

yajñébhiḥ | yajñá-vāhasam | sómebhiḥ | soma-pā́tamam |
hótrābhiḥ | índram | vavṛdhuḥ | ví | ānaśuḥ ||8.12.20||

8.12.21a mahī́rasya práṇītayaḥ pūrvī́rutá práśastayaḥ |
8.12.21c víśvā vásūni dāśúṣe vyā̀naśuḥ ||

mahī́ḥ | asya | prá-nītayaḥ | pūrvī́ḥ | utá | prá-śastayaḥ |
víśvā | vásūni | dāśúṣe | ví | ānaśuḥ ||8.12.21||

8.12.22a índraṁ vṛtrā́ya hántave devā́so dadhire puráḥ |
8.12.22c índraṁ vā́ṇīranūṣatā sámójase ||

índram | vṛtrā́ya | hántave | devā́saḥ | dadhire | puráḥ |
índram | vā́ṇīḥ | anūṣata | sám | ójase ||8.12.22||

8.12.23a mahā́ntaṁ mahinā́ vayáṁ stómebhirhavanaśrútam |
8.12.23c arkaírabhí prá ṇonumaḥ sámójase ||

mahā́ntam | mahinā́ | vayám | stómebhiḥ | havana-śrútam |
arkaíḥ | abhí | prá | nonumaḥ | sám | ójase ||8.12.23||

8.12.24a ná yáṁ viviktó ródasī nā́ntárikṣāṇi vajríṇam |
8.12.24c ámādídasya titviṣe sámójasaḥ ||

ná | yám | viviktáḥ | ródasī íti | ná | antárikṣāṇi | vajríṇam |
ámāt | ít | asya | titviṣe | sám | ójasaḥ ||8.12.24||

8.12.25a yádindra pṛtanā́jye devā́stvā dadhiré puráḥ |
8.12.25c ā́dítte haryatā́ hárī vavakṣatuḥ ||

yát | indra | pṛtanā́jye | devā́ḥ | tvā | dadhiré | puráḥ |
ā́t | ít | te | haryatā́ | hárī íti | vavakṣatuḥ ||8.12.25||

8.12.26a yadā́ vṛtráṁ nadīvṛ́taṁ śávasā vajrinnávadhīḥ |
8.12.26c ā́dítte haryatā́ hárī vavakṣatuḥ ||

yadā́ | vṛtrám | nadī-vṛ́tam | śávasā | vajrin | ávadhīḥ |
ā́t | ít | te | haryatā́ | hárī íti | vavakṣatuḥ ||8.12.26||

8.12.27a yadā́ te víṣṇurójasā trī́ṇi padā́ vicakramé |
8.12.27c ā́dítte haryatā́ hárī vavakṣatuḥ ||

yadā́ | te | víṣṇuḥ | ójasā | trī́ṇi | padā́ | vi-cakramé |
ā́t | ít | te | haryatā́ | hárī íti | vavakṣatuḥ ||8.12.27||

8.12.28a yadā́ te haryatā́ hárī vāvṛdhā́te divédive |
8.12.28c ā́dítte víśvā bhúvanāni yemire ||

yadā́ | te | haryatā́ | hárī íti | vavṛdhā́te íti | divé-dive |
ā́t | ít | te | víśvā | bhúvanāni | yemire ||8.12.28||

8.12.29a yadā́ te mā́rutīrvíśastúbhyamindra niyemiré |
8.12.29c ā́dítte víśvā bhúvanāni yemire ||

yadā́ | te | mā́rutīḥ | víśaḥ | túbhyam | indra | ni-yemiré |
ā́t | ít | te | víśvā | bhúvanāni | yemire ||8.12.29||

8.12.30a yadā́ sū́ryamamúṁ diví śukráṁ jyótirádhārayaḥ |
8.12.30c ā́dítte víśvā bhúvanāni yemire ||

yadā́ | sū́ryam | amúm | diví | śukrám | jyótiḥ | ádhārayaḥ |
ā́t | ít | te | víśvā | bhúvanāni | yemire ||8.12.30||

8.12.31a imā́ṁ ta indra suṣṭutíṁ vípra iyarti dhītíbhiḥ |
8.12.31c jāmíṁ padéva pípratīṁ prā́dhvaré ||

imā́m | te | indra | su-stutím | vípraḥ | iyarti | dhītí-bhiḥ |
jāmím | padā́-iva | pípratīm | prá | adhvaré ||8.12.31||

8.12.32a yádasya dhā́mani priyé samīcīnā́so ásvaran |
8.12.32c nā́bhā yajñásya dohánā prā́dhvaré ||

yát | asya | dhā́mani | priyé | sam-īcīnā́saḥ | ásvaran |
nā́bhā | yajñásya | dohánā | prá | adhvaré ||8.12.32||

8.12.33a suvī́ryaṁ sváśvyaṁ sugávyamindra daddhi naḥ |
8.12.33c hóteva pūrvácittaye prā́dhvaré ||

su-vī́ryam | su-áśvyam | su-gávyam | indra | daddhi | naḥ |
hótā-iva | pūrvá-cittaye | prá | adhvaré ||8.12.33||


8.13.1a índraḥ sutéṣu sómeṣu krátuṁ punīta ukthyàm |
8.13.1c vidé vṛdhásya dákṣaso mahā́nhí ṣáḥ ||

índraḥ | sutéṣu | sómeṣu | krátum | punīte | ukthyàm |
vidé | vṛdhásya | dákṣasaḥ | mahā́n | hí | sáḥ ||8.13.1||

8.13.2a sá prathamé vyòmani devā́nāṁ sádane vṛdháḥ |
8.13.2c supāráḥ suśrávastamaḥ sámapsujít ||

sáḥ | prathamé | ví-omani | devā́nām | sádane | vṛdháḥ |
su-pāráḥ | suśrávaḥ-tamaḥ | sám | apsu-jít ||8.13.2||

8.13.3a támahve vā́jasātaya índraṁ bhárāya śuṣmíṇam |
8.13.3c bhávā naḥ sumné ántamaḥ sákhā vṛdhé ||

tám | ahve | vā́ja-sātaye | índram | bhárāya | śuṣmíṇam |
bháva | naḥ | sumné | ántamaḥ | sákhā | vṛdhé ||8.13.3||

8.13.4a iyáṁ ta indra girvaṇo rātíḥ kṣarati sunvatáḥ |
8.13.4c mandānó asyá barhíṣo ví rājasi ||

iyám | te | indra | girvaṇaḥ | rātíḥ | kṣarati | sunvatáḥ |
mandānáḥ | asyá | barhíṣaḥ | ví | rājasi ||8.13.4||

8.13.5a nūnáṁ tádindra daddhi no yáttvā sunvánta ī́mahe |
8.13.5c rayíṁ naścitrámā́ bharā svarvídam ||

nūnám | tát | indra | daddhi | naḥ | yát | tvā | sunvántaḥ | ī́mahe |
rayím | naḥ | citrám | ā́ | bhara | svaḥ-vídam ||8.13.5||

8.13.6a stotā́ yátte vícarṣaṇiratipraśardháyadgíraḥ |
8.13.6c vayā́ ivā́nu rohate juṣánta yát ||

stotā́ | yát | te | ví-carṣaṇiḥ | ati-praśardháyat | gíraḥ |
vayā́ḥ-iva | ánu | rohate | juṣánta | yát ||8.13.6||

8.13.7a pratnavájjanayā gíraḥ śṛṇudhī́ jaritúrhávam |
8.13.7c mádemade vavakṣithā sukṛ́tvane ||

pratna-vát | janaya | gíraḥ | śṛṇudhí | jaritúḥ | hávam |
máde-made | vavakṣitha | su-kṛ́tvane ||8.13.7||

8.13.8a krī́ḻantyasya sūnṛ́tā ā́po ná pravátā yatī́ḥ |
8.13.8c ayā́ dhiyā́ yá ucyáte pátirdiváḥ ||

krī́ḻanti | asya | sūnṛ́tāḥ | ā́paḥ | ná | pra-vátā | yatī́ḥ |
ayā́ | dhiyā́ | yáḥ | ucyáte | pátiḥ | diváḥ ||8.13.8||

8.13.9a utó pátiryá ucyáte kṛṣṭīnā́méka ídvaśī́ |
8.13.9c namovṛdhaíravasyúbhiḥ suté raṇa ||

utó íti | pátiḥ | yáḥ | ucyáte | kṛṣṭīnā́m | ékaḥ | ít | vaśī́ |
namaḥ-vṛdhaíḥ | avasyú-bhiḥ | suté | raṇa ||8.13.9||

8.13.10a stuhí śrutáṁ vipaścítaṁ hárī yásya prasakṣíṇā |
8.13.10c gántārā dāśúṣo gṛháṁ namasvínaḥ ||

stuhí | śrutám | vipaḥ-cítam | hárī íti | yásya | pra-sakṣíṇā |
gántārā | dāśúṣaḥ | gṛhám | namasvínaḥ ||8.13.10||

8.13.11a tūtujānó mahematé'śvebhiḥ pruṣitápsubhiḥ |
8.13.11c ā́ yāhi yajñámāśúbhiḥ śámíddhí te ||

tūtujānáḥ | mahe-mate | áśvebhiḥ | pruṣitápsu-bhiḥ |
ā́ | yāhi | yajñám | āśú-bhiḥ | śám | ít | hí | te ||8.13.11||

8.13.12a índra śaviṣṭha satpate rayíṁ gṛṇátsu dhāraya |
8.13.12c śrávaḥ sūríbhyo amṛ́taṁ vasutvanám ||

índra | śaviṣṭha | sat-pate | rayím | gṛṇát-su | dhāraya |
śrávaḥ | sūrí-bhyaḥ | amṛ́tam | vasu-tvanám ||8.13.12||

8.13.13a háve tvā sū́ra údite háve madhyáṁdine diváḥ |
8.13.13c juṣāṇá indra sáptibhirna ā́ gahi ||

háve | tvā | sū́re | út-ite | háve | madhyáṁdine | diváḥ |
juṣāṇáḥ | indra | sápti-bhiḥ | naḥ | ā́ | gahi ||8.13.13||

8.13.14a ā́ tū́ gahi prá tú drava mátsvā sutásya gómataḥ |
8.13.14c tántuṁ tanuṣva pūrvyáṁ yáthā vidé ||

ā́ | tú | gahi | prá | tú | drava | mátsva | sutásya | gó-mataḥ |
tántum | tanuṣva | pūrvyám | yáthā | vidé ||8.13.14||

8.13.15a yácchakrā́si parāváti yádarvāváti vṛtrahan |
8.13.15c yádvā samudré ándhaso'vitédasi ||

yát | śakra | ási | parā-váti | yát | arvā-váti | vṛtra-han |
yát | vā | samudré | ándhasaḥ | avitā́ | ít | asi ||8.13.15||

8.13.16a índraṁ vardhantu no gíra índraṁ sutā́sa índavaḥ |
8.13.16c índre havíṣmatīrvíśo arāṇiṣuḥ ||

índram | vardhantu | naḥ | gíraḥ | índram | sutā́saḥ | índavaḥ |
índre | havíṣmatīḥ | víśaḥ | arāṇiṣuḥ ||8.13.16||

8.13.17a támídvíprā avasyávaḥ pravátvatībhirūtíbhiḥ |
8.13.17c índraṁ kṣoṇī́ravardhayanvayā́ iva ||

tám | ít | víprāḥ | avasyávaḥ | pravátvatībhiḥ | ūtí-bhiḥ |
índram | kṣoṇī́ḥ | avardhayan | vayā́ḥ-iva ||8.13.17||

8.13.18a tríkadrukeṣu cétanaṁ devā́so yajñámatnata |
8.13.18c támídvardhantu no gíraḥ sadā́vṛdham ||

trí-kadrukeṣu | cétanam | devā́saḥ | yajñám | atnata |
tám | ít | vardhantu | naḥ | gíraḥ | sadā́-vṛdham ||8.13.18||

8.13.19a stotā́ yátte ánuvrata ukthā́nyṛtuthā́ dadhé |
8.13.19c śúciḥ pāvaká ucyate só ádbhutaḥ ||

stotā́ | yát | te | ánu-vrataḥ | ukthā́ni | ṛtu-thā́ | dadhé |
śúciḥ | pāvakáḥ | ucyate | sáḥ | ádbhutaḥ ||8.13.19||

8.13.20a tádídrudrásya cetati yahváṁ pratnéṣu dhā́masu |
8.13.20c máno yátrā ví táddadhúrvícetasaḥ ||

tát | ít | rudrásya | cetati | yahvám | pratnéṣu | dhā́ma-su |
mánaḥ | yátra | ví | tát | dadhúḥ | ví-cetasaḥ ||8.13.20||

8.13.21a yádi me sakhyámāvára imásya pāhyándhasaḥ |
8.13.21c yéna víśvā áti dvíṣo átārima ||

yádi | me | sakhyám | ā-váraḥ | imásya | pāhi | ándhasaḥ |
yéna | víśvāḥ | áti | dvíṣaḥ | átārima ||8.13.21||

8.13.22a kadā́ ta indra girvaṇaḥ stotā́ bhavāti śáṁtamaḥ |
8.13.22c kadā́ no gávye áśvye vásau dadhaḥ ||

kadā́ | te | indra | girvaṇaḥ | stotā́ | bhavāti | śám-tamaḥ |
kadā́ | naḥ | gávye | áśvye | vásau | dadhaḥ ||8.13.22||

8.13.23a utá te súṣṭutā hárī vṛ́ṣaṇā vahato rátham |
8.13.23c ajuryásya madíntamaṁ yámī́mahe ||

utá | te | sú-stutā | hárī íti | vṛ́ṣaṇā | vahataḥ | rátham |
ajuryásya | madín-tamam | yám | ī́mahe ||8.13.23||

8.13.24a támīmahe puruṣṭutáṁ yahváṁ pratnā́bhirūtíbhiḥ |
8.13.24c ní barhíṣi priyé sadadádha dvitā́ ||

tám | īmahe | puru-stutám | yahvám | pratnā́bhiḥ | ūtí-bhiḥ |
ní | barhíṣi | priyé | sadat | ádha | dvitā́ ||8.13.24||

8.13.25a várdhasvā sú puruṣṭuta ṛ́ṣiṣṭutābhirūtíbhiḥ |
8.13.25c dhukṣásva pipyúṣīmíṣamávā ca naḥ ||

várdhasva | sú | puru-stuta | ṛ́ṣi-stutābhiḥ | ūtí-bhiḥ |
dhukṣásva | pipyúṣīm | íṣam | áva | ca | naḥ ||8.13.25||

8.13.26a índra tvámavitédasītthā́ stuvató adrivaḥ |
8.13.26c ṛtā́diyarmi te dhíyaṁ manoyújam ||

índra | tvám | avitā́ | ít | asi | itthā́ | stuvatáḥ | adri-vaḥ |
ṛtā́t | iyarmi | te | dhíyam | manaḥ-yújam ||8.13.26||

8.13.27a ihá tyā́ sadhamā́dyā yujānáḥ sómapītaye |
8.13.27c hárī indra pratádvasū abhí svara ||

ihá | tyā́ | sadha-mā́dyā | yujānáḥ | sóma-pītaye |
hárī íti | indra | pratádvasū íti pratát-vasū | abhí | svara ||8.13.27||

8.13.28a abhí svarantu yé táva rudrā́saḥ sakṣata śríyam |
8.13.28c utó marútvatīrvíśo abhí práyaḥ ||

abhí | svarantu | yé | táva | rudrā́saḥ | sakṣata | śríyam |
utó íti | marútvatīḥ | víśaḥ | abhí | práyaḥ ||8.13.28||

8.13.29a imā́ asya prátūrtayaḥ padáṁ juṣanta yáddiví |
8.13.29c nā́bhā yajñásya sáṁ dadhuryáthā vidé ||

imā́ḥ | asya | prá-tūrtayaḥ | padám | juṣanta | yát | diví |
nā́bhā | yajñásya | sám | dadhuḥ | yáthā | vidé ||8.13.29||

8.13.30a ayáṁ dīrghā́ya cákṣase prā́ci prayatyàdhvaré |
8.13.30c mímīte yajñámānuṣágvicákṣya ||

ayám | dīrghā́ya | cákṣase | prā́ci | pra-yatí | adhvaré |
mímīte | yajñám | ānuṣák | vi-cákṣya ||8.13.30||

8.13.31a vṛ́ṣāyámindra te rátha utó te vṛ́ṣaṇā hárī |
8.13.31c vṛ́ṣā tváṁ śatakrato vṛ́ṣā hávaḥ ||

vṛ́ṣā | ayám | indra | te | ráthaḥ | utó íti | te | vṛ́ṣaṇā | hárī íti |
vṛ́ṣā | tvám | śatakrato íti śata-krato | vṛ́ṣā | hávaḥ ||8.13.31||

8.13.32a vṛ́ṣā grā́vā vṛ́ṣā mádo vṛ́ṣā sómo ayáṁ sutáḥ |
8.13.32c vṛ́ṣā yajñó yámínvasi vṛ́ṣā hávaḥ ||

vṛ́ṣā | grā́vā | vṛ́ṣā | mádaḥ | vṛ́ṣā | sómaḥ | ayám | sutáḥ |
vṛ́ṣā | yajñáḥ | yám | ínvasi | vṛ́ṣā | hávaḥ ||8.13.32||

8.13.33a vṛ́ṣā tvā vṛ́ṣaṇaṁ huve vájriñcitrā́bhirūtíbhiḥ |
8.13.33c vāvántha hí prátiṣṭutiṁ vṛ́ṣā hávaḥ ||

vṛ́ṣā | tvā | vṛ́ṣaṇam | huve | vájrin | citrā́bhiḥ | ūtí-bhiḥ |
vavántha | hí | práti-stutim | vṛ́ṣā | hávaḥ ||8.13.33||


8.14.1a yádindrāháṁ yáthā tvámī́śīya vásva éka ít |
8.14.1c stotā́ me góṣakhā syāt ||

yát | indra | ahám | yáthā | tvám | ī́śīya | vásvaḥ | ékaḥ | ít |
stotā́ | me | gó-sakhā | syāt ||8.14.1||

8.14.2a śíkṣeyamasmai dítseyaṁ śácīpate manīṣíṇe |
8.14.2c yádaháṁ gópatiḥ syā́m ||

śíkṣeyam | asmai | dítseyam | śácī-pate | manīṣíṇe |
yát | ahám | gó-patiḥ | syām ||8.14.2||

8.14.3a dhenúṣṭa indra sūnṛ́tā yájamānāya sunvaté |
8.14.3c gā́máśvaṁ pipyúṣī duhe ||

dhenúḥ | te | indra | sūnṛ́tā | yájamānāya | sunvaté |
gā́m | áśvam | pipyúṣī | duhe ||8.14.3||

8.14.4a ná te vartā́sti rā́dhasa índra devó ná mártyaḥ |
8.14.4c yáddítsasi stutó maghám ||

ná | te | vartā́ | asti | rā́dhasaḥ | índra | deváḥ | ná | mártyaḥ |
yát | dítsasi | stutáḥ | maghám ||8.14.4||

8.14.5a yajñá índramavardhayadyádbhū́miṁ vyávartayat |
8.14.5c cakrāṇá opaśáṁ diví ||

yajñáḥ | índram | avardhayat | yát | bhū́mim | ví | ávartayat |
cakrāṇáḥ | opaśám | diví ||8.14.5||

8.14.6a vāvṛdhānásya te vayáṁ víśvā dhánāni jigyúṣaḥ |
8.14.6c ūtímindrā́ vṛṇīmahe ||

vāvṛdhānásya | te | vayám | víśvā | dhánāni | jigyúṣaḥ |
ūtím | indra | ā́ | vṛṇīmahe ||8.14.6||

8.14.7a vyàntárikṣamatiranmáde sómasya rocanā́ |
8.14.7c índro yádábhinadvalám ||

ví | antárikṣam | atirat | máde | sómasya | rocanā́ |
índraḥ | yát | ábhinat | valám ||8.14.7||

8.14.8a údgā́ ājadáṅgirobhya āvíṣkṛṇvángúhā satī́ḥ |
8.14.8c arvā́ñcaṁ nunude valám ||

út | gā́ḥ | ājat | áṅgiraḥ-bhyaḥ | āvíḥ | kṛṇván | gúhā | satī́ḥ |
arvā́ñcam | nunude | valám ||8.14.8||

8.14.9a índreṇa rocanā́ divó dṛḻhā́ni dṛṁhitā́ni ca |
8.14.9c sthirā́ṇi ná parāṇúde ||

índreṇa | rocanā́ | diváḥ | dṛḻhā́ni | dṛṁhitā́ni | ca |
sthirā́ṇi | ná | parā-núde ||8.14.9||

8.14.10a apā́mūrmírmádanniva stóma indrājirāyate |
8.14.10c ví te mádā arājiṣuḥ ||

apā́m | ūrmíḥ | mádan-iva | stómaḥ | indra | ajira-yate |
ví | te | mádāḥ | arājiṣuḥ ||8.14.10||

8.14.11a tváṁ hí stomavárdhana índrā́syukthavárdhanaḥ |
8.14.11c stotṝṇā́mutá bhadrakṛ́t ||

tvám | hí | stoma-várdhanaḥ | índra | ási | uktha-várdhanaḥ |
stotṝṇā́m | utá | bhadra-kṛ́t ||8.14.11||

8.14.12a índramítkeśínā hárī somapéyāya vakṣataḥ |
8.14.12c úpa yajñáṁ surā́dhasam ||

índram | ít | keśínā | hárī íti | soma-péyāya | vakṣataḥ |
úpa | yajñám | su-rā́dhasam ||8.14.12||

8.14.13a apā́ṁ phénena námuceḥ śíra indródavartayaḥ |
8.14.13c víśvā yádájayaḥ spṛ́dhaḥ ||

apā́m | phénena | námuceḥ | śíraḥ | indra | út | avartaycaḥ |
víśvāḥ | yát | ájayaḥ | spṛ́dhaḥ ||8.14.13||

8.14.14a māyā́bhirutsísṛpsata índra dyā́mārúrukṣataḥ |
8.14.14c áva dásyūm̐radhūnuthāḥ ||

māyā́bhiḥ | ut-sísṛpsataḥ | índra | dyā́m | ā-rúrukṣataḥ |
áva | dásyūn | adhūnuthāḥ ||8.14.14||

8.14.15a asunvā́mindra saṁsádaṁ víṣūcīṁ vyànāśayaḥ |
8.14.15c somapā́ úttaro bhávan ||

asunvā́m | indra | sam-sádam | víṣūcīm | ví | anāśayaḥ |
soma-pā́ḥ | út-taraḥ | bhávan ||8.14.15||


8.15.1a támvabhí prá gāyata puruhūtáṁ puruṣṭutám |
8.15.1c índraṁ gīrbhístaviṣámā́ vivāsata ||

tám | ūm̐ íti | abhí | prá | gāyata | puru-hūtám | puru-stutám |
índram | gīḥ-bhíḥ | taviṣám | ā́ | vivāsata ||8.15.1||

8.15.2a yásya dvibárhaso bṛhátsáho dādhā́ra ródasī |
8.15.2c girī́m̐rájrām̐ apáḥ svàrvṛṣatvanā́ ||

yásya | dvi-bárhasaḥ | bṛhát | sáhaḥ | dādhā́ra | ródasī íti |
girī́n | ájrān | apáḥ | svàḥ | vṛṣa-tvanā́ ||8.15.2||

8.15.3a sá rājasi puruṣṭutam̐ éko vṛtrā́ṇi jighnase |
8.15.3c índra jaítrā śravasyā̀ ca yántave ||

sáḥ | rājasi | puru-stuta | ékaḥ | vṛtrā́ṇi | jighnase |
índra | jaítrā | śravasyā̀ | ca | yántave ||8.15.3||

8.15.4a táṁ te mádaṁ gṛṇīmasi vṛ́ṣaṇaṁ pṛtsú sāsahím |
8.15.4c u lokakṛtnúmadrivo hariśríyam ||

tám | te | mádam | gṛṇīmasi | vṛ́ṣaṇam | pṛt-sú | sasahím |
ūm̐ íti | loka-kṛtnúm | adri-vaḥ | hari-śríyam ||8.15.4||

8.15.5a yéna jyótīṁṣyāyáve mánave ca vivéditha |
8.15.5c mandānó asyá barhíṣo ví rājasi ||

yéna | jyótīṁṣi | āyáve | mánave | ca | vivéditha |
mandānáḥ | asyá | barhíṣaḥ | ví | rājasi ||8.15.5||

8.15.6a tádadyā́ citta ukthínó'nu ṣṭuvanti pūrváthā |
8.15.6c vṛ́ṣapatnīrapó jayā divédive ||

tát | adyá | cit | te | ukthínaḥ | ánu | stuvanti | pūrvá-thā |
vṛ́ṣa-patnīḥ | apáḥ | jaya | divé-dive ||8.15.6||

8.15.7a táva tyádindriyáṁ bṛháttáva śúṣmamutá krátum |
8.15.7c vájraṁ śiśāti dhiṣáṇā váreṇyam ||

táva | tyát | indriyám | bṛhát | táva | śúṣmam | utá | krátum |
vájram | śiśāti | dhiṣáṇā | váreṇyam ||8.15.7||

8.15.8a táva dyaúrindra paúṁsyaṁ pṛthivī́ vardhati śrávaḥ |
8.15.8c tvā́mā́paḥ párvatāsaśca hinvire ||

táva | dyaúḥ | indra | paúṁsyam | pṛthivī́ | vardhati | śrávaḥ |
tvā́m | ā́paḥ | párvatāsaḥ | ca | hinvire ||8.15.8||

8.15.9a tvā́ṁ víṣṇurbṛhánkṣáyo mitró gṛṇāti váruṇaḥ |
8.15.9c tvā́ṁ śárdho madatyánu mā́rutam ||

tvā́m | víṣṇuḥ | bṛhán | kṣáyaḥ | mitráḥ | gṛṇāti | váruṇaḥ |
tvā́m | śárdhaḥ | madati | ánu | mā́rutam ||8.15.9||

8.15.10a tváṁ vṛ́ṣā jánānāṁ máṁhiṣṭha indra jajñiṣe |
8.15.10c satrā́ víśvā svapatyā́ni dadhiṣe ||

tvám | vṛ́ṣā | jánānām | máṁhiṣṭhaḥ | indra | jajñiṣe |
satrā́ | víśvā | su-apatyā́ni | dadhiṣe ||8.15.10||

8.15.11a satrā́ tváṁ puruṣṭutam̐ éko vṛtrā́ṇi tośase |
8.15.11c nā́nyá índrātkáraṇaṁ bhū́ya invati ||

satrā́ | tvám | puru-stuta | ékaḥ | vṛtrā́ṇi | tośase |
ná | anyáḥ | índrāt | káraṇam | bhū́yaḥ | invati ||8.15.11||

8.15.12a yádindra manmaśástvā nā́nā hávanta ūtáye |
8.15.12c asmā́kebhirnṛ́bhirátrā svàrjaya ||

yát | indra | manma-śáḥ | tvā | nā́nā | hávante | ūtáye |
asmā́kebhiḥ | nṛ́-bhiḥ | átra | svàḥ | jaya ||8.15.12||

8.15.13a áraṁ kṣáyāya no mahé víśvā rūpā́ṇyāviśán |
8.15.13c índraṁ jaítrāya harṣayā śácīpátim ||

áram | kṣáyāya | naḥ | mahé | víśvā | rūpā́ṇi | ā-viśán |
índram | jaítrāya | harṣaya | śácī̀3-pátim ||8.15.13||


8.16.1a prá samrā́jaṁ carṣaṇīnā́míndraṁ stotā návyaṁ gīrbhíḥ |
8.16.1c náraṁ nṛṣā́haṁ máṁhiṣṭham ||

prá | sam-rā́jam | carṣaṇīnā́m | índram | stotā | návyam | gīḥ-bhíḥ |
náram | nṛ-sáham | máṁhiṣṭham ||8.16.1||

8.16.2a yásminnukthā́ni ráṇyanti víśvāni ca śravasyā̀ |
8.16.2c apā́mávo ná samudré ||

yásmin | ukthā́ni | ráṇyanti | víśvāni | ca | śravasyā̀ |
apā́m | ávaḥ | ná | samudré ||8.16.2||

8.16.3a táṁ suṣṭutyā́ vivāse jyeṣṭharā́jaṁ bháre kṛtnúm |
8.16.3c mahó vājínaṁ saníbhyaḥ ||

tám | su-stutyā́ | ā́ | vivāse | jyeṣṭha-rā́jam | bháre | kṛtnúm |
maháḥ | vājínam | saní-bhyaḥ ||8.16.3||

8.16.4a yásyā́nūnā gabhīrā́ mádā urávastárutrāḥ |
8.16.4c harṣumántaḥ śū́rasātau ||

yásya | ánūnāḥ | gabhīrā́ḥ | mádāḥ | urávaḥ | tárutrāḥ |
harṣu-mántaḥ | śū́ra-sātau ||8.16.4||

8.16.5a támíddháneṣu hitéṣvadhivākā́ya havante |
8.16.5c yéṣāmíndrasté jayanti ||

tám | ít | dháneṣu | hitéṣu | adhi-vākā́ya | havante |
yéṣām | índraḥ | te | jayanti ||8.16.5||

8.16.6a támíccyautnaírā́ryanti táṁ kṛtébhiścarṣaṇáyaḥ |
8.16.6c eṣá índro varivaskṛ́t ||

tám | ít | cyautnaíḥ | ā́ryanti | tám | kṛtébhiḥ | carṣaṇáyaḥ |
eṣáḥ | índraḥ | varivaḥ-kṛ́t ||8.16.6||

8.16.7a índro brahméndra ṛ́ṣiríndraḥ purū́ puruhūtáḥ |
8.16.7c mahā́nmahī́bhiḥ śácībhiḥ ||

índraḥ | brahmā́ | índraḥ | ṛ́ṣiḥ | índraḥ | purú | puru-hūtáḥ |
mahā́n | mahī́bhiḥ | śácībhiḥ ||8.16.7||

8.16.8a sá stómyaḥ sá hávyaḥ satyáḥ sátvā tuvikūrmíḥ |
8.16.8c ékaścitsánnabhíbhūtiḥ ||

sáḥ | stómyaḥ | sáḥ | hávyaḥ | satyáḥ | sátvā | tuvi-kūrmíḥ |
ékaḥ | cit | sán | abhí-bhūtiḥ ||8.16.8||

8.16.9a támarkébhistáṁ sā́mabhistáṁ gāyatraíścarṣaṇáyaḥ |
8.16.9c índraṁ vardhanti kṣitáyaḥ ||

tám | arkébhiḥ | tám | sā́ma-bhiḥ | tám | gāyatraíḥ | carṣaṇáyaḥ |
índram | vardhanti | kṣitáyaḥ ||8.16.9||

8.16.10a praṇetā́raṁ vásyo ácchā kártāraṁ jyótiḥ samátsu |
8.16.10c sāsahvā́ṁsaṁ yudhā́mítrān ||

pra-netā́ram | vásyaḥ | áccha | kártāram | jyótiḥ | samát-su |
sasahvā́ṁsam | yudhā́ | amítrān ||8.16.10||

8.16.11a sá naḥ pápriḥ pārayāti svastí nāvā́ puruhūtáḥ |
8.16.11c índro víśvā áti dvíṣaḥ ||

sáḥ | naḥ | pápriḥ | pārayāti | svastí | nāvā́ | puru-hūtáḥ |
índraḥ | víśvāḥ | áti | dvíṣaḥ ||8.16.11||

8.16.12a sá tváṁ na indra vā́jebhirdaśasyā́ ca gātuyā́ ca |
8.16.12c ácchā ca naḥ sumnáṁ neṣi ||

sáḥ | tvám | naḥ | indra | vā́jebhiḥ | daśasyá | ca | gātu-yá | ca |
áccha | ca | naḥ | sumnám | neṣi ||8.16.12||


8.17.1a ā́ yāhi suṣumā́ hí ta índra sómaṁ píbā imám |
8.17.1c édáṁ barhíḥ sado máma ||

ā́ | yāhi | susumá | hí | te | índra | sómam | píba | imám |
ā́ | idám | barhíḥ | sadaḥ | máma ||8.17.1||

8.17.2a ā́ tvā brahmayújā hárī váhatāmindra keśínā |
8.17.2c úpa bráhmāṇi naḥ śṛṇu ||

ā́ | tvā | brahma-yújā | hárī íti | váhatām | indra | keśínā |
úpa | bráhmāṇi | naḥ | śṛṇu ||8.17.2||

8.17.3a brahmā́ṇastvā vayáṁ yujā́ somapā́mindra somínaḥ |
8.17.3c sutā́vanto havāmahe ||

brahmā́ṇaḥ | tvā | vayám | yujā́ | soma-pā́m | indra | somínaḥ |
sutá-vantaḥ | havāmahe ||8.17.3||

8.17.4a ā́ no yāhi sutā́vato'smā́kaṁ suṣṭutī́rúpa |
8.17.4c píbā sú śiprinnándhasaḥ ||

ā́ | naḥ | yāhi | sutá-vataḥ | asmā́kam | su-stutī́ḥ | úpa |
píba | sú | śiprin | ándhasaḥ ||8.17.4||

8.17.5a ā́ te siñcāmi kukṣyóránu gā́trā ví dhāvatu |
8.17.5c gṛbhāyá jihváyā mádhu ||

ā́ | te | siñcāmi | kukṣyóḥ | ánu | gā́trā | ví | dhāvatu |
gṛbhāyá | jihváyā | mádhu ||8.17.5||

8.17.6a svādúṣṭe astu saṁsúde mádhumāntanvè táva |
8.17.6c sómaḥ śámastu te hṛdé ||

svādúḥ | te | astu | sam-súde | mádhu-mān | tanvè | táva |
sómaḥ | śám | astu | te | hṛdé ||8.17.6||

8.17.7a ayámu tvā vicarṣaṇe jánīrivābhí sáṁvṛtaḥ |
8.17.7c prá sóma indra sarpatu ||

ayám | ūm̐ íti | tvā | vi-carṣaṇe | jánīḥ-iva | abhí | sám-vṛtaḥ |
prá | sómaḥ | indra | sarpatu ||8.17.7||

8.17.8a tuvigrī́vo vapódaraḥ subāhúrándhaso máde |
8.17.8c índro vṛtrā́ṇi jighnate ||

tuvi-grī́vaḥ | vapā́-udaraḥ | su-bāhúḥ | ándhasaḥ | máde |
índraḥ | vṛtrā́ṇi | jighnate ||8.17.8||

8.17.9a índra préhi purástváṁ víśvasyéśāna ójasā |
8.17.9c vṛtrā́ṇi vṛtrahañjahi ||

índra | prá | ihi | puráḥ | tvám | víśvasya | ī́śānaḥ | ójasā |
vṛtrā́ṇi | vṛtra-han | jahi ||8.17.9||

8.17.10a dīrgháste astvaṅkuśó yénā vásu prayácchasi |
8.17.10c yájamānāya sunvaté ||

dīrgháḥ | te | astu | aṅkuśáḥ | yéna | vásu | pra-yácchasi |
yájamānāya | sunvaté ||8.17.10||

8.17.11a ayáṁ ta indra sómo nípūto ádhi barhíṣi |
8.17.11c éhīmasyá drávā píba ||

ayám | te | indra | sómaḥ | ní-pūtaḥ | ádhi | barhíṣi |
ā́ | ihi | īm | asyá | dráva | píba ||8.17.11||

8.17.12a śā́cigo śā́cipūjanāyáṁ ráṇāya te sutáḥ |
8.17.12c ā́khaṇḍala prá hūyase ||

śā́cigo íti śā́ci-go | śā́ci-pūjana | ayám | ráṇāya | te | sutáḥ |
ā́khaṇḍala | prá | hūyase ||8.17.12||

8.17.13a yáste śṛṅgavṛṣo napātpráṇapātkuṇḍapā́yyaḥ |
8.17.13c nyàsmindadhra ā́ mánaḥ ||

yáḥ | te | śṛṅga-vṛṣaḥ | napāt | pránapādíti prá-napāt | kuṇḍa-pā́yyaḥ |
ní | asmin | dadhre | ā́ | mánaḥ ||8.17.13||

8.17.14a vā́stoṣpate dhruvā́ sthū́ṇā́ṁsatraṁ somyā́nām |
8.17.14c drapsó bhettā́ purā́ṁ śáśvatīnāmíndro múnīnāṁ sákhā ||

vā́stoḥ | pate | dhruvā́ | sthū́ṇā | áṁsatram | somyā́nām |
drapsáḥ | bhettā́ | purā́m | śáśvatīnām | índraḥ | múnīnām | sákhā ||8.17.14||

8.17.15a pṛ́dākusānuryajató gavéṣaṇa ékaḥ sánnabhí bhū́yasaḥ |
8.17.15c bhū́rṇimáśvaṁ nayattujā́ puró gṛbhéndraṁ sómasya pītáye ||

pṛ́dāku-sānuḥ | yajatáḥ | go-éṣaṇaḥ | ékaḥ | sán | abhí | bhū́yasaḥ |
bhū́rṇim | áśvam | nayat | tujā́ | puráḥ | gṛbhā́ | índram | sómasya | pītáye ||8.17.15||


8.18.1a idáṁ ha nūnámeṣāṁ sumnáṁ bhikṣeta mártyaḥ |
8.18.1c ādityā́nāmápūrvyaṁ sávīmani ||

idám | ha | nūnám | eṣām | sumnám | bhikṣeta | mártyaḥ |
ādityā́nām | ápūrvyam | sávīmani ||8.18.1||

8.18.2a anarvā́ṇo hyèṣāṁ pánthā ādityā́nām |
8.18.2c ádabdhāḥ sánti pāyávaḥ sugevṛ́dhaḥ ||

anarvā́ṇaḥ | hí | eṣām | pánthā | ādityā́nām |
ádabdhāḥ | sánti | pāyávaḥ | suge-vṛ́dhaḥ ||8.18.2||

8.18.3a tátsú naḥ savitā́ bhágo váruṇo mitró aryamā́ |
8.18.3c śárma yacchantu saprátho yádī́mahe ||

tát | sú | naḥ | savitā́ | bhágaḥ | váruṇaḥ | mitráḥ | aryamā́ |
śárma | yacchantu | sa-práthaḥ | yát | ī́mahe ||8.18.3||

8.18.4a devébhirdevyadité'riṣṭabharmannā́ gahi |
8.18.4c smátsūríbhiḥ purupriye suśármabhiḥ ||

devébhiḥ | devi | adite | áriṣṭa-bharman | ā́ | gahi |
smát | sūrí-bhiḥ | puru-priye | suśárma-bhiḥ ||8.18.4||

8.18.5a té hí putrā́so áditervidúrdvéṣāṁsi yótave |
8.18.5c aṁhóścidurucákrayo'nehásaḥ ||

té | hí | putrā́saḥ | áditeḥ | vidúḥ | dvéṣāṁsi | yótave |
aṁhóḥ | cit | uru-cákrayaḥ | anehásaḥ ||8.18.5||

8.18.6a áditirno dívā paśúmáditirnáktamádvayāḥ |
8.18.6c áditiḥ pātváṁhasaḥ sadā́vṛdhā ||

áditiḥ | naḥ | dívā | paśúm | áditiḥ | náktam | ádvayāḥ |
áditiḥ | pātu | áṁhasaḥ | sadā́-vṛdhā ||8.18.6||

8.18.7a utá syā́ no dívā matíráditirūtyā́ gamat |
8.18.7c sā́ śáṁtāti máyaskaradápa srídhaḥ ||

utá | syā́ | naḥ | dívā | matíḥ | áditiḥ | ūtyā́ | ā́ | gamat |
sā́ | śám-tāti | máyaḥ | karat | ápa | srídhaḥ ||8.18.7||

8.18.8a utá tyā́ daívyā bhiṣájā śáṁ naḥ karato aśvínā |
8.18.8c yuyuyā́tāmitó rápo ápa srídhaḥ ||

utá | tyā́ | daívyā | bhiṣájā | śám | naḥ | karataḥ | aśvínā |
yuyuyā́tām | itáḥ | rápaḥ | ápa | srídhaḥ ||8.18.8||

8.18.9a śámagníragníbhiḥ karaccháṁ nastapatu sū́ryaḥ |
8.18.9c śáṁ vā́to vātvarapā́ ápa srídhaḥ ||

śám | agníḥ | agní-bhiḥ | karat | śám | naḥ | tapatu | sū́ryaḥ |
śám | vā́taḥ | vātu | arapā́ḥ | ápa | srídhaḥ ||8.18.9||

8.18.10a ápā́mīvāmápa srídhamápa sedhata durmatím |
8.18.10c ā́dityāso yuyótanā no áṁhasaḥ ||

ápa | ámīvām | ápa | srídham | ápa | sedhata | duḥ-matím |
ā́dityāsaḥ | yuyótana | naḥ | áṁhasaḥ ||8.18.10||

8.18.11a yuyótā śárumasmádā́m̐ ā́dityāsa utā́matim |
8.18.11c ṛ́dhagdvéṣaḥ kṛṇuta viśvavedasaḥ ||

yuyóta | śárum | asmát | ā́ | ā́dityāsaḥ | utá | ámatim |
ṛ́dhak | dvéṣaḥ | kṛṇuta | viśva-vedasaḥ ||8.18.11||

8.18.12a tátsú naḥ śárma yacchatā́dityā yánmúmocati |
8.18.12c énasvantaṁ cidénasaḥ sudānavaḥ ||

tát | sú | naḥ | śárma | yacchata | ā́dityāḥ | yát | múmocati |
énasvantam | cit | énasaḥ | su-dānavaḥ ||8.18.12||

8.18.13a yó naḥ káścidrírikṣati rakṣastvéna mártyaḥ |
8.18.13c svaíḥ ṣá évai ririṣīṣṭa yúrjánaḥ ||

yáḥ | naḥ | káḥ | cit | rírikṣati | rakṣaḥ-tvéna | mártyaḥ |
svaíḥ | sáḥ | évaiḥ | ririṣīṣṭa | yúḥ | jánaḥ ||8.18.13||

8.18.14a sámíttámaghámaśnavadduḥśáṁsaṁ mártyaṁ ripúm |
8.18.14c yó asmatrā́ durháṇāvām̐ úpa dvayúḥ ||

sám | ít | tám | aghám | aśnavat | duḥ-śáṁsam | mártyam | ripúm |
yáḥ | asma-trā́ | duḥ-hánāvān | úpa | dvayúḥ ||8.18.14||

8.18.15a pākatrā́ sthana devā hṛtsú jānītha mártyam |
8.18.15c úpa dvayúṁ cā́dvayuṁ ca vasavaḥ ||

pāka-trā́ | sthana | devāḥ | hṛt-sú | jānītha | mártyam |
úpa | dvayúm | ca | ádvayum | ca | vasavaḥ ||8.18.15||

8.18.16a ā́ śárma párvatānāmótā́pā́ṁ vṛṇīmahe |
8.18.16c dyā́vākṣāmāré asmádrápaskṛtam ||

ā́ | śárma | párvatānām | ā́ | utá | apā́m | vṛṇīmahe |
dyā́vākṣāmā | āré | asmát | rápaḥ | kṛtam ||8.18.16||

8.18.17a té no bhadréṇa śármaṇā yuṣmā́kaṁ nāvā́ vasavaḥ |
8.18.17c áti víśvāni duritā́ pipartana ||

té | naḥ | bhadréṇa | śármaṇā | yuṣmā́kam | nāvā́ | vasavaḥ |
áti | víśvāni | duḥ-itā́ | pipartana ||8.18.17||

8.18.18a tucé tánāya tátsú no drā́ghīya ā́yurjīváse |
8.18.18c ā́dityāsaḥ sumahasaḥ kṛṇótana ||

tucé | tánāya | tát | sú | naḥ | drā́ghīyaḥ | ā́yuḥ | jīváse |
ā́dityāsaḥ | su-mahasaḥ | kṛṇótana ||8.18.18||

8.18.19a yajñó hīḻó vo ántara ā́dityā ásti mṛḻáta |
8.18.19c yuṣmé ídvo ápi ṣmasi sajātyè ||

yajñáḥ | hīḻáḥ | vaḥ | ántaraḥ | ā́dityāḥ | ásti | mṛḻáta |
yuṣmé íti | ít | vaḥ | ápi | smasi | sa-jātyè ||8.18.19||

8.18.20a bṛhádvárūthaṁ marútāṁ deváṁ trātā́ramaśvínā |
8.18.20c mitrámīmahe váruṇaṁ svastáye ||

bṛhát | várūtham | marútām | devám | trātáram | aśvínā |
mitrám | īmahe | váruṇam | svastáye ||8.18.20||

8.18.21a anehó mitrāryamannṛvádvaruṇa śáṁsyam |
8.18.21c trivárūthaṁ maruto yanta naśchardíḥ ||

aneháḥ | mitra | aryaman | nṛ-vát | varuṇa | śáṁsyam |
tri-várūtham | marutaḥ | yanta | naḥ | chardíḥ ||8.18.21||

8.18.22a yé ciddhí mṛtyúbandhava ā́dityā mánavaḥ smási |
8.18.22c prá sū́ na ā́yurjīváse tiretana ||

yé | cit | hí | mṛtyú-bandhavaḥ | ā́dityāḥ | mánavaḥ | smási |
prá | sú | naḥ | ā́yuḥ | jīváse | tiretana ||8.18.22||


8.19.1a táṁ gūrdhayā svàrṇaraṁ devā́so devámaratíṁ dadhanvire |
8.19.1c devatrā́ havyámóhire ||

tám | gūrdhaya | svàḥ-naram | devā́saḥ | devám | aratím | dadhanvire |
deva-trā́ | havyám | ā́ | ūhire ||8.19.1||

8.19.2a víbhūtarātiṁ vipra citráśociṣamagnímīḻiṣva yantúram |
8.19.2c asyá médhasya somyásya sobhare prémadhvarā́ya pū́rvyam ||

víbhūta-rātim | vipra | citrá-śociṣam | agním | īḻiṣva | yantúram |
asyá | méghasya | somyásya | sobhare | prá | īm | adhvarā́ya | pū́rvyam ||8.19.2||

8.19.3a yájiṣṭhaṁ tvā vavṛmahe deváṁ devatrā́ hótāramámartyam |
8.19.3c asyá yajñásya sukrátum ||

yájiṣṭham | tvā | vavṛmahe | devám | deva-trā́ | hótāram | ámartyam |
asyá | yajñásya | su-krátum ||8.19.3||

8.19.4a ūrjó nápātaṁ subhágaṁ sudī́ditimagníṁ śréṣṭhaśociṣam |
8.19.4c sá no mitrásya váruṇasya só apā́mā́ sumnáṁ yakṣate diví ||

ūrjáḥ | nápātam | su-bhágam | su-dī́ditim | agním | śréṣṭha-śociṣam |
sáḥ | naḥ | mitrásya | váruṇasya | sáḥ | apā́m | ā́ | sumnám | yakṣate | diví ||8.19.4||

8.19.5a yáḥ samídhā yá ā́hutī yó védena dadā́śa márto agnáye |
8.19.5c yó námasā svadhvaráḥ ||

yáḥ | sam-ídhā | yáḥ | ā́-hutī | yáḥ | védena | dadā́śa | mártaḥ | agnáye |
yáḥ | námasā | su-adhvaráḥ ||8.19.5||

8.19.6a tásyédárvanto raṁhayanta āśávastásya dyumnítamaṁ yáśaḥ |
8.19.6c ná támáṁho devákṛtaṁ kútaścaná ná mártyakṛtaṁ naśat ||

tásya | ít | árvantaḥ | raṁhayante | āśávaḥ | tásya | dyumní-tamam | yáśaḥ |
ná | tám | áṁhaḥ | devá-kṛtam | kútaḥ | caná | ná | mártya-kṛtam | naśat ||8.19.6||

8.19.7a svagnáyo vo agníbhiḥ syā́ma sūno sahasa ūrjāṁ pate |
8.19.7c suvī́rastvámasmayúḥ ||

su-agnáyaḥ | vaḥ | agní-bhiḥ | syā́ma | sūno íti | sahasaḥ | ūrjām | pate |
su-vī́raḥ | tvám | asma-yúḥ ||8.19.7||

8.19.8a praśáṁsamāno átithirná mitríyo'gnī́ rátho ná védyaḥ |
8.19.8c tvé kṣémāso ápi santi sādhávastváṁ rā́jā rayīṇā́m ||

pra-śáṁsamānaḥ | átithiḥ | ná | mitríyaḥ | agníḥ | ráthaḥ | ná | védyaḥ |
tve íti | kṣémāsaḥ | ápi | santi | sādhávaḥ | tvám | rā́jā | rayīṇā́m ||8.19.8||

8.19.9a só addhā́ dāśvàdhvaró'gne mártaḥ subhaga sá praśáṁsyaḥ |
8.19.9c sá dhībhírastu sánitā ||

sáḥ | addhā́ | dāśú-adhvaraḥ | ágne | mártaḥ | su-bhaga | sáḥ | pra-śáṁsyaḥ |
sáḥ | dhībhíḥ | astu | sánitā ||8.19.9||

8.19.10a yásya tvámūrdhvó adhvarā́ya tíṣṭhasi kṣayádvīraḥ sá sādhate |
8.19.10c só árvadbhiḥ sánitā sá vipanyúbhiḥ sá śū́raiḥ sánitā kṛtám ||

yásya | tvám | ūrdhváḥ | adhvarā́ya | tíṣṭhasi | kṣayát-vīraḥ | sáḥ | sādhate |
sáḥ | árvat-bhiḥ | sánitā | sáḥ | vipanyu-bhiḥ | sáḥ | śū́raiḥ | sánitā | kṛtám ||8.19.10||

8.19.11a yásyāgnírvápurgṛhé stómaṁ cáno dádhīta viśvávāryaḥ |
8.19.11c havyā́ vā véviṣadvíṣaḥ ||

yásya | agníḥ | vápuḥ | gṛhé | stómam | cánaḥ | dádhīta | viśvá-vāryaḥ |
havyā́ | vā | véviṣat | víṣaḥ ||8.19.11||

8.19.12a víprasya vā stuvatáḥ sahaso yaho makṣū́tamasya rātíṣu |
8.19.12c avódevamupárimartyaṁ kṛdhi váso vividúṣo vácaḥ ||

víprasya | vā | stuvatáḥ | sahasaḥ | yaho íti | makṣú-tamasya | rātíṣu |
aváḥ-devam | upári-martyam | kṛdhi | váso íti | vividúṣaḥ | vácaḥ ||8.19.12||

8.19.13a yó agníṁ havyádātibhirnámobhirvā sudákṣamāvívāsati |
8.19.13c girā́ vājiráśociṣam ||

yáḥ | agním | havyádāti-bhiḥ | námaḥ-bhiḥ | vā | su-dákṣam | ā-vívāsati |
girā́ | vā | ajirá-śociṣam ||8.19.13||

8.19.14a samídhā yó níśitī dā́śadáditiṁ dhā́mabhirasya mártyaḥ |
8.19.14c víśvétsá dhībhíḥ subhágo jánām̐ áti dyumnaírudná iva tāriṣat ||

sam-ídhā | yáḥ | ní-śitī | dā́śat | áditim | dhā́ma-bhiḥ | asya | mártyaḥ |
víśvā | ít | sáḥ | dhībhíḥ | su-bhágaḥ | jánān | áti | dyumnaíḥ | udgáḥ-iva | tāriṣat ||8.19.14||

8.19.15a tádagne dyumnámā́ bhara yátsāsáhatsádane káṁ cidatríṇam |
8.19.15c manyúṁ jánasya dūḍhyàḥ ||

tát | agne | dyumnám | ā́ | bhara | yát | sasáhat | sádane | kám | cit | atríṇam |
manyúm | jánasya | duḥ-dhyàḥ ||8.19.15||

8.19.16a yéna cáṣṭe váruṇo mitró aryamā́ yéna nā́satyā bhágaḥ |
8.19.16c vayáṁ tátte śávasā gātuvíttamā índratvotā vidhemahi ||

yéna | cáṣṭe | váruṇaḥ | mitráḥ | aryamā́ | yéna | nā́satyā | bhágaḥ |
vayám | tát | te | śávasā | gātuvít-tamāḥ | índratvā-ūtāḥ | vidhemahi ||8.19.16||

8.19.17a té ghédagne svādhyò yé tvā vipra nidadhiré nṛcákṣasam |
8.19.17c víprāso deva sukrátum ||

té | gha | ít | agne | su-ādhyàḥ | yé | tvā | vipra | ni-dadhiré | nṛ-cákṣasam |
víprāsaḥ | deva | su-krátum ||8.19.17||

8.19.18a tá ídvédiṁ subhaga tá ā́hutiṁ té sótuṁ cakrire diví |
8.19.18c tá ídvā́jebhirjigyurmaháddhánaṁ yé tvé kā́maṁ nyeriré ||

té | ít | védim | su-bhaga | té | ā́-hutim | té | sótum | cakrire | diví |
té | ít | vā́jebhiḥ | jigyuḥ | mahát | dhánam | yé | tvé íti | kā́mam | ni-eriré ||8.19.18||

8.19.19a bhadró no agnírā́huto bhadrā́ rātíḥ subhaga bhadró adhvaráḥ |
8.19.19c bhadrā́ utá práśastayaḥ ||

bhadráḥ | naḥ | agníḥ | ā́-hutaḥ | bhadrā́ | rātíḥ | su-bhaga | bhadráḥ | adhvaráḥ |
bhadrā́ḥ | utá | prá-śastayaḥ ||8.19.19||

8.19.20a bhadráṁ mánaḥ kṛṇuṣva vṛtratū́rye yénā samátsu sāsáhaḥ |
8.19.20c áva sthirā́ tanuhi bhū́ri śárdhatāṁ vanémā te abhíṣṭibhiḥ ||

bhadrám | mánaḥ | kṛṇuṣva | vṛtra-tū́rye | yéna | samát-su | sasáhaḥ |
áva | sthirā́ | tanuhi | bhū́ri | śárdhatām | vanéma | te | abhíṣṭi-bhiḥ ||8.19.20||

8.19.21a ī́ḻe girā́ mánurhitaṁ yáṁ devā́ dūtámaratíṁ nyeriré |
8.19.21c yájiṣṭhaṁ havyavā́hanam ||

ī́ḻe | girā́ | mánuḥ-hitam | yám | devā́ḥ | dūtám | aratím | ni-eriré |
yájiṣṭham | havya-vā́hanam ||8.19.21||

8.19.22a tigmájambhāya táruṇāya rā́jate práyo gāyasyagnáye |
8.19.22c yáḥ piṁśáte sūnṛ́tābhiḥ suvī́ryamagnírghṛtébhirā́hutaḥ ||

tigmá-jambhāya | táruṇāya | rā́jate | práyaḥ | gāyasi | agnáye |
yáḥ | piṁśáte | sūnṛ́tābhiḥ | su-vī́ryam | agníḥ | ghṛtébhiḥ | ā́-hutaḥ ||8.19.22||

8.19.23a yádī ghṛtébhirā́huto vā́śīmagnírbhárata úccā́va ca |
8.19.23c ásura iva nirṇíjam ||

yádi | ghṛtébhiḥ | ā́-hutaḥ | vā́śīm | agníḥ | bhárate | út | ca | áva | ca |
ásuraḥ-iva | niḥ-níjam ||8.19.23||

8.19.24a yó havyā́nyaírayatā mánurhito devá āsā́ sugandhínā |
8.19.24c vívāsate vā́ryāṇi svadhvaró hótā devó ámartyaḥ ||

yáḥ | havyā́ni | aírayata | mánuḥ-hitaḥ | deváḥ | āsā́ | su-gandhínā |
vívāsate | vā́ryāṇi | su-adhvaráḥ | hótā | deváḥ | ámartyaḥ ||8.19.24||

8.19.25a yádagne mártyastváṁ syā́maháṁ mitramaho ámartyaḥ |
8.19.25c sáhasaḥ sūnavāhuta ||

yát | agne | mártyaḥ | tvám | syā́m | ahám | mitra-mahaḥ | ámartyaḥ |
sáhasaḥ | sūno íti | ā-huta ||8.19.25||

8.19.26a ná tvā rāsīyābhíśastaye vaso ná pāpatvā́ya santya |
8.19.26c ná me stotā́matīvā́ ná dúrhitaḥ syā́dagne ná pāpáyā ||

ná | tvā | rāsīya | abhí-śastaye | vaso íti | ná | pāpa-tvā́ya | santya |
ná | me | stotā́ | amati-vā́ | ná | dúḥ-hitaḥ | syā́t | agne | ná | pāpáyā ||8.19.26||

8.19.27a pitúrná putráḥ súbhṛto duroṇá ā́ devā́m̐ etu prá ṇo havíḥ ||

pitúḥ | ná | putráḥ | sú-bhṛtaḥ | duroṇé | ā́ | devā́n | etu | prá | naḥ | havíḥ ||8.19.27||

8.19.28a távāhámagna ūtíbhirnédiṣṭhābhiḥ saceya jóṣamā́ vaso |
8.19.28c sádā devásya mártyaḥ ||

táva | ahám | agne | ūtí-bhiḥ | nédiṣṭhābhiḥ | saceya | jóṣam | ā́ | vaso íti |
sádā | devásya | mártyaḥ ||8.19.28||

8.19.29a táva krátvā saneyaṁ táva rātíbhirágne táva práśastibhiḥ |
8.19.29c tvā́mídāhuḥ prámatiṁ vaso mámā́gne hárṣasva dā́tave ||

táva | krátvā | saneyam | táva | rātí-bhiḥ | ágne | táva | práśasti-bhiḥ |
tvā́m | ít | āhuḥ | prá-matim | vaso íti | máma | ágne | hárṣasva | dā́tave ||8.19.29||

8.19.30a prá só agne távotíbhiḥ suvī́rābhistirate vā́jabharmabhiḥ |
8.19.30c yásya tváṁ sakhyámāváraḥ ||

prá | sáḥ | agne | táva | ūtí-bhiḥ | su-vī́rābhiḥ | tirate | vā́jabharma-bhiḥ |
yásya | tvám | sakhyám | ā-váraḥ ||8.19.30||

8.19.31a táva drapsó nī́lavānvāśá ṛtvíya índhānaḥ siṣṇavā́ dade |
8.19.31c tváṁ mahīnā́muṣásāmasi priyáḥ kṣapó vástuṣu rājasi ||

táva | drapsáḥ | nī́la-vān | vāśáḥ | ṛtvíyaḥ | índhānaḥ | siṣṇo íti | ā́ | dade |
tvám | mahīnā́m | uṣásām | asi | priyáḥ | kṣapáḥ | vástuṣu | rājasi ||8.19.31||

8.19.32a támā́ganma sóbharayaḥ sahásramuṣkaṁ svabhiṣṭímávase |
8.19.32c samrā́jaṁ trā́sadasyavam ||

tám | ā́ | aganma | sóbharayaḥ | sahásra-muṣkam | su-abhiṣṭím | ávase |
sam-rā́jam | trā́sadasyavam ||8.19.32||

8.19.33a yásya te agne anyé agnáya upakṣíto vayā́ iva |
8.19.33c vípo ná dyumnā́ ní yuve jánānāṁ táva kṣatrā́ṇi vardháyan ||

yásya | te | agne | anyé | agnáyaḥ | upa-kṣítaḥ | vayā́ḥ-iva |
vípaḥ | ná | dyumnā́ | ní | yuve | jánānām | táva | kṣatrā́ṇi | vardháyan ||8.19.33||

8.19.34a yámādityāso adruhaḥ pāráṁ náyatha mártyam |
8.19.34c maghónāṁ víśveṣāṁ sudānavaḥ ||

yám | ādityāsaḥ | adruhaḥ | pārám | náyatha | mártyam |
maghónām | víśveṣām | su-dānavaḥ ||8.19.34||

8.19.35a yūyáṁ rājānaḥ káṁ ciccarṣaṇīsahaḥ kṣáyantaṁ mā́nuṣām̐ ánu |
8.19.35c vayáṁ té vo váruṇa mítrā́ryamantsyā́médṛtásya rathyàḥ ||

yūyám | rājānaḥ | kám | cit | carṣaṇi-sahaḥ | kṣáyantam | mā́nuṣān | ánu |
vayám | té | vaḥ | váruṇa | mítra | áryaman | syā́ma | ít | ṛtásya | rathyàḥ ||8.19.35||

8.19.36a ádānme paurukutsyáḥ pañcāśátaṁ trasádasyurvadhū́nām |
8.19.36c máṁhiṣṭho aryáḥ sátpatiḥ ||

ádāt | me | pauru-kutsyáḥ | pañcāśátam | trasádasyuḥ | vadhū́nām |
máṁhiṣṭhaḥ | aryáḥ | sát-patiḥ ||8.19.36||

8.19.37a utá me prayíyorvayíyoḥ suvā́stvā ádhi túgvani |
8.19.37c tisṝṇā́ṁ saptatīnā́ṁ śyāváḥ praṇetā́ bhuvadvásurdíyānāṁ pátiḥ ||

utá | me | prayíyoḥ | vayíyoḥ | su-vā́stvāḥ | ádhi | túgvani |
tisṝṇā́m | saptatīnā́m | śyāváḥ | pra-netā́ | bhuvat | vásuḥ | díyānām | pátiḥ ||8.19.37||


8.20.1a ā́ gantā mā́ riṣaṇyata prásthāvāno mā́pa sthātā samanyavaḥ |
8.20.1c sthirā́ cinnamayiṣṇavaḥ ||

ā́ | ganta | mā́ | riṣaṇyata | prá-sthāvānaḥ | mā́ | ápa | sthāta | sa-manyavaḥ |
sthirā́ | cit | namayiṣṇavaḥ ||8.20.1||

8.20.2a vīḻupavíbhirmaruta ṛbhukṣaṇa ā́ rudrāsaḥ sudītíbhiḥ |
8.20.2c iṣā́ no adyā́ gatā puruspṛho yajñámā́ sobharīyávaḥ ||

vīḻupaví-bhiḥ | marutaḥ | ṛbhukṣaṇaḥ | ā́ | rudrāsaḥ | sudītí-bhiḥ |
iṣā́ | naḥ | adyá | ā́ | gata | puru-spṛhaḥ | yajñám | ā́ | sobharī-yávaḥ ||8.20.2||

8.20.3a vidmā́ hí rudríyāṇāṁ śúṣmamugráṁ marútāṁ śímīvatām |
8.20.3c víṣṇoreṣásya mīḻhúṣām ||

vidmá | hí | rudríyāṇām | śúṣmam | ugrám | marútām | śímī-vatām |
víṣṇoḥ | eṣásya | mīḻhúṣām ||8.20.3||

8.20.4a ví dvīpā́ni pā́patantíṣṭhadducchúnobhé yujanta ródasī |
8.20.4c prá dhánvānyairata śubhrakhādayo yádéjatha svabhānavaḥ ||

ví | dvīpā́ni | pā́patan | tíṣṭhat | ducchúnā | ubhé íti | yujanta | ródasī íti |
prá | dhánvāni | airata | śubhra-khādayaḥ | yát | éjatha | sva-bhānavaḥ ||8.20.4||

8.20.5a ácyutā cidvo ájmannā́ nā́nadati párvatāso vánaspátiḥ |
8.20.5c bhū́miryā́meṣu rejate ||

ácyutā | cit | vaḥ | ájman | ā́ | nā́nadati | párvatāsaḥ | vánaspátiḥ |
bhū́miḥ | yā́meṣu | rejate ||8.20.5||

8.20.6a ámāya vo maruto yā́tave dyaúrjíhīta úttarā bṛhát |
8.20.6c yátrā náro dédiśate tanū́ṣvā́ tvákṣāṁsi bāhvòjasaḥ ||

ámāya | vaḥ | marutaḥ | yā́tave | dyaúḥ | jíhīte | út-tarā | bṛhát |
yátra | náraḥ | dédiśate | tanū́ṣu | ā́ | tvákṣāṁsi | bahú-ojasaḥ ||8.20.6||

8.20.7a svadhā́mánu śríyaṁ náro máhi tveṣā́ ámavanto vṛ́ṣapsavaḥ |
8.20.7c váhante áhrutapsavaḥ ||

svadhā́m | ánu | śríyam | náraḥ | máhi | tveṣā́ḥ | áma-vantaḥ | vṛ́ṣa-psavaḥ |
váhante | áhruta-psavaḥ ||8.20.7||

8.20.8a góbhirvāṇó ajyate sóbharīṇāṁ ráthe kóśe hiraṇyáye |
8.20.8c góbandhavaḥ sujātā́sa iṣé bhujé mahā́nto naḥ spárase nú ||

góbhiḥ | vāṇáḥ | ajyate | sóbharīṇām | ráthe | kóśe | hiraṇyáye |
gó-bandhavaḥ | su-jātā́saḥ | iṣé | bhujé | mahā́ntaḥ | naḥ | spárase | nú ||8.20.8||

8.20.9a práti vo vṛṣadañjayo vṛ́ṣṇe śárdhāya mā́rutāya bharadhvam |
8.20.9c havyā́ vṛ́ṣaprayāvṇe ||

práti | vaḥ | vṛṣat-añjayaḥ | vṛ́ṣṇe | śárdhāya | mā́rutāya | bharadhvam |
havyā́ | vṛ́ṣa-prayāvne ||8.20.9||

8.20.10a vṛṣaṇaśvéna maruto vṛ́ṣapsunā ráthena vṛ́ṣanābhinā |
8.20.10c ā́ śyenā́so ná pakṣíṇo vṛ́thā naro havyā́ no vītáye gata ||

vṛṣaṇaśvéna | marutaḥ | vṛ́ṣa-psunā | ráthena | vṛ́ṣa-nābhinā |
ā́ | śyenā́saḥ | ná | pakṣíṇaḥ | vṛ́thā | naraḥ | havyā́ | naḥ | vītáye | gata ||8.20.10||

8.20.11a samānámañjyèṣāṁ ví bhrājante rukmā́so ádhi bāhúṣu |
8.20.11c dávidyutatyṛṣṭáyaḥ ||

samānám | añjí | eṣām | ví | bhrājante | rukmā́saḥ | ádhi | bāhúṣu |
dávidyutati | ṛṣṭáyaḥ ||8.20.11||

8.20.12a tá ugrā́so vṛ́ṣaṇa ugrábāhavo nákiṣṭanū́ṣu yetire |
8.20.12c sthirā́ dhánvānyā́yudhā rátheṣu vó'nīkeṣvádhi śríyaḥ ||

té | ugrā́saḥ | vṛ́ṣaṇaḥ | ugrá-bāhavaḥ | nákiḥ | tanū́ṣu | yetire |
sthirā́ | dhánvāni | ā́yudhā | rátheṣu | vaḥ | ánīkeṣu | ádhi | śríyaḥ ||8.20.12||

8.20.13a yéṣāmárṇo ná saprátho nā́ma tveṣáṁ śáśvatāmékamídbhujé |
8.20.13c váyo ná pítryaṁ sáhaḥ ||

yéṣām | árṇaḥ | ná | sa-práthaḥ | nā́ma | tveṣám | śáśvatām | ékam | ít | bhujé |
váyaḥ | ná | pítryam | sáhaḥ ||8.20.13||

8.20.14a tā́nvandasva marútastā́m̐ úpa stuhi téṣāṁ hí dhúnīnām |
8.20.14c arā́ṇāṁ ná caramástádeṣāṁ dānā́ mahnā́ tádeṣām ||

tā́n | vandasva | marútaḥ | tā́n | úpa | stuhi | téṣām | hí | dhúnīnām |
arā́ṇām | ná | caramáḥ | tát | eṣām | dānā́ | mahnā́ | tát | eṣām ||8.20.14||

8.20.15a subhágaḥ sá va ūtíṣvā́sa pū́rvāsu maruto vyùṣṭiṣu |
8.20.15c yó vā nūnámutā́sati ||

su-bhágaḥ | sáḥ | vaḥ | ūtíṣu | ā́sa | pū́rvāsu | marutaḥ | ví-uṣṭiṣu |
yáḥ | vā | nūnám | utá | ásati ||8.20.15||

8.20.16a yásya vā yūyáṁ práti vājíno nara ā́ havyā́ vītáye gathá |
8.20.16c abhí ṣá dyumnaírutá vā́jasātibhiḥ sumnā́ vo dhūtayo naśat ||

yásya | vā | yūyám | práti | vājínaḥ | naraḥ | ā́ | havyā́ | vītáye | gathá |
abhí | sáḥ | dyumnaíḥ | utá | vā́jasāti-bhiḥ | sumnā́ | vaḥ | dhūtayaḥ | naśat ||8.20.16||

8.20.17a yáthā rudrásya sūnávo divó váśantyásurasya vedhásaḥ |
8.20.17c yúvānastáthédasat ||

yáthā | rudrásya | sūnávaḥ | diváḥ | váśanti | ásurasya | vedhásaḥ |
yúvānaḥ | táthā | ít | asat ||8.20.17||

8.20.18a yé cā́rhanti marútaḥ sudā́navaḥ smánmīḻhúṣaścáranti yé |
8.20.18c átaścidā́ na úpa vásyasā hṛdā́ yúvāna ā́ vavṛdhvam ||

yé | ca | árhanti | marútaḥ | su-dā́navaḥ | smát | mīḻhúṣaḥ | cáranti | yé |
átaḥ | cit | ā́ | naḥ | úpa | vásyasā | hṛdā́ | yúvānaḥ | ā́ | vavṛdhvam ||8.20.18||

8.20.19a yū́na ū ṣú náviṣṭhayā vṛ́ṣṇaḥ pāvakā́m̐ abhí sobhare girā́ |
8.20.19c gā́ya gā́ iva cárkṛṣat ||

yū́naḥ | ūm̐ íti | sú | náviṣṭhayā | vṛ́ṣṇaḥ | pāvakā́n | abhí | sobhare | girā́ |
gā́ya | gā́ḥ-iva | cárkṛṣat ||8.20.19||

8.20.20a sāhā́ yé sánti muṣṭihéva hávyo víśvāsu pṛtsú hótṛṣu |
8.20.20c vṛ́ṣṇaścandrā́nná suśrávastamāngirā́ vándasva marúto áha ||

sahā́ḥ | yé | sánti | muṣṭihā́-iva | hávyaḥ | víśvāsu | pṛt-sú | hótṛṣu |
vṛ́ṣṇaḥ | candrā́n | ná | suśrávaḥ-tamān | girā́ | vándasva | marútaḥ | áha ||8.20.20||

8.20.21a gā́vaścidghā samanyavaḥ sajātyèna marutaḥ sábandhavaḥ |
8.20.21c rihaté kakúbho mitháḥ ||

gā́vaḥ | cit | gha | sa-manyavaḥ | sa-jātyèna | marutaḥ | sá-bandhavaḥ |
rihaté | kakúbhaḥ | mitháḥ ||8.20.21||

8.20.22a mártaścidvo nṛtavo rukmavakṣasa úpa bhrātṛtvámā́yati |
8.20.22c ádhi no gāta marutaḥ sádā hí va āpitvámásti nídhruvi ||

mártaḥ | cit | vaḥ | nṛtavaḥ | rukma-vakṣasaḥ | úpa | bhrātṛ-tvám | ā́ | ayati |
ádhi | naḥ | gāta | marutaḥ | sádā | hí | vaḥ | āpi-tvám | ásti | ní-dhruvi ||8.20.22||

8.20.23a máruto mā́rutasya na ā́ bheṣajásya vahatā sudānavaḥ |
8.20.23c yūyáṁ sakhāyaḥ saptayaḥ ||

márutaḥ | mā́rutasya | naḥ | ā́ | bheṣajásya | vahata | su-dānavaḥ |
yūyám | sakhāyaḥ | saptayaḥ ||8.20.23||

8.20.24a yā́bhiḥ síndhumávatha yā́bhistū́rvatha yā́bhirdaśasyáthā krívim |
8.20.24c máyo no bhūtotíbhirmayobhuvaḥ śivā́bhirasacadviṣaḥ ||

yā́bhiḥ | síndhum | ávatha | yā́bhiḥ | tū́rvatha | yā́bhiḥ | daśasyátha | krívim |
máyaḥ | naḥ | bhūta | ūtí-bhiḥ | mayaḥ-bhuvaḥ | śivā́bhiḥ | asaca-dviṣaḥ ||8.20.24||

8.20.25a yátsíndhau yádásiknyāṁ yátsamudréṣu marutaḥ subarhiṣaḥ |
8.20.25c yátpárvateṣu bheṣajám ||

yát | síndhau | yát | ásiknyām | yát | samudréṣu | marutaḥ | su-barhiṣaḥ |
yát | párvateṣu | bheṣajám ||8.20.25||

8.20.26a víśvaṁ páśyanto bibhṛthā tanū́ṣvā́ ténā no ádhi vocata |
8.20.26c kṣamā́ rápo maruta ā́turasya na íṣkartā víhrutaṁ púnaḥ ||

víśvam | páśyantaḥ | vibhṛtha | tanū́ṣu | ā́ | téna | naḥ | ádhi | vocata |
kṣamā́ | rápaḥ | marutaḥ | ā́turasya | naḥ | íṣkarta | ví-hrutam | púnaríti ||8.20.26||


8.21.1a vayámu tvā́mapūrvya sthūráṁ ná káccidbháranto'vasyávaḥ |
8.21.1c vā́je citráṁ havāmahe ||

vayám | ūm̐ íti | tvā́m | apūrvya | sthūrám | ná | kát | cit | bhárantaḥ | avasyávaḥ |
vā́je | citrám | havāmahe ||8.21.1||

8.21.2a úpa tvā kármannūtáye sá no yúvográścakrāma yó dhṛṣát |
8.21.2c tvā́míddhyàvitā́raṁ vavṛmáhe sákhāya indra sānasím ||

úpa | tvā | kárman | ūtáye | sáḥ | naḥ | yúvā | ugráḥ | cakrāma | yáḥ | dhṛṣát |
tvā́m | ít | hí | avitā́ram | vavṛmáhe | sákhāyaḥ | indra | sānasím ||8.21.2||

8.21.3a ā́ yāhīmá índavó'śvapate gópata úrvarāpate |
8.21.3c sómaṁ somapate piba ||

ā́ | yāhi | imé | índavaḥ | áśva-pate | gó-pate | úrvarā-pate |
sómam | soma-pate | piba ||8.21.3||

8.21.4a vayáṁ hí tvā bándhumantamabandhávo víprāsa indra yemimá |
8.21.4c yā́ te dhā́māni vṛṣabha tébhirā́ gahi víśvebhiḥ sómapītaye ||

vayám | hí | tvā | bándhu-mantam | abandhávaḥ | víprāsaḥ | indra | yemimá |
yā́ | te | dhā́māni | vṛṣabha | tébhiḥ | ā́ | gahi | víśvebhiḥ | sóma-pītaye ||8.21.4||

8.21.5a sī́dantaste váyo yathā góśrīte mádhau madiré vivákṣaṇe |
8.21.5c abhí tvā́mindra nonumaḥ ||

sī́dantaḥ | te | váyaḥ | yathā | gó-śrīte | mádhau | madiré | vivákṣaṇe |
abhí | tvā́m | indra | nonumaḥ ||8.21.5||

8.21.6a ácchā ca tvainā́ námasā vádāmasi kíṁ múhuścidví dīdhayaḥ |
8.21.6c sánti kā́māso harivo dadíṣṭváṁ smó vayáṁ sánti no dhíyaḥ ||

áccha | ca | tvā | enā́ | námasā | vádāmasi | kím | múhuḥ | cit | ví | dīdhayaḥ |
sánti | kā́māsaḥ | hari-vaḥ | dadíḥ | tvám | smáḥ | vayám | sánti | naḥ | dhíyaḥ ||8.21.6||

8.21.7a nū́tnā ídindra te vayámūtī́ abhūma nahí nū́ te adrivaḥ |
8.21.7c vidmā́ purā́ párīṇasaḥ ||

nū́tnāḥ | ít | indra | te | vayám | ūtī́ | abhūma | nahí | nú | te | adri-vaḥ |
vidmá | purā́ | párīṇasaḥ ||8.21.7||

8.21.8a vidmā́ sakhitvámutá śūra bhojyàmā́ te tā́ vajrinnīmahe |
8.21.8c utó samasminnā́ śiśīhi no vaso vā́je suśipra gómati ||

vidmá | sakhi-tvám | utá | śūra | bhojyàm | ā́ | te | tā́ | vajrin | īmahe |
utó íti | samasmin | ā́ | śiśīhi | naḥ | vaso íti | vā́je | su-śipra | gó-mati ||8.21.8||

8.21.9a yó na idámidaṁ purā́ prá vásya āninā́ya támu vaḥ stuṣe |
8.21.9c sákhāya índramūtáye ||

yáḥ | naḥ | idám-idam | purā́ | prá | vásyaḥ | ā-ninā́ya | tám | ūm̐ íti | vaḥ | stuṣe |
sákhāyaḥ | índram | ūtáye ||8.21.9||

8.21.10a háryaśvaṁ sátpatiṁ carṣaṇīsáhaṁ sá hí ṣmā yó ámandata |
8.21.10c ā́ tú naḥ sá vayati gávyamáśvyaṁ stotṛ́bhyo maghávā śatám ||

hári-aśvam | sát-patim | carṣaṇi-sáham | sáḥ | hí | sma | yáḥ | ámandata |
ā́ | tú | naḥ | sáḥ | vayati | gávyam | áśvyam | stotṛ́-bhyaḥ | maghá-vā | śatám ||8.21.10||

8.21.11a tváyā ha svidyujā́ vayáṁ práti śvasántaṁ vṛṣabha bruvīmahi |
8.21.11c saṁsthé jánasya gómataḥ ||

tváyā | ha | svit | yujā́ | vayám | práti | śvasántam | vṛṣabha | bruvīmahi |
sam-sthé | jánasya | gó-mataḥ ||8.21.11||

8.21.12a jáyema kāré puruhūta kāríṇo'bhí tiṣṭhema dūḍhyàḥ |
8.21.12c nṛ́bhirvṛtráṁ hanyā́ma śūśuyā́ma cā́verindra prá ṇo dhíyaḥ ||

jáyema | kāré | puru-hūta | kāríṇaḥ | abhí | tiṣṭhema | duḥ-dhyàḥ |
nṛ́-bhiḥ | vṛtrám | hanyā́ma | śūśuyā́ma | ca | áveḥ | indra | prá | naḥ | dhíyaḥ ||8.21.12||

8.21.13a abhrātṛvyó anā́ tvámánāpirindra janúṣā sanā́dasi |
8.21.13c yudhédāpitvámicchase ||

abhrātṛvyáḥ | anā́ | tvám | ánāpiḥ | indra | janúṣā | sanā́t | asi |
yudhā́ | ít | āpi-tvám | icchase ||8.21.13||

8.21.14a nákī revántaṁ sakhyā́ya vindase pī́yanti te surāśvàḥ |
8.21.14c yadā́ kṛṇóṣi nadanúṁ sámūhasyā́dítpitéva hūyase ||

nákiḥ | revántam | sakhyā́ya | vindase | pī́yanti | te | surāśvàḥ |
yadā́ | kṛṇóṣi | nadanúm | sám | ūhasi | ā́t | ít | pitā́-iva | hūyase ||8.21.14||

8.21.15a mā́ te amājúro yathā mūrā́sa indra sakhyé tvā́vataḥ |
8.21.15c ní ṣadāma sácā suté ||

mā́ | te | amā-júraḥ | yathā | mūrā́saḥ | indra | sakhyé | tvā́-vataḥ |
ní | sadāma | sácā | suté ||8.21.15||

8.21.16a mā́ te godatra nírarāma rā́dhasa índra mā́ te gṛhāmahi |
8.21.16c dṛḻhā́ cidaryáḥ prá mṛśābhyā́ bhara ná te dāmā́na ādábhe ||

mā́ | te | go-datra | níḥ | arāma | rā́dhasaḥ | índra | mā́ | te | gṛhāmahi |
dṛḻhā́ | cit | aryáḥ | prá | mṛśa | abhí | ā́ | bhara | ná | te | dāmā́naḥ | ā-dábhe ||8.21.16||

8.21.17a índro vā ghédíyanmagháṁ sárasvatī vā subhágā dadírvásu |
8.21.17c tváṁ vā citra dāśúṣe ||

índraḥ | vā | gha | ít | íyat | maghám | sárasvatī | vā | su-bhágā | dadíḥ | vásu |
tvám | vā | citra | dāśúṣe ||8.21.17||

8.21.18a cítra ídrā́jā rājakā́ ídanyaké yaké sárasvatīmánu |
8.21.18c parjánya iva tatánaddhí vṛṣṭyā́ sahásramayútā dádat ||

cítraḥ | ít | rā́jā | rājakā́ḥ | ít | anyaké | yaké | sárasvatīm | ánu |
parjányaḥ-iva | tatánat | hí | vṛṣṭyā́ | sahásram | ayútā | dádat ||8.21.18||


8.22.1a ó tyámahva ā́ ráthamadyā́ dáṁsiṣṭhamūtáye |
8.22.1c yámaśvinā suhavā rudravartanī ā́ sūryā́yai tastháthuḥ ||

ó íti | tyám | ahve | ā́ | rátham | adyá | dáṁsiṣṭham | ūtáye |
yám | aśvinā | su-havā | rudravartanī íti rudra-vartanī | ā́ | sūryā́yai | tastháthuḥ ||8.22.1||

8.22.2a pūrvāpúṣaṁ suhávaṁ puruspṛ́haṁ bhujyúṁ vā́jeṣu pū́rvyam |
8.22.2c sacanā́vantaṁ sumatíbhiḥ sobhare vídveṣasamanehásam ||

pūrva-āpúṣam | su-hávam | puru-spṛ́ham | bhujyúm | vā́jeṣu | pū́rvyam |
sacanā́-vantam | sumatí-bhiḥ | sobhare | ví-dveṣasam | anehásam ||8.22.2||

8.22.3a ihá tyā́ purubhū́tamā devā́ námobhiraśvínā |
8.22.3c arvācīnā́ svávase karāmahe gántārā dāśúṣo gṛhám ||

ihá | tyā́ | puru-bhū́tamā | devā́ | námaḥ-bhiḥ | aśvínā |
arvācīnā́ | sú | ávase | karāmahe | gántārā | dāśúṣaḥ | gṛhám ||8.22.3||

8.22.4a yuvó ráthasya pári cakrámīyata īrmā́nyádvāmiṣaṇyati |
8.22.4c asmā́m̐ ácchā sumatírvāṁ śubhaspatī ā́ dhenúriva dhāvatu ||

yuvóḥ | ráthasya | pári | cakrám | īyate | īrmā́ | anyát | vām | iṣaṇyati |
asmā́n | áccha | su-matíḥ | vām | śubhaḥ | patī íti | ā́ | dhenúḥ-iva | dhāvatu ||8.22.4||

8.22.5a rátho yó vāṁ trivandhuró híraṇyābhīśuraśvinā |
8.22.5c pári dyā́vāpṛthivī́ bhū́ṣati śrutásténa nāsatyā́ gatam ||

ráthaḥ | yáḥ | vām | tri-vandhuráḥ | híraṇya-abhīśuḥ | aśvinā |
pári | dyā́vāpṛthivī́ íti | bhū́ṣati | śrutáḥ | téna | nāsatyā | ā́ | gatam ||8.22.5||

8.22.6a daśasyántā mánave pūrvyáṁ diví yávaṁ vṛ́keṇa karṣathaḥ |
8.22.6c tā́ vāmadyá sumatíbhiḥ śubhaspatī áśvinā prá stuvīmahi ||

daśasyántā | mánave | pūrvyám | diví | yávam | vṛ́keṇa | karṣathaḥ |
tā́ | vām | adyá | sumatí-bhiḥ | śubhaḥ | patī íti | áśvinā | prá | stuvīmahi ||8.22.6||

8.22.7a úpa no vājinīvasū yātámṛtásya pathíbhiḥ |
8.22.7c yébhistṛkṣíṁ vṛṣaṇā trāsadasyaváṁ mahé kṣatrā́ya jínvathaḥ ||

úpa | naḥ | vājinīvasū íti vājinī-vasū | yātám | ṛtásya | pathí-bhiḥ |
yébhiḥ | tṛkṣím | vṛṣaṇā | trāsadasyavám | mahé | kṣatrā́ya | jínvathaḥ ||8.22.7||

8.22.8a ayáṁ vāmádribhiḥ sutáḥ sómo narā vṛṣaṇvasū |
8.22.8c ā́ yātaṁ sómapītaye píbataṁ dāśúṣo gṛhé ||

ayám | vām | ádri-bhiḥ | sutáḥ | sómaḥ | narā | vṛṣaṇvasū íti vṛṣaṇ-vasū |
ā́ | yātam | sóma-pītaye | píbatam | dāśúṣaḥ | gṛhé ||8.22.8||

8.22.9a ā́ hí ruhátamaśvinā ráthe kóśe hiraṇyáye vṛṣaṇvasū |
8.22.9c yuñjā́thāṁ pī́varīríṣaḥ ||

ā́ | hí | ruhátam | aśvinā | ráthe | kóśe | hiraṇyáye | vṛṣaṇvasū íti vṛṣaṇ-vasū |
yuñjā́thām | pī́varīḥ | íṣaḥ ||8.22.9||

8.22.10a yā́bhiḥ pakthámávatho yā́bhirádhriguṁ yā́bhirbabhrúṁ víjoṣasam |
8.22.10c tā́bhirno makṣū́ tū́yamaśvinā́ gataṁ bhiṣajyátaṁ yádā́turam ||

yā́bhiḥ | pakthám | ávathaḥ | yā́bhiḥ | ádhri-gum | yā́bhiḥ | babhrúm | ví-joṣasam |
tā́bhiḥ | naḥ | makṣú | tū́yam | aśvinā | ā́ | gatam | bhiṣajyátam | yát | ā́turam ||8.22.10||

8.22.11a yádádhrigāvo ádhrigū idā́ cidáhno aśvínā hávāmahe |
8.22.11c vayáṁ gīrbhírvipanyávaḥ ||

yát | ádhri-gāvaḥ | ádhrigū ítyádhri-gū | idā́ | cit | áhnaḥ | aśvínā | hávāmahe |
vayám | gīḥ-bhíḥ | vipanyávaḥ ||8.22.11||

8.22.12a tā́bhirā́ yātaṁ vṛṣaṇópa me hávaṁ viśvápsuṁ viśvávāryam |
8.22.12c iṣā́ máṁhiṣṭhā purubhū́tamā narā yā́bhiḥ kríviṁ vāvṛdhústā́bhirā́ gatam ||

tā́bhiḥ | ā́ | yātam | vṛṣaṇā | úpa | me | hávam | viśvá-psum | viśvá-vāryam |
iṣā́ | máṁhiṣṭhā | puru-bhū́tamā | narā | yā́bhiḥ | krívim | vavṛdhúḥ | tā́bhiḥ | ā́ | gatam ||8.22.12||

8.22.13a tā́vidā́ cidáhānāṁ tā́vaśvínā vándamāna úpa bruve |
8.22.13c tā́ u námobhirīmahe ||

taú | idā́ | cit | áhānām | taú | aśvínā | vándamānaḥ | úpa | bruve |
taú | ūm̐ íti | námaḥ-bhiḥ | īmahe ||8.22.13||

8.22.14a tā́víddoṣā́ tā́ uṣási śubháspátī tā́ yā́manrudrávartanī |
8.22.14c mā́ no mártāya ripáve vājinīvasū paró rudrāváti khyatam ||

taú | ít | doṣā́ | taú | uṣási | śubháḥ | pátī íti | tā́ | yā́man | rudrávartanī íti rudrá-vartanī |
mā́ | naḥ | mártāya | ripáve | vājinīvasū íti vājinī-vasū | paráḥ | rudrau | áti | khyatam ||8.22.14||

8.22.15a ā́ súgmyāya súgmyaṁ prātā́ ráthenāśvínā vā sakṣáṇī |
8.22.15c huvé pitéva sóbharī ||

ā́ | súgmyāya | súgmyam | prātáríti | ráthena | aśvínā | vā | sakṣáṇī íti |
huvé | pitā́-iva | sóbharī ||8.22.15||

8.22.16a mánojavasā vṛṣaṇā madacyutā makṣuṁgamā́bhirūtíbhiḥ |
8.22.16c ārā́ttāccidbhūtamasmé ávase pūrvī́bhiḥ purubhojasā ||

mánaḥ-javasā | vṛṣaṇā | mada-cyutā | makṣum-gamā́bhiḥ | ūtí-bhiḥ |
ārā́ttāt | cit | bhūtam | asmé íti | ávase | pūrvī́-bhīḥ | puru-bhojasā ||8.22.16||

8.22.17a ā́ no áśvāvadaśvinā vartíryāsiṣṭaṁ madhupātamā narā |
8.22.17c gómaddasrā híraṇyavat ||

ā́ | naḥ | áśva-vat | aśvinā | vartíḥ | yāsiṣṭam | madhu-pātamā | narā |
gó-mat | dasrā | híraṇya-vat ||8.22.17||

8.22.18a suprāvargáṁ suvī́ryaṁ suṣṭhú vā́ryamánādhṛṣṭaṁ rakṣasvínā |
8.22.18c asmínnā́ vāmāyā́ne vājinīvasū víśvā vāmā́ni dhīmahi ||

su-prāvargám | su-vī́ryam | suṣṭhú | vā́ryam | ánādhṛṣṭam | rakṣasvínā |
asmín | ā́ | vām | ā-yā́ne | vājinīvasū íti vājinī-vasū | víśvā | vāmā́ni | dhīmahi ||8.22.18||


8.23.1a ī́ḻiṣvā hí pratīvyàṁ yájasva jātávedasam |
8.23.1c cariṣṇúdhūmamágṛbhītaśociṣam ||

ī́ḻiṣva | hí | pratīvyàm | yájasva | jātá-vedasam |
cariṣṇú-dhūmam | ágṛbhīta-śociṣam ||8.23.1||

8.23.2a dāmā́naṁ viśvacarṣaṇe'gníṁ viśvamano girā́ |
8.23.2c utá stuṣe víṣpardhaso ráthānām ||

dāmā́nam | viśva-carṣaṇe | agním | viśva-manaḥ | girā́ |
utá | stuṣe | ví-spardhasaḥ | ráthānām ||8.23.2||

8.23.3a yéṣāmābādhá ṛgmíya iṣáḥ pṛkṣáśca nigrábhe |
8.23.3c upavídā váhnirvindate vásu ||

yéṣām | ā-bādháḥ | ṛgmíyaḥ | iṣáḥ | pṛkṣáḥ | ca | ni-grábhe |
upa-vídā | váhniḥ | vindate | vásu ||8.23.3||

8.23.4a údasya śocírasthāddīdiyúṣo vyàjáram |
8.23.4c tápurjambhasya sudyúto gaṇaśríyaḥ ||

út | asya | śocíḥ | asthāt | dīdiyúṣaḥ | ví | ajáram |
tápuḥ-jambhasya | su-dyútaḥ | gaṇa-śríyaḥ ||8.23.4||

8.23.5a údu tiṣṭha svadhvara stávāno devyā́ kṛpā́ |
8.23.5c abhikhyā́ bhāsā́ bṛhatā́ śuśukvániḥ ||

út | ūm̐ íti | tiṣṭha | su-adhvara | stávānaḥ | devyā́ | kṛpā́ |
abhi-khyā́ | bhāsā́ | bṛhatā́ | śuśukvániḥ ||8.23.5||

8.23.6a ágne yāhí suśastíbhirhavyā́ júhvāna ānuṣák |
8.23.6c yáthā dūtó babhū́tha havyavā́hanaḥ ||

ágne | yāhí | suśastí-bhiḥ | havyā́ | júhvānaḥ | ānuṣák |
yáthā | dūtáḥ | babhū́tha | havya-vā́hanaḥ ||8.23.6||

8.23.7a agníṁ vaḥ pūrvyáṁ huve hótāraṁ carṣaṇīnā́m |
8.23.7c támayā́ vācā́ gṛṇe támu vaḥ stuṣe ||

agním | vaḥ | pūrvyám | huve | hótāram | carṣaṇīnā́m |
tám | ayā́ | vācā́ | gṛṇe | tám | ūm̐ íti | vaḥ | stuṣe ||8.23.7||

8.23.8a yajñébhirádbhutakratuṁ yáṁ kṛpā́ sūdáyanta ít |
8.23.8c mitráṁ ná jáne súdhitamṛtā́vani ||

yajñébhiḥ | ádbhuta-kratum | yám | kṛpā́ | sūdáyante | ít |
mitrám | ná | jáne | sú-dhitam | ṛtá-vani ||8.23.8||

8.23.9a ṛtā́vānamṛtāyavo yajñásya sā́dhanaṁ girā́ |
8.23.9c úpo enaṁ jujuṣurnámasaspadé ||

ṛtá-vānam | ṛta-yavaḥ | yajñásya | sā́dhanam | girā́ |
úpo íti | enam | jujuṣuḥ | námasaḥ | padé ||8.23.9||

8.23.10a ácchā no áṅgirastamaṁ yajñā́so yantu saṁyátaḥ |
8.23.10c hótā yó ásti vikṣvā́ yaśástamaḥ ||

áccha | naḥ | áṅgiraḥ-tamam | yajñā́saḥ | yantu | sam-yátaḥ |
hótā | yáḥ | ásti | vikṣú | ā́ | yaśáḥ-tamaḥ ||8.23.10||

8.23.11a ágne táva tyé ajaréndhānāso bṛhádbhā́ḥ |
8.23.11c áśvā iva vṛ́ṣaṇastaviṣīyávaḥ ||

ágne | táva | tyé | ajara | índhānāsaḥ | bṛhát | bhā́ḥ |
áśvāḥ-iva | vṛ́ṣaṇaḥ | taviṣī-yávaḥ ||8.23.11||

8.23.12a sá tváṁ na ūrjāṁ pate rayíṁ rāsva suvī́ryam |
8.23.12c prā́va nastoké tánaye samátsvā́ ||

sáḥ | tvám | naḥ | ūrjām | pate | rayím | rāsva | su-vī́ryam |
prá | ava | naḥ | toké | tánaye | samát-su | ā́ ||8.23.12||

8.23.13a yádvā́ u viśpátiḥ śitáḥ súprīto mánuṣo viśí |
8.23.13c víśvédagníḥ práti rákṣāṁsi sedhati ||

yát | vaí | ūm̐ íti | viśpátiḥ | śitáḥ | sú-prītaḥ | mánuṣaḥ | viśí |
víśvā | ít | agníḥ | práti | rákṣāṁsi | sedhati ||8.23.13||

8.23.14a śruṣṭyàgne návasya me stómasya vīra viśpate |
8.23.14c ní māyínastápuṣā rakṣáso daha ||

śruṣṭī́ | agne | návasya | me | stómasya | vīra | viśpate |
ní | māyínaḥ | tápuṣā | rakṣásaḥ | daha ||8.23.14||

8.23.15a ná tásya māyáyā caná ripúrīśīta mártyaḥ |
8.23.15c yó agnáye dadā́śa havyádātibhiḥ ||

ná | tásya | māyáyā | caná | ripúḥ | īśīta | mártyaḥ |
yáḥ | agnáye | dadā́śa | havyádāti-bhiḥ ||8.23.15||

8.23.16a vyàśvastvā vasuvídamukṣaṇyúraprīṇādṛ́ṣiḥ |
8.23.16c mahó rāyé támu tvā sámidhīmahi ||

ví-aśvaḥ | tvā | vasu-vídam | ukṣaṇyúḥ | aprīṇāt | ṛ́ṣiḥ |
maháḥ | rāyé | tám | ūm̐ íti | tvā | sám | idhīmahi ||8.23.16||

8.23.17a uśánā kāvyástvā ní hótāramasādayat |
8.23.17c āyajíṁ tvā mánave jātávedasam ||

uśánā | kāvyáḥ | tvā | ní | hótāram | asādayat |
ā-yajím | tvā | mánave | jātá-vedasam ||8.23.17||

8.23.18a víśve hí tvā sajóṣaso devā́so dūtámákrata |
8.23.18c śruṣṭī́ deva prathamó yajñíyo bhuvaḥ ||

víśve | hí | tvā | sa-jóṣasaḥ | devā́saḥ | dūtám | ákrata |
śruṣṭī́ | deva | prathamáḥ | yajñíyaḥ | bhuvaḥ ||8.23.18||

8.23.19a imáṁ ghā vīró amṛ́taṁ dūtáṁ kṛṇvīta mártyaḥ |
8.23.19c pāvakáṁ kṛṣṇávartaniṁ víhāyasam ||

imám | gha | vīráḥ | amṛ́tam | dūtám | kṛṇvīta | mártyaḥ |
pāvakám | kṛṣṇá-vartanim | ví-hāyasam ||8.23.19||

8.23.20a táṁ huvema yatásrucaḥ subhā́saṁ śukráśociṣam |
8.23.20c viśā́magnímajáraṁ pratnámī́ḍyam ||

tám | huvema | yatá-srucaḥ | su-bhā́sam | śukrá-śociṣam |
viśā́m | agním | ajáram | pratnám | ī́ḍyam ||8.23.20||

8.23.21a yó asmai havyádātibhirā́hutiṁ mártó'vidhat |
8.23.21c bhū́ri póṣaṁ sá dhatte vīrávadyáśaḥ ||

yáḥ | asmai | havyádāti-bhiḥ | ā́-hutim | mártaḥ | ávidhat |
bhū́ri | póṣam | sáḥ | dhatte | vīrá-vat | yáśaḥ ||8.23.21||

8.23.22a prathamáṁ jātávedasamagníṁ yajñéṣu pūrvyám |
8.23.22c práti srúgeti námasā havíṣmatī ||

prathamám | jātá-vedasam | agním | yajñéṣu | pūrvyám |
práti | srúk | eti | námasā | havíṣmatī ||8.23.22||

8.23.23a ā́bhirvidhemāgnáye jyéṣṭhābhirvyaśvavát |
8.23.23c máṁhiṣṭhābhirmatíbhiḥ śukráśociṣe ||

ā́bhiḥ | vidhema | agnáye | jyéṣṭhābhiḥ | vyaśva-vát |
máṁhiṣṭhābhiḥ | matí-bhiḥ | śukrá-śociṣe ||8.23.23||

8.23.24a nūnámarca víhāyase stómebhiḥ sthūrayūpavát |
8.23.24c ṛ́ṣe vaiyaśva dámyāyāgnáye ||

nūnám | arca | ví-hāyase | stómebhiḥ | sthūrayūpa-vát |
ṛ́ṣe | vaiyaśva | dámyāya | agnáye ||8.23.24||

8.23.25a átithiṁ mā́nuṣāṇāṁ sūnúṁ vánaspátīnām |
8.23.25c víprā agnímávase pratnámīḻate ||

átithim | mā́nuṣāṇām | sūnúm | vánaspátīnām |
víprāḥ | agním | ávase | pratnám | īḻate ||8.23.25||

8.23.26a mahó víśvām̐ abhí ṣatò'bhí havyā́ni mā́nuṣā |
8.23.26c ágne ní ṣatsi námasā́dhi barhíṣi ||

maháḥ | víśvān | abhí | satáḥ | abhí | havyā́ni | mā́nuṣā |
ágne | ní | satsi | námasā | ádhi | barhíṣi ||8.23.26||

8.23.27a váṁsvā no vā́ryā purú váṁsva rāyáḥ puruspṛ́haḥ |
8.23.27c suvī́ryasya prajā́vato yáśasvataḥ ||

váṁsva | naḥ | vā́ryā | purú | váṁsva | rāyáḥ | puru-spṛ́haḥ |
su-vī́ryasya | prajā́-vataḥ | yáśasvataḥ ||8.23.27||

8.23.28a tváṁ varo suṣā́mṇé'gne jánāya codaya |
8.23.28c sádā vaso rātíṁ yaviṣṭha śáśvate ||

tvám | varo íti | su-sā́mne | ágne | jánāya | codaya |
sádā | vaso íti | rātím | yaviṣṭha | śáśvate ||8.23.28||

8.23.29a tváṁ hí supratū́rási tváṁ no gómatīríṣaḥ |
8.23.29c mahó rāyáḥ sātímagne ápā vṛdhi ||

tvám | hí | su-pratū́ḥ | ási | tvám | naḥ | gó-matīḥ | íṣaḥ |
maháḥ | rāyáḥ | sātím | agne | ápa | vṛdhi ||8.23.29||

8.23.30a ágne tváṁ yaśā́ asyā́ mitrā́váruṇā vaha |
8.23.30c ṛtā́vānā samrā́jā pūtádakṣasā ||

ágne | tvám | yaśā́ḥ | asi | ā́ | mitrā́váruṇā | vaha |
ṛtá-vānā | sam-rā́jā | pūtá-dakṣasā ||8.23.30||


8.24.1a sákhāya ā́ śiṣāmahi bráhméndrāya vajríṇe |
8.24.1c stuṣá ū ṣú vo nṛ́tamāya dhṛṣṇáve ||

sákhāyaḥ | ā́ | śiṣāmahi | bráhma | índrāya | vajríṇe |
stuṣé | ūm̐ íti | sú | vaḥ | nṛ́-tamāya | dhṛṣṇáve ||8.24.1||

8.24.2a śávasā hyási śrutó vṛtrahátyena vṛtrahā́ |
8.24.2c maghaírmaghóno áti śūra dāśasi ||

śávasā | hí | ási | śrutáḥ | vṛtra-hátyena | vṛtra-hā́ |
maghaíḥ | maghónaḥ | áti | śūra | dāśasi ||8.24.2||

8.24.3a sá naḥ stávāna ā́ bhara rayíṁ citráśravastamam |
8.24.3c nireké cidyó harivo vásurdadíḥ ||

sáḥ | naḥ | stávānaḥ | ā́ | bhara | rayím | citráśravaḥ-tamam |
nireké | cit | yáḥ | hari-vaḥ | vásuḥ | dadíḥ ||8.24.3||

8.24.4a ā́ nirekámutá priyámíndra dárṣi jánānām |
8.24.4c dhṛṣatā́ dhṛṣṇo stávamāna ā́ bhara ||

ā́ | nirekám | utá | priyám | índra | dárṣi | jánānām |
dhṛṣatā́ | dhṛṣṇo íti | stávamānaḥ | ā́ | bhara ||8.24.4||

8.24.5a ná te savyáṁ ná dákṣiṇaṁ hástaṁ varanta āmúraḥ |
8.24.5c ná paribā́dho harivo gáviṣṭiṣu ||

ná | te | savyám | ná | dákṣiṇam | hástam | varante | ā-múraḥ |
ná | pari-bā́dhaḥ | hari-vaḥ | gó-iṣṭiṣu ||8.24.5||

8.24.6a ā́ tvā góbhiriva vrajáṁ gīrbhírṛṇomyadrivaḥ |
8.24.6c ā́ smā kā́maṁ jaritúrā́ mánaḥ pṛṇa ||

ā́ | tvā | góbhiḥ-iva | vrajám | gīḥ-bhíḥ | ṛṇomi | adri-vaḥ |
ā́ | sma | kā́mam | jaritúḥ | ā́ | mánaḥ | pṛṇa ||8.24.6||

8.24.7a víśvāni viśvámanaso dhiyā́ no vṛtrahantama |
8.24.7c úgra praṇetarádhi ṣū́ vaso gahi ||

víśvāni | viśvá-manasaḥ | dhiyā́ | naḥ | vṛtrahan-tama |
úgra | pranetaríti pra-netaḥ | ádhi | sú | vaso íti | gahi ||8.24.7||

8.24.8a vayáṁ te asyá vṛtrahanvidyā́ma śūra návyasaḥ |
8.24.8c vásoḥ spārhásya puruhūta rā́dhasaḥ ||

vayám | te | asyá | vṛtra-han | vidyā́ma | śūra | návyasaḥ |
vásoḥ | spārhásya | puru-hūta | rā́dhasaḥ ||8.24.8||

8.24.9a índra yáthā hyásti té'parītaṁ nṛto śávaḥ |
8.24.9c ámṛktā rātíḥ puruhūta dāśúṣe ||

índra | yáthā | hí | ásti | te | ápari-itam | nṛto íti | śávaḥ |
ámṛktā | rātíḥ | puru-hūta | dāśúṣe ||8.24.9||

8.24.10a ā́ vṛṣasva mahāmaha mahé nṛtama rā́dhase |
8.24.10c dṛḻháściddṛhya maghavanmagháttaye ||

ā́ | vṛṣasva | mahā-maha | mahé | nṛ-tama | rā́dhase |
dṛḻháḥ | cit | dṛhya | magha-van | magháttaye ||8.24.10||

8.24.11a nū́ anyátrā cidadrivastvánno jagmurāśásaḥ |
8.24.11c mághavañchagdhí táva tánna ūtíbhiḥ ||

nú | anyátra | cit | adri-vaḥ | tvát | naḥ | jagmuḥ | ā-śásaḥ |
mágha-van | śagdhí | táva | tát | naḥ | ūtí-bhiḥ ||8.24.11||

8.24.12a nahyàṅgá nṛto tvádanyáṁ vindā́mi rā́dhase |
8.24.12c rāyé dyumnā́ya śávase ca girvaṇaḥ ||

nahí | aṅgá | nṛto íti | tvát | anyám | vindā́mi | rā́dhase |
rāyé | dyumnā́ya | śávase | ca | girvaṇaḥ ||8.24.12||

8.24.13a éndumíndrāya siñcata píbāti somyáṁ mádhu |
8.24.13c prá rā́dhasā codayāte mahitvanā́ ||

ā́ | índum | índrāya | siñcata | píbāti | somyám | mádhu |
prá | rā́dhasā | codayāte | mahi-tvanā́ ||8.24.13||

8.24.14a úpo hárīṇāṁ pátiṁ dákṣaṁ pṛñcántamabravam |
8.24.14c nūnáṁ śrudhi stuvató aśvyásya ||

úpo íti | hárīṇām | pátim | dákṣam | pṛñcántam | abravam |
nūnám | śrudhi | stuvatáḥ | aśvyásya ||8.24.14||

8.24.15a nahyàṅgá purā́ caná jajñé vīrátarastvát |
8.24.15c nákī rāyā́ naíváthā ná bhandánā ||

nahí | aṅgá | purā́ | caná | jajñé | vīrá-taraḥ | tvát |
nákiḥ | rāyā́ | ná | evá-thā | ná | bhandánā ||8.24.15||

8.24.16a édu mádhvo madíntaraṁ siñcá vādhvaryo ándhasaḥ |
8.24.16c evā́ hí vīráḥ stávate sadā́vṛdhaḥ ||

ā́ | ít | ūm̐ íti | mádhvaḥ | madín-taram | siñcá | vā | adhvaryo íti | ándhasaḥ |
evá | hí | vīráḥ | stávate | sadā́-vṛdhaḥ ||8.24.16||

8.24.17a índra sthātarharīṇāṁ nákiṣṭe pūrvyástutim |
8.24.17c údānaṁśa śávasā ná bhandánā ||

índra | sthātaḥ | harīṇām | nákiḥ | te | pūrvyá-stutim |
út | ānaṁśa | śávasā | ná | bhandánā ||8.24.17||

8.24.18a táṁ vo vā́jānāṁ pátimáhūmahi śravasyávaḥ |
8.24.18c áprāyubhiryajñébhirvāvṛdhényam ||

tám | vaḥ | vā́jānām | pátim | áhūmahi | śravasyávaḥ |
áprāyu-bhiḥ | yajñébhiḥ | vavṛdhényam ||8.24.18||

8.24.19a éto nvíndraṁ stávāma sákhāyaḥ stómyaṁ náram |
8.24.19c kṛṣṭī́ryó víśvā abhyástyéka ít ||

éto íti | nú | índram | stávāma | sákhāyaḥ | stómyam | náram |
kṛṣṭī́ḥ | yáḥ | víśvāḥ | abhí | ásti | ékaḥ | ít ||8.24.19||

8.24.20a ágorudhāya gavíṣe dyukṣā́ya dásmyaṁ vácaḥ |
8.24.20c ghṛtā́tsvā́dīyo mádhunaśca vocata ||

ágo-rudhāya | go-íṣe | dyukṣā́ya | dásmyam | vácaḥ |
ghṛtā́t | svā́dīyaḥ | mádhunaḥ | ca | vocata ||8.24.20||

8.24.21a yásyā́mitāni vīryā̀ ná rā́dhaḥ páryetave |
8.24.21c jyótirná víśvamabhyásti dákṣiṇā ||

yásya | ámitāni | vīryā̀ | ná | rā́dhaḥ | pári-etave |
jyótiḥ | ná | víśvam | abhí | ásti | dákṣiṇā ||8.24.21||

8.24.22a stuhī́ndraṁ vyaśvavádánūrmiṁ vājínaṁ yámam |
8.24.22c aryó gáyaṁ máṁhamānaṁ ví dāśúṣe ||

stuhí | índram | vyaśva-vát | ánūrmim | vājínam | yámam |
aryáḥ | gáyam | máṁhamānam | ví | dāśúṣe ||8.24.22||

8.24.23a evā́ nūnámúpa stuhi vaíyaśva daśamáṁ návam |
8.24.23c súvidvāṁsaṁ carkṛ́tyaṁ caráṇīnām ||

evá | nūnám | úpa | stuhi | vaíyaśva | daśamám | návam |
sú-vidvāṁsam | carkṛ́tyam | caráṇīnām ||8.24.23||

8.24.24a vétthā hí nírṛtīnāṁ vájrahasta parivṛ́jam |
8.24.24c áharahaḥ śundhyúḥ paripádāmiva ||

véttha | hí | níḥ-ṛtīnām | vájra-hasta | pari-vṛ́jam |
áhaḥ-ahaḥ | śundhyúḥ | paripádām-iva ||8.24.24||

8.24.25a tádindrā́va ā́ bhara yénā daṁsiṣṭha kṛ́tvane |
8.24.25c dvitā́ kútsāya śiśnatho ní codaya ||

tát | indra | ávaḥ | ā́ | bhara | yéna | daṁsiṣṭha | kṛ́tvane |
dvitā́ | kútsāya | śiśnathaḥ | ní | codaya ||8.24.25||

8.24.26a támu tvā nūnámīmahe návyaṁ daṁsiṣṭha sányase |
8.24.26c sá tváṁ no víśvā abhímātīḥ sakṣáṇiḥ ||

tám | ūm̐ íti | tvā | nūnám | īmahe | návyam | daṁsiṣṭha | sányase |
sáḥ | tvám | naḥ | víśvāḥ | abhí-mātīḥ | sakṣáṇiḥ ||8.24.26||

8.24.27a yá ṛ́kṣādáṁhaso mucádyó vā́ryātsaptá síndhuṣu |
8.24.27c vádhardāsásya tuvinṛmṇa nīnamaḥ ||

yáḥ | ṛ́kṣāt | áṁhasaḥ | mucát | yáḥ | vā | ā́ryāt | saptá | síndhuṣu |
vádhaḥ | dāsásya | tuvi-nṛmṇa | nīnamaḥ ||8.24.27||

8.24.28a yáthā varo suṣā́mṇe saníbhya ā́vaho rayím |
8.24.28c vyàśvebhyaḥ subhage vājinīvati ||

yáthā | varo íti | su-sā́mne | saní-bhyaḥ | ā́ | ávahaḥ | rayím |
ví-aśvebhyaḥ | su-bhage | vājinī-vati ||8.24.28||

8.24.29a ā́ nāryásya dákṣiṇā vyàśvām̐ etu somínaḥ |
8.24.29c sthūráṁ ca rā́dhaḥ śatávatsahásravat ||

ā́ | nāryásya | dákṣiṇā | ví-aśvān | etu | somínaḥ |
sthūrám | ca | rā́dhaḥ | śatá-vat | sahásra-vat ||8.24.29||

8.24.30a yáttvā pṛcchā́dījānáḥ kuhayā́ kuhayākṛte |
8.24.30c eṣó ápaśrito való gomatī́máva tiṣṭhati ||

yát | tvā | pṛcchā́t | ījānáḥ | kuhayā́ | kuhayā-kṛte |
eṣáḥ | ápa-śritaḥ | valáḥ | go-matī́m | áva | tiṣṭhati ||8.24.30||


8.25.1a tā́ vāṁ víśvasya gopā́ devā́ devéṣu yajñíyā |
8.25.1c ṛtā́vānā yajase pūtádakṣasā ||

tā́ | vām | víśvasya | gopā́ | devā́ | devéṣu | yajñíyā |
ṛtá-vānā | yajase | pūtá-dakṣasā ||8.25.1||

8.25.2a mitrā́ tánā ná rathyā̀ váruṇo yáśca sukrátuḥ |
8.25.2c sanā́tsujātā́ tánayā dhṛtávratā ||

mitrā́ | tánā | ná | rathyā̀ | váruṇaḥ | yáḥ | ca | su-krátuḥ |
sanā́t | su-jātā́ | tánayā | dhṛtá-vratā ||8.25.2||

8.25.3a tā́ mātā́ viśvávedasāsuryā̀ya prámahasā |
8.25.3c mahī́ jajānā́ditirṛtā́varī ||

tā́ | mātā́ | viśvá-vedasā | asuryā̀ya | prá-mahasā |
mahī́ | jajāna | áditiḥ | ṛtá-varī ||8.25.3||

8.25.4a mahā́ntā mitrā́váruṇā samrā́jā devā́vásurā |
8.25.4c ṛtā́vānāvṛtámā́ ghoṣato bṛhát ||

mahā́ntā | mitrā́váruṇā | sam-rā́jā | devaú | ásurā |
ṛtá-vānau | ṛtám | ā́ | ghoṣataḥ | bṛhát ||8.25.4||

8.25.5a nápātā śávaso maháḥ sūnū́ dákṣasya sukrátū |
8.25.5c sṛprádānū iṣó vā́stvádhi kṣitaḥ ||

nápātā | śávasaḥ | maháḥ | sūnū́ íti | dákṣasya | sukrátū íti su-krátū |
sṛprádānū íti sṛprá-dānū | iṣáḥ | vā́stu | ádhi | kṣitaḥ ||8.25.5||

8.25.6a sáṁ yā́ dā́nūni yemáthurdivyā́ḥ pā́rthivīríṣaḥ |
8.25.6c nábhasvatīrā́ vāṁ carantu vṛṣṭáyaḥ ||

sám | yā́ | dā́nūni | yemáthuḥ | divyā́ḥ | pā́rthivīḥ | íṣaḥ |
nábhasvatīḥ | ā́ | vām | carantu | vṛṣṭáyaḥ ||8.25.6||

8.25.7a ádhi yā́ bṛható divò'bhí yūthéva páśyataḥ |
8.25.7c ṛtā́vānā samrā́jā námase hitā́ ||

ádhi | yā́ | bṛhatáḥ | diváḥ | abhí | yūthā́-iva | páśyataḥ |
ṛtá-vānā | sam-rā́jā | námase | hitā́ ||8.25.7||

8.25.8a ṛtā́vānā ní ṣedatuḥ sā́mrājyāya sukrátū |
8.25.8c dhṛtávratā kṣatríyā kṣatrámāśatuḥ ||

ṛtá-vānā | ní | sedatuḥ | sā́m-rājyāya | sukrátū íti su-krátū |
dhṛtá-vratā | kṣatríyā | kṣatrám | āśatuḥ ||8.25.8||

8.25.9a akṣṇáścidgātuvíttarānulbaṇéna cákṣasā |
8.25.9c ní cinmiṣántā nicirā́ ní cikyatuḥ ||

akṣṇáḥ | cit | gātuvít-tarā | anulbaṇéna | cákṣasā |
ní | cit | miṣántā | ni-cirā́ | ní | cikyatuḥ ||8.25.9||

8.25.10a utá no devyáditiruruṣyátāṁ nā́satyā |
8.25.10c uruṣyántu marúto vṛddháśavasaḥ ||

utá | naḥ | devī́ | áditiḥ | uruṣyátām | nā́satyā |
uruṣyántu | marútaḥ | vṛddhá-śavasaḥ ||8.25.10||

8.25.11a té no nāvámuruṣyata dívā náktaṁ sudānavaḥ |
8.25.11c áriṣyanto ní pāyúbhiḥ sacemahi ||

té | naḥ | nāvám | uruṣyata | dívā | náktam | su-dānavaḥ |
áriṣyantaḥ | ní | pāyú-bhiḥ | sacemahi ||8.25.11||

8.25.12a ághnate víṣṇave vayámáriṣyantaḥ sudā́nave |
8.25.12c śrudhí svayāvantsindho pūrvácittaye ||

ághnate | víṣṇave | vayám | áriṣyantaḥ | su-dā́nave |
śrudhí | sva-yāvan | sindho íti | pūrvá-cittaye ||8.25.12||

8.25.13a tádvā́ryaṁ vṛṇīmahe váriṣṭhaṁ gopayátyam |
8.25.13c mitró yátpā́nti váruṇo yádaryamā́ ||

tát | vā́ryam | vṛṇīmahe | váriṣṭham | gopayátyam |
mitráḥ | yát | pā́nti | váruṇaḥ | yát | aryamā́ ||8.25.13||

8.25.14a utá naḥ síndhurapā́ṁ tánmarútastádaśvínā |
8.25.14c índro víṣṇurmīḍhvā́ṁsaḥ sajóṣasaḥ ||

utá | naḥ | síndhuḥ | apā́m | tát | marútaḥ | tát | aśvínā |
índraḥ | víṣṇuḥ | mīḍhvā́ṁsaḥ | sa-jóṣasaḥ ||8.25.14||

8.25.15a té hí ṣmā vanúṣo náro'bhímātiṁ káyasya cit |
8.25.15c tigmáṁ ná kṣódaḥ pratighnánti bhū́rṇayaḥ ||

té | hí | sma | vanúṣaḥ | náraḥ | abhí-mātim | káyasya | cit |
tigmám | ná | kṣódaḥ | prati-ghnánti | bhū́rṇayaḥ ||8.25.15||

8.25.16a ayáméka itthā́ purū́rú caṣṭe ví viśpátiḥ |
8.25.16c tásya vratā́nyánu vaścarāmasi ||

ayám | ékaḥ | itthā́ | purú | urú | caṣṭe | ví | viśpátiḥ |
tásya | vratā́ni | ánu | vaḥ | carāmasi ||8.25.16||

8.25.17a ánu pū́rvāṇyokyā̀ sāmrājyásya saścima |
8.25.17c mitrásya vratā́ váruṇasya dīrghaśrút ||

ánu | pū́rvāṇi | okyā̀ | sām-rājyásya | saścima |
mitrásya | vratā́ | váruṇasya | dīrgha-śrút ||8.25.17||

8.25.18a pári yó raśmínā divó'ntānmamé pṛthivyā́ḥ |
8.25.18c ubhé ā́ paprau ródasī mahitvā́ ||

pári | yáḥ | raśmínā | diváḥ | ántān | mamé | pṛthivyā́ḥ |
ubhé íti | ā́ | paprau | ródasī íti | mahi-tvā́ ||8.25.18||

8.25.19a údu ṣyá śaraṇé divó jyótirayaṁsta sū́ryaḥ |
8.25.19c agnírná śukráḥ samidhāná ā́hutaḥ ||

út | ūm̐ íti | syáḥ | śaraṇé | diváḥ | jyótiḥ | ayaṁsta | sū́ryaḥ |
agníḥ | ná | śukráḥ | sam-idhānáḥ | ā́-hutaḥ ||8.25.19||

8.25.20a váco dīrgháprasadmanī́śe vā́jasya gómataḥ |
8.25.20c ī́śe hí pitvò'viṣásya dāváne ||

vácaḥ | dīrghá-prasadmani | ī́śe | vā́jasya | gó-mataḥ |
ī́śe | hí | pitváḥ | aviṣásya | dāváne ||8.25.20||

8.25.21a tátsū́ryaṁ ródasī ubhé doṣā́ vástorúpa bruve |
8.25.21c bhojéṣvasmā́m̐ abhyúccarā sádā ||

tát | sū́ryam | ródasī íti | ubhé íti | doṣā́ | vástoḥ | úpa | bruve |
bhojéṣu | asmā́n | abhí | út | cara | sádā ||8.25.21||

8.25.22a ṛjrámukṣaṇyā́yane rajatáṁ hárayāṇe |
8.25.22c ráthaṁ yuktámasanāma suṣā́maṇi ||

ṛjrám | ukṣaṇyā́yane | rajatám | hárayāṇe |
rátham | yuktám | asanāma | su-sā́mani ||8.25.22||

8.25.23a tā́ me áśvyānāṁ hárīṇāṁ nitóśanā |
8.25.23c utó nú kṛ́tvyānāṁ nṛvā́hasā ||

tā́ | me | áśvyānām | hárīṇām | ni-tóśanā |
utó íti | nú | kṛ́tvyānām | nṛ-vā́hasā ||8.25.23||

8.25.24a smádabhīśū káśāvantā víprā náviṣṭhayā matī́ |
8.25.24c mahó vājínāvárvantā sácāsanam ||

smádabhīśū íti smát-abhīśū | káśā-vantā | víprā | náviṣṭhayā | matī́ |
maháḥ | vājínau | árvantā | sácā | asanam ||8.25.24||


8.26.1a yuvóru ṣū́ ráthaṁ huve sadhástutyāya sūríṣu |
8.26.1c átūrtadakṣā vṛṣaṇā vṛṣaṇvasū ||

yuvóḥ | ūm̐ íti | sú | rátham | huve | sadhá-stutyāya | sūríṣu |
átūrta-dakṣā | vṛṣaṇā | vṛṣaṇvasū íti vṛṣaṇ-vasū ||8.26.1||

8.26.2a yuváṁ varo suṣā́mṇe mahé táne nāsatyā |
8.26.2c ávobhiryātho vṛṣaṇā vṛṣaṇvasū ||

yuvám | varo íti | su-sā́mne | mahé | táne | nāsatyā |
ávaḥ-bhiḥ | yāthaḥ | vṛṣaṇā | vṛṣaṇvasū íti vṛṣaṇ-vasū ||8.26.2||

8.26.3a tā́ vāmadyá havāmahe havyébhirvājinīvasū |
8.26.3c pūrvī́riṣá iṣáyantāváti kṣapáḥ ||

tā́ | vām | adyá | havāmahe | havyébhiḥ | vājinīvasū íti vājinī-vasū |
pūrvī́ḥ | iṣáḥ | iṣáyantau | áti | kṣapáḥ ||8.26.3||

8.26.4a ā́ vāṁ vā́hiṣṭho aśvinā rátho yātu śrutó narā |
8.26.4c úpa stómānturásya darśathaḥ śriyé ||

ā́ | vām | vā́hiṣṭhaḥ | aśvinā | ráthaḥ | yātu | śrutáḥ | narā |
úpa | stómān | turásya | darśathaḥ | śriyé ||8.26.4||

8.26.5a juhurāṇā́ cidaśvinā́ manyethāṁ vṛṣaṇvasū |
8.26.5c yuváṁ hí rudrā párṣatho áti dvíṣaḥ ||

juhurāṇā́ | cit | aśvinā | ā́ | manyethām | vṛṣaṇvasū íti vṛṣaṇ-vasū |
yuvám | hí | rudrā | párṣathaḥ | áti | dvíṣaḥ ||8.26.5||

8.26.6a dasrā́ hí víśvamānuṣáṅmakṣū́bhiḥ paridī́yathaḥ |
8.26.6c dhiyaṁjinvā́ mádhuvarṇā śubháspátī ||

dasrā́ | hí | víśvam | ānuṣák | makṣú-bhiḥ | pari-dī́yathaḥ |
dhiyam-jinvā́ | mádhu-varṇā | śubháḥ | pátī íti ||8.26.6||

8.26.7a úpa no yātamaśvinā rāyā́ viśvapúṣā sahá |
8.26.7c maghávānā suvī́rāvánapacyutā ||

úpa | naḥ | yātam | aśvinā | rāyā́ | viśva-púṣā | sahá |
maghá-vānā | su-vī́rau | ánapa-cyutā ||8.26.7||

8.26.8a ā́ me asyá pratīvyàmíndranāsatyā gatam |
8.26.8c devā́ devébhiradyá sacánastamā ||

ā́ | me | asyá | pratīvyàm | índranāsatyā | gatam |
devā́ | devébhiḥ | adyá | sacánaḥ-tamā ||8.26.8||

8.26.9a vayáṁ hí vāṁ hávāmaha ukṣaṇyánto vyaśvavát |
8.26.9c sumatíbhirúpa viprāvihā́ gatam ||

vayám | hí | vām | hávāmahe | ukṣaṇyántaḥ | vyaśva-vát |
sumatí-bhiḥ | úpa | viprau | ihá | ā́ | gatam ||8.26.9||

8.26.10a aśvínā svṛ̀ṣe stuhi kuvítte śrávato hávam |
8.26.10c nédīyasaḥ kūḻayātaḥ paṇī́m̐rutá ||

aśvínā | sú | ṛṣe | stuhi | kuvít | te | śrávataḥ | hávam |
nédīyasaḥ | kūḻayātaḥ | paṇī́n | utá ||8.26.10||

8.26.11a vaiyaśvásya śrutaṁ narotó me asyá vedathaḥ |
8.26.11c sajóṣasā váruṇo mitró aryamā́ ||

vaiyaśvásya | śrutam | narā | utó íti | me | asyá | vedathaḥ |
sa-jóṣasā | váruṇaḥ | mitráḥ | aryamā́ ||8.26.11||

8.26.12a yuvā́dattasya dhiṣṇyā yuvā́nītasya sūríbhiḥ |
8.26.12c áharaharvṛṣaṇa máhyaṁ śikṣatam ||

yuvā́-dattasya | dhiṣṇyā | yuvā́-nītasya | sūrí-bhiḥ |
áhaḥ-ahaḥ | vṛṣaṇā | máhyam | śikṣatam ||8.26.12||

8.26.13a yó vāṁ yajñébhirā́vṛtó'dhivastrā vadhū́riva |
8.26.13c saparyántā śubhé cakrāte aśvínā ||

yáḥ | vām | yajñébhiḥ | ā́-vṛtaḥ | ádhi-vastrā | vadhū́ḥ-iva |
saparyántā | śubhé | cakrāte íti | aśvínā ||8.26.13||

8.26.14a yó vāmuruvyácastamaṁ cíketati nṛpā́yyam |
8.26.14c vartíraśvinā pári yātamasmayū́ ||

yáḥ | vām | uruvyácaḥ-tamam | cíketati | nṛ-pā́yyam |
vartíḥ | aśvinā | pári | yātam | asmayū́ ítyasma-yū́ ||8.26.14||

8.26.15a asmábhyaṁ sú vṛṣaṇvasū yātáṁ vartírnṛpā́yyam |
8.26.15c viṣudrúheva yajñámūhathurgirā́ ||

asmábhyam | sú | vṛṣaṇvasū íti vṛṣaṇ-vasū | yātám | vartíḥ | nṛ-pā́yyam |
viṣudrúhā-iva | yajñám | ūhathuḥ | girā́ ||8.26.15||

8.26.16a vā́hiṣṭho vāṁ hávānāṁ stómo dūtó huvannarā |
8.26.16c yuvā́bhyāṁ bhūtvaśvinā ||

vā́hiṣṭhaḥ | vām | hávānām | stómaḥ | dūtáḥ | huvat | narā |
yuvā́bhyām | bhūtu | aśvinā ||8.26.16||

8.26.17a yádadó divó arṇavá iṣó vā mádatho gṛhé |
8.26.17c śrutámínme amartyā ||

yát | adáḥ | diváḥ | arṇavé | iṣáḥ | vā | mádathaḥ | gṛhé |
śrutám | ít | me | amartyā ||8.26.17||

8.26.18a utá syā́ śvetayā́varī vā́hiṣṭhā vāṁ nadī́nām |
8.26.18c síndhurhíraṇyavartaniḥ ||

utá | syā́ | śveta-yā́varī | vā́hiṣṭhā | vām | nadī́nām |
síndhuḥ | híraṇya-vartaniḥ ||8.26.18||

8.26.19a smádetáyā sukīrtyā́śvinā śvetáyā dhiyā́ |
8.26.19c váhethe śubhrayāvānā ||

smát | etáyā | su-kīrtyā́ | áśvinā | śvetáyā | dhiyā́ |
váhethe íti | śubhra-yāvānā ||8.26.19||

8.26.20a yukṣvā́ hí tváṁ rathāsáhā yuvásva póṣyā vaso |
8.26.20c ā́nno vāyo mádhu pibāsmā́kaṁ sávanā́ gahi ||

yukṣvá | hí | tvám | ratha-sáhā | yuvásva | póṣyā | vaso íti |
ā́t | naḥ | vāyo íti | mádhu | piba | asmā́kam | sávanā | ā́ | gahi ||8.26.20||

8.26.21a táva vāyavṛtaspate tváṣṭurjāmātaradbhuta |
8.26.21c ávāṁsyā́ vṛṇīmahe ||

táva | vāyo íti | ṛtaḥpate | tváṣṭuḥ | jāmātaḥ | adbhuta |
ávāṁsi | ā́ | vṛṇīmahe ||8.26.21||

8.26.22a tváṣṭurjā́mātaraṁ vayámī́śānaṁ rāyá īmahe |
8.26.22c sutā́vanto vāyúṁ dyumnā́ jánāsaḥ ||

tváṣṭuḥ | jā́mātaram | vayám | ī́śānam | rāyáḥ | īmahe |
sutá-vantaḥ | vāyúm | dyumnā́ | jánāsaḥ ||8.26.22||

8.26.23a vā́yo yāhí śivā́ divó váhasvā sú sváśvyam |
8.26.23c váhasva maháḥ pṛthupákṣasā ráthe ||

vā́yo íti | yāhí | śiva | ā́ | diváḥ | váhasva | sú | su-áśvyam |
váhasva | maháḥ | pṛthu-pákṣasā | ráthe ||8.26.23||

8.26.24a tvā́ṁ hí supsárastamaṁ nṛṣádaneṣu hūmáhe |
8.26.24c grā́vāṇaṁ nā́śvapṛṣṭhaṁ maṁhánā ||

tvā́m | hí | supsáraḥ-tamam | nṛ-sádaneṣu | hūmáhe |
grā́vāṇam | ná | áśva-pṛṣṭham | maṁhánā ||8.26.24||

8.26.25a sá tváṁ no deva mánasā vā́yo mandānó agriyáḥ |
8.26.25c kṛdhí vā́jām̐ apó dhíyaḥ ||

sáḥ | tvám | naḥ | deva | mánasā | vā́yo íti | mandānáḥ | agriyáḥ |
kṛdhí | vā́jān | apáḥ | dhíyaḥ ||8.26.25||


8.27.1a agnírukthé puróhito grā́vāṇo barhíradhvaré |
8.27.1c ṛcā́ yāmi marúto bráhmaṇaspátiṁ devā́m̐ ávo váreṇyam ||

agníḥ | ukthé | puráḥ-hitaḥ | grā́vāṇaḥ | barhíḥ | adhvaré |
ṛcā́ | yāmi | marútaḥ | bráhmaṇaḥ | pátim | devā́n | ávaḥ | váreṇyam ||8.27.1||

8.27.2a ā́ paśúṁ gāsi pṛthivī́ṁ vánaspátīnuṣā́sā náktamóṣadhīḥ |
8.27.2c víśve ca no vasavo viśvavedaso dhīnā́ṁ bhūta prāvitā́raḥ ||

ā́ | paśúm | gāsi | pṛthivī́m | vánaspátīn | uṣásā | náktam | óṣadhīḥ |
víśve | ca | naḥ | vasavaḥ | viśva-vedasaḥ | dhīnā́m | bhūta | pra-avitā́raḥ ||8.27.2||

8.27.3a prá sū́ na etvadhvarò'gnā́ devéṣu pūrvyáḥ |
8.27.3c ādityéṣu prá váruṇe dhṛtávrate marútsu viśvábhānuṣu ||

prá | sú | naḥ | etu | adhvaráḥ | agnā́ | devéṣu | pūrvyáḥ |
ādityéṣu | prá | váruṇe | dhṛtá-vrate | marút-su | viśvá-bhānuṣu ||8.27.3||

8.27.4a víśve hí ṣmā mánave viśvávedaso bhúvanvṛdhé riśā́dasaḥ |
8.27.4c áriṣṭebhiḥ pāyúbhirviśvavedaso yántā no'vṛkáṁ chardíḥ ||

víśve | hí | sma | mánave | viśvá-vedasaḥ | bhúvan | vṛdhé | riśā́dasaḥ |
áriṣṭebhiḥ | pāyú-bhiḥ | viśva-vedasaḥ | yánta | naḥ | avṛkám | chardíḥ ||8.27.4||

8.27.5a ā́ no adyá sámanaso gántā víśve sajóṣasaḥ |
8.27.5c ṛcā́ girā́ máruto dévyádite sádane pástye mahi ||

ā́ | naḥ | adyá | sá-manasaḥ | gánta | víśve | sa-jóṣasaḥ |
ṛcā́ | girā́ | márutaḥ | dévi | ádite | sádane | pástye | mahi ||8.27.5||

8.27.6a abhí priyā́ maruto yā́ vo áśvyā havyā́ mitra prayāthána |
8.27.6c ā́ barhíríndro váruṇasturā́ nára ādityā́saḥ sadantu naḥ ||

abhí | priyā́ | marutaḥ | yā́ | vaḥ | áśvyā | havyā́ | mitra | pra-yāthána |
ā́ | barhíḥ | índraḥ | váruṇaḥ | turā́ḥ | náraḥ | ādityā́saḥ | sadantu | naḥ ||8.27.6||

8.27.7a vayáṁ vo vṛktábarhiṣo hitáprayasa ānuṣák |
8.27.7c sutásomāso varuṇa havāmahe manuṣvádiddhā́gnayaḥ ||

vayám | vaḥ | vṛktá-barhiṣaḥ | hitá-prayasaḥ | ānuṣák |
sutá-somāsaḥ | varuṇa | havāmahe | manuṣvát | iddhá-agnayaḥ ||8.27.7||

8.27.8a ā́ prá yāta máruto víṣṇo áśvinā pū́ṣanmā́kīnayā dhiyā́ |
8.27.8c índra ā́ yātu prathamáḥ saniṣyúbhirvṛ́ṣā yó vṛtrahā́ gṛṇé ||

ā́ | prá | yāta | márutaḥ | víṣṇo íti | áśvinā | pū́ṣan | mā́kīnayā | dhiyā́ |
índraḥ | ā́ | yātu | prathamáḥ | saniṣyú-bhiḥ | vṛ́ṣā | yáḥ | vṛtra-hā́ | gṛṇé ||8.27.8||

8.27.9a ví no devāso adruhó'cchidraṁ śárma yacchata |
8.27.9c ná yáddūrā́dvasavo nū́ cidántito várūthamādadhárṣati ||

ví | naḥ | devāsaḥ | adruhaḥ | ácchidram | śárma | yacchata |
ná | yát | dūrā́t | vasavaḥ | nú | cit | ántitaḥ | várūtham | ā-dadhárṣati ||8.27.9||

8.27.10a ásti hí vaḥ sajātyàṁ riśādaso dévāso ástyā́pyam |
8.27.10c prá ṇaḥ pū́rvasmai suvitā́ya vocata makṣū́ sumnā́ya návyase ||

ásti | hí | vaḥ | sa-jātyàm | riśādasaḥ | dévāsaḥ | ásti | ā́pyam |
prá | naḥ | pū́rvasmai | suvitā́ya | vocata | makṣú | sumnā́ya | návyase ||8.27.10||

8.27.11a idā́ hí va úpastutimidā́ vāmásya bhaktáye |
8.27.11c úpa vo viśvavedaso namasyúrā́m̐ ásṛkṣyányāmiva ||

idā́ | hí | vaḥ | úpa-stutim | idā́ | vāmásya | bhaktáye |
úpa | vaḥ | viśva-vedasaḥ | namasyúḥ | ā́ | ásṛkṣi | ányām-iva ||8.27.11||

8.27.12a údu ṣyá vaḥ savitā́ supraṇītayó'sthādūrdhvó váreṇyaḥ |
8.27.12c ní dvipā́daścátuṣpādo arthínó'viśranpatayiṣṇávaḥ ||

út | ūm̐ íti | syáḥ | vaḥ | savitā́ | su-pranītayáḥ | ásthāt | ūrdhváḥ | váreṇyaḥ |
ní | dvi-pā́daḥ | cátuḥ-pādaḥ | arthínaḥ | áviśran | patayiṣṇávaḥ ||8.27.12||

8.27.13a deváṁdevaṁ vó'vase deváṁdevamabhíṣṭaye |
8.27.13c deváṁdevaṁ huvema vā́jasātaye gṛṇánto devyā́ dhiyā́ ||

devám-devam | vaḥ | ávase | devám-devam | abhíṣṭaye |
devám-devam | huvema | vā́ja-sātaye | gṛṇántaḥ | devyā́ | dhiyā́ ||8.27.13||

8.27.14a devā́so hí ṣmā mánave sámanyavo víśve sākáṁ sárātayaḥ |
8.27.14c té no adyá té aparáṁ tucé tú no bhávantu varivovídaḥ ||

devā́saḥ | hí | sma | mánave | sá-manyavaḥ | víśve | sākám | sá-rātayaḥ |
té | naḥ | adyá | té | aparám | tucé | tú | naḥ | bhávantu | varivaḥ-vídaḥ ||8.27.14||

8.27.15a prá vaḥ śaṁsāmyadruhaḥ saṁsthá úpastutīnām |
8.27.15c ná táṁ dhūrtírvaruṇa mitra mártyaṁ yó vo dhā́mabhyó'vidhat ||

prá | vaḥ | śaṁsāmi | adruhaḥ | sam-sthé | úpa-stutīnām |
ná | tám | dhūrtíḥ | varuṇa | mitra | mártyam | yáḥ | vaḥ | dhā́ma-bhyaḥ | ávidhat ||8.27.15||

8.27.16a prá sá kṣáyaṁ tirate ví mahī́ríṣo yó vo várāya dā́śati |
8.27.16c prá prajā́bhirjāyate dhármaṇaspáryáriṣṭaḥ sárva edhate ||

prá | sáḥ | kṣáyam | tirate | ví | mahī́ḥ | íṣaḥ | yáḥ | vaḥ | várāya | dā́śati |
prá | pra-jā́bhiḥ | jāyate | dhármaṇaḥ | pári | áriṣṭaḥ | sárvaḥ | edhate ||8.27.16||

8.27.17a ṛté sá vindate yudháḥ sugébhiryātyádhvanaḥ |
8.27.17c aryamā́ mitró váruṇaḥ sárātayo yáṁ trā́yante sajóṣasaḥ ||

ṛté | sáḥ | vindate | yudháḥ | su-gébhiḥ | yāti | ádhvanaḥ |
aryamā́ | mitráḥ | váruṇaḥ | sá-rātayaḥ | yám | trā́yante | sa-jóṣasaḥ ||8.27.17||

8.27.18a ájre cidasmai kṛṇuthā nyáñcanaṁ durgé cidā́ susaraṇám |
8.27.18c eṣā́ cidasmādaśániḥ paró nú sā́sredhantī ví naśyatu ||

ájre | cit | asmai | kṛṇutha | ni-áñcanam | duḥ-gé | cit | ā́ | su-saraṇám |
eṣā́ | cit | asmāt | aśániḥ | paráḥ | nú | sā́ | ásredhantī | ví | naśyatu ||8.27.18||

8.27.19a yádadyá sū́rya udyatí príyakṣatrā ṛtáṁ dadhá |
8.27.19c yánnimrúci prabúdhi viśvavedaso yádvā madhyáṁdine diváḥ ||

yát | adyá | sū́rye | ut-yatí | príya-kṣatrāḥ | ṛtám | dadhá |
yát | ni-mrúci | pra-búdhi | viśva-vedasaḥ | yát | vā | madhyáṁdine | diváḥ ||8.27.19||

8.27.20a yádvābhipitvé asurā ṛtáṁ yaté chardíryemá ví dāśúṣe |
8.27.20c vayáṁ tádvo vasavo viśvavedasa úpa stheyāma mádhya ā́ ||

yát | vā | abhi-pitvé | asurāḥ | ṛtám | yaté | chardíḥ | yemá | ví | dāśúṣe |
vayám | tát | vaḥ | vasavaḥ | viśva-vedasaḥ | úpa | stheyāma | mádhye | ā́ ||8.27.20||

8.27.21a yádadyá sū́ra údite yánmadhyáṁdina ātúci |
8.27.21c vāmáṁ dhatthá mánave viśvavedaso júhvānāya prácetase ||

yát | adyá | sū́re | út-ite | yát | madhyáṁdine | ā-túci |
vāmám | dhatthá | mánave | viśva-vedasaḥ | júhvānāya | prá-cetase ||8.27.21||

8.27.22a vayáṁ tádvaḥ samrāja ā́ vṛṇīmahe putró ná bahupā́yyam |
8.27.22c aśyā́ma tádādityā júhvato havíryéna vásyo'náśāmahai ||

vayám | tát | vaḥ | sam-rājaḥ | ā́ | vṛṇīmahe | putráḥ | ná | bahu-pā́yyam |
aśyā́ma | tát | ādityāḥ | júhvataḥ | havíḥ | yéna | vásyaḥ | anáśāmahai ||8.27.22||


8.28.1a yé triṁśáti tráyasparó devā́so barhírā́sadan |
8.28.1c vidánnáha dvitā́sanan ||

yé | triṁśáti | tráyaḥ | paráḥ | devā́saḥ | barhíḥ | ā́ | ásadan |
vidán | áha | dvitā́ | asanan ||8.28.1||

8.28.2a váruṇo mitró aryamā́ smádrātiṣāco agnáyaḥ |
8.28.2c pátnīvanto váṣaṭkṛtāḥ ||

váruṇaḥ | mitráḥ | aryamā́ | smádrāti-sācaḥ | agnáyaḥ |
pátnī-vantaḥ | váṣaṭ-kṛṭāḥ ||8.28.2||

8.28.3a té no gopā́ apācyā́stá údaktá itthā́ nyàk |
8.28.3c purástātsárvayā viśā́ ||

té | naḥ | gopā́ḥ | apācyā́ḥ | té | údak | té | itthā́ | nyàk |
purástāt | sárvayā | viśā́ ||8.28.3||

8.28.4a yáthā váśanti devā́státhédasattádeṣāṁ nákirā́ minat |
8.28.4c árāvā caná mártyaḥ ||

yáthā | váśanti | devā́ḥ | táthā | ít | asat | tát | eṣām | nákiḥ | ā́ | minat |
árāvā | caná | mártyaḥ ||8.28.4||

8.28.5a saptānā́ṁ saptá ṛṣṭáyaḥ saptá dyumnā́nyeṣām |
8.28.5c saptó ádhi śríyo dhire ||

saptānā́m | saptá | ṛṣṭáyaḥ | saptá | dyumnā́ni | eṣām |
saptó íti | ádhi | śríyaḥ | dhire ||8.28.5||


8.29.1a babhrúréko víṣuṇaḥ sūnáro yúvāñjyàṅkte hiraṇyáyam ||

babhrúḥ | ékaḥ | víṣuṇaḥ | sūnáraḥ | yúvā | añjí | aṅkte | hiraṇyáyam ||8.29.1||

8.29.2a yóniméka ā́ sasāda dyótano'ntárdevéṣu médhiraḥ ||

yónim | ékaḥ | ā́ | sasāda | dyótanaḥ | antáḥ | devéṣu | médhiraḥ ||8.29.2||

8.29.3a vā́śīméko bibharti hásta āyasī́mantárdevéṣu nídhruviḥ ||

vā́śīm | ékaḥ | bibharti | háste | āyasī́m | antáḥ | devéṣu | ní-dhruviḥ ||8.29.3||

8.29.4a vájraméko bibharti hásta ā́hitaṁ téna vṛtrā́ṇi jighnate ||

vájram | ékaḥ | bibharti | háste | ā́-hitam | téna | vṛtrā́ṇi | jighnate ||8.29.4||

8.29.5a tigmáméko bibharti hásta ā́yudhaṁ śúcirugró jálāṣabheṣajaḥ ||

tigmám | ékaḥ | bibharti | háste | ā́yudham | śúciḥ | ugráḥ | jálāṣa-bheṣajaḥ ||8.29.5||

8.29.6a pathá ékaḥ pīpāya táskaro yathām̐ eṣá veda nidhīnā́m ||

patháḥ | ékaḥ | pīpāya | táskaraḥ | yathā | eṣáḥ | veda | ni-dhīnā́m ||8.29.6||

8.29.7a trī́ṇyéka urugāyó ví cakrame yátra devā́so mádanti ||

trī́ṇi | ékaḥ | uru-gāyáḥ | ví | cakrame | yátra | devā́saḥ | mádanti ||8.29.7||

8.29.8a víbhirdvā́ carata ékayā sahá prá pravāséva vasataḥ ||

ví-bhiḥ | dvā́ | carataḥ | ékayā | sahá | prá | pravāsā́-iva | vasataḥ ||8.29.8||

8.29.9a sádo dvā́ cakrāte upamā́ diví samrā́jā sarpírāsutī ||

sádaḥ | dvā́ | cakrāte íti | upa-mā́ | diví | sam-rā́jā | sarpírāsutī íti sarpíḥ-āsutī ||8.29.9||

8.29.10a árcanta éke máhi sā́ma manvata téna sū́ryamarocayan ||

árcantaḥ | éke | máhi | sā́ma | manvata | téna | sū́ryam | arocayan ||8.29.10||


8.30.1a nahí vo ástyarbhakó dévāso ná kumārakáḥ |
8.30.1c víśve satómahānta ít ||

nahí | vaḥ | ásti | arbhakáḥ | dévāsaḥ | ná | kumārakáḥ |
víśve | satáḥ-mahāntaḥ | ít ||8.30.1||

8.30.2a íti stutā́so asathā riśādaso yé sthá tráyaśca triṁśácca |
8.30.2c mánordevā yajñiyāsaḥ ||

íti | stutā́saḥ | asatha | riśādasaḥ | yé | sthá | tráyaḥ | ca | triṁśát | ca |
mánoḥ | devāḥ | yajñiyāsaḥ ||8.30.2||

8.30.3a té nastrādhvaṁ tè'vata tá u no ádhi vocata |
8.30.3c mā́ naḥ patháḥ pítryānmānavā́dádhi dūráṁ naiṣṭa parāvátaḥ ||

té | naḥ | trādhvam | te | avata | té | ūm̐ íti | naḥ | ádhi | vocata |
mā́ | naḥ | patháḥ | pítryāt | mānavā́t | ádhi | dūrám | naiṣṭa | parā-vátaḥ ||8.30.3||

8.30.4a yé devāsa ihá sthána víśve vaiśvānarā́ utá |
8.30.4c asmábhyaṁ śárma saprátho gávé'śvāya yacchata ||

yé | devāsaḥ | ihá | sthána | víśve | vaiśvānarā́ḥ | utá |
asmábhyam | śárma | sa-práthaḥ | gáve | áśvāya | yacchata ||8.30.4||


8.31.1a yó yájāti yájāta ítsunávacca pácāti ca |
8.31.1c brahmédíndrasya cākanat ||

yáḥ | yájāti | yájāte | ít | sunávat | ca | pácāti | ca |
brahmā́ | ít | índrasya | cākanat ||8.31.1||

8.31.2a puroḻā́śaṁ yó asmai sómaṁ rárata āśíram |
8.31.2c pā́díttáṁ śakró áṁhasaḥ ||

puroḻā́śam | yáḥ | asmai | sómam | rárate | ā-śíram |
pā́t | ít | tám | śakráḥ | áṁhasaḥ ||8.31.2||

8.31.3a tásya dyumā́m̐ asadrátho devájūtaḥ sá śūśuvat |
8.31.3c víśvā vanvánnamitríyā ||

tásya | dyu-mā́n | asat | ráthaḥ | devá-jūtaḥ | sáḥ | śūśuvat |
víśvā | vanván | amitríyā ||8.31.3||

8.31.4a ásya prajā́vatī gṛhé'saścantī divédive |
8.31.4c íḻā dhenumátī duhe ||

ásya | prajā́-vatī | gṛhé | ásaścantī | divé-dive |
íḻā | dhenu-mátī | duhe ||8.31.4||

8.31.5a yā́ dámpatī sámanasā sunutá ā́ ca dhā́vataḥ |
8.31.5c dévāso nítyayāśírā ||

yā́ | dáṁpatī íti dám-patī | sá-manasā | sunutáḥ | ā́ | ca | dhā́vataḥ |
dévāsaḥ | nítyayā | ā-śírā ||8.31.5||

8.31.6a práti prāśavyā̀m̐ itaḥ samyáñcā barhírāśāte |
8.31.6c ná tā́ vā́jeṣu vāyataḥ ||

práti | prāśavyā̀n | itaḥ | samyáñcā | barhíḥ | āśāte íti |
ná | tā́ | vā́jeṣu | vāyataḥ ||8.31.6||

8.31.7a ná devā́nāmápi hnutaḥ sumatíṁ ná jugukṣataḥ |
8.31.7c śrávo bṛhádvivāsataḥ ||

ná | devā́nām | ápi | hnutáḥ | su-matím | ná | jughukṣataḥ |
śrávaḥ | bṛhát | vivāsataḥ ||8.31.7||

8.31.8a putríṇā tā́ kumāríṇā víśvamā́yurvyàśnutaḥ |
8.31.8c ubhā́ híraṇyapeśasā ||

putríṇā | tā́ | kumāríṇā | víśvam | ā́yuḥ | ví | aśnutaḥ |
ubhā́ | híraṇya-peśasā ||8.31.8||

8.31.9a vītíhotrā kṛtádvasū daśasyántāmṛ́tāya kám |
8.31.9c sámū́dho romaśáṁ hato devéṣu kṛṇuto dúvaḥ ||

vītí-hotrā | kṛtádvasū íti kṛtát-vasū | daśasyántā | amṛ́tāya | kám |
sám | ū́dhaḥ | romaśám | hataḥ | devéṣu | kṛṇutaḥ | dúvaḥ ||8.31.9||

8.31.10a ā́ śárma párvatānāṁ vṛṇīmáhe nadī́nām |
8.31.10c ā́ víṣṇoḥ sacābhúvaḥ ||

ā́ | śárma | párvatānām | vṛṇīmáhe | nadī́nām |
ā́ | víṣṇoḥ | sacā-bhúvaḥ ||8.31.10||

8.31.11a aítu pūṣā́ rayírbhágaḥ svastí sarvadhā́tamaḥ |
8.31.11c urúrádhvā svastáye ||

ā́ | etu | pūṣā́ | rayíḥ | bhágaḥ | svastí | sarva-dhā́tamaḥ |
urúḥ | ádhvā | svastáye ||8.31.11||

8.31.12a arámatiranarváṇo víśvo devásya mánasā |
8.31.12c ādityā́nāmanehá ít ||

arámatiḥ | anarváṇaḥ | víśvaḥ | devásya | mánasā |
ādityā́nām | aneháḥ | ít ||8.31.12||

8.31.13a yáthā no mitró aryamā́ váruṇaḥ sánti gopā́ḥ |
8.31.13c sugā́ ṛtásya pánthāḥ ||

yáthā | naḥ | mitráḥ | aryamā́ | váruṇaḥ | sánti | gopā́ḥ |
su-gā́ḥ | ṛtásya | pánthāḥ ||8.31.13||

8.31.14a agníṁ vaḥ pūrvyáṁ girā́ devámīḻe vásūnām |
8.31.14c saparyántaḥ purupriyáṁ mitráṁ ná kṣetrasā́dhasam ||

agním | vaḥ | pūrvyám | girā́ | devám | īḻe | vásūnām |
saparyántaḥ | puru-priyám | mitrám | ná | kṣetra-sā́dhasam ||8.31.14||

8.31.15a makṣū́ devávato ráthaḥ śū́ro vā pṛtsú kā́su cit |
8.31.15c devā́nāṁ yá ínmáno yájamāna íyakṣatyabhī́dáyajvano bhuvat ||

makṣú | devá-vataḥ | ráthaḥ | śū́raḥ | vā | pṛt-sú | kā́su | cit |
devā́nām | yáḥ | ít | mánaḥ | yájamānaḥ | íyakṣati | abhí | ít | áyajvanaḥ | bhuvat ||8.31.15||

8.31.16a ná yajamāna riṣyasi ná sunvāna ná devayo |
8.31.16c devā́nāṁ yá ínmáno yájamāna íyakṣatyabhī́dáyajvano bhuvat ||

ná | yajamāna | riṣyasi | ná | sunvāna | ná | devayo íti deva-yo |
devā́nām | yáḥ | ít | mánaḥ | yájamānaḥ | íyakṣati | abhí | ít | áyajvanaḥ | bhuvat ||8.31.16||

8.31.17a nákiṣṭáṁ kármaṇā naśanná prá yoṣanná yoṣati |
8.31.17c devā́nāṁ yá ínmáno yájamāna íyakṣatyabhī́dáyajvano bhuvat ||

nákiḥ | tám | kármaṇā | naśat | ná | prá | yoṣat | ná | yoṣati |
devā́nām | yáḥ | ít | mánaḥ | yájamānaḥ | íyakṣati | abhí | ít | áyajvanaḥ | bhuvat ||8.31.17||

8.31.18a ásadátra suvī́ryamutá tyádāśváśvyam |
8.31.18c devā́nāṁ yá ínmáno yájamāna íyakṣatyabhī́dáyajvano bhuvat ||

ásat | átra | su-vī́ryam | utá | tyát | āśu-áśvyam |
devā́nām | yáḥ | ít | mánaḥ | yájamānaḥ | íyakṣati | abhí | ít | áyajvanaḥ | bhuvat ||8.31.18||


8.32.1a prá kṛtā́nyṛjīṣíṇaḥ káṇvā índrasya gā́thayā |
8.32.1c máde sómasya vocata ||

prá | kṛtā́ni | ṛjīṣíṇaḥ | káṇvāḥ | índrasya | gā́thayā |
máde | sómasya | vocata ||8.32.1||

8.32.2a yáḥ sṛ́bindamánarśaniṁ pípruṁ dāsámahīśúvam |
8.32.2c vádhīdugró riṇánnapáḥ ||

yáḥ | sṛ́bindam | ánarśanim | píprum | dāsám | ahīśúvam |
vádhīt | ugráḥ | riṇán | apáḥ ||8.32.2||

8.32.3a nyárbudasya viṣṭápaṁ varṣmā́ṇaṁ bṛhatástira |
8.32.3c kṛṣé tádindra paúṁsyam ||

ní | árbudasya | viṣṭápam | varṣmā́ṇam | bṛhatáḥ | tira |
kṛṣé | tát | indra | paúṁsyam ||8.32.3||

8.32.4a práti śrutā́ya vo dhṛṣáttū́rṇāśaṁ ná girérádhi |
8.32.4c huvé suśiprámūtáye ||

práti | śrutā́ya | vaḥ | dhṛṣát | tū́rṇāśam | ná | giréḥ | ádhi |
huvé | su-śiprám | ūtáye ||8.32.4||

8.32.5a sá góráśvasya ví vrajáṁ mandānáḥ somyébhyaḥ |
8.32.5c púraṁ ná śūra darṣasi ||

sáḥ | góḥ | áśvasya | ví | vrajám | mandānáḥ | somyébhyaḥ |
púram | ná | śūra | darṣasi ||8.32.5||

8.32.6a yádi me rāráṇaḥ sutá ukthé vā dádhase cánaḥ |
8.32.6c ārā́dúpa svadhā́ gahi ||

yádi | me | raráṇaḥ | suté | ukthé | vā | dádhase | cánaḥ |
ārā́t | úpa | svadhā́ | ā́ | gahi ||8.32.6||

8.32.7a vayáṁ ghā te ápi ṣmasi stotā́ra indra girvaṇaḥ |
8.32.7c tváṁ no jinva somapāḥ ||

vayám | gha | te | ápi | smasi | stotā́raḥ | indra | girvaṇaḥ |
tvám | naḥ | jinva | soma-pāḥ ||8.32.7||

8.32.8a utá naḥ pitúmā́ bhara saṁrarāṇó ávikṣitam |
8.32.8c mághavanbhū́ri te vásu ||

utá | naḥ | pitúm | ā́ | bhara | sam-rarāṇáḥ | ávi-kṣitam |
mágha-van | bhū́ri | te | vásu ||8.32.8||

8.32.9a utá no gómataskṛdhi híraṇyavato aśvínaḥ |
8.32.9c íḻābhiḥ sáṁ rabhemahi ||

utá | naḥ | gó-mataḥ | kṛdhi | híraṇya-vataḥ | aśvínaḥ |
íḻābhiḥ | sám | rabhemahi ||8.32.9||

8.32.10a bṛbádukthaṁ havāmahe sṛprákarasnamūtáye |
8.32.10c sā́dhu kṛṇvántamávase ||

bṛbát-uktham | havāmahe | sṛprá-karasnam | ūtáye |
sā́dhu | kṛṇvántam | ávase ||8.32.10||

8.32.11a yáḥ saṁsthé cicchatákraturā́dīṁ kṛṇóti vṛtrahā́ |
8.32.11c jaritṛ́bhyaḥ purūvásuḥ ||

yáḥ | sam-sthé | cit | śatá-kratuḥ | ā́t | īm | kṛṇóti | vṛtra-hā́ |
jaritṛ́-bhyaḥ | puru-vásuḥ ||8.32.11||

8.32.12a sá naḥ śakráścidā́ śakaddā́navām̐ antarābharáḥ |
8.32.12c índro víśvābhirūtíbhiḥ ||

sáḥ | naḥ | śakráḥ | cit | ā́ | śakat | dā́na-vān | antara-ābharáḥ |
índraḥ | víśvābhiḥ | ūtí-bhiḥ ||8.32.12||

8.32.13a yó rāyò'vánirmahā́ntsupāráḥ sunvatáḥ sákhā |
8.32.13c támíndramabhí gāyata ||

yáḥ | rāyáḥ | avániḥ | mahā́n | su-pāráḥ | sunvatáḥ | sákhā |
tám | índram | abhí | gāyata ||8.32.13||

8.32.14a āyantā́raṁ máhi sthiráṁ pṛ́tanāsu śravojítam |
8.32.14c bhū́rerī́śānamójasā ||

ā-yantā́ram | máhi | sthirám | pṛ́tanāsu | śravaḥ-jítam |
bhū́reḥ | ī́śānam | ójasā ||8.32.14||

8.32.15a nákirasya śácīnāṁ niyantā́ sūnṛ́tānām |
8.32.15c nákirvaktā́ ná dādíti ||

nákiḥ | asya | śácīnām | ni-yantā́ | sūnṛ́tānām |
nákiḥ | vaktā́ | ná | dāt | íti ||8.32.15||

8.32.16a ná nūnáṁ brahmáṇāmṛṇáṁ prāśūnā́masti sunvatā́m |
8.32.16c ná sómo apratā́ pape ||

ná | nūnám | brahmáṇām | ṛṇám | prāśūnā́m | asti | sunvatā́m |
ná | sómaḥ | apratā́ | pape ||8.32.16||

8.32.17a pánya ídúpa gāyata pánya ukthā́ni śaṁsata |
8.32.17c bráhmā kṛṇota pánya ít ||

pánye | ít | úpa | gāyata | pánye | ukthā́ni | śaṁsata |
bráhma | kṛṇota | pánye | ít ||8.32.17||

8.32.18a pánya ā́ dardiracchatā́ sahásrā vājyávṛtaḥ |
8.32.18c índro yó yájvano vṛdháḥ ||

pányaḥ | ā́ | dardirat | śatā́ | sahásrā | vājī́ | ávṛtaḥ |
índraḥ | yáḥ | yájvanaḥ | vṛdháḥ ||8.32.18||

8.32.19a ví ṣū́ cara svadhā́ ánu kṛṣṭīnā́mánvāhúvaḥ |
8.32.19c índra píba sutā́nām ||

ví | sú | cara | svadhā́ḥ | ánu | kṛṣṭīnā́m | ánu | ā-húvaḥ |
índra | píba | sutā́nām ||8.32.19||

8.32.20a píba svádhainavānāmutá yástúgrye sácā |
8.32.20c utā́yámindra yástáva ||

píba | svá-dhainavānām | utá | yáḥ | túgrye | sácā |
utá | ayám | indra | yáḥ | táva ||8.32.20||

8.32.21a átīhi manyuṣāvíṇaṁ suṣuvā́ṁsamupā́raṇe |
8.32.21c imáṁ rātáṁ sutáṁ piba ||

áti | ihi | manyu-sāvínam | susu-vā́ṁsam | upa-áraṇe |
imám | rātám | sutám | piba ||8.32.21||

8.32.22a ihí tisráḥ parāváta ihí páñca jánām̐ áti |
8.32.22c dhénā indrāvacā́kaśat ||

ihí | tisráḥ | parā-vátaḥ | ihí | páñca | jánān | áti |
dhénāḥ | indra | ava-cā́kaśat ||8.32.22||

8.32.23a sū́ryo raśmíṁ yáthā sṛjā́ tvā yacchantu me gíraḥ |
8.32.23c nimnámā́po ná sadhryàk ||

sū́ryaḥ | raśmím | yáthā | sṛja | ā́ | tvā | yacchantu | me | gíraḥ |
nimnám | ā́paḥ | ná | sadhryàk ||8.32.23||

8.32.24a ádhvaryavā́ tú hí ṣiñcá sómaṁ vīrā́ya śipríṇe |
8.32.24c bhárā sutásya pītáye ||

ádhvaryo íti | ā́ | tú | hí | siñcá | sómam | vīrā́ya | śipríṇe |
bhára | sutásya | pītáye ||8.32.24||

8.32.25a yá udnáḥ phaligáṁ bhinánnyàksíndhūm̐ravā́sṛjat |
8.32.25c yó góṣu pakváṁ dhāráyat ||

yáḥ | udnáḥ | phali-gám | bhinát | nyàk | síndhūn | ava-ásṛjat |
yáḥ | góṣu | pakvám | dhāráyat ||8.32.25||

8.32.26a áhanvṛtrámṛ́cīṣama aurṇavābhámahīśúvam |
8.32.26c himénāvidhyadárbudam ||

áhan | vṛtrám | ṛ́cīṣamaḥ | aurṇa-vābhám | ahīśúvam |
hiména | avidhyat | árbudam ||8.32.26||

8.32.27a prá va ugrā́ya niṣṭúré'ṣāḻhāya prasakṣíṇe |
8.32.27c deváttaṁ bráhma gāyata ||

prá | vaḥ | ugrā́ya | niḥ-túre | áṣāḻhāya | pra-sakṣíṇe |
deváttam | bráhma | gāyata ||8.32.27||

8.32.28a yó víśvānyabhí vratā́ sómasya máde ándhasaḥ |
8.32.28c índro devéṣu cétati ||

yáḥ | víśvāni | abhí | vratā́ | sómasya | máde | ándhasaḥ |
índraḥ | devéṣu | cétati ||8.32.28||

8.32.29a ihá tyā́ sadhamā́dyā hárī híraṇyakeśyā |
8.32.29c voḻhā́mabhí práyo hitám ||

ihá | tyā́ | sadha-mā́dyā | hárī íti | híraṇya-keśyā |
voḻhā́m | abhí | práyaḥ | hitám ||8.32.29||

8.32.30a arvā́ñcaṁ tvā puruṣṭuta priyámedhastutā hárī |
8.32.30c somapéyāya vakṣataḥ ||

arvā́ñcam | tvā | puru-stuta | priyámedha-stutā | hárī íti |
soma-péyāya | vakṣataḥ ||8.32.30||


8.33.1a vayáṁ gha tvā sutā́vanta ā́po ná vṛktábarhiṣaḥ |
8.33.1c pavítrasya prasrávaṇeṣu vṛtrahanpári stotā́ra āsate ||

vayám | gha | tvā | sutá-vantaḥ | ā́paḥ | ná | vṛktá-barhiṣaḥ |
pavítrasya | pra-srávaṇeṣu | vṛtra-han | pári | stotā́raḥ | āsate ||8.33.1||

8.33.2a sváranti tvā suté náro váso nireká ukthínaḥ |
8.33.2c kadā́ sutáṁ tṛṣāṇá óka ā́ gama índra svabdī́va váṁsagaḥ ||

sváranti | tvā | suté | náraḥ | váso íti | nireké | ukthínaḥ |
kadā́ | sutám | tṛṣāṇáḥ | ókaḥ | ā́ | gamaḥ | índra | svabdī́-iva | váṁsagaḥ ||8.33.2||

8.33.3a káṇvebhirdhṛṣṇavā́ dhṛṣádvā́jaṁ darṣi sahasríṇam |
8.33.3c piśáṅgarūpaṁ maghavanvicarṣaṇe makṣū́ gómantamīmahe ||

káṇvebhiḥ | dhṛṣṇo íti | ā́ | dhṛṣát | vā́jam | darṣi | sahasríṇam |
piśáṅga-rūpam | magha-van | vi-carṣaṇe | makṣú | gó-mantam | īmahe ||8.33.3||

8.33.4a pāhí gā́yā́ndhaso máda índrāya medhyātithe |
8.33.4c yáḥ sámmiślo háryoryáḥ suté sácā vajrī́ rátho hiraṇyáyaḥ ||

pāhí | gā́ya | ándhasaḥ | máde | índrāya | medhya-atithe |
yáḥ | sám-miślaḥ | háryoḥ | yáḥ | suté | sácā | vajrī́ | ráthaḥ | hiraṇyáyaḥ ||8.33.4||

8.33.5a yáḥ suṣavyáḥ sudákṣiṇa inó yáḥ sukráturgṛṇé |
8.33.5c yá ākaráḥ sahásrā yáḥ śatā́magha índro yáḥ pūrbhídāritáḥ ||

yáḥ | su-savyáḥ | su-dákṣiṇaḥ | ináḥ | yáḥ | su-krátuḥ | gṛṇé |
yáḥ | ā-karáḥ | sahásrā | yáḥ | śatá-maghaḥ | índraḥ | yáḥ | pūḥ-bhít | āritáḥ ||8.33.5||

8.33.6a yó dhṛṣitó yó'vṛto yó ásti śmáśruṣu śritáḥ |
8.33.6c víbhūtadyumnaścyávanaḥ puruṣṭutáḥ krátvā gaúriva śākináḥ ||

yáḥ | dhṛṣitáḥ | yáḥ | ávṛtaḥ | yáḥ | ásti | śmáśruṣu | śritáḥ |
víbhūta-dyumnaḥ | cyávanaḥ | puru-stutáḥ | krátvā | gaúḥ-iva | śākináḥ ||8.33.6||

8.33.7a ká īṁ veda suté sácā píbantaṁ kádváyo dadhe |
8.33.7c ayáṁ yáḥ púro vibhináttyójasā mandānáḥ śipryándhasaḥ ||

káḥ | īm | veda | suté | sácā | píbantam | kát | váyaḥ | dadhe |
ayám | yáḥ | púraḥ | vi-bhinátti | ójasā | mandānáḥ | śiprī́ | ándhasaḥ ||8.33.7||

8.33.8a dānā́ mṛgó ná vāraṇáḥ purutrā́ caráthaṁ dadhe |
8.33.8c nákiṣṭvā ní yamadā́ suté gamo mahā́m̐ścarasyójasā ||

dānā́ | mṛgáḥ | ná | vāraṇáḥ | puru-trā́ | carátham | dadhe |
nákiḥ | tvā | ní | yamat | ā́ | suté | gamaḥ | mahā́n | carasi | ójasā ||8.33.8||

8.33.9a yá ugráḥ sánnániṣṭṛtaḥ sthiró ráṇāya sáṁskṛtaḥ |
8.33.9c yádi stotúrmaghávā śṛṇávaddhávaṁ néndro yoṣatyā́ gamat ||

yáḥ | ugráḥ | sán | ániḥ-stṛtaḥ | sthiráḥ | ráṇāya | sáṁskṛtaḥ |
yádi | stotúḥ | maghá-vā | śṛṇávat | hávam | ná | índraḥ | yoṣati | ā́ | gamat ||8.33.9||

8.33.10a satyámitthā́ vṛ́ṣédasi vṛ́ṣajūtirnó'vṛtaḥ |
8.33.10c vṛ́ṣā hyùgra śṛṇviṣé parāváti vṛ́ṣo arvāváti śrutáḥ ||

satyám | itthā́ | vṛ́ṣā | ít | asi | vṛ́ṣa-jūtiḥ | naḥ | ávṛtaḥ |
vṛ́ṣā | hí | ugra | śṛṇviṣé | parā-váti | vṛ́ṣo íti | arvā-váti | śrutáḥ ||8.33.10||

8.33.11a vṛ́ṣaṇaste abhī́śavo vṛ́ṣā káśā hiraṇyáyī |
8.33.11c vṛ́ṣā rátho maghavanvṛ́ṣaṇā hárī vṛ́ṣā tváṁ śatakrato ||

vṛ́ṣaṇaḥ | te | abhī́śavaḥ | vṛ́ṣā | káśā | hiraṇyáyī |
vṛ́ṣā | ráthaḥ | magha-van | vṛ́ṣaṇā | hárī íti | vṛ́ṣā | tvám | śatakrato íti śata-krato ||8.33.11||

8.33.12a vṛ́ṣā sótā sunotu te vṛ́ṣannṛjīpinnā́ bhara |
8.33.12c vṛ́ṣā dadhanve vṛ́ṣaṇaṁ nadī́ṣvā́ túbhyaṁ sthātarharīṇām ||

vṛ́ṣā | sótā | sunotu | te | vṛ́ṣan | ṛjīpin | ā́ | bhara |
vṛ́ṣā | dadhanve | vṛ́ṣaṇam | nadī́ṣu | ā́ | túbhyam | sthātaḥ | harīṇām ||8.33.12||

8.33.13a éndra yāhi pītáye mádhu śaviṣṭha somyám |
8.33.13c nā́yámácchā maghávā śṛṇávadgíro bráhmokthā́ ca sukrátuḥ ||

ā́ | indra | yāhi | pītáye | mádhu | śaviṣṭha | somyám |
ná | ayám | áccha | maghá-vā | śṛṇávat | gíraḥ | bráhma | ukthā́ | ca | su-krátuḥ ||8.33.13||

8.33.14a váhantu tvā ratheṣṭhā́mā́ hárayo rathayújaḥ |
8.33.14c tiráścidaryáṁ sávanāni vṛtrahannanyéṣāṁ yā́ śatakrato ||

váhantu | tvā | rathe-sthā́m | ā́ | hárayaḥ | ratha-yújaḥ |
tiráḥ | cit | aryám | sávanāni | vṛtra-han | anyéṣām | yā́ | śatakrato íti śata-krato ||8.33.14||

8.33.15a asmā́kamadyā́ntamaṁ stómaṁ dhiṣva mahāmaha |
8.33.15c asmā́kaṁ te sávanā santu śáṁtamā mádāya dyukṣa somapāḥ ||

asmā́kam | adyá | ántamam | stómam | dhiṣva | mahā-maha |
asmā́kam | te | sávanā | santu | śám-tamā | mádāya | dyukṣa | soma-pāḥ ||8.33.15||

8.33.16a nahí ṣástáva nó máma śāstré anyásya ráṇyati |
8.33.16c yó asmā́nvīrá ā́nayat ||

nahí | sáḥ | táva | nó íti | máma | śāstré | anyásya | ráṇyati |
yáḥ | asmā́n | vīráḥ | ā́ | ánayat ||8.33.16||

8.33.17a índraścidghā tádabravītstriyā́ aśāsyáṁ mánaḥ |
8.33.17c utó áha krátuṁ raghúm ||

índraḥ | cit | gha | tát | abravīt | striyā́ḥ | aśāsyám | mánaḥ |
utó íti | áha | krátum | raghúm ||8.33.17||

8.33.18a sáptī cidghā madacyútā mithunā́ vahato rátham |
8.33.18c evéddhū́rvṛ́ṣṇa úttarā ||

sáptī íti | cit | gha | mada-cyútā | mithunā́ | vahataḥ | rátham |
evá | ít | dhū́ḥ | vṛ́ṣṇaḥ | út-tarā ||8.33.18||

8.33.19a adháḥ paśyasva mópári saṁtarā́ṁ pādakaú hara |
8.33.19c mā́ te kaśaplakaú dṛśantstrī́ hí brahmā́ babhū́vitha ||

adháḥ | paśyasva | mā́ | upári | sam-tarā́m | pādakaú | hara |
mā́ | te | kaśa-plakaú | dṛśan | strī́ | hí | brahmā́ | babhū́vitha ||8.33.19||


8.34.1a éndra yāhi háribhirúpa káṇvasya suṣṭutím |
8.34.1c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

ā́ | indra | yāhi | hári-bhiḥ | úpa | káṇvasya | su-stutím |
diváḥ | amúṣya | śā́sataḥ | dívam | yayá | divāvaso íti divā-vaso ||8.34.1||

8.34.2a ā́ tvā grā́vā vádannihá somī́ ghóṣeṇa yacchatu |
8.34.2c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

ā́ | tvā | grā́vā | vádan | ihá | somī́ | ghóṣeṇa | yacchatu |
diváḥ | amúṣya | śā́sataḥ | dívam | yayá | divāvaso íti divā-vaso ||8.34.2||

8.34.3a átrā ví nemíreṣāmúrāṁ ná dhūnute vṛ́kaḥ |
8.34.3c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

átra | ví | nemíḥ | eṣām | úrām | ná | dhūnute | vṛ́kaḥ |
diváḥ | amúṣya | śā́sataḥ | dívam | yayá | divāvaso íti divā-vaso ||8.34.3||

8.34.4a ā́ tvā káṇvā ihā́vase hávante vā́jasātaye |
8.34.4c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

ā́ | tvā | káṇvāḥ | ihá | ávase | hávante | vā́ja-sātaye |
diváḥ | amúṣya | śā́sataḥ | dívam | yayá | divāvaso íti divā-vaso ||8.34.4||

8.34.5a dádhāmi te sutā́nāṁ vṛ́ṣṇe ná pūrvapā́yyam |
8.34.5c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

dádhāmi | te | sutā́nām | vṛ́ṣṇe | ná | pūrva-pā́yyam |
diváḥ | amúṣya | śā́sataḥ | dívam | yayá | divāvaso íti divā-vaso ||8.34.5||

8.34.6a smátpuraṁdhirna ā́ gahi viśvátodhīrna ūtáye |
8.34.6c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

smát-purandhiḥ | naḥ | ā́ | gahi | viśvátaḥ-dhīḥ | naḥ | ūtáye |
diváḥ | amúṣya | śā́sataḥ | dívam | yayá | divāvaso íti divā-vaso ||8.34.6||

8.34.7a ā́ no yāhi mahemate sáhasrote śátāmagha |
8.34.7c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

ā́ | naḥ | yāhi | mahe-mate | sáhasra-ūte | śáta-magha |
diváḥ | amúṣya | śā́sataḥ | dívam | yayá | divāvaso íti divā-vaso ||8.34.7||

8.34.8a ā́ tvā hótā mánurhito devatrā́ vakṣadī́ḍyaḥ |
8.34.8c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

ā́ | tvā | hótā | mánuḥ-hitaḥ | deva-trā́ | vakṣat | ī́ḍyaḥ |
diváḥ | amúṣya | śā́sataḥ | dívam | yayá | divāvaso íti divā-vaso ||8.34.8||

8.34.9a ā́ tvā madacyútā hárī śyenáṁ pakṣéva vakṣataḥ |
8.34.9c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

ā́ | tvā | mada-cyútā | hárī íti | śyenám | pakṣā́-iva | vakṣataḥ |
diváḥ | amúṣya | śā́sataḥ | dívam | yayá | divāvaso íti divā-vaso ||8.34.9||

8.34.10a ā́ yāhyaryá ā́ pári svā́hā sómasya pītáye |
8.34.10c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

ā́ | yāhi | aryáḥ | ā́ | pári | svā́hā | sómasya | pītáye |
diváḥ | amúṣya | śā́sataḥ | dívam | yayá | divāvaso íti divā-vaso ||8.34.10||

8.34.11a ā́ no yāhyúpaśrutyukthéṣu raṇayā ihá |
8.34.11c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

ā́ | naḥ | yāhi | úpa-śruti | ukthéṣu | raṇaya | ihá |
diváḥ | amúṣya | śā́sataḥ | dívam | yayá | divāvaso íti divā-vaso ||8.34.11||

8.34.12a sárūpairā́ sú no gahi sámbhṛtaiḥ sámbhṛtāśvaḥ |
8.34.12c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

sá-rūpaiḥ | ā́ | sú | naḥ | gahi | sám-bhṛtaiḥ | sáṁbhṛta-aśvaḥ |
diváḥ | amúṣya | śā́sataḥ | dívam | yayá | divāvaso íti divā-vaso ||8.34.12||

8.34.13a ā́ yāhi párvatebhyaḥ samudrásyā́dhi viṣṭápaḥ |
8.34.13c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

ā́ | yāhi | párvatebhyaḥ | samudrásya | ádhi | viṣṭápaḥ |
diváḥ | amúṣya | śā́sataḥ | dívam | yayá | divāvaso íti divā-vaso ||8.34.13||

8.34.14a ā́ no gávyānyáśvyā sahásrā śūra dardṛhi |
8.34.14c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

ā́ | naḥ | gávyāni | áśvyā | sahásrā | śūra | dardṛhi |
diváḥ | amúṣya | śā́sataḥ | dívam | yayá | divāvaso íti divā-vaso ||8.34.14||

8.34.15a ā́ naḥ sahasraśó bharāyútāni śatā́ni ca |
8.34.15c divó amúṣya śā́sato dívaṁ yayá divāvaso ||

ā́ | naḥ | sahasra-śáḥ | bhara | ayútāni | śatā́ni | ca |
diváḥ | amúṣya | śā́sataḥ | dívam | yayá | divāvaso íti divā-vaso ||8.34.15||

8.34.16a ā́ yádíndraśca dádvahe sahásraṁ vásurociṣaḥ |
8.34.16c ójiṣṭhamáśvyaṁ paśúm ||

ā́ | yát | índraḥ | ca | dádvahe íti | sahásram | vásu-rociṣaḥ |
ójiṣṭham | áśvyam | paśúm ||8.34.16||

8.34.17a yá ṛjrā́ vā́taraṁhaso'ruṣā́so raghuṣyádaḥ |
8.34.17c bhrā́jante sū́ryā iva ||

yé | ṛjrā́ḥ | vā́ta-raṁhasaḥ | aruṣā́saḥ | raghu-syádaḥ |
bhrā́jante | sū́ryāḥ-iva ||8.34.17||

8.34.18a pā́rāvatasya rātíṣu draváccakreṣvāśúṣu |
8.34.18c tíṣṭhaṁ vánasya mádhya ā́ ||

pā́rāvatasya | rātíṣu | dravát-cakreṣu | āśúṣu |
tíṣṭham | vánasya | mádhye | ā́ ||8.34.18||


8.35.1a agnínéndreṇa váruṇena víṣṇunādityaí rudraírvásubhiḥ sacābhúvā |
8.35.1c sajóṣasā uṣásā sū́ryeṇa ca sómaṁ pibatamaśvinā ||

agnínā | índreṇa | váruṇena | víṣṇunā | ādityaíḥ | rudraíḥ | vásu-bhiḥ | sacā-bhúvā |
sa-jóṣasau | uṣásā | sū́ryeṇa | ca | sómam | pibatam | aśvinā ||8.35.1||

8.35.2a víśvābhirdhībhírbhúvanena vājinā divā́ pṛthivyā́dribhiḥ sacābhúvā |
8.35.2c sajóṣasā uṣásā sū́ryeṇa ca sómaṁ pibatamaśvinā ||

víśvābhiḥ | dhībhíḥ | bhúvanena | vājinā | divā́ | pṛthivyā́ | ádri-bhiḥ | sacā-bhúvā |
sa-jóṣasau | uṣásā | sū́ryeṇa | ca | sómam | pibatam | aśvinā ||8.35.2||

8.35.3a víśvairdevaístribhírekādaśaírihā́dbhírmarúdbhirbhṛ́gubhiḥ sacābhúvā |
8.35.3c sajóṣasā uṣásā sū́ryeṇa ca sómaṁ pibatamaśvinā ||

víśvaiḥ | devaíḥ | tri-bhíḥ | ekādaśaíḥ | ihá | at-bhíḥ | marút-bhiḥ | bhṛ́gu-bhiḥ | sacā-bhúvā |
sa-jóṣasau | uṣásā | sū́ryeṇa | ca | sómam | pibatam | aśvinā ||8.35.3||

8.35.4a juṣéthāṁ yajñáṁ bódhataṁ hávasya me víśvehá devau sávanā́va gacchatam |
8.35.4c sajóṣasā uṣásā sū́ryeṇa céṣaṁ no voḻhamaśvinā ||

juṣéthām | yajñám | bódhatam | hávasya | me | víśvā | ihá | devau | sávanā | áva | gacchatam |
sa-jóṣasau | uṣásā | sū́ryeṇa | ca | ā́ | íṣam | naḥ | voḻham | aśvinā ||8.35.4||

8.35.5a stómaṁ juṣethāṁ yuvaśéva kanyánāṁ víśvehá devau sávanā́va gacchatam |
8.35.5c sajóṣasā uṣásā sū́ryeṇa céṣaṁ no voḻhamaśvinā ||

stómam | juṣethām | yuvaśā́-iva | kanyánām | víśvā | ihá | devau | sávanā | áva | gacchatam |
sa-jóṣasau | uṣásā | sū́ryeṇa | ca | ā́ | íṣam | naḥ | voḻham | aśvinā ||8.35.5||

8.35.6a gíro juṣethāmadhvaráṁ juṣethāṁ víśvehá devau sávanā́va gacchatam |
8.35.6c sajóṣasā uṣásā sū́ryeṇa céṣaṁ no voḻhamaśvinā ||

gíraḥ | juṣethām | adhvarám | juṣethām | víśvā | ihá | devau | sávanā | áva | gacchatam |
sa-jóṣasau | uṣásā | sū́ryeṇa | ca | ā́ | íṣam | naḥ | voḻham | aśvinā ||8.35.6||

8.35.7a hāridravéva patatho vánédúpa sómaṁ sutáṁ mahiṣévā́va gacchathaḥ |
8.35.7c sajóṣasā uṣásā sū́ryeṇa ca trírvartíryātamaśvinā ||

hāridravā́-iva | patathaḥ | vánā | ít | úpa | sómam | sutám | mahiṣā́-iva | áva | gacchathaḥ |
sa-jóṣasau | uṣásā | sū́ryeṇa | ca | tríḥ | vartíḥ | yātam | aśvinā ||8.35.7||

8.35.8a haṁsā́viva patatho adhvagā́viva sómaṁ sutáṁ mahiṣévā́va gacchathaḥ |
8.35.8c sajóṣasā uṣásā sū́ryeṇa ca trírvartíryātamaśvinā ||

haṁsaú-iva | patathaḥ | adhvagaú-iva | sómam | sutám | mahiṣā́-iva | áva | gacchathaḥ |
sa-jóṣasau | uṣásā | sū́ryeṇa | ca | tríḥ | vartíḥ | yātam | aśvinā ||8.35.8||

8.35.9a śyenā́viva patatho havyádātaye sómaṁ sutáṁ mahiṣévā́va gacchathaḥ |
8.35.9c sajóṣasā uṣásā sū́ryeṇa ca trírvartíryātamaśvinā ||

śyenaú-iva | patathaḥ | havyá-dātaye | sómam | sutám | mahiṣā́-iva | áva | gacchathaḥ |
sa-jóṣasau | uṣásā | sū́ryeṇa | ca | tríḥ | vartíḥ | yātam | aśvinā ||8.35.9||

8.35.10a píbataṁ ca tṛpṇutáṁ cā́ ca gacchataṁ prajā́ṁ ca dhattáṁ dráviṇaṁ ca dhattam |
8.35.10c sajóṣasā uṣásā sū́ryeṇa córjaṁ no dhattamaśvinā ||

píbatam | ca | tṛpṇutám | ca | ā́ | ca | gacchatam | pra-jā́m | ca | dhattám | dráviṇam | ca | dhattam |
sa-jóṣasau | uṣásā | sū́ryeṇa | ca | ū́rjam | naḥ | dhattam | aśvinā ||8.35.10||

8.35.11a jáyataṁ ca prá stutaṁ ca prá cāvataṁ prajā́ṁ ca dhattáṁ dráviṇaṁ ca dhattam |
8.35.11c sajóṣasā uṣásā sū́ryeṇa córjaṁ no dhattamaśvinā ||

jáyatam | ca | prá | stutam | ca | prá | ca | avatam | pra-jā́m | ca | dhattám | dráviṇam | ca | dhattam |
sa-jóṣasau | uṣásā | sū́ryeṇa | ca | ū́rjam | naḥ | dhattam | aśvinā ||8.35.11||

8.35.12a hatáṁ ca śátrūnyátataṁ ca mitríṇaḥ prajā́ṁ ca dhattáṁ dráviṇaṁ ca dhattam |
8.35.12c sajóṣasā uṣásā sū́ryeṇa córjaṁ no dhattamaśvinā ||

hatám | ca | śátrūn | yátatam | ca | mitríṇaḥ | pra-jā́m | ca | dhattám | dráviṇam | ca | dhattam |
sa-jóṣasau | uṣásā | sū́ryeṇa | ca | ū́rjam | naḥ | dhattam | aśvinā ||8.35.12||

8.35.13a mitrā́váruṇavantā utá dhármavantā marútvantā jaritúrgacchatho hávam |
8.35.13c sajóṣasā uṣásā sū́ryeṇa cādityaíryātamaśvinā ||

mitrā́váruṇa-vantau | utá | dhárma-vantā | marútvantā | jaritúḥ | gacchathaḥ | hávam |
sa-jóṣasau | uṣásā | sū́ryeṇa | ca | ādityaíḥ | yātam | aśvinā ||8.35.13||

8.35.14a áṅgirasvantā utá víṣṇuvantā marútvantā jaritúrgacchatho hávam |
8.35.14c sajóṣasā uṣásā sū́ryeṇa cādityaíryātamaśvinā ||

áṅgirasvantau | utá | víṣṇu-vantā | marútvantā | jaritúḥ | gacchathaḥ | hávam |
sa-jóṣasau | uṣásā | sū́ryeṇa | ca | ādityaíḥ | yātam | aśvinā ||8.35.14||

8.35.15a ṛbhumántā vṛṣaṇā vā́javantā marútvantā jaritúrgacchatho hávam |
8.35.15c sajóṣasā uṣásā sū́ryeṇa cādityaíryātamaśvinā ||

ṛbhu-mántā | vṛṣaṇā | vā́ja-vantā | marútvantā | jaritúḥ | gacchathaḥ | hávam |
sa-jóṣasau | uṣásā | sū́ryeṇa | ca | ādityaíḥ | yātam | aśvinā ||8.35.15||

8.35.16a bráhma jinvatamutá jinvataṁ dhíyo hatáṁ rákṣāṁsi sédhatamámīvāḥ |
8.35.16c sajóṣasā uṣásā sū́ryeṇa ca sómaṁ sunvató aśvinā ||

bráhma | jinvatam | utá | jinvatam | dhíyaḥ | hatám | rákṣāṁsi | sédhatam | ámīvāḥ |
sa-jóṣasau | uṣásā | sū́ryeṇa | ca | sómam | sunvatáḥ | aśvinā ||8.35.16||

8.35.17a kṣatráṁ jinvatamutá jinvataṁ nṝ́nhatáṁ rákṣāṁsi sédhatamámīvāḥ |
8.35.17c sajóṣasā uṣásā sū́ryeṇa ca sómaṁ sunvató aśvinā ||

kṣatrám | jinvatam | utá | jinvatam | nṝ́n | hatám | rákṣāṁsi | sédhatam | ámīvāḥ |
sa-jóṣasau | uṣásā | sū́ryeṇa | ca | sómam | sunvatáḥ | aśvinā ||8.35.17||

8.35.18a dhenū́rjinvatamutá jinvataṁ víśo hatáṁ rákṣāṁsi sédhatamámīvāḥ |
8.35.18c sajóṣasā uṣásā sū́ryeṇa ca sómaṁ sunvató aśvinā ||

dhenū́ḥ | jinvatam | utá | jinvatam | víśaḥ | hatám | rákṣāṁsi | sédhatam | ámīvāḥ |
sa-jóṣasau | uṣásā | sū́ryeṇa | ca | sómam | sunvatáḥ | aśvinā ||8.35.18||

8.35.19a átreriva śṛṇutaṁ pūrvyástutiṁ śyāvā́śvasya sunvató madacyutā |
8.35.19c sajóṣasā uṣásā sū́ryeṇa cā́śvinā tiróahnyam ||

átreḥ-iva | śṛṇutam | pūrvyá-stutim | śyāvá-aśvasya | sunvatáḥ | mada-cyutā |
sa-jóṣasau | uṣásā | sū́ryeṇa | ca | áśvinā | tiráḥ-ahnyam ||8.35.19||

8.35.20a sárgām̐ iva sṛjataṁ suṣṭutī́rúpa śyāvā́śvasya sunvató madacyutā |
8.35.20c sajóṣasā uṣásā sū́ryeṇa cā́śvinā tiróahnyam ||

sárgān-iva | sṛjatam | su-stutī́ḥ | úpa | śyāvá-aśvasya | sunvatáḥ | mada-cyutā |
sa-jóṣasau | uṣásā | sū́ryeṇa | ca | áśvinā | tiráḥ-ahnyam ||8.35.20||

8.35.21a raśmī́m̐riva yacchatamadhvarā́m̐ úpa śyāvā́śvasya sunvató madacyutā |
8.35.21c sajóṣasā uṣásā sū́ryeṇa cā́śvinā tiróahnyam ||

raśmī́n-iva | yacchatam | adhvarā́n | úpa | śyāvá-aśvasya | sunvatáḥ | mada-cyutā |
sa-jóṣasau | uṣásā | sū́ryeṇa | ca | áśvinā | tiráḥ-ahnyam ||8.35.21||

8.35.22a arvā́gráthaṁ ní yacchataṁ píbataṁ somyáṁ mádhu |
8.35.22c ā́ yātamaśvinā́ gatamavasyúrvāmaháṁ huve dhattáṁ rátnāni dāśúṣe ||

arvā́k | rátham | ní | yacchatam | píbatam | somyám | mádhu |
ā́ | yātam | aśvinā | ā́ | gatam | avasyúḥ | vām | ahám | huve | dhattám | rátnāni | dāśúṣe ||8.35.22||

8.35.23a namovāké prásthite adhvaré narā vivákṣaṇasya pītáye |
8.35.23c ā́ yātamaśvinā́ gatamavasyúrvāmaháṁ huve dhattáṁ rátnāni dāśúṣe ||

namaḥ-vāké | prá-sthite | adhvaré | narā | vivákṣaṇasya | pītáye |
ā́ | yātam | aśvinā | ā́ | gatam | avasyúḥ | vām | ahám | huve | dhattám | rátnāni | dāśúṣe ||8.35.23||

8.35.24a svā́hākṛtasya tṛmpataṁ sutásya devāvándhasaḥ |
8.35.24c ā́ yātamaśvinā́ gatamavasyúrvāmaháṁ huve dhattáṁ rátnāni dāśúṣe ||

svā́hā-kṛtasya | tṛmpatam | sutásya | devau | ándhasaḥ |
ā́ | yātam | aśvinā | ā́ | gatam | avasyúḥ | vām | ahám | huve | dhattám | rátnāni | dāśúṣe ||8.35.24||


8.36.1a avitā́si sunvató vṛktábarhiṣaḥ píbā sómaṁ mádāya káṁ śatakrato |
8.36.1c yáṁ te bhāgámádhārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate ||

avitā́ | asi | sunvatáḥ | vṛktá-barhiṣaḥ | píba | sómam | mádāya | kám | śatakrato íti śata-krato |
yám | te | bhāgám | ádhārayan | víśvāḥ | sehānáḥ | pṛ́tanāḥ | urú | jráyaḥ | sám | apsu-jít | marútvān | indra | sat-pate ||8.36.1||

8.36.2a prā́va stotā́raṁ maghavannáva tvā́ṁ píbā sómaṁ mádāya káṁ śatakrato |
8.36.2c yáṁ te bhāgámádhārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate ||

prá | ava | stotā́ram | magha-van | áva | tvā́m | píba | sómam | mádāya | kám | śatakrato íti śata-krato |
yám | te | bhāgám | ádhārayan | víśvāḥ | sehānáḥ | pṛ́tanāḥ | urú | jráyaḥ | sám | apsu-jít | marútvān | indra | sat-pate ||8.36.2||

8.36.3a ūrjā́ devā́m̐ ávasyójasā tvā́ṁ píbā sómaṁ mádāya káṁ śatakrato |
8.36.3c yáṁ te bhāgámádhārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate ||

ūrjā́ | devā́n | ávasi | ójasā | tvā́m | píba | sómam | mádāya | kám | śatakrato íti śata-krato |
yám | te | bhāgám | ádhārayan | víśvāḥ | sehānáḥ | pṛ́tanāḥ | urú | jráyaḥ | sám | apsu-jít | marútvān | indra | sat-pate ||8.36.3||

8.36.4a janitā́ divó janitā́ pṛthivyā́ḥ píbā sómaṁ mádāya káṁ śatakrato |
8.36.4c yáṁ te bhāgámádhārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate ||

janitā́ | diváḥ | janitā́ | pṛthivyā́ḥ | píba | sómam | mádāya | kám | śatakrato íti śata-krato |
yám | te | bhāgám | ádhārayan | víśvāḥ | sehānáḥ | pṛ́tanāḥ | urú | jráyaḥ | sám | apsu-jít | marútvān | indra | sat-pate ||8.36.4||

8.36.5a janitā́śvānāṁ janitā́ gávāmasi píbā sómaṁ mádāya káṁ śatakrato |
8.36.5c yáṁ te bhāgámádhārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate ||

janitā́ | áśvānām | janitā́ | gávām | asi | píba | sómam | mádāya | kám | śatakrato íti śata-krato |
yám | te | bhāgám | ádhārayan | víśvāḥ | sehānáḥ | pṛ́tanāḥ | urú | jráyaḥ | sám | apsu-jít | marútvān | indra | sat-pate ||8.36.5||

8.36.6a átrīṇāṁ stómamadrivo maháskṛdhi píbā sómaṁ mádāya káṁ śatakrato |
8.36.6c yáṁ te bhāgámádhārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate ||

átrīṇām | stómam | adri-vaḥ | maháḥ | kṛdhi | píba | sómam | mádāya | kám | śatakrato íti śata-krato |
yám | te | bhāgám | ádhārayan | víśvāḥ | sehānáḥ | pṛ́tanāḥ | urú | jráyaḥ | sám | apsu-jít | marútvān | indra | sat-pate ||8.36.6||

8.36.7a śyāvā́śvasya sunvatástáthā śṛṇu yáthā́śṛṇorátreḥ kármāṇi kṛṇvatáḥ |
8.36.7c prá trasádasyumāvitha tváméka ínnṛṣā́hya índra bráhmāṇi vardháyan ||

śyāvá-aśvasya | sunvatáḥ | táthā | śṛṇu | yáthā | áśṛṇoḥ | átreḥ | kármāṇi | kṛṇvatáḥ |
prá | trasádasyum | āvitha | tvám | ékaḥ | ít | nṛ-sáhye | índra | bráhmāṇi | vardháyan ||8.36.7||


8.37.1a prédáṁ bráhma vṛtratū́ryeṣvāvitha prá sunvatáḥ śacīpata índra víśvābhirūtíbhiḥ |
8.37.1d mā́dhyaṁdinasya sávanasya vṛtrahannanedya píbā sómasya vajrivaḥ ||

prá | idám | bráhma | vṛtra-tū́ryeṣu | āvitha | prá | sunvatáḥ | śacī-pate | índra | víśvābhiḥ | ūtí-bhiḥ |
mā́dhyaṁdinasya | sávanasya | vṛtra-han | anedya | píba | sómasya | vajri-vaḥ ||8.37.1||

8.37.2a sehāná ugra pṛ́tanā abhí drúhaḥ śacīpata índra víśvābhirūtíbhiḥ |
8.37.2d mā́dhyaṁdinasya sávanasya vṛtrahannanedya píbā sómasya vajrivaḥ ||

sehānáḥ | ugra | pṛ́tanāḥ | abhí | drúhaḥ | śacī-pate | índra | víśvābhiḥ | ūtí-bhiḥ |
mā́dhyaṁdinasya | sávanasya | vṛtra-han | anedya | píba | sómasya | vajri-vaḥ ||8.37.2||

8.37.3a ekarā́ḻasyá bhúvanasya rājasi śacīpata índra víśvābhirūtíbhiḥ |
8.37.3d mā́dhyaṁdinasya sávanasya vṛtrahannanedya píbā sómasya vajrivaḥ ||

eka-rā́ṭ | asyá | bhúvanasya | rājasi | śacī-pate | índra | víśvābhiḥ | ūtí-bhiḥ |
mā́dhyaṁdinasya | sávanasya | vṛtra-han | anedya | píba | sómasya | vajri-vaḥ ||8.37.3||

8.37.4a sasthā́vānā yavayasi tváméka ícchacīpata índra víśvābhirūtíbhiḥ |
8.37.4d mā́dhyaṁdinasya sávanasya vṛtrahannanedya píbā sómasya vajrivaḥ ||

sa-sthā́vānā | yavayasi | tvám | ékaḥ | ít | śacī-pate | índra | víśvābhiḥ | ūtí-bhiḥ |
mā́dhyaṁdinasya | sávanasya | vṛtra-han | anedya | píba | sómasya | vajri-vaḥ ||8.37.4||

8.37.5a kṣémasya ca prayújaśca tvámīśiṣe śacīpata índra víśvābhirūtíbhiḥ |
8.37.5d mā́dhyaṁdinasya sávanasya vṛtrahannanedya píbā sómasya vajrivaḥ ||

kṣémasya | ca | pra-yújaḥ | ca | tvám | īśiṣe | śacī-pate | índra | víśvābhiḥ | ūtí-bhiḥ |
mā́dhyaṁdinasya | sávanasya | vṛtra-han | anedya | píba | sómasya | vajri-vaḥ ||8.37.5||

8.37.6a kṣatrā́ya tvamávasi ná tvamāvitha śacīpata índra víśvābhirūtíbhiḥ |
8.37.6d mā́dhyaṁdinasya sávanasya vṛtrahannanedya píbā sómasya vajrivaḥ ||

kṣatrā́ya | tvam | ávasi | ná | tvam | āvitha | śacī-pate | índra | víśvābhiḥ | ūtí-bhiḥ |
mā́dhyaṁdinasya | sávanasya | vṛtra-han | anedya | píba | sómasya | vajri-vaḥ ||8.37.6||

8.37.7a śyāvā́śvasya rébhatastáthā śṛṇu yáthā́śṛṇorátreḥ kármāṇi kṛṇvatáḥ |
8.37.7c prá trasádasyumāvitha tváméka ínnṛṣā́hya índra kṣatrā́ṇi vardháyan ||

śyāvá-aśvasya | rébhataḥ | táthā | śṛṇu | yáthā | áśṛṇoḥ | átreḥ | kármāṇi | kṛṇvatáḥ |
prá | trasádasyum | āvitha | tvám | ékaḥ | ít | nṛ-sáhye | índra | bráhmāṇi | vardháyan ||8.37.7||


8.38.1a yajñásya hí sthá ṛtvíjā sásnī vā́jeṣu kármasu |
8.38.1c índrāgnī tásya bodhatam ||

yajñásya | hí | stháḥ | ṛtvíjā | sásnī íti | vā́jeṣu | kárma-su |
índrāgnī íti | tásya | bodhatam ||8.38.1||

8.38.2a tośā́sā rathayā́vānā vṛtraháṇā́parājitā |
8.38.2c índrāgnī tásya bodhatam ||

toṣā́sā | ratha-yā́vānā | vṛtra-hánā | áparā-jitā |
índrāgnī íti | tásya | bodhatam ||8.38.2||

8.38.3a idáṁ vāṁ madiráṁ mádhvádhukṣannádribhirnáraḥ |
8.38.3c índrāgnī tásya bodhatam ||

idám | vām | madirám | mádhu | ádhukṣan | ádri-bhiḥ | náraḥ |
índrāgnī íti | tásya | bodhatam ||8.38.3||

8.38.4a juṣéthāṁ yajñámiṣṭáye sutáṁ sómaṁ sadhastutī |
8.38.4c índrāgnī ā́ gataṁ narā ||

juṣéthām | yajñám | iṣṭáye | sutám | sómam | sadhastutī íti sadha-stutī |
índrāgnī íti | ā́ | gatam | narā ||8.38.4||

8.38.5a imā́ juṣethāṁ sávanā yébhirhavyā́nyūháthuḥ |
8.38.5c índrāgnī ā́ gataṁ narā ||

imā́ | juṣethām | sávanā | yébhiḥ | havyā́ni | ūháthuḥ |
índrāgnī íti | ā́ | gatam | narā ||8.38.5||

8.38.6a imā́ṁ gāyatrávartaniṁ juṣéthāṁ suṣṭutíṁ máma |
8.38.6c índrāgnī ā́ gataṁ narā ||

imā́m | gāyatrá-vartanim | juṣéthām | su-stutím | máma |
índrāgnī íti | ā́ | gatam | narā ||8.38.6||

8.38.7a prātaryā́vabhirā́ gataṁ devébhirjenyāvasū |
8.38.7c índrāgnī sómapītaye ||

prātaryā́va-bhiḥ | ā́ | gatam | devébhiḥ | jenyāvasū íti |
índrāgnī íti | sóma-pītaye ||8.38.7||

8.38.8a śyāvā́śvasya sunvató'trīṇāṁ śṛṇutaṁ hávam |
8.38.8c índrāgnī sómapītaye ||

śyāvá-aśvasya | sunvatáḥ | átrīṇām | śṛṇutam | hávam |
índrāgnī íti | sóma-pītaye ||8.38.8||

8.38.9a evā́ vāmahva ūtáye yáthā́huvanta médhirāḥ |
8.38.9c índrāgnī sómapītaye ||

evá | vām | ahve | ūtáye | yáthā | áhuvanta | médhirāḥ |
índrāgnī íti | sóma-pītaye ||8.38.9||

8.38.10a ā́háṁ sárasvatīvatorindrāgnyórávo vṛṇe |
8.38.10c yā́bhyāṁ gāyatrámṛcyáte ||

ā́ | ahám | sárasvatī-vatoḥ | indrāgnyóḥ | ávaḥ | vṛṇe |
yā́bhyām | gāyatrám | ṛcyáte ||8.38.10||


8.39.1a agnímastoṣyṛgmíyamagnímīḻā́ yajádhyai |
8.39.1c agnírdevā́m̐ anaktu na ubhé hí vidáthe kavírantáścárati dūtyàṁ nábhantāmanyaké same ||

agním | astoṣi | ṛgmíyam | agním | īḻā́ | yajádhyai |
agníḥ | devā́n | anaktu | naḥ | ubhé íti | hí | vidáthe íti | kavíḥ | antáríti | cárati | dūtyàm | nábhantām | anyaké | same ||8.39.1||

8.39.2a nyàgne návyasā vácastanū́ṣu śáṁsameṣām |
8.39.2c nyárātī rárāvṇāṁ víśvā aryó árātīritó yucchantvāmúro nábhantāmanyaké same ||

ní | agne | návyasā | vácaḥ | tanū́ṣu | śáṁsam | eṣām |
ní | árātīḥ | rárāvṇām | víśvāḥ | aryáḥ | árātīḥ | itáḥ | yucchantu | ā-múraḥ | nábhantām | anyaké | same ||8.39.2||

8.39.3a ágne mánmāni túbhyaṁ káṁ ghṛtáṁ ná juhva āsáni |
8.39.3c sá devéṣu prá cikiddhi tváṁ hyási pūrvyáḥ śivó dūtó vivásvato nábhantāmanyaké same ||

ágne | mánmāni | túbhyam | kám | ghṛtám | ná | juhve | āsáni |
sáḥ | devéṣu | prá | cikiddhi | tvám | hí | ási | pūrvyáḥ | śiváḥ | dūtáḥ | vivásvataḥ | nábhantām | anyaké | same ||8.39.3||

8.39.4a táttadagnírváyo dadhe yáthāyathā kṛpaṇyáti |
8.39.4c ūrjā́hutirvásūnāṁ śáṁ ca yóśca máyo dadhe víśvasyai deváhūtyai nábhantāmanyaké same ||

tát-tat | agníḥ | váyaḥ | dadhe | yáthā-yathā | kṛpaṇyáti |
ūrjā́-āhutiḥ | vásūnām | śám | ca | yóḥ | ca | máyaḥ | dadhe | víśvasyai | devá-hūtyai | nábhantām | anyaké | same ||8.39.4||

8.39.5a sá ciketa sáhīyasāgníścitréṇa kármaṇā |
8.39.5c sá hótā śáśvatīnāṁ dákṣiṇābhirabhī́vṛta inóti ca pratīvyàṁ nábhantāmanyaké same ||

sáḥ | ciketa | sáhīyasā | agníḥ | citréṇa | kármaṇā |
sáḥ | hótā | śáśvatīnām | dákṣiṇābhiḥ | abhí-vṛtaḥ | inóti | ca | pratīvyàm | nábhantām | anyaké | same ||8.39.5||

8.39.6a agnírjātā́ devā́nāmagnírveda mártānāmapīcyàm |
8.39.6c agníḥ sá draviṇodā́ agnírdvā́rā vyū̀rṇute svā̀huto návīyasā nábhantāmanyaké same ||

agníḥ | jātā́ | devā́nām | agníḥ | veda | mártānām | apīcyàm |
agníḥ | sáḥ | draviṇaḥ-dā́ḥ | agníḥ | dvā́rā | ví | ūrṇute | sú-āhutaḥ | návīyasā | nábhantām | anyaké | same ||8.39.6||

8.39.7a agnírdevéṣu sáṁvasuḥ sá vikṣú yajñíyāsvā́ |
8.39.7c sá mudā́ kā́vyā purú víśvaṁ bhū́meva puṣyati devó devéṣu yajñíyo nábhantāmanyaké same ||

agníḥ | devéṣu | sám-vasuḥ | sáḥ | vikṣú | yajñíyāsu | ā́ |
sáḥ | mudā́ | kā́vyā | purú | víśvam | bhū́ma-iva | puṣyati | deváḥ | devéṣu | yajñíyaḥ | nábhantām | anyaké | same ||8.39.7||

8.39.8a yó agníḥ saptámānuṣaḥ śritó víśveṣu síndhuṣu |
8.39.8c támā́ganma tripastyáṁ mandhātúrdasyuhántamamagníṁ yajñéṣu pūrvyáṁ nábhantāmanyaké same ||

yáḥ | agníḥ | saptá-mānuṣaḥ | śritáḥ | víśveṣu | síndhuṣu |
tám | ā́ | aganma | tri-pastyám | mandhātúḥ | dasyuhán-tamam | agním | yajñéṣu | pūrvyám | nábhantām | anyaké | same ||8.39.8||

8.39.9a agnístrī́ṇi tridhā́tūnyā́ kṣeti vidáthā kavíḥ |
8.39.9c sá trī́m̐rekādaśā́m̐ ihá yákṣacca pipráyacca no vípro dūtáḥ páriṣkṛto nábhantāmanyaké same ||

agníḥ | trī́ṇi | tri-dhā́tūni | ā́ | kṣeti | vidáthā | kavíḥ |
sáḥ | trī́n | ekādaśā́n | ihá | yákṣat | ca | pipráyat | ca | naḥ | vípraḥ | dūtáḥ | pári-kṛtaḥ | nábhantām | anyaké | same ||8.39.9||

8.39.10a tváṁ no agna āyúṣu tváṁ devéṣu pūrvya vásva éka irajyasi |
8.39.10d tvā́mā́paḥ parisrútaḥ pári yanti svásetavo nábhantāmanyaké same ||

tvám | naḥ | agne | āyúṣu | tvám | devéṣu | pūrvya | vásvaḥ | ékaḥ | irajyasi |
tvā́m | ā́paḥ | pari-srútaḥ | pári | yanti | svá-setavaḥ | nábhantām | anyaké | same ||8.39.10||


8.40.1a índrāgnī yuváṁ sú naḥ sáhantā dā́satho rayím |
8.40.1c yéna dṛḻhā́ samátsvā́ vīḻú citsāhiṣīmáhyagnírváneva vā́ta ínnábhantāmanyaké same ||

índrāgnī íti | yuvám | sú | naḥ | sáhantā | dā́sathaḥ | rayím |
yéna | dṛḻhā́ | samát-su | ā́ | vīḻú | cit | sahiṣīmáhi | agníḥ | vánā-iva | vā́te | ít | nábhantām | anyaké | same ||8.40.1||

8.40.2a nahí vāṁ vavráyāmahé'théndramídyajāmahe śáviṣṭhaṁ nṛṇā́ṁ náram |
8.40.2d sá naḥ kadā́ cidárvatā gámadā́ vā́jasātaye gámadā́ medhásātaye nábhantāmanyaké same ||

nahí | vām | vavráyāmahe | átha | índram | ít | yajāmahe | śáviṣṭham | nṛṇā́m | náram |
sáḥ | naḥ | kadā́ | cit | árvatā | gámat | ā́ | vā́ja-sātaye | gámat | ā́ | medhá-sātaye | nábhantām | anyaké | same ||8.40.2||

8.40.3a tā́ hí mádhyaṁ bhárāṇāmindrāgnī́ adhikṣitáḥ |
8.40.3c tā́ u kavitvanā́ kavī́ pṛcchyámānā sakhīyaté sáṁ dhītámaśnutaṁ narā nábhantāmanyaké same ||

tā́ | hí | mádhyam | bhárāṇām | indrāgnī́ íti | adhi-kṣitáḥ |
taú | ūm̐ íti | kavi-tvanā́ | kavī́ íti | pṛcchyámānā | sakhi-yaté | sám | dhītám | aśnutam | narā | nábhantām | anyaké | same ||8.40.3||

8.40.4a abhyàrca nabhākavádindrāgnī́ yajásā girā́ |
8.40.4c yáyorvíśvamidáṁ jágadiyáṁ dyaúḥ pṛthivī́ mahyùpásthe bibhṛtó vásu nábhantāmanyaké same ||

abhí | arca | nabhāka-vát | indrāgnī́ íti | yajásā | girā́ |
yáyoḥ | víśvam | idám | jágat | iyám | dyaúḥ | pṛthivī́ | mahī́ | upá-sthe | bibhṛtáḥ | vásu | nábhantām | anyaké | same ||8.40.4||

8.40.5a prá bráhmāṇi nabhākavádindrāgníbhyāmirajyata |
8.40.5c yā́ saptábudhnamarṇaváṁ jihmábāramaporṇutá índra ī́śāna ójasā nábhantāmanyaké same ||

prá | bráhmāṇi | nabhāka-vát | indrāgní-bhyām | irajyata |
yā́ | saptá-budhnam | arṇavám | jihmá-bāram | apa-ūrṇutáḥ | índraḥ | ī́śānaḥ | ójasā | nábhantām | anyaké | same ||8.40.5||

8.40.6a ápi vṛśca purāṇavádvratáteriva guṣpitámójo dāsásya dambhaya |
8.40.6d vayáṁ tádasya sámbhṛtaṁ vásvíndreṇa ví bhajemahi nábhantāmanyaké same ||

ápi | vṛśca | purāṇa-vát | vratáteḥ-iva | guṣpitám | ójaḥ | dāsásya | dambhaya |
vayám | tát | asya | sám-bhṛtam | vásu | índreṇa | ví | bhajemahi | nábhantām | anyaké | same ||8.40.6||

8.40.7a yádindrāgnī́ jánā imé vihváyante tánā girā́ |
8.40.7c asmā́kebhirnṛ́bhirvayáṁ sāsahyā́ma pṛtanyató vanuyā́ma vanuṣyató nábhantāmanyaké same ||

yát | indrāgnī́ íti | jánāḥ | imé | vi-hváyante | tánā | girā́ |
asmā́kebhiḥ | nṛ́-bhiḥ | vayám | sasahyā́ma | pṛtanyatáḥ | vanuyā́ma | vanuṣyatáḥ | nábhantām | anyaké | same ||8.40.7||

8.40.8a yā́ nú śvetā́vavó divá uccárāta úpa dyúbhiḥ |
8.40.8c indrāgnyóránu vratámúhānā yanti síndhavo yā́ntsīṁ bandhā́dámuñcatāṁ nábhantāmanyaké same ||

yā́ | nú | śvetaú | aváḥ | diváḥ | ut-cárātaḥ | úpa | dyú-bhiḥ |
indrāgnyóḥ | ánu | vratám | úhānāḥ | yanti | síndhavaḥ | yā́n | sīm | bandhā́t | ámuñcatām | nábhantām | anyaké | same ||8.40.8||

8.40.9a pūrvī́ṣṭa indrópamātayaḥ pūrvī́rutá práśastayaḥ sū́no hinvásya harivaḥ |
8.40.9d vásvo vīrásyāpṛ́co yā́ nú sā́dhanta no dhíyo nábhantāmanyaké same ||

pūrvī́ḥ | te | indra | úpa-mātayaḥ | pūrvī́ḥ | utá | prá-śastayaḥ | sū́no íti | hinvásya | hari-vaḥ |
vásvaḥ | vīrásya | ā-pṛ́caḥ | yā́ḥ | nú | sā́dhanta | naḥ | dhíyaḥ | nábhantām | anyaké | same ||8.40.9||

8.40.10a táṁ śiśītā suvṛktíbhistveṣáṁ sátvānamṛgmíyam |
8.40.10c utó nú cidyá ójasā śúṣṇasyāṇḍā́ni bhédati jéṣatsvàrvatīrapó nábhantāmanyaké same ||

tám | śiśīta | suvṛktí-bhiḥ | tveṣám | sátvānam | ṛgmíyam |
utó íti | nú | cit | yáḥ | ójasā | śúṣṇasya | āṇḍā́ni | bhédati | jéṣat | svàḥ-vatīḥ | apáḥ | nábhantām | anyaké | same ||8.40.10||

8.40.11a táṁ śiśītā svadhvaráṁ satyáṁ sátvānamṛtvíyam |
8.40.11c utó nú cidyá óhata āṇḍā́ śúṣṇasya bhédatyájaiḥ svàrvatīrapó nábhantāmanyaké same ||

tám | śiśīta | su-adhvarám | satyám | sátvānam | ṛtvíyam |
utó íti | nú | cit | yáḥ | óhate | āṇḍā́ | śúṣṇasya | bhédati | ájaiḥ | svàḥ-vatīḥ | apáḥ | nábhantām | anyaké | same ||8.40.11||

8.40.12a evéndrāgníbhyāṁ pitṛvánnávīyo mandhātṛvádaṅgirasvádavāci |
8.40.12c tridhā́tunā śármaṇā pātamasmā́nvayáṁ syāma pátayo rayīṇā́m ||

evá | indrāgní-bhyām | pitṛ-vát | návīyaḥ | mandhātṛ-vát | aṅgirasvát | avāci |
tri-dhā́tunā | śármaṇā | pātam | asmā́n | vayám | syāma | pátayaḥ | rayīṇā́m ||8.40.12||


8.41.1a asmā́ ū ṣú prábhūtaye váruṇāya marúdbhyó'rcā vidúṣṭarebhyaḥ |
8.41.1d yó dhītā́ mā́nuṣāṇāṁ paśvó gā́ iva rákṣati nábhantāmanyaké same ||

asmaí | ūm̐ íti | sú | prá-bhūtaye | váruṇāya | marút-bhyaḥ | árca | vidúḥ-tarebhyaḥ |
yáḥ | dhītā́ | mā́nuṣāṇām | paśváḥ | gā́ḥ-iva | rákṣati | nábhantām | anyaké | same ||8.41.1||

8.41.2a támū ṣú samanā́ girā́ pitṝṇā́ṁ ca mánmabhiḥ |
8.41.2c nābhākásya práśastibhiryáḥ síndhūnāmúpodayé saptásvasā sá madhyamó nábhantāmanyaké same ||

tám | ūm̐ íti | sú | samanā́ | girā́ | pitṝṇā́m | ca | mánma-bhiḥ |
nābhākásya | prásasti-bhiḥ | yáḥ | síndhūnām | úpa | ut-ayé | saptá-svasā | sáḥ | madhyamáḥ | nábhantām | anyaké | same ||8.41.2||

8.41.3a sá kṣápaḥ pári ṣasvaje nyùsró māyáyā dadhe sá víśvaṁ pári darśatáḥ |
8.41.3d tásya vénīránu vratámuṣástisró avardhayannábhantāmanyaké same ||

sáḥ | kṣápaḥ | pári | sasvaje | ní | usráḥ | māyáyā | dadhe | sáḥ | víśvam | pári | darśatáḥ |
tásya | vénīḥ | ánu | vratám | uṣáḥ | tisráḥ | avardhayan | nábhantām | anyaké | same ||8.41.3||

8.41.4a yáḥ kakúbho nidhārayáḥ pṛthivyā́mádhi darśatáḥ |
8.41.4c sá mā́tā pūrvyáṁ padáṁ tádváruṇasya sáptyaṁ sá hí gopā́ ivéryo nábhantāmanyaké same ||

yáḥ | kakúbhaḥ | ni-dhārayáḥ | pṛthivyā́m | ádhi | darśatáḥ |
sáḥ | mā́tā | pūrvyám | padám | tát | váruṇasya | sáptyam | sáḥ | hí | gopā́ḥ-iva | íryaḥ | nábhantām | anyaké | same ||8.41.4||

8.41.5a yó dhartā́ bhúvanānāṁ yá usrā́ṇāmapīcyā̀ véda nā́māni gúhyā |
8.41.5d sá kavíḥ kā́vyā purú rūpáṁ dyaúriva puṣyati nábhantāmanyaké same ||

yáḥ | dhartā́ | bhúvanānām | yáḥ | usrā́ṇām | apīcyā̀ | véda | nā́māni | gúhyā |
sáḥ | kavíḥ | kā́vyā | purú | rūpám | dyaúḥ-iva | puṣyati | nábhantām | anyaké | same ||8.41.5||

8.41.6a yásminvíśvāni kā́vyā cakré nā́bhiriva śritā́ |
8.41.6c tritáṁ jūtī́ saparyata vrajé gā́vo ná saṁyúje yujé áśvām̐ ayukṣata nábhantāmanyaké same ||

yásmin | víśvāni | kā́vyā | cakré | nā́bhiḥ-iva | śritā́ |
tritám | jūtī́ | saparyata | vrajé | gā́vaḥ | ná | sam-yúje | yujé | áśvān | ayukṣata | nábhantām | anyaké | same ||8.41.6||

8.41.7a yá āsvátka āśáye víśvā jātā́nyeṣām |
8.41.7c pári dhā́māni mármṛśadváruṇasya puró gáye víśve devā́ ánu vratáṁ nábhantāmanyaké same ||

yáḥ | āsu | átkaḥ | ā-śáye | víśvā | jātā́ni | eṣām |
pári | dhā́māni | mármṛśat | váruṇasya | puráḥ | gáye | víśve | devā́ḥ | ánu | vratám | nábhantām | anyaké | same ||8.41.7||

8.41.8a sá samudró apīcyàsturó dyā́miva rohati ní yádāsu yájurdadhé |
8.41.8d sá māyā́ arcínā padā́stṛṇānnā́kamā́ruhannábhantāmanyaké same ||

sáḥ | samudráḥ | apīcyàḥ | turáḥ | dyā́m-iva | rohati | ní | yát | āsu | yájuḥ | dadhé |
sáḥ | māyā́ḥ | arcínā | padā́ | ástṛṇāt | nā́kam | ā́ | aruhat | nábhantām | anyaké | same ||8.41.8||

8.41.9a yásya śvetā́ vicakṣaṇā́ tisró bhū́mīradhikṣitáḥ |
8.41.9c trírúttarāṇi papráturváruṇasya dhruváṁ sádaḥ sá saptānā́mirajyati nábhantāmanyaké same ||

yásya | śvetā́ | vi-cakṣaṇā́ | tisráḥ | bhū́mīḥ | adhi-kṣitáḥ |
tríḥ | út-tarāṇi | paprátuḥ | váruṇasya | dhruvám | sádaḥ | sáḥ | saptānā́m | irájyati | nábhantām | anyaké | same ||8.41.9||

8.41.10a yáḥ śvetā́m̐ ádhinirṇijaścakré kṛṣṇā́m̐ ánu vratā́ |
8.41.10c sá dhā́ma pūrvyáṁ mame yáḥ skambhéna ví ródasī ajó ná dyā́mádhārayannábhantāmanyaké same ||

yáḥ | śvetā́n | ádhi-nirnijaḥ | cakré | kṛṣṇā́n | ánu | vratā́ |
sáḥ | dhā́ma | pūrvyám | mame | yáḥ | skambhéna | ví | ródasī íti | ajáḥ | ná | dyā́m | ádhārayat | nábhantām | anyaké | same ||8.41.10||


8.42.1a ástabhnāddyā́másuro viśvávedā ámimīta varimā́ṇaṁ pṛthivyā́ḥ |
8.42.1c ā́sīdadvíśvā bhúvanāni samrā́ḍvíśvéttā́ni váruṇasya vratā́ni ||

ástabhnāt | dyā́m | ásuraḥ | viśvá-vedāḥ | ámimīta | varimā́ṇam | pṛthivyā́ḥ |
ā́ | asīdat | víśvā | bhúvanāni | sam-rā́ṭ | víśvā | ít | tā́ni | váruṇasya | vratā́ni ||8.42.1||

8.42.2a evā́ vandasva váruṇaṁ bṛhántaṁ namasyā́ dhī́ramamṛ́tasya gopā́m |
8.42.2c sá naḥ śárma trivárūthaṁ ví yaṁsatpātáṁ no dyāvāpṛthivī upásthe ||

evá | vandasva | váruṇam | bṛhántam | namasyá | dhī́ram | amṛ́tasya | gopā́m |
sáḥ | naḥ | śárma | tri-várūtham | ví | yaṁsat | pātám | naḥ | dyāvāpṛthivī íti | upá-sthe ||8.42.2||

8.42.3a imā́ṁ dhíyaṁ śíkṣamāṇasya deva krátuṁ dákṣaṁ varuṇa sáṁ śiśādhi |
8.42.3c yáyā́ti víśvā duritā́ tárema sutármāṇamádhi nā́vaṁ ruhema ||

imā́m | dhíyam | śíkṣamāṇasya | deva | krátum | dákṣam | varuṇa | sám | śiśādhi |
yáyā | áti | víśvā | duḥ-itā́ | tárema | su-tármāṇam | ádhi | nā́vam | ruhema ||8.42.3||

8.42.4a ā́ vāṁ grā́vāṇo aśvinā dhībhírvíprā acucyavuḥ |
8.42.4c nā́satyā sómapītaye nábhantāmanyaké same ||

ā́ | vām | grā́vāṇaḥ | aśvinā | dhībhíḥ | víprāḥ | acucyavuḥ |
nā́satyā | sóma-pītaye | nábhantām | anyaké | same ||8.42.4||

8.42.5a yáthā vāmátriraśvinā gīrbhírvípro ájohavīt |
8.42.5c nā́satyā sómapītaye nábhantāmanyaké same ||

yáthā | vām | átriḥ | aśvinā | gīḥ-bhíḥ | vípraḥ | ájohavīt |
nā́satyā | sóma-pītaye | nábhantām | anyaké | same ||8.42.5||

8.42.6a evā́ vāmahva ūtáye yáthā́huvanta médhirāḥ |
8.42.6c nā́satyā sómapītaye nábhantāmanyaké same ||

evá | vām | ahve | ūtáye | yáthā | áhuvanta | médhirāḥ |
nā́satyā | sóma-pītaye | nábhantām | anyaké | same ||8.42.6||


8.43.1a imé víprasya vedháso'gnérástṛtayajvanaḥ |
8.43.1c gíraḥ stómāsa īrate ||

imé | víprasya | vedhásaḥ | agnéḥ | ástṛta-yajvanaḥ |
gíraḥ | stómāsaḥ | īrate ||8.43.1||

8.43.2a ásmai te pratiháryate jā́tavedo vícarṣaṇe |
8.43.2c ágne jánāmi suṣṭutím ||

ásmai | te | prati-háryate | jā́ta-vedaḥ | ví-carṣaṇe |
ágne | jánāmi | su-stutím ||8.43.2||

8.43.3a ārokā́ iva ghédáha tigmā́ agne táva tvíṣaḥ |
8.43.3c dadbhírvánāni bapsati ||

ārokā́ḥ-iva | gha | ít | áha | tigmā́ḥ | agne | táva | tvíṣaḥ |
dat-bhíḥ | vánāni | bapsati ||8.43.3||

8.43.4a hárayo dhūmáketavo vā́tajūtā úpa dyávi |
8.43.4c yátante vṛ́thagagnáyaḥ ||

hárayaḥ | dhūmá-ketavaḥ | vā́ta-jūtāḥ | úpa | dyávi |
yátante | vṛ́thak | agnáyaḥ ||8.43.4||

8.43.5a eté tyé vṛ́thagagnáya iddhā́saḥ sámadṛkṣata |
8.43.5c uṣásāmiva ketávaḥ ||

eté | tyé | vṛ́thak | agnáyaḥ | iddhā́saḥ | sám | adṛkṣata |
uṣásām-iva | ketávaḥ ||8.43.5||

8.43.6a kṛṣṇā́ rájāṁsi patsutáḥ prayā́ṇe jātávedasaḥ |
8.43.6c agníryádródhati kṣámi ||

kṛṣṇā́ | rájāṁsi | patsutáḥ | pra-yā́ṇe | jātá-vedasaḥ |
agníḥ | yát | ródhati | kṣámi ||8.43.6||

8.43.7a dhāsíṁ kṛṇvāná óṣadhīrbápsadagnírná vāyati |
8.43.7c púnaryántáruṇīrápi ||

dhāsím | kṛṇvānáḥ | óṣadhīḥ | bápsat | agníḥ | ná | vāyati |
púnaḥ | yán | táruṇīḥ | ápi ||8.43.7||

8.43.8a jihvā́bhiráha nánnamadarcíṣā jañjaṇābhávan |
8.43.8c agnírváneṣu rocate ||

jihvā́bhiḥ | áha | nánnamat | arcíṣā | jañjaṇā-bhávan |
agníḥ | váneṣu | rocate ||8.43.8||

8.43.9a apsvàgne sádhiṣṭáva saúṣadhīránu rudhyase |
8.43.9c gárbhe sáñjāyase púnaḥ ||

ap-sú | agne | sádhiḥ | táva | sáḥ | óṣadhīḥ | ánu | rudhyase |
gárbhe | sán | jāyase | púnaríti ||8.43.9||

8.43.10a údagne táva tádghṛtā́darcī́ rocata ā́hutam |
8.43.10c níṁsānaṁ juhvò múkhe ||

út | agne | táva | tát | ghṛtā́t | arcíḥ | rocate | ā́-hutam |
níṁsānam | juhvàḥ | múkhe ||8.43.10||

8.43.11a ukṣā́nnāya vaśā́nnāya sómapṛṣṭhāya vedháse |
8.43.11c stómairvidhemāgnáye ||

ukṣá-annāya | vaśā́-annāya | sóma-pṛṣṭhāya | vedháse |
stómaiḥ | vidhema | agnáye ||8.43.11||

8.43.12a utá tvā námasā vayáṁ hótarváreṇyakrato |
8.43.12c ágne samídbhirīmahe ||

utá | tvā | námasā | vayám | hótaḥ | váreṇyakrato íti váreṇya-krato |
ágne | samít-bhiḥ | īmahe ||8.43.12||

8.43.13a utá tvā bhṛguvácchuce manuṣvádagna āhuta |
8.43.13c aṅgirasváddhavāmahe ||

utá | tvā | bhṛgu-vát | śuce | manuṣvát | agne | ā-huta |
aṅgirasvát | havāmahe ||8.43.13||

8.43.14a tváṁ hyàgne agnínā vípro vípreṇa sántsatā́ |
8.43.14c sákhā sákhyā samidhyáse ||

tvám | hí | agne | agnínā | vípraḥ | vípreṇa | sán | satā́ |
sákhā | sákhyā | sam-idhyáse ||8.43.14||

8.43.15a sá tváṁ víprāya dāśúṣe rayíṁ dehi sahasríṇam |
8.43.15c ágne vīrávatīmíṣam ||

sáḥ | tvám | víprāya | dāśúṣe | rayím | dehi | sahasríṇam |
ágne | vīrá-vatīm | íṣam ||8.43.15||

8.43.16a ágne bhrā́taḥ sáhaskṛta róhidaśva śúcivrata |
8.43.16c imáṁ stómaṁ juṣasva me ||

ágne | bhrātaríti | sáhaḥ-kṛta | róhit-aśva | śúci-vrata |
imám | stómam | juṣasva | me ||8.43.16||

8.43.17a utá tvāgne máma stúto vāśrā́ya pratiháryate |
8.43.17c goṣṭháṁ gā́va ivāśata ||

utá | tvā | agne | máma | stútaḥ | vāśrā́ya | prati-háryate |
go-sthám | gā́vaḥ-iva | āśata ||8.43.17||

8.43.18a túbhyaṁ tā́ aṅgirastama víśvāḥ sukṣitáyaḥ pṛ́thak |
8.43.18c ágne kā́māya yemire ||

túbhyam | tā́ḥ | aṅgiraḥ-tama | víśvāḥ | su-kṣitáyaḥ | pṛ́thak |
ágne | kā́māya | yemire ||8.43.18||

8.43.19a agníṁ dhībhírmanīṣíṇo médhirāso vipaścítaḥ |
8.43.19c admasádyāya hinvire ||

agním | dhībhíḥ | manīṣíṇaḥ | médhirāsaḥ | vipaḥ-cítaḥ |
adma-sádyāya | hinvire ||8.43.19||

8.43.20a táṁ tvā́májmeṣu vājínaṁ tanvānā́ agne adhvarám |
8.43.20c váhniṁ hótāramīḻate ||

tám | tvā́m | ájmeṣu | vājínam | tanvānā́ḥ | agne | adhvarám |
váhnim | hótāram | īḻate ||8.43.20||

8.43.21a purutrā́ hí sadṛ́ṅṅási víśo víśvā ánu prabhúḥ |
8.43.21c samátsu tvā havāmahe ||

puru-trā́ | hí | sa-dṛ́ṅ | ási | víśaḥ | víśvāḥ | ánu | pra-bhúḥ |
samát-su | tvā | havāmahe ||8.43.21||

8.43.22a támīḻiṣva yá ā́huto'gnírvibhrā́jate ghṛtaíḥ |
8.43.22c imáṁ naḥ śṛṇavaddhávam ||

tám | īḻiṣva | yáḥ | ā́-hutaḥ | agníḥ | vi-bhrā́jate | ghṛtaíḥ |
imám | naḥ | śṛṇavat | hávam ||8.43.22||

8.43.23a táṁ tvā vayáṁ havāmahe śṛṇvántaṁ jātávedasam |
8.43.23c ágne ghnántamápa dvíṣaḥ ||

tám | tvā | vayám | havāmahe | śṛṇvántam | jātá-vedasam |
ágne | ghnántam | ápa | dvíṣaḥ ||8.43.23||

8.43.24a viśā́ṁ rā́jānamádbhutamádhyakṣaṁ dhármaṇāmimám |
8.43.24c agnímīḻe sá u śravat ||

viśā́m | rā́jānam | ádbhutam | ádhi-akṣam | dhármaṇām | imám |
agním | īḻe | sáḥ | ūm̐ íti | śravat ||8.43.24||

8.43.25a agníṁ viśvā́yuvepasaṁ máryaṁ ná vājínaṁ hitám |
8.43.25c sáptiṁ ná vājayāmasi ||

agním | viśvā́yu-vepasam | máryam | ná | vājínam | hitám |
sáptim | ná | vājayāmasi ||8.43.25||

8.43.26a ghnánmṛdhrā́ṇyápa dvíṣo dáhanrákṣāṁsi viśváhā |
8.43.26c ágne tigména dīdihi ||

ghnán | mṛdhrā́ṇi | ápa | dvíṣaḥ | dáhan | rákṣāṁsi | viśváhā |
ágne | tigména | dīdihi ||8.43.26||

8.43.27a yáṁ tvā jánāsa indhaté manuṣvádaṅgirastama |
8.43.27c ágne sá bodhi me vácaḥ ||

yám | tvā | jánāsaḥ | indhaté | manuṣvát | aṅgiraḥ-tama |
ágne | sáḥ | bodhi | me | vácaḥ ||8.43.27||

8.43.28a yádagne divijā́ ásyapsujā́ vā sahaskṛta |
8.43.28c táṁ tvā gīrbhírhavāmahe ||

yát | agne | divi-jā́ḥ | ási | apsu-jā́ḥ | vā | sahaḥ-kṛta |
tám | tvā | gīḥ-bhíḥ | havāmahe ||8.43.28||

8.43.29a túbhyaṁ ghétté jánā imé víśvāḥ sukṣitáyaḥ pṛ́thak |
8.43.29c dhāsíṁ hinvantyáttave ||

túbhyam | gha | ít | té | jánāḥ | imé | víśvāḥ | su-kṣitáyaḥ | pṛ́thak |
dhāsím | hinvanti | áttave ||8.43.29||

8.43.30a té ghédagne svādhyó'hā víśvā nṛcákṣasaḥ |
8.43.30c tárantaḥ syāma durgáhā ||

té | gha | ít | agne | su-ādhyáḥ | áhā | víśvā | nṛ-cákṣasaḥ |
tárantaḥ | syāma | duḥ-gáhā ||8.43.30||

8.43.31a agníṁ mandráṁ purupriyáṁ śīráṁ pāvakáśociṣam |
8.43.31c hṛdbhírmandrébhirīmahe ||

agním | mandrám | puru-priyám | śīrám | pāvaká-śociṣam |
hṛt-bhíḥ | mandrébhiḥ | īmahe ||8.43.31||

8.43.32a sá tvámagne vibhā́vasuḥ sṛjántsū́ryo ná raśmíbhiḥ |
8.43.32c śárdhantámāṁsi jighnase ||

sáḥ | tvám | agne | vibhā́-vasuḥ | sṛján | sū́ryaḥ | ná | raśmí-bhiḥ |
śárdhan | támāṁsi | jighnase ||8.43.32||

8.43.33a tátte sahasva īmahe dātráṁ yánnópadásyati |
8.43.33c tvádagne vā́ryaṁ vásu ||

tát | te | sahasvaḥ | īmahe | dātrám | yát | ná | upa-dásyati |
tvát | agne | vā́ryam | vásu ||8.43.33||


8.44.1a samídhāgníṁ duvasyata ghṛtaírbodhayatā́tithim |
8.44.1c ā́sminhavyā́ juhotana ||

sam-ídhā | agním | duvasyata | ghṛtaíḥ | bodhayata | átithim |
ā́ | asmin | havyā́ | juhotana ||8.44.1||

8.44.2a ágne stómaṁ juṣasva me várdhasvānéna mánmanā |
8.44.2c práti sūktā́ni harya naḥ ||

ágne | stómam | juṣasva | me | várdhasva | anéna | mánmanā |
práti | su-uktā́ni | harya | naḥ ||8.44.2||

8.44.3a agníṁ dūtáṁ puró dadhe havyavā́hamúpa bruve |
8.44.3c devā́m̐ ā́ sādayādihá ||

agním | dūtám | puráḥ | dadhe | havya-vā́ham | úpa | bruve |
devā́n | ā́ | sādayāt | ihá ||8.44.3||

8.44.4a útte bṛhánto arcáyaḥ samidhānásya dīdivaḥ |
8.44.4c ágne śukrā́sa īrate ||

út | te | bṛhántaḥ | arcáyaḥ | sam-idhānásya | dīdi-vaḥ |
ágne | śukrā́saḥ | īrate ||8.44.4||

8.44.5a úpa tvā juhvò máma ghṛtā́cīryantu haryata |
8.44.5c ágne havyā́ juṣasva naḥ ||

úpa | tvā | juhvàḥ | máma | ghṛtā́cīḥ | yantu | haryata |
ágne | havyā́ | juṣasva | naḥ ||8.44.5||

8.44.6a mandráṁ hótāramṛtvíjaṁ citrábhānuṁ vibhā́vasum |
8.44.6c agnímīḻe sá u śravat ||

mandrám | hótāram | ṛtvíjam | citrá-bhānum | vibhā́-vasum |
agním | īḻe | sáḥ | ūm̐ íti | śravat ||8.44.6||

8.44.7a pratnáṁ hótāramī́ḍyaṁ júṣṭamagníṁ kavíkratum |
8.44.7c adhvarā́ṇāmabhiśríyam ||

pratnám | hótāram | ī́ḍyam | júṣṭam | agním | kaví-kratum |
adhvarā́ṇām | abhi-śríyam ||8.44.7||

8.44.8a juṣāṇó aṅgirastamemā́ havyā́nyānuṣák |
8.44.8c ágne yajñáṁ naya ṛtuthā́ ||

juṣāṇáḥ | aṅgiraḥ-tama | imā́ | havyā́ni | ānuṣák |
ágne | yajñám | naya | ṛtu-thā́ ||8.44.8||

8.44.9a samidhāná u santya śúkraśoca ihā́ vaha |
8.44.9c cikitvā́ndaívyaṁ jánam ||

sam-idhānáḥ | ūm̐ íti | santya | śúkra-śoce | ihá | ā́ | vaha |
cikitvā́n | daívyam | jánam ||8.44.9||

8.44.10a vípraṁ hótāramadrúhaṁ dhūmáketuṁ vibhā́vasum |
8.44.10c yajñā́nāṁ ketúmīmahe ||

vípram | hótāram | adrúham | dhūmá-ketum | vibhā́-vasum |
yajñā́nām | ketúm | īmahe ||8.44.10||

8.44.11a ágne ní pāhi nastváṁ práti ṣma deva rī́ṣataḥ |
8.44.11c bhindhí dvéṣaḥ sahaskṛta ||

ágne | ní | pāhi | naḥ | tvám | práti | sma | deva | ríṣataḥ |
bhindhí | dvéṣaḥ | sahaḥ-kṛta ||8.44.11||

8.44.12a agníḥ pratnéna mánmanā śúmbhānastanvàṁ svā́m |
8.44.12c kavírvípreṇa vāvṛdhe ||

agníḥ | pratnéna | mánmanā | śúmbhānaḥ | tanvàm | svā́m |
kavíḥ | vípreṇa | vavṛdhe ||8.44.12||

8.44.13a ūrjó nápātamā́ huve'gníṁ pāvakáśociṣam |
8.44.13c asmínyajñé svadhvaré ||

ūrjáḥ | nápātam | ā́ | huve | agním | pāvaká-śociṣam |
asmín | yajñé | su-adhvaré ||8.44.13||

8.44.14a sá no mitramahastvámágne śukréṇa śocíṣā |
8.44.14c devaírā́ satsi barhíṣi ||

sáḥ | naḥ | mitra-mahaḥ | tvám | ágne | śukréṇa | śocíṣā |
devaíḥ | ā́ | satsi | barhíṣi ||8.44.14||

8.44.15a yó agníṁ tanvò dáme deváṁ mártaḥ saparyáti |
8.44.15c tásmā íddīdayadvásu ||

yáḥ | agním | tanvàḥ | dáme | devám | mártaḥ | saparyáti |
tásmai | ít | dīdayat | vásu ||8.44.15||

8.44.16a agnírmūrdhā́ diváḥ kakútpátiḥ pṛthivyā́ ayám |
8.44.16c apā́ṁ rétāṁsi jinvati ||

agníḥ | mūrdhā́ | diváḥ | kakút | pátiḥ | pṛthivyā́ḥ | ayám |
apā́m | rétāṁsi | jinvati ||8.44.16||

8.44.17a údagne śúcayastáva śukrā́ bhrā́janta īrate |
8.44.17c táva jyótīṁṣyarcáyaḥ ||

út | agne | śúcayaḥ | táva | śukrā́ḥ | bhrā́jantaḥ | īrate |
táva | jyótīṁṣi | arcáyaḥ ||8.44.17||

8.44.18a ī́śiṣe vā́ryasya hí dātrásyāgne svàrpatiḥ |
8.44.18c stotā́ syāṁ táva śármaṇi ||

ī́śiṣe | vā́ryasya | hí | dātrásya | agne | svàḥ-patiḥ |
stotā́ | syām | táva | śármaṇi ||8.44.18||

8.44.19a tvā́magne manīṣíṇastvā́ṁ hinvanti cíttibhiḥ |
8.44.19c tvā́ṁ vardhantu no gíraḥ ||

tvā́m | agne | manīṣíṇaḥ | tvā́m | hinvanti | cítti-bhiḥ |
tvā́m | vardhantu | naḥ | gíraḥ ||8.44.19||

8.44.20a ádabdhasya svadhā́vato dūtásya rébhataḥ sádā |
8.44.20c agnéḥ sakhyáṁ vṛṇīmahe ||

ádabdhasya | svadhā́-vataḥ | dūtásya | rébhataḥ | sádā |
agnéḥ | sakhyám | vṛṇīmahe ||8.44.20||

8.44.21a agníḥ śúcivratatamaḥ śúcirvípraḥ śúciḥ kavíḥ |
8.44.21c śúcī rocata ā́hutaḥ ||

agníḥ | śúcivrata-tamaḥ | śúciḥ | vípraḥ | śúciḥ | kavíḥ |
śúciḥ | rocate | ā́-hutaḥ ||8.44.21||

8.44.22a utá tvā dhītáyo máma gíro vardhantu viśváhā |
8.44.22c ágne sakhyásya bodhi naḥ ||

utá | tvā | dhītáyaḥ | máma | gíraḥ | vṛdhantu | visváhā |
ágne | sakhyásya | bodhi | naḥ ||8.44.22||

8.44.23a yádagne syā́maháṁ tváṁ tváṁ vā ghā syā́ ahám |
8.44.23c syúṣṭe satyā́ ihā́śíṣaḥ ||

yát | agne | syām | ahám | tvám | tvám | vā | gha | syā́ḥ | ahám |
syúḥ | te | satyā́ḥ | ihá | ā-śíṣaḥ ||8.44.23||

8.44.24a vásurvásupatirhí kamásyagne vibhā́vasuḥ |
8.44.24c syā́ma te sumatā́vápi ||

vásuḥ | vásu-patiḥ | hí | kam | ási | agne | vibhā́-vasuḥ |
syā́ma | te | su-mataú | ápi ||8.44.24||

8.44.25a ágne dhṛtávratāya te samudrā́yeva síndhavaḥ |
8.44.25c gíro vāśrā́sa īrate ||

ágne | dhṛtá-vratāya | te | samudrā́ya-iva | síndhavaḥ |
gíraḥ | vāśrā́saḥ | īrate ||8.44.25||

8.44.26a yúvānaṁ viśpátiṁ kavíṁ viśvā́daṁ puruvépasam |
8.44.26c agníṁ śumbhāmi mánmabhiḥ ||

yúvānam | viśpátim | kavím | viśva-ádam | puru-vépasam |
agním | śumbhāmi | mánma-bhiḥ ||8.44.26||

8.44.27a yajñā́nāṁ rathyè vayáṁ tigmájambhāya vīḻáve |
8.44.27c stómairiṣemāgnáye ||

yajñā́nām | rathyè | vayám | tigmá-jambhāya | vīḻáve |
stómaiḥ | iṣema | agnáye ||8.44.27||

8.44.28a ayámagne tvé ápi jaritā́ bhūtu santya |
8.44.28c tásmai pāvaka mṛḻaya ||

ayám | agne | tvé íti | ápi | jaritā́ | bhūtu | santya |
tásmai | pāvaka | mṛḻaya ||8.44.28||

8.44.29a dhī́ro hyásyadmasádvípro ná jā́gṛviḥ sádā |
8.44.29c ágne dīdáyasi dyávi ||

dhī́raḥ | hí | ási | adma-sát | vípraḥ | ná | jā́gṛviḥ | sádā |
ágne | dīdáyasi | dyávi ||8.44.29||

8.44.30a purā́gne duritébhyaḥ purā́ mṛdhrébhyaḥ kave |
8.44.30c prá ṇa ā́yurvaso tira ||

purā́ | agne | duḥ-itébhyaḥ | purā́ | mṛdhrébhyaḥ | kave |
prá | naḥ | ā́yuḥ | vaso íti | tira ||8.44.30||


8.45.1a ā́ ghā yé agnímindhaté stṛṇánti barhírānuṣák |
8.45.1c yéṣāmíndro yúvā sákhā ||

ā́ | gha | yé | agním | indhaté | stṛṇánti | barhíḥ | ānuṣak |
yéṣām | índraḥ | yúvā | sákhā ||8.45.1||

8.45.2a bṛhánnídidhmá eṣāṁ bhū́ri śastáṁ pṛthúḥ sváruḥ |
8.45.2c yéṣāmíndro yúvā sákhā ||

bṛhán | ít | idhmáḥ | eṣām | bhū́ri | śastám | pṛthúḥ | sváruḥ |
yéṣām | índraḥ | yúvā | sákhā ||8.45.2||

8.45.3a áyuddha ídyudhā́ vṛ́taṁ śū́ra ā́jati sátvabhiḥ |
8.45.3c yéṣāmíndro yúvā sákhā ||

áyuddhaḥ | ít | yudhā́ | vṛ́tam | śū́raḥ | ā́ | ajati | sátva-bhiḥ |
yéṣām | índraḥ | yúvā | sákhā ||8.45.3||

8.45.4a ā́ bundáṁ vṛtrahā́ dade jātáḥ pṛcchadví mātáram |
8.45.4c ká ugrā́ḥ ké ha śṛṇvire ||

ā́ | bundám | vṛtra-hā́ | dade | jātáḥ | pṛcchat | ví | mātáram |
ké | ugrā́ḥ | ké | ha | śṛṇvire ||8.45.4||

8.45.5a práti tvā śavasī́ vadadgirā́vápso ná yodhiṣat |
8.45.5c yáste śatrutvámācaké ||

práti | tvā | śavasī́ | vadat | giraú | ápsaḥ | ná | yodhiṣat |
yáḥ | te | śatru-tvám | ā-caké ||8.45.5||

8.45.6a utá tváṁ maghavañchṛṇu yáste váṣṭi vavákṣi tát |
8.45.6c yádvīḻáyāsi vīḻú tát ||

utá | tvám | magha-van | śṛṇu | yáḥ | te | váṣṭi | vavákṣi | tát |
yát | vīḻáyāsi | vīḻú | tát ||8.45.6||

8.45.7a yádājíṁ yā́tyājikṛ́díndraḥ svaśvayúrúpa |
8.45.7c rathī́tamo rathī́nām ||

yát | ājím | yā́ti | āji-kṛ́t | índraḥ | svaśva-yúḥ | úpa |
rathí-tamaḥ | rathī́nām ||8.45.7||

8.45.8a ví ṣú víśvā abhiyújo vájrinvíṣvagyáthā vṛha |
8.45.8c bhávā naḥ suśrávastamaḥ ||

ví | sú | víśvāḥ | abhi-yújaḥ | vájrin | víṣvak | yáthā | vṛha |
bháva | naḥ | suśrávaḥ-tamaḥ ||8.45.8||

8.45.9a asmā́kaṁ sú ráthaṁ purá índraḥ kṛṇotu sātáye |
8.45.9c ná yáṁ dhū́rvanti dhūrtáyaḥ ||

asmā́kam | sú | rátham | puráḥ | índraḥ | kṛṇotu | sātáye |
ná | yám | dhū́rvanti | dhūrtáyaḥ ||8.45.9||

8.45.10a vṛjyā́ma te pári dvíṣó'raṁ te śakra dāváne |
8.45.10c gamémédindra gómataḥ ||

vṛjyā́ma | te | pári | dvíṣaḥ | áram | te | śakra | dāváne |
gaméma | ít | indra | gó-mataḥ ||8.45.10||

8.45.11a śánaiścidyánto adrivó'śvāvantaḥ śatagvínaḥ |
8.45.11c vivákṣaṇā anehásaḥ ||

śánaiḥ | cit | yántaḥ | adri-vaḥ | áśva-vantaḥ | śata-gvínaḥ |
vivákṣaṇāḥ | anehásaḥ ||8.45.11||

8.45.12a ūrdhvā́ hí te divédive sahásrā sūnṛ́tā śatā́ |
8.45.12c jaritṛ́bhyo vimáṁhate ||

ūrdhvā́ | hí | te | divé-dive | sahásrā | sūnṛ́tā | śatā́ |
jaritṛ́-bhyaḥ | vi-máṁhate ||8.45.12||

8.45.13a vidmā́ hí tvā dhanaṁjayámíndra dṛḻhā́ cidārujám |
8.45.13c ādāríṇaṁ yáthā gáyam ||

vidmá | hí | tvā | dhanam-jayám | índra | dṛḻhā́ | cit | ā-rujám |
ādāríṇam | yáthā | gáyam ||8.45.13||

8.45.14a kakuháṁ cittvā kave mándantu dhṛṣṇavíndavaḥ |
8.45.14c ā́ tvā paṇíṁ yádī́mahe ||

kakuhám | cit | tvā | kave | mándantu | dhṛṣṇo íti | índavaḥ |
ā́ | tvā | paṇím | yát | ī́mahe ||8.45.14||

8.45.15a yáste revā́m̐ ádāśuriḥ pramamárṣa magháttaye |
8.45.15c tásya no véda ā́ bhara ||

yáḥ | te | revā́n | ádāśuriḥ | pra-mamárṣa | magháttaye |
tásya | naḥ | védaḥ | ā́ | bhara ||8.45.15||

8.45.16a imá u tvā ví cakṣate sákhāya indra somínaḥ |
8.45.16c puṣṭā́vanto yáthā paśúm ||

imé | ūm̐ íti | tvā | ví | cakṣate | sákhāyaḥ | indra | somínaḥ |
puṣṭá-vantaḥ | yáthā | paśúm ||8.45.16||

8.45.17a utá tvā́badhiraṁ vayáṁ śrútkarṇaṁ sántamūtáye |
8.45.17c dūrā́dihá havāmahe ||

utá | tvā | ábadhiram | vayám | śrút-karṇam | sántam | ūtáye |
dūrā́t | ihá | havāmahe ||8.45.17||

8.45.18a yácchuśrūyā́ imáṁ hávaṁ durmárṣaṁ cakriyā utá |
8.45.18c bháverāpírno ántamaḥ ||

yát | śuśrūyā́ḥ | imám | hávam | duḥ-márṣam | cakriyāḥ | utá |
bháveḥ | āpíḥ | naḥ | ántamaḥ ||8.45.18||

8.45.19a yácciddhí te ápi vyáthirjaganvā́ṁso ámanmahi |
8.45.19c godā́ ídindra bodhi naḥ ||

yát | cit | hí | te | ápi | vyáthiḥ | jaganvā́ṁsaḥ | ámanmahi |
go-dā́ḥ | ít | indra | bodhi | naḥ ||8.45.19||

8.45.20a ā́ tvā rambháṁ ná jívrayo rarabhmā́ śavasaspate |
8.45.20c uśmási tvā sadhástha ā́ ||

ā́ | tvā | rambhám | ná | jívrayaḥ | rarabhmá | śavasaḥ | pate |
uśmási | tvā | sadhá-sthe | ā́ ||8.45.20||

8.45.21a stotrámíndrāya gāyata purunṛmṇā́ya sátvane |
8.45.21c nákiryáṁ vṛṇvaté yudhí ||

stotrám | índrāya | gāyata | puru-nṛmṇā́ya | sátvane |
nákiḥ | yám | vṛṇvaté | yudhí ||8.45.21||

8.45.22a abhí tvā vṛṣabhā suté sutáṁ sṛjāmi pītáye |
8.45.22c tṛmpā́ vyàśnuhī mádam ||

abhí | tvā | vṛṣabha | suté | sutám | sṛjāmi | pītáye |
tṛmpá | ví | aśnuhi | mádam ||8.45.22||

8.45.23a mā́ tvā mūrā́ aviṣyávo mópahásvāna ā́ dabhan |
8.45.23c mā́kīṁ brahmadvíṣo vanaḥ ||

mā́ | tvā | mūrā́ḥ | aviṣyávaḥ | mā́ | upa-hásvānaḥ | ā́ | dabhan |
mā́kīm | brahma-dvíṣaḥ | vanaḥ ||8.45.23||

8.45.24a ihá tvā góparīṇasā mahé mandantu rā́dhase |
8.45.24c sáro gauró yáthā piba ||

ihá | tvā | gó-parīṇasā | mahé | mandantu | rā́dhase |
sáraḥ | gauráḥ | yáthā | piba ||8.45.24||

8.45.25a yā́ vṛtrahā́ parāváti sánā návā ca cucyuvé |
8.45.25c tā́ saṁsátsu prá vocata ||

yā́ | vṛtra-hā́ | parā-váti | sánā | návā | ca | cucyuvé |
tā́ | saṁsát-su | prá | vocata ||8.45.25||

8.45.26a ápibatkadrúvaḥ sutámíndraḥ sahásrabāhve |
8.45.26c átrādediṣṭa paúṁsyam ||

ápibat | kadrúvaḥ | sutám | índraḥ | sahásra-bāhve |
átra | adediṣṭa | paúṁsyam ||8.45.26||

8.45.27a satyáṁ tátturváśe yádau vídāno ahnavāyyám |
8.45.27c vyā̀naṭturváṇe śámi ||

satyám | tát | turváśe | yádau | vídānaḥ | ahnavāyyám |
ví | ānaṭ | turváṇe | śámi ||8.45.27||

8.45.28a taráṇiṁ vo jánānāṁ tradáṁ vā́jasya gómataḥ |
8.45.28c samānámu prá śaṁsiṣam ||

taráṇim | vaḥ | jánānām | tradám | vā́jasya | gó-mataḥ |
samānám | ūm̐ íti | prá | śaṁsiṣam ||8.45.28||

8.45.29a ṛbhukṣáṇaṁ ná vártava ukthéṣu tugryāvṛ́dham |
8.45.29c índraṁ sóme sácā suté ||

ṛbhukṣáṇam | ná | vártave | ukthéṣu | tugrya-vṛ́dham |
índram | sóme | sácā | suté ||8.45.29||

8.45.30a yáḥ kṛntádídví yonyáṁ triśókāya giríṁ pṛthúm |
8.45.30c góbhyo gātúṁ níretave ||

yáḥ | kṛntát | ít | ví | yonyám | tri-śókāya | girím | pṛthúm |
gó-bhyaḥ | gātúm | níḥ-etave ||8.45.30||

8.45.31a yáddadhiṣé manasyási mandānáḥ prédíyakṣasi |
8.45.31c mā́ tátkarindra mṛḻáya ||

yát | dadhiṣé | manasyási | mandānáḥ | prá | ít | íyakṣasi |
mā́ | tát | kaḥ | indra | mṛḻáya ||8.45.31||

8.45.32a dabhráṁ ciddhí tvā́vataḥ kṛtáṁ śṛṇvé ádhi kṣámi |
8.45.32c jígātvindra te mánaḥ ||

dabhrám | cit | hí | tvā́-vataḥ | kṛtám | śṛṇvé | ádhi | kṣámi |
jígātu | indra | te | mánaḥ ||8.45.32||

8.45.33a távédu tā́ḥ sukīrtáyó'sannutá práśastayaḥ |
8.45.33c yádindra mṛḻáyāsi naḥ ||

táva | ít | ūm̐ íti | tā́ḥ | su-kīrtáyaḥ | ásan | utá | prá-śastayaḥ |
yát | indra | mṛḻáyāsi | naḥ ||8.45.33||

8.45.34a mā́ na ékasminnā́gasi mā́ dváyorutá triṣú |
8.45.34c vádhīrmā́ śūra bhū́riṣu ||

mā́ | naḥ | ékasmin | ā́gasi | mā́ | dváyoḥ | utá | triṣú |
vádhīḥ | mā́ | śūra | bhū́riṣu ||8.45.34||

8.45.35a bibháyā hí tvā́vata ugrā́dabhiprabhaṅgíṇaḥ |
8.45.35c dasmā́dahámṛtīṣáhaḥ ||

bibháya | hí | tvā́-vataḥ | ugrā́t | abhi-prabhaṅgínaḥ |
dasmā́t | ahám | ṛti-sáhaḥ ||8.45.35||

8.45.36a mā́ sákhyuḥ śū́namā́ vide mā́ putrásya prabhūvaso |
8.45.36c āvṛ́tvadbhūtu te mánaḥ ||

mā́ | sákhyuḥ | śū́nam | ā́ | vide | mā́ | putrásya | prabhuvaso íti prabhu-vaso |
ā-vṛ́tvat | bhūtu | te | mánaḥ ||8.45.36||

8.45.37a kó nú maryā ámithitaḥ sákhā sákhāyamabravīt |
8.45.37c jahā́ kó asmádīṣate ||

káḥ | nú | maryāḥ | ámithitaḥ | sákhā | sákhāyam | abravīt |
jahā́ | káḥ | asmát | īṣate ||8.45.37||

8.45.38a evā́re vṛṣabhā suté'sinvanbhū́ryāvayaḥ |
8.45.38c śvaghnī́va nivátā cáran ||

evā́re | vṛṣabha | suté | ásinvan | bhū́ri | āvayaḥ |
śvaghnī́-iva | ni-vátā | cáran ||8.45.38||

8.45.39a ā́ ta etā́ vacoyújā hárī gṛbhṇe sumádrathā |
8.45.39c yádīṁ brahmábhya íddádaḥ ||

ā́ | te | etā́ | vacaḥ-yújā | hárī íti | gṛbhṇe | samát-rathā |
yát | īm | brahmá-bhyaḥ | ít | dádaḥ ||8.45.39||

8.45.40a bhindhí víśvā ápa dvíṣaḥ pári bā́dho jahī́ mṛ́dhaḥ |
8.45.40c vásu spārháṁ tádā́ bhara ||

bhindhí | víśvāḥ | ápa | dvíṣaḥ | pári | bā́dhaḥ | jahí | mṛ́dhaḥ |
vásu | spārhám | tát | ā́ | bhara ||8.45.40||

8.45.41a yádvīḻā́vindra yátsthiré yátpárśāne párābhṛtam |
8.45.41c vásu spārháṁ tádā́ bhara ||

yát | vīḻaú | indra | yát | sthiré | yát | párśāne | párā-bhṛtam |
vásu | spārhám | tát | ā́ | bhara ||8.45.41||

8.45.42a yásya te viśvámānuṣo bhū́rerdattásya védati |
8.45.42c vásu spārháṁ tádā́ bhara ||

yásya | te | viśvá-mānuṣaḥ | bhū́reḥ | dattásya | védati |
vásu | spārhám | tát | ā́ | bhara ||8.45.42||


8.46.1a tvā́vataḥ purūvaso vayámindra praṇetaḥ |
8.46.1c smási sthātarharīṇām ||

tvā́-vataḥ | puruvaso íti puru-vaso | vayám | indra | pranetaríti pra-netaḥ |
smási | sthātaḥ | harīṇām ||8.46.1||

8.46.2a tvā́ṁ hí satyámadrivo vidmá dātā́ramiṣā́m |
8.46.2c vidmá dātā́raṁ rayīṇā́m ||

tvā́m | hí | satyám | adri-vaḥ | vidmá | dātā́ram | iṣā́m |
vidmá | dātā́ram | rayīṇā́m ||8.46.2||

8.46.3a ā́ yásya te mahimā́naṁ śátamūte śátakrato |
8.46.3c gīrbhírgṛṇánti kārávaḥ ||

ā́ | yásya | te | mahimā́nam | śátam-ūte | śátakrato íti śáta-krato |
gīḥ-bhíḥ | gṛṇánti | kārávaḥ ||8.46.3||

8.46.4a sunīthó ghā sá mártyo yáṁ marúto yámaryamā́ |
8.46.4c mitráḥ pā́ntyadrúhaḥ ||

su-nītháḥ | gha | sáḥ | mártyaḥ | yám | marútaḥ | yám | aryamā́ |
mitráḥ | pā́nti | adrúhaḥ ||8.46.4||

8.46.5a dádhāno gómadáśvavatsuvī́ryamādityájūta edhate |
8.46.5c sádā rāyā́ puruspṛ́hā ||

dádhānaḥ | gó-mat | áśva-vat | su-vī́ryam | ādityá-jūtaḥ | edhate |
sádā | rāyā́ | puru-spṛ́hā ||8.46.5||

8.46.6a támíndraṁ dā́namīmahe śavasānámábhīrvam |
8.46.6c ī́śānaṁ rāyá īmahe ||

tám | índram | dā́nam | īmahé | śavasānám | ábhīrvam |
ī́śānam | rāyáḥ | īmahe ||8.46.6||

8.46.7a tásminhí sántyūtáyo víśvā ábhīravaḥ sácā |
8.46.7c támā́ vahantu sáptayaḥ purūvásuṁ mádāya hárayaḥ sutám ||

tásmin | hí | sánti | ūtáyaḥ | víśvāḥ | ábhīravaḥ | sácā |
tám | ā́ | vahantu | sáptayaḥ | puru-vásum | mádāya | hárayaḥ | sutám ||8.46.7||

8.46.8a yáste mádo váreṇyo yá indra vṛtrahántamaḥ |
8.46.8c yá ādadíḥ svàrnṛ́bhiryáḥ pṛ́tanāsu duṣṭáraḥ ||

yáḥ | te | mádaḥ | váreṇyaḥ | yáḥ | indra | vṛtrahán-tamaḥ |
yáḥ | ā-dadíḥ | svàḥ | nṛ́-bhiḥ | yáḥ | pṛ́tanāsu | dustáraḥ ||8.46.8||

8.46.9a yó duṣṭáro viśvavāra śravā́yyo vā́jeṣvásti tarutā́ |
8.46.9c sá naḥ śaviṣṭha sávanā́ vaso gahi gaméma gómati vrajé ||

yáḥ | dustáraḥ | viśva-vāra | śravā́yyaḥ | vā́jeṣu | ásti | tarutā́ |
sáḥ | naḥ | śaviṣṭha | sávanā | ā́ | vaso íti | gahi | gaméma | gó-mati | vrajé ||8.46.9||

8.46.10a gavyó ṣú ṇo yáthā purā́śvayótá rathayā́ |
8.46.10c varivasyá mahāmaha ||

gavyó íti | sú | naḥ | yáthā | purā́ | aśva-yā́ | utá | ratha-yā́ |
varivasyá | mahā-maha ||8.46.10||

8.46.11a nahí te śūra rā́dhasó'ntaṁ vindā́mi satrā́ |
8.46.11c daśasyā́ no maghavannū́ cidadrivo dhíyo vā́jebhirāvitha ||

nahí | te | śūra | rā́dhasaḥ | ántam | vindā́mi | satrā́ |
daśasyá | naḥ | magha-van | nú | cit | adri-vaḥ | dhíyaḥ | vā́jebhiḥ | āvitha ||8.46.11||

8.46.12a yá ṛṣváḥ śrāvayátsakhā víśvétsá veda jánimā puruṣṭutáḥ |
8.46.12c táṁ víśve mā́nuṣā yugéndraṁ havante taviṣáṁ yatásrucaḥ ||

yáḥ | ṛṣváḥ | śravayát-sakhā | víśvā | ít | sáḥ | veda | jánima | puru-stutáḥ |
tám | víśve | mā́nuṣā | yugā́ | índram | havante | taviṣám | yatá-srucaḥ ||8.46.12||

8.46.13a sá no vā́jeṣvavitā́ purūvásuḥ puraḥsthātā́ maghávā vṛtrahā́ bhuvat ||

sáḥ | naḥ | vā́jeṣu | avitā́ | puru-vásuḥ | puraḥ-sthātā́ | maghá-vā | vṛtra-hā́ | bhuvat ||8.46.13||

8.46.14a abhí vo vīrámándhaso mádeṣu gāya girā́ mahā́ vícetasam |
8.46.14c índraṁ nā́ma śrútyaṁ śākínaṁ váco yáthā ||

abhí | vaḥ | vīrám | ándhasaḥ | mádeṣu | gāya | girā́ | mahā́ | ví-cetasam |
índram | nā́ma | śrútyam | śākínam | vácaḥ | yáthā ||8.46.14||

8.46.15a dadī́ rékṇastanvè dadírvásu dadírvā́jeṣu puruhūta vājínam |
8.46.15c nūnámátha ||

dadíḥ | rékṇaḥ | tanvè | dadíḥ | vásu | dadíḥ | vā́jeṣu | puru-hūta | vājínam |
nūnám | átha ||8.46.15||

8.46.16a víśveṣāmirajyántaṁ vásūnāṁ sāsahvā́ṁsaṁ cidasyá várpasaḥ |
8.46.16c kṛpayató nūnámátyátha ||

víśveṣām | irajyántam | vásūnām | sasahvā́ṁsam | cit | asyá | várpasaḥ |
kṛpa-yatáḥ | nūnám | áti | átha ||8.46.16||

8.46.17a maháḥ sú vo áramiṣe stávāmahe mīḻhúṣe araṁgamā́ya jágmaye |
8.46.17c yajñébhirgīrbhírviśvámanuṣāṁ marútāmiyakṣasi gā́ye tvā námasā girā́ ||

maháḥ | sú | vaḥ | áram | iṣe | stávāmahe | mīḻhúṣe | aram-gamā́ya | jágmaye |
yajñébhiḥ | gīḥ-bhíḥ | viśvá-manuṣām | marútām | iyakṣasi | gā́ye | tvā | námasā | girā́ ||8.46.17||

8.46.18a yé pātáyante ájmabhirgirīṇā́ṁ snúbhireṣām |
8.46.18c yajñáṁ mahiṣváṇīnāṁ sumnáṁ tuviṣváṇīnāṁ prā́dhvaré ||

yé | pātáyante | ájma-bhiḥ | girīṇā́m | snú-bhiḥ | eṣām |
yajñám | mahi-svánīnām | sumnám | tuvi-svánīnām | prá | adhvaré ||8.46.18||

8.46.19a prabhaṅgáṁ durmatīnā́míndra śaviṣṭhā́ bhara |
8.46.19c rayímasmábhyaṁ yújyaṁ codayanmate jyéṣṭhaṁ codayanmate ||

pra-bhaṅgám | duḥ-matīnā́m | índra | śaviṣṭha | ā́ | bhara |
rayím | asmábhyam | yújyam | codayat-mate | jyéṣṭham | codayat-mate ||8.46.19||

8.46.20a sánitaḥ súsanitarúgra cítra cétiṣṭha sū́nṛta |
8.46.20c prāsáhā samrāṭsáhuriṁ sáhantaṁ bhujyúṁ vā́jeṣu pū́rvyam ||

sánitaríti | sú-sanitaḥ | úgra | cítra | cétiṣṭha | sū́nṛta |
pra-sáhā | sám-rāṭ | sáhurim | sáhantam | bhujyúm | vā́jeṣu | pū́rvyam ||8.46.20||

8.46.21a ā́ sá etu yá ī́vadā́m̐ ádevaḥ pūrtámādadé |
8.46.21c yáthā cidváśo aśvyáḥ pṛthuśrávasi kānītè'syā́ vyúṣyādadé ||

ā́ | sáḥ | etu | yáḥ | ī́vat | ā́ | ádevaḥ | pūrtám | ā-dadé |
yáthā | cit | váśaḥ | aśvyáḥ | pṛthu-śrávasi | kānīté | asyā́ḥ | vi-úṣi | ā-dadé ||8.46.21||

8.46.22a ṣaṣṭíṁ sahásrā́śvyasyāyútāsanamúṣṭrānāṁ viṁśatíṁ śatā́ |
8.46.22c dáśa śyā́vīnāṁ śatā́ dáśa tryàruṣīṇāṁ dáśa gávāṁ sahásrā ||

ṣaṣṭím | sahásrā | áśvyasya | ayútā | asanam | úṣṭrānām | viṁśatím | śatā́ |
dáśa | śyā́vīnām | śatā́ | dáśa | trí-aruṣīṇām | dáśa | gávām | sahásrā ||8.46.22||

8.46.23a dáśa śyāvā́ ṛdhádrayo vītávārāsa āśávaḥ |
8.46.23c mathrā́ nemíṁ ní vāvṛtuḥ ||

dáśa | śyāvā́ḥ | ṛdhát-rayaḥ | vītá-vārāsaḥ | āśávaḥ |
mathrā́ḥ | nemím | ní | vavṛtuḥ ||8.46.23||

8.46.24a dā́nāsaḥ pṛthuśrávasaḥ kānītásya surā́dhasaḥ |
8.46.24c ráthaṁ hiraṇyáyaṁ dádanmáṁhiṣṭhaḥ sūrírabhūdvárṣiṣṭhamakṛta śrávaḥ ||

dā́nāsaḥ | pṛthu-śrávasaḥ | kānītásya | su-rā́dhasaḥ |
rátham | hiraṇyáyam | dádat | máṁhiṣṭhaḥ | sūríḥ | abhūt | várṣiṣṭham | akṛta | śrávaḥ ||8.46.24||

8.46.25a ā́ no vāyo mahé táne yāhí makhā́ya pā́jase |
8.46.25c vayáṁ hí te cakṛmā́ bhū́ri dāváne sadyáścinmáhi dāváne ||

ā́ | naḥ | vāyo íti | mahé | táne | yāhí | makhā́ya | pā́jase |
vayám | hí | te | cakṛmá | bhū́ri | dāváne | sadyáḥ | cit | máhi | dāváne ||8.46.25||

8.46.26a yó áśvebhirváhate vásta usrā́stríḥ saptá saptatīnā́m |
8.46.26c ebhíḥ sómebhiḥ somasúdbhiḥ somapā dānā́ya śukrapūtapāḥ ||

yáḥ | áśvebhiḥ | váhate | váste | usrā́ḥ | tríḥ | saptá | saptatīnā́m |
ebhíḥ | sómebhiḥ | somasút-bhiḥ | soma-pāḥ | dānā́ya | śukrapūta-pāḥ ||8.46.26||

8.46.27a yó ma imáṁ cidu tmánā́mandaccitráṁ dāváne |
8.46.27c araṭvé ákṣe náhuṣe sukṛ́tvani sukṛ́ttarāya sukrátuḥ ||

yáḥ | me | imám | cit | ūm̐ íti | tmánā | ámandat | citrám | dāváne |
araṭvé | ákṣe | náhuṣe | su-kṛ́tvani | sukṛ́t-tarāya | su-krátuḥ ||8.46.27||

8.46.28a ucathyè vápuṣi yáḥ svarā́ḻutá vāyo ghṛtasnā́ḥ |
8.46.28c áśveṣitaṁ rájeṣitaṁ śúneṣitaṁ prā́jma tádidáṁ nú tát ||

ucathyè | vápuṣi | yáḥ | sva-rā́ṭ | utá | vāyo íti | ghṛta-snā́ḥ |
áśva-iṣitam | rájaḥ-iṣitam | śúnā-iṣitam | prá | ájma | tát | idám | nú | tát ||8.46.28||

8.46.29a ádha priyámiṣirā́ya ṣaṣṭíṁ sahásrāsanam |
8.46.29c áśvānāmínná vṛ́ṣṇām ||

ádha | priyám | iṣirā́ya | ṣaṣṭím | sahásrā | asanam |
áśvānām | ít | ná | vṛ́ṣṇām ||8.46.29||

8.46.30a gā́vo ná yūthámúpa yanti vádhraya úpa mā́ yanti vádhrayaḥ ||

gā́vaḥ | ná | yūthám | úpa | yanti | vádhrayaḥ | úpa | mā | ā́ | yanti | vádhrayaḥ ||8.46.30||

8.46.31a ádha yáccā́rathe gaṇé śatámúṣṭrām̐ ácikradat |
8.46.31c ádha śvítneṣu viṁśatíṁ śatā́ ||

ádha | yát | cā́rathe | gaṇé | śatám | úṣṭrān | ácikradat |
ádha | śvítneṣu | viṁśatím | śatā́ ||8.46.31||

8.46.32a śatáṁ dāsé balbūthé víprastárukṣa ā́ dade |
8.46.32c té te vāyavimé jánā mádantī́ndragopā mádanti devágopāḥ ||

śatám | dāsé | balbūthé | vípraḥ | tárukṣe | ā́ | dade |
té | te | vāyo íti | imé | jánāḥ | mádanti | índra-gopāḥ | mádanti | devá-gopāḥ ||8.46.32||

8.46.33a ádha syā́ yóṣaṇā mahī́ pratīcī́ váśamaśvyám |
8.46.33c ádhirukmā ví nīyate ||

ádha | syā́ | yóṣaṇā | mahī́ | pratīcī́ | váśam | aśvyám |
ádhi-rukmā | ví | nīyate ||8.46.33||


8.47.1a máhi vo mahatā́mávo váruṇa mítra dāśúṣe |
8.47.1c yámādityā abhí druhó rákṣathā némagháṁ naśadaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

máhi | vaḥ | mahatā́m | ávaḥ | váruṇa | mítra | dāśúṣe |
yám | ādityāḥ | abhí | druháḥ | rákṣatha | ná | īm | aghám | naśat | anehásaḥ | vaḥ | ūtáyaḥ | su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.1||

8.47.2a vidā́ devā aghā́nāmā́dityāso apā́kṛtim |
8.47.2c pakṣā́ váyo yáthopári vyàsmé śárma yacchatāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

vidá | devāḥ | aghā́nām | ā́dityāsaḥ | apa-ā́kṛtim |
pakṣā́ | váyaḥ | yáthā | upári | ví | asmé íti | śárma | yacchata | anehásaḥ | vaḥ | ūtáyaḥ | su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.2||

8.47.3a vyàsmé ádhi śárma tátpakṣā́ váyo ná yantana |
8.47.3c víśvāni viśvavedaso varūthyā̀ manāmahe'neháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

ví | asmé íti | ádhi | śárma | tát | pakṣā́ | váyaḥ | ná | yantana |
víśvāni | viśva-vedasaḥ | varūthyā̀ | manāmahe | anehásaḥ | vaḥ | ūtáyaḥ | su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.3||

8.47.4a yásmā árāsata kṣáyaṁ jīvā́tuṁ ca prácetasaḥ |
8.47.4c mánorvíśvasya ghédimá ādityā́ rāyá īśate'neháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

yásmai | árāsata | kṣáyam | jīvā́tum | ca | prá-cetasaḥ |
mánoḥ | víśvasya | gha | ít | imé | ādityā́ḥ | rāyáḥ | īśate | anehásaḥ | vaḥ | ūtáyaḥ | su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.4||

8.47.5a pári ṇo vṛṇajannaghā́ durgā́ṇi rathyò yathā |
8.47.5c syā́médíndrasya śármaṇyādityā́nāmutā́vasyaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

pári | naḥ | vṛṇajan | aghā́ | duḥ-gā́ni | rathyàḥ | yathā |
syā́ma | ít | índrasya | śármaṇi | ādityā́nām | utá | ávasi | anehásaḥ | vaḥ | ūtáyaḥ | su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.5||

8.47.6a parihvṛtédanā́ jáno yuṣmā́dattasya vāyati |
8.47.6c dévā ádabhramāśa vo yámādityā áhetanāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

pari-hvṛtā́ | ít | anā́ | jánaḥ | yuṣmā́-dattasya | vāyati |
dévāḥ | ádabhram | āśa | vaḥ | yám | ādityāḥ | áhetana | anehásaḥ | vaḥ | ūtáyaḥ | su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.6||

8.47.7a ná táṁ tigmáṁ caná tyájo ná drāsadabhí táṁ gurú |
8.47.7c yásmā u śárma saprátha ā́dityāso árādhvamaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

ná | tám | tigmám | caná | tyájaḥ | ná | drāsat | abhí | tám | gurú |
yásmai | ūm̐ íti | śárma | sa-práthaḥ | ā́dityāsaḥ | árādhvam | anehásaḥ | vaḥ | ūtáyaḥ | su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.7||

8.47.8a yuṣmé devā ápi ṣmasi yúdhyanta iva vármasu |
8.47.8c yūyáṁ mahó na énaso yūyámárbhāduruṣyatāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

yuṣmé íti | devāḥ | ápi | smasi | yúdhyantaḥ-iva | várma-su |
yūyám | maháḥ | naḥ | énasaḥ | yūyám | árbhāt | uruṣyata | anehásaḥ | vaḥ | ūtáyaḥ | su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.8||

8.47.9a áditirna uruṣyatváditiḥ śárma yacchatu |
8.47.9c mātā́ mitrásya reváto'ryamṇó váruṇasya cāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

áditiḥ | naḥ | uruṣyatu | áditiḥ | śárma | yacchatu |
mātā́ | mitrásya | revátaḥ | aryamṇáḥ | váruṇasya | ca | anehásaḥ | vaḥ | ūtáyaḥ | su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.9||

8.47.10a yáddevāḥ śárma śaraṇáṁ yádbhadráṁ yádanāturám |
8.47.10c tridhā́tu yádvarūthyàṁ tádasmā́su ví yantanāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

yát | devāḥ | śárma | śaraṇám | yát | bhadrám | yát | anāturám |
tri-dhā́tu | yát | varūthyàm | tát | asmā́su | ví | yantana | anehásaḥ | vaḥ | ūtáyaḥ | su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.10||

8.47.11a ā́dityā áva hí khyátā́dhi kū́lādiva spáśaḥ |
8.47.11c sutīrthámárvato yathā́nu no neṣathā sugámaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

ā́dityāḥ | áva | hí | khyáta | ádhi | kū́lāt-iva | spáśaḥ |
su-tīrthám | árvataḥ | yathā | ánu | naḥ | neṣatha | su-gám | anehásaḥ | vaḥ | ūtáyaḥ | su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.11||

8.47.12a néhá bhadráṁ rakṣasvíne nā́vayaí nópayā́ utá |
8.47.12c gáve ca bhadráṁ dhenáve vīrā́ya ca śravasyatè'neháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

ná | ihá | bhadrám | rakṣasvíne | ná | ava-yaí | ná | upa-yaí | utá |
gáve | ca | bhadrám | dhenáve | vīrā́ya | ca | śravasyaté | anehásaḥ | vaḥ | ūtáyaḥ | su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.12||

8.47.13a yádāvíryádapīcyàṁ dévāso ásti duṣkṛtám |
8.47.13c trité tádvíśvamāptyá āré asmáddadhātanāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

yát | āvíḥ | yát | apīcyàm | dévāsaḥ | ásti | duḥ-kṛtám |
trité | tát | víśvam | āptyé | āré | asmát | dadhātana | anehásaḥ | vaḥ | ūtáyaḥ | su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.13||

8.47.14a yácca góṣu duṣṣvápnyaṁ yáccāsmé duhitardivaḥ |
8.47.14c tritā́ya tádvibhāvaryāptyā́ya párā vahāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

yát | ca | góṣu | duḥ-svápnyam | yát | ca | asmé íti | duhitaḥ | divaḥ |
tritā́ya | tát | vibhā-vari | āptyā́ya | párā | vaha | anehásaḥ | vaḥ | ūtáyaḥ | su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.14||

8.47.15a niṣkáṁ vā ghā kṛṇávate srájaṁ vā duhitardivaḥ |
8.47.15c trité duṣṣvápnyaṁ sárvamāptyé pári dadmasyaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

niṣkám | vā | gha | kṛṇávate | srájam | vā | duhitaḥ | divaḥ |
trité | duḥ-svápnyam | sárvam | āptyé | pári | dadmasi | anehásaḥ | vaḥ | ūtáyaḥ | su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.15||

8.47.16a tádannāya tádapase táṁ bhāgámupasedúṣe |
8.47.16c tritā́ya ca dvitā́ya cóṣo duṣṣvápnyaṁ vahāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

tát-annāya | tát-apase | tám | bhāgám | upa-sedúṣe |
tritā́ya | ca | dvitā́ya | ca | úṣaḥ | duḥ-svápnyam | vaha | anehásaḥ | vaḥ | ūtáyaḥ | su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.16||

8.47.17a yáthā kalā́ṁ yáthā śapháṁ yátha ṛṇáṁ saṁnáyāmasi |
8.47.17c evā́ duṣṣvápnyaṁ sárvamāptyé sáṁ nayāmasyaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

yáthā | kalā́m | yáthā | śaphám | yáthā | ṛṇám | sam-náyāmasi |
evá | duḥ-svápnyam | sárvam | āptyé | sám | nayāmasi | anehásaḥ | vaḥ | ūtáyaḥ | su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.17||

8.47.18a ájaiṣmādyā́sanāma cā́bhūmā́nāgaso vayám |
8.47.18c úṣo yásmādduṣṣvápnyādábhaiṣmā́pa táducchatvaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ||

ájaiṣma | adyá | ásanāma | ca | ábhūma | ánāgasaḥ | vayám |
úṣaḥ | yásmāt | duḥ-svápnyāt | ábhaiṣma | ápa | tát | ucchatu | anehásaḥ | vaḥ | ūtáyaḥ | su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.18||


8.48.1a svādórabhakṣi váyasaḥ sumedhā́ḥ svādhyò varivovíttarasya |
8.48.1c víśve yáṁ devā́ utá mártyāso mádhu bruvánto abhí saṁcáranti ||

svādóḥ | abhakṣi | váyasaḥ | su-medhā́ḥ | su-ādhyàḥ | varivovít-tarasya |
víśve | yám | devā́ḥ | utá | mártyāsaḥ | mádhu | bruvántaḥ | abhí | sam-cáranti ||8.48.1||

8.48.2a antáśca prā́gā áditirbhavāsyavayātā́ háraso daívyasya |
8.48.2c índavíndrasya sakhyáṁ juṣāṇáḥ śraúṣṭīva dhúramánu rāyá ṛdhyāḥ ||

antáríti | ca | prá | ágāḥ | áditiḥ | bhavāsi | ava-yātā́ | hárasaḥ | daívyasya |
índo íti | índrasya | sakhyám | juṣāṇáḥ | śraúṣṭī-iva | dhúram | ánu | rāyé | ṛdhyāḥ ||8.48.2||

8.48.3a ápāma sómamamṛ́tā abhūmā́ganma jyótirávidāma devā́n |
8.48.3c kíṁ nūnámasmā́nkṛṇavadárātiḥ kímu dhūrtíramṛta mártyasya ||

ápāma | sómam | amṛ́tāḥ | abhūma | áganma | jyótiḥ | ávidāma | devā́n |
kím | nūnám | asmā́n | kṛṇavat | árātiḥ | kím | ūm̐ íti | dhūrtíḥ | amṛta | mártyasya ||8.48.3||

8.48.4a śáṁ no bhava hṛdá ā́ pītá indo pitéva soma sūnáve suśévaḥ |
8.48.4c sákheva sákhya uruśaṁsa dhī́raḥ prá ṇa ā́yurjīváse soma tārīḥ ||

śám | naḥ | bhava | hṛdé | ā́ | pītáḥ | indo íti | pitā́-iva | soma | sūnáve | su-śévaḥ |
sákhā-iva | sákhye | uru-śaṁsa | dhī́raḥ | prá | naḥ | ā́yuḥ | jīváse | soma | tārīḥ ||8.48.4||

8.48.5a imé mā pītā́ yaśása uruṣyávo ráthaṁ ná gā́vaḥ sámanāha párvasu |
8.48.5c té mā rakṣantu visrásaścarítrādutá mā srā́mādyavayantvíndavaḥ ||

imé | mā | pītā́ḥ | yaśásaḥ | uruṣyávaḥ | rátham | ná | gā́vaḥ | sám | anāha | párva-su |
té | mā | rakṣantu | vi-srásaḥ | carítrāt | utá | mā | srā́māt | yavayantu | índavaḥ ||8.48.5||

8.48.6a agníṁ ná mā mathitáṁ sáṁ didīpaḥ prá cakṣaya kṛṇuhí vásyaso naḥ |
8.48.6c áthā hí te máda ā́ soma mánye revā́m̐ iva prá carā puṣṭímáccha ||

agním | ná | mā | mathitám | sám | didīpaḥ | prá | cakṣaya | kṛṇuhí | vásyasaḥ | naḥ |
átha | hí | te | máde | ā́ | soma | mánye | revā́n-iva | prá | cara | puṣṭím | áccha ||8.48.6||

8.48.7a iṣiréṇa te mánasā sutásya bhakṣīmáhi pítryasyeva rāyáḥ |
8.48.7c sóma rājanprá ṇa ā́yūṁṣi tārīráhānīva sū́ryo vāsarā́ṇi ||

iṣiréṇa | te | mánasā | sutásya | bhakṣīmáhi | pítryasya-iva | rāyáḥ |
sóma | rā́jan | prá | naḥ | ā́yūṁṣi | tārīḥ | áhāni-iva | sū́ryaḥ | vāsarā́ṇi ||8.48.7||

8.48.8a sóma rājanmṛḻáyā naḥ svastí táva smasi vratyā̀stásya viddhi |
8.48.8c álarti dákṣa utá manyúrindo mā́ no aryó anukāmáṁ párā dāḥ ||

sóma | rājan | mṛḻáya | naḥ | svastí | táva | smasi | vratyā̀ḥ | tásya | viddhi |
álarti | dákṣaḥ | utá | manyúḥ | indo íti | mā́ | naḥ | aryáḥ | anu-kāmám | párā | dāḥ ||8.48.8||

8.48.9a tváṁ hí nastanvàḥ soma gopā́ gā́tregātre niṣasátthā nṛcákṣāḥ |
8.48.9c yátte vayáṁ praminā́ma vratā́ni sá no mṛḻa suṣakhā́ deva vásyaḥ ||

tvám | hí | naḥ | tanvàḥ | soma | gopā́ḥ | gā́tre-gātre | ni-sasáttha | nṛ-cákṣāḥ |
yát | te | vayám | pra-minā́ma | vratā́ni | sáḥ | naḥ | mṛḻa | su-sakhā́ | deva | vásyaḥ ||8.48.9||

8.48.10a ṛdūdáreṇa sákhyā saceya yó mā ná ríṣyeddharyaśva pītáḥ |
8.48.10c ayáṁ yáḥ sómo nyádhāyyasmé tásmā índraṁ pratíramemyā́yuḥ ||

ṛdūdáreṇa | sákhyā | saceya | yáḥ | mā | ná | ríṣyet | hari-aśva | pītáḥ |
ayám | yáḥ | sómaḥ | ní | ádhāyi | asmé íti | tásmai | índram | pra-tíram | emi | ā́yuḥ ||8.48.10||

8.48.11a ápa tyā́ asthuránirā ámīvā níratrasantámiṣīcīrábhaiṣuḥ |
8.48.11c ā́ sómo asmā́m̐ aruhadvíhāyā áganma yátra pratiránta ā́yuḥ ||

ápa | tyā́ḥ | asthuḥ | ánirāḥ | ámīvāḥ | níḥ | atrasan | támiṣīcīḥ | ábhaiṣuḥ |
ā́ | sómaḥ | asmā́n | aruhat | ví-hāyāḥ | áganma | yátra | pra-tiránte | ā́yuḥ ||8.48.11||

8.48.12a yó na índuḥ pitaro hṛtsú pītó'martyo mártyām̐ āvivéśa |
8.48.12c tásmai sómāya havíṣā vidhema mṛḻīké asya sumataú syāma ||

yáḥ | naḥ | índuḥ | pitaraḥ | hṛt-sú | pītáḥ | ámartyaḥ | mártyān | ā-vivéśa |
tásmai | sómāya | havíṣā | vidhema | mṛḻīké | asya | su-mataú | syāma ||8.48.12||

8.48.13a tváṁ soma pitṛ́bhiḥ saṁvidānó'nu dyā́vāpṛthivī́ ā́ tatantha |
8.48.13c tásmai ta indo havíṣā vidhema vayáṁ syāma pátayo rayīṇā́m ||

tvám | soma | pitṛ́-bhiḥ | sam-vidānáḥ | ánu | dyā́vāpṛthivī́ íti | ā́ | tatantha |
tásmai | te | indo íti | havíṣā | vidhema | vayám | syāma | pátayaḥ | rayīṇā́m ||8.48.13||

8.48.14a trā́tāro devā ádhi vocatā no mā́ no nidrā́ īśata mótá jálpiḥ |
8.48.14c vayáṁ sómasya viśváha priyā́saḥ suvī́rāso vidáthamā́ vadema ||

trā́tāraḥ | devāḥ | ádhi | vocata | naḥ | mā́ | naḥ | ni-drā́ | īśata | mā́ | utá | jálpiḥ |
vayám | sómasya | viśváha | priyā́saḥ | su-vī́rāsaḥ | vidátham | ā́ | vadema ||8.48.14||

8.48.15a tváṁ naḥ soma viśváto vayodhā́stváṁ svarvídā́ viśā nṛcákṣāḥ |
8.48.15c tváṁ na inda ūtíbhiḥ sajóṣāḥ pāhí paścā́tādutá vā purástāt ||

tvám | naḥ | soma | viśvátaḥ | vayaḥ-dhā́ḥ | tvám | svaḥ-vít | ā́ | viśa | nṛ-cákṣāḥ |
tvám | naḥ | indo íti | ūtí-bhiḥ | sa-jóṣāḥ | pāhí | paścā́tāt | utá | vā | purástāt ||8.48.15||


8.49.1a abhí prá vaḥ surā́dhasamíndramarca yáthā vidé |
8.49.1c yó jaritṛ́bhyo maghávā purūvásuḥ sahásreṇeva śíkṣati ||

abhí | prá | vaḥ | su-rā́dhasam | índram | arca | yáthā | vidé |
yáḥ | jaritṛ́-bhyaḥ | maghá-vā | puru-vásuḥ | sahásreṇa-iva | śíkṣati ||8.49.1||

8.49.2a śatā́nīkeva prá jigāti dhṛṣṇuyā́ hánti vṛtrā́ṇi dāśúṣe |
8.49.2c girériva prá rásā asya pinvire dátrāṇi purubhójasaḥ ||

śatā́nīkā-iva | prá | jigāti | dhṛṣṇu-yā́ | hánti | vṛtrā́ṇi | dāśúṣe |
giréḥ-iva | prá | rásāḥ | asya | pinvire | dátrāṇi | puru-bhójasaḥ ||8.49.2||

8.49.3a ā́ tvā sutā́sa índavo mádā yá indra girvaṇaḥ |
8.49.3c ā́po ná vajrinnánvokyàṁ sáraḥ pṛṇánti śūra rā́dhase ||

ā́ | tvā | sutā́saḥ | índavaḥ | mádāḥ | yé | indra | girvaṇaḥ |
ā́paḥ | ná | vajrin | ánu | okyàm | sáraḥ | pṛṇánti | śūra | rā́dhase ||8.49.3||

8.49.4a anehásaṁ pratáraṇaṁ vivákṣaṇaṁ mádhvaḥ svā́diṣṭhamīṁ piba |
8.49.4c ā́ yáthā mandasānáḥ kirā́si naḥ prá kṣudréva tmánā dhṛṣát ||

anehásam | pra-táraṇam | vivákṣaṇam | mádhvaḥ | svā́diṣṭham | īm | piba |
ā́ | yáthā | mandasānáḥ | kirā́si | naḥ | prá | kṣudrā́-iva | tmánā | dhṛṣát ||8.49.4||

8.49.5a ā́ naḥ stómamúpa draváddhiyānó áśvo ná sótṛbhiḥ |
8.49.5c yáṁ te svadhāvantsvadáyanti dhenáva índra káṇveṣu rātáyaḥ ||

ā́ | naḥ | stómam | úpa | dravát | hiyānáḥ | áśvaḥ | ná | sótṛ-bhiḥ |
yám | te | svadhā-van | svadáyanti | dhenávaḥ | índra | káṇveṣu | rātáyaḥ ||8.49.5||

8.49.6a ugráṁ ná vīráṁ námasópa sedima víbhūtimákṣitāvasum |
8.49.6c udrī́va vajrinnavató ná siñcaté kṣárantīndra dhītáyaḥ ||

ugrám | ná | vīrám | námasā | úpa | sedima | ví-bhūtim | ákṣita-vasum |
udrī́-iva | vajrin | avatáḥ | ná | siñcaté | kṣáranti | indra | dhītáyaḥ ||8.49.6||

8.49.7a yáddha nūnáṁ yádvā yajñé yádvā pṛthivyā́mádhi |
8.49.7c áto no yajñámāśúbhirmahemata ugrá ugrébhirā́ gahi ||

yát | ha | nūnám | yát | vā | yajñé | yát | vā | pṛthivyā́m | ádhi |
átaḥ | naḥ | yajñám | āśú-bhiḥ | mahe-mate | ugráḥ | ugrébhiḥ | ā́ | gahi ||8.49.7||

8.49.8a ajirā́so hárayo yé ta āśávo vā́tā iva prasakṣíṇaḥ |
8.49.8c yébhirápatyaṁ mánuṣaḥ parī́yase yébhirvíśvaṁ svàrdṛśé ||

ajirā́saḥ | hárayaḥ | yé | te | āśávaḥ | vā́tāḥ-iva | pra-sakṣíṇaḥ |
yébhiḥ | ápatyam | mánuṣaḥ | pari-ī́yase | yébhiḥ | víśvam | svàḥ | dṛśé ||8.49.8||

8.49.9a etā́vatasta īmaha índra sumnásya gómataḥ |
8.49.9c yáthā prā́vo maghavanmédhyātithiṁ yáthā nī́pātithiṁ dháne ||

etā́vataḥ | te | īmahe | índra | sumnásya | gó-mataḥ |
yáthā | prá | ā́vaḥ | magha-van | médhya-atithim | yáthā | nī́pa-atithim | dháne ||8.49.9||

8.49.10a yáthā káṇve maghavantrasádasyavi yáthā pakthé dáśavraje |
8.49.10c yáthā góśarye ásanorṛjíśvanī́ndra gómaddhíraṇyavat ||

yáthā | káṇve | magha-van | trasádasyavi | yáthā | pakthé | dáśa-vraje |
yáthā | gó-śarye | ásanoḥ | ṛjíśvani | índra | gó-mat | híraṇya-vat ||8.49.10||


8.50.1a prá sú śrutáṁ surā́dhasamárcā śakrámabhíṣṭaye |
8.50.1c yáḥ sunvaté stuvaté kā́myaṁ vásu sahásreṇeva máṁhate ||

prá | sú | śrutám | su-rā́dhasam | árca | śakrám | abhíṣṭaye |
yáḥ | sunvaté | stuvaté | kā́myam | vásu | sahásreṇa-iva | máṁhate ||8.50.1||

8.50.2a śatā́nīkā hetáyo asya duṣṭárā índrasya samíṣo mahī́ḥ |
8.50.2c girírná bhujmā́ maghávatsu pinvate yádīṁ sutā́ ámandiṣuḥ ||

śatá-anīkāḥ | hetáyaḥ | asya | dustárāḥ | índrasya | sam-íṣaḥ | mahī́ḥ |
giríḥ | ná | bhujmā́ | maghávat-su | pinvate | yát | īm | sutā́ḥ | ámandiṣuḥ ||8.50.2||

8.50.3a yádīṁ sutā́sa índavo'bhí priyámámandiṣuḥ |
8.50.3c ā́po ná dhāyi sávanaṁ ma ā́ vaso dúghā ivópa dāśúṣe ||

yát | īm | sutā́saḥ | índavaḥ | abhí | priyám | ámandiṣuḥ |
ā́paḥ | ná | dhāyi | sávanam | me | ā́ | vaso íti | dúghāḥ-iva | úpa | dāśúṣe ||8.50.3||

8.50.4a anehásaṁ vo hávamānamūtáye mádhvaḥ kṣaranti dhītáyaḥ |
8.50.4c ā́ tvā vaso hávamānāsa índava úpa stotréṣu dadhire ||

anehásam | vaḥ | hávamānam | ūtáye | mádhvaḥ | kṣaranti | dhītáyaḥ |
ā́ | tvā | vaso íti | hávamānāsaḥ | índavaḥ | úpa | stotréṣu | dadhire ||8.50.4||

8.50.5a ā́ naḥ sóme svadhvará iyānó átyo ná tośate |
8.50.5c yáṁ te svadāvantsvádanti gūrtáyaḥ pauré chandayase hávam ||

ā́ | naḥ | sóme | su-adhvaré | iyānáḥ | átyaḥ | ná | tośate |
yám | te | svadā-van | svádanti | gūrtáyaḥ | pauré | chandayase | hávam ||8.50.5||

8.50.6a prá vīrámugráṁ víviciṁ dhanaspṛ́taṁ víbhūtiṁ rā́dhaso maháḥ |
8.50.6c udrī́va vajrinnavató vasutvanā́ sádā pīpetha dāśúṣe ||

prá | vīrám | ugrám | vívicim | dhana-spṛ́tam | ví-bhūtim | rā́dhasaḥ | maháḥ |
udrī́-iva | vajrin | avatáḥ | vasu-tvanā́ | sádā | pīpetha | dāśúṣe ||8.50.6||

8.50.7a yáddha nūnáṁ parāváti yádvā pṛthivyā́ṁ diví |
8.50.7c yujāná indra háribhirmahemata ṛṣvá ṛṣvébhirā́ gahi ||

yát | ha | nūnám | parā-váti | yát | vā | pṛthivyā́m | diví |
yujānáḥ | indra | hári-bhiḥ | mahe-mate | ṛṣváḥ | ṛṣvébhiḥ | ā́ | gahi ||8.50.7||

8.50.8a rathirā́so hárayo yé te asrídha ójo vā́tasya píprati |
8.50.8c yébhirní dásyuṁ mánuṣo nighóṣayo yébhiḥ svàḥ parī́yase ||

rathirā́saḥ | hárayaḥ | yé | te | asrídhaḥ | ójaḥ | vā́tasya | píprati |
yébhiḥ | ní | dásyum | mánuṣaḥ | ni-ghóṣayaḥ | yébhiḥ | svà1ríti svàḥ | pari-ī́yase ||8.50.8||

8.50.9a etā́vataste vaso vidyā́ma śūra návyasaḥ |
8.50.9c yáthā prā́va étaśaṁ kṛ́tvye dháne yáthā váśaṁ dáśavraje ||

etā́vataḥ | te | vaso íti | vidyā́ma | śūra | návyasaḥ |
yáthā | prá | ā́vaḥ | étaśam | kṛ́tvye | dháne | yáthā | váśam | dáśa-vraje ||8.50.9||

8.50.10a yáthā káṇve maghavanmédhe adhvaré dīrghánīthe dámūnasi |
8.50.10c yáthā góśarye ásiṣāso adrivo máyi gotráṁ hariśríyam ||

yáthā | káṇve | magha-van | médhe | adhvaré | dīrghá-nīthe | dámūnasi |
yáthā | gó-śarye | ásisāsaḥ | adri-vaḥ | máyi | gotrám | hari-śríyam ||8.50.10||


8.51.1a yáthā mánau sā́ṁvaraṇau sómamindrā́pibaḥ sutám |
8.51.1c nī́pātithau maghavanmédhyātithau púṣṭigau śrúṣṭigau sácā ||

yáthā | mánau | sā́m-varaṇau | sómam | indra | ápibaḥ | sutám |
nī́pa-atithau | magha-van | médhya-atithau | púṣṭi-gau | śrúṣṭi-gau | sácā ||8.51.1||

8.51.2a pārṣadvāṇáḥ práskaṇvaṁ sámasādayaccháyānaṁ jívrimúddhitam |
8.51.2c sahásrāṇyasiṣāsadgávāmṛ́ṣistvóto dásyave vṛ́kaḥ ||

pārṣadvāṇáḥ | práskaṇvam | sám | asādayat | śáyānam | jívrim | úddhitam |
sahásrāṇi | asisāsat | gávām | ṛ́ṣiḥ | tvā́-ūtaḥ | dásyave | vṛ́kaḥ ||8.51.2||

8.51.3a yá ukthébhirná vindháte cikídyá ṛṣicódanaḥ |
8.51.3c índraṁ támácchā vada návyasyā matyáriṣyantaṁ ná bhójase ||

yáḥ | ukthébhiḥ | ná | vindháte | cikít | yáḥ | ṛṣi-códanaḥ |
índram | tám | áccha | vada | návyasyā | matī́ | áriṣyantam | ná | bhójase ||8.51.3||

8.51.4a yásmā arkáṁ saptáśīrṣāṇamānṛcústridhā́tumuttamé padé |
8.51.4c sá tvìmā́ víśvā bhúvanāni cikradadā́díjjaniṣṭa paúṁsyam ||

yásmai | arkám | saptá-śīrṣāṇam | ānṛcúḥ | tri-dhā́tum | ut-tamé | padé |
sáḥ | tú | imā́ | víśvā | bhúvanāni | cikradat | ā́t | ít | janiṣṭa | paúṁsyam ||8.51.4||

8.51.5a yó no dātā́ vásūnāmíndraṁ táṁ hūmahe vayám |
8.51.5c vidmā́ hyàsya sumatíṁ návīyasīṁ gaméma gómati vrajé ||

yáḥ | naḥ | dātā́ | vásūnām | índram | tám | hūmahe | vayám |
vidmá | hí | asya | su-matím | návīyasīm | gaméma | gó-mati | vrajé ||8.51.5||

8.51.6a yásmai tváṁ vaso dānā́ya śíkṣasi sá rāyáspóṣamaśnute |
8.51.6c táṁ tvā vayáṁ maghavannindra girvaṇaḥ sutā́vanto havāmahe ||

yásmai | tvám | vaso íti | dānā́ya | śíkṣasi | sáḥ | rāyáḥ | póṣam | aśnute |
tám | tvā | vayám | magha-van | indra | girvaṇaḥ | sutá-vantaḥ | havāmahe ||8.51.6||

8.51.7a kadā́ caná starī́rasi néndra saścasi dāśúṣe |
8.51.7c úpopénnú maghavanbhū́ya ínnú te dā́naṁ devásya pṛcyate ||

kadā́ | caná | starī́ḥ | asi | ná | indra | saścasi | dāśúṣe |
úpa-upa | ít | nú | magha-van | bhū́yaḥ | ít | nú | te | dā́nam | devásya | pṛcyate ||8.51.7||

8.51.8a prá yó nanakṣé abhyójasā kríviṁ vadhaíḥ śúṣṇaṁ nighoṣáyan |
8.51.8c yadédástambhītpratháyannamū́ṁ dívamā́díjjaniṣṭa pā́rthivaḥ ||

prá | yáḥ | nanakṣé | abhí | ójasā | krívim | vadhaíḥ | śúṣṇam | ni-ghoṣáyan |
yadā́ | ít | ástambhīt | pratháyan | amū́m | dívam | ā́t | ít | janiṣṭa | pā́rthivaḥ ||8.51.8||

8.51.9a yásyāyáṁ víśva ā́ryo dā́saḥ śevadhipā́ aríḥ |
8.51.9c tiráścidaryé rúśame párīravi túbhyétsó ajyate rayíḥ ||

yásya | ayám | víśvaḥ | ā́ryaḥ | dā́saḥ | śevadhi-pā́ḥ | aríḥ |
tiráḥ | cit | aryé | rúśame | pávīravi | túbhya | ít | sáḥ | ajyate | rayíḥ ||8.51.9||

8.51.10a turaṇyávo mádhumantaṁ ghṛtaścútaṁ víprāso arkámānṛcuḥ |
8.51.10c asmé rayíḥ paprathe vṛ́ṣṇyaṁ śávo'smé suvānā́sa índavaḥ ||

turaṇyávaḥ | mádhu-mantam | ghṛta-ścútam | víprāsaḥ | arkám | ānṛcuḥ |
asmé íti | rayíḥ | paprathe | vṛ́ṣṇyam | śávaḥ | asmé íti | suvānā́saḥ | índavaḥ ||8.51.10||


8.52.1a yáthā mánau vívasvati sómaṁ śakrā́pibaḥ sutám |
8.52.1c yáthā trité chánda indra jújoṣasyāyaú mādayase sácā ||

yáthā | mánau | vívasvati | sómam | śakra | ápibaḥ | sutám |
yáthā | trité | chándaḥ | indra | jújoṣasi | āyaú | mādayase | sácā ||8.52.1||

8.52.2a pṛ́ṣadhre médhye mātaríśvanī́ndra suvāné ámandathāḥ |
8.52.2c yáthā sómaṁ dáśaśipre dáśoṇye syū́maraśmāvṛ́jūnasi ||

pṛ́ṣadhre | médhye | mātaríśvani | índra | suvāné | ámandathāḥ |
yáthā | sómam | dáśa-śipre | dáśa-oṇye | syū́ma-raśmau | ṛ́jūnasi ||8.52.2||

8.52.3a yá ukthā́ kévalā dadhé yáḥ sómaṁ dhṛṣitā́pibat |
8.52.3c yásmai víṣṇustrī́ṇi padā́ vicakramá úpa mitrásya dhármabhiḥ ||

yáḥ | ukthā́ | kévalā | dadhé | yáḥ | sómam | dhṛṣitā́ | ápibat |
yásmai | víṣṇuḥ | trī́ṇi | padā́ | vi-cakramé | úpa | mitrásya | dhárma-bhiḥ ||8.52.3||

8.52.4a yásya tvámindra stómeṣu cākáno vā́je vājiñchatakrato |
8.52.4c táṁ tvā vayáṁ sudúghāmiva godúho juhūmási śravasyávaḥ ||

yásya | tvám | indra | stómeṣu | cākánaḥ | vā́je | vājin | śatakrato íti śata-krato |
tám | tvā | vayám | sudúghām-iva | go-dúhaḥ | juhūmási | śravasyávaḥ ||8.52.4||

8.52.5a yó no dātā́ sá naḥ pitā́ mahā́m̐ ugrá īśānakṛ́t |
8.52.5c áyāmannugró maghávā purūvásurgóráśvasya prá dātu naḥ ||

yáḥ | naḥ | dātā́ | sáḥ | naḥ | pitā́ | mahā́n | ugráḥ | īśāna-kṛ́t |
áyāman | ugráḥ | maghá-vā | puru-vásuḥ | góḥ | áśvasya | prá | dātu | naḥ ||8.52.5||

8.52.6a yásmai tváṁ vaso dānā́ya máṁhase sá rāyáspóṣaminvati |
8.52.6c vasūyávo vásupatiṁ śatákratuṁ stómairíndraṁ havāmahe ||

yásmai | tvám | vaso íti | dānā́ya | máṁhase | sáḥ | rāyáḥ | póṣam | invati |
vasu-yávaḥ | vásu-patim | śatá-kratum | stómaiḥ | índram | havāmahe ||8.52.6||

8.52.7a kadā́ caná prá yucchasyubhé ní pāsi jánmanī |
8.52.7c túrīyāditya hávanaṁ ta indriyámā́ tasthāvamṛ́taṁ diví ||

kadā́ | caná | prá | yucchasi | ubhé íti | ní | pāsi | jánmanī íti |
túrīya | āditya | hávanam | te | indriyám | ā́ | tasthau | amṛ́tam | diví ||8.52.7||

8.52.8a yásmai tváṁ maghavannindra girvaṇaḥ śíkṣo śíkṣasi dāśúṣe |
8.52.8c asmā́kaṁ gíra utá suṣṭutíṁ vaso kaṇvavácchṛṇudhī hávam ||

yásmai | tvám | magha-van | indra | girvaṇaḥ | śíkṣo íti | śíkṣasi | dāśúṣe |
asmā́kam | gíraḥ | utá | sustutím | vaso íti | kaṇva-vát | śṛṇudhi | hávam ||8.52.8||

8.52.9a ástāvi mánma pūrvyáṁ bráhméndrāya vocata |
8.52.9c pūrvī́rṛtásya bṛhatī́ranūṣata stotúrmedhā́ asṛkṣata ||

ástāvi | mánma | pūrvyám | bráhma | índrāya | vocata |
pūrvī́ḥ | ṛtásya | bṛhatī́ḥ | anūṣata | stotúḥ | medhā́ḥ | asṛkṣata ||8.52.9||

8.52.10a sámíndro rā́yo bṛhatī́radhūnuta sáṁ kṣoṇī́ sámu sū́ryam |
8.52.10c sáṁ śukrā́saḥ śúcayaḥ sáṁ gávāśiraḥ sómā índramamandiṣuḥ ||

sám | índraḥ | rā́yaḥ | bṛhatī́ḥ | adhūnuta | sám | kṣoṇī́ íti | sám | ūm̐ íti | sū́ryam |
sám | śukrā́saḥ | śúcayaḥ | sám | gó-āśiraḥ | sómāḥ | índram | amandiṣuḥ ||8.52.10||


8.53.1a upamáṁ tvā maghónāṁ jyéṣṭhaṁ ca vṛṣabhā́ṇām |
8.53.1c pūrbhíttamaṁ maghavannindra govídamī́śānaṁ rāyá īmahe ||

upa-mám | tvā | maghónām | jyéṣṭham | ca | vṛṣabhā́ṇām |
purbhít-tamam | magha-van | indra | go-vídam | ī́śānam | rāyáḥ | īmahe ||8.53.1||

8.53.2a yá āyúṁ kútsamatithigvámárdayo vāvṛdhānó divédive |
8.53.2c táṁ tvā vayáṁ háryaśvaṁ śatákratuṁ vājayánto havāmahe ||

yáḥ | āyúm | kútsam | atithi-gvám | árdayaḥ | vavṛdhānáḥ | divé-dive |
tám | tvā | vayám | hári-aśvam | śatá-kratum | vāja-yántaḥ | havāmahe ||8.53.2||

8.53.3a ā́ no víśveṣāṁ rásaṁ mádhvaḥ siñcantvádrayaḥ |
8.53.3c yé parāváti sunviré jáneṣvā́ yé arvāvátī́ndavaḥ ||

ā́ | naḥ | víśveṣām | rásam | mádhvaḥ | siñcantu | ádrayaḥ |
yé | parā-váti | sunviré | jáneṣu | ā́ | yé | arvā-váti | índavaḥ ||8.53.3||

8.53.4a víśvā dvéṣāṁsi jahí cā́va cā́ kṛdhi víśve sanvantvā́ vásu |
8.53.4c śī́ṣṭeṣu citte madirā́so aṁśávo yátrā sómasya tṛmpási ||

víśvā | dvéṣāṁsi | jahí | ca | áva | ca | ā́ | kṛdhi | víśve | sanvantu | ā́ | vásu |
śī́ṣṭeṣu | cit | te | madirā́saḥ | aṁśávaḥ | yátra | sómasya | tṛmpási ||8.53.4||

8.53.5a índra nédīya édihi mitámedhābhirūtíbhiḥ |
8.53.5c ā́ śaṁtama śáṁtamābhirabhíṣṭibhirā́ svāpe svāpíbhiḥ ||

índra | nédīyaḥ | ā́ | ít | ihi | mitá-medhābhiḥ | ūtí-bhiḥ |
ā́ | śam-tama | śám-tamābhiḥ | abhíṣṭi-bhiḥ | ā́ | su-āpe | svāpí-bhiḥ ||8.53.5||

8.53.6a ājitúraṁ sátpatiṁ viśvácarṣaṇiṁ kṛdhí prajā́svā́bhagam |
8.53.6c prá sū́ tirā śácībhiryé ta ukthínaḥ krátuṁ punatá ānuṣák ||

āji-túram | sát-patim | viśvá-carṣaṇim | kṛdhí | pra-jā́su | ā́-bhagam |
prá | sú | tira | śácībhiḥ | yé | te | ukthínaḥ | krátum | punaté | ānuṣák ||8.53.6||

8.53.7a yáste sā́dhiṣṭhó'vase té syāma bháreṣu te |
8.53.7c vayáṁ hótrābhirutá deváhūtibhiḥ sasavā́ṁso manāmahe ||

yáḥ | te | sā́dhiṣṭhaḥ | ávase | té | syāma | bháreṣu | te |
vayám | hótrābhiḥ | utá | deváhūti-bhiḥ | sasa-vā́ṁsaḥ | manāmahe ||8.53.7||

8.53.8a aháṁ hí te harivo bráhma vājayúrājíṁ yā́mi sádotíbhiḥ |
8.53.8c tvā́mídevá támáme sámaśvayúrgavyúrágre mathīnā́m ||

ahám | hí | te | hari-vaḥ | bráhma | vāja-yúḥ | ājím | yā́mi | sádā | ūtí-bhiḥ |
tvā́m | ít | evá | tám | áme | sám | aśva-yúḥ | gavyúḥ | ágre | mathīnā́m ||8.53.8||


8.54.1a etátta indra vīryàṁ gīrbhírgṛṇánti kārávaḥ |
8.54.1c té stóbhanta ū́rjamāvanghṛtaścútaṁ paurā́so nakṣandhītíbhiḥ ||

etát | te | indra | vīryàm | gīḥ-bhíḥ | gṛṇánti | kārávaḥ |
té | stóbhantaḥ | ū́rjam | āvan | ghṛta-ścútam | paurā́saḥ | nakṣan | dhītí-bhiḥ ||8.54.1||

8.54.2a nákṣanta índramávase sukṛtyáyā yéṣāṁ sutéṣu mándase |
8.54.2c yáthā saṁvarté ámado yáthā kṛśá evā́smé indra matsva ||

nákṣante | índram | ávase | su-kṛtyáyā | yéṣām | sutéṣu | mándase |
yáthā | sam-varté | ámadaḥ | yáthā | kṛśé | evá | asmé íti | indra | matsva ||8.54.2||

8.54.3a ā́ no víśve sajóṣaso dévāso gántanópa naḥ |
8.54.3c vásavo rudrā́ ávase na ā́ gamañchṛṇvántu marúto hávam ||

ā́ | naḥ | víśve | sa-jóṣasaḥ | dévāsaḥ | gántana | úpa | naḥ |
vásavaḥ | rudrā́ḥ | ávase | naḥ | ā́ | gaman | śṛṇvántu | marútaḥ | hávam ||8.54.3||

8.54.4a pūṣā́ víṣṇurhávanaṁ me sárasvatyávantu saptá síndhavaḥ |
8.54.4c ā́po vā́taḥ párvatāso vánaspátiḥ śṛṇótu pṛthivī́ hávam ||

pūṣā́ | víṣṇuḥ | hávanam | me | sárasvatī | ávantu | saptá | síndhavaḥ |
ā́paḥ | vā́taḥ | párvatāsaḥ | vánaspátiḥ | śṛṇótu | pṛthivī́ | hávam ||8.54.4||

8.54.5a yádindra rā́dho ásti te mā́ghonaṁ maghavattama |
8.54.5c téna no bodhi sadhamā́dyo vṛdhé bhágo dānā́ya vṛtrahan ||

yát | indra | rā́dhaḥ | ásti | te | mā́ghonam | maghavat-tama |
téna | naḥ | bodhi | sadha-mā́dyaḥ | vṛdhé | bhágaḥ | dānā́ya | vṛtra-han ||8.54.5||

8.54.6a ā́jipate nṛpate tvámíddhí no vā́ja ā́ vakṣi sukrato |
8.54.6c vītī́ hótrābhirutá devávītibhiḥ sasavā́ṁso ví śṛṇvire ||

ā́ji-pate | nṛ-pate | tvám | ít | hí | naḥ | vā́je | ā́ | vakṣi | sukrato íti su-krato |
vītī́ | hótrābhiḥ | utá | devávīti-bhiḥ | sasa-vā́ṁsaḥ | ví | śṛṇvire ||8.54.6||

8.54.7a sánti hyàryá āśíṣa índra ā́yurjánānām |
8.54.7c asmā́nnakṣasva maghavannúpā́vase dhukṣásva pipyúṣīmíṣam ||

sánti | hí | aryé | ā-śíṣaḥ | índre | ā́yuḥ | jánānām |
asmā́n | nakṣasva | magha-van | úpa | ávase | dhukṣásva | pipyúṣīm | íṣam ||8.54.7||

8.54.8a vayáṁ ta indra stómebhirvidhema tvámasmā́kaṁ śatakrato |
8.54.8c máhi sthūráṁ śaśayáṁ rā́dho áhrayaṁ práskaṇvāya ní tośaya ||

vayám | te | indra | stómebhiḥ | vidhema | tvám | asmā́kam | śatakrato íti śata-krato |
máhi | sthūrám | śaśayám | rā́dhaḥ | áhrayam | práskaṇvāya | ní | tośaya ||8.54.8||


8.55.1a bhū́rī́díndrasya vīryàṁ vyákhyamabhyā́yati |
8.55.1c rā́dhaste dasyave vṛka ||

bhū́ri | ít | índrasya | vīryàm | ví | ákhyam | abhí | ā́ | ayati |
rā́dhaḥ | te | dasyave | vṛka ||8.55.1||

8.55.2a śatáṁ śvetā́sa ukṣáṇo diví tā́ro ná rocante |
8.55.2c mahnā́ dívaṁ ná tastabhuḥ ||

śatám | śvetā́saḥ | ukṣáṇaḥ | diví | tā́raḥ | ná | rocante |
mahnā́ | dívam | ná | tastabhuḥ ||8.55.2||

8.55.3a śatáṁ veṇū́ñchatáṁ śúnaḥ śatáṁ cármāṇi mlātā́ni |
8.55.3c śatáṁ me balbajastukā́ áruṣīṇāṁ cátuḥśatam ||

śatám | veṇū́n | śatám | śúnaḥ | śatám | cármāṇi | mlātā́ni |
śatám | me | balbaja-stukā́ḥ | áruṣīṇām | cátuḥ-śatam ||8.55.3||

8.55.4a sudevā́ḥ stha kāṇvāyanā váyovayo vicarántaḥ |
8.55.4c áśvāso ná caṅkramata ||

su-devā́ḥ | stha | kāṇvāyanāḥ | váyaḥ-vayaḥ | vi-carántaḥ |
áśvāsaḥ | ná | caṅkramata ||8.55.4||

8.55.5a ā́dítsāptásya carkirannā́nūnasya máhi śrávaḥ |
8.55.5c śyā́vīratidhvasánpatháścákṣuṣā caná saṁnáśe ||

ā́t | ít | sāptásya | carkiran | ná | ánūnasya | máhi | śrávaḥ |
śyā́vīḥ | ati-dhvasán | patháḥ | cákṣuṣā | caná | sam-náśe ||8.55.5||


8.56.1a práti te dasyave vṛka rā́dho adarśyáhrayam |
8.56.1c dyaúrná prathinā́ śávaḥ ||

práti | te | dasyave | vṛka | rā́dhaḥ | adarśi | áhrayam |
dyaúḥ | ná | prathinā́ | śávaḥ ||8.56.1||

8.56.2a dáśa máhyaṁ pautakratáḥ sahásrā dásyave vṛ́kaḥ |
8.56.2c nítyādrāyó amaṁhata ||

dáśa | máhyam | pauta-kratáḥ | sahásrā | dásyave | vṛ́kaḥ |
nítyāt | rāyáḥ | amaṁhata ||8.56.2||

8.56.3a śatáṁ me gardabhā́nāṁ śatámū́rṇāvatīnām |
8.56.3c śatáṁ dāsā́m̐ áti srájaḥ ||

śatám | me | gardabhā́nām | śatám | ū́rṇā-vatīnām |
śatám | dāsā́n | áti | srájaḥ ||8.56.3||

8.56.4a tátro ápi prā́ṇīyata pūtákratāyai vyàktā |
8.56.4c áśvānāmínná yūthyā̀m ||

tátro íti | ápi | prá | anīyata | pūtá-kratāyai | ví-aktā |
áśvānām | ít | ná | yūthyā̀m ||8.56.4||

8.56.5a ácetyagníścikitúrhavyavā́ṭsá sumádrathaḥ |
8.56.5c agníḥ śukréṇa śocíṣā bṛhátsū́ro arocata diví sū́ryo arocata ||

áceti | agníḥ | cikitúḥ | havya-vā́ṭ | sáḥ | sumát-rathaḥ |
agníḥ | śukréṇa | śocíṣā | bṛhát | sū́raḥ | arocata | diví | sū́ryaḥ | arocata ||8.56.5||


8.57.1a yuváṁ devā krátunā pūrvyéṇa yuktā́ ráthena taviṣáṁ yajatrā |
8.57.1c ā́gacchataṁ nāsatyā śácībhiridáṁ tṛtī́yaṁ sávanaṁ pibāthaḥ ||

yuvám | devā | krátunā | pūrvyéṇa | yuktā́ | ráthena | taviṣám | yajatrā |
ā́ | agacchatam | nāsatyā | śácībhiḥ | idám | tṛtī́yam | sávanam | pibāthaḥ ||8.57.1||

8.57.2a yuvā́ṁ devā́stráya ekādaśā́saḥ satyā́ḥ satyásya dadṛśe purástāt |
8.57.2c asmā́kaṁ yajñáṁ sávanaṁ juṣāṇā́ pātáṁ sómamaśvinā dī́dyagnī ||

yuvā́m | devā́ḥ | tráyaḥ | ekādaśā́saḥ | satyā́ḥ | satyásya | dadṛśe | purástāt |
asmā́kam | yajñám | sávanam | juṣāṇā́ | pātám | sómam | aśvinā | dī́dyagnī íti dī́di-agnī ||8.57.2||

8.57.3a panā́yyaṁ tádaśvinā kṛtáṁ vāṁ vṛṣabhó divó rájasaḥ pṛthivyā́ḥ |
8.57.3c sahásraṁ śáṁsā utá yé gáviṣṭau sárvām̐ íttā́m̐ úpa yātā píbadhyai ||

panā́yyam | tát | aśvinā | kṛtám | vām | vṛṣabháḥ | diváḥ | rájasaḥ | pṛthivyā́ḥ |
sahásram | śáṁsāḥ | utá | yé | gó-iṣṭau | sárvān | ít | tā́n | úpa | yāta | píbadhyai ||8.57.3||

8.57.4a ayáṁ vāṁ bhāgó níhito yajatremā́ gíro nāsatyópa yātam |
8.57.4c píbataṁ sómaṁ mádhumantamasmé prá dāśvā́ṁsamavataṁ śácībhiḥ ||

ayám | vām | bhāgáḥ | ní-hitaḥ | yajatrā | imā́ḥ | gíraḥ | nāsatyā | úpa | yātam |
píbatam | sómam | mádhu-mantam | asmé íti | prá | dāśvā́ṁsam | avatam | śácībhiḥ ||8.57.4||


8.58.1a yámṛtvíjo bahudhā́ kalpáyantaḥ sácetaso yajñámimáṁ váhanti |
8.58.1c yó anūcānó brāhmaṇó yuktá āsītkā́ svittátra yájamānasya saṁvít ||

yám | ṛtvíjaḥ | bahudhā́ | kalpáyantaḥ | sá-cetasaḥ | yajñám | imám | váhanti |
yáḥ | anūcānáḥ | brāhmaṇáḥ | yuktáḥ | āsīt | kā́ | svit | tátra | yájamānasya | sam-vít ||8.58.1||

8.58.2a éka evā́gnírbahudhā́ sámiddha ékaḥ sū́ryo víśvamánu prábhūtaḥ |
8.58.2c ékaivóṣā́ḥ sárvamidáṁ ví bhātyékaṁ vā́ idáṁ ví babhūva sárvam ||

ékaḥ | evá | agníḥ | bahudhā́ | sám-iddhaḥ | ékaḥ | sū́ryaḥ | víśvam | ánu | prá-bhūtaḥ |
ékā | evá | uṣā́ḥ | sárvam | idám | ví | bhāti | ékam | vai | idám | ví | babhūva | sárvam ||8.58.2||

8.58.3a jyótiṣmantaṁ ketumántaṁ tricakráṁ sukháṁ ráthaṁ suṣádaṁ bhū́rivāram |
8.58.3c citrā́maghā yásya yóge'dhijajñe táṁ vāṁ huvé áti riktaṁ píbadhyai ||

jyótiṣmantam | ketu-mántam | tri-cakrám | su-khám | rátham | su-sádam | bhū́ri-vāram |
citrá-maghā | yásya | yóge | adhi-jajñe | tám | vām | huvé | áti | ríktam | píbadhyai ||8.58.3||


8.59.1a imā́ni vāṁ bhāgadhéyāni sisrata índrāvaruṇā prá mahé sutéṣu vām |
8.59.1c yajñéyajñe ha sávanā bhuraṇyátho yátsunvaté yájamānāya śíkṣathaḥ ||

imā́ni | vām | bhāga-dhéyāni | sisrate | índrāvaruṇā | prá | mahé | sutéṣu | vām |
yajñé-yajñe | ha | sávanā | bhuraṇyáthaḥ | yát | sunvaté | yájamānāya | śíkṣathaḥ ||8.59.1||

8.59.2a niṣṣídhvarīróṣadhīrā́pa āstāmíndrāvaruṇā mahimā́namā́śata |
8.59.2c yā́ sísratū rájasaḥ pāré ádhvano yáyoḥ śátrurnákirā́deva óhate ||

niḥ-sídhvarīḥ | óṣadhīḥ | ā́paḥ | āstām | índrāvaruṇā | mahimā́nam | āśata |
yā́ | sísratuḥ | rájasaḥ | pāré | ádhvanaḥ | yáyoḥ | śátruḥ | nákiḥ | ádevaḥ | óhate ||8.59.2||

8.59.3a satyáṁ tádindrāvaruṇā kṛśásya vāṁ mádhva ūrmíṁ duhate saptá vā́ṇīḥ |
8.59.3c tā́bhirdāśvā́ṁsamavataṁ śubhaspatī yó vāmádabdho abhí pā́ti cíttibhiḥ ||

satyám | tát | indrāvaruṇā | kṛśásya | vām | mádhvaḥ | ūrmím | duhate | saptá | vā́ṇīḥ |
tā́bhiḥ | dāśvā́ṁsam | avatam | śubhaḥ | patī íti | yáḥ | vām | ádabdhaḥ | abhí | pā́ti | cítti-bhiḥ ||8.59.3||

8.59.4a ghṛtaprúṣaḥ saúmyā jīrádānavaḥ saptá svásāraḥ sádana ṛtásya |
8.59.4c yā́ ha vāmindrāvaruṇā ghṛtaścútastā́bhirdhattaṁ yájamānāya śikṣatam ||

ghṛta-prúṣaḥ | saúmyāḥ | jīrá-dānavaḥ | saptá | svásāraḥ | sádane | ṛtásya |
yā́ḥ | ha | vām | indrāvaruṇā | ghṛta-ścútaḥ | tā́bhiḥ | dhattam | yájamānāya | śikṣatam ||8.59.4||

8.59.5a ávocāma mahaté saúbhagāya satyáṁ tveṣā́bhyāṁ mahimā́namindriyám |
8.59.5c asmā́ntsvìndrāvaruṇā ghṛtaścútastríbhiḥ sāptébhiravataṁ śubhaspatī ||

ávocāma | mahaté | saúbhagāya | satyám | tveṣā́bhyām | mahimā́nam | indriyám |
asmā́n | sú | indrāvaruṇā | ghṛta-ścútaḥ | trí-bhiḥ | sāptébhiḥ | avatam | śubhaḥ | patī íti ||8.59.5||

8.59.6a índrāvaruṇā yádṛṣíbhyo manīṣā́ṁ vācó matíṁ śrutámadattamágre |
8.59.6c yā́ni sthā́nānyasṛjanta dhī́rā yajñáṁ tanvānā́stápasābhyàpaśyam ||

índrāvaruṇā | yát | ṛṣí-bhyaḥ | manīṣā́m | vācáḥ | matím | śrutám | adattam | ágre |
yā́ni | sthā́nāni | asṛjanta | dhī́rāḥ | yajñám | tanvānā́ḥ | tápasā | abhí | apaśyam ||8.59.6||

8.59.7a índrāvaruṇā saumanasámádṛptaṁ rāyáspóṣaṁ yájamāneṣu dhattam |
8.59.7c prajā́ṁ puṣṭíṁ bhūtimasmā́su dhattaṁ dīrghāyutvā́ya prá tirataṁ na ā́yuḥ ||

índrāvaruṇā | saumanasám | ádṛptam | rāyáḥ | póṣam | yájamāneṣu | dhattam |
pra-jā́m | puṣṭím | bhūtim | asmā́su | dhattam | dīrghāyu-tvā́ya | prá | tiratam | naḥ | ā́yuḥ ||8.59.7||


8.60.1a ágna ā́ yāhyagníbhirhótāraṁ tvā vṛṇīmahe |
8.60.1c ā́ tvā́manaktu práyatā havíṣmatī yájiṣṭhaṁ barhírāsáde ||

ágne | ā́ | yāhi | agní-bhiḥ | hótāram | tvā | vṛṇīmahe |
ā́ | tvā́m | anaktu | prá-yatā | havíṣmatī | yájiṣṭham | barhíḥ | ā-sáde ||8.60.1||

8.60.2a ácchā hí tvā sahasaḥ sūno aṅgiraḥ srúcaścárantyadhvaré |
8.60.2c ūrjó nápātaṁ ghṛtákeśamīmahe'gníṁ yajñéṣu pūrvyám ||

áccha | hí | tvā | sahasaḥ | sūno íti | aṅgiraḥ | srúcaḥ | cáranti | adhvaré |
ūrjáḥ | nápātam | ghṛtá-keśam | īmahe | agním | yajñéṣu | pūrvyám ||8.60.2||

8.60.3a ágne kavírvedhā́ asi hótā pāvaka yákṣyaḥ |
8.60.3c mandró yájiṣṭho adhvaréṣvī́ḍyo víprebhiḥ śukra mánmabhiḥ ||

ágne | kavíḥ | vedhā́ḥ | asi | hótā | pāvaka | yákṣyaḥ |
mandráḥ | yájiṣṭhaḥ | adhvaréṣu | ī́ḍyaḥ | víprebhiḥ | śukra | mánma-bhiḥ ||8.60.3||

8.60.4a ádroghamā́ vahośató yaviṣṭhya devā́m̐ ajasra vītáye |
8.60.4c abhí práyāṁsi súdhitā́ vaso gahi mándasva dhītíbhirhitáḥ ||

ádrogham | ā́ | vaha | uśatáḥ | yaviṣṭhya | devā́n | ajasra | vītáye |
abhí | práyāṁsi | sú-dhitā | ā́ | vaso íti | gahi | mándasva | dhītí-bhiḥ | hitáḥ ||8.60.4||

8.60.5a tvámítsapráthā asyágne trātarṛtáskavíḥ |
8.60.5c tvā́ṁ víprāsaḥ samidhāna dīdiva ā́ vivāsanti vedhásaḥ ||

tvám | ít | sa-práthāḥ | asi | ágne | trātaḥ | ṛtáḥ | kavíḥ |
tvā́m | víprāsaḥ | sam-idhāna | dīdi-vaḥ | ā́ | vivāsanti | vedhásaḥ ||8.60.5||

8.60.6a śócā śociṣṭha dīdihí viśé máyo rā́sva stotré mahā́m̐ asi |
8.60.6c devā́nāṁ śármanmáma santu sūráyaḥ śatrūṣā́haḥ svagnáyaḥ ||

śóca | śociṣṭha | dīdihí | viśé | máyaḥ | rā́sva | stotré | mahā́n | asi |
devā́nām | śárman | máma | santu | sūráyaḥ | śatru-sáhaḥ | su-agnáyaḥ ||8.60.6||

8.60.7a yáthā cidvṛddhámatasámágne saṁjū́rvasi kṣámi |
8.60.7c evā́ daha mitramaho yó asmadhrúgdurmánmā káśca vénati ||

yáthā | cit | vṛddhám | atasám | ágne | sam-jū́rvasi | kṣámi |
evá | daha | mitra-mahaḥ | yáḥ | asma-dhrúk | duḥ-mánmā | káḥ | ca | vénati ||8.60.7||

8.60.8a mā́ no mártāya ripáve rakṣasvíne mā́gháśaṁsāya rīradhaḥ |
8.60.8c ásredhadbhistaráṇibhiryaviṣṭhya śivébhiḥ pāhi pāyúbhiḥ ||

mā́ | naḥ | mártāya | ripáve | rakṣasvíne | mā́ | aghá-śaṁsāya | rīradhaḥ |
ásredhat-bhiḥ | taráṇi-bhiḥ | yaviṣṭhya | śivébhiḥ | pāhi | pāyú-bhiḥ ||8.60.8||

8.60.9a pāhí no agna ékayā pāhyùtá dvitī́yayā |
8.60.9c pāhí gīrbhístisṛ́bhirūrjāṁ pate pāhí catasṛ́bhirvaso ||

pāhí | naḥ | agne | ékayā | pāhí | utá | dvitī́yayā |
pāhí | gīḥ-bhíḥ | tisṛ́-bhiḥ | ūrjām | pate | pāhí | catasṛ́-bhiḥ | vaso íti ||8.60.9||

8.60.10a pāhí víśvasmādrakṣáso árāvṇaḥ prá sma vā́jeṣu no'va |
8.60.10c tvā́míddhí nédiṣṭhaṁ devátātaya āpíṁ nákṣāmahe vṛdhé ||

pāhí | víśvasmāt | rakṣásaḥ | árāvṇaḥ | prá | sma | vā́jeṣu | naḥ | ava |
tvā́m | ít | hí | nédiṣṭham | devá-tātaye | āpím | nákṣāmahe | vṛdhé ||8.60.10||

8.60.11a ā́ no agne vayovṛ́dhaṁ rayíṁ pāvaka śáṁsyam |
8.60.11c rā́svā ca na upamāte puruspṛ́haṁ súnītī sváyaśastaram ||

ā́ | naḥ | agne | vayaḥ-vṛ́dham | rayím | pāvaka | śáṁsyam |
rā́sva | ca | naḥ | upa-māte | puru-spṛ́ham | sú-nītī | sváyaśaḥ-taram ||8.60.11||

8.60.12a yéna váṁsāma pṛ́tanāsu śárdhatastáranto aryá ādíśaḥ |
8.60.12c sá tváṁ no vardha práyasā śacīvaso jínvā dhíyo vasuvídaḥ ||

yéna | váṁsāma | pṛ́tanāsu | śárdhataḥ | tárantaḥ | aryáḥ | ā-díśaḥ |
sáḥ | tvám | naḥ | vardha | práyasā | śacīvaso íti śacī-vaso | jínva | dhíyaḥ | vasu-vídaḥ ||8.60.12||

8.60.13a śíśāno vṛṣabhó yathāgníḥ śṛ́ṅge dávidhvat |
8.60.13c tigmā́ asya hánavo ná pratidhṛ́ṣe sujámbhaḥ sáhaso yahúḥ ||

śíśānaḥ | vṛṣabháḥ | yathā | agníḥ | śṛ́ṅge íti | dávidhvat |
tigmā́ḥ | asya | hánavaḥ | ná | prati-dhṛ́ṣe | su-jámbhaḥ | sáhasaḥ | yahúḥ ||8.60.13||

8.60.14a nahí te agne vṛṣabha pratidhṛ́ṣe jámbhāso yádvitíṣṭhase |
8.60.14c sá tváṁ no hotaḥ súhutaṁ havíṣkṛdhi váṁsvā no vā́ryā purú ||

nahí | te | agne | vṛṣabha | prati-dhṛ́ṣe | jámbhāsaḥ | yát | vi-tíṣṭhase |
sáḥ | tvám | naḥ | hotaríti | sú-hutam | havíḥ | kṛdhi | váṁsva | naḥ | vā́ryā | purú ||8.60.14||

8.60.15a śéṣe váneṣu mātróḥ sáṁ tvā mártāsa indhate |
8.60.15c átandro havyā́ vahasi haviṣkṛ́ta ā́díddevéṣu rājasi ||

śéṣe | váneṣu | mātróḥ | sám | tvā | mártāsaḥ | indhate |
átandraḥ | havyā́ | vahasi | haviḥ-kṛ́taḥ | ā́t | ít | devéṣu | rājasi ||8.60.15||

8.60.16a saptá hótārastámídīḻate tvā́gne sutyájamáhrayam |
8.60.16c bhinátsyádriṁ tápasā ví śocíṣā prā́gne tiṣṭha jánām̐ áti ||

saptá | hótāraḥ | tám | ít | īḻate | tvā | ágne | su-tyájam | áhrayam |
bhinátsi | ádrim | tápasā | ví | śocíṣā | prá | agne | tiṣṭha | jánān | áti ||8.60.16||

8.60.17a agnímagniṁ vo ádhriguṁ huvéma vṛktábarhiṣaḥ |
8.60.17c agníṁ hitáprayasaḥ śaśvatī́ṣvā́ hótāraṁ carṣaṇīnā́m ||

agním-agnim | vaḥ | ádhri-gum | huvéma | vṛktá-barhiṣaḥ |
agním | hitá-prayasaḥ | śaśvatī́ṣu | ā́ | hótāram | carṣaṇīnā́m ||8.60.17||

8.60.18a kétena śármantsacate suṣāmáṇyágne túbhyaṁ cikitvánā |
8.60.18c iṣaṇyáyā naḥ pururū́pamā́ bhara vā́jaṁ nédiṣṭhamūtáye ||

kétena | śárman | sacate | su-sāmáni | ágne | túbhyam | cikitvánā |
iṣaṇyáyā | naḥ | puru-rū́pam | ā́ | bhara | vā́jan | nédiṣṭham | ūtáye ||8.60.18||

8.60.19a ágne járitarviśpátistepānó deva rakṣásaḥ |
8.60.19c áproṣivāngṛhápatirmahā́m̐ asi diváspāyúrduroṇayúḥ ||

ágne | járitaḥ | viśpátiḥ | tepānáḥ | deva | rakṣásaḥ |
áproṣi-vān | gṛhá-patiḥ | mahā́n | asi | diváḥ | pāyúḥ | duroṇa-yúḥ ||8.60.19||

8.60.20a mā́ no rákṣa ā́ veśīdāghṛṇīvaso mā́ yātúryātumā́vatām |
8.60.20c parogavyūtyánirāmápa kṣúdhamágne sédha rakṣasvínaḥ ||

mā́ | naḥ | rákṣaḥ | ā́ | veśīt | āghṛṇivaso ítyāghṛṇi-vaso | mā́ | yātúḥ | yātu-mā́vatām |
paraḥ-gavyūtí | ánirām | ápa | kṣúdham | ágne | sédha | rakṣasvínaḥ ||8.60.20||


8.61.1a ubháyaṁ śṛṇávacca na índro arvā́gidáṁ vácaḥ |
8.61.1c satrā́cyā maghávā sómapītaye dhiyā́ śáviṣṭha ā́ gamat ||

ubháyam | śṛṇávat | ca | naḥ | índraḥ | arvā́k | idám | vácaḥ |
satrā́cyā | maghá-vā | sóma-pītaye | dhiyā́ | śáviṣṭhaḥ | ā́ | gamat ||8.61.1||

8.61.2a táṁ hí svarā́jaṁ vṛṣabháṁ támójase dhiṣáṇe niṣṭatakṣátuḥ |
8.61.2c utópamā́nāṁ prathamó ní ṣīdasi sómakāmaṁ hí te mánaḥ ||

tám | hí | sva-rā́jam | vṛṣabhám | tám | ójase | dhiṣáṇe íti | niḥ-tatakṣátuḥ |
utá | upa-mā́nām | prathamáḥ | ní | sīdasi | sóma-kāmam | hí | te | mánaḥ ||8.61.2||

8.61.3a ā́ vṛṣasva purūvaso sutásyendrā́ndhasaḥ |
8.61.3c vidmā́ hí tvā harivaḥ pṛtsú sāsahímádhṛṣṭaṁ ciddadhṛṣváṇim ||

ā́ | vṛṣasva | puruvaso íti puru-vaso | sutásya | indra | ándhasaḥ |
vidmá | hí | tvā | hari-vaḥ | pṛt-sú | sasahím | ádhṛṣṭam | cit | dadhṛṣváṇim ||8.61.3||

8.61.4a áprāmisatya maghavantáthédasadíndra krátvā yáthā váśaḥ |
8.61.4c sanéma vā́jaṁ táva śiprinnávasā makṣū́ cidyánto adrivaḥ ||

áprāmi-satya | magha-van | táthā | ít | asat | índra | krátvā | yáthā | váśaḥ |
sanéma | vā́jam | táva | śiprin | ávasā | makṣú | cit | yántaḥ | adri-vaḥ ||8.61.4||

8.61.5a śagdhyū̀ ṣú śacīpata índra víśvābhirūtíbhiḥ |
8.61.5c bhágaṁ ná hí tvā yaśásaṁ vasuvídamánu śūra cárāmasi ||

śagdhí | ūm̐ íti | sú | śacī-pate | índra | víśvābhiḥ | ūtí-bhiḥ |
bhágam | ná | hí | tvā | yaśásam | vasu-vídam | ánu | śūra | cárāmasi ||8.61.5||

8.61.6a pauró áśvasya purukṛ́dgávāmasyútso deva hiraṇyáyaḥ |
8.61.6c nákirhí dā́naṁ parimárdhiṣattvé yádyadyā́mi tádā́ bhara ||

pauráḥ | áśvasya | puru-kṛ́t | gávām | asi | útsaḥ | deva | hiraṇyáyaḥ |
nákiḥ | hí | dā́nam | pari-márdhiṣat | tvé íti | yát-yat | yā́mi | tát | ā́ | bhara ||8.61.6||

8.61.7a tváṁ hyéhi cérave vidā́ bhágaṁ vásuttaye |
8.61.7c údvāvṛṣasva maghavangáviṣṭaya údindrā́śvamiṣṭaye ||

tvám | hí | ā́ | ihi | cérave | vidā́ḥ | bhágam | vásuttaye |
út | vavṛṣasva | magha-van | gó-iṣṭaye | út | indra | áśvam-iṣṭaye ||8.61.7||

8.61.8a tváṁ purū́ sahásrāṇi śatā́ni ca yūthā́ dānā́ya maṁhase |
8.61.8c ā́ puraṁdaráṁ cakṛma vípravacasa índraṁ gā́yantó'vase ||

tvám | purú | sahásrāṇi | śatā́ni | ca | yūthā́ | dānā́ya | maṁhase |
ā́ | puram-darám | cakṛma | vípra-vacasaḥ | índram | gā́yantaḥ | ávase ||8.61.8||

8.61.9a avipró vā yádávidhadvípro vendra te vácaḥ |
8.61.9c sá prá mamandattvāyā́ śatakrato prā́cāmanyo áhaṁsana ||

avipráḥ | vā | yát | ávidhat | vípraḥ | vā | indra | te | vácaḥ |
sáḥ | prá | mamandat | tvā-yā́ | śatakrato íti śāta-krato | prā́cāmanyo íti prā́cā-manyo | áham-sana ||8.61.9||

8.61.10a ugrábāhurmrakṣakṛ́tvā puraṁdaró yádi me śṛṇávaddhávam |
8.61.10c vasūyávo vásupatiṁ śatákratuṁ stómairíndraṁ havāmahe ||

ugrá-bāhuḥ | mrakṣa-kṛ́tvā | puram-daráḥ | yádi | me | śṛṇávat | hávam |
vasu-yávaḥ | vásu-patim | śatá-kratum | stómaiḥ | índram | havāmahe ||8.61.10||

8.61.11a ná pāpā́so manāmahe nā́rāyāso ná jáḻhavaḥ |
8.61.11c yádínnvíndraṁ vṛ́ṣaṇaṁ sácā suté sákhāyaṁ kṛṇávāmahai ||

ná | pāpā́saḥ | manāmahe | ná | árāyāsaḥ | ná | jáḻhavaḥ |
yát | ít | nú | índram | vṛ́ṣaṇam | sácā | suté | sákhāyam | kṛṇávāmahai ||8.61.11||

8.61.12a ugráṁ yuyujma pṛ́tanāsu sāsahímṛṇákātimádābhyam |
8.61.12c védā bhṛmáṁ citsánitā rathī́tamo vājínaṁ yámídū náśat ||

ugrám | yuyujma | pṛ́tanāsu | sasahím | ṛṇá-kātim | ádābhyam |
véda | bhṛmám | cit | sánitā | rathí-tamaḥ | vājínam | yám | ít | ūm̐ íti | náśat ||8.61.12||

8.61.13a yáta indra bháyāmahe táto no ábhayaṁ kṛdhi |
8.61.13c mághavañchagdhí táva tánna ūtíbhirví dvíṣo ví mṛ́dho jahi ||

yátaḥ | indra | bháyāmahe | tátaḥ | naḥ | ábhayam | kṛdhi |
mágha-van | śagdhí | táva | tát | naḥ | ūtí-bhiḥ | ví | dvíṣaḥ | ví | mṛ́dhaḥ | jahi ||8.61.13||

8.61.14a tváṁ hí rādhaspate rā́dhaso maháḥ kṣáyasyā́si vidhatáḥ |
8.61.14c táṁ tvā vayáṁ maghavannindra girvaṇaḥ sutā́vanto havāmahe ||

tvám | hí | rādhaḥ-pate | rā́dhasaḥ | maháḥ | kṣáyasya | ási | vidhatáḥ |
tám | tvā | vayám | magha-van | indra | girvaṇaḥ | sutá-vantaḥ | havāmahe ||8.61.14||

8.61.15a índraḥ spáḻutá vṛtrahā́ paraspā́ no váreṇyaḥ |
8.61.15c sá no rakṣiṣaccaramáṁ sá madhyamáṁ sá paścā́tpātu naḥ puráḥ ||

índraḥ | spáṭ | utá | vṛtra-hā́ | paraḥ-pā́ḥ | naḥ | váreṇyaḥ |
sáḥ | naḥ | rakṣiṣat | caramám | sáḥ | madhyamám | sáḥ | paścā́t | pātu | naḥ | puráḥ ||8.61.15||

8.61.16a tváṁ naḥ paścā́dadharā́duttarā́tpurá índra ní pāhi viśvátaḥ |
8.61.16c āré asmátkṛṇuhi daívyaṁ bhayámāré hetī́rádevīḥ ||

tvám | naḥ | paścā́t | adharā́t | uttarā́t | puráḥ | índra | ní | pāhi | viśvátaḥ |
āré | asmát | kṛṇuhi | daívyam | bhayám | āré | hetī́ḥ | ádevīḥ ||8.61.16||

8.61.17a adyā́dyā śváḥśva índra trā́sva paré ca naḥ |
8.61.17c víśvā ca no jaritṝ́ntsatpate áhā dívā náktaṁ ca rakṣiṣaḥ ||

adyá-adya | śváḥ-śvaḥ | índras | trā́sva | paré | ca | naḥ |
víśvā | ca | naḥ | jaritṝ́n | sat-pate | áhā | dívā | náktam | ca | rakṣiṣaḥ ||8.61.17||

8.61.18a prabhaṅgī́ śū́ro maghávā tuvī́maghaḥ sámmiślo viryā̀ya kám |
8.61.18c ubhā́ te bāhū́ vṛ́ṣaṇā śatakrato ní yā́ vájraṁ mimikṣátuḥ ||

pra-bhaṅgī́ | śū́raḥ | maghá-vā | tuví-maghaḥ | sám-miślaḥ | vīryā̀ya | kám |
ubhā́ | te | bāhū́ íti | vṛ́ṣaṇā | śatakrato íti śata-krato | ní | yā́ | vájram | mimikṣátuḥ ||8.61.18||


8.62.1a pró asmā úpastutiṁ bháratā yájjújoṣati |
8.62.1c ukthaíríndrasya mā́hinaṁ váyo vardhanti somíno bhadrā́ índrasya rātáyaḥ ||

pró íti | asmai | úpa-stutim | bhárata | yát | jújoṣati |
ukthaíḥ | índrasya | mā́hinam | váyaḥ | vardhanti | somínaḥ | bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.1||

8.62.2a ayujó ásamo nṛ́bhirékaḥ kṛṣṭī́rayā́syaḥ |
8.62.2c pūrvī́ráti prá vāvṛdhe víśvā jātā́nyójasā bhadrā́ índrasya rātáyaḥ ||

ayujáḥ | ásamaḥ | nṛ́-bhiḥ | ékaḥ | kṛṣṭī́ḥ | ayā́syaḥ |
pūrvī́ḥ | áti | prá | vavṛdhe | víśvā | jātā́ni | ójasā | bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.2||

8.62.3a áhitena cidárvatā jīrádānuḥ siṣāsati |
8.62.3c pravā́cyamindra táttáva vīryā̀ṇi kariṣyató bhadrā́ índrasya rātáyaḥ ||

áhitena | cit | árvatā | jīrá-dānuḥ | sisāsati |
pra-vā́cyam | indra | tát | táva | vīryā̀ṇi | kariṣyatáḥ | bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.3||

8.62.4a ā́ yāhi kṛṇávāma ta índra bráhmāṇi várdhanā |
8.62.4c yébhiḥ śaviṣṭha cākáno bhadrámihá śravasyaté bhadrā́ índrasya rātáyaḥ ||

ā́ | yāhi | kṛṇávāma | te | índra | bráhmāṇi | várdhanā |
yébhiḥ | śaviṣṭha | cākánaḥ | bhadrám | ihá | śravasyaté | bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.4||

8.62.5a dhṛṣatáściddhṛṣánmánaḥ kṛṇóṣīndra yáttvám |
8.62.5c tīvraíḥ sómaiḥ saparyató námobhiḥ pratibhū́ṣato bhadrā́ índrasya rātáyaḥ ||

dhṛṣatáḥ | cit | dhṛṣát | mánaḥ | kṛṇóṣi | indra | yát | tvám |
tīvraíḥ | sómaiḥ | saparyatáḥ | námaḥ-bhiḥ | prati-bhū́ṣataḥ | bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.5||

8.62.6a áva caṣṭa ṛ́cīṣamo'vatā́m̐ iva mā́nuṣaḥ |
8.62.6c juṣṭvī́ dákṣasya somínaḥ sákhāyaṁ kṛṇute yújaṁ bhadrā́ índrasya rātáyaḥ ||

áva | caṣṭe | ṛ́cīṣamaḥ | avatā́n-iva | mā́nuṣaḥ |
juṣṭvī́ | dákṣasya | somínaḥ | sákhāyam | kṛṇute | yújam | bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.6||

8.62.7a víśve ta indra vīryàṁ devā́ ánu krátuṁ daduḥ |
8.62.7c bhúvo víśvasya gópatiḥ puruṣṭuta bhadrā́ índrasya rātáyaḥ ||

víśve | te | indra | vīryàm | devā́ḥ | ánu | krátum | daduḥ |
bhúvaḥ | víśvasya | gó-patiḥ | puru-stuta | bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.7||

8.62.8a gṛṇé tádindra te śáva upamáṁ devátātaye |
8.62.8c yáddháṁsi vṛtrámójasā śacīpate bhadrā́ índrasya rātáyaḥ ||

gṛṇé | tát | indra | te | śávaḥ | upa-mám | devá-tātaye |
yát | háṁsi | vṛtrám | ójasā | śacī-pate | bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.8||

8.62.9a sámaneva vapuṣyatáḥ kṛṇávanmā́nuṣā yugā́ |
8.62.9c vidé tádíndraścétanamádha śrutó bhadrā́ índrasya rātáyaḥ ||

sámanā-iva | vapuṣyatáḥ | kṛṇávat | mā́nuṣā | yugā́ |
vidé | tát | índraḥ | cétanam | ádha | śrutáḥ | bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.9||

8.62.10a újjātámindra te śáva úttvā́múttáva krátum |
8.62.10c bhū́rigo bhū́ri vāvṛdhurmághavantáva śármaṇi bhadrā́ índrasya rātáyaḥ ||

út | jātám | indra | te | śávaḥ | út | tvā́m | út | táva | krátum |
bhū́rigo íti bhū́ri-go | bhū́ri | vavṛdhuḥ | mágha-van | táva | śármaṇi | bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.10||

8.62.11a aháṁ ca tváṁ ca vṛtrahantsáṁ yujyāva saníbhya ā́ |
8.62.11c arātīvā́ cidadrivó'nu nau śūra maṁsate bhadrā́ índrasya rātáyaḥ ||

ahám | ca | tvám | ca | vṛtra-han | sám | yujyāva | saní-bhyaḥ | ā́ |
arāti-vā́ | cit | adri-vaḥ | ánu | nau | śūra | maṁsate | bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.11||

8.62.12a satyámídvā́ u táṁ vayámíndraṁ stavāma nā́nṛtam |
8.62.12c mahā́m̐ ásunvato vadhó bhū́ri jyótīṁṣi sunvató bhadrā́ índrasya rātáyaḥ ||

satyám | ít | vaí | ūm̐ íti | tám | vayám | índram | stavāma | ná | ánṛtam |
mahā́n | ásunvataḥ | vadháḥ | bhū́ri | jyótīṁṣi | sunvatáḥ | bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.12||


8.63.1a sá pūrvyó mahā́nāṁ venáḥ krátubhirānaje |
8.63.1c yásya dvā́rā mánuṣpitā́ devéṣu dhíya ānajé ||

sáḥ | pūrvyáḥ | mahā́nām | venáḥ | krátu-bhiḥ | ānaje |
yásya | dvā́rā | mánuḥ | pitā́ | devéṣu | dhíyaḥ | ānajé ||8.63.1||

8.63.2a divó mā́naṁ nótsadantsómapṛṣṭhāso ádrayaḥ |
8.63.2c ukthā́ bráhma ca śáṁsyā ||

diváḥ | mā́nam | ná | út | sadan | sóma-pṛṣṭhāsaḥ | ádrayaḥ |
ukthā́ | bráhma | ca | śáṁsyā ||8.63.2||

8.63.3a sá vidvā́m̐ áṅgirobhya índro gā́ avṛṇodápa |
8.63.3c stuṣé tádasya paúṁsyam ||

sáḥ | vidvā́n | áṅgiraḥ-bhyaḥ | índraḥ | gā́ḥ | avṛṇot | ápa |
stuṣé | tát | asya | paúṁsyam ||8.63.3||

8.63.4a sá pratnáthā kavivṛdhá índro vākásya vakṣáṇiḥ |
8.63.4c śivó arkásya hómanyasmatrā́ gantvávase ||

sáḥ | pratná-thā | kavi-vṛdháḥ | índraḥ | vākásya | vakṣáṇiḥ |
śiváḥ | arkásya | hómani | asma-trā́ | gantu | ávase ||8.63.4||

8.63.5a ā́dū nú te ánu krátuṁ svā́hā várasya yájyavaḥ |
8.63.5c śvātrámarkā́ anūṣaténdra gotrásya dāváne ||

ā́t | ūm̐ íti | nú | te | ánu | krátum | svā́hā | várasya | yájyavaḥ |
śvātrám | arkā́ḥ | anūṣata | índra | gotrásya | dāváne ||8.63.5||

8.63.6a índre víśvāni vīryā̀ kṛtā́ni kártvāni ca |
8.63.6c yámarkā́ adhvaráṁ vidúḥ ||

índre | víśvāni | vīryā̀ | kṛtā́ni | kártvāni | ca |
yám | arkā́ḥ | adhvarám | vidúḥ ||8.63.6||

8.63.7a yátpā́ñcajanyayā viśéndre ghóṣā ásṛkṣata |
8.63.7c ástṛṇādbarháṇā vipò'ryó mā́nasya sá kṣáyaḥ ||

yát | pā́ñca-janyayā | viśā́ | índre | ghóṣāḥ | ásṛkṣata |
ástṛṇāt | barháṇā | vipáḥ | aryáḥ | mā́nasya | sáḥ | kṣáyaḥ ||8.63.7||

8.63.8a iyámu te ánuṣṭutiścakṛṣé tā́ni paúṁsyā |
8.63.8c prā́vaścakrásya vartaním ||

iyám | ūm̐ íti | te | ánu-stutiḥ | cakṛṣé | tā́ni | paúṁsyā |
prá | āvaḥ | cakrásya | vartaním ||8.63.8||

8.63.9a asyá vṛ́ṣṇo vyódana urú kramiṣṭa jīváse |
8.63.9c yávaṁ ná paśvá ā́ dade ||

asyá | vṛ́ṣṇaḥ | vi-ódane | urú | kramiṣṭa | jīváse |
yávam | ná | paśváḥ | ā́ | dade ||8.63.9||

8.63.10a táddádhānā avasyávo yuṣmā́bhirdákṣapitaraḥ |
8.63.10c syā́ma marútvato vṛdhé ||

tát | dádhānāḥ | avasyávaḥ | yuṣmā́bhiḥ | dákṣa-pitaraḥ |
syā́ma | marútvataḥ | vṛdhé ||8.63.10||

8.63.11a báḻṛtvíyāya dhā́mna ṛ́kvabhiḥ śūra nonumaḥ |
8.63.11c jéṣāmendra tváyā yujā́ ||

báṭ | ṛtvíyāya | dhā́mne | ṛ́kva-bhiḥ | śūra | nonumaḥ |
jéṣāma | indra | tváyā | yujā́ ||8.63.11||

8.63.12a asmé rudrā́ mehánā párvatāso vṛtrahátye bhárahūtau sajóṣāḥ |
8.63.12c yáḥ śáṁsate stuvaté dhā́yi pajrá índrajyeṣṭhā asmā́m̐ avantu devā́ḥ ||

asmé íti | rudrā́ḥ | mehánā | párvatāsaḥ | vṛtra-hátye | bhára-hūtau | sa-jóṣāḥ |
yáḥ | śáṁsate | stuvaté | dhā́yi | pajráḥ | índra-jyeṣṭhāḥ | asmā́n | avantu | devā́ḥ ||8.63.12||


8.64.1a úttvā mandantu stómāḥ kṛṇuṣvá rā́dho adrivaḥ |
8.64.1c áva brahmadvíṣo jahi ||

út | tvā | mandantu | stómāḥ | kṛṇuṣvá | rā́dhaḥ | adri-vaḥ |
áva | brahma-dvíṣaḥ | jahi ||8.64.1||

8.64.2a padā́ paṇī́m̐rarādháso ní bādhasva mahā́m̐ asi |
8.64.2c nahí tvā káścaná práti ||

padā́ | paṇī́n | arādhásaḥ | ní | bādhasva | mahā́n | asi |
nahí | tvā | káḥ | caná | práti ||8.64.2||

8.64.3a tvámīśiṣe sutā́nāmíndra tvámásutānām |
8.64.3c tváṁ rā́jā jánānām ||

tvám | īśiṣe | sutā́nām | indra | tvám | ásutānām |
tvám | rā́jā | jánānām ||8.64.3||

8.64.4a éhi préhi kṣáyo divyā̀ghóṣañcarṣaṇīnā́m |
8.64.4c óbhé pṛṇāsi ródasī ||

ā́ | ihi | prá | ihi | kṣáyaḥ | diví | ā-ghóṣan | carṣaṇīṇā́m |
ā́ | ubhé íti | pṛṇāsi | ródasī íti ||8.64.4||

8.64.5a tyáṁ citpárvataṁ giríṁ śatávantaṁ sahasríṇam |
8.64.5c ví stotṛ́bhyo rurojitha ||

tyám | cit | párvatam | girím | śatá-vantam | sahasríṇam |
ví | stotṛ́-bhyaḥ | rurojitha ||8.64.5||

8.64.6a vayámu tvā dívā suté vayáṁ náktaṁ havāmahe |
8.64.6c asmā́kaṁ kā́mamā́ pṛṇa ||

vayám | ūm̐ íti | tvā | dívā | suté | vayám | náktam | havāmahe |
asmā́kam | kā́mam | ā́ | pṛṇa ||8.64.6||

8.64.7a kvà syá vṛṣabhó yúvā tuvigrī́vo ánānataḥ |
8.64.7c brahmā́ kástáṁ saparyati ||

kvà | syáḥ | vṛṣabháḥ | yúvā | tuvi-grī́vaḥ | ánānataḥ |
brahmā́ | káḥ | tám | saparyati ||8.64.7||

8.64.8a kásya svitsávanaṁ vṛ́ṣā jujuṣvā́m̐ áva gacchati |
8.64.8c índraṁ ká u svidā́ cake ||

kásya | svit | sávanam | vṛ́ṣā | jujuṣvā́n | áva | gacchati |
índram | káḥ | ūm̐ íti | svit | ā́ | cake ||8.64.8||

8.64.9a káṁ te dānā́ asakṣata vṛ́trahankáṁ suvī́ryā |
8.64.9c ukthé ká u svidántamaḥ ||

kám | te | dānā́ḥ | asakṣata | vṛ́tra-han | kám | su-vī́ryā |
ukthé | káḥ | ūm̐ íti | svit | ántamaḥ ||8.64.9||

8.64.10a ayáṁ te mā́nuṣe jáne sómaḥ pūrúṣu sūyate |
8.64.10c tásyéhi prá dravā píba ||

ayám | te | mā́nuṣe | jáne | sómaḥ | pūrúṣu | sūyate |
tásya | ā́ | ihi | prá | drava | píba ||8.64.10||

8.64.11a ayáṁ te śaryaṇā́vati suṣómāyāmádhi priyáḥ |
8.64.11c ārjīkī́ye madíntamaḥ ||

ayám | te | śaryaṇā́-vati | su-sómāyām | ádhi | priyáḥ |
ārjīkī́ye | madín-tamaḥ ||8.64.11||

8.64.12a támadyá rā́dhase mahé cā́ruṁ mádāya ghṛ́ṣvaye |
8.64.12c éhīmindra drávā píba ||

tám | adyá | rā́dhase | mahé | cā́rum | mádāya | ghṛ́ṣvaye |
ā́ | ihi | īm | indra | dráva | píba ||8.64.12||


8.65.1a yádindra prā́gápāgúdaṅnyàgvā hūyáse nṛ́bhiḥ |
8.65.1c ā́ yāhi tū́yamāśúbhiḥ ||

yát | indra | prā́k | ápāk | údak | nyàk | vā | hūyáse | nṛ́-bhiḥ |
ā́ | yāhi | tū́yam | āśú-bhiḥ ||8.65.1||

8.65.2a yádvā prasrávaṇe divó mādáyāse svàrṇare |
8.65.2c yádvā samudré ándhasaḥ ||

yát | vā | pra-srávaṇe | diváḥ | mādáyāse | svàḥ-nare |
yát | vā | samudré | ándhasaḥ ||8.65.2||

8.65.3a ā́ tvā gīrbhírmahā́murúṁ huvé gā́miva bhójase |
8.65.3c índra sómasya pītáye ||

ā́ | tvā | gīḥ-bhíḥ | mahā́m | urúm | huvé | gā́m-iva | bhójase |
índra | sómasya | pītáye ||8.65.3||

8.65.4a ā́ ta indra mahimā́naṁ hárayo deva te máhaḥ |
8.65.4c ráthe vahantu bíbhrataḥ ||

ā́ | te | indra | mahimā́nam | hárayaḥ | deva | te | máhaḥ |
ráthe | vahantu | bíbhrataḥ ||8.65.4||

8.65.5a índra gṛṇīṣá u stuṣé mahā́m̐ ugrá īśānakṛ́t |
8.65.5c éhi naḥ sutáṁ píba ||

índra | gṛṇīṣé | ūm̐ íti | stuṣé | mahā́n | ugráḥ | īśāna-kṛ́t |
ā́ | ihi | naḥ | sutám | píba ||8.65.5||

8.65.6a sutā́vantastvā vayáṁ práyasvanto havāmahe |
8.65.6c idáṁ no barhírāsáde ||

sutá-vantaḥ | tvā | vayám | práyasvantaḥ | havāmahe |
idám | naḥ | barhíḥ | ā-sáde ||8.65.6||

8.65.7a yácciddhí śáśvatāmásī́ndra sā́dhāraṇastvám |
8.65.7c táṁ tvā vayáṁ havāmahe ||

yát | cit | hí | śáśvatām | ási | índra | sā́dhāraṇaḥ | tvám |
tám | tvā | vayám | havāmahe ||8.65.7||

8.65.8a idáṁ te somyáṁ mádhvádhukṣannádribhirnáraḥ |
8.65.8c juṣāṇá indra tátpiba ||

idám | te | somyám | mádhu | ádhukṣan | ádri-bhiḥ | náraḥ |
juṣāṇáḥ | indra | tát | piba ||8.65.8||

8.65.9a víśvām̐ aryó vipaścító'ti khyastū́yamā́ gahi |
8.65.9c asmé dhehi śrávo bṛhát ||

víśvān | aryáḥ | vipaḥ-cítaḥ | áti | khyaḥ | tū́yam | ā́ | gahi |
asmé íti | dhehi | śrávaḥ | bṛhát ||8.65.9||

8.65.10a dātā́ me pṛ́ṣatīnāṁ rā́jā hiraṇyavī́nām |
8.65.10c mā́ devā maghávā riṣat ||

dātā́ | me | pṛ́ṣatīnām | rā́jā | hiraṇya-vī́nām |
mā́ | devāḥ | maghá-vā | riṣat ||8.65.10||

8.65.11a sahásre pṛ́ṣatīnāmádhi ścandráṁ bṛhátpṛthú |
8.65.11c śukráṁ híraṇyamā́ dade ||

sahásre | pṛ́ṣatīnām | ádhi | candrám | bṛhát | pṛthú |
śukrám | híraṇyam | ā́ | dade ||8.65.11||

8.65.12a nápāto durgáhasya me sahásreṇa surā́dhasaḥ |
8.65.12c śrávo devéṣvakrata ||

nápātaḥ | duḥ-gáhasya | me | sahásreṇa | su-rā́dhasaḥ |
śrávaḥ | devéṣu | akrata ||8.65.12||


8.66.1a tárobhirvo vidádvasumíndraṁ sabā́dha ūtáye |
8.66.1c bṛhádgā́yantaḥ sutásome adhvaré huvé bháraṁ ná kāríṇam ||

táraḥ-bhiḥ | vaḥ | vidát-vasum | índram | sa-bā́dhaḥ | ūtáye |
bṛhát | gā́yantaḥ | sutá-some | adhvaré | huvé | bháram | ná | kāríṇam ||8.66.1||

8.66.2a ná yáṁ dudhrā́ várante ná sthirā́ múro máde suśiprámándhasaḥ |
8.66.2c yá ādṛ́tyā śaśamānā́ya sunvaté dā́tā jaritrá ukthyàm ||

ná | yám | dudhrā́ḥ | várante | ná | sthirā́ḥ | múraḥ | máde | su-śiprám | ándhasaḥ |
yáḥ | ā-dṛ́tya | śaśamānā́ya | sunvaté | dā́tā | jaritré | ukthyàm ||8.66.2||

8.66.3a yáḥ śakró mṛkṣó áśvyo yó vā kī́jo hiraṇyáyaḥ |
8.66.3c sá ūrvásya rejayatyápāvṛtimíndro gávyasya vṛtrahā́ ||

yáḥ | śakráḥ | mṛkṣáḥ | áśvyaḥ | yáḥ | vā | kī́jaḥ | hiraṇyáyaḥ |
sáḥ | ūrvásya | rejayati | ápa-vṛtim | índraḥ | gávyasya | vṛtra-hā́ ||8.66.3||

8.66.4a níkhātaṁ cidyáḥ purusambhṛtáṁ vásū́dídvápati dāśúṣe |
8.66.4c vajrī́ suśipró háryaśva ítkaradíndraḥ krátvā yáthā váśat ||

ní-khātam | cit | yáḥ | puru-saṁbhṛtám | vásu | út | ít | vápati | dāśúṣe |
vajrī́ | su-śipráḥ | hári-aśvaḥ | ít | karat | índraḥ | krátvā | yáthā | váśat ||8.66.4||

8.66.5a yádvāvántha puruṣṭuta purā́ cicchūra nṛṇā́m |
8.66.5c vayáṁ tátta indra sáṁ bharāmasi yajñámuktháṁ turáṁ vácaḥ ||

yát | vavántha | puru-stuta | purā́ | cit | śūra | nṛṇā́m |
vayám | tát | te | indra | sám | bharāmasi | yajñám | ukthám | turám | vácaḥ ||8.66.5||

8.66.6a sácā sómeṣu puruhūta vajrivo mádāya dyukṣa somapāḥ |
8.66.6c tvámíddhí brahmakṛ́te kā́myaṁ vásu déṣṭhaḥ sunvaté bhúvaḥ ||

sácā | sómeṣu | puru-hūta | vajri-vaḥ | mádāya | dyukṣa | soma-pāḥ |
tvám | ít | hí | brahma-kṛ́te | kā́myam | vásu | déṣṭhaḥ | sunvaté | bhúvaḥ ||8.66.6||

8.66.7a vayámenamidā́ hyó'pīpemehá vajríṇam |
8.66.7c tásmā u adyá samanā́ sutáṁ bharā́ nūnáṁ bhūṣata śruté ||

vayám | enam | idā́ | hyáḥ | ápīpema | ihá | vajríṇam |
tásmai | ūm̐ íti | adyá | samanā́ | sutám | bhara | ā́ | nūnám | bhūṣata | śruté ||8.66.7||

8.66.8a vṛ́kaścidasya vāraṇá urāmáthirā́ vayúneṣu bhūṣati |
8.66.8c sémáṁ naḥ stómaṁ jujuṣāṇá ā́ gahī́ndra prá citráyā dhiyā́ ||

vṛ́kaḥ | cit | asya | vāraṇáḥ | urā-máthiḥ | ā́ | vayúneṣu | bhūṣati |
sáḥ | imám | naḥ | stómam | jujuṣāṇáḥ | ā́ | gahi | índra | prá | citráyā | dhiyā́ ||8.66.8||

8.66.9a kádū nvàsyā́kṛtamíndrasyāsti paúṁsyam |
8.66.9c kéno nú kaṁ śrómatena ná śuśruve janúṣaḥ pári vṛtrahā́ ||

kát | ūm̐ íti | nú | asya | ákṛtam | índrasya | asti | paúṁsyam |
kéno íti | nú | kam | śrómatena | ná | śiśruve | janúṣaḥ | pári | vṛtra-hā́ ||8.66.9||

8.66.10a kádū mahī́rádhṛṣṭā asya táviṣīḥ kádu vṛtraghnó ástṛtam |
8.66.10c índro víśvānbekanā́ṭām̐ ahardṛ́śa utá krátvā paṇī́m̐rabhí ||

kát | ūm̐ íti | mahī́ḥ | ádhṛṣṭāḥ | asya | táviṣīḥ | kát | ūm̐ íti | vṛtra-ghnáḥ | ástṛtam |
índraḥ | víśvān | beka-nā́ṭān | ahaḥ-dṛ́ṣaḥ | utá | krátvā | paṇī́n | abhí ||8.66.10||

8.66.11a vayáṁ ghā te ápūrvyéndra bráhmāṇi vṛtrahan |
8.66.11c purūtámāsaḥ puruhūta vajrivo bhṛtíṁ ná prá bharāmasi ||

vayám | gha | te | ápūrvyā | índra | bráhmāṇi | vṛtra-han |
puru-támāsaḥ | puru-hūta | vajri-vaḥ | bhṛtím | ná | prá | bharāmasi ||8.66.11||

8.66.12a pūrvī́ściddhí tvé tuvikūrminnāśáso hávanta indrotáyaḥ |
8.66.12c tiráścidaryáḥ sávanā́ vaso gahi śáviṣṭha śrudhí me hávam ||

pūrvī́ḥ | cit | hí | tvé íti | tuvi-kūrmin | ā-śásaḥ | hávante | indra | ūtáyaḥ |
tiráḥ | cit | aryáḥ | savanā́ | ā́ | vaso íti | gahi | śáviṣṭha | śrudhí | me | hávam ||8.66.12||

8.66.13a vayáṁ ghā te tvé ídvíndra víprā ápi ṣmasi |
8.66.13c nahí tvádanyáḥ puruhūta káścaná mághavannásti marḍitā́ ||

vayám | gha | te | tvé íti | ít | ūm̐ íti | índra | víprāḥ | ápi | smasi |
nahí | tvát | anyáḥ | puru-hūta | káḥ | caná | mágha-van | ásti | marḍitā́ ||8.66.13||

8.66.14a tváṁ no asyā́ ámaterutá kṣudhò'bhíśasteráva spṛdhi |
8.66.14c tváṁ na ūtī́ táva citráyā dhiyā́ śíkṣā śaciṣṭha gātuvít ||

tvám | naḥ | asyā́ḥ | ámateḥ | utá | kṣudháḥ | abhí-śasteḥ | áva | spṛdhi |
tvám | naḥ | ūtī́ | táva | citráyā | dhiyā́ | śíkṣa | śaciṣṭha | gātu-vít ||8.66.14||

8.66.15a sóma ídvaḥ sutó astu kálayo mā́ bibhītana |
8.66.15c ápédeṣá dhvasmā́yati svayáṁ ghaiṣó ápāyati ||

sómaḥ | ít | vaḥ | sutáḥ | astu | kálayaḥ | mā́ | bibhītana |
ápa | ít | eṣáḥ | dhvasmā́ | ayati | svayám | gha | eṣáḥ | ápa | ayati ||8.66.15||


8.67.1a tyā́nnú kṣatríyām̐ áva ādityā́nyāciṣāmahe |
8.67.1c sumṛḻīkā́m̐ abhíṣṭaye ||

tyā́n | nú | kṣatríyān | ávaḥ | ādityā́n | yāciṣāmahe |
su-mṛḻīkā́n | abhíṣṭaye ||8.67.1||

8.67.2a mitró no átyaṁhatíṁ váruṇaḥ parṣadaryamā́ |
8.67.2c ādityā́so yáthā vidúḥ ||

mitráḥ | naḥ | áti | aṁhatím | váruṇaḥ | parṣat | aryamā́ |
ādityā́saḥ | yáthā | vidúḥ ||8.67.2||

8.67.3a téṣāṁ hí citrámukthyàṁ várūthamásti dāśúṣe |
8.67.3c ādityā́nāmaraṁkṛ́te ||

téṣām | hí | citrám | ukthyàm | várūtham | ásti | dāśúṣe |
ādityā́nām | aram-kṛ́te ||8.67.3||

8.67.4a máhi vo mahatā́mávo váruṇa mítrā́ryaman |
8.67.4c ávāṁsyā́ vṛṇīmahe ||

máhi | vaḥ | mahatā́m | ávaḥ | váruṇa | mítra | áryaman |
ávāṁsi | ā́ | vṛṇīmahe ||8.67.4||

8.67.5a jīvā́nno abhí dhetanā́dityāsaḥ purā́ háthāt |
8.67.5c káddha stha havanaśrutaḥ ||

jīvā́n | naḥ | abhí | dhetana | ā́dityāsaḥ | purā́ | háthāt |
kát | ha | stha | havana-śrutaḥ ||8.67.5||

8.67.6a yádvaḥ śrāntā́ya sunvaté várūthamásti yácchardíḥ |
8.67.6c ténā no ádhi vocata ||

yát | vaḥ | śrāntā́ya | sunvaté | várūtham | ásti | yát | chardíḥ |
téna | naḥ | ádhi | vocata ||8.67.6||

8.67.7a ásti devā aṁhórurvásti rátnamánāgasaḥ |
8.67.7c ā́dityā ádbhutainasaḥ ||

ásti | devāḥ | aṁhóḥ | urú | ásti | rátnam | ánāgasaḥ |
ā́dityāḥ | ádbhuta-enasaḥ ||8.67.7||

8.67.8a mā́ naḥ sétuḥ siṣedayáṁ mahé vṛṇaktu naspári |
8.67.8c índra íddhí śrutó vaśī́ ||

mā́ | naḥ | sétuḥ | siset | ayám | mahé | vṛṇaktu | naḥ | pári |
índraḥ | ít | hí | śrutáḥ | vaśī́ ||8.67.8||

8.67.9a mā́ no mṛcā́ ripūṇā́ṁ vṛjinā́nāmaviṣyavaḥ |
8.67.9c dévā abhí prá mṛkṣata ||

mā́ | naḥ | mṛcā́ | ripūṇā́m | vṛjinā́nām | aviṣyavaḥ |
dévāḥ | abhí | prá | mṛkṣata ||8.67.9||

8.67.10a utá tvā́madite mahyaháṁ devyúpa bruve |
8.67.10c sumṛḻīkā́mabhíṣṭaye ||

utá | tvā́m | adite | mahi | ahám | devi | úpa | bruve |
su-mṛḻīkā́m | abhíṣṭaye ||8.67.10||

8.67.11a párṣi dīné gabhīrá ā́m̐ úgraputre jíghāṁsataḥ |
8.67.11c mā́kistokásya no riṣat ||

párṣi | dīné | gabhīré | ā́ | úgra-putre | jíghāṁsataḥ |
mā́kiḥ | tokásya | naḥ | riṣat ||8.67.11||

8.67.12a anehó na uruvraja úrūci ví prásartave |
8.67.12c kṛdhí tokā́ya jīváse ||

aneháḥ | naḥ | uru-vraje | úrūci | ví | prá-sartave |
kṛdhí | tokā́ya | jīváse ||8.67.12||

8.67.13a yé mūrdhā́naḥ kṣitīnā́mádabdhāsaḥ sváyaśasaḥ |
8.67.13c vratā́ rákṣante adrúhaḥ ||

yé | mūrdhā́naḥ | kṣitīnā́m | ádabdhāsaḥ | svá-yaśasaḥ |
vratā́ | rákṣante | adrúhaḥ ||8.67.13||

8.67.14a té na āsnó vṛ́kāṇāmā́dityāso mumócata |
8.67.14c stenáṁ baddhámivādite ||

té | naḥ | āsnáḥ | vṛ́kāṇām | ā́dityāsaḥ | mumócata |
stenám | baddhám-iva | adite ||8.67.14||

8.67.15a ápo ṣú ṇa iyáṁ śárurā́dityā ápa durmatíḥ |
8.67.15c asmádetvájaghnuṣī ||

ápo íti | sú | naḥ | iyám | śáruḥ | ā́dityāḥ | ápa | duḥ-matíḥ |
asmát | etu | ájaghnuṣī ||8.67.15||

8.67.16a śáśvaddhí vaḥ sudānava ā́dityā ūtíbhirvayám |
8.67.16c purā́ nūnáṁ bubhujmáhe ||

śáśvat | hí | vaḥ | su-dānavaḥ | ā́dityāḥ | ūtí-bhiḥ | vayám |
purā́ | nūnám | bubhujmáhe ||8.67.16||

8.67.17a śáśvantaṁ hí pracetasaḥ pratiyántaṁ cidénasaḥ |
8.67.17c dévāḥ kṛṇuthá jīváse ||

śáśvantam | hí | pra-cetasaḥ | prati-yántam | cit | énasaḥ |
dévāḥ | kṛṇuthá | jīváse ||8.67.17||

8.67.18a tátsú no návyaṁ sányasa ā́dityā yánmúmocati |
8.67.18c bandhā́dbaddhámivādite ||

tát | sú | naḥ | návyam | sányase | ā́dityāḥ | yát | múmocati |
bandhā́t | baddhám-iva | adite ||8.67.18||

8.67.19a nā́smā́kamasti táttára ā́dityāso atiṣkáde |
8.67.19c yūyámasmábhyaṁ mṛḻata ||

ná | asmā́kam | asti | tát | táraḥ | ā́dityāsaḥ | ati-skáde |
yūyám | asmábhyam | mṛḻata ||8.67.19||

8.67.20a mā́ no hetírvivásvata ā́dityāḥ kṛtrímā śáruḥ |
8.67.20c purā́ nú jaráso vadhīt ||

mā́ | naḥ | hetíḥ | vivásvataḥ | ā́dityāḥ | kṛtrímā | śáruḥ |
purā́ | nú | jarásaḥ | vadhīt ||8.67.20||

8.67.21a ví ṣú dvéṣo vyàṁhatímā́dityāso ví sáṁhitam |
8.67.21c víṣvagví vṛhatā rápaḥ ||

ví | sú | dvéṣaḥ | ví | aṁhatím | ā́dityāsaḥ | ví | sám-hitam |
víṣvak | ví | vṛhata | rápaḥ ||8.67.21||


8.68.1a ā́ tvā ráthaṁ yáthotáye sumnā́ya vartayāmasi |
8.68.1c tuvikūrmímṛtīṣáhamíndra śáviṣṭha sátpate ||

ā́ | tvā | rátham | yáthā | ūtáye | sumnā́ya | vartayāmasi |
tuvi-kūrmím | ṛti-sáham | índra | śáviṣṭha | sát-pate ||8.68.1||

8.68.2a túviśuṣma túvikrato śácīvo víśvayā mate |
8.68.2c ā́ paprātha mahitvanā́ ||

túvi-śuṣma | túvikrato íti túvi-krato | śácī-vaḥ | víśvayā | mate |
ā́ | paprātha | mahi-tvanā́ ||8.68.2||

8.68.3a yásya te mahinā́ maháḥ pári jmāyántamīyátuḥ |
8.68.3c hástā vájraṁ hiraṇyáyam ||

yásya | te | mahinā́ | maháḥ | pári | jmāyántam | īyátuḥ |
hástā | vájram | hiraṇyáyam ||8.68.3||

8.68.4a viśvā́narasya vaspátimánānatasya śávasaḥ |
8.68.4c évaiśca carṣaṇīnā́mūtī́ huve ráthānām ||

viśvā́narasya | vaḥ | pátim | ánānatasya | śávasaḥ |
évaiḥ | ca | carṣaṇīnā́m | ūtī́ | huve | ráthānām ||8.68.4||

8.68.5a abhíṣṭaye sadā́vṛdhaṁ svàrmīḻheṣu yáṁ náraḥ |
8.68.5c nā́nā hávanta ūtáye ||

abhíṣṭaye | sadā́-vṛdham | svàḥ-mīḻheṣu | yám | náraḥ |
nā́nā | hávante | ūtáye ||8.68.5||

8.68.6a parómātramṛ́cīṣamamíndramugráṁ surā́dhasam |
8.68.6c ī́śānaṁ cidvásūnām ||

paráḥ-mātram | ṛ́cīṣamam | índram | ugrám | su-rā́dhasam |
ī́śānam | cit | vásūnām ||8.68.6||

8.68.7a táṁtamídrā́dhase mahá índraṁ codāmi pītáye |
8.68.7c yáḥ pūrvyā́mánuṣṭutimī́śe kṛṣṭīnā́ṁ nṛtúḥ ||

tám-tam | ít | rā́dhase | mahé | índram | codāmi | pītáye |
yáḥ | pūrvyā́m | ánu-stutim | ī́śe | kṛṣṭīnā́m | nṛtúḥ ||8.68.7||

8.68.8a ná yásya te śavasāna sakhyámānáṁśa mártyaḥ |
8.68.8c nákiḥ śávāṁsi te naśat ||

ná | yásya | te | śavasāna | sakhyám | ānáṁśa | mártyaḥ |
nákiḥ | śávāṁsi | te | naśat ||8.68.8||

8.68.9a tvótāsastvā́ yujā́psú sū́rye maháddhánam |
8.68.9c jáyema pṛtsú vajrivaḥ ||

tvā́-ūtāsaḥ | tvā́ | yujā́ | ap-sú | sū́rye | mahát | dhánam |
jáyema | pṛt-sú | vajri-vaḥ ||8.68.9||

8.68.10a táṁ tvā yajñébhirīmahe táṁ gīrbhírgirvaṇastama |
8.68.10c índra yáthā cidā́vitha vā́jeṣu purumā́yyam ||

tám | tvā | yajñébhiḥ | īmahe | tám | gīḥ-bhíḥ | girvaṇaḥ-tama |
índra | yáthā | cit | ā́vitha | vā́jeṣu | puru-mā́yyam ||8.68.10||

8.68.11a yásya te svādú sakhyáṁ svādvī́ práṇītiradrivaḥ |
8.68.11c yajñó vitantasā́yyaḥ ||

yásya | te | svādú | sakhyám | svādvī́ | prá-nītiḥ | adri-vaḥ |
yajñáḥ | vitantasā́yyaḥ ||8.68.11||

8.68.12a urú ṇastanvè tána urú kṣáyāya naskṛdhi |
8.68.12c urú ṇo yandhi jīváse ||

urú | naḥ | tanvè | táne | urú | kṣáyāya | naḥ | kṛdhi |
urú | naḥ | yandhi | jīváse ||8.68.12||

8.68.13a urúṁ nṛ́bhya urúṁ gáva urúṁ ráthāya pánthām |
8.68.13c devávītiṁ manāmahe ||

urúm | nṛ́-bhyaḥ | urúm | gáve | urúm | ráthāya | pánthām |
devá-vītim | manāmahe ||8.68.13||

8.68.14a úpa mā ṣáḍdvā́dvā náraḥ sómasya hárṣyā |
8.68.14c tíṣṭhanti svādurātáyaḥ ||

úpa | mā | ṣáṭ | dvā́-dvā | náraḥ | sómasya | hárṣyā |
tíṣṭhanti | svādu-rātáyaḥ ||8.68.14||

8.68.15a ṛjrā́vindrotá ā́ dade hárī ṛ́kṣasya sūnávi |
8.68.15c āśvamedhásya róhitā ||

ṛjraú | indroté | ā́ | dade | hárī íti | ṛ́kṣasya | sūnávi |
āśva-medhásya | róhitā ||8.68.15||

8.68.16a suráthām̐ ātithigvé svabhīśū́m̐rārkṣé |
8.68.16c āśvamedhé supéśasaḥ ||

su-ráthān | ātithi-gvé | su-abhīśū́n | ārkṣé |
āśva-medhé | su-péśasaḥ ||8.68.16||

8.68.17a ṣáḻáśvām̐ ātithigvá indroté vadhū́mataḥ |
8.68.17c sácā pūtákratau sanam ||

ṣáṭ | áśvān | ātithi-gvé | indroté | vadhū́-mataḥ |
sácā | pūtá-kratau | sanam ||8.68.17||

8.68.18a aíṣu cetadvṛ́ṣaṇvatyantárṛjréṣváruṣī |
8.68.18c svabhīśúḥ káśāvatī ||

ā́ | éṣu | cetat | vṛ́ṣaṇ-vatī | antáḥ | ṛjréṣu | áruṣī |
su-abhīśúḥ | káśā-vatī ||8.68.18||

8.68.19a ná yuṣmé vājabandhavo ninitsúścaná mártyaḥ |
8.68.19c avadyámádhi dīdharat ||

ná | yuṣmé íti | vāja-bandhavaḥ | ninitsúḥ | caná | mártyaḥ |
avadyám | ádhi | dīdharat ||8.68.19||


8.69.1a prápra vastriṣṭúbhamíṣaṁ mandádvīrāyéndave |
8.69.1c dhiyā́ vo medhásātaye púraṁdhyā́ vivāsati ||

prá-pra | vaḥ | tri-stúbham | íṣam | mandát-vīrāya | índave |
dhiyā́ | vaḥ | medhá-sātaye | puram-dhyā́ | ā́ | vivāsati ||8.69.1||

8.69.2a nadáṁ va ódatīnāṁ nadáṁ yóyuvatīnām |
8.69.2c pátiṁ vo ághnyānāṁ dhenūnā́miṣudhyasi ||

nadám | vaḥ | ódatīnām | nadám | yóyuvatīnām |
pátim | vaḥ | ághnyānām | dhenūnā́m | iṣudhyasi ||8.69.2||

8.69.3a tā́ asya sū́dadohasaḥ sómaṁ śrīṇanti pṛ́śnayaḥ |
8.69.3c jánmandevā́nāṁ víśastriṣvā́ rocané diváḥ ||

tā́ḥ | asya | sū́da-dohasaḥ | sómam | śrīṇanti | pṛ́śnayaḥ |
jánman | devā́nām | víśaḥ | triṣú | ā́ | rocané | diváḥ ||8.69.3||

8.69.4a abhí prá gópatiṁ giréndramarca yáthā vidé |
8.69.4c sūnúṁ satyásya sátpatim ||

abhí | prá | gó-patim | girā́ | índram | arca | yáthā | vidé |
sūnúm | satyásya | sát-patim ||8.69.4||

8.69.5a ā́ hárayaḥ sasṛjriré'ruṣīrádhi barhíṣi |
8.69.5c yátrābhí saṁnávāmahe ||

ā́ | hárayaḥ | sasṛjrire | áruṣīḥ | ádhi | barhíṣi |
yátra | abhí | sam-návāmahe ||8.69.5||

8.69.6a índrāya gā́va āśíraṁ duduhré vajríṇe mádhu |
8.69.6c yátsīmupahvaré vidát ||

índrāya | gā́vaḥ | ā-śíram | duduhré | vajríṇe | mádhu |
yát | sīm | upa-hvaré | vidát ||8.69.6||

8.69.7a údyádbradhnásya viṣṭápaṁ gṛhámíndraśca gánvahi |
8.69.7c mádhvaḥ pītvā́ sacevahi tríḥ saptá sákhyuḥ padé ||

út | yát | bradhnásya | viṣṭápam | gṛhám | índraḥ | ca | gánvahi |
mádhvaḥ | pītvā́ | sacevahi | tríḥ | saptá | sákhyuḥ | padé ||8.69.7||

8.69.8a árcata prā́rcata príyamedhāso árcata |
8.69.8c árcantu putrakā́ utá púraṁ ná dhṛṣṇvàrcata ||

árcata | prá | arcata | príya-medhāsaḥ | árcata |
árcantu | putrakā́ḥ | utá | púram | ná | dhṛṣṇú | arcata ||8.69.8||

8.69.9a áva svarāti gárgaro godhā́ pári saniṣvaṇat |
8.69.9c píṅgā pári caniṣkadadíndrāya bráhmódyatam ||

áva | svarāti | gárgaraḥ | godhā́ | pári | sanisvanat |
píṅgā | pári | caniskadat | índrāya | bráhma | út-yatam ||8.69.9||

8.69.10a ā́ yátpátantyenyàḥ sudúghā ánapasphuraḥ |
8.69.10c apasphúraṁ gṛbhāyata sómamíndrāya pā́tave ||

ā́ | yát | pátanti | enyàḥ | su-dúghāḥ | ánapa-sphuraḥ |
apa-sphúram | gṛbhāyata | sómam | índrāya | pā́tave ||8.69.10||

8.69.11a ápādíndro ápādagnírvíśve devā́ amatsata |
8.69.11c váruṇa ídihá kṣayattámā́po abhyànūṣata vatsáṁ saṁśíśvarīriva ||

ápāt | índraḥ | ápāt | agníḥ | víśve | devā́ḥ | amatsata |
váruṇaḥ | ít | ihá | kṣayat | tám | ā́paḥ | abhí | anūṣata | vatsám | saṁśíśvarīḥ-iva ||8.69.11||

8.69.12a sudevó asi varuṇa yásya te saptá síndhavaḥ |
8.69.12c anukṣáranti kākúdaṁ sūrmyàṁ suṣirā́miva ||

su-deváḥ | asi | varuṇa | yásya | te | saptá | síndhavaḥ |
anu-kṣáranti | kākúdam | sūrmyàm | suṣirā́m-iva ||8.69.12||

8.69.13a yó vyátīm̐ráphāṇayatsúyuktām̐ úpa dāśúṣe |
8.69.13c takvó netā́ tádídvápurupamā́ yó ámucyata ||

yáḥ | vyátīn | áphāṇayat | sú-yuktān | úpa | dāśúṣe |
takváḥ | netā́ | tát | ít | vápuḥ | upa-mā́ | yáḥ | ámucyata ||8.69.13||

8.69.14a átī́du śakrá ohata índro víśvā áti dvíṣaḥ |
8.69.14c bhinátkanī́na odanáṁ pacyámānaṁ paró girā́ ||

áti | ít | ūm̐ íti | śakráḥ | ohate | índraḥ | víśvāḥ | áti | dvíṣaḥ |
bhinát | kanī́naḥ | odanám | pacyámānam | paráḥ | girā́ ||8.69.14||

8.69.15a arbhakó ná kumārakó'dhi tiṣṭhannávaṁ rátham |
8.69.15c sá pakṣanmahiṣáṁ mṛgáṁ pitré mātré vibhukrátum ||

arbhakáḥ | ná | kumārakáḥ | ádhi | tiṣṭhat | návam | rátham |
sáḥ | pakṣat | mahiṣám | mṛgám | pitré | mātré | vibhu-krátum ||8.69.15||

8.69.16a ā́ tū́ suśipra dampate ráthaṁ tiṣṭhā hiraṇyáyam |
8.69.16c ádha dyukṣáṁ sacevahi sahásrapādamaruṣáṁ svastigā́manehásam ||

ā́ | tú | su-śipra | dam-pate | rátham | tiṣṭha | hiraṇyáyam |
ádha | dyukṣám | sacevahi | sahásra-pādam | aruṣám | svasti-gā́m | anehásam ||8.69.16||

8.69.17a táṁ ghemitthā́ namasvína úpa svarā́jamāsate |
8.69.17c árthaṁ cidasya súdhitaṁ yádétava āvartáyanti dāváne ||

tám | gha | īm | itthā́ | namasvínaḥ | úpa | sva-rā́jam | āsate |
ártham | cit | asya | sú-dhitam | yát | étave | ā-vartáyanti | dāváne ||8.69.17||

8.69.18a ánu pratnásyaúkasaḥ priyámedhāsa eṣām |
8.69.18c pū́rvāmánu práyatiṁ vṛktábarhiṣo hitáprayasa āśata ||

ánu | pratnásya | ókasaḥ | priyá-medhāsaḥ | eṣām |
pū́rvām | ánu | prá-yatim | vṛktá-barhiṣaḥ | hitá-prayasaḥ | āśata ||8.69.18||


8.70.1a yó rā́jā carṣaṇīnā́ṁ yā́tā ráthebhirádhriguḥ |
8.70.1c víśvāsāṁ tarutā́ pṛ́tanānāṁ jyéṣṭho yó vṛtrahā́ gṛṇé ||

yáḥ | rā́jā | carṣaṇīnā́m | yā́tā | ráthebhiḥ | ádhri-guḥ |
víśvāsām | tarutā́ | pṛ́tanānām | jyéṣṭhaḥ | yáḥ | vṛtra-hā́ | gṛṇé ||8.70.1||

8.70.2a índraṁ táṁ śumbha puruhanmannávase yásya dvitā́ vidhartári |
8.70.2c hástāya vájraḥ práti dhāyi darśató mahó divé ná sū́ryaḥ ||

índram | tám | śumbha | puru-hanman | ávase | yásya | dvitā́ | vi-dhartári |
hástāya | vájraḥ | práti | dhāyi | darśatáḥ | maháḥ | divé | ná | sū́ryaḥ ||8.70.2||

8.70.3a nákiṣṭáṁ kármaṇā naśadyáścakā́ra sadā́vṛdham |
8.70.3c índraṁ ná yajñaírviśvágūrtamṛ́bhvasamádhṛṣṭaṁ dhṛṣṇvòjasam ||

nákiḥ | tám | kármaṇā | naśat | yáḥ | cakā́ra | sadā́-vṛdham |
índram | ná | yajñaíḥ | viśvá-gūrtam | ṛ́bhvasam | ádhṛṣṭam | dhṛṣṇú-ojasam ||8.70.3||

8.70.4a áṣāḻhamugráṁ pṛ́tanāsu sāsahíṁ yásminmahī́rurujráyaḥ |
8.70.4c sáṁ dhenávo jā́yamāne anonavurdyā́vaḥ kṣā́mo anonavuḥ ||

áṣāḻham | ugrám | pṛ́tanāsu | sasahím | yásmin | mahī́ḥ | uru-jráyaḥ |
sám | dhenávaḥ | jā́yamāne | anonavuḥ | dyā́vaḥ | kṣā́maḥ | anonavuḥ ||8.70.4||

8.70.5a yáddyā́va indra te śatáṁ śatáṁ bhū́mīrutá syúḥ |
8.70.5c ná tvā vajrintsahásraṁ sū́ryā ánu ná jātámaṣṭa ródasī ||

yát | dyā́vaḥ | indra | te | śatám | śatám | bhū́mīḥ | utá | syúríti syúḥ |
ná | tvā | vajrin | sahásram | sū́ryāḥ | ánu | ná | jātám | aṣṭa | ródasī íti ||8.70.5||

8.70.6a ā́ paprātha mahinā́ vṛ́ṣṇyā vṛṣanvíśvā śaviṣṭha śávasā |
8.70.6c asmā́m̐ ava maghavangómati vrajé vájriñcitrā́bhirūtíbhiḥ ||

ā́ | paprātha | mahinā́ | vṛ́ṣṇyā | vṛṣan | víśvā | śaviṣṭha | śávasā |
asmā́n | ava | magha-van | gó-mati | vrajé | vájrin | citrā́bhiḥ | ūtí-bhiḥ ||8.70.6||

8.70.7a ná sīmádeva āpadíṣaṁ dīrghāyo mártyaḥ |
8.70.7c étagvā cidyá étaśā yuyójate hárī índro yuyójate ||

ná | sīm | ádevaḥ | āpat | íṣam | dīrghāyo íti dīrgha-āyo | mártyaḥ |
éta-gvā | cit | yáḥ | étaśā | yuyójate | hárī íti | índraḥ | yuyójate ||8.70.7||

8.70.8a táṁ vo mahó mahā́yyamíndraṁ dānā́ya sakṣáṇim |
8.70.8c yó gādhéṣu yá ā́raṇeṣu hávyo vā́jeṣvásti hávyaḥ ||

tám | vaḥ | maháḥ | mahā́yyam | índram | dānā́ya | sakṣáṇim |
yáḥ | gādhéṣu | yáḥ | ā-áraṇeṣu | hávyaḥ | vā́jeṣu | ásti | hávyaḥ ||8.70.8||

8.70.9a údū ṣú ṇo vaso mahé mṛśásva śūra rā́dhase |
8.70.9c údū ṣú mahyaí maghavanmagháttaya údindra śrávase mahé ||

út | ūm̐ íti | sú | naḥ | vaso íti | mahé | mṛśásva | śūra | rā́dhase |
út | ūm̐ íti | sú | mahyaí | magha-van | magháttaye | út | indra | śrávase | mahé ||8.70.9||

8.70.10a tváṁ na indra ṛtayústvānído ní tṛmpasi |
8.70.10c mádhye vasiṣva tuvinṛmṇorvórní dāsáṁ śiśnatho háthaiḥ ||

tvám | naḥ | indra | ṛta-yúḥ | tvā-nídaḥ | ní | tṛmpasi |
mádhye | vasiṣva | tuvi-nṛmṇa | ūrvóḥ | ní | dāsám | śiśnathaḥ | háthaiḥ ||8.70.10||

8.70.11a anyávratamámānuṣamáyajvānamádevayum |
8.70.11c áva sváḥ sákhā dudhuvīta párvataḥ sughnā́ya dásyuṁ párvataḥ ||

anyá-vratam | ámānuṣam | áyajvānam | ádeva-yum |
áva | sváḥ | sákhā | dudhuvīta | párvataḥ | su-ghnā́ya | dásyum | párvataḥ ||8.70.11||

8.70.12a tváṁ na indrāsāṁ háste śaviṣṭha dāváne |
8.70.12c dhānā́nāṁ ná sáṁ gṛbhāyāsmayúrdvíḥ sáṁ gṛbhāyāsmayúḥ ||

tvám | naḥ | indra | āsām | háste | śaviṣṭha | dāváne |
dhānā́nām | ná | sám | gṛbhāya | asma-yúḥ | dvíḥ | sám | gṛbhāya | asma-yúḥ ||8.70.12||

8.70.13a sákhāyaḥ krátumicchata kathā́ rādhāma śarásya |
8.70.13c úpastutiṁ bhojáḥ sūríryó áhrayaḥ ||

sákhāyaḥ | krátum | icchata | kathā́ | rādhāma | śarásya |
úpa-stutim | bhojáḥ | sūríḥ | yáḥ | áhrayaḥ ||8.70.13||

8.70.14a bhū́ribhiḥ samaha ṛ́ṣibhirbarhíṣmadbhiḥ staviṣyase |
8.70.14c yáditthámékamekamícchára vatsā́nparādádaḥ ||

bhū́ri-bhiḥ | samaha | ṛ́ṣi-bhiḥ | barhíṣmat-bhiḥ | staviṣyase |
yát | itthám | ékam-ekam | ít | śára | vatsā́n | parā-dádaḥ ||8.70.14||

8.70.15a karṇagṛ́hyā maghávā śauradevyó vatsáṁ nastribhyá ā́nayat |
8.70.15c ajā́ṁ sūrírná dhā́tave ||

karṇa-gṛ́hya | maghá-vā | śaura-devyáḥ | vatsám | naḥ | tri-bhyáḥ | ā́ | anayat |
ajā́m | sūríḥ | ná | dhā́tave ||8.70.15||


8.71.1a tváṁ no agne máhobhiḥ pāhí víśvasyā árāteḥ |
8.71.1c utá dviṣó mártyasya ||

tvám | naḥ | agne | máhaḥ-bhiḥ | pāhí | víśvasyāḥ | árāteḥ |
utá | dviṣáḥ | mártyasya ||8.71.1||

8.71.2a nahí manyúḥ paúruṣeya ī́śe hí vaḥ priyajāta |
8.71.2c tvámídasi kṣápāvān ||

nahí | manyúḥ | paúruṣeyaḥ | ī́śe | hí | vaḥ | priya-jāta |
tvám | ít | asi | kṣápā-vān ||8.71.2||

8.71.3a sá no víśvebhirdevébhirū́rjo napādbhádraśoce |
8.71.3c rayíṁ dehi viśvávāram ||

sáḥ | naḥ | víśvebhiḥ | devébhiḥ | ū́rjaḥ | nápāt | bhádra-śoce |
rayím | dehi | viśvá-vāram ||8.71.3||

8.71.4a ná támagne árātayo mártaṁ yuvanta rāyáḥ |
8.71.4c yáṁ trā́yase dāśvā́ṁsam ||

ná | tám | agne | árātayaḥ | mártam | yuvanta | rāyáḥ |
yám | trā́yase | dāśvā́ṁsam ||8.71.4||

8.71.5a yáṁ tváṁ vipra medhásātāvágne hinóṣi dhánāya |
8.71.5c sá távotī́ góṣu gántā ||

yám | tvám | vipra | medhá-sātau | ágne | hinóṣi | dhánāya |
sáḥ | táva | ūtī́ | góṣu | gántā ||8.71.5||

8.71.6a tváṁ rayíṁ puruvī́ramágne dāśúṣe mártāya |
8.71.6c prá ṇo naya vásyo áccha ||

tvám | rayím | puru-vī́ram | ágne | dāśúṣe | mártāya |
prá | naḥ | naya | vásyaḥ | áccha ||8.71.6||

8.71.7a uruṣyā́ ṇo mā́ párā dā aghāyaté jātavedaḥ |
8.71.7c durādhyè mártāya ||

uruṣyá | naḥ | mā́ | párā | dāḥ | agha-yaté | jāta-vedaḥ |
duḥ-ādhyè | mártāya ||8.71.7||

8.71.8a ágne mā́kiṣṭe devásya rātímádevo yuyota |
8.71.8c tvámīśiṣe vásūnām ||

ágne | mā́kiḥ | te | devásya | rātím | ádevaḥ | yuyota |
tvám | īśiṣe | vásūnām ||8.71.8||

8.71.9a sá no vásva úpa māsyū́rjo napānmā́hinasya |
8.71.9c sákhe vaso jaritṛ́bhyaḥ ||

sáḥ | naḥ | vásvaḥ | úpa | māsi | ū́rjaḥ | nápāt | mā́hinasya |
sákhe | vaso íti | jaritṛ́-bhyaḥ ||8.71.9||

8.71.10a ácchā naḥ śīráśociṣaṁ gíro yantu darśatám |
8.71.10c ácchā yajñā́so námasā purūvásuṁ purupraśastámūtáye ||

áccha | naḥ | śīrá-śociṣam | gíraḥ | yantu | darśatám |
áccha | yajñā́saḥ | námasā | puru-vásum | puru-praśastám | ūtáye ||8.71.10||

8.71.11a agníṁ sūnúṁ sáhaso jātávedasaṁ dānā́ya vā́ryāṇām |
8.71.11c dvitā́ yó bhū́damṛ́to mártyeṣvā́ hótā mandrátamo viśí ||

agním | sūnúm | sáhasaḥ | jātá-vedasam | dānā́ya | vā́ryāṇām |
dvitā́ | yáḥ | bhū́t | amṛ́taḥ | mártyeṣu | ā́ | hótā | mandrá-tamaḥ | viśí ||8.71.11||

8.71.12a agníṁ vo devayajyáyāgníṁ prayatyàdhvaré |
8.71.12c agníṁ dhīṣú prathamámagnímárvatyagníṁ kṣaítrāya sā́dhase ||

agním | vaḥ | deva-yajyáyā | agním | pra-yatí | adhvaré |
agním | dhīṣú | prathamám | agním | árvati | agním | kṣaítrāya | sā́dhase ||8.71.12||

8.71.13a agníriṣā́ṁ sakhyé dadātu na ī́śe yó vā́ryāṇām |
8.71.13c agníṁ toké tánaye śáśvadīmahe vásuṁ sántaṁ tanūpā́m ||

agníḥ | iṣā́m | sakhyé | dadātu | naḥ | ī́śe | yáḥ | vā́ryāṇām |
agním | toké | tánaye | śáśvat | īmahe | vásum | sántam | tanū-pā́m ||8.71.13||

8.71.14a agnímīḻiṣvā́vase gā́thābhiḥ śīráśociṣam |
8.71.14c agníṁ rāyé purumīḻha śrutáṁ náro'gníṁ sudītáye chardíḥ ||

agním | īḻiṣva | ávase | gā́thābhiḥ | śīrá-śociṣam |
agním | rāyé | puru-mīḻha | śrutám | náraḥ | agním | su-dītáye | chardhíḥ ||8.71.14||

8.71.15a agníṁ dvéṣo yótavaí no gṛṇīmasyagníṁ śáṁ yóśca dā́tave |
8.71.15c víśvāsu vikṣvàvitéva hávyo bhúvadvásturṛṣūṇā́m ||

agním | dvéṣaḥ | yótavaí | naḥ | gṛṇīmasi | agním | śám | yóḥ | ca | dā́tave |
víśvāsu | vikṣú | avitā́-iva | hávyaḥ | bhúvat | vástuḥ | ṛṣūṇā́m ||8.71.15||


8.72.1a havíṣkṛṇudhvamā́ gamadadhvaryúrvanate púnaḥ |
8.72.1c vidvā́m̐ asya praśā́sanam ||

havíḥ | kṛṇudhvam | ā́ | gamat | adhvaryúḥ | vanate | púnaríti |
vidvā́n | asya | pra-śā́sanam ||8.72.1||

8.72.2a ní tigmámabhyàṁśúṁ sī́daddhótā manā́vádhi |
8.72.2c juṣāṇó asya sakhyám ||

ní | tigmám | abhí | aṁśúm | sī́dat | hótā | manaú | ádhi |
juṣāṇáḥ | asya | sakhyám ||8.72.2||

8.72.3a antáricchanti táṁ jáne rudráṁ paró manīṣáyā |
8.72.3c gṛbhṇánti jihváyā sasám ||

antáḥ | icchanti | tám | jáne | rudrám | paráḥ | manīṣáyā |
gṛbhṇánti | jihváyā | sasám ||8.72.3||

8.72.4a jāmyàtītape dhánurvayodhā́ aruhadvánam |
8.72.4c dṛṣádaṁ jihváyā́vadhīt ||

jāmí | atītape | dhánuḥ | vayaḥ-dhā́ḥ | aruhat | vánam |
dṛṣádam | jihváyā | ā́ | avadhīt ||8.72.4||

8.72.5a cáranvatsó rúśannihá nidātā́raṁ ná vindate |
8.72.5c véti stótava ambyàm ||

cáran | vatsáḥ | rúśan | ihá | ni-dātā́ram | ná | vindate |
véti | stótave | ambyàm ||8.72.5||

8.72.6a utó nvàsya yánmahádáśvāvadyójanaṁ bṛhát |
8.72.6c dāmā́ ráthasya dádṛśe ||

utó íti | nú | asya | yát | mahát | áśva-vat | yójanam | bṛhát |
dāmā́ | ráthasya | dádṛśe ||8.72.6||

8.72.7a duhánti saptaíkāmúpa dvā́ páñca sṛjataḥ |
8.72.7c tīrthé síndhorádhi svaré ||

duhánti | saptá | ékām | úpa | dvā́ | páñca | sṛjataḥ |
tīrthé | síndhoḥ | ádhi | svaré ||8.72.7||

8.72.8a ā́ daśábhirvivásvata índraḥ kóśamacucyavīt |
8.72.8c khédayā trivṛ́tā diváḥ ||

ā́ | daśá-bhiḥ | vivásvataḥ | índraḥ | kóśam | acucyavīt |
khédayā | tri-vṛ́tā | diváḥ ||8.72.8||

8.72.9a pári tridhā́turadhvaráṁ jūrṇíreti návīyasī |
8.72.9c mádhvā hótāro añjate ||

pári | tri-dhā́tuḥ | adhvarám | jūrṇíḥ | eti | návīyasī |
mádhvā | hótāraḥ | añjate ||8.72.9||

8.72.10a siñcánti námasāvatámuccā́cakraṁ párijmānam |
8.72.10c nīcī́nabāramákṣitam ||

siñcánti | námasā | avatám | uccā́-cakram | pári-jmānam |
nīcī́na-bāram | ákṣitam ||8.72.10||

8.72.11a abhyā́ramídádrayo níṣiktaṁ púṣkare mádhu |
8.72.11c avatásya visárjane ||

abhi-ā́ram | ít | ádrayaḥ | ní-siktam | púṣkare | mádhu |
avatásya | vi-sárjane ||8.72.11||

8.72.12a gā́va úpāvatāvatáṁ mahī́ yajñásya rapsúdā |
8.72.12c ubhā́ kárṇā hiraṇyáyā ||

gā́vaḥ | úpa | avata | avatám | mahī́ íti | yajñásya | rapsúdā |
ubhā́ | kárṇā | hiraṇyáyā ||8.72.12||

8.72.13a ā́ suté siñcata śríyaṁ ródasyorabhiśríyam |
8.72.13c rasā́ dadhīta vṛṣabhám ||

ā́ | suté | siñcata | śríyam | ródasyoḥ | abhi-śríyam |
rasā́ | dadhīta | vṛṣabhám ||8.72.13||

8.72.14a té jānata svámokyàṁ sáṁ vatsā́so ná mātṛ́bhiḥ |
8.72.14c mithó nasanta jāmíbhiḥ ||

té | jānata | svám | okyàm | sám | vatsā́saḥ | ná | mātṛ́-bhiḥ |
mitháḥ | nasanta | jāmí-bhiḥ ||8.72.14||

8.72.15a úpa srákveṣu bápsataḥ kṛṇvaté dharúṇaṁ diví |
8.72.15c índre agnā́ námaḥ svàḥ ||

úpa | srákveṣu | bápsataḥ | kṛṇvaté | dharúṇam | diví |
índre | agnā́ | námaḥ | svà1ríti svàḥ ||8.72.15||

8.72.16a ádhukṣatpipyúṣīmíṣamū́rjaṁ saptápadīmaríḥ |
8.72.16c sū́ryasya saptá raśmíbhiḥ ||

ádhukṣat | pipyúṣīm | íṣam | ū́rjam | saptá-padīm | aríḥ |
sū́ryasya | saptá | raśmí-bhiḥ ||8.72.16||

8.72.17a sómasya mitrāvaruṇóditā sū́ra ā́ dade |
8.72.17c tádā́turasya bheṣajám ||

sómasya | mitrāvaruṇā | út-itā | sū́re | ā́ | dade |
tát | ā́turasya | bheṣajám ||8.72.17||

8.72.18a utó nvàsya yátpadáṁ haryatásya nidhānyàm |
8.72.18c pári dyā́ṁ jihváyātanat ||

utó íti | nú | asya | yát | padám | haryatásya | ni-dhānyàm |
pári | dyā́m | jihváyā | atanat ||8.72.18||


8.73.1a údīrāthāmṛtāyaté yuñjā́thāmaśvinā rátham |
8.73.1c ánti ṣádbhūtu vāmávaḥ ||

út | īrāthām | ṛta-yaté | yuñjā́thām | aśvinā | rátham |
ánti | sát | bhūtu | vām | ávaḥ ||8.73.1||

8.73.2a nimíṣaścijjávīyasā ráthenā́ yātamaśvinā |
8.73.2c ánti ṣádbhūtu vāmávaḥ ||

ni-míṣaḥ | cit | jávīyasā | ráthena | ā́ | yātam | aśvinā |
ánti | sát | bhūtu | vām | ávaḥ ||8.73.2||

8.73.3a úpa stṛṇītamátraye hiména gharmámaśvinā |
8.73.3c ánti ṣádbhūtu vāmávaḥ ||

úpa | stṛṇītam | átraye | hiména | gharmám | aśvinā |
ánti | sát | bhūtu | vām | ávaḥ ||8.73.3||

8.73.4a kúha sthaḥ kúha jagmathuḥ kúha śyenéva petathuḥ |
8.73.4c ánti ṣádbhūtu vāmávaḥ ||

kúha | sthaḥ | kúha | jagmathuḥ | kúha | śyenā́-iva | petathuḥ |
ánti | sát | bhūtu | vām | ávaḥ ||8.73.4||

8.73.5a yádadyá kárhi kárhi cicchuśrūyā́tamimáṁ hávam |
8.73.5c ánti ṣádbhūtu vāmávaḥ ||

yát | adyá | kárhi | kárhi | cit | śuśrūyā́tam | imám | hávam |
ánti | sát | bhūtu | vām | ávaḥ ||8.73.5||

8.73.6a aśvínā yāmahū́tamā nédiṣṭhaṁ yāmyā́pyam |
8.73.6c ánti ṣádbhūtu vāmávaḥ ||

aśvínā | yāma-hū́tamā | nédiṣṭham | yāmi | ā́pyam |
ánti | sát | bhūtu | vām | ávaḥ ||8.73.6||

8.73.7a ávantamátraye gṛháṁ kṛṇutáṁ yuvámaśvinā |
8.73.7c ánti ṣádbhūtu vāmávaḥ ||

ávantam | átraye | gṛhám | kṛṇutám | yuvám | aśvinā |
ánti | sát | bhūtu | vām | ávaḥ ||8.73.7||

8.73.8a várethe agnímātápo vádate valgvátraye |
8.73.8c ánti ṣádbhūtu vāmávaḥ ||

várethe íti | agním | ā-tápaḥ | vádate | valgú | átraye |
ánti | sát | bhūtu | vām | ávaḥ ||8.73.8||

8.73.9a prá saptávadhrirāśásā dhā́rāmagnéraśāyata |
8.73.9c ánti ṣádbhūtu vāmávaḥ ||

prá | saptá-vadhriḥ | ā-śásā | dhā́rām | agnéḥ | aśāyata |
ánti | sát | bhūtu | vām | ávaḥ ||8.73.9||

8.73.10a ihā́ gataṁ vṛṣaṇvasū śṛṇutáṁ ma imáṁ hávam |
8.73.10c ánti ṣádbhūtu vāmávaḥ ||

ihá | ā́ | gatam | vṛṣaṇvasū íti vṛṣaṇ-vasū | śṛṇutám | me | imám | hávam |
ánti | sát | bhūtu | vām | ávaḥ ||8.73.10||

8.73.11a kímidáṁ vāṁ purāṇavájjáratoriva śasyate |
8.73.11c ánti ṣádbhūtu vāmávaḥ ||

kím | idám | vām | purāṇa-vát | járatoḥ-iva | śasyate |
ánti | sát | bhūtu | vām | ávaḥ ||8.73.11||

8.73.12a samānáṁ vāṁ sajātyàṁ samānó bándhuraśvinā |
8.73.12c ánti ṣádbhūtu vāmávaḥ ||

samānám | vām | sa-jātyàm | samānáḥ | bándhuḥ | aśvinā |
ánti | sát | bhūtu | vām | ávaḥ ||8.73.12||

8.73.13a yó vāṁ rájāṁsyaśvinā rátho viyā́ti ródasī |
8.73.13c ánti ṣádbhūtu vāmávaḥ ||

yáḥ | vām | rájāṁsi | aśvinā | ráthaḥ | vi-yā́ti | ródasī íti |
ánti | sát | bhūtu | vām | ávaḥ ||8.73.13||

8.73.14a ā́ no gávyebhiráśvyaiḥ sahásrairúpa gacchatam |
8.73.14c ánti ṣádbhūtu vāmávaḥ ||

ā́ | naḥ | gávyebhiḥ | áśvyaiḥ | sahásraiḥ | úpa | gacchatam |
ánti | sát | bhūtu | vām | ávaḥ ||8.73.14||

8.73.15a mā́ no gávyebhiráśvyaiḥ sahásrebhiráti khyatam |
8.73.15c ánti ṣádbhūtu vāmávaḥ ||

mā́ | naḥ | gávyebhiḥ | áśvyaiḥ | sahásrebhiḥ | áti | khyatam |
ánti | sát | bhūtu | vām | ávaḥ ||8.73.15||

8.73.16a aruṇápsuruṣā́ abhūdákarjyótirṛtā́varī |
8.73.16c ánti ṣádbhūtu vāmávaḥ ||

aruṇá-psuḥ | uṣā́ḥ | abhūt | ákaḥ | jyótiḥ | ṛtá-varī |
ánti | sát | bhūtu | vām | ávaḥ ||8.73.16||

8.73.17a aśvínā sú vicā́kaśadvṛkṣáṁ paraśumā́m̐ iva |
8.73.17c ánti ṣádbhūtu vāmávaḥ ||

aśvínā | sú | vi-cā́kaśat | vṛkṣám | paraśumā́n-iva |
ánti | sát | bhūtu | vām | ávaḥ ||8.73.17||

8.73.18a púraṁ ná dhṛṣṇavā́ ruja kṛṣṇáyā bādhitó viśā́ |
8.73.18c ánti ṣádbhūtu vāmávaḥ ||

púram | ná | dhṛṣṇo íti | ā́ | ruja | kṛṣṇáyā | bādhitáḥ | viśā́ |
ánti | sát | bhūtu | vām | ávaḥ ||8.73.18||


8.74.1a viśóviśo vo átithiṁ vājayántaḥ purupriyám |
8.74.1c agníṁ vo dúryaṁ vácaḥ stuṣé śūṣásya mánmabhiḥ ||

viśáḥ-viśaḥ | vaḥ | átithim | vāja-yántaḥ | puru-priyám |
agním | vaḥ | dúryam | vácaḥ | stuṣé | śūṣásya | mánma-bhiḥ ||8.74.1||

8.74.2a yáṁ jánāso havíṣmanto mitráṁ ná sarpírāsutim |
8.74.2c praśáṁsanti práśastibhiḥ ||

yám | jánāsaḥ | havíṣmantaḥ | mitrám | ná | sarpíḥ-āsutim |
pra-śáṁsanti | práśasti-bhiḥ ||8.74.2||

8.74.3a pányāṁsaṁ jātávedasaṁ yó devátātyúdyatā |
8.74.3c havyā́nyaírayaddiví ||

pányāṁsam | jātá-vedasam | yáḥ | devá-tāti | út-yatā |
havyā́ni | aírayat | diví ||8.74.3||

8.74.4a ā́ganma vṛtrahántamaṁ jyéṣṭhamagnímā́navam |
8.74.4c yásya śrutárvā bṛhánnārkṣó ánīka édhate ||

ā́ | aganma | vṛtrahán-tamam | jyéṣṭham | agním | ā́navam |
yásya | śrutárvā | bṛhán | ārkṣáḥ | ánīke | édhate ||8.74.4||

8.74.5a amṛ́taṁ jātávedasaṁ tirástámāṁsi darśatám |
8.74.5c ghṛtā́havanamī́ḍyam ||

amṛ́tam | jātá-vedasam | tiráḥ | támāṁsi | darśatám |
ghṛtá-āhavanam | ī́ḍyam ||8.74.5||

8.74.6a sabā́dho yáṁ jánā imè'gníṁ havyébhirī́ḻate |
8.74.6c júhvānāso yatásrucaḥ ||

sa-bā́dhaḥ | yám | jánāḥ | imé | agním | havyébhiḥ | ī́ḻate |
júhvānāsaḥ | yatá-srucaḥ ||8.74.6||

8.74.7a iyáṁ te návyasī matírágne ádhāyyasmádā́ |
8.74.7c mándra sújāta súkrató'mūra dásmā́tithe ||

iyám | te | návyasī | matíḥ | ágne | ádhāyi | asmát | ā́ |
mándra | sú-jāta | súkrato íti sú-krato | ámūra | dásma | átithe ||8.74.7||

8.74.8a sā́ te agne śáṁtamā cániṣṭhā bhavatu priyā́ |
8.74.8c táyā vardhasva súṣṭutaḥ ||

sā́ | te | agne | śám-tamā | cániṣṭhā | bhavatu | priyā́ |
táyā | vardhasva | sú-stutaḥ ||8.74.8||

8.74.9a sā́ dyumnaírdyumnínī bṛhádúpopa śrávasi śrávaḥ |
8.74.9c dádhīta vṛtratū́rye ||

sā́ | dyumnaíḥ | dyumnínī | bṛhát | úpa-upa | śrávasi | śrávaḥ |
dádhīta | vṛtra-tū́rye ||8.74.9||

8.74.10a áśvamídgā́ṁ rathaprā́ṁ tveṣámíndraṁ ná sátpatim |
8.74.10c yásya śrávāṁsi tū́rvatha pányampanyaṁ ca kṛṣṭáyaḥ ||

áśvam | ít | gā́m | ratha-prā́m | tveṣám | índram | ná | sát-patim |
yásya | śrávāṁsi | tū́rvatha | pányam-panyam | ca | kṛṣṭáyaḥ ||8.74.10||

8.74.11a yáṁ tvā gopávano girā́ cániṣṭhadagne aṅgiraḥ |
8.74.11c sá pāvaka śrudhī hávam ||

yám | tvā | gopávanaḥ | girā́ | cániṣṭhat | agne | aṅgiraḥ |
sáḥ | pāvaka | śrudhi | hávam ||8.74.11||

8.74.12a yáṁ tvā jánāsa ī́ḻate sabā́dho vā́jasātaye |
8.74.12c sá bodhi vṛtratū́rye ||

yám | tvā | jánāsaḥ | ī́ḻate | sa-bā́dhaḥ | vā́ja-sātaye |
sáḥ | bodhi | vṛtra-tū́rye ||8.74.12||

8.74.13a aháṁ huvāná ārkṣé śrutárvaṇi madacyúti |
8.74.13c śárdhāṁsīva stukāvínāṁ mṛkṣā́ śīrṣā́ caturṇā́m ||

ahám | huvānáḥ | ārkṣé | śrutárvaṇi | mada-cyúti |
śárdhāṁsi-iva | stukā-vínām | mṛkṣā́ | śīrṣā́ | caturṇā́m ||8.74.13||

8.74.14a mā́ṁ catvā́ra āśávaḥ śáviṣṭhasya dravitnávaḥ |
8.74.14c suráthāso abhí práyo vákṣanváyo ná túgryam ||

mā́m | catvā́raḥ | āśávaḥ | śáviṣṭhasya | dravitnávaḥ |
su-ráthāsaḥ | abhí | práyaḥ | vákṣan | váyaḥ | ná | túgryam ||8.74.14||

8.74.15a satyámíttvā mahenadi páruṣṇyáva dediśam |
8.74.15c némāpo aśvadā́taraḥ śáviṣṭhādasti mártyaḥ ||

satyám | ít | tvā | mahe-nadi | páruṣṇi | áva | dediśam |
ná | īm | āpaḥ | aśva-dā́taraḥ | śáviṣṭhāt | asti | mártyaḥ ||8.74.15||


8.75.1a yukṣvā́ hí devahū́tamām̐ áśvām̐ agne rathī́riva |
8.75.1c ní hótā pūrvyáḥ sadaḥ ||

yukṣvá | hí | deva-hū́tamān | áśvān | agne | rathī́ḥ-iva |
ní | hótā | pūrvyáḥ | sadaḥ ||8.75.1||

8.75.2a utá no deva devā́m̐ ácchā voco vidúṣṭaraḥ |
8.75.2c śrádvíśvā vā́ryā kṛdhi ||

utá | naḥ | deva | devā́n | áccha | vocaḥ | vidúḥ-taraḥ |
śrát | víśvā | vā́ryā | kṛdhi ||8.75.2||

8.75.3a tváṁ ha yádyaviṣṭhya sáhasaḥ sūnavāhuta |
8.75.3c ṛtā́vā yajñíyo bhúvaḥ ||

tvám | ha | yát | yaviṣṭhya | sáhasaḥ | sūno íti | ā-huta |
ṛtá-vā | yajñíyaḥ | bhúvaḥ ||8.75.3||

8.75.4a ayámagníḥ sahasríṇo vā́jasya śatínaspátiḥ |
8.75.4c mūrdhā́ kavī́ rayīṇā́m ||

ayám | agníḥ | sahasríṇaḥ | vā́jasya | śatínaḥ | pátiḥ |
mūrdhā́ | kavíḥ | rayīṇā́m ||8.75.4||

8.75.5a táṁ nemímṛbhávo yathā́ namasva sáhūtibhiḥ |
8.75.5c nédīyo yajñámaṅgiraḥ ||

tám | nemím | ṛbhávaḥ | yathā | ā́ | namasva | sáhūti-bhiḥ |
nédīyaḥ | yajñám | aṅgiraḥ ||8.75.5||

8.75.6a tásmai nūnámabhídyave vācā́ virūpa nítyayā |
8.75.6c vṛ́ṣṇe codasva suṣṭutím ||

tásmai | nūnám | abhí-dyave | vācā́ | vi-rūpa | nítyayā |
vṛ́ṣṇe | codasva | su-stutím ||8.75.6||

8.75.7a kámu ṣvidasya sénayāgnérápākacakṣasaḥ |
8.75.7c paṇíṁ góṣu starāmahe ||

kám | ūm̐ íti | svit | asya | sénayā | agnéḥ | ápāka-cakṣasaḥ |
paṇím | góṣu | starāmahe ||8.75.7||

8.75.8a mā́ no devā́nāṁ víśaḥ prasnātī́rivosrā́ḥ |
8.75.8c kṛśáṁ ná hāsurághnyāḥ ||

mā́ | naḥ | devā́nām | víśaḥ | prasnātī́ḥ-iva | usrā́ḥ |
kṛśám | ná | hāsuḥ | ághnyāḥ ||8.75.8||

8.75.9a mā́ naḥ samasya dūḍhyàḥ páridveṣaso aṁhatíḥ |
8.75.9c ūrmírná nā́vamā́ vadhīt ||

mā́ | naḥ | samasya | duḥ-dhyàḥ | pári-dveṣasaḥ | aṁhatíḥ |
ūrmíḥ | ná | nā́vam | ā́ | vadhīt ||8.75.9||

8.75.10a námaste agna ójase gṛṇánti deva kṛṣṭáyaḥ |
8.75.10c ámairamítramardaya ||

námaḥ | te | agne | ójase | gṛṇánti | deva | kṛṣṭáyaḥ |
ámaiḥ | amítram | ardaya ||8.75.10||

8.75.11a kuvítsú no gáviṣṭayé'gne saṁvéṣiṣo rayím |
8.75.11c úrukṛdurú ṇaskṛdhi ||

kuvít | sú | naḥ | gó-iṣṭaye | ágne | sam-véṣiṣaḥ | rayím |
úru-kṛt | urú | naḥ | kṛdhi ||8.75.11||

8.75.12a mā́ no asmínmahādhané párā vargbhārabhṛ́dyathā |
8.75.12c saṁvárgaṁ sáṁ rayíṁ jaya ||

mā́ | naḥ | asmín | mahā-dhané | párā | várk | bhāra-bhṛ́t | yathā |
sam-várgam | sám | rayím | jaya ||8.75.12||

8.75.13a anyámasmádbhiyā́ iyámágne síṣaktu ducchúnā |
8.75.13c várdhā no ámavacchávaḥ ||

anyám | asmát | bhiyaí | iyám | ágne | sísaktu | ducchúnā |
várdha | naḥ | áma-vat | śávaḥ ||8.75.13||

8.75.14a yásyā́juṣannamasvínaḥ śámīmádurmakhasya vā |
8.75.14c táṁ ghédagnírvṛdhā́vati ||

yásya | ájuṣat | namasvínaḥ | śámīm | áduḥ-makhasya | vā |
tám | gha | ít | agníḥ | vṛdhā́ | avati ||8.75.14||

8.75.15a párasyā ádhi saṁvátó'varām̐ abhyā́ tara |
8.75.15c yátrāhámásmi tā́m̐ ava ||

párasyāḥ | ádhi | sam-vátaḥ | ávarān | abhí | ā́ | tara |
yátra | ahám | ásmi | tā́n | ava ||8.75.15||

8.75.16a vidmā́ hí te purā́ vayámágne pitúryáthā́vasaḥ |
8.75.16c ádhā te sumnámīmahe ||

vidmá | hí | te | purā́ | vayám | ágne | pitúḥ | yáthā | ávasaḥ |
ádha | te | sumnám | īmahe ||8.75.16||


8.76.1a imáṁ nú māyínaṁ huva índramī́śānamójasā |
8.76.1c marútvantaṁ ná vṛñjáse ||

imám | nú | māyínam | huve | índram | ī́śānam | ójasā |
marútvantam | ná | vṛñjáse ||8.76.1||

8.76.2a ayámíndro marútsakhā ví vṛtrásyābhinacchíraḥ |
8.76.2c vájreṇa śatáparvaṇā ||

ayám | índraḥ | marút-sakhā | ví | vṛtrásya | abhinat | śíraḥ |
vájreṇa | śatá-parvaṇā ||8.76.2||

8.76.3a vāvṛdhānó marútsakhéndro ví vṛtrámairayat |
8.76.3c sṛjántsamudríyā apáḥ ||

vavṛdhānáḥ | marút-sakhā | índraḥ | ví | vṛtrám | airayat |
sṛján | samudríyāḥ | apáḥ ||8.76.3||

8.76.4a ayáṁ ha yéna vā́ idáṁ svàrmarútvatā jitám |
8.76.4c índreṇa sómapītaye ||

ayám | ha | yéna | vaí | idám | svàḥ | marútvatā | jitám |
índreṇa | sóma-pītaye ||8.76.4||

8.76.5a marútvantamṛjīṣíṇamójasvantaṁ virapśínam |
8.76.5c índraṁ gīrbhírhavāmahe ||

marútvantam | ṛjīṣíṇam | ójasvantam | vi-rapśínam |
índram | gīḥ-bhíḥ | havāmahe ||8.76.5||

8.76.6a índraṁ pratnéna mánmanā marútvantaṁ havāmahe |
8.76.6c asyá sómasya pītáye ||

índram | pratnéna | mánmanā | marútvantam | havāmahe |
asyá | sómasya | pītáye ||8.76.6||

8.76.7a marútvām̐ indra mīḍhvaḥ píbā sómaṁ śatakrato |
8.76.7c asmínyajñé puruṣṭuta ||

marútvān | indra | mīḍhvaḥ | píba | sómam | śatakrato íti śata-krato |
asmín | yajñé | puru-stuta ||8.76.7||

8.76.8a túbhyédindra marútvate sutā́ḥ sómāso adrivaḥ |
8.76.8c hṛdā́ hūyanta ukthínaḥ ||

túbhya | ít | indra | marútvate | sutā́ḥ | sómāsaḥ | adri-vaḥ |
hṛdā́ | hūyante | ukthínaḥ ||8.76.8||

8.76.9a píbédindra marútsakhā sutáṁ sómaṁ díviṣṭiṣu |
8.76.9c vájraṁ śíśāna ójasā ||

píba | ít | indra | marút-sakhā | sutám | sómam | díviṣṭiṣu |
vájram | śíśānaḥ | ójasā ||8.76.9||

8.76.10a uttíṣṭhannójasā sahá pītvī́ śípre avepayaḥ |
8.76.10c sómamindra camū́ sutám ||

ut-tíṣṭhan | ójasā | sahá | pītvī́ | śípre íti | avepayaḥ |
sómam | indra | camū́ íti | sutám ||8.76.10||

8.76.11a ánu tvā ródasī ubhé krákṣamāṇamakṛpetām |
8.76.11c índra yáddasyuhā́bhavaḥ ||

ánu | tvā | ródasī íti | ubhé íti | krákṣamāṇam | akṛpetām |
índra | yát | dasyu-hā́ | ábhavaḥ ||8.76.11||

8.76.12a vā́camaṣṭā́padīmaháṁ návasraktimṛtaspṛ́śam |
8.76.12c índrātpári tanvàṁ mame ||

vā́cam | aṣṭā́-padīm | ahám | náva-sraktim | ṛta-spṛ́śam |
índrāt | pári | tanvàm | mame ||8.76.12||


8.77.1a jajñānó nú śatákraturví pṛcchadíti mātáram |
8.77.1c ká ugrā́ḥ ké ha śṛṇvire ||

jajñānáḥ | nú | śatá-kratuḥ | ví | pṛcchat | íti | mātáram |
ké | ugrā́ḥ | ké | ha | śṛṇvire ||8.77.1||

8.77.2a ā́dīṁ śavasyàbravīdaurṇavābhámahīśúvam |
8.77.2c té putra santu niṣṭúraḥ ||

ā́t | īm | śavasī́ | abravīt | aurṇa-vābhám | ahīśúvam |
té | putra | santu | niḥ-túraḥ ||8.77.2||

8.77.3a sámíttā́nvṛtrahā́khidatkhé arā́m̐ iva khédayā |
8.77.3c právṛddho dasyuhā́bhavat ||

sám | ít | tā́n | vṛtra-hā́ | akhidat | khé | arā́n-iva | khédayā |
prá-vṛddhaḥ | dasyu-hā́ | abhavat ||8.77.3||

8.77.4a ékayā pratidhā́pibatsākáṁ sárāṁsi triṁśátam |
8.77.4c índraḥ sómasya kāṇukā́ ||

ékayā | prati-dhā́ | apibat | sākám | sárāṁsi | triṁśátam |
índraḥ | sómasya | kāṇukā́ ||8.77.4||

8.77.5a abhí gandharvámatṛṇadabudhnéṣu rájaḥsvā́ |
8.77.5c índro brahmábhya ídvṛdhé ||

abhí | gandharvám | atṛṇat | abudhnéṣu | rájaḥ-su | ā́ |
índraḥ | brahmá-bhyaḥ | ít | vṛdhé ||8.77.5||

8.77.6a nírāvidhyadgiríbhya ā́ dhāráyatpakvámodanám |
8.77.6c índro bundáṁ svā̀tatam ||

níḥ | avidhyat | girí-bhyaḥ | ā́ | dhāráyat | pakvám | odanám |
índraḥ | bundám | sú-ātatam ||8.77.6||

8.77.7a śatábradhna íṣustáva sahásraparṇa éka ít |
8.77.7c yámindra cakṛṣé yújam ||

śatá-bradhnaḥ | íṣuḥ | táva | sahásra-parṇaḥ | ékaḥ | ít |
yám | indra | cakṛṣé | yújam ||8.77.7||

8.77.8a téna stotṛ́bhya ā́ bhara nṛ́bhyo nā́ribhyo áttave |
8.77.8c sadyó jātá ṛbhuṣṭhira ||

téna | stotṛ́-bhyaḥ | ā́ | bhara | nṛ́-bhyaḥ | nā́ri-bhyaḥ | áttave |
sadyáḥ | jātáḥ | ṛbhu-sthira ||8.77.8||

8.77.9a etā́ cyautnā́ni te kṛtā́ várṣiṣṭhāni párīṇasā |
8.77.9c hṛdā́ vīḍvàdhārayaḥ ||

etā́ | cyautnā́ni | te | kṛtā́ | várṣiṣṭhāni | párīṇasā |
hṛdā́ | vīḻú | adhārayaḥ ||8.77.9||

8.77.10a víśvéttā́ víṣṇurā́bharadurukramástvéṣitaḥ |
8.77.10c śatáṁ mahiṣā́nkṣīrapākámodanáṁ varāhámíndra emuṣám ||

víśvā | ít | tā́ | víṣṇuḥ | ā́ | abharat | uru-kramáḥ | tvā́-iṣitaḥ |
śatám | mahiṣā́n | kṣīra-pākám | odanám | varāhám | índraḥ | emuṣám ||8.77.10||

8.77.11a tuvikṣáṁ te súkṛtaṁ sūmáyaṁ dhánuḥ sādhúrbundó hiraṇyáyaḥ |
8.77.11c ubhā́ te bāhū́ ráṇyā súsaṁskṛta ṛdūpé cidṛdūvṛ́dhā ||

tuvi-kṣám | te | sú-kṛtam | su-máyam | dhánuḥ | sādhúḥ | bundáḥ | hiraṇyáyaḥ |
ubhā́ | te | bāhū́ íti | ráṇyā | sú-saṁskṛtā | ṛdu-pé | cit | ṛdu-vṛ́dhā ||8.77.11||


8.78.1a puroḻā́śaṁ no ándhasa índra sahásramā́ bhara |
8.78.1c śatā́ ca śūra gónām ||

puroḻā́śam | naḥ | ándhasaḥ | índra | sahásram | ā́ | bhara |
śatā́ | ca | śūra | gónām ||8.78.1||

8.78.2a ā́ no bhara vyáñjanaṁ gā́máśvamabhyáñjanam |
8.78.2c sácā manā́ hiraṇyáyā ||

ā́ | naḥ | bhara | vi-áñjanam | gā́m | áśvam | abhi-áñjanam |
sácā | manā́ | hiraṇyáyā ||8.78.2||

8.78.3a utá naḥ karṇaśóbhanā purū́ṇi dhṛṣṇavā́ bhara |
8.78.3c tváṁ hí śṛṇviṣé vaso ||

utá | naḥ | karṇa-śóbhanā | purū́ṇi | dhṛṣṇo íti | ā́ | bhara |
tvám | hí | śṛṇviṣé | vaso íti ||8.78.3||

8.78.4a nákīṁ vṛdhīká indra te ná suṣā́ ná sudā́ utá |
8.78.4c nā́nyástvácchūra vāghátaḥ ||

nákīm | vṛdhīkáḥ | indra | te | ná | su-sā́ḥ | ná | su-dā́ḥ | utá |
ná | anyáḥ | tvát | śūra | vāghátaḥ ||8.78.4||

8.78.5a nákīmíndro níkartave ná śakráḥ páriśaktave |
8.78.5c víśvaṁ śṛṇoti páśyati ||

nákīm | índraḥ | ní-kartave | ná | śakráḥ | pári-śaktave |
víśvam | śṛṇoti | páśyati ||8.78.5||

8.78.6a sá manyúṁ mártyānāmádabdho ní cikīṣate |
8.78.6c purā́ nidáścikīṣate ||

sáḥ | manyúm | mártyānām | ádabdhaḥ | ní | cikīṣate |
purā́ | nidáḥ | cikīṣate ||8.78.6||

8.78.7a krátva ítpūrṇámudáraṁ turásyāsti vidhatáḥ |
8.78.7c vṛtraghnáḥ somapā́vnaḥ ||

krátvaḥ | ít | pūrṇám | udáram | turásya | asti | vidhatáḥ |
vṛtra-ghnáḥ | soma-pā́vnaḥ ||8.78.7||

8.78.8a tvé vásūni sáṁgatā víśvā ca soma saúbhagā |
8.78.8c sudā́tváparihvṛtā ||

tvé íti | vásūni | sám-gatā | víśvā | ca | soma | saúbhagā |
su-dā́tu | ápari-hvṛtā ||8.78.8||

8.78.9a tvā́mídyavayúrmáma kā́mo gavyúrhiraṇyayúḥ |
8.78.9c tvā́maśvayúréṣate ||

tvā́m | ít | yava-yúḥ | máma | kā́maḥ | gavyúḥ | hiraṇya-yúḥ |
tvā́m | aśva-yúḥ | ā́ | īṣate ||8.78.9||

8.78.10a távédindrāhámāśásā háste dā́traṁ canā́ dade |
8.78.10c dinásya vā maghavantsámbhṛtasya vā pūrdhí yávasya kāśínā ||

táva | ít | indra | ahám | ā-śásā | háste | dā́tram | caná | ā́ | dade |
dinásya | vā | magha-van | sám-bhṛtasya | vā | pūrdhí | yávasya | kāśínā ||8.78.10||


8.79.1a ayáṁ kṛtnúrágṛbhīto viśvajídudbhídítsómaḥ |
8.79.1c ṛ́ṣirvípraḥ kā́vyena ||

ayám | kṛtnúḥ | ágṛbhītaḥ | viśva-jít | ut-bhít | ít | sómaḥ |
ṛ́ṣiḥ | vípraḥ | kā́vyena ||8.79.1||

8.79.2a abhyū̀rṇoti yánnagnáṁ bhiṣákti víśvaṁ yátturám |
8.79.2c prémandháḥ khyanníḥ śroṇó bhūt ||

abhí | ūrṇoti | yát | nagnám | bhiṣákti | víśvam | yát | turám |
prá | īm | andháḥ | khyat | níḥ | śroṇáḥ | bhūt ||8.79.2||

8.79.3a tváṁ soma tanūkṛ́dbhyo dvéṣobhyo'nyákṛtebhyaḥ |
8.79.3c urú yantā́si várūtham ||

tvám | soma | tanūkṛ́t-bhyaḥ | dvéṣaḥ-bhyaḥ | anyá-kṛtebhyaḥ |
urú | yantā́ | asi | várūtham ||8.79.3||

8.79.4a tváṁ cittī́ táva dákṣairdivá ā́ pṛthivyā́ ṛjīṣin |
8.79.4c yā́vīraghásya ciddvéṣaḥ ||

tvám | cittī́ | táva | dákṣaiḥ | diváḥ | ā́ | pṛthivyā́ḥ | ṛjīṣin |
yā́vīḥ | aghásya | cit | dvéṣaḥ ||8.79.4||

8.79.5a arthíno yánti cédárthaṁ gácchāníddadúṣo rātím |
8.79.5c vavṛjyústṛ́ṣyataḥ kā́mam ||

arthínaḥ | yánti | ca | ít | ártham | gácchān | ít | dadúṣaḥ | rātím |
vavṛjyúḥ | tṛ́ṣyataḥ | kā́mam ||8.79.5||

8.79.6a vidádyátpūrvyáṁ naṣṭámúdīmṛtāyúmīrayat |
8.79.6c prémā́yustārīdátīrṇam ||

vidát | yát | pūrvyám | naṣṭám | út | īm | ṛta-yúm | īrayat |
prá | īm | ā́yuḥ | tārīt | átīrṇam ||8.79.6||

8.79.7a suśévo no mṛḻayā́kurádṛptakraturavātáḥ |
8.79.7c bhávā naḥ soma śáṁ hṛdé ||

su-śévaḥ | naḥ | mṛḻayā́kuḥ | ádṛpta-kratuḥ | avātáḥ |
bháva | naḥ | soma | śám | hṛdé ||8.79.7||

8.79.8a mā́ naḥ soma sáṁ vīvijo mā́ ví bībhiṣathā rājan |
8.79.8c mā́ no hā́rdi tviṣā́ vadhīḥ ||

mā́ | naḥ | soma | sám | vīvijaḥ | mā́ | ví | bībhiṣathāḥ | rājan |
mā́ | naḥ | hā́rdi | tviṣā́ | vadhīḥ ||8.79.8||

8.79.9a áva yátsvé sadhásthe devā́nāṁ durmatī́rī́kṣe |
8.79.9c rā́jannápa dvíṣaḥ sedha mī́ḍhvo ápa srídhaḥ sedha ||

áva | yát | své | sadhá-sthe | devā́nām | duḥ-matī́ḥ | ī́kṣe |
rā́jan | ápa | dvíṣaḥ | sedha | mī́ḍhvaḥ | ápa | srídhaḥ | sedha ||8.79.9||


8.80.1a nahyànyáṁ baḻā́karaṁ marḍitā́raṁ śatakrato |
8.80.1c tváṁ na indra mṛḻaya ||

nahí | anyám | baḻā́ | ákaram | marḍitā́ram | śatakrato íti śata-krato |
tvám | naḥ | indra | mṛḻaya ||8.80.1||

8.80.2a yó naḥ śáśvatpurā́vithā́mṛdhro vā́jasātaye |
8.80.2c sá tváṁ na indra mṛḻaya ||

yáḥ | naḥ | śáśvat | purā́ | ā́vitha | ámṛdhraḥ | vā́ja-sātaye |
sáḥ | tvám | naḥ | indra | mṛḻaya ||8.80.2||

8.80.3a kímaṅgá radhracódanaḥ sunvānásyāvitédasi |
8.80.3c kuvítsvìndra ṇaḥ śákaḥ ||

kím | aṅgá | radhra-códanaḥ | sunvānásya | avitā́ | ít | asi |
kuvít | sú | indra | naḥ | śákaḥ ||8.80.3||

8.80.4a índra prá ṇo ráthamava paścā́ccitsántamadrivaḥ |
8.80.4c purástādenaṁ me kṛdhi ||

índra | prá | naḥ | rátham | ava | paścā́t | cit | sántam | adri-vaḥ |
purástāt | enam | me | kṛdhi ||8.80.4||

8.80.5a hánto nú kímāsase prathamáṁ no ráthaṁ kṛdhi |
8.80.5c upamáṁ vājayú śrávaḥ ||

hánto íti | nú | kím | āsase | prathamám | naḥ | rátham | kṛdhi |
upa-mám | vāja-yú | śrávaḥ ||8.80.5||

8.80.6a ávā no vājayúṁ ráthaṁ sukáraṁ te kímítpári |
8.80.6c asmā́ntsú jigyúṣaskṛdhi ||

áva | naḥ | vāja-yúm | rátham | su-káram | te | kím | ít | pári |
asmā́n | sú | jigyúṣaḥ | kṛdhi ||8.80.6||

8.80.7a índra dṛ́hyasva pū́rasi bhadrā́ ta eti niṣkṛtám |
8.80.7c iyáṁ dhī́rṛtvíyāvatī ||

índra | dṛ́hyasva | pū́ḥ | asi | bhadrā́ | te | eti | niḥ-kṛtám |
iyám | dhī́ḥ | ṛtvíya-vatī ||8.80.7||

8.80.8a mā́ sīmavadyá ā́ bhāgurvī́ kā́ṣṭhā hitáṁ dhánam |
8.80.8c apā́vṛktā aratnáyaḥ ||

mā́ | sīm | avadyé | ā́ | bhāk | urvī́ | kā́ṣṭhā | hitám | dhánam |
apa-ā́vṛktāḥ | aratnáyaḥ ||8.80.8||

8.80.9a turī́yaṁ nā́ma yajñíyaṁ yadā́ kárastáduśmasi |
8.80.9c ā́dítpátirna ohase ||

turī́yam | nā́ma | yajñíyam | yadā́ | káraḥ | tát | uśmasi |
ā́t | ít | pátiḥ | naḥ | ohase ||8.80.9||

8.80.10a ávīvṛdhadvo amṛtā ámandīdekadyū́rdevā utá yā́śca devīḥ |
8.80.10c tásmā u rā́dhaḥ kṛṇuta praśastáṁ prātármakṣū́ dhiyā́vasurjagamyāt ||

ávīvṛdhat | vaḥ | amṛtāḥ | ámandīt | eka-dyū́ḥ | devāḥ | utá | yā́ḥ | ca | devīḥ |
tásmai | ūm̐ íti | rā́dhaḥ | kṛṇuta | pra-śastám | prātáḥ | makṣú | dhiyā́-vasuḥ | jagamyāt ||8.80.10||


8.81.1a ā́ tū́ na indra kṣumántaṁ citráṁ grābháṁ sáṁ gṛbhāya |
8.81.1c mahāhastī́ dákṣiṇena ||

ā́ | tú | naḥ | indra | kṣu-mántam | citrám | grābhám | sám | gṛbhāya |
mahā-hastī́ | dákṣiṇena ||8.81.1||

8.81.2a vidmā́ hí tvā tuvikūrmíṁ tuvídeṣṇaṁ tuvī́magham |
8.81.2c tuvimātrámávobhiḥ ||

vidmá | hí | tvā | tuvi-kūrmím | tuví-deṣṇam | tuvī́-magham |
tuvi-mātrám | ávaḥ-bhiḥ ||8.81.2||

8.81.3a nahí tvā śūra devā́ ná mártāso dítsantam |
8.81.3c bhīmáṁ ná gā́ṁ vāráyante ||

nahí | tvā | śūra | devā́ḥ | ná | mártāsaḥ | dítsantam |
bhīmám | ná | gā́m | vāráyante ||8.81.3||

8.81.4a éto nvíndraṁ stávāméśānaṁ vásvaḥ svarā́jam |
8.81.4c ná rā́dhasā mardhiṣannaḥ ||

ā́ | ita | ūm̐ íti | nú | índram | stávāma | ī́śānam | vásvaḥ | sva-rā́jam |
ná | rā́dhasā | mardhiṣat | naḥ ||8.81.4||

8.81.5a prá stoṣadúpa gāsiṣacchrávatsā́ma gīyámānam |
8.81.5c abhí rā́dhasā jugurat ||

prá | stoṣat | úpa | gāsiṣat | śrávat | sā́ma | gīyámānam |
abhí | rā́dhasā | jugurat ||8.81.5||

8.81.6a ā́ no bhara dákṣiṇenābhí savyéna prá mṛśa |
8.81.6c índra mā́ no vásornírbhāk ||

ā́ | naḥ | bhara | dákṣiṇena | abhí | savyéna | prá | mṛśa |
índra | mā́ | naḥ | vásoḥ | níḥ | bhāk ||8.81.6||

8.81.7a úpa kramasvā́ bhara dhṛṣatā́ dhṛṣṇo jánānām |
8.81.7c ádāśūṣṭarasya védaḥ ||

úpa | kramasva | ā́ | bhara | dhṛṣatā́ | dhṛṣṇo íti | jánānām |
ádāśūḥ-tarasya | védaḥ ||8.81.7||

8.81.8a índra yá u nú te ásti vā́jo víprebhiḥ sánitvaḥ |
8.81.8c asmā́bhiḥ sú táṁ sanuhi ||

índra | yáḥ | ūm̐ íti | nú | te | ásti | vā́jaḥ | víprebhiḥ | sánitvaḥ |
asmā́bhiḥ | sú | tám | sanuhi ||8.81.8||

8.81.9a sadyojúvaste vā́jā asmábhyaṁ viśváścandrāḥ |
8.81.9c váśaiśca makṣū́ jarante ||

sadyaḥ-júvaḥ | te | vā́jāḥ | asmábhyam | viśvá-candrāḥ |
váśaiḥ | ca | makṣú | jarante ||8.81.9||


8.82.1a ā́ prá drava parāváto'rvāvátaśca vṛtrahan |
8.82.1c mádhvaḥ práti prábharmaṇi ||

ā́ | prá | drava | parā-vátaḥ | arvā-vátaḥ | ca | vṛtra-han |
mádhvaḥ | práti | prá-bharmaṇi ||8.82.1||

8.82.2a tīvrā́ḥ sómāsa ā́ gahi sutā́so mādayiṣṇávaḥ |
8.82.2c píbā dadhṛ́gyáthociṣé ||

tīvrā́ḥ | sómāsaḥ | ā́ | gahi | sutā́saḥ | mādayiṣṇávaḥ |
píba | dadhṛ́k | yáthā | ociṣé ||8.82.2||

8.82.3a iṣā́ mandasvā́du té'raṁ várāya manyáve |
8.82.3c bhúvatta indra śáṁ hṛdé ||

iṣā́ | mandasva | ā́t | ūm̐ íti | te | áram | várāya | manyáve |
bhúvat | te | indra | śám | hṛdé ||8.82.3||

8.82.4a ā́ tvàśatravā́ gahi nyùkthā́ni ca hūyase |
8.82.4c upamé rocané diváḥ ||

ā́ | tú | aśatro íti | ā́ | gahi | ní | ukthā́ni | ca | hūyase |
upa-mé | rocané | diváḥ ||8.82.4||

8.82.5a túbhyāyámádribhiḥ sutó góbhiḥ śrītó mádāya kám |
8.82.5c prá sóma indra hūyate ||

túbhya | ayám | ádri-bhiḥ | sutáḥ | góbhiḥ | śrītáḥ | mádāya | kám |
prá | sómaḥ | indra | hūyate ||8.82.5||

8.82.6a índra śrudhí sú me hávamasmé sutásya gómataḥ |
8.82.6c ví pītíṁ tṛptímaśnuhi ||

índra | śrudhí | sú | me | hávam | asmé íti | sutásya | gó-mataḥ |
ví | pītím | tṛptím | aśnuhi ||8.82.6||

8.82.7a yá indra camaséṣvā́ sómaścamū́ṣu te sutáḥ |
8.82.7c píbédasya tvámīśiṣe ||

yáḥ | indra | camaséṣu | ā́ | sómaḥ | camū́ṣu | te | sutáḥ |
píba | ít | asya | tvám | īśiṣe ||8.82.7||

8.82.8a yó apsú candrámā iva sómaścamū́ṣu dádṛśe |
8.82.8c píbédasya tvámīśiṣe ||

yáḥ | ap-sú | candrámāḥ-iva | sómaḥ | camū́ṣu | dádṛśe |
píba | ít | asya | tvám | īśiṣe ||8.82.8||

8.82.9a yáṁ te śyenáḥ padā́bharattiró rájāṁsyáspṛtam |
8.82.9c píbédasya tvámīśiṣe ||

yám | te | śyenáḥ | padā́ | ā́ | ábharat | tiráḥ | rájāṁsi | áspṛtam |
píba | ít | asya | tvám | īśiṣe ||8.82.9||


8.83.1a devā́nāmídávo maháttádā́ vṛṇīmahe vayám |
8.83.1c vṛ́ṣṇāmasmábhyamūtáye ||

devā́nām | ít | ávaḥ | mahát | tát | ā́ | vṛṇīmahe | vayám |
vṛ́ṣṇām | asmábhyam | ūtáye ||8.83.1||

8.83.2a té naḥ santu yújaḥ sádā váruṇo mitró aryamā́ |
8.83.2c vṛdhā́saśca prácetasaḥ ||

té | naḥ | santu | yújaḥ | sádā | váruṇaḥ | mitráḥ | aryamā́ |
vṛdhā́saḥ | ca | prá-cetasaḥ ||8.83.2||

8.83.3a áti no viṣpitā́ purú naubhírapó ná parṣatha |
8.83.3c yūyámṛtásya rathyaḥ ||

áti | naḥ | viṣpitā́ | purú | naubhíḥ | apáḥ | ná | parṣatha |
yūyám | ṛtásya | rathyaḥ ||8.83.3||

8.83.4a vāmáṁ no astvaryamanvāmáṁ varuṇa śáṁsyam |
8.83.4c vāmáṁ hyā̀vṛṇīmáhe ||

vāmám | naḥ | astu | aryaman | vāmám | varuṇa | śáṁsyam |
vāmám | hí | ā-vṛṇīmáhe ||8.83.4||

8.83.5a vāmásya hí pracetasa ī́śānāśo riśādasaḥ |
8.83.5c némādityā aghásya yát ||

vāmásya | hí | pra-cetasaḥ | ī́śānāsaḥ | riśādasaḥ |
ná | īm | ādityāḥ | aghásya | yát ||8.83.5||

8.83.6a vayámídvaḥ sudānavaḥ kṣiyánto yā́nto ádhvannā́ |
8.83.6c dévā vṛdhā́ya hūmahe ||

vayám | ít | vaḥ | su-dānavaḥ | kṣiyántaḥ | yā́ntaḥ | ádhvan | ā́ |
dévāḥ | vṛdhā́ya | hūmahe ||8.83.6||

8.83.7a ádhi na indraiṣāṁ víṣṇo sajātyā̀nām |
8.83.7c itā́ máruto áśvinā ||

ádhi | naḥ | indra | eṣām | víṣṇo íti | sa-jātyā̀nām |
itá | márutaḥ | áśvinā ||8.83.7||

8.83.8a prá bhrātṛtváṁ sudānavó'dha dvitā́ samānyā́ |
8.83.8c mātúrgárbhe bharāmahe ||

prá | bhrātṛ-tvám | su-dānavaḥ | ádha | dvitā́ | samānyā́ |
mātúḥ | gárbhe | bharāmahe ||8.83.8||

8.83.9a yūyáṁ hí ṣṭhā́ sudānava índrajyeṣṭhā abhídyavaḥ |
8.83.9c ádhā cidva utá bruve ||

yūyám | hí | sthá | su-dānavaḥ | índra-jyeṣṭhāḥ | abhí-dyavaḥ |
ádha | cit | vaḥ | utá | bruve ||8.83.9||


8.84.1a préṣṭhaṁ vo átithiṁ stuṣé mitrámiva priyám |
8.84.1c agníṁ ráthaṁ ná védyam ||

préṣṭham | vaḥ | átithim | stuṣé | mitrám-iva | priyám |
agním | rátham | ná | védyam ||8.84.1||

8.84.2a kavímiva prácetasaṁ yáṁ devā́so ádha dvitā́ |
8.84.2c ní mártyeṣvādadhúḥ ||

kavím-iva | prá-cetasam | yám | devā́saḥ | ádha | dvitā́ |
ní | mártyeṣu | ā-dadhúḥ ||8.84.2||

8.84.3a tváṁ yaviṣṭha dāśúṣo nṝ́m̐ḥ pāhi śṛṇudhī́ gíraḥ |
8.84.3c rákṣā tokámutá tmánā ||

tvám | yaviṣṭha | dāśúṣaḥ | nṝ́n | pāhi | śṛṇudhí | gíraḥ |
rákṣa | tokám | utá | tmánā ||8.84.3||

8.84.4a káyā te agne aṅgira ū́rjo napādúpastutim |
8.84.4c várāya deva manyáve ||

káyā | te | agne | aṅgiraḥ | ū́rjaḥ | nápāt | úpa-stutim |
várāya | deva | manyáve ||8.84.4||

8.84.5a dā́śema kásya mánasā yajñásya sahaso yaho |
8.84.5c kádu voca idáṁ námaḥ ||

dā́śema | kásya | mánasā | yajñásya | sahasaḥ | yaho íti |
kát | ūm̐ íti | voce | idám | námaḥ ||8.84.5||

8.84.6a ádhā tváṁ hí naskáro víśvā asmábhyaṁ sukṣitī́ḥ |
8.84.6c vā́jadraviṇaso gíraḥ ||

ádha | tvám | hí | naḥ | káraḥ | víśvāḥ | asmábhyam | su-kṣitī́ḥ |
vā́ja-draviṇasaḥ | gíraḥ ||8.84.6||

8.84.7a kásya nūnáṁ párīṇaso dhíyo jinvasi dampate |
8.84.7c góṣātā yásya te gíraḥ ||

kásya | nūnám | párīṇasaḥ | dhíyaḥ | jinvasi | dam-pate |
gó-sātā | yásya | te | gíraḥ ||8.84.7||

8.84.8a táṁ marjayanta sukrátuṁ puroyā́vānamājíṣu |
8.84.8c svéṣu kṣáyeṣu vājínam ||

tám | marjayanta | su-krátum | puraḥ-yā́vānam | ājíṣu |
svéṣu | kṣáyeṣu | vājínam ||8.84.8||

8.84.9a kṣéti kṣémebhiḥ sādhúbhirnákiryáṁ ghnánti hánti yáḥ |
8.84.9c ágne suvī́ra edhate ||

kṣéti | kṣémebhiḥ | sādhú-bhiḥ | nákiḥ | yám | ghnánti | hánti | yáḥ |
ágne | su-vī́raḥ | edhate ||8.84.9||


8.85.1a ā́ me hávaṁ nāsatyā́śvinā gácchataṁ yuvám |
8.85.1c mádhvaḥ sómasya pītáye ||

ā́ | me | hávam | nāsatyā | áśvinā | gácchatam | yuvám |
mádhvaḥ | sómasya | pītáye ||8.85.1||

8.85.2a imáṁ me stómamaśvinemáṁ me śṛṇutaṁ hávam |
8.85.2c mádhvaḥ sómasya pītáye ||

imám | me | stómam | aśvinā | imám | me | śṛṇutam | hávam |
mádhvaḥ | sómasya | pītáye ||8.85.2||

8.85.3a ayáṁ vāṁ kṛ́ṣṇo aśvinā hávate vājinīvasū |
8.85.3c mádhvaḥ sómasya pītáye ||

ayám | vām | kṛ́ṣṇaḥ | aśvinā | hávate | vājinīvasū íti vājinī-vasū |
mádhvaḥ | sómasya | pītáye ||8.85.3||

8.85.4a śṛṇutáṁ jaritúrhávaṁ kṛ́ṣṇasya stuvató narā |
8.85.4c mádhvaḥ sómasya pītáye ||

śṛṇutám | jaritúḥ | hávam | kṛ́ṣṇasya | stuvatáḥ | narā |
mádhvaḥ | sómasya | pītáye ||8.85.4||

8.85.5a chardíryantamádābhyaṁ víprāya stuvaté narā |
8.85.5c mádhvaḥ sómasya pītáye ||

chardíḥ | yantam | ádābhyam | víprāya | stuvaté | narā |
mádhvaḥ | sómasya | pītáye ||8.85.5||

8.85.6a gácchataṁ dāśúṣo gṛhámitthā́ stuvató aśvinā |
8.85.6c mádhvaḥ sómasya pītáye ||

gácchatam | dāśúṣaḥ | gṛhám | itthā́ | stuvatáḥ | aśvinā |
mádhvaḥ | sómasya | pītáye ||8.85.6||

8.85.7a yuñjā́thāṁ rā́sabhaṁ ráthe vīḍvàṅge vṛṣaṇvasū |
8.85.7c mádhvaḥ sómasya pītáye ||

yuñjā́thām | rā́sabham | ráthe | vīḻú-aṅge | vṛṣaṇvasū íti vṛṣaṇ-vasū |
mádhvaḥ | sómasya | pītáye ||8.85.7||

8.85.8a trivandhuréṇa trivṛ́tā ráthenā́ yātamaśvinā |
8.85.8c mádhvaḥ sómasya pītáye ||

tri-vandhuréṇa | tri-vṛ́tā | ráthena | ā́ | yātam | aśvinā |
mádhvaḥ | sómasya | pītáye ||8.85.8||

8.85.9a nū́ me gíro nāsatyā́śvinā prā́vataṁ yuvám |
8.85.9c mádhvaḥ sómasya pītáye ||

nú | me | gíraḥ | nāsatyā | áśvinā | prá | avatam | yuvám |
mádhvaḥ | sómasya | pītáye ||8.85.9||


8.86.1a ubhā́ hí dasrā́ bhiṣájā mayobhúvobhā́ dákṣasya vácaso babhūváthuḥ |
8.86.1c tā́ vāṁ víśvako havate tanūkṛthé mā́ no ví yauṣṭaṁ sakhyā́ mumócatam ||

ubhā́ | hí | dasrā́ | bhiṣájā | mayaḥ-bhúvā | ubhā́ | dákṣasya | vácasaḥ | babhūváthuḥ |
tā́ | vām | víśvakaḥ | havate | tanū-kṛthé | mā́ | naḥ | ví | yauṣṭam | sakhyā́ | mumócatam ||8.86.1||

8.86.2a kathā́ nūnáṁ vāṁ vímanā úpa stavadyuváṁ dhíyaṁ dadathurvásyaïṣṭaye |
8.86.2c tā́ vāṁ víśvako havate tanūkṛthé mā́ no ví yauṣṭaṁ sakhyā́ mumócatam ||

kathā́ | nūnám | vām | ví-manāḥ | úpa | stavat | yuvám | dhíyam | dadathuḥ | vásyaḥ-iṣṭaye |
tā́ | vām | víśvakaḥ | havate | tanū-kṛthé | mā́ | naḥ | ví | yauṣṭam | sakhyā́ | mumócatam ||8.86.2||

8.86.3a yuváṁ hí ṣmā purubhujemámedhatúṁ viṣṇāpvè dadáthurvásyaïṣṭaye |
8.86.3c tā́ vāṁ víśvako havate tanūkṛthé mā́ no ví yauṣṭaṁ sakhyā́ mumócatam ||

yuvám | hí | sma | puru-bhujā | imám | edhatúm | viṣṇāpvè | dadáthuḥ | vásyaḥ-iṣṭaye |
tā́ | vām | víśvakaḥ | havate | tanū-kṛthé | mā́ | naḥ | ví | yauṣṭam | sakhyā́ | mumócatam ||8.86.3||

8.86.4a utá tyáṁ vīráṁ dhanasā́mṛjīṣíṇaṁ dūré citsántamávase havāmahe |
8.86.4c yásya svā́diṣṭhā sumatíḥ pitúryathā mā́ no ví yauṣṭaṁ sakhyā́ mumócatam ||

utá | tyám | vīrám | dhana-sā́m | ṛjīṣíṇam | dūré | cit | sántam | ávase | havāmahe |
yásya | svā́diṣṭhā | su-matíḥ | pitúḥ | yathā | mā́ | naḥ | ví | yauṣṭam | sakhyā́ | mumócatam ||8.86.4||

8.86.5a ṛténa deváḥ savitā́ śamāyata ṛtásya śṛ́ṅgamurviyā́ ví paprathe |
8.86.5c ṛtáṁ sāsāha máhi citpṛtanyató mā́ no ví yauṣṭaṁ sakhyā́ mumócatam ||

ṛténa | deváḥ | savitā́ | śam-āyate | ṛtásya | śṛ́ṅgam | urviyā́ | ví | paprathe |
ṛtám | sasāha | máhi | cit | pṛtanyatáḥ | mā́ | naḥ | ví | yauṣṭam | sakhyā́ | mumócatam ||8.86.5||


8.87.1a dyumnī́ vāṁ stómo aśvinā krívirná séka ā́ gatam |
8.87.1c mádhvaḥ sutásya sá diví priyó narā pātáṁ gaurā́vivériṇe ||

dyumnī́ | vām | stómaḥ | aśvinā | kríviḥ | ná | séke | ā́ | gatam |
mádhvaḥ | sutásya | sáḥ | diví | priyáḥ | narā | pātám | gauraú-iva | íriṇe ||8.87.1||

8.87.2a píbataṁ gharmáṁ mádhumantamaśvinā́ barhíḥ sīdataṁ narā |
8.87.2c tā́ mandasānā́ mánuṣo duroṇá ā́ ní pātaṁ védasā váyaḥ ||

píbatam | gharmám | mádhu-mantam | aśvinā | ā́ | barhíḥ | sīdatam | narā |
tā́ | mandasānā́ | mánuṣaḥ | duroṇé | ā́ | ní | pātam | védasā | váyaḥ ||8.87.2||

8.87.3a ā́ vāṁ víśvābhirūtíbhiḥ priyámedhā ahūṣata |
8.87.3c tā́ vartíryātamúpa vṛktábarhiṣo júṣṭaṁ yajñáṁ díviṣṭiṣu ||

ā́ | vām | víśvābhiḥ | ūtí-bhiḥ | priyá-medhāḥ | ahūṣata |
tā́ | vartíḥ | yātam | úpa | vṛktá-barhiṣaḥ | júṣṭam | yajñám | díviṣṭiṣu ||8.87.3||

8.87.4a píbataṁ sómaṁ mádhumantamaśvinā́ barhíḥ sīdataṁ sumát |
8.87.4c tā́ vāvṛdhānā́ úpa suṣṭutíṁ divó gantáṁ gaurā́vivériṇam ||

píbatam | sómam | mádhu-mantam | aśvinā | ā́ | barhíḥ | sīdatam | su-mát |
tā́ | vavṛdhānaú | úpa | su-stutím | diváḥ | gantám | gauraú-iva | íriṇam ||8.87.4||

8.87.5a ā́ nūnáṁ yātamaśvinā́śvebhiḥ pruṣitápsubhiḥ |
8.87.5c dásrā híraṇyavartanī śubhaspatī pātáṁ sómamṛtāvṛdhā ||

ā́ | nūnám | yātam | aśvinā | áśvebhiḥ | pruṣitápsu-bhiḥ |
dásrā | híraṇyavartanī íti híraṇya-vartanī | śubhaḥ | patī íti | pātám | sómam | ṛta-vṛdhā ||8.87.5||

8.87.6a vayáṁ hí vāṁ hávāmahe vipanyávo víprāso vā́jasātaye |
8.87.6c tā́ valgū́ dasrā́ purudáṁsasā dhiyā́śvinā śruṣṭyā́ gatam ||

vayám | hí | vām | hávāmahe | vipanyávaḥ | víprāsaḥ | vā́ja-sātaye |
tā́ | valgū́ íti | dasrā́ | puru-dáṁsasā | dhiyā́ | áśvinā | śruṣṭī́ | ā́ | gatam ||8.87.6||


8.88.1a táṁ vo dasmámṛtīṣáhaṁ vásormandānámándhasaḥ |
8.88.1c abhí vatsáṁ ná svásareṣu dhenáva índraṁ gīrbhírnavāmahe ||

tám | vaḥ | dasmám | ṛti-sáham | vásoḥ | mandānám | ándhasaḥ |
abhí | vatsám | ná | svásareṣu | dhenávaḥ | índram | gīḥ-bhíḥ | navāmahe ||8.88.1||

8.88.2a dyukṣáṁ sudā́nuṁ táviṣībhirā́vṛtaṁ giríṁ ná purubhójasam |
8.88.2c kṣumántaṁ vā́jaṁ śatínaṁ sahasríṇaṁ makṣū́ gómantamīmahe ||

dyukṣám | su-dā́num | táviṣībhiḥ | ā́-vṛtam | girím | ná | puru-bhójasam |
kṣu-mántam | vā́jam | śatínam | sahasríṇam | makṣú | gó-mantam | īmahe ||8.88.2||

8.88.3a ná tvā bṛhánto ádrayo váranta indra vīḻávaḥ |
8.88.3c yáddítsasi stuvaté mā́vate vásu nákiṣṭádā́ mināti te ||

ná | tvā | bṛhántaḥ | ádrayaḥ | várante | indra | vīḻávaḥ |
yát | dítsasi | stuvaté | mā́-vate | vásu | nákiḥ | tát | ā́ | mināti | te ||8.88.3||

8.88.4a yóddhāsi krátvā śávasotá daṁsánā víśvā jātā́bhí majmánā |
8.88.4c ā́ tvāyámarká ūtáye vavartati yáṁ gótamā ájījanan ||

yóddhā | asi | krátvā | śávasā | utá | daṁsánā | víśvā | jātā́ | abhí | majmánā |
ā́ | tvā | ayám | arkáḥ | ūtáye | vavartati | yám | gótamāḥ | ájījanan ||8.88.4||

8.88.5a prá hí ririkṣá ójasā divó ántebhyaspári |
8.88.5c ná tvā vivyāca rája indra pā́rthivamánu svadhā́ṁ vavakṣitha ||

prá | hí | ririkṣé | ójasā | diváḥ | ántebhyaḥ | pári |
ná | tvā | vivyāca | rájaḥ | indra | pā́rthivam | ánu | svadhā́m | vavakṣitha ||8.88.5||

8.88.6a nákiḥ páriṣṭirmaghavanmaghásya te yáddāśúṣe daśasyási |
8.88.6c asmā́kaṁ bodhyucáthasya coditā́ máṁhiṣṭho vā́jasātaye ||

nákiḥ | páriṣṭiḥ | magha-van | maghásya | te | yát | dāśúṣe | daśasyási |
asmā́kam | bodhi | ucáthasya | coditā́ | máṁhiṣṭhaḥ | vā́ja-sātaye ||8.88.6||


8.89.1a bṛhádíndrāya gāyata máruto vṛtraháṁtamam |
8.89.1c yéna jyótirájanayannṛtāvṛ́dho deváṁ devā́ya jā́gṛvi ||

bṛhát | índrāya | gāyata | márutaḥ | vṛtrahám-tamam |
yéna | jyótiḥ | ájanayan | ṛta-vṛ́dhaḥ | devám | devā́ya | jā́gṛvi ||8.89.1||

8.89.2a ápādhamadabhíśastīraśastihā́théndro dyumnyā́bhavat |
8.89.2c devā́sta indra sakhyā́ya yemire bṛ́hadbhāno márudgaṇa ||

ápa | adhamat | abhí-śastīḥ | aśasti-hā́ | átha | índraḥ | dyumnī́ | ā́ | abhavat |
devā́ḥ | te | indra | sakhyā́ya | yemire | bṛ́hadbhāno íti bṛ́hat-bhāno | márut-gaṇa ||8.89.2||

8.89.3a prá va índrāya bṛhaté máruto bráhmārcata |
8.89.3c vṛtráṁ hanati vṛtrahā́ śatákraturvájreṇa śatáparvaṇā ||

prá | vaḥ | índrāya | bṛhaté | márutaḥ | bráhma | arcata |
vṛtrám | hanati | vṛtra-hā́ | śatá-kratuḥ | vájreṇa | śatá-parvaṇā ||8.89.3||

8.89.4a abhí prá bhara dhṛṣatā́ dhṛṣanmanaḥ śrávaścitte asadbṛhát |
8.89.4c árṣantvā́po jávasā ví mātáro háno vṛtráṁ jáyā svàḥ ||

abhí | prá | bhara | dhṛṣatā́ | dhṛṣat-manaḥ | śrávaḥ | cit | te | asat | bṛhát |
árṣantu | ā́paḥ | jávasā | ví | mātáraḥ | hánaḥ | vṛtrám | jáya | svà1ríti svàḥ ||8.89.4||

8.89.5a yájjā́yathā apūrvya mághavanvṛtrahátyāya |
8.89.5c tátpṛthivī́maprathayastádastabhnā utá dyā́m ||

yát | jā́yathāḥ | apūrvya | mágha-van | vṛtra-hátyāya |
tát | pṛthivī́m | aprathayaḥ | tát | astabhnāḥ | utá | dyā́m ||8.89.5||

8.89.6a tátte yajñó ajāyata tádarká utá háskṛtiḥ |
8.89.6c tádvíśvamabhibhū́rasi yájjātáṁ yácca jántvam ||

tát | te | yajñáḥ | ajāyata | tát | arkáḥ | utá | háskṛtiḥ |
tát | víśvam | abhi-bhū́ḥ | asi | yát | jātám | yát | ca | jántvam ||8.89.6||

8.89.7a āmā́su pakvámaíraya ā́ sū́ryaṁ rohayo diví |
8.89.7c gharmáṁ ná sā́mantapatā suvṛktíbhirjúṣṭaṁ gírvaṇase bṛhát ||

āmā́su | pakvám | aírayaḥ | ā́ | sū́ryam | rohayaḥ | diví |
gharmám | ná | sā́man | tapata | suvṛktí-bhiḥ | júṣṭam | gírvaṇase | bṛhát ||8.89.7||


8.90.1a ā́ no víśvāsu hávya índraḥ samátsu bhūṣatu |
8.90.1c úpa bráhmāṇi sávanāni vṛtrahā́ paramajyā́ ṛ́cīṣamaḥ ||

ā́ | naḥ | víśvāsu | hávyaḥ | índraḥ | samát-su | bhūṣatu |
úpa | bráhmāṇi | sávanāni | vṛtra-hā́ | parama-jyā́ḥ | ṛ́cīṣamaḥ ||8.90.1||

8.90.2a tváṁ dātā́ prathamó rā́dhasāmasyási satyá īśānakṛ́t |
8.90.2c tuvidyumnásya yújyā́ vṛṇīmahe putrásya śávaso maháḥ ||

tvám | dātā́ | prathamáḥ | rā́dhasām | asi | ási | satyáḥ | īśāna-kṛ́t |
tuvi-dyumnásya | yújyā | ā́ | vṛṇīmahe | putrásya | śávasaḥ | maháḥ ||8.90.2||

8.90.3a bráhmā ta indra girvaṇaḥ kriyánte ánatidbhutā |
8.90.3c imā́ juṣasva haryaśva yójanéndra yā́ te ámanmahi ||

bráhma | te | indra | girvaṇaḥ | kriyánte | ánatidbhutā |
imā́ | juṣasva | hari-aśva | yójanā | índra | yā́ | te | ámanmahi ||8.90.3||

8.90.4a tváṁ hí satyó maghavannánānato vṛtrā́ bhū́ri nyṛñjáse |
8.90.4c sá tváṁ śaviṣṭha vajrahasta dāśúṣe'rvā́ñcaṁ rayímā́ kṛdhi ||

tvám | hí | satyáḥ | magha-van | ánānataḥ | vṛtrā́ | bhū́ri | ni-ṛñjáse |
sáḥ | tvám | śaviṣṭha | vajra-hasta | dāśúṣe | arvā́ñcam | rayím | ā́ | kṛdhi ||8.90.4||

8.90.5a tvámindra yaśā́ asyṛjīṣī́ śavasaspate |
8.90.5c tváṁ vṛtrā́ṇi haṁsyapratī́nyéka ídánuttā carṣaṇīdhṛ́tā ||

tvám | indra | yaśā́ḥ | asi | ṛjīṣī́ | śavasaḥ | pate |
tvám | vṛtrā́ṇi | haṁsi | apratī́ni | ékaḥ | ít | ánuttā | carṣaṇi-dhṛ́tā ||8.90.5||

8.90.6a támu tvā nūnámasura prácetasaṁ rā́dho bhāgámivemahe |
8.90.6c mahī́va kṛ́ttiḥ śaraṇā́ ta indra prá te sumnā́ no aśnavan ||

tám | ūm̐ íti | tvā | nūnám | asura | prá-cetasam | rā́dhaḥ | bhāgám-iva | īmahe |
mahī́-iva | kṛ́ttiḥ | śaraṇā́ | te | indra | prá | te | sumnā́ | naḥ | aśnavan ||8.90.6||


8.91.1a kanyā̀ vā́ravāyatī́ sómamápi srutā́vidat |
8.91.1c ástaṁ bhárantyabravīdíndrāya sunavai tvā śakrā́ya sunavai tvā ||

kanyā̀ | vā́ḥ | ava-yatī́ | sómam | ápi | srutā́ | avidat |
ástam | bhárantī | abravīt | índrāya | sunavai | tvā | śakrā́ya | sunavai | tvā ||8.91.1||

8.91.2a asaú yá éṣi vīrakó gṛháṁgṛhaṁ vicā́kaśat |
8.91.2c imáṁ jámbhasutaṁ piba dhānā́vantaṁ karambhíṇamapūpávantamukthínam ||

asaú | yáḥ | éṣi | vīrakáḥ | gṛhám-gṛham | vi-cā́kaśat |
imám | jámbha-sutam | piba | dhānā́-vantam | karambhíṇam | apūpá-vantam | ukthínam ||8.91.2||

8.91.3a ā́ caná tvā cikitsāmó'dhi caná tvā némasi |
8.91.3c śánairiva śanakaírivéndrāyendo pári srava ||

ā́ | caná | tvā | cikitsāmaḥ | ádhi | caná | tvā | ná | imasi |
śánaiḥ-iva | śanakaíḥ-iva | índrāya | indo íti | pári | srava ||8.91.3||

8.91.4a kuvícchákatkuvítkáratkuvínno vásyasaskárat |
8.91.4c kuvítpatidvíṣo yatī́ríndreṇa saṁgámāmahai ||

kuvít | śákat | kuvít | kárat | kuvít | naḥ | vásyasaḥ | kárat |
kuvít | pati-dvíṣaḥ | yatī́ḥ | índreṇa | sam-gámāmahai ||8.91.4||

8.91.5a imā́ni trī́ṇi viṣṭápā tā́nīndra ví rohaya |
8.91.5c śírastatásyorvárāmā́didáṁ ma úpodáre ||

imā́ni | trī́ṇi | viṣṭápā | tā́ni | indra | ví | rohaya |
śíraḥ | tatásya | urvárām | ā́t | idám | me | úpa | udáre ||8.91.5||

8.91.6a asaú ca yā́ na urvárā́dimā́ṁ tanvàṁ máma |
8.91.6c átho tatásya yácchíraḥ sárvā tā́ romaśā́ kṛdhi ||

asaú | ca | yā́ | naḥ | urvárā | ā́t | imā́m | tanvàm | máma |
átho íti | tatásya | yát | śíraḥ | sárvā | tā́ | romaśā́ | kṛdhi ||8.91.6||

8.91.7a khé ráthasya khé'nasaḥ khé yugásya śatakrato |
8.91.7c apālā́mindra tríṣpūtvyákṛṇoḥ sū́ryatvacam ||

khé | ráthasya | khé | ánasaḥ | khé | yugásya | śatakrato íti śata-krato |
apālā́m | indra | tríḥ | pūtvī́ | ákṛṇoḥ | sū́rya-tvacam ||8.91.7||


8.92.1a pā́ntamā́ vo ándhasa índramabhí prá gāyata |
8.92.1c viśvāsā́haṁ śatákratuṁ máṁhiṣṭhaṁ carṣaṇīnā́m ||

pā́ntam | ā́ | vaḥ | ándhasaḥ | índram | abhí | prá | gāyata |
viśva-sáham | śatá-kratum | máṁhiṣṭham | carṣaṇīnā́m ||8.92.1||

8.92.2a puruhūtáṁ puruṣṭutáṁ gāthānyàṁ sánaśrutam |
8.92.2c índra íti bravītana ||

puru-hūtám | puru-stutám | gāthānyàm | sána-śrutam |
índraḥ | íti | bravītana ||8.92.2||

8.92.3a índra ínno mahā́nāṁ dātā́ vā́jānāṁ nṛtúḥ |
8.92.3c mahā́m̐ abhijñvā́ yamat ||

índraḥ | ít | naḥ | mahā́nām | dātā́ | vā́jānām | nṛtúḥ |
mahā́n | abhi-jñú | ā́ | yamat ||8.92.3||

8.92.4a ápādu śipryándhasaḥ sudákṣasya prahoṣíṇaḥ |
8.92.4c índoríndro yávāśiraḥ ||

ápāt | ūm̐ íti | śiprī́ | ándhasaḥ | su-dákṣasya | pra-hoṣíṇaḥ |
índoḥ | índraḥ | yáva-āśiraḥ ||8.92.4||

8.92.5a támvabhí prā́rcaténdraṁ sómasya pītáye |
8.92.5c tádíddhyàsya várdhanam ||

tám | ūm̐ íti | abhí | prá | arcata | índram | sómasya | pītáye |
tát | ít | hí | asya | várdhanam ||8.92.5||

8.92.6a asyá pītvā́ mádānāṁ devó devásyaújasā |
8.92.6c víśvābhí bhúvanā bhuvat ||

asyá | pītvā́ | mádānām | deváḥ | devásya | ójasā |
víśvā | abhí | bhúvanā | bhuvat ||8.92.6||

8.92.7a tyámu vaḥ satrāsā́haṁ víśvāsu gīrṣvā́yatam |
8.92.7c ā́ cyāvayasyūtáye ||

tyám | ūm̐ íti | vaḥ | satrā-sáham | víśvāsu | gīrṣú | ā́-yatam |
ā́ | cyavayasi | ūtáye ||8.92.7||

8.92.8a yudhmáṁ sántamanarvā́ṇaṁ somapā́mánapacyutam |
8.92.8c náramavāryákratum ||

yudhmám | sántam | anarvā́ṇam | soma-pā́m | ánapa-cyutam |
náram | avāryá-kratum ||8.92.8||

8.92.9a śíkṣā ṇa indra rāyá ā́ purú vidvā́m̐ ṛcīṣama |
8.92.9c ávā naḥ pā́rye dháne ||

śíkṣa | naḥ | indra | rāyáḥ | ā́ | purú | vidvā́n | ṛcīṣama |
áva | naḥ | pā́rye | dháne ||8.92.9||

8.92.10a átaścidindra ṇa úpā́ yāhi śatávājayā |
8.92.10c iṣā́ sahásravājayā ||

átaḥ | cit | indra | naḥ | úpa | ā́ | yāhi | śatá-vājayā |
iṣā́ | sahásra-vājayā ||8.92.10||

8.92.11a áyāma dhī́vato dhíyó'rvadbhiḥ śakra godare |
8.92.11c jáyema pṛtsú vajrivaḥ ||

áyāma | dhī́-vataḥ | dhíyaḥ | árvat-bhiḥ | śakra | go-dare |
jáyema | pṛt-sú | vajri-vaḥ ||8.92.11||

8.92.12a vayámu tvā śatakrato gā́vo ná yávaseṣvā́ |
8.92.12c ukthéṣu raṇayāmasi ||

vayám | ūm̐ íti | tvā | śatakrato íti śata-krato | gā́vaḥ | ná | yávaseṣu | ā́ |
ukthéṣu | raṇayāmasi ||8.92.12||

8.92.13a víśvā hí martyatvanā́nukāmā́ śatakrato |
8.92.13c áganma vajrinnāśásaḥ ||

víśvā | hí | martya-tvanā́ | anu-kāmā́ | śatakrato íti śata-krato |
áganma | vajrin | ā-śásaḥ ||8.92.13||

8.92.14a tvé sú putra śavasó'vṛtrankā́makātayaḥ |
8.92.14c ná tvā́mindrā́ti ricyate ||

tvé íti | sú | putra | śavasaḥ | ávṛtran | kā́ma-kātayaḥ |
ná | tvā́m | indra | áti | ricyate ||8.92.14||

8.92.15a sá no vṛṣantsániṣṭhayā sáṁ ghoráyā dravitnvā́ |
8.92.15c dhiyā́viḍḍhi púraṁdhyā ||

sáḥ | naḥ | vṛṣan | sániṣṭhayā | sám | ghoráyā | dravitnvā́ |
dhiyā́ | aviḍḍhi | púram-dhyā ||8.92.15||

8.92.16a yáste nūnáṁ śatakratavíndra dyumnítamo mádaḥ |
8.92.16c téna nūnáṁ máde madeḥ ||

yáḥ | te | nūnám | śatakrato íti śata-krato | índra | dyumní-tamaḥ | mádaḥ |
téna | nūnám | máde | maderíti madeḥ ||8.92.16||

8.92.17a yáste citráśravastamo yá indra vṛtrahántamaḥ |
8.92.17c yá ojodā́tamo mádaḥ ||

yáḥ | te | citráśravaḥ-tamaḥ | yáḥ | indra | vṛtrahán-tamaḥ |
yáḥ | ojaḥ-dā́tamaḥ | mádaḥ ||8.92.17||

8.92.18a vidmā́ hí yáste adrivastvā́dattaḥ satya somapāḥ |
8.92.18c víśvāsu dasma kṛṣṭíṣu ||

vidmá | hí | yáḥ | te | adri-vaḥ | tvā́-dattaḥ | satya | soma-pāḥ |
víśvāsu | dasma | kṛṣṭíṣu ||8.92.18||

8.92.19a índrāya mádvane sutáṁ pári ṣṭobhantu no gíraḥ |
8.92.19c arkámarcantu kārávaḥ ||

índrāya | mádvane | sutám | pári | stobhantu | naḥ | gíraḥ |
arkám | arcantu | kārávaḥ ||8.92.19||

8.92.20a yásminvíśvā ádhi śríyo ráṇanti saptá saṁsádaḥ |
8.92.20c índraṁ suté havāmahe ||

yásmin | víśvāḥ | ádhi | śríyaḥ | ráṇanti | saptá | sam-sádaḥ |
índram | suté | havāmahe ||8.92.20||

8.92.21a tríkadrukeṣu cétanaṁ devā́so yajñámatnata |
8.92.21c támídvardhantu no gíraḥ ||

trí-kadrukeṣu | cétanam | devā́saḥ | yajñám | atnata |
tám | ít | vardhantu | naḥ | gíraḥ ||8.92.21||

8.92.22a ā́ tvā viśantvíndavaḥ samudrámiva síndhavaḥ |
8.92.22c ná tvā́mindrā́ti ricyate ||

ā́ | tvā | viśantu | índavaḥ | samudrám-iva | síndhavaḥ |
ná | tvā́m | indra | áti | ricyate ||8.92.22||

8.92.23a vivyáktha mahinā́ vṛṣanbhakṣáṁ sómasya jāgṛve |
8.92.23c yá indra jaṭháreṣu te ||

vivyáktha | mahinā́ | vṛṣan | bhakṣám | sómasya | jāgṛve |
yáḥ | indra | jaṭháreṣu | te ||8.92.23||

8.92.24a áraṁ ta indra kukṣáye sómo bhavatu vṛtrahan |
8.92.24c áraṁ dhā́mabhya índavaḥ ||

áram | te | indra | kukṣáye | sómaḥ | bhavatu | vṛtra-han |
áram | dhā́ma-bhyaḥ | índavaḥ ||8.92.24||

8.92.25a áramáśvāya gāyati śrutákakṣo áraṁ gáve |
8.92.25c áramíndrasya dhā́mne ||

áram | áśvāya | gāyati | śrutá-kakṣaḥ | áram | gáve |
áram | índrasya | dhā́mne ||8.92.25||

8.92.26a áraṁ hí ṣma sutéṣu ṇaḥ sómeṣvindra bhū́ṣasi |
8.92.26c áraṁ te śakra dāváne ||

áram | hí | sma | sutéṣu | naḥ | sómeṣu | indra | bhū́ṣasi |
áram | te | śakra | dāváne ||8.92.26||

8.92.27a parākā́ttāccidadrivastvā́ṁ nakṣanta no gíraḥ |
8.92.27c áraṁ gamāma te vayám ||

parākā́ttāt | cit | adri-vaḥ | tvā́m | nakṣanta | naḥ | gíraḥ |
áram | gamāma | te | vayám ||8.92.27||

8.92.28a evā́ hyási vīrayúrevā́ śū́ra utá sthiráḥ |
8.92.28c evā́ te rā́dhyaṁ mánaḥ ||

evá | hí | ási | vīra-yúḥ | evá | śū́raḥ | utá | sthiráḥ |
evá | te | rā́dhyam | mánaḥ ||8.92.28||

8.92.29a evā́ rātístuvīmagha víśvebhirdhāyi dhātṛ́bhiḥ |
8.92.29c ádhā cidindra me sácā ||

evá | rātíḥ | tuvi-magha | víśvebhiḥ | dhāyi | dhātṛ́-bhiḥ |
ádha | cit | indra | me | sácā ||8.92.29||

8.92.30a mó ṣú brahméva tandrayúrbhúvo vājānāṁ pate |
8.92.30c mátsvā sutásya gómataḥ ||

mó íti | sú | brahmā́-iva | tandrayúḥ | bhúvaḥ | vājānām | pate |
mátsva | sutásya | gó-mataḥ ||8.92.30||

8.92.31a mā́ na indrābhyā̀díśaḥ sū́ro aktúṣvā́ yaman |
8.92.31c tvā́ yujā́ vanema tát ||

mā́ | naḥ | indra | abhí | ā-díśaḥ | sū́raḥ | aktúṣu | ā́ | yaman |
tvā́ | yujā́ | vanema | tát ||8.92.31||

8.92.32a tváyédindra yujā́ vayáṁ práti bruvīmahi spṛ́dhaḥ |
8.92.32c tvámasmā́kaṁ táva smasi ||

tváyā | ít | indra | yujā́ | vayám | práti | bruvīmahi | spṛ́dhaḥ |
tvám | asmā́kam | táva | smasi ||8.92.32||

8.92.33a tvā́míddhí tvāyávo'nunónuvataścárān |
8.92.33c sákhāya indra kārávaḥ ||

tvā́m | ít | hí | tvā-yávaḥ | anu-nónuvataḥ | cárān |
sákhāyaḥ | indra | kārávaḥ ||8.92.33||


8.93.1a údghédabhí śrutā́maghaṁ vṛṣabháṁ náryāpasam |
8.93.1c ástārameṣi sūrya ||

út | gha | ít | abhí | śrutá-magham | vṛṣabhám | nárya-apasam |
ástāram | eṣi | sūrya ||8.93.1||

8.93.2a náva yó navatíṁ púro bibhéda bāhvòjasā |
8.93.2c áhiṁ ca vṛtrahā́vadhīt ||

náva | yáḥ | navatím | púraḥ | bibhéda | bāhú-ojasā |
áhim | ca | vṛtra-hā́ | avadhīt ||8.93.2||

8.93.3a sá na índraḥ śiváḥ sákhā́śvāvadgómadyávamat |
8.93.3c urúdhāreva dohate ||

sáḥ | naḥ | índraḥ | śiváḥ | sákhā | áśva-vat | gó-mat | yáva-mat |
urúdhārā-iva | dohate ||8.93.3||

8.93.4a yádadyá kácca vṛtrahannudágā abhí sūrya |
8.93.4c sárvaṁ tádindra te váśe ||

yát | adyá | kát | ca | vṛtra-han | ut-ágāḥ | abhí | sūrya |
sárvam | tát | indra | te | váśe ||8.93.4||

8.93.5a yádvā pravṛddha satpate ná marā íti mányase |
8.93.5c utó tátsatyámíttáva ||

yát | vā | pra-vṛddha | sat-pate | ná | marai | íti | mányase |
utó íti | tát | satyám | ít | táva ||8.93.5||

8.93.6a yé sómāsaḥ parāváti yé arvāváti sunviré |
8.93.6c sárvām̐stā́m̐ indra gacchasi ||

yé | sómāsaḥ | parā-váti | yé | arvā-váti | sunviré |
sárvān | tā́n | indra | gacchasi ||8.93.6||

8.93.7a támíndraṁ vājayāmasi mahé vṛtrā́ya hántave |
8.93.7c sá vṛ́ṣā vṛṣabhó bhuvat ||

tám | índram | vājayāmasi | mahé | vṛtrā́ya | hántave |
sáḥ | vṛ́ṣā | vṛṣabháḥ | bhuvat ||8.93.7||

8.93.8a índraḥ sá dā́mane kṛtá ójiṣṭhaḥ sá máde hitáḥ |
8.93.8c dyumnī́ ślokī́ sá somyáḥ ||

índraḥ | sáḥ | dā́mane | kṛtáḥ | ójiṣṭhaḥ | sáḥ | máde | hitáḥ |
dyumnī́ | ślokī́ | sáḥ | somyáḥ ||8.93.8||

8.93.9a girā́ vájro ná sámbhṛtaḥ sábalo ánapacyutaḥ |
8.93.9c vavakṣá ṛṣvó ástṛtaḥ ||

girā́ | vájraḥ | ná | sám-bhṛtaḥ | sá-balaḥ | ánapa-cyutaḥ |
vavakṣé | ṛṣváḥ | ástṛtaḥ ||8.93.9||

8.93.10a durgé cinnaḥ sugáṁ kṛdhi gṛṇāná indra girvaṇaḥ |
8.93.10c tváṁ ca maghavanváśaḥ ||

duḥ-gé | cit | naḥ | su-gám | kṛdhi | gṛṇānáḥ | indra | girvaṇaḥ |
tvám | ca | magha-van | váśaḥ ||8.93.10||

8.93.11a yásya te nū́ cidādíśaṁ ná minánti svarā́jyam |
8.93.11c ná devó nā́dhrigurjánaḥ ||

yásya | te | nú | cit | ā-díśam | ná | minánti | sva-rā́jyam |
ná | deváḥ | ná | ádhri-guḥ | jánaḥ ||8.93.11||

8.93.12a ádhā te ápratiṣkutaṁ devī́ śúṣmaṁ saparyataḥ |
8.93.12c ubhé suśipra ródasī ||

ádha | te | áprati-skutam | devī́ íti | śúṣmam | saparyataḥ |
ubhé íti | su-śipra | ródasī íti ||8.93.12||

8.93.13a tvámetádadhārayaḥ kṛṣṇā́su róhiṇīṣu ca |
8.93.13c páruṣṇīṣu rúśatpáyaḥ ||

tvám | etát | adhārayaḥ | kṛṣṇā́su | róhiṇīṣu | ca |
páruṣṇīṣu | rúśat | páyaḥ ||8.93.13||

8.93.14a ví yádáherádha tviṣó víśve devā́so ákramuḥ |
8.93.14c vidánmṛgásya tā́m̐ ámaḥ ||

ví | yát | áheḥ | ádha | tviṣáḥ | víśve | devā́saḥ | ákramuḥ |
vidát | mṛgásya | tā́n | ámaḥ ||8.93.14||

8.93.15a ā́du me nivaró bhuvadvṛtrahā́diṣṭa paúṁsyam |
8.93.15c ájātaśatrurástṛtaḥ ||

ā́t | ūm̐ íti | me | ni-varáḥ | bhuvat | vṛtra-hā́ | adiṣṭa | paúṁsyam |
ájāta-śatruḥ | ástṛtaḥ ||8.93.15||

8.93.16a śrutáṁ vo vṛtrahántamaṁ prá śárdhaṁ carṣaṇīnā́m |
8.93.16c ā́ śuṣe rā́dhase mahé ||

śrutám | vaḥ | vṛtrahán-tamam | prá | śárdham | carṣaṇīnā́m |
ā́ | śuṣe | rā́dhase | mahé ||8.93.16||

8.93.17a ayā́ dhiyā́ ca gavyayā́ púruṇāmanpúruṣṭuta |
8.93.17c yátsómesoma ā́bhavaḥ ||

ayā́ | dhiyā́ | ca | gavya-yā́ | púru-nāman | púru-stuta |
yát | sóme-some | ā́ | ábhavaḥ ||8.93.17||

8.93.18a bodhínmanā ídastu no vṛtrahā́ bhū́ryāsutiḥ |
8.93.18c śṛṇótu śakrá āśíṣam ||

bodhít-manāḥ | ít | astu | naḥ | vṛtra-hā́ | bhū́ri-āsutiḥ |
śṛṇótu | śukráḥ | ā-śíṣam ||8.93.18||

8.93.19a káyā tváṁ na ūtyā́bhí prá mandase vṛṣan |
8.93.19c káyā stotṛ́bhya ā́ bhara ||

káyā | tvám | naḥ | ūtyā́ | abhí | prá | mandase | vṛṣan |
káyā | stotṛ́-bhyaḥ | ā́ | bhara ||8.93.19||

8.93.20a kásya vṛ́ṣā suté sácā niyútvānvṛṣabhó raṇat |
8.93.20c vṛtrahā́ sómapītaye ||

kásya | vṛ́ṣā | suté | sácā | niyútvān | vṛṣabháḥ | raṇat |
vṛtra-hā́ | sóma-pītaye ||8.93.20||

8.93.21a abhī́ ṣú ṇastváṁ rayíṁ mandasānáḥ sahasríṇam |
8.93.21c prayantā́ bodhi dāśúṣe ||

abhí | sú | naḥ | tvám | rayím | mandasānáḥ | sahasríṇam |
pra-yantā́ | bodhi | dāśúṣe ||8.93.21||

8.93.22a pátnīvantaḥ sutā́ imá uśánto yanti vītáye |
8.93.22c apā́ṁ jágmirnicumpuṇáḥ ||

pátnī-vantaḥ | sutā́ḥ | imé | uśántaḥ | yanti | vītáye |
apā́m | jágmiḥ | ni-cumpuṇáḥ ||8.93.22||

8.93.23a iṣṭā́ hótrā asṛkṣaténdraṁ vṛdhā́so adhvaré |
8.93.23c ácchāvabhṛthámójasā ||

iṣṭā́ḥ | hótrāḥ | asṛkṣata | índram | vṛdhā́saḥ | adhvaré |
áccha | ava-bhṛthám | ójasā ||8.93.23||

8.93.24a ihá tyā́ sadhamā́dyā hárī híraṇyakeśyā |
8.93.24c voḻhā́mabhí práyo hitám ||

ihá | tyā́ | sadha-mā́dyā | hárī íti | híraṇya-keśyā |
voḻhā́m | abhí | práyaḥ | hitám ||8.93.24||

8.93.25a túbhyaṁ sómāḥ sutā́ imé stīrṇáṁ barhírvibhāvaso |
8.93.25c stotṛ́bhya índramā́ vaha ||

túbhyam | sómāḥ | sutā́ḥ | imé | stīrṇám | barhíḥ | vibhāvaso íti vibhā-vaso |
stotṛ́-bhyaḥ | índram | ā́ | vaha ||8.93.25||

8.93.26a ā́ te dákṣaṁ ví rocanā́ dádhadrátnā ví dāśúṣe |
8.93.26c stotṛ́bhya índramarcata ||

ā́ | te | dákṣam | ví | rocanā́ | dadhat | rátnā | ví | dāśúṣe |
stotṛ́-bhyaḥ | índram | arcata ||8.93.26||

8.93.27a ā́ te dadhāmīndriyámukthā́ víśvā śatakrato |
8.93.27c stotṛ́bhya indra mṛḻaya ||

ā́ | te | dadhāmi | indriyám | ukthā́ | víśvā | śatakrato íti śata-krato |
stotṛ́-bhyaḥ | indra | mṛḻaya ||8.93.27||

8.93.28a bhadrámbhadraṁ na ā́ bharéṣamū́rjaṁ śatakrato |
8.93.28c yádindra mṛḻáyāsi naḥ ||

bhadrám-bhadram | naḥ | ā́ | bhara | íṣam | ū́rjam | śatakrato íti śata-krato |
yát | indra | mṛḻáyāsi | naḥ ||8.93.28||

8.93.29a sá no víśvānyā́ bhara suvitā́ni śatakrato |
8.93.29c yádindra mṛḻáyāsi naḥ ||

sáḥ | naḥ | víśvāni | ā́ | bhara | suvitā́ni | śatakrato íti śata-krato |
yát | indra | mṛḻáyāsi | naḥ ||8.93.29||

8.93.30a tvā́mídvṛtrahantama sutā́vanto havāmahe |
8.93.30c yádindra mṛḻáyāsi naḥ ||

tvā́m | ít | vṛtrahan-tama | sutá-vantaḥ | havāmahe |
yát | indra | mṛḻáyāsi | naḥ ||8.93.30||

8.93.31a úpa no háribhiḥ sutáṁ yāhí madānāṁ pate |
8.93.31c úpa no háribhiḥ sutám ||

úpa | naḥ | hári-bhiḥ | sutám | yāhí | madānām | pate |
úpa | naḥ | hári-bhiḥ | sutám ||8.93.31||

8.93.32a dvitā́ yó vṛtrahántamo vidá índraḥ śatákratuḥ |
8.93.32c úpa no háribhiḥ sutám ||

dvitā́ | yáḥ | vṛtrahán-tamaḥ | vidé | índraḥ | śatá-kratuḥ |
úpa | naḥ | hári-bhiḥ | sutám ||8.93.32||

8.93.33a tváṁ hí vṛtrahanneṣāṁ pātā́ sómānāmási |
8.93.33c úpa no háribhiḥ sutám ||

tvám | hí | vṛtra-han | eṣām | pātā́ | sómānām | ási |
úpa | naḥ | hári-bhiḥ | sutám ||8.93.33||

8.93.34a índra iṣé dadātu na ṛbhukṣáṇamṛbhúṁ rayím |
8.93.34c vājī́ dadātu vājínam ||

índraḥ | iṣé | dadātu | naḥ | ṛbhukṣáṇam | ṛbhúm | rayím |
vājī́ | dadātu | vājínam ||8.93.34||


8.94.1a gaúrdhayati marútāṁ śravasyúrmātā́ maghónām |
8.94.1c yuktā́ váhnī ráthānām ||

gaúḥ | dhayati | marútām | śravasyúḥ | mātā́ | maghónām |
yuktā́ | váhniḥ | ráthānām ||8.94.1||

8.94.2a yásyā devā́ upásthe vratā́ víśve dhāráyante |
8.94.2c sū́ryāmā́sā dṛśé kám ||

yásyāḥ | devā́ḥ | upá-sthe | vratā́ | víśve | dhāráyante |
sū́ryāmā́sā | dṛśé | kám ||8.94.2||

8.94.3a tátsú no víśve aryá ā́ sádā gṛṇanti kārávaḥ |
8.94.3c marútaḥ sómapītaye ||

tát | sú | naḥ | víśve | aryáḥ | ā́ | sádā | gṛṇanti | kārávaḥ |
marútaḥ | sóma-pītaye ||8.94.3||

8.94.4a ásti sómo ayáṁ sutáḥ píbantyasya marútaḥ |
8.94.4c utá svarā́jo aśvínā ||

ásti | sómaḥ | ayám | sutáḥ | píbanti | asya | marútaḥ |
utá | sva-rā́jaḥ | aśvínā ||8.94.4||

8.94.5a píbanti mitró aryamā́ tánā pūtásya váruṇaḥ |
8.94.5c triṣadhasthásya jā́vataḥ ||

píbanti | mitráḥ | aryamā́ | tánā | pūtásya | váruṇaḥ |
tri-sadhasthásya | jā́-vataḥ ||8.94.5||

8.94.6a utó nvàsya jóṣamā́m̐ índraḥ sutásya gómataḥ |
8.94.6c prātárhóteva matsati ||

utó íti | nú | asya | jóṣam | ā́ | índraḥ | sutásya | gó-mataḥ |
prātáḥ | hótā-iva | matsati ||8.94.6||

8.94.7a kádatviṣanta sūráyastirá ā́pa iva srídhaḥ |
8.94.7c árṣanti pūtádakṣasaḥ ||

kát | atviṣanta | sūráyaḥ | tiráḥ | ā́paḥ-iva | srídhaḥ |
árṣanti | pūtá-dakṣasaḥ ||8.94.7||

8.94.8a kádvo adyá mahā́nāṁ devā́nāmávo vṛṇe |
8.94.8c tmánā ca dasmávarcasām ||

kát | vaḥ | adyá | mahā́nām | devā́nām | ávaḥ | vṛṇe |
tmánā | ca | dasmá-varcasām ||8.94.8||

8.94.9a ā́ yé víśvā pā́rthivāni papráthanrocanā́ diváḥ |
8.94.9c marútaḥ sómapītaye ||

ā́ | yé | víśvā | pā́rthivāni | papráthan | rocanā́ | diváḥ |
marútaḥ | sóma-pītaye ||8.94.9||

8.94.10a tyā́nnú pūtádakṣaso divó vo maruto huve |
8.94.10c asyá sómasya pītáye ||

tyā́n | nú | pūtá-dakṣasaḥ | diváḥ | vaḥ | marutaḥ | huve |
asyá | sómasya | pītáye ||8.94.10||

8.94.11a tyā́nnú yé ví ródasī tastabhúrmarúto huve |
8.94.11c asyá sómasya pītáye ||

tyā́n | nú | yé | ví | ródasī íti | tastabhúḥ | marútaḥ | huve |
asyá | sómasya | pītáye ||8.94.11||

8.94.12a tyáṁ nú mā́rutaṁ gaṇáṁ giriṣṭhā́ṁ vṛ́ṣaṇaṁ huve |
8.94.12c asyá sómasya pītáye ||

tyám | nú | mā́rutam | gaṇám | giri-sthā́m | vṛ́ṣaṇam | huve |
asyá | sómasya | pītáye ||8.94.12||


8.95.1a ā́ tvā gíro rathī́rivā́sthuḥ sutéṣu girvaṇaḥ |
8.95.1c abhí tvā sámanūṣaténdra vatsáṁ ná mātáraḥ ||

ā́ | tvā | gíraḥ | rathī́ḥ-iva | ásthuḥ | sutéṣu | girvaṇaḥ |
abhí | tvā | sám | anūṣata | índra | vatsám | ná | mātáraḥ ||8.95.1||

8.95.2a ā́ tvā śukrā́ acucyavuḥ sutā́sa indra girvaṇaḥ |
8.95.2c píbā tvàsyā́ndhasa índra víśvāsu te hitám ||

ā́ | tvā | śukrā́ḥ | acucyavuḥ | sutā́saḥ | indra | girvaṇaḥ |
píba | tú | asyá | ándhasaḥ | índra | víśvāsu | te | hitám ||8.95.2||

8.95.3a píbā sómaṁ mádāya kámíndra śyenā́bhṛtaṁ sutám |
8.95.3c tváṁ hí śáśvatīnāṁ pátī rā́jā viśā́mási ||

píba | sómam | mádāya | kám | índra | śyená-ābhṛtam | sutám |
tvám | hí | śáśvatīnām | pátiḥ | rā́jā | viśā́m | ási ||8.95.3||

8.95.4a śrudhī́ hávaṁ tiraścyā́ índra yástvā saparyáti |
8.95.4c suvī́ryasya gómato rāyáspūrdhi mahā́m̐ asi ||

śrudhí | hávam | tiraścyā́ḥ | índra | yáḥ | tvā | saparyáti |
su-vī́ryasya | gó-mataḥ | rāyáḥ | pūrdhi | mahā́n | asi ||8.95.4||

8.95.5a índra yáste návīyasīṁ gíraṁ mandrā́májījanat |
8.95.5c cikitvínmanasaṁ dhíyaṁ pratnā́mṛtásya pipyúṣīm ||

índra | yáḥ | te | návīyasīm | gíram | mandrā́m | ájījanat |
cikitvít-manasam | dhíyam | pratnā́m | ṛtásya | pipyúṣīm ||8.95.5||

8.95.6a támu ṣṭavāma yáṁ gíra índramukthā́ni vāvṛdhúḥ |
8.95.6c purū́ṇyasya paúṁsyā síṣāsanto vanāmahe ||

tám | ūm̐ íti | stavāma | yám | gíraḥ | índram | ukthā́ni | vavṛdhúḥ |
purū́ṇi | asya | paúṁsyā | sísāsantaḥ | vanāmahe ||8.95.6||

8.95.7a éto nvíndraṁ stávāma śuddháṁ śuddhéna sā́mnā |
8.95.7c śuddhaírukthaírvāvṛdhvā́ṁsaṁ śuddhá āśī́rvānmamattu ||

éto íti | nú | índram | stávāma | śuddhám | śuddhéna | sā́mnā |
śuddhaíḥ | ukthaíḥ | vavṛdhvā́ṁsam | śuddháḥ | āśī́ḥ-vān | mamattu ||8.95.7||

8.95.8a índra śuddhó na ā́ gahi śuddháḥ śuddhā́bhirūtíbhiḥ |
8.95.8c śuddhó rayíṁ ní dhāraya śuddhó mamaddhi somyáḥ ||

índra | śuddháḥ | naḥ | ā́ | gahi | śuddháḥ | śuddhā́bhiḥ | ūtí-bhiḥ |
śuddháḥ | rayím | ní | dhāraya | śuddháḥ | mamaddhi | somyáḥ ||8.95.8||

8.95.9a índra śuddhó hí no rayíṁ śuddhó rátnāni dāśúṣe |
8.95.9c śuddhó vṛtrā́ṇi jighnase śuddhó vā́jaṁ siṣāsasi ||

índra | śuddháḥ | hí | naḥ | rayím | śuddháḥ | rátnāni | dāśúṣe |
śuddháḥ | vṛtrā́ṇi | jighnase | śuddháḥ | vā́jam | sisāsasi ||8.95.9||


8.96.1a asmā́ uṣā́sa ā́tiranta yā́mamíndrāya náktamū́rmyāḥ suvā́caḥ |
8.96.1c asmā́ ā́po mātáraḥ saptá tasthurnṛ́bhyastárāya síndhavaḥ supārā́ḥ ||

asmaí | uṣásaḥ | ā́ | atiranta | yā́mam | índrāya | náktam | ū́rmyāḥ | su-vā́caḥ |
asmaí | ā́paḥ | mātáraḥ | saptá | tasthuḥ | nṛ́-bhyaḥ | tárāya | síndhavaḥ | su-pārā́ḥ ||8.96.1||

8.96.2a átividdhā vithuréṇā cidástrā tríḥ saptá sā́nu sáṁhitā girīṇā́m |
8.96.2c ná táddevó ná mártyastuturyādyā́ni právṛddho vṛṣabháścakā́ra ||

áti-viddhā | vithuréṇa | cit | ásrā | tríḥ | saptá | sā́nu | sám-hitā | girīṇā́m |
ná | tát | deváḥ | ná | mártyaḥ | tuturyāt | yā́ni | prá-vṛddhaḥ | vṛṣabháḥ | cakā́ra ||8.96.2||

8.96.3a índrasya vájra āyasó nímiśla índrasya bāhvórbhū́yiṣṭhamójaḥ |
8.96.3c śīrṣánníndrasya krátavo nireká āsánnéṣanta śrútyā upāké ||

índrasya | vájraḥ | āyasáḥ | ní-miślaḥ | índrasya | bāhvóḥ | bhū́yiṣṭham | ójaḥ |
śīrṣán | índrasya | krátavaḥ | nireké | āsán | ā́ | īṣanta | śrútyai | upāké ||8.96.3||

8.96.4a mánye tvā yajñíyaṁ yajñíyānāṁ mánye tvā cyávanamácyutānām |
8.96.4c mánye tvā sátvanāmindra ketúṁ mánye tvā vṛṣabháṁ carṣaṇīnā́m ||

mánye | tvā | yajñíyam | yajñíyānām | mánye | tvā | cyávanam | ácyutānām |
mánye | tvā | sátvanām | indra | ketúm | mánye | tvā | vṛṣabhám | carṣaṇīnā́m ||8.96.4||

8.96.5a ā́ yádvájraṁ bāhvórindra dhátse madacyútamáhaye hántavā́ u |
8.96.5c prá párvatā ánavanta prá gā́vaḥ prá brahmā́ṇo abhinákṣanta índram ||

ā́ | yát | vájram | bāhvóḥ | indra | dhátse | mada-cyútam | áhaye | hántavaí | ūm̐ íti |
prá | párvatāḥ | ánavanta | prá | gā́vaḥ | prá | brahmā́ṇaḥ | abhi-nákṣantaḥ | índram ||8.96.5||

8.96.6a támu ṣṭavāma yá imā́ jajā́na víśvā jātā́nyávarāṇyasmāt |
8.96.6c índreṇa mitráṁ didhiṣema gīrbhírúpo námobhirvṛṣabháṁ viśema ||

tám | ūm̐ íti | stavāma | yáḥ | imā́ | jajā́na | víśvā | jātā́ni | ávarāṇi | asmāt |
índreṇa | mitrám | didhiṣema | gīḥ-bhíḥ | úpo íti | námaḥ-bhiḥ | vṛṣabhám | viśema ||8.96.6||

8.96.7a vṛtrásya tvā śvasáthādī́ṣamāṇā víśve devā́ ajahuryé sákhāyaḥ |
8.96.7c marúdbhirindra sakhyáṁ te astváthemā́ víśvāḥ pṛ́tanā jayāsi ||

vṛtrásya | tvā | śvasáthāt | ī́ṣamāṇāḥ | víśve | devā́ḥ | ajahuḥ | yé | sákhāyaḥ |
marút-bhiḥ | indra | sakhyám | te | astu | átha | imā́ḥ | víśvāḥ | pṛ́tanāḥ | jayāsi ||8.96.7||

8.96.8a tríḥ ṣaṣṭístvā marúto vāvṛdhānā́ usrā́ iva rāśáyo yajñíyāsaḥ |
8.96.8c úpa tvémaḥ kṛdhí no bhāgadhéyaṁ śúṣmaṁ ta enā́ havíṣā vidhema ||

tríḥ | ṣaṣṭíḥ | tvā | marútaḥ | vavṛdhānā́ḥ | usrā́ḥ-iva | rāśáyaḥ | yajñíyāsaḥ |
úpa | tvā | ā́ | imaḥ | kṛdhí | naḥ | bhāga-dhéyam | śúṣmam | te | enā́ | havíṣā | vidhema ||8.96.8||

8.96.9a tigmámā́yudhaṁ marútāmánīkaṁ kásta indra práti vájraṁ dadharṣa |
8.96.9c anāyudhā́so ásurā adevā́ścakréṇa tā́m̐ ápa vapa ṛjīṣin ||

tigmám | ā́yudham | marútām | ánīkam | káḥ | te | indra | práti | vájram | dadharṣa |
anāyudhā́saḥ | ásurāḥ | adevā́ḥ | cakréṇa | tā́n | ápa | vapa | ṛjīṣin ||8.96.9||

8.96.10a mahá ugrā́ya taváse suvṛktíṁ préraya śivátamāya paśváḥ |
8.96.10c gírvāhase gíra índrāya pūrvī́rdhehí tanvè kuvídaṅgá védat ||

mahé | ugrā́ya | taváse | su-vṛktím | prá | īraya | śivá-tamāya | paśváḥ |
gírvāhase | gíraḥ | índrāya | pūrvī́ḥ | dhehí | tanvè | kuvít | aṅgá | védat ||8.96.10||

8.96.11a ukthávāhase vibhvè manīṣā́ṁ drúṇā ná pārámīrayā nadī́nām |
8.96.11c ní spṛśa dhiyā́ tanvì śrutásya júṣṭatarasya kuvídaṅgá védat ||

ukthá-vāhase | vi-bhvè | manīṣā́m | drúṇā | ná | pārám | īraya | nadī́nām |
ní | spṛśa | dhiyā́ | tanvì | śrutásya | júṣṭa-tarasya | kuvít | aṅgá | védat ||8.96.11||

8.96.12a tádviviḍḍhi yátta índro jújoṣatstuhí suṣṭutíṁ námasā́ vivāsa |
8.96.12c úpa bhūṣa jaritarmā́ ruvaṇyaḥ śrāváyā vā́caṁ kuvídaṅgá védat ||

tát | viviḍḍhi | yát | te | índraḥ | jújoṣat | stuhí | su-stutím | námasā | ā́ | vivāsa |
úpa | bhūṣa | jaritaḥ | mā́ | ruvaṇyaḥ | śraváya | vā́cam | kuvít | aṅgá | védat ||8.96.12||

8.96.13a áva drapsó aṁśumátīmatiṣṭhadiyānáḥ kṛṣṇó daśábhiḥ sahásraiḥ |
8.96.13c ā́vattámíndraḥ śácyā dhámantamápa snéhitīrnṛmáṇā adhatta ||

áva | drapsáḥ | aṁśu-mátīm | atiṣṭhat | iyānáḥ | kṛṣṇáḥ | daśá-bhiḥ | sahásraiḥ |
ā́vat | tám | índraḥ | śácyā | dhámantam | ápa | snéhitīḥ | nṛ-mánāḥ | adhatta ||8.96.13||

8.96.14a drapsámapaśyaṁ víṣuṇe cárantamupahvaré nadyò aṁśumátyāḥ |
8.96.14c nábho ná kṛṣṇámavatasthivā́ṁsamíṣyāmi vo vṛṣaṇo yúdhyatājaú ||

drapsám | apaśyam | víṣuṇe | cárantam | upa-hvaré | nadyàḥ | aṁśu-mátyāḥ |
nábhaḥ | ná | kṛṣṇám | avatasthi-vā́ṁsam | íṣyāmi | vaḥ | vṛṣaṇaḥ | yúdhyata | ājaú ||8.96.14||

8.96.15a ádha drapsó aṁśumátyā upásthé'dhārayattanvàṁ titviṣāṇáḥ |
8.96.15c víśo ádevīrabhyā̀cárantīrbṛ́haspátinā yujéndraḥ sasāhe ||

ádha | drapsáḥ | aṁśu-mátyāḥ | upá-sthe | ádhārayat | tanvàm | titviṣāṇáḥ |
víśaḥ | ádevīḥ | abhí | ā-cárantīḥ | bṛ́haspátinā | yujā́ | índraḥ | sasahe ||8.96.15||

8.96.16a tváṁ ha tyátsaptábhyo jā́yamāno'śatrúbhyo abhavaḥ śátrurindra |
8.96.16c gūḻhé dyā́vāpṛthivī́ ánvavindo vibhumádbhyo bhúvanebhyo ráṇaṁ dhāḥ ||

tvám | ha | tyát | saptá-bhyaḥ | jā́yamānaḥ | aśatrú-bhyaḥ | abhavaḥ | śátruḥ | indra |
gūḻhé íti | dyā́vāpṛthivī́ íti | ánu | avindaḥ | vibhumát-bhyaḥ | bhúvanebhyaḥ | ráṇam | dhāḥ ||8.96.16||

8.96.17a tváṁ ha tyádapratimānámójo vájreṇa vajrindhṛṣitó jaghantha |
8.96.17c tváṁ śúṣṇasyā́vātiro vádhatraistváṁ gā́ indra śácyédavindaḥ ||

tvám | ha | tyát | aprati-mānám | ójaḥ | vájreṇa | vajrin | dhṛṣitáḥ | jaghantha |
tvám | śúṣṇasya | áva | atiraḥ | vádhatraiḥ | tvám | gā́ḥ | indra | śácyā | ít | avindaḥ ||8.96.17||

8.96.18a tváṁ ha tyádvṛṣabha carṣaṇīnā́ṁ ghanó vṛtrā́ṇāṁ taviṣó babhūtha |
8.96.18c tváṁ síndhūm̐rasṛjastastabhānā́ntvámapó ajayo dāsápatnīḥ ||

tvám | ha | tyát | vṛṣabha | carṣaṇīnā́m | ghanáḥ | vṛtrā́ṇām | taviṣáḥ | babhūtha |
tvám | síndhūn | asṛjaḥ | tastabhānā́n | tvám | apáḥ | ajayaḥ | dāsá-patnīḥ ||8.96.18||

8.96.19a sá sukrátū ráṇitā yáḥ sutéṣvánuttamanyuryó áheva revā́n |
8.96.19c yá éka ínnáryápāṁsi kártā sá vṛtrahā́ prátī́danyámāhuḥ ||

sáḥ | su-krátuḥ | ráṇitā | yáḥ | sutéṣu | ánutta-manyuḥ | yáḥ | áhā-iva | revā́n |
yáḥ | ékaḥ | ít | nári | ápāṁsi | kártā | sáḥ | vṛtra-hā́ | práti | ít | anyám | āhuḥ ||8.96.19||

8.96.20a sá vṛtrahéndraścarṣaṇīdhṛ́ttáṁ suṣṭutyā́ hávyaṁ huvema |
8.96.20c sá prāvitā́ maghávā no'dhivaktā́ sá vā́jasya śravasyàsya dātā́ ||

sáḥ | vṛtra-hā́ | índraḥ | carṣaṇi-dhṛ́t | tám | su-stutyā́ | hávyam | huvema |
sáḥ | pra-avitā́ | maghá-vā | naḥ | adhi-vaktā́ | sáḥ | vā́jasya | śravasyàsya | dātā́ ||8.96.20||

8.96.21a sá vṛtrahéndra ṛbhukṣā́ḥ sadyó jajñānó hávyo babhūva |
8.96.21c kṛṇvánnápāṁsi náryā purū́ṇi sómo ná pītó hávyaḥ sákhibhyaḥ ||

sáḥ | vṛtra-hā́ | índraḥ | ṛbhukṣā́ḥ | sadyáḥ | jajñānáḥ | hávyaḥ | babhūva |
kṛṇván | ápāṁsi | náryā | purū́ṇi | sómaḥ | ná | pītáḥ | hávyaḥ | sákhi-bhyaḥ ||8.96.21||


8.97.1a yā́ indra bhúja ā́bharaḥ svàrvām̐ ásurebhyaḥ |
8.97.1c stotā́ramínmaghavannasya vardhaya yé ca tvé vṛktábarhiṣaḥ ||

yā́ḥ | indra | bhújaḥ | ā́ | ábharaḥ | svàḥ-vān | ásurebhyaḥ |
stotā́ram | ít | magha-van | asya | vardhaya | yé | ca | tvé íti | vṛktá-barhiṣaḥ ||8.97.1||

8.97.2a yámindra dadhiṣé tvámáśvaṁ gā́ṁ bhāgámávyayam |
8.97.2c yájamāne sunvatí dákṣiṇāvati tásmintáṁ dhehi mā́ paṇaú ||

yám | indra | dadhiṣé | tvám | áśvam | gā́m | bhāgám | ávyayam |
yájamāne | sunvatí | dákṣiṇā-vati | tásmin | tám | dhehi | mā́ | paṇaú ||8.97.2||

8.97.3a yá indra sástyavratò'nuṣvā́pamádevayuḥ |
8.97.3c svaíḥ ṣá évairmumuratpóṣyaṁ rayíṁ sanutárdhehi táṁ tátaḥ ||

yáḥ | indra | sásti | avratáḥ | anu-svā́pam | ádeva-yuḥ |
svaíḥ | sáḥ | évaiḥ | mumurat | póṣyam | rayím | sanutáḥ | dhehi | tám | tátaḥ ||8.97.3||

8.97.4a yácchakrā́si parāváti yádarvāváti vṛtrahan |
8.97.4c átastvā gīrbhírdyugádindra keśíbhiḥ sutā́vām̐ ā́ vivāsati ||

yát | śakra | ási | parā-váti | yát | arvā-váti | vṛtra-han |
átaḥ | tvā | gīḥ-bhíḥ | dyu-gát | indra | keśí-bhiḥ | sutá-vān | ā́ | vivāsati ||8.97.4||

8.97.5a yádvā́si rocané diváḥ samudrásyā́dhi viṣṭápi |
8.97.5c yátpā́rthive sádane vṛtrahantama yádantárikṣa ā́ gahi ||

yát | vā | ási | rocané | diváḥ | samudrásya | ádhi | viṣṭápi |
yát | pā́rthive | sádane | vṛtrahan-tama | yát | antárikṣe | ā́ | gahi ||8.97.5||

8.97.6a sá naḥ sómeṣu somapāḥ sutéṣu śavasaspate |
8.97.6c mādáyasva rā́dhasā sūnṛ́tāvaténdra rāyā́ párīṇasā ||

sáḥ | naḥ | sómeṣu | soma-pāḥ | sutéṣu | śavasaḥ | pate |
mādáyasva | rā́dhasā | sūnṛ́tā-vatā | índra | rāyā́ | párīṇasā ||8.97.6||

8.97.7a mā́ na indra párā vṛṇagbhávā naḥ sadhamā́dyaḥ |
8.97.7c tváṁ na ūtī́ tvámínna ā́pyaṁ mā́ na indra párā vṛṇak ||

mā́ | naḥ | indra | párā | vṛṇak | bháva | naḥ | sadha-mā́dyaḥ |
tvám | naḥ | ūtī́ | tvám | ít | naḥ | ā́pyam | mā́ | naḥ | indra | párā | vṛṇak ||8.97.7||

8.97.8a asmé indra sácā suté ní ṣadā pītáye mádhu |
8.97.8c kṛdhī́ jaritré maghavannávo mahádasmé indra sácā suté ||

asmé íti | indra | sácā | suté | ní | sada | pītáye | mádhu |
kṛdhí | jaritré | magha-van | ávaḥ | mahát | asmé íti | indra | sácā | suté ||8.97.8||

8.97.9a ná tvā devā́sa āśata ná mártyāso adrivaḥ |
8.97.9c víśvā jātā́ni śávasābhibhū́rasi ná tvā devā́sa āśata ||

ná | tvā | devā́saḥ | āśata | ná | mártyāsaḥ | adri-vaḥ |
víśvā | jātā́ni | śávasā | abhi-bhū́ḥ | asi | ná | tvā | devā́saḥ | āśata ||8.97.9||

8.97.10a víśvāḥ pṛ́tanā abhibhū́taraṁ náraṁ sajū́statakṣuríndraṁ jajanúśca rājáse |
8.97.10c krátvā váriṣṭhaṁ vára āmúrimutógrámójiṣṭhaṁ tavásaṁ tarasvínam ||

víśvāḥ | pṛ́tanāḥ | abhi-bhū́taram | náram | sa-jū́ḥ | tatakṣuḥ | índram | jajanúḥ | ca | rājáse |
krátvā | váriṣṭham | váre | ā-múrim | utá | ugrám | ójiṣṭham | tavásam | tarasvínam ||8.97.10||

8.97.11a sámīṁ rebhā́so asvaranníndraṁ sómasya pītáye |
8.97.11c svàrpatiṁ yádīṁ vṛdhé dhṛtávrato hyójasā sámūtíbhiḥ ||

sám | īm | rebhā́saḥ | asvaran | índram | sómasya | pītáye |
svàḥ-patim | yát | īm | vṛdhé | dhṛtá-vrataḥ | hí | ójasā | sám | ūtí-bhiḥ ||8.97.11||

8.97.12a nemíṁ namanti cákṣasā meṣáṁ víprā abhisvárā |
8.97.12c sudītáyo vo adrúhó'pi kárṇe tarasvínaḥ sámṛ́kvabhiḥ ||

nemím | namanti | cákṣasā | meṣám | víprāḥ | abhi-svárā |
su-dītáyaḥ | vaḥ | adrúhaḥ | ápi | kárṇe | tarasvínaḥ | sám | ṛ́kva-bhiḥ ||8.97.12||

8.97.13a támíndraṁ johavīmi maghávānamugráṁ satrā́ dádhānamápratiṣkutaṁ śávāṁsi |
8.97.13c máṁhiṣṭho gīrbhírā́ ca yajñíyo vavártadrāyé no víśvā supáthā kṛṇotu vajrī́ ||

tám | índram | johavīmi | maghá-vānam | ugrám | satrā́ | dádhānam | áprati-skutam | śávāṁsi |
máṁhiṣṭhaḥ | gīḥ-bhíḥ | ā́ | ca | yajñíyaḥ | vavártat | rāyé | naḥ | víśvā | su-páthā | kṛṇotu | vajrī́ ||8.97.13||

8.97.14a tváṁ púra indra cikídenā vyójasā śaviṣṭha śakra nāśayádhyai |
8.97.14c tvádvíśvāni bhúvanāni vajrindyā́vā rejete pṛthivī́ ca bhīṣā́ ||

tvám | púraḥ | indra | cikít | enāḥ | ví | ójasā | śaviṣṭha | śakra | nāśayádhyai |
tvát | víśvāni | bhúvanāni | vajrin | dyā́vā | rejete íti | pṛthivī́ íti | ca | bhīṣā́ ||8.97.14||

8.97.15a tánma ṛtámindra śūra citra pātvapó ná vajrinduritā́ti parṣi bhū́ri |
8.97.15c kadā́ na indra rāyá ā́ daśasyerviśvápsnyasya spṛhayā́yyasya rājan ||

tát | mā | ṛtám | indra | śūra | citra | pātu | apáḥ | ná | vajrin | duḥ-itā́ | áti | parṣi | bhū́ri |
kadā́ | naḥ | indra | rāyáḥ | ā́ | daśasyeḥ | viśvá-psnyasya | spṛhayā́yyasya | rājan ||8.97.15||


8.98.1a índrāya sā́ma gāyata víprāya bṛhaté bṛhát |
8.98.1c dharmakṛ́te vipaścíte panasyáve ||

índrāya | sā́ma | gāyata | víprāya | bṛhaté | bṛhát |
dharma-kṛ́te | vipaḥ-cíte | panasyáve ||8.98.1||

8.98.2a tvámindrābhibhū́rasi tváṁ sū́ryamarocayaḥ |
8.98.2c viśvákarmā viśvádevo mahā́m̐ asi ||

tvám | indra | abhi-bhū́ḥ | asi | tvám | sū́ryam | arocayaḥ |
viśvá-karmā | viśvá-devaḥ | mahā́n | asi ||8.98.2||

8.98.3a vibhrā́jañjyótiṣā svàrágaccho rocanáṁ diváḥ |
8.98.3c devā́sta indra sakhyā́ya yemire ||

vi-bhrā́jan | jyótiṣā | svàḥ | ágacchaḥ | rocanám | diváḥ |
devā́ḥ | te | indra | sakhyā́ya | yemire ||8.98.3||

8.98.4a éndra no gadhi priyáḥ satrājídágohyaḥ |
8.98.4c girírná viśvátaspṛthúḥ pátirdiváḥ ||

ā́ | indra | naḥ | gadhi | priyáḥ | satrā-jít | ágohyaḥ |
giríḥ | ná | viśvátaḥ | pṛthúḥ | pátiḥ | diváḥ ||8.98.4||

8.98.5a abhí hí satya somapā ubhé babhū́tha ródasī |
8.98.5c índrā́si sunvató vṛdháḥ pátirdiváḥ ||

abhí | hí | satya | soma-pāḥ | ubhé íti | babhū́tha | ródasī íti |
índra | ási | sunvatáḥ | vṛdháḥ | pátiḥ | diváḥ ||8.98.5||

8.98.6a tváṁ hí śáśvatīnāmíndra dartā́ purā́mási |
8.98.6c hantā́ dásyormánorvṛdháḥ pátirdiváḥ ||

tvám | hí | śáśvatīnām | índra | dartā́ | purā́m | ási |
hantā́ | dásyoḥ | mánoḥ | vṛdháḥ | pátiḥ | diváḥ ||8.98.6||

8.98.7a ádhā hī̀ndra girvaṇa úpa tvā kā́mānmaháḥ sasṛjmáhe |
8.98.7c udéva yánta udábhiḥ ||

ádha | hí | indra | girvaṇaḥ | úpa | tvā | kā́mān | maháḥ | sasṛjmáhe |
udā́-iva | yántaḥ | udá-bhiḥ ||8.98.7||

8.98.8a vā́rṇá tvā yavyā́bhirvárdhanti śūra bráhmāṇi |
8.98.8c vāvṛdhvā́ṁsaṁ cidadrivo divédive ||

vā́ḥ | ná | tvā | yavyā́bhiḥ | várdhanti | śūra | bráhmāṇi |
vavṛdhvā́ṁsam | cit | adri-vaḥ | divé-dive ||8.98.8||

8.98.9a yuñjánti hárī iṣirásya gā́thayoraú rátha urúyuge |
8.98.9c indravā́hā vacoyújā ||

yuñjánti | hárī íti | iṣirásya | gā́thayā | uraú | ráthe | urú-yuge |
indra-vā́hā | vacaḥ-yújā ||8.98.9||

8.98.10a tváṁ na indrā́ bharam̐ ójo nṛmṇáṁ śatakrato vicarṣaṇe |
8.98.10c ā́ vīráṁ pṛtanāṣáham ||

tvám | naḥ | indra | ā́ | bhara | ójaḥ | nṛmṇám | śatakrato íti śata-krato | vi-carṣaṇe |
ā́ | vīrám | pṛtanā-sáham ||8.98.10||

8.98.11a tváṁ hí naḥ pitā́ vaso tváṁ mātā́ śatakrato babhū́vitha |
8.98.11c ádhā te sumnámīmahe ||

tvám | hí | naḥ | pitā́ | vaso íti | tvám | mātā́ | śatakrato íti śata-krato | babhū́vitha |
ádha | te | sumnám | īmahe ||8.98.11||

8.98.12a tvā́ṁ śuṣminpuruhūta vājayántamúpa bruve śatakrato |
8.98.12c sá no rāsva suvī́ryam ||

tvā́m | śuṣmin | puru-hūta | vāja-yántam | úpa | bruve | śatakrato íti śata-krato |
sáḥ | naḥ | rāsva | su-vī́ryam ||8.98.12||


8.99.1a tvā́midā́ hyó náró'pīpyanvajrinbhū́rṇayaḥ |
8.99.1c sá indra stómavāhasāmihá śrudhyúpa svásaramā́ gahi ||

tvā́m | idā́ | hyáḥ | náraḥ | ápīpyan | vajrin | bhū́rṇayaḥ |
sáḥ | indra | stóma-vāhasām | ihá | śrudhi | úpa | svásaram | ā́ | gahi ||8.99.1||

8.99.2a mátsvā suśipra harivastádīmahe tvé ā́ bhūṣanti vedhásaḥ |
8.99.2c táva śrávāṁsyupamā́nyukthyā̀ sutéṣvindra girvaṇaḥ ||

mátsva | su-śipra | hari-vaḥ | tát | īmahe | tvé íti | ā́ | bhūṣanti | vedhásaḥ |
táva | śrávāṁsi | upa-mā́ni | ukthyā̀ | sutéṣu | indra | girvaṇaḥ ||8.99.2||

8.99.3a śrā́yanta iva sū́ryaṁ víśvédíndrasya bhakṣata |
8.99.3c vásūni jāté jánamāna ójasā práti bhāgáṁ ná dīdhima ||

śrā́yantaḥ-iva | sū́ryam | víśvā | ít | índrasya | bhakṣata |
vásūni | jāté | jánamāne | ójasā | práti | bhāgám | ná | dīdhima ||8.99.3||

8.99.4a ánarśarātiṁ vasudā́múpa stuhi bhadrā́ índrasya rātáyaḥ |
8.99.4c só asya kā́maṁ vidható ná roṣati máno dānā́ya codáyan ||

ánarśa-rātim | vasu-dā́m | úpa | stuhi | bhadrā́ḥ | índrasya | rātáyaḥ |
sáḥ | asya | kā́mam | vidhatáḥ | ná | roṣati | mánaḥ | dānā́ya | codáyan ||8.99.4||

8.99.5a tvámindra prátūrtiṣvabhí víśvā asi spṛ́dhaḥ |
8.99.5c aśastihā́ janitā́ viśvatū́rasi tváṁ tūrya taruṣyatáḥ ||

tvám | indra | prá-tūrtiṣu | abhí | víśvāḥ | asi | spṛ́dhaḥ |
aśasti-hā́ | janitā́ | viśva-tū́ḥ | asi | tvám | tūrya | taruṣyatáḥ ||8.99.5||

8.99.6a ánu te śúṣmaṁ turáyantamīyatuḥ kṣoṇī́ śíśuṁ ná mātárā |
8.99.6c víśvāste spṛ́dhaḥ śnathayanta manyáve vṛtráṁ yádindra tū́rvasi ||

ánu | te | śúṣmam | turáyantam | īyatuḥ | kṣoṇī́ íti | śíśum | ná | mātárā |
víśvāḥ | te | spṛ́dhaḥ | śnathayanta | manyáve | vṛtrám | yát | indra | tū́rvasi ||8.99.6||

8.99.7a itá ūtī́ vo ajáraṁ prahetā́ramáprahitam |
8.99.7c āśúṁ jétāraṁ hétāraṁ rathī́tamamátūrtaṁ tugryāvṛ́dham ||

itáḥ | ūtī́ | vaḥ | ajáram | pra-hetā́ram | ápra-hitam |
āśúm | jétāram | hétāram | rathí-tamam | átūrtam | tugrya-vṛ́dham ||8.99.7||

8.99.8a iṣkartā́ramániṣkṛtaṁ sáhaskṛtaṁ śatámūtiṁ śatákratum |
8.99.8c samānámíndramávase havāmahe vásavānaṁ vasūjúvam ||

iṣkartā́ram | ániḥ-kṛtam | sáhaḥ-kṛtam | śatám-ūtim | śatá-kratum |
samānám | índram | ávase | havāmahe | vásavānam | vasu-júvam ||8.99.8||


8.100.1a ayáṁ ta emi tanvā̀ purástādvíśve devā́ abhí mā yanti paścā́t |
8.100.1c yadā́ máhyaṁ dī́dharo bhāgámindrā́dínmáyā kṛṇavo vīryā̀ṇi ||

ayám | te | emi | tanvā̀ | purástāt | víśve | devā́ḥ | abhí | mā | yanti | paścā́t |
yadā́ | máhyam | dī́dharaḥ | bhāgám | indra | ā́t | ít | máyā | kṛṇavaḥ | vīryā̀ṇi ||8.100.1||

8.100.2a dádhāmi te mádhuno bhakṣámágre hitáste bhāgáḥ sutó astu sómaḥ |
8.100.2c ásaśca tváṁ dakṣiṇatáḥ sákhā mé'dhā vṛtrā́ṇi jaṅghanāva bhū́ri ||

dádhāmi | te | mádhunaḥ | bhakṣám | ágre | hitáḥ | te | bhāgáḥ | sutáḥ | astu | sómaḥ |
ásaḥ | ca | tvám | dakṣiṇatáḥ | sákhā | me | ádha | vṛtrā́ṇi | jaṅghanāva | bhū́ri ||8.100.2||

8.100.3a prá sú stómaṁ bharata vājayánta índrāya satyáṁ yádi satyámásti |
8.100.3c néndro astī́ti néma u tva āha ká īṁ dadarśa kámabhí ṣṭavāma ||

prá | sú | stómam | bharata | vāja-yántaḥ | índrāya | satyám | yádi | satyám | ásti |
ná | índraḥ | asti | íti | némaḥ | ūm̐ íti | tvaḥ | āha | káḥ | īm | dadarśa | kám | abhí | stavāma ||8.100.3||

8.100.4a ayámasmi jaritaḥ páśya mehá víśvā jātā́nyabhyàsmi mahnā́ |
8.100.4c ṛtásya mā pradíśo vardhayantyādardiró bhúvanā dardarīmi ||

ayám | asmi | jaritaríti | páśya | mā | ihá | víśvā | jātā́ni | abhí | asmi | mahnā́ |
ṛtásya | mā | pra-díśaḥ | vardhayanti | ā-dardiráḥ | bhúvanā | dardarīmi ||8.100.4||

8.100.5a ā́ yánmā venā́ áruhannṛtásyam̐ ékamā́sīnaṁ haryatásya pṛṣṭhé |
8.100.5c mánaścinme hṛdá ā́ prátyavocadácikradañchíśumantaḥ sákhāyaḥ ||

ā́ | yát | mā | venā́ḥ | áruhan | ṛtásya | ékam | ā́sīnam | haryatásya | pṛṣṭhé |
mánaḥ | cit | me | hṛdé | ā́ | práti | avocat | ácikradan | śíśu-mantaḥ | sákhāyaḥ ||8.100.5||

8.100.6a víśvéttā́ te sávaneṣu pravā́cyā yā́ cakártha maghavannindra sunvaté |
8.100.6c pā́rāvataṁ yátpurusambhṛtáṁ vásvapā́vṛṇoḥ śarabhā́ya ṛ́ṣibandhave ||

víśvā | ít | tā́ | te | sávaneṣu | pra-vā́cyā | yā́ | cakártha | magha-van | indra | sunvaté |
pā́rāvatam | yát | puru-saṁbhṛtám | vásu | apa-ávṛṇoḥ | śarabhā́ya | ṛ́ṣi-bandhave ||8.100.6||

8.100.7a prá nūnáṁ dhāvatā pṛ́thaṅnéhá yó vo ávāvarīt |
8.100.7c ní ṣīṁ vṛtrásya mármaṇi vájramíndro apīpatat ||

prá | nūnám | dhāvata | pṛ́thak | ná | ihá | yáḥ | vaḥ | ávāvarīt |
ní | sīm | vṛtrásya | mármaṇi | vájram | índraḥ | apīpatat ||8.100.7||

8.100.8a mánojavā áyamāna āyasī́mataratpúram |
8.100.8c dívaṁ suparṇó gatvā́ya sómaṁ vajríṇa ā́bharat ||

mánaḥ-javāḥ | áyamānaḥ | āyasī́m | atarat | púram |
dívam | su-parṇáḥ | gatvā́ya | sómam | vajríṇe | ā́ | abharat ||8.100.8||

8.100.9a samudré antáḥ śayata udnā́ vájro abhī́vṛtaḥ |
8.100.9c bhárantyasmai saṁyátaḥ puráḥprasravaṇā balím ||

samudré | antáríti | śayate | udnā́ | vájraḥ | abhí-vṛtaḥ |
bháranti | asmai | sam-yátaḥ | puráḥ-prasravaṇāḥ | balím ||8.100.9||

8.100.10a yádvā́gvádantyavicetanā́ni rā́ṣṭrī devā́nāṁ niṣasā́da mandrā́ |
8.100.10c cátasra ū́rjaṁ duduhe páyāṁsi kvà svidasyāḥ paramáṁ jagāma ||

yát | vā́k | vádantī | avi-cetanā́ni | rā́ṣṭrī | devā́nām | ni-sasā́da | mandrā́ |
cátasraḥ | ū́rjam | duduhe | páyāṁsi | kvà | svit | asyāḥ | paramám | jagāma ||8.100.10||

8.100.11a devī́ṁ vā́camajanayanta devā́stā́ṁ viśvárūpāḥ paśávo vadanti |
8.100.11c sā́ no mandréṣamū́rjaṁ dúhānā dhenúrvā́gasmā́núpa súṣṭutaítu ||

devī́m | vā́cam | ajanayanta | devā́ḥ | tā́m | viśvá-rūpāḥ | paśávaḥ | vadanti |
sā́ | naḥ | mandrā́ | íṣam | ū́rjam | dúhānā | dhenúḥ | vā́k | asmā́n | úpa | sú-stutā | ā́ | etu ||8.100.11||

8.100.12a sákhe viṣṇo vitaráṁ ví kramasva dyaúrdehí lokáṁ vájrāya viṣkábhe |
8.100.12c hánāva vṛtráṁ riṇácāva síndhūníndrasya yantu prasavé vísṛṣṭāḥ ||

sákhe | viṣṇo íti | vi-tarám | ví | kramasva | dyaúḥ | dehí | lokám | vájrāya | vi-skábhe |
hánāva | vṛtrám | riṇácāva | síndhūn | índrasya | yantu | pra-savé | ví-sṛṣṭāḥ ||8.100.12||


8.101.1a ṛ́dhagitthā́ sá mártyaḥ śaśamé devátātaye |
8.101.1c yó nūnáṁ mitrā́váruṇāvabhíṣṭaya ācakré havyádātaye ||

ṛ́dhak | itthā́ | sáḥ | mártyaḥ | śaśamé | devá-tātaye |
yáḥ | nūnám | mitrā́váruṇau | abhíṣṭaye | ā-cakré | havyá-dātaye ||8.101.1||

8.101.2a várṣiṣṭhakṣatrā urucákṣasā nárā rā́jānā dīrghaśrúttamā |
8.101.2c tā́ bāhútā ná daṁsánā ratharyataḥ sākáṁ sū́ryasya raśmíbhiḥ ||

várṣiṣṭha-kṣatrau | uru-cákṣasā | nárā | rā́jānā | dīrghaśrút-tamā |
tā́ | bāhútā | ná | daṁsánā | ratharyataḥ | sākám | sū́ryasya | raśmí-bhiḥ ||8.101.2||

8.101.3a prá yó vāṁ mitrāvaruṇājiró dūtó ádravat |
8.101.3c áyaḥśīrṣā máderaghuḥ ||

prá | yáḥ | vām | mitrāvaruṇā | ajiráḥ | dūtáḥ | ádravat |
áyaḥ-śīrṣā | máde-raghuḥ ||8.101.3||

8.101.4a ná yáḥ sampṛ́cche ná púnarhávītave ná saṁvādā́ya rámate |
8.101.4c tásmānno adyá sámṛteruruṣyataṁ bāhúbhyāṁ na uruṣyatam ||

ná | yáḥ | sam-pṛ́cche | ná | púnaḥ | hávītave | ná | sam-vādā́ya | rámate |
tásmāt | naḥ | adyá | sám-ṛteḥ | uruṣyatam | bāhú-bhyām | naḥ | uruṣyatam ||8.101.4||

8.101.5a prá mitrā́ya prā́ryamṇé sacathyàmṛtāvaso |
8.101.5c varūthyàṁ váruṇe chándyaṁ vácaḥ stotráṁ rā́jasu gāyata ||

prá | mitrā́ya | prá | aryamṇé | sacathyàm | ṛtavaso ítyṛta-vaso |
varūthyàm | váruṇe | chándyam | vácaḥ | stotrám | rā́ja-su | gāyata ||8.101.5||

8.101.6a té hinvire aruṇáṁ jényaṁ vásvékaṁ putráṁ tisṝṇā́m |
8.101.6c té dhā́mānyamṛ́tā mártyānāmádabdhā abhí cakṣate ||

té | hinvire | aruṇám | jényam | vásu | ékam | putrám | tisṝṇā́m |
té | dhā́māni | amṛ́tāḥ | mártyānām | ádabdhāḥ | abhí | cakṣate ||8.101.6||

8.101.7a ā́ me vácāṁsyúdyatā dyumáttamāni kártvā |
8.101.7c ubhā́ yātaṁ nāsatyā sajóṣasā práti havyā́ni vītáye ||

ā́ | me | vácāṁsi | út-yatā | dyumát-tamāni | kártvā |
ubhā́ | yātam | nāsatyā | sa-jóṣasā | práti | havyā́ni | vītáye ||8.101.7||

8.101.8a rātíṁ yádvāmarakṣásaṁ hávāmahe yuvā́bhyāṁ vājinīvasū |
8.101.8c prā́cīṁ hótrāṁ pratirántāvitaṁ narā gṛṇānā́ jamádagninā ||

rātím | yát | vām | arakṣásam | hávāmahe | yuvā́bhyām | vājinīvasū íti vājinī-vasū |
prā́cīm | hótrām | pra-tirántau | itam | narā | gṛṇānā́ | jamát-agninā ||8.101.8||

8.101.9a ā́ no yajñáṁ divispṛ́śaṁ vā́yo yāhí sumánmabhiḥ |
8.101.9c antáḥ pavítra upári śrīṇānò'yáṁ śukró ayāmi te ||

ā́ | naḥ | yajñám | divi-spṛ́śam | vā́yo íti | yāhí | sumánma-bhiḥ |
antáríti | pavítre | upári | śrīṇānáḥ | ayám | śukráḥ | ayāmi | te ||8.101.9||

8.101.10a vétyadhvaryúḥ pathíbhī rájiṣṭhaiḥ práti havyā́ni vītáye |
8.101.10c ádhā niyutva ubháyasya naḥ piba śúciṁ sómaṁ gávāśiram ||

véti | adhvaryúḥ | pathí-bhiḥ | rájiṣṭhaiḥ | práti | havyā́ni | vītáye |
ádha | niyutvaḥ | ubháyasya | naḥ | piba | śúcim | sómam | gó-āśiram ||8.101.10||

8.101.11a báṇmahā́m̐ asi sūrya báḻāditya mahā́m̐ asi |
8.101.11c maháste sató mahimā́ panasyate'ddhā́ deva mahā́m̐ asi ||

báṭ | mahā́n | asi | sūrya | báṭ | āditya | mahā́n | asi |
maháḥ | te | satáḥ | mahimā́ | panasyate | addhā́ | deva | mahā́n | asi ||8.101.11||

8.101.12a báṭsūrya śrávasā mahā́m̐ asi satrā́ deva mahā́m̐ asi |
8.101.12c mahnā́ devā́nāmasuryàḥ puróhito vibhú jyótirádābhyam ||

báṭ | sūrya | śrávasā | mahā́n | asi | satrā́ | deva | mahā́n | asi |
mahnā́ | devā́nām | asuryàḥ | puráḥ-hitaḥ | vi-bhú | jyótiḥ | ádābhyam ||8.101.12||

8.101.13a iyáṁ yā́ nī́cyarkíṇī rūpā́ róhiṇyā kṛtā́ |
8.101.13c citréva prátyadarśyāyatyàntárdaśásu bāhúṣu ||

iyám | yā́ | nī́cī | arkíṇī | rūpā́ | róhiṇyā | kṛtā́ |
citrā́-iva | práti | adarśi | ā-yatī́ | antáḥ | daśá-su | bāhúṣu ||8.101.13||

8.101.14a prajā́ ha tisró atyā́yamīyurnyànyā́ arkámabhíto viviśre |
8.101.14c bṛháddha tasthau bhúvaneṣvantáḥ pávamāno haríta ā́ viveśa ||

pra-jā́ḥ | ha | tisráḥ | ati-ā́yam | īyuḥ | ní | anyā́ḥ | arkám | abhítaḥ | viviśre |
bṛhát | ha | tasthau | bhúvaneṣu | antáríti | pávamānaḥ | harítaḥ | ā́ | viveśa ||8.101.14||

8.101.15a mātā́ rudrā́ṇāṁ duhitā́ vásūnāṁ svásādityā́nāmamṛ́tasya nā́bhiḥ |
8.101.15c prá nú vocaṁ cikitúṣe jánāya mā́ gā́mánāgāmáditiṁ vadhiṣṭa ||

mātā́ | rudrā́ṇām | duhitā́ | vásūnām | svásā | ādityā́nām | amṛ́tasya | nā́bhiḥ |
prá | nú | vocam | cikitúṣe | jánāya | mā́ | gā́m | ánāgām | áditim | vadhiṣṭa ||8.101.15||

8.101.16a vacovídaṁ vā́camudīráyantīṁ víśvābhirdhībhírupatíṣṭhamānām |
8.101.16c devī́ṁ devébhyaḥ páryeyúṣīṁ gā́mā́ māvṛkta mártyo dabhrácetāḥ ||

vacaḥ-vídam | vā́cam | ut-īráyantīm | víśvābhiḥ | dhībhíḥ | upa-tíṣṭhamānām |
devī́m | devébhyaḥ | pári | ā-īyúṣīm | gā́m | ā́ | mā | avṛkta | mártyaḥ | dabhrá-cetāḥ ||8.101.16||


8.102.1a tvámagne bṛhádváyo dádhāsi deva dāśúṣe |
8.102.1c kavírgṛhápatiryúvā ||

tvám | agne | bṛhát | váyaḥ | dádhāsi | deva | dāśúṣe |
kavíḥ | gṛhá-patiḥ | yúvā ||8.102.1||

8.102.2a sá na ī́ḻānayā sahá devā́m̐ agne duvasyúvā |
8.102.2c cikídvibhānavā́ vaha ||

sáḥ | naḥ | ī́ḻānayā | sahá | devā́n | agne | duvasyúvā |
cikít | vibhāno íti vi-bhāno | ā́ | vaha ||8.102.2||

8.102.3a tváyā ha svidyujā́ vayáṁ códiṣṭhena yaviṣṭhya |
8.102.3c abhí ṣmo vā́jasātaye ||

tváyā | ha | svit | yujā́ | vayám | códiṣṭhena | yaviṣṭhya |
abhí | smaḥ | vā́ja-sātaye ||8.102.3||

8.102.4a aurvabhṛguvácchúcimapnavānavádā́ huve |
8.102.4c agníṁ samudrávāsasam ||

aurvabhṛgu-vát | śúcim | apnavāna-vát | ā́ | huve |
agním | samudrá-vāsasam ||8.102.4||

8.102.5a huvé vā́tasvanaṁ kavíṁ parjányakrandyaṁ sáhaḥ |
8.102.5c agníṁ samudrávāsasam ||

huvé | vā́ta-svanam | kavím | parjánya-krandyam | sáhaḥ |
agním | samudrá-vāsasam ||8.102.5||

8.102.6a ā́ saváṁ savitúryathā bhágasyeva bhujíṁ huve |
8.102.6c agníṁ samudrávāsasam ||

ā́ | savám | savitúḥ | yathā | bhágasya-iva | bhujím | huve |
agním | samudrá-vāsasam ||8.102.6||

8.102.7a agníṁ vo vṛdhántamadhvarā́ṇāṁ purūtámam |
8.102.7c ácchā náptre sáhasvate ||

agním | vaḥ | vṛdhántam | adhvarā́ṇām | puru-támam |
áccha | náptre | sáhasvate ||8.102.7||

8.102.8a ayáṁ yáthā na ābhúvattváṣṭā rūpéva tákṣyā |
8.102.8c asyá krátvā yáśasvataḥ ||

ayám | yáthā | naḥ | ā-bhúvat | tváṣṭā | rūpā́-iva | tákṣyā |
asyá | krátvā | yáśasvataḥ ||8.102.8||

8.102.9a ayáṁ víśvā abhí śríyo'gnírdevéṣu patyate |
8.102.9c ā́ vā́jairúpa no gamat ||

ayám | víśvāḥ | abhí | śríyaḥ | agníḥ | devéṣu | patyate |
ā́ | vā́jaiḥ | úpa | naḥ | gamat ||8.102.9||

8.102.10a víśveṣāmihá stuhi hótṝṇāṁ yaśástamam |
8.102.10c agníṁ yajñéṣu pūrvyám ||

víśveṣām | ihá | stuhi | hótṝṇām | yaśáḥ-tamam |
agním | yajñéṣu | pūrvyám ||8.102.10||

8.102.11a śīráṁ pāvakáśociṣaṁ jyéṣṭho yó dámeṣvā́ |
8.102.11c dīdā́ya dīrghaśrúttamaḥ ||

śīrám | pāvaká-śociṣam | jyéṣṭhaḥ | yáḥ | dámeṣu | ā́ |
dīdā́ya | dīrghaśrút-tamaḥ ||8.102.11||

8.102.12a támárvantaṁ ná sānasíṁ gṛṇīhí vipra śuṣmíṇam |
8.102.12c mitráṁ ná yātayájjanam ||

tám | árvantam | ná | sānasím | gṛṇīhí | vipra | śuṣmíṇam |
mitrám | ná | yātayát-janam ||8.102.12||

8.102.13a úpa tvā jāmáyo gíro dédiśatīrhaviṣkṛ́taḥ |
8.102.13c vāyóránīke asthiran ||

úpa | tvā | jāmáyaḥ | gíraḥ | dédiśatīḥ | haviḥ-kṛ́taḥ |
vāyóḥ | ánīke | asthiran ||8.102.13||

8.102.14a yásya tridhā́tvávṛtaṁ barhístasthā́vásaṁdinam |
8.102.14c ā́paścinní dadhā padám ||

yásya | tri-dhā́tu | ávṛtam | barhíḥ | tasthaú | ásam-dinam |
ā́paḥ | cit | ní | dadha | padám ||8.102.14||

8.102.15a padáṁ devásya mīḻhúṣó'nādhṛṣṭābhirūtíbhiḥ |
8.102.15c bhadrā́ sū́rya ivopadṛ́k ||

padám | devásya | mīḻhúṣaḥ | ánādhṛṣṭābhiḥ | ūtí-bhiḥ |
bhadrā́ | sū́ryaḥ-iva | upa-dṛ́k ||8.102.15||

8.102.16a ágne ghṛtásya dhītíbhistepānó deva śocíṣā |
8.102.16c ā́ devā́nvakṣi yákṣi ca ||

ágne | ghṛtásya | dhītí-bhiḥ | tepānáḥ | deva | śocíṣā |
ā́ | devā́n | vakṣi | yákṣi | ca ||8.102.16||

8.102.17a táṁ tvājananta mātáraḥ kavíṁ devā́so aṅgiraḥ |
8.102.17c havyavā́hamámartyam ||

tám | tvā | ajananta | mātáraḥ | kavím | devā́saḥ | aṅgiraḥ |
havya-vā́ham | ámartyam ||8.102.17||

8.102.18a prácetasaṁ tvā kavé'gne dūtáṁ váreṇyam |
8.102.18c havyavā́haṁ ní ṣedire ||

prá-cetasam | tvā | kave | ágne | dūtám | váreṇyam |
havya-vā́ham | ní | sedire ||8.102.18||

8.102.19a nahí me ástyághnyā ná svádhitirvánanvati |
8.102.19c áthaitādṛ́gbharāmi te ||

nahí | me | ásti | ághnyā | ná | svá-dhitiḥ | vánan-vati |
átha | etādṛ́k | bharāmi | te ||8.102.19||

8.102.20a yádagne kā́ni kā́ni cidā́ te dā́rūṇi dadhmási |
8.102.20c tā́ juṣasva yaviṣṭhya ||

yát | agne | kā́ni | kā́ni | cit | ā́ | te | dā́rūṇi | dadhmási |
tā́ | juṣasva | yaviṣṭhya ||8.102.20||

8.102.21a yádáttyupajíhvikā yádvamró atisárpati |
8.102.21c sárvaṁ tádastu te ghṛtám ||

yát | átti | upa-jíhvikā | yát | vamráḥ | ati-sárpati |
sárvam | tát | astu | te | ghṛtám ||8.102.21||

8.102.22a agnímíndhāno mánasā dhíyaṁ saceta mártyaḥ |
8.102.22c agnímīdhe vivásvabhiḥ ||

agním | índhānaḥ | mánasā | dhíyam | saceta | mártyaḥ |
agním | īdhe | vivásva-bhiḥ ||8.102.22||


8.103.1a ádarśi gātuvíttamo yásminvratā́nyādadhúḥ |
8.103.1c úpo ṣú jātámā́ryasya várdhanamagníṁ nakṣanta no gíraḥ ||

ádarśi | gātuvít-tamaḥ | yásmin | vratā́ni | ā-dadhúḥ |
úpo íti | sú | jātám | ā́ryasya | várdhanam | agním | nakṣanta | naḥ | gíraḥ ||8.103.1||

8.103.2a prá daívodāso agnírdevā́m̐ ácchā ná majmánā |
8.103.2c ánu mātáraṁ pṛthivī́ṁ ví vāvṛte tasthaú nā́kasya sā́navi ||

prá | daívaḥ-dāsaḥ | agníḥ | devā́n | áccha | ná | majmánā |
ánu | mātáram | pṛthivī́m | ví | vavṛte | tasthaú | nā́kasya | sā́navi ||8.103.2||

8.103.3a yásmādréjanta kṛṣṭáyaścarkṛ́tyāni kṛṇvatáḥ |
8.103.3c sahasrasā́ṁ medhásātāviva tmánāgníṁ dhībhíḥ saparyata ||

yásmāt | réjanta | kṛṣṭáyaḥ | carkṛ́tyāni | kṛṇvatáḥ |
sahasra-sā́m | medhásātau-iva | tmánā | agním | dhībhíḥ | saparyata ||8.103.3||

8.103.4a prá yáṁ rāyé nínīṣasi márto yáste vaso dā́śat |
8.103.4c sá vīráṁ dhatte agna ukthaśaṁsínaṁ tmánā sahasrapoṣíṇam ||

prá | yám | rāyé | nínīṣasi | mártaḥ | yáḥ | te | vaso íti | dā́śat |
sáḥ | vīrám | dhatte | agne | uktha-śaṁsínam | tmánā | sahasra-poṣíṇam ||8.103.4||

8.103.5a sá dṛḻhé cidabhí tṛṇatti vā́jamárvatā sá dhatte ákṣiti śrávaḥ |
8.103.5c tvé devatrā́ sádā purūvaso víśvā vāmā́ni dhīmahi ||

sáḥ | dṛḻhé | cit | abhí | tṛṇatti | vā́jam | árvatā | sáḥ | dhatte | ákṣiti | śrávaḥ |
tvé íti | deva-trā́ | sádā | puruvaso íti puru-vaso | víśvā | vāmā́ni | dhīmahi ||8.103.5||

8.103.6a yó víśvā dáyate vásu hótā mandró jánānām |
8.103.6c mádhorná pā́trā prathamā́nyasmai prá stómā yantyagnáye ||

yáḥ | víśvā | dáyate | vásu | hótā | mandráḥ | jánānām |
mádhoḥ | ná | pā́trā | prathamā́ni | asmai | prá | stómāḥ | yanti | agnáye ||8.103.6||

8.103.7a áśvaṁ ná gīrbhī́ rathyàṁ sudā́navo marmṛjyánte devayávaḥ |
8.103.7c ubhé toké tánaye dasma viśpate párṣi rā́dho maghónām ||

áśvam | ná | gīḥ-bhíḥ | rathyàm | su-dā́navaḥ | marmṛjyánte | deva-yávaḥ |
ubhé íti | toké íti | tánaye | dasma | viśpate | párṣi | rā́dhaḥ | maghónām ||8.103.7||

8.103.8a prá máṁhiṣṭhāya gāyata ṛtā́vne bṛhaté śukráśociṣe |
8.103.8c úpastutāso agnáye ||

prá | máṁhiṣṭhāya | gāyata | ṛtá-vne | bṛhaté | śukrá-śociṣe |
úpa-stutāsaḥ | agnáye ||8.103.8||

8.103.9a ā́ vaṁsate maghávā vīrávadyáśaḥ sámiddho dyumnyā́hutaḥ |
8.103.9c kuvínno asya sumatírnávīyasyácchā vā́jebhirāgámat ||

ā́ | vaṁsate | maghá-vā | vīrá-vat | yáśaḥ | sám-iddhaḥ | dyumnī́ | ā́-hutaḥ |
kuvít | naḥ | asya | su-matíḥ | návīyasī | áccha | vā́jebhiḥ | ā-gámat ||8.103.9||

8.103.10a préṣṭhamu priyā́ṇāṁ stuhyā̀sāvā́tithim |
8.103.10c agníṁ ráthānāṁ yámam ||

préṣṭham | ūm̐ íti | priyā́ṇām | stuhí | ā-sāva | átithim |
agním | ráthānām | yámam ||8.103.10||

8.103.11a úditā yó níditā véditā vásvā́ yajñíyo vavártati |
8.103.11c duṣṭárā yásya pravaṇé nórmáyo dhiyā́ vā́jaṁ síṣāsataḥ ||

út-itā | yáḥ | ní-ditā | véditā | vásu | ā́ | yajñíyaḥ | vavártati |
dustárāḥ | yásya | pravaṇé | ná | ūrmáyaḥ | dhiyā́ | vā́jam | sísāsataḥ ||8.103.11||

8.103.12a mā́ no hṛṇītāmátithirvásuragníḥ purupraśastá eṣáḥ |
8.103.12c yáḥ suhótā svadhvaráḥ ||

mā́ | naḥ | hṛṇītām | átithiḥ | vásuḥ | agníḥ | puru-praśastáḥ | eṣáḥ |
yáḥ | su-hótā | su-adhvaráḥ ||8.103.12||

8.103.13a mó té riṣanyé ácchoktibhirvasó'gne kébhiścidévaiḥ |
8.103.13c kīríściddhí tvā́mī́ṭṭe dūtyā̀ya rātáhavyaḥ svadhvaráḥ ||

mó íti | té | riṣan | yé | ácchokti-bhiḥ | vaso íti | ágne | kébhiḥ | cit | évaiḥ |
kīríḥ | cit | hí | tvā́m | ī́ṭṭe | dūtyā̀ya | rātá-havyaḥ | su-adhvaráḥ ||8.103.13||

8.103.14a ā́gne yāhi marútsakhā rudrébhiḥ sómapītaye |
8.103.14c sóbharyā úpa suṣṭutíṁ mādáyasva svàrṇare ||

ā́ | agne | yāhi | marút-sakhā | rudrébhiḥ | sóma-pītaye |
sóbharyāḥ | úpa | su-stutím | mādáyasva | svàḥ-nare ||8.103.14||


9.1.1a svā́diṣṭhayā mádiṣṭhayā pávasva soma dhā́rayā |
9.1.1c índrāya pā́tave sutáḥ ||

svā́diṣṭhayā | mádiṣṭhayā | pávasva | soma | dhā́rayā |
índrāya | pā́tave | sutáḥ ||9.1.1||

9.1.2a rakṣohā́ viśvácarṣaṇirabhí yónimáyohatam |
9.1.2c drúṇā sadhásthamā́sadat ||

rakṣaḥ-hā́ | viśvá-carṣaṇiḥ | abhí | yónim | áyaḥ-hatam |
drúṇā | sadhá-stham | ā́ | asadat ||9.1.2||

9.1.3a varivodhā́tamo bhava máṁhiṣṭho vṛtrahántamaḥ |
9.1.3c párṣi rā́dho maghónām ||

varivaḥ-dhā́tamaḥ | bhava | máṁhiṣṭhaḥ | vṛtrahán-tamaḥ |
párṣi | rā́dhaḥ | maghónām ||9.1.3||

9.1.4a abhyàrṣa mahā́nāṁ devā́nāṁ vītímándhasā |
9.1.4c abhí vā́jamutá śrávaḥ ||

abhí | arṣa | mahā́nām | devā́nām | vītím | ándhasā |
abhí | vā́jam | utá | śrávaḥ ||9.1.4||

9.1.5a tvā́mácchā carāmasi tádídárthaṁ divédive |
9.1.5c índo tvé na āśásaḥ ||

tvā́m | áccha | carāmasi | tát | ít | ártham | divé-dive |
índo íti | tvé íti | naḥ | ā-śásaḥ ||9.1.5||

9.1.6a punā́ti te parisrútaṁ sómaṁ sū́ryasya duhitā́ |
9.1.6c vā́reṇa śáśvatā tánā ||

punā́ti | te | pari-srútam | sómam | sū́ryasya | duhitā́ |
vā́reṇa | śáśvatā | tánā ||9.1.6||

9.1.7a támīmáṇvīḥ samaryá ā́ gṛbhṇánti yóṣaṇo dáśa |
9.1.7c svásāraḥ pā́rye diví ||

tám | īm | áṇvīḥ | sa-maryé | ā́ | gṛbhṇánti | yóṣaṇaḥ | dáśa |
svásāraḥ | pā́rye | diví ||9.1.7||

9.1.8a támīṁ hinvantyagrúvo dhámanti bākuráṁ dṛ́tim |
9.1.8c tridhā́tu vāraṇáṁ mádhu ||

tám | īm | hinvanti | agrúvaḥ | dhámanti | bākurám | dṛ́tim |
tri-dhā́tu | vāraṇám | mádhu ||9.1.8||

9.1.9a abhī̀mámághnyā utá śrīṇánti dhenávaḥ śíśum |
9.1.9c sómamíndrāya pā́tave ||

abhí | imám | ághnyāḥ | utá | śrīṇánti | dhenávaḥ | śíśum |
sómam | índrāya | pā́tave ||9.1.9||

9.1.10a asyédíndro mádeṣvā́ víśvā vṛtrā́ṇi jighnate |
9.1.10c śū́ro maghā́ ca maṁhate ||

asyá | ít | índraḥ | mádeṣu | ā́ | víśvā | vṛtrā́ṇi | jighnate |
śū́raḥ | maghā́ | ca | maṁhate ||9.1.10||


9.2.1a pávasva devavī́ráti pavítraṁ soma ráṁhyā |
9.2.1c índramindo vṛ́ṣā́ viśa ||

pávasva | deva-vī́ḥ | áti | pavítram | soma | ráṁhyā |
índram | indo íti | vṛ́ṣā | ā́ | viśa ||9.2.1||

9.2.2a ā́ vacyasva máhi psáro vṛ́ṣendo dyumnávattamaḥ |
9.2.2c ā́ yóniṁ dharṇasíḥ sadaḥ ||

ā́ | vacyasva | máhi | psáraḥ | vṛ́ṣā | indo íti | dyumnávat-tamaḥ |
ā́ | yónim | dharṇasíḥ | sadaḥ ||9.2.2||

9.2.3a ádhukṣata priyáṁ mádhu dhā́rā sutásya vedhásaḥ |
9.2.3c apó vasiṣṭa sukrátuḥ ||

ádhukṣata | priyám | mádhu | dhā́rā | sutásya | vedhásaḥ |
apáḥ | vasiṣṭa | su-krátuḥ ||9.2.3||

9.2.4a mahā́ntaṁ tvā mahī́ránvā́po arṣanti síndhavaḥ |
9.2.4c yádgóbhirvāsayiṣyáse ||

mahā́ntam | tvā | mahī́ḥ | ánu | ā́paḥ | arṣanti | síndhavaḥ |
yát | góbhiḥ | vāsayiṣyáse ||9.2.4||

9.2.5a samudró apsú māmṛje viṣṭambhó dharúṇo diváḥ |
9.2.5c sómaḥ pavítre asmayúḥ ||

samudráḥ | ap-sú | mamṛje | viṣṭambháḥ | dharúṇaḥ | diváḥ |
sómaḥ | pavítre | asma-yúḥ ||9.2.5||

9.2.6a ácikradadvṛ́ṣā hárirmahā́nmitró ná darśatáḥ |
9.2.6c sáṁ sū́ryeṇa rocate ||

ácikradat | vṛ́ṣā | háriḥ | mahā́n | mitráḥ | ná | darśatáḥ |
sám | sū́ryeṇa | rocate ||9.2.6||

9.2.7a gírasta inda ójasā marmṛjyánte apasyúvaḥ |
9.2.7c yā́bhirmádāya śúmbhase ||

gíraḥ | te | indo íti | ójasā | marmṛjyánte | apasyúvaḥ |
yā́bhiḥ | mádāya | śúmbhase ||9.2.7||

9.2.8a táṁ tvā mádāya ghṛ́ṣvaya u lokakṛtnúmīmahe |
9.2.8c táva práśastayo mahī́ḥ ||

tám | tvā | mádāya | ghṛ́ṣvaye | ūm̐ íti | loka-kṛtnúm | īmahe |
táva | prá-śastayaḥ | mahī́ḥ ||9.2.8||

9.2.9a asmábhyamindavindrayúrmádhvaḥ pavasva dhā́rayā |
9.2.9c parjányo vṛṣṭimā́m̐ iva ||

asmábhyam | indo íti | indra-yúḥ | mádhvaḥ | pavasva | dhā́rayā |
parjányaḥ | vṛṣṭimā́n-iva ||9.2.9||

9.2.10a goṣā́ indo nṛṣā́ asyaśvasā́ vājasā́ utá |
9.2.10c ātmā́ yajñásya pūrvyáḥ ||

go-sā́ḥ | indo íti | nṛ-sā́ḥ | asi | aśva-sā́ḥ | vāja-sā́ḥ | utá |
ātmā́ | yajñásya | pūrvyáḥ ||9.2.10||


9.3.1a eṣá devó ámartyaḥ parṇavī́riva dīyati |
9.3.1c abhí dróṇānyāsádam ||

eṣáḥ | deváḥ | ámartyaḥ | parṇavī́ḥ-iva | dīyati |
abhí | dróṇāni | ā-sádam ||9.3.1||

9.3.2a eṣá devó vipā́ kṛtó'ti hvárāṁsi dhāvati |
9.3.2c pávamāno ádābhyaḥ ||

eṣáḥ | deváḥ | vipā́ | kṛtáḥ | áti | hvárāṁsi | dhāvati |
pávamānaḥ | ádābhyaḥ ||9.3.2||

9.3.3a eṣá devó vipanyúbhiḥ pávamāna ṛtāyúbhiḥ |
9.3.3c hárirvā́jāya mṛjyate ||

eṣáḥ | deváḥ | vipanyú-bhiḥ | pávamānaḥ | ṛtayú-bhiḥ |
háriḥ | vā́jāya | mṛjyate ||9.3.3||

9.3.4a eṣá víśvāni vā́ryā śū́ro yánniva sátvabhiḥ |
9.3.4c pávamānaḥ siṣāsati ||

eṣáḥ | víśvāni | vā́ryā | śū́raḥ | yán-iva | sátva-bhiḥ |
pávamānaḥ | sisāsati ||9.3.4||

9.3.5a eṣá devó ratharyati pávamāno daśasyati |
9.3.5c āvíṣkṛṇoti vagvanúm ||

eṣáḥ | deváḥ | ratharyati | pávamānaḥ | daśasyati |
āvíḥ | kṛṇoti | vagvanúm ||9.3.5||

9.3.6a eṣá víprairabhíṣṭuto'pó devó ví gāhate |
9.3.6c dádhadrátnāni dāśúṣe ||

eṣáḥ | vípraiḥ | abhí-stutaḥ | apáḥ | deváḥ | ví | gāhate |
dádhat | rátnāni | dāśúṣe ||9.3.6||

9.3.7a eṣá dívaṁ ví dhāvati tiró rájāṁsi dhā́rayā |
9.3.7c pávamānaḥ kánikradat ||

eṣáḥ | dívam | ví | dhāvati | tiráḥ | rájāṁsi | dhā́rayā |
pávamānaḥ | kánikradat ||9.3.7||

9.3.8a eṣá dívaṁ vyā́sarattiró rájāṁsyáspṛtaḥ |
9.3.8c pávamānaḥ svadhvaráḥ ||

eṣáḥ | dívam | ví | ā́ | asarat | tiráḥ | rájāṁsi | áspṛtaḥ |
pávamānaḥ | su-adhvaráḥ ||9.3.8||

9.3.9a eṣá pratnéna jánmanā devó devébhyaḥ sutáḥ |
9.3.9c háriḥ pavítre arṣati ||

eṣáḥ | pratnéna | jánmanā | deváḥ | devébhyaḥ | sutáḥ |
háriḥ | pavítre | arṣati ||9.3.9||

9.3.10a eṣá u syá puruvrató jajñānó janáyanníṣaḥ |
9.3.10c dhā́rayā pavate sutáḥ ||

eṣáḥ | ūm̐ íti | syáḥ | puru-vratáḥ | jajñānáḥ | janáyan | íṣaḥ |
dhā́rayā | pavate | sutáḥ ||9.3.10||


9.4.1a sánā ca soma jéṣi ca pávamāna máhi śrávaḥ |
9.4.1c áthā no vásyasaskṛdhi ||

sána | ca | soma | jéṣi | ca | pávamāna | máhi | śrávaḥ |
átha | naḥ | vásyasaḥ | kṛdhi ||9.4.1||

9.4.2a sánā jyótiḥ sánā svàrvíśvā ca soma saúbhagā |
9.4.2c áthā no vásyasaskṛdhi ||

sána | jyótiḥ | sána | svàḥ | víśvā | ca | soma | saúbhagā |
átha | naḥ | vásyasaḥ | kṛdhi ||9.4.2||

9.4.3a sánā dákṣamutá krátumápa soma mṛ́dho jahi |
9.4.3c áthā no vásyasaskṛdhi ||

sánā | dákṣam | utá | krátum | ápa | soma | mṛ́dhaḥ | jahi |
átha | naḥ | vásyasaḥ | kṛdhi ||9.4.3||

9.4.4a pávītāraḥ punītána sómamíndrāya pā́tave |
9.4.4c áthā no vásyasaskṛdhi ||

pávitāraḥ | punītána | sómam | índrāya | pā́tave |
átha | naḥ | vásyasaḥ | kṛdhi ||9.4.4||

9.4.5a tváṁ sū́rye na ā́ bhaja táva krátvā távotíbhiḥ |
9.4.5c áthā no vásyasaskṛdhi ||

tvám | sū́rye | naḥ | ā́ | bhaja | táva | krátvā | táva | ūtí-bhiḥ |
átha | naḥ | vásyasaḥ | kṛdhi ||9.4.5||

9.4.6a táva krátvā távotíbhirjyókpaśyema sū́ryam |
9.4.6c áthā no vásyasaskṛdhi ||

táva | krátvā | táva | ūtí-bhiḥ | jyók | paśyema | sū́ryam |
átha | naḥ | vásyasaḥ | kṛdhi ||9.4.6||

9.4.7a abhyàrṣa svāyudha sóma dvibárhasaṁ rayím |
9.4.7c áthā no vásyasaskṛdhi ||

abhí | arṣa | su-āyudha | sóma | dvi-bárhasam | rayím |
átha | naḥ | vásyasaḥ | kṛdhi ||9.4.7||

9.4.8a abhyàrṣā́napacyuto rayíṁ samátsu sāsahíḥ |
9.4.8c áthā no vásyasaskṛdhi ||

abhí | arṣa | ánapa-cyutaḥ | rayím | samát-su | sasahíḥ |
átha | naḥ | vásyasaḥ | kṛdhi ||9.4.8||

9.4.9a tvā́ṁ yajñaíravīvṛdhanpávamāna vídharmaṇi |
9.4.9c áthā no vásyasaskṛdhi ||

tvā́m | yajñaíḥ | avīvṛdhan | pávamāna | ví-dharmaṇi |
átha | naḥ | vásyasaḥ | kṛdhi ||9.4.9||

9.4.10a rayíṁ naścitrámaśvínamíndo viśvā́yumā́ bhara |
9.4.10c áthā no vásyasaskṛdhi ||

rayím | naḥ | citrám | aśvínam | índo íti | viśvá-āyum | ā́ | bhara |
átha | naḥ | vásyasaḥ | kṛdhi ||9.4.10||


9.5.1a sámiddho viśvátaspátiḥ pávamāno ví rājati |
9.5.1c prīṇánvṛ́ṣā kánikradat ||

sám-iddhaḥ | viśvátaḥ | pátiḥ | pávamānaḥ | ví | rājati |
prīṇán | vṛ́ṣā | kánikradat ||9.5.1||

9.5.2a tánūnápātpávamānaḥ śṛ́ṅge śíśāno arṣati |
9.5.2c antárikṣeṇa rā́rajat ||

tánū̀3-nápāt | pávamānaḥ | śṛ́ṅge íti | śíśānaḥ | arṣati |
antárikṣeṇa | rā́rajat ||9.5.2||

9.5.3a īḻényaḥ pávamāno rayírví rājati dyumā́n |
9.5.3c mádhordhā́rābhirójasā ||

īḻényaḥ | pávamānaḥ | rayíḥ | ví | rājati | dyu-mā́n |
mádhoḥ | dhā́rābhiḥ | ójasā ||9.5.3||

9.5.4a barhíḥ prācī́namójasā pávamānaḥ stṛṇánháriḥ |
9.5.4c devéṣu devá īyate ||

barhíḥ | prācī́nam | ójasā | pávamānaḥ | stṛṇán | háriḥ |
devéṣu | deváḥ | īyate ||9.5.4||

9.5.5a údā́tairjihate bṛháddvā́ro devī́rhiraṇyáyīḥ |
9.5.5c pávamānena súṣṭutāḥ ||

út | ā́taiḥ | jihate | bṛhát | dvā́raḥ | devī́ḥ | hiraṇyáyīḥ |
pávamānena | sú-stutāḥ ||9.5.5||

9.5.6a suśilpé bṛhatī́ mahī́ pávamāno vṛṣaṇyati |
9.5.6c náktoṣā́sā ná darśaté ||

suśilpé íti su-śilpé | bṛhatī́ íti | mahī́ íti | pávamānaḥ | vṛṣaṇyati |
náktoṣásā | ná | darśaté íti ||9.5.6||

9.5.7a ubhā́ devā́ nṛcákṣasā hótārā daívyā huve |
9.5.7c pávamāna índro vṛ́ṣā ||

ubhā́ | devā́ | nṛ-cákṣasā | hótārā | daívyā | huve |
pávamānaḥ | índraḥ | vṛ́ṣā ||9.5.7||

9.5.8a bhā́ratī pávamānasya sárasvatī́ḻā mahī́ |
9.5.8c imáṁ no yajñámā́ gamantisró devī́ḥ supéśasaḥ ||

bhā́ratī | pávamānasya | sárasvatī | íḻā | mahī́ |
imám | naḥ | yajñám | ā́ | gaman | tisráḥ | devī́ḥ | su-péśasaḥ ||9.5.8||

9.5.9a tváṣṭāramagrajā́ṁ gopā́ṁ puroyā́vānamā́ huve |
9.5.9c índuríndro vṛ́ṣā háriḥ pávamānaḥ prajā́patiḥ ||

tváṣṭāram | agra-jā́m | gopā́m | puraḥ-yā́vānam | ā́ | huve |
índuḥ | índraḥ | vṛ́ṣā | háriḥ | pávamānaḥ | prajā́-patiḥ ||9.5.9||

9.5.10a vánaspátiṁ pavamāna mádhvā sámaṅgdhi dhā́rayā |
9.5.10c sahásravalśaṁ háritaṁ bhrā́jamānaṁ hiraṇyáyam ||

vánaspátim | pavamāna | mádhvā | sám | aṅgdhi | dhā́rayā |
sahásra-valśam | háritam | bhrā́jamānam | hiraṇyáyam ||9.5.10||

9.5.11a víśve devāḥ svā́hākṛtiṁ pávamānasyā́ gata |
9.5.11c vāyúrbṛ́haspátiḥ sū́ryo'gníríndraḥ sajóṣasaḥ ||

víśve | devāḥ | svā́hā-kṛtim | pávamānasya | ā́ | gata |
vāyúḥ | bṛ́haspátiḥ | sū́ryaḥ | agníḥ | índraḥ | sa-jóṣasaḥ ||9.5.11||


9.6.1a mandráyā soma dhā́rayā vṛ́ṣā pavasva devayúḥ |
9.6.1c ávyo vā́reṣvasmayúḥ ||

mandráyā | soma | dhā́rayā | vṛ́ṣā | pavasva | deva-yúḥ |
ávyaḥ | vā́reṣu | asma-yúḥ ||9.6.1||

9.6.2a abhí tyáṁ mádyaṁ mádamíndavíndra íti kṣara |
9.6.2c abhí vājíno árvataḥ ||

abhí | tyám | mádyam | mádam | índo íti | índraḥ | íti | kṣara |
abhí | vājínaḥ | árvataḥ ||9.6.2||

9.6.3a abhí tyáṁ pūrvyáṁ mádaṁ suvānó arṣa pavítra ā́ |
9.6.3c abhí vā́jamutá śrávaḥ ||

abhí | tyám | pūrvyám | mádam | suvānáḥ | arṣa | pavítre | ā́ |
abhí | vā́jam | utá | śrávaḥ ||9.6.3||

9.6.4a ánu drapsā́sa índava ā́po ná pravátāsaran |
9.6.4c punānā́ índramāśata ||

ánu | drapsā́saḥ | índavaḥ | ā́paḥ | ná | pra-vátā | asaran |
punānā́ḥ | índram | āśata ||9.6.4||

9.6.5a yámátyamiva vājínaṁ mṛjánti yóṣaṇo dáśa |
9.6.5c váne krī́ḻantamátyavim ||

yám | átyam-iva | vājínam | mṛjánti | yóṣaṇaḥ | dáśa |
váne | krī́ḻantam | áti-avim ||9.6.5||

9.6.6a táṁ góbhirvṛ́ṣaṇaṁ rásaṁ mádāya devávītaye |
9.6.6c sutáṁ bhárāya sáṁ sṛja ||

tám | góbhiḥ | vṛ́ṣaṇam | rásam | mádāya | devá-vītaye |
sutám | bhárāya | sám | sṛja ||9.6.6||

9.6.7a devó devā́ya dhā́rayéndrāya pavate sutáḥ |
9.6.7c páyo yádasya pīpáyat ||

deváḥ | devā́ya | dhā́rayā | índrāya | pavate | sutáḥ |
páyaḥ | yát | asya | pīpáyat ||9.6.7||

9.6.8a ātmā́ yajñásya ráṁhyā suṣvāṇáḥ pavate sutáḥ |
9.6.8c pratnáṁ ní pāti kā́vyam ||

ātmā́ | yajñásya | ráṁhyā | susvāṇáḥ | pavate | sutáḥ |
pratnám | ní | pāti | kā́vyam ||9.6.8||

9.6.9a evā́ punāná indrayúrmádaṁ madiṣṭha vītáye |
9.6.9c gúhā ciddadhiṣe gíraḥ ||

evá | punānáḥ | indra-yúḥ | mádam | madiṣṭha | vītáye |
gúhā | cit | dadhiṣe | gíraḥ ||9.6.9||


9.7.1a ásṛgramíndavaḥ pathā́ dhármannṛtásya suśríyaḥ |
9.7.1c vidānā́ asya yójanam ||

ásṛgram | índavaḥ | pathā́ | dhárman | ṛtásya | su-śríyaḥ |
vidānā́ḥ | asya | yójanam ||9.7.1||

9.7.2a prá dhā́rā mádhvo agriyó mahī́rapó ví gāhate |
9.7.2c havírhavíṣṣu vándyaḥ ||

prá | dhā́rā | mádhvaḥ | agriyáḥ | mahī́ḥ | apáḥ | ví | gāhate |
havíḥ | havíṣṣu | vándyaḥ ||9.7.2||

9.7.3a prá yujó vācó agriyó vṛ́ṣā́va cakradadváne |
9.7.3c sádmābhí satyó adhvaráḥ ||

prá | yujáḥ | vācáḥ | agriyáḥ | vṛ́ṣā | áva | cakradat | váne |
sádma | abhí | satyáḥ | adhvaráḥ ||9.7.3||

9.7.4a pári yátkā́vyā kavírnṛmṇā́ vásāno árṣati |
9.7.4c svàrvājī́ siṣāsati ||

pári | yát | kā́vyā | kavíḥ | nṛmṇā́ | vásānaḥ | árṣati |
svàḥ | vājī́ | sisāsati ||9.7.4||

9.7.5a pávamāno abhí spṛ́dho víśo rā́jeva sīdati |
9.7.5c yádīmṛṇvánti vedhásaḥ ||

pávamānaḥ | abhí | spṛ́dhaḥ | víśaḥ | rā́jā-iva | sīdati |
yát | īm | ṛṇvánti | vedhásaḥ ||9.7.5||

9.7.6a ávyo vā́re pári priyó hárirváneṣu sīdati |
9.7.6c rebhó vanuṣyate matī́ ||

ávyaḥ | vā́re | pári | priyáḥ | háriḥ | váneṣu | sīdati |
rebháḥ | vanuṣyate | matī́ ||9.7.6||

9.7.7a sá vāyúmíndramaśvínā sākáṁ mádena gacchati |
9.7.7c ráṇā yó asya dhármabhiḥ ||

sáḥ | vāyúm | índram | aśvínā | sākám | mádena | gacchati |
ráṇa | yáḥ | asya | dhárma-bhiḥ ||9.7.7||

9.7.8a ā́ mitrā́váruṇā bhágaṁ mádhvaḥ pavanta ūrmáyaḥ |
9.7.8c vidānā́ asya śákmabhiḥ ||

ā́ | mitrā́váruṇā | bhágam | mádhvaḥ | pavante | ūrmáyaḥ |
vidānā́ḥ | asya | śákma-bhiḥ ||9.7.8||

9.7.9a asmábhyaṁ rodasī rayíṁ mádhvo vā́jasya sātáye |
9.7.9c śrávo vásūni sáṁ jitam ||

asmábhyam | rodasī íti | rayím | mádhvaḥ | vā́jasya | sātáye |
śrávaḥ | vásūni | sám | jitam ||9.7.9||


9.8.1a eté sómā abhí priyámíndrasya kā́mamakṣaran |
9.8.1c várdhanto asya vīryàm ||

eté | sómāḥ | abhí | priyám | índrasya | kā́mam | akṣaran |
várdhantaḥ | asya | vīryàm ||9.8.1||

9.8.2a punānā́saścamūṣádo gácchanto vāyúmaśvínā |
9.8.2c té no dhāntu suvī́ryam ||

punānā́saḥ | camū-sádaḥ | gácchantaḥ | vāyúm | aśvínā |
té | naḥ | dhāntu | su-vī́ryam ||9.8.2||

9.8.3a índrasya soma rā́dhase punānó hā́rdi codaya |
9.8.3c ṛtásya yónimāsádam ||

índrasya | soma | rā́dhase | punānáḥ | hā́rdi | codaya |
ṛtásya | yónim | ā-sádam ||9.8.3||

9.8.4a mṛjánti tvā dáśa kṣípo hinvánti saptá dhītáyaḥ |
9.8.4c ánu víprā amādiṣuḥ ||

mṛjánti | tvā | dáśa | kṣípaḥ | hinvánti | saptá | dhītáyaḥ |
ánu | víprāḥ | amādiṣuḥ ||9.8.4||

9.8.5a devébhyastvā mádāya káṁ sṛjānámáti meṣyàḥ |
9.8.5c sáṁ góbhirvāsayāmasi ||

devébhyaḥ | tvā | mádāya | kám | sṛjānám | áti | meṣyàḥ |
sám | góbhiḥ | vāsayāmasi ||9.8.5||

9.8.6a punānáḥ kaláśeṣvā́ vástrāṇyaruṣó háriḥ |
9.8.6c pári gávyānyavyata ||

punānáḥ | kaláśeṣu | ā́ | vástrāṇi | aruṣáḥ | háriḥ |
pári | gávyāni | avyata ||9.8.6||

9.8.7a maghóna ā́ pavasva no jahí víśvā ápa dvíṣaḥ |
9.8.7c índo sákhāyamā́ viśa ||

maghónaḥ | ā́ | pavasva | naḥ | jahí | víśvāḥ | ápa | dvíṣaḥ |
índo íti | sákhāyam | ā́ | viśa ||9.8.7||

9.8.8a vṛṣṭíṁ diváḥ pári srava dyumnáṁ pṛthivyā́ ádhi |
9.8.8c sáho naḥ soma pṛtsú dhāḥ ||

vṛṣṭím | diváḥ | pári | srava | dyumnám | pṛthivyā́ḥ | ádhi |
sáhaḥ | naḥ | soma | pṛt-sú | dhāḥ ||9.8.8||

9.8.9a nṛcákṣasaṁ tvā vayámíndrapītaṁ svarvídam |
9.8.9c bhakṣīmáhi prajā́míṣam ||

nṛ-cákṣasam | tvā | vayám | índra-pītam | svaḥ-vídam |
bhakṣīmáhi | pra-jā́m | íṣam ||9.8.9||


9.9.1a pári priyā́ diváḥ kavírváyāṁsi naptyòrhitáḥ |
9.9.1c suvānó yāti kavíkratuḥ ||

pári | priyā́ | diváḥ | kavíḥ | váyāṁsi | naptyòḥ | hitáḥ |
suvānáḥ | yāti | kaví-kratuḥ ||9.9.1||

9.9.2a prápra kṣáyāya pányase jánāya júṣṭo adrúhe |
9.9.2c vītyàrṣa cániṣṭhayā ||

prá-pra | kṣáyāya | pányase | jánāya | júṣṭaḥ | adrúhe |
vītī́ | arṣa | cániṣṭhayā ||9.9.2||

9.9.3a sá sūnúrmātárā śúcirjātó jāté arocayat |
9.9.3c mahā́nmahī́ ṛtāvṛ́dhā ||

sáḥ | sūnúḥ | mātárā | śúciḥ | jātáḥ | jāté íti | arocayat |
mahā́n | mahī́ íti | ṛta-vṛ́dhā ||9.9.3||

9.9.4a sá saptá dhītíbhirhitó nadyò ajinvadadrúhaḥ |
9.9.4c yā́ ékamákṣi vāvṛdhúḥ ||

sáḥ | saptá | dhītí-bhiḥ | hitáḥ | nadyàḥ | ajinvat | adrúhaḥ |
yā́ḥ | ékam | ákṣi | vavṛdhúḥ ||9.9.4||

9.9.5a tā́ abhí sántamástṛtaṁ mahé yúvānamā́ dadhuḥ |
9.9.5c índumindra táva vraté ||

tā́ḥ | abhí | sántam | ástṛtam | mahé | yúvānam | ā́ | dadhuḥ |
índum | indra | táva | vraté ||9.9.5||

9.9.6a abhí váhnirámartyaḥ saptá paśyati vā́vahiḥ |
9.9.6c krívirdevī́ratarpayat ||

abhí | váhniḥ | ámartyaḥ | saptá | paśyati | vā́vahiḥ |
kríviḥ | devī́ḥ | atarpayat ||9.9.6||

9.9.7a ávā kálpeṣu naḥ pumastámāṁsi soma yódhyā |
9.9.7c tā́ni punāna jaṅghanaḥ ||

áva | kálpeṣu | naḥ | pumaḥ | támāṁsi | soma | yódhyā |
tā́ni | punāna | jaṅghanaḥ ||9.9.7||

9.9.8a nū́ návyase návīyase sūktā́ya sādhayā patháḥ |
9.9.8c pratnavádrocayā rúcaḥ ||

nú | návyase | návīyase | su-uktā́ya | sādhaya | patháḥ |
pratna-vát | rocaya | rúcaḥ ||9.9.8||

9.9.9a pávamāna máhi śrávo gā́máśvaṁ rāsi vīrávat |
9.9.9c sánā medhā́ṁ sánā svàḥ ||

pávamāna | máhi | śrávaḥ | gā́m | áśvam | rāsi | vīrá-vat |
sána | medhā́m | sánā | svà1ríti svàḥ ||9.9.9||


9.10.1a prá svānā́so ráthā ivā́rvanto ná śravasyávaḥ |
9.10.1c sómāso rāyé akramuḥ ||

prá | svānā́saḥ | ráthāḥ-iva | árvantaḥ | ná | śravasyávaḥ |
sómāsaḥ | rāyé | akramuḥ ||9.10.1||

9.10.2a hinvānā́so ráthā iva dadhanviré gábhastyoḥ |
9.10.2c bhárāsaḥ kāríṇāmiva ||

hinvānā́saḥ | ráthāḥ-iva | dadhanviré | gábhastyoḥ |
bhárāsaḥ | kāríṇām-iva ||9.10.2||

9.10.3a rā́jāno ná práśastibhiḥ sómāso góbhirañjate |
9.10.3c yajñó ná saptá dhātṛ́bhiḥ ||

rā́jānaḥ | ná | práśasti-bhiḥ | sómāsaḥ | góbhiḥ | añjate |
yajñáḥ | ná | saptá | dhātṛ́-bhiḥ ||9.10.3||

9.10.4a pári suvānā́sa índavo mádāya barháṇā girā́ |
9.10.4c sutā́ arṣanti dhā́rayā ||

pári | suvānā́saḥ | índavaḥ | mádāya | barháṇā | girā́ |
sutā́ḥ | arṣanti | dhā́rayā ||9.10.4||

9.10.5a āpānā́so vivásvato jánanta uṣáso bhágam |
9.10.5c sū́rā áṇvaṁ ví tanvate ||

āpānā́saḥ | vivásvataḥ | jánantaḥ | uṣásaḥ | bhágam |
sū́rāḥ | áṇvam | ví | tanvate ||9.10.5||

9.10.6a ápa dvā́rā matīnā́ṁ pratnā́ ṛṇvanti kārávaḥ |
9.10.6c vṛ́ṣṇo hárasa āyávaḥ ||

ápa | dvā́rā | matīnā́m | pratnā́ḥ | ṛṇvanti | kārávaḥ |
vṛ́ṣṇaḥ | hárase | āyávaḥ ||9.10.6||

9.10.7a samīcīnā́sa āsate hótāraḥ saptájāmayaḥ |
9.10.7c padámékasya píprataḥ ||

sam-īcīnā́saḥ | āsate | hótāraḥ | saptá-jāmayaḥ |
padám | ékasya | píprataḥ ||9.10.7||

9.10.8a nā́bhā nā́bhiṁ na ā́ dade cákṣuścitsū́rye sácā |
9.10.8c kavérápatyamā́ duhe ||

nā́bhā | nā́bhim | naḥ | ā́ | dade | cákṣuḥ | cit | sū́rye | sácā |
kavéḥ | ápatyam | ā́ | duhe ||9.10.8||

9.10.9a abhí priyā́ diváspadámadhvaryúbhirgúhā hitám |
9.10.9c sū́raḥ paśyati cákṣasā ||

abhí | priyā́ | diváḥ | padám | adhvaryú-bhiḥ | gúhā | hitám |
sū́raḥ | paśyati | cákṣasā ||9.10.9||


9.11.1a úpāsmai gāyatā naraḥ pávamānāyéndave |
9.11.1c abhí devā́m̐ íyakṣate ||

úpa | asmai | gāyata | naraḥ | pávamānāya | índave |
abhí | devā́n | íyakṣate ||9.11.1||

9.11.2a abhí te mádhunā páyó'tharvāṇo aśiśrayuḥ |
9.11.2c deváṁ devā́ya devayú ||

abhí | te | mádhunā | páyaḥ | átharvāṇaḥ | aśiśrayuḥ |
devám | devā́ya | deva-yú ||9.11.2||

9.11.3a sá naḥ pavasva śáṁ gáve śáṁ jánāya śámárvate |
9.11.3c śáṁ rājannóṣadhībhyaḥ ||

sáḥ | naḥ | pavasva | śám | gáve | śám | jánāya | śám | árvate |
śám | rājan | óṣadhībhyaḥ ||9.11.3||

9.11.4a babhráve nú svátavase'ruṇā́ya divispṛ́śe |
9.11.4c sómāya gāthámarcata ||

babhráve | nú | svá-tavase | aruṇā́ya | divi-spṛ́śe |
sómāya | gāthám | arcata ||9.11.4||

9.11.5a hástacyutebhirádribhiḥ sutáṁ sómaṁ punītana |
9.11.5c mádhāvā́ dhāvatā mádhu ||

hásta-cyutebhiḥ | ádri-bhiḥ | sutám | sómam | punītana |
mádhau | ā́ | dhāvata | mádhu ||9.11.5||

9.11.6a námasédúpa sīdata dadhnédabhí śrīṇītana |
9.11.6c índumíndre dadhātana ||

námasā | ít | úpa | sīdata | dadhnā́ | ít | abhí | śrīṇītana |
índum | índre | dadhātana ||9.11.6||

9.11.7a amitrahā́ vícarṣaṇiḥ pávasva soma śáṁ gáve |
9.11.7c devébhyo anukāmakṛ́t ||

amitra-hā́ | ví-carṣaṇiḥ | pávasva | soma | śám | gáve |
devébhyaḥ | anukāma-kṛ́t ||9.11.7||

9.11.8a índrāya soma pā́tave mádāya pári ṣicyase |
9.11.8c manaścínmánasaspátiḥ ||

índrāya | soma | pā́tave | mádāya | pári | sicyase |
manaḥ-cít | mánasaḥ | pátiḥ ||9.11.8||

9.11.9a pávamāna suvī́ryaṁ rayíṁ soma rirīhi naḥ |
9.11.9c índavíndreṇa no yujā́ ||

pávamāna | su-vī́ryam | rayím | soma | rirīhi | naḥ |
índo íti | índreṇa | naḥ | yujā́ ||9.11.9||


9.12.1a sómā asṛgramíndavaḥ sutā́ ṛtásya sā́dane |
9.12.1c índrāya mádhumattamāḥ ||

sómāḥ | asṛgram | índavaḥ | sutā́ḥ | ṛtásya | sádane |
índrāya | mádhumat-tamāḥ ||9.12.1||

9.12.2a abhí víprā anūṣata gā́vo vatsáṁ ná mātáraḥ |
9.12.2c índraṁ sómasya pītáye ||

abhí | víprāḥ | anūṣata | gā́vaḥ | vatsám | ná | mātáraḥ |
índram | sómasya | pītáye ||9.12.2||

9.12.3a madacyútkṣeti sā́dane síndhorūrmā́ vipaścít |
9.12.3c sómo gaurī́ ádhi śritáḥ ||

mada-cyút | kṣeti | sádane | síndhoḥ | ūrmā́ | vipaḥ-cít |
sómaḥ | gaurī́ íti | ádhi | śritáḥ ||9.12.3||

9.12.4a divó nā́bhā vicakṣaṇó'vyo vā́re mahīyate |
9.12.4c sómo yáḥ sukrátuḥ kavíḥ ||

diváḥ | nā́bhā | vi-cakṣaṇáḥ | ávyaḥ | vā́re | mahīyate |
sómaḥ | yáḥ | su-krátuḥ | kavíḥ ||9.12.4||

9.12.5a yáḥ sómaḥ kaláśeṣvā́m̐ antáḥ pavítra ā́hitaḥ |
9.12.5c támínduḥ pári ṣasvaje ||

yáḥ | sómaḥ | kaláśeṣu | ā́ | antáríti | pavítre | ā́-hitaḥ |
tám | índuḥ | pári | sasvaje ||9.12.5||

9.12.6a prá vā́camínduriṣyati samudrásyā́dhi viṣṭápi |
9.12.6c jínvankóśaṁ madhuścútam ||

prá | vā́cam | índuḥ | iṣyati | samudrásya | ádhi | viṣṭápi |
jínvan | kóśam | madhu-ścútam ||9.12.6||

9.12.7a nítyastotro vánaspátirdhīnā́mantáḥ sabardúghaḥ |
9.12.7c hinvānó mā́nuṣā yugā́ ||

nítya-stotraḥ | vánaspátiḥ | dhīnā́m | antáríti | sabaḥ-dúghaḥ |
hinvānáḥ | mā́nuṣā | yugā́ ||9.12.7||

9.12.8a abhí priyā́ diváspadā́ sómo hinvānó arṣati |
9.12.8c víprasya dhā́rayā kavíḥ ||

abhí | priyā́ | diváḥ | padā́ | sómaḥ | hinvānáḥ | arṣati |
víprasya | dhā́rayā | kavíḥ ||9.12.8||

9.12.9a ā́ pavamāna dhāraya rayíṁ sahásravarcasam |
9.12.9c asmé indo svābhúvam ||

ā́ | pavamāna | dhāraya | rayím | sahásra-varcasam |
asmé íti | indo íti | su-ābhúvam ||9.12.9||


9.13.1a sómaḥ punānó arṣati sahásradhāro átyaviḥ |
9.13.1c vāyóríndrasya niṣkṛtám ||

sómaḥ | punānáḥ | arṣati | sahásra-dhāraḥ | áti-aviḥ |
vāyóḥ | índrasya | niḥ-kṛtám ||9.13.1||

9.13.2a pávamānamavasyavo vípramabhí prá gāyata |
9.13.2c suṣvāṇáṁ devávītaye ||

pávamānam | avasyavaḥ | vípram | abhí | prá | gāyata |
susvāṇám | devá-vītaye ||9.13.2||

9.13.3a pávante vā́jasātaye sómāḥ sahásrapājasaḥ |
9.13.3c gṛṇānā́ devávītaye ||

pávante | vā́ja-sātaye | sómāḥ | sahásra-pājasaḥ |
gṛṇānā́ḥ | devá-vītaye ||9.13.3||

9.13.4a utá no vā́jasātaye pávasva bṛhatī́ríṣaḥ |
9.13.4c dyumádindo suvī́ryam ||

utá | naḥ | vā́ja-sātaye | pávasva | bṛhatī́ḥ | íṣaḥ |
dyu-mát | indo íti | su-vī́ryam ||9.13.4||

9.13.5a té naḥ sahasríṇaṁ rayíṁ pávantāmā́ suvī́ryam |
9.13.5c suvānā́ devā́sa índavaḥ ||

té | naḥ | sahasríṇam | rayím | pávantām | ā́ | su-vī́ryam |
suvānā́ḥ | devā́saḥ | índavaḥ ||9.13.5||

9.13.6a átyā hiyānā́ ná hetṛ́bhirásṛgraṁ vā́jasātaye |
9.13.6c ví vā́ramávyamāśávaḥ ||

átyāḥ | hiyānā́ḥ | ná | hetṛ́-bhiḥ | ásṛgram | vā́ja-sātaye |
ví | vā́ram | ávyam | āśávaḥ ||9.13.6||

9.13.7a vāśrā́ arṣantī́ndavo'bhí vatsáṁ ná dhenávaḥ |
9.13.7c dadhanviré gábhastyoḥ ||

vāśrā́ḥ | arṣanti | índavaḥ | abhí | vatsám | ná | dhenávaḥ |
dadhanviré | gábhastyoḥ ||9.13.7||

9.13.8a júṣṭa índrāya matsaráḥ pávamāna kánikradat |
9.13.8c víśvā ápa dvíṣo jahi ||

júṣṭaḥ | índrāya | matsaráḥ | pávamāna | kánikradat |
víśvāḥ | ápa | dvíṣaḥ | jahi ||9.13.8||

9.13.9a apaghnánto árāvṇaḥ pávamānāḥ svardṛ́śaḥ |
9.13.9c yónāvṛtásya sīdata ||

apa-ghnántaḥ | árāvṇaḥ | pávamānāḥ | svaḥ-dṛ́śaḥ |
yónau | ṛtásya | sīdata ||9.13.9||


9.14.1a pári prā́siṣyadatkavíḥ síndhorūrmā́vádhi śritáḥ |
9.14.1c kāráṁ bíbhratpuruspṛ́ham ||

pári | prá | asisyadat | kavíḥ | síndhoḥ | ūrmaú | ádhi | śritáḥ |
kārám | bíbhrat | puru-spṛ́ham ||9.14.1||

9.14.2a girā́ yádī sábandhavaḥ páñca vrā́tā apasyávaḥ |
9.14.2c pariṣkṛṇvánti dharṇasím ||

girā́ | yádi | sá-bandhavaḥ | páñca | vrā́tāḥ | apasyávaḥ |
pari-kṛṇvánti | dharṇasím ||9.14.2||

9.14.3a ā́dasya śuṣmíṇo ráse víśve devā́ amatsata |
9.14.3c yádī góbhirvasāyáte ||

ā́t | asya | śuṣmíṇaḥ | ráse | víśve | devā́ḥ | amatsata |
yádi | góbhiḥ | vasāyáte ||9.14.3||

9.14.4a niriṇānó ví dhāvati jáhaccháryāṇi tā́nvā |
9.14.4c átrā sáṁ jighnate yujā́ ||

ni-riṇānáḥ | ví | dhāvati | jáhat | śáryāṇi | tā́nvā |
átra | sám | jighnate | yujā́ ||9.14.4||

9.14.5a naptī́bhiryó vivásvataḥ śubhró ná māmṛjé yúvā |
9.14.5c gā́ḥ kṛṇvānó ná nirṇíjam ||

naptī́bhiḥ | yáḥ | vivásvataḥ | śubhráḥ | ná | mamṛjé | yúvā |
gā́ḥ | kṛṇvānáḥ | ná | niḥ-níjam ||9.14.5||

9.14.6a áti śritī́ tiraścátā gavyā́ jigātyáṇvyā |
9.14.6c vagnúmiyarti yáṁ vidé ||

áti | śritī́ | tiraścátā | gavyā́ | jigāti | áṇvyā |
vagnúm | iyarti | yám | vidé ||9.14.6||

9.14.7a abhí kṣípaḥ sámagmata marjáyantīriṣáspátim |
9.14.7c pṛṣṭhā́ gṛbhṇata vājínaḥ ||

abhí | kṣípaḥ | sám | agmata | marjáyantīḥ | iṣáḥ | pátim |
pṛṣṭhā́ | gṛbhṇata | vājínaḥ ||9.14.7||

9.14.8a pári divyā́ni mármṛśadvíśvāni soma pā́rthivā |
9.14.8c vásūni yāhyasmayúḥ ||

pári | divyā́ni | mármṛśat | víśvāni | soma | pā́rthivā |
vásūni | yāhi | asma-yúḥ ||9.14.8||


9.15.1a eṣá dhiyā́ yātyáṇvyā śū́ro ráthebhirāśúbhiḥ |
9.15.1c gácchanníndrasya niṣkṛtám ||

eṣáḥ | dhiyā́ | yāti | áṇvyā | śū́raḥ | ráthebhiḥ | āśú-bhiḥ |
gácchan | índrasya | niḥ-kṛtám ||9.15.1||

9.15.2a eṣá purū́ dhiyāyate bṛhaté devátātaye |
9.15.2c yátrāmṛ́tāsa ā́sate ||

eṣáḥ | purú | dhiyā-yate | bṛhaté | devá-tātaye |
yátra | amṛ́tāsaḥ | ā́sate ||9.15.2||

9.15.3a eṣá hitó ví nīyate'ntáḥ śubhrā́vatā pathā́ |
9.15.3c yádī tuñjánti bhū́rṇayaḥ ||

eṣáḥ | hitáḥ | ví | nīyate | antáríti | śubhrá-vatā | pathā́ |
yádi | tuñjánti | bhū́rṇayaḥ ||9.15.3||

9.15.4a eṣá śṛ́ṅgāṇi dódhuvacchíśīte yūthyò vṛ́ṣā |
9.15.4c nṛmṇā́ dádhāna ójasā ||

eṣáḥ | śṛ́ṅgāṇi | dódhuvat | śíśīte | yūthyàḥ | vṛ́ṣā |
nṛmṇā́ | dádhānaḥ | ójasā ||9.15.4||

9.15.5a eṣá rukmíbhirīyate vājī́ śubhrébhiraṁśúbhiḥ |
9.15.5c pátiḥ síndhūnāṁ bhávan ||

eṣáḥ | rukmí-bhiḥ | īyate | vājī́ | śubhrébhiḥ | aṁśú-bhiḥ |
pátiḥ | síndhūnām | bhávan ||9.15.5||

9.15.6a eṣá vásūni pibdanā́ páruṣā yayivā́m̐ áti |
9.15.6c áva śā́deṣu gacchati ||

eṣáḥ | vásūni | pibdanā́ | páruṣā | yayi-vā́n | áti |
áva | śā́deṣu | gacchati ||9.15.6||

9.15.7a etáṁ mṛjanti márjyamúpa dróṇeṣvāyávaḥ |
9.15.7c pracakrāṇáṁ mahī́ríṣaḥ ||

etám | mṛjanti | márjyam | úpa | dróṇeṣu | āyávaḥ |
pra-cakrāṇám | mahī́ḥ | íṣaḥ ||9.15.7||

9.15.8a etámu tyáṁ dáśa kṣípo mṛjánti saptá dhītáyaḥ |
9.15.8c svāyudháṁ madíntamam ||

etám | ūm̐ íti | tyám | dáśa | kṣípaḥ | mṛjánti | saptá | dhītáyaḥ |
su-āyudhám | madín-tamam ||9.15.8||


9.16.1a prá te sotā́ra oṇyò rásaṁ mádāya ghṛ́ṣvaye |
9.16.1c sárgo ná taktyétaśaḥ ||

prá | te | sotā́raḥ | oṇyòḥ | rásam | mádāya | ghṛ́ṣvaye |
sárgaḥ | ná | takti | étaśaḥ ||9.16.1||

9.16.2a krátvā dákṣasya rathyàmapó vásānamándhasā |
9.16.2c goṣā́máṇveṣu saścima ||

krátvā | dákṣasya | rathyàm | apáḥ | vásānam | ándhasā |
go-sā́m | áṇveṣu | saścima ||9.16.2||

9.16.3a ánaptamapsú duṣṭáraṁ sómaṁ pavítra ā́ sṛja |
9.16.3c punīhī́ndrāya pā́tave ||

ánaptam | ap-sú | dustáram | sómam | pavítre | ā́ | sṛja |
punīhí | índrāya | pā́tave ||9.16.3||

9.16.4a prá punānásya cétasā sómaḥ pavítre arṣati |
9.16.4c krátvā sadhásthamā́sadat ||

prá | punānásya | cétasā | sómaḥ | pavítre | arṣati |
krátvā | sadhá-stham | ā́ | asadat ||9.16.4||

9.16.5a prá tvā námobhiríndava índra sómā asṛkṣata |
9.16.5c mahé bhárāya kāríṇaḥ ||

prá | tvā | námaḥ-bhiḥ | índavaḥ | índra | sómāḥ | asṛkṣata |
mahé | bhárāya | kāríṇaḥ ||9.16.5||

9.16.6a punānó rūpé avyáye víśvā árṣannabhí śríyaḥ |
9.16.6c śū́ro ná góṣu tiṣṭhati ||

punānáḥ | rūpé | avyávye | víśvāḥ | árṣan | abhí | śríyaḥ |
śū́raḥ | ná | góṣu | tiṣṭhati ||9.16.6||

9.16.7a divó ná sā́nu pipyúṣī dhā́rā sutásya vedhásaḥ |
9.16.7c vṛ́thā pavítre arṣati ||

diváḥ | ná | sā́nu | pipyúṣī | dhā́rā | sutásya | vedhásaḥ |
vṛ́thā | pavítre | arṣati ||9.16.7||

9.16.8a tváṁ soma vipaścítaṁ tánā punāná āyúṣu |
9.16.8c ávyo vā́raṁ ví dhāvasi ||

tvám | soma | vipaḥ-cítam | tánā | punānáḥ | āyúṣu |
ávyaḥ | vā́ram | ví | dhāvasi ||9.16.8||


9.17.1a prá nimnéneva síndhavo ghnánto vṛtrā́ṇi bhū́rṇayaḥ |
9.17.1c sómā asṛgramāśávaḥ ||

prá | niména-iva | síndhavaḥ | ghnántaḥ | vṛtrā́ṇi | bhū́rṇayaḥ |
sómāḥ | asṛgram | āśávaḥ ||9.17.1||

9.17.2a abhí suvānā́sa índavo vṛṣṭáyaḥ pṛthivī́miva |
9.17.2c índraṁ sómāso akṣaran ||

abhí | suvānā́saḥ | índavaḥ | vṛṣṭáyaḥ | pṛthivī́m-iva |
índram | sómāsaḥ | akṣaran ||9.17.2||

9.17.3a átyūrmirmatsaró mádaḥ sómaḥ pavítre arṣati |
9.17.3c vighnánrákṣāṁsi devayúḥ ||

áti-ūrmiḥ | matsaráḥ | mádaḥ | sómaḥ | pavítre | arṣati |
vi-ghnán | rákṣāṁsi | deva-yúḥ ||9.17.3||

9.17.4a ā́ kaláśeṣu dhāvati pavítre pári ṣicyate |
9.17.4c ukthaíryajñéṣu vardhate ||

ā́ | kaláśeṣu | dhāvati | pavítre | pári | sicyate |
ukthaíḥ | yajñéṣu | vardhate ||9.17.4||

9.17.5a áti trī́ soma rocanā́ róhanná bhrājase dívam |
9.17.5c iṣṇántsū́ryaṁ ná codayaḥ ||

áti | trī́ | soma | rocanā́ | róhan | ná | bhrājase | dívam |
iṣṇán | sū́ryam | ná | codayaḥ ||9.17.5||

9.17.6a abhí víprā anūṣata mūrdhányajñásya kārávaḥ |
9.17.6c dádhānāścákṣasi priyám ||

abhí | víprāḥ | anūṣata | mūrdhán | yajñásya | kārávaḥ |
dádhānāḥ | cákṣasi | priyám ||9.17.6||

9.17.7a támu tvā vājínaṁ náro dhībhírvíprā avasyávaḥ |
9.17.7c mṛjánti devátātaye ||

tám | ūm̐ íti | tvā | vājínam | náraḥ | dhībhíḥ | víprāḥ | avasyávaḥ |
mṛjánti | devá-tātaye ||9.17.7||

9.17.8a mádhordhā́rāmánu kṣara tīvráḥ sadhásthamā́sadaḥ |
9.17.8c cā́rurṛtā́ya pītáye ||

mádhoḥ | dhā́rām | ánu | kṣara | tīvráḥ | sadhá-stham | ā́ | asadaḥ |
cā́ruḥ | ṛtā́ya | pītáye ||9.17.8||


9.18.1a pári suvānó giriṣṭhā́ḥ pavítre sómo akṣāḥ |
9.18.1c mádeṣu sarvadhā́ asi ||

pári | suvānáḥ | giri-sthā́ḥ | pavítre | sómaḥ | akṣāríti |
mádeṣu | sarva-dhā́ḥ | asi ||9.18.1||

9.18.2a tváṁ víprastváṁ kavírmádhu prá jātámándhasaḥ |
9.18.2c mádeṣu sarvadhā́ asi ||

tvám | vípraḥ | tvám | kavíḥ | mádhu | prá | jātám | ándhasaḥ |
mádeṣu | sarva-dhā́ḥ | asi ||9.18.2||

9.18.3a táva víśve sajóṣaso devā́saḥ pītímāśata |
9.18.3c mádeṣu sarvadhā́ asi ||

táva | víśve | sa-jóṣasaḥ | devā́saḥ | pītím | āśata |
mádeṣu | sarva-dhā́ḥ | asi ||9.18.3||

9.18.4a ā́ yó víśvāni vā́ryā vásūni hástayordadhé |
9.18.4c mádeṣu sarvadhā́ asi ||

ā́ | yáḥ | víśvāni | vā́ryā | vásūni | hástayoḥ | dadhé |
mádeṣu | sarva-dhā́ḥ | asi ||9.18.4||

9.18.5a yá imé ródasī mahī́ sáṁ mātáreva dóhate |
9.18.5c mádeṣu sarvadhā́ asi ||

yáḥ | imé íti | ródasī íti | mahī́ íti | sám | mātárā-iva | dóhate |
mádeṣu | sarva-dhā́ḥ | asi ||9.18.5||

9.18.6a pári yó ródasī ubhé sadyó vā́jebhirárṣati |
9.18.6c mádeṣu sarvadhā́ asi ||

pári | yáḥ | ródasī íti | ubhé íti | sadyáḥ | vā́jebhiḥ | árṣati |
mádeṣu | sarva-dhā́ḥ | asi ||9.18.6||

9.18.7a sá śuṣmī́ kaláśeṣvā́ punānó acikradat |
9.18.7c mádeṣu sarvadhā́ asi ||

sáḥ | śuṣmī́ | kaláśeṣu | ā́ | punānáḥ | acikradat |
mádeṣu | sarva-dhā́ḥ | asi ||9.18.7||


9.19.1a yátsoma citrámukthyàṁ divyáṁ pā́rthivaṁ vásu |
9.19.1c tánnaḥ punāná ā́ bhara ||

yát | soma | citrám | ukthyàm | divyám | pā́rthivam | vásu |
tát | naḥ | punānáḥ | ā́ | bhara ||9.19.1||

9.19.2a yuváṁ hí stháḥ svàrpatī índraśca soma gópatī |
9.19.2c īśānā́ pipyataṁ dhíyaḥ ||

yuvám | hí | stháḥ | svàrpatī íti svàḥ-patī | índraḥ | ca | soma | gópatī íti gó-patī |
īśānā́ | pipyatam | dhíyaḥ ||9.19.2||

9.19.3a vṛ́ṣā punāná āyúṣu stanáyannádhi barhíṣi |
9.19.3c háriḥ sányónimā́sadat ||

vṛ́ṣā | punānáḥ | āyúṣu | stanáyan | ádhi | barhíṣi |
háriḥ | sán | yónim | ā́ | asadat ||9.19.3||

9.19.4a ávāvaśanta dhītáyo vṛṣabhásyā́dhi rétasi |
9.19.4c sūnórvatsásya mātáraḥ ||

ávāvaśanta | dhītáyaḥ | vṛṣabhásya | ádhi | rétasi |
sūnóḥ | vatsásya | mātáraḥ ||9.19.4||

9.19.5a kuvídvṛṣaṇyántībhyaḥ punānó gárbhamādádhat |
9.19.5c yā́ḥ śukráṁ duhaté páyaḥ ||

kuvít | vṛṣaṇyántībhyaḥ | punānáḥ | gárbham | ā-dádhat |
yā́ḥ | śukrám | duhaté | páyaḥ ||9.19.5||

9.19.6a úpa śikṣāpatasthúṣo bhiyásamā́ dhehi śátruṣu |
9.19.6c pávamāna vidā́ rayím ||

úpa | śikṣa | apa-tasthúṣaḥ | bhiyásam | ā́ | dhehi | śátruṣu |
pávamāna | vidā́ḥ | rayím ||9.19.6||

9.19.7a ní śátroḥ soma vṛ́ṣṇyaṁ ní śúṣmaṁ ní váyastira |
9.19.7c dūré vā sató ánti vā ||

ní | śátroḥ | soma | vṛ́ṣṇyam | ní | śúṣmam | ní | váyaḥ | tira |
dūré | vā | satáḥ | ánti | vā ||9.19.7||


9.20.1a prá kavírdevávītayé'vyo vā́rebhirarṣati |
9.20.1c sāhvā́nvíśvā abhí spṛ́dhaḥ ||

prá | kavíḥ | devá-vītaye | ávyaḥ | vā́rebhiḥ | arṣati |
sahvā́n | víśvāḥ | abhí | spṛ́dhaḥ ||9.20.1||

9.20.2a sá hí ṣmā jaritṛ́bhya ā́ vā́jaṁ gómantamínvati |
9.20.2c pávamānaḥ sahasríṇam ||

sáḥ | hí | sma | jaritṛ́-bhyaḥ | ā́ | vā́jam | gó-mantam | ínvati |
pávamānaḥ | sahasríṇam ||9.20.2||

9.20.3a pári víśvāni cétasā mṛśáse pávase matī́ |
9.20.3c sá naḥ soma śrávo vidaḥ ||

pári | víśvāni | cétasā | mṛśáse | pávase | matī́ |
sáḥ | naḥ | soma | śrávaḥ | vidaḥ ||9.20.3||

9.20.4a abhyàrṣa bṛhádyáśo maghávadbhyo dhruváṁ rayím |
9.20.4c íṣaṁ stotṛ́bhya ā́ bhara ||

abhí | arṣa | bṛhát | yáśaḥ | maghávat-bhyaḥ | dhruvám | rayím |
íṣam | stotṛ́-bhyaḥ | ā́ | bhara ||9.20.4||

9.20.5a tváṁ rā́jeva suvrató gíraḥ somā́ viveśitha |
9.20.5c punānó vahne adbhuta ||

tvám | rā́jā-iva | su-vratáḥ | gíraḥ | soma | ā́ | viveśitha |
punānáḥ | vahne | adbhuta ||9.20.5||

9.20.6a sá váhnirapsú duṣṭáro mṛjyámāno gábhastyoḥ |
9.20.6c sómaścamū́ṣu sīdati ||

sáḥ | váhniḥ | ap-sú | dustáraḥ | mṛjyámānaḥ | gábhastyoḥ |
sómaḥ | camū́ṣu | sīdati ||9.20.6||

9.20.7a krīḻúrmakhó ná maṁhayúḥ pavítraṁ soma gacchasi |
9.20.7c dádhatstotré suvī́ryam ||

krīḻúḥ | makháḥ | ná | maṁhayúḥ | pavítram | soma | gacchasi |
dádhat | stotré | su-vī́ryam ||9.20.7||


9.21.1a eté dhāvantī́ndavaḥ sómā índrāya ghṛ́ṣvayaḥ |
9.21.1c matsarā́saḥ svarvídaḥ ||

eté | dhāvanti | índavaḥ | sómāḥ | índrāya | ghṛ́ṣvayaḥ |
matsarā́saḥ | svaḥ-vídaḥ ||9.21.1||

9.21.2a pravṛṇvánto abhiyújaḥ súṣvaye varivovídaḥ |
9.21.2c svayáṁ stotré vayaskṛ́taḥ ||

pra-vṛṇvántaḥ | abhi-yújaḥ | súsvaye | varivaḥ-vídaḥ |
svayám | stotré | vayaḥ-kṛ́taḥ ||9.21.2||

9.21.3a vṛ́thā krī́ḻanta índavaḥ sadhásthamabhyékamít |
9.21.3c síndhorūrmā́ vyàkṣaran ||

vṛ́thā | krī́ḻantaḥ | índavaḥ | sadhá-stham | abhí | ékam | ít |
síndhoḥ | ūrmā́ | ví | akṣaran ||9.21.3||

9.21.4a eté víśvāni vā́ryā pávamānāsa āśata |
9.21.4c hitā́ ná sáptayo ráthe ||

eté | víśvāni | vā́ryā | pávamānāsaḥ | āśata |
hitā́ḥ | ná | sáptayaḥ | ráthe ||9.21.4||

9.21.5a ā́sminpiśáṅgamindavo dádhātā venámādíśe |
9.21.5c yó asmábhyamárāvā ||

ā́ | asmin | piśáṅgam | indavaḥ | dádhāta | venám | ā-díśe |
yáḥ | asmábhyam | árāvā ||9.21.5||

9.21.6a ṛbhúrná ráthyaṁ návaṁ dádhātā kétamādíśe |
9.21.6c śukrā́ḥ pavadhvamárṇasā ||

ṛbhúḥ | ná | ráthyam | návam | dádhāta | kétam | ā-díśe |
śukrā́ḥ | pavadhvam | árṇasā ||9.21.6||

9.21.7a etá u tyé avīvaśankā́ṣṭhāṁ vājíno akrata |
9.21.7c satáḥ prā́sāviṣurmatím ||

eté | ūm̐ íti | tyé | avīvaśan | kā́ṣṭhām | vājínaḥ | akrata |
satáḥ | prá | asāviṣuḥ | matím ||9.21.7||


9.22.1a eté sómāsa āśávo ráthā iva prá vājínaḥ |
9.22.1c sárgāḥ sṛṣṭā́ aheṣata ||

eté | sómāsaḥ | āśávaḥ | ráthāḥ-iva | prá | vājínaḥ |
sárgāḥ | sṛṣṭā́ḥ | aheṣata ||9.22.1||

9.22.2a eté vā́tā ivorávaḥ parjányasyeva vṛṣṭáyaḥ |
9.22.2c agnériva bhramā́ vṛ́thā ||

eté | vā́tāḥ-iva | urávaḥ | parjányasya-iva | vṛṣṭáyaḥ |
agnéḥ-iva | bhramā́ḥ | vṛ́thā ||9.22.2||

9.22.3a eté pūtā́ vipaścítaḥ sómāso dádhyāśiraḥ |
9.22.3c vipā́ vyā̀naśurdhíyaḥ ||

eté | pūtā́ḥ | vipaḥ-cítaḥ | sómāsaḥ | dádhi-āśiraḥ |
vipā́ | ví | ānaśuḥ | dhíyaḥ ||9.22.3||

9.22.4a eté mṛṣṭā́ ámartyāḥ sasṛvā́ṁso ná śaśramuḥ |
9.22.4c íyakṣantaḥ pathó rájaḥ ||

eté | mṛṣṭā́ḥ | ámartyāḥ | sasṛ-vā́ṁsaḥ | ná | śaśramuḥ |
íyakṣantaḥ | patháḥ | rájaḥ ||9.22.4||

9.22.5a eté pṛṣṭhā́ni ródasorviprayánto vyā̀naśuḥ |
9.22.5c utédámuttamáṁ rájaḥ ||

eté | pṛṣṭhā́ni | ródasoḥ | vi-prayántaḥ | ví | ānaśuḥ |
utá | idám | ut-tamám | rájaḥ ||9.22.5||

9.22.6a tántuṁ tanvānámuttamámánu praváta āśata |
9.22.6c utédámuttamā́yyam ||

tántum | tanvānám | ut-tamám | ánu | pra-vátaḥ | āśata |
utá | idám | uttamā́yyam ||9.22.6||

9.22.7a tváṁ soma paṇíbhya ā́ vásu gávyāni dhārayaḥ |
9.22.7c tatáṁ tántumacikradaḥ ||

tvám | soma | paṇí-bhyaḥ | ā́ | vásu | gávyāni | dhārayaḥ |
tatám | tántum | acikradaḥ ||9.22.7||


9.23.1a sómā asṛgramāśávo mádhormádasya dhā́rayā |
9.23.1c abhí víśvāni kā́vyā ||

sómāḥ | asṛgram | āśávaḥ | mádhoḥ | mádasya | dhā́rayā |
abhí | víśvāni | kā́vyā ||9.23.1||

9.23.2a ánu pratnā́sa āyávaḥ padáṁ návīyo akramuḥ |
9.23.2c rucé jananta sū́ryam ||

ánu | pratnā́saḥ | āyávaḥ | padám | návīyaḥ | akramuḥ |
rucé | jananta | sū́ryam ||9.23.2||

9.23.3a ā́ pavamāna no bharāryó ádāśuṣo gáyam |
9.23.3c kṛdhí prajā́vatīríṣaḥ ||

ā́ | pavamāna | naḥ | bhara | aryáḥ | ádāśuṣaḥ | gáyam |
kṛdhí | prajā́-vatīḥ | íṣaḥ ||9.23.3||

9.23.4a abhí sómāsa āyávaḥ pávante mádyaṁ mádam |
9.23.4c abhí kóśaṁ madhuścútam ||

abhí | sómāsaḥ | āyávaḥ | pávante | mádyam | mádam |
abhí | kóśam | madhu-ścútam ||9.23.4||

9.23.5a sómo arṣati dharṇasírdádhāna indriyáṁ rásam |
9.23.5c suvī́ro abhiśastipā́ḥ ||

sómaḥ | arṣati | dharṇasíḥ | dádhānaḥ | indriyám | rásam |
su-vī́raḥ | abhiśasti-pā́ḥ ||9.23.5||

9.23.6a índrāya soma pavase devébhyaḥ sadhamā́dyaḥ |
9.23.6c índo vā́jaṁ siṣāsasi ||

índrāya | soma | pavase | devébhyaḥ | sadha-mā́dyaḥ |
índo íti | vā́jam | sisāsasi ||9.23.6||

9.23.7a asyá pītvā́ mádānāmíndro vṛtrā́ṇyapratí |
9.23.7c jaghā́na jaghánacca nú ||

asyá | pītvā́ | mádānām | índraḥ | vṛtrā́ṇi | apratí |
jaghā́na | jaghánat | ca | nú ||9.23.7||


9.24.1a prá sómāso adhanviṣuḥ pávamānāsa índavaḥ |
9.24.1c śrīṇānā́ apsú mṛñjata ||

prá | sómāsaḥ | adhanviṣuḥ | pávamānāsaḥ | índavaḥ |
śrīṇānā́ḥ | ap-sú | mṛñjata ||9.24.1||

9.24.2a abhí gā́vo adhanviṣurā́po ná pravátā yatī́ḥ |
9.24.2c punānā́ índramāśata ||

abhí | gā́vaḥ | adhanviṣuḥ | ā́paḥ | ná | pra-vátā | yatī́ḥ |
punānā́ḥ | índram | āśata ||9.24.2||

9.24.3a prá pavamāna dhanvasi sóméndrāya pā́tave |
9.24.3c nṛ́bhiryató ví nīyase ||

prá | pavamāna | dhanvasi | sóma | índrāya | pā́tave |
nṛ́-bhiḥ | yatáḥ | ví | nīyase ||9.24.3||

9.24.4a tváṁ soma nṛmā́danaḥ pávasva carṣaṇīsáhe |
9.24.4c sásniryó anumā́dyaḥ ||

tvám | soma | nṛ-mā́danaḥ | pávasva | carṣaṇi-sáhe |
sásniḥ | yáḥ | anu-mā́dyaḥ ||9.24.4||

9.24.5a índo yádádribhiḥ sutáḥ pavítraṁ paridhā́vasi |
9.24.5c áramíndrasya dhā́mne ||

índo íti | yát | ádri-bhiḥ | sutáḥ | pavítram | pari-dhā́vasi |
áram | índrasya | dhā́mne ||9.24.5||

9.24.6a pávasva vṛtrahantamokthébhiranumā́dyaḥ |
9.24.6c śúciḥ pāvakó ádbhutaḥ ||

pávasva | vṛtrahan-tama | ukthébhiḥ | anu-mā́dyaḥ |
śúciḥ | pāvakáḥ | ádbhutaḥ ||9.24.6||

9.24.7a śúciḥ pāvaká ucyate sómaḥ sutásya mádhvaḥ |
9.24.7c devāvī́raghaśaṁsahā́ ||

śúciḥ | pāvakáḥ | ucyate | sómaḥ | sutásya | mádhvaḥ |
deva-avī́ḥ | aghaśaṁsa-hā́ ||9.24.7||


9.25.1a pávasva dakṣasā́dhano devébhyaḥ pītáye hare |
9.25.1c marúdbhyo vāyáve mádaḥ ||

pávasva | dakṣa-sā́dhanaḥ | devébhyaḥ | pītáye | hare |
marút-bhyaḥ | vāyáve | mádaḥ ||9.25.1||

9.25.2a pávamāna dhiyā́ hitò'bhí yóniṁ kánikradat |
9.25.2c dhármaṇā vāyúmā́ viśa ||

pávamāna | dhiyā́ | hitáḥ | abhí | yónim | kánikradat |
dhármaṇā | vāyúm | ā́ | viśa ||9.25.2||

9.25.3a sáṁ devaíḥ śobhate vṛ́ṣā kavíryónāvádhi priyáḥ |
9.25.3c vṛtrahā́ devavī́tamaḥ ||

sám | devaíḥ | śobhate | vṛ́ṣā | kavíḥ | yónau | ádhi | priyáḥ |
vṛtra-hā́ | deva-vī́tamaḥ ||9.25.3||

9.25.4a víśvā rūpā́ṇyāviśánpunānó yāti haryatáḥ |
9.25.4c yátrāmṛ́tāsa ā́sate ||

víśvā | rūpā́ṇi | ā-viśán | punānáḥ | yāti | haryatáḥ |
yátra | amṛ́tāsaḥ | ā́sate ||9.25.4||

9.25.5a aruṣó janáyangíraḥ sómaḥ pavata āyuṣák |
9.25.5c índraṁ gácchankavíkratuḥ ||

aruṣáḥ | janáyan | gíraḥ | sómaḥ | pavate | āyuṣák |
índram | gácchan | kaví-kratuḥ ||9.25.5||

9.25.6a ā́ pavasva madintama pavítraṁ dhā́rayā kave |
9.25.6c arkásya yónimāsádam ||

ā́ | pavasva | madin-tama | pavítram | dhā́rayā | kave |
arkásya | yónim | ā-sádam ||9.25.6||


9.26.1a támamṛkṣanta vājínamupásthe áditerádhi |
9.26.1c víprāso áṇvyā dhiyā́ ||

tám | amṛkṣanta | vājínam | upá-sthe | áditeḥ | ádhi |
víprāsaḥ | áṇvyā | dhiyā́ ||9.26.1||

9.26.2a táṁ gā́vo abhyànūṣata sahásradhāramákṣitam |
9.26.2c índuṁ dhartā́ramā́ diváḥ ||

tám | gā́vaḥ | abhí | anūṣata | sahásra-dhāram | ákṣitam |
índum | dhartā́ram | ā́ | diváḥ ||9.26.2||

9.26.3a táṁ vedhā́ṁ medháyāhyanpávamānamádhi dyávi |
9.26.3c dharṇasíṁ bhū́ridhāyasam ||

tám | vedhā́m | medháyā | ahyan | pávamānam | ádhi | dyávi |
dharṇasím | bhū́ri-dhāyasam ||9.26.3||

9.26.4a támahyanbhuríjordhiyā́ saṁvásānaṁ vivásvataḥ |
9.26.4c pátiṁ vācó ádābhyam ||

tám | ahyan | bhuríjoḥ | dhiyā́ | sam-vásānam | vivásvataḥ |
pátim | vācáḥ | ádābhyam ||9.26.4||

9.26.5a táṁ sā́nāvádhi jāmáyo háriṁ hinvantyádribhiḥ |
9.26.5c haryatáṁ bhū́ricakṣasam ||

tám | sā́nau | ádhi | jāmáyaḥ | hárim | hinvanti | ádri-bhiḥ |
haryatám | bhū́ri-cakṣasam ||9.26.5||

9.26.6a táṁ tvā hinvanti vedhásaḥ pávamāna girāvṛ́dham |
9.26.6c índavíndrāya matsarám ||

tám | tvā | hinvanti | vedhásaḥ | pávamāna | girā-vṛ́dham |
índo íti | índrāya | matsarám ||9.26.6||


9.27.1a eṣá kavírabhíṣṭutaḥ pavítre ádhi tośate |
9.27.1c punānó ghnánnápa srídhaḥ ||

eṣáḥ | kavíḥ | abhí-stutaḥ | pavítre | ádhi | tośate |
punānáḥ | ghnán | ápa | srídhaḥ ||9.27.1||

9.27.2a eṣá índrāya vāyáve svarjítpári ṣicyate |
9.27.2c pavítre dakṣasā́dhanaḥ ||

eṣáḥ | índrāya | vāyáve | svaḥ-jít | pári | sicyate |
pavítre | dakṣa-sā́dhanaḥ ||9.27.2||

9.27.3a eṣá nṛ́bhirví nīyate divó mūrdhā́ vṛ́ṣā sutáḥ |
9.27.3c sómo váneṣu viśvavít ||

eṣáḥ | nṛ́-bhiḥ | ví | nīyate | diváḥ | mūrdhā́ | vṛ́ṣā | sutáḥ |
sómaḥ | váneṣu | viśva-vít ||9.27.3||

9.27.4a eṣá gavyúracikradatpávamāno hiraṇyayúḥ |
9.27.4c índuḥ satrājídástṛtaḥ ||

eṣáḥ | gavyúḥ | acikradat | pávamānaḥ | hiraṇya-yúḥ |
índuḥ | satrā-jít | ástṛtaḥ ||9.27.4||

9.27.5a eṣá sū́ryeṇa hāsate pávamāno ádhi dyávi |
9.27.5c pavítre matsaró mádaḥ ||

eṣáḥ | sū́ryeṇa | hāsate | pávamānaḥ | ádhi | dyávi |
pavítre | matsaráḥ | mádaḥ ||9.27.5||

9.27.6a eṣá śuṣmyàsiṣyadadantárikṣe vṛ́ṣā háriḥ |
9.27.6c punāná índuríndramā́ ||

eṣáḥ | śuṣmī́ | asisyadat | antárikṣe | vṛ́ṣā | háriḥ |
punānáḥ | índuḥ | índram | ā́ ||9.27.6||


9.28.1a eṣá vājī́ hitó nṛ́bhirviśvavínmánasaspátiḥ |
9.28.1c ávyo vā́raṁ ví dhāvati ||

eṣáḥ | vājī́ | hitáḥ | nṛ́-bhiḥ | viśva-vít | mánasaḥ | pátiḥ |
ávyaḥ | vā́ram | ví | dhāvati ||9.28.1||

9.28.2a eṣá pavítre akṣaratsómo devébhyaḥ sutáḥ |
9.28.2c víśvā dhā́mānyāviśán ||

eṣáḥ | pavítre | akṣarat | sómaḥ | devébhyaḥ | sutáḥ |
víśvā | dhā́māni | ā-viśán ||9.28.2||

9.28.3a eṣá deváḥ śubhāyaté'dhi yónāvámartyaḥ |
9.28.3c vṛtrahā́ devavī́tamaḥ ||

eṣáḥ | deváḥ | śubhāyate | ádhi | yónau | ámartyaḥ |
vṛtra-hā́ | deva-vī́tamaḥ ||9.28.3||

9.28.4a eṣá vṛ́ṣā kánikradaddaśábhirjāmíbhiryatáḥ |
9.28.4c abhí dróṇāni dhāvati ||

eṣáḥ | vṛ́ṣā | kánikradat | daśá-bhiḥ | jāmí-bhiḥ | yatáḥ |
abhí | dróṇāni | dhāvati ||9.28.4||

9.28.5a eṣá sū́ryamarocayatpávamāno vícarṣaṇiḥ |
9.28.5c víśvā dhā́māni viśvavít ||

eṣáḥ | sū́ryam | arocayat | pávamānaḥ | ví-carṣaṇiḥ |
víśvā | dhā́māni | viśva-vít ||9.28.5||

9.28.6a eṣá śuṣmyádābhyaḥ sómaḥ punānó arṣati |
9.28.6c devāvī́raghaśaṁsahā́ ||

eṣáḥ | śuṣmī́ | ádābhyaḥ | sómaḥ | punānáḥ | arṣati |
deva-avī́ḥ | aghaśaṁsa-hā́ ||9.28.6||


9.29.1a prā́sya dhā́rā akṣaranvṛ́ṣṇaḥ sutásyaújasā |
9.29.1c devā́m̐ ánu prabhū́ṣataḥ ||

prá | asya | dhā́rāḥ | akṣaran | vṛ́ṣṇaḥ | sutásya | ójasā |
devā́n | ánu | pra-bhū́ṣataḥ ||9.29.1||

9.29.2a sáptiṁ mṛjanti vedháso gṛṇántaḥ kārávo girā́ |
9.29.2c jyótirjajñānámukthyàm ||

sáptim | mṛjanti | vedhásaḥ | gṛṇántaḥ | kārávaḥ | girā́ |
jyótiḥ | jajñānám | ukthyàm ||9.29.2||

9.29.3a suṣáhā soma tā́ni te punānā́ya prabhūvaso |
9.29.3c várdhā samudrámukthyàm ||

su-sáhā | soma | tā́ni | te | punānā́ya | prabhuvaso íti prabhu-vaso |
várdha | samudrám | ukthyàm ||9.29.3||

9.29.4a víśvā vásūni saṁjáyanpávasva soma dhā́rayā |
9.29.4c inú dvéṣāṁsi sadhryàk ||

víśvā | vásūni | sam-jáyan | pávasva | soma | dhā́rayā |
inú | dvéṣāṁsi | sadhryàk ||9.29.4||

9.29.5a rákṣā sú no áraruṣaḥ svanā́tsamasya kásya cit |
9.29.5c nidó yátra mumucmáhe ||

rákṣa | sú | naḥ | áraruṣaḥ | svanā́t | samásya | kásya | cit |
nidáḥ | yátra | mumucmáhe ||9.29.5||

9.29.6a éndo pā́rthivaṁ rayíṁ divyáṁ pavasva dhā́rayā |
9.29.6c dyumántaṁ śúṣmamā́ bhara ||

ā́ | indo íti | pā́rthivam | rayím | divyám | pavasva | dhā́rayā |
dyu-mántam | śúṣmam | ā́ | bhara ||9.29.6||


9.30.1a prá dhā́rā asya śuṣmíṇo vṛ́thā pavítre akṣaran |
9.30.1c punānó vā́camiṣyati ||

prá | dhā́rāḥ | asya | śuṣmíṇaḥ | vṛ́thā | pavítre | akṣaran |
punānáḥ | vā́cam | iṣyati ||9.30.1||

9.30.2a índurhiyānáḥ sotṛ́bhirmṛjyámānaḥ kánikradat |
9.30.2c íyarti vagnúmindriyám ||

índuḥ | hiyānáḥ | sotṛ́-bhiḥ | mṛjyámānaḥ | kánikradat |
íyarti | vagnúm | indriyám ||9.30.2||

9.30.3a ā́ naḥ śúṣmaṁ nṛṣā́hyaṁ vīrávantaṁ puruspṛ́ham |
9.30.3c pávasva soma dhā́rayā ||

ā́ | naḥ | śúṣmam | nṛ-sáhyam | vīrá-vantam | puru-spṛ́ham |
pávasva | soma | dhā́rayā ||9.30.3||

9.30.4a prá sómo áti dhā́rayā pávamāno asiṣyadat |
9.30.4c abhí dróṇānyāsádam ||

prá | sómaḥ | áti | dhā́rayā | pávamānaḥ | asisyadat |
abhí | dróṇāni | ā-sádam ||9.30.4||

9.30.5a apsú tvā mádhumattamaṁ háriṁ hinvantyádribhiḥ |
9.30.5c índavíndrāya pītáye ||

ap-sú | tvā | mádhumat-tamam | hárim | hinvanti | ádri-bhiḥ |
índo íti | índrāya | pītáye ||9.30.5||

9.30.6a sunótā mádhumattamaṁ sómamíndrāya vajríṇe |
9.30.6c cā́ruṁ śárdhāya matsarám ||

sunóta | mádhumat-tamam | sómam | índrāya | vajríṇe |
cā́rum | śárdhāya | matsarám ||9.30.6||


9.31.1a prá sómāsaḥ svādhyàḥ pávamānāso akramuḥ |
9.31.1c rayíṁ kṛṇvanti cétanam ||

prá | sómāsaḥ | su-ādhyàḥ | pávamānāsaḥ | akramuḥ |
rayím | kṛṇvanti | cétanam ||9.31.1||

9.31.2a diváspṛthivyā́ ádhi bhávendo dyumnavárdhanaḥ |
9.31.2c bhávā vā́jānāṁ pátiḥ ||

diváḥ | pṛthivyā́ḥ | ádhi | bháva | indo íti | dyumna-várdhanaḥ |
bháva | vā́jānām | pátiḥ ||9.31.2||

9.31.3a túbhyaṁ vā́tā abhipríyastúbhyamarṣanti síndhavaḥ |
9.31.3c sóma várdhanti te máhaḥ ||

túbhyam | vā́tāḥ | abhi-príyaḥ | túbhyam | arṣanti | síndhavaḥ |
sóma | várdhanti | te | máhaḥ ||9.31.3||

9.31.4a ā́ pyāyasva sámetu te viśvátaḥ soma vṛ́ṣṇyam |
9.31.4c bhávā vā́jasya saṁgathé ||

ā́ | pyāyasva | sám | etu | te | viśvátaḥ | soma | vṛ́ṣṇyam |
bháva | vā́jasya | sam-gathé ||9.31.4||

9.31.5a túbhyaṁ gā́vo ghṛtáṁ páyo bábhro duduhré ákṣitam |
9.31.5c várṣiṣṭhe ádhi sā́navi ||

túbhyam | gā́vaḥ | ghṛtám | páyaḥ | bábhro íti | duduhré | ákṣitam |
várṣiṣṭhe | ádhi | sā́navi ||9.31.5||

9.31.6a svāyudhásya te sató bhúvanasya pate vayám |
9.31.6c índo sakhitvámuśmasi ||

su-āyudhásya | te | satáḥ | bhúvanasya | pate | vayám |
índo íti | sakhi-tvám | uśmasi ||9.31.6||


9.32.1a prá sómāso madacyútaḥ śrávase no maghónaḥ |
9.32.1c sutā́ vidáthe akramuḥ ||

prá | sómāsaḥ | mada-cyútaḥ | śrávase | naḥ | maghónaḥ |
sutā́ḥ | vidáthe | akramuḥ ||9.32.1||

9.32.2a ā́dīṁ tritásya yóṣaṇo háriṁ hinvantyádribhiḥ |
9.32.2c índumíndrāya pītáye ||

ā́t | īm | tritásya | yóṣaṇaḥ | hárim | hinvanti | ádri-bhiḥ |
índum | índrāya | pītáye ||9.32.2||

9.32.3a ā́dīṁ haṁsó yáthā gaṇáṁ víśvasyāvīvaśanmatím |
9.32.3c átyo ná góbhirajyate ||

ā́t | īm | haṁsáḥ | yáthā | gaṇám | víśvasya | avīvaśat | matím |
átyaḥ | ná | góbhiḥ | ajyate ||9.32.3||

9.32.4a ubhé somāvacā́kaśanmṛgó ná taktó arṣasi |
9.32.4c sī́dannṛtásya yónimā́ ||

ubhé íti | soma | ava-cā́kaśat | mṛgáḥ | ná | taktáḥ | arṣasi |
sī́dan | ṛtásya | yónim | ā́ ||9.32.4||

9.32.5a abhí gā́vo anūṣata yóṣā jārámiva priyám |
9.32.5c ágannājíṁ yáthā hitám ||

abhí | gā́vaḥ | anūṣata | yóṣā | jārám-iva | priyám |
ágan | ājím | yáthā | hitám ||9.32.5||

9.32.6a asmé dhehi dyumádyáśo maghávadbhyaśca máhyaṁ ca |
9.32.6c saníṁ medhā́mutá śrávaḥ ||

asmé íti | dhehi | dyu-mát | yáśaḥ | maghávat-bhyaḥ | ca | máhyam | ca |
saním | medhā́m | utá | śrávaḥ ||9.32.6||


9.33.1a prá sómāso vipaścíto'pā́ṁ ná yantyūrmáyaḥ |
9.33.1c vánāni mahiṣā́ iva ||

prá | sómāsaḥ | vipaḥ-cítaḥ | apā́m | ná | yanti | ūrmáyaḥ |
vánāni | mahiṣā́ḥ-iva ||9.33.1||

9.33.2a abhí dróṇāni babhrávaḥ śukrā́ ṛtásya dhā́rayā |
9.33.2c vā́jaṁ gómantamakṣaran ||

abhí | dróṇāni | babhrávaḥ | śukrā́ḥ | ṛtásya | dhā́rayā |
vā́jam | gó-mantam | akṣaran ||9.33.2||

9.33.3a sutā́ índrāya vāyáve váruṇāya marúdbhyaḥ |
9.33.3c sómā arṣanti víṣṇave ||

sutā́ḥ | índrāya | vāyáve | váruṇāya | marút-bhyaḥ |
sómāḥ | arṣanti | víṣṇave ||9.33.3||

9.33.4a tisró vā́ca údīrate gā́vo mimanti dhenávaḥ |
9.33.4c hárireti kánikradat ||

tisráḥ | vā́caḥ | út | īrate | gā́vaḥ | mimanti | dhenávaḥ |
háriḥ | eti | kánikradat ||9.33.4||

9.33.5a abhí bráhmīranūṣata yahvī́rṛtásya mātáraḥ |
9.33.5c marmṛjyánte diváḥ śíśum ||

abhí | bráhmīḥ | anūṣata | yahvī́ḥ | ṛtásya | mātáraḥ |
marmṛjyánte | diváḥ | śíśum ||9.33.5||

9.33.6a rāyáḥ samudrā́m̐ścatúro'smábhyaṁ soma viśvátaḥ |
9.33.6c ā́ pavasva sahasríṇaḥ ||

rāyáḥ | samudrā́n | catúraḥ | asmábhyam | soma | viśvátaḥ |
ā́ | pavasva | sahasríṇaḥ ||9.33.6||


9.34.1a prá suvānó dhā́rayā tánéndurhinvānó arṣati |
9.34.1c rujáddṛḻhā́ vyójasā ||

prá | suvānáḥ | dhā́rayā | tánā | índuḥ | hinvānáḥ | arṣati |
ruját | dṛḻhā́ | ví | ójasā ||9.34.1||

9.34.2a sutá índrāya vāyáve váruṇāya marúdbhyaḥ |
9.34.2c sómo arṣati víṣṇave ||

sutáḥ | índrāya | vāyáve | váruṇāya | marút-bhyaḥ |
sómaḥ | arṣati | víṣṇave ||9.34.2||

9.34.3a vṛ́ṣāṇaṁ vṛ́ṣabhiryatáṁ sunvánti sómamádribhiḥ |
9.34.3c duhánti śákmanā páyaḥ ||

vṛ́ṣāṇam | vṛ́ṣa-bhiḥ | yatám | sunvánti | sómam | ádri-bhiḥ |
duhánti | śákmanā | páyaḥ ||9.34.3||

9.34.4a bhúvattritásya márjyo bhúvadíndrāya matsaráḥ |
9.34.4c sáṁ rūpaírajyate háriḥ ||

bhúvat | tritásya | márjyaḥ | bhúvat | índrāya | matsaráḥ |
sám | rūpaíḥ | ajyate | háriḥ ||9.34.4||

9.34.5a abhī́mṛtásya viṣṭápaṁ duhaté pṛ́śnimātaraḥ |
9.34.5c cā́ru priyátamaṁ havíḥ ||

abhí | īm | ṛtásya | viṣṭápam | duhaté | pṛ́śni-mātaraḥ |
cā́ru | priyá-tamam | havíḥ ||9.34.5||

9.34.6a sámenamáhrutā imā́ gíro arṣanti sasrútaḥ |
9.34.6c dhenū́rvāśró avīvaśat ||

sám | enam | áhrutāḥ | imā́ḥ | gíraḥ | arṣanti | sa-srútaḥ |
dhenū́ḥ | vāśráḥ | avīvaśat ||9.34.6||


9.35.1a ā́ naḥ pavasva dhā́rayā pávamāna rayíṁ pṛthúm |
9.35.1c yáyā jyótirvidā́si naḥ ||

ā́ | naḥ | pavasva | dhā́rayā | pávamāna | rayím | pṛthúm |
yáyā | jyótiḥ | vidā́si | naḥ ||9.35.1||

9.35.2a índo samudramīṅkhaya pávasva viśvamejaya |
9.35.2c rāyó dhartā́ na ójasā ||

índo íti | samudram-īṅkhaya | pávasva | viśvam-ejaya |
rāyáḥ | dhartā́ | naḥ | ójasā ||9.35.2||

9.35.3a tváyā vīréṇa vīravo'bhí ṣyāma pṛtanyatáḥ |
9.35.3c kṣárā ṇo abhí vā́ryam ||

tváyā | vīréṇa | vīra-vaḥ | abhí | syāma | pṛtanyatáḥ |
kṣára | naḥ | abhí | vā́ryam ||9.35.3||

9.35.4a prá vā́jamínduriṣyati síṣāsanvājasā́ ṛ́ṣiḥ |
9.35.4c vratā́ vidāná ā́yudhā ||

prá | vā́jam | índuḥ | iṣyati | sísāsan | vāja-sā́ḥ | ṛ́ṣiḥ |
vratā́ | vidānáḥ | ā́yudhā ||9.35.4||

9.35.5a táṁ gīrbhírvācamīṅkhayáṁ punānáṁ vāsayāmasi |
9.35.5c sómaṁ jánasya gópatim ||

tám | gīḥ-bhíḥ | vācam-īṅkhayám | punānám | vāsayāmasi |
sómam | jánasya | gó-patim ||9.35.5||

9.35.6a víśvo yásya vraté jáno dādhā́ra dhármaṇaspáteḥ |
9.35.6c punānásya prabhū́vasoḥ ||

víśvaḥ | yásya | vraté | jánaḥ | dādhā́ra | dhármaṇaḥ | páteḥ |
punānásya | prabhú-vasoḥ ||9.35.6||


9.36.1a ásarji ráthyo yathā pavítre camvòḥ sutáḥ |
9.36.1c kā́rṣmanvājī́ nyàkramīt ||

ásarji | ráthyaḥ | yathā | pavítre | camvòḥ | sutáḥ |
kā́rṣman | vājī́ | ní | akramīt ||9.36.1||

9.36.2a sá váhniḥ soma jā́gṛviḥ pávasva devavī́ráti |
9.36.2c abhí kóśaṁ madhuścútam ||

sáḥ | váhniḥ | soma | jā́gṛviḥ | pávasva | deva-vī́ḥ | áti |
abhí | kóśam | madhu-ścútam ||9.36.2||

9.36.3a sá no jyótīṁṣi pūrvya pávamāna ví rocaya |
9.36.3c krátve dákṣāya no hinu ||

sáḥ | naḥ | jyótīṁṣi | pūrvya | pávamāna | ví | rocaya |
krátve | dákṣāya | naḥ | hinu ||9.36.3||

9.36.4a śumbhámāna ṛtāyúbhirmṛjyámāno gábhastyoḥ |
9.36.4c pávate vā́re avyáye ||

śumbhámānaḥ | ṛtayú-bhiḥ | mṛjyámānaḥ | gábhastyoḥ |
pávate | vā́re | avyáye ||9.36.4||

9.36.5a sá víśvā dāśúṣe vásu sómo divyā́ni pā́rthivā |
9.36.5c pávatāmā́ntárikṣyā ||

sáḥ | víśvā | dāśúṣe | vásu | sómaḥ | divyā́ni | pā́rthivā |
pávatām | ā́ | antárikṣyā ||9.36.5||

9.36.6a ā́ diváspṛṣṭhámaśvayúrgavyayúḥ soma rohasi |
9.36.6c vīrayúḥ śavasaspate ||

ā́ | diváḥ | pṛṣṭhám | aśva-yúḥ | gavya-yúḥ | soma | rohasi |
vīra-yúḥ | śavasaḥ | pate ||9.36.6||


9.37.1a sá sutáḥ pītáye vṛ́ṣā sómaḥ pavítre arṣati |
9.37.1c vighnánrákṣāṁsi devayúḥ ||

sáḥ | sutáḥ | pītáye | vṛ́ṣā | sómaḥ | pavítre | arṣati |
vi-ghnán | rákṣāṁsi | deva-yúḥ ||9.37.1||

9.37.2a sá pavítre vicakṣaṇó hárirarṣati dharṇasíḥ |
9.37.2c abhí yóniṁ kánikradat ||

sáḥ | pavítre | vi-cakṣaṇáḥ | háriḥ | arṣati | dharṇasíḥ |
abhí | yónim | kánikradat ||9.37.2||

9.37.3a sá vājī́ rocanā́ diváḥ pávamāno ví dhāvati |
9.37.3c rakṣohā́ vā́ramavyáyam ||

sáḥ | vājī́ | rocanā́ | diváḥ | pávamānaḥ | ví | dhāvati |
rakṣaḥ-hā́ | vā́ram | avyáyam ||9.37.3||

9.37.4a sá tritásyā́dhi sā́navi pávamāno arocayat |
9.37.4c jāmíbhiḥ sū́ryaṁ sahá ||

sáḥ | tritásya | ádhi | sā́navi | pávamānaḥ | arocayat |
jāmí-bhiḥ | sū́ryam | sahá ||9.37.4||

9.37.5a sá vṛtrahā́ vṛ́ṣā sutó varivovídádābhyaḥ |
9.37.5c sómo vā́jamivāsarat ||

sáḥ | vṛtra-hā́ | vṛ́ṣā | sutáḥ | varivaḥ-vít | ádābhyaḥ |
sómaḥ | vā́jam-iva | asarat ||9.37.5||

9.37.6a sá deváḥ kavíneṣitò'bhí dróṇāni dhāvati |
9.37.6c índuríndrāya maṁhánā ||

sáḥ | deváḥ | kavínā | iṣitáḥ | abhí | dróṇāni | dhāvati |
índuḥ | índrāya | maṁhánā ||9.37.6||


9.38.1a eṣá u syá vṛ́ṣā ráthó'vyo vā́rebhirarṣati |
9.38.1c gácchanvā́jaṁ sahasríṇam ||

eṣáḥ | ūm̐ íti | syáḥ | vṛ́ṣā | ráthaḥ | ávyaḥ | vā́rebhiḥ | arṣati |
gácchan | vā́jam | sahasríṇam ||9.38.1||

9.38.2a etáṁ tritásya yóṣaṇo háriṁ hinvantyádribhiḥ |
9.38.2c índumíndrāya pītáye ||

etám | tritásya | yóṣaṇaḥ | hárim | hinvanti | ádri-bhiḥ |
índum | índrāya | pītáye ||9.38.2||

9.38.3a etáṁ tyáṁ haríto dáśa marmṛjyánte apasyúvaḥ |
9.38.3c yā́bhirmádāya śúmbhate ||

etám | tyám | harítaḥ | dáśa | marmṛjyánte | apasyúvaḥ |
yā́bhiḥ | mádāya | śúmbhate ||9.38.3||

9.38.4a eṣá syá mā́nuṣīṣvā́ śyenó ná vikṣú sīdati |
9.38.4c gácchañjāró ná yoṣítam ||

eṣáḥ | syáḥ | mā́nuṣīṣu | ā́ | śyenáḥ | ná | vikṣú | sīdati |
gácchan | jāráḥ | ná | yoṣítam ||9.38.4||

9.38.5a eṣá syá mádyo rásó'va caṣṭe diváḥ śíśuḥ |
9.38.5c yá índurvā́ramā́viśat ||

eṣáḥ | syáḥ | mádyaḥ | rásaḥ | áva | caṣṭe | diváḥ | śíśuḥ |
yáḥ | índuḥ | vā́ram | ā́ | áviśat ||9.38.5||

9.38.6a eṣá syá pītáye sutó hárirarṣati dharṇasíḥ |
9.38.6c krándanyónimabhí priyám ||

eṣáḥ | syáḥ | pītáye | sutáḥ | háriḥ | arṣati | dharṇasíḥ |
krándan | yónim | abhí | priyám ||9.38.6||


9.39.1a āśúrarṣa bṛhanmate pári priyéṇa dhā́mnā |
9.39.1c yátra devā́ íti brávan ||

āśúḥ | arṣa | bṛhat-mate | pári | priyéṇa | dhā́mnā |
yátra | devā́ḥ | íti | brávan ||9.39.1||

9.39.2a pariṣkṛṇvánnániṣkṛtaṁ jánāya yātáyanníṣaḥ |
9.39.2c vṛṣṭíṁ diváḥ pári srava ||

pari-kṛṇván | ániḥ-kṛtam | jánāya | yātáyan | íṣaḥ |
vṛṣṭím | diváḥ | pári | srava ||9.39.2||

9.39.3a sutá eti pavítra ā́ tvíṣiṁ dádhāna ójasā |
9.39.3c vicákṣāṇo virocáyan ||

sutáḥ | eti | pavítre | ā́ | tvíṣim | dádhānaḥ | ójasā |
vi-cákṣāṇaḥ | vi-rocáyan ||9.39.3||

9.39.4a ayáṁ sá yó diváspári raghuyā́mā pavítra ā́ |
9.39.4c síndhorūrmā́ vyákṣarat ||

ayám | sáḥ | yáḥ | diváḥ | pári | raghu-yā́mā | pavítre | ā́ |
síndhoḥ | ūrmā́ | ví | ákṣarat ||9.39.4||

9.39.5a āvívāsanparāváto átho arvāvátaḥ sutáḥ |
9.39.5c índrāya sicyate mádhu ||

ā-vívāsan | parā-vátaḥ | átho íti | arvā-vátaḥ | sutáḥ |
índrāya | sicyate | mádhu ||9.39.5||

9.39.6a samīcīnā́ anūṣata háriṁ hinvantyádribhiḥ |
9.39.6c yónāvṛtásya sīdata ||

sam-īcīnā́ḥ | anūṣata | hárim | hinvanti | ádri-bhiḥ |
yónau | ṛtásya | sīdata ||9.39.6||


9.40.1a punānó akramīdabhí víśvā mṛ́dho vícarṣaṇiḥ |
9.40.1c śumbhánti vípraṁ dhītíbhiḥ ||

punānáḥ | akramīt | abhí | víśvāḥ | mṛ́dhaḥ | ví-carṣaṇiḥ |
śumbhánti | vípram | dhītí-bhiḥ ||9.40.1||

9.40.2a ā́ yónimaruṇó ruhadgámadíndraṁ vṛ́ṣā sutáḥ |
9.40.2c dhruvé sádasi sīdati ||

ā́ | yónim | aruṇáḥ | ruhat | gámat | índram | vṛ́ṣā | sutáḥ |
dhruvé | sádasi | sīdati ||9.40.2||

9.40.3a nū́ no rayíṁ mahā́mindo'smábhyaṁ soma viśvátaḥ |
9.40.3c ā́ pavasva sahasríṇam ||

nú | naḥ | rayím | mahā́m | indo íti | asmábhyam | soma | viśvátaḥ |
ā́ | pavasva | sahasríṇam ||9.40.3||

9.40.4a víśvā soma pavamāna dyumnā́nīndavā́ bhara |
9.40.4c vidā́ḥ sahasríṇīríṣaḥ ||

víśvā | soma | pavamāna | dyumnā́ni | indo íti | ā́ | bhara |
vidā́ḥ | sahasríṇīḥ | íṣaḥ ||9.40.4||

9.40.5a sá naḥ punāná ā́ bhara rayíṁ stotré suvī́ryam |
9.40.5c jaritúrvardhayā gíraḥ ||

sáḥ | naḥ | punānáḥ | ā́ | bhara | rayím | stotré | su-vī́ryam |
jaritúḥ | vardhaya | gíraḥ ||9.40.5||

9.40.6a punāná indavā́ bhara sóma dvibárhasaṁ rayím |
9.40.6c vṛ́ṣannindo na ukthyàm ||

punānáḥ | indo íti | ā́ | bhara | sóma | dvi-bárhasam | rayím |
vṛ́ṣan | indo íti | naḥ | ukthyàm ||9.40.6||


9.41.1a prá yé gā́vo ná bhū́rṇayastveṣā́ ayā́so ákramuḥ |
9.41.1c ghnántaḥ kṛṣṇā́mápa tvácam ||

prá | yé | gā́vaḥ | ná | bhū́rṇayaḥ | tveṣā́ḥ | ayā́saḥ | ákramuḥ |
ghnántaḥ | kṛṣṇā́m | ápa | tvácam ||9.41.1||

9.41.2a suvitásya manāmahé'ti sétuṁ durāvyàm |
9.41.2c sāhvā́ṁso dásyumavratám ||

suvitásya | manāmahe | áti | sétum | duḥ-āvyàm |
sahvā́ṁsaḥ | dásyum | avratám ||9.41.2||

9.41.3a śṛṇvé vṛṣṭériva svanáḥ pávamānasya śuṣmíṇaḥ |
9.41.3c cáranti vidyúto diví ||

śṛṇvé | vṛṣṭéḥ-iva | svanáḥ | pávamānasya | śuṣmíṇaḥ |
cáranti | vi-dyútaḥ | diví ||9.41.3||

9.41.4a ā́ pavasva mahī́míṣaṁ gómadindo híraṇyavat |
9.41.4c áśvāvadvā́javatsutáḥ ||

ā́ | pavasva | mahī́m | íṣam | gó-mat | indo íti | híraṇya-vat |
áśva-vat | vā́ja-vat | sutáḥ ||9.41.4||

9.41.5a sá pavasva vicarṣaṇa ā́ mahī́ ródasī pṛṇa |
9.41.5c uṣā́ḥ sū́ryo ná raśmíbhiḥ ||

sáḥ | pavasva | vi-carṣaṇe | ā́ | māhī́ íti | ródasī íti | pṛṇa |
uṣā́ḥ | sū́ryaḥ | ná | raśmí-bhiḥ ||9.41.5||

9.41.6a pári ṇaḥ śarmayántyā dhā́rayā soma viśvátaḥ |
9.41.6c sárā raséva viṣṭápam ||

pári | naḥ | śarma-yántyā | dhā́rayā | soma | viśvátaḥ |
sára | rasā́-iva | viṣṭápam ||9.41.6||


9.42.1a janáyanrocanā́ divó janáyannapsú sū́ryam |
9.42.1c vásāno gā́ apó háriḥ ||

janáyan | rocanā́ | diváḥ | janáyan | ap-sú | sū́ryam |
vásānaḥ | gā́ḥ | apáḥ | háriḥ ||9.42.1||

9.42.2a eṣá pratnéna mánmanā devó devébhyaspári |
9.42.2c dhā́rayā pavate sutáḥ ||

eṣáḥ | pratnéna | mánmanā | deváḥ | devébhyaḥ | pári |
dhā́rayā | pavate | sutáḥ ||9.42.2||

9.42.3a vāvṛdhānā́ya tū́rvaye pávante vā́jasātaye |
9.42.3c sómāḥ sahásrapājasaḥ ||

vavṛdhānā́ya | tū́rvaye | pávante | vā́ja-sātaye |
sómāḥ | sahásra-pājasaḥ ||9.42.3||

9.42.4a duhānáḥ pratnámítpáyaḥ pavítre pári ṣicyate |
9.42.4c krándandevā́m̐ ajījanat ||

duhānáḥ | pratnám | ít | páyaḥ | pavítre | pári | sicyate |
krándan | devā́n | ajījanat ||9.42.4||

9.42.5a abhí víśvāni vā́ryābhí devā́m̐ ṛtāvṛ́dhaḥ |
9.42.5c sómaḥ punānó arṣati ||

abhí | víśvāni | vā́ryā | abhí | devā́n | ṛta-vṛ́dhaḥ |
sómaḥ | punānáḥ | arṣati ||9.42.5||

9.42.6a gómannaḥ soma vīrávadáśvāvadvā́javatsutáḥ |
9.42.6c pávasva bṛhatī́ríṣaḥ ||

gó-mat | naḥ | soma | vīrá-vat | áśva-vat | vā́ja-vat | sutáḥ |
pávasva | bṛhatī́ḥ | íṣaḥ ||9.42.6||


9.43.1a yó átya iva mṛjyáte góbhirmádāya haryatáḥ |
9.43.1c táṁ gīrbhírvāsayāmasi ||

yáḥ | átyaḥ-iva | mṛjyáte | góbhiḥ | mádāya | haryatáḥ |
tám | gīḥ-bhíḥ | vāsayāmasi ||9.43.1||

9.43.2a táṁ no víśvā avasyúvo gíraḥ śumbhanti pūrváthā |
9.43.2c índumíndrāya pītáye ||

tám | naḥ | víśvāḥ | avasyúvaḥ | gíraḥ | śumbhanti | pūrvá-thā |
índum | índrāya | pītáye ||9.43.2||

9.43.3a punānó yāti haryatáḥ sómo gīrbhíḥ páriṣkṛtaḥ |
9.43.3c víprasya médhyātitheḥ ||

punānáḥ | yāti | haryatáḥ | sómaḥ | gīḥ-bhíḥ | pári-kṛtaḥ |
víprasya | médhya-atitheḥ ||9.43.3||

9.43.4a pávamāna vidā́ rayímasmábhyaṁ soma suśríyam |
9.43.4c índo sahásravarcasam ||

pávamāna | vidā́ḥ | rayím | asmábhyam | soma | su-śríyam |
índo íti | sahásra-varcasam ||9.43.4||

9.43.5a índurátyo ná vājasṛ́tkánikranti pavítra ā́ |
9.43.5c yádákṣāráti devayúḥ ||

índuḥ | átyaḥ | ná | vāja-sṛ́t | kánikranti | pavítre | ā́ |
yát | ákṣāḥ | áti | deva-yúḥ ||9.43.5||

9.43.6a pávasva vā́jasātaye víprasya gṛṇató vṛdhé |
9.43.6c sóma rā́sva suvī́ryam ||

pávasva | vā́ja-sātaye | víprasya | gṛṇatáḥ | vṛdhé |
sóma | rā́sva | su-vī́ryam ||9.43.6||


9.44.1a prá ṇa indo mahé tána ūrmíṁ ná bíbhradarṣasi |
9.44.1c abhí devā́m̐ ayā́syaḥ ||

prá | naḥ | indo íti | mahé | táne | ūrmím | ná | bíbhrat | arṣasi |
abhí | devā́n | ayā́syaḥ ||9.44.1||

9.44.2a matī́ juṣṭó dhiyā́ hitáḥ sómo hinve parāváti |
9.44.2c víprasya dhā́rayā kavíḥ ||

matī́ | juṣṭáḥ | dhiyā́ | hitáḥ | sómaḥ | hinve | parā-váti |
víprasya | dhā́rayā | kavíḥ ||9.44.2||

9.44.3a ayáṁ devéṣu jā́gṛviḥ sutá eti pavítra ā́ |
9.44.3c sómo yāti vícarṣaṇiḥ ||

ayám | devéṣu | jā́gṛviḥ | sutáḥ | eti | pavítre | ā́ |
sómaḥ | yāti | ví-carṣaṇiḥ ||9.44.3||

9.44.4a sá naḥ pavasva vājayúścakrāṇáścā́rumadhvarám |
9.44.4c barhíṣmām̐ ā́ vivāsati ||

sáḥ | naḥ | pavasva | vāja-yúḥ | cakrāṇáḥ | cā́rum | adhvarám |
barhíṣmān | ā́ | vivāsati ||9.44.4||

9.44.5a sá no bhágāya vāyáve vípravīraḥ sadā́vṛdhaḥ |
9.44.5c sómo devéṣvā́ yamat ||

sáḥ | naḥ | bhágāya | vāyáve | vípra-vīraḥ | sadā́-vṛdhaḥ |
sómaḥ | devéṣu | ā́ | yamat ||9.44.5||

9.44.6a sá no adyá vásuttaye kratuvídgātuvíttamaḥ |
9.44.6c vā́jaṁ jeṣi śrávo bṛhát ||

sáḥ | naḥ | adyá | vásuttaye | kratu-vít | gātuvít-tamaḥ |
vā́jam | jeṣi | śrávaḥ | bṛhát ||9.44.6||


9.45.1a sá pavasva mádāya káṁ nṛcákṣā devávītaye |
9.45.1c índavíndrāya pītáye ||

sáḥ | pavasva | mádāya | kám | nṛ-cákṣāḥ | devá-vītaye |
índo íti | índrāya | pītáye ||9.45.1||

9.45.2a sá no arṣābhí dūtyàṁ tvámíndrāya tośase |
9.45.2c devā́ntsákhibhya ā́ váram ||

sáḥ | naḥ | arṣa | abhí | dūtyàm | tvám | índrāya | tośase |
devā́n | sákhi-bhyaḥ | ā́ | váram ||9.45.2||

9.45.3a utá tvā́maruṇáṁ vayáṁ góbhirañjmo mádāya kám |
9.45.3c ví no rāyé dúro vṛdhi ||

utá | tvā́m | aruṇám | vayám | góbhiḥ | añjmaḥ | mádāya | kám |
ví | naḥ | rāyé | dúraḥ | vṛdhi ||9.45.3||

9.45.4a átyū pavítramakramīdvājī́ dhúraṁ ná yā́mani |
9.45.4c índurdevéṣu patyate ||

áti | ūm̐ íti | pavítram | akramīt | vājī́ | dhúram | ná | yā́mani |
índuḥ | devéṣu | patyate ||9.45.4||

9.45.5a sámī sákhāyo asvaranváne krī́ḻantamátyavim |
9.45.5c índuṁ nāvā́ anūṣata ||

sám | īmíti | sákhāyaḥ | asvaran | váne | krī́ḻantam | áti-avim |
índum | nāvā́ḥ | anūṣata ||9.45.5||

9.45.6a táyā pavasva dhā́rayā yáyā pītó vicákṣase |
9.45.6c índo stotré suvī́ryam ||

táyā | pavasva | dhā́rayā | yáyā | pītáḥ | vi-cákṣase |
índo íti | stotré | su-vī́ryam ||9.45.6||


9.46.1a ásṛgrandevávītayé'tyāsaḥ kṛ́tvyā iva |
9.46.1c kṣárantaḥ parvatāvṛ́dhaḥ ||

ásṛgran | devá-vītaye | átyāsaḥ | kṛ́tvyāḥ-iva |
kṣárantaḥ | parvata-vṛ́dhaḥ ||9.46.1||

9.46.2a páriṣkṛtāsa índavo yóṣeva pítryāvatī |
9.46.2c vāyúṁ sómā asṛkṣata ||

pári-kṛtāsaḥ | índavaḥ | yóṣā-iva | pítrya-vatī |
vāyúm | sómāḥ | asṛkṣata ||9.46.2||

9.46.3a eté sómāsa índavaḥ práyasvantaścamū́ sutā́ḥ |
9.46.3c índraṁ vardhanti kármabhiḥ ||

eté | sómāsaḥ | índavaḥ | práyasvantaḥ | camū́ íti | sutā́ḥ |
índram | vardhanti | kárma-bhiḥ ||9.46.3||

9.46.4a ā́ dhāvatā suhastyaḥ śukrā́ gṛbhṇīta manthínā |
9.46.4c góbhiḥ śrīṇīta matsarám ||

ā́ | dhāvata | su-hastyaḥ | śukrā́ | gṛbhṇīta | manthínā |
góbhiḥ | śrīṇīta | matsarám ||9.46.4||

9.46.5a sá pavasva dhanaṁjaya prayantā́ rā́dhaso maháḥ |
9.46.5c asmábhyaṁ soma gātuvít ||

sáḥ | pavasva | dhanam-jaya | pra-yantā́ | rā́dhasaḥ | maháḥ |
asmábhyam | soma | gātu-vít ||9.46.5||

9.46.6a etáṁ mṛjanti márjyaṁ pávamānaṁ dáśa kṣípaḥ |
9.46.6c índrāya matsaráṁ mádam ||

etám | mṛjanti | márjyam | pávamānam | dáśa | kṣípaḥ |
índrāya | matsarám | mádam ||9.46.6||


9.47.1a ayā́ sómaḥ sukṛtyáyā maháścidabhyàvardhata |
9.47.1c mandāná údvṛṣāyate ||

ayā́ | sómaḥ | su-kṛtyáyā | maháḥ | cit | abhí | avardhata |
mandānáḥ | út | vṛṣa-yate ||9.47.1||

9.47.2a kṛtā́nī́dasya kártvā cétante dasyutárhaṇā |
9.47.2c ṛṇā́ ca dhṛṣṇúścayate ||

kṛtā́ni | ít | asya | kártvā | cétante | dasyu-tárhaṇā |
ṛṇā́ | ca | dhṛṣṇúḥ | cayate ||9.47.2||

9.47.3a ā́tsóma indriyó ráso vájraḥ sahasrasā́ bhuvat |
9.47.3c uktháṁ yádasya jā́yate ||

ā́t | sómaḥ | indriyáḥ | rásaḥ | vájraḥ | sahasra-sā́ḥ | bhuvat |
ukthám | yát | asya | jā́yate ||9.47.3||

9.47.4a svayáṁ kavírvidhartári víprāya rátnamicchati |
9.47.4c yádī marmṛjyáte dhíyaḥ ||

svayám | kavíḥ | vi-dhartári | víprāya | rátnam | icchati |
yádi | marmṛjyáte | dhíyaḥ ||9.47.4||

9.47.5a siṣāsátū rayīṇā́ṁ vā́jeṣvárvatāmiva |
9.47.5c bháreṣu jigyúṣāmasi ||

sisāsátuḥ | rayīṇā́m | vā́jeṣu | árvatām-iva |
bháreṣu | jigyúṣām | asi ||9.47.5||


9.48.1a táṁ tvā nṛmṇā́ni bíbhrataṁ sadhástheṣu mahó diváḥ |
9.48.1c cā́ruṁ sukṛtyáyemahe ||

tám | tvā | nṛmṇā́ni | víbhratam | sadhá-stheṣu | maháḥ | diváḥ |
cā́rum | su-kṛtyáyā | īmahe ||9.48.1||

9.48.2a sáṁvṛktadhṛṣṇumukthyàṁ mahā́mahivrataṁ mádam |
9.48.2c śatáṁ púro rurukṣáṇim ||

sáṁvṛkta-dhṛṣṇum | ukthyàm | mahā́-mahivratam | mádam |
śatám | púraḥ | rurukṣáṇim ||9.48.2||

9.48.3a átastvā rayímabhí rā́jānaṁ sukrato diváḥ |
9.48.3c suparṇó avyathírbharat ||

átaḥ | tvā | rayím | abhí | rā́jānam | sukrato íti su-krato | diváḥ |
su-parṇáḥ | avyathíḥ | bharat ||9.48.3||

9.48.4a víśvasmā ítsvàrdṛśé sā́dhāraṇaṁ rajastúram |
9.48.4c gopā́mṛtásya vírbharat ||

víśvasmai | ít | svàḥ | dṛśé | sā́dhāraṇam | rajaḥ-túram |
gopā́m | ṛtásya | víḥ | bharat ||9.48.4||

9.48.5a ádhā hinvāná indriyáṁ jyā́yo mahitvámānaśe |
9.48.5c abhiṣṭikṛ́dvícarṣaṇiḥ ||

ádha | hinvānáḥ | indriyám | jyā́yaḥ | mahi-tvám | ānaśe |
abhiṣṭi-kṛ́t | ví-carṣaṇiḥ ||9.48.5||


9.49.1a pávasva vṛṣṭímā́ sú no'pā́mūrmíṁ diváspári |
9.49.1c ayakṣmā́ bṛhatī́ríṣaḥ ||

pávasva | vṛṣṭím | ā́ | sú | naḥ | apā́m | ūrmím | diváḥ | pári |
ayakṣmā́ḥ | bṛhatī́ḥ | íṣaḥ ||9.49.1||

9.49.2a táyā pavasva dhā́rayā yáyā gā́va ihā́gáman |
9.49.2c jányāsa úpa no gṛhám ||

táyā | pavasva | dhā́rayā | yáyā | gā́vaḥ | ihá | ā-gáman |
jányāsaḥ | úpa | naḥ | gṛhám ||9.49.2||

9.49.3a ghṛtáṁ pavasva dhā́rayā yajñéṣu devavī́tamaḥ |
9.49.3c asmábhyaṁ vṛṣṭímā́ pava ||

ghṛtám | pavasva | dhā́rayā | yajñéṣu | deva-vī́tamaḥ |
asmábhyam | vṛṣṭím | ā́ | pava ||9.49.3||

9.49.4a sá na ūrjé vyàvyáyaṁ pavítraṁ dhāva dhā́rayā |
9.49.4c devā́saḥ śṛṇávanhí kam ||

sáḥ | naḥ | ūrjé | ví | avyáyam | pavítram | dhāva | dhā́rayā |
devā́saḥ | śṛṇávan | hí | kam ||9.49.4||

9.49.5a pávamāno asiṣyadadrákṣāṁsyapajáṅghanat |
9.49.5c pratnavádrocáyanrúcaḥ ||

pávamānaḥ | asisyadat | rákṣāṁsi | apa-jáṅghanat |
pratna-vát | rocáyan | rúcaḥ ||9.49.5||


9.50.1a útte śúṣmāsa īrate síndhorūrmériva svanáḥ |
9.50.1c vāṇásya codayā pavím ||

út | te | śúṣmāsaḥ | īrate | síndhoḥ | ūrméḥ-iva | svanáḥ |
vāṇásya | codaya | pavím ||9.50.1||

9.50.2a prasavé ta údīrate tisró vā́co makhasyúvaḥ |
9.50.2c yádávya éṣi sā́navi ||

pra-savé | te | út | īrate | tisráḥ | vā́caḥ | makhasyúvaḥ |
yát | ávye | éṣi | sā́navi ||9.50.2||

9.50.3a ávyo vā́re pári priyáṁ háriṁ hinvantyádribhiḥ |
9.50.3c pávamānaṁ madhuścútam ||

ávyaḥ | vā́re | pári | priyám | hárim | hinvanti | ádri-bhiḥ |
pávamānam | madhu-ścútam ||9.50.3||

9.50.4a ā́ pavasva madintama pavítraṁ dhā́rayā kave |
9.50.4c arkásya yónimāsádam ||

ā́ | pavasva | madin-tama | pavítram | dhā́rayā | kave |
arkásya | yónim | ā-sádam ||9.50.4||

9.50.5a sá pavasva madintama góbhirañjānó aktúbhiḥ |
9.50.5c índavíndrāya pītáye ||

sáḥ | pavasva | madin-tama | góbhiḥ | añjānáḥ | aktú-bhiḥ |
índo íti | índrāya | pītáye ||9.50.5||


9.51.1a ádhvaryo ádribhiḥ sutáṁ sómaṁ pavítra ā́ sṛja |
9.51.1c punīhī́ndrāya pā́tave ||

ádhvaryo íti | ádri-bhiḥ | sutám | sómam | pavítre | ā́ | sṛja |
punīhí | índrāya | pā́tave ||9.51.1||

9.51.2a diváḥ pīyū́ṣamuttamáṁ sómamíndrāya vajríṇe |
9.51.2c sunótā mádhumattamam ||

diváḥ | pīyū́ṣam | ut-tamám | sómam | índrāya | vajríṇe |
sunóta | mádhumat-tamam ||9.51.2||

9.51.3a táva tyá indo ándhaso devā́ mádhorvyàśnate |
9.51.3c pávamānasya marútaḥ ||

táva | tyé | indo íti | ándhasaḥ | devā́ḥ | mádhoḥ | ví | aśnate |
pávamānasya | marútaḥ ||9.51.3||

9.51.4a tváṁ hí soma vardháyantsutó mádāya bhū́rṇaye |
9.51.4c vṛ́ṣantstotā́ramūtáye ||

tvám | hí | soma | vardháyan | sutáḥ | mádāya | bhū́rṇaye |
vṛ́ṣan | stotā́ram | ūtáye ||9.51.4||

9.51.5a abhyàrṣa vicakṣaṇa pavítraṁ dhā́rayā sutáḥ |
9.51.5c abhí vā́jamutá śrávaḥ ||

abhí | arṣa | vi-cakṣaṇa | pavítram | dhā́rayā | sutáḥ |
abhí | vā́jam | utá | śrávaḥ ||9.51.5||


9.52.1a pári dyukṣáḥ sanádrayirbháradvā́jaṁ no ándhasā |
9.52.1c suvānó arṣa pavítra ā́ ||

pári | dyukṣáḥ | sanát-rayiḥ | bhárat | vā́jam | naḥ | ándhasā |
suvānáḥ | arṣa | pavítre | ā́ ||9.52.1||

9.52.2a táva pratnébhirádhvabhirávyo vā́re pári priyáḥ |
9.52.2c sahásradhāro yāttánā ||

táva | pratnébhiḥ | ádhva-bhiḥ | ávyaḥ | vā́re | pári | priyáḥ |
sahásra-dhāraḥ | yāt | tánā ||9.52.2||

9.52.3a carúrná yástámīṅkhayéndo ná dā́namīṅkhaya |
9.52.3c vadhaírvadhasnavīṅkhaya ||

carúḥ | ná | yáḥ | tám | īṅkhaya | índo íti | ná | dā́nam | īṅkhaya |
vadhaíḥ | vadhasno íti vadha-sno | īṅkhaya ||9.52.3||

9.52.4a ní śúṣmamindaveṣāṁ púruhūta jánānām |
9.52.4c yó asmā́m̐ ādídeśati ||

ní | śúṣmam | indo íti | éṣām | púru-hūta | jánānām |
yáḥ | asmā́n | ā-dídeśati ||9.52.4||

9.52.5a śatáṁ na inda ūtíbhiḥ sahásraṁ vā śúcīnām |
9.52.5c pávasva maṁhayádrayiḥ ||

śatám | naḥ | indo íti | ūtí-bhiḥ | sahásram | vā | śúcīṇām |
pávasva | maṁhayát-rayiḥ ||9.52.5||


9.53.1a útte śúṣmāso asthū rákṣo bhindánto adrivaḥ |
9.53.1c nudásva yā́ḥ parispṛ́dhaḥ ||

út | te | śúṣmāsaḥ | asthuḥ | rákṣaḥ | bhindántaḥ | adri-vaḥ |
nudásva | yā́ḥ | pari-spṛ́dhaḥ ||9.53.1||

9.53.2a ayā́ nijaghnírójasā rathasaṁgé dháne hité |
9.53.2c stávā ábibhyuṣā hṛdā́ ||

ayā́ | ni-jaghníḥ | ójasā | ratha-saṅgé | dháne | hité |
stávai | ábibhyuṣā | hṛdā́ ||9.53.2||

9.53.3a ásya vratā́ni nā́dhṛ́ṣe pávamānasya dūḍhyā̀ |
9.53.3c rujá yástvā pṛtanyáti ||

ásya | vratā́ni | ná | ā-dhṛ́ṣe | pávamānasya | duḥ-dhyā̀ |
rujá | yáḥ | tvā | pṛtanyáti ||9.53.3||

9.53.4a táṁ hinvanti madacyútaṁ háriṁ nadī́ṣu vājínam |
9.53.4c índumíndrāya matsarám ||

tám | hinvanti | mada-cyútam | hárim | nadī́ṣu | vājínam |
índum | índrāya | matsarám ||9.53.4||


9.54.1a asyá pratnā́mánu dyútaṁ śukráṁ duduhre áhrayaḥ |
9.54.1c páyaḥ sahasrasā́mṛ́ṣim ||

asyá | pratnā́m | ánu | dyútam | śukrám | duduhre | áhrayaḥ |
páyaḥ | sahasra-sā́m | ṛ́ṣim ||9.54.1||

9.54.2a ayáṁ sū́rya ivopadṛ́gayáṁ sárāṁsi dhāvati |
9.54.2c saptá praváta ā́ dívam ||

ayám | sū́ryaḥ-iva | upa-dṛ́k | ayám | sárāṁsi | dhāvati |
saptá | pra-vátaḥ | ā́ | dívam ||9.54.2||

9.54.3a ayáṁ víśvāni tiṣṭhati punānó bhúvanopári |
9.54.3c sómo devó ná sū́ryaḥ ||

ayám | víśvāni | tiṣṭhati | punānáḥ | bhúvanā | upári |
sómaḥ | deváḥ | ná | sū́ryaḥ ||9.54.3||

9.54.4a pári ṇo devávītaye vā́jām̐ arṣasi gómataḥ |
9.54.4c punāná indavindrayúḥ ||

pári | naḥ | devá-vītaye | vā́jān | arṣasi | gó-mataḥ |
punānáḥ | indo íti | indra-yúḥ ||9.54.4||


9.55.1a yávaṁyavaṁ no ándhasā puṣṭámpuṣṭaṁ pári srava |
9.55.1c sóma víśvā ca saúbhagā ||

yávam-yavam | naḥ | ándhasā | puṣṭám-puṣṭam | pári | srava |
sóma | víśvā | ca | saúbhagā ||9.55.1||

9.55.2a índo yáthā táva stávo yáthā te jātámándhasaḥ |
9.55.2c ní barhíṣi priyé sadaḥ ||

índo íti | yáthā | táva | stávaḥ | yáthā | te | jātám | ándhasaḥ |
ní | barhíṣi | priyé | sadaḥ ||9.55.2||

9.55.3a utá no govídaśvavítpávasva somā́ndhasā |
9.55.3c makṣū́tamebhiráhabhiḥ ||

utá | naḥ | go-vít | aśva-vít | pávasva | soma | ándhasā |
makṣú-tamebhiḥ | áha-bhiḥ ||9.55.3||

9.55.4a yó jinā́ti ná jī́yate hánti śátrumabhī́tya |
9.55.4c sá pavasva sahasrajit ||

yáḥ | jinā́ti | ná | jī́yate | hánti | śátrum | abhi-ítya |
sáḥ | pavasva | sahasra-jit ||9.55.4||


9.56.1a pári sóma ṛtáṁ bṛhádāśúḥ pavítre arṣati |
9.56.1c vighnánrákṣāṁsi devayúḥ ||

pári | sómaḥ | ṛtám | bṛhát | āśúḥ | pavítre | arṣati |
vi-ghnán | rákṣāṁsi | deva-yúḥ ||9.56.1||

9.56.2a yátsómo vā́jamárṣati śatáṁ dhā́rā apasyúvaḥ |
9.56.2c índrasya sakhyámāviśán ||

yát | sómaḥ | vā́jam | árṣati | śatám | dhā́rāḥ | apasyúvaḥ |
índrasya | sakhyám | ā-viśán ||9.56.2||

9.56.3a abhí tvā yóṣaṇo dáśa jāráṁ ná kanyā̀nūṣata |
9.56.3c mṛjyáse soma sātáye ||

abhí | tvā | yóṣaṇaḥ | dáśa | jārám | ná | kanyā̀ | anūṣata |
mṛjyáse | soma | sātáye ||9.56.3||

9.56.4a tvámíndrāya víṣṇave svādúrindo pári srava |
9.56.4c nṝ́ntstotṝ́npāhyáṁhasaḥ ||

tvám | índrāya | víṣṇave | svādúḥ | indo íti | pári | srava |
nṝ́n | stotṝ́n | pāhi | áṁhasaḥ ||9.56.4||


9.57.1a prá te dhā́rā asaścáto divó ná yanti vṛṣṭáyaḥ |
9.57.1c ácchā vā́jaṁ sahasríṇam ||

prá | te | dhā́rāḥ | asaścátaḥ | diváḥ | ná | yanti | vṛṣṭáyaḥ |
áccha | vā́jam | sahasríṇam ||9.57.1||

9.57.2a abhí priyā́ṇi kā́vyā víśvā cákṣāṇo arṣati |
9.57.2c háristuñjāná ā́yudhā ||

abhí | priyā́ṇi | kā́vyā | víśvā | cákṣāṇaḥ | arṣati |
háriḥ | tuñjānáḥ | ā́yudhā ||9.57.2||

9.57.3a sá marmṛjāná āyúbhiríbho rā́jeva suvratáḥ |
9.57.3c śyenó ná váṁsu ṣīdati ||

sáḥ | marmṛ́jānáḥ | āyú-bhiḥ | íbhaḥ | rā́jā-iva | su-vratáḥ |
śyenáḥ | ná | váṁsu | sīdati ||9.57.3||

9.57.4a sá no víśvā divó vásūtó pṛthivyā́ ádhi |
9.57.4c punāná indavā́ bhara ||

sáḥ | naḥ | víśvā | diváḥ | vásu | utó íti | pṛthivyā́ḥ | ádhi |
punā́naḥ | indo íti | ā́ | bhara ||9.57.4||


9.58.1a táratsá mandī́ dhāvati dhā́rā sutásyā́ndhasaḥ |
9.58.1c táratsá mandī́ dhāvati ||

tárat | sáḥ | mandī́ | dhāvati | dhā́rā | sutásya | ándhasaḥ |
tárat | sáḥ | mandī́ | dhāvati ||9.58.1||

9.58.2a usrā́ veda vásūnāṁ mártasya devyávasaḥ |
9.58.2c táratsá mandī́ dhāvati ||

usrā́ | veda | vásūnām | mártasya | devī́ | ávasaḥ |
tárat | sáḥ | mandī́ | dhāvati ||9.58.2||

9.58.3a dhvasráyoḥ puruṣántyorā́ sahásrāṇi dadmahe |
9.58.3c táratsá mandī́ dhāvati ||

dhvasráyoḥ | puru-sántyoḥ | ā́ | sahásrāṇi | dadmahe |
tárat | sáḥ | mandī́ | dhāvati ||9.58.3||

9.58.4a ā́ yáyostriṁśátaṁ tánā sahásrāṇi ca dádmahe |
9.58.4c táratsá mandī́ dhāvati ||

ā́ | yáyoḥ | triṁśátam | tánā | sahásrāṇi | ca | dádmahe |
tárat | sáḥ | mandī́ | dhāvati ||9.58.4||


9.59.1a pávasva gojídaśvajídviśvajítsoma raṇyajít |
9.59.1c prajā́vadrátnamā́ bhara ||

pávasva | go-jít | aśva-jít | viśva-jít | soma | raṇya-jít |
prajā́-vat | rátnam | ā́ | bhara ||9.59.1||

9.59.2a pávasvādbhyó ádābhyaḥ pávasvaúṣadhībhyaḥ |
9.59.2c pávasva dhiṣáṇābhyaḥ ||

pávasva | at-bhyáḥ | ádābhyaḥ | pávasva | óṣadhībhyaḥ |
pávasva | dhiṣáṇābhyaḥ ||9.59.2||

9.59.3a tváṁ soma pávamāno víśvāni duritā́ tara |
9.59.3c kavíḥ sīda ní barhíṣi ||

tvám | soma | pávamānaḥ | víśvāni | duḥ-itā́ | tara |
kavíḥ | sīda | ní | barhíṣi ||9.59.3||

9.59.4a pávamāna svàrvido jā́yamāno'bhavo mahā́n |
9.59.4c índo víśvām̐ abhī́dasi ||

pávamāna | svàḥ | vidaḥ | jā́yamānaḥ | abhavaḥ | mahā́n |
índo íti | víśvān | abhí | ít | asi ||9.59.4||


9.60.1a prá gāyatréṇa gāyata pávamānaṁ vícarṣaṇim |
9.60.1c índuṁ sahásracakṣasam ||

prá | gāyatréṇa | gāyata | pávamānam | ví-carṣaṇim |
índum | sahásra-cakṣasam ||9.60.1||

9.60.2a táṁ tvā sahásracakṣasamátho sahásrabharṇasam |
9.60.2c áti vā́ramapāviṣuḥ ||

tvám | tvā | sahásra-cakṣasam | átho íti | sahásra-bharṇasam |
áti | vā́ram | apāviṣuḥ ||9.60.2||

9.60.3a áti vā́rānpávamāno asiṣyadatkaláśām̐ abhí dhāvati |
9.60.3c índrasya hā́rdyāviśán ||

áti | vā́rān | pávamānaḥ | asisyadat | kaláśān | abhí | dhāvati |
índrasya | hā́rdi | ā-viśán ||9.60.3||

9.60.4a índrasya soma rā́dhase śáṁ pavasva vicarṣaṇe |
9.60.4c prajā́vadréta ā́ bhara ||

índrasya | soma | rā́dhase | śám | pavasva | vi-carṣaṇe |
prajā́-vat | rétaḥ | ā́ | bhara ||9.60.4||


9.61.1a ayā́ vītī́ pári srava yásta indo mádeṣvā́ |
9.61.1c avā́hannavatī́rnáva ||

ayā́ | vītī́ | pári | srava | yáḥ | te | indo íti | mádeṣu | ā́ |
ava-áhan | navatī́ḥ | náva ||9.61.1||

9.61.2a púraḥ sadyá itthā́dhiye dívodāsāya śámbaram |
9.61.2c ádha tyáṁ turváśaṁ yádum ||

púraḥ | sadyáḥ | itthā́-dhiye | dívaḥ-dāsāya | śámbaram |
ádha | tyám | turváśam | yádum ||9.61.2||

9.61.3a pári ṇo áśvamaśvavídgómadindo híraṇyavat |
9.61.3c kṣárā sahasríṇīríṣaḥ ||

pári | naḥ | áśvam | aśva-vít | gó-mat | indo íti | híraṇya-vat |
kṣára | sahasríṇīḥ | íṣaḥ ||9.61.3||

9.61.4a pávamānasya te vayáṁ pavítramabhyundatáḥ |
9.61.4c sakhitvámā́ vṛṇīmahe ||

pávamānasya | te | vayám | pavítram | abhi-undatáḥ |
sakhi-tvám | ā́ | vṛṇīmahe ||9.61.4||

9.61.5a yé te pavítramūrmáyo'bhikṣáranti dhā́rayā |
9.61.5c tébhirnaḥ soma mṛḻaya ||

yé | te | pavítram | ūrmáyaḥ | abhi-kṣáranti | dhā́rayā |
tébhiḥ | naḥ | soma | mṛḻaya ||9.61.5||

9.61.6a sá naḥ punāná ā́ bhara rayíṁ vīrávatīmíṣam |
9.61.6c ī́śānaḥ soma viśvátaḥ ||

sáḥ | naḥ | punānáḥ | ā́ | bhara | rayím | vīrá-vatīm | íṣam |
ī́śānaḥ | soma | viśvátaḥ ||9.61.6||

9.61.7a etámu tyáṁ dáśa kṣípo mṛjánti síndhumātaram |
9.61.7c sámādityébhirakhyata ||

etám | ūm̐ íti | tyám | dáśa | kṣípaḥ | mṛjánti | síndhu-mātaram |
sám | ādityébhiḥ | akhyata ||9.61.7||

9.61.8a sámíndreṇotá vāyúnā sutá eti pavítra ā́ |
9.61.8c sáṁ sū́ryasya raśmíbhiḥ ||

sám | índreṇa | utá | vāyúnā | sutáḥ | eti | pavítre | ā́ |
sám | sū́ryasya | raśmí-bhiḥ ||9.61.8||

9.61.9a sá no bhágāya vāyáve pūṣṇé pavasva mádhumān |
9.61.9c cā́rurmitré váruṇe ca ||

sáḥ | naḥ | bhágāya | vāyáve | pūṣṇé | pavasva | mádhu-mān |
cā́ruḥ | mitré | váruṇe | ca ||9.61.9||

9.61.10a uccā́ te jātámándhaso diví ṣádbhū́myā́ dade |
9.61.10c ugráṁ śárma máhi śrávaḥ ||

uccā́ | te | jātám | ándhasaḥ | diví | sát | bhū́miḥ | ā́ | dade |
ugrám | śárma | máhi | śrávaḥ ||9.61.10||

9.61.11a enā́ víśvānyaryá ā́ dyumnā́ni mā́nuṣāṇām |
9.61.11c síṣāsanto vanāmahe ||

enā́ | víśvāni | aryáḥ | ā́ | dyumnā́ni | mā́nuṣāṇām |
sísāsantaḥ | vanāmahe ||9.61.11||

9.61.12a sá na índrāya yájyave váruṇāya marúdbhyaḥ |
9.61.12c varivovítpári srava ||

sáḥ | naḥ | índrāya | yájyave | váruṇāya | marút-bhyaḥ |
varivaḥ-vít | pári | srava ||9.61.12||

9.61.13a úpo ṣú jātámaptúraṁ góbhirbhaṅgáṁ páriṣkṛtam |
9.61.13c índuṁ devā́ ayāsiṣuḥ ||

úpo íti | sú | jātám | ap-túram | góbhiḥ | bhaṅgám | pári-kṛtam |
índum | devā́ḥ | ayāsiṣuḥ ||9.61.13||

9.61.14a támídvardhantu no gíro vatsáṁ saṁśíśvarīriva |
9.61.14c yá índrasya hṛdaṁsániḥ ||

tám | ít | vardhantu | naḥ | gíraḥ | vatsám | saṁśíśvarīḥ-iva |
yáḥ | índrasya | hṛdam-sániḥ ||9.61.14||

9.61.15a árṣā ṇaḥ soma śáṁ gáve dhukṣásva pipyúṣīmíṣam |
9.61.15c várdhā samudrámukthyàm ||

árṣa | naḥ | soma | śám | gáve | dhukṣásva | pipyúṣīm | íṣam |
várdha | samudrám | ukthyàm ||9.61.15||

9.61.16a pávamāno ajījanaddiváścitráṁ ná tanyatúm |
9.61.16c jyótirvaiśvānaráṁ bṛhát ||

pávamānaḥ | ajījanat | diváḥ | citrám | ná | tanyatúm |
jyótiḥ | vaiśvānarám | bṛhát ||9.61.16||

9.61.17a pávamānasya te ráso mádo rājannaducchunáḥ |
9.61.17c ví vā́ramávyamarṣati ||

pávamānasya | te | rásaḥ | mádaḥ | rājan | aducchunáḥ |
ví | vā́ram | ávyam | arṣati ||9.61.17||

9.61.18a pávamāna rásastáva dákṣo ví rājati dyumā́n |
9.61.18c jyótirvíśvaṁ svàrdṛśé ||

pávamāna | rásaḥ | táva | dákṣaḥ | ví | rājati | dyu-mā́n |
jyótiḥ | víśvam | svàḥ | dṛśé ||9.61.18||

9.61.19a yáste mádo váreṇyasténā pavasvā́ndhasā |
9.61.19c devāvī́raghaśaṁsahā́ ||

yáḥ | te | mádaḥ | váreṇyaḥ | téna | pavasva | ándhasā |
deva-avī́ḥ | aghaśaṁsa-hā́ ||9.61.19||

9.61.20a jághnirvṛtrámamitríyaṁ sásnirvā́jaṁ divédive |
9.61.20c goṣā́ u aśvasā́ asi ||

jághniḥ | vṛtrám | amitríyam | sásniḥ | vā́jam | divé-dive |
go-sā́ḥ | ūm̐ íti | aśva-sā́ḥ | asi ||9.61.20||

9.61.21a sámmiślo aruṣó bhava sūpasthā́bhirná dhenúbhiḥ |
9.61.21c sī́dañchyenó ná yónimā́ ||

sám-miślaḥ | aruṣáḥ | bhava | su-upasthā́bhiḥ | ná | dhenú-bhiḥ |
sī́dan | śyenáḥ | ná | yónim | ā́ ||9.61.21||

9.61.22a sá pavasva yá ā́vithéndraṁ vṛtrā́ya hántave |
9.61.22c vavrivā́ṁsaṁ mahī́rapáḥ ||

sáḥ | pavasva | yáḥ | ā́vitha | índram | vṛtrā́ya | hántave |
vavri-vā́ṁsam | mahī́ḥ | apáḥ ||9.61.22||

9.61.23a suvī́rāso vayáṁ dhánā jáyema soma mīḍhvaḥ |
9.61.23c punānó vardha no gíraḥ ||

su-vī́rāsaḥ | vayám | dhánā | jáyema | soma | mīḍhvaḥ |
punānáḥ | vardha | naḥ | gíraḥ ||9.61.23||

9.61.24a tvótāsastávā́vasā syā́ma vanvánta āmúraḥ |
9.61.24c sóma vratéṣu jāgṛhi ||

tvā́-ūtāsaḥ | táva | ávasā | syā́ma | vanvántaḥ | ā-múraḥ |
sóma | vratéṣu | jāgṛhi ||9.61.24||

9.61.25a apaghnánpavate mṛ́dhó'pa sómo árāvṇaḥ |
9.61.25c gácchanníndrasya niṣkṛtám ||

apa-ghnán | pavate | mṛ́dhaḥ | ápa | sómaḥ | árāvṇaḥ |
gácchan | índrasya | niḥ-kṛtám ||9.61.25||

9.61.26a mahó no rāyá ā́ bhara pávamāna jahī́ mṛ́dhaḥ |
9.61.26c rā́svendo vīrávadyáśaḥ ||

maháḥ | naḥ | rāyáḥ | ā́ | bhara | pávamāna | jahí | mṛ́dhaḥ |
rā́sva | indo íti | vīrá-vat | yáśaḥ ||9.61.26||

9.61.27a ná tvā śatáṁ caná hrúto rā́dho dítsantamā́ minan |
9.61.27c yátpunānó makhasyáse ||

ná | tvā | śatám | caná | hútaḥ | rā́dhaḥ | dítsantam | ā́ | minan |
yát | punānáḥ | makhasyáse ||9.61.27||

9.61.28a pávasvendo vṛ́ṣā sutáḥ kṛdhī́ no yaśáso jáne |
9.61.28c víśvā ápa dvíṣo jahi ||

pávasva | indo íti | vṛ́ṣā | sutáḥ | kṛdhí | naḥ | yaśásaḥ | jáne |
víśvāḥ | ápa | dvíṣaḥ | jahi ||9.61.28||

9.61.29a ásya te sakhyé vayáṁ távendo dyumná uttamé |
9.61.29c sāsahyā́ma pṛtanyatáḥ ||

ásya | te | sakhyé | vayám | táva | indo íti | dyumné | ut-tamé |
sasahyā́ma | pṛtanyatáḥ ||9.61.29||

9.61.30a yā́ te bhīmā́nyā́yudhā tigmā́ni sánti dhū́rvaṇe |
9.61.30c rákṣā samasya no nidáḥ ||

yā́ | te | bhīmā́ni | ā́yudhā | tigmā́ni | sánti | dhū́rvaṇe |
rákṣa | samasya | naḥ | nidáḥ ||9.61.30||


9.62.1a eté asṛgramíndavastiráḥ pavítramāśávaḥ |
9.62.1c víśvānyabhí saúbhagā ||

eté | asṛgram | índavaḥ | tiráḥ | pavítram | āśávaḥ |
víśvāni | abhí | saúbhagā ||9.62.1||

9.62.2a vighnánto duritā́ purú sugā́ tokā́ya vājínaḥ |
9.62.2c tánā kṛṇvánto árvate ||

vi-ghnántaḥ | duḥ-itā́ | purú | su-gā́ | tokā́ya | vājínaḥ |
tánā | kṛṇvántaḥ | árvate ||9.62.2||

9.62.3a kṛṇvánto várivo gáve'bhyàrṣanti suṣṭutím |
9.62.3c íḻāmasmábhyaṁ saṁyátam ||

kṛṇvántaḥ | várivaḥ | gáve | abhí | arṣanti | su-stutím |
íḻām | asmábhyam | sam-yátam ||9.62.3||

9.62.4a ásāvyaṁśúrmádāyāpsú dákṣo giriṣṭhā́ḥ |
9.62.4c śyenó ná yónimā́sadat ||

ásāvi | aṁśúḥ | mádāya | ap-sú | dákṣaḥ | giri-sthā́ḥ |
śyenáḥ | ná | yónim | ā́ | asadat ||9.62.4||

9.62.5a śubhrámándho devávātamapsú dhūtó nṛ́bhiḥ sutáḥ |
9.62.5c svádanti gā́vaḥ páyobhiḥ ||

śubhrám | ándhaḥ | devá-vātam | ap-sú | dhūtáḥ | nṛ́-bhiḥ | sutáḥ |
svádanti | gā́vaḥ | páyaḥ-bhiḥ ||9.62.5||

9.62.6a ā́dīmáśvaṁ ná hétāró'śūśubhannamṛ́tāya |
9.62.6c mádhvo rásaṁ sadhamā́de ||

ā́t | īm | áśvam | ná | hétāraḥ | áśūśubhan | amṛ́tāya |
mádhvaḥ | rásam | sadha-mā́de ||9.62.6||

9.62.7a yā́ste dhā́rā madhuścútó'sṛgraminda ūtáye |
9.62.7c tā́bhiḥ pavítramā́sadaḥ ||

yā́ḥ | te | dhā́rāḥ | madhu-ścútaḥ | ásṛgram | indo íti | ūtáye |
tā́bhiḥ | pavítram | ā́ | asadaḥ ||9.62.7||

9.62.8a só arṣéndrāya pītáye tiró rómāṇyavyáyā |
9.62.8c sī́danyónā váneṣvā́ ||

sáḥ | arṣa | índrāya | pītáye | tiráḥ | rómāṇi | avyáyā |
sī́dan | yónā | váneṣu | ā́ ||9.62.8||

9.62.9a tvámindo pári srava svā́diṣṭho áṅgirobhyaḥ |
9.62.9c varivovídghṛtáṁ páyaḥ ||

tvám | indo íti | pári | srava | svā́diṣṭhaḥ | áṅgiraḥ-bhyaḥ |
varivaḥ-vít | ghṛtám | páyaḥ ||9.62.9||

9.62.10a ayáṁ vícarṣaṇirhitáḥ pávamānaḥ sá cetati |
9.62.10c hinvāná ā́pyaṁ bṛhát ||

ayám | ví-carṣaṇiḥ | hitáḥ | pávamānaḥ | sáḥ | cetati |
hinvānáḥ | ā́pyam | bṛhát ||9.62.10||

9.62.11a eṣá vṛ́ṣā vṛ́ṣavrataḥ pávamāno aśastihā́ |
9.62.11c káradvásūni dāśúṣe ||

eṣáḥ | vṛ́ṣā | vṛ́ṣa-vrataḥ | pávamānaḥ | aśasti-hā́ |
kárat | vásūni | dāśúṣe ||9.62.11||

9.62.12a ā́ pavasva sahasríṇaṁ rayíṁ gómantamaśvínam |
9.62.12c puruścandráṁ puruspṛ́ham ||

ā́ | pavasva | sahasríṇam | rayím | gó-mantam | aśvínam |
puru-candrám | puru-spṛ́ham ||9.62.12||

9.62.13a eṣá syá pári ṣicyate marmṛjyámāna āyúbhiḥ |
9.62.13c urugāyáḥ kavíkratuḥ ||

eṣáḥ | syáḥ | pári | sicyate | marmṛjyámānaḥ | āyú-bhiḥ |
uru-gāyáḥ | kaví-kratuḥ ||9.62.13||

9.62.14a sahásrotiḥ śatā́magho vimā́no rájasaḥ kavíḥ |
9.62.14c índrāya pavate mádaḥ ||

sahásra-ūtiḥ | śatá-maghaḥ | vi-mā́naḥ | rájasaḥ | kavíḥ |
índrāya | pavate | mádaḥ ||9.62.14||

9.62.15a girā́ jātá ihá stutá índuríndrāya dhīyate |
9.62.15c víryónā vasatā́viva ||

girā́ | jātáḥ | ihá | stutáḥ | índuḥ | índrāya | dhīyate |
víḥ | yónā | vasataú-iva ||9.62.15||

9.62.16a pávamānaḥ sutó nṛ́bhiḥ sómo vā́jamivāsarat |
9.62.16c camū́ṣu śákmanāsádam ||

pávamānaḥ | sutáḥ | nṛ́-bhiḥ | sómaḥ | vā́jam-iva | asarát |
camū́ṣu | śákmanā | ā-sádam ||9.62.16||

9.62.17a táṁ tripṛṣṭhé trivandhuré ráthe yuñjanti yā́tave |
9.62.17c ṛ́ṣīṇāṁ saptá dhītíbhiḥ ||

tám | tri-pṛṣṭhé | tri-bandhuré | ráthe | yuñjanti | yā́tave |
ṛ́ṣīṇām | saptá | dhītí-bhiḥ ||9.62.17||

9.62.18a táṁ sotāro dhanaspṛ́tamāśúṁ vā́jāya yā́tave |
9.62.18c háriṁ hinota vājínam ||

tám | sotāraḥ | dhana-spṛ́tam | āśúm | vā́jāya | yā́tave |
hárim | hinota | vājínam ||9.62.18||

9.62.19a āviśánkaláśaṁ sutó víśvā árṣannabhí śríyaḥ |
9.62.19c śū́ro ná góṣu tiṣṭhati ||

ā-viśán | kaláśam | sutáḥ | víśvāḥ | árṣan | abhí | śríyaḥ |
śū́raḥ | ná | góṣu | tiṣṭhati ||9.62.19||

9.62.20a ā́ ta indo mádāya káṁ páyo duhantyāyávaḥ |
9.62.20c devā́ devébhyo mádhu ||

ā́ | te | indo íti | mádāya | kám | páyaḥ | duhanti | āyávaḥ |
devā́ḥ | devébhyaḥ | mádhu ||9.62.20||

9.62.21a ā́ naḥ sómaṁ pavítra ā́ sṛjátā mádhumattamam |
9.62.21c devébhyo devaśrúttamam ||

ā́ | naḥ | sómam | pavítre | ā́ | sṛjáta | mádhumat-tamam |
devébhyaḥ | devaśrút-tamam ||9.62.21||

9.62.22a eté sómā asṛkṣata gṛṇānā́ḥ śrávase mahé |
9.62.22c madíntamasya dhā́rayā ||

eté | sómāḥ | asṛkṣata | gṛṇānā́ḥ | śrávase | mahé |
madín-tamasya | dhā́rayā ||9.62.22||

9.62.23a abhí gávyāni vītáye nṛmṇā́ punānó arṣasi |
9.62.23c sanádvājaḥ pári srava ||

abhí | gávyāni | vītáye | nṛmṇā́ | punānáḥ | arṣasi |
sanát-vājaḥ | pári | srava ||9.62.23||

9.62.24a utá no gómatīríṣo víśvā arṣa pariṣṭúbhaḥ |
9.62.24c gṛṇānó jamádagninā ||

utá | naḥ | gó-matīḥ | íṣaḥ | víśvāḥ | arṣa | pari-stúbhaḥ |
gṛṇānáḥ | jamát-agninā ||9.62.24||

9.62.25a pávasva vācó agriyáḥ sóma citrā́bhirūtíbhiḥ |
9.62.25c abhí víśvāni kā́vyā ||

pávasva | vācáḥ | agriyáḥ | sóma | citrā́bhiḥ | ūtí-bhiḥ |
abhí | víśvāni | kā́vyā ||9.62.25||

9.62.26a tváṁ samudríyā apò'griyó vā́ca īráyan |
9.62.26c pávasva viśvamejaya ||

tvám | samudríyāḥ | apáḥ | agriyáḥ | vā́caḥ | īráyan |
pávasva | viśvam-ejaya ||9.62.26||

9.62.27a túbhyemā́ bhúvanā kave mahimné soma tasthire |
9.62.27c túbhyamarṣanti síndhavaḥ ||

túbhya | imā́ | bhúvanā | kave | mahimné | soma | tasthire |
túbhyam | arṣanti | síndhavaḥ ||9.62.27||

9.62.28a prá te divó ná vṛṣṭáyo dhā́rā yantyasaścátaḥ |
9.62.28c abhí śukrā́mupastíram ||

prá | te | diváḥ | ná | vṛṣṭáyaḥ | dhā́rāḥ | yanti | asaścátaḥ |
abhí | śukrā́m | upa-stíram ||9.62.28||

9.62.29a índrāyénduṁ punītanográṁ dákṣāya sā́dhanam |
9.62.29c īśānáṁ vītírādhasam ||

índrāya | índum | punītana | ugrám | dákṣāya | sā́dhanam |
īśānám | vītí-rādhasam ||9.62.29||

9.62.30a pávamāna ṛtáḥ kavíḥ sómaḥ pavítramā́sadat |
9.62.30c dádhatstotré suvī́ryam ||

pávamānaḥ | ṛtáḥ | kavíḥ | sómaḥ | pavítram | ā́ | asadat |
dádhat | stotré | su-vī́ryam ||9.62.30||


9.63.1a ā́ pavasva sahasríṇaṁ rayíṁ soma suvī́ryam |
9.63.1c asmé śrávāṁsi dhāraya ||

ā́ | pavasva | sahasríṇam | rayím | soma | su-vī́ryam |
asmé íti | śrávāṁsi | dhāraya ||9.63.1||

9.63.2a íṣamū́rjaṁ ca pinvasa índrāya matsaríntamaḥ |
9.63.2c camū́ṣvā́ ní ṣīdasi ||

íṣam | ū́rjam | ca | pinvase | índrāya | matsarín-tamaḥ |
camū́ṣu | ā́ | ní | sīdasi ||9.63.2||

9.63.3a sutá índrāya víṣṇave sómaḥ kaláśe akṣarat |
9.63.3c mádhumām̐ astu vāyáve ||

sutáḥ | índrāya | víṣṇave | sómaḥ | kaláśe | akṣarat |
mádhu-mān | astu | vāyáve ||9.63.3||

9.63.4a eté asṛgramāśávó'ti hvárāṁsi babhrávaḥ |
9.63.4c sómā ṛtásya dhā́rayā ||

eté | asṛgram | āśávaḥ | áti | hvárāṁsi | babhrávaḥ |
sómāḥ | ṛtásya | dhā́rayā ||9.63.4||

9.63.5a índraṁ várdhanto aptúraḥ kṛṇvánto víśvamā́ryam |
9.63.5c apaghnánto árāvṇaḥ ||

índram | várdhantaḥ | ap-túraḥ | kṛṇvántaḥ | víśvam | ā́ryam |
apa-ghnántaḥ | árāvṇaḥ ||9.63.5||

9.63.6a sutā́ ánu svámā́ rájo'bhyàrṣanti babhrávaḥ |
9.63.6c índraṁ gácchanta índavaḥ ||

sutā́ḥ | ánu | svám | ā́ | rájaḥ | abhí | arṣanti | babhrávaḥ |
índram | gácchantaḥ | índavaḥ ||9.63.6||

9.63.7a ayā́ pavasva dhā́rayā yáyā sū́ryamárocayaḥ |
9.63.7c hinvānó mā́nuṣīrapáḥ ||

ayā́ | pavasva | dhā́rayā | yáyā | sū́ryam | árocayaḥ |
hinvānáḥ | mā́nuṣīḥ | apáḥ ||9.63.7||

9.63.8a áyukta sū́ra étaśaṁ pávamāno manā́vádhi |
9.63.8c antárikṣeṇa yā́tave ||

áyukta | sū́raḥ | étaśam | pávamānaḥ | manaú | ádhi |
antárikṣeṇa | yā́tave ||9.63.8||

9.63.9a utá tyā́ haríto dáśa sū́ro ayukta yā́tave |
9.63.9c índuríndra íti bruván ||

utá | tyā́ḥ | harítaḥ | dáśa | sū́raḥ | ayukta | yā́tave |
índuḥ | índraḥ | íti | bruván ||9.63.9||

9.63.10a párītó vāyáve sutáṁ gíra índrāya matsarám |
9.63.10c ávyo vā́reṣu siñcata ||

pári | itáḥ | vāyáve | sutám | gíraḥ | índrāya | matsarám |
ávyaḥ | vā́reṣu | siñcata ||9.63.10||

9.63.11a pávamāna vidā́ rayímasmábhyaṁ soma duṣṭáram |
9.63.11c yó dūṇā́śo vanuṣyatā́ ||

pávamāna | vidā́ḥ | rayím | asmábhyam | soma | dustáram |
yáḥ | duḥ-náśaḥ | vanuṣyatā́ ||9.63.11||

9.63.12a abhyàrṣa sahasríṇaṁ rayíṁ gómantamaśvínam |
9.63.12c abhí vā́jamutá śrávaḥ ||

abhí | arṣa | sahasríṇam | rayím | gó-mantam | aśvínam |
abhí | vā́jam | utá | śrávaḥ ||9.63.12||

9.63.13a sómo devó ná sū́ryó'dribhiḥ pavate sutáḥ |
9.63.13c dádhānaḥ kaláśe rásam ||

sómaḥ | deváḥ | ná | sū́ryaḥ | ádri-bhiḥ | pavate | sutáḥ |
dádhānaḥ | kaláśe | rásam ||9.63.13||

9.63.14a eté dhā́mānyā́ryā śukrā́ ṛtásya dhā́rayā |
9.63.14c vā́jaṁ gómantamakṣaran ||

eté | dhā́māni | ā́ryā | śukrā́ḥ | ṛtásya | dhā́rayā |
vā́jam | gó-mantam | akṣaran ||9.63.14||

9.63.15a sutā́ índrāya vajríṇe sómāso dádhyāśiraḥ |
9.63.15c pavítramátyakṣaran ||

sutā́ḥ | índrāya | vajríṇe | sómāsaḥ | dádhi-āśiraḥ |
pavítram | áti | akṣaran ||9.63.15||

9.63.16a prá soma mádhumattamo rāyé arṣa pavítra ā́ |
9.63.16c mádo yó devavī́tamaḥ ||

prá | soma | mádhumat-tamaḥ | rāyé | arṣa | pavítre | ā́ |
mádaḥ | yáḥ | deva-vī́tamaḥ ||9.63.16||

9.63.17a támī mṛjantyāyávo háriṁ nadī́ṣu vājínam |
9.63.17c índumíndrāya matsarám ||

tám | īmíti | mṛjanti | āyávaḥ | hárim | nadī́ṣu | vājínam |
índum | índrāya | matsarám ||9.63.17||

9.63.18a ā́ pavasva híraṇyavadáśvāvatsoma vīrávat |
9.63.18c vā́jaṁ gómantamā́ bhara ||

ā́ | pavasva | híraṇya-vat | áśva-vat | soma | vīrá-vat |
vā́jam | gó-mantam | ā́ | bhara ||9.63.18||

9.63.19a pári vā́je ná vājayúmávyo vā́reṣu siñcata |
9.63.19c índrāya mádhumattamam ||

pári | vā́je | ná | vāja-yúm | ávyaḥ | vā́reṣu | siñcata |
índrāya | mádhumat-tamam ||9.63.19||

9.63.20a kavíṁ mṛjanti márjyaṁ dhībhírvíprā avasyávaḥ |
9.63.20c vṛ́ṣā kánikradarṣati ||

kavím | mṛjanti | márjyam | dhībhíḥ | víprāḥ | avasyávaḥ |
vṛ́ṣā | kánikrat | arṣati ||9.63.20||

9.63.21a vṛ́ṣaṇaṁ dhībhíraptúraṁ sómamṛtásya dhā́rayā |
9.63.21c matī́ víprāḥ sámasvaran ||

vṛ́ṣaṇam | dhībhíḥ | ap-túram | sómam | ṛtásya | dhā́rayā |
matī́ | víprāḥ | sám | asvaran ||9.63.21||

9.63.22a pávasva devāyuṣágíndraṁ gacchatu te mádaḥ |
9.63.22c vāyúmā́ roha dhármaṇā ||

pávasva | deva | āyuṣák | índram | gacchatu | te | mádaḥ |
vāyúm | ā́ | roha | dhármaṇā ||9.63.22||

9.63.23a pávamāna ní tośase rayíṁ soma śravā́yyam |
9.63.23c priyáḥ samudrámā́ viśa ||

pávamāna | ní | tośase | rayím | soma | śravā́yyam |
priyáḥ | samudrám | ā́ | viśa ||9.63.23||

9.63.24a apaghnánpavase mṛ́dhaḥ kratuvítsoma matsaráḥ |
9.63.24c nudásvā́devayuṁ jánam ||

apa-ghnán | pavase | mṛ́dhaḥ | kratu-vít | soma | matsaráḥ |
nudásva | ádeva-yum | jánam ||9.63.24||

9.63.25a pávamānā asṛkṣata sómāḥ śukrā́sa índavaḥ |
9.63.25c abhí víśvāni kā́vyā ||

pávamānāḥ | asṛkṣata | sómāḥ | śukrā́saḥ | índavaḥ |
abhí | víśvāni | kā́vyā ||9.63.25||

9.63.26a pávamānāsa āśávaḥ śubhrā́ asṛgramíndavaḥ |
9.63.26c ghnánto víśvā ápa dvíṣaḥ ||

pávamānāsaḥ | āśávaḥ | śubhrā́ḥ | asṛgram | índavaḥ |
ghnántaḥ | víśvāḥ | ápa | dvíṣaḥ ||9.63.26||

9.63.27a pávamānā diváspáryantárikṣādasṛkṣata |
9.63.27c pṛthivyā́ ádhi sā́navi ||

pávamānāḥ | diváḥ | pári | antárikṣāt | asṛkṣata |
pṛthivyā́ḥ | ádhi | sā́navi ||9.63.27||

9.63.28a punānáḥ soma dhā́rayéndo víśvā ápa srídhaḥ |
9.63.28c jahí rákṣāṁsi sukrato ||

punānáḥ | soma | dhā́rayā | índo íti | víśvāḥ | ápa | srídhaḥ |
jahí | rákṣāṁsi | sukrato íti su-krato ||9.63.28||

9.63.29a apaghnántsoma rakṣáso'bhyàrṣa kánikradat |
9.63.29c dyumántaṁ śúṣmamuttamám ||

apa-ghnán | soma | rakṣásaḥ | abhí | arṣa | kánikradat |
dyu-mántam | śúṣmam | ut-tamám ||9.63.29||

9.63.30a asmé vásūni dhāraya sóma divyā́ni pā́rthivā |
9.63.30c índo víśvāni vā́ryā ||

asmé íti | vásūni | dhāraya | sóma | divyā́ni | pā́rthivā |
índo íti | víśvāni | vā́ryā ||9.63.30||


9.64.1a vṛ́ṣā soma dyumā́m̐ asi vṛ́ṣā deva vṛ́ṣavrataḥ |
9.64.1c vṛ́ṣā dhármāṇi dadhiṣe ||

vṛ́ṣā | soma | dyu-mā́n | asi | vṛ́ṣā | deva | vṛ́ṣa-vrataḥ |
vṛ́ṣā | dhármāṇi | dadhiṣe ||9.64.1||

9.64.2a vṛ́ṣṇaste vṛ́ṣṇyaṁ śávo vṛ́ṣā vánaṁ vṛ́ṣā mádaḥ |
9.64.2c satyáṁ vṛṣanvṛ́ṣédasi ||

vṛ́ṣṇaḥ | te | vṛ́ṣṇyam | śávaḥ | vṛ́ṣā | vánam | vṛ́ṣā | mádaḥ |
satyám | vṛṣan | vṛ́ṣā | ít | asi ||9.64.2||

9.64.3a áśvo ná cakrado vṛ́ṣā sáṁ gā́ indo sámárvataḥ |
9.64.3c ví no rāyé dúro vṛdhi ||

áśvaḥ | ná | cakradaḥ | vṛ́ṣā | sám | gā́ḥ | indo íti | sám | árvataḥ |
ví | naḥ | rāyé | dúraḥ | vṛdhi ||9.64.3||

9.64.4a ásṛkṣata prá vājíno gavyā́ sómāso aśvayā́ |
9.64.4c śukrā́so vīrayā́śávaḥ ||

ásṛkṣata | prá | vājínaḥ | gavyā́ | sómāsaḥ | aśva-yā́ |
śukrā́saḥ | vīra-yā́ | āśávaḥ ||9.64.4||

9.64.5a śumbhámānā ṛtāyúbhirmṛjyámānā gábhastyoḥ |
9.64.5c pávante vā́re avyáye ||

śumbhámānāḥ | ṛtayú-bhiḥ | mṛjyámānāḥ | gábhastyoḥ |
pávante | vā́re | avyáye ||9.64.5||

9.64.6a té víśvā dāśúṣe vásu sómā divyā́ni pā́rthivā |
9.64.6c pávantāmā́ntárikṣyā ||

té | víśvā | dāśúṣe | vásu | sómāḥ | divyā́ni | pā́rthivā |
pávantām | ā́ | antárikṣyā ||9.64.6||

9.64.7a pávamānasya viśvavitprá te sárgā asṛkṣata |
9.64.7c sū́ryasyeva ná raśmáyaḥ ||

pávamānasya | viśva-vit | prá | te | sárgāḥ | asṛkṣata |
sū́ryasya-iva | ná | raśmáyaḥ ||9.64.7||

9.64.8a ketúṁ kṛṇvándiváspári víśvā rūpā́bhyàrṣasi |
9.64.8c samudráḥ soma pinvase ||

ketúm | kṛṇván | diváḥ | pári | víśvā | rūpā́ | abhí | arṣasi |
samudráḥ | soma | pinvase ||9.64.8||

9.64.9a hinvānó vā́camiṣyasi pávamāna vídharmaṇi |
9.64.9c ákrāndevó ná sū́ryaḥ ||

hinvānáḥ | vā́cam | iṣyasi | pávamāna | ví-dharmaṇi |
ákrān | deváḥ | ná | sū́ryaḥ ||9.64.9||

9.64.10a índuḥ paviṣṭa cétanaḥ priyáḥ kavīnā́ṁ matī́ |
9.64.10c sṛjádáśvaṁ rathī́riva ||

índuḥ | paviṣṭa | cétanaḥ | priyáḥ | kavīnā́m | matī́ |
sṛját | áśvam | rathī́ḥ-iva ||9.64.10||

9.64.11a ūrmíryáste pavítra ā́ devāvī́ḥ paryákṣarat |
9.64.11c sī́dannṛtásya yónimā́ ||

ūrmíḥ | yáḥ | te | pavítre | ā́ | dava-avī́ḥ | pari-ákṣarat |
sī́dan | ṛtásya | yónim | ā́ ||9.64.11||

9.64.12a sá no arṣa pavítra ā́ mádo yó devavī́tamaḥ |
9.64.12c índavíndrāya pītáye ||

sáḥ | naḥ | arṣa | pavítre | ā́ | mádaḥ | yáḥ | deva-vī́tamaḥ |
índo íti | índrāya | pītáye ||9.64.12||

9.64.13a iṣé pavasva dhā́rayā mṛjyámāno manīṣíbhiḥ |
9.64.13c índo rucā́bhí gā́ ihi ||

iṣé | pavasva | dhā́rayā | mṛjyámānaḥ | manīṣí-bhiḥ |
índo íti | rucā́ | abhí | gā́ḥ | ihi ||9.64.13||

9.64.14a punānó várivaskṛdhyū́rjaṁ jánāya girvaṇaḥ |
9.64.14c háre sṛjāná āśíram ||

punānáḥ | várivaḥ | kṛdhi | ū́rjam | jánāya | girvaṇaḥ |
háre | sṛjānáḥ | ā-śíram ||9.64.14||

9.64.15a punānó devávītaya índrasya yāhi niṣkṛtám |
9.64.15c dyutānó vājíbhiryatáḥ ||

punānáḥ | devá-vītaye | índrasya | yāhi | niḥ-kṛtám |
dyutānáḥ | vājí-bhiḥ | yatáḥ ||9.64.15||

9.64.16a prá hinvānā́sa índavó'cchā samudrámāśávaḥ |
9.64.16c dhiyā́ jūtā́ asṛkṣata ||

prá | hinvānā́saḥ | índavaḥ | áccha | samudrám | āśávaḥ |
dhiyā́ | jūtā́ḥ | asṛkṣata ||9.64.16||

9.64.17a marmṛjānā́sa āyávo vṛ́thā samudrámíndavaḥ |
9.64.17c ágmannṛtásya yónimā́ ||

marmṛjānā́saḥ | āyávaḥ | vṛ́thā | samudrám | índavaḥ |
ágman | ṛtásya | yónim | ā́ ||9.64.17||

9.64.18a pári ṇo yāhyasmayúrvíśvā vásūnyójasā |
9.64.18c pāhí naḥ śárma vīrávat ||

pári | naḥ | yāhi | asma-yúḥ | víśvā | vásūni | ójasā |
pāhí | naḥ | śárma | vīrá-vat ||9.64.18||

9.64.19a mímāti váhnirétaśaḥ padáṁ yujāná ṛ́kvabhiḥ |
9.64.19c prá yátsamudrá ā́hitaḥ ||

mímāti | váhniḥ | étaśaḥ | padám | yujānáḥ | ṛ́kva-bhiḥ |
prá | yát | samudré | ā́-hitaḥ ||9.64.19||

9.64.20a ā́ yádyóniṁ hiraṇyáyamāśúrṛtásya sī́dati |
9.64.20c jáhātyápracetasaḥ ||

ā́ | yát | yónim | hiraṇyáyam | āśúḥ | ṛtásya | sī́dati |
jáhāti | ápra-cetasaḥ ||9.64.20||

9.64.21a abhí venā́ anūṣatéyakṣanti prácetasaḥ |
9.64.21c májjantyávicetasaḥ ||

abhí | venā́ḥ | anūṣata | íyakṣanti | prá-cetasaḥ |
májjanti | ávi-cetasaḥ ||9.64.21||

9.64.22a índrāyendo marútvate pávasva mádhumattamaḥ |
9.64.22c ṛtásya yónimāsádam ||

índrāya | indo íti | marútvate | pávasva | mádhumat-tamaḥ |
ṛtásya | yónim | ā-sádam ||9.64.22||

9.64.23a táṁ tvā víprā vacovídaḥ pári ṣkṛṇvanti vedhásaḥ |
9.64.23c sáṁ tvā mṛjantyāyávaḥ ||

tám | tvā | víprāḥ | vacaḥ-vídaḥ | pári | kṛṇvanti | vedhásaḥ |
sám | tvā | mṛjanti | āyávaḥ ||9.64.23||

9.64.24a rásaṁ te mitró aryamā́ píbanti váruṇaḥ kave |
9.64.24c pávamānasya marútaḥ ||

rásam | te | mitráḥ | aryamā́ | píbanti | váruṇaḥ | kave |
pávamānasya | marútaḥ ||9.64.24||

9.64.25a tváṁ soma vipaścítaṁ punānó vā́camiṣyasi |
9.64.25c índo sahásrabharṇasam ||

tvám | soma | vipaḥ-cítam | punānáḥ | vā́cam | iṣyasi |
índo íti | sahásra-bharṇasam ||9.64.25||

9.64.26a utó sahásrabharṇasaṁ vā́caṁ soma makhasyúvam |
9.64.26c punāná indavā́ bhara ||

utó íti | sahásra-bharṇasam | vā́cam | soma | makhasyúvam |
punānáḥ | indo íti | ā́ | bhara ||9.64.26||

9.64.27a punāná indaveṣāṁ púruhūta jánānām |
9.64.27c priyáḥ samudrámā́ viśa ||

punānáḥ | indo íti | eṣām | púru-hūta | jánānām |
priyáḥ | samudrám | ā́ | viśa ||9.64.27||

9.64.28a dávidyutatyā rucā́ pariṣṭóbhantyā kṛpā́ |
9.64.28c sómāḥ śukrā́ gávāśiraḥ ||

dávidyutatyā | rucā́ | pari-stóbhantyā | kṛpā́ |
sómāḥ | śukrā́ḥ | gó-āśiraḥ ||9.64.28||

9.64.29a hinvānó hetṛ́bhiryatá ā́ vā́jaṁ vājyàkramīt |
9.64.29c sī́danto vanúṣo yathā ||

hinvānáḥ | hetṛ́-bhiḥ | yatáḥ | ā́ | vā́jam | vājī́ | akramīt |
sī́dantaḥ | vanúṣaḥ | yathā ||9.64.29||

9.64.30a ṛdháksoma svastáye saṁjagmānó diváḥ kavíḥ |
9.64.30c pávasva sū́ryo dṛśé ||

ṛdhák | soma | svastáye | sam-jagmānáḥ | diváḥ | kavíḥ |
pávasva | sū́ryaḥ | dṛśé ||9.64.30||


9.65.1a hinvánti sū́ramúsrayaḥ svásāro jāmáyaspátim |
9.65.1c mahā́mínduṁ mahīyúvaḥ ||

hinvánti | sū́ram | úsrayaḥ | svásāraḥ | jāmáyaḥ | pátim |
mahā́m | índum | mahīyúvaḥ ||9.65.1||

9.65.2a pávamāna rucā́rucā devó devébhyaspári |
9.65.2c víśvā vásūnyā́ viśa ||

pávamāna | rucā́-rucā | deváḥ | devébhyaḥ | pári |
víśvā | vásūni | ā́ | viśa ||9.65.2||

9.65.3a ā́ pavamāna suṣṭutíṁ vṛṣṭíṁ devébhyo dúvaḥ |
9.65.3c iṣé pavasva saṁyátam ||

ā́ | pavamāna | su-stutím | vṛṣṭím | devébhyaḥ | dúvaḥ |
iṣé | pavasva | sam-yátam ||9.65.3||

9.65.4a vṛ́ṣā hyási bhānúnā dyumántaṁ tvā havāmahe |
9.65.4c pávamāna svādhyàḥ ||

vṛ́ṣā | hí | ási | bhānúnā | dyu-mántam | tvā | havāmahe |
pávamāna | su-ādhyàḥ ||9.65.4||

9.65.5a ā́ pavasva suvī́ryaṁ mándamānaḥ svāyudha |
9.65.5c ihó ṣvìndavā́ gahi ||

ā́ | pāvasva | su-vī́ryam | mándamānaḥ | su-āyudha |
ihó íti | sú | indo íti | ā́ | gahi ||9.65.5||

9.65.6a yádadbhíḥ pariṣicyáse mṛjyámāno gábhastyoḥ |
9.65.6c drúṇā sadhásthamaśnuṣe ||

yát | at-bhíḥ | pari-sicyáse | mṛjyámānaḥ | gábhastyoḥ |
drúṇā | sadhá-stham | aśnuṣe ||9.65.6||

9.65.7a prá sómāya vyaśvavátpávamānāya gāyata |
9.65.7c mahé sahásracakṣase ||

prá | sómāya | vyaśva-vát | pávamānāya | gāyata |
mahé | sahásra-cakṣase ||9.65.7||

9.65.8a yásya várṇaṁ madhuścútaṁ háriṁ hinvántyádribhiḥ |
9.65.8c índumíndrāya pītáye ||

yásya | várṇam | madhu-ścútam | hárim | hinvánti | ádri-bhiḥ |
índum | índrāya | pītáye ||9.65.8||

9.65.9a tásya te vājíno vayáṁ víśvā dhánāni jigyúṣaḥ |
9.65.9c sakhitvámā́ vṛṇīmahe ||

tásya | te | vājínaḥ | vayám | víśvā | dhánāni | jigyúṣaḥ |
sakhi-tvám | ā́ | vṛṇīmahe ||9.65.9||

9.65.10a vṛ́ṣā pavasva dhā́rayā marútvate ca matsaráḥ |
9.65.10c víśvā dádhāna ójasā ||

vṛ́ṣā | pavasva | dhā́rayā | marútvate | ca | matsaráḥ |
víśvā | dádhānaḥ | ójasā ||9.65.10||

9.65.11a táṁ tvā dhartā́ramoṇyòḥ pávamāna svardṛ́śam |
9.65.11c hinvé vā́jeṣu vājínam ||

tám | tvā | dhartā́ram | oṇyòḥ | pávamāna | svaḥ-dṛ́śam |
hinvé | vā́jeṣu | vājínam ||9.65.11||

9.65.12a ayā́ cittó vipā́náyā háriḥ pavasva dhā́rayā |
9.65.12c yújaṁ vā́jeṣu codaya ||

ayā́ | cittáḥ | vipā́ | anáyā | háriḥ | pavasva | dhā́rayā |
yújam | vā́jeṣu | codaya ||9.65.12||

9.65.13a ā́ na indo mahī́míṣaṁ pávasva viśvádarśataḥ |
9.65.13c asmábhyaṁ soma gātuvít ||

ā́ | naḥ | indo íti | mahī́m | íṣam | pávasva | viśvá-darśataḥ |
asmábhyam | soma | gātu-vít ||9.65.13||

9.65.14a ā́ kaláśā anūṣaténdo dhā́rābhirójasā |
9.65.14c éndrasya pītáye viśa ||

ā́ | kaláśāḥ | anūṣata | índo íti | dhā́rābhiḥ | ójasā |
ā́ | índrasya | pītáye | viśa ||9.65.14||

9.65.15a yásya te mádyaṁ rásaṁ tīvráṁ duhántyádribhiḥ |
9.65.15c sá pavasvābhimātihā́ ||

yásya | te | mádyam | rásam | tīvrám | duhánti | ádri-bhiḥ |
sáḥ | pavasva | abhimāti-hā́ ||9.65.15||

9.65.16a rā́jā medhā́bhirīyate pávamāno manā́vádhi |
9.65.16c antárikṣeṇa yā́tave ||

rā́jā | medhā́bhiḥ | īyate | pávamānaḥ | manaú | ádhi |
antárikṣeṇa | yā́tave ||9.65.16||

9.65.17a ā́ na indo śatagvínaṁ gávāṁ póṣaṁ sváśvyam |
9.65.17c váhā bhágattimūtáye ||

ā́ | naḥ | indo íti | śata-gvínam | gávām | póṣam | su-áśvyam |
váha | bhágattim | ūtáye ||9.65.17||

9.65.18a ā́ naḥ soma sáho júvo rūpáṁ ná várcase bhara |
9.65.18c suṣvāṇó devávītaye ||

ā́ | naḥ | soma | sáhaḥ | júvaḥ | rūpám | ná | várcase | bhara |
susvānáḥ | devá-vītaye ||9.65.18||

9.65.19a árṣā soma dyumáttamo'bhí dróṇāni róruvat |
9.65.19c sī́dañchyenó ná yónimā́ ||

árṣa | soma | dyumát-tamaḥ | abhí | dróṇāni | róruvat |
sī́dan | śyenáḥ | ná | yónim | ā́ ||9.65.19||

9.65.20a apsā́ índrāya vāyáve váruṇāya marúdbhyaḥ |
9.65.20c sómo arṣati víṣṇave ||

apsā́ḥ | índrāya | vāyáve | váruṇāya | marút-bhyaḥ |
sómaḥ | arṣati | víṣṇave ||9.65.20||

9.65.21a íṣaṁ tokā́ya no dádhadasmábhyaṁ soma viśvátaḥ |
9.65.21c ā́ pavasva sahasríṇam ||

íṣam | tokā́ya | naḥ | dádhat | asmábhyam | soma | viśvátaḥ |
ā́ | pavasva | sahasríṇam ||9.65.21||

9.65.22a yé sómāsaḥ parāváti yé arvāváti sunviré |
9.65.22c yé vādáḥ śaryaṇā́vati ||

yé | sómāsaḥ | parā-váti | yé | arvā-váti | sunviré |
yé | vā | adáḥ | śaryaṇā́-vati ||9.65.22||

9.65.23a yá ārjīkéṣu kṛ́tvasu yé mádhye pastyā̀nām |
9.65.23c yé vā jáneṣu pañcásu ||

yé | ārjīkéṣu | kṛ́tva-su | yé | mádhye | pastyā̀nām |
yé | vā | jáneṣu | pañcá-su ||9.65.23||

9.65.24a té no vṛṣṭíṁ diváspári pávantāmā́ suvī́ryam |
9.65.24c suvānā́ devā́sa índavaḥ ||

té | naḥ | vṛṣṭím | diváḥ | pári | pávantām | ā́ | su-vī́ryam |
suvānā́ḥ | devā́saḥ | índavaḥ ||9.65.24||

9.65.25a pávate haryató hárirgṛṇānó jamádagninā |
9.65.25c hinvānó górádhi tvací ||

pávate | haryatáḥ | háriḥ | gṛṇānáḥ | jamát-agninā |
hinvānáḥ | góḥ | ádhi | tvací ||9.65.25||

9.65.26a prá śukrā́so vayojúvo hinvānā́so ná sáptayaḥ |
9.65.26c śrīṇānā́ apsú mṛñjata ||

prá | śukrā́saḥ | vayaḥ-júvaḥ | hinvānā́saḥ | ná | sáptayaḥ |
śrīṇānā́ḥ | ap-sú | mṛñjata ||9.65.26||

9.65.27a táṁ tvā sutéṣvābhúvo hinviré devátātaye |
9.65.27c sá pavasvānáyā rucā́ ||

tám | tvā | sutéṣu | ā-bhúvaḥ | hinviré | devá-tātaye |
sáḥ | pavasva | anáyā | rucā́ ||9.65.27||

9.65.28a ā́ te dákṣaṁ mayobhúvaṁ váhnimadyā́ vṛṇīmahe |
9.65.28c pā́ntamā́ puruspṛ́ham ||

ā́ | te | dákṣam | mayaḥ-bhúvam | váhnim | adyá | vṛṇīmahe |
pā́ntam | ā́ | puru-spṛ́ham ||9.65.28||

9.65.29a ā́ mandrámā́ váreṇyamā́ vípramā́ manīṣíṇam |
9.65.29c pā́ntamā́ puruspṛ́ham ||

ā́ | mandrám | ā́ | váreṇyam | ā́ | vípram | ā́ | manīṣíṇam |
pā́ntam | ā́ | puru-spṛ́ham ||9.65.29||

9.65.30a ā́ rayímā́ sucetúnamā́ sukrato tanū́ṣvā́ |
9.65.30c pā́ntamā́ puruspṛ́ham ||

ā́ | rayím | ā́ | su-cetúnam | ā́ | sukrato íti su-krato | tanū́ṣu | ā́ |
pā́ntam | ā́ | puru-spṛ́ham ||9.65.30||


9.66.1a pávasva viśvacarṣaṇe'bhí víśvāni kā́vyā |
9.66.1c sákhā sákhibhya ī́ḍyaḥ ||

pávasva | viśva-carṣaṇe | abhí | víśvāni | kā́vyā |
sákhā | sákhi-bhyaḥ | ī́ḍyaḥ ||9.66.1||

9.66.2a tā́bhyāṁ víśvasya rājasi yé pavamāna dhā́manī |
9.66.2c pratīcī́ soma tasthátuḥ ||

tā́bhyam | víśvasya | rājasi | yé íti | pavamāna | dhā́manī íti |
pratīcī́ íti | soma | tasthátuḥ ||9.66.2||

9.66.3a pári dhā́māni yā́ni te tváṁ somāsi viśvátaḥ |
9.66.3c pávamāna ṛtúbhiḥ kave ||

pári | dhā́māni | yā́ni | te | tvám | soma | asi | viśvátaḥ |
pávamāna | ṛtú-bhiḥ | kave ||9.66.3||

9.66.4a pávasva janáyanníṣo'bhí víśvāni vā́ryā |
9.66.4c sákhā sákhibhya ūtáye ||

pávasva | janáyan | íṣaḥ | abhí | víśvāni | vā́ryā |
sákhā | sákhi-bhyaḥ | ūtáye ||9.66.4||

9.66.5a táva śukrā́so arcáyo diváspṛṣṭhé ví tanvate |
9.66.5c pavítraṁ soma dhā́mabhiḥ ||

táva | śukrā́saḥ | arcáyaḥ | diváḥ | pṛṣṭhé | ví | tanvate |
pavítram | soma | dhā́ma-bhiḥ ||9.66.5||

9.66.6a távemé saptá síndhavaḥ praśíṣaṁ soma sisrate |
9.66.6c túbhyaṁ dhāvanti dhenávaḥ ||

táva | imé | saptá | síndhavaḥ | pra-śíṣam | soma | sisrate |
túbhyam | dhāvanti | dhenávaḥ ||9.66.6||

9.66.7a prá soma yāhi dhā́rayā sutá índrāya matsaráḥ |
9.66.7c dádhāno ákṣiti śrávaḥ ||

prá | soma | yāhi | dhā́rayā | sutáḥ | índrāya | matsaráḥ |
dádhānaḥ | ákṣiti | śrávaḥ ||9.66.7||

9.66.8a sámu tvā dhībhírasvaranhinvatī́ḥ saptá jāmáyaḥ |
9.66.8c vípramājā́ vivásvataḥ ||

sám | ūm̐ íti | tvā | dhībhíḥ | asvaran | hinvatī́ḥ | saptá | jāmáyaḥ |
vípram | ājā́ | vivásvataḥ ||9.66.8||

9.66.9a mṛjánti tvā sámagrúvó'vye jīrā́vádhi ṣváṇi |
9.66.9c rebhó yádajyáse váne ||

mṛjánti | tvā | sám | agrúvaḥ | ávye | jīraú | ádhi | sváni |
rebháḥ | yát | ajyáse | váne ||9.66.9||

9.66.10a pávamānasya te kave vā́jintsárgā asṛkṣata |
9.66.10c árvanto ná śravasyávaḥ ||

pávamānasya | te | kave | vā́jin | sárgāḥ | asṛkṣata |
árvantaḥ | ná | śravasyávaḥ ||9.66.10||

9.66.11a ácchā kóśaṁ madhuścútamásṛgraṁ vā́re avyáye |
9.66.11c ávāvaśanta dhītáyaḥ ||

áccha | kóśam | madhu-ścútam | ásṛgram | vā́re | avyáye |
ávāvaśanta | dhītáyaḥ ||9.66.11||

9.66.12a ácchā samudrámíndavó'staṁ gā́vo ná dhenávaḥ |
9.66.12c ágmannṛtásya yónimā́ ||

áccha | samudrám | índavaḥ | ástam | gā́vaḥ | ná | dhenávaḥ |
ágman | ṛtásya | yónim | ā́ ||9.66.12||

9.66.13a prá ṇa indo mahé ráṇa ā́po arṣanti síndhavaḥ |
9.66.13c yádgóbhirvāsayiṣyáse ||

prá | naḥ | indo íti | mahé | ráṇe | ā́paḥ | arṣanti | síndhavaḥ |
yát | góbhiḥ | vāsayiṣyáse ||9.66.13||

9.66.14a ásya te sakhyé vayámíyakṣantastvótayaḥ |
9.66.14c índo sakhitvámuśmasi ||

ásya | te | sakhyé | vayám | íyakṣantaḥ | tvā́-ūtayaḥ |
índo íti | sakhi-tvám | uśmasi ||9.66.14||

9.66.15a ā́ pavasva gáviṣṭaye mahé soma nṛcákṣase |
9.66.15c éndrasya jaṭháre viśa ||

ā́ | pavasva | gó-iṣṭaye | mahé | soma | nṛ-cákṣase |
ā́ | índrasya | jaṭháre | viśa ||9.66.15||

9.66.16a mahā́m̐ asi soma jyéṣṭha ugrā́ṇāminda ójiṣṭhaḥ |
9.66.16c yúdhvā sáñcháśvajjigetha ||

mahā́n | asi | soma | jyéṣṭhaḥ | ugrā́ṇām | indo íti | ójiṣṭhaḥ |
yúdhvā | sán | śáśvat | jigetha ||9.66.16||

9.66.17a yá ugrébhyaścidójīyāñchū́rebhyaścicchū́rataraḥ |
9.66.17c bhūridā́bhyaścinmáṁhīyān ||

yáḥ | ugrébhyaḥ | cit | ójīyān | śū́rebhyaḥ | cit | śū́ra-taraḥ |
bhūri-dā́bhyaḥ | cit | máṁhīyān ||9.66.17||

9.66.18a tváṁ soma sū́ra éṣastokásya sātā́ tanū́nām |
9.66.18c vṛṇīmáhe sakhyā́ya vṛṇīmáhe yújyāya ||

tvám | soma | sū́raḥ | ā́ | íṣaḥ | tokásya | sātā́ | tanū́nām |
vṛṇīmáhe | sakhyā́ya | vṛṇīmáhe | yújyāya ||9.66.18||

9.66.19a ágna ā́yūṁṣi pavasa ā́ suvórjamíṣaṁ ca naḥ |
9.66.19c āré bādhasva ducchúnām ||

ágne | ā́yūṁṣi | pavase | ā́ | suva | ū́rjam | íṣam | ca | naḥ |
āré | bādhasva | ducchúnām ||9.66.19||

9.66.20a agnírṛ́ṣiḥ pávamānaḥ pā́ñcajanyaḥ puróhitaḥ |
9.66.20c támīmahe mahāgayám ||

agníḥ | ṛ́ṣiḥ | pávamānaḥ | pā́ñca-janyaḥ | puráḥ-hitaḥ |
tám | īmahe | mahā-gayám ||9.66.20||

9.66.21a ágne pávasva svápā asmé várcaḥ suvī́ryam |
9.66.21c dádhadrayíṁ máyi póṣam ||

ágne | pávasva | su-ápāḥ | asmé íti | várcaḥ | su-vī́ryam |
dádhat | rayím | máyi | póṣam ||9.66.21||

9.66.22a pávamāno áti srídho'bhyàrṣati suṣṭutím |
9.66.22c sū́ro ná viśvádarśataḥ ||

pávamānaḥ | áti | srídhaḥ | abhí | arṣati | su-stutím |
sū́raḥ | ná | viśvá-darśataḥ ||9.66.22||

9.66.23a sá marmṛjāná āyúbhiḥ práyasvānpráyase hitáḥ |
9.66.23c índurátyo vicakṣaṇáḥ ||

sáḥ | marmṛjānáḥ | āyú-bhiḥ | práyasvān | práyase | hitáḥ |
índuḥ | átyaḥ | vi-cakṣaṇáḥ ||9.66.23||

9.66.24a pávamāna ṛtáṁ bṛhácchukráṁ jyótirajījanat |
9.66.24c kṛṣṇā́ támāṁsi jáṅghanat ||

pávamānaḥ | ṛtám | bṛhát | śukrám | jyótiḥ | ajījanat |
kṛṣṇā́ | támāṁsi | jáṅghanat ||9.66.24||

9.66.25a pávamānasya jáṅghnato háreścandrā́ asṛkṣata |
9.66.25c jīrā́ ajiráśociṣaḥ ||

pávamānasya | jáṅghnataḥ | háreḥ | candrā́ḥ | asṛkṣata |
jīrā́ḥ | ajirá-śociṣaḥ ||9.66.25||

9.66.26a pávamāno rathī́tamaḥ śubhrébhiḥ śubhráśastamaḥ |
9.66.26c háriścandro marúdgaṇaḥ ||

pávamānaḥ | rathí-tamaḥ | śubhrébhiḥ | śubhráśaḥ-tamaḥ |
hári-candraḥ | marút-gaṇaḥ ||9.66.26||

9.66.27a pávamāno vyàśnavadraśmíbhirvājasā́tamaḥ |
9.66.27c dádhatstotré suvī́ryam ||

pávamānaḥ | ví | aśnavat | raśmí-bhiḥ | vāja-sā́tamaḥ |
dádhat | stotré | su-vī́ryam ||9.66.27||

9.66.28a prá suvāná índurakṣāḥ pavítramátyavyáyam |
9.66.28c punāná índuríndramā́ ||

prá | suvānáḥ | índuḥ | akṣāríti | pavítram | áti | avyáyam |
punānáḥ | índuḥ | índram | ā́ ||9.66.28||

9.66.29a eṣá sómo ádhi tvací gávāṁ krīḻatyádribhiḥ |
9.66.29c índraṁ mádāya jóhuvat ||

eṣáḥ | sómaḥ | ádhi | tvací | gávām | krīḻati | ádri-bhiḥ |
índram | mádāya | jóhuvat ||9.66.29||

9.66.30a yásya te dyumnávatpáyaḥ pávamānā́bhṛtaṁ diváḥ |
9.66.30c téna no mṛḻa jīváse ||

yásya | te | dyumná-vat | páyaḥ | pávamāna | ā́-bhṛtam | diváḥ |
téna | naḥ | mṛḻa | jīváse ||9.66.30||


9.67.1a tváṁ somāsi dhārayúrmandrá ójiṣṭho adhvaré |
9.67.1c pávasva maṁhayádrayiḥ ||

tvám | soma | asi | dhārayúḥ | mandráḥ | ójiṣṭhaḥ | adhvaré |
pávasva | maṁhayát-rayiḥ ||9.67.1||

9.67.2a tváṁ sutó nṛmā́dano dadhanvā́nmatsaríntamaḥ |
9.67.2c índrāya sūrírándhasā ||

tvám | sutáḥ | nṛ-mā́danaḥ | dadhanvā́n | matsarín-tamaḥ |
índrāya | sūríḥ | ándhasā ||9.67.2||

9.67.3a tváṁ suṣvāṇó ádribhirabhyàrṣa kánikradat |
9.67.3c dyumántaṁ śúṣmamuttamám ||

tvám | susvānáḥ | ádri-bhiḥ | abhí | arṣa | kánikradat |
dyu-mántam | śúṣmam | ut-tamám ||9.67.3||

9.67.4a índurhinvānó arṣati tiró vā́rāṇyavyáyā |
9.67.4c hárirvā́jamacikradat ||

índuḥ | hinvānáḥ | arṣati | tiráḥ | vā́rāṇi | avyáyā |
háriḥ | vā́jam | acikradat ||9.67.4||

9.67.5a índo vyávyamarṣasi ví śrávāṁsi ví saúbhagā |
9.67.5c ví vā́jāntsoma gómataḥ ||

índo íti | ví | ávyam | arṣasi | ví | śrávāṁsi | ví | saúbhagā |
ví | vā́jān | soma | gó-mataḥ ||9.67.5||

9.67.6a ā́ na indo śatagvínaṁ rayíṁ gómantamaśvínam |
9.67.6c bhárā soma sahasríṇam ||

ā́ | naḥ | indo íti | śata-gvínam | rayím | gó-mantam | aśvínam |
bhára | soma | sahasríṇam ||9.67.6||

9.67.7a pávamānāsa índavastiráḥ pavítramāśávaḥ |
9.67.7c índraṁ yā́mebhirāśata ||

pávamānāsaḥ | índavaḥ | tiráḥ | pavítram | āśávaḥ |
índram | yā́mebhiḥ | āśata ||9.67.7||

9.67.8a kakuháḥ somyó rása índuríndrāya pūrvyáḥ |
9.67.8c āyúḥ pavata āyáve ||

kakuháḥ | somyáḥ | rásaḥ | índuḥ | índrāya | pūrvyáḥ |
āyúḥ | pavate | āyáve ||9.67.8||

9.67.9a hinvánti sū́ramúsrayaḥ pávamānaṁ madhuścútam |
9.67.9c abhí girā́ sámasvaran ||

hinvánti | sū́ram | úsrayaḥ | pávamānam | madhu-ścútam |
abhí | girā́ | sám | asvaran ||9.67.9||

9.67.10a avitā́ no ajā́śvaḥ pūṣā́ yā́maniyāmani |
9.67.10c ā́ bhakṣatkanyā̀su naḥ ||

avitā́ | naḥ | ajá-aśvaḥ | pūṣā́ | yā́mani-yāmani |
ā́ | bhakṣat | kanyā̀su | naḥ ||9.67.10||

9.67.11a ayáṁ sómaḥ kapardíne ghṛtáṁ ná pavate mádhu |
9.67.11c ā́ bhakṣatkanyā̀su naḥ ||

ayám | sómaḥ | kapardíne | ghṛtám | ná | pavate | mádhu |
ā́ | bhakṣat | kanyā̀su | naḥ ||9.67.11||

9.67.12a ayáṁ ta āghṛṇe sutó ghṛtáṁ ná pavate śúci |
9.67.12c ā́ bhakṣatkanyā̀su naḥ ||

ayám | te | āghṛṇe | sutáḥ | ghṛtám | ná | pavate | śúci |
ā́ | bhakṣat | kanyā̀su | naḥ ||9.67.12||

9.67.13a vācó jantúḥ kavīnā́ṁ pávasva soma dhā́rayā |
9.67.13c devéṣu ratnadhā́ asi ||

vācáḥ | jantúḥ | kavīnā́m | pávasva | soma | dhā́rayā |
devéṣu | ratna-dhā́ḥ | asi ||9.67.13||

9.67.14a ā́ kaláśeṣu dhāvati śyenó várma ví gāhate |
9.67.14c abhí dróṇā kánikradat ||

ā́ | kaláśeṣu | dhāvati | śyenáḥ | várma | ví | gāhate |
abhí | dróṇā | kánikradat ||9.67.14||

9.67.15a pári prá soma te rásó'sarji kaláśe sutáḥ |
9.67.15c śyenó ná taktó arṣati ||

pári | prá | soma | te | rásaḥ | ásarji | kaláśe | sutáḥ |
śyenáḥ | ná | taktáḥ | arṣati ||9.67.15||

9.67.16a pávasva soma mandáyanníndrāya mádhumattamaḥ ||

pávasva | soma | mandáyan | índrāya | mádhumat-tamaḥ ||9.67.16||

9.67.17a ásṛgrandevávītaye vājayánto ráthā iva ||

ásṛgran | devá-vītaye | vāja-yántaḥ | ráthāḥ-iva ||9.67.17||

9.67.18a té sutā́so madíntamāḥ śukrā́ vāyúmasṛkṣata ||

té | sutā́saḥ | madín-tamāḥ | śukrā́ḥ | vāyúm | asṛkṣata ||9.67.18||

9.67.19a grā́vṇā tunnó abhíṣṭutaḥ pavítraṁ soma gacchasi |
9.67.19c dádhatstotré suvī́ryam ||

grā́vṇā | tunnáḥ | abhí-stutaḥ | pavítram | soma | gacchasi |
dádhat | stotré | su-vī́ryam ||9.67.19||

9.67.20a eṣá tunnó abhíṣṭutaḥ pavítramáti gāhate |
9.67.20c rakṣohā́ vā́ramavyáyam ||

eṣáḥ | tunnáḥ | abhí-stutaḥ | pavítram | áti | gāhate |
rakṣaḥ-hā́ | vā́ram | avyáyam ||9.67.20||

9.67.21a yádánti yácca dūraké bhayáṁ vindáti mā́mihá |
9.67.21c pávamāna ví tájjahi ||

yát | ánti | yát | ca | dūraké | bhayám | vindáti | mā́m | ihá |
pávamāna | ví | tát | jahi ||9.67.21||

9.67.22a pávamānaḥ só adyá naḥ pavítreṇa vícarṣaṇiḥ |
9.67.22c yáḥ potā́ sá punātu naḥ ||

pávamānaḥ | sáḥ | adyá | naḥ | pavítreṇa | ví-carṣaṇiḥ |
yáḥ | potā́ | sáḥ | punātu | naḥ ||9.67.22||

9.67.23a yátte pavítramarcíṣyágne vítatamantárā́ |
9.67.23c bráhma téna punīhi naḥ ||

yát | te | pavítram | arcíṣi | ágne | ví-tatam | antáḥ | ā́ |
bráhma | téna | punīhi | naḥ ||9.67.23||

9.67.24a yátte pavítramarcivádágne téna punīhi naḥ |
9.67.24c brahmasavaíḥ punīhi naḥ ||

yát | te | pavítram | arci-vát | ágne | téna | punīhi | naḥ |
brahma-savaíḥ | punīhi | naḥ ||9.67.24||

9.67.25a ubhā́bhyāṁ deva savitaḥ pavítreṇa savéna ca |
9.67.25c mā́ṁ punīhi viśvátaḥ ||

ubhā́bhyām | deva | savitaríti | pavítreṇa | savéna | ca |
mā́m | punīhi | viśvátaḥ ||9.67.25||

9.67.26a tribhíṣṭváṁ deva savitarvárṣiṣṭhaiḥ soma dhā́mabhiḥ |
9.67.26c ágne dákṣaiḥ punīhi naḥ ||

tri-bhíḥ | tvám | deva | savitaḥ | várṣiṣṭhaiḥ | soma | dhā́ma-bhiḥ |
ágne | dákṣaiḥ | punīhi | naḥ ||9.67.26||

9.67.27a punántu mā́ṁ devajanā́ḥ punántu vásavo dhiyā́ |
9.67.27c víśve devāḥ punītá mā jā́tavedaḥ punīhí mā ||

punántu | mā́m | deva-janā́ḥ | punántu | vásavaḥ | dhiyā́ |
víśve | devāḥ | punītá | mā | jā́ta-vedaḥ | punīhí | mā ||9.67.27||

9.67.28a prá pyāyasva prá syandasva sóma víśvebhiraṁśúbhiḥ |
9.67.28c devébhya uttamáṁ havíḥ ||

prá | pyāyasva | prá | syandasva | sóma | víśvebhiḥ | aṁśú-bhiḥ |
devébhyaḥ | ut-tamám | havíḥ ||9.67.28||

9.67.29a úpa priyáṁ pánipnataṁ yúvānamāhutīvṛ́dham |
9.67.29c áganma bíbhrato námaḥ ||

úpa | priyám | pánipnatam | yúvānam | āhuti-vṛ́dham |
áganma | bíbhrataḥ | námaḥ ||9.67.29||

9.67.30a alā́yyasya paraśúrnanāśa támā́ pavasva deva soma |
9.67.30c ākhúṁ cidevá deva soma ||

alā́yyasya | paraśúḥ | nanāśa | tám | ā́ | pavasva | deva | soma |
ākhúm | cit | evá | deva | soma ||9.67.30||

9.67.31a yáḥ pāvamānī́radhyétyṛ́ṣibhiḥ sámbhṛtaṁ rásam |
9.67.31c sárvaṁ sá pūtámaśnāti svaditáṁ mātaríśvanā ||

yáḥ | pāvamānī́ḥ | adhi-éti | ṛ́ṣi-bhiḥ | sám-bhṛtam | rásam |
sárvam | sáḥ | pūtám | aśnāti | svaditám | mātaríśvanā ||9.67.31||

9.67.32a pāvamānī́ryó adhyétyṛ́ṣibhiḥ sámbhṛtaṁ rásam |
9.67.32c tásmai sárasvatī duhe kṣīráṁ sarpírmádhūdakám ||

pāvamānī́ḥ | yáḥ | adhi-éti | ṛ́ṣi-bhiḥ | sám-bhṛtam | rásam |
tásmai | sárasvatī | duhe | kṣīrám | sarpíḥ | mádhu | udakám ||9.67.32||


9.68.1a prá devámácchā mádhumanta índavó'siṣyadanta gā́va ā́ ná dhenávaḥ |
9.68.1c barhiṣádo vacanā́vanta ū́dhabhiḥ parisrútamusríyā nirṇíjaṁ dhire ||

prá | devám | áccha | mádhu-mantaḥ | índavaḥ | ásisyadanta | gā́vaḥ | ā́ | ná | dhenávaḥ |
barhi-sádaḥ | vacanā́-vantaḥ | ū́dha-bhiḥ | pari-srútam | usríyāḥ | niḥ-níjam | dhire ||9.68.1||

9.68.2a sá róruvadabhí pū́rvā acikradadupārúhaḥ śratháyantsvādate háriḥ |
9.68.2c tiráḥ pavítraṁ pariyánnurú jráyo ní śáryāṇi dadhate devá ā́ váram ||

sáḥ | róruvat | abhí | pū́rvāḥ | acikradat | upa-ārúhaḥ | śratháyan | svādate | háriḥ |
tiráḥ | pavítram | pari-yán | urú | jráyaḥ | ní | śáryāṇi | dadhate | deváḥ | ā́ | váram ||9.68.2||

9.68.3a ví yó mamé yamyā̀ saṁyatī́ mádaḥ sākaṁvṛ́dhā páyasā pinvadákṣitā |
9.68.3c mahī́ apāré rájasī vivévidadabhivrájannákṣitaṁ pā́ja ā́ dade ||

ví | yáḥ | mamé | yamyā̀ | saṁyatī́ íti sam-yatī́ | mádaḥ | sākam-vṛ́dhā | páyasā | pinvat | ákṣitā |
mahī́ íti | apāré íti | rájasī íti | vi-vévidat | abhi-vrájan | ákṣitam | pā́jaḥ | ā́ | dade ||9.68.3||

9.68.4a sá mātárā vicáranvājáyannapáḥ prá médhiraḥ svadháyā pinvate padám |
9.68.4c aṁśúryávena pipiśe yató nṛ́bhiḥ sáṁ jāmíbhirnásate rákṣate śíraḥ ||

sáḥ | mātárā | vi-cáran | vājáyan | apáḥ | prá | médhiraḥ | svadháyā | pinvate | padám |
aṁśúḥ | yávena | pipiśe | yatáḥ | nṛ́-bhiḥ | sám | jāmí-bhiḥ | násate | rákṣate | śíraḥ ||9.68.4||

9.68.5a sáṁ dákṣeṇa mánasā jāyate kavírṛtásya gárbho níhito yamā́ paráḥ |
9.68.5c yū́nā ha sántā prathamáṁ ví jajñaturgúhā hitáṁ jánima némamúdyatam ||

sám | dákṣeṇa | mánasā | jāyate | kavíḥ | ṛtásya | gárbhaḥ | ní-hitaḥ | yamā́ | paráḥ |
yū́nā | ha | sántā | prathamám | ví | jajñatuḥ | gúhā | hitám | jánima | némam | út-yatam ||9.68.5||

9.68.6a mandrásya rūpáṁ vividurmanīṣíṇaḥ śyenó yádándho ábharatparāvátaḥ |
9.68.6c táṁ marjayanta suvṛ́dhaṁ nadī́ṣvā́m̐ uśántamaṁśúṁ pariyántamṛgmíyam ||

mandrásya | rūpám | vividuḥ | manīṣíṇaḥ | śyenáḥ | yát | ándhaḥ | ábharat | parā-vátaḥ |
tám | marjayanta | su-vṛ́dham | nadī́ṣu | ā́ | uśántam | aṁśúm | pari-yántam | ṛgmíyam ||9.68.6||

9.68.7a tvā́ṁ mṛjanti dáśa yóṣaṇaḥ sutáṁ sóma ṛ́ṣibhirmatíbhirdhītíbhirhitám |
9.68.7c ávyo vā́rebhirutá deváhūtibhirnṛ́bhiryató vā́jamā́ darṣi sātáye ||

tvā́m | mṛjanti | dáśa | yóṣaṇaḥ | sutám | soma | ṛ́ṣi-bhiḥ | matí-bhiḥ | dhītí-bhiḥ | hitám |
ávyaḥ | vā́rebhiḥ | utá | deváhūti-bhiḥ | nṛ́-bhiḥ | yatáḥ | vā́jam | ā́ | darṣi | sātáye ||9.68.7||

9.68.8a pariprayántaṁ vayyàṁ suṣaṁsádaṁ sómaṁ manīṣā́ abhyànūṣata stúbhaḥ |
9.68.8c yó dhā́rayā mádhumām̐ ūrmíṇā divá íyarti vā́caṁ rayiṣā́ḻámartyaḥ ||

pari-prayántam | vayyàm | su-saṁsádam | sómam | manīṣā́ḥ | abhí | anūṣata | stúbhaḥ |
yáḥ | dhā́rayā | mádhu-mān | ūrmíṇā | diváḥ | íyarti | vā́cam | rayiṣā́ṭ | ámartyaḥ ||9.68.8||

9.68.9a ayáṁ divá iyarti víśvamā́ rájaḥ sómaḥ punānáḥ kaláśeṣu sīdati |
9.68.9c adbhírgóbhirmṛjyate ádribhiḥ sutáḥ punāná índurvárivo vidatpriyám ||

ayám | diváḥ | iyarti | víśvam | ā́ | rájaḥ | sómaḥ | punānáḥ | kaláśeṣu | sīdati |
at-bhíḥ | góbhiḥ | mṛjyate | ádri-bhiḥ | sutáḥ | punānáḥ | índuḥ | várivaḥ | vidat | priyám ||9.68.9||

9.68.10a evā́ naḥ soma pariṣicyámāno váyo dádhaccitrátamaṁ pavasva |
9.68.10c adveṣé dyā́vāpṛthivī́ huvema dévā dhattá rayímasmé suvī́ram ||

evá | naḥ | soma | pari-sicyámānaḥ | váyaḥ | dádhat | citrá-tamam | pavasva |
adveṣé íti | dyā́vāpṛthivī́ íti | huvema | dévāḥ | dhattá | rayím | asmé íti | su-vī́ram ||9.68.10||


9.69.1a íṣurná dhánvanpráti dhīyate matírvatsó ná mātúrúpa sarjyū́dhani |
9.69.1c urúdhāreva duhe ágra āyatyásya vratéṣvápi sóma iṣyate ||

íṣuḥ | ná | dhánvan | práti | dhīyate | matíḥ | vatsáḥ | ná | mātúḥ | úpa | sarji | ū́rdhani |
urúdhārā-iva | duhe | ágre | ā-yatī́ | ásya | vratéṣu | ápi | sómaḥ | iṣyate ||9.69.1||

9.69.2a úpo matíḥ pṛcyáte sicyáte mádhu mandrā́janī codate antárāsáni |
9.69.2c pávamānaḥ saṁtaníḥ praghnatā́miva mádhumāndrapsáḥ pári vā́ramarṣati ||

úpo íti | matíḥ | pṛcyáte | sicyáte | mádhu | mandra-ájanī | codate | antáḥ | āsáni |
pávamānaḥ | sam-taníḥ | praghnatā́m-iva | mádhu-mān | drapsáḥ | pári | vā́ram | arṣati ||9.69.2||

9.69.3a ávye vadhūyúḥ pavate pári tvací śrathnīté naptī́ráditerṛtáṁ yaté |
9.69.3c hárirakrānyajatáḥ saṁyató mádo nṛmṇā́ śíśāno mahiṣó ná śobhate ||

ávye | vadhū-yúḥ | pavate | pári | tvací | śrathnīté | naptī́ḥ | áditeḥ | ṛtám | yaté |
háriḥ | akrān | yajatáḥ | sam-yatáḥ | mádaḥ | nṛmnā́ | śíśānaḥ | mahiṣáḥ | ná | śobhate ||9.69.3||

9.69.4a ukṣā́ mimāti práti yanti dhenávo devásya devī́rúpa yanti niṣkṛtám |
9.69.4c átyakramīdárjunaṁ vā́ramavyáyamátkaṁ ná niktáṁ pári sómo avyata ||

ukṣā́ | mimāti | práti | yanti | dhenávaḥ | devásya | devī́ḥ | úpa | yanti | niḥ-kṛtám |
áti | akramīt | árjunam | vā́ram | avyáyam | átkam | ná | niktám | pári | sómaḥ | avyata ||9.69.4||

9.69.5a ámṛktena rúśatā vā́sasā hárirámartyo nirṇijānáḥ pári vyata |
9.69.5c diváspṛṣṭháṁ barháṇā nirṇíje kṛtopastáraṇaṁ camvòrnabhasmáyam ||

ámṛktena | rúśatā | vā́sasā | háriḥ | ámartyaḥ | niḥ-nijānáḥ | pári | vyata |
diváḥ | pṛṣṭhám | barháṇā | niḥ-níje | kṛta | upa-stáraṇam | camvòḥ | nabhasmáyam ||9.69.5||

9.69.6a sū́ryasyeva raśmáyo drāvayitnávo matsarā́saḥ prasúpaḥ sākámīrate |
9.69.6c tántuṁ tatáṁ pári sárgāsa āśávo néndrādṛté pavate dhā́ma kíṁ caná ||

sū́ryasya-iva | raśmáyaḥ | dravayitnávaḥ | matsarā́saḥ | pra-súpaḥ | sākám | īrate |
tántum | tatám | pári | sárgāsaḥ | āśávaḥ | ná | índrāt | ṛté | pavate | dhā́ma | kím | caná ||9.69.6||

9.69.7a síndhoriva pravaṇé nimná āśávo vṛ́ṣacyutā mádāso gātúmāśata |
9.69.7c śáṁ no niveśé dvipáde cátuṣpade'smé vā́jāḥ soma tiṣṭhantu kṛṣṭáyaḥ ||

síndhoḥ-iva | pravaṇé | nimné | āśávaḥ | vṛ́ṣa-cyutāḥ | mádāsaḥ | gātúm | āśata |
śám | naḥ | ni-veśé | dvi-páde | cátuḥ-pade | asmé íti | vā́jāḥ | soma | tiṣṭhantu | kṛṣṭáyaḥ ||9.69.7||

9.69.8a ā́ naḥ pavasva vásumaddhíraṇyavadáśvāvadgómadyávamatsuvī́ryam |
9.69.8c yūyáṁ hí soma pitáro máma sthána divó mūrdhā́naḥ prásthitā vayaskṛ́taḥ ||

ā́ | naḥ | pavasva | vásu-mat | híraṇya-vat | áśva-vat | gó-mat | yáva-mat | su-vī́ryam |
yūyám | hí | soma | pitáraḥ | máma | sthána | diváḥ | mūrdhā́naḥ | prá-sthitāḥ | vayaḥ-kṛ́taḥ ||9.69.8||

9.69.9a eté sómāḥ pávamānāsa índraṁ ráthā iva prá yayuḥ sātímáccha |
9.69.9c sutā́ḥ pavítramáti yantyávyaṁ hitvī́ vavríṁ haríto vṛṣṭímáccha ||

eté | sómāḥ | pávamānāsaḥ | índram | ráthāḥ-iva | prá | yayuḥ | sātím | áccha |
sutā́ḥ | pavítram | áti | yanti | ávyam | hitvī́ | vavrím | harítaḥ | vṛṣṭím | áccha ||9.69.9||

9.69.10a índavíndrāya bṛhaté pavasva sumṛḻīkó anavadyó riśā́dāḥ |
9.69.10c bhárā candrā́ṇi gṛṇaté vásūni devaírdyāvāpṛthivī prā́vataṁ naḥ ||

índo íti | índrāya | bṛhaté | pavasva | su-mṛḻīkáḥ | anavadyáḥ | riśā́dāḥ |
bhára | candrā́ṇi | gṛṇaté | vásūni | devaíḥ | dyāvāpṛthivī íti | prá | avatam | naḥ ||9.69.10||


9.70.1a trírasmai saptá dhenávo duduhre satyā́māśíraṁ pūrvyé vyòmani |
9.70.1c catvā́ryanyā́ bhúvanāni nirṇíje cā́rūṇi cakre yádṛtaírávardhata ||

tríḥ | asmai | saptá | dhenávaḥ | duduhre | satyā́m | ā-śíram | pūrvyé | ví-omani |
catvā́ri | anyā́ | bhúvanāni | niḥ-níje | cā́rūṇi | cakre | yát | ṛtaíḥ | ávardhata ||9.70.1||

9.70.2a sá bhíkṣamāṇo amṛ́tasya cā́ruṇa ubhé dyā́vā kā́vyenā ví śaśrathe |
9.70.2c téjiṣṭhā apó maṁhánā pári vyata yádī devásya śrávasā sádo vidúḥ ||

sáḥ | bhíkṣamāṇaḥ | amṛ́tasya | cā́ruṇaḥ | ubhé íti | dyā́vā | kā́vyena | ví | śaśrathe |
téjiṣṭhāḥ | apáḥ | maṁhánā | pári | vyata | yádi | devásya | śrávasā | sádaḥ | vidúḥ ||9.70.2||

9.70.3a té asya santu ketávó'mṛtyavó'dābhyāso janúṣī ubhé ánu |
9.70.3c yébhirnṛmṇā́ ca devyā̀ ca punatá ā́dídrā́jānaṁ manánā agṛbhṇata ||

té | asya | santu | ketávaḥ | ámṛtyavaḥ | ádābhyāsaḥ | janúṣī íti | ubhé íti | ánu |
yébhiḥ | nṛmṇā́ | ca | devyā̀ | ca | punaté | ā́t | ít | rā́jānam | manánāḥ | agṛbhṇata ||9.70.3||

9.70.4a sá mṛjyámāno daśábhiḥ sukármabhiḥ prá madhyamā́su mātṛ́ṣu pramé sácā |
9.70.4c vratā́ni pānó amṛ́tasya cā́ruṇa ubhé nṛcákṣā ánu paśyate víśau ||

sáḥ | mṛjyámānaḥ | daśá-bhiḥ | sukárma-bhiḥ | prá | madhyamā́su | mātṛ́ṣu | pra-mé | sácā |
vratā́ni | pānáḥ | amṛ́tasya | cā́ruṇaḥ | ubhé íti | nṛ-cákṣāḥ | ánu | paśyate | víśau ||9.70.4||

9.70.5a sá marmṛjāná indriyā́ya dhā́yasa óbhé antā́ ródasī harṣate hitáḥ |
9.70.5c vṛ́ṣā śúṣmeṇa bādhate ví durmatī́rādédiśānaḥ śaryahéva śurúdhaḥ ||

sáḥ | marmṛjānáḥ | indriyā́ya | dhā́yase | ā́ | ubhé íti | antáríti | ródasī íti | harṣate | hitáḥ |
vṛ́ṣā | śúṣmeṇa | bādhate | ví | duḥ-matī́ḥ | ādédiśānaḥ | śaryahā́-iva | śurúdhaḥ ||9.70.5||

9.70.6a sá mātárā ná dádṛśāna usríyo nā́nadadeti marútāmiva svanáḥ |
9.70.6c jānánnṛtáṁ prathamáṁ yátsvàrṇaraṁ práśastaye kámavṛṇīta sukrátuḥ ||

sáḥ | mātárā | ná | dádṛśānaḥ | usríyaḥ | nā́nadat | eti | marútām-iva | svanáḥ |
jānán | ṛtám | prathamám | yát | svàḥ-naram | prá-śastaye | kám | avṛṇīta | su-krátuḥ ||9.70.6||

9.70.7a ruváti bhīmó vṛṣabhástaviṣyáyā śṛ́ṅge śíśāno háriṇī vicakṣaṇáḥ |
9.70.7c ā́ yóniṁ sómaḥ súkṛtaṁ ní ṣīdati gavyáyī tvágbhavati nirṇígavyáyī ||

ruváti | bhīmáḥ | vṛṣabháḥ | taviṣyáyā | śṛ́ṅge íti | śíśānaḥ | háriṇī íti | vi-cakṣaṇáḥ |
ā́ | yónim | sómaḥ | sú-kṛtam | ní | sīdati | gavyáyī | tvák | bhavati | niḥ-ník | avyáyī ||9.70.7||

9.70.8a śúciḥ punānástanvàmarepásamávye hárirnyàdhāviṣṭa sā́navi |
9.70.8c júṣṭo mitrā́ya váruṇāya vāyáve tridhā́tu mádhu kriyate sukármabhiḥ ||

śúciḥ | punānáḥ | tanvàm | arepásam | ávye | háriḥ | ní | adhāviṣṭa | sā́navi |
júṣṭaḥ | mitrā́ya | váruṇāya | vāyáve | tri-dhā́tu | mádhu | kriyate | sukárma-bhiḥ ||9.70.8||

9.70.9a pávasva soma devávītaye vṛ́ṣéndrasya hā́rdi somadhā́namā́ viśa |
9.70.9c purā́ no bādhā́dduritā́ti pāraya kṣetravíddhí díśa ā́hā vipṛcchaté ||

pávasva | soma | devá-vītaye | vṛ́ṣā | índrasya | hā́rdi | soma-dhā́nam | ā́ | viśa |
purā́ | naḥ | bādhā́t | duḥ-itā́ | áti | pāraya | kṣetra-vít | hí | díśaḥ | ā́ha | vi-pṛcchaté ||9.70.9||

9.70.10a hitó ná sáptirabhí vā́jamarṣéndrasyendo jaṭháramā́ pavasva |
9.70.10c nāvā́ ná síndhumáti parṣi vidvā́ñchū́ro ná yúdhyannáva no nidáḥ spaḥ ||

hitáḥ | ná | sáptiḥ | abhí | vā́jam | arṣa | índrasya | indo íti | jaṭháram | ā́ | pavasva |
nāvā́ | ná | síndhum | áti | parṣi | vidvā́n | śū́raḥ | ná | yúdhyan | áva | naḥ | nidáḥ | sparíti spaḥ ||9.70.10||


9.71.1a ā́ dákṣiṇā sṛjyate śuṣmyā̀sádaṁ véti druhó rakṣásaḥ pāti jā́gṛviḥ |
9.71.1c háriropaśáṁ kṛṇute nábhaspáya upastíre camvòrbráhma nirṇíje ||

ā́ | dákṣiṇā | sṛjyate | śuṣmī́ | ā-sádam | véti | druháḥ | rakṣásaḥ | pāti | jā́gṛviḥ |
háriḥ | opaśám | kṛṇute | nábhaḥ | páyaḥ | upa-stíre | camvòḥ | bráhma | niḥ-níje ||9.71.1||

9.71.2a prá kṛṣṭihéva śūṣá eti róruvadasuryàṁ várṇaṁ ní riṇīte asya tám |
9.71.2c jáhāti vavríṁ pitúreti niṣkṛtámupaprútaṁ kṛṇute nirṇíjaṁ tánā ||

prá | kṛṣṭihā́-iva | śūṣáḥ | eti | róruvat | asuryàm | várṇam | ní | riṇīte | asya | tám |
jáhāti | vavrím | pitúḥ | eti | niḥ-kṛtám | upa-prútam | kṛṇute | niḥ-níjam | tánā ||9.71.2||

9.71.3a ádribhiḥ sutáḥ pavate gábhastyorvṛṣāyáte nábhasā vépate matī́ |
9.71.3c sá modate násate sā́dhate girā́ nenikté apsú yájate párīmaṇi ||

ádri-bhiḥ | sutáḥ | pavate | gábhastyoḥ | vṛṣa-yáte | nábhasā | vépate | matī́ |
sáḥ | modate | násate | sā́dhate | girā́ | nenikté | ap-sú | yájate | párīmaṇi ||9.71.3||

9.71.4a pári dyukṣáṁ sáhasaḥ parvatāvṛ́dhaṁ mádhvaḥ siñcanti harmyásya sakṣáṇim |
9.71.4c ā́ yásmingā́vaḥ suhutā́da ū́dhani mūrdháñchrīṇántyagriyáṁ várīmabhiḥ ||

pári | dyukṣám | sáhasaḥ | parvata-vṛ́dham | mádhvaḥ | siñcanti | harmyásya | sakṣáṇim |
ā́ | yásmin | gā́vaḥ | suhuta-ádaḥ | ū́dhani | mūrdhán | śrīṇánti | agriyám | várīma-bhiḥ ||9.71.4||

9.71.5a sámī ráthaṁ ná bhuríjoraheṣata dáśa svásāro áditerupástha ā́ |
9.71.5c jígādúpa jrayati górapīcyàṁ padáṁ yádasya matúthā ájījanan ||

sám | īmíti | rátham | ná | bhuríjoḥ | aheṣata | dáśa | svásāraḥ | áditeḥ | upá-sthe | ā́ |
jígāt | úpa | jrayati | góḥ | apīcyàm | padám | yát | asya | matúthāḥ | ájījanan ||9.71.5||

9.71.6a śyenó ná yóniṁ sádanaṁ dhiyā́ kṛtáṁ hiraṇyáyamāsádaṁ devá éṣati |
9.71.6c é riṇanti barhíṣi priyáṁ girā́śvo ná devā́m̐ ápyeti yajñíyaḥ ||

śyenáḥ | ná | yónim | sádanam | dhiyā́ | kṛtám | hiraṇyáyam | ā-sádam | deváḥ | ā́ | īṣati |
ā́ | īmíti | riṇanti | barhíṣi | priyám | girā́ | áśvaḥ | ná | devā́n | ápi | eti | yajñíyaḥ ||9.71.6||

9.71.7a párā vyàkto aruṣó diváḥ kavírvṛ́ṣā tripṛṣṭhó anaviṣṭa gā́ abhí |
9.71.7c sahásraṇītiryátiḥ parāyátī rebhó ná pūrvī́ruṣáso ví rājati ||

párā | ví-aktaḥ | aruṣáḥ | diváḥ | kavíḥ | vṛ́ṣā | tri-pṛṣṭháḥ | anaviṣṭa | gā́ḥ | abhí |
sahásra-nītiḥ | yátiḥ | parā-yátiḥ | rebháḥ | ná | pūrvī́ḥ | uṣásaḥ | ví | rājati ||9.71.7||

9.71.8a tveṣáṁ rūpáṁ kṛṇute várṇo asya sá yátrā́śayatsámṛtā sédhati sridháḥ |
9.71.8c apsā́ yāti svadháyā daívyaṁ jánaṁ sáṁ suṣṭutī́ násate sáṁ góagrayā ||

tveṣám | rūpám | kṛṇute | várṇaḥ | asya | sáḥ | yátra | áśayat | sám-ṛtā | sédhati | sridháḥ |
apsā́ḥ | yāti | svadháyā | daívyam | jánam | sám | su-stutī́ | násate | sám | gó-agrayā ||9.71.8||

9.71.9a ukṣéva yūthā́ pariyánnarāvīdádhi tvíṣīradhita sū́ryasya |
9.71.9c divyáḥ suparṇó'va cakṣata kṣā́ṁ sómaḥ pári krátunā paśyate jā́ḥ ||

ukṣā́-iva | yūthā́ | pari-yán | arāvīt | ádhi | tvíṣīḥ | adhita | sū́ryasya |
divyáḥ | su-parṇáḥ | áva | cakṣata | kṣā́m | sómaḥ | pári | krátunā | paśyate | jā́ḥ ||9.71.9||


9.72.1a háriṁ mṛjantyaruṣó ná yujyate sáṁ dhenúbhiḥ kaláśe sómo ajyate |
9.72.1c údvā́camīráyati hinváte matī́ puruṣṭutásya káti citparipríyaḥ ||

hárim | mṛjanti | aruṣáḥ | ná | yujyate | sám | dhenú-bhiḥ | kaláśe | sómaḥ | ajyate |
út | vā́cam | īráyati | hinváte | matī́ | puru-stutásya | káti | cit | pari-príyaḥ ||9.72.1||

9.72.2a sākáṁ vadanti bahávo manīṣíṇa índrasya sómaṁ jaṭháre yádāduhúḥ |
9.72.2c yádī mṛjánti súgabhastayo náraḥ sánīḻābhirdaśábhiḥ kā́myaṁ mádhu ||

sākám | vadanti | bahávaḥ | manīṣíṇaḥ | índrasya | sómam | jaṭháre | yát | ā-duhúḥ |
yádi | mṛjánti | sú-gabhastayaḥ | náraḥ | sá-nīḻābhiḥ | daśá-bhiḥ | kā́myam | mádhu ||9.72.2||

9.72.3a áramamāṇo átyeti gā́ abhí sū́ryasya priyáṁ duhitústiró rávam |
9.72.3c ánvasmai jóṣamabharadvinaṁgṛsáḥ sáṁ dvayī́bhiḥ svásṛbhiḥ kṣeti jāmíbhiḥ ||

áramamāṇaḥ | áti | eti | gā́ḥ | abhí | sū́ryasya | priyám | duhitúḥ | tiráḥ | rávam |
ánu | asmai | jóṣam | abharat | vinam-gṛsáḥ | sám | dvayī́bhiḥ | svásṛ-bhiḥ | kṣeti | jāmí-bhiḥ ||9.72.3||

9.72.4a nṛ́dhūto ádriṣuto barhíṣi priyáḥ pátirgávāṁ pradíva índurṛtvíyaḥ |
9.72.4c púraṁdhivānmánuṣo yajñasā́dhanaḥ śúcirdhiyā́ pavate sóma indra te ||

nṛ́-dhūtaḥ | ádri-sutaḥ | barhíṣi | priyáḥ | pátiḥ | gávām | pra-dívaḥ | índuḥ | ṛtvíyaḥ |
púrandhi-vān | mánuṣaḥ | yajña-sā́dhanaḥ | śúciḥ | dhiyā́ | pavate | sómaḥ | indra | te ||9.72.4||

9.72.5a nṛ́bāhúbhyāṁ coditó dhā́rayā sutò'nuṣvadháṁ pavate sóma indra te |
9.72.5c ā́prāḥ krátūntsámajairadhvaré matī́rvérná druṣáccamvòrā́sadaddháriḥ ||

nṛ́bāhú-bhyām | coditáḥ | dhā́rayā | sutáḥ | anu-svadhám | pavate | sómaḥ | indra | te |
ā́ | aprāḥ | krátūn | sám | ajaiḥ | adhvaré | matī́ḥ | véḥ | ná | dru-sát | camvòḥ | ā́ | asadat | háriḥ ||9.72.5||

9.72.6a aṁśúṁ duhanti stanáyantamákṣitaṁ kavíṁ kaváyo'páso manīṣíṇaḥ |
9.72.6c sámī gā́vo matáyo yanti saṁyáta ṛtásya yónā sádane punarbhúvaḥ ||

aṁśúm | duhanti | stanáyantam | ákṣitam | kavím | kaváyaḥ | apásaḥ | manīṣíṇaḥ |
sám | īmíti | gā́vaḥ | matáyaḥ | yanti | sam-yátaḥ | ṛtásya | yónā | sádane | punaḥ-bhúvaḥ ||9.72.6||

9.72.7a nā́bhā pṛthivyā́ dharúṇo mahó divò'pā́mūrmaú síndhuṣvantárukṣitáḥ |
9.72.7c índrasya vájro vṛṣabhó vibhū́vasuḥ sómo hṛdé pavate cā́ru matsaráḥ ||

nā́bhā | pṛthivyā́ḥ | dharúṇaḥ | maháḥ | diváḥ | apā́m | ūrmaú | síndhuṣu | antáḥ | ukṣitáḥ |
índrasya | vájraḥ | vṛṣabháḥ | vibhú-vasuḥ | sómaḥ | hṛdé | pavate | cā́ru | matsaráḥ ||9.72.7||

9.72.8a sá tū́ pavasva pári pā́rthivaṁ rájaḥ stotré śíkṣannādhūnvaté ca sukrato |
9.72.8c mā́ no nírbhāgvásunaḥ sādanaspṛ́śo rayíṁ piśáṅgaṁ bahuláṁ vasīmahi ||

sáḥ | tú | pavasva | pári | pā́rthivam | rájaḥ | stotré | śíkṣan | ā-dhūnvaté | ca | sukrato íti su-krato |
mā́ | naḥ | níḥ | bhāk | vásunaḥ | sadana-spṛ́śaḥ | rayím | piśáṅgam | bahulám | vasīmahi ||9.72.8||

9.72.9a ā́ tū́ na indo śatádātváśvyaṁ sahásradātu paśumáddhíraṇyavat |
9.72.9c úpa māsva bṛhatī́ revátīríṣó'dhi stotrásya pavamāna no gahi ||

ā́ | tú | naḥ | indo íti | śatá-dātu | áśvyam | sahásra-dātu | paśu-mát | híraṇya-vat |
úpa | māsva | bṛhatī́ḥ | revátīḥ | íṣaḥ | ádhi | stotrásya | pavamāna | naḥ | gahi ||9.72.9||


9.73.1a srákve drapsásya dhámataḥ sámasvarannṛtásya yónā sámaranta nā́bhayaḥ |
9.73.1c trī́ntsá mūrdhnó ásuraścakra ārábhe satyásya nā́vaḥ sukṛ́tamapīparan ||

srákve | drapsásya | dhámataḥ | sám | asvaran | ṛtásya | yónā | sám | aranta | nā́bhayaḥ |
trī́n | sáḥ | mūrdhnáḥ | ásuraḥ | cakre | ā-rábhe | satyásya | nā́vaḥ | su-kṛ́tam | apīparan ||9.73.1||

9.73.2a samyáksamyáñco mahiṣā́ aheṣata síndhorūrmā́vádhi venā́ avīvipan |
9.73.2c mádhordhā́rābhirjanáyanto arkámítpriyā́míndrasya tanvàmavīvṛdhan ||

samyák | samyáñcaḥ | mahiṣā́ḥ | aheṣata | síndhoḥ | ūrmaú | ádhi | venā́ḥ | avīvipan |
mádhoḥ | dhā́rābhiḥ | janáyantaḥ | arkám | ít | priyā́m | índrasya | tanvàm | avīvṛdhan ||9.73.2||

9.73.3a pavítravantaḥ pári vā́camāsate pitaíṣāṁ pratnó abhí rakṣati vratám |
9.73.3c maháḥ samudráṁ váruṇastiró dadhe dhī́rā ícchekurdharúṇeṣvārábham ||

pavítra-vantaḥ | pári | vā́cam | āsate | pitā́ | eṣām | pratnáḥ | abhí | rakṣati | vratám |
maháḥ | samudrám | váruṇaḥ | tiráḥ | dadhe | dhī́rāḥ | ít | śekuḥ | dharúṇeṣu | ā-rábham ||9.73.3||

9.73.4a sahásradhāré'va té sámasvarandivó nā́ke mádhujihvā asaścátaḥ |
9.73.4c ásya spáśo ná ní miṣanti bhū́rṇayaḥ padépade pāśínaḥ santi sétavaḥ ||

sahásra-dhāre | áva | té | sám | asvaran | diváḥ | nā́ke | mádhu-jihvāḥ | asaścátaḥ |
ásya | spáśaḥ | ná | ní | miṣanti | bhū́rṇayaḥ | padé-pade | pāśínaḥ | santi | sétavaḥ ||9.73.4||

9.73.5a pitúrmātúrádhyā́ yé samásvarannṛcā́ śócantaḥ saṁdáhanto avratā́n |
9.73.5c índradviṣṭāmápa dhamanti māyáyā tvácamásiknīṁ bhū́mano diváspári ||

pitúḥ | mātúḥ | ádhi | ā́ | yé | sam-ásvaran | ṛcā́ | śócantaḥ | sam-dáhantaḥ | avratā́n |
índra-dviṣṭām | ápa | dhamanti | māyáyā | tvácam | ásiknīm | bhū́manaḥ | diváḥ | pári ||9.73.5||

9.73.6a pratnā́nmā́nādádhyā́ yé samásvarañchlókayantrāso rabhasásya mántavaḥ |
9.73.6c ápānakṣā́so badhirā́ ahāsata ṛtásya pánthāṁ ná taranti duṣkṛ́taḥ ||

pratnā́t | mā́nāt | ádhi | ā́ | yé | sam-ásvaran | ślóka-yantrāsaḥ | rabhasásya | mántavaḥ |
ápa | anakṣā́saḥ | badhirā́ḥ | ahāsata | ṛtásya | pánthām | ná | taranti | duḥ-kṛ́taḥ ||9.73.6||

9.73.7a sahásradhāre vítate pavítra ā́ vā́caṁ punanti kaváyo manīṣíṇaḥ |
9.73.7c rudrā́sa eṣāmiṣirā́so adrúhaḥ spáśaḥ sváñcaḥ sudṛ́śo nṛcákṣasaḥ ||

sahásra-dhāre | ví-tate | pavítre | ā́ | vā́cam | punanti | kaváyaḥ | manīṣíṇaḥ |
rudrā́saḥ | eṣām | iṣirā́saḥ | adrúhaḥ | spáśaḥ | su-áñcaḥ | su-dṛ́śaḥ | nṛ-cákṣasaḥ ||9.73.7||

9.73.8a ṛtásya gopā́ ná dábhāya sukrátustrī́ ṣá pavítrā hṛdyàntárā́ dadhe |
9.73.8c vidvā́ntsá víśvā bhúvanābhí paśyatyávā́juṣṭānvidhyati karté avratā́n ||

ṛtásya | gopā́ḥ | ná | dábhāya | su-krátuḥ | trī́ | sáḥ | pavítrā | hṛdí | antáḥ | ā́ | dadhe |
vidvā́n | sáḥ | víśvā | bhúvanā | abhí | paśyati | áva | ájuṣṭān | vidhyatí | karté | avratā́n ||9.73.8||

9.73.9a ṛtásya tánturvítataḥ pavítra ā́ jihvā́yā ágre váruṇasya māyáyā |
9.73.9c dhī́rāścittátsamínakṣanta āśatā́trā kartámáva padātyáprabhuḥ ||

ṛtásya | tántuḥ | ví-tataḥ | pavítre | ā́ | jihvā́yāḥ | ágre | váruṇasya | māyáyā |
dhī́rāḥ | cit | tát | sam-ínakṣantaḥ | āśata | átra | kartám | áva | padāti | ápra-bhuḥ ||9.73.9||


9.74.1a śíśurná jātó'va cakradadváne svàryádvājyàruṣáḥ síṣāsati |
9.74.1c divó rétasā sacate payovṛ́dhā támīmahe sumatī́ śárma sapráthaḥ ||

śíśuḥ | ná | jātáḥ | áva | cakradat | váne | svàḥ | yát | vājī́ | aruṣáḥ | sísāsati |
diváḥ | rétasā | sacate | payaḥ-vṛ́dhā | tám | īmahe | su-matī́ | śárma | sa-práthaḥ ||9.74.1||

9.74.2a divó yáḥ skambhó dharúṇaḥ svā̀tata ā́pūrṇo aṁśúḥ paryéti viśvátaḥ |
9.74.2c sémé mahī́ ródasī yakṣadāvṛ́tā samīcīné dādhāra sámíṣaḥ kavíḥ ||

diváḥ | yáḥ | skambháḥ | dharúṇaḥ | sú-ātataḥ | ā́-pūrṇaḥ | aṁśúḥ | pari-éti | viśvátaḥ |
sáḥ | imé íti | mahī́ íti | ródasī íti | yakṣat | ā-vṛ́tā | samīcīné íti sam-īcīné | dāhāra | sám | íṣaḥ | kavíḥ ||9.74.2||

9.74.3a máhi psáraḥ súkṛtaṁ somyáṁ mádhūrvī́ gávyūtiráditerṛtáṁ yaté |
9.74.3c ī́śe yó vṛṣṭéritá usríyo vṛ́ṣāpā́ṁ netā́ yá itáūtirṛgmíyaḥ ||

máhi | psáraḥ | sú-kṛtam | somyám | mádhu | urvī́ | gávyūtiḥ | áditeḥ | ṛtám | yaté |
ī́śe | yáḥ | vṛṣṭéḥ | itáḥ | usríyaḥ | vṛ́ṣā | apā́m | netā́ | yáḥ | itáḥ-ūtiḥ | ṛgmíyaḥ ||9.74.3||

9.74.4a ātmanvánnábho duhyate ghṛtáṁ páya ṛtásya nā́bhiramṛ́taṁ ví jāyate |
9.74.4c samīcīnā́ḥ sudā́navaḥ prīṇanti táṁ náro hitámáva mehanti péravaḥ ||

ātman-vát | nábhaḥ | duhyate | ghṛtám | páyaḥ | ṛtásya | nā́bhiḥ | amṛ́tam | ví | jāyate |
sam-īcīnā́ḥ | su-dā́navaḥ | prīṇanti | tám | náraḥ | hitám | áva | mehanti | péravaḥ ||9.74.4||

9.74.5a árāvīdaṁśúḥ sácamāna ūrmíṇā devāvyàṁ mánuṣe pinvati tvácam |
9.74.5c dádhāti gárbhamáditerupástha ā́ yéna tokáṁ ca tánayaṁ ca dhā́mahe ||

árāvīt | aṁśúḥ | sácamānaḥ | ūrmíṇā | deva-avyàm | mánuṣe | pinvati | tvácam |
dádhāti | gárbham | áditeḥ | upá-sthe | ā́ | yéna | tokám | ca | tánayam | ca | dhā́mahe ||9.74.5||

9.74.6a sahásradhāré'va tā́ asaścátastṛtī́ye santu rájasi prajā́vatīḥ |
9.74.6c cátasro nā́bho níhitā avó divó havírbharantyamṛ́taṁ ghṛtaścútaḥ ||

sahásra-dhāre | áva | tā́ḥ | asaścátaḥ | tṛtī́ye | santu | rájasi | prajā́-vatīḥ |
cátasraḥ | nā́bhaḥ | ní-hitāḥ | aváḥ | diváḥ | havíḥ | bharanti | amṛ́tam | ghṛta-ścútaḥ ||9.74.6||

9.74.7a śvetáṁ rūpáṁ kṛṇute yátsíṣāsati sómo mīḍhvā́m̐ ásuro veda bhū́manaḥ |
9.74.7c dhiyā́ śámī sacate sémabhí praváddiváskávandhamáva darṣadudríṇam ||

śvetám | rūpám | kṛṇute | yát | sísāsati | sómaḥ | mīḍhvā́n | ásuraḥ | veda | bhū́manaḥ |
dhiyā́ | śámī | sacate | sáḥ | īm | abhí | pra-vát | diváḥ | kávandham | áva | darṣat | udríṇam ||9.74.7||

9.74.8a ádha śvetáṁ kaláśaṁ góbhiraktáṁ kā́rṣmannā́ vājyàkramītsasavā́n |
9.74.8c ā́ hinvire mánasā devayántaḥ kakṣī́vate śatáhimāya gónām ||

ádha | śvetám | kaláśam | góbhiḥ | aktám | kā́rṣman | ā́ | vājī́ | akramīt | sasa-vā́n |
ā́ | hinvire | mánasā | deva-yántaḥ | kakṣī́vate | śatá-himāya | gónām ||9.74.8||

9.74.9a adbhíḥ soma papṛcānásya te rásó'vyo vā́raṁ ví pavamāna dhāvati |
9.74.9c sá mṛjyámānaḥ kavíbhirmadintama svádasvéndrāya pavamāna pītáye ||

at-bhíḥ | soma | papṛcānásya | te | rásaḥ | ávyaḥ | vā́ram | ví | pavamāna | dhāvati |
sáḥ | mṛjyámānaḥ | kaví-bhiḥ | madin-tama | svádasva | índrāya | pavamāna | pītáye ||9.74.9||


9.75.1a abhí priyā́ṇi pavate cánohito nā́māni yahvó ádhi yéṣu várdhate |
9.75.1c ā́ sū́ryasya bṛható bṛhánnádhi ráthaṁ víṣvañcamaruhadvicakṣaṇáḥ ||

abhí | priyā́ṇi | pavate | cánaḥ-hitaḥ | nā́māni | yahváḥ | ádhi | yéṣu | várdhate |
ā́ | sū́ryasya | bṛhatáḥ | bṛhán | ádhi | rátham | víṣvañcam | aruhat | vi-cakṣaṇáḥ ||9.75.1||

9.75.2a ṛtásya jihvā́ pavate mádhu priyáṁ vaktā́ pátirdhiyó asyā́ ádābhyaḥ |
9.75.2c dádhāti putráḥ pitrórapīcyàṁ nā́ma tṛtī́yamádhi rocané diváḥ ||

ṛtásya | jihvā́ | pavate | mádhu | priyám | vaktā́ | pátiḥ | dhiyáḥ | asyā́ḥ | ádābhyaḥ |
dádhāti | putráḥ | pitróḥ | apīcyàm | nā́ma | tṛtī́yam | ádhi | rocané | diváḥ ||9.75.2||

9.75.3a áva dyutānáḥ kaláśām̐ acikradannṛ́bhiryemānáḥ kóśa ā́ hiraṇyáye |
9.75.3c abhī́mṛtásya dohánā anūṣatā́dhi tripṛṣṭhá uṣáso ví rājati ||

áva | dyutānáḥ | kaláśān | acikradat | nṛ́-bhiḥ | yemānáḥ | kóśe | ā́ | hiraṇyáye |
abhí | īm | ṛtásya | dohánāḥ | anūṣata | ádhi | tri-pṛṣṭháḥ | uṣásaḥ | ví | rājati ||9.75.3||

9.75.4a ádribhiḥ sutó matíbhiścánohitaḥ prarocáyanródasī mātárā śúciḥ |
9.75.4c rómāṇyávyā samáyā ví dhāvati mádhordhā́rā pínvamānā divédive ||

ádri-bhiḥ | sutáḥ | matí-bhiḥ | cánaḥ-hitaḥ | pra-rocáyan | ródasī íti | mātárā | śúciḥ |
rómāṇi | ávyā | samáyā | ví | dhāvati | mádhoḥ | dhā́rā | pínvamānā | divé-dive ||9.75.4||

9.75.5a pári soma prá dhanvā svastáye nṛ́bhiḥ punānó abhí vāsayāśíram |
9.75.5c yé te mádā āhanáso víhāyasastébhiríndraṁ codaya dā́tave maghám ||

pári | soma | prá | dhanva | svastáye | nṛ́-bhiḥ | punānáḥ | abhí | vāsaya | ā-śíram |
yé | te | mádāḥ | āhanásaḥ | ví-hāyasaḥ | tébhiḥ | índram | codaya | dā́tave | maghám ||9.75.5||


9.76.1a dhartā́ diváḥ pavate kṛ́tvyo ráso dákṣo devā́nāmanumā́dyo nṛ́bhiḥ |
9.76.1c háriḥ sṛjānó átyo ná sátvabhirvṛ́thā pā́jāṁsi kṛṇute nadī́ṣvā́ ||

dhartā́ | diváḥ | pavate | kṛ́tvyaḥ | rásaḥ | dákṣaḥ | devā́nām | anu-mā́dyaḥ | nṛ́-bhiḥ |
háriḥ | sṛjānáḥ | átyaḥ | ná | sátva-bhiḥ | vṛ́thā | pā́jāṁsi | kṛṇute | nadī́ṣu | ā́ ||9.76.1||

9.76.2a śū́ro ná dhatta ā́yudhā gábhastyoḥ svàḥ síṣāsanrathiró gáviṣṭiṣu |
9.76.2c índrasya śúṣmamīráyannapasyúbhiríndurhinvānó ajyate manīṣíbhiḥ ||

śū́raḥ | ná | dhatte | ā́yudhā | gábhastyoḥ | svà1ríti svàḥ | sísāsan | rathiráḥ | gó-iṣṭiṣu |
índrasya | śúṣmam | īráyan | apasyú-bhiḥ | índuḥ | hinvānáḥ | ajyate | manīṣí-bhiḥ ||9.76.2||

9.76.3a índrasya soma pávamāna ūrmíṇā taviṣyámāṇo jaṭháreṣvā́ viśa |
9.76.3c prá ṇaḥ pinva vidyúdabhréva ródasī dhiyā́ ná vā́jām̐ úpa māsi śáśvataḥ ||

índrasya | soma | pávamānaḥ | ūrmíṇā | taviṣyámāṇaḥ | jaṭháreṣu | ā́ | viśa |
prá | naḥ | pinva | vi-dyút | abhrā́-iva | ródasī íti | dhiyā́ | ná | vā́jān | úpa | māsi | śáśvataḥ ||9.76.3||

9.76.4a víśvasya rā́jā pavate svardṛ́śa ṛtásya dhītímṛṣiṣā́ḻavīvaśat |
9.76.4c yáḥ sū́ryasyā́sireṇa mṛjyáte pitā́ matīnā́másamaṣṭakāvyaḥ ||

víśvasya | rā́jā | pavate | svaḥ-dṛ́śaḥ | ṛtásya | dhītím | ṛṣiṣā́ṭ | avīvaśat |
yáḥ | sū́ryasya | ásireṇa | mṛjyáte | pitā́ | matīnā́m | ásamaṣṭa-kāvyaḥ ||9.76.4||

9.76.5a vṛ́ṣeva yūthā́ pári kóśamarṣasyapā́mupásthe vṛṣabháḥ kánikradat |
9.76.5c sá índrāya pavase matsaríntamo yáthā jéṣāma samithé tvótayaḥ ||

vṛ́ṣā-iva | yūthā́ | pári | kóśam | arṣasi | apā́m | upá-sthe | vṛṣabháḥ | kánikradat |
sáḥ | índrāya | pavase | matsarín-tamaḥ | yáthā | jéṣāma | sam-ithé | tvā́-ūtayaḥ ||9.76.5||


9.77.1a eṣá prá kóśe mádhumām̐ acikradadíndrasya vájro vápuṣo vápuṣṭaraḥ |
9.77.1c abhī́mṛtásya sudúghā ghṛtaścúto vāśrā́ arṣanti páyaseva dhenávaḥ ||

eṣáḥ | prá | kóśe | mádhu-mān | acikradat | índrasya | vájraḥ | vápuṣaḥ | vápuḥ-taraḥ |
abhí | īm | ṛtásya | su-dúghāḥ | ghṛta-ścútaḥ | vāśrā́ḥ | arṣanti | páyasā-iva | dhenávaḥ ||9.77.1||

9.77.2a sá pūrvyáḥ pavate yáṁ diváspári śyenó mathāyádiṣitástiró rájaḥ |
9.77.2c sá mádhva ā́ yuvate vévijāna ítkṛśā́norásturmánasā́ha bibhyúṣā ||

sáḥ | pūrvyáḥ | pavate | yám | diváḥ | pári | śyenáḥ | mathāyát | iṣitáḥ | tiráḥ | rájaḥ |
sáḥ | mádhvaḥ | ā́ | yuvate | vévijānaḥ | ít | kṛśā́noḥ | ástuḥ | mánasā | áha | bibhyúṣā ||9.77.2||

9.77.3a té naḥ pū́rvāsa úparāsa índavo mahé vā́jāya dhanvantu gómate |
9.77.3c īkṣeṇyā̀so ahyò ná cā́ravo bráhmabrahma yé jujuṣúrhavírhaviḥ ||

té | naḥ | pū́rvāsaḥ | úparāsaḥ | índavaḥ | mahé | vā́jāya | dhanvantu | gó-mate |
īkṣeṇyā̀saḥ | ahyàḥ | ná | cā́ravaḥ | bráhma-brahma | yé | jujuṣúḥ | havíḥ-haviḥ ||9.77.3||

9.77.4a ayáṁ no vidvā́nvanavadvanuṣyatá índuḥ satrā́cā mánasā puruṣṭutáḥ |
9.77.4c inásya yáḥ sádane gárbhamādadhé gávāmurubjámabhyárṣati vrajám ||

ayám | naḥ | vidvā́n | vanavat | vanuṣyatáḥ | índuḥ | satrā́cā | mánasā | puru-stutáḥ |
inásya | yáḥ | sádane | gárbham | ā-dadhé | gávām | urubjám | abhí | árṣati | vrajám ||9.77.4||

9.77.5a cákrirdiváḥ pavate kṛ́tvyo ráso mahā́m̐ ádabdho váruṇo hurúgyaté |
9.77.5c ásāvi mitró vṛjáneṣu yajñíyó'tyo ná yūthé vṛṣayúḥ kánikradat ||

cákriḥ | diváḥ | pavate | kṛ́tvyaḥ | rásaḥ | mahā́n | ádabdhaḥ | váruṇaḥ | hurúk | yaté |
ásāvi | mitráḥ | vṛjáneṣu | yajñíyaḥ | átyaḥ | ná | yūthé | vṛṣa-yúḥ | kánikradat ||9.77.5||


9.78.1a prá rā́jā vā́caṁ janáyannasiṣyadadapó vásāno abhí gā́ iyakṣati |
9.78.1c gṛbhṇā́ti riprámávirasya tā́nvā śuddhó devā́nāmúpa yāti niṣkṛtám ||

prá | rā́jā | vā́cam | janáyan | asisyadat | apáḥ | vásānaḥ | abhí | gā́ḥ | iyakṣati |
gṛbhṇā́ti | riprám | áviḥ | asya | tā́nvā | śuddháḥ | devā́nām | úpa | yāti | niḥ-kṛtám ||9.78.1||

9.78.2a índrāya soma pári ṣicyase nṛ́bhirnṛcákṣā ūrmíḥ kavírajyase váne |
9.78.2c pūrvī́rhí te srutáyaḥ sánti yā́tave sahásramáśvā hárayaścamūṣádaḥ ||

índrāya | soma | pári | sicyase | nṛ́-bhiḥ | nṛ-cákṣāḥ | ūrmíḥ | kavíḥ | ajyase | váne |
pūrvī́ḥ | hí | te | srutáyaḥ | sánti | yā́tave | sahásram | áśvāḥ | hárayaḥ | camū-sádaḥ ||9.78.2||

9.78.3a samudríyā apsaráso manīṣíṇamā́sīnā antárabhí sómamakṣaran |
9.78.3c tā́ īṁ hinvanti harmyásya sakṣáṇiṁ yā́cante sumnáṁ pávamānamákṣitam ||

samudríyāḥ | apsarásaḥ | manīṣíṇam | ā́sīnāḥ | antáḥ | abhí | sómam | akṣaran |
tā́ḥ | īm | hinvanti | harmyásya | sakṣáṇim | yā́cante | sumnám | pávamānam | ákṣitam ||9.78.3||

9.78.4a gojínnaḥ sómo rathajíddhiraṇyajítsvarjídabjítpavate sahasrajít |
9.78.4c yáṁ devā́saścakriré pītáye mádaṁ svā́diṣṭhaṁ drapsámaruṇáṁ mayobhúvam ||

go-jít | naḥ | sómaḥ | ratha-jít | hiraṇya-jít | svaḥ-jít | ap-jít | pavate | sahasra-jít |
yám | devā́saḥ | cakriré | pītáye | mádam | svā́diṣṭham | drapsám | aruṇám | mayaḥ-bhúvam ||9.78.4||

9.78.5a etā́ni soma pávamāno asmayúḥ satyā́ni kṛṇvándráviṇānyarṣasi |
9.78.5c jahí śátrumantiké dūraké ca yá urvī́ṁ gávyūtimábhayaṁ ca naskṛdhi ||

etā́ni | soma | pávamānaḥ | asma-yúḥ | satyā́ni | kṛṇván | dráviṇāni | arṣasi |
jahí | śátrum | antiké | dūraké | ca | yáḥ | urvī́m | gávyūtim | ábhayam | ca | naḥ | kṛdhi ||9.78.5||


9.79.1a acodáso no dhanvantvíndavaḥ prá suvānā́so bṛháddiveṣu hárayaḥ |
9.79.1c ví ca náśanna iṣó árātayo'ryó naśanta sániṣanta no dhíyaḥ ||

acodásaḥ | naḥ | dhanvantu | índavaḥ | prá | suvānā́saḥ | bṛhát-diveṣu | hárayaḥ |
ví | ca | náśan | naḥ | iṣáḥ | árātayaḥ | aryáḥ | naśanta | sániṣanta | naḥ | dhíyaḥ ||9.79.1||

9.79.2a prá ṇo dhanvantvíndavo madacyúto dhánā vā yébhirárvato junīmási |
9.79.2c tiró mártasya kásya citpárihvṛtiṁ vayáṁ dhánāni viśvádhā bharemahi ||

prá | naḥ | dhanvantu | índavaḥ | mada-cyútaḥ | dhánā | vā | yébhiḥ | árvataḥ | junīmási |
tiráḥ | mártasya | kásya | cit | pári-hvṛtim | vayám | dhánāni | viśvádhā | bharemahi ||9.79.2||

9.79.3a utá svásyā árātyā arírhí ṣá utā́nyásyā árātyā vṛ́ko hí ṣáḥ |
9.79.3c dhánvanná tṛ́ṣṇā sámarīta tā́m̐ abhí sóma jahí pavamāna durādhyàḥ ||

utá | svásyāḥ | árātyāḥ | aríḥ | hí | sáḥ | utá | anyásyāḥ | árātyāḥ | vṛ́kaḥ | hí | sáḥ |
dhánvan | ná | tṛ́ṣṇā | sám | arīta | tā́n | abhí | sóma | jahí | pavamāna | duḥ-ādhyàḥ ||9.79.3||

9.79.4a diví te nā́bhā paramó yá ādadé pṛthivyā́ste ruruhuḥ sā́navi kṣípaḥ |
9.79.4c ádrayastvā bapsati górádhi tvacyàpsú tvā hástairduduhurmanīṣíṇaḥ ||

diví | te | nā́bhā | paramáḥ | yáḥ | ā-dadé | pṛthivyā́ḥ | te | ruruhuḥ | sā́navi | kṣípaḥ |
ádrayaḥ | tvā | bapsati | góḥ | ádhi | tvací | ap-sú | tvā | hástaiḥ | duduhuḥ | manīṣíṇaḥ ||9.79.4||

9.79.5a evā́ ta indo subhvàṁ supéśasaṁ rásaṁ tuñjanti prathamā́ abhiśríyaḥ |
9.79.5c nídaṁnidaṁ pavamāna ní tāriṣa āvíste śúṣmo bhavatu priyó mádaḥ ||

evá | te | indo íti | su-bhvàm | su-péśasam | rásam | tuñjanti | prathamā́ḥ | abhi-śríyaḥ |
nídam-nidam | pavamāna | ní | tāriṣaḥ | āvíḥ | te | śúṣmaḥ | bhavatu | priyáḥ | mádaḥ ||9.79.5||


9.80.1a sómasya dhā́rā pavate nṛcákṣasa ṛténa devā́nhavate diváspári |
9.80.1c bṛ́haspáte raváthenā ví didyute samudrā́so ná sávanāni vivyacuḥ ||

sómasya | dhā́rā | pavate | nṛ-cákṣasaḥ | ṛténa | devā́n | havate | diváḥ | pári |
bṛ́haspáteḥ | raváthena | ví | didyute | samudrā́saḥ | ná | sávanāni | vivyacuḥ ||9.80.1||

9.80.2a yáṁ tvā vājinnaghnyā́ abhyánūṣatā́yohataṁ yónimā́ rohasi dyumā́n |
9.80.2c maghónāmā́yuḥ pratiránmáhi śráva índrāya soma pavase vṛ́ṣā mádaḥ ||

yám | tvā | vājin | aghnyā́ḥ | abhí | ánūṣata | áyaḥ-hatam | yónim | ā́ | rohasi | dyu-mā́n |
maghónām | ā́yuḥ | pra-tirán | máhi | śrávaḥ | índrāya | soma | pavase | vṛ́ṣā | mádaḥ ||9.80.2||

9.80.3a éndrasya kukṣā́ pavate madíntama ū́rjaṁ vásānaḥ śrávase sumaṅgálaḥ |
9.80.3c pratyáṅsá víśvā bhúvanābhí paprathe krī́ḻanhárirátyaḥ syandate vṛ́ṣā ||

ā́ | índrasya | kukṣā́ | pavate | madín-tamaḥ | ū́rjam | vásānaḥ | śrávase | su-maṅgálaḥ |
pratyáṅ | sáḥ | víśvā | bhúvanā | abhí | paprathe | krī́ḻan | háriḥ | átyaḥ | syandate | vṛ́ṣā ||9.80.3||

9.80.4a táṁ tvā devébhyo mádhumattamaṁ náraḥ sahásradhāraṁ duhate dáśa kṣípaḥ |
9.80.4c nṛ́bhiḥ soma prácyuto grā́vabhiḥ sutó víśvāndevā́m̐ ā́ pavasvā sahasrajit ||

tám | tvā | devébhyaḥ | mádhumat-tamam | náraḥ | sahásra-dhāram | duhate | dáśa | kṣípaḥ |
nṛ́-bhiḥ | soma | prá-cyutaḥ | grā́va-bhiḥ | sutáḥ | víśvān | devā́n | ā́ | pavasva | sahasra-jit ||9.80.4||

9.80.5a táṁ tvā hastíno mádhumantamádribhirduhántyapsú vṛṣabháṁ dáśa kṣípaḥ |
9.80.5c índraṁ soma mādáyandaívyaṁ jánaṁ síndhorivormíḥ pávamāno arṣasi ||

tám | tvā | hastínaḥ | mádhu-mantam | ádri-bhiḥ | duhánti | ap-sú | vṛṣabhám | dáśa | kṣípaḥ |
índram | soma | mādáyan | daívyam | jánam | síndhoḥ-iva | ūrmíḥ | pávamānaḥ | arṣasi ||9.80.5||


9.81.1a prá sómasya pávamānasyormáya índrasya yanti jaṭháraṁ supéśasaḥ |
9.81.1c dadhnā́ yádīmúnnītā yaśásā gávāṁ dānā́ya śū́ramudámandiṣuḥ sutā́ḥ ||

prá | sómasya | pávamānasya | ūrmáyaḥ | índrasya | yanti | jaṭháram | su-péśasaḥ |
dadhnā́ | yát | īm | út-nītāḥ | yaśásā | gávām | dānā́ya | śū́ram | ut-ámandiṣuḥ | sutā́ḥ ||9.81.1||

9.81.2a ácchā hí sómaḥ kaláśām̐ ásiṣyadadátyo ná vóḻhā raghúvartanirvṛ́ṣā |
9.81.2c áthā devā́nāmubháyasya jánmano vidvā́m̐ aśnotyamúta itáśca yát ||

áccha | hí | sómaḥ | kaláśān | ásisyadat | átyaḥ | ná | vóḻhā | raghú-vartaniḥ | vṛ́ṣā |
átha | devā́nām | ubháyasya | jánmanaḥ | vidvā́n | aśnoti | amútaḥ | itáḥ | ca | yát ||9.81.2||

9.81.3a ā́ naḥ soma pávamānaḥ kirā vásvíndo bháva maghávā rā́dhaso maháḥ |
9.81.3c śíkṣā vayodho vásave sú cetúnā mā́ no gáyamāré asmátpárā sicaḥ ||

ā́ | naḥ | soma | pávamānaḥ | kira | vásu | índo íti | bháva | maghá-vā | rā́dhasaḥ | maháḥ |
śíkṣa | vayaḥ-dhaḥ | vásave | sú | cetúnā | mā́ | naḥ | gáyam | āré | asmát | párā | sicaḥ ||9.81.3||

9.81.4a ā́ naḥ pūṣā́ pávamānaḥ surātáyo mitró gacchantu váruṇaḥ sajóṣasaḥ |
9.81.4c bṛ́haspátirmarúto vāyúraśvínā tváṣṭā savitā́ suyámā sárasvatī ||

ā́ | naḥ | pūṣā́ | pávamānaḥ | su-rātáyaḥ | mitráḥ | gacchantu | váruṇaḥ | sa-jóṣasaḥ |
bṛ́haspátiḥ | marútaḥ | vāyúḥ | aśvínā | tváṣṭā | savitā́ | su-yámā | sárasvatī ||9.81.4||

9.81.5a ubhé dyā́vāpṛthivī́ viśvaminvé aryamā́ devó áditirvidhātā́ |
9.81.5c bhágo nṛ́śáṁsa urvàntárikṣaṁ víśve devā́ḥ pávamānaṁ juṣanta ||

ubhé íti | dyā́vāpṛthivī́ íti | viśvaminvé íti viśvam-invé | aryamā́ | deváḥ | áditiḥ | vi-dhātā́ |
bhágaḥ | nṛ́-śáṁsaḥ | urú | antárikṣam | víśve | devā́ḥ | pávamānam | juṣanta ||9.81.5||


9.82.1a ásāvi sómo aruṣó vṛ́ṣā hárī rā́jeva dasmó abhí gā́ acikradat |
9.82.1c punānó vā́raṁ páryetyavyáyaṁ śyenó ná yóniṁ ghṛtávantamāsádam ||

ásāvi | sómaḥ | aruṣáḥ | vṛ́ṣā | háriḥ | rā́jā-iva | dasmáḥ | abhí | gā́ḥ | acikradat |
punānáḥ | vā́ram | pári | eti | avyáyam | śyenáḥ | ná | yónim | ghṛtá-vantam | ā-sádam ||9.82.1||

9.82.2a kavírvedhasyā́ páryeṣi mā́hinamátyo ná mṛṣṭó abhí vā́jamarṣasi |
9.82.2c apasédhanduritā́ soma mṛḻaya ghṛtáṁ vásānaḥ pári yāsi nirṇíjam ||

kavíḥ | vedhasyā́ | pári | eṣi | mā́hinam | átyaḥ | ná | mṛṣṭáḥ | abhí | vā́jam | arṣasi |
apa-sédhan | duḥ-itā́ | soma | mṛḻaya | ghṛtám | vásānaḥ | pári | yāsi | niḥ-níjam ||9.82.2||

9.82.3a parjányaḥ pitā́ mahiṣásya parṇíno nā́bhā pṛthivyā́ giríṣu kṣáyaṁ dadhe |
9.82.3c svásāra ā́po abhí gā́ utā́sarantsáṁ grā́vabhirnasate vīté adhvaré ||

parjányaḥ | pitā́ | mahiṣásya | parṇínaḥ | nā́bhā | pṛthivyā́ḥ | giríṣu | kṣáyam | dadhe |
svásāraḥ | ā́paḥ | abhí | gā́ḥ | utá | asaran | sám | grā́va-bhiḥ | nasate | vīté | adhvaré ||9.82.3||

9.82.4a jāyéva pátyāvádhi śéva maṁhase pájrāyā garbha śṛṇuhí brávīmi te |
9.82.4c antárvā́ṇīṣu prá carā sú jīváse'nindyó vṛjáne soma jāgṛhi ||

jāyā́-iva | pátyau | ádhi | śéva | maṁhase | pájrāyāḥ | garbha | śṛṇuhí | brávīmi | te |
antáḥ | vā́ṇīṣu | prá | cara | sú | jīváse | anindyáḥ | vṛjáne | soma | jāgṛhi ||9.82.4||

9.82.5a yáthā pū́rvebhyaḥ śatasā́ ámṛdhraḥ sahasrasā́ḥ paryáyā vā́jamindo |
9.82.5c evā́ pavasva suvitā́ya návyase táva vratámánvā́paḥ sacante ||

yáthā | pū́rvebhyaḥ | śata-sā́ḥ | ámṛdhraḥ | sahasra-sā́ḥ | pari-áyāḥ | vā́jam | indo íti |
evá | pavasva | suvitā́ya | návyase | táva | vratám | ánu | ā́paḥ | sacante ||9.82.5||


9.83.1a pavítraṁ te vítataṁ brahmaṇaspate prabhúrgā́trāṇi páryeṣi viśvátaḥ |
9.83.1c átaptatanūrná tádāmó aśnute śṛtā́sa ídváhantastátsámāśata ||

pavítram | te | ví-tatam | brahmaṇaḥ | pate | pra-bhúḥ | gā́trāṇi | pári | eṣi | viśvátaḥ |
átapta-tanūḥ | ná | tát | āmáḥ | aśnute | śṛtā́saḥ | ít | váhantaḥ | tát | sám | āśata ||9.83.1||

9.83.2a tápoṣpavítraṁ vítataṁ diváspadé śócanto asya tántavo vyàsthiran |
9.83.2c ávantyasya pavītā́ramāśávo diváspṛṣṭhámádhi tiṣṭhanti cétasā ||

tápoḥ | pavítram | ví-tatam | diváḥ | padé | śócantaḥ | asya | tántavaḥ | ví | asthiran |
ávanti | asya | pavitā́ram | āśávaḥ | diváḥ | pṛṣṭhám | ádhi | tiṣṭhanti | cétasā ||9.83.2||

9.83.3a árūrucaduṣásaḥ pṛ́śniragriyá ukṣā́ bibharti bhúvanāni vājayúḥ |
9.83.3c māyāvíno mamire asya māyáyā nṛcákṣasaḥ pitáro gárbhamā́ dadhuḥ ||

árūrucat | uṣásaḥ | pṛ́śniḥ | agriyáḥ | ukṣā́ | bibharti | bhúvanāni | vāja-yúḥ |
māyā-vínaḥ | mamire | asya | māyáyā | nṛ-cákṣasaḥ | pitáraḥ | gárbham | ā́ | dadhuḥ ||9.83.3||

9.83.4a gandharvá itthā́ padámasya rakṣati pā́ti devā́nāṁ jánimānyádbhutaḥ |
9.83.4c gṛbhṇā́ti ripúṁ nidháyā nidhā́patiḥ sukṛ́ttamā mádhuno bhakṣámāśata ||

gandharváḥ | itthā́ | padám | asya | rakṣati | pā́ti | devā́nām | jánimāni | ádbhutaḥ |
gṛbhṇā́ti | ripúm | ni-dháyā | nidhā́-patiḥ | sukṛ́t-tamāḥ | mádhunaḥ | bhakṣám | āśata ||9.83.4||

9.83.5a havírhaviṣmo máhi sádma daívyaṁ nábho vásānaḥ pári yāsyadhvarám |
9.83.5c rā́jā pavítraratho vā́jamā́ruhaḥ sahásrabhṛṣṭirjayasi śrávo bṛhát ||

havíḥ | haviṣmaḥ | máhi | sádma | daívyam | nábhaḥ | vásānaḥ | pári | yāsi | adhvarám |
rā́jā | pavítra-rathaḥ | vā́jam | ā́ | aruhaḥ | sahásra-bhṛṣṭiḥ | jayasi | śrávaḥ | bṛhát ||9.83.5||


9.84.1a pávasva devamā́dano vícarṣaṇirapsā́ índrāya váruṇāya vāyáve |
9.84.1c kṛdhī́ no adyá várivaḥ svastimádurukṣitaú gṛṇīhi daívyaṁ jánam ||

pávasva | deva-mā́danaḥ | ví-carṣaṇiḥ | apsā́ḥ | índrāya | váruṇāya | vāyáve |
kṛdhí | naḥ | adyá | várivaḥ | svasti-mát | uru-kṣitaú | gṛṇīhi | daívyam | jánam ||9.84.1||

9.84.2a ā́ yástasthaú bhúvanānyámartyo víśvāni sómaḥ pári tā́nyarṣati |
9.84.2c kṛṇvántsaṁcṛ́taṁ vicṛ́tamabhíṣṭaya índuḥ siṣaktyuṣásaṁ ná sū́ryaḥ ||

ā́ | yáḥ | tasthaú | bhúvanāni | ámartyaḥ | víśvāni | sómaḥ | pári | tā́ni | arṣati |
kṛṇván | sam-cṛ́tam | vi-cṛ́tam | abhíṣṭaye | índuḥ | sisakti | uṣásam | ná | sū́ryaḥ ||9.84.2||

9.84.3a ā́ yó góbhiḥ sṛjyáta óṣadhīṣvā́ devā́nāṁ sumná iṣáyannúpāvasuḥ |
9.84.3c ā́ vidyútā pavate dhā́rayā sutá índraṁ sómo mādáyandaívyaṁ jánam ||

ā́ | yáḥ | góbhiḥ | sṛjyáte | óṣadhīṣu | ā́ | devā́nām | sumné | iṣáyan | úpa-vasuḥ |
ā́ | vi-dyútā | pavate | dhā́rayā | sutáḥ | índram | sómaḥ | mādáyan | daívyam | jánam ||9.84.3||

9.84.4a eṣá syá sómaḥ pavate sahasrajíddhinvānó vā́camiṣirā́muṣarbúdham |
9.84.4c índuḥ samudrámúdiyarti vāyúbhiréndrasya hā́rdi kaláśeṣu sīdati ||

eṣáḥ | syáḥ | sómaḥ | pavate | sahasra-jít | hinvānáḥ | vā́cam | iṣirā́m | uṣaḥ-búdham |
índuḥ | samudrám | út | iyarti | vāyú-bhiḥ | ā́ | índrasya | hā́rdi | kaláśeṣu | sīdati ||9.84.4||

9.84.5a abhí tyáṁ gā́vaḥ páyasā payovṛ́dhaṁ sómaṁ śrīṇanti matíbhiḥ svarvídam |
9.84.5c dhanaṁjayáḥ pavate kṛ́tvyo ráso vípraḥ kavíḥ kā́vyenā svàrcanāḥ ||

abhí | tyám | gā́vaḥ | páyasā | payaḥ-vṛ́dham | sómam | śrīṇanti | matí-bhiḥ | svaḥ-vídam |
dhanam-jayáḥ | pavate | kṛ́tvyaḥ | rásaḥ | vípraḥ | kavíḥ | kā́vyena | svàḥ-canāḥ ||9.84.5||


9.85.1a índrāya soma súṣutaḥ pári sravā́pā́mīvā bhavatu rákṣasā sahá |
9.85.1c mā́ te rásasya matsata dvayāvíno dráviṇasvanta ihá santvíndavaḥ ||

índrāya | soma | sú-sutaḥ | pári | srava | ápa | ámīvā | bhavatu | rákṣasā | sahá |
mā́ | te | rásasya | matsata | dvayāvínaḥ | dráviṇasvantaḥ | ihá | santu | índavaḥ ||9.85.1||

9.85.2a asmā́ntsamaryé pavamāna codaya dákṣo devā́nāmási hí priyó mádaḥ |
9.85.2c jahí śátrūm̐rabhyā́ bhandanāyatáḥ píbendra sómamáva no mṛ́dho jahi ||

asmā́n | sa-maryé | pavamāna | codaya | dákṣaḥ | devā́nām | ási | hí | priyáḥ | mádaḥ |
jahí | śátrūn | abhí | ā́ | bhandanā-yatáḥ | píba | indra | sómam | áva | naḥ | mṛ́dhaḥ | jahi ||9.85.2||

9.85.3a ádabdha indo pavase madíntama ātméndrasya bhavasi dhāsíruttamáḥ |
9.85.3c abhí svaranti bahávo manīṣíṇo rā́jānamasyá bhúvanasya niṁsate ||

ádabdhaḥ | indo íti | pavase | madín-tamaḥ | ātmā́ | índrasya | bhavasi | dhāsíḥ | ut-tamáḥ |
abhí | svaranti | bahávaḥ | manīṣíṇaḥ | rā́jānam | asyá | bhúvanasya | niṁsate ||9.85.3||

9.85.4a sahásraṇīthaḥ śatádhāro ádbhuta índrāyénduḥ pavate kā́myaṁ mádhu |
9.85.4c jáyankṣétramabhyàrṣā jáyannapá urúṁ no gātúṁ kṛṇu soma mīḍhvaḥ ||

sahásra-nīthaḥ | śatá-dhāraḥ | ádbhutaḥ | índrāya | índuḥ | pavate | kā́myam | mádhu |
jáyan | kṣétram | abhí | arṣa | jáyan | apáḥ | urúm | naḥ | gātúm | kṛṇu | soma | mīḍhvaḥ ||9.85.4||

9.85.5a kánikradatkaláśe góbhirajyase vyàvyáyaṁ samáyā vā́ramarṣasi |
9.85.5c marmṛjyámāno átyo ná sānasíríndrasya soma jaṭháre sámakṣaraḥ ||

kánikradat | kaláśe | góbhiḥ | ajyase | ví | avyáyam | samáyā | vā́ram | arṣasi |
marmṛjyámānaḥ | átyaḥ | ná | sānasíḥ | índrasya | soma | jaṭháre | sám | akṣaraḥ ||9.85.5||

9.85.6a svādúḥ pavasva divyā́ya jánmane svādúríndrāya suhávītunāmne |
9.85.6c svādúrmitrā́ya váruṇāya vāyáve bṛ́haspátaye mádhumām̐ ádābhyaḥ ||

svādúḥ | pavasva | divyā́ya | jánmane | svādúḥ | índrāya | suhávītu-nāmne |
svādúḥ | mitrā́ya | váruṇāya | vāyáve | bṛ́haspátaye | mádhu-mān | ádābhyaḥ ||9.85.6||

9.85.7a átyaṁ mṛjanti kaláśe dáśa kṣípaḥ prá víprāṇāṁ matáyo vā́ca īrate |
9.85.7c pávamānā abhyàrṣanti suṣṭutíméndraṁ viśanti madirā́sa índavaḥ ||

átyam | mṛjanti | kaláśe | dáśa | kṣípaḥ | prá | víprāṇām | matáyaḥ | vā́caḥ | īrate |
pávamānāḥ | abhí | arṣanti | su-stutím | ā́ | índram | viśanti | madirā́saḥ | índavaḥ ||9.85.7||

9.85.8a pávamāno abhyàrṣā suvī́ryamurvī́ṁ gávyūtiṁ máhi śárma sapráthaḥ |
9.85.8c mā́kirno asyá páriṣūtirīśaténdo jáyema tváyā dhánaṁdhanam ||

pávamānaḥ | abhí | arṣa | su-vī́ryam | urvī́m | gávyūtim | máhi | śárma | sa-práthaḥ |
mā́kiḥ | naḥ | asyá | pári-sūtiḥ | īśata | índo íti | jáyema | tváyā | dhánam-dhanam ||9.85.8||

9.85.9a ádhi dyā́masthādvṛṣabhó vicakṣaṇó'rūrucadví divó rocanā́ kavíḥ |
9.85.9c rā́jā pavítramátyeti róruvaddiváḥ pīyū́ṣaṁ duhate nṛcákṣasaḥ ||

ádhi | dyā́m | asthāt | vṛṣabháḥ | vi-cakṣaṇáḥ | árūrucat | ví | diváḥ | rocanā́ | kavíḥ |
rā́jā | pavítram | áti | eti | róruvat | diváḥ | pīyū́ṣam | duhate | nṛ-cákṣasaḥ ||9.85.9||

9.85.10a divó nā́ke mádhujihvā asaścáto venā́ duhantyukṣáṇaṁ giriṣṭhā́m |
9.85.10c apsú drapsáṁ vāvṛdhānáṁ samudrá ā́ síndhorūrmā́ mádhumantaṁ pavítra ā́ ||

diváḥ | nā́ke | mádhu-jihvāḥ | asaścátaḥ | venā́ḥ | duhanti | ukṣáṇam | giri-sthā́m |
ap-sú | drapsám | vavṛdhānám | samudré | ā́ | síndhoḥ | ūrmā́ | mádhu-mantam | pavítre | ā́ ||9.85.10||

9.85.11a nā́ke suparṇámupapaptivā́ṁsaṁ gíro venā́nāmakṛpanta pūrvī́ḥ |
9.85.11c śíśuṁ rihanti matáyaḥ pánipnataṁ hiraṇyáyaṁ śakunáṁ kṣā́maṇi sthā́m ||

nā́ke | su-parṇám | upapapti-vā́ṁsam | gíraḥ | venā́nām | akṛpanta | pūrvī́ḥ |
śíśum | rihanti | matáyaḥ | pánipnatam | hiraṇyáyam | śakunám | kṣā́maṇi | sthām ||9.85.11||

9.85.12a ūrdhvó gandharvó ádhi nā́ke asthādvíśvā rūpā́ praticákṣāṇo asya |
9.85.12c bhānúḥ śukréṇa śocíṣā vyàdyautprā́rūrucadródasī mātárā śúciḥ ||

ūrdhváḥ | gandharváḥ | ádhi | nā́ke | asthāt | víśvā | rūpā́ | prati-cákṣāṇaḥ | asya |
bhānúḥ | śukréṇa | śocíṣā | ví | adyaut | prá | arūrucat | ródasī íti | mātárā | śúciḥ ||9.85.12||


9.86.1a prá ta āśávaḥ pavamāna dhījávo mádā arṣanti raghujā́ iva tmánā |
9.86.1c divyā́ḥ suparṇā́ mádhumanta índavo madíntamāsaḥ pári kóśamāsate ||

prá | te | āśávaḥ | pavamāna | dhī-jávaḥ | mádāḥ | arṣanti | raghujā́ḥ-iva | tmánā |
divyā́ḥ | su-parṇā́ḥ | mádhu-mantaḥ | índavaḥ | madín-tamāsaḥ | pári | kóśam | āsate ||9.86.1||

9.86.2a prá te mádāso madirā́sa āśávó'sṛkṣata ráthyāso yáthā pṛ́thak |
9.86.2c dhenúrná vatsáṁ páyasābhí vajríṇamíndramíndavo mádhumanta ūrmáyaḥ ||

prá | te | mádāsaḥ | madirā́saḥ | āśávaḥ | ásṛkṣata | ráthyāsaḥ | yáthā | pṛ́thak |
dhenúḥ | ná | vatsám | páyasā | abhí | vajríṇam | índram | índavaḥ | mádhu-mantaḥ | ūrmáyaḥ ||9.86.2||

9.86.3a átyo ná hiyānó abhí vā́jamarṣa svarvítkóśaṁ divó ádrimātaram |
9.86.3c vṛ́ṣā pavítre ádhi sā́no avyáye sómaḥ punāná indriyā́ya dhā́yase ||

átyaḥ | ná | hiyānáḥ | abhí | vā́jam | arṣa | svaḥ-vít | kóśam | diváḥ | ádri-mātaram |
vṛ́ṣā | pavítre | ádhi | sā́nau | avyáye | sómaḥ | punānáḥ | indriyā́ya | dhā́yase ||9.86.3||

9.86.4a prá ta ā́śvinīḥ pavamāna dhījúvo divyā́ asṛgranpáyasā dhárīmaṇi |
9.86.4c prā́ntárṛ́ṣayaḥ sthā́virīrasṛkṣata yé tvā mṛjántyṛṣiṣāṇa vedhásaḥ ||

prá | te | ā́śvinīḥ | pavamāna | dhī-júvaḥ | divyā́ḥ | asṛgran | páyasā | dhárīmaṇi |
prá | antáḥ | ṛ́ṣayaḥ | sthā́virīḥ | asṛkṣata | yé | tvā | mṛjánti | ṛṣi-sāna | vedhásaḥ ||9.86.4||

9.86.5a víśvā dhā́māni viśvacakṣa ṛ́bhvasaḥ prabhóste satáḥ pári yanti ketávaḥ |
9.86.5c vyānaśíḥ pavase soma dhármabhiḥ pátirvíśvasya bhúvanasya rājasi ||

víśvā | dhā́māni | viśva-cakṣaḥ | ṛ́bhvasaḥ | pra-bhóḥ | te | satáḥ | pári | yanti | ketávaḥ |
vi-ānaśíḥ | pavase | soma | dhárma-bhiḥ | pátiḥ | víśvasya | bhúvanasya | rājasi ||9.86.5||

9.86.6a ubhayátaḥ pávamānasya raśmáyo dhruvásya satáḥ pári yanti ketávaḥ |
9.86.6c yádī pavítre ádhi mṛjyáte háriḥ sáttā ní yónā kaláśeṣu sīdati ||

ubhayátaḥ | pávamānasya | raśmáyaḥ | dhruvásya | satáḥ | pári | yanti | ketávaḥ |
yádi | pavítre | ádhi | mṛjyáte | háriḥ | sáttā | ní | yónā | kaláśeṣu | sīdati ||9.86.6||

9.86.7a yajñásya ketúḥ pavate svadhvaráḥ sómo devā́nāmúpa yāti niṣkṛtám |
9.86.7c sahásradhāraḥ pári kóśamarṣati vṛ́ṣā pavítramátyeti róruvat ||

yajñásya | ketúḥ | pavate | su-adhvaráḥ | sómaḥ | devā́nām | úpa | yāti | niḥ-kṛtám |
sahásra-dhāraḥ | pári | kóśam | arṣati | vṛ́ṣā | pavítram | áti | eti | róruvat ||9.86.7||

9.86.8a rā́jā samudráṁ nadyò ví gāhate'pā́mūrmíṁ sacate síndhuṣu śritáḥ |
9.86.8c ádhyasthātsā́nu pávamāno avyáyaṁ nā́bhā pṛthivyā́ dharúṇo mahó diváḥ ||

rā́jā | samudrám | nadyàḥ | ví | gāhate | apā́m | ūrmím | sacate | síndhuṣu | śritáḥ |
ádhi | asthāt | sā́nu | pávamānaḥ | avyáyam | nā́bhā | pṛthivyā́ḥ | dharúṇaḥ | maháḥ | diváḥ ||9.86.8||

9.86.9a divó ná sā́nu stanáyannacikradaddyaúśca yásya pṛthivī́ ca dhármabhiḥ |
9.86.9c índrasya sakhyáṁ pavate vivévidatsómaḥ punānáḥ kaláśeṣu sīdati ||

diváḥ | ná | sā́nu | stanáyan | acikradat | dyaúḥ | ca | yásya | pṛthivī́ | ca | dhárma-bhiḥ |
índrasya | sakhyám | pavate | vi-vévidat | sómaḥ | punānáḥ | kaláśeṣu | sīdati ||9.86.9||

9.86.10a jyótiryajñásya pavate mádhu priyáṁ pitā́ devā́nāṁ janitā́ vibhū́vasuḥ |
9.86.10c dádhāti rátnaṁ svadháyorapīcyàṁ madíntamo matsará indriyó rásaḥ ||

jyótiḥ | yajñásya | pavate | mádhu | priyám | pitā́ | devā́nām | janitā́ | vibhú-vasuḥ |
dádhāti | rátnam | svadháyoḥ | apīcyàm | madín-tamaḥ | matsaráḥ | indriyáḥ | rásaḥ ||9.86.10||

9.86.11a abhikrándankaláśaṁ vājyàrṣati pátirdiváḥ śatádhāro vicakṣaṇáḥ |
9.86.11c hárirmitrásya sádaneṣu sīdati marmṛjānó'vibhiḥ síndhubhirvṛ́ṣā ||

abhi-krándan | kaláśam | vājī́ | arṣati | pátiḥ | diváḥ | śatá-dhāraḥ | vi-cakṣaṇáḥ |
háriḥ | mitrásya | sádaneṣu | sīdati | marmṛjānáḥ | ávi-bhiḥ | síndhu-bhiḥ | vṛ́ṣā ||9.86.11||

9.86.12a ágre síndhūnāṁ pávamāno arṣatyágre vācó agriyó góṣu gacchati |
9.86.12c ágre vā́jasya bhajate mahādhanáṁ svāyudháḥ sotṛ́bhiḥ pūyate vṛ́ṣā ||

ágre | síndhūnām | pávamānaḥ | arṣati | ágre | vācáḥ | agriyáḥ | góṣu | gacchati |
ágre | vā́jasya | bhajate | mahā-dhanám | su-āyudháḥ | sotṛ́-bhiḥ | pūyate | vṛ́ṣā ||9.86.12||

9.86.13a ayáṁ matávāñchakunó yáthā hitó'vye sasāra pávamāna ūrmíṇā |
9.86.13c táva krátvā ródasī antarā́ kave śúcirdhiyā́ pavate sóma indra te ||

ayám | matá-vān | śakunáḥ | yáthā | hitáḥ | ávye | sasāra | pávamānaḥ | ūrmíṇā |
táva | krátvā | ródasī íti | antarā́ | kave | śúciḥ | dhiyā́ | pavate | sómaḥ | indra | te ||9.86.13||

9.86.14a drāpíṁ vásāno yajató divispṛ́śamantarikṣaprā́ bhúvaneṣvárpitaḥ |
9.86.14c svàrjajñānó nábhasābhyàkramītpratnámasya pitáramā́ vivāsati ||

drāpím | vásānaḥ | yajatáḥ | divi-spṛ́śam | antarikṣa-prā́ḥ | bhúvaneṣu | árpitaḥ |
svàḥ | jajñānáḥ | nábhasā | abhí | akramīt | pratnám | asya | pitáram | ā́ | vivāsati ||9.86.14||

9.86.15a só asya viśé máhi śárma yacchati yó asya dhā́ma prathamáṁ vyānaśé |
9.86.15c padáṁ yádasya paramé vyòmanyáto víśvā abhí sáṁ yāti saṁyátaḥ ||

sáḥ | asya | viśé | máhi | śárma | yacchati | yáḥ | asya | dhā́ma | prathamám | vi-ānaśé |
padám | yát | asya | paramé | ví-omani | átaḥ | víśvāḥ | abhí | sám | yāti | sam-yátaḥ ||9.86.15||

9.86.16a pró ayāsīdínduríndrasya niṣkṛtáṁ sákhā sákhyurná prá mināti saṁgíram |
9.86.16c márya iva yuvatíbhiḥ sámarṣati sómaḥ kaláśe śatáyāmnā pathā́ ||

pró íti | ayāsīt | índuḥ | índrasya | niḥ-kṛtám | sákhā | sákhyuḥ | ná | prá | mināti | sam-gíram |
máryaḥ-iva | yuvatí-bhiḥ | sám | arṣati | sómaḥ | kaláśe | śatá-yāmnā | pathā́ ||9.86.16||

9.86.17a prá vo dhíyo mandrayúvo vipanyúvaḥ panasyúvaḥ saṁvásaneṣvakramuḥ |
9.86.17c sómaṁ manīṣā́ abhyànūṣata stúbho'bhí dhenávaḥ páyasemaśiśrayuḥ ||

prá | vaḥ | dhíyaḥ | mandra-yúvaḥ | vipanyúvaḥ | panasyúvaḥ | sam-vásaneṣu | akramuḥ |
sómam | manīṣā́ḥ | abhí | anūṣata | stúbhaḥ | abhí | dhenávaḥ | páyasā | īm | aśiśrayuḥ ||9.86.17||

9.86.18a ā́ naḥ soma saṁyátaṁ pipyúṣīmíṣamíndo pávasva pávamāno asrídham |
9.86.18c yā́ no dóhate tríráhannásaścuṣī kṣumádvā́javanmádhumatsuvī́ryam ||

ā́ | naḥ | soma | sam-yátam | pipyúṣīm | íṣam | índo íti | pávasva | pávamānaḥ | asrídham |
yā́ | naḥ | dóhate | tríḥ | áhan | ásaścuṣī | kṣu-mát | vā́ja-vat | mádhu-mat | su-vī́ryam ||9.86.18||

9.86.19a vṛ́ṣā matīnā́ṁ pavate vicakṣaṇáḥ sómo áhnaḥ pratarītóṣáso diváḥ |
9.86.19c krāṇā́ síndhūnāṁ kaláśām̐ avīvaśadíndrasya hā́rdyāviśánmanīṣíbhiḥ ||

vṛ́ṣā | matīnā́m | pavate | vi-cakṣaṇáḥ | sómaḥ | áhnaḥ | pra-tarītā́ | uṣásaḥ | diváḥ |
krāṇā́ | síndhūnām | kaláśān | avīvaśat | índrasya | hā́rdi | ā-viśán | manīṣí-bhiḥ ||9.86.19||

9.86.20a manīṣíbhiḥ pavate pūrvyáḥ kavírnṛ́bhiryatáḥ pári kóśām̐ acikradat |
9.86.20c tritásya nā́ma janáyanmádhu kṣaradíndrasya vāyóḥ sakhyā́ya kártave ||

manīṣí-bhiḥ | pavate | pūrvyáḥ | kavíḥ | nṛ́-bhiḥ | yatáḥ | pári | kóśān | acikradat |
tritásya | nā́ma | janáyan | mádhu | kṣarat | índrasya | vāyóḥ | sakhyā́ya | kártave ||9.86.20||

9.86.21a ayáṁ punāná uṣáso ví rocayadayáṁ síndhubhyo abhavadu lokakṛ́t |
9.86.21c ayáṁ tríḥ saptá duduhāná āśíraṁ sómo hṛdé pavate cā́ru matsaráḥ ||

ayám | punānáḥ | uṣásaḥ | ví | rocayat | ayám | síndhu-bhyaḥ | abhavat | ūm̐ íti | loka-kṛ́t |
ayám | tríḥ | saptá | duduhānáḥ | ā-śíram | sómaḥ | hṛdé | pavate | cā́ru | matsaráḥ ||9.86.21||

9.86.22a pávasva soma divyéṣu dhā́masu sṛjāná indo kaláśe pavítra ā́ |
9.86.22c sī́danníndrasya jaṭháre kánikradannṛ́bhiryatáḥ sū́ryamā́rohayo diví ||

pávasva | soma | divyéṣu | dhā́ma-su | sṛjānáḥ | indo íti | kaláśe | pavítre | ā́ |
sī́dan | índrasya | jaṭháre | kánikradat | nṛ́-bhiḥ | yatáḥ | sū́ryam | ā́ | arohayaḥ | diví ||9.86.22||

9.86.23a ádribhiḥ sutáḥ pavase pavítra ā́m̐ índavíndrasya jaṭháreṣvāviśán |
9.86.23c tváṁ nṛcákṣā abhavo vicakṣaṇa sóma gotrámáṅgirobhyo'vṛṇorápa ||

ádri-bhiḥ | sutáḥ | pavase | pavítre | ā́ | índo íti | índrasya | jaṭháreṣu | ā-viśán |
tvám | nṛ-cákṣāḥ | abhavaḥ | vi-cakṣaṇa | sóma | gotrám | áṅgiraḥ-bhyaḥ | avṛṇoḥ | ápa ||9.86.23||

9.86.24a tvā́ṁ soma pávamānaṁ svādhyó'nu víprāso amadannavasyávaḥ |
9.86.24c tvā́ṁ suparṇá ā́bharaddiváspárī́ndo víśvābhirmatíbhiḥ páriṣkṛtam ||

tvā́m | soma | pávamānam | su-ādhyàḥ | ánu | víprāsaḥ | amadan | avasyávaḥ |
tvā́m | su-parṇáḥ | ā́ | abharat | diváḥ | pári | índo íti | víśvābhiḥ | matí-bhiḥ | pári-kṛtam ||9.86.24||

9.86.25a ávye punānáṁ pári vā́ra ūrmíṇā háriṁ navante abhí saptá dhenávaḥ |
9.86.25c apā́mupásthe ádhyāyávaḥ kavímṛtásya yónā mahiṣā́ aheṣata ||

ávye | punānám | pári | vā́re | ūrmíṇā | hárim | navante | abhí | saptá | dhenávaḥ |
apā́m | upá-sthe | ádhi | āyávaḥ | kavím | ṛtásya | yónā | mahiṣā́ḥ | aheṣata ||9.86.25||

9.86.26a índuḥ punānó áti gāhate mṛ́dho víśvāni kṛṇvántsupáthāni yájyave |
9.86.26c gā́ḥ kṛṇvānó nirṇíjaṁ haryatáḥ kavírátyo ná krī́ḻanpári vā́ramarṣati ||

índuḥ | punānáḥ | áti | gāhate | mṛ́dhaḥ | víśvāni | kṛṇván | su-páthāni | yájyave |
gā́ḥ | kṛṇvānáḥ | niḥ-níjam | haryatáḥ | kavíḥ | átyaḥ | ná | krī́ḻan | pári | vā́ram | arṣati ||9.86.26||

9.86.27a asaścátaḥ śatádhārā abhiśríyo háriṁ navanté'va tā́ udanyúvaḥ |
9.86.27c kṣípo mṛjanti pári góbhirā́vṛtaṁ tṛtī́ye pṛṣṭhé ádhi rocané diváḥ ||

asaścátaḥ | śatá-dhārāḥ | abhi-śríyaḥ | hárim | navanté | áva | tā́ḥ | udanyúvaḥ |
kṣípaḥ | mṛjanti | pári | góbhiḥ | ā́-vṛtam | tṛtī́ye | pṛṣṭhé | ádhi | rocané | diváḥ ||9.86.27||

9.86.28a távemā́ḥ prajā́ divyásya rétasastváṁ víśvasya bhúvanasya rājasi |
9.86.28c áthedáṁ víśvaṁ pavamāna te váśe tvámindo prathamó dhāmadhā́ asi ||

táva | imā́ḥ | pra-jā́ḥ | divyásya | rétasaḥ | tvám | víśvasya | bhúvanasya | rājasi |
átha | idám | víśvam | pavamāna | te | váśe | tvám | indo íti | prathamáḥ | dhāma-dhā́ḥ | asi ||9.86.28||

9.86.29a tváṁ samudró asi viśvavítkave távemā́ḥ páñca pradíśo vídharmaṇi |
9.86.29c tváṁ dyā́ṁ ca pṛthivī́ṁ cā́ti jabhriṣe táva jyótīṁṣi pavamāna sū́ryaḥ ||

tvám | samudráḥ | asi | viśva-vít | kave | táva | imā́ḥ | páñca | pra-díśaḥ | ví-dharmaṇi |
tvám | dyā́m | ca | pṛthivī́m | ca | áti | jabhriṣe | táva | jyótīṁṣi | pavamāna | sū́ryaḥ ||9.86.29||

9.86.30a tváṁ pavítre rájaso vídharmaṇi devébhyaḥ soma pavamāna pūyase |
9.86.30c tvā́muśíjaḥ prathamā́ agṛbhṇata túbhyemā́ víśvā bhúvanāni yemire ||

tvám | pavítre | rájasaḥ | ví-dharmaṇi | devébhyaḥ | soma | pavamāna | pūyase |
tvā́m | uśíjaḥ | prathamā́ḥ | agṛbhṇata | túbhya | imā́ | víśvā | bhúvanāni | yemire ||9.86.30||

9.86.31a prá rebhá etyáti vā́ramavyáyaṁ vṛ́ṣā váneṣváva cakradaddháriḥ |
9.86.31c sáṁ dhītáyo vāvaśānā́ anūṣata śíśuṁ rihanti matáyaḥ pánipnatam ||

prá | rebháḥ | eti | áti | vā́ram | avyáyam | vṛ́ṣā | váneṣu | áva | cakradat | háriḥ |
sám | dhītáyaḥ | vāvaśānā́ḥ | anūṣata | śíśum | rihanti | matáyaḥ | pánipnatam ||9.86.31||

9.86.32a sá sū́ryasya raśmíbhiḥ pári vyata tántuṁ tanvānástrivṛ́taṁ yáthā vidé |
9.86.32c náyannṛtásya praśíṣo návīyasīḥ pátirjánīnāmúpa yāti niṣkṛtám ||

sáḥ | sū́ryasya | raśmí-bhiḥ | pári | vyata | tántum | tanvānáḥ | tri-vṛ́tam | yáthā | vidé |
náyan | ṛtásya | pra-śíṣaḥ | návīyasīḥ | pátiḥ | jánīnām | úpa | yāti | niḥ-kṛtám ||9.86.32||

9.86.33a rā́jā síndhūnāṁ pavate pátirdivá ṛtásya yāti pathíbhiḥ kánikradat |
9.86.33c sahásradhāraḥ pári ṣicyate háriḥ punānó vā́caṁ janáyannúpāvasuḥ ||

rā́jā | síndhūnām | pavate | pátiḥ | diváḥ | ṛtásya | yāti | pathí-bhiḥ | kánikradat |
sahásra-dhāraḥ | pári | sicyate | háriḥ | punānáḥ | vā́cam | janáyan | úpa-vasuḥ ||9.86.33||

9.86.34a pávamāna máhyárṇo ví dhāvasi sū́ro ná citró ávyayāni pávyayā |
9.86.34c gábhastipūto nṛ́bhirádribhiḥ sutó mahé vā́jāya dhányāya dhanvasi ||

pávamāna | máhi | árṇaḥ | ví | dhāvasi | sū́raḥ | ná | citráḥ | ávyayāni | pávyayā |
gábhasti-pūtaḥ | nṛ́-bhiḥ | ádri-bhiḥ | sutáḥ | mahé | vā́jāya | dhányāya | dhanvasi ||9.86.34||

9.86.35a íṣamū́rjaṁ pavamānābhyàrṣasi śyenó ná váṁsu kaláśeṣu sīdasi |
9.86.35c índrāya mádvā mádyo mádaḥ sutó divó viṣṭambhá upamó vicakṣaṇáḥ ||

íṣam | ū́rjam | pavamāna | abhí | arṣasi | śyenáḥ | ná | váṁsu | kaláśeṣu | sīdasi |
índrāya | mádvā | mádyaḥ | mádaḥ | sutáḥ | diváḥ | viṣṭambháḥ | upa-máḥ | vi-cakṣaṇáḥ ||9.86.35||

9.86.36a saptá svásāro abhí mātáraḥ śíśuṁ návaṁ jajñānáṁ jényaṁ vipaścítam |
9.86.36c apā́ṁ gandharváṁ divyáṁ nṛcákṣasaṁ sómaṁ víśvasya bhúvanasya rājáse ||

saptá | svásāraḥ | abhí | mātáraḥ | śíśum | návam | jajñānám | jényam | vipaḥ-cítam |
apā́m | gandharvám | divyám | nṛ-cákṣasam | sómam | víśvasya | bhúvanasya | rājáse ||9.86.36||

9.86.37a īśāná imā́ bhúvanāni vī́yase yujāná indo harítaḥ suparṇyàḥ |
9.86.37c tā́ste kṣarantu mádhumadghṛtáṁ páyastáva vraté soma tiṣṭhantu kṛṣṭáyaḥ ||

īśānáḥ | imā́ | bhúvanāni | ví | īyase | yujānáḥ | indo íti | harítaḥ | su-parṇyàḥ |
tā́ḥ | te | kṣarantu | mádhu-mat | ghṛtám | páyaḥ | táva | vraté | soma | tiṣṭhantu | kṛṣṭáyaḥ ||9.86.37||

9.86.38a tváṁ nṛcákṣā asi soma viśvátaḥ pávamāna vṛṣabha tā́ ví dhāvasi |
9.86.38c sá naḥ pavasva vásumaddhíraṇyavadvayáṁ syāma bhúvaneṣu jīváse ||

tvám | nṛ-cákṣāḥ | asi | soma | viśvátaḥ | pávamāna | vṛṣabha | tā́ | ví | dhāvasi |
sáḥ | naḥ | pavasva | vásu-mat | híraṇya-vat | vayám | syāma | bhúvaneṣu | jīváse ||9.86.38||

9.86.39a govítpavasva vasuvíddhiraṇyavídretodhā́ indo bhúvaneṣvárpitaḥ |
9.86.39c tváṁ suvī́ro asi soma viśvavíttáṁ tvā víprā úpa girémá āsate ||

go-vít | pavasva | vasu-vít | hiraṇya-vít | retaḥ-dhā́ḥ | indo íti | bhúvaneṣu | árpitaḥ |
tvám | su-vī́raḥ | asi | soma | viśva-vít | tám | tvā | víprāḥ | úpa | girā́ | imé | āsate ||9.86.39||

9.86.40a únmádhva ūrmírvanánā atiṣṭhipadapó vásāno mahiṣó ví gāhate |
9.86.40c rā́jā pavítraratho vā́jamā́ruhatsahásrabhṛṣṭirjayati śrávo bṛhát ||

út | mádhvaḥ | ūrmíḥ | vanánāḥ | atisthipat | apáḥ | vásānaḥ | mahiṣáḥ | ví | gāhate |
rā́jā | pavítra-rathaḥ | vā́jam | ā́ | aruhat | sahásra-bhṛṣṭiḥ | jayati | śrávaḥ | bṛhát ||9.86.40||

9.86.41a sá bhandánā údiyarti prajā́vatīrviśvā́yurvíśvāḥ subhárā áhardivi |
9.86.41c bráhma prajā́vadrayímáśvapastyaṁ pītá indavíndramasmábhyaṁ yācatāt ||

sáḥ | bhandánāḥ | út | iyarti | prajā́-vatīḥ | viśvá-āyuḥ | víśvāḥ | su-bhárāḥ | áhaḥ-divi |
bráhma | prajā́-vat | rayím | áśva-pastyam | pītáḥ | indo íti | índram | asmábhyam | yācatāt ||9.86.41||

9.86.42a só ágre áhnāṁ hárirharyató mádaḥ prá cétasā cetayate ánu dyúbhiḥ |
9.86.42c dvā́ jánā yātáyannantárīyate nárā ca śáṁsaṁ daívyaṁ ca dhartári ||

sáḥ | ágre | áhnām | háriḥ | haryatáḥ | mádaḥ | prá | cétasā | cetayate | ánu | dyú-bhiḥ |
dvā́ | jánā | yātáyan | antáḥ | īyate | nárāśáṁsam | ca | daívyam | ca | dhartári ||9.86.42||

9.86.43a añjáte vyàñjate sámañjate krátuṁ rihanti mádhunābhyàñjate |
9.86.43c síndhorucchvāsé patáyantamukṣáṇaṁ hiraṇyapāvā́ḥ paśúmāsu gṛbhṇate ||

añjáte | ví | añjate | sám | añjate | krátum | rihanti | mádhunā | abhí | añjate |
síndhoḥ | ut-śvāsé | patáyantam | ukṣáṇam | hiraṇya-pāvā́ḥ | paśúm | āsu | gṛbhṇate ||9.86.43||

9.86.44a vipaścíte pávamānāya gāyata mahī́ ná dhā́rā́tyándho arṣati |
9.86.44c áhirná jūrṇā́máti sarpati tvácamátyo ná krī́ḻannasaradvṛ́ṣā háriḥ ||

vipaḥ-cíte | pávamānāya | gāyata | mahī́ | ná | dhā́rā | áti | ándhaḥ | arṣati |
áhiḥ | ná | jūṇā́m | áti | sarpati | tvácam | átyaḥ | ná | krī́ḻan | asarat | vṛ́ṣā | háriḥ ||9.86.44||

9.86.45a agregó rā́jā́pyastaviṣyate vimā́no áhnāṁ bhúvaneṣvárpitaḥ |
9.86.45c hárirghṛtásnuḥ sudṛ́śīko arṇavó jyotī́rathaḥ pavate rāyá okyàḥ ||

agre-gáḥ | rā́jā | ápyaḥ | taviṣyate | vi-mā́naḥ | áhnām | bhúvaneṣu | árpitaḥ |
háriḥ | ghṛtá-snuḥ | su-dṛ́śīkaḥ | arṇaváḥ | jyotíḥ-rathaḥ | pavate | rāyé | okyàḥ ||9.86.45||

9.86.46a ásarji skambhó divá údyato mádaḥ pári tridhā́turbhúvanānyarṣati |
9.86.46c aṁśúṁ rihanti matáyaḥ pánipnataṁ girā́ yádi nirṇíjamṛgmíṇo yayúḥ ||

ásarji | skambháḥ | diváḥ | út-yataḥ | mádaḥ | pári | tri-dhā́tuḥ | bhúvanāni | arṣati |
aṁśúm | rihanti | matáyaḥ | pánipnatam | girā́ | yádi | niḥ-níjam | ṛgmíṇaḥ | yayúḥ ||9.86.46||

9.86.47a prá te dhā́rā átyáṇvāni meṣyàḥ punānásya saṁyáto yanti ráṁhayaḥ |
9.86.47c yádgóbhirindo camvòḥ samajyása ā́ suvānáḥ soma kaláśeṣu sīdasi ||

prá | te | dhā́rāḥ | áti | áṇvāni | meṣyàḥ | punānásya | sam-yátaḥ | yanti | ráṁhayaḥ |
yát | góbhiḥ | indo íti | camvòḥ | sam-ajyáse | ā́ | suvānáḥ | soma | kaláśeṣu | sīdasi ||9.86.47||

9.86.48a pávasva soma kratuvínna ukthyó'vyo vā́re pári dhāva mádhu priyám |
9.86.48c jahí víśvānrakṣása indo atríṇo bṛhádvadema vidáthe suvī́rāḥ ||

pávasva | soma | kratu-vít | naḥ | ukthyàḥ | ávyaḥ | vā́re | pári | dhāva | mádhu | priyám |
jahí | víśvān | rakṣásaḥ | indo íti | atríṇaḥ | bṛhát | vadema | vidáthe | su-vī́rāḥ ||9.86.48||


9.87.1a prá tú drava pári kóśaṁ ní ṣīda nṛ́bhiḥ punānó abhí vā́jamarṣa |
9.87.1c áśvaṁ ná tvā vājínaṁ marjáyantó'cchā barhī́ raśanā́bhirnayanti ||

prá | tú | drava | pári | kóśam | ní | sīda | nṛ́-bhiḥ | punānáḥ | abhí | vā́jam | arṣa |
áśvam | ná | tvā | vājínam | marjáyantaḥ | áccha | barhíḥ | raśanā́bhiḥ | nayanti ||9.87.1||

9.87.2a svāyudháḥ pavate devá índuraśastihā́ vṛjánaṁ rákṣamāṇaḥ |
9.87.2c pitā́ devā́nāṁ janitā́ sudákṣo viṣṭambhó divó dharúṇaḥ pṛthivyā́ḥ ||

su-āyudháḥ | pavate | deváḥ | índuḥ | aśasti-hā́ | vṛjánam | rákṣamāṇaḥ |
pitā́ | devā́nām | janitā́ | su-dákṣaḥ | viṣṭambháḥ | diváḥ | dharúṇaḥ | pṛthivyā́ḥ ||9.87.2||

9.87.3a ṛ́ṣirvípraḥ puraetā́ jánānāmṛbhúrdhī́ra uśánā kā́vyena |
9.87.3c sá cidviveda níhitaṁ yádāsāmapīcyàṁ gúhyaṁ nā́ma gónām ||

ṛ́ṣiḥ | vípraḥ | puraḥ-etā́ | jánānām | ṛbhúḥ | dhī́raḥ | uśánā | kā́vyena |
sáḥ | cit | viveda | ní-hitam | yát | āsām | apīcyàm | gúhyam | nā́ma | gónām ||9.87.3||

9.87.4a eṣá syá te mádhumām̐ indra sómo vṛ́ṣā vṛ́ṣṇe pári pavítre akṣāḥ |
9.87.4c sahasrasā́ḥ śatasā́ bhūridā́vā śaśvattamáṁ barhírā́ vājyàsthāt ||

eṣáḥ | syáḥ | te | mádhu-mān | indra | sómaḥ | vṛ́ṣā | vṛ́ṣṇe | pári | pavítre | akṣāríti |
sahasra-sā́ḥ | śata-sā́ḥ | bhūri-dā́vā | śaśvat-tamám | barhíḥ | ā́ | vājī́ | asthāt ||9.87.4||

9.87.5a eté sómā abhí gavyā́ sahásrā mahé vā́jāyāmṛ́tāya śrávāṁsi |
9.87.5c pavítrebhiḥ pávamānā asṛgrañchravasyávo ná pṛtanā́jo átyāḥ ||

eté | sómāḥ | abhí | gavyā́ | sahásrā | mahé | vā́jāya | amṛ́tāya | śrávāṁsi |
pavítrebhiḥ | pávamānāḥ | asṛgran | śravasyávaḥ | ná | pṛtanā́jaḥ | átyāḥ ||9.87.5||

9.87.6a pári hí ṣmā puruhūtó jánānāṁ víśvā́saradbhójanā pūyámānaḥ |
9.87.6c áthā́ bhara śyenabhṛta práyāṁsi rayíṁ túñjāno abhí vā́jamarṣa ||

pári | hí | sma | puru-hūtáḥ | jánānām | víśvā | ásarat | bhójanā | pūyámānaḥ |
átha | ā́ | bhara | śyena-bhṛta | práyāṁsi | rayím | túñjānaḥ | abhí | vā́jam | arṣa ||9.87.6||

9.87.7a eṣá suvānáḥ pári sómaḥ pavítre sárgo ná sṛṣṭó adadhāvadárvā |
9.87.7c tigmé śíśāno mahiṣó ná śṛ́ṅge gā́ gavyánnabhí śū́ro ná sátvā ||

eṣáḥ | suvānáḥ | pári | sómaḥ | pavítre | sárgaḥ | ná | sṛṣṭáḥ | adadhāvat | árvā |
tigmé íti | śíśānaḥ | mahiṣáḥ | ná | śṛ́ṅge íti | gā́ḥ | gavyán | abhí | śū́raḥ | ná | sátvā ||9.87.7||

9.87.8a eṣā́ yayau paramā́dantárádreḥ kū́citsatī́rūrvé gā́ viveda |
9.87.8c divó ná vidyútstanáyantyabhraíḥ sómasya te pavata indra dhā́rā ||

eṣā́ | ā́ | yayau | paramā́t | antáḥ | ádreḥ | kū́-cit | satī́ḥ | ūrvé | gā́ḥ | viveda |
diváḥ | ná | vi-dyút | stanáyantī | abhraíḥ | sómasya | te | pavate | indra | dhā́rā ||9.87.8||

9.87.9a utá sma rāśíṁ pári yāsi gónāmíndreṇa soma saráthaṁ punānáḥ |
9.87.9c pūrvī́ríṣo bṛhatī́rjīradāno śíkṣā śacīvastáva tā́ upaṣṭút ||

utá | sma | rāśím | pári | yāsi | gónām | índreṇa | soma | sa-rátham | punānáḥ |
pūrvī́ḥ | íṣaḥ | bṛhatī́ḥ | jīradāno íti jīra-dāno | śíkṣa | śacī-vaḥ | táva | tā́ḥ | upa-stút ||9.87.9||


9.88.1a ayáṁ sóma indra túbhyaṁ sunve túbhyaṁ pavate tvámasya pāhi |
9.88.1c tváṁ ha yáṁ cakṛṣé tváṁ vavṛṣá índuṁ mádāya yújyāya sómam ||

ayám | sómaḥ | indra | túbhyam | sunve | túbhyam | pavate | tvám | asya | pāhi |
tvám | ha | yám | cakṛṣé | tvám | vavṛṣé | índum | mádāya | yújyāya | sómam ||9.88.1||

9.88.2a sá īṁ rátho ná bhuriṣā́ḻayoji maháḥ purū́ṇi sātáye vásūni |
9.88.2c ā́dīṁ víśvā nahuṣyā̀ṇi jātā́ svàrṣātā vána ūrdhvā́ navanta ||

sáḥ | īm | ráthaḥ | ná | bhuriṣā́ṭ | ayoji | maháḥ | purū́ṇi | sātáye | vásūni |
ā́t | īm | víśvā | nahuṣyā̀ṇi | jātā́ | svàḥ-sātā | váne | ūrdhvā́ | navanta ||9.88.2||

9.88.3a vāyúrná yó niyútvām̐ iṣṭáyāmā nā́satyeva háva ā́ śámbhaviṣṭhaḥ |
9.88.3c viśvávāro draviṇodā́ iva tmánpūṣéva dhījávano'si soma ||

vāyúḥ | ná | yáḥ | niyútvān | iṣṭá-yāmā | nā́satyā-iva | háve | ā́ | śám-bhaviṣṭhaḥ |
viśvá-vāraḥ | draviṇodā́ḥ-iva | tmán | pūṣā́-iva | dhī-jávanaḥ | asi | soma ||9.88.3||

9.88.4a índro ná yó mahā́ kármāṇi cákrirhantā́ vṛtrā́ṇāmasi soma pūrbhít |
9.88.4c paidvó ná hí tvámáhināmnāṁ hantā́ víśvasyāsi soma dásyoḥ ||

índraḥ | ná | yáḥ | mahā́ | kármāṇi | cákriḥ | hantā́ | vṛtrā́ṇām | asi | soma | pūḥ-bhít |
paidváḥ | ná | hí | tvám | áhi-nāmnām | hantā́ | víśvasya | asi | soma | dásyoḥ ||9.88.4||

9.88.5a agnírná yó vána ā́ sṛjyámāno vṛ́thā pā́jāṁsi kṛṇute nadī́ṣu |
9.88.5c jáno ná yúdhvā mahatá upabdíríyarti sómaḥ pávamāna ūrmím ||

agníḥ | ná | yáḥ | váne | ā́ | sṛjyámānaḥ | vṛ́thā | pā́jāṁsi | kṛṇute | nadī́ṣu |
jánaḥ | ná | yúdhvā | mahatáḥ | upabdíḥ | íyarti | sómaḥ | pávamānaḥ | ūrmím ||9.88.5||

9.88.6a eté sómā áti vā́rāṇyávyā divyā́ ná kóśāso abhrávarṣāḥ |
9.88.6c vṛ́thā samudráṁ síndhavo ná nī́cīḥ sutā́so abhí kaláśām̐ asṛgran ||

eté | sómāḥ | áti | vā́rāṇi | ávyā | divyā́ḥ | ná | kóśāsaḥ | abhrá-varṣāḥ |
vṛ́thā | samudrám | síndhavaḥ | ná | nī́cīḥ | sutā́saḥ | abhí | kaláśān | asṛgran ||9.88.6||

9.88.7a śuṣmī́ śárdho ná mā́rutaṁ pavasvā́nabhiśastā divyā́ yáthā víṭ |
9.88.7c ā́po ná makṣū́ sumatírbhavā naḥ sahásrāpsāḥ pṛtanāṣā́ṇná yajñáḥ ||

śuṣmī́ | śárdhaḥ | ná | mā́rutam | pavasva | ánabhi-śastā | divyā́ | yáthā | víṭ |
ā́paḥ | ná | makṣú | su-matíḥ | bhava | naḥ | sahásra-apsāḥ | pṛtanāṣā́ṭ | ná | yajñáḥ ||9.88.7||

9.88.8a rā́jño nú te váruṇasya vratā́ni bṛhádgabhīráṁ táva soma dhā́ma |
9.88.8c śúciṣṭvámasi priyó ná mitró dakṣā́yyo aryamévāsi soma ||

rā́jñaḥ | nú | te | váruṇasya | vratā́ni | bṛhát | gabhīrám | táva | soma | dhā́ma |
śúciḥ | tvám | asi | priyáḥ | ná | mitráḥ | dakṣā́yyaḥ | aryamā́-iva | asi | soma ||9.88.8||


9.89.1a pró syá váhniḥ pathyā̀bhirasyāndivó ná vṛṣṭíḥ pávamāno akṣāḥ |
9.89.1c sahásradhāro asadannyàsmé mātúrupásthe vána ā́ ca sómaḥ ||

pró íti | syáḥ | váhniḥ | pathyā̀bhiḥ | asyān | diváḥ | ná | vṛṣṭíḥ | pávamānaḥ | akṣāríti |
sahásra-dhāraḥ | asadat | ní | asmé íti | mātúḥ | upá-sthe | váne | ā́ | ca | sómaḥ ||9.89.1||

9.89.2a rā́jā síndhūnāmavasiṣṭa vā́sa ṛtásya nā́vamā́ruhadrájiṣṭhām |
9.89.2c apsú drapsó vāvṛdhe śyenájūto duhá īṁ pitā́ duhá īṁ pitúrjā́m ||

rā́jā | síndhūnām | avasiṣṭa | vā́saḥ | ṛtásya | nā́vam | ā́ | aruhat | rájiṣṭhām |
ap-sú | drapsáḥ | vavṛdhe | śyená-jūtaḥ | duhé | īm | pitā́ | duhé | īm | pitúḥ | jā́m ||9.89.2||

9.89.3a siṁháṁ nasanta mádhvo ayā́saṁ hárimaruṣáṁ divó asyá pátim |
9.89.3c śū́ro yutsú prathamáḥ pṛcchate gā́ ásya cákṣasā pári pātyukṣā́ ||

siṁhám | nasanta | mádhvaḥ | ayā́sam | hárim | aruṣám | diváḥ | asyá | pátim |
śū́raḥ | yut-sú | prathamáḥ | pṛcchate | gā́ḥ | ásya | cákṣasā | pári | pāti | ukṣā́ ||9.89.3||

9.89.4a mádhupṛṣṭhaṁ ghorámayā́samáśvaṁ ráthe yuñjantyurucakrá ṛṣvám |
9.89.4c svásāra īṁ jāmáyo marjayanti sánābhayo vājínamūrjayanti ||

mádhu-pṛṣṭham | ghorám | ayā́sam | áśvam | ráthe | yuñjanti | uru-cakré | ṛṣvám |
svásāraḥ | īm | jāmáyaḥ | marjayanti | sá-nābhayaḥ | vājínam | ūrjayanti ||9.89.4||

9.89.5a cátasra īṁ ghṛtadúhaḥ sacante samāné antárdharúṇe níṣattāḥ |
9.89.5c tā́ īmarṣanti námasā punānā́stā́ īṁ viśvátaḥ pári ṣanti pūrvī́ḥ ||

cátasraḥ | īm | ghṛta-dúhaḥ | sacante | samāné | antáḥ | dharúṇe | ní-sattāḥ |
tā́ḥ | īm | arṣanti | námasā | punānā́ḥ | tā́ḥ | īm | viśvátaḥ | pári | santi | pūrvī́ḥ ||9.89.5||

9.89.6a viṣṭambhó divó dharúṇaḥ pṛthivyā́ víśvā utá kṣitáyo háste asya |
9.89.6c ásatta útso gṛṇaté niyútvānmádhvo aṁśúḥ pavata indriyā́ya ||

viṣṭambháḥ | diváḥ | dharúṇaḥ | pṛthivyā́ḥ | víśvāḥ | utá | kṣitáyaḥ | háste | asya |
ásat | te | útsaḥ | gṛṇaté | niyútvān | mádhvaḥ | aṁśúḥ | pavate | indriyā́ya ||9.89.6||

9.89.7a vanvánnávāto abhí devávītimíndrāya soma vṛtrahā́ pavasva |
9.89.7c śagdhí maháḥ puruścandrásya rāyáḥ suvī́ryasya pátayaḥ syāma ||

vanván | ávātaḥ | abhí | devá-vītim | índrāya | soma | vṛtra-hā́ | pavasva |
śagdhí | maháḥ | puru-candrásya | rāyáḥ | su-vī́ryasya | pátayaḥ | syāma ||9.89.7||


9.90.1a prá hinvānó janitā́ ródasyo rátho ná vā́jaṁ saniṣyánnayāsīt |
9.90.1c índraṁ gácchannā́yudhā saṁśíśāno víśvā vásu hástayorādádhānaḥ ||

prá | hinvānáḥ | janitā́ | ródasyoḥ | ráthaḥ | ná | vā́jam | saniṣyán | ayāsīt |
índram | gácchan | ā́yudhā | sam-śíśānaḥ | víśvā | vásu | hástayoḥ | ā-dádhānaḥ ||9.90.1||

9.90.2a abhí tripṛṣṭháṁ vṛ́ṣaṇaṁ vayodhā́māṅgūṣā́ṇāmavāvaśanta vā́ṇīḥ |
9.90.2c vánā vásāno váruṇo ná síndhūnví ratnadhā́ dayate vā́ryāṇi ||

abhí | tri-pṛṣṭhám | vṛ́ṣaṇam | vayaḥ-dhā́m | āṅgūṣā́ṇām | avāvaśanta | vā́ṇīḥ |
vánā | vásānaḥ | váruṇaḥ | ná | síndhūn | ví | ratna-dhā́ḥ | dayate | vā́ryāṇi ||9.90.2||

9.90.3a śū́ragrāmaḥ sárvavīraḥ sáhāvāñjétā pavasva sánitā dhánāni |
9.90.3c tigmā́yudhaḥ kṣiprádhanvā samátsváṣāḻhaḥ sāhvā́npṛ́tanāsu śátrūn ||

śū́ra-grāmaḥ | sárva-vīraḥ | sáhāvān | jétā | pavasva | sánitā | dhánāni |
tigmá-āyudhaḥ | kṣiprá-dhanvā | samát-su | áṣāḻhaḥ | sahvā́n | pṛ́tanāsu | śátrūn ||9.90.3||

9.90.4a urúgavyūtirábhayāni kṛṇvántsamīcīné ā́ pavasvā púraṁdhī |
9.90.4c apáḥ síṣāsannuṣásaḥ svàrgā́ḥ sáṁ cikrado mahó asmábhyaṁ vā́jān ||

urú-gavyūtiḥ | ábhayāni | kṛṇván | samīcīné íti sam-īcīné | ā́ | pavasva | púraṁdhī íti púram-dhī |
apáḥ | sísāsan | uṣásaḥ | svàḥ | gā́ḥ | sám | cikradaḥ | maháḥ | asmábhyam | vā́jān ||9.90.4||

9.90.5a mátsi soma váruṇaṁ mátsi mitráṁ mátsī́ndramindo pavamāna víṣṇum |
9.90.5c mátsi śárdho mā́rutaṁ mátsi devā́nmátsi mahā́míndramindo mádāya ||

mátsi | soma | váruṇam | mátsi | mitrám | mátsi | índram | indo íti | pavamāna | víṣṇum |
mátsi | śárdhaḥ | mā́rutam | mátsi | devā́n | mátsi | mahā́m | índram | indo íti | mádāya ||9.90.5||

9.90.6a evā́ rā́jeva krátumām̐ ámena víśvā ghánighnadduritā́ pavasva |
9.90.6c índo sūktā́ya vácase váyo dhā yūyáṁ pāta svastíbhiḥ sádā naḥ ||

evá | rā́jā-iva | krátu-mān | ámena | víśvā | ghánighnat | duḥ-itā́ | pavasva |
índo íti | su-uktā́ya | vácase | váyaḥ | dhāḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||9.90.6||


9.91.1a ásarji vákvā ráthye yáthājaú dhiyā́ manótā prathamó manīṣī́ |
9.91.1c dáśa svásāro ádhi sā́no ávyé'janti váhniṁ sádanānyáccha ||

ásarji | vákvā | ráthye | yáthā | ājaú | dhiyā́ | manótā | prathamáḥ | manīṣī́ |
dáśa | svásāraḥ | ádhi | sā́nau | ávye | ájanti | váhnim | sádanāni | áccha ||9.91.1||

9.91.2a vītī́ jánasya divyásya kavyaírádhi suvānó nahuṣyèbhirínduḥ |
9.91.2c prá yó nṛ́bhiramṛ́to mártyebhirmarmṛjānó'vibhirgóbhiradbhíḥ ||

vītī́ | jánasya | divyásya | kavyaíḥ | ádhi | suvānáḥ | nahuṣyèbhiḥ | índuḥ |
prá | yáḥ | nṛ́-bhiḥ | amṛ́taḥ | mártyebhiḥ | marmṛjānáḥ | ávi-bhiḥ | góbhiḥ | at-bhíḥ ||9.91.2||

9.91.3a vṛ́ṣā vṛ́ṣṇe róruvadaṁśúrasmai pávamāno rúśadīrte páyo góḥ |
9.91.3c sahásramṛ́kvā pathíbhirvacovídadhvasmábhiḥ sū́ro áṇvaṁ ví yāti ||

vṛ́ṣā | vṛ́ṣṇe | róruvat | aṁśúḥ | asmai | pávamānaḥ | rúśat | īrte | páyaḥ | góḥ |
sahásram | ṛ́kvā | pathí-bhiḥ | vacaḥ-vít | adhvasmá-bhiḥ | sū́raḥ | áṇvam | ví | yāti ||9.91.3||

9.91.4a rujā́ dṛḻhā́ cidrakṣásaḥ sádāṁsi punāná inda ūrṇuhi ví vā́jān |
9.91.4c vṛścópáriṣṭāttujatā́ vadhéna yé ánti dūrā́dupanāyámeṣām ||

rujá | dṛḻhā́ | cit | rakṣásaḥ | sádāṁsi | punānáḥ | indo íti | ūrṇuhi | ví | vā́jān |
vṛścá | upáriṣṭāt | tujatā́ | vadhéna | yé | ánti | dūrā́t | upa-nāyám | eṣām ||9.91.4||

9.91.5a sá pratnavánnávyase viśvavāra sūktā́ya patháḥ kṛṇuhi prā́caḥ |
9.91.5c yé duḥṣáhāso vanúṣā bṛhántastā́m̐ste aśyāma purukṛtpurukṣo ||

sáḥ | pratna-vát | návyase | viśva-vāra | su-uktā́ya | patháḥ | kṛṇuhi | prā́caḥ |
yé | duḥ-sáhāsaḥ | vanúṣā | bṛhántaḥ | tā́n | te | aśyāma | puru-kṛt | purukṣo íti puru-kṣo ||9.91.5||

9.91.6a evā́ punānó apáḥ svàrgā́ asmábhyaṁ tokā́ tánayāni bhū́ri |
9.91.6c śáṁ naḥ kṣétramurú jyótīṁṣi soma jyóṅnaḥ sū́ryaṁ dṛśáye rirīhi ||

evá | punānáḥ | apáḥ | svàḥ | gā́ḥ | asmábhyam | tokā́ | tánayāni | bhū́ri |
śám | naḥ | kṣétram | urú | jyótīṁṣi | soma | jyók | naḥ | sū́ryam | dṛśáye | rirīhi ||9.91.6||


9.92.1a pári suvānó háriraṁśúḥ pavítre rátho ná sarji sanáye hiyānáḥ |
9.92.1c ā́pacchlókamindriyáṁ pūyámānaḥ práti devā́m̐ ajuṣata práyobhiḥ ||

pári | suvānáḥ | háriḥ | aṁśúḥ | pavítre | ráthaḥ | ná | sarji | sanáye | hiyānáḥ |
ā́pat | ślókam | indriyám | pūyámānaḥ | práti | devā́n | ajuṣata | práyaḥ-bhiḥ ||9.92.1||

9.92.2a ácchā nṛcákṣā asaratpavítre nā́ma dádhānaḥ kavírasya yónau |
9.92.2c sī́danhóteva sádane camū́ṣū́pemagmannṛ́ṣayaḥ saptá víprāḥ ||

áccha | nṛ-cákṣāḥ | asarat | pavítre | nā́ma | dádhānaḥ | kavíḥ | asya | yónau |
sī́dan | hótā-iva | sádane | camū́ṣu | úpa | īm | agman | ṛ́ṣayaḥ | saptá | víprāḥ ||9.92.2||

9.92.3a prá sumedhā́ gātuvídviśvádevaḥ sómaḥ punānáḥ sáda eti nítyam |
9.92.3c bhúvadvíśveṣu kā́vyeṣu rántā́nu jánānyatate páñca dhī́raḥ ||

prá | su-medhā́ḥ | gātu-vít | viśvá-devaḥ | sómaḥ | punānáḥ | sádaḥ | eti | nítyam |
bhúvat | víśveṣu | kā́vyeṣu | rántā | ánu | jánān | yatate | páñca | dhī́raḥ ||9.92.3||

9.92.4a táva tyé soma pavamāna niṇyé víśve devā́stráya ekādaśā́saḥ |
9.92.4c dáśa svadhā́bhirádhi sā́no ávye mṛjánti tvā nadyàḥ saptá yahvī́ḥ ||

táva | tyé | soma | pavamāna | niṇyé | víśve | devā́ḥ | tráyaḥ | ekādaśā́saḥ |
dáśa | svadhā́bhiḥ | ádhi | sā́nau | ávye | mṛjánti | tvā | nadyàḥ | saptá | yahvī́ḥ ||9.92.4||

9.92.5a tánnú satyáṁ pávamānasyāstu yátra víśve kārávaḥ saṁnásanta |
9.92.5c jyótiryádáhne ákṛṇodu lokáṁ prā́vanmánuṁ dásyave karabhī́kam ||

tát | nú | satyám | pávamānasya | astu | yátra | víśve | kārávaḥ | sam-násanta |
jyótiḥ | yát | áhne | ákṛṇot | ūm̐ íti | lokám | prá | āvat | mánum | dásyave | kaḥ | abhī́kam ||9.92.5||

9.92.6a pári sádmeva paśumā́nti hótā rā́jā ná satyáḥ sámitīriyānáḥ |
9.92.6c sómaḥ punānáḥ kaláśām̐ ayāsītsī́danmṛgó ná mahiṣó váneṣu ||

pári | sádma-iva | paśu-mánti | hótā | rā́jā | ná | satyáḥ | sám-itīḥ | iyānáḥ |
sómaḥ | punānáḥ | kaláśān | ayāsīt | sī́dan | mṛgáḥ | ná | mahiṣáḥ | váneṣu ||9.92.6||


9.93.1a sākamúkṣo marjayanta svásāro dáśa dhī́rasya dhītáyo dhánutrīḥ |
9.93.1c háriḥ páryadravajjā́ḥ sū́ryasya dróṇaṁ nanakṣe átyo ná vājī́ ||

sākam-úkṣaḥ | marjayanta | svásāraḥ | dáśa | dhī́rasya | dhītáyaḥ | dhánutrīḥ |
háriḥ | pári | adravat | jā́ḥ | sū́ryasya | dróṇam | nanakṣe | átyaḥ | ná | vājī́ ||9.93.1||

9.93.2a sáṁ mātṛ́bhirná śíśurvāvaśānó vṛ́ṣā dadhanve puruvā́ro adbhíḥ |
9.93.2c máryo ná yóṣāmabhí niṣkṛtáṁ yántsáṁ gacchate kaláśa usríyābhiḥ ||

sám | mātṛ́-bhiḥ | ná | śíśuḥ | vāvaśānáḥ | vṛ́ṣā | dadhanve | puru-vā́raḥ | at-bhíḥ |
máryaḥ | ná | yóṣām | abhí | niḥ-kṛtám | yán | sám | gacchate | kaláśe | usríyābhiḥ ||9.93.2||

9.93.3a utá prá pipya ū́dharághnyāyā índurdhā́rābhiḥ sacate sumedhā́ḥ |
9.93.3c mūrdhā́naṁ gā́vaḥ páyasā camū́ṣvabhí śrīṇanti vásubhirná niktaíḥ ||

utá | prá | pipye | ū́dhaḥ | ághnyāyāḥ | índuḥ | dhā́rābhiḥ | sacate | su-medhā́ḥ |
mūrdhā́nam | gā́vaḥ | páyasā | camū́ṣu | abhí | śrīṇanti | vásu-bhiḥ | ná | niktaíḥ ||9.93.3||

9.93.4a sá no devébhiḥ pavamāna radéndo rayímaśvínaṁ vāvaśānáḥ |
9.93.4c rathirāyátāmuśatī́ púraṁdhirasmadryàgā́ dāváne vásūnām ||

sáḥ | naḥ | devébhiḥ | pavamāna | rada | índo íti | rayím | aśvínam | vāvaśānáḥ |
rathirāyátām | uśatī́ | púram-dhiḥ | asmadryàk | ā́ | dāváne | vásūnām ||9.93.4||

9.93.5a nū́ no rayímúpa māsva nṛvántaṁ punānó vātā́pyaṁ viśváścandram |
9.93.5c prá vanditúrindo tāryā́yuḥ prātármakṣū́ dhiyā́vasurjagamyāt ||

nú | naḥ | rayím | úpa | māsva | nṛ-vántam | punānáḥ | vātā́pyam | viśvá-candram |
prá | vanditúḥ | indo íti | tāri | ā́yuḥ | prātáḥ | makṣú | dhiyā́-vasuḥ | jagamyāt ||9.93.5||


9.94.1a ádhi yádasminvājínīva śúbhaḥ spárdhante dhíyaḥ sū́rye ná víśaḥ |
9.94.1c apó vṛṇānáḥ pavate kavīyánvrajáṁ ná paśuvárdhanāya mánma ||

ádhi | yát | asmin | vājíni-iva | śúbhaḥ | spárdhante | dhíyaḥ | sū́rye | ná | víśaḥ |
apáḥ | vṛṇānáḥ | pavate | kavi-yán | vrajám | ná | paśu-várdhanāya | mánma ||9.94.1||

9.94.2a dvitā́ vyūrṇvánnamṛ́tasya dhā́ma svarvíde bhúvanāni prathanta |
9.94.2c dhíyaḥ pinvānā́ḥ svásare ná gā́va ṛtāyántīrabhí vāvaśra índum ||

dvitā́ | vi-ūrṇván | amṛ́tasya | dhā́ma | svaḥ-víde | bhúvanāni | prathanta |
dhíyaḥ | pinvānā́ḥ | svásare | ná | gā́vaḥ | ṛta-yántīḥ | abhí | vāvaśre | índum ||9.94.2||

9.94.3a pári yátkavíḥ kā́vyā bhárate śū́ro ná rátho bhúvanāni víśvā |
9.94.3c devéṣu yáśo mártāya bhū́ṣandákṣāya rāyáḥ purubhū́ṣu návyaḥ ||

pári | yát | kavíḥ | kā́vyā | bhárate | śū́raḥ | ná | ráthaḥ | bhúvanāni | víśvā |
devéṣu | yáśaḥ | mártāya | bhū́ṣan | dákṣāya | rāyáḥ | puru-bhū́ṣu | návyaḥ ||9.94.3||

9.94.4a śriyé jātáḥ śriyá ā́ níriyāya śríyaṁ váyo jaritṛ́bhyo dadhāti |
9.94.4c śríyaṁ vásānā amṛtatvámāyanbhávanti satyā́ samithā́ mitádrau ||

śriyé | jātáḥ | śriyé | ā́ | níḥ | iyāya | śríyam | váyaḥ | jaritṛ́-bhyaḥ | dadhāti |
śríyam | vásānāḥ | amṛta-tvám | āyan | bhávanti | satyā́ | sam-ithā́ | mitá-drau ||9.94.4||

9.94.5a íṣamū́rjamabhyàrṣā́śvaṁ gā́murú jyótiḥ kṛṇuhi mátsi devā́n |
9.94.5c víśvāni hí suṣáhā tā́ni túbhyaṁ pávamāna bā́dhase soma śátrūn ||

íṣam | ū́rjam | abhí | arṣa | áśvam | gā́m | urú | jyótiḥ | kṛṇuhi | mátsi | devā́n |
víśvāni | hí | su-sáhā | tā́ni | túbhyam | pávamāna | bā́dhase | soma | śátrūn ||9.94.5||


9.95.1a kánikranti hárirā́ sṛjyámānaḥ sī́danvánasya jaṭháre punānáḥ |
9.95.1c nṛ́bhiryatáḥ kṛṇute nirṇíjaṁ gā́ áto matī́rjanayata svadhā́bhiḥ ||

kánikranti | háriḥ | ā́ | sṛjyámānaḥ | sī́dan | vánasya | jaṭháre | punānáḥ |
nṛ́-bhiḥ | yatáḥ | kṛṇute | niḥ-níjam | gā́ḥ | átaḥ | matī́ḥ | janayata | svadhā́bhiḥ ||9.95.1||

9.95.2a háriḥ sṛjānáḥ pathyā̀mṛtásyéyarti vā́camaritéva nā́vam |
9.95.2c devó devā́nāṁ gúhyāni nā́māvíṣkṛṇoti barhíṣi pravā́ce ||

háriḥ | sṛjānáḥ | pathyā̀m | ṛtásya | íyarti | vā́cam | aritā́-iva | nā́vam |
deváḥ | devā́nām | gúhyāni | nā́ma | āvíḥ | kṛṇoti | barhíṣi | pra-vā́ce ||9.95.2||

9.95.3a apā́mivédūrmáyastárturāṇāḥ prá manīṣā́ īrate sómamáccha |
9.95.3c namasyántīrúpa ca yánti sáṁ cā́ ca viśantyuśatī́ruśántam ||

apā́m-iva | ít | ūrmáyaḥ | tárturāṇāḥ | prá | manīṣā́ḥ | īrate | sómam | áccha |
namasyántīḥ | úpa | ca | yánti | sám | ca | ā́ | ca | viśanti | uśatī́ḥ | uśántam ||9.95.3||

9.95.4a táṁ marmṛjānáṁ mahiṣáṁ ná sā́nāvaṁśúṁ duhantyukṣáṇaṁ giriṣṭhā́m |
9.95.4c táṁ vāvaśānáṁ matáyaḥ sacante tritó bibharti váruṇaṁ samudré ||

tám | marmṛjānám | mahiṣám | ná | sā́nau | aṁśúm | duhanti | ukṣáṇam | giri-sthā́m |
tám | vāvaśānám | matáyaḥ | sacante | tritáḥ | bibharti | váruṇam | samudré ||9.95.4||

9.95.5a íṣyanvā́camupavaktéva hótuḥ punāná indo ví ṣyā manīṣā́m |
9.95.5c índraśca yátkṣáyathaḥ saúbhagāya suvī́ryasya pátayaḥ syāma ||

íṣyan | vā́cam | upavaktā́-iva | hótuḥ | punānáḥ | indo íti | ví | sya | manīṣā́m |
índraḥ | ca | yát | kṣáyathaḥ | saúbhagāya | su-vī́ryasya | pátayaḥ | syāma ||9.95.5||


9.96.1a prá senānī́ḥ śū́ro ágre ráthānāṁ gavyánneti hárṣate asya sénā |
9.96.1c bhadrā́nkṛṇvánnindrahavā́ntsákhibhya ā́ sómo vástrā rabhasā́ni datte ||

prá | senā-nī́ḥ | śū́raḥ | ágre | ráthānām | gavyán | eti | hárṣate | asya | sénā |
bhadrā́n | kṛṇván | indra-havā́n | sákhi-bhyaḥ | ā́ | sómaḥ | vástrā | rabhasā́ni | datte ||9.96.1||

9.96.2a sámasya háriṁ hárayo mṛjantyaśvahayaírániśitaṁ námobhiḥ |
9.96.2c ā́ tiṣṭhati ráthamíndrasya sákhā vidvā́m̐ enā sumatíṁ yātyáccha ||

sám | asya | hárim | hárayaḥ | mṛjanti | aśva-hayaíḥ | áni-śitam | námaḥ-bhiḥ |
ā́ | tiṣṭhati | rátham | índrasya | sákhā | vidvā́n | ena | su-matím | yāti | áccha ||9.96.2||

9.96.3a sá no deva devátāte pavasva mahé soma psárasa indrapā́naḥ |
9.96.3c kṛṇvánnapó varṣáyandyā́mutémā́murórā́ no varivasyā punānáḥ ||

sáḥ | naḥ | deva | devá-tāte | pavasva | mahé | soma | psárase | indra-pā́naḥ |
kṛṇván | apáḥ | varṣáyan | dyā́m | utá | imā́m | uróḥ | ā́ | naḥ | varivasya | punānáḥ ||9.96.3||

9.96.4a ájītayé'hataye pavasva svastáye sarvátātaye bṛhaté |
9.96.4c táduśanti víśva imé sákhāyastádaháṁ vaśmi pavamāna soma ||

ájītaye | áhataye | pavasva | svastáye | sarvá-tātaye | bṛhaté |
tát | uśanti | víśve | imé | sákhāyaḥ | tát | ahám | vaśmi | pavamāna | soma ||9.96.4||

9.96.5a sómaḥ pavate janitā́ matīnā́ṁ janitā́ divó janitā́ pṛthivyā́ḥ |
9.96.5c janitā́gnérjanitā́ sū́ryasya janiténdrasya janitótá víṣṇoḥ ||

sómaḥ | pavate | janitā́ | matīnā́m | janitā́ | diváḥ | janitā́ | pṛthivyā́ḥ |
janitā́ | agnéḥ | janitā́ | sū́ryasya | janitā́ | índrasya | janitā́ | utá | víṣṇoḥ ||9.96.5||

9.96.6a brahmā́ devā́nāṁ padavī́ḥ kavīnā́mṛ́ṣirvíprāṇāṁ mahiṣó mṛgā́ṇām |
9.96.6c śyenó gṛ́dhrāṇāṁ svádhitirvánānāṁ sómaḥ pavítramátyeti rébhan ||

brahmā́ | devā́nām | pada-vī́ḥ | kavīnā́m | ṛ́ṣiḥ | víprāṇām | mahiṣáḥ | mṛgā́ṇām |
śyenáḥ | gṛ́dhrāṇām | svá-dhitiḥ | vánānām | sómaḥ | pavítram | áti | eti | rébhan ||9.96.6||

9.96.7a prā́vīvipadvācá ūrmíṁ ná síndhurgíraḥ sómaḥ pávamāno manīṣā́ḥ |
9.96.7c antáḥ páśyanvṛjánemā́varāṇyā́ tiṣṭhati vṛṣabhó góṣu jānán ||

prá | avīvipat | vācáḥ | ūrmím | ná | síndhuḥ | gíraḥ | sómaḥ | pávamānaḥ | manīṣā́ḥ |
antáríti | páśyan | vṛjánā | imā́ | ávarāṇi | ā́ | tiṣṭhati | vṛṣabháḥ | góṣu | jānán ||9.96.7||

9.96.8a sá matsaráḥ pṛtsú vanvánnávātaḥ sahásraretā abhí vā́jamarṣa |
9.96.8c índrāyendo pávamāno manīṣyàṁśórūrmímīraya gā́ iṣaṇyán ||

sáḥ | matsaráḥ | pṛt-sú | vanván | ávātaḥ | sahásra-retāḥ | abhí | vā́jam | arṣa |
índrāya | indo íti | pávamānaḥ | manīṣī́ | aṁśóḥ | ūrmím | īraya | gā́ḥ | iṣaṇyán ||9.96.8||

9.96.9a pári priyáḥ kaláśe devávāta índrāya sómo ráṇyo mádāya |
9.96.9c sahásradhāraḥ śatávāja índurvājī́ ná sáptiḥ sámanā jigāti ||

pári | priyáḥ | kaláśe | devá-vātaḥ | índrāya | sómaḥ | ráṇyaḥ | mádāya |
sahásra-dhāraḥ | śatá-vājaḥ | índuḥ | vājī́ | ná | sáptiḥ | sámanā | jigāti ||9.96.9||

9.96.10a sá pūrvyó vasuvíjjā́yamāno mṛjānó apsú duduhānó ádrau |
9.96.10c abhiśastipā́ bhúvanasya rā́jā vidádgātúṁ bráhmaṇe pūyámānaḥ ||

sáḥ | pūrvyáḥ | vasu-vít | jā́yamānaḥ | mṛjānáḥ | ap-sú | duduhānáḥ | ádrau |
abhiśasti-pā́ḥ | bhúvanasya | rā́jā | vidát | gātúm | bráhmaṇe | pūyámānaḥ ||9.96.10||

9.96.11a tváyā hí naḥ pitáraḥ soma pū́rve kármāṇi cakrúḥ pavamāna dhī́rāḥ |
9.96.11c vanvánnávātaḥ paridhī́m̐ráporṇu vīrébhiráśvairmaghávā bhavā naḥ ||

tváyā | hí | naḥ | pitáraḥ | soma | pū́rve | kármāṇi | cakrúḥ | pavamāna | dhī́rāḥ |
vanván | ávātaḥ | pari-dhī́n | ápa | ūrṇu | vīrébhiḥ | áśvaiḥ | maghá-vā | bhava | naḥ ||9.96.11||

9.96.12a yáthā́pavathā mánave vayodhā́ amitrahā́ varivovíddhavíṣmān |
9.96.12c evā́ pavasva dráviṇaṁ dádhāna índre sáṁ tiṣṭha janáyā́yudhāni ||

yáthā | ápavathāḥ | mánave | vayaḥ-dhā́ḥ | amitra-hā́ | varivaḥ-vít | havíṣmān |
evá | pavasva | dráviṇam | dádhānaḥ | índre | sám | tiṣṭha | janáya | ā́yudhāni ||9.96.12||

9.96.13a pávasva soma mádhumām̐ ṛtā́vāpó vásāno ádhi sā́no ávye |
9.96.13c áva dróṇāni ghṛtávānti sīda madíntamo matsará indrapā́naḥ ||

pávasva | soma | mádhu-mān | ṛtá-vā | apáḥ | vásānaḥ | ádhi | sā́nau | ávye |
áva | dróṇāni | ghṛtá-vanti | sīda | madín-tamaḥ | matsaráḥ | indra-pā́naḥ ||9.96.13||

9.96.14a vṛṣṭíṁ diváḥ śatádhāraḥ pavasva sahasrasā́ vājayúrdevávītau |
9.96.14c sáṁ síndhubhiḥ kaláśe vāvaśānáḥ sámusríyābhiḥ pratiránna ā́yuḥ ||

vṛṣṭím | diváḥ | śatá-dhāraḥ | pavasva | sahasra-sā́ḥ | vāja-yúḥ | devá-vītau |
sám | síndhu-bhiḥ | kaláśe | vāvaśānáḥ | sám | usríyābhiḥ | pra-tirán | naḥ | ā́yuḥ ||9.96.14||

9.96.15a eṣá syá sómo matíbhiḥ punānó'tyo ná vājī́ táratī́dárātīḥ |
9.96.15c páyo ná dugdhámáditeriṣirámurvìva gātúḥ suyámo ná vóḻhā ||

eṣáḥ | syáḥ | sómaḥ | matí-bhiḥ | punānáḥ | átyaḥ | ná | vājī́ | tárati | ít | árātīḥ |
páyaḥ | ná | dugdhám | áditeḥ | iṣirám | urú-iva | gātúḥ | su-yámaḥ | ná | vóḻhā ||9.96.15||

9.96.16a svāyudháḥ sotṛ́bhiḥ pūyámāno'bhyàrṣa gúhyaṁ cā́ru nā́ma |
9.96.16c abhí vā́jaṁ sáptiriva śravasyā́bhí vāyúmabhí gā́ deva soma ||

su-āyudháḥ | sotṛ́-bhiḥ | pūyámānaḥ | abhí | arṣa | gúhyam | cā́ru | nā́ma |
abhí | vā́jam | sáptiḥ-iva | śravasyā́ | abhí | vāyúm | abhí | gā́ḥ | deva | soma ||9.96.16||

9.96.17a śíśuṁ jajñānáṁ haryatáṁ mṛjanti śumbhánti váhniṁ marúto gaṇéna |
9.96.17c kavírgīrbhíḥ kā́vyenā kavíḥ sántsómaḥ pavítramátyeti rébhan ||

śíśum | jajñānám | haryatám | mṛjanti | śumbhánti | váhnim | marútaḥ | gaṇéna |
kavíḥ | gīḥ-bhíḥ | kā́vyena | kavíḥ | sán | sómaḥ | pavítram | áti | eti | rébhan ||9.96.17||

9.96.18a ṛ́ṣimanā yá ṛṣikṛ́tsvarṣā́ḥ sahásraṇīthaḥ padavī́ḥ kavīnā́m |
9.96.18c tṛtī́yaṁ dhā́ma mahiṣáḥ síṣāsantsómo virā́jamánu rājati ṣṭúp ||

ṛ́ṣi-manāḥ | yáḥ | ṛṣi-kṛ́t | svaḥ-sā́ḥ | sahásra-nīthaḥ | pada-vī́ḥ | kavīnā́m |
tṛtī́yam | dhā́ma | mahiṣáḥ | sísāsan | sómaḥ | vi-rā́jam | ánu | rājati | stúp ||9.96.18||

9.96.19a camūṣácchyenáḥ śakunó vibhṛ́tvā govindúrdrapsá ā́yudhāni bíbhrat |
9.96.19c apā́mūrmíṁ sácamānaḥ samudráṁ turī́yaṁ dhā́ma mahiṣó vivakti ||

camū-sát | śyenáḥ | śakunáḥ | vi-bhṛ́tvā | go-vindúḥ | drapsáḥ | ā́yudhāni | bíbhrat |
apā́m | ūrmím | sácamānaḥ | samudrám | turī́yam | dhā́ma | mahiṣáḥ | vivakti ||9.96.19||

9.96.20a máryo ná śubhrástanvàṁ mṛjānó'tyo ná sṛ́tvā sanáye dhánānām |
9.96.20c vṛ́ṣeva yūthā́ pári kóśamárṣankánikradaccamvòrā́ viveśa ||

máryaḥ | ná | śubhráḥ | tanvàm | mṛjānáḥ | átyaḥ | ná | sṛ́tvā | sanáye | dhánānām |
vṛ́ṣā-iva | yūthā́ | pári | kóśam | árṣan | kánikradat | camvòḥ | ā́ | viveśa ||9.96.20||

9.96.21a pávasvendo pávamāno máhobhiḥ kánikradatpári vā́rāṇyarṣa |
9.96.21c krī́ḻañcamvòrā́ viśa pūyámāna índraṁ te ráso madiró mamattu ||

pávasva | indo íti | pávamānaḥ | máhaḥ-bhiḥ | kánikradat | pári | vā́rāṇi | arṣa |
krī́ḻan | camvòḥ | ā́ | viśa | pūyámānaḥ | índram | te | rásaḥ | madiráḥ | mamattu ||9.96.21||

9.96.22a prā́sya dhā́rā bṛhatī́rasṛgrannaktó góbhiḥ kaláśām̐ ā́ viveśa |
9.96.22c sā́ma kṛṇvántsāmanyò vipaścítkrándannetyabhí sákhyurná jāmím ||

prá | asya | dhā́rāḥ | bṛhatī́ḥ | asṛgran | aktáḥ | góbhiḥ | kaláśān | ā́ | viveśa |
sā́ma | kṛṇván | sāmanyàḥ | vipaḥ-cít | krándan | eti | abhí | sákhyuḥ | ná | jāmím ||9.96.22||

9.96.23a apaghnánneṣi pavamāna śátrūnpriyā́ṁ ná jāró abhígīta índuḥ |
9.96.23c sī́danváneṣu śakunó ná pátvā sómaḥ punānáḥ kaláśeṣu sáttā ||

apa-ghnán | eṣi | pavamāna | śátrūn | priyā́m | ná | jāráḥ | abhí-gītaḥ | índuḥ |
sī́dan | váneṣu | śakunáḥ | ná | pátvā | sómaḥ | punānáḥ | kaláśeṣu | sáttā ||9.96.23||

9.96.24a ā́ te rúcaḥ pávamānasya soma yóṣeva yanti sudúghāḥ sudhārā́ḥ |
9.96.24c hárirā́nītaḥ puruvā́ro apsvácikradatkaláśe devayūnā́m ||

ā́ | te | rúcaḥ | pávamānasya | soma | yóṣā-iva | yanti | su-dúghāḥ | su-dhārā́ḥ |
háriḥ | ā́-nītaḥ | puru-vā́raḥ | ap-sú | ácikradat | kaláśe | deva-yūnā́m ||9.96.24||


9.97.1a asyá preṣā́ hemánā pūyámāno devó devébhiḥ sámapṛkta rásam |
9.97.1c sutáḥ pavítraṁ páryeti rébhanmitéva sádma paśumā́nti hótā ||

asyá | preṣā́ | hemánā | pūyámānaḥ | deváḥ | devébhiḥ | sám | apṛkta | rásam |
sutáḥ | pavítram | pári | eti | rébhan | mitā́-iva | sádma | paśu-mánti | hótā ||9.97.1||

9.97.2a bhadrā́ vástrā samanyā̀ vásāno mahā́nkavírnivácanāni śáṁsan |
9.97.2c ā́ vacyasva camvòḥ pūyámāno vicakṣaṇó jā́gṛvirdevávītau ||

bhadrā́ | vástrā | samanyā̀ | vásānaḥ | mahā́n | kavíḥ | ni-vácanāni | śaṁsan |
ā́ | vacyasva | camvòḥ | pūyámānaḥ | vi-cakṣaṇáḥ | jā́gṛviḥ | devá-vītau ||9.97.2||

9.97.3a sámu priyó mṛjyate sā́no ávye yaśástaro yaśásāṁ kṣaíto asmé |
9.97.3c abhí svara dhánvā pūyámāno yūyáṁ pāta svastíbhiḥ sádā naḥ ||

sám | ūm̐ íti | priyáḥ | mṛjyate | sā́nau | ávye | yaśáḥ-taraḥ | yaśásām | kṣaítaḥ | asmé íti |
abhí | svara | dhánva | pūyámānaḥ | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||9.97.3||

9.97.4a prá gāyatābhyàrcāma devā́ntsómaṁ hinota mahaté dhánāya |
9.97.4c svādúḥ pavāte áti vā́ramávyamā́ sīdāti kaláśaṁ devayúrnaḥ ||

prá | gāyata | abhí | arcāma | devā́n | sómam | hinota | mahaté | dhánāya |
svādúḥ | pavāte | áti | vā́ram | ávyam | ā́ | sīdāti | kaláśam | deva-yúḥ | naḥ ||9.97.4||

9.97.5a índurdevā́nāmúpa sakhyámāyántsahásradhāraḥ pavate mádāya |
9.97.5c nṛ́bhiḥ stávāno ánu dhā́ma pū́rvamáganníndraṁ mahaté saúbhagāya ||

índuḥ | devā́nām | úpa | sakhyám | ā-yán | sahásra-dhāraḥ | pavate | mádāya |
nṛ́-bhiḥ | stávānaḥ | ánu | dhā́ma | pū́rvam | ágan | índram | mahaté | saúbhagāya ||9.97.5||

9.97.6a stotré rāyé hárirarṣā punāná índraṁ mádo gacchatu te bhárāya |
9.97.6c devaíryāhi saráthaṁ rā́dho ácchā yūyáṁ pāta svastíbhiḥ sádā naḥ ||

stotré | rāyé | háriḥ | arṣa | punānáḥ | índram | mádaḥ | gacchatu | te | bhárāya |
devaíḥ | yāhi | sa-rátham | rā́dhaḥ | áccha | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||9.97.6||

9.97.7a prá kā́vyamuśáneva bruvāṇó devó devā́nāṁ jánimā vivakti |
9.97.7c máhivrataḥ śúcibandhuḥ pāvakáḥ padā́ varāhó abhyèti rébhan ||

prá | kā́vyam | uśánā-iva | bruvāṇáḥ | deváḥ | devā́nām | jánima | vivakti |
máhi-vrataḥ | śúci-bandhuḥ | pāvakáḥ | padā́ | varāháḥ | abhí | eti | rébhan ||9.97.7||

9.97.8a prá haṁsā́sastṛpálaṁ manyúmácchāmā́dástaṁ vṛ́ṣagaṇā ayāsuḥ |
9.97.8c āṅgūṣyàṁ pávamānaṁ sákhāyo durmárṣaṁ sākáṁ prá vadanti vāṇám ||

prá | haṁsā́saḥ | tṛpálam | manyúm | áccha | amā́t | ástam | vṛ́ṣa-gaṇāḥ | ayāsuḥ |
āṅgūṣyàm | pávamānam | sákhāyaḥ | duḥ-márṣam | sākám | prá | vadanti | vāṇám ||9.97.8||

9.97.9a sá raṁhata urugāyásya jūtíṁ vṛ́thā krī́ḻantaṁ mimate ná gā́vaḥ |
9.97.9c parīṇasáṁ kṛṇute tigmáśṛṅgo dívā hárirdádṛśe náktamṛjráḥ ||

sáḥ | raṁhate | uru-gāyásya | jūtím | vṛ́thā | krī́ḻantam | mimate | ná | gā́vaḥ |
parīṇasám | kṛṇute | tigmá-śṛṅgaḥ | dívā | háriḥ | dádṛśe | náktam | ṛjráḥ ||9.97.9||

9.97.10a índurvājī́ pavate gónyoghā índre sómaḥ sáha ínvanmádāya |
9.97.10c hánti rákṣo bā́dhate páryárātīrvárivaḥ kṛṇvánvṛjánasya rā́jā ||

índuḥ | vājī́ | pavate | gó-nyoghāḥ | índre | sómaḥ | sáha | ínvan | mádāya |
hánti | rákṣaḥ | bā́dhate | pári | árātīḥ | várivaḥ | kṛṇván | vṛjánasya | rā́jā ||9.97.10||

9.97.11a ádha dhā́rayā mádhvā pṛcānástiró róma pavate ádridugdhaḥ |
9.97.11c índuríndrasya sakhyáṁ juṣāṇó devó devásya matsaró mádāya ||

ádha | dhā́rayā | mádhvā | pṛcānáḥ | tiráḥ | róma | pavate | ádri-dugdhaḥ |
índuḥ | índrasya | sakhyám | juṣāṇáḥ | deváḥ | devásya | matsaráḥ | mádāya ||9.97.11||

9.97.12a abhí priyā́ṇi pavate punānó devó devā́ntsvéna rásena pṛñcán |
9.97.12c índurdhármāṇyṛtuthā́ vásāno dáśa kṣípo avyata sā́no ávye ||

abhí | priyā́ṇi | pavate | punānáḥ | deváḥ | devā́n | svéna | rásena | pṛñcán |
índuḥ | dhármāṇi | ṛtu-thā́ | vásānaḥ | dáśa | kṣípaḥ | avyata | sā́nau | ávye ||9.97.12||

9.97.13a vṛ́ṣā śóṇo abhikánikradadgā́ nadáyanneti pṛthivī́mutá dyā́m |
9.97.13c índrasyeva vagnúrā́ śṛṇva ājaú pracetáyannarṣati vā́camémā́m ||

vṛ́ṣā | śóṇaḥ | abhi-kánikradat | gā́ḥ | nadáyan | eti | pṛthivī́m | utá | dyā́m |
índrasya-iva | vagnúḥ | ā́ | śṛṇve | ājaú | pra-cetáyan | arṣati | vā́cam | ā́ | imā́m ||9.97.13||

9.97.14a rasā́yyaḥ páyasā pínvamāna īráyanneṣi mádhumantamaṁśúm |
9.97.14c pávamānaḥ saṁtanímeṣi kṛṇvánníndrāya soma pariṣicyámānaḥ ||

rasā́yyaḥ | páyasā | pínvamānaḥ | īráyan | eṣi | mádhu-mantam | aṁśúm |
pávamānaḥ | sam-taním | eṣi | kṛṇván | índrāya | soma | pari-sicyámānaḥ ||9.97.14||

9.97.15a evā́ pavasva madiró mádāyodagrābhásya namáyanvadhasnaíḥ |
9.97.15c pári várṇaṁ bháramāṇo rúśantaṁ gavyúrno arṣa pári soma siktáḥ ||

evá | pavasva | madiráḥ | mádāya | uda-grābhásya | namáyan | vadha-snaíḥ |
pári | várṇam | bháramāṇaḥ | rúśantam | gavyúḥ | naḥ | arṣa | pári | soma | siktáḥ ||9.97.15||

9.97.16a juṣṭvī́ na indo supáthā sugā́nyuraú pavasva várivāṁsi kṛṇván |
9.97.16c ghanéva víṣvagduritā́ni vighnánnádhi ṣṇúnā dhanva sā́no ávye ||

juṣṭvī́ | naḥ | indo íti | su-páthā | su-gā́ni | uraú | pavasva | várivāṁsi | kṛṇván |
ghanā́-iva | víṣvak | duḥ-itā́ni | vi-ghnán | ádhi | snúnā | dhanva | sā́nau | ávye ||9.97.16||

9.97.17a vṛṣṭíṁ no arṣa divyā́ṁ jigatnúmíḻāvatīṁ śaṁgáyīṁ jīrádānum |
9.97.17c stúkeva vītā́ dhanvā vicinvánbándhūm̐rimā́m̐ ávarām̐ indo vāyū́n ||

vṛṣṭím | naḥ | arṣa | divyā́m | jigatnúm | íḻā-vatīm | śam-gáyīm | jīrá-dānum |
stúkā-iva | vītā́ | dhanva | vi-cinván | bándhūn | imā́n | ávarān | indo íti | vāyū́n ||9.97.17||

9.97.18a granthíṁ ná ví ṣya grathitáṁ punāná ṛjúṁ ca gātúṁ vṛjináṁ ca soma |
9.97.18c átyo ná krado hárirā́ sṛjānó máryo deva dhanva pastyā̀vān ||

granthím | ná | ví | sya | grathitám | punānáḥ | ṛjúm | ca | gātúm | vṛjinám | ca | soma |
átyaḥ | ná | kradaḥ | háriḥ | ā́ | sṛjānáḥ | máryaḥ | deva | dhanva | pastyà-vān ||9.97.18||

9.97.19a júṣṭo mádāya devátāta indo pári ṣṇúnā dhanva sā́no ávye |
9.97.19c sahásradhāraḥ surabhírádabdhaḥ pári srava vā́jasātau nṛṣáhye ||

júṣṭaḥ | mádāya | devá-tāte | indo íti | pári | snúnā | dhanva | sā́nau | ávye |
sahásra-dhāraḥ | surabhíḥ | ádabdhaḥ | pári | srava | vā́ja-sātau | nṛ-sáhye ||9.97.19||

9.97.20a araśmā́no yè'rathā́ áyuktā átyāso ná sasṛjānā́sa ājaú |
9.97.20c eté śukrā́so dhanvanti sómā dévāsastā́m̐ úpa yātā píbadhyai ||

araśmā́naḥ | yé | arathā́ḥ | áyuktāḥ | átyāsaḥ | ná | sasṛjānā́saḥ | ājaú |
eté | śukrā́saḥ | dhanvanti | sómāḥ | dévāsaḥ | tā́n | úpa | yāta | píbadhyai ||9.97.20||

9.97.21a evā́ na indo abhí devávītiṁ pári srava nábho árṇaścamū́ṣu |
9.97.21c sómo asmábhyaṁ kā́myaṁ bṛhántaṁ rayíṁ dadātu vīrávantamugrám ||

evá | naḥ | indo | abhí | devá-vītim | pári | srava | nábhaḥ | árṇaḥ | camū́ṣu |
sómaḥ | asmábhyam | kā́myam | bṛhántam | rayím | dadātu | vīrá-vantam | ugrám ||9.97.21||

9.97.22a tákṣadyádī mánaso vénato vā́gjyéṣṭhasya vā dhármaṇi kṣóránīke |
9.97.22c ā́dīmāyanváramā́ vāvaśānā́ júṣṭaṁ pátiṁ kaláśe gā́va índum ||

tákṣat | yádi | mánasaḥ | vénataḥ | vā́k | jyéṣṭhasya | vā | dhármaṇi | kṣóḥ | ánīke |
ā́t | īm | āyan | váram | ā́ | vāvaśānā́ḥ | júṣṭam | pátim | kaláśe | gā́vaḥ | índum ||9.97.22||

9.97.23a prá dānudó divyó dānupinvá ṛtámṛtā́ya pavate sumedhā́ḥ |
9.97.23c dharmā́ bhuvadvṛjanyàsya rā́jā prá raśmíbhirdaśábhirbhāri bhū́ma ||

prá | dānu-dáḥ | divyáḥ | dānu-pinváḥ | ṛtám | ṛtā́ya | pavate | su-medhā́ḥ |
dharmā́ | bhuvat | vṛjanyàsya | rā́jā | prá | rāsmí-bhiḥ | daśá-bhiḥ | bhāri | bhū́ma ||9.97.23||

9.97.24a pavítrebhiḥ pávamāno nṛcákṣā rā́jā devā́nāmutá mártyānām |
9.97.24c dvitā́ bhuvadrayipátī rayīṇā́mṛtáṁ bharatsúbhṛtaṁ cā́rvínduḥ ||

pavítrebhiḥ | pávamānaḥ | nṛ-cákṣāḥ | rā́jā | devā́nām | utá | mártyānām |
dvitā́ | bhuvat | rayi-pátiḥ | rayīṇā́m | ṛtám | bharat | sú-bhṛtam | cā́ru | índuḥ ||9.97.24||

9.97.25a árvām̐ iva śrávase sātímácchéndrasya vāyórabhí vītímarṣa |
9.97.25c sá naḥ sahásrā bṛhatī́ríṣo dā bhávā soma draviṇovítpunānáḥ ||

árvān-iva | śrávase | sātím | áccha | índrasya | vāyóḥ | abhí | vītím | arṣa |
sáḥ | naḥ | sahásrā | bṛhatī́ḥ | íṣaḥ | dāḥ | bháva | soma | draviṇaḥ-vít | punānáḥ ||9.97.25||

9.97.26a devāvyò naḥ pariṣicyámānāḥ kṣáyaṁ suvī́raṁ dhanvantu sómāḥ |
9.97.26c āyajyávaḥ sumatíṁ viśvávārā hótāro ná diviyájo mandrátamāḥ ||

deva-avyàḥ | naḥ | pari-sicyámānāḥ | kṣáyam | su-vī́ram | dhanvantu | sómāḥ |
ā-yajyávaḥ | su-matím | viśvá-vārāḥ | hótāraḥ | ná | divi-yájaḥ | mandrá-tamāḥ ||9.97.26||

9.97.27a evā́ deva devátāte pavasva mahé soma psárase devapā́naḥ |
9.97.27c maháściddhí ṣmási hitā́ḥ samaryé kṛdhí suṣṭhāné ródasī punānáḥ ||

evá | deva | devá-tāte | pavasva | mahé | soma | psárase | deva-pā́naḥ |
maháḥ | cit | hí | smási | hitā́ḥ | sa-maryé | kṛdhí | susthāné íti su-sthāne | ródasī íti | punānáḥ ||9.97.27||

9.97.28a áśvo ná krado vṛ́ṣabhiryujānáḥ siṁhó ná bhīmó mánaso jávīyān |
9.97.28c arvācī́naiḥ pathíbhiryé rájiṣṭhā ā́ pavasva saumanasáṁ na indo ||

áśvaḥ | ná | kradaḥ | vṛ́ṣa-bhiḥ | yujānáḥ | siṁháḥ | ná | bhīmáḥ | mánasaḥ | jávīyān |
arvācī́naiḥ | pathí-bhiḥ | yé | rájiṣṭhāḥ | ā́ | pavasva | saumanasám | naḥ | indo íti ||9.97.28||

9.97.29a śatáṁ dhā́rā devájātā asṛgrantsahásramenāḥ kaváyo mṛjanti |
9.97.29c índo sanítraṁ divá ā́ pavasva puraetā́si maható dhánasya ||

śatám | dhā́rāḥ | devá-jātāḥ | asṛgran | sahásram | enāḥ | kaváyaḥ | mṛjanti |
índo íti | sanítram | diváḥ | ā́ | pavasva | puraḥ-etā́ | asi | mahatáḥ | dhánasya ||9.97.29||

9.97.30a divó ná sárgā asasṛgramáhnāṁ rā́jā ná mitráṁ prá mināti dhī́raḥ |
9.97.30c pitúrná putráḥ krátubhiryatāná ā́ pavasva viśé asyā́ ájītim ||

diváḥ | ná | sárgāḥ | asasṛgram | áhnām | rā́jā | ná | mitrám | prá | mināti | dhī́raḥ |
pitúḥ | ná | putráḥ | krátu-bhiḥ | yatānáḥ | ā́ | pavasva | viśé | asyaí | ájītim ||9.97.30||

9.97.31a prá te dhā́rā mádhumatīrasṛgranvā́rānyátpūtó atyéṣyávyān |
9.97.31c pávamāna pávase dhā́ma gónāṁ jajñānáḥ sū́ryamapinvo arkaíḥ ||

prá | te | dhā́rāḥ | mádhu-matīḥ | asṛgran | vā́rān | yát | pūtáḥ | ati-éṣi | ávyān |
pávamāna | pávase | dhā́ma | gónām | jajñānáḥ | sū́ryam | apinvaḥ | arkaíḥ ||9.97.31||

9.97.32a kánikradadánu pánthāmṛtásya śukró ví bhāsyamṛ́tasya dhā́ma |
9.97.32c sá índrāya pavase matsarávānhinvānó vā́caṁ matíbhiḥ kavīnā́m ||

kánikradat | ánu | pánthām | ṛtásya | śukráḥ | ví | bhāsi | amṛ́tasya | dhā́ma |
sáḥ | índrāya | pavase | matsará-vān | hinvānáḥ | vā́cam | matí-bhiḥ | kavīnā́m ||9.97.32||

9.97.33a divyáḥ suparṇó'va cakṣi soma pínvandhā́rāḥ kármaṇā devávītau |
9.97.33c éndo viśa kaláśaṁ somadhā́naṁ krándannihi sū́ryasyópa raśmím ||

divyáḥ | su-parṇáḥ | áva | cakṣi | soma | pínvan | dhā́rāḥ | kármaṇā | devá-vītau |
ā́ | indo íti | viśa | kaláśam | soma-dhā́nam | krándan | ihi | sū́ryasya | úpa | raśmím ||9.97.33||

9.97.34a tisró vā́ca īrayati prá váhnirṛtásya dhītíṁ bráhmaṇo manīṣā́m |
9.97.34c gā́vo yanti gópatiṁ pṛcchámānāḥ sómaṁ yanti matáyo vāvaśānā́ḥ ||

tisráḥ | vā́caḥ | īrayati | prá | váhniḥ | ṛtásya | dhītím | bráhmaṇaḥ | manīṣā́m |
gā́vaḥ | yanti | gó-patim | pṛcchámānāḥ | sómam | yanti | matáyaḥ | vāvaśānā́ḥ ||9.97.34||

9.97.35a sómaṁ gā́vo dhenávo vāvaśānā́ḥ sómaṁ víprā matíbhiḥ pṛcchámānāḥ |
9.97.35c sómaḥ sutáḥ pūyate ajyámānaḥ sóme arkā́striṣṭúbhaḥ sáṁ navante ||

sómam | gā́vaḥ | dhenávaḥ | vāvaśānā́ḥ | sómam | víprāḥ | matí-bhiḥ | pṛcchámānāḥ |
sómaḥ | sutáḥ | pūyate | ajyámānaḥ | sóme | arkā́ḥ | tri-stúbhaḥ | sám | navante ||9.97.35||

9.97.36a evā́ naḥ soma pariṣicyámāna ā́ pavasva pūyámānaḥ svastí |
9.97.36c índramā́ viśa bṛhatā́ ráveṇa vardháyā vā́caṁ janáyā púraṁdhim ||

evá | naḥ | soma | pari-sicyámānaḥ | ā́ | pavasva | pūyámānaḥ | svastí |
índram | ā́ | viśa | bṛhatā́ | ráveṇa | vardháya | vā́cam | janáya | púram-dhim ||9.97.36||

9.97.37a ā́ jā́gṛvirvípra ṛtā́ matīnā́ṁ sómaḥ punānó asadaccamū́ṣu |
9.97.37c sápanti yáṁ mithunā́so níkāmā adhvaryávo rathirā́saḥ suhástāḥ ||

ā́ | jā́gṛviḥ | vípraḥ | ṛtā́ | matīnā́m | sómaḥ | punānáḥ | asadat | camū́ṣu |
sápanti | yám | mithunā́saḥ | ní-kāmāḥ | adhvaryávaḥ | rathirā́saḥ | su-hástāḥ ||9.97.37||

9.97.38a sá punāná úpa sū́re ná dhā́tóbhé aprā ródasī ví ṣá āvaḥ |
9.97.38c priyā́ cidyásya priyasā́sa ūtī́ sá tū́ dhánaṁ kāríṇe ná prá yaṁsat ||

sáḥ | punānáḥ | úpa | sū́re | ná | dhā́tā | ā́ | ubhé íti | aprāḥ | ródasī íti | ví | sáḥ | āvarítyāvaḥ |
priyā́ | cit | yásya | priyasā́saḥ | ūtī́ | sáḥ | tú | dhánam | kāríṇe | ná | prá | yaṁsat ||9.97.38||

9.97.39a sá vardhitā́ várdhanaḥ pūyámānaḥ sómo mīḍhvā́m̐ abhí no jyótiṣāvīt |
9.97.39c yénā naḥ pū́rve pitáraḥ padajñā́ḥ svarvído abhí gā́ ádrimuṣṇán ||

sáḥ | vardhitā́ | várdhanaḥ | pūyámānaḥ | sómaḥ | mīḍhvā́n | abhí | naḥ | jyótiṣā | āvīt |
yéna | naḥ | pū́rve | pitáraḥ | pada-jñā́ḥ | svaḥ-vídaḥ | abhí | gā́ḥ | ádrim | uṣṇán ||9.97.39||

9.97.40a ákrāntsamudráḥ prathamé vídharmañjanáyanprajā́ bhúvanasya rā́jā |
9.97.40c vṛ́ṣā pavítre ádhi sā́no ávye bṛhátsómo vāvṛdhe suvāná índuḥ ||

ákrān | samudráḥ | prathamé | ví-dharman | janáyan | pra-jā́ḥ | bhúvanasya | rā́jā |
vṛ́ṣā | pavítre | ádhi | sā́nau | ávye | bṛhát | sómaḥ | vavṛdhe | suvānáḥ | índuḥ ||9.97.40||

9.97.41a maháttátsómo mahiṣáścakārāpā́ṁ yádgárbhó'vṛṇīta devā́n |
9.97.41c ádadhādíndre pávamāna ójó'janayatsū́rye jyótirínduḥ ||

mahát | tát | sómaḥ | mahiṣáḥ | cakāra | apā́m | yát | gárbhaḥ | ávṛṇīta | devā́n |
ádadhāt | índre | pávamānaḥ | ójaḥ | ájanayat | sū́rye | jyótiḥ | índuḥ ||9.97.41||

9.97.42a mátsi vāyúmiṣṭáye rā́dhase ca mátsi mitrā́váruṇā pūyámānaḥ |
9.97.42c mátsi śárdho mā́rutaṁ mátsi devā́nmátsi dyā́vāpṛthivī́ deva soma ||

mátsi | vāyúm | iṣṭáye | rā́dhase | ca | mátsi | mitrā́váruṇā | pūyámānaḥ |
mátsi | śárdhaḥ | mā́rutam | mátsi | devā́n | mátsi | dyā́vāpṛthivī́ íti | deva | soma ||9.97.42||

9.97.43a ṛjúḥ pavasva vṛjinásya hantā́pā́mīvāṁ bā́dhamāno mṛ́dhaśca |
9.97.43c abhiśrīṇánpáyaḥ páyasābhí gónāmíndrasya tváṁ táva vayáṁ sákhāyaḥ ||

ṛjúḥ | pavasva | vṛjinásya | hantā́ | ápa | ámīvām | bā́dhamānaḥ | mṛ́dhaḥ | ca |
abhi-śrīṇán | páyaḥ | páyasā | abhí | gónām | índrasya | tvám | táva | vayám | sákhāyaḥ ||9.97.43||

9.97.44a mádhvaḥ sū́daṁ pavasva vásva útsaṁ vīráṁ ca na ā́ pavasvā bhágaṁ ca |
9.97.44c svádasvéndrāya pávamāna indo rayíṁ ca na ā́ pavasvā samudrā́t ||

mádhvaḥ | sū́dam | pavasva | vásvaḥ | útsam | vīrám | ca | naḥ | ā́ | pavasva | bhágam | ca |
svádasva | índrāya | pávamānaḥ | indo íti | rayím | ca | naḥ | ā́ | pavasva | samudrā́t ||9.97.44||

9.97.45a sómaḥ sutó dhā́rayā́tyo ná hítvā síndhurná nimnámabhí vājyàkṣāḥ |
9.97.45c ā́ yóniṁ ványamasadatpunānáḥ sámíndurgóbhirasaratsámadbhíḥ ||

sómaḥ | sutáḥ | dhā́rayā | átyaḥ | ná | hítvā | síndhuḥ | ná | nimnám | abhí | vājī́ | akṣāríti |
ā́ | yónim | ványam | asadat | punānáḥ | sám | índuḥ | góbhiḥ | asarat | sám | at-bhíḥ ||9.97.45||

9.97.46a eṣá syá te pavata indra sómaścamū́ṣu dhī́ra uśaté távasvān |
9.97.46c svàrcakṣā rathiráḥ satyáśuṣmaḥ kā́mo ná yó devayatā́másarji ||

eṣáḥ | syáḥ | te | pavate | indra | sómaḥ | camū́ṣu | dhī́raḥ | uśaté | távasvān |
svàḥ-cakṣāḥ | rathiráḥ | satyá-śuṣmaḥ | kā́maḥ | ná | yáḥ | deva-yatā́m | ásarji ||9.97.46||

9.97.47a eṣá pratnéna váyasā punānástiró várpāṁsi duhitúrdádhānaḥ |
9.97.47c vásānaḥ śárma trivárūthamapsú hóteva yāti sámaneṣu rébhan ||

eṣáḥ | pratnéna | váyasā | punānáḥ | tiráḥ | várpāṁsi | duhitúḥ | dádhānaḥ |
vásānaḥ | śárma | tri-várūtham | ap-sú | hótā-iva | yāti | sámaneṣu | rébhan ||9.97.47||

9.97.48a nū́ nastváṁ rathiró deva soma pári srava camvòḥ pūyámānaḥ |
9.97.48c apsú svā́diṣṭho mádhumām̐ ṛtā́vā devó ná yáḥ savitā́ satyámanmā ||

nú | naḥ | tvám | rathiráḥ | deva | soma | pári | srava | camvòḥ | pūyámānaḥ |
ap-sú | svā́diṣṭhaḥ | mádhu-mān | ṛtá-vā | deváḥ | ná | yáḥ | savitā́ | satyá-manmā ||9.97.48||

9.97.49a abhí vāyúṁ vītyàrṣā gṛṇānò'bhí mitrā́váruṇā pūyámānaḥ |
9.97.49c abhī́ náraṁ dhījávanaṁ ratheṣṭhā́mabhī́ndraṁ vṛ́ṣaṇaṁ vájrabāhum ||

abhí | vāyúm | vītī́ | arṣa | gṛṇānáḥ | abhí | mitrā́váruṇā | pūyámānaḥ |
abhí | náram | dhī-jávanam | rathe-sthā́m | abhí | índram | vṛ́ṣaṇam | vájra-bāhum ||9.97.49||

9.97.50a abhí vástrā suvasanā́nyarṣābhí dhenū́ḥ sudúghāḥ pūyámānaḥ |
9.97.50c abhí candrā́ bhártave no híraṇyābhyáśvānrathíno deva soma ||

abhí | vástrā | su-vasanā́ni | arṣa | abhí | dhenū́ḥ | su-dúghāḥ | pūyámānaḥ |
abhí | candrā́ | bhártave | naḥ | híraṇyā | abhí | áśvān | rathínaḥ | deva | soma ||9.97.50||

9.97.51a abhī́ no arṣa divyā́ vásūnyabhí víśvā pā́rthivā pūyámānaḥ |
9.97.51c abhí yéna dráviṇamaśnávāmābhyā̀rṣeyáṁ jamadagnivánnaḥ ||

abhí | naḥ | arṣa | divyā́ | vásūni | abhí | víśvā | pā́rthivā | pūyámānaḥ |
abhí | yéna | dráviṇam | aśnávāma | abhí | ārṣeyám | jamadagni-vát | naḥ ||9.97.51||

9.97.52a ayā́ pavā́ pavasvainā́ vásūni mām̐ścatvá indo sárasi prá dhanva |
9.97.52c bradhnáścidátra vā́to ná jūtáḥ purumédhaścittákave náraṁ dāt ||

ayā́ | pavā́ | pavasva | enā́ | vásūni | mām̐ścatvé | indo íti | sárasi | prá | dhanva |
bradhnáḥ | cit | átra | vā́taḥ | ná | jūtáḥ | puru-médhaḥ | cit | tákave | náram | dāt ||9.97.52||

9.97.53a utá na enā́ pavayā́ pavasvā́dhi śruté śravā́yyasya tīrthé |
9.97.53c ṣaṣṭíṁ sahásrā naigutó vásūni vṛkṣáṁ ná pakváṁ dhūnavadráṇāya ||

utá | naḥ | enā́ | pavayā́ | pavasva | ádhi | śruté | śravā́yyasya | tīrthé |
ṣaṣṭím | sahásrā | naigutáḥ | vásūni | vṛkṣám | ná | pakvám | dhūnavat | ráṇāya ||9.97.53||

9.97.54a máhīmé asya vṛ́ṣanā́ma śūṣé mā́m̐ścatve vā pṛ́śane vā vádhatre |
9.97.54c ásvāpayannigútaḥ sneháyaccā́pāmítrām̐ ápācíto acetáḥ ||

máhi | imé íti | asya | vṛ́ṣanā́ma | śūṣé íti | mā́m̐ścatve | vā | pṛ́śane | vā | vádhatre íti |
ásvāpayat | ni-gútaḥ | sneháyat | ca | ápa | amítrān | ápa | acítaḥ | aca | itáḥ ||9.97.54||

9.97.55a sáṁ trī́ pavítrā vítatānyeṣyánvékaṁ dhāvasi pūyámānaḥ |
9.97.55c ási bhágo ási dātrásya dātā́si maghávā maghávadbhya indo ||

sám | trī́ | pavítrā | ví-tatāni | eṣi | ánu | ékam | dhāvasi | pūyámānaḥ |
ási | bhágaḥ | ási | dātrásya | dātā́ | ási | maghá-vā | maghávat-bhyaḥ | indo íti ||9.97.55||

9.97.56a eṣá viśvavítpavate manīṣī́ sómo víśvasya bhúvanasya rā́jā |
9.97.56c drapsā́m̐ īráyanvidátheṣvíndurví vā́ramávyaṁ samáyā́ti yāti ||

eṣáḥ | viśva-vít | pavate | manīṣī́ | sómaḥ | víśvasya | bhúvanasya | rā́jā |
drapsā́n | īráyan | vidátheṣu | índuḥ | ví | vā́ram | ávyam | samáyā | áti | yāti ||9.97.56||

9.97.57a índuṁ rihanti mahiṣā́ ádabdhāḥ padé rebhanti kaváyo ná gṛ́dhrāḥ |
9.97.57c hinvánti dhī́rā daśábhiḥ kṣípābhiḥ sámañjate rūpámapā́ṁ rásena ||

índum | rihanti | mahiṣā́ḥ | ádabdhāḥ | padé | rebhanti | kaváyaḥ | ná | gṛ́dhrāḥ |
hinvánti | dhī́rāḥ | daśá-bhiḥ | kṣípābhiḥ | sám | añjate | rūpám | apā́m | rásena ||9.97.57||

9.97.58a tváyā vayáṁ pávamānena soma bháre kṛtáṁ ví cinuyāma śáśvat |
9.97.58c tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ||

tváyā | vayám | pávamānena | soma | bháre | kṛtám | ví | cinuyāma | śáśvat |
tát | naḥ | mitráḥ | váruṇaḥ | mamahantām | áditiḥ | síndhuḥ | pṛthivī́ | utá | dyaúḥ ||9.97.58||


9.98.1a abhí no vājasā́tamaṁ rayímarṣa puruspṛ́ham |
9.98.1c índo sahásrabharṇasaṁ tuvidyumnáṁ vibhvāsáham ||

abhí | naḥ | vāja-sā́tamam | rayím | arṣa | puru-spṛ́ham |
índo íti | sahásra-bharṇasam | tuvi-dyumnám | vibhva-sáham ||9.98.1||

9.98.2a pári ṣyá suvānó avyáyaṁ ráthe ná vármāvyata |
9.98.2c índurabhí drúṇā hitó hiyānó dhā́rābhirakṣāḥ ||

pári | syáḥ | suvānáḥ | avyáyam | ráthe | ná | várma | avyata |
índuḥ | abhí | drúṇā | hitáḥ | hiyānáḥ | dhā́rābhiḥ | akṣāríti ||9.98.2||

9.98.3a pári ṣyá suvānó akṣā índurávye mádacyutaḥ |
9.98.3c dhā́rā yá ūrdhvó adhvaré bhrājā́ naíti gavyayúḥ ||

pári | syáḥ | suvānáḥ | akṣāríti | índuḥ | ávye | máda-cyutaḥ |
dhā́rā | yáḥ | ūrdhváḥ | adhvaré | bhrājā́ | ná | éti | gavya-yúḥ ||9.98.3||

9.98.4a sá hí tváṁ deva śáśvate vásu mártāya dāśúṣe |
9.98.4c índo sahasríṇaṁ rayíṁ śatā́tmānaṁ vivāsasi ||

sáḥ | hí | tvám | deva | śáśvate | vásu | mártāya | dāśúṣe |
índo íti | sahasríṇam | rayím | śatá-ātmānam | vivāsasi ||9.98.4||

9.98.5a vayáṁ te asyá vṛtrahanváso vásvaḥ puruspṛ́haḥ |
9.98.5c ní nédiṣṭhatamā iṣáḥ syā́ma sumnásyādhrigo ||

vayám | te | asyá | vṛtra-han | váso íti | vásvaḥ | puru-spṛ́haḥ |
ní | nédiṣṭha-tamāḥ | iṣáḥ | syā́ma | sumnásya | adhrigo ítyadhri-go ||9.98.5||

9.98.6a dvíryáṁ páñca sváyaśasaṁ svásāro ádrisaṁhatam |
9.98.6c priyámíndrasya kā́myaṁ prasnāpáyantyūrmíṇam ||

dvíḥ | yám | páñca | svá-yaśasam | svásāraḥ | ádri-saṁhatam |
priyám | índrasya | kā́myam | pra-snāpáyanti | ūrmíṇam ||9.98.6||

9.98.7a pári tyáṁ haryatáṁ háriṁ babhrúṁ punanti vā́reṇa |
9.98.7c yó devā́nvíśvām̐ ítpári mádena sahá gácchati ||

pári | tyám | haryatám | hárim | babhrúm | punanti | vā́reṇa |
yáḥ | devā́n | víśvān | ít | pári | mádena | sahá | gácchati ||9.98.7||

9.98.8a asyá vo hyávasā pā́nto dakṣasā́dhanam |
9.98.8c yáḥ sūríṣu śrávo bṛháddadhé svàrṇá haryatáḥ ||

asyá | vaḥ | hí | ávasā | pā́ntaḥ | dakṣa-sā́dhanam |
yáḥ | sūríṣu | śrávaḥ | bṛhát | dadhé | svàḥ | ná | haryatáḥ ||9.98.8||

9.98.9a sá vāṁ yajñéṣu mānavī índurjaniṣṭa rodasī |
9.98.9c devó devī giriṣṭhā́ ásredhantáṁ tuviṣváṇi ||

sáḥ | vām | yajñéṣu | mānavī íti | índuḥ | janiṣṭa | rodasī íti |
deváḥ | devī íti | giri-sthā́ḥ | ásredhan | tám | tuvi-sváni ||9.98.9||

9.98.10a índrāya soma pā́tave vṛtraghné pári ṣicyase |
9.98.10c náre ca dákṣiṇāvate devā́ya sadanāsáde ||

índrāya | soma | pā́tave | vṛtra-ghné | pári | sicyase |
náre | ca | dákṣiṇā-vate | devā́ya | sadana-sáde ||9.98.10||

9.98.11a té pratnā́so vyùṣṭiṣu sómāḥ pavítre akṣaran |
9.98.11c apapróthantaḥ sanutárhuraścítaḥ prātástā́m̐ ápracetasaḥ ||

té | pratnā́saḥ | ví-uṣṭiṣu | sómāḥ | pavítre | akṣaran |
apa-próthantaḥ | sanutáḥ | huraḥ-cítaḥ | prātáríti | tā́n | ápra-cetasaḥ ||9.98.11||

9.98.12a táṁ sakhāyaḥ purorúcaṁ yūyáṁ vayáṁ ca sūráyaḥ |
9.98.12c aśyā́ma vā́jagandhyaṁ sanéma vā́japastyam ||

tám | sakhāyaḥ | puraḥ-rúcam | yūyám | vayám | ca | sūráyaḥ |
aśyā́ma | vā́ja-gandhyam | sanéma | vā́ja-pastyam ||9.98.12||


9.99.1a ā́ haryatā́ya dhṛṣṇáve dhánustanvanti paúṁsyam |
9.99.1c śukrā́ṁ vayantyásurāya nirṇíjaṁ vipā́mágre mahīyúvaḥ ||

ā́ | haryatā́ya | dhṛṣṇáve | dhánuḥ | tanvanti | paúṁsyam |
śukrā́m | vayanti | ásurāya | niḥ-níjam | vipā́m | ágre | mahīyúvaḥ ||9.99.1||

9.99.2a ádha kṣapā́ páriṣkṛto vā́jām̐ abhí prá gāhate |
9.99.2c yádī vivásvato dhíyo háriṁ hinvánti yā́tave ||

ádha | kṣapā́ | pári-kṛtaḥ | vā́jān | abhí | prá | gāhate |
yádi | vivásvataḥ | dhíyaḥ | hárim | hinvánti | yā́tave ||9.99.2||

9.99.3a támasya marjayāmasi mádo yá indrapā́tamaḥ |
9.99.3c yáṁ gā́va āsábhirdadhúḥ purā́ nūnáṁ ca sūráyaḥ ||

tám | asya | marjayāmasi | mádaḥ | yáḥ | indra-pā́tamaḥ |
yám | gā́vaḥ | āsá-bhiḥ | dadhúḥ | purā́ | nūnám | ca | sūráyaḥ ||9.99.3||

9.99.4a táṁ gā́thayā purāṇyā́ punānámabhyànūṣata |
9.99.4c utó kṛpanta dhītáyo devā́nāṁ nā́ma bíbhratīḥ ||

tám | gā́thayā | purāṇyā́ | punānám | abhí | anūṣata |
utó íti | kṛpanta | dhītáyaḥ | devā́nām | nā́ma | bíbhratīḥ ||9.99.4||

9.99.5a támukṣámāṇamavyáye vā́re punanti dharṇasím |
9.99.5c dūtáṁ ná pūrvácittaya ā́ śāsate manīṣíṇaḥ ||

tám | ukṣámāṇam | avyáye | vā́re | punanti | dharṇasím |
dūtám | ná | pūrvá-cittaye | ā́ | śāsate | manīṣíṇaḥ ||9.99.5||

9.99.6a sá punānó madíntamaḥ sómaścamū́ṣu sīdati |
9.99.6c paśaú ná réta ādádhatpátirvacasyate dhiyáḥ ||

sáḥ | punānáḥ | madín-tamaḥ | sómaḥ | camū́ṣu | sīdati |
paśaú | ná | rétaḥ | ā-dádhat | pátiḥ | vacasyate | dhiyáḥ ||9.99.6||

9.99.7a sá mṛjyate sukármabhirdevó devébhyaḥ sutáḥ |
9.99.7c vidé yádāsu saṁdadírmahī́rapó ví gāhate ||

sáḥ | mṛjyate | sukárma-bhiḥ | deváḥ | devébhyaḥ | sutáḥ |
vidé | yát | āsu | sam-dadíḥ | mahī́ḥ | apáḥ | ví | gāhate ||9.99.7||

9.99.8a sutá indo pavítra ā́ nṛ́bhiryató ví nīyase |
9.99.8c índrāya matsaríntamaścamū́ṣvā́ ní ṣīdasi ||

sutáḥ | indo íti | pavítre | ā́ | nṛ́-bhiḥ | yatáḥ | ví | nīyase |
índrāya | matsarín-tamaḥ | camū́ṣu | ā́ | ní | sīdasi ||9.99.8||


9.100.1a abhī́ navante adrúhaḥ priyámíndrasya kā́myam |
9.100.1c vatsáṁ ná pū́rva ā́yuni jātáṁ rihanti mātáraḥ ||

abhí | navante | adrúhaḥ | priyám | índrasya | kā́myam |
vatsám | ná | pū́rve | ā́yuni | jātám | rihanti | mātáraḥ ||9.100.1||

9.100.2a punāná indavā́ bhara sóma dvibárhasaṁ rayím |
9.100.2c tváṁ vásūni puṣyasi víśvāni dāśúṣo gṛhé ||

punānáḥ | indo íti | ā́ | bhara | sóma | dvi-bárhasam | rayím |
tvám | vásūni | puṣyasi | víśvāni | dāśúṣaḥ | gṛhé ||9.100.2||

9.100.3a tváṁ dhíyaṁ manoyújaṁ sṛjā́ vṛṣṭíṁ ná tanyatúḥ |
9.100.3c tváṁ vásūni pā́rthivā divyā́ ca soma puṣyasi ||

tvám | dhíyam | manaḥ-yújam | sṛjá | vṛṣṭím | ná | tanyatúḥ |
tvám | vásūni | pā́rthivā | divyā́ | ca | soma | puṣyasi ||9.100.3||

9.100.4a pári te jigyúṣo yathā dhā́rā sutásya dhāvati |
9.100.4c ráṁhamāṇā vyàvyáyaṁ vā́raṁ vājī́va sānasíḥ ||

pári | te | jigyúṣaḥ | yathā | dhā́rā | sutásya | dhāvati |
ráṁhamāṇā | ví | avyáyam | vā́ram | vājī́-iva | sānasíḥ ||9.100.4||

9.100.5a krátve dákṣāya naḥ kave pávasva soma dhā́rayā |
9.100.5c índrāya pā́tave sutó mitrā́ya váruṇāya ca ||

krátve | dákṣāya | naḥ | kave | pávasva | soma | dhā́rayā |
índrāya | pā́tave | sutáḥ | mitrā́ya | váruṇāya | ca ||9.100.5||

9.100.6a pávasva vājasā́tamaḥ pavítre dhā́rayā sutáḥ |
9.100.6c índrāya soma víṣṇave devébhyo mádhumattamaḥ ||

pávasva | vāja-sā́tamaḥ | pavítre | dhā́rayā | sutáḥ |
índrāya | soma | víṣṇave | devébhyaḥ | mádhumat-tamaḥ ||9.100.6||

9.100.7a tvā́ṁ rihanti mātáro háriṁ pavítre adrúhaḥ |
9.100.7c vatsáṁ jātáṁ ná dhenávaḥ pávamāna vídharmaṇi ||

tvā́m | rihanti | mātáraḥ | hárim | pavítre | adrúhaḥ |
vatsám | jātám | ná | dhenávaḥ | pávamāna | ví-dharmaṇi ||9.100.7||

9.100.8a pávamāna máhi śrávaścitrébhiryāsi raśmíbhiḥ |
9.100.8c śárdhantámāṁsi jighnase víśvāni dāśúṣo gṛhé ||

pávamāna | máhi | śrávaḥ | citrébhiḥ | yāsi | raśmí-bhiḥ |
śárdhan | támāṁsi | jighnase | víśvāni | dāśúṣaḥ | gṛhé ||9.100.8||

9.100.9a tváṁ dyā́ṁ ca mahivrata pṛthivī́ṁ cā́ti jabhriṣe |
9.100.9c práti drāpímamuñcathāḥ pávamāna mahitvanā́ ||

tvám | dyā́m | ca | mahi-vrata | pṛthivī́m | ca | áti | jabhriṣe |
práti | drāpím | amuñcathāḥ | pávamāna | mahi-tvanā́ ||9.100.9||


9.101.1a purójitī vo ándhasaḥ sutā́ya mādayitnáve |
9.101.1c ápa śvā́naṁ śnathiṣṭana sákhāyo dīrghajihvyàm ||

puráḥ-jitī | vaḥ | ándhasaḥ | sutā́ya | mādayitnáve |
ápa | śvā́nam | śnathiṣṭana | sákhāyaḥ | dīrgha-jihvyàm ||9.101.1||

9.101.2a yó dhā́rayā pāvakáyā pariprasyándate sutáḥ |
9.101.2c índuráśvo ná kṛ́tvyaḥ ||

yáḥ | dhā́rayā | pāvakáyā | pari-prasyándate | sutáḥ |
índuḥ | áśvaḥ | ná | kṛ́tvyaḥ ||9.101.2||

9.101.3a táṁ duróṣamabhī́ náraḥ sómaṁ viśvā́cyā dhiyā́ |
9.101.3c yajñáṁ hinvantyádribhiḥ ||

tám | duróṣam | abhí | náraḥ | sómam | viśvā́cyā | dhiyā́ |
yajñám | hinvanti | ádri-bhiḥ ||9.101.3||

9.101.4a sutā́so mádhumattamāḥ sómā índrāya mandínaḥ |
9.101.4c pavítravanto akṣarandevā́ngacchantu vo mádāḥ ||

sutā́saḥ | mádhumat-tamāḥ | sómāḥ | índrāya | mandínaḥ |
pavítra-vantaḥ | akṣaran | devā́n | gacchantu | vaḥ | mádāḥ ||9.101.4||

9.101.5a índuríndrāya pavata íti devā́so abruvan |
9.101.5c vācáspátirmakhasyate víśvasyéśāna ójasā ||

índuḥ | índrāya | pavate | íti | devā́saḥ | abruvan |
vācáḥ | pátiḥ | makhasyate | víśvasya | ī́śānaḥ | ójasā ||9.101.5||

9.101.6a sahásradhāraḥ pavate samudró vācamīṅkhayáḥ |
9.101.6c sómaḥ pátī rayīṇā́ṁ sákhéndrasya divédive ||

sahásra-dhāraḥ | pavate | samudráḥ | vācam-īṅkhayáḥ |
sómaḥ | pátiḥ | rayīṇā́m | sákhā | índrasya | divé-dive ||9.101.6||

9.101.7a ayáṁ pūṣā́ rayírbhágaḥ sómaḥ punānó arṣati |
9.101.7c pátirvíśvasya bhū́mano vyàkhyadródasī ubhé ||

ayám | pūṣā́ | rayíḥ | bhágaḥ | sómaḥ | punānáḥ | arṣati |
pátiḥ | víśvasya | bhū́manaḥ | ví | akhyat | ródasī íti | ubhé íti ||9.101.7||

9.101.8a sámu priyā́ anūṣata gā́vo mádāya ghṛ́ṣvayaḥ |
9.101.8c sómāsaḥ kṛṇvate patháḥ pávamānāsa índavaḥ ||

sám | ūm̐ íti | priyā́ḥ | anūṣata | gā́vaḥ | mádāya | ghṛ́ṣvayaḥ |
sómāsaḥ | kṛṇvate | patháḥ | pávamānāsaḥ | índavaḥ ||9.101.8||

9.101.9a yá ójiṣṭhastámā́ bhara pávamāna śravā́yyam |
9.101.9c yáḥ páñca carṣaṇī́rabhí rayíṁ yéna vánāmahai ||

yáḥ | ójiṣṭhaḥ | tám | ā́ | bhara | pávamāna | śravā́yyam |
yáḥ | páñca | carṣaṇī́ḥ | abhí | rayím | yéna | vánāmahai ||9.101.9||

9.101.10a sómāḥ pavanta índavo'smábhyaṁ gātuvíttamāḥ |
9.101.10c mitrā́ḥ suvānā́ arepásaḥ svādhyàḥ svarvídaḥ ||

sómāḥ | pavante | índavaḥ | asmábhyam | gātuvít-tamāḥ |
mitrā́ḥ | suvānā́ḥ | arepásaḥ | su-ādhyàḥ | svaḥ-vídaḥ ||9.101.10||

9.101.11a suṣvāṇā́so vyádribhiścítānā górádhi tvací |
9.101.11c íṣamasmábhyamabhítaḥ sámasvaranvasuvídaḥ ||

susvāṇā́saḥ | ví | ádri-bhiḥ | cítānāḥ | góḥ | ádhi | tvací |
íṣam | asmábhyam | abhítaḥ | sám | asvaran | vasu-vídaḥ ||9.101.11||

9.101.12a eté pūtā́ vipaścítaḥ sómāso dádhyāśiraḥ |
9.101.12c sū́ryāso ná darśatā́so jigatnávo dhruvā́ ghṛté ||

eté | pūtā́ḥ | vipaḥ-cítaḥ | sómāsaḥ | dádhi-āśiraḥ |
sū́ryāsaḥ | ná | darśatā́saḥ | jigatnávaḥ | dhruvā́ḥ | ghṛté ||9.101.12||

9.101.13a prá sunvānásyā́ndhaso márto ná vṛta tádvácaḥ |
9.101.13c ápa śvā́namarādhásaṁ hatā́ makháṁ ná bhṛ́gavaḥ ||

prá | sunvānásya | ándhasaḥ | mártaḥ | ná | vṛta | tát | vácaḥ |
ápa | śvā́nam | arādhásam | hatá | makhám | ná | bhṛ́gavaḥ ||9.101.13||

9.101.14a ā́ jāmírátke avyata bhujé ná putrá oṇyòḥ |
9.101.14c sárajjāró ná yóṣaṇāṁ varó ná yónimāsádam ||

ā́ | jāmíḥ | átke | avyata | bhujé | ná | putráḥ | oṇyòḥ |
sárat | jāráḥ | ná | yóṣaṇām | varáḥ | ná | yónim | ā-sádam ||9.101.14||

9.101.15a sá vīró dakṣasā́dhano ví yástastámbha ródasī |
9.101.15c háriḥ pavítre avyata vedhā́ ná yónimāsádam ||

sáḥ | vīráḥ | dakṣa-sā́dhanaḥ | ví | yáḥ | tastámbha | ródasī íti |
háriḥ | pavítre | avyata | vedhā́ḥ | ná | yónim | ā-sádam ||9.101.15||

9.101.16a ávyo vā́rebhiḥ pavate sómo gávye ádhi tvací |
9.101.16c kánikradadvṛ́ṣā háriríndrasyābhyèti niṣkṛtám ||

ávyaḥ | vā́rebhiḥ | pavate | sómaḥ | gávye | ádhi | tvací |
kánikradat | vṛ́ṣā | háriḥ | índrasya | abhí | eti | niḥ-kṛtám ||9.101.16||


9.102.1a krāṇā́ śíśurmahī́nāṁ hinvánnṛtásya dī́dhitim |
9.102.1c víśvā pári priyā́ bhuvadádha dvitā́ ||

krāṇā́ | śíśuḥ | mahī́nām | hinván | ṛtásya | dī́dhitim |
víśvā | pári | priyā́ | bhuvat | ádha | dvitā́ ||9.102.1||

9.102.2a úpa tritásya pāṣyòrábhakta yádgúhā padám |
9.102.2c yajñásya saptá dhā́mabhirádha priyám ||

úpa | tritásya | pāṣyòḥ | ábhakta | yát | gúhā | padám |
yajñásya | saptá | dhā́ma-bhiḥ | ádha | priyám ||9.102.2||

9.102.3a trī́ṇi tritásya dhā́rayā pṛṣṭhéṣvérayā rayím |
9.102.3c mímīte asya yójanā ví sukrátuḥ ||

trī́ṇi | tritásya | dhā́rayā | pṛṣṭhéṣu | ā́ | īraya | rayím |
mímīte | asya | yójanā | ví | su-krátuḥ ||9.102.3||

9.102.4a jajñānáṁ saptá mātáro vedhā́maśāsata śriyé |
9.102.4c ayáṁ dhruvó rayīṇā́ṁ cíketa yát ||

jajñānám | saptá | mātáraḥ | vedhā́m | aśāsata | śriyé |
ayám | dhruváḥ | rayīṇā́m | cíketa | yát ||9.102.4||

9.102.5a asyá vraté sajóṣaso víśve devā́so adrúhaḥ |
9.102.5c spārhā́ bhavanti rántayo juṣánta yát ||

asyá | vraté | sa-jóṣasaḥ | víśve | devā́saḥ | adrúhaḥ |
spārhā́ḥ | bhavanti | rántayaḥ | juṣánta | yát ||9.102.5||

9.102.6a yámī gárbhamṛtāvṛ́dho dṛśé cā́rumájījanan |
9.102.6c kavíṁ máṁhiṣṭhamadhvaré puruspṛ́ham ||

yám | īmíti | gárbham | ṛta-vṛ́dhaḥ | dṛśé | cā́rum | ájījanan |
kavím | máṁhiṣṭham | adhvaré | puru-spṛ́ham ||9.102.6||

9.102.7a samīcīné abhí tmánā yahvī́ ṛtásya mātárā |
9.102.7c tanvānā́ yajñámānuṣágyádañjaté ||

samīcīné íti sam-īcīné | abhí | tmánā | yahvī́ íti | ṛtásya | mātárā |
tanvānā́ḥ | yajñám | ānuṣák | yát | añjaté ||9.102.7||

9.102.8a krátvā śukrébhirakṣábhirṛṇórápa vrajáṁ diváḥ |
9.102.8c hinvánnṛtásya dī́dhitiṁ prā́dhvaré ||

krátvā | śukrébhiḥ | akṣá-bhiḥ | ṛṇóḥ | ápa | vrajám | diváḥ |
hinván | ṛtásya | dī́ditim | prá | adhvaré ||9.102.8||


9.103.1a prá punānā́ya vedháse sómāya váca údyatam |
9.103.1c bhṛtíṁ ná bharā matíbhirjújoṣate ||

prá | punānā́ya | vedháse | sómāya | vácaḥ | út-yatam |
bhṛtím | ná | bhara | matí-bhiḥ | jújoṣate ||9.103.1||

9.103.2a pári vā́rāṇyavyáyā góbhirañjānó arṣati |
9.103.2c trī́ ṣadhásthā punānáḥ kṛṇute háriḥ ||

pári | vā́rāṇi | avyáyā | góbhiḥ | añjānáḥ | arṣati |
trī́ | sadhá-sthā | punānáḥ | kṛṇute | háriḥ ||9.103.2||

9.103.3a pári kóśaṁ madhuścútamavyáye vā́re arṣati |
9.103.3c abhí vā́ṇīrṛ́ṣīṇāṁ saptá nūṣata ||

pári | kóśam | madhu-ścútam | avyáye | vā́re | arṣati |
abhí | vā́ṇīḥ | ṛ́ṣīṇām | saptá | nūṣata ||9.103.3||

9.103.4a pári ṇetā́ matīnā́ṁ viśvádevo ádābhyaḥ |
9.103.4c sómaḥ punānáścamvòrviśaddháriḥ ||

pári | netā́ | matīnā́m | viśvá-devaḥ | ádābhyaḥ |
sómaḥ | punānáḥ | camvòḥ | viśat | háriḥ ||9.103.4||

9.103.5a pári daívīránu svadhā́ índreṇa yāhi sarátham |
9.103.5c punānó vāghádvāghádbhirámartyaḥ ||

pári | daívīḥ | ánu | svadhā́ḥ | índreṇa | yāhi | sa-rátham |
punānáḥ | vāghát | vāghát-bhiḥ | ámartyaḥ ||9.103.5||

9.103.6a pári sáptirná vājayúrdevó devébhyaḥ sutáḥ |
9.103.6c vyānaśíḥ pávamāno ví dhāvati ||

pári | sáptiḥ | ná | vāja-yúḥ | deváḥ | devébhyaḥ | sutáḥ |
vi-ānaśíḥ | pávamānaḥ | ví | dhāvati ||9.103.6||


9.104.1a sákhāya ā́ ní ṣīdata punānā́ya prá gāyata |
9.104.1c śíśuṁ ná yajñaíḥ pári bhūṣata śriyé ||

sákhāyaḥ | ā́ | ní | sīdata | punānā́ya | prá | gāyata |
śíśum | ná | yajñaíḥ | pári | bhūṣata | śriyé ||9.104.1||

9.104.2a sámī vatsáṁ ná mātṛ́bhiḥ sṛjátā gayasā́dhanam |
9.104.2c devāvyàṁ mádamabhí dvíśavasam ||

sám | īmíti | vatsám | ná | mātṛ́-bhiḥ | sṛjáta | gaya-sā́dhanam |
deva-avyàm | mádam | abhí | dví-śavasam ||9.104.2||

9.104.3a punā́tā dakṣasā́dhanaṁ yáthā śárdhāya vītáye |
9.104.3c yáthā mitrā́ya váruṇāya śáṁtamaḥ ||

punā́ta | dakṣa-sā́dhanam | yáthā | śárdhāya | vītáye |
yáthā | mitrā́ya | váruṇāya | śám-tamaḥ ||9.104.3||

9.104.4a asmábhyaṁ tvā vasuvídamabhí vā́ṇīranūṣata |
9.104.4c góbhiṣṭe várṇamabhí vāsayāmasi ||

asmábhyam | tvā | vasu-vídam | abhí | vā́ṇīḥ | anūṣata |
góbhiḥ | te | várṇam | abhí | vāsayāmasi ||9.104.4||

9.104.5a sá no madānāṁ pata índo devápsarā asi |
9.104.5c sákheva sákhye gātuvíttamo bhava ||

sáḥ | naḥ | madānām | pate | índo íti | devá-psarāḥ | asi |
sákhā-iva | sákhye | gātuvít-tamaḥ | bhava ||9.104.5||

9.104.6a sánemi kṛdhyàsmádā́ rakṣásaṁ káṁ cidatríṇam |
9.104.6c ápā́devaṁ dvayúmáṁho yuyodhi naḥ ||

sánemi | kṛdhí | asmát | ā́ | rakṣásam | kám | cit | atríṇam |
ápa | ádevam | dvayúm | áṁhaḥ | yuyodhi | naḥ ||9.104.6||


9.105.1a táṁ vaḥ sakhāyo mádāya punānámabhí gāyata |
9.105.1c śíśuṁ ná yajñaíḥ svadayanta gūrtíbhiḥ ||

tám | vaḥ | sakhāyaḥ | mádāya | punānám | abhí | gāyata |
śíśum | ná | yajñaíḥ | svadayanta | gūrtí-bhiḥ ||9.105.1||

9.105.2a sáṁ vatsá iva mātṛ́bhiríndurhinvānó ajyate |
9.105.2c devāvī́rmádo matíbhiḥ páriṣkṛtaḥ ||

sám | vatsáḥ-iva | mātṛ́-bhiḥ | índuḥ | hinvānáḥ | ajyate |
deva-avī́ḥ | mádaḥ | matí-bhiḥ | pári-kṛtaḥ ||9.105.2||

9.105.3a ayáṁ dákṣāya sā́dhano'yáṁ śárdhāya vītáye |
9.105.3c ayáṁ devébhyo mádhumattamaḥ sutáḥ ||

ayám | dákṣāya | sā́dhanaḥ | ayám | śárdhāya | vītáye |
ayám | devébhyaḥ | mádhumat-tamaḥ | sutáḥ ||9.105.3||

9.105.4a gómanna indo áśvavatsutáḥ sudakṣa dhanva |
9.105.4c śúciṁ te várṇamádhi góṣu dīdharam ||

gó-mat | naḥ | indo íti | áśva-vat | sutáḥ | su-dakṣa | dhanva |
śúcim | te | várṇam | ádhi | góṣu | dīdharam ||9.105.4||

9.105.5a sá no harīṇāṁ pata índo devápsarastamaḥ |
9.105.5c sákheva sákhye náryo rucé bhava ||

sáḥ | naḥ | harīṇām | pate | índo íti | devápsaraḥ-tamaḥ |
sákhā-iva | sákhye | náryaḥ | rucé | bhava ||9.105.5||

9.105.6a sánemi tvámasmádā́m̐ ádevaṁ káṁ cidatríṇam |
9.105.6c sāhvā́m̐ indo pári bā́dho ápa dvayúm ||

sánemi | tvám | asmát | ā́ | ádevam | kám | cit | atríṇam |
sāhvā́n | indo íti | pári | bā́dhaḥ | ápa | dvayúm ||9.105.6||


9.106.1a índramáccha sutā́ imé vṛ́ṣaṇaṁ yantu hárayaḥ |
9.106.1c śruṣṭī́ jātā́sa índavaḥ svarvídaḥ ||

índram | áccha | sutā́ḥ | imé | vṛ́ṣaṇam | yantu | hárayaḥ |
śruṣṭī́ | jātā́saḥ | índavaḥ | svaḥ-vídaḥ ||9.106.1||

9.106.2a ayáṁ bhárāya sānasíríndrāya pavate sutáḥ |
9.106.2c sómo jaítrasya cetati yáthā vidé ||

ayám | bhárāya | sānasíḥ | índrāya | pavate | sutáḥ |
sómaḥ | jaítrasya | cetati | yáthā | vidé ||9.106.2||

9.106.3a asyédíndro mádeṣvā́ grābháṁ gṛbhṇīta sānasím |
9.106.3c vájraṁ ca vṛ́ṣaṇaṁ bharatsámapsujít ||

asyá | ít | índraḥ | mádeṣu | ā́ | grābhám | gṛbhṇīta | sānasím |
vájram | ca | vṛ́ṣaṇam | bharat | sám | apsu-jít ||9.106.3||

9.106.4a prá dhanvā soma jā́gṛviríndrāyendo pári srava |
9.106.4c dyumántaṁ śúṣmamā́ bharā svarvídam ||

prá | dhanva | soma | jā́gṛviḥ | índrāya | indo íti | pári | srava |
dyu-mántam | śúṣmam | ā́ | bhara | svaḥ-vídam ||9.106.4||

9.106.5a índrāya vṛ́ṣaṇaṁ mádaṁ pávasva viśvádarśataḥ |
9.106.5c sahásrayāmā pathikṛ́dvicakṣaṇáḥ ||

índrāya | vṛ́ṣaṇam | mádam | pávasva | viśvá-darśataḥ |
sahásra-yāmā | pathi-kṛ́t | vi-cakṣaṇáḥ ||9.106.5||

9.106.6a asmábhyaṁ gātuvíttamo devébhyo mádhumattamaḥ |
9.106.6c sahásraṁ yāhi pathíbhiḥ kánikradat ||

asmábhyam | gātuvít-tamaḥ | devébhyaḥ | mádhumat-tamaḥ |
sahásram | yāhi | pathí-bhiḥ | kánikradat ||9.106.6||

9.106.7a pávasva devávītaya índo dhā́rābhirójasā |
9.106.7c ā́ kaláśaṁ mádhumāntsoma naḥ sadaḥ ||

pávasva | devá-vītaye | índo íti | dhā́rābhiḥ | ójasā |
ā́ | kaláśam | mádhu-mān | soma | naḥ | sadaḥ ||9.106.7||

9.106.8a táva drapsā́ udaprúta índraṁ mádāya vāvṛdhuḥ |
9.106.8c tvā́ṁ devā́so amṛ́tāya káṁ papuḥ ||

táva | drapsā́ḥ | uda-prútaḥ | índram | mádāya | vavṛdhuḥ |
tvā́m | devā́saḥ | amṛ́tāya | kám | papuḥ ||9.106.8||

9.106.9a ā́ naḥ sutāsa indavaḥ punānā́ dhāvatā rayím |
9.106.9c vṛṣṭídyāvo rītyāpaḥ svarvídaḥ ||

ā́ | naḥ | sutāsaḥ | indavaḥ | punānā́ḥ | dhāvata | rayím |
vṛṣṭí-dyāvaḥ | rīti-āpaḥ | svaḥ-vídaḥ ||9.106.9||

9.106.10a sómaḥ punāná ūrmíṇā́vyo vā́raṁ ví dhāvati |
9.106.10c ágre vācáḥ pávamānaḥ kánikradat ||

sómaḥ | punānáḥ | ūrmíṇā | ávyaḥ | vā́ram | ví | dhāvati |
ágre | vācáḥ | pávamānaḥ | kánikradat ||9.106.10||

9.106.11a dhībhírhinvanti vājínaṁ váne krī́ḻantamátyavim |
9.106.11c abhí tripṛṣṭháṁ matáyaḥ sámasvaran ||

dhībhíḥ | hinvanti | vājínam | váne | krī́ḻantam | áti-avim |
abhí | tri-pṛṣṭhám | matáyaḥ | sám | asvaran ||9.106.11||

9.106.12a ásarji kaláśām̐ abhí mīḻhé sáptirná vājayúḥ |
9.106.12c punānó vā́caṁ janáyannasiṣyadat ||

ásarji | kaláśān | abhí | mīḻhé | sáptiḥ | ná | vāja-yúḥ |
punānáḥ | vā́cam | janáyan | asisyadat ||9.106.12||

9.106.13a pávate haryató háriráti hvárāṁsi ráṁhyā |
9.106.13c abhyárṣantstotṛ́bhyo vīrávadyáśaḥ ||

pávate | haryatáḥ | háriḥ | áti | hvárāṁsi | ráṁhyā |
abhi-árṣan | stotṛ́-bhyaḥ | vīrá-vat | yáśaḥ ||9.106.13||

9.106.14a ayā́ pavasva devayúrmádhordhā́rā asṛkṣata |
9.106.14c rébhanpavítraṁ páryeṣi viśvátaḥ ||

ayā́ | pavasva | deva-yúḥ | mádhoḥ | dhā́rāḥ | asṛkṣata |
rébhan | pavítram | pári | eṣi | viśvátaḥ ||9.106.14||


9.107.1a párītó ṣiñcatā sutáṁ sómo yá uttamáṁ havíḥ |
9.107.1c dadhanvā́m̐ yó náryo apsvàntárā́ suṣā́va sómamádribhiḥ ||

pári | itáḥ | siñcata | sutám | sómaḥ | yáḥ | ut-tamám | havíḥ |
dadhanvā́n | yáḥ | náryaḥ | ap-sú | antáḥ | ā́ | susā́va | sómam | ádri-bhiḥ ||9.107.1||

9.107.2a nūnáṁ punānó'vibhiḥ pári sravā́dabdhaḥ surabhíṁtaraḥ |
9.107.2c suté cittvāpsú madāmo ándhasā śrīṇánto góbhirúttaram ||

nūnám | punānáḥ | ávi-bhiḥ | pári | srava | ádabdhaḥ | surabhím-taraḥ |
suté | cit | tvā | ap-sú | mādāmaḥ | ándhasā | śrīṇántaḥ | góbhiḥ | út-taram ||9.107.2||

9.107.3a pári suvānáścákṣase devamā́danaḥ kráturíndurvicakṣaṇáḥ ||

pári | suvānáḥ | cákṣase | deva-mā́danaḥ | krátuḥ | índuḥ | vi-cakṣaṇáḥ ||9.107.3||

9.107.4a punānáḥ soma dhā́rayāpó vásāno arṣasi |
9.107.4c ā́ ratnadhā́ yónimṛtásya sīdasyútso deva hiraṇyáyaḥ ||

punānáḥ | soma | dhā́rayā | apáḥ | vásānaḥ | arṣasi |
ā́ | ratna-dhā́ḥ | yónim | ṛtásya | sīdasi | útsaḥ | deva | hiraṇyáyaḥ ||9.107.4||

9.107.5a duhāná ū́dhardivyáṁ mádhu priyáṁ pratnáṁ sadhásthamā́sadat |
9.107.5c āpṛ́cchyaṁ dharúṇaṁ vājyàrṣati nṛ́bhirdhūtó vicakṣaṇáḥ ||

duhānáḥ | ū́dhaḥ | divyám | mádhu | priyám | pratnám | sadhá-stham | ā́ | asadat |
ā-pṛ́cchyam | dharúṇam | vājī́ | arṣati | nṛ́-bhiḥ | dhūtáḥ | vi-cakṣaṇáḥ ||9.107.5||

9.107.6a punānáḥ soma jā́gṛvirávyo vā́re pári priyáḥ |
9.107.6c tváṁ vípro abhavó'ṅgirastamo mádhvā yajñáṁ mimikṣa naḥ ||

punānáḥ | soma | jā́gṛviḥ | ávyaḥ | vā́re | pári | priyáḥ |
tvám | vípraḥ | abhavaḥ | áṅgiraḥ-tamaḥ | mádhvā | yajñám | mimikṣa | naḥ ||9.107.6||

9.107.7a sómo mīḍhvā́npavate gātuvíttama ṛ́ṣirvípro vicakṣaṇáḥ |
9.107.7c tváṁ kavírabhavo devavī́tama ā́ sū́ryaṁ rohayo diví ||

sómaḥ | mīḍhvā́n | pavate | gātuvít-tamaḥ | ṛ́ṣiḥ | vípraḥ | vi-cakṣaṇáḥ |
tvám | kavíḥ | abhavaḥ | deva-vī́tamaḥ | ā́ | sū́ryam | rohayaḥ | diví ||9.107.7||

9.107.8a sóma u ṣuvāṇáḥ sotṛ́bhirádhi ṣṇúbhirávīnām |
9.107.8c áśvayeva harítā yāti dhā́rayā mandráyā yāti dhā́rayā ||

sómaḥ | ūm̐ íti | suvānáḥ | sotṛ́-bhiḥ | ádhi | snú-bhiḥ | ávīnām |
áśvayā-iva | harítā | yāti | dhā́rayā | mandráyā | yāti | dhā́rayā ||9.107.8||

9.107.9a anūpé gómāngóbhirakṣāḥ sómo dugdhā́bhirakṣāḥ |
9.107.9c samudráṁ ná saṁváraṇānyagmanmandī́ mádāya tośate ||

anūpé | gó-mān | góbhiḥ | akṣāríti | sómaḥ | dugdhā́bhiḥ | akṣāríti |
samudrám | ná | sam-váraṇāni | agman | mandī́ | mádāya | tośate ||9.107.9||

9.107.10a ā́ soma suvānó ádribhistiró vā́rāṇyavyáyā |
9.107.10c jáno ná purí camvòrviśaddháriḥ sádo váneṣu dadhiṣe ||

ā́ | soma | suvānáḥ | ádri-bhiḥ | tiráḥ | vā́rāṇi | avyáyā |
jánaḥ | ná | purí | camvòḥ | viśat | háriḥ | sádaḥ | váneṣu | dadhiṣe ||9.107.10||

9.107.11a sá māmṛje tiró áṇvāni meṣyò mīḻhé sáptirná vājayúḥ |
9.107.11c anumā́dyaḥ pávamāno manīṣíbhiḥ sómo víprebhirṛ́kvabhiḥ ||

sáḥ | mamṛje | tiráḥ | áṇvāni | meṣyàḥ | mīḻhé | sáptiḥ | ná | vāja-yúḥ |
anu-mā́dyaḥ | pávamānaḥ | manīṣí-bhiḥ | sómaḥ | víprebhiḥ | ṛ́kva-bhiḥ ||9.107.11||

9.107.12a prá soma devávītaye síndhurná pipye árṇasā |
9.107.12c aṁśóḥ páyasā madiró ná jā́gṛvirácchā kóśaṁ madhuścútam ||

prá | soma | devá-vītaye | síndhuḥ | ná | pipye | árṇasā |
aṁśóḥ | páyasā | madiráḥ | ná | jā́gṛviḥ | áccha | kóśam | madhu-ścútam ||9.107.12||

9.107.13a ā́ haryató árjune átke avyata priyáḥ sūnúrná márjyaḥ |
9.107.13c támīṁ hinvantyapáso yáthā ráthaṁ nadī́ṣvā́ gábhastyoḥ ||

ā́ | haryatáḥ | árjune | átke | avyata | priyáḥ | sūnúḥ | ná | márjyaḥ |
tám | īm | hinvanti | apásaḥ | yáthā | rátham | nadī́ṣu | ā́ | gábhastyoḥ ||9.107.13||

9.107.14a abhí sómāsa āyávaḥ pávante mádyaṁ mádam |
9.107.14c samudrásyā́dhi viṣṭápi manīṣíṇo matsarā́saḥ svarvídaḥ ||

abhí | sómāsaḥ | āyávaḥ | pávante | mádyam | mádam |
samudrásya | ádhi | viṣṭápi | manīṣíṇaḥ | matsarā́saḥ | svaḥ-vídaḥ ||9.107.14||

9.107.15a táratsamudráṁ pávamāna ūrmíṇā rā́jā devá ṛtáṁ bṛhát |
9.107.15c árṣanmitrásya váruṇasya dhármaṇā prá hinvāná ṛtáṁ bṛhát ||

tárat | samudrám | pávamānaḥ | ūrmíṇā | rā́jā | deváḥ | ṛtám | bṛhát |
árṣat | mitrásya | váruṇasya | dhármaṇā | prá | hinvānáḥ | ṛtám | bṛhát ||9.107.15||

9.107.16a nṛ́bhiryemānó haryató vicakṣaṇó rā́jā deváḥ samudríyaḥ ||

nṛ́-bhiḥ | yemānáḥ | haryatáḥ | vi-cakṣaṇáḥ | rā́jā | deváḥ | samudríyaḥ ||9.107.16||

9.107.17a índrāya pavate mádaḥ sómo marútvate sutáḥ |
9.107.17c sahásradhāro átyávyamarṣati támī mṛjantyāyávaḥ ||

índrāya | pavate | mádaḥ | sómaḥ | marútvate | sutáḥ |
sahásra-dhāraḥ | áti | ávyam | arṣati | tám | īmíti | mṛjanti | āyávaḥ ||9.107.17||

9.107.18a punānáścamū́ janáyanmatíṁ kavíḥ sómo devéṣu raṇyati |
9.107.18c apó vásānaḥ pári góbhirúttaraḥ sī́danváneṣvavyata ||

punānáḥ | camū́ íti | janáyan | matím | kavíḥ | sómaḥ | devéṣu | raṇyati |
apáḥ | vásānaḥ | pári | góbhiḥ | út-taraḥ | sī́dan | váneṣu | avyata ||9.107.18||

9.107.19a távāháṁ soma rāraṇa sakhyá indo divédive |
9.107.19c purū́ṇi babhro ní caranti mā́máva paridhī́m̐ráti tā́m̐ ihi ||

táva | ahám | soma | raraṇa | sakhyé | indo íti | divé-dive |
purū́ṇi | babhro íti | ní | caranti | mā́m | áva | pari-dhī́n | áti | tā́n | ihi ||9.107.19||

9.107.20a utā́háṁ náktamutá soma te dívā sakhyā́ya babhra ū́dhani |
9.107.20c ghṛṇā́ tápantamáti sū́ryaṁ paráḥ śakunā́ iva paptima ||

utá | ahám | náktam | utá | soma | te | dívā | sakhyā́ya | babhro íti | ū́dhani |
ghṛṇā́ | tápantam | áti | sū́ryam | paráḥ | śakunā́ḥ-iva | paptima ||9.107.20||

9.107.21a mṛjyámānaḥ suhastya samudré vā́caminvasi |
9.107.21c rayíṁ piśáṅgaṁ bahuláṁ puruspṛ́haṁ pávamānābhyàrṣasi ||

mṛjyámānaḥ | su-hastya | samudré | vā́cam | invasi |
rayím | piśáṅgam | bahulám | puru-spṛ́ham | pávamāna | abhí | arṣasi ||9.107.21||

9.107.22a mṛjānó vā́re pávamāno avyáye vṛ́ṣā́va cakrado váne |
9.107.22c devā́nāṁ soma pavamāna niṣkṛtáṁ góbhirañjānó arṣasi ||

mṛjānáḥ | vā́re | pávamānaḥ | avyáye | vṛ́ṣā | áva | cakradaḥ | váne |
devā́nām | soma | pavamāna | niḥ-kṛtám | góbhiḥ | añjānáḥ | arṣasi ||9.107.22||

9.107.23a pávasva vā́jasātaye'bhí víśvāni kā́vyā |
9.107.23c tváṁ samudráṁ prathamó ví dhārayo devébhyaḥ soma matsaráḥ ||

pávasva | vā́ja-sātaye | abhí | víśvāni | kā́vyā |
tvám | samudrám | prathamáḥ | ví | dhārayaḥ | devébhyaḥ | soma | matsaráḥ ||9.107.23||

9.107.24a sá tū́ pavasva pári pā́rthivaṁ rájo divyā́ ca soma dhármabhiḥ |
9.107.24c tvā́ṁ víprāso matíbhirvicakṣaṇa śubhráṁ hinvanti dhītíbhiḥ ||

sáḥ | tú | pavasva | pári | pā́rthivam | rájaḥ | divyā́ | ca | soma | dhárma-bhiḥ |
tvā́m | víprāsaḥ | matí-bhiḥ | vi-cakṣaṇa | śubhrám | hinvanti | dhītí-bhiḥ ||9.107.24||

9.107.25a pávamānā asṛkṣata pavítramáti dhā́rayā |
9.107.25c marútvanto matsarā́ indriyā́ háyā medhā́mabhí práyāṁsi ca ||

pávamānāḥ | asṛkṣata | pavítram | áti | dhā́rayā |
marútvantaḥ | matsarā́ḥ | indriyā́ḥ | háyāḥ | medhā́m | abhí | práyāṁsi | ca ||9.107.25||

9.107.26a apó vásānaḥ pári kóśamarṣatī́ndurhiyānáḥ sotṛ́bhiḥ |
9.107.26c janáyañjyótirmandánā avīvaśadgā́ḥ kṛṇvānó ná nirṇíjam ||

apáḥ | vásānaḥ | pári | kóśam | arṣati | índuḥ | hiyānáḥ | sotṛ́-bhiḥ |
janáyan | jyótiḥ | mandánāḥ | avīvaśat | gā́ḥ | kṛṇvānáḥ | ná | niḥ-níjam ||9.107.26||


9.108.1a pávasva mádhumattama índrāya soma kratuvíttamo mádaḥ |
9.108.1c máhi dyukṣátamo mádaḥ ||

pávasva | mádhumat-tamaḥ | índrāya | soma | kratuvít-tamaḥ | mádaḥ |
máhi | dyukṣá-tamaḥ | mádaḥ ||9.108.1||

9.108.2a yásya te pītvā́ vṛṣabhó vṛṣāyáte'syá pītā́ svarvídaḥ |
9.108.2c sá supráketo abhyàkramīdíṣó'cchā vā́jaṁ naítaśaḥ ||

yásya | te | pītvā́ | vṛṣabháḥ | vṛṣa-yáte | asyá | pītā́ | svaḥ-vídaḥ |
sáḥ | su-práketaḥ | abhí | akramīt | íṣaḥ | áccha | vā́jam | ná | étaśaḥ ||9.108.2||

9.108.3a tváṁ hyàṅgá daívyā pávamāna jánimāni dyumáttamaḥ |
9.108.3c amṛtatvā́ya ghoṣáyaḥ ||

tvám | hí | aṅgá | daívyā | pávamāna | jánimāni | dyumát-tamaḥ |
amṛta-tvā́ya | ghoṣáyaḥ ||9.108.3||

9.108.4a yénā návagvo dadhyáṅṅaporṇuté yéna víprāsa āpiré |
9.108.4c devā́nāṁ sumné amṛ́tasya cā́ruṇo yéna śrávāṁsyānaśúḥ ||

yéna | náva-gvaḥ | dadhyáṅ | apa-ūrṇuté | yéna | víprāsaḥ | āpiré |
devā́nām | sumné | amṛ́tasya | cā́ruṇaḥ | yéna | śrávāṁsi | ānaśúḥ ||9.108.4||

9.108.5a eṣá syá dhā́rayā sutó'vyo vā́rebhiḥ pavate madíntamaḥ |
9.108.5c krī́ḻannūrmírapā́miva ||

eṣáḥ | syáḥ | dhā́rayā | sutáḥ | ávyaḥ | vā́rebhiḥ | pavate | madín-tamaḥ |
krī́ḻan | ūrmíḥ | apā́m-iva ||9.108.5||

9.108.6a yá usríyā ápyā antáráśmano nírgā́ ákṛntadójasā |
9.108.6c abhí vrajáṁ tatniṣe gávyamáśvyaṁ varmī́va dhṛṣṇavā́ ruja ||

yáḥ | usríyāḥ | ápyāḥ | antáḥ | áśmanaḥ | níḥ | gā́ḥ | ákṛntat | ójasā |
abhí | vrajám | tatniṣe | gávyam | áśvyam | varmī́-iva | dhṛṣṇo íti | ā́ | ruja ||9.108.6||

9.108.7a ā́ sotā pári ṣiñcatā́śvaṁ ná stómamaptúraṁ rajastúram |
9.108.7c vanakrakṣámudaprútam ||

ā́ | sota | pári | siñcata | áśvam | ná | stómam | ap-túram | rajaḥ-túram |
vana-krakṣám | uda-prútam ||9.108.7||

9.108.8a sahásradhāraṁ vṛṣabháṁ payovṛ́dhaṁ priyáṁ devā́ya jánmane |
9.108.8c ṛténa yá ṛtájāto vivāvṛdhé rā́jā devá ṛtáṁ bṛhát ||

sahásra-dhāram | vṛṣabhám | payaḥ-vṛ́dham | priyám | devā́ya | jánmane |
ṛténa | yáḥ | ṛtá-jātaḥ | vi-vavṛdhé | rā́jā | deváḥ | ṛtám | bṛhát ||9.108.8||

9.108.9a abhí dyumnáṁ bṛhádyáśa íṣaspate didīhí deva devayúḥ |
9.108.9c ví kóśaṁ madhyamáṁ yuva ||

abhí | dyumnám | bṛhát | yáśaḥ | íṣaḥ | pate | didīhí | deva | deva-yúḥ |
ví | kóśam | madhyamám | yuva ||9.108.9||

9.108.10a ā́ vacyasva sudakṣa camvòḥ sutó viśā́ṁ váhnirná viśpátiḥ |
9.108.10c vṛṣṭíṁ diváḥ pavasva rītímapā́ṁ jínvā gáviṣṭaye dhíyaḥ ||

ā́ | vacyasva | su-dakṣa | camvòḥ | sutáḥ | viśā́m | váhniḥ | ná | viśpátiḥ |
vṛṣṭím | diváḥ | pavasva | rītím | apā́m | jínva | gó-iṣṭaye | dhíyaḥ ||9.108.10||

9.108.11a etámu tyáṁ madacyútaṁ sahásradhāraṁ vṛṣabháṁ dívo duhuḥ |
9.108.11c víśvā vásūni bíbhratam ||

etám | ūm̐ íti | tyám | mada-cyútam | sahásra-dhāram | vṛṣabhám | dívaḥ | duhuḥ |
víśvā | vásūni | bíbhratam ||9.108.11||

9.108.12a vṛ́ṣā ví jajñe janáyannámartyaḥ pratápañjyótiṣā támaḥ |
9.108.12c sá súṣṭutaḥ kavíbhirnirṇíjaṁ dadhe tridhā́tvasya dáṁsasā ||

vṛ́ṣā | ví | jajñe | janáyan | ámartyaḥ | pra-tápan | jyótiṣā | támaḥ |
sáḥ | sú-stutaḥ | kaví-bhiḥ | niḥ-níjam | dadhe | tri-dhā́tu | asya | dáṁsasā ||9.108.12||

9.108.13a sá sunve yó vásūnāṁ yó rāyā́mānetā́ yá íḻānām |
9.108.13c sómo yáḥ sukṣitīnā́m ||

sáḥ | sunve | yáḥ | vásūnām | yáḥ | rāyā́m | ā-netā́ | yáḥ | íḻānām |
sómaḥ | yáḥ | su-kṣitīnā́m ||9.108.13||

9.108.14a yásya na índraḥ píbādyásya marúto yásya vāryamáṇā bhágaḥ |
9.108.14c ā́ yéna mitrā́váruṇā kárāmaha éndramávase mahé ||

yásya | naḥ | índraḥ | píbāt | yásya | marútaḥ | yásya | vā | aryamáṇā | bhágaḥ |
ā́ | yéna | mitrā́váruṇā | kárāmahe | ā́ | índram | ávase | mahé ||9.108.14||

9.108.15a índrāya soma pā́tave nṛ́bhiryatáḥ svāyudhó madíntamaḥ |
9.108.15c pávasva mádhumattamaḥ ||

índrāya | soma | pā́tave | nṛ́-bhiḥ | yatáḥ | su-āyudháḥ | madín-tamaḥ |
pávasva | mádhumat-tamaḥ ||9.108.15||

9.108.16a índrasya hā́rdi somadhā́namā́ viśa samudrámiva síndhavaḥ |
9.108.16c júṣṭo mitrā́ya váruṇāya vāyáve divó viṣṭambhá uttamáḥ ||

índrasya | hā́rdi | soma-dhā́nam | ā́ | viśa | samudrám-iva | síndhavaḥ |
júṣṭaḥ | mitrā́ya | váruṇāya | vāyáve | diváḥ | viṣṭambháḥ | ut-tamáḥ ||9.108.16||


9.109.1a pári prá dhanvéndrāya soma svādúrmitrā́ya pūṣṇé bhágāya ||

pári | prá | dhanva | índrāya | soma | svādúḥ | mitrā́ya | pūṣṇé | bhágāya ||9.109.1||

9.109.2a índraste soma sutásya peyāḥ krátve dákṣāya víśve ca devā́ḥ ||

índraḥ | te | soma | sutásya | peyāḥ | krátve | dákṣāya | víśve | ca | devā́ḥ ||9.109.2||

9.109.3a evā́mṛ́tāya mahé kṣáyāya sá śukró arṣa divyáḥ pīyū́ṣaḥ ||

evá | amṛ́tāya | mahé | kṣáyāya | sáḥ | śukráḥ | arṣa | divyáḥ | pīyū́ṣaḥ ||9.109.3||

9.109.4a pávasva soma mahā́ntsamudráḥ pitā́ devā́nāṁ víśvābhí dhā́ma ||

pávasva | soma | mahā́n | samudráḥ | pitā́ | devā́nām | víśvā | abhí | dhā́ma ||9.109.4||

9.109.5a śukráḥ pavasva devébhyaḥ soma divé pṛthivyaí śáṁ ca prajā́yai ||

śukráḥ | pavasva | devébhyaḥ | soma | divé | pṛthivyaí | śám | ca | pra-jā́yai ||9.109.5||

9.109.6a divó dhartā́si śukráḥ pīyū́ṣaḥ satyé vídharmanvājī́ pavasva ||

diváḥ | dhartā́ | asi | śukráḥ | pīyū́ṣaḥ | satyé | ví-dharman | vājī́ | pavasva ||9.109.6||

9.109.7a pávasva soma dyumnī́ sudhāró mahā́mávīnāmánu pūrvyáḥ ||

pávasva | soma | dyumnī́ | su-dhāráḥ | mahā́m | ávīnām | ánu | pūrvyáḥ ||9.109.7||

9.109.8a nṛ́bhiryemānó jajñānáḥ pūtáḥ kṣáradvíśvāni mandráḥ svarvít ||

nṛ́-bhiḥ | yemānáḥ | jajñānáḥ | pūtáḥ | kṣárat | víśvāni | mandráḥ | svaḥ-vít ||9.109.8||

9.109.9a índuḥ punānáḥ prajā́murāṇáḥ káradvíśvāni dráviṇāni naḥ ||

índuḥ | punānáḥ | pra-jā́m | urāṇáḥ | karat | víśvāni | dráviṇāni | naḥ ||9.109.9||

9.109.10a pávasva soma krátve dákṣāyā́śvo ná niktó vājī́ dhánāya ||

pávasva | soma | krátve | dákṣāya | áśvaḥ | ná | niktáḥ | vājī́ | dhánāya ||9.109.10||

9.109.11a táṁ te sotā́ro rásaṁ mádāya punánti sómaṁ mahé dyumnā́ya ||

tám | te | sotā́raḥ | rásam | mádāya | punánti | sómam | mahé | dyumnā́ya ||9.109.11||

9.109.12a śíśuṁ jajñānáṁ háriṁ mṛjanti pavítre sómaṁ devébhya índum ||

śíśum | jajñānám | hárim | mṛjanti | pavítre | sómam | devébhyaḥ | índum ||9.109.12||

9.109.13a índuḥ paviṣṭa cā́rurmádāyāpā́mupásthe kavírbhágāya ||

índuḥ | paviṣṭa | cā́ruḥ | mádāya | apā́m | upá-sthe | kavíḥ | bhágāya ||9.109.13||

9.109.14a bíbharti cā́rvíndrasya nā́ma yéna víśvāni vṛtrā́ jaghā́na ||

bíbharti | cā́ru | índrasya | nā́ma | yéna | víśvāni | vṛtrā́ | jaghā́na ||9.109.14||

9.109.15a píbantyasya víśve devā́so góbhiḥ śrītásya nṛ́bhiḥ sutásya ||

píbanti | asya | víśve | devā́saḥ | góbhiḥ | śrītásya | nṛ́-bhiḥ | sutásya ||9.109.15||

9.109.16a prá suvānó akṣāḥ sahásradhārastiráḥ pavítraṁ ví vā́ramávyam ||

prá | suvānáḥ | akṣāríti | sahásra-dhāraḥ | tiráḥ | pavítram | ví | vā́ram | ávyam ||9.109.16||

9.109.17a sá vājyàkṣāḥ sahásraretā adbhírmṛjānó góbhiḥ śrīṇānáḥ ||

sáḥ | vājī́ | akṣāríti | sahásra-retāḥ | at-bhíḥ | mṛjānáḥ | góbhiḥ | śrīṇānáḥ ||9.109.17||

9.109.18a prá soma yāhī́ndrasya kukṣā́ nṛ́bhiryemānó ádribhiḥ sutáḥ ||

prá | soma | yāhi | índrasya | kukṣā́ | nṛ́-bhiḥ | yemānáḥ | ádri-bhiḥ | sutáḥ ||9.109.18||

9.109.19a ásarji vājī́ tiráḥ pavítramíndrāya sómaḥ sahásradhāraḥ ||

ásarji | vājī́ | tiráḥ | pavítram | índrāya | sómaḥ | sahásra-dhāraḥ ||9.109.19||

9.109.20a añjántyenaṁ mádhvo rásenéndrāya vṛ́ṣṇa índuṁ mádāya ||

añjánti | enam | mádhvaḥ | rásena | índrāya | vṛ́ṣṇe | índum | mádāya ||9.109.20||

9.109.21a devébhyastvā vṛ́thā pā́jase'pó vásānaṁ háriṁ mṛjanti ||

devébhyaḥ | tvā | vṛ́thā | pā́jase | apáḥ | vásānam | hárim | mṛjanti ||9.109.21||

9.109.22a índuríndrāya tośate ní tośate śrīṇánnugró riṇánnapáḥ ||

índuḥ | índrāya | tośate | ní | tośate | śrīṇán | ugráḥ | riṇán | apáḥ ||9.109.22||


9.110.1a páryū ṣú prá dhanva vā́jasātaye pári vṛtrā́ṇi sakṣáṇiḥ |
9.110.1c dviṣástarádhyā ṛṇayā́ na īyase ||

pári | ūm̐ íti | sú | prá | dhanva | vā́ja-sātaye | pári | vṛtrā́ṇi | sakṣáṇiḥ |
dviṣáḥ | tarádhyai | ṛṇa-yā́ḥ | naḥ | īyase ||9.110.1||

9.110.2a ánu hí tvā sutáṁ soma mádāmasi mahé samaryarā́jye |
9.110.2c vā́jām̐ abhí pavamāna prá gāhase ||

ánu | hí | tvā | sutám | soma | mádāmasi | mahé | samarya-rā́jye |
vā́jān | abhí | pavamāna | prá | gāhase ||9.110.2||

9.110.3a ájījano hí pavamāna sū́ryaṁ vidhā́re śákmanā páyaḥ |
9.110.3c gójīrayā ráṁhamāṇaḥ púraṁdhyā ||

ájījanaḥ | hí | pavamāna | sū́ryam | vi-dhā́re | śákmanā | páyaḥ |
gó-jīrayā | ráṁhamāṇaḥ | púrandhyā ||9.110.3||

9.110.4a ájījano amṛta mártyeṣvā́m̐ ṛtásya dhármannamṛ́tasya cā́ruṇaḥ |
9.110.4c sádāsaro vā́jamácchā sániṣyadat ||

ájījanaḥ | amṛta | mártyeṣu | ā́ | ṛtásya | dhárman | amṛ́tasya | cā́ruṇaḥ |
sádā | asaraḥ | vā́jam | áccha | sánisyadat ||9.110.4||

9.110.5a abhyàbhi hí śrávasā tatárdithótsaṁ ná káṁ cijjanapā́namákṣitam |
9.110.5c śáryābhirná bháramāṇo gábhastyoḥ ||

abhí-abhi | hí | śrávasā | tatárditha | útsam | ná | kám | cit | jana-pā́nam | ákṣitam |
śáryābhiḥ | ná | bháramāṇaḥ | gábhastyoḥ ||9.110.5||

9.110.6a ā́dīṁ ké citpáśyamānāsa ā́pyaṁ vasurúco divyā́ abhyànūṣata |
9.110.6c vā́raṁ ná deváḥ savitā́ vyū̀rṇute ||

ā́t | īm | ké | cit | páśyamānāsaḥ | ā́pyam | vasu-rúcaḥ | divyā́ḥ | abhí | anūṣata |
vā́ram | ná | deváḥ | savitā́ | ví | ūrṇute ||9.110.6||

9.110.7a tvé soma prathamā́ vṛktábarhiṣo mahé vā́jāya śrávase dhíyaṁ dadhuḥ |
9.110.7c sá tváṁ no vīra vīryā̀ya codaya ||

tvé íti | soma | prathamā́ḥ | vṛktá-barhiṣaḥ | mahé | vā́jāya | śrávase | dhíyam | dadhuḥ |
sáḥ | tvám | naḥ | vīra | vīryā̀ya | codaya ||9.110.7||

9.110.8a diváḥ pīyū́ṣaṁ pūrvyáṁ yádukthyàṁ mahó gāhā́ddivá ā́ níradhukṣata |
9.110.8c índramabhí jā́yamānaṁ sámasvaran ||

diváḥ | pīyū́ṣam | pūrvyám | yát | ukthyàm | maháḥ | gāhā́t | diváḥ | ā́ | níḥ | adhukṣata |
índram | abhí | jā́yamānam | sám | asvaran ||9.110.8||

9.110.9a ádha yádimé pavamāna ródasī imā́ ca víśvā bhúvanābhí majmánā |
9.110.9c yūthé ná niṣṭhā́ vṛṣabhó ví tiṣṭhase ||

ádha | yát | imé íti | pavamāna | ródasī íti | imā́ | ca | víśvā | bhúvanā | abhí | majmánā |
yūthé | ná | niḥ-sthā́ḥ | vṛṣabháḥ | ví | tiṣṭhase ||9.110.9||

9.110.10a sómaḥ punānó avyáye vā́re śíśurná krī́ḻanpávamāno akṣāḥ |
9.110.10c sahásradhāraḥ śatávāja índuḥ ||

sómaḥ | punānáḥ | avyáye | vā́re | śíśuḥ | ná | krī́ḻan | pávamānaḥ | akṣāríti |
sahásra-dhāraḥ | śatá-vājaḥ | índuḥ ||9.110.10||

9.110.11a eṣá punānó mádhumām̐ ṛtā́véndrāyénduḥ pavate svādúrūrmíḥ |
9.110.11c vājasánirvarivovídvayodhā́ḥ ||

eṣáḥ | punānáḥ | mádhu-mān | ṛtá-vā | índrāya | índuḥ | pavate | svādúḥ | ūrmíḥ |
vāja-sániḥ | varivaḥ-vít | vayaḥ-dhā́ḥ ||9.110.11||

9.110.12a sá pavasva sáhamānaḥ pṛtanyū́ntsédhanrákṣāṁsyápa durgáhāṇi |
9.110.12c svāyudháḥ sāsahvā́ntsoma śátrūn ||

sáḥ | pavasva | sáhamānaḥ | pṛtanyū́n | sédhan | rákṣāṁsi | ápa | duḥ-gáhāṇi |
su-āyudháḥ | sasahvā́n | soma | śátrūn ||9.110.12||


9.111.1a ayā́ rucā́ háriṇyā punānó víśvā dvéṣāṁsi tarati svayúgvabhiḥ sū́ro ná svayúgvabhiḥ |
9.111.1d dhā́rā sutásya rocate punānó aruṣó háriḥ |
9.111.1f víśvā yádrūpā́ pariyā́tyṛ́kvabhiḥ saptā́syebhirṛ́kvabhiḥ ||

ayā́ | rucā́ | háriṇyā | punānáḥ | víśvā | dvéṣāṁsi | tarati | svayúgva-bhiḥ | sū́raḥ | ná | svayúgva-bhiḥ |
dhā́rā | sutásya | rocate | punānáḥ | aruṣáḥ | háriḥ |
víśvā | yát | rūpā́ | pari-yā́ti | ṛ́kva-bhiḥ | saptá-āsyebhiḥ | ṛ́kva-bhiḥ ||9.111.1||

9.111.2a tváṁ tyátpaṇīnā́ṁ vido vásu sáṁ mātṛ́bhirmarjayasi svá ā́ dáma ṛtásya dhītíbhirdáme |
9.111.2d parāváto ná sā́ma tádyátrā ráṇanti dhītáyaḥ |
9.111.2f tridhā́tubhiráruṣībhirváyo dadhe rócamāno váyo dadhe ||

tvám | tyát | paṇīnā́m | vidaḥ | vásu | sám | mātṛ́-bhiḥ | marjayasi | své | ā́ | dáme | ṛtásya | dhītí-bhiḥ | dáme |
parā-vátaḥ | ná | sā́ma | tát | yátra | ráṇanti | dhītáyaḥ |
tridhā́tu-bhiḥ | áruṣībhiḥ | váyaḥ | dadhe | rócamānaḥ | váyaḥ | dadhe ||9.111.2||

9.111.3a pū́rvāmánu pradíśaṁ yāti cékitatsáṁ raśmíbhiryatate darśató rátho daívyo darśató ráthaḥ |
9.111.3d ágmannukthā́ni paúṁsyéndraṁ jaítrāya harṣayan |
9.111.3f vájraśca yádbhávatho ánapacyutā samátsvánapacyutā ||

pū́rvām | ánu | pra-díśam | yāti | cékitat | sám | raśmí-bhiḥ | yatate | darśatáḥ | ráthaḥ | daívyaḥ | darśatáḥ | ráthaḥ |
ágman | ukthā́ni | paúṁsyā | índram | jaítrāya | harṣayan |
vájraḥ | ca | yát | bhávathaḥ | ánapa-cyutā | samát-su | ánapa-cyutā ||9.111.3||


9.112.1a nānānáṁ vā́ u no dhíyo ví vratā́ni jánānām |
9.112.1c tákṣā riṣṭáṁ rutáṁ bhiṣágbrahmā́ sunvántamicchatī́ndrāyendo pári srava ||

nānānám | vaí | ūm̐ íti | naḥ | dhíyaḥ | ví | vratā́ni | jánānām |
tákṣā | riṣṭám | rutám | bhiṣák | brahmā́ | sunvántam | icchati | índrāya | indo íti | pári | srava ||9.112.1||

9.112.2a járatībhiróṣadhībhiḥ parṇébhiḥ śakunā́nām |
9.112.2c kārmāró áśmabhirdyúbhirhíraṇyavantamicchatī́ndrāyendo pári srava ||

járatībhiḥ | óṣadhībhiḥ | parṇébhiḥ | śakunā́nām |
kārmāráḥ | áśma-bhiḥ | dyú-bhiḥ | híraṇya-vantam | icchati | índrāya | indo íti | pári | srava ||9.112.2||

9.112.3a kārúraháṁ tató bhiṣágupalaprakṣíṇī nanā́ |
9.112.3c nā́nādhiyo vasūyávó'nu gā́ iva tasthiméndrāyendo pári srava ||

kārúḥ | ahám | tatáḥ | bhiṣák | upala-prakṣíṇī | nanā́ |
nā́nā-dhiyaḥ | vasu-yávaḥ | ánu | gā́ḥ-iva | tasthima | índrāya | indo íti | pári | srava ||9.112.3||

9.112.4a áśvo vóḻhā sukháṁ ráthaṁ hasanā́mupamantríṇaḥ |
9.112.4c śépo rómaṇvantau bhedaú vā́rínmaṇḍū́ka icchatī́ndrāyendo pári srava ||

áśvaḥ | vóḻhā | su-khám | rátham | hasanā́m | upa-mantríṇaḥ |
śépaḥ | rómaṇ-vantau | bhedaú | vā́ḥ | ít | maṇḍū́kaḥ | icchati | índrāya | indo íti | pári | srava ||9.112.4||


9.113.1a śaryaṇā́vati sómamíndraḥ pibatu vṛtrahā́ |
9.113.1c bálaṁ dádhāna ātmáni kariṣyánvīryàṁ mahádíndrāyendo pári srava ||

śaryaṇā́-vati | sómam | índraḥ | pibatu | vṛtra-hā́ |
bálam | dádhānaḥ | ātmáni | kariṣyán | vīryàm | mahát | índrāya | indo íti | pári | srava ||9.113.1||

9.113.2a ā́ pavasva diśāṁ pata ārjīkā́tsoma mīḍhvaḥ |
9.113.2c ṛtavākéna satyéna śraddháyā tápasā sutá índrāyendo pári srava ||

ā́ | pavasva | diśām | pate | ārjīkā́t | sóma | mī́ḍhvaḥ |
ṛta-vākéna | satyéna | śraddháyā | tápasā | sutáḥ | índrāya | indo íti | pári | srava ||9.113.2||

9.113.3a parjányavṛddhaṁ mahiṣáṁ táṁ sū́ryasya duhitā́bharat |
9.113.3c táṁ gandharvā́ḥ prátyagṛbhṇantáṁ sóme rásamā́dadhuríndrāyendo pári srava ||

parjánya-vṛddham | mahiṣám | tám | sū́ryasya | duhitā́ | ā́ | abharat |
tám | gandharvā́ḥ | práti | agṛbhṇan | tám | sóme | rásam | ā́ | adadhuḥ | índrāya | indo íti | pári | srava ||9.113.3||

9.113.4a ṛtáṁ vádannṛtadyumna satyáṁ vádantsatyakarman |
9.113.4c śraddhā́ṁ vádantsoma rājandhātrā́ soma páriṣkṛta índrāyendo pári srava ||

ṛtám | vádan | ṛta-dyumna | satyám | vádan | satya-karman |
śraddhā́m | vádan | soma | rājan | dhātrā́ | soma | pári-kṛta | índrāya | indo íti | pári | srava ||9.113.4||

9.113.5a satyámugrasya bṛhatáḥ sáṁ sravanti saṁsravā́ḥ |
9.113.5c sáṁ yanti rasíno rásāḥ punānó bráhmaṇā hara índrāyendo pári srava ||

satyám-ugrasya | bṛhatáḥ | sám | sravanti | sam-sravā́ḥ |
sám | yanti | rasínaḥ | rásāḥ | punānáḥ | bráhmaṇā | hare | índrāya | indo íti | pári | srava ||9.113.5||

9.113.6a yátra brahmā́ pavamāna chandasyā̀ṁ vā́caṁ vádan |
9.113.6c grā́vṇā sóme mahīyáte sómenānandáṁ janáyanníndrāyendo pári srava ||

yátra | brahmā́ | pavamāna | chandasyā̀m | vā́cam | vádan |
grā́vṇā | sóme | mahīyáte | sómena | ā-nandám | janáyan | índrāya | indo íti | pári | srava ||9.113.6||

9.113.7a yátra jyótirájasraṁ yásmim̐lloké svàrhitám |
9.113.7c tásminmā́ṁ dhehi pavamānāmṛ́te loké ákṣita índrāyendo pári srava ||

yátra | jyótiḥ | ájasram | yásmin | loké | svàḥ | hitám |
tásmin | mā́m | dhehi | pavamāna | amṛ́te | loké | ákṣite | índrāya | indo íti | pári | srava ||9.113.7||

9.113.8a yátra rā́jā vaivasvató yátrāvaródhanaṁ diváḥ |
9.113.8c yátrāmū́ryahvátīrā́pastátra mā́mamṛ́taṁ kṛdhī́ndrāyendo pári srava ||

yátra | rā́jā | vaivasvatáḥ | yátra | ava-ródhanam | diváḥ |
yátra | amū́ḥ | yahvátīḥ | ā́paḥ | tátra | mā́m | amṛ́tam | kṛdhi | índrāya | indo íti | pári | srava ||9.113.8||

9.113.9a yátrānukāmáṁ cáraṇaṁ trināké tridivé diváḥ |
9.113.9c lokā́ yátra jyótiṣmantastátra mā́mamṛ́taṁ kṛdhī́ndrāyendo pári srava ||

yátra | anu-kāmám | cáraṇam | tri-nāké | tri-divé | diváḥ |
lokā́ḥ | yátra | jyótiṣmantaḥ | tátra | mā́m | amṛ́tam | kṛdhi | índrāya | indo íti | pári | srava ||9.113.9||

9.113.10a yátra kā́mā nikāmā́śca yátra bradhnásya viṣṭápam |
9.113.10c svadhā́ ca yátra tṛ́ptiśca tátra mā́mamṛ́taṁ kṛdhī́ndrāyendo pári srava ||

yátra | kā́māḥ | ni-kāmā́ḥ | ca | yátra | bradhnásya | viṣṭápam |
svadhā́ | ca | yátra | tṛ́ptiḥ | ca | tátra | mā́m | amṛ́tam | kṛdhi | índrāya | indo íti | pári | srava ||9.113.10||

9.113.11a yátrānandā́śca módāśca múdaḥ pramúda ā́sate |
9.113.11c kā́masya yátrāptā́ḥ kā́māstátra mā́mamṛ́taṁ kṛdhī́ndrāyendo pári srava ||

yátra | ā-nandā́ḥ | ca | módāḥ | ca | múdaḥ | pra-múdaḥ | ā́sate |
kā́masya | yátra | āptā́ḥ | kā́māḥ | tátra | mā́m | amṛ́tam | kṛdhi | índrāya | indo íti | pári | srava ||9.113.11||


9.114.1a yá índoḥ pávamānasyā́nu dhā́mānyákramīt |
9.114.1c támāhuḥ suprajā́ íti yáste somā́vidhanmána índrāyendo pári srava ||

yáḥ | índoḥ | pávamānasya | ánu | dhā́māni | ákramīt |
tám | āhuḥ | su-prajā́ḥ | íti | yáḥ | te | soma | ávidhat | mánaḥ | índrāya | indo íti | pári | srava ||9.114.1||

9.114.2a ṛ́ṣe mantrakṛ́tāṁ stómaiḥ káśyapodvardháyangíraḥ |
9.114.2c sómaṁ namasya rā́jānaṁ yó jajñé vīrúdhāṁ pátiríndrāyendo pári srava ||

ṛ́ṣe | mantra-kṛ́tām | stómaiḥ | káśyapa | ut-vardháyan | gíraḥ |
sómam | namasya | rā́jānam | yáḥ | jajñé | vīrúdhām | pátiḥ | índrāya | indo íti | pári | srava ||9.114.2||

9.114.3a saptá díśo nā́nāsūryāḥ saptá hótāra ṛtvíjaḥ |
9.114.3c devā́ ādityā́ yé saptá tébhiḥ somābhí rakṣa na índrāyendo pári srava ||

saptá | díśaḥ | nā́nā-sūryāḥ | saptá | hótāraḥ | ṛtvíjaḥ |
devā́ḥ | ādityā́ḥ | yé | saptá | tébhiḥ | soma | abhí | rakṣa | naḥ | índrāya | indo íti | pári | srava ||9.114.3||

9.114.4a yátte rājañchṛtáṁ havísténa somābhí rakṣa naḥ |
9.114.4c arātīvā́ mā́ nastārīnmó ca naḥ kíṁ canā́mamadíndrāyendo pári srava ||

yát | te | rājan | śṛtám | havíḥ | téna | soma | abhí | rakṣa | naḥ |
arāti-vā́ | mā́ | naḥ | tārīt | mó íti | ca | naḥ | kím | caná | āmamat | índrāya | indo íti | pári | srava ||9.114.4||


10.1.1a ágre bṛhánnuṣásāmūrdhvó asthānnirjaganvā́ntámaso jyótiṣā́gāt |
10.1.1c agnírbhānúnā rúśatā sváṅga ā́ jātó víśvā sádmānyaprāḥ ||

ágre | bṛhán | uṣásām | ūrdhváḥ | asthāt | niḥ-jaganvā́n | támasaḥ | jyótiṣā | ā́ | agāt |
agníḥ | bhānúnā | rúśatā | su-áṅgaḥ | ā́ | jātáḥ | víśvā | sádmāni | aprāḥ ||10.1.1||

10.1.2a sá jātó gárbho asi ródasyorágne cā́rurvíbhṛta óṣadhīṣu |
10.1.2c citráḥ śíśuḥ pári támāṁsyaktū́nprá mātṛ́bhyo ádhi kánikradadgāḥ ||

sáḥ | jātáḥ | gárbhaḥ | asi | ródasyoḥ | ágne | cā́ruḥ | ví-bhṛtaḥ | óṣadhīṣu |
citráḥ | śíśuḥ | pári | támāṁsi | aktū́n | prá | mātṛ́-bhyaḥ | ádhi | kánikradat | gāḥ ||10.1.2||

10.1.3a víṣṇuritthā́ paramámasya vidvā́ñjātó bṛhánnabhí pāti tṛtī́yam |
10.1.3c āsā́ yádasya páyo ákrata sváṁ sácetaso abhyàrcantyátra ||

víṣṇuḥ | itthā́ | paramám | asya | vidvā́n | jātáḥ | bṛhán | abhí | pāti | tṛtī́yam |
āsā́ | yát | asya | páyaḥ | ákrata | svám | sá-cetasaḥ | abhí | arcanti | átra ||10.1.3||

10.1.4a áta u tvā pitubhṛ́to jánitrīrannāvṛ́dhaṁ práti carantyánnaiḥ |
10.1.4c tā́ īṁ prátyeṣi púnaranyárūpā ási tváṁ vikṣú mā́nuṣīṣu hótā ||

átaḥ | ūm̐ íti | tvā | pitu-bhṛ́taḥ | jánitrīḥ | anna-vṛ́dham | práti | caranti | ánnaiḥ |
tā́ḥ | īm | práti | eṣi | púnaḥ | anyá-rūpāḥ | ási | tvám | vikṣú | mā́nuṣīṣu | hótā ||10.1.4||

10.1.5a hótāraṁ citrárathamadhvarásya yajñásyayajñasya ketúṁ rúśantam |
10.1.5c prátyardhiṁ devásyadevasya mahnā́ śriyā́ tvàgnímátithiṁ jánānām ||

hótāram | citrá-ratham | adhvarásya | yajñásya-yajñasya | ketúm | rúśantam |
práti-ardhim | devásya-devasya | mahnā́ | śriyā́ | tú | agním | átithim | jánānām ||10.1.5||

10.1.6a sá tú vástrāṇyádha péśanāni vásāno agnírnā́bhā pṛthivyā́ḥ |
10.1.6c aruṣó jātáḥ padá íḻāyāḥ puróhito rājanyakṣīhá devā́n ||

sáḥ | tú | vástrāṇi | ádha | péśanāni | vásānaḥ | agníḥ | nā́bhā | pṛthivyā́ḥ |
aruṣáḥ | jātáḥ | padé | íḻāyāḥ | puráḥ-hitaḥ | rājan | yakṣi | ihá | devā́n ||10.1.6||

10.1.7a ā́ hí dyā́vāpṛthivī́ agna ubhé sádā putró ná mātárā tatántha |
10.1.7c prá yāhyácchośató yaviṣṭhā́thā́ vaha sahasyehá devā́n ||

ā́ | hí | dyā́vāpṛthivī́ íti | agne | ubhé íti | sádā | putráḥ | ná | mātárā | tatántha |
prá | yāhi | áccha | uśatáḥ | yaviṣṭha | átha | ā́ | vaha | sahasya | ihá | devā́n ||10.1.7||


10.2.1a piprīhí devā́m̐ uśató yaviṣṭha vidvā́m̐ ṛtū́m̐rṛtupate yajehá |
10.2.1c yé daívyā ṛtvíjastébhiragne tváṁ hótṝṇāmasyā́yajiṣṭhaḥ ||

piprīhí | devā́n | uśatáḥ | yaviṣṭha | vidvā́n | ṛtū́n | ṛtu-pate | yaja | ihá |
yé | daívyāḥ | ṛtvíjaḥ | tébhiḥ | agne | tvám | hótṝṇām | asi | ā́-yajiṣṭhaḥ ||10.2.1||

10.2.2a véṣi hotrámutá potráṁ jánānāṁ mandhātā́si draviṇodā́ ṛtā́vā |
10.2.2c svā́hā vayáṁ kṛṇávāmā havī́ṁṣi devó devā́nyajatvagnírárhan ||

véṣi | hotrám | utá | potrám | jánānām | mandhātā́ | asi | draviṇaḥ-dā́ḥ | ṛtá-vā |
svā́hā | vayám | kṛṇávāma | havī́ṁṣi | deváḥ | devā́n | yajatu | agníḥ | árhan ||10.2.2||

10.2.3a ā́ devā́nāmápi pánthāmaganma yácchaknávāma tádánu právoḻhum |
10.2.3c agnírvidvā́ntsá yajātsédu hótā só adhvarā́ntsá ṛtū́nkalpayāti ||

ā́ | devā́nām | ápi | pánthām | aganma | yát | śaknávāma | tát | ánu | prá-voḻhum |
agníḥ | vidvā́n | sáḥ | yajāt | sáḥ | ít | ūm̐ íti | hótā | sáḥ | adhvarā́n | sáḥ | ṛtū́n | kalpayāti ||10.2.3||

10.2.4a yádvo vayáṁ praminā́ma vratā́ni vidúṣāṁ devā áviduṣṭarāsaḥ |
10.2.4c agníṣṭádvíśvamā́ pṛṇāti vidvā́nyébhirdevā́m̐ ṛtúbhiḥ kalpáyāti ||

yát | vaḥ | vayám | pra-minā́ma | vratā́ni | vidúṣām | devāḥ | áviduḥ-tarāsaḥ |
agníḥ | tát | víśvam | ā́ | pṛṇāti | vidvā́n | yébhiḥ | devā́n | ṛtú-bhiḥ | kalpáyāti ||10.2.4||

10.2.5a yátpākatrā́ mánasā dīnádakṣā ná yajñásya manvaté mártyāsaḥ |
10.2.5c agníṣṭáddhótā kratuvídvijānányájiṣṭho devā́m̐ ṛtuśó yajāti ||

yát | pāka-trā́ | mánasā | dīná-dakṣāḥ | ná | yajñásya | manvaté | mártyāsaḥ |
agníḥ | tát | hótā | kratu-vít | vi-jānán | yájiṣṭhaḥ | devā́n | ṛtu-śáḥ | yajāti ||10.2.5||

10.2.6a víśveṣāṁ hyàdhvarā́ṇāmánīkaṁ citráṁ ketúṁ jánitā tvā jajā́na |
10.2.6c sá ā́ yajasva nṛvátīránu kṣā́ḥ spārhā́ íṣaḥ kṣumátīrviśvájanyāḥ ||

víśveṣām | hí | adhvarā́ṇām | ánīkam | citrám | ketúm | jánitā | tvā | jajā́na |
sáḥ | ā́ | yajasva | nṛ-vátīḥ | ánu | kṣā́ḥ | spārhā́ḥ | íṣaḥ | kṣu-mátīḥ | viśvá-janyāḥ ||10.2.6||

10.2.7a yáṁ tvā dyā́vāpṛthivī́ yáṁ tvā́pastváṣṭā yáṁ tvā sujánimā jajā́na |
10.2.7c pánthāmánu pravidvā́npitṛyā́ṇaṁ dyumádagne samidhānó ví bhāhi ||

yám | tvā | dyā́vāpṛthivī́ íti | yám | tvā | ā́paḥ | tváṣṭā | yám | tvā | su-jánimā | jajā́na |
pánthām | ánu | pra-vidvā́n | pitṛ-yā́nam | dyu-mát | agne | sam-idhānáḥ | ví | bhāhi ||10.2.7||


10.3.1a inó rājannaratíḥ sámiddho raúdro dákṣāya suṣumā́m̐ adarśi |
10.3.1c cikídví bhāti bhāsā́ bṛhatā́siknīmeti rúśatīmapā́jan ||

ináḥ | rājan | aratíḥ | sám-iddhaḥ | raúdraḥ | dákṣāya | susu-mā́n | adarśi |
cikít | ví | bhāti | bhāsā́ | bṛhatā́ | ásiknīm | eti | rúśatīm | apa-ájan ||10.3.1||

10.3.2a kṛṣṇā́ṁ yádénīmabhí várpasā bhū́jjanáyanyóṣāṁ bṛhatáḥ pitúrjā́m |
10.3.2c ūrdhváṁ bhānúṁ sū́ryasya stabhāyándivó vásubhiraratírví bhāti ||

kṛṣṇā́m | yát | énīm | abhí | várpasā | bhū́t | janáyan | yóṣām | bṛhatáḥ | pitúḥ | jā́m |
ūrdhvám | bhānúm | sū́ryasya | stabhāyán | diváḥ | vásu-bhiḥ | aratíḥ | ví | bhāti ||10.3.2||

10.3.3a bhadró bhadráyā sácamāna ā́gātsvásāraṁ jāró abhyèti paścā́t |
10.3.3c supraketaírdyúbhiragnírvitíṣṭhanrúśadbhirvárṇairabhí rāmámasthāt ||

bhadráḥ | bhadráyā | sácamānaḥ | ā́ | agāt | svásāram | jāráḥ | abhí | eti | paścā́t |
su-praketaíḥ | dyú-bhiḥ | agníḥ | vi-tíṣṭhan | rúśat-bhiḥ | várṇaiḥ | abhí | rāmám | asthāt ||10.3.3||

10.3.4a asyá yā́māso bṛható ná vagnū́níndhānā agnéḥ sákhyuḥ śivásya |
10.3.4c ī́ḍyasya vṛ́ṣṇo bṛhatáḥ svā́so bhā́māso yā́mannaktávaścikitre ||

asyá | yā́māsaḥ | bṛhatáḥ | ná | vagnū́n | índhānāḥ | agnéḥ | sákhyuḥ | śivásya |
ī́ḍyasya | vṛ́ṣṇaḥ | bṛhatáḥ | su-ā́saḥ | bhā́māsaḥ | yā́man | aktávaḥ | cikitre ||10.3.4||

10.3.5a svanā́ ná yásya bhā́māsaḥ pávante rócamānasya bṛhatáḥ sudívaḥ |
10.3.5c jyéṣṭhebhiryástéjiṣṭhaiḥ krīḻumádbhirvárṣiṣṭhebhirbhānúbhirnákṣati dyā́m ||

svanā́ḥ | ná | yásya | bhā́māsaḥ | pávante | rócamānasya | bṛhatáḥ | su-dívaḥ |
jyéṣṭhebhiḥ | yáḥ | téjiṣṭhaiḥ | krīḻumát-bhiḥ | várṣiṣṭhebhiḥ | bhānú-bhiḥ | nákṣati | dyā́m ||10.3.5||

10.3.6a asyá śúṣmāso dadṛśānápaverjéhamānasya svanayanniyúdbhiḥ |
10.3.6c pratnébhiryó rúśadbhirdevátamo ví rébhadbhiraratírbhā́ti víbhvā ||

asyá | śúṣmāsaḥ | dadṛśāná-paveḥ | jéhamānasya | svanayan | niyút-bhiḥ |
pratnébhiḥ | yáḥ | rúśat-bhiḥ | devá-tamaḥ | ví | rébhat-bhiḥ | aratíḥ | bhā́ti | ví-bhvā ||10.3.6||

10.3.7a sá ā́ vakṣi máhi na ā́ ca satsi diváspṛthivyóraratíryuvatyóḥ |
10.3.7c agníḥ sutúkaḥ sutúkebhiráśvai rábhasvadbhī rábhasvām̐ éhá gamyāḥ ||

sáḥ | ā́ | vakṣi | máhi | naḥ | ā́ | ca | satsi | diváḥpṛthivyóḥ | aratíḥ | yuvatyóḥ |
agníḥ | su-túkaḥ | su-túkebhiḥ | áśvaiḥ | rábhasvat-bhiḥ | rábhasvān | ā́ | ihá | gamyāḥ ||10.3.7||


10.4.1a prá te yakṣi prá ta iyarmi mánma bhúvo yáthā vándyo no háveṣu |
10.4.1c dhánvanniva prapā́ asi tvámagna iyakṣáve pūráve pratna rājan ||

prá | te | yakṣi | prá | te | iyarmi | mánma | bhúvaḥ | yáthā | vándyaḥ | naḥ | háveṣu |
dhánvan-iva | pra-pā́ | asi | tvám | agne | iyakṣáve | pūráve | pratna | rājan ||10.4.1||

10.4.2a yáṁ tvā jánāso abhí saṁcáranti gā́va uṣṇámiva vrajáṁ yaviṣṭha |
10.4.2c dūtó devā́nāmasi mártyānāmantármahā́m̐ścarasi rocanéna ||

yám | tvā | jánāsaḥ | abhí | sam-cáranti | gā́vaḥ | uṣṇám-iva | vrajám | yaviṣṭha |
dūtáḥ | devā́nām | asi | mártyānām | antáḥ | mahā́n | carasi | rocanéna ||10.4.2||

10.4.3a śíśuṁ ná tvā jényaṁ vardháyantī mātā́ bibharti sacanasyámānā |
10.4.3c dhánorádhi pravátā yāsi háryañjígīṣase paśúrivā́vasṛṣṭaḥ ||

śíśum | ná | tvā | jényam | vardháyantī | mātā́ | bibharti | sacanasyámānā |
dhánoḥ | ádhi | pra-vátā | yāsi | háryan | jígīṣase | paśúḥ-iva | áva-sṛṣṭaḥ ||10.4.3||

10.4.4a mūrā́ amūra ná vayáṁ cikitvo mahitvámagne tvámaṅgá vitse |
10.4.4c śáye vavríścárati jihváyādánrerihyáte yuvatíṁ viśpátiḥ sán ||

mūrā́ḥ | amūra | ná | vayám | cikitvaḥ | mahi-tvám | agne | tvám | aṅgá | vitse |
śáye | vavríḥ | cárati | jihváyā | adán | rerihyáte | yuvatím | viśpátiḥ | sán ||10.4.4||

10.4.5a kū́cijjāyate sánayāsu návyo váne tasthau palitó dhūmáketuḥ |
10.4.5c asnātā́po vṛṣabhó ná prá veti sácetaso yáṁ praṇáyanta mártāḥ ||

kū́-cit | jāyate | sánayāsu | návyaḥ | váne | tasthau | palitáḥ | dhūmá-ketuḥ |
asnātā́ | ā́paḥ | vṛṣabháḥ | ná | prá | veti | sá-cetasaḥ | yám | pra-náyanta | mártāḥ ||10.4.5||

10.4.6a tanūtyájeva táskarā vanargū́ raśanā́bhirdaśábhirabhyàdhītām |
10.4.6c iyáṁ te agne návyasī manīṣā́ yukṣvā́ ráthaṁ ná śucáyadbhiráṅgaiḥ ||

tanūtyájā-iva | táskarā | vanargū́ íti | raśanā́bhiḥ | daśá-bhiḥ | abhí | adhītām |
iyám | te | agne | návyasī | manīṣā́ | yukṣvá | rátham | ná | śucáyat-bhiḥ | áṅgaiḥ ||10.4.6||

10.4.7a bráhma ca te jātavedo námaśceyáṁ ca gī́ḥ sádamídvárdhanī bhūt |
10.4.7c rákṣā ṇo agne tánayāni tokā́ rákṣotá nastanvò áprayucchan ||

bráhma | ca | te | jāta-vedaḥ | námaḥ | ca | iyám | ca | gī́ḥ | sádam | ít | várdhanī | bhūt |
rákṣa | naḥ | agne | tánayāni | tokā́ | rákṣa | utá | naḥ | tanvàḥ | ápra-yucchan ||10.4.7||


10.5.1a ékaḥ samudró dharúṇo rayīṇā́masmáddhṛdó bhū́rijanmā ví caṣṭe |
10.5.1c síṣaktyū́dharniṇyórupástha útsasya mádhye níhitaṁ padáṁ véḥ ||

ékaḥ | samudráḥ | dharúṇaḥ | rayīṇā́m | asmát | hṛdáḥ | bhū́ri-janmā | ví | caṣṭe |
sísakti | ū́dhaḥ | niṇyóḥ | upá-sthe | útsasya | mádhye | ní-hitam | padám | véríti véḥ ||10.5.1||

10.5.2a samānáṁ nīḻáṁ vṛ́ṣaṇo vásānāḥ sáṁ jagmire mahiṣā́ árvatībhiḥ |
10.5.2c ṛtásya padáṁ kaváyo ní pānti gúhā nā́māni dadhire párāṇi ||

samānám | nīḻám | vṛ́ṣaṇaḥ | vásānāḥ | sám | jagmire | mahiṣā́ḥ | árvatībhiḥ |
ṛtásya | padám | kaváyaḥ | ní | pānti | gúhā | nā́māni | dadhire | párāṇi ||10.5.2||

10.5.3a ṛtāyínī māyínī sáṁ dadhāte mitvā́ śíśuṁ jajñaturvardháyantī |
10.5.3c víśvasya nā́bhiṁ cárato dhruvásya kavéścittántuṁ mánasā viyántaḥ ||

ṛtayínī ítyṛta-yínī | māyínī íti | sám | dadhāte íti | mitvā́ | śíśum | jajñatuḥ | vardháyantī íti |
víśvasya | nā́bhim | cárataḥ | dhruvásya | kavéḥ | cit | tántum | mánasā | vi-yántaḥ ||10.5.3||

10.5.4a ṛtásya hí vartanáyaḥ sújātamíṣo vā́jāya pradívaḥ sácante |
10.5.4c adhīvāsáṁ ródasī vāvasāné ghṛtaíránnairvāvṛdhāte mádhūnām ||

ṛtásya | hí | vartanáyaḥ | sú-jātam | íṣaḥ | vā́jāya | pra-dívaḥ | sácante |
adhīvāsám | ródasī íti | vavasāné íti | ghṛtaíḥ | ánnaiḥ | vavṛdhāte íti | mádhūnām ||10.5.4||

10.5.5a saptá svásṝráruṣīrvāvaśānó vidvā́nmádhva újjabhārā dṛśé kám |
10.5.5c antáryeme antárikṣe purājā́ icchánvavrímavidatpūṣaṇásya ||

saptá | svásṝḥ | áruṣīḥ | vāvaśānáḥ | vidvā́n | mádhvaḥ | út | jabhāra | dṛśé | kám |
antáḥ | yeme | antárikṣe | purā-jā́ḥ | icchán | vavrím | avidat | pūṣaṇásya ||10.5.5||

10.5.6a saptá maryā́dāḥ kaváyastatakṣustā́sāmékāmídabhyàṁhuró gāt |
10.5.6c āyórha skambhá upamásya nīḻé pathā́ṁ visargé dharúṇeṣu tasthau ||

saptá | maryā́dāḥ | kaváyaḥ | tatakṣuḥ | tā́sām | ékām | ít | abhí | aṁhuráḥ | gāt |
āyóḥ | ha | skambháḥ | upa-másya | nīḻé | pathā́m | vi-sargé | dharúṇeṣu | tasthau ||10.5.6||

10.5.7a ásacca sácca paramé vyòmandákṣasya jánmannáditerupásthe |
10.5.7c agnírha naḥ prathamajā́ ṛtásya pū́rva ā́yuni vṛṣabháśca dhenúḥ ||

ásat | ca | sat | ca | paramé | ví-oman | dákṣasya | jánman | áditeḥ | upá-sthe |
agníḥ | ha | naḥ | prathama-jā́ḥ | ṛtásya | pū́rve | ā́yuni | vṛṣabháḥ | ca | dhenúḥ ||10.5.7||


10.6.1a ayáṁ sá yásya śármannávobhiragnérédhate jaritā́bhíṣṭau |
10.6.1c jyéṣṭhebhiryó bhānúbhirṛṣūṇā́ṁ paryéti párivīto vibhā́vā ||

ayám | sáḥ | yásya | śárman | ávaḥ-bhiḥ | agnéḥ | édhate | jaritā́ | abhíṣṭau |
jyéṣṭhebhiḥ | yáḥ | bhānú-bhiḥ | ṛṣūṇā́m | pari-éti | pári-vītaḥ | vibhā́-vā ||10.6.1||

10.6.2a yó bhānúbhirvibhā́vā vibhā́tyagnírdevébhirṛtā́vā́jasraḥ |
10.6.2c ā́ yó vivā́ya sakhyā́ sákhibhyó'parihvṛto átyo ná sáptiḥ ||

yáḥ | bhānú-bhiḥ | vibhā́-vā | vi-bhā́ti | agníḥ | devébhiḥ | ṛtá-vā | ájasraḥ |
ā́ | yáḥ | vivā́ya | sakhyā́ | sákhi-bhyaḥ | ápari-hvṛtaḥ | átyaḥ | ná | sáptiḥ ||10.6.2||

10.6.3a ī́śe yó víśvasyā devávīterī́śe viśvā́yuruṣáso vyùṣṭau |
10.6.3c ā́ yásminmanā́ havī́ṁṣyagnā́váriṣṭarathaḥ skabhnā́ti śūṣaíḥ ||

ī́śe | yáḥ | víśvasyāḥ | devá-vīteḥ | ī́śe | viśvá-āyuḥ | uṣásaḥ | ví-uṣṭau |
ā́ | yásmin | manā́ | havī́ṁṣi | agnaú | áriṣṭa-rathaḥ | skabhnā́ti | śūṣaíḥ ||10.6.3||

10.6.4a śūṣébhirvṛdhó juṣāṇó arkaírdevā́m̐ ácchā raghupátvā jigāti |
10.6.4c mandró hótā sá juhvā̀ yájiṣṭhaḥ sámmiślo agnírā́ jigharti devā́n ||

śūṣébhiḥ | vṛdháḥ | juṣāṇáḥ | arkaíḥ | devā́n | áccha | raghu-pátvā | jagāti |
mandráḥ | hótā | sáḥ | juhvā̀ | yájiṣṭhaḥ | sám-miślaḥ | agníḥ | ā́ | jigharti | devā́n ||10.6.4||

10.6.5a támusrā́míndraṁ ná réjamānamagníṁ gīrbhírnámobhirā́ kṛṇudhvam |
10.6.5c ā́ yáṁ víprāso matíbhirgṛṇánti jātávedasaṁ juhvàṁ sahā́nām ||

tám | usrā́m | índram | ná | réjamānam | agním | gīḥ-bhíḥ | námaḥ-bhiḥ | ā́ | kṛṇudhvam |
ā́ | yám | víprāsaḥ | matí-bhiḥ | gṛṇánti | jātá-vedasam | juhvàm | sahā́nām ||10.6.5||

10.6.6a sáṁ yásminvíśvā vásūni jagmúrvā́je nā́śvāḥ sáptīvanta évaiḥ |
10.6.6c asmé ūtī́ríndravātatamā arvācīnā́ agna ā́ kṛṇuṣva ||

sám | yásmin | víśvā | vásūni | jagmúḥ | vā́je | ná | áśvāḥ | sápti-vantaḥ | évaiḥ |
asmé íti | ūtī́ḥ | índravāta-tamāḥ | arvācīnā́ḥ | agne | ā́ | kṛṇuṣva ||10.6.6||

10.6.7a ádhā hyàgne mahnā́ niṣádyā sadyó jajñānó hávyo babhū́tha |
10.6.7c táṁ te devā́so ánu kétamāyannádhāvardhanta prathamā́sa ū́māḥ ||

ádha | hí | agne | mahnā́ | ni-sádya | sadyáḥ | jajñānáḥ | hávyaḥ | babhū́tha |
tám | te | devā́saḥ | ánu | kétam | āyan | ádha | avardhanta | prathamā́saḥ | ū́māḥ ||10.6.7||


10.7.1a svastí no divó agne pṛthivyā́ viśvā́yurdhehi yajáthāya deva |
10.7.1c sácemahi táva dasma praketaíruruṣyā́ ṇa urúbhirdeva śáṁsaiḥ ||

svastí | naḥ | diváḥ | agne | pṛthivyā́ḥ | viśvá-āyuḥ | dhehi | yajáthāya | deva |
sácemahi | táva | dasma | pra-ketaíḥ | uruṣyá | naḥ | urú-bhiḥ | deva | śáṁsaiḥ ||10.7.1||

10.7.2a imā́ agne matáyastúbhyaṁ jātā́ góbhiráśvairabhí gṛṇanti rā́dhaḥ |
10.7.2c yadā́ te márto ánu bhógamā́naḍváso dádhāno matíbhiḥ sujāta ||

imā́ḥ | agne | matáyaḥ | túbhyam | jātā́ḥ | góbhiḥ | áśvaiḥ | abhí | gṛṇanti | rā́dhaḥ |
yadā́ | te | mártaḥ | ánu | bhógam | ā́naṭ | váso íti | dádhānaḥ | matí-bhiḥ | su-jāta ||10.7.2||

10.7.3a agníṁ manye pitáramagnímāpímagníṁ bhrā́taraṁ sádamítsákhāyam |
10.7.3c agnéránīkaṁ bṛhatáḥ saparyaṁ diví śukráṁ yajatáṁ sū́ryasya ||

agním | manye | pitáram | agním | āpím | agním | bhrā́taram | sádam | ít | sákhāyam |
agnéḥ | ánīkam | bṛhatáḥ | saparyam | diví | śukrám | yajatám | sū́ryasya ||10.7.3||

10.7.4a sidhrā́ agne dhíyo asmé sánutrīryáṁ trā́yase dáma ā́ nítyahotā |
10.7.4c ṛtā́vā sá rohídaśvaḥ purukṣúrdyúbhirasmā áhabhirvāmámastu ||

sidhrā́ḥ | agne | dhíyaḥ | asmé íti | sánutrīḥ | yám | trā́yase | dáme | ā́ | nítya-hotā |
ṛtá-vā | sáḥ | rohít-aśvaḥ | puru-kṣúḥ | dyú-bhiḥ | asmai | áha-bhiḥ | vāmám | astu ||10.7.4||

10.7.5a dyúbhirhitáṁ mitrámiva prayógaṁ pratnámṛtvíjamadhvarásya jārám |
10.7.5c bāhúbhyāmagnímāyávo'jananta vikṣú hótāraṁ nyàsādayanta ||

dyú-bhiḥ | hitám | mitrám-iva | pra-yógam | pratnám | ṛtvíjam | adhvarásya | jārám |
bāhú-bhyām | agním | āyávaḥ | ajananta | vikṣú | hótāram | ní | asādayanta ||10.7.5||

10.7.6a svayáṁ yajasva diví deva devā́nkíṁ te pā́kaḥ kṛṇavadápracetāḥ |
10.7.6c yáthā́yaja ṛtúbhirdeva devā́nevā́ yajasva tanvàṁ sujāta ||

svayám | yajasva | diví | deva | devā́n | kím | te | pā́kaḥ | kṛṇavat | ápra-cetāḥ |
yáthā | áyajaḥ | ṛtú-bhiḥ | deva | devā́n | evá | yajasva | tanvàm | su-jāta ||10.7.6||

10.7.7a bhávā no agne'vitótá gopā́ bhávā vayaskṛ́dutá no vayodhā́ḥ |
10.7.7c rā́svā ca naḥ sumaho havyádātiṁ trā́svotá nastanvò áprayucchan ||

bháva | naḥ | agne | avitā́ | utá | gopā́ḥ | bháva | vayaḥ-kṛ́t | utá | naḥ | vayaḥ-dhā́ḥ |
rā́sva | ca | naḥ | su-mahaḥ | havyá-dātim | trā́sva | utá | naḥ | tanvàḥ | ápra-yucchan ||10.7.7||


10.8.1a prá ketúnā bṛhatā́ yātyagnírā́ ródasī vṛṣabhó roravīti |
10.8.1c diváścidántām̐ upamā́m̐ údānaḻapā́mupásthe mahiṣó vavardha ||

prá | ketúnā | bṛhatā́ | yāti | agníḥ | ā́ | ródasī íti | vṛṣabháḥ | roravīti |
diváḥ | cit | ántān | upa-mā́n | út | ānaṭ | apā́m | upá-sthe | mahiṣáḥ | vavardha ||10.8.1||

10.8.2a mumóda gárbho vṛṣabháḥ kakúdmānasremā́ vatsáḥ śímīvām̐ arāvīt |
10.8.2c sá devátātyúdyatāni kṛṇvántsvéṣu kṣáyeṣu prathamó jigāti ||

mumóda | gárbhaḥ | vṛṣabháḥ | kakút-mān | asremā́ | vatsáḥ | śímī-vān | arāvīt |
sáḥ | devá-tāti | út-yatāni | kṛṇván | svéṣu | kṣáyeṣu | prathamáḥ | jigāti ||10.8.2||

10.8.3a ā́ yó mūrdhā́naṁ pitrórárabdha nyàdhvaré dadhire sū́ro árṇaḥ |
10.8.3c ásya pátmannáruṣīráśvabudhnā ṛtásya yónau tanvò juṣanta ||

ā́ | yáḥ | mūrdhā́nam | pitróḥ | árabdha | ní | adhvaré | dadhire | sū́raḥ | árṇaḥ |
ásya | pátman | áruṣīḥ | áśva-budhnāḥ | ṛtásya | yónau | tanvàḥ | juṣanta ||10.8.3||

10.8.4a uṣáuṣo hí vaso ágraméṣi tváṁ yamáyorabhavo vibhā́vā |
10.8.4c ṛtā́ya saptá dadhiṣe padā́ni janáyanmitráṁ tanvè svā́yai ||

uṣáḥ-uṣaḥ | hí | vaso íti | ágram | éṣi | tvám | yamáyoḥ | abhavaḥ | vibhā́-vā |
ṛtā́ya | saptá | dadhiṣe | padā́ni | janáyan | mitrám | tanvè | svā́yai ||10.8.4||

10.8.5a bhúvaścákṣurmahá ṛtásya gopā́ bhúvo váruṇo yádṛtā́ya véṣi |
10.8.5c bhúvo apā́ṁ nápājjātavedo bhúvo dūtó yásya havyáṁ jújoṣaḥ ||

bhúvaḥ | cákṣuḥ | maháḥ | ṛtásya | gopā́ḥ | bhúvaḥ | váruṇaḥ | yát | ṛtā́ya | véṣi |
bhúvaḥ | apā́m | nápāt | jāta-vedaḥ | bhúvaḥ | dūtáḥ | yásya | havyám | jújoṣaḥ ||10.8.5||

10.8.6a bhúvo yajñásya rájasaśca netā́ yátrā niyúdbhiḥ sácase śivā́bhiḥ |
10.8.6c diví mūrdhā́naṁ dadhiṣe svarṣā́ṁ jihvā́magne cakṛṣe havyavā́ham ||

bhúvaḥ | yajñásya | rájasaḥ | ca | netā́ | yátra | niyút-bhiḥ | sácase | śivā́bhiḥ |
diví | mūrdhā́nam | dadhiṣe | svaḥ-sā́m | jihvā́m | agne | cakṛṣe | havya-vā́ham ||10.8.6||

10.8.7a asyá tritáḥ krátunā vavré antáricchándhītíṁ pitúrévaiḥ párasya |
10.8.7c sacasyámānaḥ pitrórupásthe jāmí bruvāṇá ā́yudhāni veti ||

asyá | tritáḥ | krátunā | vavré | antáḥ | icchán | dhītím | pitúḥ | évaiḥ | párasya |
sacasyámānaḥ | pitróḥ | upá-sthe | jāmí | bruvāṇáḥ | ā́yudhāni | veti ||10.8.7||

10.8.8a sá pítryāṇyā́yudhāni vidvā́níndreṣita āptyó abhyàyudhyat |
10.8.8c triśīrṣā́ṇaṁ saptáraśmiṁ jaghanvā́ntvāṣṭrásya cinníḥ sasṛje tritó gā́ḥ ||

sáḥ | pítryāṇi | ā́yudhāni | vidvā́n | índra-iṣitaḥ | āptyáḥ | abhí | ayudhyat |
tri-śīrṣā́ṇam | saptá-raśmim | jaghanvā́n | tvāṣṭrásya | cit | níḥ | sasṛje | tritáḥ | gā́ḥ ||10.8.8||

10.8.9a bhū́rī́díndra udínakṣantamójó'vābhinatsátpatirmányamānam |
10.8.9c tvāṣṭrásya cidviśvárūpasya gónāmācakrāṇástrī́ṇi śīrṣā́ párā vark ||

bhū́ri | ít | índraḥ | ut-ínakṣantam | ójaḥ | áva | abhinat | sát-patiḥ | mányamānam |
tvāṣṭrásya | cit | viśvá-rūpasya | gónām | ā-cakrāṇáḥ | trī́ṇi | śīrṣā́ | párā | vargíti vark ||10.8.9||


10.9.1a ā́po hí ṣṭhā́ mayobhúvastā́ na ūrjé dadhātana |
10.9.1c mahé ráṇāya cákṣase ||

ā́paḥ | hí | sthá | mayaḥ-bhúvaḥ | tā́ḥ | naḥ | ūrjé | dadhātana |
mahé | ráṇāya | cákṣase ||10.9.1||

10.9.2a yó vaḥ śivátamo rásastásya bhājayatehá naḥ |
10.9.2c uśatī́riva mātáraḥ ||

yáḥ | vaḥ | śivá-tamaḥ | rásaḥ | tásya | bhājayata | ihá | naḥ |
uśatī́ḥ-iva | mātáraḥ ||10.9.2||

10.9.3a tásmā áraṁ gamāma vo yásya kṣáyāya jínvatha |
10.9.3c ā́po janáyathā ca naḥ ||

tásmai | áram | gamāma | vaḥ | yásya | kṣáyāya | jínvatha |
ā́paḥ | janáyatha | ca | naḥ ||10.9.3||

10.9.4a śáṁ no devī́rabhíṣṭaya ā́po bhavantu pītáye |
10.9.4c śáṁ yórabhí sravantu naḥ ||

śám | naḥ | devī́ḥ | abhíṣṭaye | ā́paḥ | bhavantu | pītáye |
śám | yóḥ | abhí | sravantu | naḥ ||10.9.4||

10.9.5a ī́śānā vā́ryāṇāṁ kṣáyantīścarṣaṇīnā́m |
10.9.5c apó yācāmi bheṣajám ||

ī́śānāḥ | vā́ryāṇām | kṣáyantīḥ | carṣaṇīnā́m |
apáḥ | yācāmi | bheṣajám ||10.9.5||

10.9.6a apsú me sómo abravīdantárvíśvāni bheṣajā́ |
10.9.6c agníṁ ca viśváśambhuvam ||

ap-sú | me | sómaḥ | abravīt | antáḥ | víśvāni | bheṣajā́ |
agním | ca | viśvá-śaṁbhuvam ||10.9.6||

10.9.7a ā́paḥ pṛṇītá bheṣajáṁ várūthaṁ tanvè máma |
10.9.7c jyókca sū́ryaṁ dṛśé ||

ā́paḥ | pṛṇītá | bheṣajám | várūtham | tanvè | máma |
jyók | ca | sū́ryam | dṛśé ||10.9.7||

10.9.8a idámāpaḥ prá vahata yátkíṁ ca duritáṁ máyi |
10.9.8c yádvāhámabhidudróha yádvā śepá utā́nṛtam ||

idám | āpaḥ | prá | vahata | yát | kím | ca | duḥ-itám | máyi |
yát | vā | ahám | abhi-dudróha | yát | vā | śepé | utá | ánṛtam ||10.9.8||

10.9.9a ā́po adyā́nvacāriṣaṁ rásena sámagasmahi |
10.9.9c páyasvānagna ā́ gahi táṁ mā sáṁ sṛja várcasā ||

ā́paḥ | adyá | ánu | acāriṣam | rásena | sám | agasmahi |
páyasvān | agne | ā́ | gahi | tám | mā | sám | sṛja | várcasā ||10.9.9||


10.10.1a ó citsákhāyaṁ sakhyā́ vavṛtyāṁ tiráḥ purū́ cidarṇaváṁ jaganvā́n |
10.10.1c pitúrnápātamā́ dadhīta vedhā́ ádhi kṣámi prataráṁ dī́dhyānaḥ ||

ó íti | cit | sákhāyam | sakhyā́ | vavṛtyām | tiráḥ | purú | cit | arṇavám | jaganvā́n |
pitúḥ | nápātam | ā́ | dadhīta | vedhā́ḥ | ádhi | kṣámi | pra-tarám | dī́dhyānaḥ ||10.10.1||

10.10.2a ná te sákhā sakhyáṁ vaṣṭyetátsálakṣmā yádvíṣurūpā bhávāti |
10.10.2c mahásputrā́so ásurasya vīrā́ divó dhartā́ra urviyā́ pári khyan ||

ná | te | sákhā | sakhyám | vaṣṭi | etát | sá-lakṣmā | yát | víṣu-rūpā | bhávāti |
maháḥ | putrā́saḥ | ásurasya | vīrā́ḥ | diváḥ | dhartā́raḥ | urviyā́ | pári | khyan ||10.10.2||

10.10.3a uśánti ghā té amṛ́tāsa etádékasya cittyajásaṁ mártyasya |
10.10.3c ní te máno mánasi dhāyyasmé jányuḥ pátistanvàmā́ viviśyāḥ ||

uśánti | gha | té | amṛ́tāsaḥ | etát | ékasya | cit | tyajásam | mártyasya |
ní | te | mánaḥ | mánasi | dhāyi | asmé íti | jányuḥ | pátiḥ | tanvàm | ā́ | viviśyāḥ ||10.10.3||

10.10.4a ná yátpurā́ cakṛmā́ káddha nūnámṛtā́ vádanto ánṛtaṁ rapema |
10.10.4c gandharvó apsvápyā ca yóṣā sā́ no nā́bhiḥ paramáṁ jāmí tánnau ||

ná | yát | purā́ | cakṛma | kát | ha | nūnám | ṛtā́ | vádantaḥ | ánṛtam | rapema |
gandharváḥ | ap-sú | ápyā | ca | yóṣā | sā́ | naḥ | nā́bhiḥ | paramám | jāmí | tát | nau ||10.10.4||

10.10.5a gárbhe nú nau janitā́ dámpatī kardevástváṣṭā savitā́ viśvárūpaḥ |
10.10.5c nákirasya prá minanti vratā́ni véda nāvasyá pṛthivī́ utá dyaúḥ ||

gárbhe | nú | nau | janitā́ | dáṁpatī íti dám-patī | kaḥ | deváḥ | tváṣṭā | savitā́ | viśvá-rūpaḥ |
nákiḥ | asya | prá | minanti | vratā́ni | véda | nau | asyá | pṛthivī́ | utá | dyaúḥ ||10.10.5||

10.10.6a kó asyá veda prathamásyā́hnaḥ ká īṁ dadarśa ká ihá prá vocat |
10.10.6c bṛhánmitrásya váruṇasya dhā́ma kádu brava āhano vī́cyā nṝ́n ||

káḥ | asyá | veda | prathamásya | áhnaḥ | káḥ | īm | dadarśa | káḥ | ihá | prá | vocat |
bṛhát | mitrásya | váruṇasya | dhā́ma | kát | ūm̐ íti | bravaḥ | āhanaḥ | vī́cyā | nṝ́n ||10.10.6||

10.10.7a yamásya mā yamyàṁ kā́ma ā́gantsamāné yónau sahaśéyyāya |
10.10.7c jāyéva pátye tanvàṁ riricyāṁ ví cidvṛheva ráthyeva cakrā́ ||

yamásya | mā | yamyàm | kā́maḥ | ā́ | agan | samāné | yónau | saha-śéyyāya |
jāyā́-iva | pátye | tanvàm | riricyām | ví | cit | vṛheva | ráthyā-iva | cakrā́ ||10.10.7||

10.10.8a ná tiṣṭhanti ná ní miṣantyeté devā́nāṁ spáśa ihá yé cáranti |
10.10.8c anyéna mádāhano yāhi tū́yaṁ téna ví vṛha ráthyeva cakrā́ ||

ná | tiṣṭhanti | ná | ní | miṣanti | eté | devā́nām | spáśaḥ | ihá | yé | cáranti |
anyéna | mát | āhanaḥ | yāhi | tū́yam | téna | ví | vṛha | ráthyā-iva | cakrā́ ||10.10.8||

10.10.9a rā́trībhirasmā áhabhirdaśasyetsū́ryasya cákṣurmúhurúnmimīyāt |
10.10.9c divā́ pṛthivyā́ mithunā́ sábandhū yamī́ryamásya bibhṛyādájāmi ||

rā́trībhiḥ | asmai | áha-bhiḥ | daśasyet | sū́ryasya | cákṣuḥ | múhuḥ | út | mimīyāt |
divā́ | pṛthivyā́ | mithunā́ | sábandhū íti sá-bandhū | yamī́ḥ | yamásya | bibhṛyāt | ájāmi ||10.10.9||

10.10.10a ā́ ghā tā́ gacchānúttarā yugā́ni yátra jāmáyaḥ kṛṇávannájāmi |
10.10.10c úpa barbṛhi vṛṣabhā́ya bāhúmanyámicchasva subhage pátiṁ mát ||

ā́ | gha | tā́ | gacchān | út-tarā | yugā́ni | yátra | jāmáyaḥ | kṛṇávan | ájāmi |
úpa | barbṛhi | vṛṣabhā́ya | bāhúm | anyám | icchasva | su-bhage | pátim | mát ||10.10.10||

10.10.11a kíṁ bhrā́tāsadyádanātháṁ bhávāti kímu svásā yánnírṛtirnigácchāt |
10.10.11c kā́mamūtā bahvètádrapāmi tanvā̀ me tanvàṁ sáṁ pipṛgdhi ||

kím | bhrā́tā | asat | yát | anāthám | bhávāti | kím | ūm̐ íti | svásā | yát | níḥ-ṛtiḥ | ni-gácchāt |
kā́ma-mūtā | bahú | etát | rapāmi | tanvā̀ | me | tanvàm | sám | pipṛgdhi ||10.10.11||

10.10.12a ná vā́ u te tanvā̀ tanvàṁ sáṁ papṛcyāṁ pāpámāhuryáḥ svásāraṁ nigácchāt |
10.10.12c anyéna mátpramúdaḥ kalpayasva ná te bhrā́tā subhage vaṣṭyetát ||

ná | vaí | ūm̐ íti | te | tanvā̀ | tanvàm | sám | papṛcyām | pāpám | āhuḥ | yáḥ | svásāram | ni-gácchāt |
anyéna | mát | pra-múdaḥ | kalpayasva | ná | te | bhrā́tā | su-bhage | vaṣṭi | etát ||10.10.12||

10.10.13a bató batāsi yama naívá te máno hṛ́dayaṁ cāvidāma |
10.10.13c anyā́ kíla tvā́ṁ kakṣyèva yuktáṁ pári ṣvajāte líbujeva vṛkṣám ||

batáḥ | bata | asi | yama | ná | evá | te | mánaḥ | hṛ́dayam | ca | avidāma |
anyā́ | kíla | tvā́m | kakṣyā̀-iva | yuktám | pári | svajāte | líbujā-iva | vṛkṣám ||10.10.13||

10.10.14a anyámū ṣú tváṁ yamyanyá u tvā́ṁ pári ṣvajāte líbujeva vṛkṣám |
10.10.14c tásya vā tváṁ mána icchā́ sá vā távā́dhā kṛṇuṣva saṁvídaṁ súbhadrām ||

anyám | ūm̐ íti | sú | tvám | yami | anyáḥ | ūm̐ íti | tvā́m | pári | svajāte | líbujā-iva | vṛkṣám |
tásya | vā | tvám | mánaḥ | icchá | sáḥ | vā | táva | ádha | kṛṇuṣva | sam-vídam | sú-bhadrām ||10.10.14||


10.11.1a vṛ́ṣā vṛ́ṣṇe duduhe dóhasā diváḥ páyāṁsi yahvó áditerádābhyaḥ |
10.11.1c víśvaṁ sá veda váruṇo yáthā dhiyā́ sá yajñíyo yajatu yajñíyām̐ ṛtū́n ||

vṛ́ṣā | vṛ́ṣṇe | duduhe | dóhasā | diváḥ | páyāṁsi | yahváḥ | áditeḥ | ádābhyaḥ |
víśvam | sáḥ | veda | váruṇaḥ | yáthā | dhiyā́ | sáḥ | yajñíyaḥ | yajatu | yajñíyān | ṛtū́n ||10.11.1||

10.11.2a rápadgandharvī́rápyā ca yóṣaṇā nadásya nādé pári pātu me mánaḥ |
10.11.2c iṣṭásya mádhye áditirní dhātu no bhrā́tā no jyeṣṭháḥ prathamó ví vocati ||

rápat | gandharvī́ḥ | ápyā | ca | yóṣaṇā | nadásya | nādé | pári | pātu | me | mánaḥ |
iṣṭásya | mádhye | áditiḥ | ní | dhātu | naḥ | bhrā́tā | naḥ | jyeṣṭháḥ | prathamáḥ | ví | vocati ||10.11.2||

10.11.3a só cinnú bhadrā́ kṣumátī yáśasvatyuṣā́ uvāsa mánave svàrvatī |
10.11.3c yádīmuśántamuśatā́mánu krátumagníṁ hótāraṁ vidáthāya jī́janan ||

só íti | cit | nú | bhadrā́ | kṣu-mátī | yáśasvatī | uṣā́ḥ | uvāsa | mánave | svàḥ-vatī |
yát | īm | uśántam | uśatā́m | ánu | ṛ́tum | agním | hótāram | vidáthāya | jī́janan ||10.11.3||

10.11.4a ádha tyáṁ drapsáṁ vibhvàṁ vicakṣaṇáṁ vírā́bharadiṣitáḥ śyenó adhvaré |
10.11.4c yádī víśo vṛṇáte dasmámā́ryā agníṁ hótāramádha dhī́rajāyata ||

ádha | tyám | drapsám | vi-bhvàm | vi-cakṣaṇám | víḥ | ā́ | abharat | iṣitáḥ | śyenáḥ | adhvaré |
yádi | víśaḥ | vṛṇáte | dasmám | ā́ryāḥ | agním | hótāram | ádha | dhī́ḥ | ajāyata ||10.11.4||

10.11.5a sádāsi raṇvó yávaseva púṣyate hótrābhiragne mánuṣaḥ svadhvaráḥ |
10.11.5c víprasya vā yácchaśamāná ukthyàṁ vā́jaṁ sasavā́m̐ upayā́si bhū́ribhiḥ ||

sádā | asi | raṇváḥ | yávasā-iva | púṣyate | hótrābhiḥ | agne | mánuṣaḥ | su-adhvaráḥ |
víprasya | vā | yát | śaśamānáḥ | ukthyàm | vā́jam | sasa-vā́n | upa-yā́si | bhū́ri-bhiḥ ||10.11.5||

10.11.6a údīraya pitárā jārá ā́ bhágamíyakṣati haryató hṛttá iṣyati |
10.11.6c vívakti váhniḥ svapasyáte makhástaviṣyáte ásuro vépate matī́ ||

út | īraya | pitárā | jāráḥ | ā́ | bhágam | íyakṣati | haryatáḥ | hṛttáḥ | iṣyati |
vívakti | váhniḥ | su-apasyáte | makháḥ | taviṣyáte | ásuraḥ | vépate | matī́ ||10.11.6||

10.11.7a yáste agne sumatíṁ márto ákṣatsáhasaḥ sūno áti sá prá śṛṇve |
10.11.7c íṣaṁ dádhāno váhamāno áśvairā́ sá dyumā́m̐ ámavānbhūṣati dyū́n ||

yáḥ | te | agne | su-matím | mártaḥ | ákṣat | sáhasaḥ | sūno íti | áti | sáḥ | prá | śṛṇve |
íṣam | dádhānaḥ | váhamānaḥ | áśvaiḥ | ā́ | sáḥ | dyu-mā́n | áma-vān | bhūṣati | dyū́n ||10.11.7||

10.11.8a yádagna eṣā́ sámitirbhávāti devī́ devéṣu yajatā́ yajatra |
10.11.8c rátnā ca yádvibhájāsi svadhāvo bhāgáṁ no átra vásumantaṁ vītāt ||

yát | agne | eṣā́ | sám-itiḥ | bhávāti | devī́ | devéṣu | yajatā́ | yajatra |
rátnā | ca | yát | vi-bhájāsi | svadhā-vaḥ | bhāgám | naḥ | átra | vásu-mantam | vītāt ||10.11.8||

10.11.9a śrudhī́ no agne sádane sadhásthe yukṣvā́ ráthamamṛ́tasya dravitnúm |
10.11.9c ā́ no vaha ródasī deváputre mā́kirdevā́nāmápa bhūrihá syāḥ ||

śrudhí | naḥ | agne | sádane | sadhá-sthe | yukṣvá | rátham | amṛ́tasya | dravitnúm |
ā́ | naḥ | vaha | ródasī íti | deváputre íti devá-putre | mā́kiḥ | devā́nām | ápa | bhūḥ | ihá | syāḥ ||10.11.9||


10.12.1a dyā́vā ha kṣā́mā prathamé ṛténābhiśrāvé bhavataḥ satyavā́cā |
10.12.1c devó yánmártānyajáthāya kṛṇvántsī́daddhótā pratyáṅsvámásuṁ yán ||

dyā́vā | ha | kṣā́mā | prathamé íti | ṛténa | abhi-śrāvé | bhavataḥ | satya-vā́cā |
deváḥ | yát | mártān | yajáthāya | kṛṇván | sī́dat | hótā | pratyáṅ | svám | ásum | yán ||10.12.1||

10.12.2a devó devā́nparibhū́rṛténa váhā no havyáṁ prathamáścikitvā́n |
10.12.2c dhūmáketuḥ samídhā bhā́ṛjīko mandró hótā nítyo vācā́ yájīyān ||

deváḥ | devā́n | pari-bhū́ḥ | ṛténa | váha | naḥ | havyám | prathamáḥ | cikitvā́n |
dhūmá-ketuḥ | sam-ídhā | bhā́ḥ-ṛjīkaḥ | mandráḥ | hótā | nítyaḥ | vācā́ | yájīyān ||10.12.2||

10.12.3a svā́vṛgdevásyāmṛ́taṁ yádī góráto jātā́so dhārayanta urvī́ |
10.12.3c víśve devā́ ánu tátte yájurgurduhé yádénī divyáṁ ghṛtáṁ vā́ḥ ||

svā́vṛk | devásya | amṛ́tam | yádi | góḥ | átaḥ | jātā́saḥ | dhārayante | urvī́ íti |
víśve | devā́ḥ | ánu | tát | te | yájuḥ | guḥ | duhé | yát | énī | divyám | ghṛtám | vā́ríti vā́ḥ ||10.12.3||

10.12.4a árcāmi vāṁ várdhāyā́po ghṛtasnū dyā́vābhūmī śṛṇutáṁ rodasī me |
10.12.4c áhā yáddyā́vó'sunītimáyanmádhvā no átra pitárā śiśītām ||

árcāmi | vām | várdhāya | ápaḥ | ghṛtasnū íti ghṛta-snū | dyā́vābhūmī íti | śṛṇutám | rodasī íti | me |
áhā | yát | dyā́vaḥ | ásu-nītim | áyan | mádhvā | naḥ | átra | pitárā | śiśītām ||10.12.4||

10.12.5a kíṁ svinno rā́jā jagṛhe kádasyā́ti vratáṁ cakṛmā kó ví veda |
10.12.5c mitráściddhí ṣmā juhurāṇó devā́ñchlóko ná yātā́mápi vā́jo ásti ||

kím | svit | naḥ | rā́jā | jagṛhe | kát | asya | áti | vratám | cakṛma | káḥ | ví | veda |
mitráḥ | cit | hí | sma | juhurāṇáḥ | devā́n | ślókaḥ | ná | yātā́m | ápi | vā́jaḥ | ásti ||10.12.5||

10.12.6a durmántvátrāmṛ́tasya nā́ma sálakṣmā yádvíṣurūpā bhávāti |
10.12.6c yamásya yó manávate sumántvágne támṛṣva pāhyáprayucchan ||

duḥ-mántu | átra | amṛ́tasya | nā́ma | sá-lakṣmā | yát | víṣu-rūpā | bhávāti |
yamásya | yáḥ | manávate | su-mántu | ágne | tám | ṛṣva | pāhi | ápra-yucchan ||10.12.6||

10.12.7a yásmindevā́ vidáthe mādáyante vivásvataḥ sádane dhāráyante |
10.12.7c sū́rye jyótirádadhurmāsyàktū́npári dyotaníṁ carato ájasrā ||

yásmin | devā́ḥ | vidáthe | mādáyante | vivásvataḥ | sádane | dhāráyante |
sū́rye | jyótiḥ | ádadhuḥ | māsí | aktū́n | pári | dyotaním | carataḥ | ájasrā ||10.12.7||

10.12.8a yásmindevā́ mánmani saṁcárantyapīcyè ná vayámasya vidma |
10.12.8c mitró no átrā́ditiránāgāntsavitā́ devó váruṇāya vocat ||

yásmin | devā́ḥ | mánmani | sam-cáranti | apīcyè | ná | vayám | asya | vidma |
mitráḥ | naḥ | átra | áditiḥ | ánāgān | savitā́ | deváḥ | váruṇāya | vocat ||10.12.8||

10.12.9a śrudhī́ no agne sádane sadhásthe yukṣvā́ ráthamamṛ́tasya dravitnúm |
10.12.9c ā́ no vaha ródasī deváputre mā́kirdevā́nāmápa bhūrihá syāḥ ||

śrudhí | naḥ | agne | sádane | sadhá-sthe | yukṣvá | rátham | amṛ́tasya | dravitnúm |
ā́ | naḥ | vaha | ródasī íti | deváputre íti devá-putre | mā́kiḥ | devā́nām | ápa | bhūḥ | ihá | syāḥ ||10.12.9||


10.13.1a yujé vāṁ bráhma pūrvyáṁ námobhirví ślóka etu pathyèva sūréḥ |
10.13.1c śṛṇvántu víśve amṛ́tasya putrā́ ā́ yé dhā́māni divyā́ni tasthúḥ ||

yujé | vām | bráhma | pūrvyám | námaḥ-bhiḥ | ví | ślókaḥ | etu | pathyā̀-iva | sūréḥ |
śṛṇvántu | víśve | amṛ́tasya | putrā́ḥ | ā́ | yé | dhā́māni | divyā́ni | tasthúḥ ||10.13.1||

10.13.2a yamé iva yátamāne yádaítaṁ prá vāṁ bharanmā́nuṣā devayántaḥ |
10.13.2c ā́ sīdataṁ svámu lokáṁ vídāne svāsasthé bhavatamíndave naḥ ||

yamé ivéti yamé-iva | yátamāne íti | yát | aítam | prá | vām | bharan | mā́nuṣāḥ | deva-yántaḥ |
ā́ | sīdatam | svám | ūm̐ íti | lokám | vídāne íti | svāsasthé íti su-āsasthé | bhavatam | índave | naḥ ||10.13.2||

10.13.3a páñca padā́ni rupó ánvarohaṁ cátuṣpadīmánvemi vraténa |
10.13.3c akṣáreṇa práti mima etā́mṛtásya nā́bhāvádhi sáṁ punāmi ||

páñca | padā́ni | rupáḥ | ánu | aroham | cátuḥ-padīm | ánu | emi | vraténa |
akṣáreṇa | práti | mime | etā́m | ṛtásya | nā́bhau | ádhi | sám | punāmi ||10.13.3||

10.13.4a devébhyaḥ kámavṛṇīta mṛtyúṁ prajā́yai kámamṛ́taṁ nā́vṛṇīta |
10.13.4c bṛ́haspátiṁ yajñámakṛṇvata ṛ́ṣiṁ priyā́ṁ yamástanvàṁ prā́rirecīt ||

devébhyaḥ | kám | avṛṇīta | mṛtyúm | pra-jā́yai | kám | amṛ́tam | ná | avṛṇīta |
bṛ́haspátim | yajñám | akṛṇvata | ṛ́ṣim | priyā́m | yamáḥ | tanvàm | prá | arirecīt ||10.13.4||

10.13.5a saptá kṣaranti śíśave marútvate pitré putrā́so ápyavīvatannṛtám |
10.13.5c ubhé ídasyobháyasya rājata ubhé yatete ubháyasya puṣyataḥ ||

saptá | kṣaranti | śíśave | marútvate | pitré | putrā́saḥ | ápi | avīvatan | ṛtám |
ubhé íti | ít | asya | ubháyasya | rājataḥ | ubhé íti | yatete íti | ubháyasya | puṣyataḥ ||10.13.5||


10.14.1a pareyivā́ṁsaṁ praváto mahī́ránu bahúbhyaḥ pánthāmanupaspaśānám |
10.14.1c vaivasvatáṁ saṁgámanaṁ jánānāṁ yamáṁ rā́jānaṁ havíṣā duvasya ||

pareyi-vā́ṁsam | pra-vátaḥ | mahī́ḥ | ánu | bahú-bhyaḥ | pánthām | anu-paspaśānám |
vaivasvatám | sam-gámanam | jánānām | yamám | rā́jānam | havíṣā | duvasya ||10.14.1||

10.14.2a yamó no gātúṁ prathamó viveda naíṣā́ gávyūtirápabhartavā́ u |
10.14.2c yátrā naḥ pū́rve pitáraḥ pareyúrenā́ jajñānā́ḥ pathyā̀ ánu svā́ḥ ||

yamáḥ | naḥ | gātúm | prathamáḥ | viveda | ná | eṣā́ | gávyūtiḥ | ápa-bhartavaí | ūm̐ íti |
yátra | naḥ | pū́rve | pitáraḥ | parā-īyúḥ | enā́ | jajñānā́ḥ | pathyā̀ḥ | ánu | svā́ḥ ||10.14.2||

10.14.3a mā́talī kavyaíryamó áṅgirobhirbṛ́haspátirṛ́kvabhirvāvṛdhānáḥ |
10.14.3c yā́m̐śca devā́ vāvṛdhúryé ca devā́ntsvā́hānyé svadháyānyé madanti ||

mā́talī | kavyaíḥ | yamáḥ | áṅgiraḥ-bhiḥ | bṛ́haspátiḥ | ṛ́kva-bhiḥ | vavṛdhānáḥ |
yā́n | ca | devā́ḥ | vavṛdhúḥ | yé | ca | devā́n | svā́hā | anyé | svadháyā | anyé | madanti ||10.14.3||

10.14.4a imáṁ yama prastarámā́ hí sī́dā́ṅgirobhiḥ pitṛ́bhiḥ saṁvidānáḥ |
10.14.4c ā́ tvā mántrāḥ kaviśastā́ vahantvenā́ rājanhavíṣā mādayasva ||

imám | yama | pra-starám | ā́ | hí | sī́da | áṅgiraḥ-bhiḥ | pitṛ́-bhiḥ | sam-vidānáḥ |
ā́ | tvā | mántrāḥ | kavi-śastā́ḥ | vahantu | enā́ | rājan | havíṣā | mādayasva ||10.14.4||

10.14.5a áṅgirobhirā́ gahi yajñíyebhiryáma vairūpaírihá mādayasva |
10.14.5c vívasvantaṁ huve yáḥ pitā́ te'smínyajñé barhíṣyā́ niṣádya ||

áṅgiraḥ-bhiḥ | ā́ | gahi | yajñíyebhiḥ | yáma | vairūpaíḥ | ihá | mādayasva |
vívasvantam | huve | yáḥ | pitā́ | te | asmín | yajñé | barhíṣi | ā́ | ni-sádya ||10.14.5||

10.14.6a áṅgiraso naḥ pitáro návagvā átharvāṇo bhṛ́gavaḥ somyā́saḥ |
10.14.6c téṣāṁ vayáṁ sumataú yajñíyānāmápi bhadré saumanasé syāma ||

áṅgirasaḥ | naḥ | pitáraḥ | náva-gvāḥ | átharvāṇaḥ | bhṛ́gavaḥ | somyā́saḥ |
téṣām | vayám | su-mataú | yajñíyānām | ápi | bhadré | saumanasé | syāma ||10.14.6||

10.14.7a préhi préhi pathíbhiḥ pūrvyébhiryátrā naḥ pū́rve pitáraḥ pareyúḥ |
10.14.7c ubhā́ rā́jānā svadháyā mádantā yamáṁ paśyāsi váruṇaṁ ca devám ||

prá | ihi | prá | ihi | pathí-bhiḥ | pūrvyébhiḥ | yátra | naḥ | pū́rve | pitáraḥ | parā-īyúḥ |
ubhā́ | rā́jānā | svadháyā | mádantā | yamám | paśyāsi | váruṇam | ca | devám ||10.14.7||

10.14.8a sáṁ gacchasva pitṛ́bhiḥ sáṁ yaméneṣṭāpūrténa paramé vyòman |
10.14.8c hitvā́yāvadyáṁ púnarástaméhi sáṁ gacchasva tanvā̀ suvárcāḥ ||

sám | gacchasva | pitṛ́-bhiḥ | sám | yaména | iṣṭāpūrténa | paramé | ví-oman |
hitvā́ya | avadyám | púnaḥ | ástam | ā́ | ihi | sám | gacchasva | tanvā̀ | su-várcāḥ ||10.14.8||

10.14.9a ápeta vī̀ta ví ca sarpatā́to'smā́ etáṁ pitáro lokámakran |
10.14.9c áhobhiradbhíraktúbhirvyàktaṁ yamó dadātyavasā́namasmai ||

ápa | ita | ví | ita | ví | ca | sarpata | átaḥ | asmaí | etám | pitáraḥ | lokám | akran |
áhaḥ-bhiḥ | at-bhíḥ | aktú-bhiḥ | ví-aktam | yamáḥ | dadāti | ava-sā́nam | asmai ||10.14.9||

10.14.10a áti drava sārameyaú śvā́nau caturakṣaú śabálau sādhúnā pathā́ |
10.14.10c áthā pitṝ́ntsuvidátrām̐ úpehi yaména yé sadhamā́daṁ mádanti ||

áti | drava | sārameyaú | śvā́nau | catuḥ-akṣaú | śabálau | sādhúnā | pathā́ |
átha | pitṝ́n | su-vidátrān | úpa | ihi | yaména | yé | sadha-mā́dam | mádanti ||10.14.10||

10.14.11a yaú te śvā́nau yama rakṣitā́rau caturakṣaú pathirákṣī nṛcákṣasau |
10.14.11c tā́bhyāmenaṁ pári dehi rājantsvastí cāsmā anamīváṁ ca dhehi ||

yaú | te | śvā́nau | yama | rakṣitā́rau | catuḥ-akṣaú | pathirákṣī íti pathi-rákṣī | nṛ-cákṣasau |
tā́bhyām | enam | pári | dehi | rājan | svastí | ca | asmai | anamīvám | ca | dhehi ||10.14.11||

10.14.12a urūṇasā́vasutṛ́pā udumbalaú yamásya dūtaú carato jánām̐ ánu |
10.14.12c tā́vasmábhyaṁ dṛśáye sū́ryāya púnardātāmásumadyéhá bhadrám ||

uru-nasaú | asu-tṛ́pau | udumbalaú | yamásya | dūtaú | carataḥ | jánān | ánu |
taú | asmábhyam | dṛśáye | sū́ryāya | púnaḥ | dātām | ásum | adyá | ihá | bhadrám ||10.14.12||

10.14.13a yamā́ya sómaṁ sunuta yamā́ya juhutā havíḥ |
10.14.13c yamáṁ ha yajñó gacchatyagnídūto áraṁkṛtaḥ ||

yamā́ya | sómam | sunuta | yamā́ya | juhuta | havíḥ |
yamám | ha | yajñáḥ | gacchati | agní-dūtaḥ | áram-kṛtaḥ ||10.14.13||

10.14.14a yamā́ya ghṛtávaddhavírjuhóta prá ca tiṣṭhata |
10.14.14c sá no devéṣvā́ yamaddīrghámā́yuḥ prá jīváse ||

yamā́ya | ghṛtá-vat | havíḥ | juhóta | prá | ca | tiṣṭhata |
sáḥ | naḥ | devéṣu | ā́ | yamat | dīrghám | ā́yuḥ | prá | jīváse ||10.14.14||

10.14.15a yamā́ya mádhumattamaṁ rā́jñe havyáṁ juhotana |
10.14.15c idáṁ náma ṛ́ṣibhyaḥ pūrvajébhyaḥ pū́rvebhyaḥ pathikṛ́dbhyaḥ ||

yamā́ya | mádhumat-tamam | rā́jñe | havyám | juhotana |
idám | námaḥ | ṛ́ṣi-bhyaḥ | pūrva-jébhyaḥ | pū́rvebhyaḥ | pathikṛ́t-bhyaḥ ||10.14.15||

10.14.16a tríkadrukebhiḥ patati ṣáḻurvī́rékamídbṛhát |
10.14.16c triṣṭúbgāyatrī́ chándāṁsi sárvā tā́ yamá ā́hitā ||

trí-kadrukebhiḥ | patati | ṣáṭ | urvī́ḥ | ékam | ít | bṛhát |
tri-stúp | gāyatrī́ | chándāṁsi | sárvā | tā́ | yamé | ā́-hitā ||10.14.16||


10.15.1a údīratāmávara útpárāsa únmadhyamā́ḥ pitáraḥ somyā́saḥ |
10.15.1c ásuṁ yá īyúravṛkā́ ṛtajñā́sté no'vantu pitáro háveṣu ||

út | īratām | ávare | út | párāsaḥ | út | madhyamā́ḥ | pitáraḥ | somyā́saḥ |
ásum | yé | īyúḥ | avṛkā́ḥ | ṛta-jñā́ḥ | té | naḥ | avantu | pitáraḥ | háveṣu ||10.15.1||

10.15.2a idáṁ pitṛ́bhyo námo astvadyá yé pū́rvāso yá úparāsa īyúḥ |
10.15.2c yé pā́rthive rájasyā́ níṣattā yé vā nūnáṁ suvṛjánāsu vikṣú ||

idám | pitṛ́-bhyaḥ | námaḥ | astu | adyá | yé | pū́rvāsaḥ | yé | úparāsaḥ | īyúḥ |
yé | pā́rthive | rájasi | ā́ | ní-sattāḥ | yé | vā | nūnám | su-vṛjánāsu | vikṣú ||10.15.2||

10.15.3a ā́háṁ pitṝ́ntsuvidátrām̐ avitsi nápātaṁ ca vikrámaṇaṁ ca víṣṇoḥ |
10.15.3c barhiṣádo yé svadháyā sutásya bhájanta pitvástá ihā́gamiṣṭhāḥ ||

ā́ | ahám | pitṝ́n | su-vidátrān | avitsi | nápātam | ca | vi-krámaṇam | ca | víṣṇoḥ |
barhi-sádaḥ | yé | svadháyā | sutásya | bhájanta | pitváḥ | té | ihá | ā́-gamiṣṭhāḥ ||10.15.3||

10.15.4a bárhiṣadaḥ pitara ūtyàrvā́gimā́ vo havyā́ cakṛmā juṣádhvam |
10.15.4c tá ā́ gatā́vasā śáṁtamenā́thā naḥ śáṁ yórarapó dadhāta ||

bárhi-sadaḥ | pitaraḥ | ūtī́ | arvā́k | imā́ | vaḥ | havyā́ | cakṛma | juṣádhvam |
té | ā́ | gata | ávasā | śám-tamena | átha | naḥ | śám | yóḥ | arapáḥ | dadhāta ||10.15.4||

10.15.5a úpahūtāḥ pitáraḥ somyā́so barhiṣyèṣu nidhíṣu priyéṣu |
10.15.5c tá ā́ gamantu tá ihá śruvantvádhi bruvantu tè'vantvasmā́n ||

úpa-hūtāḥ | pitáraḥ | somyā́saḥ | barhiṣyèṣu | ni-dhíṣu | priyéṣu |
té | ā́ | gamantu | té | ihá | śrivantu | ádhi | bruvantu | té | avantu | asmā́n ||10.15.5||

10.15.6a ā́cyā jā́nu dakṣiṇató niṣádyemáṁ yajñámabhí gṛṇīta víśve |
10.15.6c mā́ hiṁsiṣṭa pitaraḥ kéna cinno yádva ā́gaḥ puruṣátā kárāma ||

ā-ácya | jā́nu | dakṣiṇatáḥ | ni-sádya | imám | yajñám | abhí | gṛṇīta | víśve |
mā́ | hiṁsiṣṭa | pitaraḥ | kéna | cit | naḥ | yát | vaḥ | ā́gaḥ | puruṣátā | kárāma ||10.15.6||

10.15.7a ā́sīnāso aruṇī́nāmupásthe rayíṁ dhatta dāśúṣe mártyāya |
10.15.7c putrébhyaḥ pitarastásya vásvaḥ prá yacchata tá ihórjaṁ dadhāta ||

ā́sīnāsaḥ | aruṇī́nām | upá-sthe | rayím | dhatta | dāśúṣe | mártyāya |
putrébhyaḥ | pitaraḥ | tásya | vásvaḥ | prá | yacchata | té | ihá | ū́rjam | dadhāta ||10.15.7||

10.15.8a yé naḥ pū́rve pitáraḥ somyā́so'nūhiré somapītháṁ vásiṣṭhāḥ |
10.15.8c tébhiryamáḥ saṁrarāṇó havī́ṁṣyuśánnuśádbhiḥ pratikāmámattu ||

yé | naḥ | pū́rve | pitáraḥ | somyā́saḥ | anu-ūhiré | soma-pīthám | vásiṣṭhāḥ |
tébhiḥ | yamáḥ | sam-rarāṇáḥ | havī́ṁṣi | uśán | uśát-bhiḥ | prati-kāmám | attu ||10.15.8||

10.15.9a yé tātṛṣúrdevatrā́ jéhamānā hotrāvídaḥ stómataṣṭāso arkaíḥ |
10.15.9c ā́gne yāhi suvidátrebhirarvā́ṅsatyaíḥ kavyaíḥ pitṛ́bhirgharmasádbhiḥ ||

yé | tatṛṣúḥ | deva-trā́ | jéhamānāḥ | hotrā-vídaḥ | stóma-taṣṭāsaḥ | arkaíḥ |
ā́ | agne | yāhi | su-vidátrebhiḥ | arvā́ṅ | satyaíḥ | kavyaíḥ | pitṛ́-bhiḥ | gharmasát-bhiḥ ||10.15.9||

10.15.10a yé satyā́so havirádo haviṣpā́ índreṇa devaíḥ saráthaṁ dádhānāḥ |
10.15.10c ā́gne yāhi sahásraṁ devavandaíḥ páraiḥ pū́rvaiḥ pitṛ́bhirgharmasádbhiḥ ||

yé | satyā́saḥ | haviḥ-ádaḥ | haviḥ-pā́ḥ | índreṇa | devaíḥ | sa-rátham | dádhānāḥ |
ā́ | agne | yāhi | sahásram | deva-vandaíḥ | páraiḥ | pū́rvaiḥ | pitṛ́-bhiḥ | gharmasát-bhiḥ ||10.15.10||

10.15.11a ágniṣvāttāḥ pitara éhá gacchata sádaḥsadaḥ sadata supraṇītayaḥ |
10.15.11c attā́ havī́ṁṣi práyatāni barhíṣyáthā rayíṁ sárvavīraṁ dadhātana ||

ágni-svāttāḥ | pitaraḥ | ā́ | ihá | gacchata | sádaḥ-sadaḥ | sadata | su-pranītayaḥ |
attá | havī́ṁṣi | prá-yatāni | barhíṣi | átha | rayím | sárva-vīram | dadhātana ||10.15.11||

10.15.12a tvámagna īḻitó jātavedó'vāḍḍhavyā́ni surabhī́ṇi kṛtvī́ |
10.15.12c prā́dāḥ pitṛ́bhyaḥ svadháyā té akṣannaddhí tváṁ deva práyatā havī́ṁṣi ||

tvám | agne | īḻitáḥ | jāta-vedaḥ | ávāṭ | havyā́ni | surabhī́ṇi | kṛtvī́ |
prá | adāḥ | pitṛ́-bhyaḥ | svadháyā | té | akṣan | addhí | tvám | deva | prá-yatā | havī́ṁṣi ||10.15.12||

10.15.13a yé cehá pitáro yé ca néhá yā́m̐śca vidmá yā́m̐ u ca ná pravidmá |
10.15.13c tváṁ vettha yáti té jātavedaḥ svadhā́bhiryajñáṁ súkṛtaṁ juṣasva ||

yé | ca | ihá | pitáraḥ | yé | ca | ná | ihá | yā́n | ca | vidmá | yā́n | ūm̐ íti | ca | ná | pra-vidmá |
tvám | vettha | yáti | té | jāta-vedaḥ | svadhā́bhiḥ | yajñám | sú-kṛtam | juṣasva ||10.15.13||

10.15.14a yé agnidagdhā́ yé ánagnidagdhā mádhye diváḥ svadháyā mādáyante |
10.15.14c tébhiḥ svarā́ḻásunītimetā́ṁ yathāvaśáṁ tanvàṁ kalpayasva ||

yé | agni-dagdhā́ḥ | yé | ánagni-dagdhāḥ | mádhye | diváḥ | svadháyā | mādáyante |
tébhiḥ | sva-rā́ṭ | ásu-nītim | etā́m | yathā-vaśám | tanvàm | kalpayasva ||10.15.14||


10.16.1a maínamagne ví daho mā́bhí śoco mā́sya tvácaṁ cikṣipo mā́ śárīram |
10.16.1c yadā́ śṛtáṁ kṛṇávo jātavedó'themenaṁ prá hiṇutātpitṛ́bhyaḥ ||

mā́ | enam | agne | ví | dahaḥ | mā́ | abhí | śocaḥ | mā́ | asya | tvácam | cikṣipaḥ | mā́ | śárīram |
yadā́ | śṛtám | kṛṇávaḥ | jāta-vedaḥ | átha | īm | enam | prá | hiṇutāt | pitṛ́-bhyaḥ ||10.16.1||

10.16.2a śṛtáṁ yadā́ kárasi jātavedó'themenaṁ pári dattātpitṛ́bhyaḥ |
10.16.2c yadā́ gácchātyásunītimetā́máthā devā́nāṁ vaśanī́rbhavāti ||

śṛtám | yadā́ | kárasi | jāta-vedaḥ | átha | īm | enam | pári | dattāt | pitṛ́-bhyaḥ |
yadā́ | gácchāti | ásu-nītim | etā́m | átha | devā́nām | vaśa-nī́ḥ | bhavāti ||10.16.2||

10.16.3a sū́ryaṁ cákṣurgacchatu vā́tamātmā́ dyā́ṁ ca gaccha pṛthivī́ṁ ca dhármaṇā |
10.16.3c apó vā gaccha yádi tátra te hitámóṣadhīṣu práti tiṣṭhā śárīraiḥ ||

sū́ryam | cákṣuḥ | gacchatu | vā́tam | ātmā́ | dyā́m | ca | gaccha | pṛthivī́m | ca | dhármaṇā |
apáḥ | vā | gaccha | yádi | tátra | te | hitám | óṣadhīṣu | práti | tiṣṭha | śárīraiḥ ||10.16.3||

10.16.4a ajó bhāgástápasā táṁ tapasva táṁ te śocístapatu táṁ te arcíḥ |
10.16.4c yā́ste śivā́stanvò jātavedastā́bhirvahainaṁ sukṛ́tāmu lokám ||

ajáḥ | bhāgáḥ | tápasā | tám | tapasva | tám | te | śocíḥ | tapatu | tám | te | arcíḥ |
yā́ḥ | te | śivā́ḥ | tanvàḥ | jāta-vedaḥ | tā́bhiḥ | vaha | enam | su-kṛ́tām | ūm̐ íti | lokám ||10.16.4||

10.16.5a áva sṛja púnaragne pitṛ́bhyo yásta ā́hutaścárati svadhā́bhiḥ |
10.16.5c ā́yurvásāna úpa vetu śéṣaḥ sáṁ gacchatāṁ tanvā̀ jātavedaḥ ||

áva | sṛja | púnaḥ | agne | pitṛ́-bhyaḥ | yáḥ | te | ā́-hutaḥ | cárati | svadhā́bhiḥ |
ā́yuḥ | vásānaḥ | úpa | vetu | śéṣaḥ | sám | gacchatām | tanvā̀ | jāta-vedaḥ ||10.16.5||

10.16.6a yátte kṛṣṇáḥ śakuná ātutóda pipīláḥ sarpá utá vā śvā́padaḥ |
10.16.6c agníṣṭádviśvā́dagadáṁ kṛṇotu sómaśca yó brāhmaṇā́m̐ āvivéśa ||

yát | te | kṛṣṇáḥ | śakunáḥ | ā-tutóda | pipīláḥ | sarpáḥ | utá | vā | śvā́padaḥ |
agníḥ | tát | viśva-át | agadám | kṛṇotu | sómaḥ | ca | yáḥ | brāhmaṇā́n | ā-vivéśa ||10.16.6||

10.16.7a agnérvárma pári góbhirvyayasva sáṁ prórṇuṣva pī́vasā médasā ca |
10.16.7c néttvā dhṛṣṇúrhárasā járhṛṣāṇo dadhṛ́gvidhakṣyánparyaṅkháyāte ||

agnéḥ | várma | pári | góbhiḥ | vyayasva | sám | prá | ūṇuṣva | pī́vasā | médasā | ca |
ná | ít | tvā | dhṛṣṇúḥ | hárasā | járhṛṣāṇaḥ | dadhṛ́k | vi-dhakṣyán | pari-aṅkháyāte ||10.16.7||

10.16.8a imámagne camasáṁ mā́ ví jihvaraḥ priyó devā́nāmutá somyā́nām |
10.16.8c eṣá yáścamasó devapā́nastásmindevā́ amṛ́tā mādayante ||

imám | agne | camasám | mā́ | ví | jihvaraḥ | priyáḥ | devā́nām | utá | somyā́nām |
eṣáḥ | yáḥ | camasáḥ | deva-pā́naḥ | tásmin | devā́ḥ | amṛ́tāḥ | mādayante ||10.16.8||

10.16.9a kravyā́damagníṁ prá hiṇomi dūráṁ yamárājño gacchatu ripravāháḥ |
10.16.9c ihaívā́yámítaro jātávedā devébhyo havyáṁ vahatu prajānán ||

kravya-ádam | agním | prá | hiṇomi | dūrám | yamá-rājñaḥ | gacchatu | ripra-vāháḥ |
ihá | evá | ayám | ítaraḥ | jātá-vedāḥ | devébhyaḥ | havyám | vahatu | pra-jānán ||10.16.9||

10.16.10a yó agníḥ kravyā́tpravivéśa vo gṛhámimáṁ páśyannítaraṁ jātávedasam |
10.16.10c táṁ harāmi pitṛyajñā́ya deváṁ sá gharmáminvātparamé sadhásthe ||

yáḥ | agníḥ | kravya-át | pra-vivéśa | vaḥ | gṛhám | imám | páśyan | ítaram | jātá-vedasam |
tám | harāmi | pitṛ-yajñā́ya | devám | sáḥ | gharmám | invāt | paramé | sadhá-sthe ||10.16.10||

10.16.11a yó agníḥ kravyavā́hanaḥ pitṝ́nyákṣadṛtāvṛ́dhaḥ |
10.16.11c prédu havyā́ni vocati devébhyaśca pitṛ́bhya ā́ ||

yáḥ | agníḥ | kravya-vā́hanaḥ | pitṝ́n | yákṣat | ṛta-vṛ́dhaḥ |
prá | ít | ūm̐ íti | havyā́ni | vocati | devébhyaḥ | ca | pitṛ́-bhyaḥ | ā́ ||10.16.11||

10.16.12a uśántastvā ní dhīmahyuśántaḥ sámidhīmahi |
10.16.12c uśánnuśatá ā́ vaha pitṝ́nhavíṣe áttave ||

uśántaḥ | tvā | ní | dhīmahi | uśántaḥ | sám | idhīmahi |
uśán | uśatáḥ | ā́ | vaha | pitṝ́n | havíṣe | áttave ||10.16.12||

10.16.13a yáṁ tvámagne samádahastámu nírvāpayā púnaḥ |
10.16.13c kiyā́mbvátra rohatu pākadūrvā́ vyàlkaśā ||

yám | tvám | agne | sam-ádahaḥ | tám | ūm̐ íti | níḥ | vāpaya | púnaríti |
kiyā́mbu | átra | rohatu | pāka-dūrvā́ | ví-alkaśā ||10.16.13||

10.16.14a śī́tike śī́tikāvati hlā́dike hlā́dikāvati |
10.16.14c maṇḍūkyā̀ sú sáṁ gama imáṁ svàgníṁ harṣaya ||

śī́tike | śī́tikā-vati | hlā́dike | hlā́dikā-vati |
maṇḍūkyā̀ | sú | sám | gamaḥ | imám | sú | agním | harṣaya ||10.16.14||


10.17.1a tváṣṭā duhitré vahatúṁ kṛṇotī́tīdáṁ víśvaṁ bhúvanaṁ sámeti |
10.17.1c yamásya mātā́ paryuhyámānā mahó jāyā́ vívasvato nanāśa ||

tváṣṭā | duhitré | vahatúm | kṛṇoti | íti | idám | víśvam | bhúvanam | sám | eti |
yamásya | mātā́ | pari-uhyámānā | maháḥ | jāyā́ | vívasvataḥ | nanāśa ||10.17.1||

10.17.2a ápāgūhannamṛ́tāṁ mártyebhyaḥ kṛtvī́ sávarṇāmadadurvívasvate |
10.17.2c utā́śvínāvabharadyáttádā́sīdájahādu dvā́ mithunā́ saraṇyū́ḥ ||

ápa | agūhan | amṛ́tām | mártyebhyaḥ | kṛtvī́ | sá-varṇām | adaduḥ | vívasvate |
utá | aśvínau | abharat | yát | tát | ā́sīt | ájahāt | ūm̐ íti | dvā́ | mithunā́ | saraṇyū́ḥ ||10.17.2||

10.17.3a pūṣā́ tvetáścyāvayatu prá vidvā́nánaṣṭapaśurbhúvanasya gopā́ḥ |
10.17.3c sá tvaitébhyaḥ pári dadatpitṛ́bhyo'gnírdevébhyaḥ suvidatríyebhyaḥ ||

pūṣā́ | tvā | itáḥ | cyavayatu | prá | vidvā́n | ánaṣṭa-paśuḥ | bhúvanasya | gopā́ḥ |
sáḥ | tvā | etébhyaḥ | pári | dadat | pitṛ́-bhyaḥ | agníḥ | devébhyaḥ | su-vidatríyebhyaḥ ||10.17.3||

10.17.4a ā́yurviśvā́yuḥ pári pāsati tvā pūṣā́ tvā pātu prápathe purástāt |
10.17.4c yátrā́sate sukṛ́to yátra té yayústátra tvā deváḥ savitā́ dadhātu ||

ā́yuḥ | viśvá-āyuḥ | pári | pāsati | tvā | pūṣā́ | tvā | pātu | prá-pathe | purástāt |
yátra | ā́sate | su-kṛ́taḥ | yátra | té | yayúḥ | tátra | tvā | deváḥ | savitā́ | dadhātu ||10.17.4||

10.17.5a pūṣémā́ ā́śā ánu veda sárvāḥ só asmā́m̐ ábhayatamena neṣat |
10.17.5c svastidā́ ā́ghṛṇiḥ sárvavīró'prayucchanpurá etu prajānán ||

pūṣā́ | imā́ḥ | ā́śāḥ | ánu | veda | sárvāḥ | sáḥ | asmā́n | ábhaya-tamena | neṣat |
svasti-dā́ḥ | ā́ghṛṇiḥ | sárva-vīraḥ | ápra-yucchan | puráḥ | etu | pra-jānán ||10.17.5||

10.17.6a prápathe pathā́majaniṣṭa pūṣā́ prápathe diváḥ prápathe pṛthivyā́ḥ |
10.17.6c ubhé abhí priyátame sadhásthe ā́ ca párā ca carati prajānán ||

prá-pathe | pathā́m | ajaniṣṭa | pūṣā́ | prá-pathe | diváḥ | prá-pathe | pṛthivyā́ḥ |
ubhé íti | abhí | priyátame íti priyá-tame | sadhásthe íti sadhá-sthe | ā́ | ca | párā | ca | carati | pra-jānán ||10.17.6||

10.17.7a sárasvatīṁ devayánto havante sárasvatīmadhvaré tāyámāne |
10.17.7c sárasvatīṁ sukṛ́to ahvayanta sárasvatī dāśúṣe vā́ryaṁ dāt ||

sárasvatīm | deva-yántaḥ | havante | sárasvatīm | adhvaré | tāyámāne |
sárasvatīm | su-kṛ́taḥ | ahvayanta | sárasvatī | dāśúṣe | vā́ryam | dāt ||10.17.7||

10.17.8a sárasvati yā́ saráthaṁ yayā́tha svadhā́bhirdevi pitṛ́bhirmádantī |
10.17.8c āsádyāsmínbarhíṣi mādayasvānamīvā́ íṣa ā́ dhehyasmé ||

sárasvati | yā́ | sa-rátham | yayā́tha | svadhā́bhiḥ | devi | pitṛ́-bhiḥ | mádantī |
ā-sádya | asmín | barhíṣi | mādayasva | anamīvā́ḥ | íṣaḥ | ā́ | dhehi | asmé íti ||10.17.8||

10.17.9a sárasvatīṁ yā́ṁ pitáro hávante dakṣiṇā́ yajñámabhinákṣamāṇāḥ |
10.17.9c sahasrārghámiḻó átra bhāgáṁ rāyáspóṣaṁ yájamāneṣu dhehi ||

sárasvatīm | yā́m | pitáraḥ | hávante | dakṣiṇā́ | yajñám | abhi-nákṣamāṇāḥ |
sahasra-arghám | iḻáḥ | átra | bhāgám | rāyáḥ | póṣam | yájamāneṣu | dhehi ||10.17.9||

10.17.10a ā́po asmā́nmātáraḥ śundhayantu ghṛténa no ghṛtapvàḥ punantu |
10.17.10c víśvaṁ hí ripráṁ praváhanti devī́rúdídābhyaḥ śúcirā́ pūtá emi ||

ā́paḥ | asmā́n | mātáraḥ | śundhayantu | ghṛténa | naḥ | ghṛta-pvàḥ | punantu |
víśvam | hí | riprám | pra-váhanti | devī́ḥ | út | ít | ābhyaḥ | śúciḥ | ā́ | pūtáḥ | emi ||10.17.10||

10.17.11a drapsáścaskanda prathamā́m̐ ánu dyū́nimáṁ ca yónimánu yáśca pū́rvaḥ |
10.17.11c samānáṁ yónimánu saṁcárantaṁ drapsáṁ juhomyánu saptá hótrāḥ ||

drapsáḥ | caskanda | prathamā́n | ánu | dyū́n | imám | ca | yónim | ánu | yáḥ | ca | pū́rvaḥ |
samānám | yónim | ánu | sam-cárantam | drapsám | juhomi | ánu | saptá | hótrāḥ ||10.17.11||

10.17.12a yáste drapsáḥ skándati yáste aṁśúrbāhúcyuto dhiṣáṇāyā upásthāt |
10.17.12c adhvaryórvā pári vā yáḥ pavítrāttáṁ te juhomi mánasā váṣaṭkṛtam ||

yáḥ | te | drapsáḥ | skándati | yáḥ | te | aṁśúḥ | bāhú-cyutaḥ | dhiṣáṇāyāḥ | upá-sthāt |
adhvaryóḥ | vā | pári | vā | yáḥ | pavítrāt | tám | te | juhomi | mánasā | váṣaṭ-kṛtam ||10.17.12||

10.17.13a yáste drapsáḥ skannó yáste aṁśúraváśca yáḥ paráḥ srucā́ |
10.17.13c ayáṁ devó bṛ́haspátiḥ sáṁ táṁ siñcatu rā́dhase ||

yáḥ | te | drapsáḥ | skannáḥ | yáḥ | te | aṁśúḥ | aváḥ | ca | yáḥ | paráḥ | srucā́ |
ayám | deváḥ | bṛ́haspátiḥ | sám | tám | siñcatu | rā́dhase ||10.17.13||

10.17.14a páyasvatīróṣadhayaḥ páyasvanmāmakáṁ vácaḥ |
10.17.14c apā́ṁ páyasvadítpáyasténa mā sahá śundhata ||

páyasvatīḥ | óṣadhayaḥ | páyasvat | māmakám | vácaḥ |
apā́m | páyasvat | ít | páyaḥ | téna | mā | sahá | śundhata ||10.17.14||


10.18.1a páraṁ mṛtyo ánu párehi pánthāṁ yáste svá ítaro devayā́nāt |
10.18.1c cákṣuṣmate śṛṇvaté te bravīmi mā́ naḥ prajā́ṁ rīriṣo mótá vīrā́n ||

páram | mṛtyo íti | ánu | párā | ihi | pánthām | yáḥ | te | sváḥ | ítaraḥ | deva-yā́nāt |
cákṣuṣmate | śṛṇvaté | te | bravīmi | mā́ | naḥ | pra-jā́m | ririṣaḥ | mā́ | utá | vīrā́n ||10.18.1||

10.18.2a mṛtyóḥ padáṁ yopáyanto yádaíta drā́ghīya ā́yuḥ prataráṁ dádhānāḥ |
10.18.2c āpyā́yamānāḥ prajáyā dhánena śuddhā́ḥ pūtā́ bhavata yajñiyāsaḥ ||

mṛtyóḥ | padám | yopáyantaḥ | yát | aíta | drā́ghīyaḥ | ā́yuḥ | pra-tarám | dádhānāḥ |
ā-pyā́yamānāḥ | pra-jáyā | dhánena | śuddhā́ḥ | pūtā́ḥ | bhavata | yajñiyāsaḥ ||10.18.2||

10.18.3a imé jīvā́ ví mṛtaírā́vavṛtrannábhūdbhadrā́ deváhūtirno adyá |
10.18.3c prā́ñco agāma nṛtáye hásāya drā́ghīya ā́yuḥ prataráṁ dádhānāḥ ||

imé | jīvā́ḥ | ví | mṛtaíḥ | ā́ | avavṛtran | ábhūt | bhadrā́ | devá-hūtiḥ | naḥ | adyá |
prā́ñcaḥ | agāma | nṛtáye | hásāya | drā́ghīyaḥ | ā́yuḥ | pra-tarám | dádhānāḥ ||10.18.3||

10.18.4a imáṁ jīvébhyaḥ paridhíṁ dadhāmi maíṣāṁ nú gādáparo árthametám |
10.18.4c śatáṁ jīvantu śarádaḥ purūcī́rantármṛtyúṁ dadhatāṁ párvatena ||

imám | jīvébhyaḥ | pari-dhím | dādhāmi | mā́ | eṣām | nú | gāt | áparaḥ | ártham | etám |
śatám | jīvantu | śarádaḥ | purūcī́ḥ | antáḥ | mṛtyúm | dadhatām | párvatena ||10.18.4||

10.18.5a yáthā́hānyanupūrváṁ bhávanti yátha ṛtáva ṛtúbhiryánti sādhú |
10.18.5c yáthā ná pū́rvamáparo jáhātyevā́ dhātarā́yūṁṣi kalpayaiṣām ||

yáthā | áhāni | anu-pūrvám | bhávanti | yáthā | ṛtávaḥ | ṛtú-bhiḥ | yantí | sādhú |
yáthā | ná | pū́rvam | áparaḥ | jáhāti | evá | dhātaḥ | ā́yūṁṣi | kalpaya | eṣā́m ||10.18.5||

10.18.6a ā́ rohatā́yurjarásaṁ vṛṇānā́ anupūrváṁ yátamānā yáti ṣṭhá |
10.18.6c ihá tváṣṭā sujánimā sajóṣā dīrghámā́yuḥ karati jīváse vaḥ ||

ā́ | rohata | ā́yuḥ | jarásam | vṛṇānā́ḥ | anu-pūrvám | yátamānāḥ | yáti | sthá |
ihá | tváṣṭā | su-jánimā | sa-jóṣāḥ | dīrghám | ā́yuḥ | karati | jīváse | vaḥ ||10.18.6||

10.18.7a imā́ nā́rīravidhavā́ḥ supátnīrā́ñjanena sarpíṣā sáṁ viśantu |
10.18.7c anaśrávo'namīvā́ḥ surátnā ā́ rohantu jánayo yónimágre ||

imā́ḥ | nā́rīḥ | avidhavā́ḥ | su-pátnīḥ | ā-áñjanena | sarpíṣā | sám | viśantu |
anaśrávaḥ | anamīvā́ḥ | su-rátnāḥ | ā́ | rohantu | jánayaḥ | yónim | ágre ||10.18.7||

10.18.8a údīrṣva nāryabhí jīvalokáṁ gatā́sumetámúpa śeṣa éhi |
10.18.8c hastagrābhásya didhiṣóstávedáṁ pátyurjanitvámabhí sáṁ babhūtha ||

út | īrṣva | nāri | abhí | jīva-lokám | gatá-asum | etám | úpa | śeṣe | ā́ | ihi |
hasta-grābhásya | didhiṣóḥ | táva | idám | pátyuḥ | jani-tvám | abhí | sám | babhūtha ||10.18.8||

10.18.9a dhánurhástādādádāno mṛtásyāsmé kṣatrā́ya várcase bálāya |
10.18.9c átraivá tvámihá vayáṁ suvī́rā víśvāḥ spṛ́dho abhímātīrjayema ||

dhánuḥ | hástāt | ā-dádānaḥ | mṛtásya | asmé íti | kṣatrā́ya | várcase | bálāya |
átra | evá | tvám | ihá | vayám | su-vī́rāḥ | víśvāḥ | spṛ́dhaḥ | abhí-mātīḥ | jayema ||10.18.9||

10.18.10a úpa sarpa mātáraṁ bhū́mimetā́muruvyácasaṁ pṛthivī́ṁ suśévām |
10.18.10c ū́rṇamradā yuvatírdákṣiṇāvata eṣā́ tvā pātu nírṛterupásthāt ||

úpa | sarpa | mātáram | bhū́mim | etā́m | uru-vyácasam | pṛthivī́m | su-śévām |
ū́rṇa-mradāḥ | yuvatíḥ | dákṣiṇā-vate | eṣā́ | tvā | pātu | níḥ-ṛteḥ | upá-sthāt ||10.18.10||

10.18.11a úcchvañcasva pṛthivi mā́ ní bādhathāḥ sūpāyanā́smai bhava sūpavañcanā́ |
10.18.11c mātā́ putráṁ yáthā sicā́bhyènaṁ bhūma ūrṇuhi ||

út | śvañcasva | pṛthivi | mā́ | ní | bādhathāḥ | su-upāyanā́ | asmai | bhava | su-upavañcanā́ |
mātā́ | putrám | yáthā | sicā́ | abhí | enam | bhūme | ūrṇuhi ||10.18.11||

10.18.12a ucchváñcamānā pṛthivī́ sú tiṣṭhatu sahásraṁ míta úpa hí śráyantām |
10.18.12c té gṛhā́so ghṛtaścúto bhavantu viśvā́hāsmai śaraṇā́ḥ santvátra ||

ut-śváñcamānā | pṛthivī́ | sú | tiṣṭhatu | sahásram | mítaḥ | úpa | hí | śráyantām |
té | gṛhā́saḥ | ghṛta-ścútaḥ | bhavantu | viśvā́hā | asmai | śaraṇā́ḥ | santu | átra ||10.18.12||

10.18.13a útte stabhnāmi pṛthivī́ṁ tvátpárīmáṁ logáṁ nidádhanmó aháṁ riṣam |
10.18.13c etā́ṁ sthū́ṇāṁ pitáro dhārayantu té'trā yamáḥ sā́danā te minotu ||

út | te | stabhnāmi | pṛthivī́m | tvát | pári | imám | logám | ni-dádhat | mó íti | ahám | riṣam |
etā́m | sthū́ṇām | pitáraḥ | dhārayantu | te | átra | yamáḥ | sádanā | te | minotu ||10.18.13||

10.18.14a pratīcī́ne mā́máhanī́ṣvāḥ parṇámivā́ dadhuḥ |
10.18.14c pratī́cīṁ jagrabhā vā́camáśvaṁ raśanáyā yathā ||

pratīcī́ne | mā́m | áhani | íṣvāḥ | parṇám-iva | ā́ | dadhuḥ |
pratī́cīm | jagrabha | vā́cam | áśvam | raśanáyā | yathā ||10.18.14||


10.19.1a ní vartadhvaṁ mā́nu gātāsmā́ntsiṣakta revatīḥ |
10.19.1c ágnīṣomā punarvasū asmé dhārayataṁ rayím ||

ní | vartadhvam | mā́ | ánu | gāta | asmā́n | sisakta | revatīḥ |
ágnīṣomā | punarvasū íti punaḥ-vasū | asmé íti | dhārayatam | rayím ||10.19.1||

10.19.2a púnarenā ní vartaya púnarenā nyā́ kuru |
10.19.2c índra eṇā ní yacchatvagnírenā upā́jatu ||

púnaḥ | enāḥ | ní | vartaya | púnaḥ | enāḥ | ní | ā́ | kuru |
índra | enāḥ | ní | yacchatu | agníḥ | enāḥ | upa-ā́jatu ||10.19.2||

10.19.3a púnaretā́ ní vartantāmasmínpuṣyantu gópatau |
10.19.3c ihaívā́gne ní dhārayehá tiṣṭhatu yā́ rayíḥ ||

púnaḥ | etā́ḥ | ní | vartantām | asmín | puṣyantu | gó-patau |
ihá | evá | agne | ní | dhāraya | ihá | tiṣṭhatu | yā́ | rayíḥ ||10.19.3||

10.19.4a yánniyā́naṁ nyáyanaṁ saṁjñā́naṁ yátparā́yaṇam |
10.19.4c āvártanaṁ nivártanaṁ yó gopā́ ápi táṁ huve ||

yát | ni-yā́nam | ni-áyanam | sam-jñā́nam | yát | parā-áyanam |
ā-vártanam | ni-vártanam | yáḥ | gopā́ḥ | ápi | tám | huve ||10.19.4||

10.19.5a yá udā́naḍvyáyanaṁ yá udā́naṭparā́yaṇam |
10.19.5c āvártanaṁ nivártanamápi gopā́ ní vartatām ||

yáḥ | ut-ā́naṭ | vi-áyanam | yáḥ | ut-ā́naṭ | parā-áyanam |
ā-vártanam | ni-vártanam | ápi | gopā́ḥ | ní | vartatām ||10.19.5||

10.19.6a ā́ nivarta ní vartaya púnarna indra gā́ dehi |
10.19.6c jīvā́bhirbhunajāmahai ||

ā́ | ni-varta | ní | vartaya | púnaḥ | naḥ | indra | gā́ḥ | dehi |
jīvā́bhiḥ | bhunajāmahai ||10.19.6||

10.19.7a pári vo viśváto dadha ūrjā́ ghṛténa páyasā |
10.19.7c yé devā́ḥ ké ca yajñíyāsté rayyā́ sáṁ sṛjantu naḥ ||

pári | vaḥ | viśvátaḥ | dadhe | ūrjā́ | ghṛténa | páyasā |
yé | devā́ḥ | ké | ca | yajñíyāḥ | té | rayyā́ | sám | sṛjantu | naḥ ||10.19.7||

10.19.8a ā́ nivartana vartaya ní nivartana vartaya |
10.19.8c bhū́myāścátasraḥ pradíśastā́bhya enā ní vartaya ||

ā́ | ni-vartana | vartaya | ní | ni-vartana | vartaya |
bhū́myāḥ | cátasraḥ | pra-díśaḥ | tā́bhyaḥ | enāḥ | ní | vartaya ||10.19.8||


10.20.1a bhadráṁ no ápi vātaya mánaḥ ||

bhadrám | naḥ | ápi | vātaya | mánaḥ ||10.20.1||

10.20.2a agnímīḻe bhujā́ṁ yáviṣṭhaṁ śāsā́ mitráṁ durdhárītum |
10.20.2c yásya dhármantsvàrénīḥ saparyánti mātúrū́dhaḥ ||

agním | īḻe | bhujā́m | yáviṣṭham | śāsā́ | mitrám | duḥ-dhárītum |
yásya | dhárman | svàḥ | énīḥ | saparyánti | mātúḥ | ū́dhaḥ ||10.20.2||

10.20.3a yámāsā́ kṛpánīḻaṁ bhāsā́ketuṁ vardháyanti |
10.20.3c bhrā́jate śréṇidan ||

yám | āsā́ | kṛpá-nīḻam | bhāsā́-ketum | vardháyanti |
bhrā́jate | śréṇi-dan ||10.20.3||

10.20.4a aryó viśā́ṁ gātúreti prá yádā́naḍdivó ántān |
10.20.4c kavírabhráṁ dī́dyānaḥ ||

aryáḥ | viśā́m | gātúḥ | eti | prá | yát | ā́naṭ | diváḥ | ántān |
kavíḥ | abhrám | dī́dyānaḥ ||10.20.4||

10.20.5a juṣáddhavyā́ mā́nuṣasyordhvástasthāvṛ́bhvā yajñé |
10.20.5c minvántsádma purá eti ||

juṣát | havyā́ | mā́nuṣasya | ūrdhváḥ | tasthau | ṛ́bhvā | yajñé |
minván | sádma | puráḥ | eti ||10.20.5||

10.20.6a sá hí kṣémo havíryajñáḥ śruṣṭī́dasya gātúreti |
10.20.6c agníṁ devā́ vā́śīmantam ||

sáḥ | hí | kṣémaḥ | havíḥ | yajñáḥ | śruṣṭī́ | ít | asya | gātúḥ | eti |
agním | devā́ḥ | vā́śī-mantam ||10.20.6||

10.20.7a yajñāsā́haṁ dúva iṣe'gníṁ pū́rvasya śévasya |
10.20.7c ádreḥ sūnúmāyúmāhuḥ ||

yajña-sáham | dúvaḥ | iṣe | agním | pū́rvasya | śévasya |
ádreḥ | sūnúm | āyúm | āhuḥ ||10.20.7||

10.20.8a náro yé ké cāsmádā́ víśvétté vāmá ā́ syuḥ |
10.20.8c agníṁ havíṣā várdhantaḥ ||

náraḥ | yé | ké | ca | asmát | ā́ | víśvā | ít | té | vāmé | ā́ | syuríti syuḥ |
agním | havíṣā | várdhantaḥ ||10.20.8||

10.20.9a kṛṣṇáḥ śvetò'ruṣó yā́mo asya bradhná ṛjrá utá śóṇo yáśasvān |
10.20.9c híraṇyarūpaṁ jánitā jajāna ||

kṛṣṇáḥ | śvetáḥ | aruṣáḥ | yā́maḥ | asya | bradhnáḥ | ṛjráḥ | utá | śóṇaḥ | yáśasvān |
híraṇya-rūpam | jánitā | jajāna ||10.20.9||

10.20.10a evā́ te agne vimadó manīṣā́mū́rjo napādamṛ́tebhiḥ sajóṣāḥ |
10.20.10c gíra ā́ vakṣatsumatī́riyāná íṣamū́rjaṁ sukṣitíṁ víśvamā́bhāḥ ||

evá | te | agne | vi-madáḥ | manīṣā́m | ū́rjaḥ | napāt | amṛ́tebhiḥ | sa-jóṣāḥ |
gíraḥ | ā́ | vakṣat | su-matī́ḥ | iyānáḥ | íṣam | ū́rjam | su-kṣitím | víśvam | ā́ | abhārítyabhāḥ ||10.20.10||


10.21.1a ā́gníṁ ná svávṛktibhirhótāraṁ tvā vṛṇīmahe |
10.21.1c yajñā́ya stīrṇábarhiṣe ví vo máde śīráṁ pāvakáśociṣaṁ vívakṣase ||

ā́ | agním | ná | svávṛkti-bhiḥ | hótāram | tvā | vṛṇīmahe |
yajñā́ya | stīrṇá-barhiṣe | ví | vaḥ | máde | śīrám | pāvaká-śociṣam | vívakṣase ||10.21.1||

10.21.2a tvā́mu té svābhúvaḥ śumbhántyáśvarādhasaḥ |
10.21.2c véti tvā́mupasécanī ví vo máda ṛ́jītiragna ā́hutirvívakṣase ||

tvā́m | ūm̐ íti | té | su-ābhúvaḥ | śumbhánti | áśva-rādhasaḥ |
véti | tvā́m | upa-sécanī | ví | vaḥ | máde | ṛ́jītiḥ | agne | ā́-hutiḥ | vívakṣase ||10.21.2||

10.21.3a tvé dharmā́ṇa āsate juhū́bhiḥ siñcatī́riva |
10.21.3c kṛṣṇā́ rūpā́ṇyárjunā ví vo máde víśvā ádhi śríyo dhiṣe vívakṣase ||

tvé íti | dharmā́ṇaḥ | āsate | juhū́bhiḥ | siñcatī́ḥ-iva |
kṛṣṇā́ | rūpā́ṇi | árjunā | ví | vaḥ | máde | víśvāḥ | ádhi | śríyaḥ | dhiṣe | vívakṣase ||10.21.3||

10.21.4a yámagne mányase rayíṁ sáhasāvannamartya |
10.21.4c támā́ no vā́jasātaye ví vo máde yajñéṣu citrámā́ bharā vívakṣase ||

yám | agne | mányase | rayím | sáhasā-van | amartya |
tám | ā́ | naḥ | vā́ja-sātaye | ví | vaḥ | máde | yajñéṣu | citrám | ā́ | bhara | vívakṣase ||10.21.4||

10.21.5a agnírjātó átharvaṇā vidádvíśvāni kā́vyā |
10.21.5c bhúvaddūtó vivásvato ví vo máde priyó yamásya kā́myo vívakṣase ||

agníḥ | jātáḥ | átharvaṇā | vidát | víśvāni | kā́vyā |
bhúvat | dūtáḥ | vivásvataḥ | ví | vaḥ | máde | priyáḥ | yamásya | kā́myaḥ | vívakṣase ||10.21.5||

10.21.6a tvā́ṁ yajñéṣvīḻaté'gne prayatyàdhvaré |
10.21.6c tváṁ vásūni kā́myā ví vo máde víśvā dadhāsi dāśúṣe vívakṣase ||

tvā́m | yajñéṣu | īḻate | ágne | pra-yatí | adhvaré |
tvám | vásūni | kā́myā | ví | vaḥ | máde | víśvā | dadhāsi | dāśúṣe | vívakṣase ||10.21.6||

10.21.7a tvā́ṁ yajñéṣvṛtvíjaṁ cā́rumagne ní ṣedire |
10.21.7c ghṛtápratīkaṁ mánuṣo ví vo máde śukráṁ cétiṣṭhamakṣábhirvívakṣase ||

tvā́m | yajñéṣu | ṛtvíjam | cā́rum | agne | ní | sedire |
ghṛtá-pratīkam | mánuṣaḥ | ví | vaḥ | máde | śukrám | cétiṣṭham | akṣá-bhiḥ | vívakṣase ||10.21.7||

10.21.8a ágne śukréṇa śocíṣorú prathayase bṛhát |
10.21.8c abhikrándanvṛṣāyase ví vo máde gárbhaṁ dadhāsi jāmíṣu vívakṣase ||

ágne | śukréṇa | śocíṣā | urú | prathayase | bṛhát |
abhi-krándan | vṛṣa-yase | ví | vaḥ | máde | gárbham | dadhāsi | jāmíṣu | vívakṣase ||10.21.8||


10.22.1a kúha śrutá índraḥ kásminnadyá jáne mitró ná śrūyate |
10.22.1c ṛ́ṣīṇāṁ vā yáḥ kṣáye gúhā vā cárkṛṣe girā́ ||

kúha | śrutáḥ | índraḥ | kásmin | adyá | jáne | mitráḥ | ná | śrūyate |
ṛ́ṣīṇām | vā | yáḥ | kṣáye | gúhā | vā | cárkṛṣe | girā́ ||10.22.1||

10.22.2a ihá śrutá índro asmé adyá stáve vajryṛ́cīṣamaḥ |
10.22.2c mitró ná yó jáneṣvā́ yáśaścakré ásāmyā́ ||

ihá | śrutáḥ | índraḥ | asmé íti | adyá | stáve | vajrī́ | ṛ́cīṣamaḥ |
mitráḥ | ná | yáḥ | jáneṣu | ā́ | yáśaḥ | cakré | ásāmi | ā́ ||10.22.2||

10.22.3a mahó yáspátiḥ śávaso ásāmyā́ mahó nṛmṇásya tūtujíḥ |
10.22.3c bhartā́ vájrasya dhṛṣṇóḥ pitā́ putrámiva priyám ||

maháḥ | yáḥ | pátiḥ | śávasaḥ | ásāmi | ā́ | maháḥ | nṛmṇásya | tūtujíḥ |
bhartā́ | vájrasya | dhṛṣṇóḥ | pitā́ | putrám-iva | priyám ||10.22.3||

10.22.4a yujānó áśvā vā́tasya dhúnī devó devásya vajrivaḥ |
10.22.4c syántā pathā́ virúkmatā sṛjānáḥ stoṣyádhvanaḥ ||

yujānáḥ | áśvā | vā́tasya | dhúnī íti | deváḥ | devásya | vajri-vaḥ |
syántā | pathā́ | virúkmatā | sṛjānáḥ | stoṣi | ádhvanaḥ ||10.22.4||

10.22.5a tváṁ tyā́ cidvā́tasyā́śvā́gā ṛjrā́ tmánā váhadhyai |
10.22.5c yáyordevó ná mártyo yantā́ nákirvidā́yyaḥ ||

tvám | tyā́ | cit | vā́tasya | áśvā | ā́ | agāḥ | ṛjrā́ | tmánā | váhadhyai |
yáyoḥ | deváḥ | ná | mártyaḥ | yantā́ | nákiḥ | vidā́yyaḥ ||10.22.5||

10.22.6a ádha gmántośánā pṛcchate vāṁ kádarthā na ā́ gṛhám |
10.22.6c ā́ jagmathuḥ parākā́ddiváśca gmáśca mártyam ||

ádha | gmántā | uśánā | pṛcchate | vām | kát-arthā | naḥ | ā́ | gṛhám |
ā́ | jagmathuḥ | parākā́t | diváḥ | ca | gmáḥ | ca | mártyam ||10.22.6||

10.22.7a ā́ na indra pṛkṣase'smā́kaṁ bráhmódyatam |
10.22.7c táttvā yācāmahé'vaḥ śúṣṇaṁ yáddhánnámānuṣam ||

ā́ | naḥ | indra | pṛkṣase | asmā́kam | bráhma | út-yatam |
tát | tvā | yācāmahe | ávaḥ | śúṣṇam | yát | hán | ámānuṣam ||10.22.7||

10.22.8a akarmā́ dásyurabhí no amantúranyávrato ámānuṣaḥ |
10.22.8c tváṁ tásyāmitrahanvádhardāsásya dambhaya ||

akarmā́ | dásyuḥ | abhí | naḥ | amantúḥ | anyá-vrataḥ | ámānuṣaḥ |
tvám | tásya | amitra-han | vádhaḥ | dāsásya | dambhaya ||10.22.8||

10.22.9a tváṁ na indra śūra śū́rairutá tvótāso barháṇā |
10.22.9c purutrā́ te ví pūrtáyo návanta kṣoṇáyo yathā ||

tvám | naḥ | indra | śūra | śū́raiḥ | utá | tvā́-ūtāsaḥ | barháṇā |
puru-trā́ | te | ví | pūrtáyaḥ | návanta | kṣoṇáyaḥ | yathā ||10.22.9||

10.22.10a tváṁ tā́nvṛtrahátye codayo nṝ́nkārpāṇé śūra vajrivaḥ |
10.22.10c gúhā yádī kavīnā́ṁ viśā́ṁ nákṣatraśavasām ||

tvám | tā́n | vṛtra-hátye | codayaḥ | nṝ́n | kārpāṇé | śūra | vajri-vaḥ |
gúhā | yádi | kavīnā́m | viśā́m | nákṣatra-śavasām ||10.22.10||

10.22.11a makṣū́ tā́ ta indra dānā́pnasa ākṣāṇé śūra vajrivaḥ |
10.22.11c yáddha śúṣṇasya dambháyo jātáṁ víśvaṁ sayā́vabhiḥ ||

makṣú | tā́ | te | indra | dāná-apnasaḥ | ākṣāṇé | śūra | vajri-vaḥ |
yát | ha | śúṣṇasya | dambháyaḥ | jātám | víśvam | sayā́va-bhiḥ ||10.22.11||

10.22.12a mā́kudhryàgindra śūra vásvīrasmé bhūvannabhíṣṭayaḥ |
10.22.12c vayáṁvayaṁ ta āsāṁ sumné syāma vajrivaḥ ||

mā́ | akudhryàk | indra | śūra | vásvīḥ | asmé íti | bhūvan | abhíṣṭayaḥ |
vayám-vayam | te | āsām | sumné | syāma | vajri-vaḥ ||10.22.12||

10.22.13a asmé tā́ ta indra santu satyā́hiṁsantīrupaspṛ́śaḥ |
10.22.13c vidyā́ma yā́sāṁ bhújo dhenūnā́ṁ ná vajrivaḥ ||

asmé íti | tā́ | te | indra | santu | satyā́ | áhiṁsantīḥ | upa-spṛ́ṣaḥ |
vidyā́ma | yā́sām | bhújaḥ | dhenūnā́m | ná | vajri-vaḥ ||10.22.13||

10.22.14a ahastā́ yádapádī várdhata kṣā́ḥ śácībhirvedyā́nām |
10.22.14c śúṣṇaṁ pári pradakṣiṇídviśvā́yave ní śiśnathaḥ ||

ahastā́ | yát | apádī | várdhata | kṣā́ḥ | śácībhiḥ | vedyā́nām |
śúṣṇam | pári | pra-dakṣiṇít | viśvá-āyave | ní | śiśnathaḥ ||10.22.14||

10.22.15a píbāpibédindra śūra sómaṁ mā́ riṣaṇyo vasavāna vásuḥ sán |
10.22.15c utá trāyasva gṛṇató maghóno maháśca rāyó revátaskṛdhī naḥ ||

píba-piba | ít | indra | śūra | sómam | mā́ | riṣaṇyaḥ | vasavāna | vásuḥ | sán |
utá | trāyasva | gṛṇatáḥ | maghónaḥ | maháḥ | ca | rāyáḥ | revátaḥ | kṛdhi | naḥ ||10.22.15||


10.23.1a yájāmaha índraṁ vájradakṣiṇaṁ hárīṇāṁ rathyàṁ vívratānām |
10.23.1c prá śmáśru dódhuvadūrdhváthā bhūdví sénābhirdáyamāno ví rā́dhasā ||

yájāmahe | índram | vájra-dakṣiṇam | hárīnām | rathyàm | ví-vratānām |
prá | śmáśru | dódhuvat | ūrdhvá-thā | bhūt | ví | sénābhiḥ | dáyamānaḥ | ví | rā́dhasā ||10.23.1||

10.23.2a hárī nvàsya yā́ váne vidé vásvíndro maghaírmaghávā vṛtrahā́ bhuvat |
10.23.2c ṛbhúrvā́ja ṛbhukṣā́ḥ patyate śávó'va kṣṇaumi dā́sasya nā́ma cit ||

hárī íti | nú | asya | yā́ | váne | vidé | vásu | índraḥ | maghaíḥ | maghá-vā | vṛtra-hā́ | bhuvat |
ṛbhúḥ | vā́jaḥ | ṛbhukṣā́ḥ | patyate | śávaḥ | áva | kṣṇaumi | dā́sasya | nā́ma | cit ||10.23.2||

10.23.3a yadā́ vájraṁ híraṇyamídáthā ráthaṁ hárī yámasya váhato ví sūríbhiḥ |
10.23.3c ā́ tiṣṭhati maghávā sánaśruta índro vā́jasya dīrgháśravasaspátiḥ ||

yadā́ | vájram | híraṇyam | ít | átha | rátham | hárī íti | yám | asya | váhataḥ | ví | sūrí-bhiḥ |
ā́ | tiṣṭhati | maghá-vā | sána-śrutaḥ | índraḥ | vā́jasya | dīrghá-śravasaḥ | pátiḥ ||10.23.3||

10.23.4a só cinnú vṛṣṭíryūthyā̀ svā́ sácām̐ índraḥ śmáśrūṇi háritābhí pruṣṇute |
10.23.4c áva veti sukṣáyaṁ suté mádhū́díddhūnoti vā́to yáthā vánam ||

só íti | cit | nú | vṛṣṭíḥ | yūthyā̀ | svā́ | sácā | índraḥ | śmáśrūṇi | háritā | abhí | pruṣṇute |
áva | veti | su-kṣáyam | suté | mádhu | út | ít | dhūnoti | vā́taḥ | yáthā | vánam ||10.23.4||

10.23.5a yó vācā́ vívāco mṛdhrávācaḥ purū́ sahásrā́śivā jaghā́na |
10.23.5c táttadídasya paúṁsyaṁ gṛṇīmasi pitéva yástáviṣīṁ vāvṛdhé śávaḥ ||

yáḥ | vācā́ | ví-vācaḥ | mṛdhrá-vācaḥ | purú | sahásrā | áśivā | jaghā́na |
tát-tat | ít | asya | paúṁsyam | gṛṇīmasi | pitā́-iva | yáḥ | táviṣīm | vavṛdhé | śávaḥ ||10.23.5||

10.23.6a stómaṁ ta indra vimadā́ ajījanannápūrvyaṁ purutámaṁ sudā́nave |
10.23.6c vidmā́ hyàsya bhójanaminásya yádā́ paśúṁ ná gopā́ḥ karāmahe ||

stómam | te | indra | vi-madā́ḥ | ajījanan | ápūrvyam | puru-támam | su-dā́nave |
vidmá | hí | asya | bhójanam | inásya | yát | ā́ | paśúm | ná | gopā́ḥ | karāmahe ||10.23.6||

10.23.7a mā́kirna enā́ sakhyā́ ví yauṣustáva cendra vimadásya ca ṛ́ṣeḥ |
10.23.7c vidmā́ hí te prámatiṁ deva jāmivádasmé te santu sakhyā́ śivā́ni ||

mā́kiḥ | naḥ | enā́ | sakhyā́ | ví | yauṣuḥ | táva | ca | indra | vi-madásya | ca | ṛ́ṣeḥ |
vidmá | hí | te | prá-matim | deva | jāmi-vát | asmé íti | te | santu | sakhyā́ | śivā́ni ||10.23.7||


10.24.1a índra sómamimáṁ piba mádhumantaṁ camū́ sutám |
10.24.1c asmé rayíṁ ní dhāraya ví vo máde sahasríṇaṁ purūvaso vívakṣase ||

índra | sómam | imám | piba | mádhu-mantam | camū́ íti | sutám |
asmé íti | rayím | ní | dhāraya | ví | vaḥ | máde | sahasríṇam | puruvaso íti puru-vaso | vívakṣase ||10.24.1||

10.24.2a tvā́ṁ yajñébhirukthaírúpa havyébhirīmahe |
10.24.2c śácīpate śacīnāṁ ví vo máde śréṣṭhaṁ no dhehi vā́ryaṁ vívakṣase ||

tvā́m | yajñébhiḥ | ukthaíḥ | úpa | havyébhiḥ | īmahe |
śácī-pate | śacīnām | ví | vaḥ | máde | śréṣṭham | naḥ | dhehi | vā́ryam | vívakṣase ||10.24.2||

10.24.3a yáspátirvā́ryāṇāmási radhrásya coditā́ |
10.24.3c índra stotṝṇā́mavitā́ ví vo máde dviṣó naḥ pāhyáṁhaso vívakṣase ||

yáḥ | pátiḥ | vā́ryāṇām | ási | radhrásya | coditā́ |
índra | stotṝṇā́m | avitā́ | ví | vaḥ | máde | dviṣáḥ | naḥ | pāhi | áṁhasaḥ | vívakṣase ||10.24.3||

10.24.4a yuváṁ śakrā māyāvínā samīcī́ níramanthatam |
10.24.4c vimadéna yádīḻitā́ nā́satyā nirámanthatam ||

yuvám | śakrā | māyā-vínā | samīcī́ íti sam-īcī́ | níḥ | amanthatam |
vi-madéna | yát | īḻitā́ | nā́satyā | niḥ-ámanthatam ||10.24.4||

10.24.5a víśve devā́ akṛpanta samīcyórniṣpátantyoḥ |
10.24.5c nā́satyāvabruvandevā́ḥ púnarā́ vahatādíti ||

víśve | devā́ḥ | akṛpanta | sam-īcyóḥ | niḥ-pátantyoḥ |
nā́satyau | abruvan | devā́ḥ | púnaḥ | ā́ | vahatāt | íti ||10.24.5||

10.24.6a mádhumanme parā́yaṇaṁ mádhumatpúnarā́yanam |
10.24.6c tā́ no devā devátayā yuváṁ mádhumataskṛtam ||

mádhu-mat | me | parā-áyanam | mádhu-mat | púnaḥ | ā-áyanam |
tā́ | naḥ | devā | devátayā | yuvám | mádhu-mataḥ | kṛtam ||10.24.6||


10.25.1a bhadráṁ no ápi vātaya máno dákṣamutá krátum |
10.25.1c ádhā te sakhyé ándhaso ví vo máde ráṇangā́vo ná yávase vívakṣase ||

bhadrám | naḥ | ápi | vātaya | mánaḥ | dákṣam | utá | krátum |
ádha | te | sakhyé | ándhasaḥ | ví | vaḥ | máde | ráṇan | gā́vaḥ | ná | yávase | vívakṣase ||10.25.1||

10.25.2a hṛdispṛ́śasta āsate víśveṣu soma dhā́masu |
10.25.2c ádhā kā́mā imé máma ví vo máde ví tiṣṭhante vasūyávo vívakṣase ||

hṛdi-spṛ́śaḥ | te | āsate | víśveṣu | soma | dhā́ma-su |
ádha | kā́māḥ | imé | máma | ví | vaḥ | máde | ví | tiṣṭhante | vasu-yávaḥ | vívakṣase ||10.25.2||

10.25.3a utá vratā́ni soma te prā́háṁ mināmi pākyā̀ |
10.25.3c ádhā pitéva sūnáve ví vo máde mṛḻā́ no abhí cidvadhā́dvívakṣase ||

utá | vratā́ni | soma | te | prá | ahám | mināmi | pākyā̀ |
ádha | pitā́-iva | sūnáve | ví | vaḥ | máde | mṛḻá | naḥ | abhí | cit | vadhā́t | vívakṣase ||10.25.3||

10.25.4a sámu prá yanti dhītáyaḥ sárgāso'vatā́m̐ iva |
10.25.4c krátuṁ naḥ soma jīváse ví vo máde dhāráyā camasā́m̐ iva vívakṣase ||

sám | ūm̐ íti | prá | yanti | dhītáyaḥ | sárgāsaḥ | avatā́n-iva |
krátum | naḥ | soma | jīváse | ví | vaḥ | máde | dhāráya | camasā́n-iva | vívakṣase ||10.25.4||

10.25.5a táva tyé soma śáktibhirníkāmāso vyṛ̀ṇvire |
10.25.5c gṛ́tsasya dhī́rāstaváso ví vo máde vrajáṁ gómantamaśvínaṁ vívakṣase ||

táva | tyé | soma | śákti-bhiḥ | ní-kāmāsaḥ | ví | ṛṇvire |
gṛ́tsasya | dhī́rāḥ | tavásaḥ | ví | vaḥ | máde | vrajám | gó-mantam | aśvínam | vívakṣase ||10.25.5||

10.25.6a paśúṁ naḥ soma rakṣasi purutrā́ víṣṭhitaṁ jágat |
10.25.6c samā́kṛṇoṣi jīváse ví vo máde víśvā sampáśyanbhúvanā vívakṣase ||

paśúm | naḥ | soma | rakṣasi | puru-trā́ | ví-sthitam | jágat |
sam-ā́kṛṇoṣi | jīváse | ví | vaḥ | máde | víśvā | sam-páśyan | bhúvanā | vívakṣase ||10.25.6||

10.25.7a tváṁ naḥ soma viśváto gopā́ ádābhyo bhava |
10.25.7c sédha rājannápa srídho ví vo máde mā́ no duḥśáṁsa īśatā vívakṣase ||

tvám | naḥ | soma | viśvátaḥ | gopā́ḥ | ádābhyaḥ | bhava |
sédha | rājan | ápa | srídhaḥ | ví | vaḥ | máde | mā́ | naḥ | duḥ-śáṁsaḥ | īśata | vívakṣase ||10.25.7||

10.25.8a tváṁ naḥ soma sukráturvayodhéyāya jāgṛhi |
10.25.8c kṣetravíttaro mánuṣo ví vo máde druhó naḥ pāhyáṁhaso vívakṣase ||

tvám | naḥ | soma | su-krátuḥ | vayaḥ-dhéyāya | jāgṛhi |
kṣetravít-taraḥ | mánuṣaḥ | ví | vaḥ | máde | druháḥ | naḥ | pāhi | áṁhasaḥ | vívakṣase ||10.25.8||

10.25.9a tváṁ no vṛtrahantaméndrasyendo śiváḥ sákhā |
10.25.9c yátsīṁ hávante samithé ví vo máde yúdhyamānāstokásātau vívakṣase ||

tvám | naḥ | vṛtrahan-tama | índrasya | indo íti | śiváḥ | sákhā |
yát | sīm | hávante | sam-ithé | ví | vaḥ | máde | yúdhyamānāḥ | toká-sātau | vívakṣase ||10.25.9||

10.25.10a ayáṁ gha sá turó máda índrasya vardhata priyáḥ |
10.25.10c ayáṁ kakṣī́vato mahó ví vo máde matíṁ víprasya vardhayadvívakṣase ||

ayám | gha | sáḥ | turáḥ | mádaḥ | índrasya | vardhata | priyáḥ |
ayám | kakṣī́vataḥ | maháḥ | ví | vaḥ | máde | matím | víprasya | vardhayat | vívakṣase ||10.25.10||

10.25.11a ayáṁ víprāya dāśúṣe vā́jām̐ iyarti gómataḥ |
10.25.11c ayáṁ saptábhya ā́ váraṁ ví vo máde prā́ndháṁ śroṇáṁ ca tāriṣadvívakṣase ||

ayám | víprāya | dāśúṣe | vā́jān | iyarti | gó-mataḥ |
ayám | saptá-bhyaḥ | ā́ | váram | ví | vaḥ | máde | prá | andhám | śroṇám | ca | tāriṣat | vívakṣase ||10.25.11||


10.26.1a prá hyácchā manīṣā́ḥ spārhā́ yánti niyútaḥ |
10.26.1c prá dasrā́ niyúdrathaḥ pūṣā́ aviṣṭu mā́hinaḥ ||

prá | hí | áccha | manīṣā́ḥ | spārhā́ḥ | yánti | ni-yútaḥ |
prá | dasrā́ | niyút-rathaḥ | pūṣā́ | aviṣṭu | mā́hinaḥ ||10.26.1||

10.26.2a yásya tyánmahitváṁ vātā́pyamayáṁ jánaḥ |
10.26.2c vípra ā́ vaṁsaddhītíbhiścíketa suṣṭutīnā́m ||

yásya | tyát | mahi-tvám | vātā́pyam | ayám | jánaḥ |
vípraḥ | ā́ | vaṁsat | dhītí-bhiḥ | cíketa | su-stutīnā́m ||10.26.2||

10.26.3a sá veda suṣṭutīnā́míndurná pūṣā́ vṛ́ṣā |
10.26.3c abhí psúraḥ pruṣāyati vrajáṁ na ā́ pruṣāyati ||

sáḥ | veda | su-stutīnā́m | índuḥ | ná | pūṣā́ | vṛ́ṣā |
abhí | psúraḥ | pruṣāyati | vrajám | naḥ | ā́ | pruṣāyati ||10.26.3||

10.26.4a maṁsīmáhi tvā vayámasmā́kaṁ deva pūṣan |
10.26.4c matīnā́ṁ ca sā́dhanaṁ víprāṇāṁ cādhavám ||

maṁsīmáhi | tvā | vayám | asmā́kam | deva | pūṣan |
matīnā́m | ca | sā́dhanam | víprāṇām | ca | ā-dhavám ||10.26.4||

10.26.5a prátyardhiryajñā́nāmaśvahayó ráthānām |
10.26.5c ṛ́ṣiḥ sá yó mánurhito víprasya yāvayatsakháḥ ||

práti-ardhiḥ | yajñā́nām | aśva-hayáḥ | ráthānām |
ṛ́ṣiḥ | sáḥ | yáḥ | mánuḥ-hitaḥ | víprasya | yavayat-sakháḥ ||10.26.5||

10.26.6a ādhī́ṣamāṇāyāḥ pátiḥ śucā́yāśca śucásya ca |
10.26.6c vāsovāyó'vīnāmā́ vā́sāṁsi mármṛjat ||

ā-dhī́ṣamāṇāyāḥ | pátiḥ | śucā́yāḥ | ca | śucásya | ca |
vāsaḥ-vāyáḥ | ávīnām | ā́ | vā́sāṁsi | mármṛjat ||10.26.6||

10.26.7a inó vā́jānāṁ pátirináḥ puṣṭīnā́ṁ sákhā |
10.26.7c prá śmáśru haryató dūdhodví vṛ́thā yó ádābhyaḥ ||

ináḥ | vā́jānām | pátiḥ | ináḥ | puṣṭīnā́m | sákhā |
prá | śmáśru | haryatáḥ | dūdhot | ví | vṛ́thā | yáḥ | ádābhyaḥ ||10.26.7||

10.26.8a ā́ te ráthasya pūṣannajā́ dhúraṁ vavṛtyuḥ |
10.26.8c víśvasyārthínaḥ sákhā sanojā́ ánapacyutaḥ ||

ā́ | te | ráthasya | pūṣan | ajā́ḥ | dhúram | vavṛtyuḥ |
víśvasya | arthínaḥ | sákhā | sanaḥ-jā́ḥ | ánapa-cyutaḥ ||10.26.8||

10.26.9a asmā́kamūrjā́ ráthaṁ pūṣā́ aviṣṭu mā́hinaḥ |
10.26.9c bhúvadvā́jānāṁ vṛdhá imáṁ naḥ śṛṇavaddhávam ||

asmā́kam | ūrjā́ | rátham | pūṣā́ | aviṣṭu | mā́hinaḥ |
bhúvat | vā́jānām | vṛdháḥ | imám | naḥ | śṛṇavat | hávam ||10.26.9||


10.27.1a ásatsú me jaritaḥ sā́bhivegó yátsunvaté yájamānāya śíkṣam |
10.27.1c ánāśīrdāmahámasmi prahantā́ satyadhvṛ́taṁ vṛjināyántamābhúm ||

ásat | sú | me | jaritaríti | sáḥ | abhi-vegáḥ | yát | sunvaté | yájamānāya | śíkṣam |
ánāśīḥ-dām | ahám | asmi | pra-hantā́ | satya-dhvṛ́tam | vṛjina-yántam | ābhúm ||10.27.1||

10.27.2a yádī́daháṁ yudháye saṁnáyānyádevayūntanvā̀ śū́śujānān |
10.27.2c amā́ te túmraṁ vṛṣabháṁ pacāni tīvráṁ sutáṁ pañcadaśáṁ ní ṣiñcam ||

yádi | ít | ahám | yudháye | sam-náyāni | ádeva-yūn | tanvā̀ | śū́śujānān |
amā́ | te | túmram | vṛṣabhám | pacāni | tīvrám | sutám | pañca-daśám | ní | siñcam ||10.27.2||

10.27.3a nā́háṁ táṁ veda yá íti brávītyádevayūntsamáraṇe jaghanvā́n |
10.27.3c yadā́vā́khyatsamáraṇamṛ́ghāvadā́díddha me vṛṣabhā́ prá bruvanti ||

ná | ahám | tám | veda | yáḥ | íti | brávīti | ádeva-yūn | sam-áraṇe | jaghanvā́n |
yadā́ | ava-ákhyat | sam-áraṇam | ṛ́ghāvat | ā́t | ít | ha | me | vṛṣabhā́ | prá | bruvanti ||10.27.3||

10.27.4a yádájñāteṣu vṛjáneṣvā́saṁ víśve sató maghávāno ma āsan |
10.27.4c jinā́mi vétkṣéma ā́ sántamābhúṁ prá táṁ kṣiṇāṁ párvate pādagṛ́hya ||

yát | ájñāteṣu | vṛjáneṣu | ā́sam | víśve | satáḥ | maghá-vānaḥ | me | āsan |
jinā́mi | vā | ít | kṣéme | ā́ | sántam | ābhúm | prá | tám | kṣiṇām | párvate | pāda-gṛ́hya ||10.27.4||

10.27.5a ná vā́ u mā́ṁ vṛjáne vārayante ná párvatāso yádaháṁ manasyé |
10.27.5c máma svanā́tkṛdhukárṇo bhayāta evédánu dyū́nkiráṇaḥ sámejāt ||

ná | vaí | ūm̐ íti | mā́m | vṛjáne | vārayante | ná | párvatāsaḥ | yát | ahám | manasyé |
máma | svanā́t | kṛdhu-kárṇaḥ | bhayāte | evá | ít | ánu | dyū́n | kiráṇaḥ | sám | ejāt ||10.27.5||

10.27.6a dárśannvátra śṛtapā́m̐ anindrā́nbāhukṣádaḥ śárave pátyamānān |
10.27.6c ghṛ́ṣuṁ vā yé ninidúḥ sákhāyamádhyū nvèṣu paváyo vavṛtyuḥ ||

dárśan | nú | átra | śṛta-pā́n | anindrā́n | bāhu-kṣádaḥ | śárave | pátyamānān |
ghṛ́ṣum | vā | yé | ninidúḥ | sákhāyam | ádhi | ūm̐ íti | nú | eṣu | paváyaḥ | vavṛtyuḥ ||10.27.6||

10.27.7a ábhūrvaúkṣīrvyù ā́yurānaḍdárṣannú pū́rvo áparo nú darṣat |
10.27.7c dvé paváste pári táṁ ná bhūto yó asyá pāré rájaso vivéṣa ||

ábhūḥ | ūm̐ íti | aúkṣīḥ | ví | ūm̐ íti | ā́yuḥ | ānaṭ | dárṣat | nú | pū́rvaḥ | áparaḥ | nú | darṣat |
dvé íti | paváste íti | pári | tám | ná | bhūtaḥ | yáḥ | asyá | pāré | rájasaḥ | vivéṣa ||10.27.7||

10.27.8a gā́vo yávaṁ práyutā aryó akṣantā́ apaśyaṁ sahágopāścárantīḥ |
10.27.8c hávā ídaryó abhítaḥ sámāyankíyadāsu svápatiśchandayāte ||

gā́vaḥ | yávam | prá-yutāḥ | aryáḥ | akṣan | tā́ḥ | apaśyam | sahá-gopāḥ | cárantīḥ |
hávāḥ | ít | aryáḥ | abhítaḥ | sám | āyan | kíyat | āsu | svá-patiḥ | chandayāte ||10.27.8||

10.27.9a sáṁ yádváyaṁ yavasā́do jánānāmaháṁ yavā́da urvájre antáḥ |
10.27.9c átrā yuktò'vasātā́ramicchādátho áyuktaṁ yunajadvavanvā́n ||

sám | yát | váyam | yavasa-ádaḥ | jánānām | ahám | yava-ádaḥ | uru-ájre | antáríti |
átra | yuktáḥ | ava-sātā́ram | icchāt | átho íti | áyuktam | yunajat | vavanvā́n ||10.27.9||

10.27.10a átrédu me maṁsase satyámuktáṁ dvipā́cca yáccátuṣpātsaṁsṛjā́ni |
10.27.10c strībhíryó átra vṛ́ṣaṇaṁ pṛtanyā́dáyuddho asya ví bhajāni védaḥ ||

átra | ít | ūm̐ íti | me | maṁsase | satyám | uktám | dvi-pā́t | ca | yát | cátuḥ-pāt | sam-sṛjā́ni |
strībhíḥ | yáḥ | átra | vṛ́ṣaṇam | pṛtanyā́t | áyuddhaḥ | asya | ví | bhajāni | védaḥ ||10.27.10||

10.27.11a yásyānakṣā́ duhitā́ jā́tvā́sa kástā́ṁ vidvā́m̐ abhí manyāte andhā́m |
10.27.11c kataró meníṁ práti táṁ mucāte yá īṁ váhāte yá īṁ vā vareyā́t ||

yásya | anakṣā́ | duhitā́ | jā́tu | ā́sa | káḥ | tā́m | vidvā́n | abhí | manyāte | andhā́m |
kataráḥ | mením | práti | tám | mucāte | yáḥ | īm | váhāte | yáḥ | īm | vā | vare-yā́t ||10.27.11||

10.27.12a kíyatī yóṣā maryató vadhūyóḥ páriprītā pányasā vā́ryeṇa |
10.27.12c bhadrā́ vadhū́rbhavati yátsupéśāḥ svayáṁ sā́ mitráṁ vanute jáne cit ||

kíyatī | yóṣā | maryatáḥ | vadhū-yóḥ | pári-prītā | pányasā | vā́ryeṇa |
bhadrā́ | vadhū́ḥ | bhavati | yát | su-péśāḥ | svayám | sā́ | mitrám | vanute | jáne | cit ||10.27.12||

10.27.13a pattó jagāra pratyáñcamatti śīrṣṇā́ śíraḥ práti dadhau várūtham |
10.27.13c ā́sīna ūrdhvā́mupási kṣiṇāti nyàṅṅuttānā́mánveti bhū́mim ||

pattáḥ | jagāra | pratyáñcam | atti | śīrṣṇā́ | śíraḥ | práti | dadhau | várūtham |
ā́sīnaḥ | ūrdhvā́m | upási | kṣiṇāti | nyàṅ | uttānā́m | ánu | eti | bhū́mim ||10.27.13||

10.27.14a bṛhánnacchāyó apalāśó árvā tasthaú mātā́ víṣito atti gárbhaḥ |
10.27.14c anyásyā vatsáṁ rihatī́ mimāya káyā bhuvā́ ní dadhe dhenúrū́dhaḥ ||

bṛhán | acchāyáḥ | apalāśáḥ | árvā | tasthaú | mātā́ | ví-sitaḥ | atti | gárbhaḥ |
anyásyāḥ | vatsám | rihatī́ | mimāya | káyā | bhuvā́ | ní | dadhe | dhenúḥ | ū́dhaḥ ||10.27.14||

10.27.15a saptá vīrā́so adharā́dúdāyannaṣṭóttarā́ttātsámajagmiranté |
10.27.15c náva paścā́tātsthivimánta āyandáśa prā́ksā́nu ví tirantyáśnaḥ ||

saptá | vīrā́saḥ | adharā́t | út | āyan | aṣṭá | uttarā́ttāt | sám | ajagmiran | té |
náva | paścā́tāt | sthivi-mántaḥ | āyan | dáśa | prā́k | sā́nu | ví | tiranti | áśnaḥ ||10.27.15||

10.27.16a daśānā́mékaṁ kapiláṁ samānáṁ táṁ hinvanti krátave pā́ryāya |
10.27.16c gárbhaṁ mātā́ súdhitaṁ vakṣáṇāsvávenantaṁ tuṣáyantī bibharti ||

daśānā́m | ékam | kapilám | samānám | tám | hinvanti | krátave | pā́ryāya |
gárbham | mātā́ | sú-dhitam | vakṣáṇāsu | ávenantam | tuṣáyantī | bibharti ||10.27.16||

10.27.17a pī́vānaṁ meṣámapacanta vīrā́ nyùptā akṣā́ ánu dīvá āsan |
10.27.17c dvā́ dhánuṁ bṛhatī́mapsvàntáḥ pavítravantā carataḥ punántā ||

pī́vānam | meṣám | apacanta | vīrā́ḥ | ní-uptāḥ | akṣā́ḥ | ánu | dīvé | āsan |
dvā́ | dhánum | bṛhatī́m | ap-sú | antáríti | pavítra-vantā | carataḥ | punántā ||10.27.17||

10.27.18a ví krośanā́so víṣvañca āyanpácāti némo nahí pákṣadardháḥ |
10.27.18c ayáṁ me deváḥ savitā́ tádāha drvànna ídvanavatsarpírannaḥ ||

ví | krośanā́saḥ | víṣvañcaḥ | āyan | pácāti | némaḥ | nahí | pákṣat | ardháḥ |
ayám | me | deváḥ | savitā́ | tát | āha | drú-annaḥ | ít | vanavat | sarpíḥ-annaḥ ||10.27.18||

10.27.19a ápaśyaṁ grā́maṁ váhamānamārā́dacakráyā svadháyā vártamānam |
10.27.19c síṣaktyaryáḥ prá yugā́ jánānāṁ sadyáḥ śiśnā́ praminānó návīyān ||

ápaśyam | grā́mam | váhamānam | ārā́t | acakráyā | svadháyā | vártamānam |
sísakti | aryáḥ | prá | yugā́ | jánānām | sadyáḥ | śiśnā́ | pra-minānáḥ | návīyān ||10.27.19||

10.27.20a etaú me gā́vau pramarásya yuktaú mó ṣú prá sedhīrmúhurínmamandhi |
10.27.20c ā́paścidasya ví naśantyárthaṁ sū́raśca marká úparo babhūvā́n ||

etaú | me | gā́vau | pra-marásya | yuktaú | mó íti | sú | prá | sedhīḥ | múhuḥ | ít | mamandhi |
ā́paḥ | cit | asya | ví | naśanti | ártham | sū́raḥ | ca | markáḥ | úparaḥ | babhūvā́n ||10.27.20||

10.27.21a ayáṁ yó vájraḥ purudhā́ vívṛtto'váḥ sū́ryasya bṛhatáḥ púrīṣāt |
10.27.21c śráva ídenā́ paró anyádasti tádavyathī́ jarimā́ṇastaranti ||

ayám | yáḥ | vájraḥ | purudhā́ | ví-vṛttaḥ | aváḥ | sū́ryasya | bṛhatáḥ | púrīṣāt |
śrávaḥ | ít | enā́ | paráḥ | anyát | asti | tát | avyathī́ | jarimā́ṇaḥ | taranti ||10.27.21||

10.27.22a vṛkṣévṛkṣe níyatā mīmayadgaústáto váyaḥ prá patānpūruṣā́daḥ |
10.27.22c áthedáṁ víśvaṁ bhúvanaṁ bhayāta índrāya sunvádṛ́ṣaye ca śíkṣat ||

vṛkṣé-vṛkṣe | ní-yatā | mīmayat | gaúḥ | tátaḥ | váyaḥ | prá | patān | puruṣa-ádaḥ |
átha | idám | víśvam | bhúvanam | bhayāte | índrāya | sunvát | ṛ́ṣaye | ca | śíkṣat ||10.27.22||

10.27.23a devā́nāṁ mā́ne prathamā́ atiṣṭhankṛntátrādeṣāmúparā údāyan |
10.27.23c tráyastapanti pṛthivī́manūpā́ dvā́ bṛ́būkaṁ vahataḥ púrīṣam ||

devā́nām | mā́ne | prathamā́ḥ | atiṣṭhan | kṛntátrāt | eṣām | úparāḥ | út | āyan |
tráyaḥ | tapanti | pṛthivī́m | anūpā́ḥ | dvā́ | bṛ́būkam | vahataḥ | púrīṣam ||10.27.23||

10.27.24a sā́ te jīvā́turutá tásya viddhi mā́ smaitādṛ́gápa gūhaḥ samaryé |
10.27.24c āvíḥ svàḥ kṛṇuté gū́hate busáṁ sá pādúrasya nirṇíjo ná mucyate ||

sā́ | te | jīvā́tuḥ | utá | tásya | viddhi | mā́ | sma | etādṛ́k | ápa | gūhaḥ | samaryé |
āvíḥ | svà1ríti svàḥ | kṛṇuté | gū́hate | busám | sáḥ | pādúḥ | asya | niḥ-níjaḥ | ná | mucyate ||10.27.24||


10.28.1a víśvo hyànyó arírājagā́ma mámédáha śváśuro nā́ jagāma |
10.28.1c jakṣīyā́ddhānā́ utá sómaṁ papīyātsvā̀śitaḥ púnarástaṁ jagāyāt ||

víśvaḥ | hí | anyáḥ | aríḥ | ā-jagā́ma | máma | ít | áha | śváśuraḥ | ná | ā́ | jagāma |
jakṣīyā́t | dhānā́ḥ | utá | sómam | papīyāt | sú-āśitaḥ | púnaḥ | ástam | jagāyāt ||10.28.1||

10.28.2a sá róruvadvṛṣabhástigmáśṛṅgo várṣmantasthau várimannā́ pṛthivyā́ḥ |
10.28.2c víśveṣvenaṁ vṛjáneṣu pāmi yó me kukṣī́ sutásomaḥ pṛṇā́ti ||

sáḥ | róruvat | vṛṣabháḥ | tigmá-śṛṅgaḥ | várṣman | tasthau | váriman | ā́ | pṛthivyā́ḥ |
víśveṣu | enam | vṛjáneṣu | pāmi | yáḥ | me | kukṣī́ íti | sutá-somaḥ | pṛṇā́ti ||10.28.2||

10.28.3a ádriṇā te mandína indra tū́yāntsunvánti sómānpíbasi tvámeṣām |
10.28.3c pácanti te vṛṣabhā́m̐ átsi téṣāṁ pṛkṣéṇa yánmaghavanhūyámānaḥ ||

ádriṇā | te | mandínaḥ | indra | tū́yān | sunvánti | sómān | píbasi | tvám | eṣām |
pácanti | te | vṛṣabhā́n | átsi | téṣām | pṛkṣéṇa | yát | magha-van | hūyámānaḥ ||10.28.3||

10.28.4a idáṁ sú me jaritarā́ cikiddhi pratīpáṁ śā́paṁ nadyò vahanti |
10.28.4c lopāśáḥ siṁháṁ pratyáñcamatsāḥ kroṣṭā́ varāháṁ níratakta kákṣāt ||

idám | sú | me | jaritaḥ | ā́ | cikiddhi | prati-īpám | śā́pam | nadyàḥ | vahanti |
lopāśáḥ | siṁhám | pratyáñcam | atsāríti | kroṣṭā́ | varāhám | níḥ | atakta | kákṣāt ||10.28.4||

10.28.5a kathā́ ta etádahámā́ ciketaṁ gṛ́tsasya pā́kastaváso manīṣā́m |
10.28.5c tváṁ no vidvā́m̐ ṛtuthā́ ví voco yámárdhaṁ te maghavankṣemyā́ dhū́ḥ ||

kathā́ | te | etát | ahám | ā́ | ciketam | gṛ́tsasya | pā́kaḥ | tavásaḥ | manīṣā́m |
tvám | naḥ | vidvā́n | ṛtu-thā́ | ví | vocaḥ | yám | árdham | te | magha-van | kṣemyā́ | dhū́ḥ ||10.28.5||

10.28.6a evā́ hí mā́ṁ tavásaṁ vardháyanti diváścinme bṛhatá úttarā dhū́ḥ |
10.28.6c purū́ sahásrā ní śiśāmi sākámaśatrúṁ hí mā jánitā jajā́na ||

evá | hí | mā́m | tavásam | vardháyanti | diváḥ | cit | me | bṛhatáḥ | út-tarā | dhū́ḥ |
purú | sahásrā | ní | śiśāmi | sākám | aśatrúm | hí | mā | jánitā | jajā́na ||10.28.6||

10.28.7a evā́ hí mā́ṁ tavásaṁ jajñúrugráṁ kármankarmanvṛ́ṣaṇamindra devā́ḥ |
10.28.7c vádhīṁ vṛtráṁ vájreṇa mandasānó'pa vrajáṁ mahinā́ dāśúṣe vam ||

evá | hí | mā́m | tavásam | jajñúḥ | ugrám | kárman-karman | vṛ́ṣaṇam | indra | devā́ḥ |
vádhīm | vṛtrám | vájreṇa | mandasānáḥ | ápa | vrajám | mahinā́ | dāśúṣe | vam ||10.28.7||

10.28.8a devā́sa āyanparaśū́m̐rabibhranvánā vṛścánto abhí viḍbhírāyan |
10.28.8c ní sudrvàṁ dádhato vakṣáṇāsu yátrā kṛ́pīṭamánu táddahanti ||

devā́saḥ | āyan | paraśū́n | abibhran | vánā | vṛścántaḥ | abhí | viṭ-bhíḥ | āyan |
ní | su-drvàm | dádhataḥ | vakṣáṇāsu | yátra | kṛ́pīṭam | ánu | tát | dahanti ||10.28.8||

10.28.9a śaśáḥ kṣuráṁ pratyáñcaṁ jagārā́driṁ logéna vyàbhedamārā́t |
10.28.9c bṛhántaṁ cidṛhaté randhayāni váyadvatsó vṛṣabháṁ śū́śuvānaḥ ||

śaśáḥ | kṣurám | pratyáñcam | jagāra | ádrim | logéna | ví | abhedam | ārā́t |
bṛhántam | cit | ṛhaté | randhayāni | váyat | vatsáḥ | vṛṣabhám | śū́śuvānaḥ ||10.28.9||

10.28.10a suparṇá itthā́ nakhámā́ siṣāyā́varuddhaḥ paripádaṁ ná siṁháḥ |
10.28.10c niruddháścinmahiṣástarṣyā́vāngodhā́ tásmā ayáthaṁ karṣadetát ||

su-parṇáḥ | itthā́ | nakhám | ā́ | sisāya | áva-ruddhaḥ | pari-pádam | ná | siṁháḥ |
ni-ruddháḥ | cit | mahiṣáḥ | tarṣyā́-vān | godhā́ | tásmai | ayátham | karṣat | etát ||10.28.10||

10.28.11a tébhyo godhā́ ayáthaṁ karṣadetádyé brahmáṇaḥ pratipī́yantyánnaiḥ |
10.28.11c simá ukṣṇò'vasṛṣṭā́m̐ adanti svayáṁ bálāni tanvàḥ śṛṇānā́ḥ ||

tébhyaḥ | godhā́ḥ | ayátham | karṣat | etát | yé | brahmáṇaḥ | prati-pī́yanti | ánnaiḥ |
simáḥ | ukṣṇáḥ | ava-sṛṣṭā́n | adanti | svayám | bálāni | tanvàḥ | śṛṇānā́ḥ ||10.28.11||

10.28.12a eté śámībhiḥ suśámī abhūvanyé hinviré tanvàḥ sóma ukthaíḥ |
10.28.12c nṛvádvádannúpa no māhi vā́jāndiví śrávo dadhiṣe nā́ma vīráḥ ||

eté | śámībhiḥ | su-śámī | abhūvan | yé | hinviré | tanvàḥ | sóme | ukthaíḥ |
nṛ-vát | vádan | úpa | naḥ | māhi | vā́jān | diví | śrávaḥ | dadhiṣe | nā́ma | vīráḥ ||10.28.12||


10.29.1a váne ná vā yó nyàdhāyi cākáñchúcirvāṁ stómo bhuraṇāvajīgaḥ |
10.29.1c yásyédíndraḥ purudíneṣu hótā nṛṇā́ṁ náryo nṛ́tamaḥ kṣapā́vān ||

váne | ná | vā | yáḥ | ní | adhāyi | cākán | śúciḥ | vām | stómaḥ | bhuraṇau | ajīgaríti |
yásya | ít | índraḥ | puru-díneṣu | hótā | nṛṇā́m | náryaḥ | nṛ́-tamaḥ | kṣapā́-vān ||10.29.1||

10.29.2a prá te asyā́ uṣásaḥ prā́parasyā nṛtaú syāma nṛ́tamasya nṛṇā́m |
10.29.2c ánu triśókaḥ śatámā́vahannṝ́nkútsena rátho yó ásatsasavā́n ||

prá | te | asyā́ḥ | uṣásaḥ | prá | áparasyāḥ | nṛtaú | syāma | nṛ́-tamasya | nṛṇā́m |
ánu | tri-śókaḥ | śatám | ā́ | avahat | nṝ́n | kútsena | ráthaḥ | yáḥ | ásat | sasa-vā́n ||10.29.2||

10.29.3a káste máda indra rántyo bhūddúro gíro abhyùgró ví dhāva |
10.29.3c kádvā́ho arvā́gúpa mā manīṣā́ ā́ tvā śakyāmupamáṁ rā́dho ánnaiḥ ||

káḥ | te | mádaḥ | indra | rántyaḥ | bhūt | dúraḥ | gíraḥ | abhí | ugráḥ | ví | dhāva |
kát | vā́haḥ | arvā́k | úpa | mā | manīṣā́ | ā́ | tvā | śakyām | upa-mám | rā́dhaḥ | ánnaiḥ ||10.29.3||

10.29.4a kádu dyumnámindra tvā́vato nṝ́nkáyā dhiyā́ karase kánna ā́gan |
10.29.4c mitró ná satyá urugāya bhṛtyā́ ánne samasya yádásanmanīṣā́ḥ ||

kát | ūm̐ íti | dyumnám | indra | tvā́-vataḥ | nṝ́n | káyā | dhiyā́ | karase | kát | naḥ | ā́ | agan |
mitráḥ | ná | satyáḥ | uru-gāya | bhṛtyaí | ánne | samasya | yát | ásan | manīṣā́ḥ ||10.29.4||

10.29.5a préraya sū́ro árthaṁ ná pāráṁ yé asya kā́maṁ janidhā́ iva gmán |
10.29.5c gíraśca yé te tuvijāta pūrvī́rnára indra pratiśíkṣantyánnaiḥ ||

prá | īraya | sū́raḥ | ártham | ná | pārám | yé | asya | kā́mam | janidhā́ḥ-iva | gmán |
gíraḥ | ca | yé | te | tuvi-jāta | pūrvī́ḥ | náraḥ | indra | prati-śíkṣanti | ánnaiḥ ||10.29.5||

10.29.6a mā́tre nú te súmite indra pūrvī́ dyaúrmajmánā pṛthivī́ kā́vyena |
10.29.6c várāya te ghṛtávantaḥ sutā́saḥ svā́dmanbhavantu pītáye mádhūni ||

mā́tre íti | nú | te | súmite íti sú-mite | indra | pūrvī́ íti | dyaúḥ | majmánā | pṛthivī́ | kā́vyena |
várāya | te | ghṛtá-vantaḥ | sutā́saḥ | svā́dman | bhavantu | pītáye | mádhūni ||10.29.6||

10.29.7a ā́ mádhvo asmā asicannámatramíndrāya pūrṇáṁ sá hí satyárādhāḥ |
10.29.7c sá vāvṛdhe várimannā́ pṛthivyā́ abhí krátvā náryaḥ paúṁsyaiśca ||

ā́ | mádhvaḥ | asmai | asican | ámatram | índrāya | pūrṇám | sáḥ | hí | satyá-rādhāḥ |
sáḥ | vavṛdhe | váriman | ā́ | pṛthivyā́ḥ | abhí | krátvā | náryaḥ | paúṁsyaiḥ | ca ||10.29.7||

10.29.8a vyā̀naḻíndraḥ pṛ́tanāḥ svójā ā́smai yatante sakhyā́ya pūrvī́ḥ |
10.29.8c ā́ smā ráthaṁ ná pṛ́tanāsu tiṣṭha yáṁ bhadráyā sumatyā́ codáyāse ||

ví | ānaṭ | índraḥ | pṛ́tanāḥ | su-ójāḥ | ā́ | asmai | yatante | sakhyā́ya | pūrvī́ḥ |
ā́ | sma | rátham | ná | pṛ́tanāsu | tiṣṭha | yám | bhadráyā | su-matyā́ | codáyāse ||10.29.8||


10.30.1a prá devatrā́ bráhmaṇe gātúretvapó ácchā mánaso ná práyukti |
10.30.1c mahī́ṁ mitrásya váruṇasya dhāsíṁ pṛthujráyase rīradhā suvṛktím ||

prá | deva-trā́ | bráhmaṇe | gātúḥ | etu | apáḥ | áccha | mánasaḥ | ná | prá-yukti |
mahī́m | mitrásya | váruṇasya | dhāsím | pṛthu-jráyase | rīradha | su-vṛktím ||10.30.1||

10.30.2a ádhvaryavo havíṣmanto hí bhūtā́cchāpá itośatī́ruśantaḥ |
10.30.2c áva yā́ścáṣṭe aruṇáḥ suparṇástámā́syadhvamūrmímadyā́ suhastāḥ ||

ádhvaryavaḥ | havíṣmantaḥ | hí | bhūtá | áccha | apáḥ | ita | uśatī́ḥ | uśantaḥ |
áva | yā́ḥ | cáṣṭe | aruṇáḥ | su-parṇáḥ | tám | ā́ | asyadhvam | ūrmím | adyá | su-hastāḥ ||10.30.2||

10.30.3a ádhvaryavo'pá itā samudrámapā́ṁ nápātaṁ havíṣā yajadhvam |
10.30.3c sá vo dadadūrmímadyā́ súpūtaṁ tásmai sómaṁ mádhumantaṁ sunota ||

ádhvaryavaḥ | apáḥ | ita | samudrám | apā́m | nápātam | havíṣā | yajadhvam |
sáḥ | vaḥ | dadat | ūrmím | adyá | sú-pūtam | tásmai | sómam | mádhu-mantam | sunota ||10.30.3||

10.30.4a yó anidhmó dī́dayadapsvàntáryáṁ víprāsa ī́ḻate adhvaréṣu |
10.30.4c ápāṁ napānmádhumatīrapó dā yā́bhiríndro vāvṛdhé vīryā̀ya ||

yáḥ | anidhmáḥ | dī́dayat | ap-sú | antáḥ | yám | víprāsaḥ | ī́ḻate | adhvaréṣu |
ápām | napāt | mádhu-matīḥ | apáḥ | dāḥ | yā́bhiḥ | índraḥ | vavṛdhé | vīryā̀ya ||10.30.4||

10.30.5a yā́bhiḥ sómo módate hárṣate ca kalyāṇī́bhiryuvatíbhirná máryaḥ |
10.30.5c tā́ adhvaryo apó ácchā párehi yádāsiñcā́ óṣadhībhiḥ punītāt ||

yā́bhiḥ | sómaḥ | módate | hárṣate | ca | kalyāṇī́bhiḥ | yuvatí-bhiḥ | ná | máryaḥ |
tā́ḥ | adhvaryo íti | apáḥ | áccha | párā | ihi | yát | ā-siñcā́ḥ | óṣadhībhiḥ | punītāt ||10.30.5||

10.30.6a evédyū́ne yuvatáyo namanta yádīmuśánnuśatī́rétyáccha |
10.30.6c sáṁ jānate mánasā sáṁ cikitre'dhvaryávo dhiṣáṇā́paśca devī́ḥ ||

evá | ít | yū́ne | yuvatáyaḥ | namanta | yát | īm | uśán | uṣatī́ḥ | éti | áccha |
sám | jānate | mánasā | sám | cikitre | adhvaryávaḥ | dhiṣáṇā | ā́paḥ | ca | devī́ḥ ||10.30.6||

10.30.7a yó vo vṛtā́bhyo ákṛṇodu lokáṁ yó vo mahyā́ abhíśasterámuñcat |
10.30.7c tásmā índrāya mádhumantamūrmíṁ devamā́danaṁ prá hiṇotanāpaḥ ||

yáḥ | vaḥ | vṛtā́bhyaḥ | ákṛṇot | ūm̐ íti | lokám | yáḥ | vaḥ | mahyā́ḥ | abhí-śasteḥ | ámuñcat |
tásmai | índrāya | mádhu-mantam | ūrmím | deva-mā́danam | prá | hiṇotana | āpáḥ ||10.30.7||

10.30.8a prā́smai hinota mádhumantamūrmíṁ gárbho yó vaḥ sindhavo mádhva útsaḥ |
10.30.8c ghṛtápṛṣṭhamī́ḍyamadhvaréṣvā́po revatīḥ śṛṇutā́ hávaṁ me ||

prá | asmai | hinota | mádhu-mantam | ūrmím | gárbhaḥ | yáḥ | vaḥ | sindhavaḥ | mádhvaḥ | útsaḥ |
ghṛtá-pṛṣṭham | ī́ḍyam | adhvaréṣu | ā́paḥ | revatīḥ | śṛṇutá | hávam | me ||10.30.8||

10.30.9a táṁ sindhavo matsarámindrapā́namūrmíṁ prá heta yá ubhé íyarti |
10.30.9c madacyútamauśānáṁ nabhojā́ṁ pári tritántuṁ vicárantamútsam ||

tám | sindhavaḥ | matsarám | indra-pā́nam | ūrmím | prá | heta | yáḥ | ubhé íti | íyarti |
mada-cyútam | auśānám | nabhaḥ-jā́m | pári | tri-tántum | vi-cárantam | útsam ||10.30.9||

10.30.10a āvárvṛtatīrádha nú dvidhā́rā goṣuyúdho ná niyaváṁ cárantīḥ |
10.30.10c ṛ́ṣe jánitrīrbhúvanasya pátnīrapó vandasva savṛ́dhaḥ sáyonīḥ ||

ā-várvṛtatīḥ | ádha | nú | dvi-dhā́rāḥ | goṣu-yúdhaḥ | ná | ni-yavám | cárantīḥ |
ṛ́ṣe | jánitrīḥ | bhúvanasya | pátnīḥ | apáḥ | vandasva | sa-vṛ́dhaḥ | sá-yonīḥ ||10.30.10||

10.30.11a hinótā no adhvaráṁ devayajyā́ hinóta bráhma sanáye dhánānām |
10.30.11c ṛtásya yóge ví ṣyadhvamū́dhaḥ śruṣṭīvárīrbhūtanāsmábhyamāpaḥ ||

hinóta | naḥ | adhvarám | deva-yajyā́ | hinóta | bráhma | sanáye | dhánānām |
ṛtásya | yóge | ví | syadhvam | ū́dhaḥ | śruṣṭī-várīḥ | bhūtana | asmábhyam | āpaḥ ||10.30.11||

10.30.12a ā́po revatīḥ kṣáyathā hí vásvaḥ krátuṁ ca bhadráṁ bibhṛthā́mṛ́taṁ ca |
10.30.12c rāyáśca sthá svapatyásya pátnīḥ sárasvatī tádgṛṇaté váyo dhāt ||

āpáḥ | revatīḥ | kṣáyatha | hí | vásvaḥ | krátum | ca | bhadrám | bibhṛthá | amṛ́tam | ca |
rāyáḥ | ca | sthá | su-apatyásya | pátnīḥ | sárasvatī | tát | gṛṇaté | váyaḥ | dhāt ||10.30.12||

10.30.13a práti yádā́po ádṛśramāyatī́rghṛtáṁ páyāṁsi bíbhratīrmádhūni |
10.30.13c adhvaryúbhirmánasā saṁvidānā́ índrāya sómaṁ súṣutaṁ bhárantīḥ ||

práti | yát | ā́paḥ | ádṛśram | ā-yatī́ḥ | ghṛtám | páyāṁsi | bíbhratīḥ | mádhūni |
adhvaryú-bhiḥ | mánasā | sam-vidānā́ḥ | índrāya | sómam | sú-sutam | bhárantīḥ ||10.30.13||

10.30.14a émā́ agmanrevátīrjīvádhanyā ádhvaryavaḥ sādáyatā sakhāyaḥ |
10.30.14c ní barhíṣi dhattana somyāso'pā́ṁ náptrā saṁvidānā́sa enāḥ ||

ā́ | imā́ḥ | agman | revátīḥ | jīvá-dhanyāḥ | ádhvaryavaḥ | sādáyata | sakhāyaḥ |
ní | barhíṣi | dhattana | somyāsaḥ | apā́m | náptrā | sam-vidānā́saḥ | enāḥ ||10.30.14||

10.30.15a ā́gmannā́pa uśatī́rbarhírédáṁ nyàdhvaré asadandevayántīḥ |
10.30.15c ádhvaryavaḥ sunuténdrāya sómamábhūdu vaḥ suśákā devayajyā́ ||

ā́ | agman | ā́paḥ | uśatī́ḥ | barhíḥ | ā́ | idám | ní | adhvaré | asadan | deva-yántīḥ |
ádhvaryavaḥ | sunutá | índrāya | sómam | ábhūt | ūm̐ íti | vaḥ | su-śákā | deva-yajyā́ ||10.30.15||


10.31.1a ā́ no devā́nāmúpa vetu śáṁso víśvebhisturaírávase yájatraḥ |
10.31.1c tébhirvayáṁ suṣakhā́yo bhavema táranto víśvā duritā́ syāma ||

ā́ | naḥ | devā́nām | úpa | vetu | śáṁsaḥ | víśvebhiḥ | turaíḥ | ávase | yájatraḥ |
tébhiḥ | vayám | su-sakhā́yaḥ | bhavema | tárantaḥ | víśvā | duḥ-itā́ | syāma ||10.31.1||

10.31.2a pári cinmárto dráviṇaṁ mamanyādṛtásya pathā́ námasā́ vivāset |
10.31.2c utá svéna krátunā sáṁ vadeta śréyāṁsaṁ dákṣaṁ mánasā jagṛbhyāt ||

pári | cit | mártaḥ | dráviṇam | mamanyāt | ṛtásya | pathā́ | námasā | ā́ | vivāset |
utá | svéna | krátunā | sám | vadeta | śréyāṁsam | dákṣam | mánasā | jagṛbhyāt ||10.31.2||

10.31.3a ádhāyi dhītírásasṛgramáṁśāstīrthé ná dasmámúpa yantyū́māḥ |
10.31.3c abhyā̀naśma suvitásya śūṣáṁ návedaso amṛ́tānāmabhūma ||

ádhāyi | dhītíḥ | ásasṛgram | áṁśāḥ | tīrthé | ná | dasmám | úpa | yanti | ū́māḥ |
abhí | ānaśma | suvitásya | śūṣám | návedasaḥ | amṛ́tānām | abhūma ||10.31.3||

10.31.4a nítyaścākanyātsvápatirdámūnā yásmā u deváḥ savitā́ jajā́na |
10.31.4c bhágo vā góbhiraryamémanajyātsó asmai cā́ruśchadayadutá syāt ||

nítyaḥ | cākanyāt | svá-patiḥ | dámūnāḥ | yásmai | ūm̐ íti | deváḥ | savitā́ | jajā́na |
bhágaḥ | vā | góbhiḥ | aryamā́ | īm | anajyāt | sáḥ | asmai | cā́ruḥ | chadayat | utá | syāt ||10.31.4||

10.31.5a iyáṁ sā́ bhūyā uṣásāmiva kṣā́ yáddha kṣumántaḥ śávasā samā́yan |
10.31.5c asyá stutíṁ jaritúrbhíkṣamāṇā ā́ naḥ śagmā́sa úpa yantu vā́jāḥ ||

iyám | sā́ | bhūyāḥ | uṣásām-iva | kṣā́ḥ | yát | ha | kṣu-mántaḥ | śávasā | sam-ā́yan |
asyá | stutím | jaritúḥ | bhíkṣamāṇāḥ | ā́ | naḥ | śagmā́saḥ | úpa | yantu | vā́jāḥ ||10.31.5||

10.31.6a asyédeṣā́ sumatíḥ paprathānā́bhavatpūrvyā́ bhū́manā gaúḥ |
10.31.6c asyá sánīḻā ásurasya yónau samāná ā́ bháraṇe bíbhramāṇāḥ ||

asyá | ít | eṣā́ | su-matíḥ | paprathānā́ | ábhavat | pūrvyā́ | bhū́manā | gaúḥ |
asyá | sá-nīḻāḥ | ásurasya | yónau | samāné | ā́ | bháraṇe | bíbhramāṇāḥ ||10.31.6||

10.31.7a kíṁ svidvánaṁ ká u sá vṛkṣá āsa yáto dyā́vāpṛthivī́ niṣṭatakṣúḥ |
10.31.7c saṁtasthāné ajáre itáūtī áhāni pūrvī́ruṣáso jaranta ||

kím | svit | vánam | káḥ | ūm̐ íti | sáḥ | vṛkṣáḥ | āsa | yátaḥ | dyā́vāpṛthivī́ íti | niḥ-tatakṣúḥ |
saṁtasthāné íti sam-tasthāné | ajáre íti | itáūtī ítītáḥ-ūtī | áhāni | pūrvī́ḥ | uṣásaḥ | jaranta ||10.31.7||

10.31.8a naítā́vadenā́ paró anyádastyukṣā́ sá dyā́vāpṛthivī́ bibharti |
10.31.8c tvácaṁ pavítraṁ kṛṇuta svadhā́vānyádīṁ sū́ryaṁ ná haríto váhanti ||

ná | etā́vat | enā́ | paráḥ | anyát | asti | ukṣā́ | sáḥ | dyā́vāpṛthivī́ íti | bibharti |
tvácam | pavítram | kṛṇuta | svadhā́-vān | yát | īm | sū́ryam | ná | harítaḥ | váhanti ||10.31.8||

10.31.9a stegó ná kṣā́mátyeti pṛthvī́ṁ míhaṁ ná vā́to ví ha vāti bhū́ma |
10.31.9c mitró yátra váruṇo ajyámāno'gnírváne ná vyásṛṣṭa śókam ||

stegáḥ | ná | kṣā́m | áti | eti | pṛthvī́m | míham | ná | vā́taḥ | ví | ha | vā́ti | bhū́ma |
mitráḥ | yátra | váruṇaḥ | ajyámānaḥ | agníḥ | váne | ná | ví | ásṛṣṭa | śókam ||10.31.9||

10.31.10a starī́ryátsū́ta sadyó ajyámānā vyáthiravyathī́ḥ kṛṇuta svágopā |
10.31.10c putró yátpū́rvaḥ pitrórjániṣṭa śamyā́ṁ gaúrjagāra yáddha pṛcchā́n ||

starī́ḥ | yát | sū́ta | sadyáḥ | ajyámānā | vyáthiḥ | avyathī́ḥ | kṛṇuta | svá-gopā |
putráḥ | yát | pū́rvaḥ | pitróḥ | jániṣṭa | śamyā́m | gaúḥ | jagāra | yát | ha | pṛcchā́n ||10.31.10||

10.31.11a utá káṇvaṁ nṛṣádaḥ putrámāhurutá śyāvó dhánamā́datta vājī́ |
10.31.11c prá kṛṣṇā́ya rúśadapinvatódharṛtámátra nákirasmā apīpet ||

utá | káṇvam | nṛ-sádaḥ | putrám | āhuḥ | utá | śyāváḥ | dhánam | ā́ | adatta | vājī́ |
prá | kṛṣṇā́ya | rúśat | apinvata | ū́dhaḥ | ṛtám | átra | nákiḥ | asmai | apīpet ||10.31.11||


10.32.1a prá sú gmántā dhiyasānásya sakṣáṇi varébhirvarā́m̐ abhí ṣú prasī́dataḥ |
10.32.1c asmā́kamíndra ubháyaṁ jujoṣati yátsomyásyā́ndhaso búbodhati ||

prá | sú | gmántā | dhiyasānásya | sakṣáṇi | varébhiḥ | varā́n | abhí | sú | pra-sī́dataḥ |
asmā́kam | índraḥ | ubháyam | jujoṣati | yát | somyásya | ándhasaḥ | búbodhati ||10.32.1||

10.32.2a vī̀ndra yāsi divyā́ni rocanā́ ví pā́rthivāni rájasā puruṣṭuta |
10.32.2c yé tvā váhanti múhuradhvarā́m̐ úpa té sú vanvantu vagvanā́m̐ arādhásaḥ ||

ví | indra | yāsi | divyā́ni | rocanā́ | ví | pā́rthivāni | rájasā | puru-stuta |
yé | tvā | váhanti | múhuḥ | adhvarā́n | úpa | té | sú | vanvantu | vagvanā́n | arādhásaḥ ||10.32.2||

10.32.3a tádínme chantsadvápuṣo vápuṣṭaraṁ putró yájjā́naṁ pitróradhī́yati |
10.32.3c jāyā́ pátiṁ vahati vagnúnā sumátpuṁsá ídbhadró vahatúḥ páriṣkṛtaḥ ||

tát | ít | me | chantsat | vápuṣaḥ | vápuḥ-taram | putráḥ | yát | jā́nam | pitróḥ | adhi-íyati |
jāyā́ | pátim | vahati | vagúnā | su-mát | puṁsáḥ | ít | bhadráḥ | vahatúḥ | pári-kṛtaḥ ||10.32.3||

10.32.4a tádítsadhásthamabhí cā́ru dīdhaya gā́vo yácchā́sanvahatúṁ ná dhenávaḥ |
10.32.4c mātā́ yánmánturyūthásya pūrvyā́bhí vāṇásya saptádhāturíjjánaḥ ||

tát | ít | sadhá-stham | abhí | cā́ru | dīdhaya | gā́vaḥ | yát | śā́san | vahatúm | ná | dhenávaḥ |
mātā́ | yát | mántuḥ | yūthásya | pūrvyā́ | abhí | vāṇásya | saptá-dhātuḥ | ít | jánaḥ ||10.32.4||

10.32.5a prá vó'cchā ririce devayúṣpadáméko rudrébhiryāti turváṇiḥ |
10.32.5c jarā́ vā yéṣvamṛ́teṣu dāváne pári va ū́mebhyaḥ siñcatā mádhu ||

prá | vaḥ | áccha | ririce | deva-yúḥ | padám | ékaḥ | rudrébhiḥ | yāti | turváṇiḥ |
jarā́ | vā | yéṣu | amṛ́teṣu | dāváne | pári | vaḥ | ū́mebhyaḥ | siñcata | mádhu ||10.32.5||

10.32.6a nidhīyámānamápagūḻhamapsú prá me devā́nāṁ vratapā́ uvāca |
10.32.6c índro vidvā́m̐ ánu hí tvā cacákṣa ténāhámagne ánuśiṣṭa ā́gām ||

ni-dhīyámānam | ápa-gūḻham | ap-sú | prá | me | devā́nām | vrata-pā́ḥ | uvāca |
índraḥ | vidvā́n | ánu | hí | tvā | cacákṣa | téna | ahám | agne | ánu-śiṣṭaḥ | ā́ | agām ||10.32.6||

10.32.7a ákṣetravitkṣetravídaṁ hyáprāṭsá praíti kṣetravídā́nuśiṣṭaḥ |
10.32.7c etádvaí bhadrámanuśā́sanasyotá srutíṁ vindatyañjasī́nām ||

ákṣetra-vit | kṣetra-vídam | hí | áprāṭ | sáḥ | prá | eti | kṣetra-vídā | ánu-śiṣṭaḥ |
etát | vai | bhadrám | anu-śā́sanasya | utá | srutím | vindati | añjasī́nām ||10.32.7||

10.32.8a adyédu prā́ṇīdámamannimā́hā́pīvṛto adhayanmātúrū́dhaḥ |
10.32.8c émenamāpa jarimā́ yúvānamáheḻanvásuḥ sumánā babhūva ||

adyá | ít | ūm̐ íti | prá | ānīt | ámaman | imā́ | áhā | ápi-vṛtaḥ | adhayat | mātúḥ | ū́dhaḥ |
ā́ | īm | enam | āpa | jarimā́ | yúvānam | áheḻan | vásuḥ | su-mánāḥ | babhūva ||10.32.8||

10.32.9a etā́ni bhadrā́ kalaśa kriyāma kúruśravaṇa dádato maghā́ni |
10.32.9c dāná ídvo maghavānaḥ só astvayáṁ ca sómo hṛdí yáṁ bíbharmi ||

etā́ni | bhadrā́ | kalaśa | kriyāma | kúru-śravaṇa | dádataḥ | maghā́ni |
dānáḥ | ít | vaḥ | magha-vānaḥ | sáḥ | astu | ayám | ca | sómaḥ | hṛdí | yám | bíbharmi ||10.32.9||


10.33.1a prá mā yuyujre prayújo jánānāṁ váhāmi sma pūṣáṇamántareṇa |
10.33.1c víśve devā́so ádha mā́marakṣanduḥśā́surā́gādíti ghóṣa āsīt ||

prá | mā | yuyujre | pra-yújaḥ | jánānām | váhāmi | sma | pūṣáṇam | ántareṇa |
víśve | devā́saḥ | ádha | mā́m | arakṣan | duḥ-śā́suḥ | ā́ | agāt | íti | ghóṣaḥ | āsīt ||10.33.1||

10.33.2a sáṁ mā tapantyabhítaḥ sapátnīriva párśavaḥ |
10.33.2c ní bādhate ámatirnagnátā jásurvérná vevīyate matíḥ ||

sám | mā | tapanti | abhítaḥ | sapátnīḥ-iva | párśavaḥ |
ní | bādhate | ámatiḥ | nagnátā | jásuḥ | véḥ | ná | vevīyate | matíḥ ||10.33.2||

10.33.3a mū́ṣo ná śiśnā́ vyàdanti mādhyàḥ stotā́raṁ te śatakrato |
10.33.3c sakṛ́tsú no maghavannindra mṛḻayā́dhā pitéva no bhava ||

mū́ṣaḥ | ná | śiśnā́ | ví | adanti | mā | ā-dhyàḥ | stotā́ram | te | śatakrato íti śata-krato |
sakṛ́t | sú | naḥ | magha-van | indra | mṛḻaya | ádha | pitā́-iva | naḥ | bhava ||10.33.3||

10.33.4a kuruśrávaṇamāvṛṇi rā́jānaṁ trā́sadasyavam |
10.33.4c máṁhiṣṭhaṁ vāghátāmṛ́ṣiḥ ||

kuru-śrávaṇam | avṛṇi | rā́jānam | trā́sadasyavam |
máṁhiṣṭham | vāghátām | ṛ́ṣiḥ ||10.33.4||

10.33.5a yásya mā haríto ráthe tisró váhanti sādhuyā́ |
10.33.5c stávai sahásradakṣiṇe ||

yásya | mā | harítaḥ | ráthe | tisráḥ | váhanti | sādhu-yā́ |
stávai | sahásra-dakṣiṇe ||10.33.5||

10.33.6a yásya prásvādaso gíra upamáśravasaḥ pitúḥ |
10.33.6c kṣétraṁ ná raṇvámūcúṣe ||

yásya | prá-svādasaḥ | gíraḥ | upamá-śravasaḥ | pitúḥ |
kṣétram | ná | raṇvám | ūcúṣe ||10.33.6||

10.33.7a ádhi putropamaśravo nápānmitrātitherihi |
10.33.7c pitúṣṭe asmi vanditā́ ||

ádhi | putra | upama-śravaḥ | nápāt | mitra-atitheḥ | ihi |
pitúḥ | te | asmi | vanditā́ ||10.33.7||

10.33.8a yádī́śīyāmṛ́tānāmutá vā mártyānām |
10.33.8c jī́vedínmaghávā máma ||

yát | ī́śīya | amṛ́tānām | utá | vā | mártyānām |
jī́vet | it | maghá-vā | máma ||10.33.8||

10.33.9a ná devā́nāmáti vratáṁ śatā́tmā caná jīvati |
10.33.9c táthā yujā́ ví vāvṛte ||

ná | devā́nām | áti | vratám | śatá-ātmā | caná | jīvati |
táthā | yujā́ | ví | vavṛte ||10.33.9||


10.34.1a prāvepā́ mā bṛható mādayanti pravātejā́ íriṇe várvṛtānāḥ |
10.34.1c sómasyeva maujavatásya bhakṣó vibhī́dako jā́gṛvirmáhyamacchān ||

prāvepā́ḥ | mā | bṛhatáḥ | mādayanti | pravāte-jā́ḥ | íriṇe | várvṛtānāḥ |
sómasya-iva | mauja-vatásya | bhakṣáḥ | vi-bhī́dakaḥ | jā́gṛviḥ | máhyam | acchān ||10.34.1||

10.34.2a ná mā mimetha ná jihīḻa eṣā́ śivā́ sákhibhya utá máhyamāsīt |
10.34.2c akṣásyāhámekaparásya hetóránuvratāmápa jāyā́marodham ||

ná | mā | mimetha | ná | jihīḻe | eṣā́ | śivā́ | sákhi-bhyaḥ | utá | máhyam | āsīt |
akṣásya | ahám | eka-parásya | hetóḥ | ánu-vratām | ápa | jāyā́m | arodham ||10.34.2||

10.34.3a dvéṣṭi śvaśrū́rápa jāyā́ ruṇaddhi ná nāthitó vindate marḍitā́ram |
10.34.3c áśvasyeva járato vásnyasya nā́háṁ vindāmi kitavásya bhógam ||

dvéṣṭi | śvaśrū́ḥ | ápa | jāyā́ | ruṇaddhi | ná | nāthitáḥ | vindate | marḍitā́ram |
áśvasya-iva | járataḥ | vásnyasya | ná | ahám | vindāmi | kitavásya | bhógam ||10.34.3||

10.34.4a anyé jāyā́ṁ pári mṛśantyasya yásyā́gṛdhadvédane vājyàkṣáḥ |
10.34.4c pitā́ mātā́ bhrā́tara enamāhurná jānīmo náyatā baddhámetám ||

anyé | jāyā́m | pári | mṛśanti | asya | yásya | ágṛdhat | védane | vājī́ | akṣáḥ |
pitā́ | mātā́ | bhrā́taraḥ | enam | āhuḥ | ná | jānīmaḥ | náyata | baddhám | etám ||10.34.4||

10.34.5a yádādī́dhye ná daviṣāṇyebhiḥ parāyádbhyó'va hīye sákhibhyaḥ |
10.34.5c nyùptāśca babhrávo vā́camákratam̐ émī́deṣāṁ niṣkṛtáṁ jāríṇīva ||

yát | ā-dīdhye | ná | daviṣāṇi | ebhiḥ | parāyát-bhyaḥ | áva | hīye | sákhi-bhyaḥ |
ní-uptāḥ | ca | babhrávaḥ | vā́cam | ákrata | émi | ít | eṣām | niḥ-kṛtám | jāríṇī-iva ||10.34.5||

10.34.6a sabhā́meti kitaváḥ pṛcchámāno jeṣyā́mī́ti tanvā̀ śū́śujānaḥ |
10.34.6c akṣā́so asya ví tiranti kā́maṁ pratidī́vne dádhata ā́ kṛtā́ni ||

sabhā́m | eti | kitaváḥ | pṛcchámānaḥ | jeṣyā́mi | íti | tanvā̀ | śū́śujānaḥ |
akṣā́saḥ | asya | ví | tiranti | kā́mam | prati-dī́vne | dádhataḥ | ā́ | kṛtā́ni ||10.34.6||

10.34.7a akṣā́sa ídaṅkuśíno nitodíno nikṛ́tvānastápanāstāpayiṣṇávaḥ |
10.34.7c kumārádeṣṇā jáyataḥ punarháṇo mádhvā sámpṛktāḥ kitavásya barháṇā ||

akṣā́saḥ | ít | aṅkuśínaḥ | ni-todínaḥ | ni-kṛ́tvānaḥ | tápanāḥ | tāpayiṣṇávaḥ |
kumārá-deṣṇāḥ | jáyataḥ | punaḥ-hánaḥ | mádhvā | sám-pṛktāḥ | kitavásya | barháṇā ||10.34.7||

10.34.8a tripañcāśáḥ krīḻati vrā́ta eṣāṁ devá iva savitā́ satyádharmā |
10.34.8c ugrásya cinmanyáve nā́ namante rā́jā cidebhyo náma ítkṛṇoti ||

tri-pañcāśáḥ | krīḻati | vrā́taḥ | eṣām | deváḥ-iva | savitā́ | satyá-dharmā |
ugrásya | cit | manyáve | ná | namante | rā́jā | cit | ebhyaḥ | námaḥ | ít | kṛṇoti ||10.34.8||

10.34.9a nīcā́ vartanta upári sphurantyahastā́so hástavantaṁ sahante |
10.34.9c divyā́ áṅgārā íriṇe nyùptāḥ śītā́ḥ sánto hṛ́dayaṁ nírdahanti ||

nīcā́ | vartante | upári | sphuranti | ahastā́saḥ | hásta-vantam | sahante |
divyā́ḥ | áṅgārāḥ | íriṇe | ní-uptāḥ | śītā́ḥ | sántaḥ | hṛ́dayam | níḥ | dahanti ||10.34.9||

10.34.10a jāyā́ tapyate kitavásya hīnā́ mātā́ putrásya cárataḥ kvà svit |
10.34.10c ṛṇāvā́ bíbhyaddhánamicchámāno'nyéṣāmástamúpa náktameti ||

jāyā́ | tapyate | kitavásya | hīnā́ | mātā́ | putrásya | cárataḥ | kvà | svit |
ṛṇa-vā́ | bibhyat | dhánam | icchámānaḥ | anyéṣām | ástam | úpa | náktam | eti ||10.34.10||

10.34.11a stríyaṁ dṛṣṭvā́ya kitaváṁ tatāpānyéṣāṁ jāyā́ṁ súkṛtaṁ ca yónim |
10.34.11c pūrvāhṇé áśvānyuyujé hí babhrū́ntsó agnéránte vṛṣaláḥ papāda ||

stríyam | dṛṣṭvā́ya | kitavám | tatāpa | anyéṣām | jāyā́m | sú-kṛtam | ca | yónim |
pūrvāhṇé | áśvān | yuyujé | hí | babhrū́n | sáḥ | agnéḥ | ánte | vṛṣaláḥ | papāda ||10.34.11||

10.34.12a yó vaḥ senānī́rmaható gaṇásya rā́jā vrā́tasya prathamó babhū́va |
10.34.12c tásmai kṛṇomi ná dhánā ruṇadhmi dáśāháṁ prā́cīstádṛtáṁ vadāmi ||

yáḥ | vaḥ | senā-nī́ḥ | mahatáḥ | gaṇásya | rā́jā | vrā́tasya | prathamáḥ | babhū́va |
tásmai | kṛṇomi | ná | dhánā | ruṇadhmi | dáśa | ahám | prā́cīḥ | tát | ṛtám | vadāmi ||10.34.12||

10.34.13a akṣaírmā́ dīvyaḥ kṛṣímítkṛṣasva vitté ramasva bahú mányamānaḥ |
10.34.13c tátra gā́vaḥ kitava tátra jāyā́ tánme ví caṣṭe savitā́yámaryáḥ ||

akṣaíḥ | mā́ | dīvyaḥ | kṛṣím | ít | kṛṣasva | vitté | ramasva | bahú | mányamānaḥ |
tátra | gā́vaḥ | kitava | tátra | jāyā́ | tát | me | ví | caṣṭe | savitā́ | ayám | aryáḥ ||10.34.13||

10.34.14a mitráṁ kṛṇudhvaṁ khálu mṛḻátā no mā́ no ghoréṇa caratābhí dhṛṣṇú |
10.34.14c ní vo nú manyúrviśatāmárātiranyó babhrūṇā́ṁ prásitau nvàstu ||

mitrám | kṛṇudhvam | khálu | mṛḻáta | naḥ | mā́ | naḥ | ghoréṇa | carata | abhí | dhṛṣṇú |
ní | vaḥ | nú | manyúḥ | viśatām | árātiḥ | anyáḥ | babhrūṇā́m | prá-sitau | nú | astu ||10.34.14||


10.35.1a ábudhramu tyá índravanto agnáyo jyótirbháranta uṣáso vyùṣṭiṣu |
10.35.1c mahī́ dyā́vāpṛthivī́ cetatāmápo'dyā́ devā́nāmáva ā́ vṛṇīmahe ||

ábudhram | ūm̐ íti | tyé | índra-vantaḥ | agnáyaḥ | jyótiḥ | bhárantaḥ | uṣásaḥ | ví-uṣṭiṣu |
mahī́ íti | dyā́vāpṛthivī́ íti | cetatām | ápaḥ | adyá | devā́nām | ávaḥ | ā́ | vṛṇīmahe ||10.35.1||

10.35.2a diváspṛthivyóráva ā́ vṛṇīmahe mātṝ́ntsíndhūnpárvatāñcharyaṇā́vataḥ |
10.35.2c anāgāstváṁ sū́ryamuṣā́samīmahe bhadráṁ sómaḥ suvānó adyā́ kṛṇotu naḥ ||

diváḥpṛthivyóḥ | ávaḥ | ā́ | vṛṇīmahe | mātṝ́n | síndhūn | párvatān | śaryaṇā́-vataḥ |
anāgāḥ-tvám | sū́ryam | uṣásam | īmahe | bhadrám | sómaḥ | suvānáḥ | adyá | kṛṇotu | naḥ ||10.35.2||

10.35.3a dyā́vā no adyá pṛthivī́ ánāgaso mahī́ trāyetāṁ suvitā́ya mātárā |
10.35.3c uṣā́ ucchántyápa bādhatāmagháṁ svastyàgníṁ samidhānámīmahe ||

dyā́vā | naḥ | adyá | pṛthivī́ íti | ánāgasaḥ | mahī́ íti | trāyetām | suvitā́ya | mātárā |
uṣā́ḥ | ucchántī | ápa | bādhatām | aghám | svastí | agním | sam-idhānám | īmahe ||10.35.3||

10.35.4a iyáṁ na usrā́ prathamā́ sudevyàṁ revátsaníbhyo revátī vyùcchatu |
10.35.4c āré manyúṁ durvidátrasya dhīmahi svastyàgníṁ samidhānámīmahe ||

iyám | naḥ | usrā́ | prathamā́ | su-devyàm | revát | saní-bhyaḥ | revátī | ví | ucchatu |
āré | manyúm | duḥ-vidátrasya | dhīmahi | svastí | agním | sam-idhānám | īmahe ||10.35.4||

10.35.5a prá yā́ḥ sísrate sū́ryasya raśmíbhirjyótirbhárantīruṣáso vyùṣṭiṣu |
10.35.5c bhadrā́ no adyá śrávase vyùcchata svastyàgníṁ samidhānámīmahe ||

prá | yā́ḥ | sísrate | sū́ryasya | raśmí-bhiḥ | jyótiḥ | bhárantīḥ | uṣásaḥ | ví-uṣṭiṣu |
bhadrā́ḥ | naḥ | adyá | śrávase | ví | ucchata | svastí | agním | sam-idhānám | īmahe ||10.35.5||

10.35.6a anamīvā́ uṣása ā́ carantu na údagnáyo jihatāṁ jyótiṣā bṛhát |
10.35.6c ā́yukṣātāmaśvínā tū́tujiṁ ráthaṁ svastyàgníṁ samidhānámīmahe ||

anamīvā́ḥ | uṣásaḥ | ā́ | carantu | naḥ | út | agnáyaḥ | jihatām | jyótiṣā | bṛhát |
áyukṣātām | aśvínā | tū́tujim | rátham | svastí | agním | sam-idhānám | īmahe ||10.35.6||

10.35.7a śréṣṭhaṁ no adyá savitarváreṇyaṁ bhāgámā́ suva sá hí ratnadhā́ ási |
10.35.7c rāyó jánitrīṁ dhiṣáṇāmúpa bruve svastyàgníṁ samidhānámīmahe ||

śréṣṭham | naḥ | adyá | savitaḥ | váreṇyam | bhāgám | ā́ | suva | sáḥ | hí | ratna-dhā́ḥ | ási |
rāyáḥ | jánitrīn | dhiṣáṇām | úpa | bruve | svastí | agním | sam-idhānám | īmahe ||10.35.7||

10.35.8a pípartu mā tádṛtásya pravā́canaṁ devā́nāṁ yánmanuṣyā̀ ámanmahi |
10.35.8c víśvā ídusrā́ḥ spáḻúdeti sū́ryaḥ svastyàgníṁ samidhānámīmahe ||

pípartu | mā | tát | ṛtásya | pra-vā́canam | devā́nām | yát | manuṣyā̀ḥ | ámanmahi |
víśvāḥ | ít | usrā́ḥ | spáṭ | út | eti | sū́ryaḥ | svastí | agním | sam-idhānám | īmahe ||10.35.8||

10.35.9a adveṣó adyá barhíṣaḥ stárīmaṇi grā́vṇāṁ yóge mánmanaḥ sā́dha īmahe |
10.35.9c ādityā́nāṁ śármaṇi sthā́ bhuraṇyasi svastyàgníṁ samidhānámīmahe ||

adveṣáḥ | adyá | barhíṣaḥ | stárīmaṇi | grā́vṇām | yóge | mánmanaḥ | sā́dhe | īmahe |
ādityā́nām | śármaṇi | sthā́ḥ | bhuraṇyasi | svastí | agním | sam-idhānám | īmahe ||10.35.9||

10.35.10a ā́ no barhíḥ sadhamā́de bṛháddiví devā́m̐ īḻe sādáyā saptá hótṝn |
10.35.10c índraṁ mitráṁ váruṇaṁ sātáye bhágaṁ svastyàgníṁ samidhānámīmahe ||

ā́ | naḥ | barhíḥ | sadha-mā́de | bṛhát | diví | devā́n | īḻe | sādáya | saptá | hótṝn |
índram | mitrám | váruṇam | sātáye | bhágam | svastí | agním | sam-idhānám | īmahe ||10.35.10||

10.35.11a tá ādityā ā́ gatā sarvátātaye vṛdhé no yajñámavatā sajoṣasaḥ |
10.35.11c bṛ́haspátiṁ pūṣáṇamaśvínā bhágaṁ svastyàgníṁ samidhānámīmahe ||

té | ādityāḥ | ā́ | gata | sarvátātaye | vṛdhé | naḥ | yajñám | avata | sa-joṣasaḥ |
bṛ́haspátim | pūṣáṇam | aśvínā | bhágam | svastí | agním | sam-idhānám | īmahe ||10.35.11||

10.35.12a tánno devā yacchata supravācanáṁ chardírādityāḥ subháraṁ nṛpā́yyam |
10.35.12c páśve tokā́ya tánayāya jīváse svastyàgníṁ samidhānámīmahe ||

tát | naḥ | devāḥ | yacchata | su-pravācanám | chardíḥ | ādityāḥ | su-bháram | nṛ-pā́yyam |
páśve | tokā́ya | tánayāya | jīváse | svastí | agním | sam-idhānám | īmahe ||10.35.12||

10.35.13a víśve adyá marúto víśva ūtī́ víśve bhavantvagnáyaḥ sámiddhāḥ |
10.35.13c víśve no devā́ ávasā́ gamantu víśvamastu dráviṇaṁ vā́jo asmé ||

víśve | adyá | marútaḥ | víśve | ūtī́ | víśve | bhavantu | agnáyaḥ | sám-iddhāḥ |
víśve | naḥ | devā́ḥ | avasā́ | ā́ | gamantu | víśvam | astu | dráviṇam | vā́jaḥ | asmé íti ||10.35.13||

10.35.14a yáṁ devāsó'vatha vā́jasātau yáṁ trā́yadhve yáṁ pipṛthā́tyáṁhaḥ |
10.35.14c yó vo gopīthé ná bhayásya véda té syāma devávītaye turāsaḥ ||

yám | devāsaḥ | ávatha | vā́ja-sātau | yám | trā́yadhve | yám | pipṛthá | áti | áṁhaḥ |
yáḥ | vaḥ | go-pīthé | ná | bhayásya | véda | té | syāma | devá-vītaye | turāsaḥ ||10.35.14||


10.36.1a uṣā́sānáktā bṛhatī́ supéśasā dyā́vākṣā́mā váruṇo mitró aryamā́ |
10.36.1c índraṁ huve marútaḥ párvatām̐ apá ādityā́ndyā́vāpṛthivī́ apáḥ svàḥ ||

uṣásānáktā | bṛhatī́ íti | su-péśasā | dyā́vākṣā́mā | váruṇaḥ | mitráḥ | aryamā́ |
índram | huve | marútaḥ | párvatān | apáḥ | ādityā́n | dyā́vāpṛthivī́ íti | apáḥ | svà1ríti svàḥ ||10.36.1||

10.36.2a dyaúśca naḥ pṛthivī́ ca prácetasa ṛtā́varī rakṣatāmáṁhaso riṣáḥ |
10.36.2c mā́ durvidátrā nírṛtirna īśata táddevā́nāmávo adyā́ vṛṇīmahe ||

dyaúḥ | ca | naḥ | pṛthivī́ | ca | prá-cetasā | ṛtávarī ítyṛtá-varī | rakṣatām | áṁhasaḥ | riṣáḥ |
mā́ | duḥ-vidátrā | níḥ-ṛtiḥ | naḥ | īśata | tát | devā́nām | ávaḥ | adyá | vṛṇīmahe ||10.36.2||

10.36.3a víśvasmānno áditiḥ pātváṁhaso mātā́ mitrásya váruṇasya revátaḥ |
10.36.3c svàrvajjyótiravṛkáṁ naśīmahi táddevā́nāmávo adyā́ vṛṇīmahe ||

víśvasmāt | naḥ | áditiḥ | pātu | áṁhasaḥ | mātā́ | mitrásya | váruṇasya | revátaḥ |
svàḥ-vat | jyótiḥ | avṛkám | naśīmahi | tát | devā́nām | ávaḥ | adyá | vṛṇīmahe ||10.36.3||

10.36.4a grā́vā vádannápa rákṣāṁsi sedhatu duṣṣvápnyaṁ nírṛtiṁ víśvamatríṇam |
10.36.4c ādityáṁ śárma marútāmaśīmahi táddevā́nāmávo adyā́ vṛṇīmahe ||

grā́vā | vádan | ápa | rákṣāṁsi | sedhatu | duḥ-svápnyam | níḥ-ṛtim | víśvam | atríṇam |
ādityám | śárma | marútām | aśīmahi | tát | devā́nām | ávaḥ | adyá | vṛṇīmahe ||10.36.4||

10.36.5a éndro barhíḥ sī́datu pínvatāmíḻā bṛ́haspátiḥ sā́mabhirṛkvó arcatu |
10.36.5c supraketáṁ jīváse mánma dhīmahi táddevā́nāmávo adyā́ vṛṇīmahe ||

ā́ | índraḥ | barhíḥ | sī́datu | pínvatām | íḻā | bṛ́haspátiḥ | sā́ma-bhiḥ | ṛkváḥ | arcatu |
su-praketám | jīváse | mánma | dhīmahi | tát | devā́nām | ávaḥ | adyá | vṛṇīmahe ||10.36.5||

10.36.6a divispṛ́śaṁ yajñámasmā́kamaśvinā jīrā́dhvaraṁ kṛṇutaṁ sumnámiṣṭáye |
10.36.6c prācī́naraśmimā́hutaṁ ghṛténa táddevā́nāmávo adyā́ vṛṇīmahe ||

divi-spṛ́śam | yajñám | asmā́kam | aśvinā | jīrá-adhvaram | kṛṇutam | sumnám | iṣṭáye |
prācī́na-raśmim | ā́-hutam | ghṛténa | tát | devā́nām | ávaḥ | adyá | vṛṇīmahe ||10.36.6||

10.36.7a úpa hvaye suhávaṁ mā́rutaṁ gaṇáṁ pāvakámṛṣváṁ sakhyā́ya śambhúvam |
10.36.7c rāyáspóṣaṁ sauśravasā́ya dhīmahi táddevā́nāmávo adyā́ vṛṇīmahe ||

úpa | hvaye | su-hávam | mā́rutam | gaṇám | pāvakám | ṛṣvám | sakhyā́ya | śam-bhúvam |
rāyáḥ | póṣam | sauśravasā́ya | dhīmahi | tát | devā́nām | ávaḥ | adyá | vṛṇīmahe ||10.36.7||

10.36.8a apā́ṁ péruṁ jīvádhanyaṁ bharāmahe devāvyàṁ suhávamadhvaraśríyam |
10.36.8c suraśmíṁ sómamindriyáṁ yamīmahi táddevā́nāmávo adyā́ vṛṇīmahe ||

apā́m | pérum | jīvá-dhanyam | bharāmahe | deva-avyàm | su-hávam | adhvara-śríyam |
su-raśmím | sómam | indriyám | yamīmahi | tát | devā́nām | ávaḥ | adyá | vṛṇīmahe ||10.36.8||

10.36.9a sanéma tátsusanítā sanítvabhirvayáṁ jīvā́ jīváputrā ánāgasaḥ |
10.36.9c brahmadvíṣo víṣvagéno bharerata táddevā́nāmávo adyā́ vṛṇīmahe ||

sanéma | tát | su-sanítā | sanítva-bhiḥ | vayám | jīvā́ḥ | jīvá-putrāḥ | ánāgasaḥ |
brahma-dvíṣaḥ | víṣvak | énaḥ | bharerata | tát | devā́nām | ávaḥ | adyá | vṛṇīmahe ||10.36.9||

10.36.10a yé sthā́ mánoryajñíyāsté śṛṇotana yádvo devā ī́mahe táddadātana |
10.36.10c jaítraṁ krátuṁ rayimádvīrávadyáśastáddevā́nāmávo adyā́ vṛṇīmahe ||

yé | sthá | mánoḥ | yajñíyāḥ | té | śṛṇotana | yát | vaḥ | devāḥ | ī́mahe | tát | dadātana |
jaítram | krátum | rayimát | vīrá-vat | yáśaḥ | tát | devā́nām | ávaḥ | adyá | vṛṇīmahe ||10.36.10||

10.36.11a mahádadyá mahatā́mā́ vṛṇīmahé'vo devā́nāṁ bṛhatā́manarváṇām |
10.36.11c yáthā vásu vīrájātaṁ náśāmahai táddevā́nāmávo adyā́ vṛṇīmahe ||

mahát | adyá | mahatā́m | ā́ | vṛṇīmahe | ávaḥ | devā́nām | bṛhatā́m | anarváṇām |
yáthā | vásu | vīrá-jātam | náśāmahai | tát | devā́nām | ávaḥ | adyá | vṛṇīmahe ||10.36.11||

10.36.12a mahó agnéḥ samidhānásya śármaṇyánāgā mitré váruṇe svastáye |
10.36.12c śréṣṭhe syāma savitúḥ sávīmani táddevā́nāmávo adyā́ vṛṇīmahe ||

maháḥ | agnéḥ | sam-idhānásya | śármaṇi | ánāgāḥ | mitré | váruṇe | svastáye |
śréṣṭhe | syāma | savitúḥ | sávīmani | tát | devā́nām | ávaḥ | adyá | vṛṇīmahe ||10.36.12||

10.36.13a yé savitúḥ satyásavasya víśve mitrásya vraté váruṇasya devā́ḥ |
10.36.13c té saúbhagaṁ vīrávadgómadápno dádhātana dráviṇaṁ citrámasmé ||

yé | savitúḥ | satyá-savasya | víśve | mitrásya | vraté | váruṇasya | devā́ḥ |
té | saúbhagam | vīrá-vat | gó-mat | ápnaḥ | dádhātana | dráviṇam | citrám | asmé íti ||10.36.13||

10.36.14a savitā́ paścā́tātsavitā́ purástātsavitóttarā́ttātsavitā́dharā́ttāt |
10.36.14c savitā́ naḥ suvatu sarvátātiṁ savitā́ no rāsatāṁ dīrghámā́yuḥ ||

savitā́ | paścā́tāt | savitā́ | purástāt | savitā́ | uttarā́ttāt | savitā́ | adharā́ttāt |
savitā́ | naḥ | suvatu | sarvá-tātim | savitā́ | naḥ | rāsatām | dīrghám | ā́yuḥ ||10.36.14||


10.37.1a námo mitrásya váruṇasya cákṣase mahó devā́ya tádṛtáṁ saparyata |
10.37.1c dūredṛ́śe devájātāya ketáve divásputrā́ya sū́ryāya śaṁsata ||

námaḥ | mitrásya | váruṇasya | cákṣase | maháḥ | devā́ya | tát | ṛtám | saparyata |
dūre-dṛ́śe | devá-jātāya | ketáve | diváḥ | putrā́ya | sū́ryāya | śaṁsata ||10.37.1||

10.37.2a sā́ mā satyóktiḥ pári pātu viśváto dyā́vā ca yátra tatánannáhāni ca |
10.37.2c víśvamanyánní viśate yádéjati viśvā́hā́po viśvā́hódeti sū́ryaḥ ||

sā́ | mā | satyá-uktiḥ | pári | pātu | viśvátaḥ | dyā́vā | ca | yátra | tatánan | áhāni | ca |
víśvam | anyát | ní | viśate | yát | éjati | viśvā́hā | ā́paḥ | viśvā́hā | út | eti | sū́ryaḥ ||10.37.2||

10.37.3a ná te ádevaḥ pradívo ní vāsate yádetaśébhiḥ pataraí ratharyási |
10.37.3c prācī́namanyádánu vartate rája údanyéna jyótiṣā yāsi sūrya ||

ná | te | ádevaḥ | pra-dívaḥ | ní | vāsate | yát | etaśébhiḥ | pataraíḥ | ratharyási |
prācī́nam | anyát | ánu | vartate | rájaḥ | út | anyéna | jyótiṣā | yāsi | sūrya ||10.37.3||

10.37.4a yéna sūrya jyótiṣā bā́dhase támo jágacca víśvamudiyárṣi bhānúnā |
10.37.4c ténāsmádvíśvāmánirāmánāhutimápā́mīvāmápa duṣṣvápnyaṁ suva ||

yéna | sūrya | jyótiṣā | bā́dhase | támaḥ | jágat | ca | víśvam | ut-iyárṣi | bhānúnā |
téna | asmát | víśvām | ánirām | ánāhutim | ápa | ámīvām | ápa | duḥ-svápnyam | suva ||10.37.4||

10.37.5a víśvasya hí préṣito rákṣasi vratámáheḻayannuccárasi svadhā́ ánu |
10.37.5c yádadyá tvā sūryopabrávāmahai táṁ no devā́ ánu maṁsīrata krátum ||

víśvasya | hí | prá-iṣitaḥ | rákṣasi | vratám | áheḻayan | ut-cárasi | svadhā́ḥ | ánu |
yát | adyá | tvā | sūrya | upa-brávāmahai | tám | naḥ | devā́ḥ | ánu | maṁsīrata | krátum ||10.37.5||

10.37.6a táṁ no dyā́vāpṛthivī́ tánna ā́pa índraḥ śṛṇvantu marúto hávaṁ vácaḥ |
10.37.6c mā́ śū́ne bhūma sū́ryasya saṁdṛ́śi bhadráṁ jī́vanto jaraṇā́maśīmahi ||

tám | naḥ | dyā́vāpṛthivī́ íti | tát | naḥ | ā́paḥ | índraḥ | śṛṇvantu | marútaḥ | hávam | vácaḥ |
mā́ | śū́ne | bhūma | sū́ryasya | sam-dṛ́śi | bhadrám | jī́vantaḥ | jaraṇā́m | aśīmahi ||10.37.6||

10.37.7a viśvā́hā tvā sumánasaḥ sucákṣasaḥ prajā́vanto anamīvā́ ánāgasaḥ |
10.37.7c udyántaṁ tvā mitramaho divédive jyógjīvā́ḥ práti paśyema sūrya ||

viśvā́hā | tvā | su-mánasaḥ | su-cákṣasaḥ | prajā́-vantaḥ | anamīvā́ḥ | ánāgasaḥ |
ut-yántam | tvā | mitra-mahaḥ | divé-dive | jyók | jīvā́ḥ | práti | paśyema | sūrya ||10.37.7||

10.37.8a máhi jyótirbíbhrataṁ tvā vicakṣaṇa bhā́svantaṁ cákṣuṣecakṣuṣe máyaḥ |
10.37.8c āróhantaṁ bṛhatáḥ pā́jasaspári vayáṁ jīvā́ḥ práti paśyema sūrya ||

máhi | jyótiḥ | bíbhratam | tvā | vi-cakṣaṇa | bhā́svantam | cákṣuṣe-cakṣuṣe | máyaḥ |
ā-róhantam | bṛhatáḥ | pā́jasaḥ | pári | vayám | jīvā́ḥ | práti | paśyema | sūrya ||10.37.8||

10.37.9a yásya te víśvā bhúvanāni ketúnā prá cérate ní ca viśánte aktúbhiḥ |
10.37.9c anāgāstvéna harikeśa sūryā́hnāhnā no vásyasāvasyasódihi ||

yásya | te | víśvā | bhúvanāni | ketúnā | prá | ca | ī́rate | ní | ca | viśánte | aktú-bhiḥ |
anāgāḥ-tvéna | hari-keśa | sūrya | áhnā-ahnā | naḥ | vásyasā-vasyasā | út | ihi ||10.37.9||

10.37.10a śáṁ no bhava cákṣasā śáṁ no áhnā śáṁ bhānúnā śáṁ himā́ śáṁ ghṛṇéna |
10.37.10c yáthā śámádhvañchámásadduroṇé tátsūrya dráviṇaṁ dhehi citrám ||

śám | naḥ | bhava | cákṣasā | sám | naḥ | áhnā | śám | bhānúnā | śám | himā́ | śám | ghṛṇéna |
yáthā | śám | ádhvan | śám | ásat | duroṇé | tát | sūrya | dráviṇam | dhehi | citrám ||10.37.10||

10.37.11a asmā́kaṁ devā ubháyāya jánmane śárma yacchata dvipáde cátuṣpade |
10.37.11c adátpíbadūrjáyamānamā́śitaṁ tádasmé śáṁ yórarapó dadhātana ||

asmā́kam | devāḥ | ubháyāya | jánmane | śárma | yacchata | dvi-páde | cátuḥ-pade |
adát | píbat | ūrjáyamānam | ā́śitam | tát | asmé íti | śám | yóḥ | arapáḥ | dadhātana ||10.37.11||

10.37.12a yádvo devāścakṛmá jihváyā gurú mánaso vā práyutī devahéḻanam |
10.37.12c árāvā yó no abhí ducchunāyáte tásmintádéno vasavo ní dhetana ||

yát | vaḥ | devāḥ | cakṛmá | jihváyā | gurú | mánasaḥ | vā | prá-yutī | deva-héḻanam |
árāvā | yáḥ | naḥ | abhí | ducchuna-yáte | tásmin | tát | énaḥ | vasavaḥ | ní | dhetana ||10.37.12||


10.38.1a asmínna indra pṛtsutaú yáśasvati śímīvati krándasi prā́va sātáye |
10.38.1c yátra góṣātā dhṛṣitéṣu khādíṣu víṣvakpátanti didyávo nṛṣā́hye ||

asmín | naḥ | indra | pṛtsutaú | yáśasvati | śímī-vati | krándasi | prá | ava | sātáye |
yátra | gó-sātā | dhṛṣitéṣu | khādíṣu | víṣvak | pátanti | didyávaḥ | nṛ-sáhye ||10.38.1||

10.38.2a sá naḥ kṣumántaṁ sádane vyū̀rṇuhi góarṇasaṁ rayímindra śravā́yyam |
10.38.2c syā́ma te jáyataḥ śakra medíno yáthā vayámuśmási tádvaso kṛdhi ||

sáḥ | naḥ | kṣu-mántam | sádane | ví | ūrṇuhi | gó-arṇasam | rayím | indra | śravā́yyam |
syā́ma | te | jáyataḥ | śakra | medínaḥ | yáthā | vayám | uśmási | tát | vaso íti | kṛdhi ||10.38.2||

10.38.3a yó no dā́sa ā́ryo vā puruṣṭutā́deva indra yudháye cíketati |
10.38.3c asmā́bhiṣṭe suṣáhāḥ santu śátravastváyā vayáṁ tā́nvanuyāma saṁgamé ||

yáḥ | naḥ | dā́saḥ | ā́ryaḥ | vā | puru-stutá | ádevaḥ | indra | yudháye | cíketati |
asmā́bhiḥ | te | su-sáhāḥ | santu | śátravaḥ | tváyā | vayám | tā́n | vanuyāma | sam-gamé ||10.38.3||

10.38.4a yó dabhrébhirhávyo yáśca bhū́ribhiryó abhī́ke varivovínnṛṣā́hye |
10.38.4c táṁ vikhādé sásnimadyá śrutáṁ náramarvā́ñcamíndramávase karāmahe ||

yáḥ | dabhrébhiḥ | hávyaḥ | yáḥ | ca | bhū́ri-bhiḥ | yáḥ | abhī́ke | varivaḥ-vít | nṛ-sáhye |
tám | vi-khādé | sásnim | adyá | śrutám | náram | arvā́ñcam | índram | ávase | karāmahe ||10.38.4||

10.38.5a svavṛ́jaṁ hí tvā́mahámindra śuśrávānānudáṁ vṛṣabha radhracódanam |
10.38.5c prá muñcasva pári kútsādihā́ gahi kímu tvā́vānmuṣkáyorbaddhá āsate ||

sva-vṛ́jam | hí | tvā́m | ahám | indra | śuśráva | ananu-dám | vṛṣabha | radhra-códanam |
prá | muñcasva | pári | kútsāt | ihá | ā́ | gahi | kím | ūm̐ íti | tvā́-vān | muṣkáyoḥ | baddháḥ | āsate ||10.38.5||


10.39.1a yó vāṁ párijmā suvṛ́daśvinā rátho doṣā́muṣā́so hávyo havíṣmatā |
10.39.1c śaśvattamā́sastámu vāmidáṁ vayáṁ pitúrná nā́ma suhávaṁ havāmahe ||

yáḥ | vām | pári-jmā | su-vṛ́t | aśvinā | ráthaḥ | doṣā́m | uṣásaḥ | hávyaḥ | havíṣmatā |
śaśvat-tamā́saḥ | tám | ūm̐ íti | vām | idám | vayám | pitúḥ | ná | nā́ma | su-hávam | havāmahe ||10.39.1||

10.39.2a codáyataṁ sūnṛ́tāḥ pínvataṁ dhíya útpúraṁdhīrīrayataṁ táduśmasi |
10.39.2c yaśásaṁ bhāgáṁ kṛṇutaṁ no aśvinā sómaṁ ná cā́ruṁ maghávatsu naskṛtam ||

codáyatam | sūnṛ́tāḥ | pínvatam | dhíyaḥ | út | púram-dhīḥ | īrayatam | tát | uśmasi |
yaśásam | bhāgám | kṛṇutam | naḥ | aśvinā | sómam | ná | cā́rum | maghávat-su | naḥ | kṛtam ||10.39.2||

10.39.3a amājúraścidbhavatho yuváṁ bhágo'nāśóścidavitā́rāpamásya cit |
10.39.3c andhásya cinnāsatyā kṛśásya cidyuvā́mídāhurbhiṣájā rutásya cit ||

amā-júraḥ | cit | bhavathaḥ | yuvám | bhágaḥ | anāśóḥ | cit | avitā́rā | apamásya | cit |
andhásya | cit | nāsatyā | kṛśásya | cit | yuvā́m | ít | āhuḥ | bhiṣájā | rutásya | cit ||10.39.3||

10.39.4a yuváṁ cyávānaṁ sanáyaṁ yáthā ráthaṁ púnaryúvānaṁ caráthāya takṣathuḥ |
10.39.4c níṣṭaugryámūhathuradbhyáspári víśvéttā́ vāṁ sávaneṣu pravā́cyā ||

yuvám | cyávānam | sanáyam | yáthā | rátham | púnaḥ | yúvānam | caráthāya | takṣathuḥ |
níḥ | taugryám | ūhathuḥ | at-bhyáḥ | pári | víśvā | ít | tā́ | vām | sávaneṣu | pra-vā́cyā ||10.39.4||

10.39.5a purāṇā́ vāṁ vīryā̀ prá bravā jáné'tho hāsathurbhiṣájā mayobhúvā |
10.39.5c tā́ vāṁ nú návyāvávase karāmahe'yáṁ nāsatyā śrádaríryáthā dádhat ||

purāṇā́ | vām | vīryā̀ | prá | brava | jáne | átho íti | ha | āsathuḥ | bhiṣájā | mayaḥ-bhúvā |
tā́ | vām | nú | návyau | ávase | karāmahe | ayám | nāsatyā | śrát | aríḥ | yáthā | dádhat ||10.39.5||

10.39.6a iyáṁ vāmahve śṛṇutáṁ me aśvinā putrā́yeva pitárā máhyaṁ śikṣatam |
10.39.6c ánāpirájñā asajātyā́matiḥ purā́ tásyā abhíśasteráva spṛtam ||

iyám | vām | ahve | śṛṇutám | me | aśvinā | putrā́ya-iva | pitárā | máhyam | śikṣatam |
ánāpiḥ | ájñāḥ | asajātyā́ | ámatiḥ | purā́ | tásyāḥ | abhí-śasteḥ | áva | spṛtam ||10.39.6||

10.39.7a yuváṁ ráthena vimadā́ya śundhyúvaṁ nyū̀hathuḥ purumitrásya yóṣaṇām |
10.39.7c yuváṁ hávaṁ vadhrimatyā́ agacchataṁ yuváṁ súṣutiṁ cakrathuḥ púraṁdhaye ||

yuvám | ráthena | vi-madā́ya | śundhyúvam | ní | ūhathuḥ | puru-mitrásya | yóṣaṇām |
yuvám | hávam | vadhri-matyā́ḥ | agacchatam | yuvám | sú-sutim | cakrathuḥ | púram-dhaye ||10.39.7||

10.39.8a yuváṁ víprasya jaraṇā́mupeyúṣaḥ púnaḥ kalérakṛṇutaṁ yúvadváyaḥ |
10.39.8c yuváṁ vándanamṛśyadā́dúdūpathuryuváṁ sadyó viśpálāmétave kṛthaḥ ||

yuvám | víprasya | jaraṇā́m | upa-īyúṣaḥ | púnaríti | kaléḥ | akṛṇutam | yuvat | váyaḥ |
yuvám | vándanam | ṛśya-dā́t | út | ūpathuḥ | yuvám | sadyáḥ | viśpálām | étave | kṛthaḥ ||10.39.8||

10.39.9a yuváṁ ha rebháṁ vṛṣaṇā gúhā hitámúdairayataṁ mamṛvā́ṁsamaśvinā |
10.39.9c yuvámṛbī́samutá taptámátraya ómanvantaṁ cakrathuḥ saptávadhraye ||

yuvám | ha | rebhám | vṛṣaṇā | gúhā | hitám | út | airayatam | mamṛ-vā́ṁsam | aśvinā |
yuvám | ṛbī́sam | utá | taptám | átraye | óman-vantam | cakrathuḥ | saptá-vadhraye ||10.39.9||

10.39.10a yuváṁ śvetáṁ pedáve'śvinā́śvaṁ navábhirvā́jairnavatī́ ca vājínam |
10.39.10c carkṛ́tyaṁ dadathurdrāvayátsakhaṁ bhágaṁ ná nṛ́bhyo hávyaṁ mayobhúvam ||

yuvám | śvetám | pedáve | aśvinā | áśvam | navá-bhiḥ | vā́jaiḥ | navatī́ | ca | vājínam |
carkṛ́tyam | dadathuḥ | dravayát-sakham | bhágam | ná | nṛ́-bhyaḥ | hávyam | mayaḥ-bhúvam ||10.39.10||

10.39.11a ná táṁ rājānāvadite kútaścaná nā́ṁho aśnoti duritáṁ nákirbhayám |
10.39.11c yámaśvinā suhavā rudravartanī puroratháṁ kṛṇutháḥ pátnyā sahá ||

ná | tám | rājānau | adite | kútaḥ | caná | ná | áṁhaḥ | aśnoti | duḥ-itám | nákiḥ | bhayám |
yám | aśvinā | su-havā | rudravartanī íti rudra-vartanī | puraḥ-rathám | kṛṇutháḥ | pátnyā | sahá ||10.39.11||

10.39.12a ā́ téna yātaṁ mánaso jávīyasā ráthaṁ yáṁ vāmṛbhávaścakrúraśvinā |
10.39.12c yásya yóge duhitā́ jā́yate divá ubhé áhanī sudíne vivásvataḥ ||

ā́ | téna | yātam | mánasaḥ | jávīyasā | rátham | yám | vām | ṛbhávaḥ | cakrúḥ | aśvinā |
yásya | yóge | duhitā́ | jā́yate | diváḥ | ubhé íti | áhanī íti | sudíne íti su-díne | vivásvataḥ ||10.39.12||

10.39.13a tā́ vartíryātaṁ jayúṣā ví párvatamápinvataṁ śayáve dhenúmaśvinā |
10.39.13c vṛ́kasya cidvártikāmantárāsyā̀dyuváṁ śácībhirgrasitā́mamuñcatam ||

tā́ | vartíḥ | yātam | jayúṣā | ví | párvatam | ápinvatam | śayáve | dhenúm | aśvinā |
vṛ́kasya | cit | vártikām | antáḥ | āsyā̀t | yuvám | śácībhiḥ | grasitā́m | amuñcatam ||10.39.13||

10.39.14a etáṁ vāṁ stómamaśvināvakarmā́takṣāma bhṛ́gavo ná rátham |
10.39.14c nyàmṛkṣāma yóṣaṇāṁ ná márye nítyaṁ ná sūnúṁ tánayaṁ dádhānāḥ ||

etám | vām | stómam | aśvinau | akarma | átakṣāma | bhṛ́gavaḥ | ná | rátham |
ní | amṛkṣāma | yóṣaṇām | ná | márye | nítyam | ná | sūnúm | tánayam | dádhānāḥ ||10.39.14||


10.40.1a ráthaṁ yā́ntaṁ kúha kó ha vāṁ narā práti dyumántaṁ suvitā́ya bhūṣati |
10.40.1c prātaryā́vāṇaṁ vibhvàṁ viśéviśe vástorvastorváhamānaṁ dhiyā́ śámi ||

rátham | yā́ntam | kúha | káḥ | ha | vām | narā | práti | dyu-mántam | suvitā́ya | bhūṣati |
prātaḥ-yā́vānam | vi-bhvàm | viśé-viśe | vástoḥ-vastoḥ | váhamānam | dhiyā́ | śámi ||10.40.1||

10.40.2a kúha sviddoṣā́ kúha vástoraśvínā kúhābhipitváṁ karataḥ kúhoṣatuḥ |
10.40.2c kó vāṁ śayutrā́ vidháveva deváraṁ máryaṁ ná yóṣā kṛṇute sadhástha ā́ ||

kúha | svit | doṣā́ | kúha | vástoḥ | aśvínā | kúha | abhi-pitvám | karataḥ | kúha | ūṣatuḥ |
káḥ | vām | śayu-trā́ | vidhávā-iva | deváram | máryam | ná | yóṣā | kṛṇute | sadhá-sthe | ā́ ||10.40.2||

10.40.3a prātárjarethe jaraṇéva kā́payā vástorvastoryajatā́ gacchatho gṛhám |
10.40.3c kásya dhvasrā́ bhavathaḥ kásya vā narā rājaputréva sávanā́va gacchathaḥ ||

prātáḥ | jarethe íti | jaraṇā́-iva | kā́payā | vástoḥ-vastoḥ | yajatā́ | gacchathaḥ | gṛhám |
kásya | dhvasrā́ | bhavathaḥ | kásya | vā | narā | rājaputrā́-iva | sávanā | áva | gacchathaḥ ||10.40.3||

10.40.4a yuvā́ṁ mṛgéva vāraṇā́ mṛgaṇyávo doṣā́ vástorhavíṣā ní hvayāmahe |
10.40.4c yuváṁ hótrāmṛtuthā́ júhvate naréṣaṁ jánāya vahathaḥ śubhaspatī ||

yuvā́m | mṛgā́-iva | vāraṇā́ | mṛgaṇyávaḥ | doṣā́ | vástoḥ | havíṣā | ní | hvayāmahe |
yuvám | hótrām | ṛtu-thā́ | júhvate | narā | íṣam | jánāya | vahathaḥ | śubhaḥ | patī íti ||10.40.4||

10.40.5a yuvā́ṁ ha ghóṣā páryaśvinā yatī́ rā́jña ūce duhitā́ pṛcché vāṁ narā |
10.40.5c bhūtáṁ me áhna utá bhūtamaktávé'śvāvate rathíne śaktamárvate ||

yuvā́m | ha | ghóṣā | pári | aśvinā | yatī́ | rā́jñaḥ | ūce | duhitā́ | pṛcché | vām | narā |
bhūtám | me | áhne | utá | bhūtam | aktáve | áśva-vate | rathíne | śáktam | árvate ||10.40.5||

10.40.6a yuváṁ kavī́ ṣṭhaḥ páryaśvinā ráthaṁ víśo ná kútso jaritúrnaśāyathaḥ |
10.40.6c yuvórha mákṣā páryaśvinā mádhvāsā́ bharata niṣkṛtáṁ ná yóṣaṇā ||

yuvám | kavī́ íti | sthaḥ | pári | aśvinā | rátham | víśaḥ | ná | kútsaḥ | jaritúḥ | naśāyathaḥ |
yuvóḥ | ha | mákṣā | pári | aśvinā | mádhu | āsā́ | bharata | niḥ-kṛtám | ná | yóṣaṇā ||10.40.6||

10.40.7a yuváṁ ha bhujyúṁ yuvámaśvinā váśaṁ yuváṁ śiñjā́ramuśánāmúpārathuḥ |
10.40.7c yuvó rárāvā pári sakhyámāsate yuvórahámávasā sumnámā́ cake ||

yuvám | ha | bhujyúm | yuvám | aśvinā | váśam | yuvám | śiñjā́ram | uśánām | úpa | ārathuḥ |
yuvóḥ | rárāvā | pári | sakhyám | āsate | yuvóḥ | ahám | ávasā | sumnám | ā́ | cake ||10.40.7||

10.40.8a yuváṁ ha kṛśáṁ yuvámaśvinā śayúṁ yuváṁ vidhántaṁ vidhávāmuruṣyathaḥ |
10.40.8c yuváṁ saníbhyaḥ stanáyantamaśvinā́pa vrajámūrṇuthaḥ saptā́syam ||

yuvám | ha | kṛśám | yuvám | aśvinā | śayúm | yuvám | vidhántam | vidhávām | uruṣyathaḥ |
yuvám | saní-bhyaḥ | stanáyantam | aśvinā | ápa | vrajám | ūrṇuthaḥ | saptá-āsyam ||10.40.8||

10.40.9a jániṣṭa yóṣā patáyatkanīnakó ví cā́ruhanvīrúdho daṁsánā ánu |
10.40.9c ā́smai rīyante nivanéva síndhavo'smā́ áhne bhavati tátpatitvanám ||

jániṣṭa | yóṣā | patáyat | kanīnakáḥ | ví | ca | áruhan | vīrúdhaḥ | daṁsánāḥ | ánu |
ā́ | asmai | rīyante | nivanā́-iva | síndhavaḥ | asmaí | áhne | bhavati | tát | pati-tvanám ||10.40.9||

10.40.10a jīváṁ rudanti ví mayante adhvaré dīrghā́mánu prásitiṁ dīdhiyurnáraḥ |
10.40.10c vāmáṁ pitṛ́bhyo yá idáṁ sameriré máyaḥ pátibhyo jánayaḥ pariṣváje ||

jīvám | rudanti | ví | mayante | adhvaré | dīrghā́m | ánu | prá-sitim | dīdhiyuḥ | náraḥ |
vāmám | pitṛ́-bhyaḥ | yé | idám | sam-eriré | máyaḥ | páti-bhyaḥ | jánayaḥ | pari-sváje ||10.40.10||

10.40.11a ná tásya vidma tádu ṣú prá vocata yúvā ha yádyuvatyā́ḥ kṣéti yóniṣu |
10.40.11c priyósriyasya vṛṣabhásya retíno gṛháṁ gamemāśvinā táduśmasi ||

ná | tásya | vidma | tát | ūm̐ íti | sú | prá | vocata | yúvā | ha | yát | yuvatyā́ḥ | kṣéti | yóniṣu |
priyá-usriyasya | vṛṣabhásya | retínaḥ | gṛhám | gamema | aśvinā | tát | uśmasi ||10.40.11||

10.40.12a ā́ vāmagantsumatírvājinīvasū nyàśvinā hṛtsú kā́mā ayaṁsata |
10.40.12c ábhūtaṁ gopā́ mithunā́ śubhaspatī priyā́ aryamṇó dúryām̐ aśīmahi ||

ā́ | vām | agan | su-matíḥ | vājinīvasū íti vājinī-vasū | ní | aśvinā | hṛt-sú | kā́māḥ | ayaṁsata |
ábhūtam | gopā́ | mithunā́ | śubhaḥ | patī íti | priyā́ḥ | aryamṇáḥ | dúryān | aśīmahi ||10.40.12||

10.40.13a tā́ mandasānā́ mánuṣo duroṇá ā́ dhattáṁ rayíṁ sahávīraṁ vacasyáve |
10.40.13c kṛtáṁ tīrtháṁ suprapāṇáṁ śubhaspatī sthāṇúṁ patheṣṭhā́mápa durmatíṁ hatam ||

tā́ | mandasānā́ | mánuṣaḥ | duroṇé | ā́ | dhattám | rayím | sahá-vīram | vacasyáve |
kṛtám | tīrthám | su-prapānám | śubhaḥ | patī íti | sthāṇúm | pathe-sthā́m | ápa | duḥ-matím | hatam ||10.40.13||

10.40.14a kvà svidadyá katamā́svaśvínā vikṣú dasrā́ mādayete śubháspátī |
10.40.14c ká īṁ ní yeme katamásya jagmaturvíprasya vā yájamānasya vā gṛhám ||

kvà | svit | adyá | katamā́su | aśvínā | vikṣú | dasrā́ | mādayete íti | śubháḥ | pátī íti |
káḥ | īm | ní | yeme | katamásya | jagmatuḥ | víprasya | vā | yájamānasya | vā | gṛhám ||10.40.14||


10.41.1a samānámu tyáṁ puruhūtámukthyàṁ ráthaṁ tricakráṁ sávanā gánigmatam |
10.41.1c párijmānaṁ vidathyàṁ suvṛktíbhirvayáṁ vyùṣṭā uṣáso havāmahe ||

samānám | ūm̐ íti | tyám | puru-hūtám | ukthyàm | rátham | tri-cakrám | sávanā | gánigmatam |
pári-jmānam | vidathyàm | suvṛktí-bhiḥ | vayám | ví-uṣṭau | uṣásaḥ | havāmahe ||10.41.1||

10.41.2a prātaryújaṁ nāsatyā́dhi tiṣṭhathaḥ prātaryā́vāṇaṁ madhuvā́hanaṁ rátham |
10.41.2c víśo yéna gácchatho yájvarīrnarā kīréścidyajñáṁ hótṛmantamaśvinā ||

prātaḥ-yújam | nāsatyā | ádhi | tiṣṭhathaḥ | prātaḥ-yā́vānam | madhu-vā́hanam | rátham |
víśaḥ | yéna | gácchataḥ | yájvarīḥ | narā | kīréḥ | cit | yajñám | hótṛ-mantam | aśvinā ||10.41.2||

10.41.3a adhvaryúṁ vā mádhupāṇiṁ suhástyamagnídhaṁ vā dhṛtádakṣaṁ dámūnasam |
10.41.3c víprasya vā yátsávanāni gácchathó'ta ā́ yātaṁ madhupéyamaśvinā ||

adhvaryúm | vā | mádhu-pāṇim | su-hástyam | agnídham | vā | dhṛtá-dakṣam | dámūnasam |
víprasya | vā | yát | sávanāni | gácchathaḥ | átaḥ | ā́ | yātam | madhu-péyam | aśvinā ||10.41.3||


10.42.1a ásteva sú prataráṁ lā́yamásyanbhū́ṣanniva prá bharā stómamasmai |
10.42.1c vācā́ viprāstarata vā́camaryó ní rāmaya jaritaḥ sóma índram ||

ástā-iva | sú | pra-tarám | lā́yam | ásyan | bhū́ṣan-iva | prá | bhara | stómam | asmai |
vācā́ | viprāḥ | tarata | vā́cam | aryáḥ | ní | ramaya | jaritaríti | sóme | índram ||10.42.1||

10.42.2a dóhena gā́múpa śikṣā sákhāyaṁ prá bodhaya jaritarjārámíndram |
10.42.2c kóśaṁ ná pūrṇáṁ vásunā nyṛ̀ṣṭamā́ cyāvaya maghadéyāya śū́ram ||

dóhena | gā́m | úpa | śikṣa | sákhāyam | prá | bodhaya | jaritaḥ | jārám | índram |
kóśam | ná | pūrṇám | vásunā | ní-ṛṣṭam | ā́ | cyavaya | magha-déyāya | śū́ram ||10.42.2||

10.42.3a kímaṅgá tvā maghavanbhojámāhuḥ śiśīhí mā śiśayáṁ tvā śṛṇomi |
10.42.3c ápnasvatī máma dhī́rastu śakra vasuvídaṁ bhágamindrā́ bharā naḥ ||

kím | aṅgá | tvā | magha-van | bhojám | āhuḥ | śiśīhí | mā | śiśayám | tvā | śṛṇomi |
ápnasvatī | máma | dhī́ḥ | astu | śakra | vasu-vídam | bhágam | indra | ā́ | bhara | naḥ ||10.42.3||

10.42.4a tvā́ṁ jánā mamasatyéṣvindra saṁtasthānā́ ví hvayante samīké |
10.42.4c átrā yújaṁ kṛṇute yó havíṣmānnā́sunvatā sakhyáṁ vaṣṭi śū́raḥ ||

tvā́m | jánāḥ | mama-satyéṣu | indra | sam-tasthānā́ḥ | ví | hvayante | sam-īké |
átra | yújam | kṛṇute | yáḥ | havíṣmān | ná | ásunvatā | sakhyám | vaṣṭi | śū́raḥ ||10.42.4||

10.42.5a dhánaṁ ná syandráṁ bahuláṁ yó asmai tīvrā́ntsómām̐ āsunóti práyasvān |
10.42.5c tásmai śátrūntsutúkānprātáráhno ní sváṣṭrānyuváti hánti vṛtrám ||

dhánam | ná | spandrám | bahulám | yáḥ | asmai | tīvrā́n | sómān | ā-sunóti | práyasvān |
tásmai | śátrūn | su-túkān | prātáḥ | áhnaḥ | ní | su-áṣṭrān | yuváti | hánti | vṛtrám ||10.42.5||

10.42.6a yásminvayáṁ dadhimā́ śáṁsamíndre yáḥ śiśrā́ya maghávā kā́mamasmé |
10.42.6c ārā́ccitsánbhayatāmasya śátrurnyàsmai dyumnā́ jányā namantām ||

yásmin | vayám | dadhimá | śáṁsam | índre | yáḥ | śiśrā́ya | maghá-vā | kā́mam | asmé íti |
ārā́t | cit | sán | bhayatām | asya | śátruḥ | ní | asmai | dyumnā́ | jányā | namantām ||10.42.6||

10.42.7a ārā́cchátrumápa bādhasva dūrámugró yáḥ śámbaḥ puruhūta téna |
10.42.7c asmé dhehi yávamadgómadindra kṛdhī́ dhíyaṁ jaritré vā́jaratnām ||

ārā́t | śátrum | ápa | bādhasva | dūrám | ugráḥ | yáḥ | śámbaḥ | puru-hūta | téna |
asmé íti | dhehi | yáva-mat | gó-mat | indra | kṛdhí | dhíyam | jaritré | vā́ja-ratnām ||10.42.7||

10.42.8a prá yámantárvṛṣasavā́so ágmantīvrā́ḥ sómā bahulā́ntāsa índram |
10.42.8c nā́ha dāmā́naṁ maghávā ní yaṁsanní sunvaté vahati bhū́ri vāmám ||

prá | yám | antáḥ | vṛṣa-savā́saḥ | ágman | tīvrā́ḥ | sómāḥ | bahulá-antāsaḥ | índram |
ná | áha | dāmā́nam | maghá-vā | ní | yaṁsat | ní | sunvaté | vahati | bhū́ri | vāmám ||10.42.8||

10.42.9a utá prahā́matidī́vyā jayāti kṛtáṁ yácchvaghnī́ vicinóti kālé |
10.42.9c yó devákāmo ná dhánā ruṇaddhi sámíttáṁ rāyā́ sṛjati svadhā́vān ||

utá | pra-hā́m | ati-dī́vya | jayāti | kṛtám | yát | śva-ghnī́ | vi-cinóti | kālé |
yáḥ | devá-kāmaḥ | ná | dhánā | ruṇaddhi | sám | ít | tám | rāyā́ | sṛjati | svadhā́-vān ||10.42.9||

10.42.10a góbhiṣṭaremā́matiṁ durévāṁ yávena kṣúdhaṁ puruhūta víśvām |
10.42.10c vayáṁ rā́jabhiḥ prathamā́ dhánānyasmā́kena vṛjánenā jayema ||

góbhiḥ | tarema | ámatim | duḥ-évām | yávena | kṣúdham | puru-hūta | víśvām |
vayám | rā́ja-bhiḥ | prathamā́ḥ | dhánāni | asmā́kena | vṛjánena | jayema ||10.42.10||

10.42.11a bṛ́haspátirnaḥ pári pātu paścā́dutóttarasmādádharādaghāyóḥ |
10.42.11c índraḥ purástādutá madhyató naḥ sákhā sákhibhyo várivaḥ kṛṇotu ||

bṛ́haspátiḥ | naḥ | pári | pātu | paścā́t | utá | út-tarasmāt | ádharāt | agha-yóḥ |
índraḥ | purástāt | utá | madhyatáḥ | naḥ | sákhā | sákhi-bhyaḥ | várivaḥ | kṛṇotu ||10.42.11||


10.43.1a ácchā ma índraṁ matáyaḥ svarvídaḥ sadhrī́cīrvíśvā uśatī́ranūṣata |
10.43.1c pári ṣvajante jánayo yáthā pátiṁ máryaṁ ná śundhyúṁ maghávānamūtáye ||

áccha | me | índram | matáyaḥ | svaḥ-vídaḥ | sadhrī́cīḥ | víśvāḥ | uśatī́ḥ | anūṣata |
pári | svajante | jánayaḥ | yáthā | pátim | máryam | ná | śundhyúm | maghá-vānam | ūtáye ||10.43.1||

10.43.2a ná ghā tvadrígápa veti me mánastvé ítkā́maṁ puruhūta śiśraya |
10.43.2c rā́jeva dasma ní ṣadó'dhi barhíṣyasmíntsú sóme'vapā́namastu te ||

ná | gha | tvadrík | ápa | veti | me | mánaḥ | tvé íti | ít | kā́mam | puru-hūta | śiśraya |
rā́jā-iva | dasma | ní | sadaḥ | ádhi | barhíṣi | asmín | sú | sóme | ava-pā́nam | astu | te ||10.43.2||

10.43.3a viṣūvṛ́díndro ámaterutá kṣudháḥ sá ídrāyó maghávā vásva īśate |
10.43.3c tásyédimé pravaṇé saptá síndhavo váyo vardhanti vṛṣabhásya śuṣmíṇaḥ ||

viṣu-vṛ́t | índraḥ | ámateḥ | ut | kṣudháḥ | sáḥ | ít | rāyáḥ | maghá-vā | vásvaḥ | īśate |
tásya | ít | imé | pravaṇé | saptá | síndhavaḥ | váyaḥ | vardhanti | vṛṣabhásya | śuṣmíṇaḥ ||10.43.3||

10.43.4a váyo ná vṛkṣáṁ supalāśámā́sadantsómāsa índraṁ mandínaścamūṣádaḥ |
10.43.4c praíṣāmánīkaṁ śávasā dávidyutadvidátsvàrmánave jyótirā́ryam ||

váyaḥ | ná | vṛkṣám | su-palāśám | ā́ | asadan | sómāsaḥ | índram | mandínaḥ | camū-sádaḥ |
prá | eṣām | ánīkam | śávasā | dávidyutat | vidát | svàḥ | mánave | jyótiḥ | ā́ryam ||10.43.4||

10.43.5a kṛtáṁ ná śvaghnī́ ví cinoti dévane saṁvárgaṁ yánmaghávā sū́ryaṁ jáyat |
10.43.5c ná tátte anyó ánu vīryàṁ śakanná purāṇó maghavannótá nū́tanaḥ ||

kṛtám | ná | śva-ghnī́ | ví | cinoti | dévane | sam-várgam | yát | maghá-vā | sū́ryam | jáyat |
ná | tát | te | anyáḥ | ánu | vīryàm | śakat | ná | purāṇáḥ | magha-van | ná | utá | nū́tanaḥ ||10.43.5||

10.43.6a víśaṁviśaṁ maghávā páryaśāyata jánānāṁ dhénā avacā́kaśadvṛ́ṣā |
10.43.6c yásyā́ha śakráḥ sávaneṣu ráṇyati sá tīvraíḥ sómaiḥ sahate pṛtanyatáḥ ||

víśam-viśam | maghá-vā | pári | aśāyata | jánānām | dhénāḥ | ava-cā́kaśat | vṛ́ṣā |
yásya | áha | śakráḥ | sávaneṣu | ráṇyati | sáḥ | tīvraíḥ | sómaiḥ | sahate | pṛtanyatáḥ ||10.43.6||

10.43.7a ā́po ná síndhumabhí yátsamákṣarantsómāsa índraṁ kulyā́ iva hradám |
10.43.7c várdhanti víprā máho asya sā́dane yávaṁ ná vṛṣṭírdivyéna dā́nunā ||

ā́paḥ | ná | síndhum | abhí | yát | sam-ákṣaran | sómāsaḥ | índram | kulyā́ḥ-iva | hradám |
várdhanti | víprāḥ | máhaḥ | asya | sádane | yávam | ná | vṛṣṭíḥ | divyéna | dā́nunā ||10.43.7||

10.43.8a vṛ́ṣā ná kruddháḥ patayadrájaḥsvā́ yó aryápatnīrákṛṇodimā́ apáḥ |
10.43.8c sá sunvaté maghávā jīrádānavé'vindajjyótirmánave havíṣmate ||

vṛ́ṣā | ná | kruddháḥ | patayat | rájaḥ-su | ā́ | yáḥ | aryá-patnīḥ | ákṛṇot | imā́ḥ | apáḥ |
sáḥ | sunvaté | maghá-vā | jīrá-dānave | ávindat | jyótiḥ | mánave | havíṣmate ||10.43.8||

10.43.9a újjāyatāṁ paraśúrjyótiṣā sahá bhūyā́ ṛtásya sudúghā purāṇavát |
10.43.9c ví rocatāmaruṣó bhānúnā śúciḥ svàrṇá śukráṁ śuśucīta sátpatiḥ ||

út | jāyatām | paraśúḥ | jyótiṣā | sahá | bhūyā́ḥ | ṛtásya | su-dúghā | purāṇa-vát |
ví | rocatām | aruṣáḥ | bhānúnā | śúciḥ | svàḥ | ná | śukrám | śuśucīta | sát-patiḥ ||10.43.9||

10.43.10a góbhiṣṭaremā́matiṁ durévāṁ yávena kṣúdhaṁ puruhūta víśvām |
10.43.10c vayáṁ rā́jabhiḥ prathamā́ dhánānyasmā́kena vṛjánenā jayema ||

góbhiḥ | tarema | ámatim | duḥ-évām | yávena | kṣúdham | puru-hūta | víśvām |
vayám | rā́ja-bhiḥ | prathamā́ḥ | dhánāni | asmā́kena | vṛjánena | jayema ||10.43.10||

10.43.11a bṛ́haspátirnaḥ pári pātu paścā́dutóttarasmādádharādaghāyóḥ |
10.43.11c índraḥ purástādutá madhyató naḥ sákhā sákhibhyo várivaḥ kṛṇotu ||

bṛ́haspátiḥ | naḥ | pári | pātu | paścā́t | utá | út-tarasmāt | ádharāt | agha-yóḥ |
índraḥ | purástāt | utá | madhyatáḥ | naḥ | sákhā | sákhi-bhyaḥ | várivaḥ | kṛṇotu ||10.43.11||


10.44.1a ā́ yātvíndraḥ svápatirmádāya yó dhármaṇā tūtujānástúviṣmān |
10.44.1c pratvakṣāṇó áti víśvā sáhāṁsyapāréṇa mahatā́ vṛ́ṣṇyena ||

ā́ | yātu | índraḥ | svá-patiḥ | mádāya | yáḥ | dhármaṇā | tūtujānáḥ | túviṣmān |
pra-tvakṣāṇáḥ | áti | víśvā | sáhāṁsi | apāréṇa | mahatā́ | vṛ́ṣṇyena ||10.44.1||

10.44.2a suṣṭhā́mā ráthaḥ suyámā hárī te mimyákṣa vájro nṛpate gábhastau |
10.44.2c śī́bhaṁ rājantsupáthā́ yāhyarvā́ṅvárdhāma te papúṣo vṛ́ṣṇyāni ||

su-sthā́mā | ráthaḥ | su-yámā | hárī íti | te | mimyákṣa | vájraḥ | nṛ-pate | gábhastau |
śī́bham | rājan | su-páthā | ā́ | yāhi | arvā́ṅ | várdhāma | te | papúṣaḥ | vṛ́ṣṇyāni ||10.44.2||

10.44.3a éndravā́ho nṛpátiṁ vájrabāhumugrámugrā́sastaviṣā́sa enam |
10.44.3c prátvakṣasaṁ vṛṣabháṁ satyáśuṣmamémasmatrā́ sadhamā́do vahantu ||

ā́ | indra-vā́haḥ | nṛ-pátim | vájra-bāhum | ugrám | ugrā́saḥ | taviṣā́saḥ | enam |
prá-tvakṣasam | vṛṣabhám | satyá-śuṣmam | ā́ | īm | asma-trā́ | sadha-mā́daḥ | vahantu ||10.44.3||

10.44.4a evā́ pátiṁ droṇasā́caṁ sácetasamūrjáḥ skambháṁ dharúṇa ā́ vṛṣāyase |
10.44.4c ójaḥ kṛṣva sáṁ gṛbhāya tvé ápyáso yáthā kenipā́nāminó vṛdhé ||

evá | pátim | droṇa-sā́cam | sá-cetasam | ūrjáḥ | skambhám | dharúṇe | ā́ | vṛṣa-yase |
ójaḥ | kṛṣva | sám | gṛbhāya | tvé íti | ápi | ásaḥ | yáthā | ke-nipā́nām | ináḥ | vṛdhé ||10.44.4||

10.44.5a gámannasmé vásūnyā́ hí śáṁsiṣaṁ svāśíṣaṁ bháramā́ yāhi somínaḥ |
10.44.5c tvámīśiṣe sā́smínnā́ satsi barhíṣyanādhṛṣyā́ táva pā́trāṇi dhármaṇā ||

gáman | asmé íti | vásūni | ā́ | hí | śáṁsiṣam | su-āśíṣam | bháram | ā́ | yāhi | somínaḥ |
tvám | īśiṣe | sáḥ | asmín | ā́ | satsi | barhíṣi | anādhṛṣyā́ | táva | pā́trāṇi | dhármaṇā ||10.44.5||

10.44.6a pṛ́thakprā́yanprathamā́ deváhūtayó'kṛṇvata śravasyā̀ni duṣṭárā |
10.44.6c ná yé śekúryajñíyāṁ nā́vamārúhamīrmaívá té nyàviśanta képayaḥ ||

pṛ́thak | prá | āyan | prathamā́ḥ | devá-hūtayaḥ | ákṛṇvata | śravasyā̀ni | dustárā |
ná | yé | śekúḥ | yajñíyām | nā́vam | ā-rúham | īrmā́ | evá | té | ní | aviśanta | képayaḥ ||10.44.6||

10.44.7a evaívā́pāgápare santu dūḍhyó'śvā yéṣāṁ duryúja āyuyujré |
10.44.7c itthā́ yé prā́gúpare sánti dāváne purū́ṇi yátra vayúnāni bhójanā ||

evá | evá | ápāk | ápare | santu | duḥ-dhyàḥ | áśvāḥ | yéṣām | duḥ-yújaḥ | ā-yuyujré |
itthā́ | yé | prā́k | úpare | sánti | dāváne | purū́ṇi | yátra | vayúnāni | bhójanā ||10.44.7||

10.44.8a girī́m̐rájrānréjamānām̐ adhārayaddyaúḥ krandadantárikṣāṇi kopayat |
10.44.8c samīcīné dhiṣáṇe ví ṣkabhāyati vṛ́ṣṇaḥ pītvā́ máda ukthā́ni śaṁsati ||

girī́n | ájrān | réjamānān | adhārayat | dyaúḥ | krandat | antárikṣāṇi | kopayat |
samīcīné íti sam-īcīné | dhiṣáṇe íti | ví | skabhāyati | vṛ́ṣṇaḥ | pītvā́ | máde | ukthā́ni | śaṁsati ||10.44.8||

10.44.9a imáṁ bibharmi súkṛtaṁ te aṅkuśáṁ yénārujā́si maghavañchaphārújaḥ |
10.44.9c asmíntsú te sávane astvokyàṁ sutá iṣṭaú maghavanbodhyā́bhagaḥ ||

imám | bibharmi | sú-kṛtam | te | aṅkuśám | yéna | ā-rujā́si | magha-van | śapha-ārújaḥ |
asmín | sú | te | sávane | astu | okyàm | suté | iṣṭaú | magha-van | bodhi | ā́-bhagaḥ ||10.44.9||

10.44.10a góbhiṣṭaremā́matiṁ durévāṁ yávena kṣúdhaṁ puruhūta víśvām |
10.44.10c vayáṁ rā́jabhiḥ prathamā́ dhánānyasmā́kena vṛjánenā jayema ||

góbhiḥ | tarema | ámatim | duḥ-évām | yávena | kṣúdham | puru-hūta | víśvām |
vayám | rā́ja-bhiḥ | prathamā́ḥ | dhánāni | asmā́kena | vṛjánena | jayema ||10.44.10||

10.44.11a bṛ́haspátirnaḥ pári pātu paścā́dutóttarasmādádharādaghāyóḥ |
10.44.11c índraḥ purástādutá madhyató naḥ sákhā sákhibhyo várivaḥ kṛṇotu ||

bṛ́haspátiḥ | naḥ | pári | pātu | paścā́t | utá | út-tarasmāt | ádharāt | agha-yóḥ |
índraḥ | purástāt | utá | madhyatáḥ | naḥ | sákhā | sákhi-bhyaḥ | várivaḥ | kṛṇotu ||10.44.11||


10.45.1a diváspári prathamáṁ jajñe agnírasmáddvitī́yaṁ pári jātávedāḥ |
10.45.1c tṛtī́yamapsú nṛmáṇā ájasramíndhāna enaṁ jarate svādhī́ḥ ||

diváḥ | pári | prathamám | jajñe | agníḥ | asmát | dvitī́yam | pári | jātá-vedāḥ |
tṛtī́yam | ap-sú | nṛ-mánāḥ | ájasram | índhānaḥ | enam | jarate | su-ādhī́ḥ ||10.45.1||

10.45.2a vidmā́ te agne tredhā́ trayā́ṇi vidmā́ te dhā́ma víbhṛtā purutrā́ |
10.45.2c vidmā́ te nā́ma paramáṁ gúhā yádvidmā́ támútsaṁ yáta ājagántha ||

vidmá | te | agne | tredhā́ | trayā́ṇi | vidmá | te | dhā́ma | ví-bhṛtā | puru-trā́ |
vidmá | te | nā́ma | paramám | gúhā | yát | vidmá | tám | útsam | yátaḥ | ā-jagántha ||10.45.2||

10.45.3a samudré tvā nṛmáṇā apsvàntárnṛcákṣā īdhe divó agna ū́dhan |
10.45.3c tṛtī́ye tvā rájasi tasthivā́ṁsamapā́mupásthe mahiṣā́ avardhan ||

samudré | tvā | nṛ-mánāḥ | ap-sú | antáḥ | nṛ-cákṣāḥ | īdhe | diváḥ | agne | ū́dhan |
tṛtī́ye | tvā | rájasi | tasthi-vā́ṁsam | apā́m | upá-sthe | mahiṣā́ḥ | avardhan ||10.45.3||

10.45.4a ákrandadagníḥ stanáyanniva dyaúḥ kṣā́mā rérihadvīrúdhaḥ samañján |
10.45.4c sadyó jajñānó ví hī́middhó ákhyadā́ ródasī bhānúnā bhātyantáḥ ||

ákrandat | agníḥ | stanáyan-iva | dyaúḥ | kṣā́ma | rérihat | vīrúdhaḥ | sam-añján |
sadyáḥ | jajñānáḥ | ví | hí | īm | iddháḥ | ákhyat | ā́ | ródasī íti | bhānúnā | bhāti | antáríti ||10.45.4||

10.45.5a śrīṇā́mudāró dharúṇo rayīṇā́ṁ manīṣā́ṇāṁ prā́rpaṇaḥ sómagopāḥ |
10.45.5c vásuḥ sūnúḥ sáhaso apsú rā́jā ví bhātyágra uṣásāmidhānáḥ ||

śrīṇā́m | ut-āráḥ | dharúṇaḥ | rayīṇā́m | manīṣā́ṇām | pra-árpaṇaḥ | sóma-gopāḥ |
vásuḥ | sūnúḥ | sáhasaḥ | ap-sú | rā́jā | ví | bhāti | ágre | uṣásām | idhānáḥ ||10.45.5||

10.45.6a víśvasya ketúrbhúvanasya gárbha ā́ ródasī apṛṇājjā́yamānaḥ |
10.45.6c vīḻúṁ cidádrimabhinatparāyáñjánā yádagnímáyajanta páñca ||

víśvasya | ketúḥ | bhúvanasya | gárbhaḥ | ā́ | ródasī íti | apṛṇāt | jā́yamānaḥ |
vīḻúm | cit | ádrim | abhinat | parā-yán | jánāḥ | yát | agním | áyajanta | páñca ||10.45.6||

10.45.7a uśíkpāvakó aratíḥ sumedhā́ márteṣvagníramṛ́to ní dhāyi |
10.45.7c íyarti dhūmámaruṣáṁ bháribhradúcchukréṇa śocíṣā dyā́mínakṣan ||

uśík | pāvakáḥ | aratíḥ | su-medhā́ḥ | márteṣu | agníḥ | amṛ́taḥ | ní | dhāyi |
íyarti | dhūmám | aruṣám | bháribhrat | út | śukréṇa | śocíṣā | dyā́m | ínakṣan ||10.45.7||

10.45.8a dṛśānó rukmá urviyā́ vyàdyauddurmárṣamā́yuḥ śriyé rucānáḥ |
10.45.8c agníramṛ́to abhavadváyobhiryádenaṁ dyaúrjanáyatsurétāḥ ||

dṛśānáḥ | rukmáḥ | urviyā́ | ví | adyaut | duḥ-márṣam | ā́yuḥ | śriyé | rucānáḥ |
agníḥ | amṛ́taḥ | abhavat | váyaḥ-bhiḥ | yát | enam | dyaúḥ | janáyat | su-rétāḥ ||10.45.8||

10.45.9a yáste adyá kṛṇávadbhadraśoce'pūpáṁ deva ghṛtávantamagne |
10.45.9c prá táṁ naya prataráṁ vásyo ácchābhí sumnáṁ devábhaktaṁ yaviṣṭha ||

yáḥ | te | adyá | kṛṇávat | bhadra-śoce | apūpám | deva | ghṛtá-vantam | agne |
prá | tám | naya | pra-tarám | vásyaḥ | áccha | abhí | sumnám | devá-bhaktam | yaviṣṭha ||10.45.9||

10.45.10a ā́ táṁ bhaja sauśravaséṣvagna uktháuktha ā́ bhaja śasyámāne |
10.45.10c priyáḥ sū́rye priyó agnā́ bhavātyújjāténa bhinádadújjánitvaiḥ ||

ā́ | tám | bhaja | sauśravaséṣu | agne | ukthé-ukthe | ā́ | bhaja | śasyámāne |
priyáḥ | sū́rye | priyáḥ | agnā́ | bhavāti | út | jāténa | bhinádat | út | jáni-tvaiḥ ||10.45.10||

10.45.11a tvā́magne yájamānā ánu dyū́nvíśvā vásu dadhire vā́ryāṇi |
10.45.11c tváyā sahá dráviṇamicchámānā vrajáṁ gómantamuśíjo ví vavruḥ ||

tvā́m | agne | yájamānāḥ | ánu | dyū́n | víśvā | vásu | dadhire | vā́ryāṇi |
tváyā | sahá | dráviṇam | icchámānāḥ | vrajám | gó-mantam | uśíjaḥ | ví | vavruḥ ||10.45.11||

10.45.12a ástāvyagnírnarā́ṁ suśévo vaiśvānará ṛ́ṣibhiḥ sómagopāḥ |
10.45.12c adveṣé dyā́vāpṛthivī́ huvema dévā dhattá rayímasmé suvī́ram ||

ástāvi | agníḥ | narā́m | su-śévaḥ | vaiśvānaráḥ | ṛ́ṣi-bhiḥ | sóma-gopāḥ |
adveṣé íti | dyā́vāpṛthivī́ íti | huvema | dévāḥ | dhattá | rayím | asmé íti | su-vī́ram ||10.45.12||


10.46.1a prá hótā jātó mahā́nnabhovínnṛṣádvā sīdadapā́mupásthe |
10.46.1c dádhiryó dhā́yi sá te váyāṁsi yantā́ vásūni vidhaté tanūpā́ḥ ||

prá | hótā | jātáḥ | mahā́n | nabhaḥ-vít | nṛ-sádvā | sīdat | apā́m | upá-sthe |
dádhiḥ | yáḥ | dhā́yi | sáḥ | te | váyāṁsi | yantā́ | vásūni | vidhaté | tanū-pā́ḥ ||10.46.1||

10.46.2a imáṁ vidhánto apā́ṁ sadhásthe paśúṁ ná naṣṭáṁ padaíránu gman |
10.46.2c gúhā cátantamuśíjo námobhiricchánto dhī́rā bhṛ́gavo'vindan ||

imám | vidhántaḥ | apā́m | sadhá-sthe | paśúm | ná | naṣṭám | padaíḥ | ánu | gman |
gúhā | cátantam | uśíjaḥ | námaḥ-bhiḥ | icchántaḥ | dhī́rāḥ | bhṛ́gavaḥ | avindan ||10.46.2||

10.46.3a imáṁ tritó bhū́ryavindadicchánvaibhūvasó mūrdhányághnyāyāḥ |
10.46.3c sá śévṛdho jātá ā́ harmyéṣu nā́bhiryúvā bhavati rocanásya ||

imám | tritáḥ | bhū́ri | avindat | icchán | vaibhu-vasáḥ | mūrdháni | ághnyāyāḥ |
sáḥ | śé-vṛdhaḥ | jātáḥ | ā́ | harmyéṣu | nā́bhiḥ | yúvā | bhavati | rocanásya ||10.46.3||

10.46.4a mandráṁ hótāramuśíjo námobhiḥ prā́ñcaṁ yajñáṁ netā́ramadhvarā́ṇām |
10.46.4c viśā́makṛṇvannaratíṁ pāvakáṁ havyavā́haṁ dádhato mā́nuṣeṣu ||

mandrám | hótāram | uśíjaḥ | námaḥ-bhiḥ | prā́ñcam | yajñám | netā́ram | adhvarā́ṇām |
viśā́m | akṛṇvan | aratím | pāvakám | havya-vā́ham | dádhataḥ | mā́nuṣeṣu ||10.46.4||

10.46.5a prá bhūrjáyantaṁ mahā́ṁ vipodhā́ṁ mūrā́ ámūraṁ purā́ṁ darmā́ṇam |
10.46.5c náyanto gárbhaṁ vanā́ṁ dhíyaṁ dhurhíriśmaśruṁ nā́rvāṇaṁ dhánarcam ||

prá | bhūḥ | jáyantam | mahā́ṁ | vipaḥ-dhā́m | mūrā́ḥ | ámūram | purā́m | darmā́ṇam |
náyantaḥ | gárbham | vanā́m | dhíyam | dhuḥ | híri-śmaśrum | ná | árvāṇam | dhána-arcam ||10.46.5||

10.46.6a ní pastyā̀su tritáḥ stabhūyánpárivīto yónau sīdadantáḥ |
10.46.6c átaḥ saṁgṛ́bhyā viśā́ṁ dámūnā vídharmaṇāyantraírīyate nṝ́n ||

ní | pastyā̀su | tritáḥ | stabhu-yán | pári-vītaḥ | yónau | sīdat | antáríti |
átaḥ | sam-gṛ́bhya | viśā́m | dámūnāḥ | ví-dharmaṇā | ayantraíḥ | īyate | nṝ́n ||10.46.6||

10.46.7a asyā́járāso damā́marítrā arcáddhūmāso agnáyaḥ pāvakā́ḥ |
10.46.7c śvitīcáyaḥ śvātrā́so bhuraṇyávo vanarṣádo vāyávo ná sómāḥ ||

asyá | ajárāsaḥ | damā́m | arítrāḥ | arcát-dhūmāsaḥ | agnáyaḥ | pāvakā́ḥ |
śvitīcáyaḥ | śvātrā́saḥ | bhuraṇyávaḥ | vana-sádaḥ | vāyávaḥ | ná | sómāḥ ||10.46.7||

10.46.8a prá jihváyā bharate vépo agníḥ prá vayúnāni cétasā pṛthivyā́ḥ |
10.46.8c támāyávaḥ śucáyantaṁ pāvakáṁ mandráṁ hótāraṁ dadhire yájiṣṭham ||

prá | jihváyā | bharate | vépaḥ | agníḥ | prá | vayúnāni | cétasā | pṛthivyā́ḥ |
tám | āyávaḥ | śucáyantam | pāvakám | mandrám | hótāram | dadhire | yájiṣṭham ||10.46.8||

10.46.9a dyā́vā yámagníṁ pṛthivī́ jániṣṭāmā́pastváṣṭā bhṛ́gavo yáṁ sáhobhiḥ |
10.46.9c īḻényaṁ prathamáṁ mātaríśvā devā́statakṣurmánave yájatram ||

dyā́vā | yám | agním | pṛthivī́ íti | jániṣṭām | ā́paḥ | tváṣṭā | bhṛ́gavaḥ | yám | sáhaḥ-bhiḥ |
īḻényam | prathamám | mātaríśvā | devā́ḥ | tatakṣuḥ | mánave | yájatram ||10.46.9||

10.46.10a yáṁ tvā devā́ dadhiré havyavā́haṁ puruspṛ́ho mā́nuṣāso yájatram |
10.46.10c sá yā́mannagne stuvaté váyo dhāḥ prá devayányaśásaḥ sáṁ hí pūrvī́ḥ ||

yám | tvā | devā́ḥ | dadhiré | havya-vā́ham | puru-spṛ́haḥ | mā́nuṣāsaḥ | yájatram |
sáḥ | yā́man | agne | stuvaté | váyaḥ | dhāḥ | prá | deva-yán | yaśásaḥ | sám | hí | pūrvī́ḥ ||10.46.10||


10.47.1a jagṛbhmā́ te dákṣiṇamindra hástaṁ vasūyávo vasupate vásūnām |
10.47.1c vidmā́ hí tvā gópatiṁ śūra gónāmasmábhyaṁ citráṁ vṛ́ṣaṇaṁ rayíṁ dāḥ ||

jagṛbhmá | te | dákṣiṇam | indra | hástam | vasu-yávaḥ | vasu-pate | vásūnām |
vidmá | hí | tvā | gó-patim | śūra | gónām | asmábhyam | citrám | vṛ́ṣaṇam | rayím | dāḥ ||10.47.1||

10.47.2a svāyudháṁ svávasaṁ sunītháṁ cátuḥsamudraṁ dharúṇaṁ rayīṇā́m |
10.47.2c carkṛ́tyaṁ śáṁsyaṁ bhū́rivāramasmábhyaṁ citráṁ vṛ́ṣaṇaṁ rayíṁ dāḥ ||

su-āyudhám | su-ávasam | su-nīthám | cátuḥ-samudram | dharúṇam | rayīṇā́m |
carkṛ́tyam | śáṁsyam | bhū́ri-vāram | asmábhyam | citrám | vṛ́ṣaṇam | rayím | dāḥ ||10.47.2||

10.47.3a subráhmāṇaṁ devávantaṁ bṛhántamurúṁ gabhīráṁ pṛthúbudhnamindra |
10.47.3c śrutáṛṣimugrámabhimātiṣā́hamasmábhyaṁ citráṁ vṛ́ṣaṇaṁ rayíṁ dāḥ ||

su-bráhmāṇam | devá-vantam | bṛhántam | urúm | gabhīrám | pṛthú-budhnam | indra |
śrutá-ṛṣim | ugrám | abhimāti-sáham | asmábhyam | citrám | vṛ́ṣaṇam | rayím | dāḥ ||10.47.3||

10.47.4a sanádvājaṁ vípravīraṁ tárutraṁ dhanaspṛ́taṁ śūśuvā́ṁsaṁ sudákṣam |
10.47.4c dasyuhánaṁ pūrbhídamindra satyámasmábhyaṁ citráṁ vṛ́ṣaṇaṁ rayíṁ dāḥ ||

sanát-vājam | vípra-vīram | tárutram | dhana-spṛ́tam | śūśu-vā́ṁsam | su-dákṣam |
dasyuhánam | pūḥ-bhídam | indra | satyám | asmábhyam | citrám | vṛ́ṣaṇam | rayím | dāḥ ||10.47.4||

10.47.5a áśvāvantaṁ rathínaṁ vīrávantaṁ sahasríṇaṁ śatínaṁ vā́jamindra |
10.47.5c bhadrávrātaṁ vípravīraṁ svarṣā́masmábhyaṁ citráṁ vṛ́ṣaṇaṁ rayíṁ dāḥ ||

áśva-vantam | rathínam | vīrá-vantam | sahasríṇam | śatínam | vā́jam | indra |
bhadrá-vrātam | vípra-vīram | svaḥ-sā́m | asmábhyam | citrám | vṛ́ṣaṇam | rayím | dāḥ ||10.47.5||

10.47.6a prá saptágumṛtádhītiṁ sumedhā́ṁ bṛ́haspátiṁ matírácchā jigāti |
10.47.6c yá āṅgirasó námasopasádyo'smábhyaṁ citráṁ vṛ́ṣaṇaṁ rayíṁ dāḥ ||

prá | saptá-gum | ṛtá-dhītim | su-medhā́m | bṛ́haspátim | matíḥ | áccha | jigāti |
yáḥ | āṅgirasáḥ | námasā | upa-sádyaḥ | asmábhyam | citrám | vṛ́ṣaṇam | rayím | dāḥ ||10.47.6||

10.47.7a vánīvāno máma dūtā́sa índraṁ stómāścaranti sumatī́riyānā́ḥ |
10.47.7c hṛdispṛ́śo mánasā vacyámānā asmábhyaṁ citráṁ vṛ́ṣaṇaṁ rayíṁ dāḥ ||

vánīvānaḥ | máma | dūtā́saḥ | índram | stómāḥ | caranti | su-matī́ḥ | iyānā́ḥ |
hṛdi-spṛ́śaḥ | mánasā | vacyámānāḥ | asmábhyam | citrám | vṛ́ṣaṇam | rayím | dāḥ ||10.47.7||

10.47.8a yáttvā yā́mi daddhí tánna indra bṛhántaṁ kṣáyamásamaṁ jánānām |
10.47.8c abhí táddyā́vāpṛthivī́ gṛṇītāmasmábhyaṁ citráṁ vṛ́ṣaṇaṁ rayíṁ dāḥ ||

yát | tvā | yā́mi | daddhí | tát | naḥ | indra | bṛhántam | kṣáyam | ásamam | jánānām |
abhí | tát | dyā́vāpṛthivī́ íti | gṛṇītām | asmábhyam | citrám | vṛ́ṣaṇam | rayím | dāḥ ||10.47.8||


10.48.1a aháṁ bhuvaṁ vásunaḥ pūrvyáspátiraháṁ dhánāni sáṁ jayāmi śáśvataḥ |
10.48.1c mā́ṁ havante pitáraṁ ná jantávo'háṁ dāśúṣe ví bhajāmi bhójanam ||

ahám | bhuvam | vásunaḥ | pūrvyáḥ | pátiḥ | ahám | dhánāni | sám | jayāmi | śáśvataḥ |
mā́m | havante | pitáram | ná | jantávaḥ | ahám | dāśúṣe | ví | bhajāmi | bhójanam ||10.48.1||

10.48.2a ahámíndro ródho vákṣo átharvaṇastritā́ya gā́ ajanayamáherádhi |
10.48.2c aháṁ dásyubhyaḥ pári nṛmṇámā́ dade gotrā́ śíkṣandadhīcé mātaríśvane ||

ahám | índraḥ | ródhaḥ | vákṣaḥ | átharvaṇaḥ | tritā́yaḥ | gā́ḥ | ajanayam | áheḥ | ádhi |
ahám | dásyu-bhyaḥ | pári | nṛmṇám | ā́ | dade | gotrā́ | śíkṣan | dadhīcé | mātaríśvane ||10.48.2||

10.48.3a máhyaṁ tváṣṭā vájramatakṣadāyasáṁ máyi devā́so'vṛjannápi krátum |
10.48.3c mámā́nīkaṁ sū́ryasyeva duṣṭáraṁ mā́mā́ryanti kṛténa kártvena ca ||

máhyam | tváṣṭā | vájram | atakṣat | āyasám | máyi | devā́saḥ | avṛjan | ápi | krátum |
máma | ánīkam | sū́ryasya-iva | dustáram | mā́m | ā́ryanti | kṛténa | kártvena | ca ||10.48.3||

10.48.4a ahámetáṁ gavyáyamáśvyaṁ paśúṁ purīṣíṇaṁ sā́yakenā hiraṇyáyam |
10.48.4c purū́ sahásrā ní śiśāmi dāśúṣe yánmā sómāsa ukthíno ámandiṣuḥ ||

ahám | etám | gavyáyam | áśvyam | paśúm | purīṣíṇam | sā́yakena | hiraṇyáyam |
purú | sahásrā | ní | śiśāmi | dāśúṣe | yát | mā | sómāsaḥ | ukthínaḥ | ámandiṣuḥ ||10.48.4||

10.48.5a ahámíndro ná párā jigya íddhánaṁ ná mṛtyávé'va tasthe kádā caná |
10.48.5c sómamínmā sunvánto yācatā vásu ná me pūravaḥ sakhyé riṣāthana ||

ahám | índraḥ | ná | párā | jigye | ít | dhánam | ná | mṛtyáve | áva | tasthe | kádā | caná |
sómam | ít | mā | sunvántaḥ | yācata | vásu | ná | me | pūravaḥ | sakhyé | riṣāthana ||10.48.5||

10.48.6a ahámetā́ñchā́śvasato dvā́dvéndraṁ yé vájraṁ yudháyé'kṛṇvata |
10.48.6c āhváyamānām̐ áva hánmanāhanaṁ dṛḻhā́ vádannánamasyurnamasvínaḥ ||

ahám | etā́n | śā́śvasataḥ | dvā́-dvā | índram | yé | vájram | yudháye | ákṛṇvata |
ā-hváyamānān | áva | hánmanā | ahanam | dṛḻhā́ | vádan | ánamasyuḥ | namasvínaḥ ||10.48.6||

10.48.7a abhī̀dámékaméko asmi niṣṣā́ḻabhī́ dvā́ kímu tráyaḥ karanti |
10.48.7c khále ná parṣā́npráti hanmi bhū́ri kíṁ mā nindanti śátravo'nindrā́ḥ ||

abhí | idám | ékam | ékaḥ | asmi | niṣṣā́ṭ | abhí | dvā́ | kím | ūm̐ íti | tráyaḥ | karanti |
khále | ná | parṣā́n | práti | hanmi | bhū́ri | kím | mā | nindanti | śátravaḥ | anindrā́ḥ ||10.48.7||

10.48.8a aháṁ guṅgúbhyo atithigvámíṣkaramíṣaṁ ná vṛtratúraṁ vikṣú dhārayam |
10.48.8c yátparṇayaghná utá vā karañjahé prā́háṁ mahé vṛtrahátye áśuśravi ||

ahám | guṅgú-bhyaḥ | atithi-gvám | íṣkaram | íṣam | ná | vṛtra-túram | vikṣú | dhārayam |
yát | parṇaya-ghné | utá | vā | karañja-hé | prá | ahám | mahé | vṛtra-hátye | áśuśravi ||10.48.8||

10.48.9a prá me námī sāpyá iṣé bhujé bhūdgávāméṣe sakhyā́ kṛṇuta dvitā́ |
10.48.9c didyúṁ yádasya samithéṣu maṁháyamā́dídenaṁ śáṁsyamukthyàṁ karam ||

prá | me | námī | sāpyáḥ | iṣé | bhujé | bhūt | gávām | éṣe | sakhyā́ | kṛṇuta | dvitā́ |
didyúm | yát | asya | sam-ithéṣu | maṁháyam | ā́t | ít | enam | śáṁsyam | ukthyàm | karam ||10.48.9||

10.48.10a prá némasmindadṛśe sómo antárgopā́ némamāvírasthā́ kṛṇoti |
10.48.10c sá tigmáśṛṅgaṁ vṛṣabháṁ yúyutsandruhástasthau bahulé baddhó antáḥ ||

prá | némasmin | dadṛśe | sómaḥ | antáḥ | gopā́ḥ | némam | āvíḥ | asthā́ | kṛṇoti |
sáḥ | tigmá-śṛṅgam | vṛṣabhám | yúyutsan | druháḥ | tasthau | bahulé | baddháḥ | antáríti ||10.48.10||

10.48.11a ādityā́nāṁ vásūnāṁ rudríyāṇāṁ devó devā́nāṁ ná mināmi dhā́ma |
10.48.11c té mā bhadrā́ya śávase tatakṣuráparājitamástṛtamáṣāḻham ||

ādityā́nām | vásūnām | rudríyāṇām | deváḥ | devā́nām | ná | mināmi | dhā́ma |
té | mā | bhadrā́ya | śávase | tatakṣuḥ | áparā-jitam | ástṛtam | áṣāḻham ||10.48.11||


10.49.1a aháṁ dāṁ gṛṇaté pū́rvyaṁ vásvaháṁ bráhma kṛṇavaṁ máhyaṁ várdhanam |
10.49.1c aháṁ bhuvaṁ yájamānasya coditā́yajvanaḥ sākṣi víśvasminbháre ||

ahám | dām | gṛṇaté | pū́rvyam | vásu | ahám | bráhma | kṛṇavam | máhyam | várdhanam |
ahám | bhuvam | yájamānasya | coditā́ | áyajvanaḥ | sākṣi | víśvasmin | bháre ||10.49.1||

10.49.2a mā́ṁ dhuríndraṁ nā́ma devátā diváśca gmáścāpā́ṁ ca jantávaḥ |
10.49.2c aháṁ hárī vṛ́ṣaṇā vívratā raghū́ aháṁ vájraṁ śávase dhṛṣṇvā́ dade ||

mā́m | dhuḥ | índram | nā́ma | devátā | diváḥ | ca | gmáḥ | ca | apā́m | ca | jantávaḥ |
ahám | hárī íti | vṛ́ṣaṇā | ví-vratā | raghū́ íti | ahám | vájram | śávase | dhṛṣṇú | ā́ | dade ||10.49.2||

10.49.3a ahámátkaṁ kaváye śiśnathaṁ háthairaháṁ kútsamāvamābhírūtíbhiḥ |
10.49.3c aháṁ śúṣṇasya śnáthitā vádharyamaṁ ná yó rará ā́ryaṁ nā́ma dásyave ||

ahám | átkam | kaváye | śiśnatham | háthaiḥ | ahám | kútsam | āvam | ābhíḥ | ūtí-bhiḥ |
ahám | śúṣṇasya | śnáthitā | vádhaḥ | yámam | ná | yáḥ | raré | ā́ryam | nā́ma | dásyave ||10.49.3||

10.49.4a aháṁ pitéva vetasū́m̐rabhíṣṭaye túgraṁ kútsāya smádibhaṁ ca randhayam |
10.49.4c aháṁ bhuvaṁ yájamānasya rājáni prá yádbháre tújaye ná priyā́dhṛ́ṣe ||

ahám | pitā́-iva | vetasū́n | abhíṣṭaye | túgram | kútsāya | smát-ibham | ca | randhayam |
ahám | bhuvam | yájamānasya | rājáni | prá | yát | bhare | tújaye | ná | priyā́ | ā-dhṛ́ṣe ||10.49.4||

10.49.5a aháṁ randhayaṁ mṛ́gayaṁ śrutárvaṇe yánmā́jihīta vayúnā canā́nuṣák |
10.49.5c aháṁ veśáṁ namrámāyáve'karamaháṁ sávyāya páḍgṛbhimarandhayam ||

ahám | randhayam | mṛ́gayam | śrutárvaṇe | yát | mā | ájihīta | vayúnā | caná | ānuṣák |
ahám | veśám | namrám | āyáve | akaram | ahám | sávyāya | páṭ-gṛbhim | arandhayam ||10.49.5||

10.49.6a aháṁ sá yó návavāstvaṁ bṛhádrathaṁ sáṁ vṛtréva dā́saṁ vṛtrahā́rujam |
10.49.6c yádvardháyantaṁ pratháyantamānuṣágdūré pāré rájaso rocanā́karam ||

ahám | sáḥ | yáḥ | náva-vāstvam | bṛhát-ratham | sám | vṛtrā́-iva | dā́sam | vṛtra-hā́ | árujam |
yát | vardháyantam | pratháyantam | ānuṣák | dūré | pāré | rájasaḥ | rocanā́ | ákaram ||10.49.6||

10.49.7a aháṁ sū́ryasya pári yāmyāśúbhiḥ praítaśébhirváhamāna ójasā |
10.49.7c yánmā sāvó mánuṣa ā́ha nirṇíja ṛ́dhakkṛṣe dā́saṁ kṛ́tvyaṁ háthaiḥ ||

ahám | sū́ryasya | pári | yāmi | āśú-bhiḥ | prá | etaśébhiḥ | váhamānaḥ | ójasā |
yát | mā | sāváḥ | mánuṣaḥ | ā́ha | niḥ-níje | ṛ́dhak | kṛṣe | dā́sam | kṛ́tvyam | háthaiḥ ||10.49.7||

10.49.8a aháṁ saptahā́ náhuṣo náhuṣṭaraḥ prā́śrāvayaṁ śávasā turváśaṁ yádum |
10.49.8c aháṁ nyànyáṁ sáhasā sáhaskaraṁ náva vrā́dhato navatíṁ ca vakṣayam ||

ahám | sapta-hā́ | náhuṣaḥ | náhuḥ-taraḥ | prá | aśravayam | śávasā | turváśam | yádum |
ahám | ní | anyám | sáhasā | sáhaḥ | karam | náva | vrā́dhataḥ | navatím | ca | vakṣayam ||10.49.8||

10.49.9a aháṁ saptá sraváto dhārayaṁ vṛ́ṣā dravitnvàḥ pṛthivyā́ṁ sīrā́ ádhi |
10.49.9c ahámárṇāṁsi ví tirāmi sukráturyudhā́ vidaṁ mánave gātúmiṣṭáye ||

ahám | saptá | sravátaḥ | dhārayam | vṛ́ṣā | dravitnvàḥ | pṛthivyā́m | sīrā́ḥ | ádhi |
ahám | árṇāṁsi | ví | tirāmi | su-krátuḥ | yudhā́ | vidam | mánave | gātúm | iṣṭáye ||10.49.9||

10.49.10a aháṁ tádāsu dhārayaṁ yádāsu ná deváścaná tváṣṭā́dhārayadrúśat |
10.49.10c spārháṁ gávāmū́dhaḥsu vakṣáṇāsvā́ mádhormádhu śvā́tryaṁ sómamāśíram ||

ahám | tát | āsu | dhārayam | yát | āsu | ná | deváḥ | caná | tváṣṭā | ádhārayat | rúśat |
spārhám | gávām | ū́dhaḥ-su | vakṣáṇāsu | ā́ | mádhoḥ | mádhu | śvā́tryam | sómam | ā-śíram ||10.49.10||

10.49.11a evā́ devā́m̐ índro vivye nṝ́nprá cyautnéna maghávā satyárādhāḥ |
10.49.11c víśvéttā́ te harivaḥ śacīvo'bhí turā́saḥ svayaśo gṛṇanti ||

evá | devā́n | índraḥ | vivye | nṝ́n | prá | cyautnéna | maghá-vā | satyá-rādhāḥ |
víśvā | ít | tā́ | te | hari-vaḥ | śacī-vaḥ | abhí | turā́saḥ | sva-yaśaḥ | gṛṇanti ||10.49.11||


10.50.1a prá vo mahé mándamānāyā́ndhasó'rcā viśvā́narāya viśvābhúve |
10.50.1c índrasya yásya súmakhaṁ sáho máhi śrávo nṛmṇáṁ ca ródasī saparyátaḥ ||

prá | vaḥ | mahé | mándamānāya | ándhasaḥ | árca | viśvā́narāya | viśva-bhúve |
índrasya | yásya | sú-makham | sáhaḥ | máhi | śrávaḥ | nṛmṇám | ca | ródasī íti | saparyátaḥ ||10.50.1||

10.50.2a só cinnú sákhyā nárya ináḥ stutáścarkṛ́tya índro mā́vate náre |
10.50.2c víśvāsu dhūrṣú vājakṛ́tyeṣu satpate vṛtré vāpsvàbhí śūra mandase ||

sáḥ | cit | nú | sákhyā | náryaḥ | ináḥ | stutáḥ | carkṛ́tyaḥ | índraḥ | mā́-vate | náre |
víśvāsu | dhūḥ-sú | vāja-kṛ́tyeṣu | sat-pate | vṛtré | vā | ap-sú | abhí | śūra | mandase ||10.50.2||

10.50.3a ké té nára indra yé ta iṣé yé te sumnáṁ sadhanyàmíyakṣān |
10.50.3c ké te vā́jāyāsuryā̀ya hinvire ké apsú svā́sūrvárāsu paúṁsye ||

ké | té | náraḥ | indra | yé | te | iṣé | yé | te | sumnám | sa-dhanyàm | íyakṣān |
ké | te | vā́jāya | asuryā̀ya | hinvire | ké | ap-sú | svā́su | urvárāsu | paúṁsye ||10.50.3||

10.50.4a bhúvastvámindra bráhmaṇā mahā́nbhúvo víśveṣu sávaneṣu yajñíyaḥ |
10.50.4c bhúvo nṝ́m̐ścyautnó víśvasminbháre jyéṣṭhaśca mántro viśvacarṣaṇe ||

bhúvaḥ | tvám | indra | bráhmaṇā | mahā́n | bhúvaḥ | víśveṣu | sávaneṣu | yajñíyaḥ |
bhúvaḥ | nṝ́n | cyautnáḥ | víśvasmin | bháre | jyéṣṭhaḥ | ca | mántraḥ | viśva-carṣaṇe ||10.50.4||

10.50.5a ávā nú kaṁ jyā́yānyajñávanaso mahī́ṁ ta ómātrāṁ kṛṣṭáyo viduḥ |
10.50.5c áso nú kamajáro várdhāśca víśvédetā́ sávanā tūtumā́ kṛṣe ||

áva | nú | kam | jyā́yān | yajñá-vanasaḥ | mahī́m | te | ómātrām | kṛṣṭáyaḥ | viduḥ |
ásaḥ | nú | kam | ajáraḥ | várdhāḥ | ca | víśvā | ít | etā́ | sávanā | tūtumā́ | kṛṣe ||10.50.5||

10.50.6a etā́ víśvā sávanā tūtumā́ kṛṣe svayáṁ sūno sahaso yā́ni dadhiṣé |
10.50.6c várāya te pā́traṁ dhármaṇe tánā yajñó mántro bráhmódyataṁ vácaḥ ||

etā́ | víśvā | sávanā | tūtumā́ | kṛṣe | svayám | sūno íti | sahasaḥ | yā́ni | dadhiṣé |
várāya | te | pā́tram | dhármaṇe | tánā | yajñáḥ | mántraḥ | bráhma | út-yatam | vácaḥ ||10.50.6||

10.50.7a yé te vipra brahmakṛ́taḥ suté sácā vásūnāṁ ca vásunaśca dāváne |
10.50.7c prá té sumnásya mánasā pathā́ bhuvanmáde sutásya somyásyā́ndhasaḥ ||

yé | te | vipra | brahma-kṛ́taḥ | suté | sácā | vásūnām | ca | vásunaḥ | ca | dāváne |
prá | té | sumnásya | mánasā | pathā́ | bhuvan | máde | sutásya | somyásya | ándhasaḥ ||10.50.7||


10.51.1a maháttádúlbaṁ stháviraṁ tádāsīdyénā́viṣṭitaḥ pravivéśithāpáḥ |
10.51.1c víśvā apaśyadbahudhā́ te agne jā́tavedastanvò devá ékaḥ ||

mahát | tát | úlbam | stháviram | tát | āsīt | yéna | ā́-viṣṭitaḥ | pra-vivéśitha | apáḥ |
víśvāḥ | apaśyat | bahudhā́ | te | agne | jā́ta-vedaḥ | tanvàḥ | deváḥ | ékaḥ ||10.51.1||

10.51.2a kó mā dadarśa katamáḥ sá devó yó me tanvò bahudhā́ paryápaśyat |
10.51.2c kvā́ha mitrāvaruṇā kṣiyantyagnérvíśvāḥ samídho devayā́nīḥ ||

káḥ | mā | dadarśa | katamáḥ | sáḥ | deváḥ | yáḥ | me | tanvàḥ | bahudhā́ | pari-ápaśyat |
kvà | áha | mitrāvaruṇā | kṣiyanti | agnéḥ | víśvāḥ | sam-ídhaḥ | deva-yā́nīḥ ||10.51.2||

10.51.3a aícchāma tvā bahudhā́ jātavedaḥ práviṣṭamagne apsvóṣadhīṣu |
10.51.3c táṁ tvā yamó acikeccitrabhāno daśāntaruṣyā́datirócamānam ||

aícchāma | tvā | bahudhā́ | jāta-vedaḥ | prá-viṣṭam | agne | ap-sú | óṣadhīṣu |
tám | tvā | yamáḥ | aciket | citrabhāno íti citra-bhāno | daśa-antaruṣyā́t | ati-rócamānam ||10.51.3||

10.51.4a hotrā́daháṁ varuṇa bíbhyadāyaṁ nédevá mā yunájannátra devā́ḥ |
10.51.4c tásya me tanvò bahudhā́ níviṣṭā etámárthaṁ ná ciketāhámagníḥ ||

hotrā́t | ahám | varuṇa | bíbhyat | āyam | ná | ít | evá | mā | yunájan | átra | devā́ḥ |
tásya | me | tanvàḥ | bahudhā́ | ní-viṣṭāḥ | etám | ártham | ná | ciketa | ahám | agníḥ ||10.51.4||

10.51.5a éhi mánurdevayúryajñákāmo'raṁkṛ́tyā támasi kṣeṣyagne |
10.51.5c sugā́npatháḥ kṛṇuhi devayā́nānváha havyā́ni sumanasyámānaḥ ||

ā́ | ihi | mánuḥ | deva-yúḥ | yajñá-kāmaḥ | aram-kṛ́tya | támasi | kṣeṣi | agne |
su-gā́n | patháḥ | kṛṇuhi | deva-yā́nān | váha | havyā́ni | su-manasyámānaḥ ||10.51.5||

10.51.6a agnéḥ pū́rve bhrā́taro árthametáṁ rathī́vā́dhvānamánvā́varīvuḥ |
10.51.6c tásmādbhiyā́ varuṇa dūrámāyaṁ gauró ná kṣepnóravije jyā́yāḥ ||

agnéḥ | pū́rve | bhrā́taraḥ | ártham | etám | rathī́-iva | ádhvānam | ánu | ā́ | avarīvuríti |
tásmāt | bhiyā́ | varuṇa | dūrám | āyam | gauráḥ | ná | kṣepnóḥ | avije | jyā́yāḥ ||10.51.6||

10.51.7a kurmásta ā́yurajáraṁ yádagne yáthā yuktó jātavedo ná ríṣyāḥ |
10.51.7c áthā vahāsi sumanasyámāno bhāgáṁ devébhyo havíṣaḥ sujāta ||

kurmáḥ | te | ā́yuḥ | ajáram | yát | agne | yáthā | yuktáḥ | jāta-vedaḥ | ná | ríṣyāḥ |
átha | vahāsi | su-manasyámānaḥ | bhāgám | devébhyaḥ | havíṣaḥ | su-jāta ||10.51.7||

10.51.8a prayājā́nme anuyājā́m̐śca kévalānū́rjasvantaṁ havíṣo datta bhāgám |
10.51.8c ghṛtáṁ cāpā́ṁ púruṣaṁ caúṣadhīnāmagnéśca dīrghámā́yurastu devāḥ ||

pra-yājā́n | me | anu-yājā́n | ca | kévalān | ū́rjasvantam | havíṣaḥ | datta | bhāgám |
ghṛtám | ca | apā́m | púruṣam | ca | óṣadhīnām | agnéḥ | ca | dīrghám | ā́yuḥ | astu | devāḥ ||10.51.8||

10.51.9a táva prayājā́ anuyājā́śca kévala ū́rjasvanto havíṣaḥ santu bhāgā́ḥ |
10.51.9c távāgne yajñò'yámastu sárvastúbhyaṁ namantāṁ pradíśaścátasraḥ ||

táva | pra-yājā́ḥ | anu-yājā́ḥ | ca | kévale | ū́rjasvantaḥ | havíṣaḥ | santu | bhāgā́ḥ |
táva | agne | yajñáḥ | ayám | astu | sárvaḥ | túbhyam | namantām | pra-díśaḥ | cátasraḥ ||10.51.9||


10.52.1a víśve devāḥ śāstána mā yáthehá hótā vṛtó manávai yánniṣádya |
10.52.1c prá me brūta bhāgadhéyaṁ yáthā vo yéna pathā́ havyámā́ vo váhāni ||

víśve | devāḥ | śāstána | mā | yáthā | ihá | hótā | vṛtáḥ | manávai | yát | ni-sádya |
prá | me | brūta | bhāga-dhéyam | yáthā | vaḥ | yéna | pathā́ | havyám | ā́ | vaḥ | váhāni ||10.52.1||

10.52.2a aháṁ hótā nyàsīdaṁ yájīyānvíśve devā́ marúto mā junanti |
10.52.2c áharaharaśvinā́dhvaryavaṁ vāṁ brahmā́ samídbhavati sā́hutirvām ||

ahám | hótā | ní | asīdam | yájīyān | víśve | devā́ḥ | marútaḥ | mā | junanti |
áhaḥ-ahaḥ | aśvinā | ā́dhvaryavam | vām | brahmā́ | sam-ít | bhavati | sā́ | ā́-hutiḥ | vām ||10.52.2||

10.52.3a ayáṁ yó hótā kíru sá yamásya kámápyūhe yátsamañjánti devā́ḥ |
10.52.3c áharaharjāyate māsímāsyáthā devā́ dadhire havyavā́ham ||

ayám | yáḥ | hótā | kíḥ | ūm̐ íti | sáḥ | yamásya | kám | ápi | ūhe | yát | sam-añjánti | devā́ḥ |
áhaḥ-ahaḥ | jāyate | māsí-māsi | átha | devā́ḥ | dadhire | havya-vā́ham ||10.52.3||

10.52.4a mā́ṁ devā́ dadhire havyavā́hamápamluktaṁ bahú kṛcchrā́ cárantam |
10.52.4c agnírvidvā́nyajñáṁ naḥ kalpayāti páñcayāmaṁ trivṛ́taṁ saptátantum ||

mā́m | devā́ḥ | dadhire | havya-vā́ham | ápa-mluktam | bahú | kṛcchrā́ | cárantam |
agníḥ | vidvā́n | yajñám | naḥ | kalpayāti | páñca-yāmam | tri-vṛ́tam | saptá-tantum ||10.52.4||

10.52.5a ā́ vo yakṣyamṛtatváṁ suvī́raṁ yáthā vo devā várivaḥ kárāṇi |
10.52.5c ā́ bāhvórvájramíndrasya dheyāmáthemā́ víśvāḥ pṛ́tanā jayāti ||

ā́ | vaḥ | yakṣi | amṛta-tvám | su-vī́ram | yáthā | vaḥ | devāḥ | várivaḥ | kárāṇi |
ā́ | bāhvóḥ | vájram | índrasya | dhéyām | átha | imā́ḥ | víśvāḥ | pṛ́tanāḥ | jayāti ||10.52.5||

10.52.6a trī́ṇi śatā́ trī́ sahásrāṇyagníṁ triṁśácca devā́ náva cāsaparyan |
10.52.6c aúkṣanghṛtaírástṛṇanbarhírasmā ā́díddhótāraṁ nyàsādayanta ||

trī́ṇi | śatā́ | trī́ | sahásrāṇi | agním | triṁśát | ca | devā́ḥ | náva | ca | asaparyan |
aúkṣan | ghṛtaíḥ | ástṛṇan | barhíḥ | asmai | ā́t | ít | hótāram | ní | asādayanta ||10.52.6||


10.53.1a yámaícchāma mánasā sò'yámā́gādyajñásya vidvā́npáruṣaścikitvā́n |
10.53.1c sá no yakṣaddevátātā yájīyānní hí ṣátsadántaraḥ pū́rvo asmát ||

yám | aícchāma | mánasā | sáḥ | ayám | ā́ | agāt | yajñásya | vidvā́n | páruṣaḥ | cikitvā́n |
sáḥ | naḥ | yakṣat | devá-tātā | yájīyān | ní | hí | satsat | ántaraḥ | pū́rvaḥ | asmát ||10.53.1||

10.53.2a árādhi hótā niṣádā yájīyānabhí práyāṁsi súdhitāni hí khyát |
10.53.2c yájāmahai yajñíyānhánta devā́m̐ ī́ḻāmahā ī́ḍyām̐ ā́jyena ||

árādhi | hótā | ni-sádā | yájīyān | abhí | práyāṁsi | sú-dhitāni | hí | khyát |
yájāmahai | yajñíyān | hánta | devā́n | ī́ḻāmahai | ī́ḍyān | ā́jyena ||10.53.2||

10.53.3a sādhvī́makardevávītiṁ no adyá yajñásya jihvā́mavidāma gúhyām |
10.53.3c sá ā́yurā́gātsurabhírvásāno bhadrā́makardeváhūtiṁ no adyá ||

sādhvī́m | akaḥ | devá-vītim | naḥ | adyá | yajñásya | jihvā́m | avidāma | gúhyām |
sáḥ | ā́yuḥ | ā́ | agāt | surabhíḥ | vásānaḥ | bhadrā́m | akaḥ | devá-hūtim | naḥ | adyá ||10.53.3||

10.53.4a tádadyá vācáḥ prathamáṁ masīya yénā́surām̐ abhí devā́ ásāma |
10.53.4c ū́rjāda utá yajñiyāsaḥ páñca janā máma hotráṁ juṣadhvam ||

tát | adyá | vācáḥ | prathamám | masīya | yéna | ásurān | abhí | devā́ḥ | ásāma |
ū́rja-adaḥ | utá | yajñiyāsaḥ | páñca | janāḥ | máma | hotrám | juṣadhvam ||10.53.4||

10.53.5a páñca jánā máma hotráṁ juṣantāṁ gójātā utá yé yajñíyāsaḥ |
10.53.5c pṛthivī́ naḥ pā́rthivātpātváṁhaso'ntárikṣaṁ divyā́tpātvasmā́n ||

páñca | jánāḥ | máma | hotrám | juṣantām | gó-jātāḥ | utá | yé | yajñíyāsaḥ |
pṛthivī́ | naḥ | pā́rthivāt | pātu | áṁhasaḥ | antárikṣam | divyā́t | pātu | asmā́n ||10.53.5||

10.53.6a tántuṁ tanvánrájaso bhānúmánvihi jyótiṣmataḥ pathó rakṣa dhiyā́ kṛtā́n |
10.53.6c anulbaṇáṁ vayata jóguvāmápo mánurbhava janáyā daívyaṁ jánam ||

tántum | tanván | rájasaḥ | bhānúm | ánu | ihi | jyótiṣmataḥ | patháḥ | rakṣa | dhiyā́ | kṛtā́n |
anulbaṇám | vayata | jóguvām | ápaḥ | mánuḥ | bhava | janáya | daívyam | jánam ||10.53.6||

10.53.7a akṣānáho nahyatanotá somyā íṣkṛṇudhvaṁ raśanā́ ótá piṁśata |
10.53.7c aṣṭā́vandhuraṁ vahatābhíto ráthaṁ yéna devā́so ánayannabhí priyám ||

akṣa-náhaḥ | nahyatana | utá | somyāḥ | íṣkṛṇudhvam | raśanā́ḥ | ā́ | utá | piṁśata |
aṣṭā́-vandhuram | vahata | abhítaḥ | rátham | yéna | devā́saḥ | ánayan | abhí | priyám ||10.53.7||

10.53.8a áśmanvatī rīyate sáṁ rabhadhvamúttiṣṭhata prá taratā sakhāyaḥ |
10.53.8c átrā jahāma yé ásannáśevāḥ śivā́nvayámúttaremābhí vā́jān ||

áśman-vatī | rīyate | sám | rabhadhvam | út | tiṣṭhata | prá | tarata | sakhāyaḥ |
átra | jahāma | yé | ásan | áśevāḥ | śivā́n | vayám | út | tarema | abhí | vā́jān ||10.53.8||

10.53.9a tváṣṭā māyā́ vedapásāmapástamo bíbhratpā́trā devapā́nāni śáṁtamā |
10.53.9c śíśīte nūnáṁ paraśúṁ svāyasáṁ yéna vṛścā́détaśo bráhmaṇaspátiḥ ||

tváṣṭā | māyā́ | vet | apásām | apáḥ-tamaḥ | bíbhrat | pā́trā | deva-pā́nāni | śám-tamā |
śíśīte | nūnám | paraśúm | su-āyasám | yéna | vṛścā́t | étaśaḥ | bráhmaṇaḥ | pátiḥ ||10.53.9||

10.53.10a sató nūnáṁ kavayaḥ sáṁ śiśīta vā́śībhiryā́bhiramṛ́tāya tákṣatha |
10.53.10c vidvā́ṁsaḥ padā́ gúhyāni kartana yéna devā́so amṛtatvámānaśúḥ ||

satáḥ | nūnám | kavayaḥ | sám | śiśīta | vā́śībhiḥ | yā́bhiḥ | amṛ́tāya | tákṣatha |
vidvā́ṁsaḥ | padā́ | gúhyāni | kartana | yéna | devā́saḥ | amṛta-tvám | ānaśúḥ ||10.53.10||

10.53.11a gárbhe yóṣāmádadhurvatsámāsányapīcyèna mánasotá jihváyā |
10.53.11c sá viśvā́hā sumánā yogyā́ abhí siṣāsánirvanate kārá íjjítim ||

gárbhe | yóṣām | ádadhuḥ | vatsám | āsáni | apīcyèna | mánasā | utá | jihváyā |
sáḥ | viśvā́hā | su-mánāḥ | yogyā́ḥ | abhí | sisāsániḥ | vanate | kāráḥ | ít | jítim ||10.53.11||


10.54.1a tā́ṁ sú te kīrtíṁ maghavanmahitvā́ yáttvā bhīté ródasī áhvayetām |
10.54.1c prā́vo devā́m̐ ā́tiro dā́samójaḥ prajā́yai tvasyai yádáśikṣa indra ||

tā́m | sú | te | kīrtím | magha-van | mahi-tvā́ | yát | tvā | bhīté íti | ródasī íti | áhvayetām |
prá | āvaḥ | devā́n | ā́ | atiraḥ | dā́sam | ójaḥ | pra-jā́yai | tvasyai | yát | áśikṣaḥ | indra ||10.54.1||

10.54.2a yádácarastanvā̀ vāvṛdhānó bálānīndra prabruvāṇó jáneṣu |
10.54.2c māyétsā́ te yā́ni yuddhā́nyāhúrnā́dyá śátruṁ nanú purā́ vivitse ||

yát | ácaraḥ | tanvā̀ | vavṛdhānáḥ | bálāni | indra | pra-bruvāṇáḥ | jáneṣu |
māyā́ | ít | sā́ | te | yā́ni | yuddhā́ni | āhúḥ | ná | adyá | śátrum | nanú | purā́ | vivitse ||10.54.2||

10.54.3a ká u nú te mahimánaḥ samasyāsmátpū́rva ṛ́ṣayó'ntamāpuḥ |
10.54.3c yánmātáraṁ ca pitáraṁ ca sākámájanayathāstanvàḥ svā́yāḥ ||

ké | ūm̐ íti | nú | te | mahimánaḥ | samasya | asmát | pū́rve | ṛ́ṣayaḥ | ántam | āpuḥ |
yát | mātáram | ca | pitáram | ca | sākám | ájanayathāḥ | tanvàḥ | svā́yāḥ ||10.54.3||

10.54.4a catvā́ri te asuryā̀ṇi nā́mā́dābhyāni mahiṣásya santi |
10.54.4c tvámaṅgá tā́ni víśvāni vitse yébhiḥ kármāṇi maghavañcakártha ||

catvā́ri | te | asuryā̀ṇi | nā́ma | ádābhyāni | mahiṣásya | santi |
tvám | aṅgá | tā́ni | víśvāni | vitse | yébhiḥ | kármāṇi | magha-van | cakártha ||10.54.4||

10.54.5a tváṁ víśvā dadhiṣe kévalāni yā́nyāvíryā́ ca gúhā vásūni |
10.54.5c kā́mamínme maghavanmā́ ví tārīstvámājñātā́ tvámindrāsi dātā́ ||

tvám | víśvā | dadhiṣe | kévalāni | yā́ni | āvíḥ | yā́ | ca | gúhā | vásūni |
kā́mam | ít | me | magha-van | mā́ | ví | tārīḥ | tvám | ā-jñātā́ | tvám | indra | asi | dātā́ ||10.54.5||

10.54.6a yó ádadhājjyótiṣi jyótirantáryó ásṛjanmádhunā sáṁ mádhūni |
10.54.6c ádha priyáṁ śūṣámíndrāya mánma brahmakṛ́to bṛhádukthādavāci ||

yáḥ | ádadhāt | jyótiṣi | jyótiḥ | antáḥ | yáḥ | ásṛjat | mádhunā | sám | mádhūni |
ádha | priyám | śūṣám | índrāya | mánma | brahma-kṛ́taḥ | bṛhát-ukthāt | avāci ||10.54.6||


10.55.1a dūré tánnā́ma gúhyaṁ parācaíryáttvā bhīté áhvayetāṁ vayodhaí |
10.55.1c údastabhnāḥ pṛthivī́ṁ dyā́mabhī́ke bhrā́tuḥ putrā́nmaghavantitviṣāṇáḥ ||

dūré | tát | nā́ma | gúhyam | parācaíḥ | yát | tvā | bhīté íti | áhvayetām | vayaḥ-dhaí |
út | astabhnāḥ | pṛthivī́m | dyā́m | abhī́ke | bhrā́tuḥ | putrā́n | magha-van | titviṣāṇáḥ ||10.55.1||

10.55.2a maháttánnā́ma gúhyaṁ puruspṛ́gyéna bhūtáṁ janáyo yéna bhávyam |
10.55.2c pratnáṁ jātáṁ jyótiryádasya priyáṁ priyā́ḥ sámaviśanta páñca ||

mahát | tát | nā́ma | gúhyam | puru-spṛ́k | yéna | bhūtám | janáyaḥ | yéna | bhávyam |
pratnám | jātám | jyótiḥ | yát | asya | priyám | priyā́ḥ | sám | aviśanta | páñca ||10.55.2||

10.55.3a ā́ ródasī apṛṇādótá mádhyaṁ páñca devā́m̐ ṛtuśáḥ saptásapta |
10.55.3c cátustriṁśatā purudhā́ ví caṣṭe sárūpeṇa jyótiṣā vívratena ||

ā́ | ródasī íti | apṛṇāt | ā́ | utá | mádhyam | páñca | devā́n | ṛtu-śáḥ | saptá-sapta |
cátuḥ-triṁśatā | purudhā́ | ví | caṣṭe | sá-rūpeṇa | jyótiṣā | ví-vratena ||10.55.3||

10.55.4a yáduṣa aúcchaḥ prathamā́ vibhā́nāmájanayo yéna puṣṭásya puṣṭám |
10.55.4c yátte jāmitvámávaraṁ párasyā mahánmahatyā́ asuratvámékam ||

yát | uṣaḥ | aúcchaḥ | prathamā́ | vi-bhā́nām | ájanayaḥ | yéna | puṣṭásya | puṣṭám |
yát | te | jāmi-tvám | ávaram | párasyāḥ | mahát | mahatyā́ḥ | asura-tvám | ékam ||10.55.4||

10.55.5a vidhúṁ dadrāṇáṁ sámane bahūnā́ṁ yúvānaṁ sántaṁ palitó jagāra |
10.55.5c devásya paśya kā́vyaṁ mahitvā́dyā́ mamā́ra sá hyáḥ sámāna ||

vi-dhúm | dadrāṇám | sámane | bahūnā́m | yúvānam | sántam | palitáḥ | jagāra |
devásya | paśya | kā́vyam | mahi-tvā́ | adyá | mamā́ra | sáḥ | hyáḥ | sám | āna ||10.55.5||

10.55.6a śā́kmanā śākó aruṇáḥ suparṇá ā́ yó maháḥ śū́raḥ sanā́dánīḻaḥ |
10.55.6c yáccikéta satyámíttánná móghaṁ vásu spārhámutá jétotá dā́tā ||

śā́kmanā | śākáḥ | aruṇáḥ | su-parṇáḥ | ā́ | yáḥ | maháḥ | śū́raḥ | sanā́t | ánīḻaḥ |
yát | cikéta | satyám | ít | tát | ná | mógham | vásu | spārhám | utá | jétā | utá | dā́tā ||10.55.6||

10.55.7a aíbhirdade vṛ́ṣṇyā paúṁsyāni yébhiraúkṣadvṛtrahátyāya vajrī́ |
10.55.7c yé kármaṇaḥ kriyámāṇasya mahná ṛtekarmámudájāyanta devā́ḥ ||

ā́ | ebhiḥ | dade | vṛ́ṣṇyā | paúṁsyāni | yébhiḥ | aúkṣat | vṛtra-hátyāya | vajrī́ |
yé | kármaṇaḥ | kriyámāṇasya | mahnā́ | ṛte-karmám | ut-ájāyanta | devā́ḥ ||10.55.7||

10.55.8a yujā́ kármāṇi janáyanviśvaújā aśastihā́ viśvámanāsturāṣā́ṭ |
10.55.8c pītvī́ sómasya divá ā́ vṛdhānáḥ śū́ro níryudhā́dhamaddásyūn ||

yujā́ | kármāṇi | janáyan | viśvá-ojāḥ | aśasti-hā́ | viśvá-manāḥ | turāṣā́ṭ |
pītvī́ | sómasya | diváḥ | ā́ | vṛdhānáḥ | śū́raḥ | níḥ | yudhā́ | adhamat | dásyūn ||10.55.8||


10.56.1a idáṁ ta ékaṁ pará ū ta ékaṁ tṛtī́yena jyótiṣā sáṁ viśasva |
10.56.1c saṁvéśane tanvàścā́ruredhi priyó devā́nāṁ paramé janítre ||

idám | te | ékam | paráḥ | ūm̐ íti | te | ékam | tṛtī́yena | jyótiṣā | sám | viśasva |
sam-véśane | tanvàḥ | cā́ruḥ | edhi | priyáḥ | devā́nām | paramé | janítre ||10.56.1||

10.56.2a tanū́ṣṭe vājintanvàṁ náyantī vāmámasmábhyaṁ dhā́tu śárma túbhyam |
10.56.2c áhruto mahó dharúṇāya devā́ndivī̀va jyótiḥ svámā́ mimīyāḥ ||

tanū́ḥ | te | vājin | tanvàm | náyantī | vāmám | asmábhyam | dhā́tu | śárma | túbhyam |
áhrutaḥ | maháḥ | dharúṇāya | devā́n | diví-iva | jyótiḥ | svám | ā́ | mimīyāḥ ||10.56.2||

10.56.3a vājyàsi vā́jinenā suvenī́ḥ suvitáḥ stómaṁ suvitó dívaṁ gāḥ |
10.56.3c suvitó dhárma prathamā́nu satyā́ suvitó devā́ntsuvitó'nu pátma ||

vājī́ | asi | vā́jinena | su-venī́ḥ | suvitáḥ | stómam | suvitáḥ | dívam | gāḥ |
suvitáḥ | dhárma | prathamā́ | ánu | satyā́ | suvitáḥ | devā́n | suvitáḥ | ánu | pátma ||10.56.3||

10.56.4a mahimná eṣāṁ pitáraścanéśire devā́ devéṣvadadhurápi krátum |
10.56.4c sámavivyacurutá yā́nyátviṣuraíṣāṁ tanū́ṣu ní viviśuḥ púnaḥ ||

mahimnáḥ | eṣām | pitáraḥ | caná | īśire | devā́ḥ | devéṣu | adadhuḥ | ápi | krátum |
sám | avivyacuḥ | utá | yā́ni | átviṣuḥ | ā́ | eṣām | tanū́ṣu | ní | viviśuḥ | púnaríti ||10.56.4||

10.56.5a sáhobhirvíśvaṁ pári cakramū rájaḥ pū́rvā dhā́mānyámitā mímānāḥ |
10.56.5c tanū́ṣu víśvā bhúvanā ní yemire prā́sārayanta purudhá prajā́ ánu ||

sáhaḥ-bhiḥ | víśvam | pári | cakramuḥ | rájaḥ | pū́rvā | dhāmā́ni | ámitā | mímānāḥ |
tanū́ṣu | víśvā | bhúvanā | ní | yemire | prá | asārayanta | purudhá | pra-jā́ḥ | ánu ||10.56.5||

10.56.6a dvídhā sūnávó'suraṁ svarvídamā́sthāpayanta tṛtī́yena kármaṇā |
10.56.6c svā́ṁ prajā́ṁ pitáraḥ pítryaṁ sáha ā́vareṣvadadhustántumā́tatam ||

dvídhā | sūnávaḥ | ásuram | svaḥ-vídam | ā́ | asthāpayanta | tṛtī́yena | kármaṇā |
svā́m | pra-jā́m | pitáraḥ | pítryam | sáhaḥ | ā́ | ávareṣu | adadhuḥ | tántum | ā́-tatam ||10.56.6||

10.56.7a nāvā́ ná kṣódaḥ pradíśaḥ pṛthivyā́ḥ svastíbhiráti durgā́ṇi víśvā |
10.56.7c svā́ṁ prajā́ṁ bṛháduktho mahitvā́vareṣvadadhādā́ páreṣu ||

nāvā́ | ná | kṣódaḥ | pra-díśaḥ | pṛthivyā́ḥ | svastí-bhiḥ | áti | duḥ-gā́ni | víśvā |
svā́m | pra-jā́m | bṛhát-ukthaḥ | mahi-tvā́ | ā́ | ávareṣu | adadhāt | ā́ | páreṣu ||10.56.7||


10.57.1a mā́ prá gāma pathó vayáṁ mā́ yajñā́dindra somínaḥ |
10.57.1c mā́ntáḥ sthurno árātayaḥ ||

mā́ | prá | gāma | patháḥ | vayám | mā́ | yajñā́t | indra | somínaḥ |
mā́ | antáríti | sthuḥ | naḥ | árātayaḥ ||10.57.1||

10.57.2a yó yajñásya prasā́dhanastánturdevéṣvā́tataḥ |
10.57.2c támā́hutaṁ naśīmahi ||

yáḥ | yajñásya | pra-sā́dhanaḥ | tántuḥ | devéṣu | ā́-tataḥ |
tám | ā́-hutam | naśīmahi ||10.57.2||

10.57.3a máno nvā́ huvāmahe nārāśaṁséna sómena |
10.57.3c pitṝṇā́ṁ ca mánmabhiḥ ||

mánaḥ | nú | ā́ | huvāmahe | nārāśaṁséna | sómena |
pitṝṇā́m | ca | mánma-bhiḥ ||10.57.3||

10.57.4a ā́ ta etu mánaḥ púnaḥ krátve dákṣāya jīváse |
10.57.4c jyókca sū́ryaṁ dṛśé ||

ā́ | te | etu | mánaḥ | púnaríti | krátve | dákṣāya | jīváse |
jyók | ca | sū́ryam | dṛśé ||10.57.4||

10.57.5a púnarnaḥ pitaro máno dádātu daívyo jánaḥ |
10.57.5c jīváṁ vrā́taṁ sacemahi ||

púnaḥ | naḥ | pitaraḥ | mánaḥ | dádātu | daívyaḥ | jánaḥ |
jīvám | vrā́tam | sacemahi ||10.57.5||

10.57.6a vayáṁ soma vraté táva mánastanū́ṣu bíbhrataḥ |
10.57.6c prajā́vantaḥ sacemahi ||

vayám | soma | vraté | táva | mánaḥ | tanū́ṣu | bíbhrataḥ |
prajā́-vantaḥ | sacemahi ||10.57.6||


10.58.1a yátte yamáṁ vaivasvatáṁ máno jagā́ma dūrakám |
10.58.1c tátta ā́ vartayāmasīhá kṣáyāya jīváse ||

yát | te | yamám | vaivasvatám | mánaḥ | jagā́ma | dūrakám |
tát | te | ā́ | vartayāmasi | ihá | kṣáyāya | jīváse ||10.58.1||

10.58.2a yátte dívaṁ yátpṛthivī́ṁ máno jagā́ma dūrakám |
10.58.2c tátta ā́ vartayāmasīhá kṣáyāya jīváse ||

yát | te | dívam | yát | pṛthivī́m | mánaḥ | jagā́ma | dūrakám |
tát | te | ā́ | vartayāmasi | ihá | kṣáyāya | jīváse ||10.58.2||

10.58.3a yátte bhū́miṁ cáturbhṛṣṭiṁ máno jagā́ma dūrakám |
10.58.3c tátta ā́ vartayāmasīhá kṣáyāya jīváse ||

yát | te | bhū́mim | cátuḥ-bhṛṣṭim | mánaḥ | jagā́ma | dūrakám |
tát | te | ā́ | vartayāmasi | ihá | kṣáyāya | jīváse ||10.58.3||

10.58.4a yátte cátasraḥ pradíśo máno jagā́ma dūrakám |
10.58.4c tátta ā́ vartayāmasīhá kṣáyāya jīváse ||

yát | te | cátasraḥ | pra-díśaḥ | mánaḥ | jagā́ma | dūrakám |
tát | te | ā́ | vartayāmasi | ihá | kṣáyāya | jīváse ||10.58.4||

10.58.5a yátte samudrámarṇaváṁ máno jagā́ma dūrakám |
10.58.5c tátta ā́ vartayāmasīhá kṣáyāya jīváse ||

yát | te | samudrám | arṇavám | mánaḥ | jagā́ma | dūrakám |
tát | te | ā́ | vartayāmasi | ihá | kṣáyāya | jīváse ||10.58.5||

10.58.6a yátte márīcīḥ praváto máno jagā́ma dūrakám |
10.58.6c tátta ā́ vartayāmasīhá kṣáyāya jīváse ||

yát | te | márīcīḥ | pra-vátaḥ | mánaḥ | jagā́ma | dūrakám |
tát | te | ā́ | vartayāmasi | ihá | kṣáyāya | jīváse ||10.58.6||

10.58.7a yátte apó yádóṣadhīrmáno jagā́ma dūrakám |
10.58.7c tátta ā́ vartayāmasīhá kṣáyāya jīváse ||

yát | te | apáḥ | yát | óṣadhīḥ | mánaḥ | jagā́ma | dūrakám |
tát | te | ā́ | vartayāmasi | ihá | kṣáyāya | jīváse ||10.58.7||

10.58.8a yátte sū́ryaṁ yáduṣásaṁ máno jagā́ma dūrakám |
10.58.8c tátta ā́ vartayāmasīhá kṣáyāya jīváse ||

yát | te | sū́ryam | yát | uṣásam | mánaḥ | jagā́ma | dūrakám |
tát | te | ā́ | vartayāmasi | ihá | kṣáyāya | jīváse ||10.58.8||

10.58.9a yátte párvatānbṛható máno jagā́ma dūrakám |
10.58.9c tátta ā́ vartayāmasīhá kṣáyāya jīváse ||

yát | te | párvatān | bṛhatáḥ | mánaḥ | jagā́ma | dūrakám |
tát | te | ā́ | vartayāmasi | ihá | kṣáyāya | jīváse ||10.58.9||

10.58.10a yátte víśvamidáṁ jáganmáno jagā́ma dūrakám |
10.58.10c tátta ā́ vartayāmasīhá kṣáyāya jīváse ||

yát | te | víśvam | idám | jágat | mánaḥ | jagā́ma | dūrakám |
tát | te | ā́ | vartayāmasi | ihá | kṣáyāya | jīváse ||10.58.10||

10.58.11a yátte párāḥ parāváto máno jagā́ma dūrakám |
10.58.11c tátta ā́ vartayāmasīhá kṣáyāya jīváse ||

yát | te | párāḥ | parā-vátaḥ | mánaḥ | jagā́ma | dūrakám |
tát | te | ā́ | vartayāmasi | ihá | kṣáyāya | jīváse ||10.58.11||

10.58.12a yátte bhūtáṁ ca bhávyaṁ ca máno jagā́ma dūrakám |
10.58.12c tátta ā́ vartayāmasīhá kṣáyāya jīváse ||

yát | te | bhūtám | ca | bhávyam | ca | mánaḥ | jagā́ma | dūrakám |
tát | te | ā́ | vartayāmasi | ihá | kṣáyāya | jīváse ||10.58.12||


10.59.1a prá tāryā́yuḥ prataráṁ návīyaḥ sthā́tāreva krátumatā ráthasya |
10.59.1c ádha cyávāna úttavītyárthaṁ parātaráṁ sú nírṛtirjihītām ||

prá | tāri | ā́yuḥ | pra-tarám | návīyaḥ | sthā́tārā-iva | krátu-matā | ráthasya |
ádha | cyávānaḥ | út | tavīti | ártham | parā-tarám | sú | níḥ-ṛtiḥ | jihītām ||10.59.1||

10.59.2a sā́mannú rāyé nidhimánnvánnaṁ kárāmahe sú purudhá śrávāṁsi |
10.59.2c tā́ no víśvāni jaritā́ mamattu parātaráṁ sú nírṛtirjihītām ||

sā́man | nú | rāyé | nidhi-mát | nú | ánnam | kárāmahe | sú | purudhá | śrávāṁsi |
tā́ | naḥ | víśvāni | jaritā́ | mamattu | parā-tarám | sú | níḥ-ṛtiḥ | jihītām ||10.59.2||

10.59.3a abhī́ ṣvàryáḥ paúṁsyairbhavema dyaúrná bhū́miṁ giráyo nā́jrān |
10.59.3c tā́ no víśvāni jaritā́ ciketa parātaráṁ sú nírṛtirjihītām ||

abhí | sú | aryáḥ | paúṁsyaiḥ | bhavema | dyaúḥ | ná | bhū́mim | giráyaḥ | ná | ájrān |
tā́ | naḥ | víśvāni | jaritā́ | ciketa | parā-tarám | sú | níḥ-ṛtiḥ | jihītām ||10.59.3||

10.59.4a mó ṣú ṇaḥ soma mṛtyáve párā dāḥ páśyema nú sū́ryamuccárantam |
10.59.4c dyúbhirhitó jarimā́ sū́ no astu parātaráṁ sú nírṛtirjihītām ||

mó íti | sú | naḥ | soma | mṛtyáve | párā | dāḥ | páśyema | nú | sū́ryam | ut-cárantam |
dyú-bhiḥ | hitáḥ | jarimā́ | sú | naḥ | astu | parā-tarám | sú | níḥ-ṛtiḥ | jihītām ||10.59.4||

10.59.5a ásunīte máno asmā́su dhāraya jīvā́tave sú prá tirā na ā́yuḥ |
10.59.5c rārandhí naḥ sū́ryasya saṁdṛ́śi ghṛténa tváṁ tanvàṁ vardhayasva ||

ásu-nīte | mánaḥ | asmā́su | dhāraya | jīvā́tave | sú | prá | tira | naḥ | ā́yuḥ |
rarandhí | naḥ | sū́ryasya | sam-dṛ́śi | ghṛténa | tvám | tanvàm | vardhayasva ||10.59.5||

10.59.6a ásunīte púnarasmā́su cákṣuḥ púnaḥ prāṇámihá no dhehi bhógam |
10.59.6c jyókpaśyema sū́ryamuccárantamánumate mṛḻáyā naḥ svastí ||

ásu-nīte | púnaḥ | asmā́su | cákṣuḥ | púnaríti | prāṇám | ihá | naḥ | dhehi | bhógam |
jyók | paśyema | sū́ryam | ut-cárantam | ánu-mate | mṛḻáya | naḥ | svastí ||10.59.6||

10.59.7a púnarno ásuṁ pṛthivī́ dadātu púnardyaúrdevī́ púnarantárikṣam |
10.59.7c púnarnaḥ sómastanvàṁ dadātu púnaḥ pūṣā́ pathyā̀ṁ yā́ svastíḥ ||

púnaḥ | naḥ | ásum | pṛthivī́ | dadātu | púnaḥ | dyaúḥ | devī́ | púnaḥ | antárikṣam |
púnaḥ | naḥ | sómaḥ | tanvàm | dadātu | púnaríti | pūṣā́ | pathyā̀m | yā́ | svastíḥ ||10.59.7||

10.59.8a śáṁ ródasī subándhave yahvī́ ṛtásya mātárā |
10.59.8c bháratāmápa yádrápo dyaúḥ pṛthivi kṣamā́ rápo mó ṣú te kíṁ canā́mamat ||

śám | ródasī íti | su-bándhave | yahvī́ íti | ṛtásya | mātárā |
bháratām | ápa | yát | rápaḥ | dyaúḥ | pṛthivi | kṣamā́ | rápaḥ | mó íti | sú | te | kím | caná | āmamat ||10.59.8||

10.59.9a áva dvaké áva trikā́ diváścaranti bheṣajā́ |
10.59.9c kṣamā́ cariṣṇvèkakáṁ bháratāmápa yádrápo dyaúḥ pṛthivi kṣamā́ rápo mó ṣú te kíṁ canā́mamat ||

áva | dvaké íti | áva | trikā́ | diváḥ | caranti | bheṣajā́ |
kṣamā́ | cariṣṇú | ekakám | bháratām | ápa | yát | rápaḥ | dyaúḥ | pṛthivi | kṣamā́ | rápaḥ | mó íti | sú | te | kím | caná | āmamat ||10.59.9||

10.59.10a sámindreraya gā́manaḍvā́haṁ yá ā́vahaduśīnárāṇyā ánaḥ |
10.59.10c bháratāmápa yádrápo dyaúḥ pṛthivi kṣamā́ rápo mó ṣú te kíṁ canā́mamat ||

sám | indra | īraya | gā́m | anaḍvā́ham | yáḥ | ā́ | ávahat | uśīnárāṇyāḥ | ánaḥ |
bháratām | ápa | yát | rápaḥ | dyaúḥ | pṛthivi | kṣamā́ | rápaḥ | mó íti | sú | te | kím | caná | āmamat ||10.59.10||


10.60.1a ā́ jánaṁ tveṣásaṁdṛśaṁ mā́hīnānāmúpastutam |
10.60.1c áganma bíbhrato námaḥ ||

ā́ | jánam | tveṣá-saṁdṛśam | mā́hīnānām | úpa-stutam |
áganma | bíbhrataḥ | námaḥ ||10.60.1||

10.60.2a ásamātiṁ nitóśanaṁ tveṣáṁ niyayínaṁ rátham |
10.60.2c bhajérathasya sátpatim ||

ásamātim | ni-tóśanam | tveṣám | ni-yayínam | rátham |
bhajé-rathasya | sát-patim ||10.60.2||

10.60.3a yó jánānmahiṣā́m̐ ivātitasthaú pávīravān |
10.60.3c utā́pavīravānyudhā́ ||

yáḥ | jánān | mahiṣā́n-iva | ati-tasthaú | pávīravān |
utá | ápavīravān | yudhā́ ||10.60.3||

10.60.4a yásyekṣvākúrúpa vraté revā́nmarāyyédhate |
10.60.4c divī̀va páñca kṛṣṭáyaḥ ||

yásya | ikṣvākúḥ | úpa | vraté | revā́n | marāyī́ | édhate |
diví-iva | páñca | kṛṣṭáyaḥ ||10.60.4||

10.60.5a índra kṣatrā́samātiṣu ráthaproṣṭheṣu dhāraya |
10.60.5c divī̀va sū́ryaṁ dṛśé ||

índra | kṣatrā́ | ásamātiṣu | rátha-proṣṭheṣu | dhāraya |
diví-iva | sū́ryam | dṛśé ||10.60.5||

10.60.6a agástyasya nádbhyaḥ sáptī yunakṣi róhitā |
10.60.6c paṇī́nnyàkramīrabhí víśvānrājannarādhásaḥ ||

agástyasya | nát-bhyaḥ | sáptī íti | yunakṣi | róhitā |
paṇī́n | ní | akramīḥ | abhí | víśvān | rājan | arādhásaḥ ||10.60.6||

10.60.7a ayáṁ mātā́yáṁ pitā́yáṁ jīvā́turā́gamat |
10.60.7c idáṁ táva prasárpaṇaṁ súbandhavéhi nírihi ||

ayám | mātā́ | ayám | pitā́ | ayám | jīvā́tuḥ | ā́ | agamat |
idám | táva | pra-sárpaṇam | súbandho íti sú-bandho | ā́ | ihi | níḥ | ihi ||10.60.7||

10.60.8a yáthā yugáṁ varatráyā náhyanti dharúṇāya kám |
10.60.8c evā́ dādhāra te máno jīvā́tave ná mṛtyávé'tho ariṣṭátātaye ||

yáthā | yugám | varatráyā | náhyanti | dharúṇāya | kám |
evá | dādhāra | te | mánaḥ | jīvā́tave | ná | mṛtyáve | átho íti | ariṣṭá-tātaye ||10.60.8||

10.60.9a yátheyáṁ pṛthivī́ mahī́ dādhā́remā́nvánaspátīn |
10.60.9c evā́ dādhāra te máno jīvā́tave ná mṛtyávé'tho ariṣṭátātaye ||

yáthā | iyám | pṛthivī́ | mahī́ | dādhā́ra | imā́n | vánaspátīn |
evá | dādhāra | te | mánaḥ | jīvā́tave | ná | mṛtyáve | átho íti | ariṣṭá-tātaye ||10.60.9||

10.60.10a yamā́daháṁ vaivasvatā́tsubándhormána ā́bharam |
10.60.10c jīvā́tave ná mṛtyávé'tho ariṣṭátātaye ||

yamā́t | ahám | vaivasvatā́t | su-bándhoḥ | mánaḥ | ā́ | abharam |
jīvā́tave | ná | mṛtyáve | átho íti | ariṣṭá-tātaye ||10.60.10||

10.60.11a nyàgvā́tó'va vāti nyàktapati sū́ryaḥ |
10.60.11c nīcī́namaghnyā́ duhe nyàgbhavatu te rápaḥ ||

nyàk | vā́taḥ | áva | vāti | nyàk | tapati | sū́ryaḥ |
nīcī́nam | aghnyā́ | duhe | nyàk | bhavatu | te | rápaḥ ||10.60.11||

10.60.12a ayáṁ me hásto bhágavānayáṁ me bhágavattaraḥ |
10.60.12c ayáṁ me viśvábheṣajo'yáṁ śivā́bhimarśanaḥ ||

ayám | me | hástaḥ | bhága-vān | ayám | me | bhágavat-taraḥ |
ayám | me | viśvá-bheṣajaḥ | ayám | śivá-abhimarśanaḥ ||10.60.12||


10.61.1a idámitthā́ raúdraṁ gūrtávacā bráhma krátvā śácyāmantárājaú |
10.61.1c krāṇā́ yádasya pitárā maṁhaneṣṭhā́ḥ párṣatpakthé áhannā́ saptá hótṝn ||

idám | itthā́ | raúdram | gūrtá-vacāḥ | bráhma | krátvā | śácyām | antáḥ | ājaú |
krāṇā́ | yát | asya | pitárā | maṁhane-sthā́ḥ | párṣat | pakthé | áhan | ā́ | saptá | hótṝn ||10.61.1||

10.61.2a sá íddānā́ya dábhyāya vanváñcyávānaḥ sū́dairamimīta védim |
10.61.2c tū́rvayāṇo gūrtávacastamaḥ kṣódo ná réta itáūti siñcat ||

sáḥ | ít | dānā́ya | dábhyāya | vanván | cyávānaḥ | sū́daiḥ | amimīta | védim |
tū́rvayāṇaḥ | gūrtávacaḥ-tamaḥ | kṣódaḥ | ná | rétaḥ | itáḥ-ūti | siñcat ||10.61.2||

10.61.3a máno ná yéṣu hávaneṣu tigmáṁ vípaḥ śácyā vanuthó drávantā |
10.61.3c ā́ yáḥ śáryābhistuvinṛmṇó asyā́śrīṇītādíśaṁ gábhastau ||

mánaḥ | ná | yéṣu | hávaneṣu | tigmám | vípaḥ | śácyā | vanutháḥ | drávantā |
ā́ | yáḥ | śáryābhiḥ | tuvi-nṛmṇáḥ | asya | áśrīṇīta | ā-díśam | gábhastau ||10.61.3||

10.61.4a kṛṣṇā́ yádgóṣvaruṇī́ṣu sī́daddivó nápātāśvinā huve vām |
10.61.4c vītáṁ me yajñámā́ gataṁ me ánnaṁ vavanvā́ṁsā néṣamásmṛtadhrū ||

kṛṣṇā́ | yát | góṣu | aruṇī́ṣu | sī́dat | diváḥ | nápātā | aśvinā | huve | vām |
vītám | me | yajñám | ā́ | gatam | me | ánnam | vavanvā́ṁsā | ná | íṣam | ásmṛtadhrū ítyásmṛta-dhrū ||10.61.4||

10.61.5a práthiṣṭa yásya vīrákarmamiṣṇádánuṣṭhitaṁ nú náryo ápauhat |
10.61.5c púnastádā́ vṛhati yátkanā́yā duhitúrā́ ánubhṛtamanarvā́ ||

práthiṣṭa | yásya | vīrá-karmam | iṣṇát | ánu-sthitam | nú | náryaḥ | ápa | auhat |
púnaríti | tát | ā́ | vṛhati | yát | kanā́yāḥ | duhitúḥ | ā́ḥ | ánu-bhṛtam | anarvā́ ||10.61.5||

10.61.6a madhyā́ yátkártvamábhavadabhī́ke kā́maṁ kṛṇvāné pitári yuvatyā́m |
10.61.6c manānágréto jahaturviyántā sā́nau níṣiktaṁ sukṛtásya yónau ||

madhyā́ | yát | kártvam | ábhavat | abhī́ke | kā́mam | kṛṇvāné | pitári | yuvatyā́m |
manānák | rétaḥ | jahatuḥ | vi-yántā | sā́nau | ní-siktam | su-kṛtásya | yónau ||10.61.6||

10.61.7a pitā́ yátsvā́ṁ duhitáramadhiṣkánkṣmayā́ rétaḥ saṁjagmānó ní ṣiñcat |
10.61.7c svādhyò'janayanbráhma devā́ vā́stoṣpátiṁ vratapā́ṁ níratakṣan ||

pitā́ | yát | svā́m | duhitáram | adhi-skán | kṣmayā́ | rétaḥ | sam-jagmānáḥ | ní | siñcat |
su-ādhyàḥ | ajanayan | bráhma | devā́ḥ | vā́stoḥ | pátim | vrata-pā́m | níḥ | atakṣan ||10.61.7||

10.61.8a sá īṁ vṛ́ṣā ná phénamasyadājaú smádā́ páraidápa dabhrácetāḥ |
10.61.8c sáratpadā́ ná dákṣiṇā parāvṛ́ṅná tā́ nú me pṛśanyò jagṛbhre ||

sáḥ | īm | vṛ́ṣā | ná | phénam | asyat | ājaú | smát | ā́ | párā | ait | ápa | dabhrá-cetāḥ |
sárat | padā́ | ná | dákṣiṇā | parā-vṛ́k | ná | tā́ḥ | nú | me | pṛśanyàḥ | jagṛbhre ||10.61.8||

10.61.9a makṣū́ ná váhniḥ prajā́yā upabdíragníṁ ná nagná úpa sīdadū́dhaḥ |
10.61.9c sánitedhmáṁ sánitotá vā́jaṁ sá dhartā́ jajñe sáhasā yavīyút ||

makṣú | ná | váhniḥ | pra-jā́yāḥ | upabdíḥ | agním | ná | nagnáḥ | úpa | sī́dat | ū́dhaḥ |
sánitā | idhmám | sánitā | utá | vā́jam | sáḥ | dhartā́ | jajñe | sáhasā | yavi-yút ||10.61.9||

10.61.10a makṣū́ kanā́yāḥ sakhyáṁ návagvā ṛtáṁ vádanta ṛtáyuktimagman |
10.61.10c dvibárhaso yá úpa gopámā́guradakṣiṇā́so ácyutā dudukṣan ||

makṣú | kanā́yāḥ | sakhyám | náva-gvāḥ | ṛtám | vádantaḥ | ṛtá-yuktim | agman |
dvi-bárhasaḥ | yé | úpa | gopám | ā́ | águḥ | adakṣiṇā́saḥ | ácyutā | dudhukṣan ||10.61.10||

10.61.11a makṣū́ kanā́yāḥ sakhyáṁ návīyo rā́dho ná réta ṛtámítturaṇyan |
10.61.11c śúci yátte rékṇa ā́yajanta sabardúghāyāḥ páya usríyāyāḥ ||

makṣú | kanā́yāḥ | sakhyám | návīyaḥ | rā́dhaḥ | ná | rétaḥ | ṛtám | ít | turaṇyan |
śúci | yát | te | rékṇaḥ | ā́ | áyajanta | sabaḥ-dúghāyāḥ | páyaḥ | usríyāyāḥ ||10.61.11||

10.61.12a paśvā́ yátpaścā́ víyutā budhántéti bravīti vaktárī rárāṇaḥ |
10.61.12c vásorvasutvā́ kārávo'nehā́ víśvaṁ viveṣṭi dráviṇamúpa kṣú ||

paśvā́ | yát | paścā́ | ví-yutā | budhánta | íti | bravīti | vaktári | rárāṇaḥ |
vásoḥ | vasu-tvā́ | kārávaḥ | anehā́ | víśvam | viveṣṭi | dráviṇam | úpa | kṣú ||10.61.12||

10.61.13a tádínnvàsya pariṣádvāno agmanpurū́ sádanto nārṣadáṁ bibhitsan |
10.61.13c ví śúṣṇasya sáṁgrathitamanarvā́ vidátpuruprajātásya gúhā yát ||

tát | ít | nú | asya | pari-sádvānaḥ | agman | purú | sádantaḥ | nārsadám | bibhitsán |
ví | śúṣṇasya | sám-grathitam | anarvā́ | vidát | puru-prajātásya | gúhā | yát ||10.61.13||

10.61.14a bhárgo ha nā́motá yásya devā́ḥ svàrṇá yé triṣadhasthé niṣedúḥ |
10.61.14c agnírha nā́motá jātávedāḥ śrudhī́ no hotarṛtásya hótādhrúk ||

bhárgaḥ | ha | nā́ma | utá | yásya | devā́ḥ | svàḥ | ná | yé | tri-sadhasthé | ni-sedúḥ |
agníḥ | ha | nā́ma | utá | jātá-vedāḥ | śrudhí | naḥ | hotaḥ | ṛtásya | hótā | adhrúk ||10.61.14||

10.61.15a utá tyā́ me raúdrāvarcimántā nā́satyāvindra gūrtáye yájadhyai |
10.61.15c manuṣvádvṛktábarhiṣe rárāṇā mandū́ hitáprayasā vikṣú yájyū ||

utá | tyā́ | me | raúdrau | arci-mántā | nā́satyau | indra | gūrtáye | yájadhyai |
manuṣvát | vṛktá-barhiṣe | rárāṇā | mandū́ íti | hitá-prayasā | vikṣú | yájyū íti ||10.61.15||

10.61.16a ayáṁ stutó rā́jā vandi vedhā́ apáśca víprastarati svásetuḥ |
10.61.16c sá kakṣī́vantaṁ rejayatsó agníṁ nemíṁ ná cakrámárvato raghudrú ||

ayám | stutáḥ | rā́jā | vandi | vedhā́ḥ | apáḥ | ca | vípraḥ | tarati | svá-setuḥ |
sáḥ | kakṣī́vantam | rejayat | sáḥ | agním | nemím | ná | cakrám | árvataḥ | raghu-drú ||10.61.16||

10.61.17a sá dvibándhurvaitaraṇó yáṣṭā sabardhúṁ dhenúmasvàṁ duhádhyai |
10.61.17c sáṁ yánmitrā́váruṇā vṛñjá ukthaírjyéṣṭhebhiraryamáṇaṁ várūthaiḥ ||

sáḥ | dvi-bándhuḥ | vaitaraṇáḥ | yáṣṭā | sabaḥ-dhúm | dhenúm | asvàm | duhádhyai |
sám | yát | mitrā́váruṇā | vṛñjé | ukthaíḥ | jyéṣṭhebhiḥ | aryamáṇam | várūthaiḥ ||10.61.17||

10.61.18a tádbandhuḥ sūrírdiví te dhiyaṁdhā́ nā́bhānédiṣṭho rapati prá vénan |
10.61.18c sā́ no nā́bhiḥ paramā́syá vā ghāháṁ tátpaścā́ katitháścidāsa ||

tát-bandhuḥ | sūríḥ | diví | te | dhiyam-dhā́ḥ | nā́bhānédiṣṭhaḥ | rapati | prá | vénan |
sā́ | naḥ | nā́bhiḥ | paramā́ | asyá | vā | gha | ahám | tát | paścā́ | katitháḥ | cit | āsa ||10.61.18||

10.61.19a iyáṁ me nā́bhirihá me sadhásthamimé me devā́ ayámasmi sárvaḥ |
10.61.19c dvijā́ áha prathamajā́ ṛtásyedáṁ dhenúraduhajjā́yamānā ||

iyám | me | nā́bhiḥ | ihá | me | sadhá-stham | imé | me | devā́ḥ | ayám | asmi | sárvaḥ |
dvi-jā́ḥ | áha | prathama-jā́ḥ | ṛtásya | idám | dhenúḥ | aduhat | jā́yamānā ||10.61.19||

10.61.20a ádhāsu mandró aratírvibhā́vā́va syati dvivartanírvaneṣā́ṭ |
10.61.20c ūrdhvā́ yácchréṇirná śíśurdánmakṣū́ sthiráṁ śevṛdháṁ sūta mātā́ ||

ádha | āsu | mandráḥ | aratíḥ | vibhā́-vā | áva | syati | dvi-vartaníḥ | vaneṣā́ṭ |
ūrdhvā́ | yát | śréṇiḥ | ná | śíśuḥ | dán | makṣú | sthirám | śe-vṛdhám | sūta | mātā́ ||10.61.20||

10.61.21a ádhā gā́va úpamātiṁ kanā́yā ánu śvāntásya kásya citpáreyuḥ |
10.61.21c śrudhí tváṁ sudraviṇo nastváṁ yāḻāśvaghnásya vāvṛdhe sūnṛ́tābhiḥ ||

ádha | gā́vaḥ | úpa-mātim | kanā́yāḥ | ánu | śvāntásya | kásya | cit | párā | īyuḥ |
śrudhí | tvám | su-draviṇaḥ | naḥ | tvám | yāṭ | āśva-ghnásya | vavṛdhe | sūnṛ́tābhiḥ ||10.61.21||

10.61.22a ádha tvámindra viddhyàsmā́nmahó rāyé nṛpate vájrabāhuḥ |
10.61.22c rákṣā ca no maghónaḥ pāhí sūrī́nanehásaste harivo abhíṣṭau ||

ádha | tvám | indra | viddhí | asmā́n | maháḥ | rāyé | nṛ-pate | vájra-bāhuḥ |
rákṣa | ca | naḥ | maghónaḥ | pāhí | sūrī́n | anehásaḥ | te | hari-vaḥ | abhíṣṭau ||10.61.22||

10.61.23a ádha yádrājānā gáviṣṭau sáratsaraṇyúḥ kāráve jaraṇyúḥ |
10.61.23c vípraḥ préṣṭhaḥ sá hyèṣāṁ babhū́va párā ca vákṣadutá parṣadenān ||

ádha | yát | rājānā | gó-iṣṭau | sárat | saraṇyúḥ | kāráve | jaraṇyúḥ |
vípraḥ | préṣṭhaḥ | sáḥ | hí | eṣām | babhū́va | párā | ca | vákṣat | utá | parṣat | enān ||10.61.23||

10.61.24a ádhā nvàsya jényasya puṣṭaú vṛ́thā rébhanta īmahe tádū nú |
10.61.24c saraṇyúrasya sūnúráśvo vípraścāsi śrávasaśca sātaú ||

ádha | nú | asya | jényasya | puṣṭaú | vṛ́thā | rébhantaḥ | īmahe | tát | ūm̐ íti | nú |
saraṇyúḥ | asya | sūnúḥ | áśvaḥ | vípraḥ | ca | asi | śrávasaḥ | ca | sātaú ||10.61.24||

10.61.25a yuvóryádi sakhyā́yāsmé śárdhāya stómaṁ jujuṣé námasvān |
10.61.25c viśvátra yásminnā́ gíraḥ samīcī́ḥ pūrvī́va gātúrdā́śatsūnṛ́tāyai ||

yuvóḥ | yádi | sakhyā́ya | asmé íti | śárdhāya | stómam | jujuṣé | námasvān |
viśvátra | yásmin | ā́ | gíraḥ | sam-īcī́ḥ | pūrvī́-iva | gātúḥ | dā́śat | sūnṛ́tāyai ||10.61.25||

10.61.26a sá gṛṇānó adbhírdevávāníti subándhurnámasā sūktaíḥ |
10.61.26c várdhadukthaírvácobhirā́ hí nūnáṁ vyádhvaiti páyasa usríyāyāḥ ||

sáḥ | gṛṇānáḥ | at-bhíḥ | devá-vān | íti | su-bándhuḥ | námasā | su-uktaíḥ |
várdhat | ukthaíḥ | vácaḥ-bhiḥ | ā́ | hí | nūnám | ví | ádhvā | eti | páyasaḥ | usríyāyāḥ ||10.61.26||

10.61.27a tá ū ṣú ṇo mahó yajatrā bhūtá devāsa ūtáye sajóṣāḥ |
10.61.27c yé vā́jām̐ ánayatā viyánto yé sthā́ nicetā́ro ámūrāḥ ||

té | ūm̐ íti | sú | naḥ | maháḥ | yajatrāḥ | bhūtá | devāsaḥ | ūtáye | sa-jóṣāḥ |
yé | vā́jān | ánayata | vi-yántaḥ | yé | sthá | ni-cetā́raḥ | ámūrāḥ ||10.61.27||


10.62.1a yé yajñéna dákṣiṇayā sámaktā índrasya sakhyámamṛtatvámānaśá |
10.62.1c tébhyo bhadrámaṅgiraso vo astu práti gṛbhṇīta mānaváṁ sumedhasaḥ ||

yé | yajñéna | dákṣiṇayā | sám-aktāḥ | índrasya | sakhyám | amṛta-tvám | ānaśá |
tébhyaḥ | bhadrám | aṅgirasaḥ | vaḥ | astu | práti | gṛbhṇīta | mānavám | su-medhasaḥ ||10.62.1||

10.62.2a yá udā́janpitáro gomáyaṁ vásvṛténā́bhindanparivatsaré valám |
10.62.2c dīrghāyutvámaṅgiraso vo astu práti gṛbhṇīta mānaváṁ sumedhasaḥ ||

yé | ut-ā́jan | pitáraḥ | go-máyam | vásu | ṛténa | ábhindan | parivatsaré | valám |
dīrghāyu-tvám | aṅgirasaḥ | vaḥ | astu | práti | gṛbhṇīta | mānavám | su-medhasaḥ ||10.62.2||

10.62.3a yá ṛténa sū́ryamā́rohayandivyáprathayanpṛthivī́ṁ mātáraṁ ví |
10.62.3c suprajāstvámaṅgiraso vo astu práti gṛbhṇīta mānaváṁ sumedhasaḥ ||

yé | ṛténa | sū́ryam | ā́ | árohayan | diví | áprathayan | pṛthivī́m | mātáram | ví |
suprajāḥ-tvám | aṅgirasaḥ | vaḥ | astu | práti | gṛbhṇīta | mānavám | su-medhasaḥ ||10.62.3||

10.62.4a ayáṁ nā́bhā vadati valgú vo gṛhé dévaputrā ṛṣayastácchṛṇotana |
10.62.4c subrahmaṇyámaṅgiraso vo astu práti gṛbhṇīta mānaváṁ sumedhasaḥ ||

ayám | nā́bhā | vadati | valgú | vaḥ | gṛhé | déva-putrāḥ | ṛṣayaḥ | tát | śṛṇotana |
su-brahmaṇyám | aṅgirasaḥ | vaḥ | astu | práti | gṛbhṇīta | mānavám | su-medhasaḥ ||10.62.4||

10.62.5a vírūpāsa ídṛ́ṣayastá ídgambhīrávepasaḥ |
10.62.5c té áṅgirasaḥ sūnávasté agnéḥ pári jajñire ||

ví-rūpāsaḥ | ít | ṛ́ṣayaḥ | té | ít | gambhīrá-vepasaḥ |
té | áṅgirasaḥ | sūnávaḥ | té | agnéḥ | pári | jajñire ||10.62.5||

10.62.6a yé agnéḥ pári jajñiré vírūpāso diváspári |
10.62.6c návagvo nú dáśagvo áṅgirastamaḥ sácā devéṣu maṁhate ||

yé | agnéḥ | pári | jajñiré | ví-rūpāsaḥ | diváḥ | pári |
náva-gvaḥ | nú | dáśa-gvaḥ | áṅgiraḥ-tamaḥ | sácā | devéṣu | maṁhate ||10.62.6||

10.62.7a índreṇa yujā́ níḥ sṛjanta vāgháto vrajáṁ gómantamaśvínam |
10.62.7c sahásraṁ me dádato aṣṭakarṇyàḥ śrávo devéṣvakrata ||

índreṇa | yujā́ | níḥ | sṛjanta | vāghátaḥ | vrajám | gó-mantam | aśvínam |
sahásram | me | dádataḥ | aṣṭa-karṇyàḥ | śrávaḥ | devéṣu | akrata ||10.62.7||

10.62.8a prá nūnáṁ jāyatāmayáṁ mánustókmeva rohatu |
10.62.8c yáḥ sahásraṁ śatā́śvaṁ sadyó dānā́ya máṁhate ||

prá | nūnám | jāyatām | ayám | mánuḥ | tókma-iva | rohatu |
yáḥ | sahásram | śatá-aśvam | sadyáḥ | dānā́ya | máṁhate ||10.62.8||

10.62.9a ná támaśnoti káścaná divá iva sā́nvārábham |
10.62.9c sāvarṇyásya dákṣiṇā ví síndhuriva paprathe ||

ná | tám | aśnoti | káḥ | caná | diváḥ-iva | sā́nu | ā-rábham |
sāvarṇyásya | dákṣiṇā | ví | síndhuḥ-iva | paprathe ||10.62.9||

10.62.10a utá dāsā́ parivíṣe smáddiṣṭī góparīṇasā |
10.62.10c yádusturváśca māmahe ||

utá | dāsā́ | pari-víṣe | smáddiṣṭī íti smát-diṣṭī | gó-parīṇasā |
yáduḥ | turváḥ | ca | mamahe ||10.62.10||

10.62.11a sahasradā́ grāmaṇī́rmā́ riṣanmánuḥ sū́ryeṇāsya yátamānaitu dákṣiṇā |
10.62.11c sā́varṇerdevā́ḥ prá tirantvā́yuryásminnáśrāntā ásanāma vā́jam ||

sahasra-dā́ḥ | grāma-nī́ḥ | mā́ | riṣat | mánuḥ | sū́ryeṇa | asya | yátamānā | etu | dákṣiṇā |
sā́varṇeḥ | devā́ḥ | prá | tirantu | ā́yuḥ | yásmin | áśrāntāḥ | ásanāma | vā́jam ||10.62.11||


10.63.1a parāváto yé dídhiṣanta ā́pyaṁ mánuprītāso jánimā vivásvataḥ |
10.63.1c yayā́teryé nahuṣyàsya barhíṣi devā́ ā́sate té ádhi bruvantu naḥ ||

parā-vátaḥ | yé | dídhiṣante | ā́pyam | mánu-prītāsaḥ | jánima | vivásvataḥ |
yayā́teḥ | yé | nahuṣyàsya | barhíṣi | devā́ḥ | ā́sate | té | ádhi | bruvantu | naḥ ||10.63.1||

10.63.2a víśvā hí vo namasyā̀ni vándyā nā́māni devā utá yajñíyāni vaḥ |
10.63.2c yé sthá jātā́ áditeradbhyáspári yé pṛthivyā́sté ma ihá śrutā hávam ||

víśvā | hí | vaḥ | namasyā̀ni | vándyā | nā́māni | devāḥ | utá | yajñíyāni | vaḥ |
yé | sthá | jātā́ḥ | áditeḥ | at-bhyáḥ | pári | yé | pṛthivyā́ḥ | té | me | ihá | śruta | hávam ||10.63.2||

10.63.3a yébhyo mātā́ mádhumatpínvate páyaḥ pīyū́ṣaṁ dyaúráditirádribarhāḥ |
10.63.3c uktháśuṣmānvṛṣabharā́ntsvápnasastā́m̐ ādityā́m̐ ánu madā svastáye ||

yébhyaḥ | mātā́ | mádhu-mat | pínvate | páyaḥ | pīyū́ṣam | dyaúḥ | áditiḥ | ádri-barhāḥ |
ukthá-śuṣmān | vṛṣa-bharā́n | su-ápnasaḥ | tā́n | ādityā́n | ánu | mada | svastáye ||10.63.3||

10.63.4a nṛcákṣaso ánimiṣanto arháṇā bṛháddevā́so amṛtatvámānaśuḥ |
10.63.4c jyotī́rathā áhimāyā ánāgaso divó varṣmā́ṇaṁ vasate svastáye ||

nṛ-cákṣasaḥ | áni-miṣantaḥ | arháṇā | bṛhát | devā́saḥ | amṛta-tvám | ānaśuḥ |
jyotíḥ-rathāḥ | áhi-māyāḥ | ánāgasaḥ | diváḥ | varṣmā́ṇam | vasate | svastáye ||10.63.4||

10.63.5a samrā́jo yé suvṛ́dho yajñámāyayúráparihvṛtā dadhiré diví kṣáyam |
10.63.5c tā́m̐ ā́ vivāsa námasā suvṛktíbhirmahó ādityā́m̐ áditiṁ svastáye ||

sam-rā́jaḥ | yé | su-vṛ́dhaḥ | yajñám | ā-yayúḥ | ápari-hvṛtāḥ | dadhiré | diví | kṣáyam |
tā́n | ā́ | vivāsa | námasā | suvṛktí-bhiḥ | maháḥ | ādityā́n | áditim | svastáye ||10.63.5||

10.63.6a kó vaḥ stómaṁ rādhati yáṁ jújoṣatha víśve devāso manuṣo yáti ṣṭhána |
10.63.6c kó vo'dhvaráṁ tuvijātā áraṁ karadyó naḥ párṣadátyáṁhaḥ svastáye ||

káḥ | vaḥ | stómam | rādhati | yám | jújoṣatha | víśve | devāsaḥ | manuṣaḥ | yáti | sthána |
káḥ | vaḥ | adhvarám | tuvi-jātāḥ | áram | karat | yáḥ | naḥ | párṣat | áti | áṁhaḥ | svastáye ||10.63.6||

10.63.7a yébhyo hótrāṁ prathamā́māyejé mánuḥ sámiddhāgnirmánasā saptá hótṛbhiḥ |
10.63.7c tá ādityā ábhayaṁ śárma yacchata sugā́ naḥ karta supáthā svastáye ||

yébhyaḥ | hótrām | prathamā́m | ā-yejé | mánuḥ | sámiddha-agniḥ | mánasā | saptá | hótṛ-bhiḥ |
té | ādityāḥ | ábhayam | śárma | yacchata | su-gā́ | naḥ | karta | su-páthā | svastáye ||10.63.7||

10.63.8a yá ī́śire bhúvanasya prácetaso víśvasya sthātúrjágataśca mántavaḥ |
10.63.8c té naḥ kṛtā́dákṛtādénasaspáryadyā́ devāsaḥ pipṛtā svastáye ||

yé | ī́śire | bhúvanasya | prá-cetasaḥ | víśvasya | sthātúḥ | jágataḥ | ca | mántavaḥ |
té | naḥ | kṛtā́t | ákṛtāt | énasaḥ | pári | adyá | devāsaḥ | pipṛta | svastáye ||10.63.8||

10.63.9a bháreṣvíndraṁ suhávaṁ havāmahe'ṁhomúcaṁ sukṛ́taṁ daívyaṁ jánam |
10.63.9c agníṁ mitráṁ váruṇaṁ sātáye bhágaṁ dyā́vāpṛthivī́ marútaḥ svastáye ||

bháreṣu | índram | su-hávam | havāmahe | aṁhaḥ-múcam | su-kṛ́tam | daívyam | jánam |
agním | mitrám | váruṇam | sātáye | bhágam | dyā́vāpṛthivī́ íti | marútaḥ | svastáye ||10.63.9||

10.63.10a sutrā́māṇaṁ pṛthivī́ṁ dyā́manehásaṁ suśármāṇamáditiṁ supráṇītim |
10.63.10c daívīṁ nā́vaṁ svaritrā́mánāgasamásravantīmā́ ruhemā svastáye ||

su-trā́māṇam | pṛthivī́m | dyā́m | anehásam | su-śármāṇam | áditim | su-pránītim |
daívīm | nā́vam | su-aritrā́m | ánāgasam | ásravantīm | ā́ | ruhema | svastáye ||10.63.10||

10.63.11a víśve yajatrā ádhi vocatotáye trā́yadhvaṁ no durévāyā abhihrútaḥ |
10.63.11c satyáyā vo deváhūtyā huvema śṛṇvató devā ávase svastáye ||

víśve | yajatrāḥ | ádhi | vocata | ūtáye | trā́yadhvam | naḥ | duḥ-évāyāḥ | abhi-hrútaḥ |
satyáyā | vaḥ | devá-hūtyā | huvema | śṛṇvatáḥ | devāḥ | ávase | svastáye ||10.63.11||

10.63.12a ápā́mīvāmápa víśvāmánāhutimápā́rātiṁ durvidátrāmaghāyatáḥ |
10.63.12c āré devā dvéṣo asmádyuyotanorú ṇaḥ śárma yacchatā svastáye ||

ápa | ámīvām | ápa | víśvām | ánāhutim | ápa | árātim | duḥ-vidátrām | agha-yatáḥ |
āré | devāḥ | dvéṣaḥ | asmát | yuyotana | urú | naḥ | śárma | yacchata | svastáye ||10.63.12||

10.63.13a áriṣṭaḥ sá márto víśva edhate prá prajā́bhirjāyate dhármaṇaspári |
10.63.13c yámādityāso náyathā sunītíbhiráti víśvāni duritā́ svastáye ||

áriṣṭaḥ | sáḥ | mártaḥ | víśvaḥ | edhate | prá | pra-jā́bhiḥ | jāyate | dhármaṇaḥ | pári |
yám | ādityāsaḥ | náyatha | sunītí-bhiḥ | áti | víśvāni | duḥ-itā́ | svastáye ||10.63.13||

10.63.14a yáṁ devāsó'vatha vā́jasātau yáṁ śū́rasātā maruto hité dháne |
10.63.14c prātaryā́vāṇaṁ ráthamindra sānasímáriṣyantamā́ ruhemā svastáye ||

yám | devāsaḥ | ávatha | vā́ja-sātau | yám | śū́ra-sātā | marutaḥ | hité | dháne |
prātaḥ-yā́vānam | rátham | indra | sānasím | áriṣyantam | ā́ | ruhema | svastáye ||10.63.14||

10.63.15a svastí naḥ pathyā̀su dhánvasu svastyàpsú vṛjáne svàrvati |
10.63.15c svastí naḥ putrakṛthéṣu yóniṣu svastí rāyé maruto dadhātana ||

svastí | naḥ | pathyā̀su | dhánva-su | svastí | ap-sú | vṛjáne | svàḥ-vati |
svastí | naḥ | putra-kṛthéṣu | yóniṣu | svastí | rāyé | marutaḥ | dadhātana ||10.63.15||

10.63.16a svastíríddhí prápathe śréṣṭhā rékṇasvatyabhí yā́ vāmáméti |
10.63.16c sā́ no amā́ só áraṇe ní pātu svāveśā́ bhavatu devágopā ||

svastíḥ | ít | hí | prá-pathe | śréṣṭhā | rékṇasvatī | abhí | yā́ | vāmám | éti |
sā́ | naḥ | amā́ | só íti | áraṇe | ní | pātu | su-āveśā́ | bhavatu | devá-gopā ||10.63.16||

10.63.17a evā́ platéḥ sūnúravīvṛdhadvo víśva ādityā adite manīṣī́ |
10.63.17c īśānā́so náro ámartyenā́stāvi jáno divyó gáyena ||

evá | platéḥ | sūnúḥ | avīvṛdhat | vaḥ | víśve | ādityāḥ | adite | manīṣī́ |
īśānā́saḥ | náraḥ | ámartyena | ástāvi | jánaḥ | divyáḥ | gáyena ||10.63.17||


10.64.1a kathā́ devā́nāṁ katamásya yā́mani sumántu nā́ma śṛṇvatā́ṁ manāmahe |
10.64.1c kó mṛḻāti katamó no máyaskaratkatamá ūtī́ abhyā́ vavartati ||

kathā́ | devā́nām | katamásya | yā́mani | su-mántu | nā́ma | śṛṇvatā́m | manāmahe |
káḥ | mṛḻāti | katamáḥ | naḥ | máyaḥ | karat | katamáḥ | ūtī́ | abhí | ā́ | vavartati ||10.64.1||

10.64.2a kratūyánti krátavo hṛtsú dhītáyo vénanti venā́ḥ patáyantyā́ díśaḥ |
10.64.2c ná marḍitā́ vidyate anyá ebhyo devéṣu me ádhi kā́mā ayaṁsata ||

kratu-yánti | krátavaḥ | hṛt-sú | dhītáyaḥ | vénanti | venā́ḥ | patáyanti | ā́ | díśaḥ |
ná | marḍitā́ | vidyate | anyáḥ | ebhyaḥ | devéṣu | me | ádhi | kā́māḥ | ayaṁsata ||10.64.2||

10.64.3a nárā vā śáṁsaṁ pūṣáṇamágohyamagníṁ devéddhamabhyàrcase girā́ |
10.64.3c sū́ryāmā́sā candrámasā yamáṁ diví tritáṁ vā́tamuṣásamaktúmaśvínā ||

nárāśáṁsam | vā | pūṣáṇam | ágohyam | agním | devá-iddham | abhí | arcase | girā́ |
sū́ryāmā́sā | candrámasā | yamám | diví | tritám | vā́tam | uṣásam | aktúm | aśvínā ||10.64.3||

10.64.4a kathā́ kavístuvīrávānkáyā girā́ bṛ́haspátirvāvṛdhate suvṛktíbhiḥ |
10.64.4c ajá ékapātsuhávebhirṛ́kvabhiráhiḥ śṛṇotu budhnyò hávīmani ||

kathā́ | kavíḥ | tuvi-rávān | káyā | girā́ | bṛ́haspátiḥ | vavṛdhate | suvṛktí-bhiḥ |
ajáḥ | éka-pāt | su-hávebhiḥ | ṛ́kva-bhiḥ | áhiḥ | śṛṇotu | budhnyàḥ | hávīmani ||10.64.4||

10.64.5a dákṣasya vādite jánmani vraté rā́jānā mitrā́váruṇā́ vivāsasi |
10.64.5c átūrtapanthāḥ pururátho aryamā́ saptáhotā víṣurūpeṣu jánmasu ||

dákṣasya | vā | adite | jánmani | vraté | rā́jānā | mitrā́váruṇā | ā́ | vivāsasi |
átūrta-panthāḥ | puru-ráthaḥ | aryamā́ | saptá-hotā | víṣu-rūpeṣu | jánma-su ||10.64.5||

10.64.6a té no árvanto havanaśrúto hávaṁ víśve śṛṇvantu vājíno mitádravaḥ |
10.64.6c sahasrasā́ medhásātāviva tmánā mahó yé dhánaṁ samithéṣu jabhriré ||

té | naḥ | árvantaḥ | havana-śrútaḥ | hávam | víśve | śṛṇvantu | vājínaḥ | mitá-dravaḥ |
sahasra-sā́ḥ | medhásātau-iva | tmánā | maháḥ | yé | dhánam | sam-ithéṣu | jabhriré ||10.64.6||

10.64.7a prá vo vāyúṁ rathayújaṁ púraṁdhiṁ stómaiḥ kṛṇudhvaṁ sakhyā́ya pūṣáṇam |
10.64.7c té hí devásya savitúḥ sávīmani krátuṁ sácante sacítaḥ sácetasaḥ ||

prá | vaḥ | vāyúm | ratha-yújam | púram-dhim | stómaiḥ | kṛṇudhvam | sakhyā́ya | pūṣáṇam |
té | hí | devásya | savitúḥ | sávīmani | krátum | sácante | sa-cítaḥ | sá-cetasaḥ ||10.64.7||

10.64.8a tríḥ saptá sasrā́ nadyò mahī́rapó vánaspátīnpárvatām̐ agnímūtáye |
10.64.8c kṛśā́numástṝntiṣyàṁ sadhástha ā́ rudráṁ rudréṣu rudríyaṁ havāmahe ||

tríḥ | saptá | sasrā́ḥ | nadyàḥ | mahī́ḥ | apáḥ | vánaspátīn | párvatān | agním | ūtáye |
kṛśā́num | ástṝn | tiṣyàm | sadhá-sthe | ā́ | rudrám | rudréṣu | rudríyam | havāmahe ||10.64.8||

10.64.9a sárasvatī saráyuḥ síndhurūrmíbhirmahó mahī́rávasā́ yantu vákṣaṇīḥ |
10.64.9c devī́rā́po mātáraḥ sūdayitnvò ghṛtávatpáyo mádhumanno arcata ||

sárasvatī | saráyuḥ | síndhuḥ | ūrmí-bhiḥ | maháḥ | mahī́ḥ | ávasā | ā́ | yantu | vákṣaṇīḥ |
devī́ḥ | ā́paḥ | mātáraḥ | sūdayitnvàḥ | ghṛtá-vat | páyaḥ | mádhu-mat | naḥ | arcata ||10.64.9||

10.64.10a utá mātā́ bṛhaddivā́ śṛṇotu nastváṣṭā devébhirjánibhiḥ pitā́ vácaḥ |
10.64.10c ṛbhukṣā́ vā́jo ráthaspátirbhágo raṇváḥ śáṁsaḥ śaśamānásya pātu naḥ ||

utá | mātā́ | bṛhat-divā́ | śṛṇotu | naḥ | tváṣṭā | devébhiḥ | jáni-bhiḥ | pítā | vácaḥ |
ṛbhukṣā́ḥ | vā́jaḥ | ráthaḥpátiḥ | bhágaḥ | raṇváḥ | śáṁsaḥ | śaśamānásya | pātu | naḥ ||10.64.10||

10.64.11a raṇváḥ sáṁdṛṣṭau pitumā́m̐ iva kṣáyo bhadrā́ rudrā́ṇāṁ marútāmúpastutiḥ |
10.64.11c góbhiḥ ṣyāma yaśáso jáneṣvā́ sádā devāsa íḻayā sacemahi ||

raṇváḥ | sám-dṛṣṭau | pitumā́n-iva | kṣáyaḥ | bhadrā́ | rudrā́ṇām | marútām | úpa-stutiḥ |
góbhiḥ | syāma | yaśásaḥ | jáneṣu | ā́ | sádā | devāsaḥ | íḻayā | sacemahi ||10.64.11||

10.64.12a yā́ṁ me dhíyaṁ máruta índra dévā ádadāta varuṇa mitra yūyám |
10.64.12c tā́ṁ pīpayata páyaseva dhenúṁ kuvídgíro ádhi ráthe váhātha ||

yā́m | me | dhíyam | márutaḥ | índra | dévāḥ | ádadāta | varuṇa | mitra | yūyám |
tā́m | pīpayata | páyasā-iva | dhenúm | kuvít | gíraḥ | ádhi | ráthe | váhātha ||10.64.12||

10.64.13a kuvídaṅgá práti yáthā cidasyá naḥ sajātyàsya maruto búbodhatha |
10.64.13c nā́bhā yátra prathamáṁ saṁnásāmahe tátra jāmitvámáditirdadhātu naḥ ||

kuvít | aṅgá | práti | yáthā | cit | asyá | naḥ | sa-jātyàsya | marutaḥ | búbodhatha |
nā́bhā | yátra | prathamám | sam-násāmahe | tátra | jāmi-tvám | áditiḥ | dadhātu | naḥ ||10.64.13||

10.64.14a té hí dyā́vāpṛthivī́ mātárā mahī́ devī́ devā́ñjánmanā yajñíye itáḥ |
10.64.14c ubhé bibhṛta ubháyaṁ bhárīmabhiḥ purū́ rétāṁsi pitṛ́bhiśca siñcataḥ ||

té íti | hí | dyā́vāpṛthivī́ íti | mātárā | mahī́ íti | devī́ íti | devā́n | jánmanā | yajñíye íti | itáḥ |
ubhé íti | bibhṛtaḥ | ubháyam | bhárīma-bhiḥ | purú | rétāṁsi | pitṛ́-bhiḥ | ca | siñcataḥ ||10.64.14||

10.64.15a ví ṣā́ hótrā víśvamaśnoti vā́ryaṁ bṛ́haspátirarámatiḥ pánīyasī |
10.64.15c grā́vā yátra madhuṣúducyáte bṛhádávīvaśanta matíbhirmanīṣíṇaḥ ||

ví | sā́ | hótrā | víśvam | aśnoti | vā́ryam | bṛ́haspátiḥ | arámatiḥ | pánīyasī |
grā́vā | yátra | madhu-sút | ucyáte | bṛhát | ávīvaśanta | matí-bhiḥ | manīṣíṇaḥ ||10.64.15||

10.64.16a evā́ kavístuvīrávām̐ ṛtajñā́ draviṇasyúrdráviṇasaścakānáḥ |
10.64.16c ukthébhirátra matíbhiśca vípró'pīpayadgáyo divyā́ni jánma ||

evá | kavíḥ | tuvi-rávān | ṛta-jñā́ḥ | draviṇasyúḥ | dráviṇasaḥ | cakānáḥ |
ukthébhiḥ | átra | matí-bhiḥ | ca | vípraḥ | ápīpayat | gáyaḥ | divyā́ni | jánma ||10.64.16||

10.64.17a evā́ platéḥ sūnúravīvṛdhadvo víśva ādityā adite manīṣī́ |
10.64.17c īśānā́so náro ámartyenā́stāvi jáno divyó gáyena ||

evá | platéḥ | sūnúḥ | avīvṛdhat | vaḥ | víśve | ādityāḥ | adite | manīṣī́ |
īśānā́saḥ | náraḥ | ámartyena | ástāvi | jánaḥ | divyáḥ | gáyena ||10.64.17||


10.65.1a agníríndro váruṇo mitró aryamā́ vāyúḥ pūṣā́ sárasvatī sajóṣasaḥ |
10.65.1c ādityā́ víṣṇurmarútaḥ svàrbṛhátsómo rudró áditirbráhmaṇaspátiḥ ||

agníḥ | índraḥ | váruṇaḥ | mitráḥ | aryamā́ | vāyúḥ | pūṣā́ | sárasvatī | sa-jóṣasaḥ |
ādityā́ḥ | víṣṇuḥ | marútaḥ | svàḥ | bṛhát | sómaḥ | rudráḥ | áditiḥ | bráhmaṇaḥ | pátiḥ ||10.65.1||

10.65.2a indrāgnī́ vṛtrahátyeṣu sátpatī mithó hinvānā́ tanvā̀ sámokasā |
10.65.2c antárikṣaṁ máhyā́ paprurójasā sómo ghṛtaśrī́rmahimā́namīráyan ||

indrāgnī́ íti | vṛtra-hátyeṣu | sátpatī íti sát-patī | mitháḥ | hinvānā́ | tanvā̀ | sám-okasā |
antárikṣam | máhi | ā́ | papruḥ | ójasā | sómaḥ | ghṛta-śrī́ḥ | mahimā́nam | īráyan ||10.65.2||

10.65.3a téṣāṁ hí mahnā́ mahatā́manarváṇāṁ stómām̐ íyarmyṛtajñā́ ṛtāvṛ́dhām |
10.65.3c yé apsavámarṇaváṁ citrárādhasasté no rāsantāṁ maháye sumitryā́ḥ ||

téṣām | hí | mahnā́ | mahatā́m | anarváṇām | stómān | íyarmi | ṛta-jñā́ḥ | ṛta-vṛ́dhām |
yé | apsavám | arṇavám | citrá-rādhasaḥ | té | naḥ | rāsantām | maháye | su-mitryā́ḥ ||10.65.3||

10.65.4a svàrṇaramantárikṣāṇi rocanā́ dyā́vābhū́mī pṛthivī́ṁ skambhurójasā |
10.65.4c pṛkṣā́ iva maháyantaḥ surātáyo devā́ḥ stavante mánuṣāya sūráyaḥ ||

svàḥ-naram | antárikṣāṇi | rocanā́ | dyā́vābhū́mī íti | pṛthivī́m | skambhuḥ | ójasā |
pṛkṣā́ḥ-iva | maháyantaḥ | su-rātáyaḥ | devā́ḥ | stavante | mánuṣāya | sūráyaḥ ||10.65.4||

10.65.5a mitrā́ya śikṣa váruṇāya dāśúṣe yā́ samrā́jā mánasā ná prayúcchataḥ |
10.65.5c yáyordhā́ma dhármaṇā rócate bṛhádyáyorubhé ródasī nā́dhasī vṛ́tau ||

mitrā́ya | śikṣa | váruṇāya | dāśúṣe | yā́ | sam-rā́jā | mánasā | ná | pra-yúcchataḥ |
yáyoḥ | dhā́ma | dhármaṇā | rócate | bṛhát | yáyoḥ | ubhé íti | ródasī íti | nā́dhasī íti | vṛ́tau ||10.65.5||

10.65.6a yā́ gaúrvartaníṁ paryéti niṣkṛtáṁ páyo dúhānā vratanī́ravārátaḥ |
10.65.6c sā́ prabruvāṇā́ váruṇāya dāśúṣe devébhyo dāśaddhavíṣā vivásvate ||

yā́ | gaúḥ | vartaním | pari-éti | niḥ-kṛtám | páyaḥ | dúhānā | vrata-nī́ḥ | avārátaḥ |
sā́ | pra-bruvāṇā́ | váruṇāya | dāśúṣe | devébhyaḥ | dāśat | havíṣā | vivásvate ||10.65.6||

10.65.7a divákṣaso agnijihvā́ ṛtāvṛ́dha ṛtásya yóniṁ vimṛśánta āsate |
10.65.7c dyā́ṁ skabhitvyàpá ā́ cakrurójasā yajñáṁ janitvī́ tanvī̀ ní māmṛjuḥ ||

divákṣasaḥ | agni-jihvā́ḥ | ṛta-vṛ́dhaḥ | ṛtásya | yónim | vi-mṛśántaḥ | āsate |
dyā́m | skabhitvī́ | apáḥ | ā́ | cakruḥ | ójasā | yajñám | janitvī́ | tanvì | ní | mamṛjuḥ ||10.65.7||

10.65.8a parikṣítā pitárā pūrvajā́varī ṛtásya yónā kṣayataḥ sámokasā |
10.65.8c dyā́vāpṛthivī́ váruṇāya sávrate ghṛtávatpáyo mahiṣā́ya pinvataḥ ||

pari-kṣítā | pitárā | pūrvajā́varī íti pūrva-jā́varī | ṛtásya | yónā | kṣayataḥ | sám-okasā |
dyā́vāpṛthivī́ íti | váruṇāya | sávrate íti sá-vrate | ghṛtá-vat | páyaḥ | mahiṣā́ya | pinvataḥ ||10.65.8||

10.65.9a parjányāvā́tā vṛṣabhā́ purīṣíṇendravāyū́ váruṇo mitró aryamā́ |
10.65.9c devā́m̐ ādityā́m̐ áditiṁ havāmahe yé pā́rthivāso divyā́so apsú yé ||

parjányāvā́tā | vṛṣabhā́ | purīṣíṇā | indravāyū́ íti | váruṇaḥ | mitráḥ | aryamā́ |
devā́n | ādityā́n | áditim | havāmahe | yé | pā́rthivāsaḥ | divyā́saḥ | ap-sú | yé ||10.65.9||

10.65.10a tváṣṭāraṁ vāyúmṛbhavo yá óhate daívyā hótārā uṣásaṁ svastáye |
10.65.10c bṛ́haspátiṁ vṛtrakhādáṁ sumedhásamindriyáṁ sómaṁ dhanasā́ u īmahe ||

tváṣṭāram | vāyúm | ṛbhavaḥ | yáḥ | óhate | daívyā | hótārau | uṣásam | svastáye |
bṛ́haspátim | vṛtra-khādám | su-medhásam | indriyám | sómam | dhana-sā́ḥ | ūm̐ íti | īmahe ||10.65.10||

10.65.11a bráhma gā́máśvaṁ janáyanta óṣadhīrvánaspátīnpṛthivī́ṁ párvatām̐ apáḥ |
10.65.11c sū́ryaṁ diví roháyantaḥ sudā́nava ā́ryā vratā́ visṛjánto ádhi kṣámi ||

bráhma | gā́m | áśvam | janáyantaḥ | óṣadhīḥ | vánaspátīn | pṛthivī́m | párvatān | apáḥ |
sū́ryam | diví | roháyantaḥ | su-dā́navaḥ | ā́ryā | vratā́ | vi-sṛjántaḥ | ádhi | kṣámi ||10.65.11||

10.65.12a bhujyúmáṁhasaḥ pipṛtho níraśvinā śyā́vaṁ putráṁ vadhrimatyā́ ajinvatam |
10.65.12c kamadyúvaṁ vimadā́yohathuryuváṁ viṣṇāpvàṁ víśvakāyā́va sṛjathaḥ ||

bhujyúm | áṁhasaḥ | pipṛthaḥ | níḥ | aśvinā | śyā́vam | putrám | vadhri-matyā́ḥ | ajinvatam |
kama-dyúvam | vi-madā́ya | ūhathuḥ | yuvám | viṣṇāpvàm | víśvakāya | áva | sṛjathaḥ ||10.65.12||

10.65.13a pā́vīravī tanyatúrékapādajó divó dhartā́ síndhurā́paḥ samudríyaḥ |
10.65.13c víśve devā́saḥ śṛṇavanvácāṁsi me sárasvatī sahá dhībhíḥ púraṁdhyā ||

pā́vīravī | tanyatúḥ | éka-pāt | ajáḥ | diváḥ | dhartā́ | síndhuḥ | ā́paḥ | samudríyaḥ |
víśve | devā́saḥ | śṛṇavan | vácāṁsi | me | sárasvatī | sahá | dhībhíḥ | púram-dhyā ||10.65.13||

10.65.14a víśve devā́ḥ sahá dhībhíḥ púraṁdhyā mánoryájatrā amṛ́tā ṛtajñā́ḥ |
10.65.14c rātiṣā́co abhiṣā́caḥ svarvídaḥ svàrgíro bráhma sūktáṁ juṣerata ||

víśve | devā́ḥ | sahá | dhībhíḥ | púram-dhyā | mánoḥ | yájatrāḥ | amṛ́tāḥ | ṛta-jñā́ḥ |
rāti-sā́caḥ | abhi-sā́caḥ | svaḥ-vídaḥ | svàḥ | gíraḥ | bráhma | su-uktám | juṣerata ||10.65.14||

10.65.15a devā́nvásiṣṭho amṛ́tānvavande yé víśvā bhúvanābhí pratasthúḥ |
10.65.15c té no rāsantāmurugāyámadyá yūyáṁ pāta svastíbhiḥ sádā naḥ ||

devā́n | vásiṣṭhaḥ | amṛ́tān | vavande | yé | víśvā | bhúvanā | abhí | pra-tasthúḥ |
té | naḥ | rāsantām | uru-gāyám | adyá | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||10.65.15||


10.66.1a devā́nhuve bṛhácchravasaḥ svastáye jyotiṣkṛ́to adhvarásya prácetasaḥ |
10.66.1c yé vāvṛdhúḥ prataráṁ viśvávedasa índrajyeṣṭhāso amṛ́tā ṛtāvṛ́dhaḥ ||

devā́n | huve | bṛhát-śravasaḥ | svastáye | jyotiḥ-kṛ́taḥ | adhvarásya | prá-cetasaḥ |
yé | vavṛdhúḥ | pra-tarám | viśvá-vedasaḥ | índra-jyeṣṭhāsaḥ | amṛ́tāḥ | ṛta-vṛ́dhaḥ ||10.66.1||

10.66.2a índraprasūtā váruṇapraśiṣṭā yé sū́ryasya jyótiṣo bhāgámānaśúḥ |
10.66.2c marúdgaṇe vṛjáne mánma dhīmahi mā́ghone yajñáṁ janayanta sūráyaḥ ||

índra-prasūtāḥ | váruṇa-praśiṣṭāḥ | yé | sū́ryasya | jyótiṣaḥ | bhāgám | ānaśúḥ |
marút-gaṇe | vṛjáne | mánma | dhīmahi | mā́ghone | yajñám | janayanta | sūráyaḥ ||10.66.2||

10.66.3a índro vásubhiḥ pári pātu no gáyamādityaírno áditiḥ śárma yacchatu |
10.66.3c rudró rudrébhirdevó mṛḻayāti nastváṣṭā no gnā́bhiḥ suvitā́ya jinvatu ||

índraḥ | vásu-bhiḥ | pári | pātu | naḥ | gáyam | ādityaíḥ | naḥ | áditiḥ | śárma | yacchatu |
rudráḥ | rudrébhiḥ | deváḥ | mṛḻayāti | naḥ | tváṣṭā | naḥ | gnā́bhiḥ | suvitā́ya | jinvatu ||10.66.3||

10.66.4a áditirdyā́vāpṛthivī́ ṛtáṁ mahádíndrāvíṣṇū marútaḥ svàrbṛhát |
10.66.4c devā́m̐ ādityā́m̐ ávase havāmahe vásūnrudrā́ntsavitā́raṁ sudáṁsasam ||

áditiḥ | dyā́vāpṛthivī́ íti | ṛtám | mahát | índrāvíṣṇū íti | marútaḥ | svàḥ | bṛhát |
devā́n | ādityā́n | ávase | havāmahe | vásūn | rudrā́n | savitā́ram | su-dáṁsasam ||10.66.4||

10.66.5a sárasvāndhībhírváruṇo dhṛtávrataḥ pūṣā́ víṣṇurmahimā́ vāyúraśvínā |
10.66.5c brahmakṛ́to amṛ́tā viśvávedasaḥ śárma no yaṁsantrivárūthamáṁhasaḥ ||

sárasvān | dhībhíḥ | váruṇaḥ | dhṛtá-vrataḥ | pūṣā́ | víṣṇuḥ | mahimā́ | vāyúḥ | aśvínā |
brahma-kṛ́taḥ | amṛ́tāḥ | viśvá-vedasaḥ | śárma | naḥ | yaṁsan | tri-várūtham | áṁhasaḥ ||10.66.5||

10.66.6a vṛ́ṣā yajñó vṛ́ṣaṇaḥ santu yajñíyā vṛ́ṣaṇo devā́ vṛ́ṣaṇo haviṣkṛ́taḥ |
10.66.6c vṛ́ṣaṇā dyā́vāpṛthivī́ ṛtā́varī vṛ́ṣā parjányo vṛ́ṣaṇo vṛṣastúbhaḥ ||

vṛ́ṣā | yajñáḥ | vṛ́ṣaṇaḥ | santu | yajñíyāḥ | vṛ́ṣaṇaḥ | devā́ḥ | vṛ́ṣaṇaḥ | haviḥ-kṛ́taḥ |
vṛ́ṣaṇā | dyā́vāpṛthivī́ íti | ṛtávarī ítyṛtá-varī | vṛ́ṣā | parjányaḥ | vṛ́ṣaṇaḥ | vṛṣa-stúbhaḥ ||10.66.6||

10.66.7a agnī́ṣómā vṛ́ṣaṇā vā́jasātaye purupraśastā́ vṛ́ṣaṇā úpa bruve |
10.66.7c yā́vījiré vṛ́ṣaṇo devayajyáyā tā́ naḥ śárma trivárūthaṁ ví yaṁsataḥ ||

agnī́ṣómā | vṛ́ṣaṇā | vā́ja-sātaye | puru-praśastā́ | vṛ́ṣaṇau | úpa | bruve |
yaú | ījiré | vṛ́ṣaṇaḥ | deva-yajyáyā | tā́ | naḥ | śárma | tri-várūtham | ví | yāṁsataḥ ||10.66.7||

10.66.8a dhṛtávratāḥ kṣatríyā yajñaniṣkṛ́to bṛhaddivā́ adhvarā́ṇāmabhiśríyaḥ |
10.66.8c agníhotāra ṛtasā́po adrúho'pó asṛjannánu vṛtratū́rye ||

dhṛtá-vratāḥ | kṣatríyāḥ | yajñaniḥ-kṛ́taḥ | bṛhat-divā́ḥ | adhvarā́ṇām | abhi-śríyaḥ |
agní-hotāraḥ | ṛta-sā́paḥ | adrúhaḥ | apáḥ | asṛ́jan | ánu | vṛtra-tū́rye ||10.66.8||

10.66.9a dyā́vāpṛthivī́ janayannabhí vratā́pa óṣadhīrvanínāni yajñíyā |
10.66.9c antárikṣaṁ svàrā́ paprurūtáye váśaṁ devā́sastanvī̀ ní māmṛjuḥ ||

dyā́vāpṛthivī́ íti | janayan | abhí | vratā́ | ā́paḥ | óṣadhīḥ | vanínāni | yajñíyā |
antárikṣam | svàḥ | ā́ | papruḥ | ūtáye | váśam | devā́saḥ | tanvì | ní | mamṛjuḥ ||10.66.9||

10.66.10a dhartā́ro divá ṛbhávaḥ suhástā vātāparjanyā́ mahiṣásya tanyatóḥ |
10.66.10c ā́pa óṣadhīḥ prá tirantu no gíro bhágo rātírvājíno yantu me hávam ||

dhartā́raḥ | diváḥ | ṛbhávaḥ | su-hástāḥ | vātāparjanyā́ | mahiṣásya | tanyatóḥ |
ā́paḥ | óṣadhīḥ | prá | tirantu | naḥ | gíraḥ | bhágaḥ | rātíḥ | vājínaḥ | yantu | me | hávam ||10.66.10||

10.66.11a samudráḥ síndhū rájo antárikṣamajá ékapāttanayitnúrarṇaváḥ |
10.66.11c áhirbudhnyàḥ śṛṇavadvácāṁsi me víśve devā́sa utá sūráyo máma ||

samudráḥ | síndhuḥ | rájaḥ | antárikṣam | ajáḥ | éka-pāt | tanayitnúḥ | arṇaváḥ |
áhiḥ | budhnyàḥ | śṛṇavat | vácāṁsi | me | víśve | devā́saḥ | utá | sūráyaḥ | máma ||10.66.11||

10.66.12a syā́ma vo mánavo devávītaye prā́ñcaṁ no yajñáṁ prá ṇayata sādhuyā́ |
10.66.12c ā́dityā rúdrā vásavaḥ súdānava imā́ bráhma śasyámānāni jinvata ||

syā́ma | vaḥ | mánavaḥ | devá-vītaye | prā́ñcam | naḥ | yajñám | prá | nayata | sādhu-yā́ |
ā́dityāḥ | rúdrāḥ | vásavaḥ | sú-dānavaḥ | imā́ | bráhma | śasyámānāni | jinvata ||10.66.12||

10.66.13a daívyā hótārā prathamā́ puróhita ṛtásya pánthāmánvemi sādhuyā́ |
10.66.13c kṣétrasya pátiṁ prátiveśamīmahe víśvāndevā́m̐ amṛ́tām̐ áprayucchataḥ ||

daívyā | hótārā | prathamā́ | puráḥ-hitā | ṛtásya | pánthām | ánu | emi | sādhu-yā́ |
kṣétrasya | pátim | práti-veśam | īmahe | víśvān | devā́n | amṛ́tān | ápra-yucchataḥ ||10.66.13||

10.66.14a vásiṣṭhāsaḥ pitṛvádvā́camakrata devā́m̐ ī́ḻānā ṛṣivátsvastáye |
10.66.14c prītā́ iva jñātáyaḥ kā́mamétyāsmé devāsó'va dhūnutā vásu ||

vásiṣṭhāsaḥ | pitṛ-vát | vā́cam | akrata | devā́n | ī́ḻānāḥ | ṛṣi-vát | svastáye |
prītā́ḥ-iva | jñātáyaḥ | kā́mam | ā-ítya | asmé íti | devāsáḥ | áva | dhūnuta | vásu ||10.66.14||

10.66.15a devā́nvásiṣṭho amṛ́tānvavande yé víśvā bhúvanābhí pratasthúḥ |
10.66.15c té no rāsantāmurugāyámadyá yūyáṁ pāta svastíbhiḥ sádā naḥ ||

devā́n | vásiṣṭhaḥ | amṛ́tān | vavande | yé | víśvā | bhúvanā | abhí | pra-tasthúḥ |
té | naḥ | rāsantām | uru-gāyám | adyá | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||10.66.15||


10.67.1a imā́ṁ dhíyaṁ saptáśīrṣṇīṁ pitā́ na ṛtáprajātāṁ bṛhatī́mavindat |
10.67.1c turī́yaṁ svijjanayadviśvájanyo'yā́sya ukthámíndrāya śáṁsan ||

imā́m | dhíyam | saptá-śīrṣṇīm | pitā́ | naḥ | ṛtá-prajātām | bṛhatī́m | avindat |
turī́yam | svit | janayat | viśvá-janyaḥ | ayā́syaḥ | ukthám | índrāya | śáṁsan ||10.67.1||

10.67.2a ṛtáṁ śáṁsanta ṛjú dī́dhyānā divásputrā́so ásurasya vīrā́ḥ |
10.67.2c vípraṁ padámáṅgiraso dádhānā yajñásya dhā́ma prathamáṁ mananta ||

ṛtám | śáṁsantaḥ | ṛjú | dī́dhyānāḥ | diváḥ | putrā́saḥ | ásurasya | vīrā́ḥ |
vípram | padám | áṅgirasaḥ | dádhānāḥ | yajñásya | dhā́ma | prathamám | mananta ||10.67.2||

10.67.3a haṁsaíriva sákhibhirvā́vadadbhiraśmanmáyāni náhanā vyásyan |
10.67.3c bṛ́haspátirabhikánikradadgā́ utá prā́staudúcca vidvā́m̐ agāyat ||

haṁsaíḥ-iva | sákhi-bhiḥ | vā́vadat-bhiḥ | aśman-máyāni | náhanā | vi-ásyan |
bṛ́haspátiḥ | abhi-kánikradat | gā́ḥ | utá | prá | astaut | út | ca | vidvā́n | agāyat ||10.67.3||

10.67.4a avó dvā́bhyāṁ pará ékayā gā́ gúhā tíṣṭhantīránṛtasya sétau |
10.67.4c bṛ́haspátistámasi jyótiricchánnúdusrā́ ā́karví hí tisrá ā́vaḥ ||

aváḥ | dvā́bhyām | paráḥ | ékayā | gā́ḥ | gúhā | tíṣṭhantīḥ | ánṛtasya | sétau |
bṛ́haspátiḥ | támasi | jyótiḥ | icchán | út | usrā́ḥ | ā́ | akaḥ | ví | hí | tiśráḥ | ā́varítyā́vaḥ ||10.67.4||

10.67.5a vibhídyā púraṁ śayáthemápācīṁ nístrī́ṇi sākámudadhérakṛntat |
10.67.5c bṛ́haspátiruṣásaṁ sū́ryaṁ gā́markáṁ viveda stanáyanniva dyaúḥ ||

vi-bhídya | púram | śayáthā | īm | ápācīm | níḥ | trī́ṇi | sākám | uda-dhéḥ | akṛntat |
bṛ́haspátiḥ | uṣásam | sū́ryam | gā́m | arkám | viveda | stanáyan-iva | dyaúḥ ||10.67.5||

10.67.6a índro valáṁ rakṣitā́raṁ dúghānāṁ karéṇeva ví cakartā ráveṇa |
10.67.6c svédāñjibhirāśíramicchámānó'rodayatpaṇímā́ gā́ amuṣṇāt ||

índraḥ | valám | rakṣitā́ram | dúghānām | karéṇa-iva | ví | cakarta | ráveṇa |
svédāñji-bhiḥ | ā-śíram | icchámānaḥ | árodayat | paṇím | ā́ | gā́ḥ | amuṣṇāt ||10.67.6||

10.67.7a sá īṁ satyébhiḥ sákhibhiḥ śucádbhirgódhāyasaṁ ví dhanasaíradardaḥ |
10.67.7c bráhmaṇaspátirvṛ́ṣabhirvarā́hairgharmásvedebhirdráviṇaṁ vyā̀naṭ ||

sáḥ | īm | satyébhiḥ | sákhi-bhiḥ | śucát-bhiḥ | gó-dhāyasam | ví | dhana-saíḥ | adardarítyadardaḥ |
bráhmaṇaḥ | pátiḥ | vṛ́ṣa-bhiḥ | varā́haiḥ | gharmá-svedebhiḥ | dráviṇam | ví | ānaṭ ||10.67.7||

10.67.8a té satyéna mánasā gópatiṁ gā́ iyānā́sa iṣaṇayanta dhībhíḥ |
10.67.8c bṛ́haspátirmithóavadyapebhirúdusríyā asṛjata svayúgbhiḥ ||

té | satyéna | mánasā | gó-patim | gā́ḥ | iyānā́saḥ | iṣaṇayanta | dhībhíḥ |
bṛ́haspátiḥ | mitháḥ-avadyapebhiḥ | út | usríyāḥ | asṛjata | svayúk-bhiḥ ||10.67.8||

10.67.9a táṁ vardháyanto matíbhiḥ śivā́bhiḥ siṁhámiva nā́nadataṁ sadhásthe |
10.67.9c bṛ́haspátiṁ vṛ́ṣaṇaṁ śū́rasātau bhárebhare ánu madema jiṣṇúm ||

tám | vardháyantaḥ | matí-bhiḥ | śivā́bhiḥ | siṁhám-iva | nā́nadatam | sadhá-sthe |
bṛ́haspátim | vṛ́ṣaṇam | śū́ra-sātau | bháre-bhare | ánu | madema | jiṣṇúm ||10.67.9||

10.67.10a yadā́ vā́jamásanadviśvárūpamā́ dyā́márukṣadúttarāṇi sádma |
10.67.10c bṛ́haspátiṁ vṛ́ṣaṇaṁ vardháyanto nā́nā sánto bíbhrato jyótirāsā́ ||

yadā́ | vā́jam | ásanat | viśvá-rūpam | ā́ | dyā́m | árukṣat | út-tarāṇi | sádma |
bṛ́haspátim | vṛ́ṣaṇam | vardháyantaḥ | nā́nā | sántaḥ | bíbhrataḥ | jyótiḥ | āsā́ ||10.67.10||

10.67.11a satyā́māśíṣaṁ kṛṇutā vayodhaí kīríṁ ciddhyávatha svébhirévaiḥ |
10.67.11c paścā́ mṛ́dho ápa bhavantu víśvāstádrodasī śṛṇutaṁ viśvaminvé ||

satyā́m | ā-śíṣam | kṛṇuta | vayaḥ-dhaí | kīrím | cit | hí | ávatha | svébhiḥ | évaiḥ |
paścā́ | mṛ́dhaḥ | ápa | bhavantu | víśvāḥ | tát | rodasī íti | śṛṇutam | viśvaminvé íti viśvam-invé ||10.67.11||

10.67.12a índro mahnā́ maható arṇavásya ví mūrdhā́namabhinadarbudásya |
10.67.12c áhannáhimáriṇātsaptá síndhūndevaírdyāvāpṛthivī prā́vataṁ naḥ ||

índraḥ | mahnā́ | mahatáḥ | arṇavásya | ví | mūrdhā́nam | abhinat | arbudásya |
áhan | áhim | áriṇāt | saptá | síndhūn | devaíḥ | dyāvāpṛthivī íti | prá | avatam | naḥ ||10.67.12||


10.68.1a udaprúto ná váyo rákṣamāṇā vā́vadato abhríyasyeva ghóṣāḥ |
10.68.1c giribhrájo nórmáyo mádanto bṛ́haspátimabhyàrkā́ anāvan ||

uda-prútaḥ | ná | váyaḥ | rákṣamāṇāḥ | vā́vadataḥ | abhríyasya-iva | ghóṣāḥ |
giri-bhrájaḥ | ná | ūrmáyaḥ | mádantaḥ | bṛ́haspátim | abhí | arkā́ḥ | anāvan ||10.68.1||

10.68.2a sáṁ góbhirāṅgirasó nákṣamāṇo bhága ivédaryamáṇaṁ nināya |
10.68.2c jáne mitró ná dámpatī anakti bṛ́haspate vājáyāśū́m̐rivājaú ||

sám | góbhiḥ | āṅgirasáḥ | nákṣamāṇaḥ | bhágaḥ-iva | ít | aryamáṇam | nināya |
jáne | mitráḥ | ná | dáṁpatī íti dám-patī | anakti | bṛ́haspate | vājáya | āśū́n-iva | ājaú ||10.68.2||

10.68.3a sādhvaryā́ atithínīriṣirā́ḥ spārhā́ḥ suvárṇā anavadyárūpāḥ |
10.68.3c bṛ́haspátiḥ párvatebhyo vitū́ryā nírgā́ ūpe yávamiva sthivíbhyaḥ ||

sādhu-aryā́ḥ | atithínīḥ | iṣirā́ḥ | spārhā́ḥ | su-várṇāḥ | anavadyá-rūpāḥ |
bṛ́haspátiḥ | párvatebhyaḥ | vi-tū́rya | níḥ | gā́ḥ | ūpe | yávam-iva | sthiví-bhyaḥ ||10.68.3||

10.68.4a āpruṣāyánmádhuna ṛtásya yónimavakṣipánnarká ulkā́miva dyóḥ |
10.68.4c bṛ́haspátiruddhárannáśmano gā́ bhū́myā udnéva ví tvácaṁ bibheda ||

ā-pruṣāyán | mádhunā | ṛtásya | yónim | ava-kṣipán | arkáḥ | ulkā́m-iva | dyóḥ |
bṛ́haspátiḥ | uddháran | áśmanaḥ | gā́ḥ | bhū́myāḥ | udnā́-iva | ví | tvácam | bibheda ||10.68.4||

10.68.5a ápa jyótiṣā támo antárikṣādudnáḥ śī́pālamiva vā́ta ājat |
10.68.5c bṛ́haspátiranumṛ́śyā valásyābhrámiva vā́ta ā́ cakra ā́ gā́ḥ ||

ápa | jyótiṣā | támaḥ | antárikṣāt | udnáḥ | śī́pālam-iva | vā́taḥ | ājat |
bṛ́haspátiḥ | anu-mṛ́śya | valásya | abhrám-iva | vā́taḥ | ā́ | cakre | ā́ | gā́ḥ ||10.68.5||

10.68.6a yadā́ valásya pī́yato jásuṁ bhédbṛ́haspátiragnitápobhirarkaíḥ |
10.68.6c dadbhírná jihvā́ páriviṣṭamā́dadāvírnidhī́m̐rakṛṇodusríyāṇām ||

yadā́ | valásya | pī́yataḥ | jásum | bhét | bṛ́haspátiḥ | agnitápaḥ-bhiḥ | arkaíḥ |
dat-bhíḥ | ná | jihvā́ | pári-viṣṭam | ā́dat | āvíḥ | ni-dhī́n | akṛṇot | usríyāṇām ||10.68.6||

10.68.7a bṛ́haspátirámata hí tyádāsāṁ nā́ma svarī́ṇāṁ sádane gúhā yát |
10.68.7c āṇḍéva bhittvā́ śakunásya gárbhamúdusríyāḥ párvatasya tmánājat ||

bṛ́haspátiḥ | ámata | hí | tyát | āsām | nā́ma | svarī́ṇām | sádane | gúhā | yát |
āṇḍā́-iva | bhittvā́ | śakunásya | gárbham | út | usríyāḥ | párvatasya | tmánā | ājat ||10.68.7||

10.68.8a áśnā́pinaddhaṁ mádhu páryapaśyanmátsyaṁ ná dīná udáni kṣiyántam |
10.68.8c níṣṭájjabhāra camasáṁ ná vṛkṣā́dbṛ́haspátirviravéṇā vikṛ́tya ||

áśnā | ápi-naddham | mádhu | pári | apaśyat | mátsyam | ná | dīné | udáni | kṣiyántam |
níḥ | tát | jabhāra | camasám | ná | vṛkṣā́t | bṛ́haspátiḥ | vi-ravéṇa | vi-kṛ́tya ||10.68.8||

10.68.9a sóṣā́mavindatsá svàḥ só agníṁ só arkéṇa ví babādhe támāṁsi |
10.68.9c bṛ́haspátirgóvapuṣo valásya nírmajjā́naṁ ná párvaṇo jabhāra ||

sáḥ | uṣā́m | avindat | sáḥ | svà1ríti svàḥ | sáḥ | agním | sáḥ | arkéṇa | ví | babādhe | támāṁsi |
bṛ́haspátiḥ | gó-vapuṣaḥ | valásya | níḥ | majjā́nam | ná | párvaṇaḥ | jabhāra ||10.68.9||

10.68.10a himéva parṇā́ muṣitā́ vánāni bṛ́haspátinākṛpayadvaló gā́ḥ |
10.68.10c anānukṛtyámapunáścakāra yā́tsū́ryāmā́sā mithá uccárātaḥ ||

himā́-iva | parṇā́ | muṣitā́ | vánāni | bṛ́haspátinā | akṛpayat | valáḥ | gā́ḥ |
ananu-kṛtyám | apunáríti | cakāra | yā́t | sū́ryāmā́sā | mitháḥ | ut-cárātaḥ ||10.68.10||

10.68.11a abhí śyāváṁ ná kṛ́śanebhiráśvaṁ nákṣatrebhiḥ pitáro dyā́mapiṁśan |
10.68.11c rā́tryāṁ támo ádadhurjyótiráhanbṛ́haspátirbhinádádriṁ vidádgā́ḥ ||

abhí | śyāvám | ná | kṛ́śanebhiḥ | áśvam | nákṣatrebhiḥ | pitáraḥ | dyā́m | apiṁśan |
rā́tryām | támaḥ | ádadhuḥ | jyótiḥ | áhan | bṛ́haspátiḥ | bhinát | ádrim | vidát | gā́ḥ ||10.68.11||

10.68.12a idámakarma námo abhriyā́ya yáḥ pūrvī́ránvānónavīti |
10.68.12c bṛ́haspátiḥ sá hí góbhiḥ só áśvaiḥ sá vīrébhiḥ sá nṛ́bhirno váyo dhāt ||

idám | akarma | námaḥ | abhriyā́ya | yáḥ | pūrvī́ḥ | ánu | ā-nónavīti |
bṛ́haspátiḥ | sáḥ | hí | góbhiḥ | sáḥ | áśvaiḥ | sáḥ | vīrébhiḥ | sáḥ | nṛ́-bhiḥ | naḥ | váyaḥ | dhāt ||10.68.12||


10.69.1a bhadrā́ agnérvadhryaśvásya saṁdṛ́śo vāmī́ práṇītiḥ suráṇā úpetayaḥ |
10.69.1c yádīṁ sumitrā́ víśo ágra indháte ghṛténā́huto jarate dávidyutat ||

bhadrā́ḥ | agnéḥ | vadhri-aśvásya | sam-dṛ́śaḥ | vāmī́ | prá-nītiḥ | su-ráṇāḥ | úpa-itayaḥ |
yát | īm | su-mitrā́ḥ | víśaḥ | ágre | indháte | ghṛténa | ā́-hutaḥ | jarate | dávidyutat ||10.69.1||

10.69.2a ghṛtámagnérvadhryaśvásya várdhanaṁ ghṛtámánnaṁ ghṛtámvasya médanam |
10.69.2c ghṛténā́huta urviyā́ ví paprathe sū́rya iva rocate sarpírāsutiḥ ||

ghṛtám | agnéḥ | vadhri-aśvásya | várdhanam | ghṛtám | ánnam | ghṛtám | ūm̐ íti | asya | médanam |
ghṛténa | ā́-hutaḥ | urviyā́ | ví | paprathe | sū́ryaḥ-iva | rocate | sarpíḥ-āsutiḥ ||10.69.2||

10.69.3a yátte mánuryádánīkaṁ sumitráḥ samīdhé agne tádidáṁ návīyaḥ |
10.69.3c sá revácchoca sá gíro juṣasva sá vā́jaṁ darṣi sá ihá śrávo dhāḥ ||

yát | te | mánuḥ | yát | ánīkam | su-mitráḥ | sam-īdhé | agne | tát | idám | návīyaḥ |
sáḥ | revát | śoca | sáḥ | gíraḥ | juṣasva | sáḥ | vā́jam | darṣi | sáḥ | ihá | śrávaḥ | dhāḥ ||10.69.3||

10.69.4a yáṁ tvā pū́rvamīḻitó vadhryaśváḥ samīdhé agne sá idáṁ juṣasva |
10.69.4c sá naḥ stipā́ utá bhavā tanūpā́ dātráṁ rakṣasva yádidáṁ te asmé ||

yám | tvā | pū́rvam | īḻitáḥ | vadhri-aśváḥ | sam-īdhé | agne | sáḥ | idám | juṣasva |
sáḥ | naḥ | sti-pā́ḥ | utá | bhava | tanū-pā́ḥ | dātrám | rakṣasva | yát | idám | te | asmé íti ||10.69.4||

10.69.5a bhávā dyumnī́ vādhryaśvotá gopā́ mā́ tvā tārīdabhímātirjánānām |
10.69.5c śū́ra iva dhṛṣṇúścyávanaḥ sumitráḥ prá nú vocaṁ vā́dhryaśvasya nā́ma ||

bháva | dyumnī́ | vādhri-aśva | utá | gopā́ḥ | mā́ | tvā | tārīt | abhí-mātiḥ | jánānām |
śū́raḥ-iva | ghṛṣṇúḥ | cyávanaḥ | su-mitráḥ | prá | nú | vocam | vā́dhri-aśvasya | nā́ma ||10.69.5||

10.69.6a sámajryā̀ parvatyā̀ vásūni dā́sā vṛtrā́ṇyā́ryā jigetha |
10.69.6c śū́ra iva dhṛṣṇúścyávano jánānāṁ tvámagne pṛtanāyū́m̐rabhí ṣyāḥ ||

sám | ajryā̀ | parvatyā̀ | vásūni | dā́sā | vṛtrā́ṇi | ā́ryā | jigetha |
śū́raḥ-iva | ghṛṣṇúḥ | cyávanaḥ | jánānām | tvám | agne | pṛtanā-yū́n | abhí | syāḥ ||10.69.6||

10.69.7a dīrghátanturbṛhádukṣāyámagníḥ sahásrastarīḥ śatánītha ṛ́bhvā |
10.69.7c dyumā́ndyumátsu nṛ́bhirmṛjyámānaḥ sumitréṣu dīdayo devayátsu ||

dīrghá-tantuḥ | bṛhát-ukṣā | ayám | agníḥ | sahásra-starīḥ | śatá-nīthaḥ | ṛ́bhvā |
dyu-mā́n | dyumát-su | nṛ́-bhiḥ | mṛjyámānaḥ | su-mitréṣu | dīdayaḥ | devayát-su ||10.69.7||

10.69.8a tvé dhenúḥ sudúghā jātavedo'saścáteva samanā́ sabardhúk |
10.69.8c tváṁ nṛ́bhirdákṣiṇāvadbhiragne sumitrébhiridhyase devayádbhiḥ ||

tvé íti | dhenúḥ | su-dúghā | jāta-vedaḥ | asaścátā-iva | samanā́ | sabaḥ-dhúk |
tvám | nṛ́-bhiḥ | dákṣiṇāvat-bhiḥ | agne | su-mitrébhiḥ | idhyase | devayát-bhiḥ ||10.69.8||

10.69.9a devā́ścitte amṛ́tā jātavedo mahimā́naṁ vādhryaśva prá vocan |
10.69.9c yátsampṛ́cchaṁ mā́nuṣīrvíśa ā́yantváṁ nṛ́bhirajayastvā́vṛdhebhiḥ ||

devā́ḥ | cit | te | amṛ́tāḥ | jāta-vedaḥ | mahimā́nam | vādhri-aśva | prá | vocan |
yát | sam-pṛ́ccham | mā́nuṣīḥ | víśaḥ | ā́yan | tvám | nṛ́-bhiḥ | ajayaḥ | tvā́-vṛdhebhiḥ ||10.69.9||

10.69.10a pitéva putrámabibharupásthe tvā́magne vadhryaśváḥ saparyán |
10.69.10c juṣāṇó asya samídhaṁ yaviṣṭhotá pū́rvām̐ avanorvrā́dhataścit ||

pitā́-iva | putrám | abibhaḥ | upá-sthe | tvā́m | agne | vadhri-aśváḥ | saparyán |
juṣāṇáḥ | asya | sam-ídham | yaviṣṭha | utá | pū́rvān | avanoḥ | vrā́dhataḥ | cit ||10.69.10||

10.69.11a śáśvadagnírvadhryaśvásya śátrūnnṛ́bhirjigāya sutásomavadbhiḥ |
10.69.11c sámanaṁ cidadahaścitrabhānó'va vrā́dhantamabhinadvṛdháścit ||

śáśvat | agníḥ | vadhri-aśvásya | śátrūn | nṛ́-bhiḥ | jigāya | sutásomavat-bhiḥ |
sámanam | cit | adahaḥ | citrabhāno íti citra-bhāno | áva | vrā́dhantam | abhinat | vṛdháḥ | cit ||10.69.11||

10.69.12a ayámagnírvadhryaśvásya vṛtrahā́ sanakā́tpréddho námasopavākyàḥ |
10.69.12c sá no ájāmīm̐rutá vā víjāmīnabhí tiṣṭha śárdhato vādhryaśva ||

ayám | agníḥ | vadhri-aśvásya | vṛtra-hā́ | sanakā́t | prá-iddhaḥ | námasā | upa-vākyàḥ |
sáḥ | naḥ | ájāmīn | utá | vā | ví-jāmīn | abhí | tiṣṭha | śárdhataḥ | vādhri-aśva ||10.69.12||


10.70.1a imā́ṁ me agne samídhaṁ juṣasveḻáspadé práti haryā ghṛtā́cīm |
10.70.1c várṣmanpṛthivyā́ḥ sudinatvé áhnāmūrdhvó bhava sukrato devayajyā́ ||

imā́m | me | agne | sam-ídham | juṣasva | iḻáḥ | padé | práti | harya | ghṛtā́cīm |
várṣman | pṛthivyā́ḥ | sudina-tvé | áhnām | ūrdhváḥ | bhava | sukrato íti su-krato | deva-yajyā́ ||10.70.1||

10.70.2a ā́ devā́nāmagrayā́vehá yātu nárāśáṁso viśvárūpebhiráśvaiḥ |
10.70.2c ṛtásya pathā́ námasā miyédho devébhyo devátamaḥ suṣūdat ||

ā́ | devā́nām | agra-yā́vā | ihá | yātu | nárāśáṁsaḥ | viśvá-rūpebhiḥ | áśvaiḥ |
ṛtásya | pathā́ | námasā | miyédhaḥ | devébhyaḥ | devá-tamaḥ | susūdat ||10.70.2||

10.70.3a śaśvattamámīḻate dūtyā̀ya havíṣmanto manuṣyā̀so agním |
10.70.3c váhiṣṭhairáśvaiḥ suvṛ́tā ráthenā́ devā́nvakṣi ní ṣadehá hótā ||

śaśvat-tamám | īḻate | dūtyā̀ya | havíṣmantaḥ | manuṣyā̀saḥ | agním |
váhiṣṭhaiḥ | áśvaiḥ | su-vṛ́tā | ráthena | ā́ | devā́n | vakṣi | ní | sada | ihá | hótā ||10.70.3||

10.70.4a ví prathatāṁ devájuṣṭaṁ tiraścā́ dīrgháṁ drāghmā́ surabhí bhūtvasmé |
10.70.4c áheḻatā mánasā deva barhiríndrajyeṣṭhām̐ uśató yakṣi devā́n ||

ví | prathatām | devá-juṣṭam | tiraścā́ | dīrghám | drāghmā́ | surabhí | bhūtu | asmé íti |
áheḻatā | mánasā | deva | barhiḥ | índra-jyeṣṭhān | uśatáḥ | yakṣi | devā́n ||10.70.4||

10.70.5a divó vā sā́nu spṛśátā várīyaḥ pṛthivyā́ vā mā́trayā ví śrayadhvam |
10.70.5c uśatī́rdvāro mahinā́ mahádbhirdeváṁ ráthaṁ rathayúrdhārayadhvam ||

diváḥ | vā | sā́nu | spṛśáta | várīyaḥ | pṛthivyā́ | vā | mā́trayā | ví | śrayadhvam |
uśatī́ḥ | dvāraḥ | mahinā́ | mahát-bhiḥ | devám | rátham | ratha-yúḥ | dhārayadhvam ||10.70.5||

10.70.6a devī́ divó duhitárā suśilpé uṣā́sānáktā sadatāṁ ní yónau |
10.70.6c ā́ vāṁ devā́sa uśatī uśánta uraú sīdantu subhage upásthe ||

devī́ íti | diváḥ | duhitárā | suśilpé íti su-śilpé | uṣásānáktā | sadatām | ní | yónau |
ā́ | vām | devā́saḥ | uśatī íti | uśántaḥ | uraú | sīdantu | subhage íti su-bhage | upá-sthe ||10.70.6||

10.70.7a ūrdhvó grā́vā bṛhádagníḥ sámiddhaḥ priyā́ dhā́mānyáditerupásthe |
10.70.7c puróhitāvṛtvijā yajñé asmínvidúṣṭarā dráviṇamā́ yajethām ||

ūrdhváḥ | grā́vā | bṛhát | agníḥ | sám-iddhaḥ | priyā́ | dhā́māni | áditeḥ | upá-sthe |
puráḥ-hitau | ṛtvijā | yajñé | asmín | vidúḥ-tarā | dráviṇam | ā́ | yajethām ||10.70.7||

10.70.8a tísro devīrbarhíridáṁ várīya ā́ sīdata cakṛmā́ vaḥ syonám |
10.70.8c manuṣvádyajñáṁ súdhitā havī́ṁṣī́ḻā devī́ ghṛtápadī juṣanta ||

tísraḥ | devīḥ | barhíḥ | idám | várīyaḥ | ā́ | sīdata | cakṛmá | vaḥ | syonám |
manuṣvát | yajñám | sú-dhitā | havī́ṁṣi | íḻā | devī́ | ghṛtá-padī | juṣanta ||10.70.8||

10.70.9a déva tvaṣṭaryáddha cārutvámā́naḍyádáṅgirasāmábhavaḥ sacābhū́ḥ |
10.70.9c sá devā́nāṁ pā́tha úpa prá vidvā́nuśányakṣi draviṇodaḥ surátnaḥ ||

déva | tvaṣṭaḥ | yát | ha | cāru-tvám | ā́naṭ | yát | áṅgirasām | ábhavaḥ | sacā-bhū́ḥ |
sáḥ | devā́nām | pā́thaḥ | úpa | prá | vidvā́n | uśán | yakṣi | draviṇaḥ-daḥ | su-rátnaḥ ||10.70.9||

10.70.10a vánaspate raśanáyā niyū́yā devā́nāṁ pā́tha úpa vakṣi vidvā́n |
10.70.10c svádāti deváḥ kṛṇávaddhavī́ṁṣyávatāṁ dyā́vāpṛthivī́ hávaṁ me ||

vánaspate | raśanáyā | ni-yū́ya | devā́nām | pā́thaḥ | úpa | vakṣi | vidvā́n |
svádāti | deváḥ | kṛṇávat | havī́ṁṣi | ávatām | dyā́vāpṛthivī́ íti | hávam | me ||10.70.10||

10.70.11a ā́gne vaha váruṇamiṣṭáye na índraṁ divó marúto antárikṣāt |
10.70.11c sī́dantu barhírvíśva ā́ yájatrāḥ svā́hā devā́ amṛ́tā mādayantām ||

ā́ | agne | vaha | váruṇam | iṣṭáye | naḥ | índram | diváḥ | marútaḥ | antárikṣāt |
sī́dantu | barhíḥ | víśve | ā́ | yájatrāḥ | svā́hā | devā́ḥ | amṛ́tāḥ | mādayantām ||10.70.11||


10.71.1a bṛ́haspate prathamáṁ vācó ágraṁ yátpraírata nāmadhéyaṁ dádhānāḥ |
10.71.1c yádeṣāṁ śréṣṭhaṁ yádariprámā́sītpreṇā́ tádeṣāṁ níhitaṁ gúhāvíḥ ||

bṛ́haspate | prathamám | vācáḥ | ágram | yát | prá | aírata | nāma-dhéyam | dádhānāḥ |
yát | eṣām | śréṣṭham | yát | ariprám | ā́sīt | preṇā́ | tát | eṣām | ní-hitam | gúhā | āvíḥ ||10.71.1||

10.71.2a sáktumiva títaünā punánto yátra dhī́rā mánasā vā́camákrata |
10.71.2c átrā sákhāyaḥ sakhyā́ni jānate bhadraíṣāṁ lakṣmī́rníhitā́dhi vācí ||

sáktum-iva | títaunā | punántaḥ | yátra | dhī́rāḥ | mánasā | vā́cam | ákrata |
átra | sákhāyaḥ | sakhyā́ni | jānate | bhadrā́ | eṣām | lakṣmī́ḥ | ní-hitā | ádhi | vācí ||10.71.2||

10.71.3a yajñéna vācáḥ padavī́yamāyantā́mánvavindannṛ́ṣiṣu práviṣṭām |
10.71.3c tā́mābhṛ́tyā vyàdadhuḥ purutrā́ tā́ṁ saptá rebhā́ abhí sáṁ navante ||

yajñéna | vācáḥ | pada-vī́yam | āyan | tā́m | ánu | avindan | ṛ́ṣiṣu | prá-viṣṭām |
tā́m | ā-bhṛ́tya | ví | adadhuḥ | puru-trā́ | tā́m | saptá | rebhā́ḥ | abhí | sám | navante ||10.71.3||

10.71.4a utá tvaḥ páśyanná dadarśa vā́camutá tvaḥ śṛṇvánná śṛṇotyenām |
10.71.4c utó tvasmai tanvàṁ ví sasre jāyéva pátya uśatī́ suvā́sāḥ ||

utá | tvaḥ | páśyan | ná | dadarśa | vā́cam | utá | tvaḥ | śṛṇván | ná | śṛṇoti | enām |
utó íti | tvasmai | tanvàm | ví | sasre | jāyā́-iva | pátye | uśatī́ | su-vā́sāḥ ||10.71.4||

10.71.5a utá tvaṁ sakhyé sthirápītamāhurnaínaṁ hinvantyápi vā́jineṣu |
10.71.5c ádhenvā carati māyáyaiṣá vā́caṁ śuśruvā́m̐ aphalā́mapuṣpā́m ||

utá | tvam | sakhyé | sthirá-pītam | āhuḥ | ná | enam | hinvanti | ápi | vā́jineṣu |
ádhenvā | carati | māyáyā | eṣáḥ | vā́cam | śuśru-vā́n | aphalā́m | āpuṣpā́m ||10.71.5||

10.71.6a yástityā́ja sacivídaṁ sákhāyaṁ ná tásya vācyápi bhāgó asti |
10.71.6c yádīṁ śṛṇótyálakaṁ śṛṇoti nahí pravéda sukṛtásya pánthām ||

yáḥ | tityā́ja | saci-vídam | sákhāyam | ná | tásya | vācí | ápi | bhāgáḥ | asti |
yát | īm | śṛṇóti | álakam | śṛṇoti | nahí | pra-véda | su-kṛtásya | pánthām ||10.71.6||

10.71.7a akṣaṇvántaḥ kárṇavantaḥ sákhāyo manojavéṣvásamā babhūvuḥ |
10.71.7c ādaghnā́sa upakakṣā́sa u tve hradā́ iva snā́tvā u tve dadṛśre ||

akṣaṇ-vántaḥ | kárṇa-vantaḥ | sákhāyaḥ | manaḥ-javéṣu | ásamāḥ | babhūvuḥ |
ādaghnā́saḥ | upa-kakṣā́saḥ | ūm̐ íti | tve | hradā́ḥ-iva | snā́tvāḥ | ūm̐ íti | tve | dadṛśre ||10.71.7||

10.71.8a hṛdā́ taṣṭéṣu mánaso javéṣu yádbrāhmaṇā́ḥ saṁyájante sákhāyaḥ |
10.71.8c átrā́ha tvaṁ ví jahurvedyā́bhiróhabrahmāṇo ví carantyu tve ||

hṛdā́ | taṣṭéṣu | mánasaḥ | javéṣu | yát | brāhmaṇā́ḥ | sam-yájante | sákhāyaḥ |
átra | áha | tvam | ví | jahuḥ | vedyā́bhiḥ | óha-brahmāṇaḥ | ví | caranti | ūm̐ íti | tve ||10.71.8||

10.71.9a imé yé nā́rvā́ṅná paráścáranti ná brāhmaṇā́so ná sutékarāsaḥ |
10.71.9c tá eté vā́camabhipádya pāpáyā sirī́stántraṁ tanvate áprajajñayaḥ ||

imé | yé | ná | arvā́k | ná | paráḥ | cáranti | ná | brāhmaṇā́saḥ | ná | suté-karāsaḥ |
té | eté | vā́cam | abhi-pádya | pāpáyā | sirī́ḥ | tántram | tanvate | ápra-jajñayaḥ ||10.71.9||

10.71.10a sárve nandanti yaśásā́gatena sabhāsāhéna sákhyā sákhāyaḥ |
10.71.10c kilbiṣaspṛ́tpituṣáṇirhyèṣāmáraṁ hitó bhávati vā́jināya ||

sárve | nandanti | yaśásā | ā́-gatena | sabhā-sahéna | sákhyā | sákhāyaḥ |
kilbiṣa-spṛ́t | pitu-sániḥ | hí | eṣām | áram | hitáḥ | bhávati | vā́jināya ||10.71.10||

10.71.11a ṛcā́ṁ tvaḥ póṣamāste pupuṣvā́ngāyatráṁ tvo gāyati śákvarīṣu |
10.71.11c brahmā́ tvo vádati jātavidyā́ṁ yajñásya mā́trāṁ ví mimīta u tvaḥ ||

ṛcā́m | tvaḥ | póṣam | āste | pupuṣvā́n | gāyatrám | tvaḥ | gāyati | śákvarīṣu |
brahmā́ | tvaḥ | vádati | jāta-vidyā́m | yajñásya | mā́trām | ví | mimīte | ūm̐ íti | tvaḥ ||10.71.11||


10.72.1a devā́nāṁ nú vayáṁ jā́nā prá vocāma vipanyáyā |
10.72.1c ukthéṣu śasyámāneṣu yáḥ páśyādúttare yugé ||

devā́nām | nú | vayám | jā́nā | prá | vocāma | vipanyáyā |
ukthéṣu | śasyámāneṣu | yáḥ | páśyāt | út-tare | yugé ||10.72.1||

10.72.2a bráhmaṇaspátiretā́ sáṁ karmā́ra ivādhamat |
10.72.2c devā́nāṁ pūrvyé yugé'sataḥ sádajāyata ||

bráhmaṇaḥ | pátiḥ | etā́ | sám | karmā́raḥ-iva | adhamat |
devā́nām | pūrvyé | yugé | ásataḥ | sát | ajāyata ||10.72.2||

10.72.3a devā́nāṁ yugé prathamé'sataḥ sádajāyata |
10.72.3c tádā́śā ánvajāyanta táduttānápadaspári ||

devā́nām | yugé | prathamé | ásataḥ | sát | ajāyata |
tát | ā́śāḥ | ánu | ajāyanta | tát | uttāná-padaḥ | pári ||10.72.3||

10.72.4a bhū́rjajña uttānápado bhuvá ā́śā ajāyanta |
10.72.4c áditerdákṣo ajāyata dákṣādváditiḥ pári ||

bhū́ḥ | jajñe | uttāná-padaḥ | bhuváḥ | ā́śāḥ | ajāyanta |
áditeḥ | dákṣaḥ | ajāyata | dákṣāt | ūm̐ íti | áditiḥ | pári ||10.72.4||

10.72.5a áditirhyájaniṣṭa dákṣa yā́ duhitā́ táva |
10.72.5c tā́ṁ devā́ ánvajāyanta bhadrā́ amṛ́tabandhavaḥ ||

áditiḥ | hí | ájaniṣṭa | dákṣa | yā́ | duhitā́ | táva |
tā́m | devā́ḥ | ánu | ajāyanta | bhadrā́ḥ | amṛ́ta-bandhavaḥ ||10.72.5||

10.72.6a yáddevā adáḥ salilé súsaṁrabdhā átiṣṭhata |
10.72.6c átrā vo nṛ́tyatāmiva tīvró reṇúrápāyata ||

yát | devāḥ | adáḥ | salilé | sú-saṁrabdhāḥ | átiṣṭhata |
átra | vaḥ | nṛ́tyatām-iva | tīvráḥ | reṇúḥ | ápa | āyata ||10.72.6||

10.72.7a yáddevā yátayo yathā bhúvanānyápinvata |
10.72.7c átrā samudrá ā́ gūḻhámā́ sū́ryamajabhartana ||

yát | devāḥ | yátayaḥ | yathā | bhúvanāni | ápinvata |
átra | samudré | ā́ | gūḻhám | ā́ | sū́ryam | ajabhartana ||10.72.7||

10.72.8a aṣṭaú putrā́so áditeryé jātā́stanvàspári |
10.72.8c devā́m̐ úpa praítsaptábhiḥ párā mārtāṇḍámāsyat ||

aṣṭaú | putrā́saḥ | áditeḥ | yé | jātā́ḥ | tanvàḥ | pári |
devā́n | úpa | prá | ait | saptá-bhiḥ | párā | mārtāṇḍám | āsyat ||10.72.8||

10.72.9a saptábhiḥ putraíráditirúpa praítpūrvyáṁ yugám |
10.72.9c prajā́yai mṛtyáve tvatpúnarmārtāṇḍámā́bharat ||

saptá-bhiḥ | putraíḥ | áditiḥ | úpa | prá | ait | pūrvyám | yugám |
pra-jā́yai | mṛtyáve | tvat | púnaḥ | mārtāṇḍám | ā́ | abharat ||10.72.9||


10.73.1a jániṣṭhā ugráḥ sáhase turā́ya mandrá ójiṣṭho bahulā́bhimānaḥ |
10.73.1c ávardhanníndraṁ marútaścidátra mātā́ yádvīráṁ dadhánaddhániṣṭhā ||

jániṣṭhāḥ | ugráḥ | sáhase | turā́ya | mandráḥ | ójiṣṭhaḥ | bahulá-abhimānaḥ |
ávardhan | índram | marútaḥ | cit | átra | mātā́ | yát | vīrám | dadhánat | dhániṣṭhā ||10.73.1||

10.73.2a druhó níṣattā pṛśanī́ cidévaiḥ purū́ śáṁsena vāvṛdhuṣṭá índram |
10.73.2c abhī́vṛteva tā́ mahāpadéna dhvāntā́tprapitvā́dúdaranta gárbhāḥ ||

druháḥ | ní-sattā | pṛśanī́ | cit | évaiḥ | purú | śáṁsena | vavṛdhuḥ | té | índram |
abhívṛtā-iva | tā́ | mahā-padéna | dhvāntā́t | pra-pitvā́t | út | aranta | gárbhāḥ ||10.73.2||

10.73.3a ṛṣvā́ te pā́dā prá yájjígāsyávardhanvā́jā utá yé cidátra |
10.73.3c tvámindra sālāvṛkā́ntsahásramāsándadhiṣe aśvínā́ vavṛtyāḥ ||

ṛṣvā́ | te | pā́dā | prá | yát | jígāsi | ávardhan | vā́jāḥ | utá | yé | cit | átra |
tvám | indra | sālāvṛkā́n | sahásram | āsán | dadhiṣe | aśvínā | ā́ | vavṛtyāḥ ||10.73.3||

10.73.4a samanā́ tū́rṇirúpa yāsi yajñámā́ nā́satyā sakhyā́ya vakṣi |
10.73.4c vasā́vyāmindra dhārayaḥ sahásrāśvínā śūra dadaturmaghā́ni ||

samanā́ | tū́rṇiḥ | úpa | yāsi | yajñám | ā́ | nā́satyā | sakhyā́ya | vakṣi |
vasā́vyām | indra | dhārayaḥ | sahásrā | aśvínā | śūra | dadatuḥ | maghā́ni ||10.73.4||

10.73.5a mándamāna ṛtā́dádhi prajā́yai sákhibhiríndra iṣirébhirártham |
10.73.5c ā́bhirhí māyā́ úpa dásyumā́gānmíhaḥ prá tamrā́ avapattámāṁsi ||

mándamānaḥ | ṛtā́t | ádhi | pra-jā́yai | sákhi-bhiḥ | índraḥ | iṣirébhiḥ | ártham |
ā́ | ābhiḥ | hí | māyā́ḥ | úpa | dásyum | ā́ | ágāt | míhaḥ | prá | tamrā́ḥ | avapat | támāṁsi ||10.73.5||

10.73.6a sánāmānā ciddhvasayo nyàsmā ávāhanníndra uṣáso yáthā́naḥ |
10.73.6c ṛṣvaíragacchaḥ sákhibhirníkāmaiḥ sākáṁ pratiṣṭhā́ hṛ́dyā jaghantha ||

sá-nāmānā | cit | dhvasayaḥ | ní | asmai | áva | ahan | índraḥ | uṣásaḥ | yáthā | ánaḥ |
ṛṣvaíḥ | agacchaḥ | sákhi-bhiḥ | ní-kāmaiḥ | sākám | prati-sthā́ | hṛ́dyā | jaghantha ||10.73.6||

10.73.7a tváṁ jaghantha námuciṁ makhasyúṁ dā́saṁ kṛṇvāná ṛ́ṣaye vímāyam |
10.73.7c tváṁ cakartha mánave syonā́npathó devatrā́ñjaseva yā́nān ||

tvám | jaghantha | námucim | makhasyúm | dā́sam | kṛṇvānáḥ | ṛ́ṣaye | ví-māyam |
tvám | cakartha | mánave | syonā́n | patháḥ | deva-trā́ | áñjasā-iva | yā́nān ||10.73.7||

10.73.8a tvámetā́ni papriṣe ví nā́méśāna indra dadhiṣe gábhastau |
10.73.8c ánu tvā devā́ḥ śávasā madantyupáribudhnānvanínaścakartha ||

tvám | etā́ni | papriṣe | ví | nā́ma | ī́śānaḥ | indra | dadhiṣe | gábhastau |
ánu | tvā | devā́ḥ | śávasā | madanti | upári-budhnān | vanínaḥ | cakartha ||10.73.8||

10.73.9a cakráṁ yádasyāpsvā́ níṣattamutó tádasmai mádhvíccacchadyāt |
10.73.9c pṛthivyā́mátiṣitaṁ yádū́dhaḥ páyo góṣvádadhā óṣadhīṣu ||

cakrám | yát | asya | ap-sú | ā́ | ní-sattam | utó íti | tát | asmai | mádhu | ít | cacchadyāt |
pṛthivyā́m | áti-sitam | yát | ū́dhaḥ | páyaḥ | góṣu | ádadhāḥ | óṣadhīṣu ||10.73.9||

10.73.10a áśvādiyāyéti yádvádantyójaso jātámutá manya enam |
10.73.10c manyóriyāya harmyéṣu tasthau yátaḥ prajajñá índro asya veda ||

áśvāt | iyāya | íti | yát | vádanti | ójasaḥ | jātám | utá | manye | enam |
manyóḥ | iyāya | harmyéṣu | tasthau | yátaḥ | pra-jajñé | índraḥ | asya | veda ||10.73.10||

10.73.11a váyaḥ suparṇā́ úpa seduríndraṁ priyámedhā ṛ́ṣayo nā́dhamānāḥ |
10.73.11c ápa dhvāntámūrṇuhí pūrdhí cákṣurmumugdhyàsmā́nnidháyeva baddhā́n ||

váyaḥ | su-parṇā́ḥ | úpa | seduḥ | índram | priyá-medhāḥ | ṛ́ṣayaḥ | nā́dhamānāḥ |
ápa | dhvāntám | ūrṇuhí | pūrdhí | cákṣuḥ | mumugdhí | asmā́n | nidháyā-iva | baddhā́n ||10.73.11||


10.74.1a vásūnāṁ vā carkṛṣa íyakṣandhiyā́ vā yajñaírvā ródasyoḥ |
10.74.1c árvanto vā yé rayimántaḥ sātaú vanúṁ vā yé suśrúṇaṁ suśrúto dhúḥ ||

vásūnām | vā | carkṛṣe | íyakṣan | dhiyā́ | vā | yajñaíḥ | vā | ródasyoḥ |
árvantaḥ | vā | yé | rayi-mántaḥ | sātaú | vanúm | vā | yé | su-śrúṇam | su-śrútaḥ | dhúríti dhúḥ ||10.74.1||

10.74.2a háva eṣāmásuro nakṣata dyā́ṁ śravasyatā́ mánasā niṁsata kṣā́m |
10.74.2c cákṣāṇā yátra suvitā́ya devā́ dyaúrná vā́rebhiḥ kṛṇávanta svaíḥ ||

hávaḥ | eṣām | ásuraḥ | nakṣata | dyā́m | śravasyatā́ | mánasā | niṁsata | kṣā́m |
cákṣāṇāḥ | yátra | suvitā́ya | devā́ḥ | dyaúḥ | ná | vā́rebhiḥ | kṛṇávanta | svaíḥ ||10.74.2||

10.74.3a iyámeṣāmamṛ́tānāṁ gī́ḥ sarvátātā yé kṛpáṇanta rátnam |
10.74.3c dhíyaṁ ca yajñáṁ ca sā́dhantasté no dhāntu vasavyàmásāmi ||

iyám | eṣām | amṛ́tānām | gī́ḥ | sarvá-tātā | yé | kṛpáṇanta | rátnam |
dhíyam | ca | yajñám | ca | sā́dhantaḥ | té | naḥ | dhāntu | vasavyàm | ásāmi ||10.74.3||

10.74.4a ā́ tátta indrāyávaḥ panantābhí yá ūrváṁ gómantaṁ títṛtsān |
10.74.4c sakṛtsvàṁ yé puruputrā́ṁ mahī́ṁ sahásradhārāṁ bṛhatī́ṁ dúdukṣan ||

ā́ | tát | te | indra | āyávaḥ | pananta | abhí | yé | ūrvám | gó-mantam | títṛtsān |
sakṛt-svàm | yé | puru-putrā́m | mahī́m | sahásra-dhārām | bṛhatī́m | dúdhukṣan ||10.74.4||

10.74.5a śácīva índramávase kṛṇudhvamánānataṁ damáyantaṁ pṛtanyū́n |
10.74.5c ṛbhukṣáṇaṁ maghávānaṁ suvṛktíṁ bhártā yó vájraṁ náryaṁ purukṣúḥ ||

śácī-vaḥ | índram | ávase | kṛṇudhvam | ánānatam | damáyantam | pṛtanyū́n |
ṛbhukṣáṇam | maghá-vānam | su-vṛktím | bhártā | yáḥ | vájram | náryam | puru-kṣúḥ ||10.74.5||

10.74.6a yádvāvā́na purutámaṁ purāṣā́ḻā́ vṛtrahéndro nā́mānyaprāḥ |
10.74.6c áceti prāsáhaspátistúviṣmānyádīmuśmási kártave kárattát ||

yát | vavā́na | puru-támam | purāṣā́ṭ | ā́ | vṛtra-hā́ | índraḥ | nā́māni | aprāḥ |
áceti | pra-sáhaḥ | pátiḥ | túviṣmān | yát | īm | uśmási | kártave | kárat | tát ||10.74.6||


10.75.1a prá sú va āpo mahimā́namuttamáṁ kārúrvocāti sádane vivásvataḥ |
10.75.1c prá saptásapta tredhā́ hí cakramúḥ prá sṛ́tvarīṇāmáti síndhurójasā ||

prá | sú | vaḥ | āpaḥ | mahimā́nam | ut-tamám | kārúḥ | vocāti | sádane | vivásvataḥ |
prá | saptá-sapta | tredhā́ | hí | cakramúḥ | prá | sṛ́tvarīṇām | áti | síndhuḥ | ójasā ||10.75.1||

10.75.2a prá te'radadváruṇo yā́tave patháḥ síndho yádvā́jām̐ abhyádravastvám |
10.75.2c bhū́myā ádhi pravátā yāsi sā́nunā yádeṣāmágraṁ jágatāmirajyási ||

prá | te | aradat | váruṇaḥ | yā́tave | patháḥ | síndho íti | yát | vā́jān | abhí | ádravaḥ | tvám |
bhū́myāḥ | ádhi | pra-vátā | yāsi | sā́nunā | yát | eṣām | ágram | jágatām | irajyási ||10.75.2||

10.75.3a diví svanó yatate bhū́myopáryanantáṁ śúṣmamúdiyarti bhānúnā |
10.75.3c abhrā́diva prá stanayanti vṛṣṭáyaḥ síndhuryádéti vṛṣabhó ná róruvat ||

diví | svanáḥ | yatate | bhū́myā | upári | anantám | śúṣmam | út | iyarti | bhānúnā |
abhrā́t-iva | prá | stanayanti | vṛṣṭáyaḥ | síndhuḥ | yát | éti | vṛṣabháḥ | ná | róruvat ||10.75.3||

10.75.4a abhí tvā sindho śíśumínná mātáro vāśrā́ arṣanti páyaseva dhenávaḥ |
10.75.4c rā́jeva yúdhvā nayasi tvámítsícau yádāsāmágraṁ pravátāmínakṣasi ||

abhí | tvā | sindho íti | śíśum | ít | ná | mātáraḥ | vāśrā́ḥ | arṣanti | páyasā-iva | dhenávaḥ |
rā́jā-iva | yúdhvā | nayasi | tvám | ít | sícau | yát | āsām | ágram | pra-vátām | ínakṣasi ||10.75.4||

10.75.5a imáṁ me gaṅge yamune sarasvati śútudri stómaṁ sacatā páruṣṇyā́ |
10.75.5c asiknyā́ marudvṛdhe vitástayā́rjīkīye śṛṇuhyā́ suṣómayā ||

imám | me | gaṅge | yamune | sarasvati | śútudri | stómam | sacata | páruṣṇi | ā́ |
asiknyā́ | marut-vṛdhe | vitástayā | ā́rjīkīye | śṛṇuhí | ā́ | su-sómayā ||10.75.5||

10.75.6a tṛṣṭā́mayā prathamáṁ yā́tave sajū́ḥ susártvā rasáyā śvetyā́ tyā́ |
10.75.6c tváṁ sindho kúbhayā gomatī́ṁ krúmuṁ mehatnvā́ saráthaṁ yā́bhirī́yase ||

tṛṣṭá-amayā | prathamám | yā́tave | sa-jū́ḥ | su-sártvā | rasáyā | śvetyā́ | tyā́ |
tvám | sindho íti | kúbhayā | go-matī́m | krúmum | mehatnvā́ | sa-rátham | yā́bhiḥ | ī́yase ||10.75.6||

10.75.7a ṛ́jītyénī rúśatī mahitvā́ pári jráyāṁsi bharate rájāṁsi |
10.75.7c ádabdhā síndhurapásāmapástamā́śvā ná citrā́ vápuṣīva darśatā́ ||

ṛ́jītī | énī | rúśatī | mahi-tvā́ | pári | jráyāṁsi | bharate | rájāṁsi |
ádabdhā | síndhuḥ | apásām | apáḥ-tamā | áśvā | ná | citrā́ | vápuṣī-iva | darśatā́ ||10.75.7||

10.75.8a sváśvā síndhuḥ suráthā suvā́sā hiraṇyáyī súkṛtā vājínīvatī |
10.75.8c ū́rṇāvatī yuvatíḥ sīlámāvatyutā́dhi vaste subhágā madhuvṛ́dham ||

su-áśvā | síndhuḥ | su-ráthā | su-vā́sāḥ | hiraṇyáyī | sú-kṛtā | vājínī-vatī |
ū́rṇā-vatī | yuvatíḥ | sīlámā-vatī | utá | ádhi | vaste | su-bhágā | madhu-vṛ́dham ||10.75.8||

10.75.9a sukháṁ ráthaṁ yuyuje síndhuraśvínaṁ téna vā́jaṁ saniṣadasmínnājaú |
10.75.9c mahā́nhyàsya mahimā́ panasyáté'dabdhasya sváyaśaso virapśínaḥ ||

su-khám | rátham | yuyuje | síndhuḥ | aśvínam | téna | vā́jam | saniṣat | asmín | ājaú |
mahā́n | hí | asya | mahimā́ | panasyáte | ádabdhasya | svá-yaśasaḥ | vi-rapśínaḥ ||10.75.9||


10.76.1a ā́ va ṛñjasa ūrjā́ṁ vyùṣṭiṣvíndraṁ marúto ródasī anaktana |
10.76.1c ubhé yáthā no áhanī sacābhúvā sádaḥsado varivasyā́ta udbhídā ||

ā́ | vaḥ | ṛñjase | ūrjā́m | ví-uṣṭiṣu | índram | marútaḥ | ródasī íti | anaktana |
ubhé íti | yáthā | naḥ | áhanī íti | sacā-bhúvā | sádaḥ-sadaḥ | varivasyā́taḥ | ut-bhídā ||10.76.1||

10.76.2a tádu śréṣṭhaṁ sávanaṁ sunotanā́tyo ná hástayato ádriḥ sotári |
10.76.2c vidáddhyàryó abhíbhūti paúṁsyaṁ mahó rāyé cittarute yádárvataḥ ||

tát | ūm̐ íti | śréṣṭham | sávanam | sunotana | átyaḥ | ná | hásta-yataḥ | ádriḥ | sotári |
vidát | hí | aryáḥ | abhí-bhūti | paúṁsyam | maháḥ | rāyé | cit | tarute | yát | árvataḥ ||10.76.2||

10.76.3a tádíddhyàsya sávanaṁ vivérapó yáthā purā́ mánave gātúmáśret |
10.76.3c góarṇasi tvāṣṭré áśvanirṇiji prémadhvaréṣvadhvarā́m̐ aśiśrayuḥ ||

tát | ít | hí | asya | sávanam | vivéḥ | apáḥ | yáthā | purā́ | mánave | gātúm | áśret |
gó-arṇasi | tvāṣṭré | áśva-nirniji | prá | īm | adhvaréṣu | adhvarā́n | aśiśrayuḥ ||10.76.3||

10.76.4a ápa hata rakṣáso bhaṅgurā́vataḥ skabhāyáta nírṛtiṁ sédhatā́matim |
10.76.4c ā́ no rayíṁ sárvavīraṁ sunotana devāvyàṁ bharata ślókamadrayaḥ ||

ápa | hata | rakṣásaḥ | bhaṅgurá-vataḥ | skabhāyáta | níḥ-ṛtim | sédhata | ámatim |
ā́ | naḥ | rayím | sárva-vīram | sunotana | deva-avyàm | bharata | ślókam | adrayaḥ ||10.76.4||

10.76.5a diváścidā́ vó'mavattarebhyo vibhvánā cidāśvàpastarebhyaḥ |
10.76.5c vāyóścidā́ sómarabhastarebhyo'gnéścidarca pitukṛ́ttarebhyaḥ ||

diváḥ | cit | ā́ | vaḥ | ámavat-tarebhyaḥ | vi-bhvánā | cit | āśvàpaḥ-tarebhyaḥ |
vāyóḥ | cit | ā́ | sómarabhaḥ-tarebhyaḥ | agnéḥ | cit | arca | pitukṛ́t-tarebhyaḥ ||10.76.5||

10.76.6a bhurántu no yaśásaḥ sótvándhaso grā́vāṇo vācā́ divítā divítmatā |
10.76.6c náro yátra duhaté kā́myaṁ mádhvāghoṣáyanto abhíto mithastúraḥ ||

bhurántu | naḥ | yaśásaḥ | sótu | ándhasaḥ | grā́vāṇaḥ | vācā́ | divítā | divítmatā |
náraḥ | yátra | duhaté | kā́myam | mádhu | ā-ghoṣáyantaḥ | abhítaḥ | mithaḥ-túraḥ ||10.76.6||

10.76.7a sunvánti sómaṁ rathirā́so ádrayo nírasya rásaṁ gavíṣo duhanti té |
10.76.7c duhántyū́dharupasécanāya káṁ náro havyā́ ná marjayanta āsábhiḥ ||

sunvánti | sómam | rathirā́saḥ | ádrayaḥ | níḥ | asya | rásam | go-íṣaḥ | duhanti | té |
duhánti | ū́dhaḥ | upa-sécanāya | kám | náraḥ | havyā́ | ná | marjayante | āsá-bhiḥ ||10.76.7||

10.76.8a eté naraḥ svápaso abhūtana yá índrāya sunuthá sómamadrayaḥ |
10.76.8c vāmáṁvāmaṁ vo divyā́ya dhā́mne vásuvasu vaḥ pā́rthivāya sunvaté ||

eté | naraḥ | su-ápasaḥ | abhūtana | yé | índrāya | sunuthá | sómam | adrayaḥ |
vāmám-vāmam | vaḥ | divyā́ya | dhā́mne | vásu-vasu | vaḥ | pā́rthivāya | sunvaté ||10.76.8||


10.77.1a abhraprúṣo ná vācā́ pruṣā vásu havíṣmanto ná yajñā́ vijānúṣaḥ |
10.77.1c sumā́rutaṁ ná brahmā́ṇamarháse gaṇámastoṣyeṣāṁ ná śobháse ||

abhra-prúṣaḥ | ná | vācā́ | pruṣa | vásu | havíṣmantaḥ | ná | yajñā́ḥ | vi-jānúṣaḥ |
su-mā́rutam | ná | brahmā́ṇam | arháse | gaṇám | astoṣi | eṣām | ná | śobháse ||10.77.1||

10.77.2a śriyé máryāso añjī́m̐rakṛṇvata sumā́rutaṁ ná pūrvī́ráti kṣápaḥ |
10.77.2c divásputrā́sa étā ná yetira ādityā́sasté akrā́ ná vāvṛdhuḥ ||

śriyé | máryāsaḥ | añjī́n | akṛṇvata | su-mā́rutam | ná | pūrvī́ḥ | áti | kṣápaḥ |
diváḥ | putrā́saḥ | étāḥ | ná | yetire | ādityā́saḥ | té | akrā́ḥ | ná | vavṛdhuḥ ||10.77.2||

10.77.3a prá yé diváḥ pṛthivyā́ ná barháṇā tmánā riricré abhrā́nná sū́ryaḥ |
10.77.3c pā́jasvanto ná vīrā́ḥ panasyávo riśā́daso ná máryā abhídyavaḥ ||

prá | yé | diváḥ | pṛthivyā́ḥ | ná | barháṇā | tmánā | riricré | abhrā́t | ná | sū́ryaḥ |
pā́jasvantaḥ | ná | vīrā́ḥ | panasyávaḥ | riśā́dasaḥ | ná | máryāḥ | abhí-dyavaḥ ||10.77.3||

10.77.4a yuṣmā́kaṁ budhné apā́ṁ ná yā́mani vithuryáti ná mahī́ śratharyáti |
10.77.4c viśvápsuryajñó arvā́gayáṁ sú vaḥ práyasvanto ná satrā́ca ā́ gata ||

yuṣmā́kam | budhné | apā́m | ná | yā́mani | vithuryáti | ná | mahī́ | śratharyáti |
viśvá-psuḥ | yajñáḥ | arvā́k | ayám | sú | vaḥ | práyasvantaḥ | ná | satrā́caḥ | ā́ | gata ||10.77.4||

10.77.5a yūyáṁ dhūrṣú prayújo ná raśmíbhirjyótiṣmanto ná bhāsā́ vyùṣṭiṣu |
10.77.5c śyenā́so ná sváyaśaso riśā́dasaḥ pravā́so ná prásitāsaḥ pariprúṣaḥ ||

yūyám | dhūḥ-sú | pra-yújaḥ | ná | raśmí-bhiḥ | jyótiṣmantaḥ | ná | bhāsā́ | ví-uṣṭiṣu |
śyenā́saḥ | ná | svá-yaśasaḥ | riśā́dasaḥ | pravā́saḥ | ná | prá-sitāsaḥ | pari-prúṣaḥ ||10.77.5||

10.77.6a prá yádváhadhve marutaḥ parākā́dyūyáṁ maháḥ saṁváraṇasya vásvaḥ |
10.77.6c vidānā́so vasavo rā́dhyasyārā́cciddvéṣaḥ sanutáryuyota ||

prá | yát | váhadhve | marutaḥ | parākā́t | yūyám | maháḥ | sam-váraṇasya | vásvaḥ |
vidānā́saḥ | vasavaḥ | rā́dhyasya | ārā́t | cit | dvéṣaḥ | sanutáḥ | yuyota ||10.77.6||

10.77.7a yá udṛ́ci yajñé adhvareṣṭhā́ marúdbhyo ná mā́nuṣo dádāśat |
10.77.7c revátsá váyo dadhate suvī́raṁ sá devā́nāmápi gopīthé astu ||

yáḥ | ut-ṛ́ci | yajñé | adhvare-sthā́ḥ | marút-bhyaḥ | ná | mā́nuṣaḥ | dádāśat |
revát | sáḥ | váyaḥ | dadhate | su-vī́ram | sáḥ | devā́nām | ápi | go-pīthé | astu ||10.77.7||

10.77.8a té hí yajñéṣu yajñíyāsa ū́mā ādityéna nā́mnā śámbhaviṣṭhāḥ |
10.77.8c té no'vantu rathatū́rmanīṣā́ṁ maháśca yā́mannadhvaré cakānā́ḥ ||

té | hí | yajñéṣu | yajñíyāsaḥ | ū́māḥ | ādityéna | nā́mnā | śám-bhaviṣṭhāḥ |
té | naḥ | avantu | ratha-tū́ḥ | manīṣā́m | maháḥ | ca | yā́man | adhvaré | cakānā́ḥ ||10.77.8||


10.78.1a víprāso ná mánmabhiḥ svādhyò devāvyò ná yajñaíḥ svápnasaḥ |
10.78.1c rā́jāno ná citrā́ḥ susaṁdṛ́śaḥ kṣitīnā́ṁ ná máryā arepásaḥ ||

víprāsaḥ | ná | mánma-bhiḥ | su-ādhyàḥ | deva-avyàḥ | ná | yajñaíḥ | su-ápnasaḥ |
rā́jānaḥ | ná | citrā́ḥ | su-saṁdṛ́śaḥ | kṣitīnā́m | ná | máryāḥ | arepásaḥ ||10.78.1||

10.78.2a agnírná yé bhrā́jasā rukmávakṣaso vā́tāso ná svayújaḥ sadyáūtayaḥ |
10.78.2c prajñātā́ro ná jyéṣṭhāḥ sunītáyaḥ suśármāṇo ná sómā ṛtáṁ yaté ||

agníḥ | ná | yé | bhrā́jasā | rukmá-vakṣasaḥ | vā́tāsaḥ | ná | sva-yújaḥ | sadyáḥ-ūtayaḥ |
pra-jñātā́raḥ | ná | jyéṣṭhāḥ | su-nītáyaḥ | su-śármāṇaḥ | ná | sómāḥ | ṛtám | yaté ||10.78.2||

10.78.3a vā́tāso ná yé dhúnayo jigatnávo'gnīnā́ṁ ná jihvā́ virokíṇaḥ |
10.78.3c vármaṇvanto ná yodhā́ḥ śímīvantaḥ pitṝṇā́ṁ ná śáṁsāḥ surātáyaḥ ||

vā́tāsaḥ | ná | yé | dhúnayaḥ | jigatnávaḥ | agnīnā́m | ná | jihvā́ḥ | vi-rokíṇaḥ |
vármaṇ-vantaḥ | ná | yodhā́ḥ | śímī-vantaḥ | pitṝṇā́m | ná | śáṁsāḥ | su-rātáyaḥ ||10.78.3||

10.78.4a ráthānāṁ ná yè'rā́ḥ sánābhayo jigīvā́ṁso ná śū́rā abhídyavaḥ |
10.78.4c vareyávo ná máryā ghṛtaprúṣo'bhisvartā́ro arkáṁ ná suṣṭúbhaḥ ||

ráthānām | ná | yé | arā́ḥ | sá-nābhayaḥ | jigīvā́ṁsaḥ | ná | śū́rāḥ | abhí-dyavaḥ |
vare-yávaḥ | ná | máryāḥ | ghṛta-prúṣaḥ | abhi-svartā́raḥ | arkám | ná | su-stúbhaḥ ||10.78.4||

10.78.5a áśvāso ná yé jyéṣṭhāsa āśávo didhiṣávo ná rathyàḥ sudā́navaḥ |
10.78.5c ā́po ná nimnaírudábhirjigatnávo viśvárūpā áṅgiraso ná sā́mabhiḥ ||

áśvāsaḥ | ná | yé | jyéṣṭhāsaḥ | āśávaḥ | didhiṣávaḥ | ná | rathyàḥ | su-dā́navaḥ |
ā́paḥ | ná | nimnaíḥ | udá-bhiḥ | jigatnávaḥ | viśvá-rūpāḥ | áṅgirasaḥ | ná | sā́ma-bhiḥ ||10.78.5||

10.78.6a grā́vāṇo ná sūráyaḥ síndhumātara ādardirā́so ádrayo ná viśváhā |
10.78.6c śiśū́lā ná krīḻáyaḥ sumātáro mahāgrāmó ná yā́mannutá tviṣā́ ||

grā́vāṇaḥ | ná | sūráyaḥ | síndhu-mātaraḥ | ā-dardirā́saḥ | ádrayaḥ | ná | viśváhā |
śiśū́lāḥ | ná | krīḻáyaḥ | su-mātáraḥ | mahā-grāmáḥ | ná | yā́man | utá | tviṣā́ ||10.78.6||

10.78.7a uṣásāṁ ná ketávo'dhvaraśríyaḥ śubhaṁyávo nā́ñjíbhirvyàśvitan |
10.78.7c síndhavo ná yayíyo bhrā́jadṛṣṭayaḥ parāváto ná yójanāni mamire ||

uṣásām | ná | ketávaḥ | adhvara-śríyaḥ | śubham-yávaḥ | ná | añjí-bhiḥ | ví | aśvitan |
síndhavaḥ | ná | yayíyaḥ | bhrā́jat-ṛṣṭayaḥ | parā-vátaḥ | ná | yójanāni | mamire ||10.78.7||

10.78.8a subhāgā́nno devāḥ kṛṇutā surátnānasmā́ntstotṝ́nmaruto vāvṛdhānā́ḥ |
10.78.8c ádhi stotrásya sakhyásya gāta sanā́ddhí vo ratnadhéyāni sánti ||

su-bhāgā́n | naḥ | devāḥ | kṛṇuta | su-rátnān | asmā́n | stotṝ́n | marutaḥ | vavṛdhānā́ḥ |
ádhi | stotrásya | sakhyásya | gāta | sanā́t | hí | vaḥ | ratna-dhéyāni | sánti ||10.78.8||


10.79.1a ápaśyamasya maható mahitvámámartyasya mártyāsu vikṣú |
10.79.1c nā́nā hánū víbhṛte sáṁ bharete ásinvatī bápsatī bhū́ryattaḥ ||

ápaśyam | asya | mahatáḥ | mahi-tvám | ámartyasya | mártyāsu | vikṣú |
nā́nā | hánū íti | víbhṛte íti ví-bhṛte | sám | bharete íti | ásinvatī íti | bápsatī íti | bhū́ri | attaḥ ||10.79.1||

10.79.2a gúhā śíro níhitamṛ́dhagakṣī́ ásinvannatti jihváyā vánāni |
10.79.2c átrāṇyasmai paḍbhíḥ sáṁ bharantyuttānáhastā námasā́dhi vikṣú ||

gúhā | śíraḥ | ní-hitam | ṛ́dhak | akṣī́ íti | ásinvan | atti | jihváyā | vánāni |
átrāṇi | asmai | paṭ-bhíḥ | sám | bharanti | uttāná-hastāḥ | námasā | ádhi | vikṣú ||10.79.2||

10.79.3a prá mātúḥ prataráṁ gúhyamicchánkumāró ná vīrúdhaḥ sarpadurvī́ḥ |
10.79.3c sasáṁ ná pakvámavidacchucántaṁ ririhvā́ṁsaṁ ripá upásthe antáḥ ||

prá | mātúḥ | pra-tarám | gúhyam | icchán | kumāráḥ | ná | vīrúdhaḥ | sarpat | urvī́ḥ |
sasám | ná | pakvám | avidat | śucántam | ririhvā́ṁsam | ripáḥ | upá-sthe | antáríti ||10.79.3||

10.79.4a tádvāmṛtáṁ rodasī prá bravīmi jā́yamāno mātárā gárbho atti |
10.79.4c nā́háṁ devásya mártyaściketāgníraṅgá vícetāḥ sá prácetāḥ ||

tát | vām | ṛtám | rodasī íti | prá | bravīmi | jā́yamānaḥ | mātárā | gárbhaḥ | atti |
ná | ahám | devásya | mártyaḥ | ciketa | agníḥ | aṅgá | ví-cetāḥ | sáḥ | prá-cetāḥ ||10.79.4||

10.79.5a yó asmā ánnaṁ tṛṣvā̀dádhātyā́jyairghṛtaírjuhóti púṣyati |
10.79.5c tásmai sahásramakṣábhirví cakṣé'gne viśvátaḥ pratyáṅṅasi tvám ||

yáḥ | asmai | ánnam | tṛṣú | ā-dádhāti | ā́jyaiḥ | ghṛtaíḥ | juhóti | púṣyati |
tásmai | sahásram | akṣá-bhiḥ | ví | cakṣe | ágne | viśvátaḥ | pratyáṅ | asi | tvám ||10.79.5||

10.79.6a kíṁ devéṣu tyája énaścakarthā́gne pṛcchā́mi nú tvā́mávidvān |
10.79.6c ákrīḻankrī́ḻanháriráttave'dánví parvaśáścakarta gā́mivāsíḥ ||

kím | devéṣu | tyájaḥ | énaḥ | cakartha | ágne | pṛcchā́mi | nú | tvā́m | ávidvān |
ákrīḻan | krī́ḻan | háriḥ | áttave | adán | ví | parva-śáḥ | cakarta | gā́m-iva | asíḥ ||10.79.6||

10.79.7a víṣūco áśvānyuyuje vanejā́ ṛ́jītibhī raśanā́bhirgṛbhītā́n |
10.79.7c cakṣadé mitró vásubhiḥ sújātaḥ sámānṛdhe párvabhirvāvṛdhānáḥ ||

víṣūcaḥ | áśvān | yuyuje | vane-jā́ḥ | ṛ́jīti-bhiḥ | raśanā́bhiḥ | gṛbhītā́n |
cakṣadé | mitráḥ | vásu-bhiḥ | sú-jātaḥ | sám | ānṛdhe | párva-bhiḥ | vavṛdhānáḥ ||10.79.7||


10.80.1a agníḥ sáptiṁ vājambharáṁ dadātyagnírvīráṁ śrútyaṁ karmaniḥṣṭhā́m |
10.80.1c agnī́ ródasī ví caratsamañjánnagnírnā́rīṁ vīrákukṣiṁ púraṁdhim ||

agníḥ | sáptim | vājam-bharám | dadāti | agníḥ | vīrám | śrútyam | karmaniḥ-sthā́m |
agníḥ | ródasī íti | ví | carat | sam-añján | agníḥ | nā́rīm | vīrá-kukṣim | púram-dhim ||10.80.1||

10.80.2a agnérápnasaḥ samídastu bhadrā́gnírmahī́ ródasī ā́ viveśa |
10.80.2c agnírékaṁ codayatsamátsvagnírvṛtrā́ṇi dayate purū́ṇi ||

agnéḥ | ápnasaḥ | sam-ít | astu | bhadrā́ | agníḥ | mahī́ íti | ródasī íti | ā́ | viveśa |
agníḥ | ékam | codayat | samát-su | agníḥ | vṛtrā́ṇi | dayate | purū́ṇi ||10.80.2||

10.80.3a agnírha tyáṁ járataḥ kárṇamāvāgníradbhyó níradahajjárūtham |
10.80.3c agnírátriṁ gharmá uruṣyadantáragnírnṛmédhaṁ prajáyāsṛjatsám ||

agníḥ | ha | tyám | járataḥ | kárṇam | āva | agníḥ | at-bhyáḥ | níḥ | adahat | járūtham |
agníḥ | átrim | gharmé | uruṣyat | antáḥ | agníḥ | nṛ-médham | pra-jáyā | asṛjat | sám ||10.80.3||

10.80.4a agnírdāddráviṇaṁ vīrápeśā agnírṛ́ṣiṁ yáḥ sahásrā sanóti |
10.80.4c agnírdiví havyámā́ tatānāgnérdhā́māni víbhṛtā purutrā́ ||

agníḥ | dāt | dráviṇam | vīrá-peśāḥ | agníḥ | ṛ́ṣim | yáḥ | sahásrā | sanóti |
agníḥ | diví | havyám | ā́ | tatāna | agnéḥ | dhā́māni | ví-bhṛtā | puru-trā́ ||10.80.4||

10.80.5a agnímukthaírṛ́ṣayo ví hvayante'gníṁ náro yā́mani bādhitā́saḥ |
10.80.5c agníṁ váyo antárikṣe pátanto'gníḥ sahásrā pári yāti gónām ||

agním | ukthaíḥ | ṛ́ṣayaḥ | ví | hvayante | agním | náraḥ | yā́mani | bādhitā́saḥ |
agním | váyaḥ | antárikṣe | pátantaḥ | agníḥ | sahásrā | pári | yāti | gónām ||10.80.5||

10.80.6a agníṁ víśa īḻate mā́nuṣīryā́ agníṁ mánuṣo náhuṣo ví jātā́ḥ |
10.80.6c agnírgā́ndharvīṁ pathyā̀mṛtásyāgnérgávyūtirghṛtá ā́ níṣattā ||

agním | víśaḥ | īḻate | mā́nuṣīḥ | yā́ḥ | agním | mánuṣaḥ | náhuṣaḥ | ví | jātā́ḥ |
agníḥ | gā́ndharvīm | pathyā̀m | ṛtásya | agnéḥ | gávyūtiḥ | ghṛté | ā́ | ní-sattā ||10.80.6||

10.80.7a agnáye bráhma ṛbhávastatakṣuragníṁ mahā́mavocāmā suvṛktím |
10.80.7c ágne prā́va jaritā́raṁ yaviṣṭhā́gne máhi dráviṇamā́ yajasva ||

agnáye | bráhma | ṛbhávaḥ | tatakṣuḥ | agním | mahā́m | avocāma | su-vṛktím |
ágne | prá | ava | jaritā́ram | yaviṣṭha | ágne | máhi | dráviṇam | ā́ | yajasva ||10.80.7||


10.81.1a yá imā́ víśvā bhúvanāni júhvadṛ́ṣirhótā nyásīdatpitā́ naḥ |
10.81.1c sá āśíṣā dráviṇamicchámānaḥ prathamacchádávarām̐ ā́ viveśa ||

yáḥ | imā́ | víśvā | bhúvanāni | júhvat | ṛ́ṣiḥ | hótā | ní | ásīdat | pitā́ | naḥ |
sáḥ | ā-śíṣā | dráviṇam | icchámānaḥ | prathama-chát | ávarān | ā́ | viveśa ||10.81.1||

10.81.2a kíṁ svidāsīdadhiṣṭhā́namārámbhaṇaṁ katamátsvitkathā́sīt |
10.81.2c yáto bhū́miṁ janáyanviśvákarmā ví dyā́maúrṇonmahinā́ viśvácakṣāḥ ||

kím | svit | āsīt | adhi-sthā́nam | ā-rámbhaṇam | katamát | svit | kathā́ | āsīt |
yátaḥ | bhū́mim | janáyan | viśvá-karmā | ví | dyā́m | aúrṇot | mahinā́ | viśvá-cakṣāḥ ||10.81.2||

10.81.3a viśvátaścakṣurutá viśvátomukho viśvátobāhurutá viśvátaspāt |
10.81.3c sáṁ bāhúbhyāṁ dhámati sáṁ pátatrairdyā́vābhū́mī janáyandevá ékaḥ ||

viśvátaḥ-cakṣuḥ | utá | viśvátaḥ-mukhaḥ | viśvátaḥ-bāhuḥ | utá | viśvátaḥ-pāt |
sám | bāhú-bhyām | dhámati | sám | pátatraiḥ | dyā́vābhū́mī íti | janáyan | deváḥ | ékaḥ ||10.81.3||

10.81.4a kíṁ svidvánaṁ ká u sá vṛkṣá āsa yáto dyā́vāpṛthivī́ niṣṭatakṣúḥ |
10.81.4c mánīṣiṇo mánasā pṛcchátédu tádyádadhyátiṣṭhadbhúvanāni dhāráyan ||

kím | svit | vánam | káḥ | ūm̐ íti | sáḥ | vṛkṣáḥ | āsa | yátaḥ | dyā́vāpṛthivī́ íti | niḥ-tatakṣúḥ |
mánīṣiṇaḥ | mánasā | pṛccháta | ít | ūm̐ íti | tát | yát | adhi-átiṣṭhat | bhúvanāni | dhāráyan ||10.81.4||

10.81.5a yā́ te dhā́māni paramā́ṇi yā́vamā́ yā́ madhyamā́ viśvakarmannutémā́ |
10.81.5c śíkṣā sákhibhyo havíṣi svadhāvaḥ svayáṁ yajasva tanvàṁ vṛdhānáḥ ||

yā́ | te | dhā́māni | paramā́ṇi | yā́ | avamā́ | yā́ | madhyamā́ | viśva-karman | utá | imā́ |
śíkṣa | sákhi-bhyaḥ | havíṣi | svadhā-vaḥ | svayám | yajasva | tanvàm | vṛdhānáḥ ||10.81.5||

10.81.6a víśvakarmanhavíṣā vāvṛdhānáḥ svayáṁ yajasva pṛthivī́mutá dyā́m |
10.81.6c múhyantvanyé abhíto jánāsa ihā́smā́kaṁ maghávā sūrírastu ||

víśva-karman | havíṣā | vavṛdhānáḥ | svayám | yajasva | pṛthivī́m | utá | dyā́m |
múhyantu | anyé | abhítaḥ | jánāsaḥ | ihá | asmā́kam | maghá-vā | sūríḥ | astu ||10.81.6||

10.81.7a vācáspátiṁ viśvákarmāṇamūtáye manojúvaṁ vā́je adyā́ huvema |
10.81.7c sá no víśvāni hávanāni joṣadviśváśambhūrávase sādhúkarmā ||

vācáḥ | pátim | viśvá-karmāṇam | ūtáye | manaḥ-júvam | vā́je | adyá | huvema |
sáḥ | naḥ | víśvāni | hávanāni | joṣat | viśvá-śambhūḥ | ávase | sādhú-karmā ||10.81.7||


10.82.1a cákṣuṣaḥ pitā́ mánasā hí dhī́ro ghṛtámene ajanannánnamāne |
10.82.1c yadédántā ádadṛhanta pū́rva ā́díddyā́vāpṛthivī́ aprathetām ||

cákṣuṣaḥ | pitā́ | mánasā | hí | dhī́raḥ | ghṛtám | ene | ajanat | námnamāne íti |
yadā́ | ít | ántāḥ | ádadṛhanta | pū́rve | ā́t | ít | dyā́vāpṛthivī́ íti | aprathetām ||10.82.1||

10.82.2a viśvákarmā vímanā ā́dvíhāyā dhātā́ vidhātā́ paramótá saṁdṛ́k |
10.82.2c téṣāmiṣṭā́ni sámiṣā́ madanti yátrā saptaṛṣī́npará ékamāhúḥ ||

viśvá-karmā | ví-manāḥ | ā́t | ví-hāyāḥ | dhātā́ | vi-dhātā́ | paramā́ | utá | sam-dṛ́k |
téṣām | iṣṭā́ni | sám | iṣā́ | madanti | yátra | sapta-ṛṣī́n | paráḥ | ékam | āhúḥ ||10.82.2||

10.82.3a yó naḥ pitā́ janitā́ yó vidhātā́ dhā́māni véda bhúvanāni víśvā |
10.82.3c yó devā́nāṁ nāmadhā́ éka evá táṁ sampraśnáṁ bhúvanā yantyanyā́ ||

yáḥ | naḥ | pitā́ | janitā́ | yáḥ | vi-dhātā́ | dhā́māni | véda | bhúvanāni | víśvā |
yáḥ | devā́nām | nāma-dhā́ḥ | ékaḥ | evá | tám | sam-praśnám | bhúvanā | yanti | anyā́ ||10.82.3||

10.82.4a tá ā́yajanta dráviṇaṁ sámasmā ṛ́ṣayaḥ pū́rve jaritā́ro ná bhūnā́ |
10.82.4c asū́rte sū́rte rájasi niṣatté yé bhūtā́ni samákṛṇvannimā́ni ||

té | ā́ | ayajanta | dráviṇam | sám | asmai | ṛ́ṣayaḥ | pū́rve | jaritā́raḥ | ná | bhūnā́ |
asū́rte | sū́rte | rájasi | ni-satté | yé | bhūtā́ni | sam-ákṛṇvan | imā́ni ||10.82.4||

10.82.5a paró divā́ pará enā́ pṛthivyā́ paró devébhirásurairyádásti |
10.82.5c káṁ svidgárbhaṁ prathamáṁ dadhra ā́po yátra devā́ḥ samápaśyanta víśve ||

paráḥ | divā́ | paráḥ | enā́ | pṛthivyā́ | paráḥ | devébhiḥ | ásuraiḥ | yát | ásti |
kám | svit | gárbham | prathamám | dadhre | ā́paḥ | yátra | devā́ḥ | sam-ápaśyanta | víśve ||10.82.5||

10.82.6a támídgárbhaṁ prathamáṁ dadhra ā́po yátra devā́ḥ samágacchanta víśve |
10.82.6c ajásya nā́bhāvádhyékamárpitaṁ yásminvíśvāni bhúvanāni tasthúḥ ||

tám | ít | gárbham | prathamám | dadhre | ā́paḥ | yátra | devā́ḥ | sam-ágacchanta | víśve |
ajásya | nā́bhau | ádhi | ékam | árpitam | yásmin | víśvāni | bhúvanāni | tasthúḥ ||10.82.6||

10.82.7a ná táṁ vidātha yá imā́ jajā́nānyádyuṣmā́kamántaraṁ babhūva |
10.82.7c nīhāréṇa prā́vṛtā jálpyā cāsutṛ́pa ukthaśā́saścaranti ||

ná | tám | vidātha | yáḥ | imā́ | jajā́na | anyát | yuṣmā́kam | ántaram | babhūva |
nīhāréṇa | prā́vṛtāḥ | jálpyā | ca | asu-tṛ́paḥ | uktha-śásaḥ | caranti ||10.82.7||


10.83.1a yáste manyó'vidhadvajra sāyaka sáha ójaḥ puṣyati víśvamānuṣák |
10.83.1c sāhyā́ma dā́samā́ryaṁ tváyā yujā́ sáhaskṛtena sáhasā sáhasvatā ||

yáḥ | te | manyo íti | ávidhat | vajra | sāyaka | sáhaḥ | ójaḥ | puṣyati | víśvam | ānuṣák |
sahyā́ma | dā́sam | ā́ryam | tváyā | yujā́ | sáhaḥ-kṛtena | sáhasā | sáhasvatā ||10.83.1||

10.83.2a manyúríndro manyúrevā́sa devó manyúrhótā váruṇo jātávedāḥ |
10.83.2c manyúṁ víśa īḻate mā́nuṣīryā́ḥ pāhí no manyo tápasā sajóṣāḥ ||

manyúḥ | índraḥ | manyúḥ | evá | āsa | deváḥ | manyúḥ | hótā | váruṇaḥ | jātá-vedāḥ |
manyúm | víśaḥ | īḻate | mā́nuṣīḥ | yā́ḥ | pāhí | naḥ | manyo íti | tápasā | sa-jóṣāḥ ||10.83.2||

10.83.3a abhī̀hi manyo tavásastávīyāntápasā yujā́ ví jahi śátrūn |
10.83.3c amitrahā́ vṛtrahā́ dasyuhā́ ca víśvā vásūnyā́ bharā tváṁ naḥ ||

abhí | ihi | manyo íti | tavásaḥ | távīyān | tápasā | yujā́ | ví | jahi | śátrūn |
amitra-hā́ | vṛtra-hā́ | dasyu-hā́ | ca | víśvā | vásūni | ā́ | bhara | tvám | naḥ ||10.83.3||

10.83.4a tváṁ hí manyo abhíbhūtyojāḥ svayambhū́rbhā́mo abhimātiṣāháḥ |
10.83.4c viśvácarṣaṇiḥ sáhuriḥ sáhāvānasmā́svójaḥ pṛ́tanāsu dhehi ||

tvám | hí | manyo íti | abhíbhūti-ojāḥ | svayam-bhū́ḥ | bhā́maḥ | abhimāti-saháḥ |
viśvá-carṣaṇiḥ | sáhuriḥ | sáhāvān | asmā́su | ójaḥ | pṛ́tanāsu | dhehi ||10.83.4||

10.83.5a abhāgáḥ sánnápa páreto asmi táva krátvā taviṣásya pracetaḥ |
10.83.5c táṁ tvā manyo akratúrjihīḻāháṁ svā́ tanū́rbaladéyāya méhi ||

abhāgáḥ | sán | ápa | párā-itaḥ | asmi | táva | krátvā | taviṣásya | praceta íti pra-cetaḥ |
tám | tvā | manyo íti | akratúḥ | jihīḻa | ahám | svā́ | tanū́ḥ | bala-déyāya | mā | ā́ | ihi ||10.83.5||

10.83.6a ayáṁ te asmyúpa méhyarvā́ṅpratīcīnáḥ sahure viśvadhāyaḥ |
10.83.6c mányo vajrinnabhí mā́mā́ vavṛtsva hánāva dásyūm̐rutá bodhyāpéḥ ||

ayám | te | asmi | úpa | mā | ā́ | ihi | arvā́ṅ | pratīcīnáḥ | sahure | viśva-dhāyaḥ |
mányo íti | vajrin | abhí | mā́m | ā́ | vavṛtsva | hánāva | dásyūn | utá | bodhi | āpéḥ ||10.83.6||

10.83.7a abhí préhi dakṣiṇató bhavā mé'dhā vṛtrā́ṇi jaṅghanāva bhū́ri |
10.83.7c juhómi te dharúṇaṁ mádhvo ágramubhā́ upāṁśú prathamā́ pibāva ||

abhí | prá | ihi | dakṣiṇatáḥ | bhava | me | ádha | vṛtrā́ṇi | jaṅghanāva | bhū́ri |
juhómi | te | dharúṇam | mádhvaḥ | ágram | ubhaú | upa-aṁśú | prathamā́ | pibāva ||10.83.7||


10.84.1a tváyā manyo saráthamārujánto hárṣamāṇāso dhṛṣitā́ marutvaḥ |
10.84.1c tigméṣava ā́yudhā saṁśíśānā abhí prá yantu náro agnírūpāḥ ||

tváyā | manyo íti | sa-rátham | ā-rujántaḥ | hárṣamāṇāsaḥ | dhṛṣitā́ḥ | marutvaḥ |
tigmá-iṣavaḥ | ā́yudhā | sam-śíśānāḥ | abhí | prá | yantu | náraḥ | agní-rūpāḥ ||10.84.1||

10.84.2a agníriva manyo tviṣitáḥ sahasva senānī́rnaḥ sahure hūtá edhi |
10.84.2c hatvā́ya śátrūnví bhajasva véda ójo mímāno ví mṛ́dho nudasva ||

agníḥ-iva | manyo íti | tviṣitáḥ | sahasva | senā-nī́ḥ | naḥ | sahure | hūtáḥ | edhi |
hatvā́ya | śátrūn | ví | bhajasva | védaḥ | ójaḥ | mímānaḥ | ví | mṛ́dhaḥ | nudasva ||10.84.2||

10.84.3a sáhasva manyo abhímātimasmé rujánmṛṇánpramṛṇánpréhi śátrūn |
10.84.3c ugráṁ te pā́jo nanvā́ rurudhre vaśī́ váśaṁ nayasa ekaja tvám ||

sáhasva | manyo íti | abhí-mātim | asmé íti | ruján | mṛṇán | pra-mṛṇán | prá | ihi | śátrūn |
ugrám | te | pā́jaḥ | nanú | ā́ | rurudhre | vaśī́ | váśam | nayase | eka-ja | tvám ||10.84.3||

10.84.4a éko bahūnā́masi manyavīḻitó víśaṁviśaṁ yudháye sáṁ śiśādhi |
10.84.4c ákṛttaruktváyā yujā́ vayáṁ dyumántaṁ ghóṣaṁ vijayā́ya kṛṇmahe ||

ékaḥ | bahūnā́m | asi | manyo íti | īḻitáḥ | víśam-viśam | yudháye | sám | śiśādhi |
ákṛtta-ruk | tváyā | yujā́ | vayám | dyu-mántam | ghóṣam | vi-jayā́ya | kṛṇmahe ||10.84.4||

10.84.5a vijeṣakṛ́díndra ivānavabravò'smā́kaṁ manyo adhipā́ bhavehá |
10.84.5c priyáṁ te nā́ma sahure gṛṇīmasi vidmā́ támútsaṁ yáta ābabhū́tha ||

vijeṣa-kṛ́t | índraḥ-iva | anava-braváḥ | asmā́kam | manyo íti | adhi-pā́ḥ | bhava | ihá |
priyám | te | nā́ma | sahure | gṛṇīmasi | vidmá | tám | útsam | yátaḥ | ā-babhū́tha ||10.84.5||

10.84.6a ā́bhūtyā sahajā́ vajra sāyaka sáho bibharṣyabhibhūta úttaram |
10.84.6c krátvā no manyo sahá medyèdhi mahādhanásya puruhūta saṁsṛ́ji ||

ā́-bhūtyā | saha-jā́ḥ | vajra | sāyaka | sáhaḥ | bibharṣi | abhi-bhūte | út-taram |
krátvā | naḥ | manyo íti | sahá | medī́ | edhi | mahā-dhanásya | puru-hūta | sam-sṛ́ji ||10.84.6||

10.84.7a sáṁsṛṣṭaṁ dhánamubháyaṁ samā́kṛtamasmábhyaṁ dattāṁ váruṇaśca manyúḥ |
10.84.7c bhíyaṁ dádhānā hṛ́dayeṣu śátravaḥ párājitāso ápa ní layantām ||

sám-sṛṣṭam | dhánam | ubháyam | sam-ā́kṛtam | asmábhyam | dattām | váruṇaḥ | ca | manyúḥ |
bhíyam | dádhānāḥ | hṛ́dayeṣu | śátravaḥ | párā-jitāsaḥ | ápa | ní | layantām ||10.84.7||


10.85.1a satyénóttabhitā bhū́miḥ sū́ryeṇóttabhitā dyaúḥ |
10.85.1c ṛténādityā́stiṣṭhanti diví sómo ádhi śritáḥ ||

satyéna | úttabhitā | bhū́miḥ | sū́ryeṇa | úttabhitā | dyaúḥ |
ṛténa | ādityā́ḥ | tiṣṭhanti | diví | sómaḥ | ádhi | śritáḥ ||10.85.1||

10.85.2a sómenādityā́ balínaḥ sómena pṛthivī́ mahī́ |
10.85.2c átho nákṣatrāṇāmeṣā́mupásthe sóma ā́hitaḥ ||

sómena | ādityā́ḥ | balínaḥ | sómena | pṛthivī́ | mahī́ |
átho íti | nákṣatrāṇām | eṣā́m | upá-sthe | sómaḥ | ā́-hitaḥ ||10.85.2||

10.85.3a sómaṁ manyate papivā́nyátsampiṁṣántyóṣadhim |
10.85.3c sómaṁ yáṁ brahmā́ṇo vidúrná tásyāśnāti káścaná ||

sómam | manyate | papi-vā́n | yát | sam-piṁṣánti | óṣadhim |
sómam | yám | brahmā́ṇaḥ | vidúḥ | ná | tásya | aśnāti | káḥ | caná ||10.85.3||

10.85.4a ācchádvidhānairgupitó bā́rhataiḥ soma rakṣitáḥ |
10.85.4c grā́vṇāmícchṛṇvántiṣṭhasi ná te aśnāti pā́rthivaḥ ||

ācchát-vidhānaiḥ | gupitáḥ | bā́rhataiḥ | soma | rakṣitáḥ |
grā́vṇām | ít | śṛṇván | tiṣṭhasi | ná | te | aśnāti | pā́rthivaḥ ||10.85.4||

10.85.5a yáttvā deva prapíbanti táta ā́ pyāyase púnaḥ |
10.85.5c vāyúḥ sómasya rakṣitā́ sámānāṁ mā́sa ā́kṛtiḥ ||

yát | tvā | deva | pra-píbanti | tátaḥ | ā́ | pyāyase | púnaríti |
vāyúḥ | sómasya | rakṣitā́ | sámānām | mā́saḥ | ā́-kṛtiḥ ||10.85.5||

10.85.6a raíbhyāsīdanudéyī nārāśaṁsī́ nyócanī |
10.85.6c sūryā́yā bhadrámídvā́so gā́thayaiti páriṣkṛtam ||

raíbhī | āsīt | anu-déyī | nārāśaṁsī́ | ni-ócanī |
sūryā́yāḥ | bhadrám | ít | vā́saḥ | gā́thayā | eti | pári-kṛtam ||10.85.6||

10.85.7a cíttirā upabárhaṇaṁ cákṣurā abhyáñjanam |
10.85.7c dyaúrbhū́miḥ kóśa āsīdyádáyātsūryā́ pátim ||

cíttiḥ | āḥ | upa-bárhaṇam | cákṣuḥ | āḥ | abhi-áñjanam |
dyaúḥ | bhū́miḥ | kóśaḥ | āsīt | yát | áyāt | sūryā́ | pátim ||10.85.7||

10.85.8a stómā āsanpratidháyaḥ kurī́raṁ chánda opaśáḥ |
10.85.8c sūryā́yā aśvínā varā́gnírāsītpurogaváḥ ||

stómāḥ | āsan | prati-dháyaḥ | kurī́ram | chándaḥ | opaśáḥ |
sūryā́yāḥ | aśvínā | varā́ | agníḥ | āsīt | puraḥ-gaváḥ ||10.85.8||

10.85.9a sómo vadhūyúrabhavadaśvínāstāmubhā́ varā́ |
10.85.9c sūryā́ṁ yátpátye śáṁsantīṁ mánasā savitā́dadāt ||

sómaḥ | vadhū-yúḥ | abhavat | aśvínā | āstām | ubhā́ | varā́ |
sūryā́m | yát | pátye | śáṁsantīm | mánasā | savitā́ | ádadāt ||10.85.9||

10.85.10a máno asyā ána āsīddyaúrāsīdutá cchadíḥ |
10.85.10c śukrā́vanaḍvā́hāvāstāṁ yádáyātsūryā́ gṛhám ||

mánaḥ | asyāḥ | ánaḥ | āsīt | dyaúḥ | āsīt | utá | chadíḥ |
śukraú | anaḍvā́hau | āstām | yát | áyāt | sūryā́ | gṛhám ||10.85.10||

10.85.11a ṛksāmā́bhyāmabhíhitau gā́vau te sāmanā́vitaḥ |
10.85.11c śrótraṁ te cakré āstāṁ diví pánthāścarācāráḥ ||

ṛk-sāmā́bhyām | abhí-hitau | gā́vau | te | sāmanaú | itaḥ |
śrótram | te | cakré íti | āstām | diví | pánthāḥ | carācaráḥ ||10.85.11||

10.85.12a śúcī te cakré yātyā́ vyānó ákṣa ā́hataḥ |
10.85.12c áno manasmáyaṁ sūryā́rohatprayatī́ pátim ||

śúcī íti | te | cakré íti | yātyā́ḥ | vi-ānáḥ | ákṣaḥ | ā́-hataḥ |
ánaḥ | manasmáyam | sūryā́ | ā́ | arohat | pra-yatī́ | pátim ||10.85.12||

10.85.13a sūryā́yā vahatúḥ prā́gātsavitā́ yámavā́sṛjat |
10.85.13c aghā́su hanyante gā́vó'rjunyoḥ páryuhyate ||

sūryā́yāḥ | vahatúḥ | prá | agāt | savitā́ | yám | ava-ásṛjat |
aghā́su | hanyante | gā́vaḥ | árjunyoḥ | pári | uhyate ||10.85.13||

10.85.14a yádaśvinā pṛcchámānāváyātaṁ tricakréṇa vahatúṁ sūryā́yāḥ |
10.85.14c víśve devā́ ánu tádvāmajānanputráḥ pitárāvavṛṇīta pūṣā́ ||

yát | aśvinā | pṛcchámānau | áyātam | tri-cakréṇa | vahatúm | sūryā́yāḥ |
víśve | devā́ḥ | ánu | tát | vām | ajānan | putráḥ | pitárau | avṛṇīta | pūṣā́ ||10.85.14||

10.85.15a yádáyātaṁ śubhaspatī vareyáṁ sūryā́múpa |
10.85.15c kvaíkaṁ cakráṁ vāmāsītkvà deṣṭrā́ya tasthathuḥ ||

yát | áyātam | śubhaḥ | patī íti | vare-yám | sūryā́m | úpa |
kvà | ékam | cakrám | vām | āsīt | kvà | deṣṭrā́ya | tasthathuḥ ||10.85.15||

10.85.16a dvé te cakré sūrye brahmā́ṇa ṛtuthā́ viduḥ |
10.85.16c áthaíkaṁ cakráṁ yádgúhā tádaddhātáya ídviduḥ ||

dvé íti | te | cakré íti | sūrye | brahmā́ṇaḥ | ṛtu-thā́ | viduḥ |
átha | ékam | cakrám | yát | gúhā | tát | addhātáyaḥ | ít | viduḥ ||10.85.16||

10.85.17a sūryā́yai devébhyo mitrā́ya váruṇāya ca |
10.85.17c yé bhūtásya prácetasa idáṁ tébhyo'karaṁ námaḥ ||

sūryā́yai | devébhyaḥ | mitrā́ya | váruṇāya | ca |
yé | bhūtásya | prá-cetasaḥ | idám | tébhyaḥ | akaram | námaḥ ||10.85.17||

10.85.18a pūrvāparáṁ carato māyáyaitaú śíśū krī́ḻantau pári yāto adhvarám |
10.85.18c víśvānyanyó bhúvanābhicáṣṭa ṛtū́m̐ranyó vidádhajjāyate púnaḥ ||

pūrva-aparám | carataḥ | māyáyā | etaú | śíśū íti | krī́ḻantau | pári | yātaḥ | adhvarám |
víśvāni | anyáḥ | bhúvanā | abhi-cáṣṭe | ṛtū́n | anyáḥ | vi-dádhat | jāyate | púnaríti ||10.85.18||

10.85.19a návonavo bhavati jā́yamānó'hnāṁ ketúruṣásāmetyágram |
10.85.19c bhāgáṁ devébhyo ví dadhātyāyánprá candrámāstirate dīrghámā́yuḥ ||

návaḥ-navaḥ | bhavati | jā́yamānaḥ | áhnām | ketúḥ | uṣásām | eti | ágram |
bhāgám | devébhyaḥ | ví | dadhāti | ā-yán | prá | candrámāḥ | tirate | dīrghám | ā́yuḥ ||10.85.19||

10.85.20a sukiṁśukáṁ śalmalíṁ viśvárūpaṁ híraṇyavarṇaṁ suvṛ́taṁ sucakrám |
10.85.20c ā́ roha sūrye amṛ́tasya lokáṁ syonáṁ pátye vahatúṁ kṛṇuṣva ||

su-kiṁśukám | śalmalím | viśvá-rūpam | híraṇya-varṇam | su-vṛ́tam | su-cakrám |
ā́ | roha | sūrye | amṛ́tasya | lokám | syonám | pátye | vahatúm | kṛṇuṣva ||10.85.20||

10.85.21a údīrṣvā́taḥ pátivatī hyèṣā́ viśvā́vasuṁ námasā gīrbhírīḻe |
10.85.21c anyā́miccha pitṛṣádaṁ vyàktāṁ sá te bhāgó janúṣā tásya viddhi ||

út | īrṣva | átaḥ | páti-vatī | hí | eṣā́ | viśvá-vasum | námasā | gīḥ-bhíḥ | īḻe |
anyā́m | iccha | pitṛ-sádam | ví-aktām | sáḥ | te | bhāgáḥ | janúṣā | tásya | viddhi ||10.85.21||

10.85.22a údīrṣvā́to viśvāvaso námaseḻā mahe tvā |
10.85.22c anyā́miccha prapharvyàṁ sáṁ jāyā́ṁ pátyā sṛja ||

út | īrṣva | átaḥ | viśvavaso íti viśva-vaso | námasā | īḻāmahe | tvā |
anyā́m | iccha | pra-pharvyàm | sám | jāyā́m | pátyā | sṛja ||10.85.22||

10.85.23a anṛkṣarā́ ṛjávaḥ santu pánthā yébhiḥ sákhāyo yánti no vareyám |
10.85.23c sámaryamā́ sáṁ bhágo no ninīyātsáṁ jāspatyáṁ suyámamastu devāḥ ||

anṛkṣarā́ḥ | ṛjávaḥ | santu | pánthāḥ | yébhiḥ | sákhāyaḥ | yánti | naḥ | vare-yám |
sám | aryamā́ | sám | bhágaḥ | naḥ | ninīyāt | sám | jāḥpatyám | su-yámam | astu | devāḥ ||10.85.23||

10.85.24a prá tvā muñcāmi váruṇasya pā́śādyéna tvā́badhnātsavitā́ suśévaḥ |
10.85.24c ṛtásya yónau sukṛtásya loké'riṣṭāṁ tvā sahá pátyā dadhāmi ||

prá | tvā | muñcāmi | váruṇasya | pā́śāt | yéna | tvā | ábadhnāt | savitā́ | su-śévaḥ |
ṛtásya | yónau | su-kṛtásya | loké | áriṣṭām | tvā | sahá | pátyā | dadhāmi ||10.85.24||

10.85.25a prétó muñcā́mi nā́mútaḥ subaddhā́mamútaskaram |
10.85.25c yátheyámindra mīḍhvaḥ suputrā́ subhágā́sati ||

prá | itáḥ | muñcā́mi | ná | amútaḥ | su-baddhā́m | amútaḥ | karam |
yáthā | iyám | indra | mīḍhvaḥ | su-putrā́ | su-bhágā | ásati ||10.85.25||

10.85.26a pūṣā́ tvetó nayatu hastagṛ́hyāśvínā tvā prá vahatāṁ ráthena |
10.85.26c gṛhā́ngaccha gṛhápatnī yáthā́so vaśínī tváṁ vidáthamā́ vadāsi ||

pūṣā́ | tvā | itáḥ | nayatu | hasta-gṛ́hya | aśvínā | tvā | prá | vahatām | ráthena |
gṛhā́n | gaccha | gṛhá-patnī | yáthā | ásaḥ | vaśínī | tvám | vidátham | ā́ | vadāsi ||10.85.26||

10.85.27a ihá priyáṁ prajáyā te sámṛdhyatāmasmíngṛhé gā́rhapatyāya jāgṛhi |
10.85.27c enā́ pátyā tanvàṁ sáṁ sṛjasvā́dhā jívrī vidáthamā́ vadāthaḥ ||

ihá | priyám | pra-jáyā | te | sám | ṛdhyatām | asmín | gṛhé | gā́rha-patyāya | jāgṛhi |
enā́ | pátyā | tanvàm | sám | sṛjasva | ádha | jívrī íti | vidátham | ā́ | vadāthaḥ ||10.85.27||

10.85.28a nīlalohitáṁ bhavati kṛtyā́saktírvyàjyate |
10.85.28c édhante asyā jñātáyaḥ pátirbandhéṣu badhyate ||

nīla-lohitám | bhavati | kṛtyā́ | āsaktíḥ | ví | ajyate |
édhante | asyāḥ | jñātáyaḥ | pátiḥ | bandhéṣu | badhyate ||10.85.28||

10.85.29a párā dehi śāmulyàṁ brahmábhyo ví bhajā vásu |
10.85.29c kṛtyaíṣā́ padvátī bhūtvyā́ jāyā́ viśate pátim ||

párā | dehi | śāmulyàm | brahmá-bhyaḥ | ví | bhaja | vásu |
kṛtyā́ | eṣā́ | pat-vátī | bhūtvī́ | ā́ | jāyā́ | viśate | pátim ||10.85.29||

10.85.30a aśrīrā́ tanū́rbhavati rúśatī pāpáyāmuyā́ |
10.85.30c pátiryádvadhvò vā́sasā svámáṅgamabhidhítsate ||

aśrīrā́ | tanū́ḥ | bhavati | rúśatī | pāpáyā | amuyā́ |
pátiḥ | yát | vadhvàḥ | vā́sasā | svám | áṅgam | abhi-dhítsate ||10.85.30||

10.85.31a yé vadhvàścandráṁ vahatúṁ yákṣmā yánti jánādánu |
10.85.31c púnastā́nyajñíyā devā́ náyantu yáta ā́gatāḥ ||

yé | vadhvàḥ | candrám | vahatúm | yákṣmāḥ | yánti | jánāt | ánu |
púnaríti | tā́n | yajñíyāḥ | devā́ḥ | náyantu | yátaḥ | ā́-gatāḥ ||10.85.31||

10.85.32a mā́ vidanparipanthíno yá āsī́danti dámpatī |
10.85.32c sugébhirdurgámátītāmápa drāntvárātayaḥ ||

mā́ | vidan | pari-panthínaḥ | yé | ā-sī́danti | dáṁpatī íti dám-patī |
su-gébhiḥ | duḥ-gám | áti | itām | ápa | drāntu | árātayaḥ ||10.85.32||

10.85.33a sumaṅgalī́riyáṁ vadhū́rimā́ṁ saméta páśyata |
10.85.33c saúbhāgyamasyai dattvā́yā́thā́staṁ ví páretana ||

su-maṅgalī́ḥ | iyám | vadhū́ḥ | imā́m | sam-éta | páśyata |
saúbhāgyam | asyai | dattvā́ya | átha | ástam | ví | párā | itana ||10.85.33||

10.85.34a tṛṣṭámetátkáṭukametádapāṣṭhávadviṣávannaítádáttave |
10.85.34c sūryā́ṁ yó brahmā́ vidyā́tsá ídvā́dhūyamarhati ||

tṛṣṭám | etát | káṭukam | etát | apāṣṭhá-vat | viṣá-vat | ná | etát | áttave |
sūryā́m | yáḥ | brahmā́ | vidyā́t | sáḥ | ít | vā́dhū-yam | arhati ||10.85.34||

10.85.35a āśásanaṁ viśásanamátho adhivikártanam |
10.85.35c sūryā́yāḥ paśya rūpā́ṇi tā́ni brahmā́ tú śundhati ||

ā-śásanam | vi-śásanam | átho íti | adhi-vikártanam |
sūryā́yāḥ | paśya | rūpā́ṇi | tā́ni | brahmā́ | tú | śundhati ||10.85.35||

10.85.36a gṛbhṇā́mi te saubhagatvā́ya hástaṁ máyā pátyā jarádaṣṭiryáthā́saḥ |
10.85.36c bhágo aryamā́ savitā́ púraṁdhirmáhyaṁ tvādurgā́rhapatyāya devā́ḥ ||

gṛbhṇā́mi | te | saubhaga-tvā́ya | hástam | máyā | pátyā | jarát-aṣṭiḥ | yáthā | ásaḥ |
bhágaḥ | aryamā́ | savitā́ | púram-dhiḥ | máhyam | tvā | aduḥ | gā́rha-patyāya | devā́ḥ ||10.85.36||

10.85.37a tā́ṁ pūṣañchivátamāmérayasva yásyāṁ bī́jaṁ manuṣyā̀ vápanti |
10.85.37c yā́ na ūrū́ uśatī́ viśráyāte yásyāmuśántaḥ prahárāma śépam ||

tā́m | pūṣan | śivá-tamām | ā́ | īrayasva | yásyām | bī́jam | manuṣyā̀ḥ | vápanti |
yā́ | naḥ | ūrū́ íti | uśatī́ | vi-śráyāte | yásyām | uśántaḥ | pra-hárāma | śépam ||10.85.37||

10.85.38a túbhyamágre páryavahantsūryā́ṁ vahatúnā sahá |
10.85.38c púnaḥ pátibhyo jāyā́ṁ dā́ agne prajáyā sahá ||

túbhyam | ágre | pári | avahan | sūryā́m | vahatúnā | sahá |
púnaríti | páti-bhyaḥ | jāyā́m | dā́ḥ | agne | pra-jáyā | sahá ||10.85.38||

10.85.39a púnaḥ pátnīmagníradādā́yuṣā sahá várcasā |
10.85.39c dīrghā́yurasyā yáḥ pátirjī́vāti śarádaḥ śatám ||

púnaríti | pátnīm | agníḥ | adāt | ā́yuṣā | sahá | várcasā |
dīrghá-āyuḥ | asyāḥ | yáḥ | pátiḥ | jī́vāti | śarádaḥ | śatám ||10.85.39||

10.85.40a sómaḥ prathamó vivide gandharvó vivida úttaraḥ |
10.85.40c tṛtī́yo agníṣṭe pátisturī́yaste manuṣyajā́ḥ ||

sómaḥ | prathamáḥ | vivide | gandharváḥ | vivide | út-taraḥ |
tṛtī́yaḥ | agníḥ | te | pátiḥ | turī́yaḥ | te | manuṣya-jā́ḥ ||10.85.40||

10.85.41a sómo dadadgandharvā́ya gandharvó dadadagnáye |
10.85.41c rayíṁ ca putrā́m̐ścādādagnírmáhyamátho imā́m ||

sómaḥ | dadat | gandharvā́ya | gandharváḥ | dadat | agnáye |
rayím | ca | putrā́n | ca | adāt | agníḥ | máhyam | átho íti | imā́m ||10.85.41||

10.85.42a ihaívá staṁ mā́ ví yauṣṭaṁ víśvamā́yurvyàśnutam |
10.85.42c krī́ḻantau putraírnáptṛbhirmódamānau své gṛhé ||

ihá | evá | stam | mā́ | ví | yauṣṭam | víśvam | ā́yuḥ | ví | aśnutam |
krī́ḻantau | putraíḥ | náptṛ-bhiḥ | módamānau | své | gṛhé ||10.85.42||

10.85.43a ā́ naḥ prajā́ṁ janayatu prajā́patirājarasā́ya sámanaktvaryamā́ |
10.85.43c ádurmaṅgalīḥ patilokámā́ viśa śáṁ no bhava dvipáde śáṁ cátuṣpade ||

ā́ | naḥ | pra-jā́m | janayatu | prajā́-patiḥ | ā-jarasā́ya | sám | anaktu | aryamā́ |
áduḥ-maṅgalīḥ | pati-lokám | ā́ | viśa | śám | naḥ | bhava | dvi-páde | śám | cátuḥ-pade ||10.85.43||

10.85.44a ághoracakṣurápatighnyedhi śivā́ paśúbhyaḥ sumánāḥ suvárcāḥ |
10.85.44c vīrasū́rdevákāmā syonā́ śáṁ no bhava dvipáde śáṁ cátuṣpade ||

ághora-cakṣuḥ | ápati-ghnī | edhi | śivā́ | paśú-bhyaḥ | su-mánāḥ | su-várcāḥ |
vīra-sū́ḥ | devá-kāmā | syonā́ | śám | naḥ | bhava | dvi-páde | śám | cátuḥ-pade ||10.85.44||

10.85.45a imā́ṁ tvámindra mīḍhvaḥ suputrā́ṁ subhágāṁ kṛṇu |
10.85.45c dáśāsyāṁ putrā́nā́ dhehi pátimekādaśáṁ kṛdhi ||

imā́m | tvám | indra | mīḍhvaḥ | su-putrā́m | su-bhágām | kṛṇu |
dáśa | asyām | putrā́n | ā́ | dhehi | pátim | ekādaśám | kṛdhi ||10.85.45||

10.85.46a samrā́jñī śváśure bhava samrā́jñī śvaśrvā́ṁ bhava |
10.85.46c nánāndari samrā́jñī bhava samrā́jñī ádhi devṛ́ṣu ||

sam-rā́jñī | śváśure | bhava | sam-rā́jñī | śvaśrvā́m | bhava |
nánāndari | sam-rā́jñī | bhava | sam-rā́jñī | ádhi | devṛ́ṣu ||10.85.46||

10.85.47a sámañjantu víśve devā́ḥ sámā́po hṛ́dayāni nau |
10.85.47c sáṁ mātaríśvā sáṁ dhātā́ sámu déṣṭrī dadhātu nau ||

sám | añjantu | víśve | devā́ḥ | sám | ā́paḥ | hṛ́dayāni | nau |
sám | mātaríśvā | sám | dhātā́ | sám | ūm̐ íti | déṣṭrī | dadhātu | nau ||10.85.47||


10.86.1a ví hí sótorásṛkṣata néndraṁ devámamaṁsata |
10.86.1c yátrā́madadvṛṣā́kapiraryáḥ puṣṭéṣu mátsakhā víśvasmādíndra úttaraḥ ||

ví | hí | sótoḥ | ásṛkṣata | ná | índram | devám | amaṁsata |
yátra | ámadat | vṛṣā́kapiḥ | aryáḥ | puṣṭéṣu | mát-sakhā | víśvasmāt | índraḥ | út-taraḥ ||10.86.1||

10.86.2a párā hī̀ndra dhā́vasi vṛṣā́kaperáti vyáthiḥ |
10.86.2c nó áha prá vindasyanyátra sómapītaye víśvasmādíndra úttaraḥ ||

párā | hí | indra | dhā́vasi | vṛṣā́kapeḥ | áti | vyáthiḥ |
nó íti | áha | prá | vindasi | anyátra | sóma-pītaye | víśvasmāt | índraḥ | út-taraḥ ||10.86.2||

10.86.3a kímayáṁ tvā́ṁ vṛṣā́kapiścakā́ra hárito mṛgáḥ |
10.86.3c yásmā irasyásī́du nvàryó vā puṣṭimádvásu víśvasmādíndra úttaraḥ ||

kím | ayám | tvā́m | vṛṣā́kapiḥ | cakā́ra | háritaḥ | mṛgáḥ |
yásmai | irasyási | ít | ūm̐ íti | nú | aryáḥ | vā | puṣṭi-mát | vásu | víśvasmāt | índraḥ | út-taraḥ ||10.86.3||

10.86.4a yámimáṁ tváṁ vṛṣā́kapiṁ priyámindrābhirákṣasi |
10.86.4c śvā́ nvàsya jambhiṣadápi kárṇe varāhayúrvíśvasmādíndra úttaraḥ ||

yám | imám | tvám | vṛṣā́kapim | priyám | indra | abhi-rákṣasi |
śvā́ | nú | asya | jambhiṣat | ápi | kárṇe | varāha-yúḥ | víśvasmāt | índraḥ | út-taraḥ ||10.86.4||

10.86.5a priyā́ taṣṭā́ni me kapírvyàktā vyàdūduṣat |
10.86.5c śíro nvàsya rāviṣaṁ ná sugáṁ duṣkṛ́te bhuvaṁ víśvasmādíndra úttaraḥ ||

priyā́ | taṣṭā́ni | me | kapíḥ | ví-aktā | ví | adūduṣat |
śíraḥ | nú | asya | rāviṣam | ná | su-gám | duḥ-kṛ́te | bhuvam | víśvasmāt | índraḥ | út-taraḥ ||10.86.5||

10.86.6a ná mátstrī́ subhasáttarā ná suyā́śutarā bhuvat |
10.86.6c ná mátpráticyavīyasī ná sákthyúdyamīyasī víśvasmādíndra úttaraḥ ||

ná | mát | strī́ | subhasát-tarā | ná | suyā́śu-tarā | bhuvat |
ná | mát | práti-cyavīyasī | ná | sákthi | út-yamīyasī | víśvasmāt | índraḥ | út-taraḥ ||10.86.6||

10.86.7a uvé amba sulābhike yáthevāṅgá bhaviṣyáti |
10.86.7c bhasánme amba sákthi me śíro me vī̀va hṛṣyati víśvasmādíndra úttaraḥ ||

uvé | amba | sulābhike | yáthā-iva | aṅgá | bhaviṣyáti |
bhasát | me | amba | sákthi | me | śíraḥ | me | ví-iva | hṛṣyati | víśvasmāt | índraḥ | út-taraḥ ||10.86.7||

10.86.8a kíṁ subāho svaṅgure pṛ́thuṣṭo pṛ́thujāghane |
10.86.8c kíṁ śūrapatni nastvámabhyàmīṣi vṛṣā́kapiṁ víśvasmādíndra úttaraḥ ||

kím | subāho íti su-bāho | su-aṅgure | pṛ́thusto íti pṛ́thu-sto | pṛ́thu-jaghane |
kím | śūra-patni | naḥ | tvám | abhí | amīṣi | vṛṣā́kapim | víśvasmāt | índraḥ | út-taraḥ ||10.86.8||

10.86.9a avī́rāmiva mā́mayáṁ śarā́rurabhí manyate |
10.86.9c utā́hámasmi vīríṇī́ndrapatnī marútsakhā víśvasmādíndra úttaraḥ ||

avī́rām-iva | mā́m | ayám | śarā́ruḥ | abhí | manyate |
utá | ahám | asmi | vīríṇī | índra-patnī | marút-sakhā | víśvasmāt | índraḥ | út-taraḥ ||10.86.9||

10.86.10a saṁhotráṁ sma purā́ nā́rī sámanaṁ vā́va gacchati |
10.86.10c vedhā́ ṛtásya vīríṇī́ndrapatnī mahīyate víśvasmādíndra úttaraḥ ||

sam-hotrám | sma | purā́ | nā́rī | sámanam | vā | áva | gacchati |
vedhā́ḥ | ṛtásya | vīríṇī | índra-patnī | mahīyate | víśvasmāt | índraḥ | út-taraḥ ||10.86.10||

10.86.11a indrāṇī́māsú nā́riṣu subhágāmahámaśravam |
10.86.11c nahyàsyā aparáṁ caná jarásā márate pátirvíśvasmādíndra úttaraḥ ||

indrāṇī́m | āsú | nā́riṣu | su-bhágām | ahám | aśravam |
nahí | asyāḥ | aparám | caná | jarásā | márate | pátiḥ | víśvasmāt | índraḥ | út-taraḥ ||10.86.11||

10.86.12a nā́hámindrāṇi rāraṇa sákhyurvṛṣā́kaperṛté |
10.86.12c yásyedámápyaṁ havíḥ priyáṁ devéṣu gácchati víśvasmādíndra úttaraḥ ||

ná | ahám | indrāṇi | raraṇa | sákhyuḥ | vṛṣā́kapeḥ | ṛté |
yásya | idám | ápyam | havíḥ | priyám | devéṣu | gácchati | víśvasmāt | índraḥ | út-taraḥ ||10.86.12||

10.86.13a vṛ́ṣākapāyi révati súputra ā́du súsnuṣe |
10.86.13c ghásatta índra ukṣáṇaḥ priyáṁ kācitkaráṁ havírvíśvasmādíndra úttaraḥ ||

vṛ́ṣākapāyi | révati | sú-putre | ā́t | ūm̐ íti | sú-snuṣe |
ghásat | te | índraḥ | ukṣáṇaḥ | priyám | kācit-karám | havíḥ | víśvasmāt | índraḥ | út-taraḥ ||10.86.13||

10.86.14a ukṣṇó hí me páñcadaśa sākáṁ pácanti viṁśatím |
10.86.14c utā́hámadmi pī́va ídubhā́ kukṣī́ pṛṇanti me víśvasmādíndra úttaraḥ ||

ukṣṇáḥ | hí | me | páñca-daśa | sākám | pácanti | viṁśatím |
utá | ahám | admi | pī́vaḥ | ít | ubhā́ | kukṣī́ íti | pṛṇanti | me | víśvasmāt | índraḥ | út-taraḥ ||10.86.14||

10.86.15a vṛṣabhó ná tigmáśṛṅgo'ntáryūthéṣu róruvat |
10.86.15c manthásta indra śáṁ hṛdé yáṁ te sunóti bhāvayúrvíśvasmādíndra úttaraḥ ||

vṛṣabháḥ | ná | tigmá-śṛṅgaḥ | antáḥ | yūthéṣu | róruvat |
mantháḥ | te | indra | śám | hṛdé | yám | te | sunóti | bhāvayúḥ | víśvasmāt | índraḥ | út-taraḥ ||10.86.15||

10.86.16a ná séśe yásya rámbate'ntarā́ sakthyā̀ kápṛt |
10.86.16c sédīśe yásya romaśáṁ niṣedúṣo vijṛ́mbhate víśvasmādíndra úttaraḥ ||

ná | sáḥ | īśe | yásya | rámbate | antarā́ | sakthyā̀ | kápṛt |
sáḥ | ít | īśe | yásya | romaśám | ni-sedúṣaḥ | vi-jṛ́mbhate | víśvasmāt | índraḥ | út-taraḥ ||10.86.16||

10.86.17a ná séśe yásya romaśáṁ niṣedúṣo vijṛ́mbhate |
10.86.17c sédīśe yásya rámbate'ntarā́ sakthyā̀ kápṛdvíśvasmādíndra úttaraḥ ||

ná | sáḥ | īśe | yásya | romaśám | ni-sedúṣaḥ | vi-jṛ́mbhate |
sáḥ | ít | īśe | yásya | rámbate | antarā́ | sakthyā̀ | kápṛt | víśvasmāt | índraḥ | út-taraḥ ||10.86.17||

10.86.18a ayámindra vṛṣā́kapiḥ párasvantaṁ hatáṁ vidat |
10.86.18c asíṁ sūnā́ṁ návaṁ carúmā́dédhasyā́na ā́citaṁ víśvasmādíndra úttaraḥ ||

ayám | indra | vṛṣā́kapiḥ | párasvantam | hatám | vidat |
asím | sūnā́m | návam | carúm | ā́t | édhasya | ánaḥ | ā́-citam | víśvasmāt | índraḥ | út-taraḥ ||10.86.18||

10.86.19a ayámemi vicā́kaśadvicinvándā́samā́ryam |
10.86.19c píbāmi pākasútvano'bhí dhī́ramacākaśaṁ víśvasmādíndra úttaraḥ ||

ayám | emi | vi-cā́kaśat | vi-cinván | dā́sam | ā́ryam |
píbāmi | pāka-sútvanaḥ | abhí | dhī́ram | acākaśam | víśvasmāt | índraḥ | út-taraḥ ||10.86.19||

10.86.20a dhánva ca yátkṛntátraṁ ca káti svittā́ ví yójanā |
10.86.20c nédīyaso vṛṣākapé'staméhi gṛhā́m̐ úpa víśvasmādíndra úttaraḥ ||

dhánva | ca | yát | kṛntátram | ca | káti | svit | tā́ | ví | yójanā |
nédīyasaḥ | vṛṣākape | ástam | ā́ | ihi | gṛhā́n | úpa | víśvasmāt | índraḥ | út-taraḥ ||10.86.20||

10.86.21a púnaréhi vṛṣākape suvitā́ kalpayāvahai |
10.86.21c yá eṣá svapnanáṁśanó'staméṣi pathā́ púnarvíśvasmādíndra úttaraḥ ||

púnaḥ | ā́ | ihi | vṛṣākape | suvitā́ | kalpayāvahai |
yáḥ | eṣáḥ | svapna-náṁśanaḥ | ástam | éṣi | pathā́ | púnaḥ | víśvasmāt | índraḥ | út-taraḥ ||10.86.21||

10.86.22a yádúdañco vṛṣākape gṛhámindrā́jagantana |
10.86.22c kvà syá pulvaghó mṛgáḥ kámagañjanayópano víśvasmādíndra úttaraḥ ||

yát | údañcaḥ | vṛṣākape | gṛhám | indra | ájagantana |
kvà | syáḥ | pulvagháḥ | mṛgáḥ | kám | agan | jana-yópanaḥ | víśvasmāt | índraḥ | út-taraḥ ||10.86.22||

10.86.23a párśurha nā́ma mānavī́ sākáṁ sasūva viṁśatím |
10.86.23c bhadráṁ bhala tyásyā abhūdyásyā udáramā́mayadvíśvasmādíndra úttaraḥ ||

páśuḥ | ha | nā́ma | mānavī́ | sākám | sasūva | viṁśatím |
bhadrám | bhala | tyásyai | abhūt | yásyāḥ | udáram | ā́mayat | víśvasmāt | índraḥ | út-taraḥ ||10.86.23||


10.87.1a rakṣoháṇaṁ vājínamā́ jigharmi mitráṁ práthiṣṭhamúpa yāmi śárma |
10.87.1c śíśāno agníḥ krátubhiḥ sámiddhaḥ sá no dívā sá riṣáḥ pātu náktam ||

rakṣaḥ-hánam | vājínam | ā́ | jigharmi | mitrám | práthiṣṭham | úpa | yāmi | śárma |
śíśānaḥ | agníḥ | krátu-bhiḥ | sám-iddhaḥ | sáḥ | naḥ | dívā | sáḥ | riṣáḥ | pātu | náktam ||10.87.1||

10.87.2a áyodaṁṣṭro arcíṣā yātudhā́nānúpa spṛśa jātavedaḥ sámiddhaḥ |
10.87.2c ā́ jihváyā mū́radevānrabhasva kravyā́do vṛktvyápi dhatsvāsán ||

áyaḥ-daṁṣṭraḥ | arcíṣā | yātu-dhā́nān | úpa | spṛśa | jāta-vedaḥ | sám-iddhaḥ |
ā́ | jihváyā | mū́ra-devān | rabhasva | kravya-ádaḥ | vṛktvī́ | ápi | dhatsva | āsán ||10.87.2||

10.87.3a ubhóbhayāvinnúpa dhehi dáṁṣṭrā hiṁsráḥ śíśānó'varaṁ páraṁ ca |
10.87.3c utā́ntárikṣe pári yāhi rājañjámbhaiḥ sáṁ dhehyabhí yātudhā́nān ||

ubhā́ | ubhayāvin | úpa | dhehi | dáṁṣṭrā | hiṁsráḥ | śíśānaḥ | ávaram | páram | ca |
utá | antárikṣe | pári | yāhi | rājan | jámbhaiḥ | sám | dhehi | abhí | yātu-dhā́nān ||10.87.3||

10.87.4a yajñaíríṣūḥ saṁnámamāno agne vācā́ śalyā́m̐ aśánibhirdihānáḥ |
10.87.4c tā́bhirvidhya hṛ́daye yātudhā́nānpratīcó bāhū́npráti bhaṅdhyeṣām ||

yajñaíḥ | íṣūḥ | sam-námamānaḥ | agne | vācā́ | śalyā́n | aśáni-bhiḥ | dihānáḥ |
tā́bhiḥ | vidhya | hṛ́daye | yātu-dhā́nān | pratīcáḥ | bāhū́n | práti | bhaṅdhi | eṣām ||10.87.4||

10.87.5a ágne tvácaṁ yātudhā́nasya bhindhi hiṁsrā́śánirhárasā hantvenam |
10.87.5c prá párvāṇi jātavedaḥ śṛṇīhi kravyā́tkraviṣṇúrví cinotu vṛkṇám ||

ágne | tvácam | yātu-dhā́nasya | bhindhi | hiṁsrā́ | aśániḥ | hárasā | hantu | enam |
prá | párvāṇi | jāta-vedaḥ | śṛṇīhi | kravya-át | kraviṣṇúḥ | ví | cinotu | vṛkṇám ||10.87.5||

10.87.6a yátredā́nīṁ páśyasi jātavedastíṣṭhantamagna utá vā cárantam |
10.87.6c yádvāntárikṣe pathíbhiḥ pátantaṁ támástā vidhya śárvā śíśānaḥ ||

yátra | idā́nīm | páśyasi | jāta-vedaḥ | tíṣṭhantam | agne | utá | vā | cárantam |
yát | vā | antárikṣe | pathí-bhiḥ | pátantam | tám | ástā | vidhya | śárvā | śíśānaḥ ||10.87.6||

10.87.7a utā́labdhaṁ spṛṇuhi jātaveda ālebhānā́dṛṣṭíbhiryātudhā́nāt |
10.87.7c ágne pū́rvo ní jahi śóśucāna āmā́daḥ kṣvíṅkāstámadantvénīḥ ||

utá | ā́-labdham | spṛṇuhi | jāta-vedaḥ | ā-lebhānā́t | ṛṣṭí-bhiḥ | yātu-dhā́nāt |
ágne | pū́rvaḥ | ní | jahi | śóśucānaḥ | āma-ádaḥ | kṣvíṅkāḥ | tám | adantu | énīḥ ||10.87.7||

10.87.8a ihá prá brūhi yatamáḥ só agne yó yātudhā́no yá idáṁ kṛṇóti |
10.87.8c támā́ rabhasva samídhā yaviṣṭha nṛcákṣasaścákṣuṣe randhayainam ||

ihá | prá | brūhi | yatamáḥ | sáḥ | agne | yáḥ | yātu-dhā́naḥ | yáḥ | idám | kṛṇóti |
tám | ā́ | rabhasva | sam-ídhā | yaviṣṭha | nṛ-cákṣasaḥ | cákṣuṣe | randhaya | enam ||10.87.8||

10.87.9a tīkṣṇénāgne cákṣuṣā rakṣa yajñáṁ prā́ñcaṁ vásubhyaḥ prá ṇaya pracetaḥ |
10.87.9c hiṁsráṁ rákṣāṁsyabhí śóśucānaṁ mā́ tvā dabhanyātudhā́nā nṛcakṣaḥ ||

tīkṣṇéna | agne | cákṣuṣā | rakṣa | yajñám | prā́ñcam | vásu-bhyaḥ | prá | naya | pra-cetaḥ |
hiṁsrám | rákṣāṁsi | abhí | śóśucānam | mā́ | tvā | dabhan | yātu-dhā́nāḥ | nṛ-cakṣaḥ ||10.87.9||

10.87.10a nṛcákṣā rákṣaḥ pári paśya vikṣú tásya trī́ṇi práti śṛṇīhyágrā |
10.87.10c tásyāgne pṛṣṭī́rhárasā śṛṇīhi tredhā́ mū́laṁ yātudhā́nasya vṛśca ||

nṛ-cákṣāḥ | rákṣaḥ | pári | paśya | vikṣú | tásya | trī́ṇi | práti | śṛṇīhi | ágrā |
tásya | agne | pṛṣṭī́ḥ | hárasā | śṛṇīhi | tredhā́ | mū́lam | yātu-dhā́nasya | vṛśca ||10.87.10||

10.87.11a tríryātudhā́naḥ prásitiṁ ta etvṛtáṁ yó agne ánṛtena hánti |
10.87.11c támarcíṣā sphūrjáyañjātavedaḥ samakṣámenaṁ gṛṇaté ní vṛṅdhi ||

tríḥ | yātu-dhā́naḥ | prá-sitim | te | etu | ṛtám | yáḥ | agne | ánṛtena | hánti |
tám | arcíṣā | sphūrjáyan | jāta-vedaḥ | sam-akṣám | enam | gṛṇaté | ní | vṛṅdhi ||10.87.11||

10.87.12a tádagne cákṣuḥ práti dhehi rebhé śaphārújaṁ yéna páśyasi yātudhā́nam |
10.87.12c atharvavájjyótiṣā daívyena satyáṁ dhū́rvantamacítaṁ nyòṣa ||

tát | agne | cákṣuḥ | práti | dhehi | rebhé | śapha-ārújam | yéna | páśyasi | yātu-dhā́nam |
atharva-vát | jyótiṣā | daívyena | satyám | dhū́rvantam | acítam | ní | oṣa ||10.87.12||

10.87.13a yádagne adyá mithunā́ śápāto yádvācástṛṣṭáṁ janáyanta rebhā́ḥ |
10.87.13c manyórmánasaḥ śaravyā̀ jā́yate yā́ táyā vidhya hṛ́daye yātudhā́nān ||

yát | agne | adyá | mithunā́ | śápātaḥ | yát | vācáḥ | tṛṣṭám | janáyanta | rebhā́ḥ |
manyóḥ | mánasaḥ | śaravyā̀ | jā́yate | yā́ | táyā | vidhya | hṛ́daye | yātu-dhā́nān ||10.87.13||

10.87.14a párā śṛṇīhi tápasā yātudhā́nānpárāgne rákṣo hárasā śṛṇīhi |
10.87.14c párārcíṣā mū́radevāñchṛṇīhi párāsutṛ́po abhí śóśucānaḥ ||

párā | śṛṇīhi | tápasā | yātu-dhā́nān | párā | agne | rákṣaḥ | hárasā | śṛṇīhi |
párā | arcíṣā | mū́ra-devān | śṛṇīhi | párā | asu-tṛ́paḥ | abhí | śóśucānaḥ ||10.87.14||

10.87.15a párādyá devā́ vṛjináṁ śṛṇantu pratyágenaṁ śapáthā yantu tṛṣṭā́ḥ |
10.87.15c vācā́stenaṁ śárava ṛcchantu mármanvíśvasyaitu prásitiṁ yātudhā́naḥ ||

párā | adyá | devā́ḥ | vṛjinám | śṛṇantu | pratyák | enam | śapáthāḥ | yantu | tṛṣṭā́ḥ |
vācā́-stenam | śáravaḥ | ṛcchantu | márman | víśvasya | etu | prá-sitim | yātu-dhā́naḥ ||10.87.15||

10.87.16a yáḥ paúruṣeyeṇa kravíṣā samaṅkté yó áśvyena paśúnā yātudhā́naḥ |
10.87.16c yó aghnyā́yā bhárati kṣīrámagne téṣāṁ śīrṣā́ṇi hárasā́pi vṛśca ||

yáḥ | paúruṣeyeṇa | kravíṣā | sam-aṅkté | yáḥ | áśvyena | paśúnā | yātu-dhā́naḥ |
yáḥ | aghnyā́yāḥ | bhárati | kṣīrám | agne | téṣām | śīrṣā́ṇi | hárasā | ápi | vṛśca ||10.87.16||

10.87.17a saṁvatsarī́ṇaṁ páya usríyāyāstásya mā́śīdyātudhā́no nṛcakṣaḥ |
10.87.17c pīyū́ṣamagne yatamástítṛpsāttáṁ pratyáñcamarcíṣā vidhya márman ||

saṁvatsarī́ṇam | páyaḥ | usríyāyāḥ | tásya | mā́ | aśīt | yātu-dhā́naḥ | nṛ-cakṣaḥ |
pīyū́ṣam | agne | yatamáḥ | títṛpsāt | tám | pratyáñcam | arcíṣā | vidhya | márman ||10.87.17||

10.87.18a viṣáṁ gávāṁ yātudhā́nāḥ pibantvā́ vṛścyantāmáditaye durévāḥ |
10.87.18c páraināndeváḥ savitā́ dadātu párā bhāgámóṣadhīnāṁ jayantām ||

viṣám | gávām | yātu-dhā́nāḥ | pibantu | ā́ | vṛścyantām | áditaye | duḥ-évāḥ |
párā | enān | deváḥ | savitā́ | dadātu | párā | bhāgám | óṣadhīnām | jayantām ||10.87.18||

10.87.19a sanā́dagne mṛṇasi yātudhā́nānná tvā rákṣāṁsi pṛ́tanāsu jigyuḥ |
10.87.19c ánu daha sahámūrānkravyā́do mā́ te hetyā́ mukṣata daívyāyāḥ ||

sanā́t | agne | mṛṇasi | yātu-dhā́nān | ná | tvā | rákṣāṁsi | pṛ́tanāsu | jigyuḥ |
ánu | daha | sahá-mūrān | kravya-ádaḥ | mā́ | te | hetyā́ḥ | mukṣata | daívyāyāḥ ||10.87.19||

10.87.20a tváṁ no agne adharā́dúdaktāttváṁ paścā́dutá rakṣā purástāt |
10.87.20c práti té te ajárāsastápiṣṭhā agháśaṁsaṁ śóśucato dahantu ||

tvám | naḥ | agne | adharā́t | údaktāt | tvám | paścā́t | utá | rakṣa | purástāt |
práti | té | te | ajárāsaḥ | tápiṣṭhāḥ | aghá-śaṁsam | śóśucataḥ | dahantu ||10.87.20||

10.87.21a paścā́tpurástādadharā́dúdaktātkavíḥ kā́vyena pári pāhi rājan |
10.87.21c sákhe sákhāyamajáro jarimṇé'gne mártām̐ ámartyastváṁ naḥ ||

paścā́t | purástāt | adharā́t | údaktāt | kavíḥ | kā́vyena | pári | pāhi | rājan |
sákhe | sákhāyam | ajáraḥ | jarimṇé | ágne | mártān | ámartyaḥ | tvám | naḥ ||10.87.21||

10.87.22a pári tvāgne púraṁ vayáṁ vípraṁ sahasya dhīmahi |
10.87.22c dhṛṣádvarṇaṁ divédive hantā́raṁ bhaṅgurā́vatām ||

pári | tvā | agne | púram | vayám | vípram | sahasya | dhīmahi |
dhṛṣát-varṇam | divé-dive | hantā́ram | bhaṅgurá-vatām ||10.87.22||

10.87.23a viṣéṇa bhaṅgurā́vataḥ práti ṣma rakṣáso daha |
10.87.23c ágne tigména śocíṣā tápuragrābhirṛṣṭíbhiḥ ||

viṣéṇa | bhaṅgurá-vataḥ | práti | sma | rakṣásaḥ | daha |
ágne | tigména | śocíṣā | tápuḥ-agrābhiḥ | ṛṣṭí-bhiḥ ||10.87.23||

10.87.24a prátyagne mithunā́ daha yātudhā́nā kimīdínā |
10.87.24c sáṁ tvā śiśāmi jāgṛhyádabdhaṁ vipra mánmabhiḥ ||

práti | agne | mithunā́ | daha | yātu-dhā́nā | kimīdínā |
sám | tvā | śiśāmi | jāgṛhí | ádabdham | vipra | mánma-bhiḥ ||10.87.24||

10.87.25a prátyagne hárasā háraḥ śṛṇīhí viśvátaḥ práti |
10.87.25c yātudhā́nasya rakṣáso bálaṁ ví ruja vīryàm ||

práti | agne | hárasā | háraḥ | śṛṇīhí | viśvátaḥ | práti |
yātu-dhā́nasya | rakṣásaḥ | bálam | ví | ruja | vīryàm ||10.87.25||


10.88.1a havíṣpā́ntamajáraṁ svarvídi divispṛ́śyā́hutaṁ júṣṭamagnaú |
10.88.1c tásya bhármaṇe bhúvanāya devā́ dhármaṇe káṁ svadháyā paprathanta ||

havíḥ | pā́ntam | ajáram | svaḥ-vídi | divi-spṛ́śi | ā́-hutam | júṣṭam | agnaú |
tásya | bhármaṇe | bhúvanāya | devā́ḥ | dhármaṇe | kám | svadháyā | paprathanta ||10.88.1||

10.88.2a gīrṇáṁ bhúvanaṁ támasā́pagūḻhamāvíḥ svàrabhavajjāté agnaú |
10.88.2c tásya devā́ḥ pṛthivī́ dyaúrutā́pó'raṇayannóṣadhīḥ sakhyé asya ||

gīrṇám | bhúvanam | támasā | ápa-gūḻham | āvíḥ | svàḥ | abhavat | jāté | agnaú |
tásya | devā́ḥ | pṛthivī́ | dyaúḥ | utá | ā́paḥ | áraṇayan | óṣadhīḥ | sakhyé | asya ||10.88.2||

10.88.3a devébhirnvìṣitó yajñíyebhiragníṁ stoṣāṇyajáraṁ bṛhántam |
10.88.3c yó bhānúnā pṛthivī́ṁ dyā́mutémā́mātatā́na ródasī antárikṣam ||

devébhiḥ | nú | iṣitáḥ | yajñíyebhiḥ | agním | stoṣāṇi | ajáram | bṛhántam |
yáḥ | bhānúnā | pṛthivī́m | dyā́m | utá | imā́m | ā-tatā́na | ródasī íti | antárikṣam ||10.88.3||

10.88.4a yó hótā́sītprathamó devájuṣṭo yáṁ samā́ñjannā́jyenā vṛṇānā́ḥ |
10.88.4c sá patatrī̀tvaráṁ sthā́ jágadyácchvātrámagnírakṛṇojjātávedāḥ ||

yáḥ | hótā | ā́sīt | prathamáḥ | devá-juṣṭaḥ | yám | sam-ā́ñjan | ā́jyena | vṛṇānā́ḥ |
sáḥ | patatrí | itvarám | sthā́ḥ | jágat | yát | śvātrám | agníḥ | akṛṇot | jātá-vedāḥ ||10.88.4||

10.88.5a yájjātavedo bhúvanasya mūrdhánnátiṣṭho agne sahá rocanéna |
10.88.5c táṁ tvāhema matíbhirgīrbhírukthaíḥ sá yajñíyo abhavo rodasiprā́ḥ ||

yát | jāta-vedaḥ | bhúvanasya | mūrdhán | átiṣṭhaḥ | agne | sahá | rocanéna |
tám | tvā | ahema | matí-bhiḥ | gīḥ-bhíḥ | ukthaíḥ | sáḥ | yajñíyaḥ | abhavaḥ | rodasi-prā́ḥ ||10.88.5||

10.88.6a mūrdhā́ bhuvó bhavati náktamagnístátaḥ sū́ryo jāyate prātárudyán |
10.88.6c māyā́mū tú yajñíyānāmetā́mápo yáttū́rṇiścárati prajānán ||

mūrdhā́ | bhuváḥ | bhavati | náktam | agníḥ | tátaḥ | sū́ryaḥ | jāyate | prātáḥ | ut-yán |
māyā́m | ūm̐ íti | tú | yajñíyānām | etā́m | ápaḥ | yát | tū́rṇiḥ | cárati | pra-jānán ||10.88.6||

10.88.7a dṛśényo yó mahinā́ sámiddhó'rocata divíyonirvibhā́vā |
10.88.7c tásminnagnaú sūktavākéna devā́ havírvíśva ā́juhavustanūpā́ḥ ||

dṛśényaḥ | yáḥ | mahinā́ | sám-iddhaḥ | árocata | diví-yoniḥ | vibhā́-vā |
tásmin | agnaú | sūkta-vākéna | devā́ḥ | havíḥ | víśve | ā́ | ajuhavuḥ | tanū-pā́ḥ ||10.88.7||

10.88.8a sūktavākáṁ prathamámā́dídagnímā́díddhavírajanayanta devā́ḥ |
10.88.8c sá eṣāṁ yajñó abhavattanūpā́stáṁ dyaúrveda táṁ pṛthivī́ támā́paḥ ||

sūkta-vākám | prathamám | ā́t | ít | agním | ā́t | ít | havíḥ | ajanayanta | devā́ḥ |
sáḥ | eṣām | yajñáḥ | abhavat | tanū-pā́ḥ | tám | dyaúḥ | veda | tám | pṛthivī́ | tám | ā́paḥ ||10.88.8||

10.88.9a yáṁ devā́só'janayantāgníṁ yásminnā́juhavurbhúvanāni víśvā |
10.88.9c só arcíṣā pṛthivī́ṁ dyā́mutémā́mṛjūyámāno atapanmahitvā́ ||

yám | devā́saḥ | ájanayanta | agním | yásmin | ā́ | ájuhavuḥ | bhúvanāni | víśvā |
sáḥ | arcíṣā | pṛthivī́m | dyā́m | utá | imā́m | ṛju-yámānaḥ | atapat | mahi-tvā́ ||10.88.9||

10.88.10a stómena hí diví devā́so agnímájījanañcháktibhī rodasiprā́m |
10.88.10c támū akṛṇvantredhā́ bhuvé káṁ sá óṣadhīḥ pacati viśvárūpāḥ ||

stómena | hí | diví | devā́saḥ | agním | ájījanan | śákti-bhiḥ | rodasi-prā́m |
tám | ūm̐ íti | akṛṇvan | tredhā́ | bhuvé | kám | sáḥ | óṣadhīḥ | pacati | viśvá-rūpāḥ ||10.88.10||

10.88.11a yadédenamádadhuryajñíyāso diví devā́ḥ sū́ryamāditeyám |
10.88.11c yadā́ cariṣṇū́ mithunā́vábhūtāmā́dítprā́paśyanbhúvanāni víśvā ||

yadā́ | ít | enam | ádadhuḥ | yajñíyāsaḥ | diví | devā́ḥ | sū́ryam | āditeyám |
yadā́ | cariṣṇū́ íti | mithunaú | ábhūtām | ā́t | ít | prá | apaśyan | bhúvanāni | víśvā ||10.88.11||

10.88.12a víśvasmā agníṁ bhúvanāya devā́ vaiśvānaráṁ ketúmáhnāmakṛṇvan |
10.88.12c ā́ yástatā́noṣáso vibhātī́rápo ūrṇoti támo arcíṣā yán ||

víśvasmai | agním | bhúvanāya | devā́ḥ | vaiśvānarám | ketúm | áhnām | akṛṇvan |
ā́ | yáḥ | tatā́na | uṣásaḥ | vi-bhātī́ḥ | ápo íti | ūrṇoti | támaḥ | arcíṣā | yán ||10.88.12||

10.88.13a vaiśvānaráṁ kaváyo yajñíyāso'gníṁ devā́ ajanayannajuryám |
10.88.13c nákṣatraṁ pratnámáminaccariṣṇú yakṣásyā́dhyakṣaṁ taviṣáṁ bṛhántam ||

vaiśvānarám | kaváyaḥ | yajñíyāsaḥ | agním | devā́ḥ | ajanayan | ajuryám |
nákṣatram | pratnám | áminat | cariṣṇú | yakṣásya | ádhi-akṣam | taviṣám | bṛhántam ||10.88.13||

10.88.14a vaiśvānaráṁ viśváhā dīdivā́ṁsaṁ mántrairagníṁ kavímácchā vadāmaḥ |
10.88.14c yó mahimnā́ paribabhū́vorvī́ utā́vástādutá deváḥ parástāt ||

vaiśvānarám | viśváhā | dīdi-vā́ṁsam | mántraiḥ | agním | kavím | áccha | vadāmaḥ |
yáḥ | mahimnā́ | pari-babhū́va | urvī́ íti | utá | avástāt | utá | deváḥ | parástāt ||10.88.14||

10.88.15a dvé srutī́ aśṛṇavaṁ pitṝṇā́maháṁ devā́nāmutá mártyānām |
10.88.15c tā́bhyāmidáṁ víśvaméjatsámeti yádantarā́ pitáraṁ mātáraṁ ca ||

dvé íti | srutī́ íti | aśṛṇavam | pitṝṇā́m | ahám | devā́nām | utá | mártyānām |
tā́bhyām | idám | víśvam | éjat | sám | eti | yát | antarā́ | pitáram | mātáram | ca ||10.88.15||

10.88.16a dvé samīcī́ bibhṛtaścárantaṁ śīrṣató jātáṁ mánasā vímṛṣṭam |
10.88.16c sá pratyáṅvíśvā bhúvanāni tasthāváprayucchantaráṇirbhrā́jamānaḥ ||

dvé íti | samīcī́ íti sam-īcī́ | bibhṛtaḥ | cárantam | śīrṣatáḥ | jātám | mánasā | ví-mṛṣṭam |
sáḥ | pratyáṅ | víśvā | bhúvanāni | tasthau | ápra-yucchan | taráṇiḥ | bhrā́jamānaḥ ||10.88.16||

10.88.17a yátrā vádete ávaraḥ páraśca yajñanyòḥ kataró nau ví veda |
10.88.17c ā́ śekurítsadhamā́daṁ sákhāyo nákṣanta yajñáṁ ká idáṁ ví vocat ||

yátra | vádete íti | ávaraḥ | páraḥ | ca | yajña-nyòḥ | kataráḥ | nau | ví | veda |
ā́ | śekuḥ | ít | sadha-mā́dam | sákhāyaḥ | nákṣanta | yajñám | káḥ | idám | ví | vocat ||10.88.17||

10.88.18a kátyagnáyaḥ káti sū́ryāsaḥ kátyuṣā́saḥ kátyu svidā́paḥ |
10.88.18c nópaspíjaṁ vaḥ pitaro vadāmi pṛcchā́mi vaḥ kavayo vidmáne kám ||

káti | agnáyaḥ | káti | sū́ryāsaḥ | káti | uṣásaḥ | káti | ūm̐ íti | svit | ā́paḥ |
ná | upa-spíjam | vaḥ | pitaraḥ | vadāmi | pṛcchā́mi | vaḥ | kavayaḥ | vidmáne | kám ||10.88.18||

10.88.19a yāvanmātrámuṣáso ná prátīkaṁ suparṇyò vásate mātariśvaḥ |
10.88.19c tā́vaddadhātyúpa yajñámāyánbrāhmaṇó hóturávaro niṣī́dan ||

yāvat-mātrám | uṣásaḥ | ná | prátīkam | su-parṇyàḥ | vásate | mātariśvaḥ |
tā́vat | dadhāti | úpa | yajñám | ā-yán | brāhmaṇáḥ | hótuḥ | ávaraḥ | ni-sī́dan ||10.88.19||


10.89.1a índraṁ stavā nṛ́tamaṁ yásya mahnā́ vibabādhé rocanā́ ví jmó ántān |
10.89.1c ā́ yáḥ papraú carṣaṇīdhṛ́dvárobhiḥ prá síndhubhyo riricānó mahitvā́ ||

índram | stava | nṛ́-tamam | yásya | mahnā́ | vi-babādhé | rocanā́ | ví | jmáḥ | ántān |
ā́ | yáḥ | papraú | carṣaṇi-dhṛ́t | váraḥ-bhiḥ | prá | síndhu-bhyaḥ | riricānáḥ | mahi-tvā́ ||10.89.1||

10.89.2a sá sū́ryaḥ páryurū́ várāṁsyéndro vavṛtyādráthyeva cakrā́ |
10.89.2c átiṣṭhantamapasyàṁ ná sárgaṁ kṛṣṇā́ támāṁsi tvíṣyā jaghāna ||

sáḥ | sū́ryaḥ | pári | urú | várāṁsi | ā́ | índraḥ | vavṛtyāt | ráthyā-iva | cakrā́ |
átiṣṭhantam | apasyàm | ná | sárgam | kṛṣṇā́ | támāṁsi | tvíṣyā | jaghāna ||10.89.2||

10.89.3a samānámasmā ánapāvṛdarca kṣmayā́ divó ásamaṁ bráhma návyam |
10.89.3c ví yáḥ pṛṣṭhéva jánimānyaryá índraścikā́ya ná sákhāyamīṣé ||

samānám | asmai | ánapa-vṛt | arca | kṣmayā́ | diváḥ | ásamam | bráhma | návyam |
ví | yáḥ | pṛṣṭhā́-iva | jánimāni | aryáḥ | índraḥ | cikā́ya | ná | sákhāyam | īṣé ||10.89.3||

10.89.4a índrāya gíro ániśitasargā apáḥ prérayaṁ ságarasya budhnā́t |
10.89.4c yó ákṣeṇeva cakríyā śácībhirvíṣvaktastámbha pṛthivī́mutá dyā́m ||

índrāya | gíraḥ | ániśita-sargāḥ | apáḥ | prá | īrayam | ságarasya | budhnā́t |
yáḥ | ákṣeṇa-iva | cakríyā | śácībhiḥ | víṣvak | tastámbha | pṛthivī́m | utá | dyā́m ||10.89.4||

10.89.5a ā́pāntamanyustṛpálaprabharmā dhúniḥ śímīvāñchárumām̐ ṛjīṣī́ |
10.89.5c sómo víśvānyatasā́ vánāni nā́rvā́gíndraṁ pratimā́nāni debhuḥ ||

ā́pānta-manyuḥ | tṛpála-prabharmā | dhúniḥ | śímī-vān | śáru-mān | ṛjīṣī́ |
sómaḥ | víśvāni | atasā́ | vánāni | ná | arvā́k | índram | prati-mā́nāni | debhuḥ ||10.89.5||

10.89.6a ná yásya dyā́vāpṛthivī́ ná dhánva nā́ntárikṣaṁ nā́drayaḥ sómo akṣāḥ |
10.89.6c yádasya manyúradhinīyámānaḥ śṛṇā́ti vīḻú rujáti sthirā́ṇi ||

ná | yásya | dyā́vāpṛthivī́ íti | ná | dhánva | ná | antárikṣam | ná | ádrayaḥ | sómaḥ | akṣāríti |
yát | asya | manyúḥ | adhi-nīyámānaḥ | śṛṇā́ti | vīḻú | rujáti | sthirā́ṇi ||10.89.6||

10.89.7a jaghā́na vṛtráṁ svádhitirváneva rurója púro áradanná síndhūn |
10.89.7c bibhéda giríṁ návamínná kumbhámā́ gā́ índro akṛṇuta svayúgbhiḥ ||

jaghā́na | vṛtrám | svá-dhitiḥ | vánā-iva | rurója | púraḥ | áradat | ná | síndhūn |
bibhéda | girím | návam | ít | ná | kumbhám | ā́ | gā́ḥ | índraḥ | akṛṇuta | svayúk-bhiḥ ||10.89.7||

10.89.8a tváṁ ha tyádṛṇayā́ indra dhī́ro'sírná párva vṛjinā́ śṛṇāsi |
10.89.8c prá yé mitrásya váruṇasya dhā́ma yújaṁ ná jánā minánti mitrám ||

tvám | ha | tyát | ṛṇa-yā́ḥ | indra | dhī́raḥ | asíḥ | ná | párva | vṛjinā́ | śṛṇāsi |
prá | yé | mitrásya | váruṇasya | dhā́ma | yújam | ná | jánāḥ | minánti | mitrám ||10.89.8||

10.89.9a prá yé mitráṁ prā́ryamáṇaṁ durévāḥ prá saṁgíraḥ prá váruṇaṁ minánti |
10.89.9c nyàmítreṣu vadhámindra túmraṁ vṛ́ṣanvṛ́ṣāṇamaruṣáṁ śiśīhi ||

prá | yé | mitrám | prá | aryamáṇam | duḥ-évāḥ | prá | sam-gíraḥ | prá | váruṇam | minánti |
ní | amítreṣu | vadhám | indra | túmram | vṛ́ṣan | vṛ́ṣāṇam | aruṣám | śiśīhi ||10.89.9||

10.89.10a índro divá índra īśe pṛthivyā́ índro apā́míndra ítpárvatānām |
10.89.10c índro vṛdhā́míndra ínmédhirāṇāmíndraḥ kṣéme yóge hávya índraḥ ||

índraḥ | diváḥ | índraḥ | īśe | pṛthivyā́ḥ | índraḥ | apā́m | índraḥ | ít | párvatānām |
índraḥ | vṛdhā́m | índraḥ | ít | médhirāṇām | índraḥ | kṣéme | yóge | hávyaḥ | índraḥ ||10.89.10||

10.89.11a prā́ktúbhya índraḥ prá vṛdhó áhabhyaḥ prā́ntárikṣātprá samudrásya dhāséḥ |
10.89.11c prá vā́tasya práthasaḥ prá jmó ántātprá síndhubhyo ririce prá kṣitíbhyaḥ ||

prá | aktú-bhyaḥ | índraḥ | prá | vṛdháḥ | áha-bhyaḥ | prá | antárikṣāt | prá | samudrásya | dhāséḥ |
prá | vā́tasya | práthasaḥ | prá | jmáḥ | ántāt | prá | síndhu-bhyaḥ | ririce | prá | kṣití-bhyaḥ ||10.89.11||

10.89.12a prá śóśucatyā uṣáso ná ketúrasinvā́ te vartatāmindra hetíḥ |
10.89.12c áśmeva vidhya divá ā́ sṛjānástápiṣṭhena héṣasā dróghamitrān ||

prá | śóśucatyāḥ | uṣásaḥ | ná | ketúḥ | asinvā́ | te | vartatām | indra | hetíḥ |
áśmā-iva | vidhya | diváḥ | ā́ | sṛjānáḥ | tápiṣṭhena | héṣasā | drógha-mitrān ||10.89.12||

10.89.13a ánváha mā́sā ánvídvánānyánvóṣadhīránu párvatāsaḥ |
10.89.13c ánvíndraṁ ródasī vāvaśāné ánvā́po ajihata jā́yamānam ||

ánu | áha | mā́sāḥ | ánu | ít | vánāni | ánu | óṣadhīḥ | ánu | párvatāsaḥ |
ánu | índram | ródasī íti | vāvaśāné íti | ánu | ā́paḥ | ajihata | jā́yamānam ||10.89.13||

10.89.14a kárhi svitsā́ ta indra cetyā́sadaghásya yádbhinádo rákṣa éṣat |
10.89.14c mitrakrúvo yácchásane ná gā́vaḥ pṛthivyā́ āpṛ́gamuyā́ śáyante ||

kárhi | svit | sā́ | te | indra | cetyā́ | asat | aghásya | yát | bhinádaḥ | rákṣaḥ | ā-ī́ṣat |
mitra-krúvaḥ | yát | śásane | ná | gā́vaḥ | pṛthivyā́ḥ | ā-pṛ́k | amuyā́ | śáyante ||10.89.14||

10.89.15a śatrūyánto abhí yé nastatasré máhi vrā́dhanta ogaṇā́sa indra |
10.89.15c andhénāmítrāstámasā sacantāṁ sujyotíṣo aktávastā́m̐ abhí ṣyuḥ ||

śatru-yántaḥ | abhí | yé | naḥ | tatasré | máhi | vrā́dhantaḥ | ogaṇā́saḥ | indra |
andhéna | amítrāḥ | támasā | sacantām | su-jyotíṣaḥ | aktávaḥ | tā́n | abhí | syuríti syuḥ ||10.89.15||

10.89.16a purū́ṇi hí tvā sávanā jánānāṁ bráhmāṇi mándangṛṇatā́mṛ́ṣīṇām |
10.89.16c imā́māghóṣannávasā sáhūtiṁ tiró víśvām̐ árcato yāhyarvā́ṅ ||

purū́ṇi | hí | tvā | sávanā | jánānām | bráhmāṇi | mándan | gṛṇatā́m | ṛ́ṣīṇām |
imā́m | ā-ghóṣan | ávasā | sá-hūtim | tiráḥ | víśvān | árcataḥ | yāhi | arvā́ṅ ||10.89.16||

10.89.17a evā́ te vayámindra bhuñjatīnā́ṁ vidyā́ma sumatīnā́ṁ návānām |
10.89.17c vidyā́ma vástorávasā gṛṇánto viśvā́mitrā utá ta indra nūnám ||

evá | te | vayám | indra | bhuñjatīnā́m | vidyā́ma | su-matīnā́m | návānām |
vidyā́ma | vástoḥ | ávasā | gṛṇántaḥ | viśvā́mitrāḥ | utá | te | indra | nūnám ||10.89.17||

10.89.18a śunáṁ huvema maghávānamíndramasmínbháre nṛ́tamaṁ vā́jasātau |
10.89.18c śṛṇvántamugrámūtáye samátsu ghnántaṁ vṛtrā́ṇi saṁjítaṁ dhánānām ||

śunám | huvema | maghá-vānam | índram | asmín | bháre | nṛ́-tamam | vā́ja-sātau |
śṛṇvántam | ugrám | ūtáye | samát-su | ghnántam | vṛtrā́ṇi | sam-jítam | dhánānām ||10.89.18||


10.90.1a sahásraśīrṣā púruṣaḥ sahasrākṣáḥ sahásrapāt |
10.90.1c sá bhū́miṁ viśváto vṛtvā́tyatiṣṭhaddaśāṅgulám ||

sahásra-śīrṣā | púruṣaḥ | sahasra-akṣáḥ | sahásra-pāt |
sáḥ | bhū́mim | viśvátaḥ | vṛtvā́ | áti | atiṣṭhat | daśa-aṅgulám ||10.90.1||

10.90.2a púruṣa evédáṁ sárvaṁ yádbhūtáṁ yácca bhávyam |
10.90.2c utā́mṛtatvásyéśāno yádánnenātiróhati ||

púruṣaḥ | evá | idám | sárvam | yát | bhūtám | yát | ca | bhávyam |
utá | amṛta-tvásya | ī́śānaḥ | yát | ánnena | ati-róhati ||10.90.2||

10.90.3a etā́vānasya mahimā́to jyā́yām̐śca pū́ruṣaḥ |
10.90.3c pā́do'sya víśvā bhūtā́ni tripā́dasyāmṛ́taṁ diví ||

etā́vān | asya | mahimā́ | átaḥ | jyā́yān | ca | púruṣaḥ |
pā́daḥ | asya | víśvā | bhūtā́ni | tri-pā́t | asya | amṛ́tam | diví ||10.90.3||

10.90.4a tripā́dūrdhvá údaitpúruṣaḥ pā́do'syehā́bhavatpúnaḥ |
10.90.4c táto víṣvaṅvyàkrāmatsāśanānaśané abhí ||

tri-pā́t | ūrdhvá | út | ait | púruṣaḥ | pā́daḥ | asya | ihá | abhavat | púnaríti |
tátaḥ | víṣvaṅ | ví | akrāmat | sāśanānaśané íti | abhí ||10.90.4||

10.90.5a tásmādvirā́ḻajāyata virā́jo ádhi pū́ruṣaḥ |
10.90.5c sá jātó átyaricyata paścā́dbhū́mimátho puráḥ ||

tásmāt | vi-rā́ṭ | ajāyata | vi-rā́jaḥ | ádhi | púruṣaḥ |
sáḥ | jātáḥ | áti | aricyata | paścā́t | bhū́mim | átho íti | puráḥ ||10.90.5||

10.90.6a yátpúruṣeṇa havíṣā devā́ yajñámátanvata |
10.90.6c vasantó asyāsīdā́jyaṁ grīṣmá idhmáḥ śaráddhavíḥ ||

yát | púruṣeṇa | havíṣā | devā́ḥ | yajñám | átanvata |
vasantáḥ | asya | āsīt | ā́jyam | grīṣmáḥ | idmáḥ | śarát | havíḥ ||10.90.6||

10.90.7a táṁ yajñáṁ barhíṣi praúkṣanpúruṣaṁ jātámagratáḥ |
10.90.7c téna devā́ ayajanta sādhyā́ ṛ́ṣayaśca yé ||

tám | yajñám | barhíṣi | prá | aukṣan | púruṣam | jātám | agratáḥ |
téna | devā́ḥ | ayajanta | sādhyā́ḥ | ṛ́ṣayaḥ | ca | yé ||10.90.7||

10.90.8a tásmādyajñā́tsarvahútaḥ sámbhṛtaṁ pṛṣadājyám |
10.90.8c paśū́ntā́m̐ścakre vāyavyā̀nāraṇyā́ngrāmyā́śca yé ||

tásmāt | yajñā́t | sarva-hútaḥ | sám-bhṛtam | pṛṣat-ājyám |
paśū́n | tā́n | cakre | vāyavyā̀n | āraṇyā́n | grāmyā́ḥ | ca | yé ||10.90.8||

10.90.9a tásmādyajñā́tsarvahúta ṛ́caḥ sā́māni jajñire |
10.90.9c chándāṁsi jajñire tásmādyájustásmādajāyata ||

tásmāt | yajñā́t | sarva-hútaḥ | ṛ́caḥ | sā́māni | jajñire |
chándāṁsi | jajñire | tásmāt | yájuḥ | tásmāt | ajāyata ||10.90.9||

10.90.10a tásmādáśvā ajāyanta yé ké cobhayā́dataḥ |
10.90.10c gā́vo ha jajñire tásmāttásmājjātā́ ajāváyaḥ ||

tásmāt | áśvāḥ | ajāyanta | yé | ké | ca | ubhayā́dataḥ |
gā́vaḥ | ha | jajñire | tásmāt | tásmāt | jātā́ḥ | ajāváyaḥ ||10.90.10||

10.90.11a yátpúruṣaṁ vyádadhuḥ katidhā́ vyàkalpayan |
10.90.11c múkhaṁ kímasya kaú bāhū́ kā́ ūrū́ pā́dā ucyete ||

yát | púruṣam | ví | ádadhuḥ | katidhā́ | ví | akalpayan |
múkham | kím | asya | kaú | bāhū́ íti | kaú | ūrū́ íti | pā́dau | ucyete íti ||10.90.11||

10.90.12a brāhmaṇò'sya múkhamāsīdbāhū́ rājanyàḥ kṛtáḥ |
10.90.12c ūrū́ tádasya yádvaíśyaḥ padbhyā́ṁ śūdró ajāyata ||

brāhmaṇáḥ | asya | múkham | āsīt | bāhū́ íti | rājanyàḥ | kṛtáḥ |
ūrū́ íti | tát | asya | yát | vaíśyaḥ | pat-bhyā́m | śūdráḥ | ajāyata ||10.90.12||

10.90.13a candrámā mánaso jātáścákṣoḥ sū́ryo ajāyata |
10.90.13c múkhādíndraścāgníśca prāṇā́dvāyúrajāyata ||

candrámāḥ | mánasaḥ | jātáḥ | cákṣoḥ | sū́ryaḥ | ajāyata |
múkhāt | índraḥ | ca | agníḥ | ca | prāṇā́t | vāyúḥ | ajāyata ||10.90.13||

10.90.14a nā́bhyā āsīdantárikṣaṁ śīrṣṇó dyaúḥ sámavartata |
10.90.14c padbhyā́ṁ bhū́mirdíśaḥ śrótrāttáthā lokā́m̐ akalpayan ||

nā́bhyāḥ | āsīt | antárikṣam | śīrṣṇáḥ | dyaúḥ | sám | avartata |
pat-bhyā́m | bhū́miḥ | díśaḥ | śrótrāt | táthā | lokā́n | akalpayan ||10.90.14||

10.90.15a saptā́syāsanparidháyastríḥ saptá samídhaḥ kṛtā́ḥ |
10.90.15c devā́ yádyajñáṁ tanvānā́ ábadhnanpúruṣaṁ paśúm ||

saptá | asya | āsan | pari-dháyaḥ | tríḥ | saptá | sam-ídhaḥ | kṛtā́ḥ |
devā́ḥ | yát | yajñám | tanvānā́ḥ | ábadhnan | púruṣam | paśúm ||10.90.15||

10.90.16a yajñéna yajñámayajanta devā́stā́ni dhármāṇi prathamā́nyāsan |
10.90.16c té ha nā́kaṁ mahimā́naḥ sacanta yátra pū́rve sādhyā́ḥ sánti devā́ḥ ||

yajñéna | yajñám | ayajanta | devā́ḥ | tā́ni | dhármāṇi | prathamā́ni | āsan |
té | ha | nā́kam | mahimā́naḥ | sacanta | yátra | pū́rve | sādhyā́ḥ | sánti | devā́ḥ ||10.90.16||


10.91.1a sáṁ jāgṛvádbhirjáramāṇa idhyate dáme dámūnā iṣáyanniḻáspadé |
10.91.1c víśvasya hótā havíṣo váreṇyo vibhúrvibhā́vā suṣákhā sakhīyaté ||

sám | jāgṛvát-bhiḥ | járamāṇaḥ | idhyate | dáme | dámūnāḥ | iṣáyan | iḻáḥ | padé |
víśvasya | hótā | havíṣaḥ | váreṇyaḥ | vi-bhúḥ | vibhā́-vā | su-sákhā | sakhi-yaté ||10.91.1||

10.91.2a sá darśataśrī́rátithirgṛhégṛhe vánevane śiśriye takvavī́riva |
10.91.2c jánaṁjanaṁ jányo nā́ti manyate víśa ā́ kṣeti viśyò víśaṁviśam ||

sáḥ | darśata-śrī́ḥ | átithiḥ | gṛhé-gṛhe | váne-vane | śiśriye | takvavī́ḥ-iva |
jánam-janam | jányaḥ | ná | áti | manyate | víśaḥ | ā́ | kṣeti | viśyàḥ | víśam-viśam ||10.91.2||

10.91.3a sudákṣo dákṣaiḥ krátunāsi sukráturágne kavíḥ kā́vyenāsi viśvavít |
10.91.3c vásurvásūnāṁ kṣayasi tváméka íddyā́vā ca yā́ni pṛthivī́ ca púṣyataḥ ||

su-dákṣaḥ | dákṣaiḥ | krátunā | asi | su-krátuḥ | ágne | kavíḥ | kā́vyena | asi | viśva-vít |
vásuḥ | vásūnām | kṣayasi | tvám | ékaḥ | ít | dyā́vā | ca | yā́ni | pṛthivī́ íti | ca | púṣyataḥ ||10.91.3||

10.91.4a prajānánnagne táva yónimṛtvíyamíḻāyāspadé ghṛtávantamā́sadaḥ |
10.91.4c ā́ te cikitra uṣásāmivétayo'repásaḥ sū́ryasyeva raśmáyaḥ ||

pra-jānán | agne | táva | yónim | ṛtvíyam | íḻāyāḥ | padé | ghṛtá-vantam | ā́ | asadaḥ |
ā́ | te | cikitre | uṣásām-iva | étayaḥ | arepásaḥ | sū́ryasya-iva | raśmáyaḥ ||10.91.4||

10.91.5a táva śríyo varṣyàsyeva vidyútaścitrā́ścikitra uṣásāṁ ná ketávaḥ |
10.91.5c yádóṣadhīrabhísṛṣṭo vánāni ca pári svayáṁ cinuṣé ánnamāsyè ||

táva | śríyaḥ | varṣyàsya-iva | vi-dyútaḥ | citrā́ḥ | cikitre | uṣásām | ná | ketávaḥ |
yát | óṣadhīḥ | abhí-sṛṣṭaḥ | vánāni | ca | pári | svayám | cinuṣé | ánnam | āsyè ||10.91.5||

10.91.6a támóṣadhīrdadhire gárbhamṛtvíyaṁ támā́po agníṁ janayanta mātáraḥ |
10.91.6c támítsamānáṁ vanínaśca vīrúdho'ntárvatīśca súvate ca viśváhā ||

tám | óṣadhīḥ | dadhire | gárbham | ṛtvíyam | tám | ā́paḥ | agním | janayanta | mātáraḥ |
tám | ít | samānám | vanínaḥ | ca | vīrúdhaḥ | antáḥ-vatīḥ | ca | súvate | ca | viśváhā ||10.91.6||

10.91.7a vā́topadhūta iṣitó váśām̐ ánu tṛṣú yádánnā véviṣadvitíṣṭhase |
10.91.7c ā́ te yatante rathyò yáthā pṛ́thakchárdhāṁsyagne ajárāṇi dhákṣataḥ ||

vā́ta-upadhūtaḥ | iṣitáḥ | váśān | ánu | tṛṣú | yát | ánnā | véviṣat | vi-tíṣṭhase |
ā́ | te | yatante | rathyàḥ | yáthā | pṛ́thak | śárdhāṁsi | agne | ajárāṇi | dhákṣataḥ ||10.91.7||

10.91.8a medhākāráṁ vidáthasya prasā́dhanamagníṁ hótāraṁ paribhū́tamaṁ matím |
10.91.8c támídárbhe havíṣyā́ samānámíttámínmahé vṛṇate nā́nyáṁ tvát ||

medhā-kārám | vidáthasya | pra-sā́dhanam | agním | hótāram | pari-bhū́tamam | matím |
tám | ít | árbhe | havíṣi | ā́ | samānám | ít | tám | ít | mahé | vṛṇate | ná | anyám | tvát ||10.91.8||

10.91.9a tvā́mídátra vṛṇate tvāyávo hótāramagne vidátheṣu vedhásaḥ |
10.91.9c yáddevayánto dádhati práyāṁsi te havíṣmanto mánavo vṛktábarhiṣaḥ ||

tvā́m | ít | átra | vṛṇate | tvā-yávaḥ | hótāram | agne | vidátheṣu | vedhásaḥ |
yát | deva-yántaḥ | dádhati | práyāṁsi | te | havíṣmantaḥ | mánavaḥ | vṛktá-barhiṣaḥ ||10.91.9||

10.91.10a távāgne hotráṁ táva potrámṛtvíyaṁ táva neṣṭráṁ tvámagnídṛtāyatáḥ |
10.91.10c táva praśāstráṁ tvámadhvarīyasi brahmā́ cā́si gṛhápatiśca no dáme ||

táva | agne | hotrám | táva | potrám | ṛtvíyam | táva | neṣṭrám | tvám | agnít | ṛta-yatáḥ |
táva | pra-śāstrám | tvám | adhvari-yasi | brahmā́ | ca | ási | gṛhá-patiḥ | ca | naḥ | dáme ||10.91.10||

10.91.11a yástúbhyamagne amṛ́tāya mártyaḥ samídhā dā́śadutá vā havíṣkṛti |
10.91.11c tásya hótā bhavasi yā́si dūtyàmúpa brūṣe yájasyadhvarīyási ||

yáḥ | túbhyam | agne | amṛ́tāya | mártyaḥ | sam-ídhā | dā́śat | utá | vā | havíḥ-kṛti |
tásya | hótā | bhavasi | yā́si | dūtyàm | úpa | brūṣe | yájasi | adhvari-yási ||10.91.11||

10.91.12a imā́ asmai matáyo vā́co asmádā́m̐ ṛ́co gíraḥ suṣṭutáyaḥ sámagmata |
10.91.12c vasūyávo vásave jātávedase vṛddhā́su cidvárdhano yā́su cākánat ||

imā́ḥ | asmai | matáyaḥ | vā́caḥ | asmát | ā́ | ṛ́caḥ | gíraḥ | su-stutáyaḥ | sám | agmata |
vasu-yávaḥ | vásave | jātá-vedase | vṛddhā́su | cit | várdhanaḥ | yā́su | cākánat ||10.91.12||

10.91.13a imā́ṁ pratnā́ya suṣṭutíṁ návīyasīṁ vocéyamasmā uśaté śṛṇótu naḥ |
10.91.13c bhūyā́ ántarā hṛdyàsya nispṛ́śe jāyéva pátya uśatī́ suvā́sāḥ ||

imā́m | pratnā́ya | su-stutím | návīyasīm | vocéyam | asmai | uśaté | śṛṇótu | naḥ |
bhūyā́ḥ | ántarā | hṛdí | asya | ni-spṛ́śe | jāyā́-iva | pátye | uśatī́ | su-vā́sāḥ ||10.91.13||

10.91.14a yásminnáśvāsa ṛṣabhā́sa ukṣáṇo vaśā́ meṣā́ avasṛṣṭā́sa ā́hutāḥ |
10.91.14c kīlālapé sómapṛṣṭhāya vedháse hṛdā́ matíṁ janaye cā́rumagnáye ||

yásmin | áśvāsaḥ | ṛṣabhā́saḥ | ukṣáṇaḥ | vaśā́ḥ | meṣā́ḥ | ava-sṛṣṭā́saḥ | ā́-hutāḥ |
kīlāla-pé | sóma-pṛṣṭhāya | vedháse | hṛdā́ | matím | janaye | cā́rum | agnáye ||10.91.14||

10.91.15a áhāvyagne havírāsyè te srucī̀va ghṛtáṁ camvī̀va sómaḥ |
10.91.15c vājasániṁ rayímasmé suvī́raṁ praśastáṁ dhehi yaśásaṁ bṛhántam ||

áhāvi | agne | havíḥ | āsyè | te | srucí-iva | ghṛtám | camvì-iva | sómaḥ |
vāja-sánim | rayím | asmé íti | su-vī́ram | pra-śastám | dhehi | yaśásam | bṛhántam ||10.91.15||


10.92.1a yajñásya vo rathyàṁ viśpátiṁ viśā́ṁ hótāramaktórátithiṁ vibhā́vasum |
10.92.1c śócañchúṣkāsu háriṇīṣu járbhuradvṛ́ṣā ketúryajató dyā́maśāyata ||

yajñásya | vaḥ | rathyàm | viśpátim | viśā́m | hótāram | aktóḥ | átithim | vibhā́-vasum |
śócan | śúṣkāsu | háriṇīṣu | járbhurat | vṛ́ṣā | ketúḥ | yajatáḥ | dyā́m | aśāyata ||10.92.1||

10.92.2a imámañjaspā́mubháye akṛṇvata dharmā́ṇamagníṁ vidáthasya sā́dhanam |
10.92.2c aktúṁ ná yahvámuṣásaḥ puróhitaṁ tánūnápātamaruṣásya niṁsate ||

imám | añjaḥ-pā́m | ubháye | akṛṇvata | dharmā́ṇam | agním | vidáthasya | sā́dhanam |
aktúm | ná | yahvám | uṣásaḥ | puráḥ-hitam | tánū̀3-nápātam | aruṣásya | niṁsate ||10.92.2||

10.92.3a báḻasya nīthā́ ví paṇéśca manmahe vayā́ asya práhutā āsuráttave |
10.92.3c yadā́ ghorā́so amṛtatvámā́śatā́díjjánasya daívyasya carkiran ||

báṭ | asya | nīthā́ | ví | paṇéḥ | ca | manmahe | vayā́ḥ | asya | prá-hutāḥ | āsuḥ | áttave |
yadā́ | ghorā́saḥ | amṛta-tvám | ā́śata | ā́t | ít | jánasya | daívyasya | carkiran ||10.92.3||

10.92.4a ṛtásya hí prásitirdyaúrurú vyáco námo mahyàrámatiḥ pánīyasī |
10.92.4c índro mitró váruṇaḥ sáṁ cikitriré'tho bhágaḥ savitā́ pūtádakṣasaḥ ||

ṛtásya | hí | prá-sitiḥ | dyaúḥ | urú | vyácaḥ | námaḥ | mahī́ | arámatiḥ | pánīyasī |
índraḥ | mitráḥ | váruṇaḥ | sám | cikitrire | átho íti | bhágaḥ | savitā́ | pūtá-dakṣasaḥ ||10.92.4||

10.92.5a prá rudréṇa yayínā yanti síndhavastiró mahī́marámatiṁ dadhanvire |
10.92.5c yébhiḥ párijmā pariyánnurú jráyo ví róruvajjaṭháre víśvamukṣáte ||

prá | rudréṇa | yayínā | yanti | síndhavaḥ | tiráḥ | mahī́m | arámatim | dadhanvire |
yébhiḥ | pári-jmā | pari-yán | urú | jráyaḥ | ví | róruvat | jaṭháre | víśvam | ukṣáte ||10.92.5||

10.92.6a krāṇā́ rudrā́ marúto viśvákṛṣṭayo diváḥ śyenā́so ásurasya nīḻáyaḥ |
10.92.6c tébhiścaṣṭe váruṇo mitró aryaméndro devébhirarvaśébhirárvaśaḥ ||

krāṇā́ḥ | rudrā́ḥ | marútaḥ | viśvá-kṛṣṭayaḥ | diváḥ | śyenā́saḥ | ásurasya | nīḻáyaḥ |
tébhiḥ | caṣṭe | váruṇaḥ | mitráḥ | aryamā́ | índraḥ | devébhiḥ | arvaśébhiḥ | árvaśaḥ ||10.92.6||

10.92.7a índre bhújaṁ śaśamānā́sa āśata sū́ro dṛ́śīke vṛ́ṣaṇaśca paúṁsye |
10.92.7c prá yé nvàsyārháṇā tatakṣiré yújaṁ vájraṁ nṛṣádaneṣu kārávaḥ ||

índre | bhújam | śaśamānā́saḥ | āśata | sū́raḥ | dṛ́śīke | vṛ́ṣaṇaḥ | ca | paúṁsye |
prá | yé | nú | asya | arháṇā | tatakṣiré | yújam | vájram | nṛ-sádaneṣu | kārávaḥ ||10.92.7||

10.92.8a sū́raścidā́ haríto asya rīramadíndrādā́ káścidbhayate távīyasaḥ |
10.92.8c bhīmásya vṛ́ṣṇo jaṭhárādabhiśváso divédive sáhuriḥ stannábādhitaḥ ||

sū́raḥ | cit | ā́ | harítaḥ | asya | rīramat | índrāt | ā́ | káḥ | cit | bhayate | távīyasaḥ |
bhīmásya | vṛ́ṣṇaḥ | jaṭhárāt | abhi-śvásaḥ | divé-dive | sáhuriḥ | stan | ábādhitaḥ ||10.92.8||

10.92.9a stómaṁ vo adyá rudrā́ya śíkvase kṣayádvīrāya námasā didiṣṭana |
10.92.9c yébhiḥ śiváḥ svávām̐ evayā́vabhirdiváḥ síṣakti sváyaśā níkāmabhiḥ ||

stómam | vaḥ | adyá | rudrā́ya | śíkvase | kṣayát-vīrāya | námasā | didiṣṭana |
yébhiḥ | śiváḥ | svá-vān | evayā́va-bhiḥ | diváḥ | sísakti | svá-yaśāḥ | níkāma-bhiḥ ||10.92.9||

10.92.10a té hí prajā́yā ábharanta ví śrávo bṛ́haspátirvṛṣabháḥ sómajāmayaḥ |
10.92.10c yajñaírátharvā prathamó ví dhārayaddevā́ dákṣairbhṛ́gavaḥ sáṁ cikitrire ||

té | hí | pra-jā́yāḥ | ábharanta | ví | śrávaḥ | bṛ́haspátiḥ | vṛṣabháḥ | sóma-jāmayaḥ |
yajñaíḥ | átharvā | prathamáḥ | ví | dhārayat | devā́ḥ | dákṣaiḥ | bhṛ́gavaḥ | sám | cikitrire ||10.92.10||

10.92.11a té hí dyā́vāpṛthivī́ bhū́riretasā nárāśáṁsaścáturaṅgo yamó'ditiḥ |
10.92.11c devástváṣṭā draviṇodā́ ṛbhukṣáṇaḥ prá rodasī́ marúto víṣṇurarhire ||

té | hí | dyā́vāpṛthivī́ íti | bhū́ri-retasā | nárāśáṁsaḥ | cátuḥ-aṅgaḥ | yamáḥ | áditiḥ |
deváḥ | tváṣṭā | draviṇaḥ-dā́ḥ | ṛbhukṣáṇaḥ | prá | rodasī́ íti | marútaḥ | víṣṇuḥ | arhire ||10.92.11||

10.92.12a utá syá na uśíjāmurviyā́ kavíráhiḥ śṛṇotu budhnyò hávīmani |
10.92.12c sū́ryāmā́sā vicárantā divikṣítā dhiyā́ śamīnahuṣī asyá bodhatam ||

utá | syáḥ | naḥ | uśíjām | urviyā́ | kavíḥ | áhiḥ | śṛṇotu | budhnyàḥ | hávīmani |
sū́ryāmā́sā | vi-cárantā | divi-kṣítā | dhiyā́ | śamīnahuṣī íti | asyá | bodhatam ||10.92.12||

10.92.13a prá naḥ pūṣā́ caráthaṁ viśvádevyo'pā́ṁ nápādavatu vāyúriṣṭáye |
10.92.13c ātmā́naṁ vásyo abhí vā́tamarcata tádaśvinā suhavā yā́mani śrutam ||

prá | naḥ | pūṣā́ | carátham | viśvá-devyaḥ | apā́m | nápāt | avatu | vāyúḥ | iṣṭáye |
ātmā́nam | vásyaḥ | abhí | vā́tam | arcata | tát | aśvinā | su-havā | yā́mani | śrutam ||10.92.13||

10.92.14a viśā́māsā́mábhayānāmadhikṣítaṁ gīrbhíru sváyaśasaṁ gṛṇīmasi |
10.92.14c gnā́bhirvíśvābhiráditimanarváṇamaktóryúvānaṁ nṛmáṇā ádhā pátim ||

viśā́m | āsā́m | ábhayānām | adhi-kṣítam | gīḥ-bhíḥ | ūm̐ íti | svá-yaśasam | gṛṇīmasi |
gnā́bhiḥ | víśvābhiḥ | áditim | anarváṇam | aktóḥ | yúvānam | nṛ-mánāḥ | ádha | pátim ||10.92.14||

10.92.15a rébhadátra janúṣā pū́rvo áṅgirā grā́vāṇa ūrdhvā́ abhí cakṣuradhvarám |
10.92.15c yébhirvíhāyā ábhavadvicakṣaṇáḥ pā́thaḥ sumékaṁ svádhitirvánanvati ||

rébhat | átra | janúṣā | pū́rvaḥ | áṅgirāḥ | grā́vāṇaḥ | ūrdhvā̀ḥ | abhí | cakṣuḥ | adhvarám |
yébhiḥ | ví-hāyāḥ | ábhavat | vi-cakṣaṇáḥ | pā́thaḥ | su-mékam | svá-dhitiḥ | vánan-vati ||10.92.15||


10.93.1a máhi dyāvāpṛthivī bhūtamurvī́ nā́rī yahvī́ ná ródasī sádaṁ naḥ |
10.93.1c tébhirnaḥ pātaṁ sáhyasa ebhírnaḥ pātaṁ śūṣáṇi ||

máhi | dyāvāpṛthivī íti | bhūtam | urvī́ íti | nā́rī íti | yahvī́ íti | ná | ródasī íti | sádam | naḥ |
tébhiḥ | naḥ | pātam | sáhyasaḥ | ebhíḥ | naḥ | pātam | śūṣáṇi ||10.93.1||

10.93.2a yajñéyajñe sá mártyo devā́ntsaparyati |
10.93.2c yáḥ sumnaírdīrghaśrúttama āvívāsatyenān ||

yajñé-yajñe | sáḥ | mártyaḥ | devā́n | saparyati |
yáḥ | sumnaíḥ | dīrghaśrút-tamaḥ | ā-vívāsāti | enān ||10.93.2||

10.93.3a víśveṣāmirajyavo devā́nāṁ vā́rmaháḥ |
10.93.3c víśve hí viśvámahaso víśve yajñéṣu yajñíyāḥ ||

víśveṣām | irajyavaḥ | devā́nām | vā́ḥ | maháḥ |
víśve | hí | viśvá-mahasaḥ | víśve | yajñéṣu | yajñíyāḥ ||10.93.3||

10.93.4a té ghā rā́jāno amṛ́tasya mandrā́ aryamā́ mitró váruṇaḥ párijmā |
10.93.4c kádrudró nṛṇā́ṁ stutó marútaḥ pūṣáṇo bhágaḥ ||

té | gha | rā́jānaḥ | amṛ́tasya | mandrā́ḥ | aryamā́ | mitráḥ | váruṇaḥ | pári-jmā |
kát | rudráḥ | nṛṇā́m | stutáḥ | marútaḥ | pūṣáṇaḥ | bhágaḥ ||10.93.4||

10.93.5a utá no náktamapā́ṁ vṛṣaṇvasū sū́ryāmā́sā sádanāya sadhanyā̀ |
10.93.5c sácā yátsā́dyeṣāmáhirbudhnéṣu budhnyàḥ ||

utá | naḥ | náktam | apā́m | vṛṣaṇvasū íti vṛṣaṇ-vasū | sū́ryāmā́sā | sádanāya | sa-dhanyā̀ |
sácā | yát | sā́di | eṣām | áhiḥ | budhnéṣu | budhnyàḥ ||10.93.5||

10.93.6a utá no devā́vaśvínā śubháspátī dhā́mabhirmitrā́váruṇā uruṣyatām |
10.93.6c maháḥ sá rāyá éṣaté'ti dhánveva duritā́ ||

utá | naḥ | devaú | aśvínā | śubháḥ | pátī íti | dhā́ma-bhiḥ | mitrā́váruṇau | uruṣyatām |
maháḥ | sáḥ | rāyáḥ | ā́ | īṣate | áti | dhánva-iva | duḥ-itā́ ||10.93.6||

10.93.7a utá no rudrā́ cinmṛḻatāmaśvínā víśve devā́so ráthaspátirbhágaḥ |
10.93.7c ṛbhúrvā́ja ṛbhukṣaṇaḥ párijmā viśvavedasaḥ ||

utá | naḥ | rudrā́ | cit | mṛḻatām | aśvínā | víśve | devā́saḥ | ráthaḥpátiḥ | bhágaḥ |
ṛbhúḥ | vā́jaḥ | ṛbhukṣaṇaḥ | pári-jmā | viśva-vedasaḥ ||10.93.7||

10.93.8a ṛbhúrṛbhukṣā́ ṛbhúrvidható máda ā́ te hárī jūjuvānásya vājínā |
10.93.8c duṣṭáraṁ yásya sā́ma cidṛ́dhagyajñó ná mā́nuṣaḥ ||

ṛbhúḥ | ṛbhukṣā́ḥ | ṛbhúḥ | vidhatáḥ | mádaḥ | ā́ | te | hárī íti | jūjuvānásya | vājínā |
dustáram | yásya | sā́ma | cit | ṛ́dhak | yajñáḥ | ná | mā́nuṣaḥ ||10.93.8||

10.93.9a kṛdhī́ no áhrayo deva savitaḥ sá ca stuṣe maghónām |
10.93.9c sahó na índro váhnibhirnyèṣāṁ carṣaṇīnā́ṁ cakráṁ raśmíṁ ná yoyuve ||

kṛdhí | naḥ | áhrayaḥ | deva | savitaríti | sáḥ | ca | stuṣe | maghónām |
sahó íti | naḥ | índraḥ | váhni-bhiḥ | ní | eṣām | carṣaṇīnā́m | cakrám | raśmím | ná | yoyuve ||10.93.9||

10.93.10a aíṣu dyāvāpṛthivī dhātaṁ mahádasmé vīréṣu viśvácarṣaṇi śrávaḥ |
10.93.10c pṛkṣáṁ vā́jasya sātáye pṛkṣáṁ rāyótá turváṇe ||

ā́ | eṣu | dyāvāpṛthivī íti | dhātam | mahát | asmé íti | vīréṣu | viśvá-carṣaṇi | śrávaḥ |
pṛkṣám | vā́jasya | sātáye | pṛkṣám | rāyā́ | utá | turváṇe ||10.93.10||

10.93.11a etáṁ śáṁsamindrāsmayúṣṭváṁ kū́citsántaṁ sahasāvannabhíṣṭaye |
10.93.11c sádā pāhyabhíṣṭaye medátāṁ vedátā vaso ||

etám | śáṁsam | indra | asma-yúḥ | tvám | kū́-cit | sántam | sahasā-van | abhíṣṭaye | sádā | pāhi | abhíṣṭaye |
medátām | vedátā | vaso íti ||10.93.11||

10.93.12a etáṁ me stómaṁ tanā́ ná sū́rye dyutádyāmānaṁ vāvṛdhanta nṛṇā́m |
10.93.12c saṁvánanaṁ nā́śvyaṁ táṣṭevā́napacyutam ||

etám | me | stómam | tanā́ | ná | sū́rye | dyutát-yāmānam | vavṛdhanta | nṛṇā́m |
sam-vánanam | ná | áśvyam | táṣṭā-iva | ánapa-cyutam ||10.93.12||

10.93.13a vāvárta yéṣāṁ rāyā́ yuktaíṣāṁ hiraṇyáyī |
10.93.13c nemádhitā ná paúṁsyā vṛ́theva viṣṭā́ntā ||

vavárta | yéṣām | rāyā́ | yuktā́ | eṣām | hiraṇyáyī |
nemá-dhitā | ná | paúṁsyā | vṛ́thā-iva | viṣṭá-antā ||10.93.13||

10.93.14a prá tádduḥśī́me pṛ́thavāne vené prá rāmé vocamásure maghávatsu |
10.93.14c yé yuktvā́ya páñca śatā́smayú pathā́ viśrā́vyeṣām ||

prá | tát | duḥ-śī́me | pṛ́thavāne | vené | prá | rāmé | vocam | ásure | maghávat-su |
yé | yuktvā́ya | páñca | śatā́ | asma-yú | pathā́ | vi-śrā́vi | eṣām ||10.93.14||

10.93.15a ádhī́nnvátra saptatíṁ ca saptá ca |
10.93.15b sadyó didiṣṭa tā́nvaḥ sadyó didiṣṭa pārthyáḥ sadyó didiṣṭa māyaváḥ ||

ádhi | ít | nú | átra | saptatím | ca | saptá | ca |
sadyáḥ | didiṣṭa | tā́nvaḥ | sadyáḥ | didiṣṭa | pārthyáḥ | sadyáḥ | didiṣṭa | māyaváḥ ||10.93.15||


10.94.1a praíté vadantu prá vayáṁ vadāma grā́vabhyo vā́caṁ vadatā vádadbhyaḥ |
10.94.1c yádadrayaḥ parvatāḥ sākámāśávaḥ ślókaṁ ghóṣaṁ bhárathéndrāya somínaḥ ||

prá | eté | vadantu | prá | vayám | vadāma | grā́va-bhyaḥ | vā́cam | vadata | vádat-bhyaḥ |
yát | adrayaḥ | parvatāḥ | sākám | āśávaḥ | ślókam | ghóṣam | bháratha | índrāya | somínaḥ ||10.94.1||

10.94.2a eté vadanti śatávatsahásravadabhí krandanti háritebhirāsábhiḥ |
10.94.2c viṣṭvī́ grā́vāṇaḥ sukṛ́taḥ sukṛtyáyā hótuścitpū́rve havirádyamāśata ||

eté | vadanti | śatá-vat | sahásra-vat | abhí | krandanti | háritebhiḥ | āsá-bhiḥ |
viṣṭvī́ | grā́vāṇaḥ | su-kṛ́taḥ | su-kṛtyáyā | hótuḥ | cit | pū́rve | haviḥ-ádyam | āśata ||10.94.2||

10.94.3a eté vadantyávidannanā́ mádhu nyū̀ṅkhayante ádhi pakvá ā́miṣi |
10.94.3c vṛkṣásya śā́khāmaruṇásya bápsatasté sū́bharvā vṛṣabhā́ḥ prémarāviṣuḥ ||

eté | vadanti | ávidan | anā́ | mádhu | ní | ūṅkhayante | ádhi | pakvé | ā́miṣi |
vṛkṣásya | śā́khām | aruṇásya | bápsataḥ | te | sū́bharvāḥ | vṛṣabhā́ḥ | prá | īm | arāviṣuḥ ||10.94.3||

10.94.4a bṛhádvadanti madiréṇa mandínéndraṁ króśanto'vidannanā́ mádhu |
10.94.4c saṁrábhyā dhī́rāḥ svásṛbhiranartiṣurāghoṣáyantaḥ pṛthivī́mupabdíbhiḥ ||

bṛhát | vadanti | madiréṇa | mandínā | índram | króśantaḥ | avidan | anā́ | mádhu |
sam-rábhya | dhī́rāḥ | svásṛ-bhiḥ | anartiṣuḥ | ā-ghoṣáyantaḥ | pṛthivī́m | upabdí-bhiḥ ||10.94.4||

10.94.5a suparṇā́ vā́camakratópa dyávyākharé kṛ́ṣṇā iṣirā́ anartiṣuḥ |
10.94.5c nyàṅní yantyúparasya niṣkṛtáṁ purū́ réto dadhire sūryaśvítaḥ ||

su-parṇā́ḥ | vā́cam | akrata | úpa | dyávi | ā-kharé | kṛ́ṣṇāḥ | iṣirā́ḥ | anartiṣuḥ |
nyàk | ní | yanti | úparasya | niḥ-kṛtám | purú | rétaḥ | dadhire | sūrya-śvítaḥ ||10.94.5||

10.94.6a ugrā́ iva praváhantaḥ samā́yamuḥ sākáṁ yuktā́ vṛ́ṣaṇo bíbhrato dhúraḥ |
10.94.6c yácchvasánto jagrasānā́ árāviṣuḥ śṛṇvá eṣāṁ prothátho árvatāmiva ||

ugrā́ḥ-iva | pra-váhantaḥ | sam-ā́yamuḥ | sākám | yuktā́ḥ | vṛ́ṣaṇaḥ | bíbhrataḥ | dhúraḥ |
yát | śvasántaḥ | jagrasānā́ḥ | árāviṣuḥ | śṛṇvé | eṣām | protháthaḥ | árvatām-iva ||10.94.6||

10.94.7a dáśāvanibhyo dáśakakṣyebhyo dáśayoktrebhyo dáśayojanebhyaḥ |
10.94.7c dáśābhīśubhyo arcatājárebhyo dáśa dhúro dáśa yuktā́ váhadbhyaḥ ||

dáśāvani-bhyaḥ | dáśa-kakṣyebhyaḥ | dáśa-yoktrebhyaḥ | dáśa-yojanebhyaḥ |
dáśābhīśu-bhyaḥ | arcata | ajárebhyaḥ | dáśa | dhúraḥ | dáśa | yuktā́ḥ | váhat-bhyaḥ ||10.94.7||

10.94.8a té ádrayo dáśayantrāsa āśávastéṣāmādhā́naṁ páryeti haryatám |
10.94.8c tá ū sutásya somyásyā́ndhaso'ṁśóḥ pīyū́ṣaṁ prathamásya bhejire ||

té | ádrayaḥ | dáśa-yantrāsaḥ | āśávaḥ | téṣām | ā-dhā́nam | pári | eti | haryatám |
té | ūm̐ íti | sutásya | somyásya | ándhasaḥ | aṁśóḥ | pīyū́ṣam | prathamásya | bhejire ||10.94.8||

10.94.9a té somā́do hárī índrasya niṁsate'ṁśúṁ duhánto ádhyāsate gávi |
10.94.9c tébhirdugdháṁ papivā́ntsomyáṁ mádhvíndro vardhate práthate vṛṣāyáte ||

té | soma-ádaḥ | hárī íti | índrasya | niṁsate | aṁśúm | duhántaḥ | ádhi | āsate | gávi |
tébhiḥ | dugdhám | papi-vā́n | somyám | mádhu | índraḥ | vardhate | práthate | vṛṣa-yáte ||10.94.9||

10.94.10a vṛ́ṣā vo aṁśúrná kílā riṣāthanéḻāvantaḥ sádamítsthanā́śitāḥ |
10.94.10c raivatyéva máhasā cā́ravaḥ sthana yásya grāvāṇo ájuṣadhvamadhvarám ||

vṛ́ṣā | vaḥ | aṁśúḥ | ná | kíla | riṣāthana | íḻā-vantaḥ | sádam | ít | sthana | ā́śitāḥ |
raivatyā́-iva | máhasā | cā́ravaḥ | sthana | yásya | grāvāṇaḥ | ájuṣadhvam | adhvarám ||10.94.10||

10.94.11a tṛdilā́ átṛdilāso ádrayo'śramaṇā́ áśṛthitā ámṛtyavaḥ |
10.94.11c anāturā́ ajárāḥ sthā́maviṣṇavaḥ supīváso átṛṣitā átṛṣṇajaḥ ||

tṛdilā́ḥ | átṛdilāsaḥ | ádrayaḥ | aśramaṇā́ḥ | áśṛthitāḥ | ámṛtyavaḥ |
anāturā́ḥ | ajárāḥ | stha | ámaviṣṇavaḥ | su-pīvásaḥ | átṛṣitāḥ | átṛṣṇa-jaḥ ||10.94.11||

10.94.12a dhruvā́ evá vaḥ pitáro yugéyuge kṣémakāmāsaḥ sádaso ná yuñjate |
10.94.12c ajuryā́so hariṣā́co harídrava ā́ dyā́ṁ ráveṇa pṛthivī́maśuśravuḥ ||

dhruvā́ḥ | evá | vaḥ | pitáraḥ | yugé-yuge | kṣéma-kāmāsaḥ | sádasaḥ | ná | yuñjate |
ajuryā́saḥ | hari-sā́caḥ | harídravaḥ | ā́ | dyā́m | ráveṇa | pṛthivī́m | aśuśravuḥ ||10.94.12||

10.94.13a tádídvadantyádrayo vimócane yā́mannañjaspā́ iva ghédupabdíbhiḥ |
10.94.13c vápanto bī́jamiva dhānyākṛ́taḥ pṛñcánti sómaṁ ná minanti bápsataḥ ||

tát | ít | vadanti | ádrayaḥ | vi-mócane | yā́man | añjaḥpā́ḥ-iva | gha | ít | upabdí-bhiḥ |
vápantaḥ | bī́jam-iva | dhānya-kṛ́taḥ | pṛñcánti | sómam | ná | minanti | bápsataḥ ||10.94.13||

10.94.14a suté adhvaré ádhi vā́camakratā́ krīḻáyo ná mātáraṁ tudántaḥ |
10.94.14c ví ṣū́ muñcā suṣuvúṣo manīṣā́ṁ ví vartantāmádrayaścā́yamānāḥ ||

suté | adhvaré | ádhi | vā́cam | akrata | ā́ | krīḻáyaḥ | ná | mātáram | tudántaḥ |
ví | sú | muñca | susu-vúṣaḥ | manīṣā́m | ví | vartantām | ádrayaḥ | cā́yamānāḥ ||10.94.14||


10.95.1a hayé jā́ye mánasā tíṣṭha ghore vácāṁsi miśrā́ kṛṇavāvahai nú |
10.95.1c ná nau mántrā ánuditāsa eté máyaskaranpáratare canā́han ||

hayé | jā́ye | mánasā | tíṣṭha | ghore | vácāṁsi | miśrā́ | kṛṇavāvahai | nú |
ná | nau | mántrāḥ | ánuditāsaḥ | eté | máyaḥ | karan | pára-tare | caná | áhan ||10.95.1||

10.95.2a kímetā́ vācā́ kṛṇavā távāháṁ prā́kramiṣamuṣásāmagriyéva |
10.95.2c púrūravaḥ púnarástaṁ párehi durāpanā́ vā́ta ivāhámasmi ||

kím | etā́ | vācā́ | kṛṇava | táva | ahám | prá | akramiṣam | uṣásām | agriyā́-iva |
púrūravaḥ | púnaḥ | ástam | párā | ihi | duḥ-āpanā́ | vā́taḥ-iva | ahám | asmi ||10.95.2||

10.95.3a íṣurná śriyá iṣudhérasanā́ goṣā́ḥ śatasā́ ná ráṁhiḥ |
10.95.3c avī́re krátau ví davidyutannórā ná māyúṁ citayanta dhúnayaḥ ||

íṣuḥ | ná | śriyé | iṣu-dhéḥ | asanā́ | go-sā́ḥ | śata-sā́ḥ | ná | ráṁhiḥ |
avī́re | krátau | ví | davidyutat | ná | úrā | ná | māyúm | citayanta | dhúnayaḥ ||10.95.3||

10.95.4a sā́ vásu dádhatī śváśurāya váya úṣo yádi váṣṭyántigṛhāt |
10.95.4c ástaṁ nanakṣe yásmiñcākándívā náktaṁ śnathitā́ vaitaséna ||

sā́ | vásu | dádhatī | śváśurāya | váyaḥ | úṣaḥ | yádi | váṣṭi | ánti-gṛhāt |
ástam | nanakṣe | yásmin | cākán | dívā | náktam | śnathitā́ | vaitaséna ||10.95.4||

10.95.5a tríḥ sma mā́hnaḥ śnathayo vaitasénotá sma mé'vyatyai pṛṇāsi |
10.95.5c púrūravó'nu te kétamāyaṁ rā́jā me vīra tanvàstádāsīḥ ||

tríḥ | sma | mā | áhnaḥ | śnathayaḥ | vaitaséna | utá | sma | me | ávyatyai | pṛṇāsi |
púrūravaḥ | ánu | te | kétam | āyam | rā́jā | me | vīra | tanvàḥ | tát | āsīḥ ||10.95.5||

10.95.6a yā́ sujūrṇíḥ śréṇiḥ sumnáāpirhradécakṣurná granthínī caraṇyúḥ |
10.95.6c tā́ añjáyo'ruṇáyo ná sasruḥ śriyé gā́vo ná dhenávo'navanta ||

yā́ | su-jūrṇíḥ | śréṇiḥ | sumné-āpiḥ | hradé-cakṣuḥ | ná | granthínī | caraṇyúḥ |
tā́ḥ | añjáyaḥ | aruṇáyaḥ | ná | sasruḥ | śriyé | gā́vaḥ | ná | dhenávaḥ | anavanta ||10.95.6||

10.95.7a sámasmiñjā́yamāna āsata gnā́ utémavardhannadyàḥ svágūrtāḥ |
10.95.7c mahé yáttvā purūravo ráṇāyā́vardhayandasyuhátyāya devā́ḥ ||

sám | asmin | jā́yamāne | āsata | gnā́ḥ | utá | īm | avardhan | nadyàḥ | svá-gūrtāḥ |
mahé | yát | tvā | purūravaḥ | ráṇāya | ávardhayan | dasyu-hátyāya | devā́ḥ ||10.95.7||

10.95.8a sácā yádāsu jáhatīṣvátkamámānuṣīṣu mā́nuṣo niṣéve |
10.95.8c ápa sma máttarásantī ná bhujyústā́ atrasanrathaspṛ́śo nā́śvāḥ ||

sácā | yát | āsu | jáhatīṣu | átkam | ámānuṣīṣu | mā́nuṣaḥ | ni-séve |
ápa | sma | mát | tarásantī | ná | bhujyúḥ | tā́ḥ | atrasan | ratha-spṛ́śaḥ | ná | áśvāḥ ||10.95.8||

10.95.9a yádāsu márto amṛ́tāsu nispṛ́ksáṁ kṣoṇī́bhiḥ krátubhirná pṛṅkté |
10.95.9c tā́ ātáyo ná tanvàḥ śumbhata svā́ áśvāso ná krīḻáyo dándaśānāḥ ||

yát | āsu | mártaḥ | amṛ́tāsu | ni-spṛ́k | sám | kṣoṇī́bhiḥ | krátu-bhiḥ | ná | pṛṅkté |
tā́ḥ | ātáyaḥ | ná | tanvàḥ | śumbhata | svā́ḥ | áśvāsaḥ | ná | krīḻáyaḥ | dándaśānāḥ ||10.95.9||

10.95.10a vidyúnná yā́ pátantī dávidyodbhárantī me ápyā kā́myāni |
10.95.10c jániṣṭo apó náryaḥ sújātaḥ prórváśī tirata dīrghámā́yuḥ ||

vi-dyút | ná | yā́ | pátantī | dávidyot | bhárantī | me | ápyā | kā́myāni |
jániṣṭo íti | apáḥ | náryaḥ | sú-jātaḥ | prá | urváśī | tirata | dīrghám | ā́yuḥ ||10.95.10||

10.95.11a jajñiṣá itthā́ gopī́thyāya hí dadhā́tha tátpurūravo ma ójaḥ |
10.95.11c áśāsaṁ tvā vidúṣī sásminnáhanná ma ā́śṛṇoḥ kímabhúgvadāsi ||

jajñiṣé | itthā́ | go-pī́thyāya | hí | dadhā́tha | tát | purūravaḥ | me | ójaḥ |
áśāsam | tvā | vidúṣī | sásmin | áhan | ná | me | ā́ | aśṛṇoḥ | kím | abhúk | vadāsi ||10.95.11||

10.95.12a kadā́ sūnúḥ pitáraṁ jātá icchāccakránnā́śru vartayadvijānán |
10.95.12c kó dámpatī sámanasā ví yūyodádha yádagníḥ śváśureṣu dī́dayat ||

kadā́ | sūnúḥ | pitáram | jātáḥ | icchāt | cakrán | ná | áśru | vartayat | vi-jānán |
káḥ | dáṁpatī íti dám-patī | sá-manasā | ví | yūyot | ádha | yát | agníḥ | śváśureṣu | dī́dayat ||10.95.12||

10.95.13a práti bravāṇi vartáyate áśru cakránná krandadādhyè śivā́yai |
10.95.13c prá tátte hinavā yátte asmé párehyástaṁ nahí mūra mā́paḥ ||

práti | bravāṇi | vartáyate | áśru | cakrán | ná | krandat | ā-dhyè | śivā́yai |
prá | tát | te | hinava | yát | te | asmé íti | párā | ihi | ástam | nahí | mūra | mā | ā́paḥ ||10.95.13||

10.95.14a sudevó adyá prapátedánāvṛtparāvátaṁ paramā́ṁ gántavā́ u |
10.95.14c ádhā śáyīta nírṛterupásthé'dhainaṁ vṛ́kā rabhasā́so adyúḥ ||

su-deváḥ | adyá | pra-pátet | ánāvṛt | parā-vátam | paramā́m | gántavaí | ūm̐ íti |
ádha | śáyīta | níḥ-ṛteḥ | upá-sthe | ádha | enam | vṛ́kāḥ | rabhasā́saḥ | adyúḥ ||10.95.14||

10.95.15a púrūravo mā́ mṛthā mā́ prá papto mā́ tvā vṛ́kāso áśivāsa u kṣan |
10.95.15c ná vaí straíṇāni sakhyā́ni santi sālāvṛkā́ṇāṁ hṛ́dayānyetā́ ||

púrūravaḥ | mā́ | mṛthāḥ | mā́ | prá | paptaḥ | mā́ | tvā | vṛ́kāsaḥ | áśivāsaḥ | ūm̐ íti | kṣan |
ná | vaí | straíṇāni | sakhyā́ni | santi | sālāvṛkā́ṇām | hṛ́dayāni | etā́ ||10.95.15||

10.95.16a yádvírūpā́caraṁ mártyeṣvávasaṁ rā́trīḥ śarádaścátasraḥ |
10.95.16c ghṛtásya stokáṁ sakṛ́dáhna āśnāṁ tā́devédáṁ tātṛpāṇā́ carāmi ||

yát | ví-rūpā | ácaram | mártyeṣu | ávasam | rā́trīḥ | śarádaḥ | cátasraḥ |
ghṛtásya | stokám | sakṛ́t | áhnaḥ | āśnām | tā́t | evá | idám | tatṛpāṇā́ | carāmi ||10.95.16||

10.95.17a antarikṣaprā́ṁ rájaso vimā́nīmúpa śikṣāmyurváśīṁ vásiṣṭhaḥ |
10.95.17c úpa tvā rātíḥ sukṛtásya tíṣṭhānní vartasva hṛ́dayaṁ tapyate me ||

antarikṣa-prā́m | rájasaḥ | vi-mā́nīm | úpa | śikṣāmi | urváśīm | vásiṣṭhaḥ |
úpa | tvā | rātíḥ | su-kṛtásya | tíṣṭhāt | ní | vartasva | hṛ́dayam | tapyate | me ||10.95.17||

10.95.18a íti tvā devā́ imá āhuraiḻa yáthemetádbhávasi mṛtyúbandhuḥ |
10.95.18c prajā́ te devā́nhavíṣā yajāti svargá u tvámápi mādayāse ||

íti | tvā | devā́ḥ | imé | āhuḥ | aiḻa | yáthā | īm | etát | bhávasi | mṛtyú-bandhuḥ |
pra-jā́ | te | devā́n | havíṣā | yajāti | svaḥ-gé | ūm̐ íti | tvám | ápi | mādayāse ||10.95.18||


10.96.1a prá te mahé vidáthe śaṁsiṣaṁ hárī prá te vanve vanúṣo haryatáṁ mádam |
10.96.1c ghṛtáṁ ná yó háribhiścā́ru sécata ā́ tvā viśantu hárivarpasaṁ gíraḥ ||

prá | te | mahé | vidáthe | śaṁsiṣam | hárī íti | prá | te | vanve | vanúṣaḥ | haryatám | mádam |
ghṛtám | ná | yáḥ | hári-bhiḥ | cā́ru | sécate | ā́ | tvā | viśantu | hári-varpasam | gíraḥ ||10.96.1||

10.96.2a háriṁ hí yónimabhí yé samásvaranhinvánto hárī divyáṁ yáthā sádaḥ |
10.96.2c ā́ yáṁ pṛṇánti háribhirná dhenáva índrāya śūṣáṁ hárivantamarcata ||

hárim | hí | yónim | abhí | yé | sam-ásvaran | hinvántaḥ | hárī íti | divyám | yáthā | sádaḥ |
ā́ | yám | pṛṇánti | hári-bhiḥ | ná | dhenávaḥ | índrāya | śūṣám | hári-vantam | arcata ||10.96.2||

10.96.3a só asya vájro hárito yá āyasó hárirníkāmo hárirā́ gábhastyoḥ |
10.96.3c dyumnī́ suśipró hárimanyusāyaka índre ní rūpā́ háritā mimikṣire ||

sáḥ | asya | vájraḥ | háritaḥ | yáḥ | āyasáḥ | háriḥ | ní-kāmaḥ | háriḥ | ā́ | gábhastyoḥ |
dyumnī́ | su-śipráḥ | hárimanyu-sāyakaḥ | índre | ní | rūpā́ | háritā | mimikṣire ||10.96.3||

10.96.4a diví ná ketúrádhi dhāyi haryató vivyácadvájro hárito ná ráṁhyā |
10.96.4c tudádáhiṁ háriśipro yá āyasáḥ sahásraśokā abhavaddharimbharáḥ ||

diví | ná | ketúḥ | ádhi | dhāyi | haryatáḥ | vivyácat | vájraḥ | háritaḥ | ná | ráṁhyā |
tudát | áhim | hári-śipraḥ | yáḥ | āyasáḥ | sahásra-śokāḥ | abhavat | harim-bharáḥ ||10.96.4||

10.96.5a tváṁtvamaharyathā úpastutaḥ pū́rvebhirindra harikeśa yájvabhiḥ |
10.96.5c tváṁ haryasi táva víśvamukthyàmásāmi rā́dho harijāta haryatám ||

tvám-tvam | aharyathāḥ | úpa-stutaḥ | pū́rvebhiḥ | indra | hari-keśa | yájva-bhiḥ |
tvám | haryasi | táva | víśvam | ukthyàm | ásāmi | rā́dhaḥ | hari-jāta | haryatám ||10.96.5||

10.96.6a tā́ vajríṇaṁ mandínaṁ stómyaṁ máda índraṁ ráthe vahato haryatā́ hárī |
10.96.6c purū́ṇyasmai sávanāni háryata índrāya sómā hárayo dadhanvire ||

tā́ | vajríṇam | mandínam | stómyam | máde | índram | ráthe | vahataḥ | haryatā́ | hárī íti |
purū́ṇi | asmai | sávanāni | háryate | índrāya | sómāḥ | hárayaḥ | dadhanvire ||10.96.6||

10.96.7a áraṁ kā́māya hárayo dadhanvire sthirā́ya hinvanhárayo hárī turā́ |
10.96.7c árvadbhiryó háribhirjóṣamī́yate só asya kā́maṁ hárivantamānaśe ||

áram | kā́māya | hárayaḥ | dadhanvire | sthirā́ya | hinvan | hárayaḥ | hárī íti | turā́ |
árvat-bhiḥ | yáḥ | hári-bhiḥ | jóṣam | ī́yate | sáḥ | asya | kā́mam | hári-vantam | ānaśe ||10.96.7||

10.96.8a háriśmaśārurhárikeśa āyasásturaspéye yó haripā́ ávardhata |
10.96.8c árvadbhiryó háribhirvājínīvasuráti víśvā duritā́ pā́riṣaddhárī ||

hári-śmaśāruḥ | hári-keśaḥ | āyasáḥ | turaḥ-péye | yáḥ | hari-pā́ḥ | ávardhata |
árvat-bhiḥ | yáḥ | hári-bhiḥ | vājínī-vasuḥ | áti | víśvā | duḥ-itā́ | pā́riṣat | hárī íti ||10.96.8||

10.96.9a srúveva yásya háriṇī vipetátuḥ śípre vā́jāya háriṇī dávidhvataḥ |
10.96.9c prá yátkṛté camasé mármṛjaddhárī pītvā́ mádasya haryatásyā́ndhasaḥ ||

srúvā-iva | yásya | háriṇī íti | vi-petátuḥ | śípre íti | vā́jāya | háriṇī íti | dávidhvataḥ |
prá | yát | kṛté | camasé | mármṛjat | hárī íti | pītvā́ | mádasya | haryatásya | ándhasaḥ ||10.96.9||

10.96.10a utá sma sádma haryatásya pastyòrátyo ná vā́jaṁ hárivām̐ acikradat |
10.96.10c mahī́ ciddhí dhiṣáṇā́haryadójasā bṛhádváyo dadhiṣe haryatáścidā́ ||

utá | sma | sádma | haryatásya | pastyòḥ | átyaḥ | ná | vā́jam | hári-vān | acikradat |
mahī́ | cit | hí | dhiṣáṇā | áharyat | ójasā | bṛhát | váyaḥ | dadhiṣe | haryatáḥ | cit | ā́ ||10.96.10||

10.96.11a ā́ ródasī háryamāṇo mahitvā́ návyaṁnavyaṁ haryasi mánma nú priyám |
10.96.11c prá pastyàmasura haryatáṁ górāvíṣkṛdhi háraye sū́ryāya ||

ā́ | ródasī íti | háryamāṇaḥ | mahi-tvā́ | návyam-navyam | haryasi | mánma | nú | priyám |
prá | pastyàm | asura | haryatám | góḥ | āvíḥ | kṛdhi | háraye | sū́ryāya ||10.96.11||

10.96.12a ā́ tvā haryántaṁ prayújo jánānāṁ ráthe vahantu háriśipramindra |
10.96.12c píbā yáthā prátibhṛtasya mádhvo háryanyajñáṁ sadhamā́de dáśoṇim ||

ā́ | tvā | haryántam | pra-yújaḥ | jánānām | ráthe | vahantu | hári-śipram | indra |
píba | yáthā | práti-bhṛtasya | mádhvaḥ | háryan | yajñám | sadha-mā́de | dáśa-oṇim ||10.96.12||

10.96.13a ápāḥ pū́rveṣāṁ harivaḥ sutā́nāmátho idáṁ sávanaṁ kévalaṁ te |
10.96.13c mamaddhí sómaṁ mádhumantamindra satrā́ vṛṣañjaṭhára ā́ vṛṣasva ||

ápāḥ | pū́rveṣām | hari-vaḥ | sutā́nām | átho íti | idám | sávanam | kévalam | te |
mamaddhí | sómam | mádhu-mantam | indra | satrā́ | vṛṣan | jaṭháre | ā́ | vṛṣasva ||10.96.13||


10.97.1a yā́ óṣadhīḥ pū́rvā jātā́ devébhyastriyugáṁ purā́ |
10.97.1c mánai nú babhrū́ṇāmaháṁ śatáṁ dhā́māni saptá ca ||

yā́ḥ | óṣadhīḥ | pū́rvāḥ | jātā́ḥ | devébhyaḥ | tri-yugám | purā́ |
mánai | nú | babhrū́ṇām | ahám | śatám | dhā́māni | saptá | ca ||10.97.1||

10.97.2a śatáṁ vo amba dhā́māni sahásramutá vo rúhaḥ |
10.97.2c ádhā śatakratvo yūyámimáṁ me agadáṁ kṛta ||

śatám | vaḥ | amba | dhā́māni | sahásram | utá | vaḥ | rúhaḥ |
ádha | śata-kratvaḥ | yūyám | imám | me | agadám | kṛta ||10.97.2||

10.97.3a óṣadhīḥ práti modadhvaṁ púṣpavatīḥ prasū́varīḥ |
10.97.3c áśvā iva sajítvarīrvīrúdhaḥ pārayiṣṇvàḥ ||

óṣadhīḥ | práti | modadhvam | púṣpa-vatīḥ | pra-sū́varīḥ |
áśvāḥ-iva | sa-jítvarīḥ | vīrúdhaḥ | pārayiṣṇvàḥ ||10.97.3||

10.97.4a óṣadhīríti mātarastádvo devīrúpa bruve |
10.97.4c sanéyamáśvaṁ gā́ṁ vā́sa ātmā́naṁ táva pūruṣa ||

óṣadhīḥ | íti | mātaraḥ | tát | vaḥ | devīḥ | úpa | bruve |
sanéyam | áśvam | gā́m | vā́saḥ | ātmā́nam | táva | puruṣa ||10.97.4||

10.97.5a aśvatthé vo niṣádanaṁ parṇé vo vasatíṣkṛtā́ |
10.97.5c gobhā́ja ítkílāsatha yátsanávatha pū́ruṣam ||

aśvatthé | vaḥ | ni-sádanam | parṇé | vaḥ | vasatíḥ | kṛtā́ |
go-bhā́jaḥ | ít | kíla | asatha | yát | sanávatha | púruṣam ||10.97.5||

10.97.6a yátraúṣadhīḥ samágmata rā́jānaḥ sámitāviva |
10.97.6c vípraḥ sá ucyate bhiṣágrakṣohā́mīvacā́tanaḥ ||

yátra | óṣadhīḥ | sam-ágmata | rā́jānaḥ | sámitau-iva |
vípraḥ | sáḥ | ucyate | bhiṣák | rakṣaḥ-hā́ | amīva-cā́tanaḥ ||10.97.6||

10.97.7a aśvāvatī́ṁ somāvatī́mūrjáyantīmúdojasam |
10.97.7c ā́vitsi sárvā óṣadhīrasmā́ ariṣṭátātaye ||

aśva-vatī́m | soma-vatī́m | ūrjáyantīm | út-ojasam |
ā́ | avitsi | sárvāḥ | óṣadhīḥ | asmaí | ariṣṭá-tātaye ||10.97.7||

10.97.8a úcchúṣmā óṣadhīnāṁ gā́vo goṣṭhā́diverate |
10.97.8c dhánaṁ saniṣyántīnāmātmā́naṁ táva pūruṣa ||

út | śúṣmāḥ | óṣadhīnām | gā́vaḥ | gosthā́t-iva | īrate |
dhánam | saniṣyántīnām | ātmā́nam | táva | puruṣa ||10.97.8||

10.97.9a íṣkṛtirnā́ma vo mātā́tho yūyáṁ stha níṣkṛtīḥ |
10.97.9c sīrā́ḥ patatríṇīḥ sthana yádāmáyati níṣkṛtha ||

íṣkṛtiḥ | nā́ma | vaḥ | mātā́ | átho íti | yūyám | stha | níḥ-kṛtīḥ |
sīrā́ḥ | patatríṇīḥ | sthana | yát | āmáyati | níḥ | kṛtha ||10.97.9||

10.97.10a áti víśvāḥ pariṣṭhā́ḥ stená iva vrajámakramuḥ |
10.97.10c óṣadhīḥ prā́cucyavuryátkíṁ ca tanvò rápaḥ ||

áti | víśvāḥ | pari-sthā́ḥ | stenáḥ-iva | vrajám | akramuḥ |
óṣadhīḥ | prá | acucyavuḥ | yát | kím | ca | tanvàḥ | rápaḥ ||10.97.10||

10.97.11a yádimā́ vājáyannahámóṣadhīrhásta ādadhé |
10.97.11c ātmā́ yákṣmasya naśyati purā́ jīvagṛ́bho yathā ||

yát | imā́ḥ | vājáyan | ahám | óṣadhīḥ | háste | ā-dadhé |
ātmā́ | yákṣmasya | naśyati | purā́ | jīva-gṛ́bhaḥ | yathā ||10.97.11||

10.97.12a yásyauṣadhīḥ prasárpathā́ṅgamaṅgaṁ páruṣparuḥ |
10.97.12c táto yákṣmaṁ ví bādhadhva ugró madhyamaśī́riva ||

yásya | oṣadhīḥ | pra-sárpatha | áṅgam-aṅgam | páruḥ-paruḥ |
tátaḥ | yákṣmam | ví | bādhadhve | ugráḥ | madhyamaśī́ḥ-iva ||10.97.12||

10.97.13a sākáṁ yakṣma prá pata cā́ṣeṇa kikidīvínā |
10.97.13c sākáṁ vā́tasya dhrā́jyā sākáṁ naśya nihā́kayā ||

sākám | yakṣma | prá | pata | cā́ṣeṇa | kikidīvínā |
sākám | vā́tasya | dhrā́jyā | sākám | naśya | ni-hā́kayā ||10.97.13||

10.97.14a anyā́ vo anyā́mavatvanyā́nyásyā úpāvata |
10.97.14c tā́ḥ sárvāḥ saṁvidānā́ idáṁ me prā́vatā vácaḥ ||

anyā́ | vaḥ | anyā́m | avatu | anyā́ | anyásyāḥ | úpa | avata |
tā́ḥ | sárvāḥ | sam-vidānā́ḥ | idám | me | prá | avata | vácaḥ ||10.97.14||

10.97.15a yā́ḥ phalínīryā́ aphalā́ apuṣpā́ yā́śca puṣpíṇīḥ |
10.97.15c bṛ́haspátiprasūtāstā́ no muñcantváṁhasaḥ ||

yā́ḥ | phalínīḥ | yā́ḥ | aphalā́ḥ | apuṣpā́ḥ | yā́ḥ | ca | puṣpíṇīḥ |
bṛ́haspáti-prasūtāḥ | tā́ḥ | naḥ | muñcantu | áṁhasaḥ ||10.97.15||

10.97.16a muñcántu mā śapathyā̀dátho varuṇyā̀dutá |
10.97.16c átho yamásya páḍbīśātsárvasmāddevakilbiṣā́t ||

muñcántu | mā | śapathyā̀t | átho íti | varuṇyā̀t | utá |
átho íti | yamásya | páḍbīśāt | sárvasmāt | deva-kilbiṣā́t ||10.97.16||

10.97.17a avapátantīravadandivá óṣadhayaspári |
10.97.17c yáṁ jīvámaśnávāmahai ná sá riṣyāti pū́ruṣaḥ ||

ava-pátantīḥ | avadan | diváḥ | óṣadhayaḥ | pári |
yám | jīvám | aśnávāmahai | ná | sáḥ | riṣyāti | púruṣaḥ ||10.97.17||

10.97.18a yā́ óṣadhīḥ sómarājñīrbahvī́ḥ śatávicakṣaṇāḥ |
10.97.18c tā́sāṁ tvámasyuttamā́raṁ kā́māya śáṁ hṛdé ||

yā́ḥ | óṣadhīḥ | sóma-rājñīḥ | bahvī́ḥ | śatá-vicakṣaṇāḥ |
tā́sām | tvám | asi | ut-tamā́ | áram | kā́māya | śám | hṛdé ||10.97.18||

10.97.19a yā́ óṣadhīḥ sómarājñīrvíṣṭhitāḥ pṛthivī́mánu |
10.97.19c bṛ́haspátiprasūtā asyaí sáṁ datta vīryàm ||

yā́ḥ | óṣadhīḥ | sóma-rājñīḥ | ví-sthitāḥ | pṛthivī́m | ánu |
bṛ́haspáti-prasūtāḥ | asyaí | sám | datta | vīryàm ||10.97.19||

10.97.20a mā́ vo riṣatkhanitā́ yásmai cāháṁ khánāmi vaḥ |
10.97.20c dvipáccátuṣpadasmā́kaṁ sárvamastvanāturám ||

mā́ | vaḥ | riṣat | khanitā́ | yásmai | ca | ahám | khánāmi | vaḥ |
dvi-pát | cátuḥ-pat | asmā́kam | sárvam | astu | anāturám ||10.97.20||

10.97.21a yā́ścedámupaśṛṇvánti yā́śca dūráṁ párāgatāḥ |
10.97.21c sárvāḥ saṁgátya vīrudho'syaí sáṁ datta vīryàm ||

yā́ḥ | ca | idám | upa-śṛṇvánti | yā́ḥ | ca | dūrám | párā-gatāḥ |
sárvāḥ | sam-gátya | vīrudhaḥ | asyaí | sám | datta | vīryàm ||10.97.21||

10.97.22a óṣadhayaḥ sáṁ vadante sómena sahá rā́jñā |
10.97.22c yásmai kṛṇóti brāhmaṇástáṁ rājanpārayāmasi ||

óṣadhayaḥ | sám | vadante | sómena | sahá | rā́jñā |
yásmai | kṛṇóti | brāhmaṇáḥ | tám | rājan | pārayāmasi ||10.97.22||

10.97.23a tvámuttamā́syoṣadhe táva vṛkṣā́ úpastayaḥ |
10.97.23c úpastirastu sò'smā́kaṁ yó asmā́m̐ abhidā́sati ||

tvám | ut-tamā́ | asi | oṣadhe | táva | vṛkṣā́ḥ | úpastayaḥ |
úpastiḥ | astu | sáḥ | asmā́kam | yáḥ | asmā́n | abhi-dā́sati ||10.97.23||


10.98.1a bṛ́haspate práti me devátāmihi mitró vā yádváruṇo vā́si pūṣā́ |
10.98.1c ādityaírvā yádvásubhirmarútvāntsá parjányaṁ śáṁtanave vṛṣāya ||

bṛ́haspate | práti | me | devátām | ihi | mitráḥ | vā | yát | váruṇaḥ | vā | ási | pūṣā́ |
ādityaíḥ | vā | yát | vásu-bhiḥ | marútvān | sáḥ | parjányam | śám-tanave | vṛṣaya ||10.98.1||

10.98.2a ā́ devó dūtó ajiráścikitvā́ntváddevāpe abhí mā́magacchat |
10.98.2c pratīcīnáḥ práti mā́mā́ vavṛtsva dádhāmi te dyumátīṁ vā́camāsán ||

ā́ | deváḥ | dūtáḥ | ajiráḥ | cikitvā́n | tvát | deva-āpe | abhí | mā́m | agacchat |
pratīcīnáḥ | práti | mā́m | ā́ | vavṛtsva | dádhāmi | te | dyu-mátīm | vā́cam | āsán ||10.98.2||

10.98.3a asmé dhehi dyumátīṁ vā́camāsánbṛ́haspate anamīvā́miṣirā́m |
10.98.3c yáyā vṛṣṭíṁ śáṁtanave vánāva divó drapsó mádhumām̐ ā́ viveśa ||

asmé íti | dhehi | dyu-mátīm | vā́cam | āsán | bṛ́haspate | anamīvā́m | iṣirā́m |
yáyā | vṛṣṭím | śám-tanave | vánāva | diváḥ | drapsáḥ | mádhu-mān | ā́ | viveśa ||10.98.3||

10.98.4a ā́ no drapsā́ mádhumanto viśantvíndra dehyádhirathaṁ sahásram |
10.98.4c ní ṣīda hotrámṛtuthā́ yajasva devā́ndevāpe havíṣā saparya ||

ā́ | naḥ | drapsā́ḥ | mádhu-mantaḥ | viśantu | índra | dehí | ádhi-ratham | sahásram |
ní | sīda | hotrám | ṛtu-thā́ | yajasva | devā́n | deva-āpe | havíṣā | saparya ||10.98.4||

10.98.5a ārṣṭiṣeṇó hotrámṛ́ṣirniṣī́dandevā́pirdevasumatíṁ cikitvā́n |
10.98.5c sá úttarasmādádharaṁ samudrámapó divyā́ asṛjadvarṣyā̀ abhí ||

ārṣṭiṣeṇáḥ | hotrám | ṛ́ṣiḥ | ni-sī́dan | devá-āpiḥ | deva-sumatím | cikitvā́n |
sáḥ | út-tarasmāt | ádharam | samudrám | apáḥ | divyā́ḥ | asṛjat | varṣyā̀ḥ | abhí ||10.98.5||

10.98.6a asmíntsamudré ádhyúttarasminnā́po devébhirnívṛtā atiṣṭhan |
10.98.6c tā́ adravannārṣṭiṣeṇéna sṛṣṭā́ devā́pinā préṣitā mṛkṣíṇīṣu ||

asmín | samudré | ádhi | út-tarasmin | ā́paḥ | devébhiḥ | ní-vṛtāḥ | atiṣṭhan |
tā́ḥ | adravan | ārṣṭiṣeṇéna | sṛṣṭā́ḥ | devá-āpinā | prá-iṣitāḥ | mṛkṣíṇīṣu ||10.98.6||

10.98.7a yáddevā́piḥ śáṁtanave puróhito hotrā́ya vṛtáḥ kṛpáyannádīdhet |
10.98.7c devaśrútaṁ vṛṣṭivániṁ rárāṇo bṛ́haspátirvā́camasmā ayacchat ||

yát | devá-āpiḥ | śám-tanave | puráḥ-hitaḥ | hotrā́ya | vṛtáḥ | kṛpáyan | ádīdhet |
deva-śrútam | vṛṣṭi-vánim | rárāṇaḥ | bṛ́haspátiḥ | vā́cam | asmai | ayacchat ||10.98.7||

10.98.8a yáṁ tvā devā́piḥ śuśucānó agna ārṣṭiṣeṇó manuṣyàḥ samīdhé |
10.98.8c víśvebhirdevaíranumadyámānaḥ prá parjányamīrayā vṛṣṭimántam ||

yám | tvā | devá-āpiḥ | śuśucānáḥ | agne | ārṣṭiṣeṇáḥ | manuṣyàḥ | sam-īdhé |
víśvebhiḥ | devaíḥ | anu-madyámānaḥ | prá | parjányam | īraya | vṛṣṭi-mántam ||10.98.8||

10.98.9a tvā́ṁ pū́rva ṛ́ṣayo gīrbhírāyantvā́madhvaréṣu puruhūta víśve |
10.98.9c sahásrāṇyádhirathānyasmé ā́ no yajñáṁ rohidaśvópa yāhi ||

tvā́m | pū́rve | ṛ́ṣayaḥ | gīḥ-bhíḥ | āyan | tvā́m | adhvaréṣu | puru-hūta | víśve |
sahásrāṇi | ádhi-rathāni | asmé íti | ā́ | naḥ | yajñám | rohit-aśvá | úpa | yāhi ||10.98.9||

10.98.10a etā́nyagne navatírnáva tvé ā́hutānyádhirathā sahásrā |
10.98.10c tébhirvardhasva tanvàḥ śūra pūrvī́rdivó no vṛṣṭímiṣitó rirīhi ||

etā́ni | agne | navatíḥ | náva | tvé íti | ā́-hutāni | ádhi-rathā | sahásrā |
tébhiḥ | vardhasva | tanvàḥ | śūra | pūrvī́ḥ | diváḥ | naḥ | vṛṣṭím | iṣitáḥ | rirīhi ||10.98.10||

10.98.11a etā́nyagne navatíṁ sahásrā sáṁ prá yaccha vṛ́ṣṇa índrāya bhāgám |
10.98.11c vidvā́npathá ṛtuśó devayā́nānápyaulānáṁ diví devéṣu dhehi ||

etā́ni | agne | navatím | sahásrā | sám | prá | yaccha | vṛ́ṣṇe | índrāya | bhāgám |
vidvā́n | patháḥ | ṛtu-śáḥ | deva-yā́nān | ápi | aulānám | diví | devéṣu | dhehi ||10.98.11||

10.98.12a ágne bā́dhasva ví mṛ́dho ví durgáhā́pā́mīvāmápa rákṣāṁsi sedha |
10.98.12c asmā́tsamudrā́dbṛható divó no'pā́ṁ bhūmā́namúpa naḥ sṛjehá ||

ágne | bā́dhasva | ví | mṛ́dhaḥ | ví | duḥ-gáhā | ápa | ámīvām | ápa | rákṣāṁsi | sedha |
asmā́t | samudrā́t | bṛhatáḥ | diváḥ | naḥ | apā́m | bhūmā́nam | úpa | naḥ | sṛja | ihá ||10.98.12||


10.99.1a káṁ naścitrámiṣaṇyasi cikitvā́npṛthugmā́naṁ vāśráṁ vāvṛdhádhyai |
10.99.1c káttásya dā́tu śávaso vyùṣṭau tákṣadvájraṁ vṛtratúramápinvat ||

kám | naḥ | citrám | iṣaṇyasi | cikitvā́n | pṛthu-gmā́nam | vāśrám | vavṛdhádhyai |
kát | tásya | dā́tu | śávasaḥ | ví-uṣṭau | tákṣat | vájram | vṛtra-túram | ápinvat ||10.99.1||

10.99.2a sá hí dyutā́ vidyútā véti sā́ma pṛthúṁ yónimasuratvā́ sasāda |
10.99.2c sá sánīḻebhiḥ prasahānó asya bhrā́turná ṛté saptáthasya māyā́ḥ ||

sáḥ | hí | dyutā́ | vi-dyútā | véti | sā́ma | pṛthúm | yónim | asura-tvā́ | ā́ | sasāda |
sáḥ | sá-nīḻebhiḥ | pra-sahānáḥ | asya | bhrā́tuḥ | ná | ṛté | saptáthasya | māyā́ḥ ||10.99.2||

10.99.3a sá vā́jaṁ yā́tā́paduṣpadā yántsvàrṣātā pári ṣadatsaniṣyán |
10.99.3c anarvā́ yácchatádurasya védo ghnáñchiśnádevām̐ abhí várpasā bhū́t ||

sáḥ | vā́jam | yā́tā | ápaduḥ-padā | yán | svàḥ-sātā | pári | sadat | saniṣyán |
anarvā́ | yát | śatá-durasya | védaḥ | ghnán | śiśná-devān | abhí | várpasā | bhū́t ||10.99.3||

10.99.4a sá yahvyò'vánīrgóṣvárvā́ juhoti pradhanyā̀su sásriḥ |
10.99.4c apā́do yátra yújyāso'rathā́ droṇyàśvāsa ī́rate ghṛtáṁ vā́ḥ ||

sáḥ | yahvyàḥ | avánīḥ | góṣu | árvā | ā́ | juhoti | pra-dhanyā̀su | sásriḥ |
apā́daḥ | yátra | yújyāsaḥ | arathā́ḥ | droṇí-aśvāsaḥ | ī́rate | ghṛtám | vā́ríti vā́ḥ ||10.99.4||

10.99.5a sá rudrébhiráśastavāra ṛ́bhvā hitvī́ gáyamāréavadya ā́gāt |
10.99.5c vamrásya manye mithunā́ vívavrī ánnamabhī́tyārodayanmuṣāyán ||

sáḥ | rudrébhiḥ | áśasta-vāraḥ | ṛ́bhvā | hitvī́ | gáyam | āré-avadyaḥ | ā́ | agāt |
vamrásya | manye | mithunā́ | vívavrī íti ví-vavrī | ánnam | abhi-ítya | arodayat | muṣāyán ||10.99.5||

10.99.6a sá íddā́saṁ tuvīrávaṁ pátirdánṣaḻakṣáṁ triśīrṣā́ṇaṁ damanyat |
10.99.6c asyá tritó nvójasā vṛdhānó vipā́ varāhámáyoagrayā han ||

sáḥ | ít | dā́sam | tuvi-rávam | pátiḥ | dán | ṣaṭ-akṣám | tri-śīrṣā́ṇam | damanyat |
asyá | tritáḥ | nú | ójasā | vṛdhānáḥ | vipā́ | varāhám | áyaḥ-agrayā | hanníti han ||10.99.6||

10.99.7a sá drúhvaṇe mánuṣa ūrdhvasāná ā́ sāviṣadarśasānā́ya śárum |
10.99.7c sá nṛ́tamo náhuṣo'smátsújātaḥ púro'bhinadárhandasyuhátye ||

sáḥ | drúhvaṇe | mánuṣe | ūrdhvasānáḥ | ā́ | sāviṣat | arśasānā́ya | śárum |
sáḥ | nṛ́-tamaḥ | náhuṣaḥ | asmát | sú-jātaḥ | púraḥ | abhinat | árhan | dasyu-hátye ||10.99.7||

10.99.8a só abhríyo ná yávasa udanyánkṣáyāya gātúṁ vidánno asmé |
10.99.8c úpa yátsī́dadínduṁ śárīraiḥ śyenó'yopāṣṭirhanti dásyūn ||

sáḥ | abhríyaḥ | ná | yávase | udanyán | kṣáyāya | gātúm | vidát | naḥ | asmé íti |
úpa | yát | sī́dat | índum | śárīraiḥ | śyenáḥ | áyaḥ-apāṣṭiḥ | hanti | dásyūn ||10.99.8||

10.99.9a sá vrā́dhataḥ śavasānébhirasya kútsāya śúṣṇaṁ kṛpáṇe párādāt |
10.99.9c ayáṁ kavímanayacchasyámānamátkaṁ yó asya sánitotá nṛṇā́m ||

sáḥ | vrā́dhataḥ | śavasānébhiḥ | asya | kútsāya | śúṣṇam | kṛpáṇe | párā | adāt |
ayám | kavím | anayat | śasyámānam | átkam | yáḥ | asya | sánitā | utá | nṛṇā́m ||10.99.9||

10.99.10a ayáṁ daśasyánnáryebhirasya dasmó devébhirváruṇo ná māyī́ |
10.99.10c ayáṁ kanī́na ṛtupā́ avedyámimītāráruṁ yáścátuṣpāt ||

ayám | daśasyán | náryebhiḥ | asya | dasmáḥ | devébhiḥ | váruṇaḥ | ná | māyī́ |
ayám | kanī́naḥ | ṛtu-pā́ḥ | avedi | ámimīta | arárum | yáḥ | cátuḥ-pāt ||10.99.10||

10.99.11a asyá stómebhirauśijá ṛjíśvā vrajáṁ darayadvṛṣabhéṇa píproḥ |
10.99.11c sútvā yádyajató dīdáyadgī́ḥ púra iyānó abhí várpasā bhū́t ||

asyá | stómebhiḥ | auśijáḥ | ṛjíśvā | vrajám | darayat | vṛṣabhéṇa | píproḥ |
sútvā | yát | yajatáḥ | dīdáyat | gī́ḥ | púraḥ | iyānáḥ | abhí | várpasā | bhū́t ||10.99.11||

10.99.12a evā́ mahó asura vakṣáthāya vamrakáḥ paḍbhírúpa sarpadíndram |
10.99.12c sá iyānáḥ karati svastímasmā íṣamū́rjaṁ sukṣitíṁ víśvamā́bhāḥ ||

evá | maháḥ | asura | vakṣáthāya | vamrakáḥ | paṭ-bhíḥ | úpa | sarpat | índram |
sáḥ | iyānáḥ | karati | svastím | asmai | íṣam | ū́rjam | su-kṣitím | víśvam | ā́ | abhārítyabhāḥ ||10.99.12||


10.100.1a índra dṛ́hya maghavantvā́vadídbhujá ihá stutáḥ sutapā́ bodhi no vṛdhé |
10.100.1c devébhirnaḥ savitā́ prā́vatu śrutámā́ sarvátātimáditiṁ vṛṇīmahe ||

índra | dṛ́hya | magha-van | tvā́-vat | ít | bhujé | ihá | stutáḥ | suta-pā́ḥ | bodhi | naḥ | vṛdhé |
devébhiḥ | naḥ | savitā́ | prá | avatu | śrutám | ā́ | sarvá-tātim | áditim | vṛṇīmahe ||10.100.1||

10.100.2a bhárāya sú bharata bhāgámṛtvíyaṁ prá vāyáve śucipé krandádiṣṭaye |
10.100.2c gaurásya yáḥ páyasaḥ pītímānaśá ā́ sarvátātimáditiṁ vṛṇīmahe ||

bhárāya | sú | bharata | bhāgám | ṛtvíyam | prá | vāyáve | śuci-pé | krandát-iṣṭaye |
gaurásya | yáḥ | páyasaḥ | pītím | ānaśé | ā́ | sarvá-tātim | áditim | vṛṇīmahe ||10.100.2||

10.100.3a ā́ no deváḥ savitā́ sāviṣadváya ṛjūyaté yájamānāya sunvaté |
10.100.3c yáthā devā́npratibhū́ṣema pākavádā́ sarvátātimáditiṁ vṛṇīmahe ||

ā́ | naḥ | deváḥ | savitā́ | sāviṣat | váyaḥ | ṛju-yaté | yájamānāya | sunvaté |
yáthā | devā́n | prati-bhū́ṣema | pāka-vát | ā́ | sarvá-tātim | áditim | vṛṇīmahe ||10.100.3||

10.100.4a índro asmé sumánā astu viśváhā rā́jā sómaḥ suvitásyā́dhyetu naḥ |
10.100.4c yáthāyathā mitrádhitāni saṁdadhúrā́ sarvátātimáditiṁ vṛṇīmahe ||

índraḥ | asmé íti | su-mánāḥ | astu | viśváhā | rā́jā | sómaḥ | suvitásya | ádhi | etu | naḥ |
yáthā-yathā | mitrá-dhitāni | sam-dadhúḥ | ā́ | sarvá-tātim | áditim | vṛṇīmahe ||10.100.4||

10.100.5a índra ukthéna śávasā párurdadhe bṛ́haspate pratarītā́syā́yuṣaḥ |
10.100.5c yajñó mánuḥ prámatirnaḥ pitā́ hí kamā́ sarvátātimáditiṁ vṛṇīmahe ||

índraḥ | ukthéna | śávasā | páruḥ | dadhe | bṛ́haspate | pra-tarītā́ | asi | ā́yuṣaḥ |
yajñáḥ | mánuḥ | prá-matiḥ | naḥ | pitā́ | hí | kam | ā́ | sarvá-tātim | áditim | vṛṇīmahe ||10.100.5||

10.100.6a índrasya nú súkṛtaṁ daívyaṁ sáho'gnírgṛhé jaritā́ médhiraḥ kavíḥ |
10.100.6c yajñáśca bhūdvidáthe cā́rurántama ā́ sarvátātimáditiṁ vṛṇīmahe ||

índrasya | nú | sú-kṛtam | daívyam | sáhaḥ | agníḥ | gṛhé | jaritā́ | médhiraḥ | kavíḥ |
yajñáḥ | ca | bhūt | vidáthe | cā́ruḥ | ántamaḥ | ā́ | sarvá-tātim | áditim | vṛṇīmahe ||10.100.6||

10.100.7a ná vo gúhā cakṛma bhū́ri duṣkṛtáṁ nā́víṣṭyaṁ vasavo devahéḻanam |
10.100.7c mā́kirno devā ánṛtasya várpasa ā́ sarvátātimáditiṁ vṛṇīmahe ||

ná | vaḥ | gúhā | cakṛma | bhū́ri | duḥ-kṛtám | ná | āvíḥ-tyam | vasavaḥ | deva-héḻanam |
mā́kiḥ | naḥ | devāḥ | ánṛtasya | várpasaḥ | ā́ | sarvá-tātim | áditim | vṛṇīmahe ||10.100.7||

10.100.8a ápā́mīvāṁ savitā́ sāviṣannyàgvárīya ídápa sedhantvádrayaḥ |
10.100.8c grā́vā yátra madhuṣúducyáte bṛhádā́ sarvátātimáditiṁ vṛṇīmahe ||

ápa | ámīvām | savitā́ | sāviṣat | nyàk | várīyaḥ | ít | ápa | sedhantu | ádrayaḥ |
grā́vā | yátra | madhu-sút | ucyáte | bṛhát | ā́ | sarvá-tātim | áditim | vṛṇīmahe ||10.100.8||

10.100.9a ūrdhvó grā́vā vasavo'stu sotári víśvā dvéṣāṁsi sanutáryuyota |
10.100.9c sá no deváḥ savitā́ pāyúrī́ḍya ā́ sarvátātimáditiṁ vṛṇīmahe ||

ūrdhváḥ | grā́vā | vasavaḥ | astu | sotári | víśvā | dvéṣāṁsi | sanutáḥ | yuyota |
sáḥ | naḥ | deváḥ | savitā́ | pāyúḥ | ī́ḍyaḥ | ā́ | sarvá-tātim | áditim | vṛṇīmahe ||10.100.9||

10.100.10a ū́rjaṁ gāvo yávase pī́vo attana ṛtásya yā́ḥ sádane kóśe aṅgdhvé |
10.100.10c tanū́revá tanvò astu bheṣajámā́ sarvátātimáditiṁ vṛṇīmahe ||

ū́rjam | gāvaḥ | yávase | pī́vaḥ | attana | ṛtásya | yā́ḥ | sádane | kóśe | aṅgdhvé |
tanū́ḥ | evá | tanvàḥ | astu | bheṣajám | ā́ | sarvá-tātim | áditim | vṛṇīmahe ||10.100.10||

10.100.11a kratuprā́vā jaritā́ śáśvatāmáva índra ídbhadrā́ prámatiḥ sutā́vatām |
10.100.11c pūrṇámū́dhardivyáṁ yásya siktáya ā́ sarvátātimáditiṁ vṛṇīmahe ||

kratu-prā́vā | jaritā́ | śáśvatām | ávaḥ | índraḥ | ít | bhadrā́ | prá-matiḥ | sutá-vatām |
pūrṇám | ū́dhaḥ | divyám | yásya | siktáye | ā́ | sarvá-tātim | áditim | vṛṇīmahe ||10.100.11||

10.100.12a citráste bhānúḥ kratuprā́ abhiṣṭíḥ sánti spṛ́dho jaraṇiprā́ ádhṛṣṭāḥ |
10.100.12c rájiṣṭhayā rájyā paśvá ā́ góstū́tūrṣati páryágraṁ duvasyúḥ ||

citráḥ | te | bhānúḥ | kratu-prā́ḥ | abhiṣṭíḥ | sánti | spṛ́dhaḥ | jaraṇi-prā́ḥ | ádhṛṣṭāḥ |
rájiṣṭhayā | rájyā | paśváḥ | ā́ | góḥ | tū́tūrṣati | pári | ágram | duvasyúḥ ||10.100.12||


10.101.1a údbudhyadhvaṁ sámanasaḥ sakhāyaḥ sámagnímindhvaṁ bahávaḥ sánīḻāḥ |
10.101.1c dadhikrā́magnímuṣásaṁ ca devī́míndrāvató'vase ní hvaye vaḥ ||

út | budhyadhvam | sá-manasaḥ | sakhāyaḥ | sám | agním | indhvam | bahávaḥ | sá-nīḻāḥ |
dadhi-krā́m | agním | uṣásam | ca | devī́m | índra-vatáḥ | ávase | ní | hvaye | vaḥ ||10.101.1||

10.101.2a mandrā́ kṛṇudhvaṁ dhíya ā́ tanudhvaṁ nā́vamaritrapáraṇīṁ kṛṇudhvam |
10.101.2c íṣkṛṇudhvamā́yudhā́raṁ kṛṇudhvaṁ prā́ñcaṁ yajñáṁ prá ṇayatā sakhāyaḥ ||

mandrā́ | kṛṇudhvam | dhíyaḥ | ā́ | tanudhvam | nā́vam | aritra-páraṇīm | kṛṇudhvam |
íṣkṛṇudhvam | ā́yudhā | áram | kṛṇudhvam | prā́ñcam | yajñám | prá | nayata | sakhāyaḥ ||10.101.2||

10.101.3a yunákta sī́rā ví yugā́ tanudhvaṁ kṛté yónau vapatehá bī́jam |
10.101.3c girā́ ca śruṣṭíḥ sábharā ásanno nédīya ítsṛṇyàḥ pakváméyāt ||

yunákta | sī́rā | ví | yugā́ | tanudhvam | kṛté | yónau | vapata | ihá | bī́jam |
girā́ | ca | śruṣṭíḥ | sá-bharāḥ | ásat | naḥ | nédīyaḥ | ít | sṛṇyàḥ | pakvám | ā́ | iyāt ||10.101.3||

10.101.4a sī́rā yuñjanti kaváyo yugā́ ví tanvate pṛ́thak |
10.101.4c dhī́rā devéṣu sumnayā́ ||

sī́rā | yuñjanti | kaváyaḥ | yugā́ | ví | tanvate | pṛ́thak |
dhī́rāḥ | devéṣu | sumna-yā́ ||10.101.4||

10.101.5a nírāhāvā́nkṛṇotana sáṁ varatrā́ dadhātana |
10.101.5c siñcā́mahā avatámudríṇaṁ vayáṁ suṣékamánupakṣitam ||

níḥ | ā-hāvā́n | kṛṇotana | sám | varatrā́ḥ | dadhātana |
siñcā́mahai | avatám | udríṇam | vayám | su-sékam | ánupa-kṣitam ||10.101.5||

10.101.6a íṣkṛtāhāvamavatáṁ suvaratráṁ suṣecanám |
10.101.6c udríṇaṁ siñce ákṣitam ||

íṣkṛta-āhāvam | avatám | su-varatrám | su-secanám |
udríṇam | siñce | ákṣitam ||10.101.6||

10.101.7a prīṇītā́śvānhitáṁ jayātha svastivā́haṁ ráthamítkṛṇudhvam |
10.101.7c dróṇāhāvamavatámáśmacakramáṁsatrakośaṁ siñcatā nṛpā́ṇam ||

prīṇītá | áśvān | hitám | jayātha | svasti-vā́ham | rátham | ít | kṛṇudhvam |
dróṇa-āhāvam | avatám | áśma-cakram | áṁsatra-kośam | siñcata | nṛ-pā́nam ||10.101.7||

10.101.8a vrajáṁ kṛṇudhvaṁ sá hí vo nṛpā́ṇo várma sīvyadhvaṁ bahulā́ pṛthū́ni |
10.101.8c púraḥ kṛṇudhvamā́yasīrádhṛṣṭā mā́ vaḥ susroccamasó dṛ́ṁhatā tám ||

vrajám | kṛṇudhvam | sáḥ | hí | vaḥ | nṛ-pā́naḥ | várma | sīvyadhvam | bahulā́ | pṛthū́ni |
púraḥ | kṛṇudhvam | ā́yasīḥ | ádhṛṣṭāḥ | mā́ | vaḥ | susrot | camasáḥ | dṛ́ṁhata | tám ||10.101.8||

10.101.9a ā́ vo dhíyaṁ yajñíyāṁ varta ūtáye dévā devī́ṁ yajatā́ṁ yajñíyāmihá |
10.101.9c sā́ no duhīyadyávaseva gatvī́ sahásradhārā páyasā mahī́ gaúḥ ||

ā́ | vaḥ | dhíyam | yajñíyām | varte | ūtáye | dévāḥ | devī́m | yajatā́m | yajñíyām | ihá |
sā́ | naḥ | duhīyat | yávasā-iva | gatvī́ | sahásra-dhārā | páyasā | mahī́ | gaúḥ ||10.101.9||

10.101.10a ā́ tū́ ṣiñca hárimīṁ drórupásthe vā́śībhistakṣatāśmanmáyībhiḥ |
10.101.10c pári ṣvajadhvaṁ dáśa kakṣyā̀bhirubhé dhúrau práti váhniṁ yunakta ||

ā́ | tú | siñca | hárim | īm | dróḥ | upá-sthe | vā́śībhiḥ | takṣata | aśman-máyībhiḥ |
pári | svajadhvam | dáśa | kakṣyā̀bhiḥ | ubhé íti | dhúrau | práti | váhnim | yunakta ||10.101.10||

10.101.11a ubhé dhúrau váhnirāpíbdamāno'ntáryóneva carati dvijā́niḥ |
10.101.11c vánaspátiṁ vána ā́sthāpayadhvaṁ ní ṣū́ dadhidhvamákhananta útsam ||

ubhé íti | dhúrau | váhniḥ | ā-píbdamānaḥ | antáḥ | yónā-iva | carati | dvi-jā́niḥ |
vánaspátim | váne | ā́ | asthāpayadhvam | ní | sú | dadhidhvam | ákhanantaḥ | útsam ||10.101.11||

10.101.12a kápṛnnaraḥ kapṛthámúddadhātana codáyata khudáta vā́jasātaye |
10.101.12c niṣṭigryàḥ putrámā́ cyāvayotáya índraṁ sabā́dha ihá sómapītaye ||

kápṛt | naraḥ | kapṛthám | út | dadhātana | codáyata | khudáta | vā́ja-sātaye |
niṣṭigryàḥ | putrám | ā́ | cyavaya | ūtáye | índram | sa-bā́dhaḥ | ihá | sóma-pītaye ||10.101.12||


10.102.1a prá te ráthaṁ mithūkṛ́tamíndro'vatu dhṛṣṇuyā́ |
10.102.1c asmínnājaú puruhūta śravā́yye dhanabhakṣéṣu no'va ||

prá | te | rátham | mithu-kṛ́tam | índraḥ | avatu | dhṛṣṇu-yā́ |
asmín | ājaú | puru-hūta | śravā́yye | dhana-bhakṣéṣu | naḥ | ava ||10.102.1||

10.102.2a útsma vā́to vahati vā́so asyā ádhirathaṁ yádájayatsahásram |
10.102.2c rathī́rabhūnmudgalā́nī gáviṣṭau bháre kṛtáṁ vyàcedindrasenā́ ||

út | sma | vā́taḥ | vahati | vā́saḥ | asyāḥ | ádhi-ratham | yát | ájayat | sahásram |
rathī́ḥ | abhūt | mudgalā́nī | gó-iṣṭau | bháre | kṛtám | ví | acet | indra-senā́ ||10.102.2||

10.102.3a antáryaccha jíghāṁsato vájramindrābhidā́sataḥ |
10.102.3c dā́sasya vā maghavannā́ryasya vā sanutáryavayā vadhám ||

antáḥ | yaccha | jíghāṁsataḥ | vájram | indra | abhi-dā́sataḥ |
dā́sasya | vā | magha-van | ā́ryasya | vā | sanutáḥ | yavaya | vadhám ||10.102.3||

10.102.4a udnó hradámapibajjárhṛṣāṇaḥ kū́ṭaṁ sma tṛṁhádabhímātimeti |
10.102.4c prá muṣkábhāraḥ śráva icchámāno'jiráṁ bāhū́ abharatsíṣāsan ||

udnáḥ | hradám | apibat | járhṛṣāṇaḥ | kū́ṭam | sma | tṛṁhát | abhí-mātim | eti |
prá | muṣká-bhāraḥ | śrávaḥ | icchámānaḥ | ajirám | bāhū́ íti | abharat | sísāsan ||10.102.4||

10.102.5a nyàkrandayannupayánta enamámehayanvṛṣabháṁ mádhya ājéḥ |
10.102.5c téna sū́bharvaṁ śatávatsahásraṁ gávāṁ múdgalaḥ pradháne jigāya ||

ní | akrandayan | upa-yántaḥ | enam | ámehayan | vṛṣabhám | mádhye | ājéḥ |
téna | sū́bharvam | śatá-vat | sahásram | gávām | múdgalaḥ | pra-dháne | jigāya ||10.102.5||

10.102.6a kakárdave vṛṣabhó yuktá āsīdávāvacītsā́rathirasya keśī́ |
10.102.6c dúdheryuktásya drávataḥ sahā́nasa ṛcchánti ṣmā niṣpádo mudgalā́nīm ||

kakárdave | vṛṣabháḥ | yuktáḥ | āsīt | ávāvacīt | sā́rathiḥ | asya | keśī́ |
dúdheḥ | yuktásya | drávataḥ | sahá | ánasā | ṛcchánti | sma | niḥ-pádaḥ | mudgalā́nīm ||10.102.6||

10.102.7a utá pradhímúdahannasya vidvā́núpāyunagváṁsagamátra śíkṣan |
10.102.7c índra údāvatpátimághnyānāmáraṁhata pádyābhiḥ kakúdmān ||

utá | pra-dhím | út | ahan | asya | vidvā́n | úpa | ayunak | váṁsagam | átra | śíkṣan |
índraḥ | út | āvat | pátim | ághnyānām | áraṁhata | pádyābhiḥ | kakút-mān ||10.102.7||

10.102.8a śunámaṣṭrāvyàcaratkapardī́ varatrā́yāṁ dā́rvānáhyamānaḥ |
10.102.8c nṛmṇā́ni kṛṇvánbaháve jánāya gā́ḥ paspaśānástáviṣīradhatta ||

śunám | aṣṭrā-vī́ | acarat | kapardī́ | varatrā́yām | dā́ru | ā-náhyamānaḥ |
nṛmṇā́ni | kṛṇván | baháve | jánāya | gā́ḥ | paspaśānáḥ | táviṣīḥ | adhatta ||10.102.8||

10.102.9a imáṁ táṁ paśya vṛṣabhásya yúñjaṁ kā́ṣṭhāyā mádhye drughaṇáṁ śáyānam |
10.102.9c yéna jigā́ya śatávatsahásraṁ gávāṁ múdgalaḥ pṛtanā́jyeṣu ||

imám | tám | paśya | vṛṣabhásya | yúñjam | kā́ṣṭhāyāḥ | mádhye | dru-ghanám | śáyānam |
yéna | jigā́ya | śatá-vat | sahásram | gávām | múdgalaḥ | pṛtanā́jyeṣu ||10.102.9||

10.102.10a āré aghā́ kó nvìtthā́ dadarśa yáṁ yuñjánti támvā́ sthāpayanti |
10.102.10c nā́smai tṛ́ṇaṁ nódakámā́ bharantyúttaro dhuró vahati pradédiśat ||

āré | aghā́ | káḥ | nú | itthā́ | dadarśa | yám | yuñjánti | tám | ūm̐ íti | ā́ | sthāpayanti |
ná | asmai | tṛ́ṇam | ná | udakám | ā́ | bharanti | út-taraḥ | dhuráḥ | vahati | pra-dédiśat ||10.102.10||

10.102.11a parivṛktéva pativídyamānaṭpī́pyānā kū́cakreṇeva siñcán |
10.102.11c eṣaiṣyā̀ cidrathyā̀ jayema sumaṅgálaṁ sínavadastu sātám ||

parivṛktā́-iva | pati-vídyam | ānaṭ | pī́pyānā | kū́cakreṇa-iva | siñcán |
eṣa-eṣyā̀ | cit | rathyā̀ | jayema | su-maṅgálam | sína-vat | astu | sātám ||10.102.11||

10.102.12a tváṁ víśvasya jágataścákṣurindrāsi cákṣuṣaḥ |
10.102.12c vṛ́ṣā yádājíṁ vṛ́ṣaṇā síṣāsasi codáyanvádhriṇā yujā́ ||

tvám | víśvasya | jágataḥ | cákṣuḥ | indra | asi | cákṣuṣaḥ |
vṛ́ṣā | yát | ājím | vṛ́ṣaṇā | sísāsasi | codáyan | vádhriṇā | yujā́ ||10.102.12||


10.103.1a āśúḥ śíśāno vṛṣabhó ná bhīmó ghanāghanáḥ kṣóbhaṇaścarṣaṇīnā́m |
10.103.1c saṁkrándano'nimiṣá ekavīráḥ śatáṁ sénā ajayatsākámíndraḥ ||

āśúḥ | śíśānaḥ | vṛṣabháḥ | ná | bhīmáḥ | ghanāghanáḥ | kṣóbhaṇaḥ | carṣaṇīnā́m |
sam-krándanaḥ | ani-miṣáḥ | eka-vīráḥ | śatám | sénāḥ | ajayat | sākám | índraḥ ||10.103.1||

10.103.2a saṁkrándanenānimiṣéṇa jiṣṇúnā yutkāréṇa duścyavanéna dhṛṣṇúnā |
10.103.2c tádíndreṇa jayata tátsahadhvaṁ yúdho nara íṣuhastena vṛ́ṣṇā ||

sam-krándanena | ani-miṣéṇa | jiṣṇúnā | yut-kāréṇa | duḥ-cyavanéna | dhṛṣṇúnā |
tát | índreṇa | jayata | tát | sahadhvam | yúdhaḥ | naraḥ | íṣu-hastena | vṛ́ṣṇā ||10.103.2||

10.103.3a sá íṣuhastaiḥ sá niṣaṅgíbhirvaśī́ sáṁsraṣṭā sá yúdha índro gaṇéna |
10.103.3c saṁsṛṣṭajítsomapā́ bāhuśardhyùgrádhanvā prátihitābhirástā ||

sáḥ | íṣu-hastaiḥ | sáḥ | niṣaṅgí-bhiḥ | vaśī́ | sám-sraṣṭā | sáḥ | yúdhaḥ | índraḥ | gaṇéna |
saṁsṛṣṭa-jít | soma-pā́ḥ | bāhu-śardhī́ | ugrá-dhanvā | práti-hitābhiḥ | ástā ||10.103.3||

10.103.4a bṛ́haspate pári dīyā ráthena rakṣohā́mítrām̐ apabā́dhamānaḥ |
10.103.4c prabhañjántsénāḥ pramṛṇó yudhā́ jáyannasmā́kamedhyavitā́ ráthānām ||

bṛ́haspate | pári | dīya | ráthena | rakṣaḥ-hā́ | amítrān | apa-bā́dhamānaḥ |
pra-bhañján | sénāḥ | pra-mṛṇáḥ | yudhā́ | jáyan | asmā́kam | edhi | avitā́ | ráthānām ||10.103.4||

10.103.5a balavijñāyáḥ stháviraḥ právīraḥ sáhasvānvājī́ sáhamāna ugráḥ |
10.103.5c abhívīro abhísatvā sahojā́ jaítramindra ráthamā́ tiṣṭha govít ||

bala-vijñāyáḥ | stháviraḥ | prá-vīraḥ | sáhasvān | vājī́ | sáhamānaḥ | ugráḥ |
abhí-vīraḥ | abhí-satvā | sahaḥ-jā́ḥ | jaítram | indra | rátham | ā́ | tiṣṭha | go-vít ||10.103.5||

10.103.6a gotrabhídaṁ govídaṁ vájrabāhuṁ jáyantamájma pramṛṇántamójasā |
10.103.6c imáṁ sajātā ánu vīrayadhvamíndraṁ sakhāyo ánu sáṁ rabhadhvam ||

gotra-bhídam | go-vídam | vájra-bāhum | jáyantam | ájma | pra-mṛṇántam | ójasā |
imám | sa-jātāḥ | ánu | vīrayadhvam | índram | sakhāyaḥ | ánu | sám | rabhadhvam ||10.103.6||

10.103.7a abhí gotrā́ṇi sáhasā gā́hamāno'dayó vīráḥ śatámanyuríndraḥ |
10.103.7c duścyavanáḥ pṛtanāṣā́ḻayudhyò'smā́kaṁ sénā avatu prá yutsú ||

abhí | gotrā́ṇi | sáhasā | gā́hamānaḥ | adayáḥ | vīráḥ | śatá-manyuḥ | índraḥ |
duḥ-cyavanáḥ | pṛtanāṣā́ṭ | ayudhyáḥ | asmā́kam | sénāḥ | avatu | prá | yut-sú ||10.103.7||

10.103.8a índra āsāṁ netā́ bṛ́haspátirdákṣiṇā yajñáḥ purá etu sómaḥ |
10.103.8c devasenā́nāmabhibhañjatīnā́ṁ jáyantīnāṁ marúto yantvágram ||

índraḥ | āsām | netā́ | bṛ́haspátiḥ | dákṣiṇā | yajñáḥ | puráḥ | etu | sómaḥ |
deva-senā́nām | abhi-bhañjatīnā́m | jáyantīnām | marútaḥ | yantu | ágram ||10.103.8||

10.103.9a índrasya vṛ́ṣṇo váruṇasya rā́jña ādityā́nāṁ marútāṁ śárdha ugrám |
10.103.9c mahā́manasāṁ bhuvanacyavā́nāṁ ghóṣo devā́nāṁ jáyatāmúdasthāt ||

índrasya | vṛ́ṣṇaḥ | váruṇasya | rā́jñaḥ | ādityā́nām | marútām | śárdhaḥ | ugrám |
mahā́-manasām | bhuvana-cyavā́nām | ghóṣaḥ | devā́nām | jáyatām | út | asthāt ||10.103.9||

10.103.10a úddharṣaya maghavannā́yudhānyútsátvanāṁ māmakā́nāṁ mánāṁsi |
10.103.10c údvṛtrahanvājínāṁ vā́jinānyúdráthānāṁ jáyatāṁ yantu ghóṣāḥ ||

út | harṣaya | magha-van | ā́yudhāni | út | sátvanām | māmakā́nām | mánāṁsi |
út | vṛtra-han | vājínām | vā́jināni | út | ráthānām | jáyatām | yantu | ghóṣāḥ ||10.103.10||

10.103.11a asmā́kamíndraḥ sámṛteṣu dhvajéṣvasmā́kaṁ yā́ íṣavastā́ jayantu |
10.103.11c asmā́kaṁ vīrā́ úttare bhavantvasmā́m̐ u devā avatā háveṣu ||

asmā́kam | índraḥ | sám-ṛteṣu | dhvajéṣu | asmā́kam | yā́ḥ | íṣavaḥ | tā́ḥ | jayantu |
asmā́kam | vīrā́ḥ | út-tare | bhavantu | asmā́n | ūm̐ íti | devāḥ | avata | háveṣu ||10.103.11||

10.103.12a amī́ṣāṁ cittáṁ pratilobháyantī gṛhāṇā́ṅgānyapve párehi |
10.103.12c abhí préhi nírdaha hṛtsú śókairandhénāmítrāstámasā sacantām ||

amī́ṣām | cittám | prati-lobháyantī | gṛhāṇá | áṅgāni | apve | párā | ihi |
abhí | prá | ihi | níḥ | daha | hṛt-sú | śókaiḥ | andhéna | amítrāḥ | támasā | sacantām ||10.103.12||

10.103.13a prétā jáyatā nara índro vaḥ śárma yacchatu |
10.103.13c ugrā́ vaḥ santu bāhávo'nādhṛṣyā́ yáthā́satha ||

prá | ita | jáyata | naraḥ | índraḥ | vaḥ | śárma | yacchatu |
ugrā́ḥ | vaḥ | santu | bāhávaḥ | anādhṛṣyā́ḥ | yáthā | ásatha ||10.103.13||


10.104.1a ásāvi sómaḥ puruhūta túbhyaṁ háribhyāṁ yajñámúpa yāhi tū́yam |
10.104.1c túbhyaṁ gíro vípravīrā iyānā́ dadhanvirá indra píbā sutásya ||

ásāvi | sómaḥ | puru-hūta | túbhyam | hári-bhyām | yajñám | úpa | yāhi | tū́yam |
túbhyam | gíraḥ | vípra-vīrāḥ | iyānā́ḥ | dadhanviré | indra | píba | sutásya ||10.104.1||

10.104.2a apsú dhūtásya harivaḥ píbehá nṛ́bhiḥ sutásya jaṭháraṁ pṛṇasva |
10.104.2c mimikṣúryámádraya indra túbhyaṁ tébhirvardhasva mádamukthavāhaḥ ||

ap-sú | dhūtásya | hari-vaḥ | píba | ihá | nṛ́-bhiḥ | sutásya | jaṭháram | pṛṇasva |
mimikṣúḥ | yám | ádrayaḥ | indra | túbhyam | tébhiḥ | vardhasva | mádam | uktha-vāhaḥ ||10.104.2||

10.104.3a prógrā́ṁ pītíṁ vṛ́ṣṇa iyarmi satyā́ṁ prayaí sutásya haryaśva túbhyam |
10.104.3c índra dhénābhirihá mādayasva dhībhírvíśvābhiḥ śácyā gṛṇānáḥ ||

prá | ugrā́m | pītím | vṛ́ṣṇe | iyarmi | satyā́m | pra-yaí | sutásya | hari-aśva | túbhyam |
índra | dhénābhiḥ | ihá | mādayasva | dhībhíḥ | víśvābhiḥ | śácyā | gṛṇānáḥ ||10.104.3||

10.104.4a ūtī́ śacīvastáva vīryèṇa váyo dádhānā uśíja ṛtajñā́ḥ |
10.104.4c prajā́vadindra mánuṣo duroṇé tasthúrgṛṇántaḥ sadhamā́dyāsaḥ ||

ūtī́ | śacī-vaḥ | táva | vīryèṇa | váyaḥ | dádhānāḥ | uśíjaḥ | ṛta-jñā́ḥ |
prajā́-vat | indra | mánuṣaḥ | duroṇé | tasthúḥ | gṛṇántaḥ | sadha-mā́dyāsaḥ ||10.104.4||

10.104.5a práṇītibhiṣṭe haryaśva suṣṭóḥ suṣumnásya pururúco jánāsaḥ |
10.104.5c máṁhiṣṭhāmūtíṁ vitíre dádhānāḥ stotā́ra indra táva sūnṛ́tābhiḥ ||

pránīti-bhiḥ | te | hari-aśva | su-stóḥ | su-sumnásya | puru-rúcaḥ | jánāsaḥ |
máṁhiṣṭhām | ūtím | vi-tíre | dádhānāḥ | stotā́raḥ | indra | táva | sūnṛ́tābhiḥ ||10.104.5||

10.104.6a úpa bráhmāṇi harivo háribhyāṁ sómasya yāhi pītáye sutásya |
10.104.6c índra tvā yajñáḥ kṣámamāṇamānaḍdāśvā́m̐ asyadhvarásya praketáḥ ||

úpa | bráhmāṇi | hari-vaḥ | hári-bhyām | sómasya | yāhi | pītáye | sutásya |
índra | tvā | yajñáḥ | kṣámamāṇam | ānaṭ | dāśvā́n | asi | adhvarásya | pra-ketáḥ ||10.104.6||

10.104.7a sahásravājamabhimātiṣā́haṁ sutéraṇaṁ maghávānaṁ suvṛktím |
10.104.7c úpa bhūṣanti gíro ápratītamíndraṁ namasyā́ jaritúḥ pananta ||

sahásra-vājam | abhimāti-sáham | suté-raṇam | maghá-vānam | su-vṛktím |
úpa | bhūṣanti | gíraḥ | áprati-itam | índram | namasyā́ḥ | jaritúḥ | pananta ||10.104.7||

10.104.8a saptā́po devī́ḥ suráṇā ámṛktā yā́bhiḥ síndhumátara indra pūrbhít |
10.104.8c navatíṁ srotyā́ náva ca srávantīrdevébhyo gātúṁ mánuṣe ca vindaḥ ||

saptá | ā́paḥ | devī́ḥ | su-ráṇāḥ | ámṛktāḥ | yā́bhiḥ | síndhum | átaraḥ | indra | pūḥ-bhít |
navatím | srotyā́ḥ | náva | ca | srávantīḥ | devébhyaḥ | gātúm | mánuṣe | ca | vindaḥ ||10.104.8||

10.104.9a apó mahī́rabhíśasteramuñcó'jāgarāsvádhi devá ékaḥ |
10.104.9c índra yā́stváṁ vṛtratū́rye cakártha tā́bhirviśvā́yustanvàṁ pupuṣyāḥ ||

apáḥ | mahī́ḥ | abhí-śasteḥ | amuñcaḥ | ájāgaḥ | āsu | ádhi | deváḥ | ékaḥ |
índra | yā́ḥ | tvám | vṛtra-tū́rye | cakártha | tā́bhiḥ | viśvá-āyuḥ | tanvàm | pupuṣyāḥ ||10.104.9||

10.104.10a vīréṇyaḥ kráturíndraḥ suśastírutā́pi dhénā puruhūtámīṭṭe |
10.104.10c ā́rdayadvṛtrámákṛṇodu lokáṁ sasāhé śakráḥ pṛ́tanā abhiṣṭíḥ ||

vīréṇyaḥ | krátuḥ | índraḥ | su-śastíḥ | utá | ápi | dhénā | puru-hūtám | īṭṭe |
ā́rdayat | vṛtrám | ákṛṇot | ūm̐ íti | lókam | sasahé | śakráḥ | pṛ́tanāḥ | abhiṣṭíḥ ||10.104.10||

10.104.11a śunáṁ huvema maghávānamíndramasmínbháre nṛ́tamaṁ vā́jasātau |
10.104.11c śṛṇvántamugrámūtáye samátsu ghnántaṁ vṛtrā́ṇi saṁjítaṁ dhánānām ||

śunám | huvema | maghá-vānam | índram | asmín | bháre | nṛ́-tamam | vā́ja-sātau |
śṛṇvántam | ugrám | ūtáye | samát-su | ghnántam | vṛtrā́ṇi | sam-jítam | dhánānām ||10.104.11||


10.105.1a kadā́ vaso stotráṁ háryata ā́va śmaśā́ rudhadvā́ḥ |
10.105.1c dīrgháṁ sutáṁ vātā́pyāya ||

kadā́ | vaso íti | stotrám | háryate | ā́ | áva | śmaśā́ | rudhat | vā́ríti vā́ḥ |
dīrghám | sutám | vātā́pyāya ||10.105.1||

10.105.2a hárī yásya suyújā vívratā vérárvantā́nu śépā |
10.105.2c ubhā́ rajī́ ná keśínā pátirdán ||

hárī íti | yásya | su-yújā | ví-vratā | véḥ | árvantā | ánu | śépā |
ubhā́ | rajī́ íti | ná | keśínā | pátiḥ | dan ||10.105.2||

10.105.3a ápa yóríndraḥ pā́paja ā́ márto ná śaśramāṇó bibhīvā́n |
10.105.3c śubhé yádyuyujé táviṣīvān ||

ápa | yóḥ | índraḥ | pā́paje | ā́ | mártaḥ | ná | śaśramāṇáḥ | bibhīvā́n |
śubhé | yát | yuyujé | táviṣī-vān ||10.105.3||

10.105.4a sácāyóríndraścárkṛṣa ā́m̐ upānasáḥ saparyán |
10.105.4c nadáyorvívratayoḥ śū́ra índraḥ ||

sácā | āyóḥ | índraḥ | cárkṛṣe | ā́ | upānasáḥ | saparyán |
nadáyoḥ | ví-vratayoḥ | śū́raḥ | índraḥ ||10.105.4||

10.105.5a ádhi yástasthaú kéśavantā vyácasvantā ná puṣṭyaí |
10.105.5c vanóti śíprābhyāṁ śipríṇīvān ||

ádhi | yáḥ | tasthaú | kéṣa-vantā | vyácasvantā | ná | puṣṭyaí |
vanóti | śíprābhyām | śipríṇī-vān ||10.105.5||

10.105.6a prā́staudṛṣvaújā ṛṣvébhistatákṣa śū́raḥ śávasā |
10.105.6c ṛbhúrná krátubhirmātaríśvā ||

prá | astaut | ṛṣvá-ojāḥ | ṛṣvébhiḥ | tatákṣa | śū́raḥ | śávasā |
ṛbhúḥ | ná | krátu-bhiḥ | mātaríśvā ||10.105.6||

10.105.7a vájraṁ yáścakré suhánāya dásyave hirīmaśó hírīmān |
10.105.7c árutahanurádbhutaṁ ná rájaḥ ||

vájram | yáḥ | cakré | su-hánāya | dásyave | hirīmaśáḥ | hírīmān |
áruta-hanuḥ | ádbhutam | ná | rájaḥ ||10.105.7||

10.105.8a áva no vṛjinā́ śiśīhyṛcā́ vanemānṛ́caḥ |
10.105.8c nā́brahmā yajñá ṛ́dhagjóṣati tvé ||

áva | naḥ | vṛjinā́ | śiśīhi | ṛcā́ | vanema | anṛ́caḥ |
ná | ábrahmā | yajñáḥ | ṛ́dhak | jóṣati | tvé íti ||10.105.8||

10.105.9a ūrdhvā́ yátte tretínī bhū́dyajñásya dhūrṣú sádman |
10.105.9c sajū́rnā́vaṁ sváyaśasaṁ sácāyóḥ ||

ūrdhvā́ | yát | te | tretínī | bhū́t | yajñásya | dhūḥ-sú | sádman |
sa-jū́ḥ | nā́vam | svá-yaśasam | sácā | āyóḥ ||10.105.9||

10.105.10a śriyé te pṛ́śnirupasécanī bhūcchriyé dárvirarepā́ḥ |
10.105.10c yáyā své pā́tre siñcása út ||

śriyé | te | pṛ́śniḥ | upa-sécanī | bhūt | śriyé | dárviḥ | arepā́ḥ |
yáyā | své | pā́tre | siñcáse | út ||10.105.10||

10.105.11a śatáṁ vā yádasurya práti tvā sumitrá itthā́stauddurmitrá itthā́staut |
10.105.11c ā́vo yáddasyuhátye kutsaputráṁ prā́vo yáddasyuhátye kutsavatsám ||

śatám | vā | yát | asurya | práti | tvā | su-mitráḥ | itthā́ | astaut | duḥ-mitráḥ | itthā́ | astaut |
ā́vaḥ | yát | dasyu-hátye | kutsa-putrám | prá | ā́vaḥ | yát | dasyu-hátye | kutsa-vatsám ||10.105.11||


10.106.1a ubhā́ u nūnáṁ tádídarthayethe ví tanvāthe dhíyo vástrāpáseva |
10.106.1c sadhrīcīnā́ yā́tave prémajīgaḥ sudíneva pṛ́kṣa ā́ taṁsayethe ||

ubhaú | ūm̐ íti | nūnám | tát | ít | arthayethe íti | ví | tanvāthe íti | dhíyaḥ | vástrā | apásā-iva |
sadhrīcīnā́ | yā́tave | prá | īm | ajīgaríti | sudínā-iva | pṛ́kṣaḥ | ā́ | taṁsayethe íti ||10.106.1||

10.106.2a uṣṭā́reva phárvareṣu śrayethe prāyogéva śvā́tryā śā́suréthaḥ |
10.106.2c dūtéva hí ṣṭhó yaśásā jáneṣu mā́pa sthātaṁ mahiṣévāvapā́nāt ||

uṣṭā́rā-iva | phárvareṣu | śrayethe íti | prāyogā́-iva | śvā́tryā | śā́suḥ | ā́ | ithaḥ |
dūtā́-iva | hí | stháḥ | yaśásā | jáneṣu | mā́ | ápa | sthātam | mahiṣā́-iva | ava-pā́nāt ||10.106.2||

10.106.3a sākaṁyújā śakunásyeva pakṣā́ paśvéva citrā́ yájurā́ gamiṣṭam |
10.106.3c agníriva devayórdīdivā́ṁsā párijmāneva yajathaḥ purutrā́ ||

sākam-yújā | śakunásya-iva | pakṣā́ | paśvā́-iva | citrā́ | yájuḥ | ā́ | gamiṣṭam |
agníḥ-iva | deva-yóḥ | dīdi-vā́ṁsā | párijmānā-iva | yajathaḥ | puru-trā́ ||10.106.3||

10.106.4a āpī́ vo asmé pitáreva putrógréva rucā́ nṛpátīva turyaí |
10.106.4c íryeva puṣṭyaí kiráṇeva bhujyaí śruṣṭīvā́neva hávamā́ gamiṣṭam ||

āpī́ íti | vaḥ | asmé íti | pitárā-iva | putrā́ | ugrā́-iva | rucā́ | nṛpátī ivéti nṛpátī-iva | turyaí |
íryā-iva | puṣṭyaí | kiráṇā-iva | bhujyaí | śruṣṭīvā́nā-iva | hávam | ā́ | gamiṣṭam ||10.106.4||

10.106.5a váṁsageva pūṣaryā̀ śimbā́tā mitréva ṛtā́ śatárā śā́tapantā |
10.106.5c vā́jevoccā́ váyasā gharmyeṣṭhā́ méṣeveṣā́ saparyā̀ púrīṣā ||

váṁsagā-iva | pūṣaryā̀ | śimbā́tā | mitrā́-iva | ṛtā́ | śatárā | śā́tapantā |
vā́jā-iva | uccā́ | váyasā | gharmye-sthā́ | méṣā-iva | iṣā́ | saparyā̀ | púrīṣā ||10.106.5||

10.106.6a sṛṇyèva jarbhárī turphárītū naitośéva turphárī parpharī́kā |
10.106.6c udanyajéva jémanā maderū́ tā́ me jarā́yvajáraṁ marā́yu ||

sṛṇyā̀-iva | jarbhárī íti | turphárītū íti | naitośā́-iva | turphárī íti | parpharī́kā |
udanyajā́-iva | jémanā | maderū́ íti | tā́ | me | jarā́yu | ajáram | marā́yu ||10.106.6||

10.106.7a pajréva cárcaraṁ jā́raṁ marā́yu kṣádmevā́rtheṣu tartarītha ugrā |
10.106.7c ṛbhū́ nā́patkharamajrā́ kharájrurvāyúrná parpharatkṣayadrayīṇā́m ||

pajrā́-iva | cárcaram | jā́ram | marā́yu | kṣádma-iva | ártheṣu | tartarīthaḥ | ugrā |
ṛbhū́ íti | ná | āpat | kharamajrā́ | khará-jruḥ | vāyúḥ | ná | parpharat | kṣayat | rayīṇā́m ||10.106.7||

10.106.8a gharméva mádhu jaṭháre sanérū bhágevitā turphárī phā́rivā́ram |
10.106.8c pataréva cacarā́ candránirṇiṅmánaṛṅgā mananyā̀ ná jágmī ||

gharmā́-iva | mádhu | jaṭháre | sanérū íti | bháge-avitā | turphárī íti | phā́rivā | áram |
patarā́-iva | cacarā́ | candrá-nirnik | mánaḥ-ṛṅgā | mananyā̀ | ná | jágmī íti ||10.106.8||

10.106.9a bṛhánteva gambháreṣu pratiṣṭhā́ṁ pā́deva gādháṁ tárate vidāthaḥ |
10.106.9c kárṇeva śā́suránu hí smárāthó'ṁśeva no bhajataṁ citrámápnaḥ ||

bṛhántā-iva | gambháreṣu | prati-sthā́m | pā́dā-iva | gādhám | tárate | vidāthaḥ |
kárṇā-iva | śā́suḥ | ánu | hí | smárāthaḥ | áṁśā-iva | naḥ | bhajatam | citrám | ápnaḥ ||10.106.9||

10.106.10a āraṅgaréva mádhvérayethe sāraghéva gávi nīcī́nabāre |
10.106.10c kīnā́reva svédamāsiṣvidānā́ kṣā́mevorjā́ sūyavasā́tsacethe ||

āraṅgarā́-iva | mádhu | ā́ | īrayethe íti | sāraghā́-iva | gávi | nīcī́na-bāre |
kīnā́rā-iva | svédam | ā-sisvidānā́ | kṣā́ma-iva | ūrjā́ | suyavasa-át | sacethe íti ||10.106.10||

10.106.11a ṛdhyā́ma stómaṁ sanuyā́ma vā́jamā́ no mántraṁ saráthehópa yātam |
10.106.11c yáśo ná pakváṁ mádhu góṣvantárā́ bhūtā́ṁśo aśvínoḥ kā́mamaprāḥ ||

ṛdhyā́ma | stómam | sanuyā́ma | vā́jam | ā́ | naḥ | mántram | sa-ráthā | ihá | úpa | yātam |
yáśaḥ | ná | pakvám | mádhu | góṣu | antáḥ | ā́ | bhūtá-aṁśaḥ | aśvínoḥ | kā́mam | aprāḥ ||10.106.11||


10.107.1a āvírabhūnmáhi mā́ghonameṣāṁ víśvaṁ jīváṁ támaso níramoci |
10.107.1c máhi jyótiḥ pitṛ́bhirdattámā́gādurúḥ pánthā dákṣiṇāyā adarśi ||

āvíḥ | abhūt | máhi | mā́ghonam | eṣām | víśvam | jīvám | támasaḥ | níḥ | amoci |
máhi | jyótiḥ | pitṛ́-bhiḥ | dattám | ā́ | agāt | urúḥ | pánthāḥ | dákṣiṇāyāḥ | adarśi ||10.107.1||

10.107.2a uccā́ diví dákṣiṇāvanto asthuryé aśvadā́ḥ sahá té sū́ryeṇa |
10.107.2c hiraṇyadā́ amṛtatváṁ bhajante vāsodā́ḥ soma prá tiranta ā́yuḥ ||

uccā́ | diví | dákṣiṇā-vantaḥ | asthuḥ | yé | aśva-dā́ḥ | sahá | té | sū́ryeṇa |
hiraṇya-dā́ḥ | amṛta-tvám | bhajante | vāsaḥ-dā́ḥ | soma | prá | tirante | ā́yuḥ ||10.107.2||

10.107.3a daívī pūrtírdákṣiṇā devayajyā́ ná kavāríbhyo nahí té pṛṇánti |
10.107.3c áthā náraḥ práyatadakṣiṇāso'vadyabhiyā́ bahávaḥ pṛṇanti ||

daívī | pūrtíḥ | dákṣiṇā | deva-yajyā́ | ná | kava-aríbhyaḥ | nahí | té | pṛṇánti |
átha | náraḥ | práyata-dakṣiṇāsaḥ | avadya-bhiyā́ | bahávaḥ | pṛṇanti ||10.107.3||

10.107.4a śatádhāraṁ vāyúmarkáṁ svarvídaṁ nṛcákṣasasté abhí cakṣate havíḥ |
10.107.4c yé pṛṇánti prá ca yácchanti saṁgamé té dákṣiṇāṁ duhate saptámātaram ||

śatá-dhāram | vāyúm | arkám | svaḥ-vídam | nṛ-cákṣasaḥ | té | abhí | cakṣate | havíḥ |
yé | pṛṇánti | prá | ca | yácchanti | sam-gamé | té | dákṣiṇām | duhate | saptá-mātaram ||10.107.4||

10.107.5a dákṣiṇāvānprathamó hūtá eti dákṣiṇāvāngrāmaṇī́rágrameti |
10.107.5c támevá manye nṛpátiṁ jánānāṁ yáḥ prathamó dákṣiṇāmāvivā́ya ||

dákṣiṇā-vān | prathamáḥ | hūtáḥ | eti | dákṣiṇā-vān | grāma-nī́ḥ | ágram | eti |
tám | evá | manye | nṛ-pátim | jánānām | yáḥ | prathamáḥ | dákṣiṇām | ā-vivā́ya ||10.107.5||

10.107.6a támevá ṛ́ṣiṁ támu brahmā́ṇamāhuryajñanyàṁ sāmagā́mukthaśā́sam |
10.107.6c sá śukrásya tanvò veda tisró yáḥ prathamó dákṣiṇayā rarā́dha ||

tám | evá | ṛ́ṣim | tám | ūm̐ íti | brahmā́ṇam | āhuḥ | yajña-nyàm | sāma-gā́m | uktha-śásam |
sáḥ | śukrásya | tanvàḥ | veda | tisráḥ | yáḥ | prathamáḥ | dákṣiṇayā | rarā́dha ||10.107.6||

10.107.7a dákṣiṇā́śvaṁ dákṣiṇā gā́ṁ dadāti dákṣiṇā candrámutá yáddhíraṇyam |
10.107.7c dákṣiṇā́nnaṁ vanute yó na ātmā́ dákṣiṇāṁ várma kṛṇute vijānán ||

dákṣiṇā | áśvam | dákṣiṇā | gā́m | dadāti | dákṣiṇā | candrám | utá | yát | híraṇyam |
dákṣiṇā | ánnam | vanute | yáḥ | naḥ | ātmā́ | dákṣiṇām | várma | kṛṇute | vi-jānán ||10.107.7||

10.107.8a ná bhojā́ mamrurná nyarthámīyurná riṣyanti ná vyathante ha bhojā́ḥ |
10.107.8c idáṁ yádvíśvaṁ bhúvanaṁ svàścaitátsárvaṁ dákṣiṇaibhyo dadāti ||

ná | bhojā́ḥ | mamruḥ | ná | ni-arthám | īyuḥ | ná | riṣyanti | ná | vyathante | ha | bhojā́ḥ |
idám | yát | víśvam | bhúvanam | svà1ríti svàḥ | ca | etát | sárvam | dákṣiṇā | ebhyaḥ | dadāti ||10.107.8||

10.107.9a bhojā́ jigyuḥ surabhíṁ yónimágre bhojā́ jigyurvadhvàṁ yā́ suvā́sāḥ |
10.107.9c bhojā́ jigyurantaḥpéyaṁ súrāyā bhojā́ jigyuryé áhūtāḥ prayánti ||

bhojā́ḥ | jigyuḥ | surabhím | yónim | ágre | bhojā́ḥ | jigyuḥ | vadhvàm | yā́ | su-vā́sāḥ |
bhojā́ḥ | jigyuḥ | antaḥ-péyam | súrāyāḥ | bhojā́ḥ | jigyuḥ | yé | áhūtāḥ | pra-yánti ||10.107.9||

10.107.10a bhojā́yā́śvaṁ sáṁ mṛjantyāśúṁ bhojā́yāste kanyā̀ śúmbhamānā |
10.107.10c bhojásyedáṁ puṣkaríṇīva véśma páriṣkṛtaṁ devamānéva citrám ||

bhojā́ya | áśvam | sám | mṛjanti | āśúm | bhojā́ya | āste | kanyā̀ | śúmbhamānā |
bhojásya | idám | puṣkaríṇī-iva | véśma | pári-kṛtam | devamānā́-iva | citrám ||10.107.10||

10.107.11a bhojámáśvāḥ suṣṭhuvā́ho vahanti suvṛ́drátho vartate dákṣiṇāyāḥ |
10.107.11c bhojáṁ devāso'vatā bháreṣu bhojáḥ śátrūntsamanīkéṣu jétā ||

bhojám | áśvāḥ | suṣṭhu-vā́haḥ | vahanti | su-vṛ́t | ráthaḥ | vartate | dákṣiṇāyāḥ |
bhojám | devāsaḥ | avata | bháreṣu | bhojáḥ | śátrūn | sam-anīkéṣu | jétā ||10.107.11||


10.108.1a kímicchántī sarámā prédámānaḍdūré hyádhvā jáguriḥ parācaíḥ |
10.108.1c kā́sméhitiḥ kā́ páritakmyāsītkatháṁ rasā́yā ataraḥ páyāṁsi ||

kím | icchántī | sarámā | prá | idám | ānaṭ | dūré | hí | ádhvā | jáguriḥ | parācaíḥ |
kā́ | asmé-hitiḥ | kā́ | pári-takmyā | āsīt | kathám | rasā́yāḥ | ataraḥ | páyāṁsi ||10.108.1||

10.108.2a índrasya dūtī́riṣitā́ carāmi mahá icchántī paṇayo nidhī́nvaḥ |
10.108.2c atiṣkádo bhiyásā tánna āvattáthā rasā́yā ataraṁ páyāṁsi ||

índrasya | dūtī́ḥ | iṣitā́ | carāmi | maháḥ | icchántī | paṇayaḥ | ni-dhī́n | vaḥ |
ati-skádaḥ | bhiyásā | tát | naḥ | āvat | táthā | rasā́yāḥ | ataram | páyāṁsi ||10.108.2||

10.108.3a kīdṛ́ṅṅíndraḥ sarame kā́ dṛśīkā́ yásyedáṁ dūtī́rásaraḥ parākā́t |
10.108.3c ā́ ca gácchānmitrámenā dadhāmā́thā gávāṁ gópatirno bhavāti ||

kīdṛ́ṅ | índraḥ | sarame | kā́ | dṛśīkā́ | yásya | idám | dūtī́ḥ | ásaraḥ | parākā́t |
ā́ | ca | gácchāt | mitrám | ena | dadhāma | átha | gávām | gó-patiḥ | naḥ | bhavāti ||10.108.3||

10.108.4a nā́háṁ táṁ veda dábhyaṁ dábhatsá yásyedáṁ dūtī́rásaraṁ parākā́t |
10.108.4c ná táṁ gūhanti sraváto gabhīrā́ hatā́ índreṇa paṇayaḥ śayadhve ||

ná | ahám | tám | veda | dábhyam | dábhat | sáḥ | yásya | idám | dūtī́ḥ | ásaram | parākā́t |
ná | tám | gūhanti | sravátaḥ | gabhīrā́ḥ | hatā́ḥ | índreṇa | paṇayaḥ | śayadhve ||10.108.4||

10.108.5a imā́ gā́vaḥ sarame yā́ aícchaḥ pári divó ántāntsubhage pátantī |
10.108.5c kásta enā áva sṛjādáyudhvyutā́smā́kamā́yudhā santi tigmā́ ||

imā́ḥ | gā́vaḥ | sarame | yā́ḥ | aícchaḥ | pári | diváḥ | ántān | su-bhage | pátantī |
káḥ | te | enāḥ | áva | sṛjāt | áyudhvī | utá | asmā́kam | ā́yudhā | santi | tigmā́ ||10.108.5||

10.108.6a asenyā́ vaḥ paṇayo vácāṁsyaniṣavyā́stanvàḥ santu pāpī́ḥ |
10.108.6c ádhṛṣṭo va étavā́ astu pánthā bṛ́haspátirva ubhayā́ ná mṛḻāt ||

asenyā́ | vaḥ | paṇayaḥ | vácāṁsi | aniṣavyā́ḥ | tanvàḥ | santu | pāpī́ḥ |
ádhṛṣṭaḥ | vaḥ | étavaí | astu | pánthāḥ | bṛ́haspátiḥ | vaḥ | ubhayā́ | ná | mṛḻāt ||10.108.6||

10.108.7a ayáṁ nidhíḥ sarame ádribudhno góbhiráśvebhirvásubhirnyṛ̀ṣṭaḥ |
10.108.7c rákṣanti táṁ paṇáyo yé sugopā́ réku padámálakamā́ jagantha ||

ayám | ni-dhíḥ | sarame | ádri-budhnaḥ | góbhiḥ | áśvebhiḥ | vásu-bhiḥ | ní-ṛṣṭaḥ |
rákṣanti | tám | paṇáyaḥ | yé | su-gopā́ḥ | réku | padám | álakam | ā́ | jagantha ||10.108.7||

10.108.8a éhá gamannṛ́ṣayaḥ sómaśitā ayā́syo áṅgiraso návagvāḥ |
10.108.8c tá etámūrváṁ ví bhajanta gónāmáthaitádvácaḥ paṇáyo vámannít ||

ā́ | ihá | gaman | ṛ́ṣayaḥ | sóma-śitāḥ | ayā́syaḥ | áṅgirasaḥ | náva-gvāḥ |
té | etám | ūrvám | ví | bhajanta | gónām | átha | etát | vácaḥ | paṇáyaḥ | váman | ít ||10.108.8||

10.108.9a evā́ ca tváṁ sarama ājagántha prábādhitā sáhasā daívyena |
10.108.9c svásāraṁ tvā kṛṇavai mā́ púnargā ápa te gávāṁ subhage bhajāma ||

evá | ca | tvám | sarame | ā-jagántha | prá-bādhitā | sáhasā | daívyena |
svásāram | tvā | kṛṇavai | mā́ | púnaḥ | gāḥ | ápa | te | gávām | su-bhage | bhajāma ||10.108.9||

10.108.10a nā́háṁ veda bhrātṛtváṁ nó svasṛtvámíndro viduráṅgirasaśca ghorā́ḥ |
10.108.10c gókāmā me acchadayanyádā́yamápā́ta ita paṇayo várīyaḥ ||

ná | ahám | veda | bhrātṛ-tvám | nó íti | svasṛ-tvám | índraḥ | viduḥ | áṅgirasaḥ | ca | ghorā́ḥ |
gó-kāmāḥ | me | acchadayan | yát | ā́yam | ápa | átaḥ | ita | paṇayaḥ | várīyaḥ ||10.108.10||

10.108.11a dūrámita paṇayo várīya údgā́vo yantu minatī́rṛténa |
10.108.11c bṛ́haspátiryā́ ávindannígūḻhāḥ sómo grā́vāṇa ṛ́ṣayaśca víprāḥ ||

dūrám | ita | paṇayaḥ | várīyaḥ | út | gā́vaḥ | yantu | minatī́ḥ | ṛténa |
bṛ́haspátiḥ | yā́ḥ | ávindat | ní-gūḻhāḥ | sómaḥ | grā́vāṇaḥ | ṛ́ṣayaḥ | ca | víprāḥ ||10.108.11||


10.109.1a tè'vadanprathamā́ brahmakilbiṣé'kūpāraḥ saliló mātaríśvā |
10.109.1c vīḻúharāstápa ugró mayobhū́rā́po devī́ḥ prathamajā́ ṛténa ||

té | avadan | prathamā́ḥ | brahma-kilbiṣé | ákūpāraḥ | saliláḥ | mātaríśvā |
vīḻú-harāḥ | tápaḥ | ugráḥ | mayaḥ-bhū́ḥ | ā́paḥ | devī́ḥ | prathama-jā́ḥ | ṛténa ||10.109.1||

10.109.2a sómo rā́jā prathamó brahmajāyā́ṁ púnaḥ prā́yacchadáhṛṇīyamānaḥ |
10.109.2c anvartitā́ váruṇo mitrá āsīdagnírhótā hastagṛ́hyā́ nināya ||

sómaḥ | rā́jā | prathamáḥ | brahma-jāyā́m | púnaríti | prá | ayacchat | áhṛṇīyamānaḥ |
anu-artitā́ | váruṇaḥ | mitráḥ | āsīt | agníḥ | hótā | hasta-gṛ́hya | ā́ | nināya ||10.109.2||

10.109.3a hástenaivá grāhyà ādhírasyā brahmajāyéyámíti cédávocan |
10.109.3c ná dūtā́ya prahyè tastha eṣā́ táthā rāṣṭráṁ gupitáṁ kṣatríyasya ||

hástena | evá | grāhyàḥ | ā-dhíḥ | asyāḥ | brahma-jāyā́ | iyám | íti | ca | ít | ávocan |
ná | dūtā́ya | pra-hyè | tasthe | eṣā́ | táthā | rāṣṭrám | gupitám | kṣatríyasya ||10.109.3||

10.109.4a devā́ etásyāmavadanta pū́rve saptaṛṣáyastápase yé niṣedúḥ |
10.109.4c bhīmā́ jāyā́ brāhmaṇásyópanītā durdhā́ṁ dadhāti paramé vyòman ||

devā́ḥ | etásyām | avadanta | pū́rve | sapta-ṛṣáyaḥ | tápase | yé | ni-sedúḥ |
bhīmā́ | jāyā́ | brāhmaṇásya | úpa-nītā | duḥ-dhā́m | dadhāti | paramé | ví-oman ||10.109.4||

10.109.5a brahmacārī́ carati véviṣadvíṣaḥ sá devā́nāṁ bhavatyékamáṅgam |
10.109.5c téna jāyā́mánvavindadbṛ́haspátiḥ sómena nītā́ṁ juhvàṁ ná devāḥ ||

brahma-cārī́ | carati | véviṣat | víṣaḥ | sáḥ | devā́nām | bhavati | ékam | áṅgam |
téna | jāyā́m | ánu | avindat | bṛ́haspátiḥ | sómena | nītā́m | juhvàm | ná | devāḥ ||10.109.5||

10.109.6a púnarvaí devā́ adaduḥ púnarmanuṣyā̀ utá |
10.109.6c rā́jānaḥ satyáṁ kṛṇvānā́ brahmajāyā́ṁ púnardaduḥ ||

púnaḥ | vaí | devā́ḥ | adaduḥ | púnaḥ | manuṣyā̀ḥ | utá |
rā́jānaḥ | satyám | kṛṇvānā́ḥ | brahma-jāyā́m | púnaḥ | daduḥ ||10.109.6||

10.109.7a punardā́ya brahmajāyā́ṁ kṛtvī́ devaírnikilbiṣám |
10.109.7c ū́rjaṁ pṛthivyā́ bhaktvā́yorugāyámúpāsate ||

punaḥ-dā́ya | brahma-jāyā́m | kṛtvī́ | devaíḥ | ni-kilbiṣám |
ū́rjam | pṛthivyā́ḥ | bhaktvā́ya | uru-gāyám | úpa | āsate ||10.109.7||


10.110.1a sámiddho adyá mánuṣo duroṇé devó devā́nyajasi jātavedaḥ |
10.110.1c ā́ ca váha mitramahaścikitvā́ntváṁ dūtáḥ kavírasi prácetāḥ ||

sám-iddhaḥ | adyá | mánuṣaḥ | duroṇé | deváḥ | devā́n | yajasi | jāta-vedaḥ |
ā́ | ca | váha | mitra-mahaḥ | cikitvā́n | tvám | dūtáḥ | kavíḥ | asi | prá-cetāḥ ||10.110.1||

10.110.2a tánūnapātpathá ṛtásya yā́nānmádhvā samañjántsvadayā sujihva |
10.110.2c mánmāni dhībhírutá yajñámṛndhándevatrā́ ca kṛṇuhyadhvaráṁ naḥ ||

tánū-napāt | patháḥ | ṛtásya | yā́nān | mádhvā | sam-añján | svadaya | su-jihva |
mánmāni | dhībhíḥ | utá | yajñám | ṛndhán | deva-trā́ | ca | kṛṇuhi | adhvarám | naḥ ||10.110.2||

10.110.3a ājúhvāna ī́ḍyo vándyaścā́ yāhyagne vásubhiḥ sajóṣāḥ |
10.110.3c tváṁ devā́nāmasi yahva hótā sá enānyakṣīṣitó yájīyān ||

ā-júhvānaḥ | ī́ḍyaḥ | vándyaḥ | ca | ā́ | yāhi | agne | vásu-bhiḥ | sa-jóṣāḥ |
tvám | devā́nām | asi | yahva | hótā | sáḥ | etān | yakṣi | iṣitáḥ | yájīyān ||10.110.3||

10.110.4a prācī́naṁ barhíḥ pradíśā pṛthivyā́ vástorasyā́ vṛjyate ágre áhnām |
10.110.4c vyù prathate vitaráṁ várīyo devébhyo áditaye syonám ||

prācī́nam | barhíḥ | pra-díśā | pṛthivyā́ḥ | vástoḥ | asyā́ḥ | vṛjyate | ágre | áhnām |
ví | ūm̐ íti | prathate | vi-tarám | várīyaḥ | devébhyaḥ | áditaye | syonám ||10.110.4||

10.110.5a vyácasvatīrurviyā́ ví śrayantāṁ pátibhyo ná jánayaḥ śúmbhamānāḥ |
10.110.5c dévīrdvāro bṛhatīrviśvaminvā devébhyo bhavata suprāyaṇā́ḥ ||

vyácasvatīḥ | urviyā́ | ví | śrayantām | páti-bhyaḥ | ná | jánayaḥ | śúmbhamānāḥ |
dévīḥ | dvāraḥ | bṛhatīḥ | viśvam-invāḥ | devébhyaḥ | bhavata | supra-ayanā́ḥ ||10.110.5||

10.110.6a ā́ suṣváyantī yajaté úpāke uṣā́sānáktā sadatāṁ ní yónau |
10.110.6c divyé yóṣaṇe bṛhatī́ surukmé ádhi śríyaṁ śukrapíśaṁ dádhāne ||

ā́ | susváyantī íti | yajaté íti | úpāke íti | uṣásānáktā | sadatām | ní | yónau |
divyé | yóṣaṇe íti | bṛhatī́ íti | surukmé íti su-rukmé | ádhi | śríyam | śukra-píśam | dádhāne íti ||10.110.6||

10.110.7a daívyā hótārā prathamā́ suvā́cā mímānā yajñáṁ mánuṣo yájadhyai |
10.110.7c pracodáyantā vidátheṣu kārū́ prācī́naṁ jyótiḥ pradíśā diśántā ||

daívyā | hótārā | prathamā́ | su-vā́cā | mímānā | yajñám | mánuṣaḥ | yájadhyai |
pra-codáyantā | vidátheṣu | kārū́ íti | prācī́nam | jyótiḥ | pra-díśā | diśántā ||10.110.7||

10.110.8a ā́ no yajñáṁ bhā́ratī tū́yametvíḻā manuṣvádihá cetáyantī |
10.110.8c tisró devī́rbarhírédáṁ syonáṁ sárasvatī svápasaḥ sadantu ||

ā́ | naḥ | yajñám | bhā́ratī | tū́yam | etu | íḻā | manuṣvát | ihá | cetáyantī |
tisráḥ | devī́ḥ | barhíḥ | ā́ | idám | syonám | sárasvatī | su-ápasaḥ | sadantu ||10.110.8||

10.110.9a yá imé dyā́vāpṛthivī́ jánitrī rūpaírápiṁśadbhúvanāni víśvā |
10.110.9c támadyá hotariṣitó yájīyāndeváṁ tváṣṭāramihá yakṣi vidvā́n ||

yáḥ | imé íti | dyā́vāpṛthivī́ íti | jánitrī íti | rūpaíḥ | ápiṁśat | bhúvanāni | víśvā |
tám | adyá | hotaḥ | iṣitáḥ | yájīyān | devám | tváṣṭāram | ihá | yakṣi | vidvā́n ||10.110.9||

10.110.10a upā́vasṛja tmányā samañjándevā́nāṁ pā́tha ṛtuthā́ havī́ṁṣi |
10.110.10c vánaspátiḥ śamitā́ devó agníḥ svádantu havyáṁ mádhunā ghṛténa ||

upa-ávasṛja | tmányā | sam-añján | devā́nām | pā́thaḥ | ṛtu-thā́ | havī́ṁṣi |
vánaspátiḥ | śamitā́ | deváḥ | agníḥ | svádantu | havyám | mádhunā | ghṛténa ||10.110.10||

10.110.11a sadyó jātó vyàmimīta yajñámagnírdevā́nāmabhavatpurogā́ḥ |
10.110.11c asyá hótuḥ pradíśyṛtásya vācí svā́hākṛtaṁ havíradantu devā́ḥ ||

sadyáḥ | jātáḥ | ví | amimīta | yajñám | agníḥ | devā́nām | abhavat | puraḥ-gā́ḥ |
asyá | hótuḥ | pra-díśi | ṛtásya | vācí | svā́hā-kṛtam | havíḥ | adantu | devā́ḥ ||10.110.11||


10.111.1a mánīṣiṇaḥ prá bharadhvaṁ manīṣā́ṁ yáthāyathā matáyaḥ sánti nṛṇā́m |
10.111.1c índraṁ satyaírérayāmā kṛtébhiḥ sá hí vīró girvaṇasyúrvídānaḥ ||

mánīṣiṇaḥ | prá | bharadhvam | manīṣā́m | yáthā-yathā | matáyaḥ | sánti | nṛṇā́m |
índram | satyaíḥ | ā́ | īrayāma | kṛtébhiḥ | sáḥ | hí | vīráḥ | girvaṇasyúḥ | vídānaḥ ||10.111.1||

10.111.2a ṛtásya hí sádaso dhītírádyautsáṁ gārṣṭeyó vṛṣabhó góbhirānaṭ |
10.111.2c údatiṣṭhattaviṣéṇā ráveṇa mahā́nti citsáṁ vivyācā rájāṁsi ||

ṛtásya | hí | sádasaḥ | dhītíḥ | ádyaut | sám | gārṣṭeyáḥ | vṛṣabháḥ | góbhiḥ | ānaṭ |
út | atiṣṭhat | taviṣéṇa | ráveṇa | mahā́nti | cit | sám | vivyāca | rájāṁsi ||10.111.2||

10.111.3a índraḥ kíla śrútyā asyá veda sá hí jiṣṇúḥ pathikṛ́tsū́ryāya |
10.111.3c ā́nménāṁ kṛṇvánnácyuto bhúvadgóḥ pátirdiváḥ sanajā́ ápratītaḥ ||

índraḥ | kíla | śrútyai | asyá | veda | sáḥ | hí | jiṣṇúḥ | pathi-kṛ́t | sū́ryāya |
ā́t | ménām | kṛṇván | ácyutaḥ | bhúvat | góḥ | pátiḥ | diváḥ | sana-jā́ḥ | áprati-itaḥ ||10.111.3||

10.111.4a índro mahnā́ maható arṇavásya vratā́minādáṅgirobhirgṛṇānáḥ |
10.111.4c purū́ṇi cinní tatānā rájāṁsi dādhā́ra yó dharúṇaṁ satyátātā ||

índraḥ | mahnā́ | mahatáḥ | arṇavásya | vratā́ | amināt | áṅgiraḥ-bhiḥ | gṛṇānáḥ |
purū́ṇi | cit | ní | tatāna | rájāṁsi | dādhā́ra | yáḥ | dharúṇam | satyá-tātā ||10.111.4||

10.111.5a índro diváḥ pratimā́naṁ pṛthivyā́ víśvā veda sávanā hánti śúṣṇam |
10.111.5c mahī́ṁ ciddyā́mā́tanotsū́ryeṇa cāskámbha citkámbhanena skábhīyān ||

índraḥ | diváḥ | prati-mā́nam | pṛthivyā́ḥ | víśvā | veda | sávanā | hánti | śúṣṇam |
mahī́m | cit | dyā́m | ā́ | atanot | sū́ryeṇa | cāskámbha | cit | kámbhanena | skábhīyān ||10.111.5||

10.111.6a vájreṇa hí vṛtrahā́ vṛtrámástarádevasya śū́śuvānasya māyā́ḥ |
10.111.6c ví dhṛṣṇo átra dhṛṣatā́ jaghanthā́thābhavo maghavanbāhvòjāḥ ||

vájreṇa | hí | vṛtra-hā́ | vṛtrám | ástaḥ | ádevasya | śū́śuvānasya | māyā́ḥ |
ví | dhṛṣṇo íti | átra | dhṛṣatā́ | jaghantha | átha | abhavaḥ | magha-van | bāhú-ojāḥ ||10.111.6||

10.111.7a sácanta yáduṣásaḥ sū́ryeṇa citrā́masya ketávo rā́mavindan |
10.111.7c ā́ yánnákṣatraṁ dádṛśe divó ná púnaryató nákiraddhā́ nú veda ||

sácanta | yát | uṣásaḥ | sū́ryeṇa | citrā́m | asya | ketávaḥ | rā́m | avindan |
ā́ | yát | nákṣatram | dádṛśe | diváḥ | ná | púnaḥ | yatáḥ | nákiḥ | addhā́ | nú | veda ||10.111.7||

10.111.8a dūráṁ kíla prathamā́ jagmurāsāmíndrasya yā́ḥ prasavé sasrúrā́paḥ |
10.111.8c kvà svidágraṁ kvà budhná āsāmā́po mádhyaṁ kvà vo nūnámántaḥ ||

dūrám | kíla | prathamā́ḥ | jagmuḥ | āsām | índrasya | yā́ḥ | pra-savé | sasrúḥ | ā́paḥ |
kvà | svit | ágram | kvà | budhnáḥ | āsām | ā́paḥ | mádhyam | kvà | vaḥ | nūnám | ántaḥ ||10.111.8||

10.111.9a sṛjáḥ síndhūm̐ráhinā jagrasānā́m̐ ā́dídetā́ḥ prá vivijre javéna |
10.111.9c múmukṣamāṇā utá yā́ mumucré'dhédetā́ ná ramante nítiktāḥ ||

sṛjáḥ | síndhūn | áhinā | jagrasānā́n | ā́t | ít | etā́ḥ | prá | vivijre | javéna |
múmukṣamāṇāḥ | utá | yā́ḥ | mumucré | ádha | ít | etā́ḥ | ná | ramante | ní-tiktāḥ ||10.111.9||

10.111.10a sadhrī́cīḥ síndhumuśatī́rivāyantsanā́jjārá āritáḥ pūrbhídāsām |
10.111.10c ástamā́ te pā́rthivā vásūnyasmé jagmuḥ sūnṛ́tā indra pūrvī́ḥ ||

sadhrī́cīḥ | síndhum | uśatī́ḥ-iva | āyan | sanā́t | jāráḥ | āritáḥ | pūḥ-bhít | āsām |
ástam | ā́ | te | pā́rthivā | vásūni | asmé íti | jagmuḥ | sūnṛ́tāḥ | indra | pūrvī́ḥ ||10.111.10||


10.112.1a índra píba pratikāmáṁ sutásya prātaḥsāvástáva hí pūrvápītiḥ |
10.112.1c hárṣasva hántave śūra śátrūnukthébhiṣṭe vīryā̀ prá bravāma ||

índra | píba | prati-kāmám | sutásya | prātaḥ-sāváḥ | táva | hí | pūrvá-pītiḥ |
hárṣasva | hántave | śūra | śátrūn | ukthébhiḥ | te | vīryā̀ | prá | bravāma ||10.112.1||

10.112.2a yáste rátho mánaso jávīyānéndra téna somapéyāya yāhi |
10.112.2c tū́yamā́ te hárayaḥ prá dravantu yébhiryā́si vṛ́ṣabhirmándamānaḥ ||

yáḥ | te | ráthaḥ | mánasaḥ | jávīyān | ā | indra | téna | soma-péyāya | yāhi |
tū́yam | ā́ | te | hárayaḥ | prá | dravantu | yébhiḥ | yā́si | vṛ́ṣa-bhiḥ | mándamānaḥ ||10.112.2||

10.112.3a háritvatā várcasā sū́ryasya śréṣṭhai rūpaístanvàṁ sparśayasva |
10.112.3c asmā́bhirindra sákhibhirhuvānáḥ sadhrīcīnó mādayasvā niṣádya ||

háritvatā | várcasā | sū́ryasya | śréṣṭhaiḥ | rūpaíḥ | tanvàm | sparśayasva |
asmā́bhiḥ | indra | sákhi-bhiḥ | huvānáḥ | sadhrīcīnáḥ | mādayasva | ni-sádya ||10.112.3||

10.112.4a yásya tyátte mahimā́naṁ mádeṣvimé mahī́ ródasī nā́viviktām |
10.112.4c tádóka ā́ háribhirindra yuktaíḥ priyébhiryāhi priyámánnamáccha ||

yásya | tyát | te | mahimā́nam | mádeṣu | imé íti | mahī́ íti | ródasī íti | ná | áviviktām |
tát | ókaḥ | ā́ | hári-bhiḥ | indra | yuktaíḥ | priyébhiḥ | yāhi | priyám | ánnam | áccha ||10.112.4||

10.112.5a yásya śáśvatpapivā́m̐ indra śátrūnanānukṛtyā́ ráṇyā cakártha |
10.112.5c sá te púraṁdhiṁ táviṣīmiyarti sá te mádāya sutá indra sómaḥ ||

yásya | śáśvat | papi-vā́n | indra | śátrūn | ananu-kṛtyā́ | ráṇyā | cakártha |
sáḥ | te | púram-dhim | táviṣīm | iyarti | sáḥ | te | mádāya | sutáḥ | indra | sómaḥ ||10.112.5||

10.112.6a idáṁ te pā́traṁ sánavittamindra píbā sómamenā́ śatakrato |
10.112.6c pūrṇá āhāvó madirásya mádhvo yáṁ víśva ídabhiháryanti devā́ḥ ||

idám | te | pā́tram | sána-vittam | indra | píba | sómam | enā́ | śatakrato íti śata-krato |
pūrṇáḥ | ā-hāváḥ | madirásya | mádhvaḥ | yám | víśve | ít | abhi-háryanti | devā́ḥ ||10.112.6||

10.112.7a ví hí tvā́mindra purudhā́ jánāso hitáprayaso vṛṣabha hváyante |
10.112.7c asmā́kaṁ te mádhumattamānīmā́ bhuvantsávanā téṣu harya ||

ví | hí | tvā́m | indra | purudhā́ | jánāsaḥ | hitá-prayasaḥ | vṛṣabha | hváyante |
asmā́kam | te | mádhumat-tamāni | imā́ | bhuvan | sávanā | téṣu | harya ||10.112.7||

10.112.8a prá ta indra pūrvyā́ṇi prá nūnáṁ vīryā̀ vocaṁ prathamā́ kṛtā́ni |
10.112.8c satīnámanyuraśrathāyo ádriṁ suvedanā́makṛṇorbráhmaṇe gā́m ||

prá | te | indra | pūrvyā́ṇi | prá | nūnám | vīryā̀ | vocam | prathamā́ | kṛtā́ni |
satīná-manyuḥ | aśrathayaḥ | ádrim | su-vedanā́m | akṛṇoḥ | bráhmaṇe | gā́m ||10.112.8||

10.112.9a ní ṣú sīda gaṇapate gaṇéṣu tvā́māhurvípratamaṁ kavīnā́m |
10.112.9c ná ṛté tvátkriyate kíṁ canā́ré mahā́markáṁ maghavañcitrámarca ||

ní | sú | sīda | gaṇa-pate | gaṇéṣu | tvā́m | āhuḥ | vípra-tamam | kavīnā́m |
ná | ṛté | tvát | kriyate | kím | caná | āré | mahā́m | arkám | magha-van | citrám | arca ||10.112.9||

10.112.10a abhikhyā́ no maghavannā́dhamānāntsákhe bodhí vasupate sákhīnām |
10.112.10c ráṇaṁ kṛdhi raṇakṛtsatyaśuṣmā́bhakte cidā́ bhajā rāyé asmā́n ||

abhi-khyā́ | naḥ | magha-van | nā́dhamānān | sákhe | bodhí | vasu-pate | sákhīnām |
ráṇam | kṛdhi | raṇa-kṛt | satya-śuṣma | ábhakte | cit | ā́ | bhaja | rāyé | asmā́n ||10.112.10||


10.113.1a támasya dyā́vāpṛthivī́ sácetasā víśvebhirdevaíránu śúṣmamāvatām |
10.113.1c yádaítkṛṇvānó mahimā́namindriyáṁ pītvī́ sómasya krátumām̐ avardhata ||

tám | asya | dyā́vāpṛthivī́ íti | sá-cetasā | víśvebhiḥ | devaíḥ | ánu | śúṣmam | āvatām |
yát | aít | kṛṇvānáḥ | mahimā́nam | indriyám | pītvī́ | sómasya | krátu-mān | avardhata ||10.113.1||

10.113.2a támasya víṣṇurmahimā́namójasāṁśúṁ dadhanvā́nmádhuno ví rapśate |
10.113.2c devébhiríndro maghávā sayā́vabhirvṛtráṁ jaghanvā́m̐ abhavadváreṇyaḥ ||

tám | asya | víṣṇuḥ | mahimā́nam | ójasā | aṁśúm | dadhanvā́n | mádhunaḥ | ví | rapśate |
devébhiḥ | índraḥ | maghá-vā | sayā́va-bhiḥ | vṛtrám | jaghanvā́n | abhavat | váreṇyaḥ ||10.113.2||

10.113.3a vṛtréṇa yádáhinā bíbhradā́yudhā samásthithā yudháye śáṁsamāvíde |
10.113.3c víśve te átra marútaḥ sahá tmánā́vardhannugra mahimā́namindriyám ||

vṛtréṇa | yát | áhinā | bíbhrat | ā́yudhā | sam-ásthithāḥ | yudháye | śáṁsam | ā-víde |
víśve | te | átra | marútaḥ | sahá | tmánā | ávardhan | ugra | mahimā́nam | indriyám ||10.113.3||

10.113.4a jajñāná evá vyàbādhata spṛ́dhaḥ prā́paśyadvīró abhí paúṁsyaṁ ráṇam |
10.113.4c ávṛścadádrimáva sasyádaḥ sṛjadástabhnānnā́kaṁ svapasyáyā pṛthúm ||

jajñānáḥ | evá | ví | abādhata | spṛ́dhaḥ | prá | apaśyat | vīráḥ | abhí | paúṁsyam | ráṇam |
ávṛścat | ádrim | áva | sa-syádaḥ | sṛjat | ástabhnāt | nā́kam | su-apasyáyā | pṛthúm ||10.113.4||

10.113.5a ā́díndraḥ satrā́ táviṣīrapatyata várīyo dyā́vāpṛthivī́ abādhata |
10.113.5c ávābharaddhṛṣitó vájramāyasáṁ śévaṁ mitrā́ya váruṇāya dāśúṣe ||

ā́t | índraḥ | satrā́ | táviṣīḥ | apatyata | várīyaḥ | dyā́vāpṛthivī́ íti | abādhata |
áva | abharat | dhṛṣitáḥ | vájram | āyasám | śévam | mitrā́ya | váruṇāya | dāśúṣe ||10.113.5||

10.113.6a índrasyā́tra táviṣībhyo virapśína ṛghāyató araṁhayanta manyáve |
10.113.6c vṛtráṁ yádugró vyávṛścadójasāpó bíbhrataṁ támasā párīvṛtam ||

índrasya | átra | táviṣībhyaḥ | vi-rapśínaḥ | ṛghāyatáḥ | araṁhayanta | manyáve |
vṛtrám | yát | ugráḥ | ví | ávṛścat | ójasā | apáḥ | bíbhratam | támasā | pári-vṛtam ||10.113.6||

10.113.7a yā́ vīryā̀ṇi prathamā́ni kártvā mahitvébhiryátamānau samīyátuḥ |
10.113.7c dhvāntáṁ támó'va dadhvase hatá índro mahnā́ pūrváhūtāvapatyata ||

yā́ | vīryā̀ṇi | prathamā́ni | kártvā | mahi-tvébhiḥ | yátamānau | sam-īyátuḥ |
dhvāntám | támaḥ | áva | dadhvase | haté | índraḥ | mahnā́ | pūrvá-hūtau | apatyata ||10.113.7||

10.113.8a víśve devā́so ádha vṛ́ṣṇyāni té'vardhayantsómavatyā vacasyáyā |
10.113.8c raddháṁ vṛtrámáhimíndrasya hánmanāgnírná jámbhaistṛṣvánnamāvayat ||

víśve | devā́saḥ | ádha | vṛ́ṣṇyāni | te | ávardhayan | sóma-vatyā | vacasyáyā |
raddhám | vṛtrám | áhim | índrasya | hánmanā | agníḥ | ná | jámbhaiḥ | tṛṣú | ánnam | āvayat ||10.113.8||

10.113.9a bhū́ri dákṣebhirvacanébhirṛ́kvabhiḥ sakhyébhiḥ sakhyā́ni prá vocata |
10.113.9c índro dhúniṁ ca cúmuriṁ ca dambháyañchraddhāmanasyā́ śṛṇute dabhī́taye ||

bhū́ri | dákṣebhiḥ | vacanébhiḥ | ṛ́kva-bhiḥ | sakhyébhiḥ | sakhyā́ni | prá | vocata |
índraḥ | dhúnim | ca | cúmurim | ca | dambháyan | śraddhā-manasyā́ | śṛṇute | dabhī́taye ||10.113.9||

10.113.10a tváṁ purū́ṇyā́ bharā sváśvyā yébhirmáṁsai nivácanāni śáṁsan |
10.113.10c sugébhirvíśvā duritā́ tarema vidó ṣú ṇa urviyā́ gādhámadyá ||

tvám | purū́ṇi | ā́ | bhara | su-áśvyā | yébhiḥ | máṁsai | ni-vácanāni | śáṁsan |
su-gébhiḥ | víśvā | duḥ-itā́ | tarema | vidó íti | sú | naḥ | urviyā́ | gādhám | adyá ||10.113.10||


10.114.1a gharmā́ sámantā trivṛ́taṁ vyā̀patustáyorjúṣṭiṁ mātaríśvā jagāma |
10.114.1c diváspáyo dídhiṣāṇā aveṣanvidúrdevā́ḥ sahásāmānamarkám ||

gharmā́ | sám-antā | tri-vṛ́tam | ví | āpatuḥ | táyoḥ | júṣṭim | mātaríśvā | jagāma |
diváḥ | páyaḥ | dídhiṣāṇāḥ | aveṣan | vidúḥ | devā́ḥ | sahá-sāmānam | arkám ||10.114.1||

10.114.2a tisró deṣṭrā́ya nírṛtīrúpāsate dīrghaśrúto ví hí jānánti váhnayaḥ |
10.114.2c tā́sāṁ ní cikyuḥ kaváyo nidā́naṁ páreṣu yā́ gúhyeṣu vratéṣu ||

tisráḥ | deṣṭrā́ya | níḥ-ṛtīḥ | úpa | āsate | dīrgha-śrútaḥ | ví | hí | jānánti | váhnayaḥ |
tā́sām | ní | cikyuḥ | kaváyaḥ | ni-dā́nam | páreṣu | yā́ḥ | gúhyeṣu | vratéṣu ||10.114.2||

10.114.3a cátuṣkapardā yuvatíḥ supéśā ghṛtápratīkā vayúnāni vaste |
10.114.3c tásyāṁ suparṇā́ vṛ́ṣaṇā ní ṣedaturyátra devā́ dadhiré bhāgadhéyam ||

cátuḥ-kapardā | yuvatíḥ | su-péśāḥ | ghṛtá-pratīkā | vayúnāni | vaste |
tásyām | su-parṇā́ | vṛ́ṣaṇā | ní | sedatuḥ | yátra | devā́ḥ | dadhiré | bhāga-dhéyam ||10.114.3||

10.114.4a ékaḥ suparṇáḥ sá samudrámā́ viveśa sá idáṁ víśvaṁ bhúvanaṁ ví caṣṭe |
10.114.4c táṁ pā́kena mánasāpaśyamántitastáṁ mātā́ reḻhi sá u reḻhi mātáram ||

ékaḥ | su-parṇáḥ | sáḥ | samudrám | ā́ | viveśa | sáḥ | idám | víśvam | bhúvanam | ví | caṣṭe |
tám | pā́kena | mánasā | apaśyam | ántitaḥ | tám | mātā́ | reḻhi | sáḥ | ūm̐ íti | reḻhi | mātáram ||10.114.4||

10.114.5a suparṇáṁ víprāḥ kaváyo vácobhirékaṁ sántaṁ bahudhā́ kalpayanti |
10.114.5c chándāṁsi ca dádhato adhvaréṣu gráhāntsómasya mimate dvā́daśa ||

su-parṇám | víprāḥ | kaváyaḥ | vácaḥ-bhiḥ | ékam | sántam | bahudhā́ | kalpayanti |
chándāṁsi | ca | dádhataḥ | adhvaréṣu | gráhān | sómasya | mimate | dvā́daśa ||10.114.5||

10.114.6a ṣaṭtriṁśā́m̐śca catúraḥ kalpáyantaśchándāṁsi ca dádhata ādvādaśám |
10.114.6c yajñáṁ vimā́ya kaváyo manīṣá ṛksāmā́bhyāṁ prá ráthaṁ vartayanti ||

ṣaṭ-triṁśā́n | ca | catúraḥ | kalpáyantaḥ | chándāṁsi | ca | dádhataḥ | ā-dvādaśám |
yajñám | vi-mā́ya | kaváyaḥ | manīṣā́ | ṛk-sāmā́bhyām | prá | rátham | vartayanti ||10.114.6||

10.114.7a cáturdaśānyé mahimā́no asya táṁ dhī́rā vācā́ prá ṇayanti saptá |
10.114.7c ā́pnānaṁ tīrtháṁ ká ihá prá vocadyéna pathā́ prapíbante sutásya ||

cátuḥ-daśa | anyé | mahimā́naḥ | asya | tám | dhī́rāḥ | vācā́ | prá | nayanti | saptá |
ā́pnānam | tīrthám | káḥ | ihá | prá | vocat | yéna | pathā́ | pra-píbante | sutásya ||10.114.7||

10.114.8a sahasradhā́ pañcadaśā́nyukthā́ yā́vaddyā́vāpṛthivī́ tā́vadíttát |
10.114.8c sahasradhā́ mahimā́naḥ sahásraṁ yā́vadbráhma víṣṭhitaṁ tā́vatī vā́k ||

sahasradhā́ | pañca-daśā́ni | ukthā́ | yā́vat | dyā́vāpṛthivī́ íti | tā́vat | ít | tát |
sahasradhā́ | mahimā́naḥ | sahásram | yā́vat | bráhma | ví-sthitam | tā́vatī | vā́k ||10.114.8||

10.114.9a káśchándasāṁ yógamā́ veda dhī́raḥ kó dhíṣṇyāṁ práti vā́caṁ papāda |
10.114.9c kámṛtvíjāmaṣṭamáṁ śū́ramāhurhárī índrasya ní cikāya káḥ svit ||

káḥ | chándasām | yógam | ā́ | veda | dhī́raḥ | káḥ | dhíṣṇyām | práti | vā́cam | papāda |
kám | ṛtvíjām | aṣṭamám | śū́ram | āhuḥ | hárī íti | índrasya | ní | cikāya | káḥ | svit ||10.114.9||

10.114.10a bhū́myā ántaṁ páryéke caranti ráthasya dhūrṣú yuktā́so asthuḥ |
10.114.10c śrámasya dāyáṁ ví bhajantyebhyo yadā́ yamó bhávati harmyé hitáḥ ||

bhū́myāḥ | ántam | pári | éke | caranti | ráthasya | dhūḥ-sú | yuktā́saḥ | asthuḥ |
śrámasya | dāyám | ví | bhajanti | ebhyaḥ | yadā́ | yamáḥ | bhávati | harmyé | hitáḥ ||10.114.10||


10.115.1a citrá ícchíśostáruṇasya vakṣátho ná yó mātárāvapyéti dhā́tave |
10.115.1c anūdhā́ yádi jī́janadádhā ca nú vavákṣa sadyó máhi dūtyàṁ cáran ||

citráḥ | ít | śíśoḥ | táruṇasya | vakṣáthaḥ | ná | yáḥ | mātárau | api-éti | dhā́tave |
anūdhā́ḥ | yádi | jī́janat | ádha | ca | nú | vavákṣa | sadyáḥ | máhi | dūtyàm | cáran ||10.115.1||

10.115.2a agnírha nā́ma dhāyi dánnapástamaḥ sáṁ yó vánā yuváte bhásmanā datā́ |
10.115.2c abhipramúrā juhvā̀ svadhvará inó ná próthamāno yávase vṛ́ṣā ||

agníḥ | ha | nā́ma | dhāyi | dán | apáḥ-tamaḥ | sám | yáḥ | vánā | yuváte | bhásmanā | datā́ |
abhi-pramúrā | juhvā̀ | su-adhvaráḥ | ináḥ | ná | próthamānaḥ | yávase | vṛ́ṣā ||10.115.2||

10.115.3a táṁ vo víṁ ná druṣádaṁ devámándhasa índuṁ próthantaṁ pravápantamarṇavám |
10.115.3c āsā́ váhniṁ ná śocíṣā virapśínaṁ máhivrataṁ ná sarájantamádhvanaḥ ||

tám | vaḥ | vím | ná | dru-sádam | devám | ándhasaḥ | índum | próthantam | pra-vápantam | arṇavám |
āsā́ | váhnim | ná | śocíṣā | vi-rapśínam | máhi-vratam | ná | sarájantam | ádhvanaḥ ||10.115.3||

10.115.4a ví yásya te jrayasānásyājara dhákṣorná vā́tāḥ pári sántyácyutāḥ |
10.115.4c ā́ raṇvā́so yúyudhayo ná satvanáṁ tritáṁ naśanta prá śiṣánta iṣṭáye ||

ví | yásya | te | jrayasānásya | ajara | dhákṣoḥ | ná | vā́tāḥ | pári | sánti | ácyutāḥ |
ā́ | raṇvā́saḥ | yúyudhayaḥ | ná | satvanám | tritám | naśanta | prá | śiṣántaḥ | iṣṭáye ||10.115.4||

10.115.5a sá ídagníḥ káṇvatamaḥ káṇvasakhāryáḥ párasyā́ntarasya táruṣaḥ |
10.115.5c agníḥ pātu gṛṇató agníḥ sūrī́nagnírdadātu téṣāmávo naḥ ||

sáḥ | ít | agníḥ | káṇva-tamaḥ | káṇva-sakhā | aryáḥ | párasya | ántarasya | táruṣaḥ |
agníḥ | pātu | gṛṇatáḥ | agníḥ | sūrī́n | agníḥ | dadātu | téṣām | ávaḥ | naḥ ||10.115.5||

10.115.6a vājíntamāya sáhyase supitrya tṛṣú cyávāno ánu jātávedase |
10.115.6c anudré cidyó dhṛṣatā́ váraṁ saté mahíntamāya dhánvanédaviṣyaté ||

vājín-tamāya | sáhyase | su-pitrya | tṛṣú | cyávānaḥ | ánu | jātá-vedase |
anudré | cit | yáḥ | dhṛṣatā́ | váram | saté | mahín-tamāya | dhánvanā | ít | aviṣyate ||10.115.6||

10.115.7a evā́gnírmártaiḥ sahá sūríbhirvásuḥ ṣṭave sáhasaḥ sūnáro nṛ́bhiḥ |
10.115.7c mitrā́so ná yé súdhitā ṛtāyávo dyā́vo ná dyumnaírabhí sánti mā́nuṣān ||

evá | agníḥ | mártaiḥ | sahá | sūrí-bhiḥ | vásuḥ | stave | sáhasaḥ | sūnáraḥ | nṛ́-bhiḥ |
mitrā́saḥ | ná | yé | sú-dhitāḥ | ṛta-yávaḥ | dyā́vaḥ | ná | dyumnaíḥ | abhí | santi | mā́nuṣān ||10.115.7||

10.115.8a ū́rjo napātsahasāvanníti tvopastutásya vandate vṛ́ṣā vā́k |
10.115.8c tvā́ṁ stoṣāma tváyā suvī́rā drā́ghīya ā́yuḥ prataráṁ dádhānāḥ ||

ū́rjaḥ | napāt | sahasā-van | íti | tvā | upa-stutásya | vandate | vṛ́ṣā | vā́k |
tvā́m | stoṣāma | tváyā | su-vī́rāḥ | drā́ghīyaḥ | ā́yuḥ | pra-tarám | dádhānāḥ ||10.115.8||

10.115.9a íti tvāgne vṛṣṭihávyasya putrā́ upastutā́sa ṛ́ṣayo'vocan |
10.115.9c tā́m̐śca pāhí gṛṇatáśca sūrī́nváṣaḍváṣaḻítyūrdhvā́so anakṣannámo náma ítyūrdhvā́so anakṣan ||

íti | tvā | agne | vṛṣṭi-hávyasya | putrā́ḥ | upa-stutā́saḥ | ṛ́ṣayaḥ | avocan |
tā́n | ca | pāhí | gṛṇatáḥ | ca | sūrī́n | váṣaṭ | váṣaṭ | íti | ūrdhvā́saḥ | anakṣan | námaḥ | námaḥ | íti | ūrdhvā́saḥ | anakṣan ||10.115.9||


10.116.1a píbā sómaṁ mahatá indriyā́ya píbā vṛtrā́ya hántave śaviṣṭha |
10.116.1c píba rāyé śávase hūyámānaḥ píba mádhvastṛpádindrā́ vṛṣasva ||

píba | sómam | mahaté | indriyā́ya | píba | vṛtrā́ya | hántave | śaviṣṭha |
píba | rāyé | śávase | hūyámānaḥ | píba | mádhvaḥ | tṛpát | indra | ā́ | vṛṣasva ||10.116.1||

10.116.2a asyá piba kṣumátaḥ prásthitasyéndra sómasya váramā́ sutásya |
10.116.2c svastidā́ mánasā mādayasvārvācīnó reváte saúbhagāya ||

asyá | piba | kṣu-mátaḥ | prá-sthitasya | índra | sómasya | váram | ā́ | sutásya |
svasti-dā́ḥ | mánasā | mādayasva | arvācīnáḥ | reváte | saúbhagāya ||10.116.2||

10.116.3a mamáttu tvā divyáḥ sóma indra mamáttu yáḥ sūyáte pā́rthiveṣu |
10.116.3c mamáttu yéna várivaścakártha mamáttu yéna niriṇā́si śátrūn ||

mamáttu | tvā | divyáḥ | sómaḥ | indra | mamáttu | yáḥ | sūyáte | pā́rthiveṣu |
mamáttu | yéna | várivaḥ | cakártha | mamáttu | yéna | ni-riṇā́si | śátrūn ||10.116.3||

10.116.4a ā́ dvibárhā aminó yātvíndro vṛ́ṣā háribhyāṁ páriṣiktamándhaḥ |
10.116.4c gávyā́ sutásya prábhṛtasya mádhvaḥ satrā́ khédāmaruśahā́ vṛṣasva ||

ā́ | dvi-bárhāḥ | amináḥ | yātu | índraḥ | vṛ́ṣā | hári-bhyām | pári-siktam | ándhaḥ |
gávi | ā́ | sutásya | prá-bhṛtasya | mádhvaḥ | satrā́ | khédām | aruśa-hā́ | ā́ | vṛṣasva ||10.116.4||

10.116.5a ní tigmā́ni bhrāśáyanbhrā́śyānyáva sthirā́ tanuhi yātujū́nām |
10.116.5c ugrā́ya te sáho bálaṁ dadāmi pratī́tyā śátrūnvigadéṣu vṛśca ||

ní | tigmā́ni | bhrāśáyan | bhrā́śyāni | áva | sthirā́ | tanuhi | yātu-jū́nām |
ugrā́ya | te | sáhaḥ | bálam | dadāmi | prati-ítya | śátrūn | vi-gadéṣu | vṛśca ||10.116.5||

10.116.6a vyàryá indra tanuhi śrávāṁsyójaḥ sthiréva dhánvano'bhímātīḥ |
10.116.6c asmadryàgvāvṛdhānáḥ sáhobhiránibhṛṣṭastanvàṁ vāvṛdhasva ||

ví | aryáḥ | indra | tanuhi | śrávāṁsi | ójaḥ | sthirā́-iva | dhánvanaḥ | abhí-mātīḥ |
asmadryàk | vavṛdhānáḥ | sáhaḥ-bhiḥ | áni-bhṛṣṭaḥ | tanvàm | vavṛdhasva ||10.116.6||

10.116.7a idáṁ havírmaghavantúbhyaṁ rātáṁ práti samrāḻáhṛṇāno gṛbhāya |
10.116.7c túbhyaṁ sutó maghavantúbhyaṁ pakvò'ddhī̀ndra píba ca prásthitasya ||

idám | havíḥ | magha-van | túbhyam | rātám | práti | sám-rāṭ | áhṛṇānaḥ | gṛbhāya |
túbhyam | sutáḥ | magha-van | túbhyam | pakvàḥ | addhí | indra | píba | ca | prá-sthitasya ||10.116.7||

10.116.8a addhī́dindra prásthitemā́ havī́ṁṣi cáno dadhiṣva pacatótá sómam |
10.116.8c práyasvantaḥ práti haryāmasi tvā satyā́ḥ santu yájamānasya kā́māḥ ||

addhí | ít | indra | prá-sthitā | imā́ | havī́ṁṣi | cánaḥ | dadhiṣva | pacatā́ | utá | sómam |
práyasvantaḥ | práti | haryāmasi | tvā | satyā́ḥ | santu | yájamānasya | kā́māḥ ||10.116.8||

10.116.9a préndrāgníbhyāṁ suvacasyā́miyarmi síndhāviva prérayaṁ nā́vamarkaíḥ |
10.116.9c áyā iva pári caranti devā́ yé asmábhyaṁ dhanadā́ udbhídaśca ||

prá | indrāgní-bhyām | su-vacasyā́m | iyarmi | síndhau-iva | prá | īrayam | nā́vam | arkaíḥ |
áyāḥ-iva | pári | caranti | devā́ḥ | yé | asmábhyam | dhana-dā́ḥ | ut-bhídaḥ | ca ||10.116.9||


10.117.1a ná vā́ u devā́ḥ kṣúdhamídvadháṁ dadurutā́śitamúpa gacchanti mṛtyávaḥ |
10.117.1c utó rayíḥ pṛṇató nópa dasyatyutā́pṛṇanmarḍitā́raṁ ná vindate ||

ná | vaí | ūm̐ íti | devā́ḥ | kṣúdham | ít | vadhám | daduḥ | utá | ā́śitam | úpa | gacchanti | mṛtyávaḥ |
utó íti | rayíḥ | pṛṇatáḥ | ná | úpa | dasyati | utá | ápṛṇan | marḍitā́ram | ná | vindate ||10.117.1||

10.117.2a yá ādhrā́ya cakamānā́ya pitvó'nnavāntsánraphitā́yopajagmúṣe |
10.117.2c sthiráṁ mánaḥ kṛṇuté sévate purótó citsá marḍitā́raṁ ná vindate ||

yáḥ | ādhrā́ya | cakamānā́ya | pitváḥ | ánna-vān | sán | raphitā́ya | upa-jagmúṣe |
sthirám | mánaḥ | kṛṇuté | sévate | purā́ | utó íti | cit | sáḥ | marḍitā́ram | ná | vindate ||10.117.2||

10.117.3a sá ídbhojó yó gṛháve dádātyánnakāmāya cárate kṛśā́ya |
10.117.3c áramasmai bhavati yā́mahūtā utā́parī́ṣu kṛṇute sákhāyam ||

sáḥ | ít | bhojáḥ | yáḥ | gṛháve | dádāti | ánna-kāmāya | cárate | kṛśā́ya |
áram | asmai | bhavati | yā́ma-hūtau | utá | aparī́ṣu | kṛṇute | sákhāyam ||10.117.3||

10.117.4a ná sá sákhā yó ná dádāti sákhye sacābhúve sácamānāya pitváḥ |
10.117.4c ápāsmātpréyānná tádóko asti pṛṇántamanyámáraṇaṁ cidicchet ||

ná | sáḥ | sákhā | yáḥ | ná | dádāti | sákhye | sacā-bhúve | sácamānāya | pitváḥ |
ápa | asmāt | prá | iyāt | ná | tát | ókaḥ | asti | pṛṇántam | anyám | áraṇam | cit | icchet ||10.117.4||

10.117.5a pṛṇīyā́dínnā́dhamānāya távyāndrā́ghīyāṁsamánu paśyeta pánthām |
10.117.5c ó hí vártante ráthyeva cakrā́nyámanyamúpa tiṣṭhanta rā́yaḥ ||

pṛṇīyā́t | ít | nā́dhamānāya | távyān | drā́ghīyāṁsam | ánu | paśyeta | pánthām |
ó íti | hí | vartante | ráthyā-iva | cakrā́ | anyám-anyam | úpa | tiṣṭhanta | rā́yaḥ ||10.117.5||

10.117.6a móghamánnaṁ vindate ápracetāḥ satyáṁ bravīmi vadhá ítsá tásya |
10.117.6c nā́ryamáṇaṁ púṣyati nó sákhāyaṁ kévalāgho bhavati kevalādī́ ||

mógham | ánnam | vindate | ápra-cetāḥ | satyám | bravīmi | vadháḥ | ít | sáḥ | tásya |
ná | aryamáṇam | púṣyati | nó íti | sákhāyam | kévala-aghaḥ | bhavati | kevala-ādī́ ||10.117.6||

10.117.7a kṛṣánnítphā́la ā́śitaṁ kṛṇoti yánnádhvānamápa vṛṅkte carítraiḥ |
10.117.7c vádanbrahmā́vadato vánīyānpṛṇánnāpírápṛṇantamabhí ṣyāt ||

kṛṣán | ít | phā́laḥ | ā́śitam | kṛṇoti | yán | ádhvānam | ápa | vṛṅkte | carítraiḥ |
vádan | brahmā́ | ávadataḥ | vánīyān | pṛṇán | āpíḥ | ápṛṇantam | abhí | syāt ||10.117.7||

10.117.8a ékapādbhū́yo dvipádo ví cakrame dvipā́ttripā́damabhyèti paścā́t |
10.117.8c cátuṣpādeti dvipádāmabhisvaré sampáśyanpaṅktī́rupatíṣṭhamānaḥ ||

éka-pāt | bhū́yaḥ | dvi-pádaḥ | ví | cakrame | dvi-pā́t | tri-pā́dam | abhí | eti | paścā́t |
cátuḥ-pāt | eti | dvi-pádām | abhi-svaré | sam-páśyan | paṅktī́ḥ | upa-tíṣṭhamānaḥ ||10.117.8||

10.117.9a samaú ciddhástau ná samáṁ viviṣṭaḥ sammātárā cinná samáṁ duhāte |
10.117.9c yamáyościnná samā́ vīryā̀ṇi jñātī́ citsántau ná samáṁ pṛṇītaḥ ||

samaú | cit | hástau | ná | samám | viviṣṭáḥ | sam-mātárā | cit | ná | samám | duhāte íti |
yamáyoḥ | cit | ná | samā́ | vīryā̀ṇi | jñātī́ íti | cit | sántau | ná | samám | pṛṇītaḥ ||10.117.9||


10.118.1a ágne háṁsi nyàtríṇaṁ dī́dyanmártyeṣvā́ |
10.118.1c své kṣáye śucivrata ||

ágne | háṁsi | ní | atríṇam | dī́dyat | mártyeṣu | ā́ |
své | kṣáye | śuci-vrata ||10.118.1||

10.118.2a úttiṣṭhasi svā̀huto ghṛtā́ni práti modase |
10.118.2c yáttvā srúcaḥ samásthiran ||

út | tiṣṭhasi | sú-āhutaḥ | ghṛtā́ni | práti | modase |
yát | tvā | srúcaḥ | sam-ásthiran ||10.118.2||

10.118.3a sá ā́huto ví rocate'gnírīḻényo girā́ |
10.118.3c srucā́ prátīkamajyate ||

sáḥ | ā́-hutaḥ | ví | rocate | agníḥ | īḻényaḥ | girā́ |
srucā́ | prátīkam | ajyate ||10.118.3||

10.118.4a ghṛténāgníḥ sámajyate mádhupratīka ā́hutaḥ |
10.118.4c rócamāno vibhā́vasuḥ ||

ghṛténa | agníḥ | sám | ajyate | mádhu-pratīkaḥ | ā́-hutaḥ |
rócamānaḥ | vibhā́-vasuḥ ||10.118.4||

10.118.5a járamāṇaḥ sámidhyase devébhyo havyavāhana |
10.118.5c táṁ tvā havanta mártyāḥ ||

járamāṇaḥ | sám | idhyase | devébhyaḥ | havya-vāhana |
tám | tvā | havanta | mártyāḥ ||10.118.5||

10.118.6a táṁ martā ámartyaṁ ghṛténāgníṁ saparyata |
10.118.6c ádābhyaṁ gṛhápatim ||

tám | martāḥ | ámartyam | ghṛténa | agním | saparyata |
ádābhyam | gṛhá-patim ||10.118.6||

10.118.7a ádābhyena śocíṣā́gne rákṣastváṁ daha |
10.118.7c gopā́ ṛtásya dīdihi ||

ádābhyena | śocíṣā | ágne | rákṣaḥ | tvám | daha |
gopā́ḥ | ṛtásya | dīdihi ||10.118.7||

10.118.8a sá tvámagne prátīkena prátyoṣa yātudhānyàḥ |
10.118.8c urukṣáyeṣu dī́dyat ||

sáḥ | tvám | agne | prátīkena | práti | oṣa | yātu-dhānyàḥ |
uru-kṣáyeṣu | dī́dyat ||10.118.8||

10.118.9a táṁ tvā gīrbhírurukṣáyā havyavā́haṁ sámīdhire |
10.118.9c yájiṣṭhaṁ mā́nuṣe jáne ||

tám | tvā | gīḥ-bhíḥ | uru-kṣáyāḥ | havya-vā́ham | sám | īdhire |
yájiṣṭham | mā́nuṣe | jáne ||10.118.9||


10.119.1a íti vā́ íti me máno gā́máśvaṁ sanuyāmíti |
10.119.1c kuvítsómasyā́pāmíti ||

íti | vaí | íti | me | mánaḥ | gā́m | áśvam | sanuyām | íti |
kuvít | sómasya | ápām | íti ||10.119.1||

10.119.2a prá vā́tā iva dódhata únmā pītā́ ayaṁsata |
10.119.2c kuvítsómasyā́pāmíti ||

prá | vā́tāḥ-iva | dódhataḥ | út | mā | pītā́ḥ | ayaṁsata |
kuvít | sómasya | ápām | íti ||10.119.2||

10.119.3a únmā pītā́ ayaṁsata ráthamáśvā ivāśávaḥ |
10.119.3c kuvítsómasyā́pāmíti ||

út | mā | pītā́ḥ | ayaṁsata | rátham | áśvāḥ-iva | āśávaḥ |
kuvít | sómasya | ápām | íti ||10.119.3||

10.119.4a úpa mā matírasthita vāśrā́ putrámiva priyám |
10.119.4c kuvítsómasyā́pāmíti ||

úpa | mā | matíḥ | asthita | vāśrā́ | putrám-iva | priyám |
kuvít | sómasya | ápām | íti ||10.119.4||

10.119.5a aháṁ táṣṭeva vandhúraṁ páryacāmi hṛdā́ matím |
10.119.5c kuvítsómasyā́pāmíti ||

ahám | táṣṭā-iva | vandhúram | pári | acāmi | hṛdā́ | matím |
kuvít | sómasya | ápām | íti ||10.119.5||

10.119.6a nahí me akṣipáccanā́cchāntsuḥ páñca kṛṣṭáyaḥ |
10.119.6c kuvítsómasyā́pāmíti ||

nahí | me | akṣi-pát | caná | ácchāntsuḥ | páñca | kṛṣṭáyaḥ |
kuvít | sómasya | ápām | íti ||10.119.6||

10.119.7a nahí me ródasī ubhé anyáṁ pakṣáṁ caná práti |
10.119.7c kuvítsómasyā́pāmíti ||

nahí | me | ródasī íti | ubhé íti | anyám | pakṣám | caná | práti |
kuvít | sómasya | ápām | íti ||10.119.7||

10.119.8a abhí dyā́ṁ mahinā́ bhuvamabhī̀mā́ṁ pṛthivī́ṁ mahī́m |
10.119.8c kuvítsómasyā́pāmíti ||

abhí | dyā́m | mahinā́ | bhuvam | abhí | imā́m | pṛthivī́m | mahī́m |
kuvít | sómasya | ápām | íti ||10.119.8||

10.119.9a hántāháṁ pṛthivī́mimā́ṁ ní dadhānīhá vehá vā |
10.119.9c kuvítsómasyā́pāmíti ||

hánta | ahám | pṛthivī́m | imā́m | ní | dadhāni | ihá | vā | ihá | vā |
kuvít | sómasya | ápām | íti ||10.119.9||

10.119.10a oṣámítpṛthivī́maháṁ jaṅghánānīhá vehá vā |
10.119.10c kuvítsómasyā́pāmíti ||

oṣám | ít | pṛthivī́m | ahám | jaṅghánāni | ihá | vā | ihá | vā |
kuvít | sómasya | ápām | íti ||10.119.10||

10.119.11a diví me anyáḥ pakṣò'dhó anyámacīkṛṣam |
10.119.11c kuvítsómasyā́pāmíti ||

diví | me | anyáḥ | pakṣáḥ | adháḥ | anyám | acīkṛṣam |
kuvít | sómasya | ápām | íti ||10.119.11||

10.119.12a ahámasmi mahāmahò'bhinabhyámúdīṣitaḥ |
10.119.12c kuvítsómasyā́pāmíti ||

ahám | asmi | mahā-maháḥ | abhi-nabhyám | út-īṣitaḥ |
kuvít | sómasya | ápām | íti ||10.119.12||

10.119.13a gṛhó yāmyáraṁkṛto devébhyo havyavā́hanaḥ |
10.119.13c kuvítsómasyā́pāmíti ||

gṛháḥ | yāmi | áram-kṛtaḥ | devébhyaḥ | havya-vā́hanaḥ |
kuvít | sómasya | ápām | íti ||10.119.13||


10.120.1a tádídāsa bhúvaneṣu jyéṣṭhaṁ yáto jajñá ugrástveṣánṛmṇaḥ |
10.120.1c sadyó jajñānó ní riṇāti śátrūnánu yáṁ víśve mádantyū́māḥ ||

tát | ít | āsa | bhúvaneṣu | jyéṣṭham | yátaḥ | jajñé | ugráḥ | tveṣá-nṛmṇaḥ |
sadyáḥ | jajñānáḥ | ní | riṇāti | śátrūn | ánu | yám | víśve | mádanti | ū́māḥ ||10.120.1||

10.120.2a vāvṛdhānáḥ śávasā bhū́ryojāḥ śátrurdāsā́ya bhiyásaṁ dadhāti |
10.120.2c ávyanacca vyanácca sásni sáṁ te navanta prábhṛtā mádeṣu ||

vavṛdhānáḥ | śávasā | bhū́ri-ojāḥ | śátruḥ | dāsā́ya | bhiyásam | dadhāti |
ávi-anat | ca | vi-anát | ca | sásni | sám | te | navanta | prá-bhṛtā | mádeṣu ||10.120.2||

10.120.3a tvé krátumápi vṛñjanti víśve dvíryádeté trírbhávantyū́māḥ |
10.120.3c svādóḥ svā́dīyaḥ svādúnā sṛjā sámadáḥ sú mádhu mádhunābhí yodhīḥ ||

tvé íti | krátum | ápi | vṛñjanti | víśve | dvíḥ | yát | eté | tríḥ | bhávanti | ū́māḥ |
svādóḥ | svā́dīyaḥ | svādúnā | sṛja | sám | adáḥ | sú | mádhu | mádhunā | abhí | yodhīḥ ||10.120.3||

10.120.4a íti ciddhí tvā dhánā jáyantaṁ mádemade anumádanti víprāḥ |
10.120.4c ójīyo dhṛṣṇo sthirámā́ tanuṣva mā́ tvā dabhanyātudhā́nā durévāḥ ||

íti | cit | hí | tvā | dhánā | jáyantam | máde-made | anu-mádanti | víprāḥ |
ójīyaḥ | dhṛṣṇo íti | sthirám | ā́ | tanuṣva | mā́ | tvā | dabhan | yātu-dhā́nāḥ | duḥ-évāḥ ||10.120.4||

10.120.5a tváyā vayáṁ śāśadmahe ráṇeṣu prapáśyanto yudhényāni bhū́ri |
10.120.5c codáyāmi ta ā́yudhā vácobhiḥ sáṁ te śiśāmi bráhmaṇā váyāṁsi ||

tváyā | vayám | śāśadmahe | ráṇeṣu | pra-páśyantaḥ | yudhényāni | bhū́ri |
codáyāmi | te | ā́yudhā | vácaḥ-bhiḥ | sám | te | śiśāmi | bráhmaṇā | váyāṁsi ||10.120.5||

10.120.6a stuṣéyyaṁ puruvárpasamṛ́bhvaminátamamāptyámāptyā́nām |
10.120.6c ā́ darṣate śávasā saptá dā́nūnprá sākṣate pratimā́nāni bhū́ri ||

stuṣéyyam | puru-várpasam | ṛ́bhvam | iná-tamam | āptyám | āptyā́nām |
ā́ | darṣate | śávasā | saptá | dā́nūn | prá | sākṣate | prati-mā́nāni | bhū́ri ||10.120.6||

10.120.7a ní táddadhiṣé'varaṁ páraṁ ca yásminnā́vithā́vasā duroṇé |
10.120.7c ā́ mātárā sthāpayase jigatnū́ áta inoṣi kárvarā purū́ṇi ||

ní | tát | dadhiṣe | ávaram | páram | ca | yásmin | ā́vitha | ávasā | duroṇé |
ā́ | mātárā | sthāpayase | jigatnū́ íti | átaḥ | inoṣi | kárvarā | purū́ṇi ||10.120.7||

10.120.8a imā́ bráhma bṛháddivo vivaktī́ndrāya śūṣámagriyáḥ svarṣā́ḥ |
10.120.8c mahó gotrásya kṣayati svarā́jo dúraśca víśvā avṛṇodápa svā́ḥ ||

imā́ | bráhma | bṛhát-divaḥ | vivakti | índrāya | śūṣám | agriyáḥ | svaḥ-sā́ḥ |
maháḥ | gotrásya | kṣayati | sva-rā́jaḥ | dúraḥ | ca | víśvāḥ | avṛṇot | ápa | svā́ḥ ||10.120.8||

10.120.9a evā́ mahā́nbṛháddivo átharvā́vocatsvā́ṁ tanvàmíndramevá |
10.120.9c svásāro mātaríbhvarīrariprā́ hinvánti ca śávasā vardháyanti ca ||

evá | mahā́n | bṛhát-divaḥ | átharvā | ávocat | svā́m | tanvàm | índram | evá |
svásāraḥ | mātaríbhvarīḥ | ariprā́ḥ | hinvánti | ca | śávasā | vardháyanti | ca ||10.120.9||


10.121.1a hiraṇyagarbháḥ sámavartatā́gre bhūtásya jātáḥ pátiréka āsīt |
10.121.1c sá dādhāra pṛthivī́ṁ dyā́mutémā́ṁ kásmai devā́ya havíṣā vidhema ||

hiraṇya-garbháḥ | sám | avartata | ágre | bhūtásya | jātáḥ | pátiḥ | ékaḥ | āsīt |
sáḥ | dādhāra | pṛthivī́m | dyā́m | utá | imā́m | kásmai | devā́ya | havíṣā | vidhema ||10.121.1||

10.121.2a yá ātmadā́ baladā́ yásya víśva upā́sate praśíṣaṁ yásya devā́ḥ |
10.121.2c yásya chāyā́mṛ́taṁ yásya mṛtyúḥ kásmai devā́ya havíṣā vidhema ||

yáḥ | ātma-dā́ḥ | bala-dā́ḥ | yásya | víśve | upa-ā́sate | pra-śíṣam | yásya | devā́ḥ |
yásya | chāyā́ | amṛ́tam | yásya | mṛtyúḥ | kásmai | devā́ya | havíṣā | vidhema ||10.121.2||

10.121.3a yáḥ prāṇató nimiṣató mahitvaíka ídrā́jā jágato babhū́va |
10.121.3c yá ī́śe asyá dvipádaścátuṣpadaḥ kásmai devā́ya havíṣā vidhema ||

yáḥ | prāṇatáḥ | ni-miṣatáḥ | mahi-tvā́ | ékaḥ | ít | rā́jā | jágataḥ | babhū́va |
yáḥ | ī́śe | asyá | dvi-pádaḥ | cátuḥ-padaḥ | kásmai | devā́ya | havíṣā | vidhema ||10.121.3||

10.121.4a yásyemé himávanto mahitvā́ yásya samudráṁ rasáyā sahā́húḥ |
10.121.4c yásyemā́ḥ pradíśo yásya bāhū́ kásmai devā́ya havíṣā vidhema ||

yásya | imé | himá-vantaḥ | mahi-tvā́ | yásya | samudrám | rasáyā | sahá | āhuḥ |
yásya | imā́ḥ | pra-díśaḥ | yásya | bāhū́ íti | kásmai | devā́ya | havíṣā | vidhema ||10.121.4||

10.121.5a yéna dyaúrugrā́ pṛthivī́ ca dṛḻhā́ yéna svàḥ stabhitáṁ yéna nā́kaḥ |
10.121.5c yó antárikṣe rájaso vimā́naḥ kásmai devā́ya havíṣā vidhema ||

yéna | dyaúḥ | ugrā́ | pṛthivī́ | ca | dṛḻhā́ | yéna | svà1ríti svàḥ | stabhitám | yéna | nā́kaḥ |
yáḥ | antárikṣe | rájasaḥ | vi-mā́naḥ | kásmai | devā́ya | havíṣā | vidhema ||10.121.5||

10.121.6a yáṁ krándasī ávasā tastabhāné abhyaíkṣetāṁ mánasā réjamāne |
10.121.6c yátrā́dhi sū́ra údito vibhā́ti kásmai devā́ya havíṣā vidhema ||

yám | krándasī íti | ávasā | tastabhāné íti | abhí | aíkṣetām | mánasā | réjamāne |
yátra | ádhi | sū́raḥ | út-itaḥ | vi-bhā́ti | kásmai | devā́ya | havíṣā | vidhema ||10.121.6||

10.121.7a ā́po ha yádbṛhatī́rvíśvamā́yangárbhaṁ dádhānā janáyantīragním |
10.121.7c táto devā́nāṁ sámavartatā́surékaḥ kásmai devā́ya havíṣā vidhema ||

ā́paḥ | ha | yát | bṛhatī́ḥ | víśvam | ā́yan | gárbham | dádhānāḥ | janáyantīḥ | agním |
tátaḥ | devā́nām | sám | avartata | ásuḥ | ékaḥ | kásmai | devā́ya | havíṣā | vidhema ||10.121.7||

10.121.8a yáścidā́po mahinā́ paryápaśyaddákṣaṁ dádhānā janáyantīryajñám |
10.121.8c yó devéṣvádhi devá éka ā́sītkásmai devā́ya havíṣā vidhema ||

yáḥ | cit | ā́paḥ | mahinā́ | pari-ápaśyat | dákṣam | dádhānāḥ | janáyantīḥ | yajñám |
yáḥ | devéṣu | ádhi | deváḥ | ékaḥ | ā́sīt | kásmai | devā́ya | havíṣā | vidhema ||10.121.8||

10.121.9a mā́ no hiṁsījjanitā́ yáḥ pṛthivyā́ yó vā dívaṁ satyádharmā jajā́na |
10.121.9c yáścāpáścandrā́ bṛhatī́rjajā́na kásmai devā́ya havíṣā vidhema ||

mā́ | naḥ | hiṁsīt | janitā́ | yáḥ | pṛthivyā́ḥ | yáḥ | vā | dívam | satyá-dharmā | jajā́na |
yáḥ | ca | apáḥ | candrā́ḥ | bṛhatī́ḥ | jajā́na | kásmai | devā́ya | havíṣā | vidhema ||10.121.9||

10.121.10a prájāpate ná tvádetā́nyanyó víśvā jātā́ni pári tā́ babhūva |
10.121.10c yátkāmāste juhumástánno astu vayáṁ syāma pátayo rayīṇā́m ||

prájā-pate | ná | tvát | etā́ni | anyáḥ | víśvā | jātā́ni | pári | tā́ | babhūva |
yát-kāmāḥ | te | juhumáḥ | tát | naḥ | astu | vayám | syāma | pátayaḥ | rayīṇā́m ||10.121.10||


10.122.1a vásuṁ ná citrámahasaṁ gṛṇīṣe vāmáṁ śévamátithimadviṣeṇyám |
10.122.1c sá rāsate śurúdho viśvádhāyaso'gnírhótā gṛhápatiḥ suvī́ryam ||

vásum | ná | citrá-mahasam | gṛṇīṣe | vāmám | śévam | átithim | adviṣeṇyám |
sáḥ | rāsate | śurúdhaḥ | viśvá-dhāyasaḥ | agníḥ | hótā | gṛhá-patiḥ | su-vī́ryam ||10.122.1||

10.122.2a juṣāṇó agne práti harya me váco víśvāni vidvā́nvayúnāni sukrato |
10.122.2c ghṛ́tanirṇigbráhmaṇe gātúméraya táva devā́ ajanayannánu vratám ||

juṣāṇáḥ | agne | práti | harya | me | vácaḥ | víśvāni | vidvā́n | vayúnāni | sukrato íti su-krato |
ghṛ́ta-nirnik | bráhmaṇe | gātúm | ā́ | īraya | táva | devā́ḥ | ajanayan | ánu | vratám ||10.122.2||

10.122.3a saptá dhā́māni pariyánnámartyo dā́śaddāśúṣe sukṛ́te māmahasva |
10.122.3c suvī́reṇa rayíṇāgne svābhúvā yásta ā́naṭsamídhā táṁ juṣasva ||

saptá | dhā́māni | pari-yán | ámartyaḥ | dā́śat | dāśúṣe | su-kṛ́te | mamahasva |
su-vī́reṇa | rayíṇā | agne | su-ābhúvā | yáḥ | te | ā́naṭ | sam-ídhā | tám | juṣasva ||10.122.3||

10.122.4a yajñásya ketúṁ prathamáṁ puróhitaṁ havíṣmanta īḻate saptá vājínam |
10.122.4c śṛṇvántamagníṁ ghṛtápṛṣṭhamukṣáṇaṁ pṛṇántaṁ deváṁ pṛṇaté suvī́ryam ||

yajñásya | ketúm | prathamám | puráḥ-hitam | havíṣmantaḥ | īḻate | saptá | vājínam |
śṛṇvántam | agním | ghṛtá-pṛṣṭham | ukṣáṇam | pṛṇántam | devám | pṛṇaté | su-vī́ryam ||10.122.4||

10.122.5a tváṁ dūtáḥ prathamó váreṇyaḥ sá hūyámāno amṛ́tāya matsva |
10.122.5c tvā́ṁ marjayanmarúto dāśúṣo gṛhé tvā́ṁ stómebhirbhṛ́gavo ví rurucuḥ ||

tvám | dūtáḥ | prathamáḥ | váreṇyaḥ | sáḥ | hūyámānaḥ | amṛ́tāya | matsva |
tvā́m | marjayan | marútaḥ | dāśúṣaḥ | gṛhé | tvā́m | stómebhiḥ | bhṛ́gavaḥ | ví | rirucuḥ ||10.122.5||

10.122.6a íṣaṁ duhántsudúghāṁ viśvádhāyasaṁ yajñapríye yájamānāya sukrato |
10.122.6c ágne ghṛtásnustrírṛtā́ni dī́dyadvartíryajñáṁ pariyántsukratūyase ||

íṣam | duhán | su-dúghām | viśvá-dhāyasam | yajña-príye | yájamānāya | sukrato íti su-krato |
ágre | ghṛtá-snuḥ | tríḥ | ṛtā́ni | dī́dyat | vartíḥ | yajñám | pari-yán | sukratu-yase ||10.122.6||

10.122.7a tvā́mídasyā́ uṣáso vyùṣṭiṣu dūtáṁ kṛṇvānā́ ayajanta mā́nuṣāḥ |
10.122.7c tvā́ṁ devā́ mahayā́yyāya vāvṛdhurā́jyamagne nimṛjánto adhvaré ||

tvā́m | ít | asyā́ḥ | uṣásaḥ | ví-uṣṭiṣu | dūtám | kṛṇvānā́ḥ | ayajanta | mā́nuṣāḥ |
tvā́m | devā́ḥ | mahayā́yyāya | vavṛdhuḥ | ā́jyam | agne | ni-mṛjántaḥ | adhvaré ||10.122.7||

10.122.8a ní tvā vásiṣṭhā ahvanta vājínaṁ gṛṇánto agne vidátheṣu vedhásaḥ |
10.122.8c rāyáspóṣaṁ yájamāneṣu dhāraya yūyáṁ pāta svastíbhiḥ sádā naḥ ||

ní | tvā | vásiṣṭhāḥ | ahvanta | vājínam | gṛṇántaḥ | agne | vidátheṣu | vedhásaḥ |
rāyáḥ | póṣam | yájamāneṣu | dhāraya | yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||10.122.8||


10.123.1a ayáṁ venáścodayatpṛ́śnigarbhā jyótirjarāyū rájaso vimā́ne |
10.123.1c imámapā́ṁ saṁgamé sū́ryasya śíśuṁ ná víprā matíbhī rihanti ||

ayám | venáḥ | codayat | pṛ́śni-garbhāḥ | jyótiḥ-jarāyuḥ | rájasaḥ | vi-mā́ne |
imám | apā́m | sam-gamé | sū́ryasya | śíśum | ná | víprāḥ | matí-bhiḥ | rihanti ||10.123.1||

10.123.2a samudrā́dūrmímúdiyarti venó nabhojā́ḥ pṛṣṭháṁ haryatásya darśi |
10.123.2c ṛtásya sā́nāvádhi viṣṭápi bhrā́ṭsamānáṁ yónimabhyànūṣata vrā́ḥ ||

samudrā́t | ūrmím | út | iyarti | venáḥ | nabhaḥ-jā́ḥ | pṛṣṭhám | haryatásya | darśi |
ṛtásya | sā́nau | ádhi | viṣṭápi | bhrā́ṭ | samānám | yónim | abhí | anūṣata | vrā́ḥ ||10.123.2||

10.123.3a samānáṁ pūrvī́rabhí vāvaśānā́stíṣṭhanvatsásya mātáraḥ sánīḻāḥ |
10.123.3c ṛtásya sā́nāvádhi cakramāṇā́ rihánti mádhvo amṛ́tasya vā́ṇīḥ ||

samānám | pūrvī́ḥ | abhí | vāvaśānā́ḥ | tíṣṭhan | vatsásya | mātáraḥ | sá-nīḻāḥ |
ṛtásya | sā́nau | ádhi | cakramāṇā́ḥ | rihánti | mádhvaḥ | amṛ́tasya | vā́ṇīḥ ||10.123.3||

10.123.4a jānánto rūpámakṛpanta víprā mṛgásya ghóṣaṁ mahiṣásya hí gmán |
10.123.4c ṛténa yánto ádhi síndhumasthurvidádgandharvó amṛ́tāni nā́ma ||

jānántaḥ | rūpám | akṛpanta | víprāḥ | mṛgásya | ghóṣam | mahiṣásya | hí | gmán |
ṛténa | yántaḥ | ádhi | síndhum | asthuḥ | vidát | gandharváḥ | amṛ́tāni | nā́ma ||10.123.4||

10.123.5a apsarā́ jārámupasiṣmiyāṇā́ yóṣā bibharti paramé vyòman |
10.123.5c cáratpriyásya yóniṣu priyáḥ sántsī́datpakṣé hiraṇyáye sá venáḥ ||

apsarā́ḥ | jārám | upa-siṣmiyāṇā́ | yóṣā | bibharti | paramé | ví-oman |
cárat | priyásya | yóniṣu | priyáḥ | sán | sī́dat | pakṣé | hiraṇyáye | sáḥ | venáḥ ||10.123.5||

10.123.6a nā́ke suparṇámúpa yátpátantaṁ hṛdā́ vénanto abhyácakṣata tvā |
10.123.6c híraṇyapakṣaṁ váruṇasya dūtáṁ yamásya yónau śakunáṁ bhuraṇyúm ||

nā́ke | su-parṇám | úpa | yát | pátantam | hṛdā́ | vénantaḥ | abhí | ácakṣata | tvā |
híraṇya-pakṣam | váruṇasya | dūtám | yamásya | yónau | śakunám | bhuraṇyúm ||10.123.6||

10.123.7a ūrdhvó gandharvó ádhi nā́ke asthātpratyáṅcitrā́ bíbhradasyā́yudhāni |
10.123.7c vásāno átkaṁ surabhíṁ dṛśé káṁ svàrṇá nā́ma janata priyā́ṇi ||

ūrdhváḥ | gandharváḥ | ádhi | nā́ke | asthāt | pratyáṅ | citrā́ | bíbhrat | asya | ā́yudhāni |
vásānaḥ | átkam | surabhím | dṛśé | kám | svàḥ | ná | nā́ma | janata | priyā́ṇi ||10.123.7||

10.123.8a drapsáḥ samudrámabhí yájjígāti páśyangṛ́dhrasya cákṣasā vídharman |
10.123.8c bhānúḥ śukréṇa śocíṣā cakānástṛtī́ye cakre rájasi priyā́ṇi ||

drapsáḥ | samudrám | abhí | yát | jígāti | páśyan | gṛ́dhrasya | cákṣasā | ví-dharman |
bhānúḥ | śukréṇa | śocíṣā | cakānáḥ | tṛtī́ye | cakre | rájasi | priyā́ṇi ||10.123.8||


10.124.1a imáṁ no agna úpa yajñáméhi páñcayāmaṁ trivṛ́taṁ saptátantum |
10.124.1c áso havyavā́ḻutá naḥ purogā́ jyógevá dīrgháṁ táma ā́śayiṣṭhāḥ ||

imám | naḥ | agne | úpa | yajñám | ā́ | ihi | páñca-yāmam | tri-vṛ́tam | saptá-tantum |
ásaḥ | havya-vā́ṭ | utá | naḥ | puraḥ-gā́ḥ | jyók | evá | dīrghám | támaḥ | ā́ | aśayiṣṭhāḥ ||10.124.1||

10.124.2a ádevāddeváḥ pracátā gúhā yánprapáśyamāno amṛtatvámemi |
10.124.2c śiváṁ yátsántamáśivo jáhāmi svā́tsakhyā́dáraṇīṁ nā́bhimemi ||

ádevāt | deváḥ | pra-cátā | gúhā | yán | pra-páśyamānaḥ | amṛta-tvám | emi |
śivám | yát | sántam | áśivaḥ | jáhāmi | svā́t | sakhyā́t | áraṇīm | nā́bhim | emi ||10.124.2||

10.124.3a páśyannanyásyā átithiṁ vayā́yā ṛtásya dhā́ma ví mime purū́ṇi |
10.124.3c śáṁsāmi pitré ásurāya śévamayajñiyā́dyajñíyaṁ bhāgámemi ||

páśyan | anyásyāḥ | átithim | vayā́yāḥ | ṛtásya | dhā́ma | ví | mime | purū́ṇi |
śáṁsāmi | pitré | ásurāya | śévam | ayajñiyā́t | yajñíyam | bhāgám | emi ||10.124.3||

10.124.4a bahvī́ḥ sámā akaramantárasminníndraṁ vṛṇānáḥ pitáraṁ jahāmi |
10.124.4c agníḥ sómo váruṇasté cyavante paryā́vardrāṣṭráṁ tádavāmyāyán ||

bahvī́ḥ | sámāḥ | akaram | antáḥ | asmin | índram | vṛṇānáḥ | pitáram | jahāmi |
agníḥ | sómaḥ | váruṇaḥ | té | cyavante | pari-ā́vart | rāṣṭrám | tát | avāmi | ā-yán ||10.124.4||

10.124.5a nírmāyā u tyé ásurā abhūvantváṁ ca mā varuṇa kāmáyāse |
10.124.5c ṛténa rājannánṛtaṁ viviñcánmáma rāṣṭrásyā́dhipatyaméhi ||

níḥ-māyāḥ | ūm̐ íti | tyé | ásurāḥ | abhūvan | tvám | ca | mā | varuṇa | kāmáyāse |
ṛténa | rājan | ánṛtam | vi-viñcán | máma | rāṣṭrásya | ádhi-patyam | ā́ | ihi ||10.124.5||

10.124.6a idáṁ svàridámídāsa vāmámayáṁ prakāśá urvàntárikṣam |
10.124.6c hánāva vṛtráṁ niréhi soma havíṣṭvā sántaṁ havíṣā yajāma ||

idám | svàḥ | idám | ít | āsa | vāmám | ayám | pra-kāśáḥ | urú | antárikṣam |
hánāva | vṛtrám | niḥ-éhi | soma | havíḥ | tvā | sántam | havíṣā | yajāma ||10.124.6||

10.124.7a kavíḥ kavitvā́ diví rūpámā́sajadáprabhūtī váruṇo nírapáḥ sṛjat |
10.124.7c kṣémaṁ kṛṇvānā́ jánayo ná síndhavastā́ asya várṇaṁ śúcayo bharibhrati ||

kavíḥ | kavi-tvā́ | diví | rūpám | ā́ | asajat | ápra-bhūtī | váruṇaḥ | níḥ | apáḥ | sṛjat |
kṣémam | kṛṇvānā́ḥ | jánayaḥ | ná | síndhavaḥ | tā́ḥ | asya | várṇam | śúcayaḥ | bharibhrati ||10.124.7||

10.124.8a tā́ asya jyéṣṭhamindriyáṁ sacante tā́ īmā́ kṣeti svadháyā mádantīḥ |
10.124.8c tā́ īṁ víśo ná rā́jānaṁ vṛṇānā́ bībhatsúvo ápa vṛtrā́datiṣṭhan ||

tā́ḥ | asya | jyéṣṭham | indriyám | sacante | tā́ḥ | īm | ā́ | kṣeti | svadháyā | mádantīḥ |
tā́ḥ | īm | víśaḥ | ná | rā́jānam | vṛṇānā́ḥ | bībhatsúvaḥ | ápa | vṛtrā́t | atiṣṭhan ||10.124.8||

10.124.9a bībhatsū́nāṁ sayújaṁ haṁsámāhurapā́ṁ divyā́nāṁ sakhyé cárantam |
10.124.9c anuṣṭúbhamánu carcūryámāṇamíndraṁ ní cikyuḥ kaváyo manīṣā́ ||

bībhatsū́nām | sa-yújam | haṁsám | āhuḥ | apā́m | divyā́nām | sakhyé | cárantam |
anu-stúbham | ánu | carcūryámāṇam | índram | ní | cikyuḥ | kaváyaḥ | manīṣā́ ||10.124.9||


10.125.1a aháṁ rudrébhirvásubhiścarāmyahámādityaírutá viśvádevaiḥ |
10.125.1c aháṁ mitrā́váruṇobhā́ bibharmyahámindrāgnī́ ahámaśvínobhā́ ||

ahám | rudrébhiḥ | vásu-bhiḥ | carāmi | ahám | ādityaíḥ | utá | viśvá-devaiḥ |
ahám | mitrā́váruṇā | ubhā́ | bibharmi | ahám | indrāgnī́ íti | ahám | aśvínā | ubhā́ ||10.125.1||

10.125.2a aháṁ sómamāhanásaṁ bibharmyaháṁ tváṣṭāramutá pūṣáṇaṁ bhágam |
10.125.2c aháṁ dadhāmi dráviṇaṁ havíṣmate suprāvyè yájamānāya sunvaté ||

ahám | sómam | āhanásam | bibharmi | ahám | tváṣṭāram | utá | pūṣáṇam | bhágam |
ahám | dadhāmi | dráviṇam | havíṣmate | supra-avyè | yájamānāya | sunvaté ||10.125.2||

10.125.3a aháṁ rā́ṣṭrī saṁgámanī vásūnāṁ cikitúṣī prathamā́ yajñíyānām |
10.125.3c tā́ṁ mā devā́ vyàdadhuḥ purutrā́ bhū́risthātrāṁ bhū́ryāveśáyantīm ||

ahám | rā́ṣṭrī | sam-gámanī | vásūnām | cikitúṣī | prathamā́ | yajñíyānām |
tā́m | mā | devā́ḥ | ví | adadhuḥ | puru-trā́ | bhū́ri-sthātrām | bhū́ri | ā-veśáyantīm ||10.125.3||

10.125.4a máyā só ánnamatti yó vipáśyati yáḥ prā́ṇiti yá īṁ śṛṇótyuktám |
10.125.4c amantávo mā́ṁ tá úpa kṣiyanti śrudhí śruta śraddhiváṁ te vadāmi ||

máyā | sáḥ | ánnam | atti | yáḥ | vi-páśyati | yáḥ | prā́ṇiti | yáḥ | īm | śṛṇóti | uktám |
amantávaḥ | mā́m | té | úpa | kṣiyanti | śrudhí | śruta | śraddhi-vám | te | vadāmi ||10.125.4||

10.125.5a ahámevá svayámidáṁ vadāmi júṣṭaṁ devébhirutá mā́nuṣebhiḥ |
10.125.5c yáṁ kāmáye táṁtamugráṁ kṛṇomi táṁ brahmā́ṇaṁ támṛ́ṣiṁ táṁ sumedhā́m ||

ahám | evá | svayám | idám | vadāmi | júṣṭam | devébhiḥ | utá | mā́nuṣebhiḥ |
yám | kāmáye | tám-tam | ugrám | kṛṇomi | tám | brahmā́ṇam | tám | ṛ́ṣim | tám | su-medhā́m ||10.125.5||

10.125.6a aháṁ rudrā́ya dhánurā́ tanomi brahmadvíṣe śárave hántavā́ u |
10.125.6c aháṁ jánāya samádaṁ kṛṇomyaháṁ dyā́vāpṛthivī́ ā́ viveśa ||

ahám | rudrā́ya | dhánuḥ | ā́ | tanomi | brahma-dvíṣe | śárave | hántavaí | ūm̐ íti |
ahám | jánāya | sa-mádam | kṛṇomi | ahám | dyā́vāpṛthivī́ íti | ā́ | viveśa ||10.125.6||

10.125.7a aháṁ suve pitáramasya mūrdhánmáma yónirapsvàntáḥ samudré |
10.125.7c táto ví tiṣṭhe bhúvanā́nu víśvotā́mū́ṁ dyā́ṁ varṣmáṇópa spṛśāmi ||

ahám | suve | pitáram | asya | mūrdhán | máma | yóniḥ | ap-sú | antáríti | samudré |
tátaḥ | ví | tiṣṭhe | bhúvanā | ánu | víśvā | utá | amū́m | dyā́m | varṣmáṇā | úpa | spṛśāmi ||10.125.7||

10.125.8a ahámevá vā́ta iva prá vāmyārábhamāṇā bhúvanāni víśvā |
10.125.8c paró divā́ pará enā́ pṛthivyaítā́vatī mahinā́ sáṁ babhūva ||

ahám | evá | vā́taḥ-iva | prá | vāmi | ā-rábhamāṇā | bhúvanāni | víśvā |
paráḥ | divā́ | paráḥ | enā́ | pṛthivyā́ | etā́vatī | mahinā́ | sám | babhūva ||10.125.8||


10.126.1a ná támáṁho ná duritáṁ dévāso aṣṭa mártyam |
10.126.1c sajóṣaso yámaryamā́ mitró náyanti váruṇo áti dvíṣaḥ ||

ná | tám | áṁhaḥ | ná | duḥ-itám | dévāsaḥ | aṣṭa | mártyam |
sa-jóṣasaḥ | yám | aryamā́ | mitráḥ | náyanti | váruṇaḥ | áti | dvíṣaḥ ||10.126.1||

10.126.2a táddhí vayáṁ vṛṇīmáhe váruṇa mítrā́ryaman |
10.126.2c yénā níráṁhaso yūyáṁ pāthá nethā́ ca mártyamáti dvíṣaḥ ||

tát | hí | vayám | vṛṇīmáhe | váruṇa | mítra | áryaman |
yéna | níḥ | áṁhasaḥ | yūyám | pāthá | nethá | ca | mártyam | áti | dvíṣaḥ ||10.126.2||

10.126.3a té nūnáṁ no'yámūtáye váruṇo mitró aryamā́ |
10.126.3c náyiṣṭhā u no neṣáṇi párṣiṣṭhā u naḥ parṣáṇyáti dvíṣaḥ ||

té | nūnám | naḥ | ayám | ūtáye | váruṇaḥ | mitráḥ | aryamā́ |
náyiṣṭhāḥ | ūm̐ íti | naḥ | neṣáṇi | párṣiṣṭhāḥ | ūm̐ íti | naḥ | parṣáṇi | áti | dvíṣaḥ ||10.126.3||

10.126.4a yūyáṁ víśvaṁ pári pātha váruṇo mitró aryamā́ |
10.126.4c yuṣmā́kaṁ śármaṇi priyé syā́ma supraṇītayó'ti dvíṣaḥ ||

yūyám | víśvam | pári | pātha | váruṇaḥ | mitráḥ | aryamā́ |
yuṣmā́kam | śármaṇi | priyé | syā́ma | su-pranītayaḥ | áti | dvíṣaḥ ||10.126.4||

10.126.5a ādityā́so áti srídho váruṇo mitró aryamā́ |
10.126.5c ugráṁ marúdbhī rudráṁ huveméndramagníṁ svastáyé'ti dvíṣaḥ ||

ādityā́saḥ | áti | srídhaḥ | váruṇaḥ | mitráḥ | aryamā́ |
ugrám | marút-bhiḥ | rudrám | huvema | índram | agním | svastáye | áti | dvíṣaḥ ||10.126.5||

10.126.6a nétāra ū ṣú ṇastiró váruṇo mitró aryamā́ |
10.126.6c áti víśvāni duritā́ rā́jānaścarṣaṇīnā́máti dvíṣaḥ ||

nétāraḥ | ūm̐ íti | sú | naḥ | tiráḥ | váruṇaḥ | mitráḥ | aryamā́ |
áti | víśvāni | duḥ-itā́ | rā́jānaḥ | carṣaṇīnā́m | áti | dvíṣaḥ ||10.126.6||

10.126.7a śunámasmábhyamūtáye váruṇo mitró aryamā́ |
10.126.7c śárma yacchantu saprátha ādityā́so yádī́mahe áti dvíṣaḥ ||

śunám | asmábhyam | ūtáye | váruṇaḥ | mitráḥ | aryamā́ |
śárma | yacchantu | sa-práthaḥ | ādityā́saḥ | yát | ī́mahe | áti | dvíṣaḥ ||10.126.7||

10.126.8a yáthā ha tyádvasavo gauryàṁ citpadí ṣitā́mámuñcatā yajatrāḥ |
10.126.8c evó ṣvàsmánmuñcatā vyáṁhaḥ prá tāryagne prataráṁ na ā́yuḥ ||

yáthā | ha | tyát | vasavaḥ | gauryàm | cit | padí | sitā́m | ámuñcata | yajatrāḥ |
evó íti | sú | asmát | muñcata | ví | áṁhaḥ | prá | tāri | agne | pra-tarám | naḥ | ā́yuḥ ||10.126.8||


10.127.1a rā́trī vyàkhyadāyatī́ purutrā́ devyàkṣábhiḥ |
10.127.1c víśvā ádhi śríyo'dhita ||

rā́trī | ví | akhyat | ā-yatī́ | puru-trā́ | devī́ | akṣá-bhiḥ |
víśvāḥ | ádhi | śríyaḥ | adhita ||10.127.1||

10.127.2a órvàprā ámartyā niváto devyùdvátaḥ |
10.127.2c jyótiṣā bādhate támaḥ ||

ā́ | urú | aprāḥ | ámartyā | ni-vátaḥ | devī́ | ut-vátaḥ |
jyótiṣā | bādhate | támaḥ ||10.127.2||

10.127.3a níru svásāramaskṛtoṣásaṁ devyā̀yatī́ |
10.127.3c ápédu hāsate támaḥ ||

níḥ | ūm̐ íti | svásāram | akṛta | uṣásam | devī́ | ā-yatī́ |
ápa | ít | ūm̐ íti | hāsate | támaḥ ||10.127.3||

10.127.4a sā́ no adyá yásyā vayáṁ ní te yā́mannávikṣmahi |
10.127.4c vṛkṣé ná vasatíṁ váyaḥ ||

sā́ | naḥ | adyá | yásyāḥ | vayám | ní | te | yā́man | ávikṣmahi |
vṛkṣé | ná | vasatím | váyaḥ ||10.127.4||

10.127.5a ní grā́māso avikṣata ní padvánto ní pakṣíṇaḥ |
10.127.5c ní śyenā́saścidarthínaḥ ||

ní | grā́māsaḥ | avikṣata | ní | pat-vántaḥ | ní | pakṣíṇaḥ |
ní | śyenā́saḥ | cit | arthínaḥ ||10.127.5||

10.127.6a yāváyā vṛkyàṁ vṛ́kaṁ yaváya stenámūrmye |
10.127.6c áthā naḥ sutárā bhava ||

yaváya | vṛkyàm | vṛ́kam | yaváya | stenám | ūrmye |
átha | naḥ | su-tárā | bhava ||10.127.6||

10.127.7a úpa mā pépiśattámaḥ kṛṣṇáṁ vyàktamasthita |
10.127.7c úṣa ṛṇéva yātaya ||

úpa | mā | pépiśat | támaḥ | kṛṣṇám | ví-aktam | asthita |
úṣaḥ | ṛṇā́-iva | yātaya ||10.127.7||

10.127.8a úpa te gā́ ivā́karaṁ vṛṇīṣvá duhitardivaḥ |
10.127.8c rā́tri stómaṁ ná jigyúṣe ||

úpa | te | gā́ḥ-iva | ā́ | akaram | vṛṇīṣvá | duhitaḥ | divaḥ |
rā́tri | stómam | ná | jigyúṣe ||10.127.8||


10.128.1a mámāgne várco vihavéṣvastu vayáṁ tvéndhānāstanvàṁ puṣema |
10.128.1c máhyaṁ namantāṁ pradíśaścátasrastváyā́dhyakṣeṇa pṛ́tanā jayema ||

máma | agne | várcaḥ | vi-havéṣu | astu | vayám | tvā | índhānāḥ | tanvàm | puṣema |
máhyam | namantām | pra-díśaḥ | cátasraḥ | tváyā | ádhi-akṣeṇa | pṛ́tanāḥ | jayema ||10.128.1||

10.128.2a máma devā́ vihavé santu sárva índravanto marúto víṣṇuragníḥ |
10.128.2c mámāntárikṣamurúlokamastu máhyaṁ vā́taḥ pavatāṁ kā́me asmín ||

máma | devā́ḥ | vi-havé | santu | sárve | índra-vantaḥ | marútaḥ | víṣṇuḥ | agníḥ |
máma | antárikṣam | urú-lokam | astu | máhyam | vā́taḥ | pavatām | kā́me | asmín ||10.128.2||

10.128.3a máyi devā́ dráviṇamā́ yajantāṁ máyyāśī́rastu máyi deváhūtiḥ |
10.128.3c daívyā hótāro vanuṣanta pū́rvé'riṣṭāḥ syāma tanvā̀ suvī́rāḥ ||

máyi | devā́ḥ | dráviṇam | ā́ | yajantām | máyi | ā-śī́ḥ | astu | máyi | devá-hūtiḥ |
daívyāḥ | hótāraḥ | vanuṣanta | pū́rve | áriṣṭāḥ | syāma | tanvā̀ | su-vī́rāḥ ||10.128.3||

10.128.4a máhyaṁ yajantu máma yā́ni havyā́kūtiḥ satyā́ mánaso me astu |
10.128.4c éno mā́ ní gāṁ katamáccanā́háṁ víśve devāso ádhi vocatā naḥ ||

máhyam | yajantu | máma | yā́ni | havyā́ | ā́-kūtiḥ | satyā́ | mánasaḥ | me | astu |
énaḥ | mā́ | ní | gām | katamát | caná | ahám | víśve | devāsaḥ | ádhi | vocata | naḥ ||10.128.4||

10.128.5a dévīḥ ṣaḻurvīrurú naḥ kṛṇota víśve devāsa ihá vīrayadhvam |
10.128.5c mā́ hāsmahi prajáyā mā́ tanū́bhirmā́ radhāma dviṣaté soma rājan ||

dévīḥ | ṣáṭ | urvīḥ | urú | naḥ | kṛṇota | víśve | devāsaḥ | ihá | vīrayadhvam |
mā́ | hāsmahi | pra-jáyā | mā́ | tanū́bhiḥ | mā́ | radhāma | dviṣaté | soma | rājan ||10.128.5||

10.128.6a ágne manyúṁ pratinudánpáreṣāmádabdho gopā́ḥ pári pāhi nastvám |
10.128.6c pratyáñco yantu nigútaḥ púnastè'maíṣāṁ cittáṁ prabúdhāṁ ví neśat ||

ágne | manyúm | prati-nudán | páreṣām | ádabdhaḥ | gopā́ḥ | pári | pāhi | naḥ | tvám |
pratyáñcaḥ | yantu | ni-gútaḥ | púnaríti | té | amā́ | eṣām | cittám | pra-búdhām | ví | neśat ||10.128.6||

10.128.7a dhātā́ dhātṝṇā́ṁ bhúvanasya yáspátirdeváṁ trātā́ramabhimātiṣāhám |
10.128.7c imáṁ yajñámaśvínobhā́ bṛ́haspátirdevā́ḥ pāntu yájamānaṁ nyarthā́t ||

dhātā́ | dhātṝṇā́m | bhúvanasya | yáḥ | pátiḥ | devám | trātā́ram | abhimāti-sahám |
imám | yajñám | aśvínā | ubhā́ | bṛ́haspátiḥ | devā́ḥ | pāntu | yájamānam | ni-arthā́t ||10.128.7||

10.128.8a uruvyácā no mahiṣáḥ śárma yaṁsadasmínháve puruhūtáḥ purukṣúḥ |
10.128.8c sá naḥ prajā́yai haryaśva mṛḻayéndra mā́ no rīriṣo mā́ párā dāḥ ||

uru-vyácāḥ | naḥ | mahiṣáḥ | śárma | yaṁsat | asmín | háve | puru-hūtáḥ | puru-kṣúḥ |
sáḥ | naḥ | pra-jā́yai | hari-aśva | mṛḻaya | índra | mā́ | naḥ | ririṣaḥ | mā́ | párā | dāḥ ||10.128.8||

10.128.9a yé naḥ sapátnā ápa té bhavantvindrāgníbhyāmáva bādhāmahe tā́n |
10.128.9c vásavo rudrā́ ādityā́ uparispṛ́śaṁ mográṁ céttāramadhirājámakran ||

yé | naḥ | sa-pátnāḥ | ápa | té | bhavantu | indrāgní-bhyām | áva | bādhāmahe | tā́n |
vásavaḥ | rudrā́ḥ | ādityā́ḥ | upari-spṛ́śam | mā | ugrám | céttāram | adhi-rājám | akran ||10.128.9||


10.129.1a nā́sadāsīnnó sádāsīttadā́nīṁ nā́sīdrájo nó vyòmā paró yát |
10.129.1c kímā́varīvaḥ kúha kásya śármannámbhaḥ kímāsīdgáhanaṁ gabhīrám ||

ná | ásat | āsīt | nó íti | sát | āsīt | tadā́nīm | ná | āsīt | rájaḥ | nó íti | ví-oma | paráḥ | yát |
kím | ā́ | avarīvaríti | kúha | kásya | śárman | ámbhaḥ | kím | āsīt | gáhanam | gabhīrám ||10.129.1||

10.129.2a ná mṛtyúrāsīdamṛ́taṁ ná tárhi ná rā́tryā áhna āsītpraketáḥ |
10.129.2c ā́nīdavātáṁ svadháyā tádékaṁ tásmāddhānyánná paráḥ kíṁ canā́sa ||

ná | mṛtyúḥ | āsīt | amṛ́tam | ná | tárhi | ná | rā́tryāḥ | áhnaḥ | āsīt | pra-ketáḥ |
ā́nīt | avātám | svadháyā | tát | ékam | tásmāt | ha | anyát | ná | paráḥ | kím | caná | āsa ||10.129.2||

10.129.3a táma āsīttámasā gūḻhámágre'praketáṁ saliláṁ sárvamā idám |
10.129.3c tucchyénābhvápihitaṁ yádā́sīttápasastánmahinā́jāyataíkam ||

támaḥ | āsīt | támasā | gūḻhám | ágre | apra-ketám | salilám | sárvam | āḥ | idám |
tucchyéna | ābhú | ápi-hitam | yát | ā́sīt | tápasaḥ | tát | mahinā́ | ajāyata | ékam ||10.129.3||

10.129.4a kā́mastádágre sámavartatā́dhi mánaso rétaḥ prathamáṁ yádā́sīt |
10.129.4c sató bándhumásati níravindanhṛdí pratī́ṣyā kaváyo manīṣā́ ||

kā́maḥ | tát | ágre | sám | avartata | ádhi | mánasaḥ | rétaḥ | prathamám | yát | ā́sīt |
satáḥ | bándhum | ásati | níḥ | avindan | hṛdí | prati-íṣyā | kaváyaḥ | manīṣā́ ||10.129.4||

10.129.5a tiraścī́no vítato raśmíreṣāmadháḥ svidāsī́3d upári svidāsī3t |
10.129.5c retodhā́ āsanmahimā́na āsantsvadhā́ avástātpráyatiḥ parástāt ||

tiraścī́naḥ | ví-tataḥ | raśmíḥ | eṣām | adháḥ | svit | āsī́3t | upári | svit | āsī3t |
retaḥ-dhā́ḥ | āsan | mahimā́naḥ | āsan | svadhā́ | avástāt | prá-yatiḥ | parástāt ||10.129.5||

10.129.6a kó addhā́ veda ká ihá prá vocatkúta ā́jātā kúta iyáṁ vísṛṣṭiḥ |
10.129.6c arvā́gdevā́ asyá visárjanenā́thā kó veda yáta ābabhū́va ||

káḥ | addhā́ | veda | káḥ | ihá | prá | vocat | kútaḥ | ā́-jātā | kútaḥ | iyám | ví-sṛṣṭiḥ |
arvā́k | devā́ḥ | asyá | vi-sárjanena | átha | káḥ | veda | yátaḥ | ā-babhū́va ||10.129.6||

10.129.7a iyáṁ vísṛṣṭiryáta ābabhū́va yádi vā dadhé yádi vā ná |
10.129.7c yó asyā́dhyakṣaḥ paramé vyòmantsó aṅgá veda yádi vā ná véda ||

iyám | ví-sṛṣṭiḥ | yátaḥ | ā-babhū́va | yádi | vā | dadhé | yádi | vā | ná |
yáḥ | asya | ádhi-akṣaḥ | paramé | ví-oman | sáḥ | aṅgá | veda | yádi | vā | ná | véda ||10.129.7||


10.130.1a yó yajñó viśvátastántubhistatá ékaśataṁ devakarmébhirā́yataḥ |
10.130.1c imé vayanti pitáro yá āyayúḥ prá vayā́pa vayétyāsate taté ||

yáḥ | yajñáḥ | viśvátaḥ | tántu-bhiḥ | tatáḥ | éka-śatam | deva-karmébhiḥ | ā́-yataḥ |
imé | vayanti | pitáraḥ | yé | ā-yayúḥ | prá | vaya | ápa | vaya | íti | āsate | taté ||10.130.1||

10.130.2a púmām̐ enaṁ tanuta útkṛṇatti púmānví tatne ádhi nā́ke asmín |
10.130.2c imé mayū́khā úpa sedurū sádaḥ sā́māni cakrustásarāṇyótave ||

púmān | enam | tanute | út | kṛṇatti | púmān | ví | tatne | ádhi | nā́ke | asmín |
imé | mayū́khāḥ | úpa | seduḥ | ūm̐ íti | sádaḥ | sā́māni | cakruḥ | tásarāṇi | ótave ||10.130.2||

10.130.3a kā́sītpramā́ pratimā́ kíṁ nidā́namā́jyaṁ kímāsītparidhíḥ ká āsīt |
10.130.3c chándaḥ kímāsītpráügaṁ kímuktháṁ yáddevā́ devámáyajanta víśve ||

kā́ | āsīt | pra-mā́ | prati-mā́ | kím | ni-dā́nam | ā́jyam | kím | āsīt | pari-dhíḥ | káḥ | āsīt |
chándaḥ | kím | āsīt | práügam | kím | ukthám | yát | devā́ḥ | devám | áyajanta | víśve ||10.130.3||

10.130.4a agnérgāyatryàbhavatsayúgvoṣṇíhayā savitā́ sáṁ babhūva |
10.130.4c anuṣṭúbhā sóma ukthaírmáhasvānbṛ́haspáterbṛhatī́ vā́camāvat ||

agnéḥ | gāyatrī́ | abhavat | sa-yúgvā | uṣṇíhayā | savitā́ | sám | babhūva |
anu-stúbhā | sómaḥ | ukthaíḥ | máhasvān | bṛ́haspáteḥ | bṛhatī́ | vā́cam | āvat ||10.130.4||

10.130.5a virā́ṇmitrā́váruṇayorabhiśrī́ríndrasya triṣṭúbihá bhāgó áhnaḥ |
10.130.5c víśvāndevā́ñjágatyā́ viveśa téna cākḷpra ṛ́ṣayo manuṣyā̀ḥ ||

vi-rā́ṭ | mitrā́váruṇayoḥ | abhi-śrī́ḥ | índrasya | tri-stúp | ihá | bhāgáḥ | áhnaḥ |
víśvān | devā́n | jágatī | ā́ | viveśa | téna | cākḷpre | ṛ́ṣayaḥ | manuṣyā̀ḥ ||10.130.5||

10.130.6a cākḷpré téna ṛ́ṣayo manuṣyā̀ yajñé jāté pitáro naḥ purāṇé |
10.130.6c páśyanmanye mánasā cákṣasā tā́nyá imáṁ yajñámáyajanta pū́rve ||

cākḷpré | téna | ṛ́ṣayaḥ | manuṣyā̀ḥ | yajñé | jāté | pitáraḥ | naḥ | purāṇé |
páśyan | manye | mánasā | cákṣasā | tā́n | yé | imám | yajñám | áyajanta | pū́rve ||10.130.6||

10.130.7a sahástomāḥ saháchandasa āvṛ́taḥ sahápramā ṛ́ṣayaḥ saptá daívyāḥ |
10.130.7c pū́rveṣāṁ pánthāmanudṛ́śya dhī́rā anvā́lebhire rathyò ná raśmī́n ||

sahá-stomāḥ | sahá-chandasaḥ | ā-vṛ́taḥ | sahá-pramāḥ | ṛ́ṣayaḥ | saptá | daívyāḥ |
pū́rveṣām | pánthām | anu-dṛ́śya | dhī́rāḥ | anu-ā́lebhire | rathyàḥ | ná | raśmī́n ||10.130.7||


10.131.1a ápa prā́ca indra víśvām̐ amítrānápā́pāco abhibhūte nudasva |
10.131.1c ápódīco ápa śūrādharā́ca uraú yáthā táva śármanmádema ||

ápa | prā́caḥ | indra | víśvān | amítrān | ápa | ápācaḥ | abhi-bhūte | nudasva |
ápa | údīcaḥ | ápa | śūra | adharā́caḥ | uraú | yáthā | táva | śárman | mádema ||10.131.1||

10.131.2a kuvídaṅgá yávamanto yávaṁ cidyáthā dā́ntyanupūrváṁ viyū́ya |
10.131.2c ihéhaiṣāṁ kṛṇuhi bhójanāni yé barhíṣo námovṛktiṁ ná jagmúḥ ||

kuvít | aṅgá | yáva-mantaḥ | yávam | cit | yáthā | dā́nti | anu-pūrvám | vi-yū́ya |
ihá-iha | eṣām | kṛṇuhi | bhójanāni | yé | barhíṣaḥ | námaḥ-vṛktim | ná | jagmúḥ ||10.131.2||

10.131.3a nahí sthū́ryṛtuthā́ yātámásti nótá śrávo vivide saṁgaméṣu |
10.131.3c gavyánta índraṁ sakhyā́ya víprā aśvāyánto vṛ́ṣaṇaṁ vājáyantaḥ ||

nahí | sthū́ri | ṛtu-thā́ | yātám | ásti | ná | utá | śrávaḥ | vivide | sam-gaméṣu |
gavyántaḥ | índram | sakhyā́ya | víprāḥ | aśva-yántaḥ | vṛ́ṣaṇam | vājáyantaḥ ||10.131.3||

10.131.4a yuváṁ surā́mamaśvinā námucāvāsuré sácā |
10.131.4c vipipānā́ śubhaspatī índraṁ kármasvāvatam ||

yuvám | surā́mam | aśvinā | námucau | āsuré | sácā |
vi-pipānā́ | śubhaḥ | patī íti | índram | kárma-su | āvatam ||10.131.4||

10.131.5a putrámiva pitárāvaśvínobhéndrāváthuḥ kā́vyairdaṁsánābhiḥ |
10.131.5c yátsurā́maṁ vyápibaḥ śácībhiḥ sárasvatī tvā maghavannabhiṣṇak ||

putrám-iva | pitárau | aśvínā | ubhā́ | índra | āváthuḥ | kā́vyaiḥ | daṁsánābhiḥ |
yát | surā́mam | ví | ápibaḥ | śácībhiḥ | sárasvatī | tvā | magha-van | abhiṣṇak ||10.131.5||

10.131.6a índraḥ sutrā́mā svávām̐ ávobhiḥ sumṛḻīkó bhavatu viśvávedāḥ |
10.131.6c bā́dhatāṁ dvéṣo ábhayaṁ kṛṇotu suvī́ryasya pátayaḥ syāma ||

índraḥ | su-trā́mā | svá-vān | ávaḥ-bhiḥ | su-mṛḻīkáḥ | bhavatu | viśvá-vedāḥ |
bā́dhatām | dvéṣaḥ | ábhayam | kṛṇotu | su-vī́ryasya | pátayaḥ | syāma ||10.131.6||

10.131.7a tásya vayáṁ sumataú yajñíyasyā́pi bhadré saumanasé syāma |
10.131.7c sá sutrā́mā svávām̐ índro asmé ārā́cciddvéṣaḥ sanutáryuyotu ||

tásya | vayám | su-mataú | yajñíyasya | ápi | bhadré | saumanasé | syāma |
sáḥ | su-trā́mā | svá-vān | índraḥ | asmé íti | ārā́t | cit | dvéṣaḥ | sanutá | yuyotu ||10.131.7||


10.132.1a ījānámíddyaúrgūrtā́vasurījānáṁ bhū́mirabhí prabhūṣáṇi |
10.132.1c ījānáṁ devā́vaśvínāvabhí sumnaíravardhatām ||

ījānám | ít | dyaúḥ | gūrtá-vasuḥ | ījānám | bhū́miḥ | abhí | pra-bhūṣáṇi |
ījānám | devaú | aśvínau | abhí | sumnaíḥ | avardhatām ||10.132.1||

10.132.2a tā́ vāṁ mitrāvaruṇā dhārayátkṣitī suṣumnéṣitatvátā yajāmasi |
10.132.2c yuvóḥ krāṇā́ya sakhyaírabhí ṣyāma rakṣásaḥ ||

tā́ | vām | mitrāvaruṇā | dhārayátkṣitī íti dhārayát-kṣitī | su-sumnā́ | iṣitatvátā | yajāmasi |
yuvóḥ | krāṇā́ya | sakhyaíḥ | abhí | syāma | rakṣásaḥ ||10.132.2||

10.132.3a ádhā cinnú yáddídhiṣāmahe vāmabhí priyáṁ rékṇaḥ pátyamānāḥ |
10.132.3c dadvā́m̐ vā yátpúṣyati rékṇaḥ sámvārannákirasya maghā́ni ||

ádha | cit | nú | yát | dádhiṣāmahe | vām | abhí | priyám | rékṇaḥ | pátyamānāḥ |
dadvā́n | vā | yát | púṣyati | rékṇaḥ | sám | ūm̐ íti | āran | nákiḥ | asya | maghā́ni ||10.132.3||

10.132.4a asā́vanyó asura sūyata dyaústváṁ víśveṣāṁ varuṇāsi rā́jā |
10.132.4c mūrdhā́ ráthasya cākannaítā́vataínasāntakadhrúk ||

asaú | anyáḥ | asura | sūyata | dyaúḥ | tvám | víśveṣām | varuṇa | asi | rā́jā |
mūrdhā́ | ráthasya | cākan | ná | etā́vatā | énasā | antaka-dhrúk ||10.132.4||

10.132.5a asmíntsvètácchákapūta éno hité mitré nígatānhanti vīrā́n |
10.132.5c avórvā yáddhā́ttanū́ṣvávaḥ priyā́su yajñíyāsvárvā ||

asmín | sú | etát | śáka-pūte | énaḥ | hité | mitré | ní-gatān | hanti | vīrā́n |
avóḥ | vā | yát | dhā́t | tanū́ṣu | ávaḥ | priyā́su | yajñíyāsu | árvā ||10.132.5||

10.132.6a yuvórhí mātā́ditirvicetasā dyaúrná bhū́miḥ páyasā pupūtáni |
10.132.6c áva priyā́ didiṣṭana sū́ro ninikta raśmíbhiḥ ||

yuvóḥ | hí | mātā́ | áditiḥ | vi-cetasā | dyaúḥ | ná | bhū́miḥ | páyasā | pupūtáni |
áva | priyā́ | didiṣṭana | sū́raḥ | ninikta | raśmí-bhiḥ ||10.132.6||

10.132.7a yuváṁ hyàpnarā́jāvásīdataṁ tíṣṭhadráthaṁ ná dhūrṣádaṁ vanarṣádam |
10.132.7c tā́ naḥ kaṇūkayántīrnṛmédhastatre áṁhasaḥ sumédhastatre áṁhasaḥ ||

yuvám | hí | apna-rā́jau | ásīdatam | tíṣṭhat | rátham | ná | dhūḥ-sádam | vana-sádam |
tā́ḥ | naḥ | kaṇūka-yántīḥ | nṛ-médhaḥ | tatre | áṁhasaḥ | su-médhaḥ | tatre | áṁhasaḥ ||10.132.7||


10.133.1a pró ṣvàsmai purorathámíndrāya śūṣámarcata |
10.133.1c abhī́ke cidu lokakṛ́tsaṁgé samátsu vṛtrahā́smā́kaṁ bodhi coditā́ nábhantāmanyakéṣāṁ jyākā́ ádhi dhánvasu ||

pró íti | sú | asmai | puraḥ-rathám | índrāya | śūṣám | arcata |
abhī́ke | cit | ūm̐ íti | loka-kṛ́t | sam-gé | samát-su | vṛtra-hā́ | asmā́kam | bodhi | coditā́ | nábhantām | anyakéṣām | jyākā́ḥ | ádhi | dhánva-su ||10.133.1||

10.133.2a tváṁ síndhūm̐rávāsṛjo'dharā́co áhannáhim |
10.133.2c aśatrúrindra jajñiṣe víśvaṁ puṣyasi vā́ryaṁ táṁ tvā pári ṣvajāmahe nábhantāmanyakéṣāṁ jyākā́ ádhi dhánvasu ||

tvám | síndhūn | áva | asṛjaḥ | adharā́caḥ | áhan | áhim |
aśatrúḥ | indra | jajñiṣe | víśvam | puṣyasi | vā́ryam | tám | tvā | pári | svajāmahe | nábhantām | anyakéṣām | jyākā́ḥ | ádhi | dhánva-su ||10.133.2||

10.133.3a ví ṣú víśvā árātayo'ryó naśanta no dhíyaḥ |
10.133.3c ástāsi śátrave vadháṁ yó na indra jíghāṁsati yā́ te rātírdadírvásu nábhantāmanyakéṣāṁ jyākā́ ádhi dhánvasu ||

ví | sú | víśvā | árātayaḥ | aryáḥ | naśanta | naḥ | dhíyaḥ |
ástā | asi | śátrave | vadhám | yáḥ | naḥ | indra | jíghāṁsati | yā́ | te | rātíḥ | dadíḥ | vásu | nábhantām | anyakéṣām | jyākā́ḥ | ádhi | dhánva-su ||10.133.3||

10.133.4a yó na indrābhíto jáno vṛkāyúrādídeśati |
10.133.4c adhaspadáṁ támīṁ kṛdhi vibādhó asi sāsahírnábhantāmanyakéṣāṁ jyākā́ ádhi dhánvasu ||

yáḥ | naḥ | indra | abhítaḥ | jánaḥ | vṛka-yúḥ | ā-dídeśati |
adhaḥ-padám | tám | īm | kṛdhi | vi-bādháḥ | asi | sasahíḥ | nábhantām | anyakéṣām | jyākā́ḥ | ádhi | dhánva-su ||10.133.4||

10.133.5a yó na indrābhidā́sati sánābhiryáśca níṣṭyaḥ |
10.133.5c áva tásya bálaṁ tira mahī́va dyaúrádha tmánā nábhantāmanyakéṣāṁ jyākā́ ádhi dhánvasu ||

yáḥ | naḥ | indra | abhi-dā́sati | sá-nābhiḥ | yáḥ | ca | níṣṭyaḥ |
áva | tásya | bálam | tira | mahī́-iva | dyaúḥ | ádha | tmánā | nábhantām | anyakéṣām | jyākā́ḥ | ádhi | dhánva-su ||10.133.5||

10.133.6a vayámindra tvāyávaḥ sakhitvámā́ rabhāmahe |
10.133.6c ṛtásya naḥ pathā́ nayā́ti víśvāni duritā́ nábhantāmanyakéṣāṁ jyākā́ ádhi dhánvasu ||

vayám | indra | tvā-yávaḥ | sakhi-tvám | ā́ | rabhāmahe |
ṛtásya | naḥ | pathā́ | naya | áti | víśvāni | duḥ-itā́ | nábhantām | anyakéṣām | jyākā́ḥ | ádhi | dhánva-su ||10.133.6||

10.133.7a asmábhyaṁ sú tvámindra tā́ṁ śikṣa yā́ dóhate práti váraṁ jaritré |
10.133.7c ácchidrodhnī pīpáyadyáthā naḥ sahásradhārā páyasā mahī́ gaúḥ ||

asmábhyam | sú | tvám | indra | tā́m | śikṣa | yā́ | dóhate | práti | váram | jaritré |
ácchidra-ūdhnī | pīpáyat | yáthā | naḥ | sahásra-dhārā | páyasā | mahī́ | gaúḥ ||10.133.7||


10.134.1a ubhé yádindra ródasī āpaprā́thoṣā́ iva |
10.134.1c mahā́ntaṁ tvā mahī́nāṁ samrā́jaṁ carṣaṇīnā́ṁ devī́ jánitryajījanadbhadrā́ jánitryajījanat ||

ubhé íti | yát | indra | ródasī íti | ā-paprā́tha | uṣā́ḥ-iva |
mahā́ntam | tvā | mahī́nām | sam-rā́jam | carṣaṇīnā́m | devī́ | jánitrī | ajījanat | bhadrā́ | jánitrī | ajījanat ||10.134.1||

10.134.2a áva sma durhaṇāyató mártasya tanuhi sthirám |
10.134.2c adhaspadáṁ támīṁ kṛdhi yó asmā́m̐ ādídeśati devī́ jánitryajījanadbhadrā́ jánitryajījanat ||

áva | sma | duḥ-hanāyatáḥ | mártasya | tanuhi | sthirám |
adhaḥ-padám | tám | īm | kṛdhi | yáḥ | asmā́n | ā-dídeśati | devī́ | jánitrī | ajījanat | bhadrā́ | jánitrī | ajījanat ||10.134.2||

10.134.3a áva tyā́ bṛhatī́ríṣo viśváścandrā amitrahan |
10.134.3c śácībhiḥ śakra dhūnuhī́ndra víśvābhirūtíbhirdevī́ jánitryajījanadbhadrā́ jánitryajījanat ||

áva | tyā́ḥ | bṛhatī́ḥ | íṣaḥ | viśvá-candrāḥ | amitra-han |
śácībhiḥ | śakra | dhūnuhi | índra | víśvābhiḥ | ūtí-bhiḥ | devī́ | jánitrī | ajījanat | bhadrā́ | jánitrī | ajījanat ||10.134.3||

10.134.4a áva yáttváṁ śatakratavíndra víśvāni dhūnuṣé |
10.134.4c rayíṁ ná sunvaté sácā sahasríṇībhirūtíbhirdevī́ jánitryajījanadbhadrā́ jánitryajījanat ||

áva | yát | tvám | śatakrato íti śata-krato | índra | víśvāni | dhūnuṣé |
rayím | ná | sunvaté | sácā | sahasríṇībhiḥ | ūtí-bhiḥ | devī́ | jánitrī | ajījanat | bhadrā́ | jánitrī | ajījanat ||10.134.4||

10.134.5a áva svédā ivābhíto víṣvakpatantu didyávaḥ |
10.134.5c dū́rvāyā iva tántavo vyàsmádetu durmatírdevī́ jánitryajījanadbhadrā́ jánitryajījanat ||

áva | svédāḥ-iva | abhítaḥ | víṣvak | patantu | didyávaḥ |
dū́rvāyāḥ-iva | tántavaḥ | ví | asmát | etu | duḥ-matíḥ | devī́ | jánitrī | ajījanat | bhadrā́ | jánitrī | ajījanat ||10.134.5||

10.134.6a dīrgháṁ hyàṅkuśáṁ yathā śáktiṁ bíbharṣi mantumaḥ |
10.134.6c pū́rveṇa maghavanpadā́jó vayā́ṁ yáthā yamo devī́ jánitryajījanadbhadrā́ jánitryajījanat ||

dīrghám | hí | aṅkuśám | yathā | śáktim | bíbharṣi | mantu-maḥ |
pū́rveṇa | magha-van | padā́ | ajáḥ | vayā́m | yáthā | yamaḥ | devī́ | jánitrī | ajījanat | bhadrā́ | jánitrī | ajījanat ||10.134.6||

10.134.7a nákirdevā minīmasi nákirā́ yopayāmasi mantraśrútyaṁ carāmasi |
10.134.7c pakṣébhirapikakṣébhirátrābhí sáṁ rabhāmahe ||

nákiḥ | devāḥ | minīmasi | nákiḥ | ā́ | yopayāmasi | mantra-śrútyam | carāmasi |
pakṣébhiḥ | api-kakṣébhiḥ | átra | abhí | sám | rabhāmahe ||10.134.7||


10.135.1a yásminvṛkṣé supalāśé devaíḥ sampíbate yamáḥ |
10.135.1c átrā no viśpátiḥ pitā́ purāṇā́m̐ ánu venati ||

yásmin | vṛkṣé | su-palāśé | devaíḥ | sam-píbate | yamáḥ |
átra | naḥ | viśpátiḥ | pitā́ | purāṇā́n | ánu | venati ||10.135.1||

10.135.2a purāṇā́m̐ anuvénantaṁ cárantaṁ pāpáyāmuyā́ |
10.135.2c asūyánnabhyàcākaśaṁ tásmā aspṛhayaṁ púnaḥ ||

purāṇā̀n | anu-vénantam | cárantam | pāpáyā | amuyā́ |
asūyán | abhí | acākaśam | tásmai | aspṛhayam | púnaríti ||10.135.2||

10.135.3a yáṁ kumāra návaṁ ráthamacakráṁ mánasā́kṛṇoḥ |
10.135.3c ékeṣaṁ viśvátaḥ prā́ñcamápaśyannádhi tiṣṭhasi ||

yám | kumāra | návam | rátham | acakrám | mánasā | ákṛṇoḥ |
éka-īṣam | viśvátaḥ | prā́ñcam | ápaśyan | ádhi | tiṣṭhasi ||10.135.3||

10.135.4a yáṁ kumāra prā́vartayo ráthaṁ víprebhyaspári |
10.135.4c táṁ sā́mā́nu prā́vartata sámitó nāvyā́hitam ||

yám | kumāra | prá | ávartayaḥ | rátham | víprebhyaḥ | pári |
tám | sā́ma | ánu | prá | avartata | sám | itáḥ | nāví | ā́-hitam ||10.135.4||

10.135.5a káḥ kumārámajanayadráthaṁ kó níravartayat |
10.135.5c káḥ svittádadyá no brūyādanudéyī yáthā́bhavat ||

káḥ | kumārám | ajanayat | rátham | káḥ | níḥ | avartayat |
káḥ | svit | tát | adyá | naḥ | brūyāt | anu-déyī | yáthā | ábhavat ||10.135.5||

10.135.6a yáthā́bhavadanudéyī táto ágramajāyata |
10.135.6c purástādbudhná ā́tataḥ paścā́nniráyaṇaṁ kṛtám ||

yáthā | ábhavat | anu-déyī | tátaḥ | ágram | ajāyata |
purástāt | budhnáḥ | ā́-tataḥ | paścā́t | niḥ-áyanam | kṛtám ||10.135.6||

10.135.7a idáṁ yamásya sā́danaṁ devamānáṁ yáducyáte |
10.135.7c iyámasya dhamyate nāḻī́rayáṁ gīrbhíḥ páriṣkṛtaḥ ||

idám | yamásya | sádanam | deva-mānám | yát | ucyáte |
iyám | asya | dhamyate | nāḻī́ḥ | ayám | gīḥ-bhíḥ | pári-kṛtaḥ ||10.135.7||


10.136.1a keśyàgníṁ keśī́ viṣáṁ keśī́ bibharti ródasī |
10.136.1c keśī́ víśvaṁ svàrdṛśé keśī́dáṁ jyótirucyate ||

keśī́ | agním | keśī́ | viṣám | keśī́ | bibharti | ródasī íti |
keśī́ | víśvam | svàḥ | dṛśé | keśī́ | idám | jyótiḥ | ucyate ||10.136.1||

10.136.2a múnayo vā́taraśanāḥ piśáṅgā vasate málā |
10.136.2c vā́tasyā́nu dhrā́jiṁ yanti yáddevā́so ávikṣata ||

múnayaḥ | vā́ta-raśanāḥ | piśáṅgā | vasate | málā |
vā́tasya | ánu | dhrā́jim | yánti | yát | devā́saḥ | ávikṣata ||10.136.2||

10.136.3a únmaditā maúneyena vā́tām̐ ā́ tasthimā vayám |
10.136.3c śárīrédasmā́kaṁ yūyáṁ mártāso abhí paśyatha ||

út-maditāḥ | maúneyena | vā́tān | ā́ | tasthima | vayám |
śárīrā | ít | asmā́kam | yūyám | mártāsaḥ | abhí | paśyatha ||10.136.3||

10.136.4a antárikṣeṇa patati víśvā rūpā́vacā́kaśat |
10.136.4c múnirdevásyadevasya saúkṛtyāya sákhā hitáḥ ||

antárikṣeṇa | patati | víśvā | rūpā́ | ava-cā́kaśat |
múniḥ | devásya-devasya | saúkṛtyāya | sákhā | hitáḥ ||10.136.4||

10.136.5a vā́tasyā́śvo vāyóḥ sákhā́tho devéṣito múniḥ |
10.136.5c ubhaú samudrā́vā́ kṣeti yáśca pū́rva utā́paraḥ ||

vā́tasya | áśvaḥ | vāyóḥ | sákhā | átho íti | devá-iṣitaḥ | múniḥ |
ubhaú | samudraú | ā́ | kṣeti | yáḥ | ca | pū́rvaḥ | utá | áparaḥ ||10.136.5||

10.136.6a apsarásāṁ gandharvā́ṇāṁ mṛgā́ṇāṁ cáraṇe cáran |
10.136.6c keśī́ kétasya vidvā́ntsákhā svādúrmadíntamaḥ ||

apsarásām | gandharvā́ṇām | mṛgā́ṇām | cáraṇe | cáran |
keśī́ | kétasya | vidvā́n | sákhā | svādúḥ | madín-tamaḥ ||10.136.6||

10.136.7a vāyúrasmā úpāmanthatpináṣṭi smā kunannamā́ |
10.136.7c keśī́ viṣásya pā́treṇa yádrudréṇā́pibatsahá ||

vāyúḥ | asmai | úpa | amanthat | pináṣṭi | sma | kunannamā́ |
keśī́ | viṣásya | pā́treṇa | yát | rudréṇa | ápibat | sahá ||10.136.7||


10.137.1a utá devā ávahitaṁ dévā únnayathā púnaḥ |
10.137.1c utā́gaścakrúṣaṁ devā dévā jīváyathā púnaḥ ||

utá | devāḥ | áva-hitam | dévāḥ | út | nayatha | púnaríti |
utá | ā́gaḥ | cakrúṣam | devāḥ | dévāḥ | jīváyatha | púnaríti ||10.137.1||

10.137.2a dvā́vimaú vā́tau vāta ā́ síndhorā́ parāvátaḥ |
10.137.2c dákṣaṁ te anyá ā́ vātu párānyó vātu yádrápaḥ ||

dvaú | imaú | vā́tau | vātaḥ | ā́ | síndhoḥ | ā́ | parā-vátaḥ |
dákṣam | te | anyáḥ | ā́ | vātu | párā | anyáḥ | vātu | yát | rápaḥ ||10.137.2||

10.137.3a ā́ vāta vāhi bheṣajáṁ ví vāta vāhi yádrápaḥ |
10.137.3c tváṁ hí viśvábheṣajo devā́nāṁ dūtá ī́yase ||

ā́ | vāta | vāhi | bheṣajám | ví | vāta | vāhi | yát | rápaḥ |
tvám | hí | viśvá-bheṣajaḥ | devā́nām | dūtáḥ | ī́yase ||10.137.3||

10.137.4a ā́ tvāgamaṁ śáṁtātibhirátho ariṣṭátātibhiḥ |
10.137.4c dákṣaṁ te bhadrámā́bhārṣaṁ párā yákṣmaṁ suvāmi te ||

ā́ | tvā | agamam | śántāti-bhiḥ | átho íti | ariṣṭátāti-bhiḥ |
dákṣam | te | bhadrám | ā́ | abhārṣam | párā | yákṣmam | suvāmi | te ||10.137.4||

10.137.5a trā́yantāmihá devā́strā́yatāṁ marútāṁ gaṇáḥ |
10.137.5c trā́yantāṁ víśvā bhūtā́ni yáthāyámarapā́ ásat ||

trā́yantām | ihá | devā́ḥ | trā́yatām | marútām | gaṇáḥ |
trā́yantām | víśvā | bhūtā́ni | yáthā | ayám | arapā́ḥ | ásat ||10.137.5||

10.137.6a ā́pa ídvā́ u bheṣajī́rā́po amīvacā́tanīḥ |
10.137.6c ā́paḥ sárvasya bheṣajī́stā́ste kṛṇvantu bheṣajám ||

ā́paḥ | ít | vaí | ūm̐ íti | bheṣajī́ḥ | ā́paḥ | amīva-cā́tanīḥ |
ā́paḥ | sárvasya | bheṣajī́ḥ | tā́ḥ | te | kṛṇvantu | bheṣajám ||10.137.6||

10.137.7a hástābhyāṁ dáśaśākhābhyāṁ jihvā́ vācáḥ purogavī́ |
10.137.7c anāmayitnúbhyāṁ tvā tā́bhyāṁ tvópa spṛśāmasi ||

hástābhyām | dáśa-śākhābhyām | jihvā́ | vācáḥ | puraḥ-gavī́ |
anāmayitnú-bhyām | tvā | tā́bhyām | tvā | úpa | spṛśāmasi ||10.137.7||


10.138.1a táva tyá indra sakhyéṣu váhnaya ṛtáṁ manvānā́ vyàdardirurvalám |
10.138.1c yátrā daśasyánnuṣáso riṇánnapáḥ kútsāya mánmannahyàśca daṁsáyaḥ ||

táva | tyé | indra | sakhyéṣu | váhnayaḥ | ṛtám | manvānā́ḥ | ví | adardiruḥ | valám |
yátra | daśasyán | uṣásaḥ | riṇán | apáḥ | kútsāya | mánman | ahyàḥ | ca | daṁsáyaḥ ||10.138.1||

10.138.2a ávāsṛjaḥ prasvàḥ śvañcáyo girī́núdāja usrā́ ápibo mádhu priyám |
10.138.2c ávardhayo vaníno asya dáṁsasā śuśóca sū́rya ṛtájātayā girā́ ||

áva | asṛjaḥ | pra-svàḥ | śvañcáyaḥ | girī́n | út | ājaḥ | usrā́ḥ | ápibaḥ | mádhu | priyám |
ávardhayaḥ | vanínaḥ | asya | dáṁsasā | śuśóca | sū́ryaḥ | ṛtá-jātayā̀ | girā́ ||10.138.2||

10.138.3a ví sū́ryo mádhye amucadráthaṁ divó vidáddāsā́ya pratimā́namā́ryaḥ |
10.138.3c dṛḻhā́ni píprorásurasya māyína índro vyā̀syaccakṛvā́m̐ ṛjíśvanā ||

ví | sū́ryaḥ | mádhye | amucat | rátham | diváḥ | vidát | dāsā́ya | prati-mā́nam | ā́ryaḥ |
dṛḻhā́ni | píproḥ | ásurasya | māyínaḥ | índraḥ | ví | āsyat | cakṛ-vā́n | ṛjíśvanā ||10.138.3||

10.138.4a ánādhṛṣṭāni dhṛṣitó vyā̀syannidhī́m̐rádevām̐ amṛṇadayā́syaḥ |
10.138.4c māséva sū́ryo vásu púryamā́ dade gṛṇānáḥ śátrūm̐raśṛṇādvirúkmatā ||

ánādhṛṣṭāni | dhṛṣitáḥ | ví | āsyat | ni-dhī́n | ádevān | amṛṇat | ayā́syaḥ |
māsā́-iva | sū́ryaḥ | vásu | púryam | ā́ | dade | gṛṇānáḥ | śátrūn | aśṛṇāt | virúkmatā ||10.138.4||

10.138.5a áyuddhaseno vibhvā̀ vibhindatā́ dā́śadvṛtrahā́ tújyāni tejate |
10.138.5c índrasya vájrādabibhedabhiśnáthaḥ prā́krāmacchundhyū́rájahāduṣā́ ánaḥ ||

áyuddha-senaḥ | vi-bhvā̀ | vi-bhindatā́ | dā́śat | vṛtra-hā́ | tújyāni | tejate |
índrasya | vájrāt | abibhet | abhi-śnáthaḥ | prá | akrāmat | śundhyū́ḥ | ájahāt | uṣā́ḥ | ánaḥ ||10.138.5||

10.138.6a etā́ tyā́ te śrútyāni kévalā yádéka ékamákṛṇorayajñám |
10.138.6c māsā́ṁ vidhā́namadadhā ádhi dyávi tváyā víbhinnaṁ bharati pradhíṁ pitā́ ||

etā́ | tyā́ | te | śrútyāni | kévalā | yát | ékaḥ | ékam | ákṛṇoḥ | ayajñám |
māsā́m | vi-dhā́nam | adadhāḥ | ádhi | dyávi | tváyā | ví-bhinnam | bharati | pra-dhím | pitā́ ||10.138.6||


10.139.1a sū́ryaraśmirhárikeśaḥ purástātsavitā́ jyótirúdayām̐ ájasram |
10.139.1c tásya pūṣā́ prasavé yāti vidvā́ntsampáśyanvíśvā bhúvanāni gopā́ḥ ||

sū́rya-raśmiḥ | hári-keśaḥ | purástāt | savitā́ | jyótiḥ | út | ayān | ájasram |
tásya | pūṣā́ | pra-savé | yāti | vidvā́n | sam-páśyan | víśvā | bhúvanāni | gopā́ḥ ||10.139.1||

10.139.2a nṛcákṣā eṣá divó mádhya āsta āpaprivā́nródasī antárikṣam |
10.139.2c sá viśvā́cīrabhí caṣṭe ghṛtā́cīrantarā́ pū́rvamáparaṁ ca ketúm ||

nṛ-cákṣāḥ | eṣáḥ | diváḥ | mádhye | āste | āpapri-vā́n | ródasī íti | antárikṣam |
sáḥ | viśvā́cīḥ | abhí | caṣṭe | ghṛtā́cīḥ | antarā́ | pū́rvam | áparam | ca | ketúm ||10.139.2||

10.139.3a rāyó budhnáḥ saṁgámano vásūnāṁ víśvā rūpā́bhí caṣṭe śácībhiḥ |
10.139.3c devá iva savitā́ satyádharméndro ná tasthau samaré dhánānām ||

rāyáḥ | budhnáḥ | sam-gámanaḥ | vásūnām | víśvā | rūpā́ | abhí | caṣṭe | śácībhiḥ |
deváḥ-iva | savitā́ | satyá-dharmā | índraḥ | ná | tasthau | sam-aré | dhánānām ||10.139.3||

10.139.4a viśvā́vasuṁ soma gandharvámā́po dadṛśúṣīstádṛténā vyā̀yan |
10.139.4c tádanvávaidíndro rārahāṇá āsāṁ pári sū́ryasya paridhī́m̐rapaśyat ||

viśvá-vasum | soma | gandharvám | ā́paḥ | dadṛśúṣīḥ | tát | ṛténa | ví | āyan |
tát | anu-ávait | índraḥ | rarahāṇáḥ | āsām | pári | sū́ryasya | pari-dhī́n | apaśyat ||10.139.4||

10.139.5a viśvā́vasurabhí tánno gṛṇātu divyó gandharvó rájaso vimā́naḥ |
10.139.5c yádvā ghā satyámutá yánná vidmá dhíyo hinvānó dhíya ínno avyāḥ ||

viśvá-vasuḥ | abhí | tát | naḥ | gṛṇātu | divyáḥ | gandharváḥ | rájasaḥ | vi-mā́naḥ |
yát | vā | gha | satyám | utá | yát | ná | vidmá | dhíyaḥ | hinvānáḥ | dhíyaḥ | ít | naḥ | avyāḥ ||10.139.5||

10.139.6a sásnimavindaccáraṇe nadī́nāmápāvṛṇoddúro áśmavrajānām |
10.139.6c prā́sāṁ gandharvó amṛ́tāni vocadíndro dákṣaṁ pári jānādahī́nām ||

sásnim | avindat | cáraṇe | nadī́nām | ápa | avṛṇot | dúraḥ | áśma-vrajānām |
prá | āsām | gandharváḥ | amṛ́tāni | vocat | índraḥ | dákṣam | pári | jānāt | ahī́nām ||10.139.6||


10.140.1a ágne táva śrávo váyo máhi bhrājante arcáyo vibhāvaso |
10.140.1c bṛ́hadbhāno śávasā vā́jamukthyàṁ dádhāsi dāśúṣe kave ||

ágne | táva | śrávaḥ | váyaḥ | máhi | bhrājante | arcáyaḥ | vibhāvaso íti vibhā-vaso |
bṛ́hadbhāno íti bṛ́hat-bhāno | śávasā | vā́jam | ukthyàm | dádhāsi | dāśúṣe | kave ||10.140.1||

10.140.2a pāvakávarcāḥ śukrávarcā ánūnavarcā údiyarṣi bhānúnā |
10.140.2c putró mātárā vicárannúpāvasi pṛṇákṣi ródasī ubhé ||

pāvaká-varcāḥ | śukrá-varcāḥ | ánūna-varcāḥ | út | iyarṣi | bhānúnā |
putráḥ | mātárā | vi-cáran | upà | avasi | pṛṇákṣi | ródasī íti | ubhé íti ||10.140.2||

10.140.3a ū́rjo napājjātavedaḥ suśastíbhirmándasva dhītíbhirhitáḥ |
10.140.3c tvé íṣaḥ sáṁ dadhurbhū́rivarpasaścitrótayo vāmájātāḥ ||

ū́rjaḥ | napāt | jāta-vedaḥ | suśastí-bhiḥ | mándasva | dhītí-bhiḥ | hitáḥ |
tvé íti | íṣaḥ | sám | dadhuḥ | bhū́ri-varpasaḥ | citrá-ūtayaḥ | vāmá-jātāḥ ||10.140.3||

10.140.4a irajyánnagne prathayasva jantúbhirasmé rā́yo amartya |
10.140.4c sá darśatásya vápuṣo ví rājasi pṛṇákṣi sānasíṁ krátum ||

irajyán | agne | prathayasva | jantú-bhiḥ | asmé íti | rā́yaḥ | amartya |
sáḥ | darśatásya | vápuṣaḥ | ví | rājasi | pṛṇákṣi | sānasím | krátum ||10.140.4||

10.140.5a iṣkartā́ramadhvarásya prácetasaṁ kṣáyantaṁ rā́dhaso maháḥ |
10.140.5c rātíṁ vāmásya subhágāṁ mahī́míṣaṁ dádhāsi sānasíṁ rayím ||

iṣkartā́ram | adhvarásya | prá-cetasam | kṣáyantam | rā́dhasaḥ | maháḥ |
rātím | vāmásya | su-bhágām | mahī́m | íṣam | dádhāsi | sānasím | rayím ||10.140.5||

10.140.6a ṛtā́vānaṁ mahiṣáṁ viśvádarśatamagníṁ sumnā́ya dadhire puró jánāḥ |
10.140.6c śrútkarṇaṁ sapráthastamaṁ tvā girā́ daívyaṁ mā́nuṣā yugā́ ||

ṛtá-vānam | mahiṣám | viśvá-darśatam | agním | sumnā́ya | dadhire | puráḥ | jánāḥ |
śrút-karṇam | sapráthaḥ-tamam | tvā | girā́ | daívyam | mā́nuṣā | yugā́ ||10.140.6||


10.141.1a ágne ácchā vadehá naḥ pratyáṅnaḥ sumánā bhava |
10.141.1c prá no yaccha viśaspate dhanadā́ asi nastvám ||

ágne | áccha | vada | ihá | naḥ | pratyáṅ | naḥ | su-mánāḥ | bhava |
prá | naḥ | yaccha | viśaḥ | pate | dhana-dā́ḥ | asi | naḥ | tvám ||10.141.1||

10.141.2a prá no yacchatvaryamā́ prá bhágaḥ prá bṛ́haspátiḥ |
10.141.2c prá devā́ḥ prótá sūnṛ́tā rāyó devī́ dadātu naḥ ||

prá | naḥ | yacchatu | aryamā́ | prá | bhágaḥ | prá | bṛ́haspátiḥ |
prá | devā́ḥ | prá | utá | sūnṛ́tā | rāyáḥ | devī́ | dadātu | naḥ ||10.141.2||

10.141.3a sómaṁ rā́jānamávase'gníṁ gīrbhírhavāmahe |
10.141.3c ādityā́nvíṣṇuṁ sū́ryaṁ brahmā́ṇaṁ ca bṛ́haspátim ||

sómam | rā́jānam | ávase | agním | gīḥ-bhíḥ | havāmahe |
ādityā́n | víṣṇum | sū́ryam | brahmā́ṇam | ca | bṛ́haspátim ||10.141.3||

10.141.4a indravāyū́ bṛ́haspátiṁ suhávehá havāmahe |
10.141.4c yáthā naḥ sárva íjjánaḥ sáṁgatyāṁ sumánā ásat ||

indravāyū́ íti | bṛ́haspátim | su-hávā | ihá | havāmahe |
yáthā | naḥ | sárvaḥ | ít | jánaḥ | sám-gatyām | su-mánāḥ | ásat ||10.141.4||

10.141.5a aryamáṇaṁ bṛ́haspátimíndraṁ dā́nāya codaya |
10.141.5c vā́taṁ víṣṇuṁ sárasvatīṁ savitā́raṁ ca vājínam ||

aryamáṇam | bṛ́haspátim | índram | dā́nāya | codaya |
vā́tam | víṣṇum | sárasvatīm | savitā́ram | ca | vājínam ||10.141.5||

10.141.6a tváṁ no agne agníbhirbráhma yajñáṁ ca vardhaya |
10.141.6c tváṁ no devátātaye rāyó dā́nāya codaya ||

tvám | naḥ | agne | agní-bhiḥ | bráhma | yajñám | ca | vardhaya |
tvám | naḥ | devá-tātaye | rāyáḥ | dā́nāya | codaya ||10.141.6||


10.142.1a ayámagne jaritā́ tvé abhūdápi sáhasaḥ sūno nahyànyádástyā́pyam |
10.142.1c bhadráṁ hí śárma trivárūthamásti ta āré híṁsānāmápa didyúmā́ kṛdhi ||

ayám | agne | jaritā́ | tvé íti | abhūt | ápi | sáhasaḥ | sūno íti | nahí | anyát | ásti | ā́pyam |
bhadrám | hí | śárma | tri-várūtham | ásti | te | āré | híṁsānām | ápa | didyúm | ā́ | kṛdhi ||10.142.1||

10.142.2a pravátte agne jánimā pitūyatáḥ sācī́va víśvā bhúvanā nyṛ̀ñjase |
10.142.2c prá sáptayaḥ prá saniṣanta no dhíyaḥ puráścaranti paśupā́ iva tmánā ||

pra-vát | te | agne | jánima | pitu-yatáḥ | sācī́-iva | víśvā | bhúvanā | ní | ṛñjase |
prá | sáptayaḥ | prá | saniṣanta | naḥ | dhíyaḥ | puráḥ | caranti | paśupā́ḥ-iva | tmánā ||10.142.2||

10.142.3a utá vā́ u pári vṛṇakṣi bápsadbahóragna úlapasya svadhāvaḥ |
10.142.3c utá khilyā́ urvárāṇāṁ bhavanti mā́ te hetíṁ táviṣīṁ cukrudhāma ||

utá | vaí | ūm̐ íti | pári | vṛṇakṣi | bápsat | bahóḥ | agne | úlapasya | svadhā-vaḥ |
utá | khilyā́ḥ | urvárāṇām | bhavanti | mā́ | te | hetím | táviṣīm | cukrudhāma ||10.142.3||

10.142.4a yádudváto niváto yā́si bápsatpṛ́thageṣi pragardhínīva sénā |
10.142.4c yadā́ te vā́to anuvā́ti śocírvápteva śmáśru vapasi prá bhū́ma ||

yát | ut-vátaḥ | ni-vátaḥ | yāsi | bápsat | pṛ́thak | eṣi | pragardhínī-iva | sénā |
yadā́ | te | vā́taḥ | anu-vā́ti | śocíḥ | váptā-iva | śmáśru | vapasi | prá | bhū́ma ||10.142.4||

10.142.5a prátyasya śréṇayo dadṛśra ékaṁ niyā́naṁ bahávo ráthāsaḥ |
10.142.5c bāhū́ yádagne anumármṛjāno nyàṅṅuttānā́manvéṣi bhū́mim ||

práti | asya | śréṇayaḥ | dadṛśre | ékam | ni-yā́nam | bahávaḥ | ráthāsaḥ |
bāhū́ íti | yát | agne | anu-mármṛjānaḥ | nyàṅ | uttānā́m | anu-éṣi | bhū́mim ||10.142.5||

10.142.6a útte śúṣmā jihatāmútte arcírútte agne śaśamānásya vā́jāḥ |
10.142.6c úcchvañcasva ní nama várdhamāna ā́ tvādyá víśve vásavaḥ sadantu ||

út | te | śúṣmāḥ | jihatām | út | te | arcíḥ | út | te | agne | śaśamānásya | vā́jāḥ |
út | śvañcasva | ní | nama | várdhamānaḥ | ā́ | tvā | adyá | víśve | vásavaḥ | sadantu ||10.142.6||

10.142.7a apā́midáṁ nyáyanaṁ samudrásya nivéśanam |
10.142.7c anyáṁ kṛṇuṣvetáḥ pánthāṁ téna yāhi váśām̐ ánu ||

apā́m | idám | ni-áyanam | samudrásya | ni-véśanam |
anyám | kṛṇuṣva | itáḥ | pánthām | téna | yāhi | váśān | ánu ||10.142.7||

10.142.8a ā́yane te parā́yaṇe dū́rvā rohantu puṣpíṇīḥ |
10.142.8c hradā́śca puṇḍárīkāṇi samudrásya gṛhā́ imé ||

ā-áyane | te | parā-áyane | dū́rvāḥ | rohantu | puṣpíṇīḥ |
hradā́ḥ | ca | puṇḍárīkāṇi | samudrásya | gṛhā́ḥ | imé ||10.142.8||


10.143.1a tyáṁ cidátrimṛtajúramárthamáśvaṁ ná yā́tave |
10.143.1c kakṣī́vantaṁ yádī púnā ráthaṁ ná kṛṇuthó návam ||

tyám | cit | átrim | ṛta-júram | ártham | áśvam | ná | yā́tave |
kakṣī́vantam | yádi | púnaríti | rátham | ná | kṛṇutháḥ | návam ||10.143.1||

10.143.2a tyáṁ cidáśvaṁ ná vājínamareṇávo yámátnata |
10.143.2c dṛḻháṁ granthíṁ ná ví ṣyatamátriṁ yáviṣṭhamā́ rájaḥ ||

tyám | cit | áśvam | ná | vājínam | areṇávaḥ | yám | átnata |
dṛḻhám | granthím | ná | ví | syatam | átrim | yáviṣṭham | ā́ | rájaḥ ||10.143.2||

10.143.3a nárā dáṁsiṣṭhāvátraye śúbhrā síṣāsataṁ dhíyaḥ |
10.143.3c áthā hí vāṁ divó narā púnaḥ stómo ná viśáse ||

nárā | dáṁsiṣṭhau | átraye | śúbhrā | sísāsatam | dhíyaḥ |
átha | hí | vām | diváḥ | narā | púnaríti | stómaḥ | ná | viśáse ||10.143.3||

10.143.4a cité tádvāṁ surādhasā rātíḥ sumatíraśvinā |
10.143.4c ā́ yánnaḥ sádane pṛthaú sámane párṣatho narā ||

cité | tát | vām | su-rādhasā | rātíḥ | su-matíḥ | aśvinā |
ā́ | yát | naḥ | sádane | pṛthaú | sámane | párṣathaḥ | narā ||10.143.4||

10.143.5a yuváṁ bhujyúṁ samudrá ā́ rájasaḥ pārá īṅkhitám |
10.143.5c yātámácchā patatríbhirnā́satyā sātáye kṛtam ||

yuvám | bhujyúm | samudré | ā́ | rájasaḥ | pāré | īṅkhitám |
yātám | áccha | patatrí-bhiḥ | nā́satyā | sātáye | kṛtam ||10.143.5||

10.143.6a ā́ vāṁ sumnaíḥ śaṁyū́ iva máṁhiṣṭhā víśvavedasā |
10.143.6c sámasmé bhūṣataṁ narótsaṁ ná pipyúṣīríṣaḥ ||

ā́ | vām | sumnaíḥ | śaṁyū́ ivéti śaṁyū́-iva | máṁhiṣṭhā | víśva-vedasā |
sám | asmé íti | bhūṣatam | narā | útsam | ná | pipyúṣīḥ | íṣaḥ ||10.143.6||


10.144.1a ayáṁ hí te ámartya índurátyo ná pátyate |
10.144.1c dákṣo viśvā́yurvedháse ||

ayám | hí | te | ámartyaḥ | índuḥ | átyaḥ | ná | pátyate |
dákṣaḥ | viśvá-āyuḥ | vedháse ||10.144.1||

10.144.2a ayámasmā́su kā́vya ṛbhúrvájro dā́svate |
10.144.2c ayáṁ bibhartyūrdhvákṛśanaṁ mádamṛbhúrná kṛ́tvyaṁ mádam ||

ayám | asmā́su | kā́vyaḥ | ṛbhúḥ | vájraḥ | dā́svate |
ayám | bibharti | ūrdhvá-kṛśanam | mádam | ṛbhúḥ | ná | kṛ́tvyam | mádam ||10.144.2||

10.144.3a ghṛ́ṣuḥ śyenā́ya kṛ́tvana āsú svā́su váṁsagaḥ |
10.144.3c áva dīdhedahīśúvaḥ ||

ghṛ́ṣuḥ | śyenā́ya | kṛ́tvane | āsú | svā́su | váṁsagaḥ |
áva | dīdhet | ahīśúvaḥ ||10.144.3||

10.144.4a yáṁ suparṇáḥ parāvátaḥ śyenásya putrá ā́bharat |
10.144.4c śatácakraṁ yò'hyò vartaníḥ ||

yám | su-parṇáḥ | parā-vátaḥ | śyenásya | putráḥ | ā́ | ábharat |
śatá-cakram | yáḥ | ahyàḥ | vartaníḥ ||10.144.4||

10.144.5a yáṁ te śyenáścā́rumavṛkáṁ padā́bharadaruṇáṁ mānámándhasaḥ |
10.144.5c enā́ váyo ví tāryā́yurjīvása enā́ jāgāra bandhútā ||

yám | te | śyenáḥ | cā́rum | avṛkám | padā́ | ā́ | ábharat | aruṇám | mānám | ándhasaḥ |
enā́ | váyaḥ | ví | tāri | ā́yuḥ | jīváse | enā́ | jāgāra | bandhútā ||10.144.5||

10.144.6a evā́ tádíndra índunā devéṣu ciddhārayāte máhi tyájaḥ |
10.144.6c krátvā váyo ví tāryā́yuḥ sukrato krátvāyámasmádā́ sutáḥ ||

evá | tát | índraḥ | índunā | devéṣu | cit | dhārayāte | máhi | tyájaḥ |
krátvā | váyaḥ | ví | tāri | ā́yuḥ | sukrato íti su-krato | krátvā | ayám | asmát | ā́ | sutáḥ ||10.144.6||


10.145.1a imā́ṁ khanāmyóṣadhiṁ vīrúdhaṁ bálavattamām |
10.145.1c yáyā sapátnīṁ bā́dhate yáyā saṁvindáte pátim ||

imā́m | khanāmi | óṣadhim | vīrúdham | bálavat-tamām |
yáyā | sa-pátnīm | bā́dhate | yáyā | sam-vindáte | pátim ||10.145.1||

10.145.2a úttānaparṇe súbhage dévajūte sáhasvati |
10.145.2c sapátnīṁ me párā dhama pátiṁ me kévalaṁ kuru ||

úttāna-parṇe | sú-bhage | déva-jūte | sáhasvati |
sa-pátnīm | me | párā | dhama | pátim | me | kévalam | kuru ||10.145.2||

10.145.3a úttarāhámuttara úttarédúttarābhyaḥ |
10.145.3c áthā sapátnī yā́ mámā́dharā sā́dharābhyaḥ ||

út-tarā | ahám | ut-tare | ut-tarā́ | ít | út-tarābhyaḥ |
átha | sa-pátnī | yā́ | máma | ádharā | sā́ | ádharābhyaḥ ||10.145.3||

10.145.4a nahyàsyā nā́ma gṛbhṇā́mi nó asmínramate jáne |
10.145.4c párāmevá parāvátaṁ sapátnīṁ gamayāmasi ||

nahí | asyāḥ | nā́ma | gṛbhṇā́mi | nó íti | asmín | ramate | jáne |
párām | evá | parā-vátam | sa-pátnīm | gamayāmasi ||10.145.4||

10.145.5a ahámasmi sáhamānā́tha tvámasi sāsahíḥ |
10.145.5c ubhé sáhasvatī bhūtvī́ sapátnīṁ me sahāvahai ||

ahám | asmi | sáhamānā | átha | tvám | asi | sasahíḥ |
ubhé íti | sáhasvatī íti | bhūtvī́ | sa-pátnīm | me | sahāvahai ||10.145.5||

10.145.6a úpa te'dhāṁ sáhamānāmabhí tvādhāṁ sáhīyasā |
10.145.6c mā́mánu prá te máno vatsáṁ gaúriva dhāvatu pathā́ vā́riva dhāvatu ||

úpa | te | adhām | sáhamānām | abhí | tvā | adhām | sáhīyasā |
mā́m | ánu | prá | te | mánaḥ | vatsám | gaúḥ-iva | dhāvatu | pathā́ | vā́ḥ-iva | dhāvatu ||10.145.6||


10.146.1a áraṇyānyáraṇyānyasaú yā́ préva náśyasi |
10.146.1c kathā́ grā́maṁ ná pṛcchasi ná tvā bhī́riva vindatī3m̐ ||

áraṇyāni | áraṇyānyi | asaú | yā́ | prá-iva | náśyasi |
kathā́ | grā́mam | ná | pṛcchasi | ná | tvā | bhī́ḥ-iva | vindatī3m̐ ||10.146.1||

10.146.2a vṛṣāravā́ya vádate yádupā́vati ciccikáḥ |
10.146.2c āghāṭíbhiriva dhāváyannaraṇyānírmahīyate ||

vṛṣā-ravā́ya | vádate | yát | upa-ávati | ciccikáḥ |
āghāṭíbhiḥ-iva | dhāváyan | araṇyāníḥ | mahīyate ||10.146.2||

10.146.3a utá gā́va ivādantyutá véśmeva dṛśyate |
10.146.3c utó araṇyāníḥ sāyáṁ śakaṭī́riva sarjati ||

utá | gā́vaḥ-iva | adanti | utá | véśma-iva | dṛśyate |
utó íti | araṇyāníḥ | sāyám | śakaṭī́ḥ-iva | sarjati ||10.146.3||

10.146.4a gā́maṅgaíṣá ā́ hvayati dā́rvaṅgaíṣó ápāvadhīt |
10.146.4c vásannaraṇyānyā́ṁ sāyámákrukṣadíti manyate ||

gā́m | aṅgá | eṣáḥ | ā́ | hvayati | dā́ru | aṅgá | eṣáḥ | ápa | avadhīt |
vásan | araṇyānyā́m | sāyám | ákrukṣat | íti | manyate ||10.146.4||

10.146.5a ná vā́ araṇyānírhantyanyáścénnā́bhigácchati |
10.146.5c svādóḥ phálasya jagdhvā́ya yathākā́maṁ ní padyate ||

ná | vaí | araṇyāníḥ | hanti | anyáḥ | ca | ít | ná | abhi-gácchati |
svādóḥ | phálasya | jagdhvā́ya | yathā-kā́mam | ní | padyate ||10.146.5||

10.146.6a ā́ñjanagandhiṁ surabhíṁ bahvannā́mákṛṣīvalām |
10.146.6c prā́háṁ mṛgā́ṇāṁ mātáramaraṇyānímaśaṁsiṣam ||

ā́ñjana-gandhim | surabhím | bahu-annā́m | ákṛṣi-valām |
prá | ahám | mṛgā́ṇām | mātáram | araṇyāním | aśaṁsiṣam ||10.146.6||


10.147.1a śrátte dadhāmi prathamā́ya manyávé'hanyádvṛtráṁ náryaṁ vivérapáḥ |
10.147.1c ubhé yáttvā bhávato ródasī ánu réjate śúṣmātpṛthivī́ cidadrivaḥ ||

śrát | te | dadhāmi | prathamā́ya | manyáve | áhan | yát | vṛtrám | náryam | vivéḥ | apáḥ |
ubhé íti | yát | tvā | bhávataḥ | ródasī íti | ánu | réjate | śúṣmāt | pṛthivī́ | cit | adri-vaḥ ||10.147.1||

10.147.2a tváṁ māyā́bhiranavadya māyínaṁ śravasyatā́ mánasā vṛtrámardayaḥ |
10.147.2c tvā́mínnáro vṛṇate gáviṣṭiṣu tvā́ṁ víśvāsu hávyāsvíṣṭiṣu ||

tvám | māyā́bhiḥ | anavadya | māyínam | śravasyatā́ | mánasā | vṛtrám | ardayaḥ |
tvā́m | ít | náraḥ | vṛṇate | gó-iṣṭiṣu | tvā́m | víśvāsu | hávyāsu | íṣṭiṣu ||10.147.2||

10.147.3a aíṣu cākandhi puruhūta sūríṣu vṛdhā́so yé maghavannānaśúrmaghám |
10.147.3c árcanti toké tánaye páriṣṭiṣu medhásātā vājínamáhraye dháne ||

ā́ | eṣu | cākandhi | puru-hūta | sūríṣu | vṛdhā́saḥ | yé | magha-van | ānaśúḥ | maghám |
árcanti | toké | tánaye | páriṣṭiṣu | medhá-sātā | vājínam | áhraye | dháne ||10.147.3||

10.147.4a sá ínnú rāyáḥ súbhṛtasya cākananmádaṁ yó asya ráṁhyaṁ cíketati |
10.147.4c tvā́vṛdho maghavandāśvàdhvaro makṣū́ sá vā́jaṁ bharate dhánā nṛ́bhiḥ ||

sáḥ | ít | nú | rāyáḥ | sú-bhṛtasya | cākanat | mádam | yáḥ | asya | ráṁhyam | cíketati |
tvā́-vṛdhaḥ | magha-van | dāśú-adhvaraḥ | makṣú | sáḥ | vā́jam | bharate | dhánā | nṛ́-bhiḥ ||10.147.4||

10.147.5a tváṁ śárdhāya mahinā́ gṛṇāná urú kṛdhi maghavañchagdhí rāyáḥ |
10.147.5c tváṁ no mitró váruṇo ná māyī́ pitvó ná dasma dayase vibhaktā́ ||

tvám | śárdhāya | mahinā́ | gṛṇānáḥ | urú | kṛdhi | magha-van | śagdhí | rāyáḥ |
tvám | naḥ | mitráḥ | váruṇaḥ | ná | māyī́ | pitváḥ | ná | dasma | dayase | vi-bhaktā́ ||10.147.5||


10.148.1a suṣvāṇā́sa indra stumási tvā sasavā́ṁsaśca tuvinṛmṇa vā́jam |
10.148.1c ā́ no bhara suvitáṁ yásya cākántmánā tánā sanuyāma tvótāḥ ||

susvānā́saḥ | indra | stumási | tvā | sasa-vā́ṁsaḥ | ca | tuvi-nṛmṇa | vā́jam |
ā́ | naḥ | bhara | suvitám | yásya | cākán | tmánā | tánā | sanuyāma | tvā́-ūtāḥ ||10.148.1||

10.148.2a ṛṣvástvámindra śūra jātó dā́sīrvíśaḥ sū́ryeṇa sahyāḥ |
10.148.2c gúhā hitáṁ gúhyaṁ gūḻhámapsú bibhṛmási prasrávaṇe ná sómam ||

ṛṣváḥ | tvám | indra | śūra | jātáḥ | dā́sīḥ | víśaḥ | sū́ryeṇa | sahyāḥ |
gúhā | hitám | gúhyam | gūḻhám | ap-sú | bibhṛmási | pra-srávaṇe | ná | sómam ||10.148.2||

10.148.3a aryó vā gíro abhyàrca vidvā́nṛ́ṣīṇāṁ vípraḥ sumatíṁ cakānáḥ |
10.148.3c té syāma yé raṇáyanta sómairenótá túbhyaṁ rathoḻha bhakṣaíḥ ||

aryáḥ | vā | gíraḥ | abhí | arca | vidvā́n | ṛ́ṣīṇām | vípraḥ | su-matím | cakānáḥ |
té | syāma | yé | raṇáyanta | sómaiḥ | enā́ | utá | túbhyam | ratha-oḻha | bhakṣaíḥ ||10.148.3||

10.148.4a imā́ bráhmendra túbhyaṁ śaṁsi dā́ nṛ́bhyo nṛṇā́ṁ śūra śávaḥ |
10.148.4c tébhirbhava sákraturyéṣu cākánnutá trāyasva gṛṇatá utá stī́n ||

imā́ | bráhma | indra | túbhyam | śaṁsi | dā́ḥ | nṛ́-bhyaḥ | nṛṇā́m | śūra | śávaḥ |
tébhiḥ | bhava | sá-kratuḥ | yéṣu | cākán | utá | trāyasva | gṛṇatáḥ | utá | stī́n ||10.148.4||

10.148.5a śrudhī́ hávamindra śūra pṛ́thyā utá stavase venyásyārkaíḥ |
10.148.5c ā́ yáste yóniṁ ghṛtávantamásvārūrmírná nímnaírdravayanta vákvāḥ ||

śrudhí | hávam | indra | śūra | pṛ́thyāḥ | utá | stavate | venyásya | arkaíḥ |
ā́ | yáḥ | te | yónim | ghṛtá-vantam | ásvāḥ | ūrmíḥ | ná | nimnaíḥ | dravayanta | vákvāḥ ||10.148.5||


10.149.1a savitā́ yantraíḥ pṛthivī́maramṇādaskambhané savitā́ dyā́madṛṁhat |
10.149.1c áśvamivādhukṣaddhúnimantárikṣamatū́rte baddháṁ savitā́ samudrám ||

savitā́ | yantraíḥ | pṛthivī́m | aramṇāt | askambhané | savitā́ | dyā́m | adṛṁhat |
áśvam-iva | adhukṣat | dhúnim | antárikṣam | atū́rte | baddhám | savitā́ | samudrám ||10.149.1||

10.149.2a yátrā samudráḥ skabhitó vyaúnadápāṁ napātsavitā́ tásya veda |
10.149.2c áto bhū́ráta ā útthitaṁ rájó'to dyā́vāpṛthivī́ aprathetām ||

yátra | samudráḥ | skabhitáḥ | ví | aúnat | ápām | napāt | savitā́ | tásya | veda |
átaḥ | bhū́ḥ | átaḥ | āḥ | útthitam | rájaḥ | átaḥ | dyā́vāpṛthivī́ íti | aprathetām ||10.149.2||

10.149.3a paścédámanyádabhavadyájatramámartyasya bhúvanasya bhūnā́ |
10.149.3c suparṇó aṅgá savitúrgarútmānpū́rvo jātáḥ sá u asyā́nu dhárma ||

paścā́ | idám | anyát | abhavat | yájatram | ámartyasya | bhúvanasya | bhūnā́ |
su-parṇáḥ | aṅgá | savitúḥ | garútmān | pū́rvaḥ | jātáḥ | sáḥ | ūm̐ íti | asya | ánu | dhárma ||10.149.3||

10.149.4a gā́va iva grā́maṁ yū́yudhirivā́śvānvāśréva vatsáṁ sumánā dúhānā |
10.149.4c pátiriva jāyā́mabhí no nyètu dhartā́ diváḥ savitā́ viśvávāraḥ ||

gā́vaḥ-iva | grā́mam | yúyudhiḥ-iva | áśvān | vāśrā́-iva | vatsám | su-mánāḥ | dúhānā |
pátiḥ-iva | jāyā́m | abhí | naḥ | ní | etu | dhartā́ | diváḥ | savitā́ | viśvá-vāraḥ ||10.149.4||

10.149.5a híraṇyastūpaḥ savitaryáthā tvāṅgirasó juhvé vā́je asmín |
10.149.5c evā́ tvā́rcannávase vándamānaḥ sómasyevāṁśúṁ práti jāgarāhám ||

híraṇya-stūpaḥ | savitaḥ | yáthā | tvā | āṅgirasáḥ | juhvé | vā́je | asmín |
evá | tvā | árcan | ávase | vándamānaḥ | sómasya-iva | aṁśúm | práti | jāgara | ahám ||10.149.5||


10.150.1a sámiddhaścitsámidhyase devébhyo havyavāhana |
10.150.1c ādityaí rudraírvásubhirna ā́ gahi mṛḻīkā́ya na ā́ gahi ||

sám-iddhaḥ | cit | sám | idhyase | devébhyaḥ | havya-vāhana |
ādityaíḥ | rudraíḥ | vásu-bhiḥ | naḥ | ā́ | gahi | mṛḻīkā́ya | naḥ | ā́ | gahi ||10.150.1||

10.150.2a imáṁ yajñámidáṁ váco jujuṣāṇá upā́gahi |
10.150.2c mártāsastvā samidhāna havāmahe mṛḻīkā́ya havāmahe ||

imám | yajñám | idám | vácaḥ | jujuṣāṇáḥ | upa-ā́gahi |
mártāsaḥ | tvā | sam-idhāna | havāmahe | mṛḻīkā́ya | havāmahe ||10.150.2||

10.150.3a tvā́mu jātávedasaṁ viśvávāraṁ gṛṇe dhiyā́ |
10.150.3c ágne devā́m̐ ā́ vaha naḥ priyávratānmṛḻīkā́ya priyávratān ||

tvā́m | ūm̐ íti | jātá-vedasam | viśvá-vāram | gṛṇe | dhiyā́ |
ágne | devā́n | ā́ | vaha | naḥ | priyá-vratān | mṛḻīkā́ya | priyá-vratān ||10.150.3||

10.150.4a agnírdevó devā́nāmabhavatpuróhito'gníṁ manuṣyā̀ ṛ́ṣayaḥ sámīdhire |
10.150.4c agníṁ mahó dhánasātāvaháṁ huve mṛḻīkáṁ dhánasātaye ||

agníḥ | deváḥ | devā́nām | abhavat | puráḥ-hitaḥ | agním | manuṣyā̀ḥ | ṛ́ṣayaḥ | sám | īdhire |
agním | maháḥ | dhána-sātau | ahám | huve | mṛḻīkám | dhána-sātaye ||10.150.4||

10.150.5a agnírátriṁ bharádvājaṁ gáviṣṭhiraṁ prā́vannaḥ káṇvaṁ trasádasyumāhavé |
10.150.5c agníṁ vásiṣṭho havate puróhito mṛḻīkā́ya puróhitaḥ ||

agníḥ | átrim | bharát-vājam | gáviṣṭhiram | prá | āvat | naḥ | káṇvam | trasádasyum | ā-havé |
agním | vásiṣṭhaḥ | havate | puráḥ-hitaḥ | mṛḻīkā́ya | puráḥ-hitaḥ ||10.150.5||


10.151.1a śraddháyāgníḥ sámidhyate śraddháyā hūyate havíḥ |
10.151.1c śraddhā́ṁ bhágasya mūrdháni vácasā́ vedayāmasi ||

śraddháyā | agníḥ | sám | idhyate | śraddháyā | hūyate | havíḥ |
śraddhā́m | bhágasya | mūrdháni | vácasā | ā́ | vedayāmasi ||10.151.1||

10.151.2a priyáṁ śraddhe dádataḥ priyáṁ śraddhe dídāsataḥ |
10.151.2c priyáṁ bhojéṣu yájvasvidáṁ ma uditáṁ kṛdhi ||

priyám | śraddhe | dádataḥ | priyám | śraddhe | dídāsataḥ |
priyám | bhojéṣu | yájva-su | idám | me | uditám | kṛdhi ||10.151.2||

10.151.3a yáthā devā́ ásureṣu śraddhā́mugréṣu cakriré |
10.151.3c eváṁ bhojéṣu yájvasvasmā́kamuditáṁ kṛdhi ||

yáthā | devā́ḥ | ásureṣu | śraddhā́m | ugréṣu | cakriré |
evám | bhojéṣu | yájva-su | asmā́kam | uditám | kṛdhi ||10.151.3||

10.151.4a śraddhā́ṁ devā́ yájamānā vāyúgopā úpāsate |
10.151.4c śraddhā́ṁ hṛdayyàyā́kūtyā śraddháyā vindate vásu ||

śraddhā́m | devā́ḥ | yájamānāḥ | vāyú-gopāḥ | úpa | āsate |
śraddhā́m | hṛdayyàyā | ā́-kūtyā | śraddháyā | vindate | vásu ||10.151.4||

10.151.5a śraddhā́ṁ prātárhavāmahe śraddhā́ṁ madhyáṁdinaṁ pári |
10.151.5c śraddhā́ṁ sū́ryasya nimrúci śráddhe śráddhāpayehá naḥ ||

śraddhā́m | prātáḥ | havāmahe | śraddhā́m | madhyáṁdinam | pári |
śraddhā́m | sū́ryasya | ni-mrúci | śráddhe | śrát | dhāpaya | ihá | naḥ ||10.151.5||


10.152.1a śāsá itthā́ mahā́m̐ asyamitrakhādó ádbhutaḥ |
10.152.1c ná yásya hanyáte sákhā ná jī́yate kádā caná ||

śāsáḥ | itthā́ | mahā́n | asi | amitra-khādáḥ | ádbhutaḥ |
ná | yásya | hanyáte | sákhā | ná | jī́yate | kádā | caná ||10.152.1||

10.152.2a svastidā́ viśáspátirvṛtrahā́ vimṛdhó vaśī́ |
10.152.2c vṛ́ṣéndraḥ purá etu naḥ somapā́ abhayaṁkaráḥ ||

svasti-dā́ḥ | viśáḥ | pátiḥ | vṛtra-hā́ | vi-mṛdháḥ | vaśī́ |
vṛ́ṣā | índraḥ | puráḥ | etu | naḥ | soma-pā́ḥ | abhayam-karáḥ ||10.152.2||

10.152.3a ví rákṣo ví mṛ́dho jahi ví vṛtrásya hánū ruja |
10.152.3c ví manyúmindra vṛtrahannamítrasyābhidā́sataḥ ||

ví | rákṣaḥ | ví | mṛ́dhaḥ | jahi | ví | vṛtrásya | hánū íti | ruja |
ví | manyúm | indra | vṛtra-han | amítrasya | abhi-dā́sataḥ ||10.152.3||

10.152.4a ví na indra mṛ́dho jahi nīcā́ yaccha pṛtanyatáḥ |
10.152.4c yó asmā́m̐ abhidā́satyádharaṁ gamayā támaḥ ||

ví | naḥ | indra | mṛ́dhaḥ | jahi | nīcā́ | yaccha | pṛtanyatáḥ |
yáḥ | asmā́n | abhi-dā́sati | ádharam | gamaya | támaḥ ||10.152.4||

10.152.5a ápendra dviṣató mánó'pa jíjyāsato vadhám |
10.152.5c ví manyóḥ śárma yaccha várīyo yavayā vadhám ||

ápa | indra | dviṣatáḥ | mánaḥ | ápa | jíjyāsataḥ | vadhám |
ví | manyóḥ | śárma | yaccha | várīyaḥ | yavaya | vadhám ||10.152.5||


10.153.1a īṅkháyantīrapasyúva índraṁ jātámúpāsate |
10.153.1c bhejānā́saḥ suvī́ryam ||

īṅkháyantīḥ | apasyúvaḥ | índram | jātám | úpa | āsate |
bhejānā́saḥ | su-vī́ryam ||10.153.1||

10.153.2a tvámindra bálādádhi sáhaso jātá ójasaḥ |
10.153.2c tváṁ vṛṣanvṛ́ṣédasi ||

tvám | indra | bálāt | ádhi | sáhasaḥ | jātáḥ | ójasaḥ |
tvám | vṛṣan | vṛ́ṣā | ít | asi ||10.153.2||

10.153.3a tvámindrāsi vṛtrahā́ vyàntárikṣamatiraḥ |
10.153.3c úddyā́mastabhnā ójasā ||

tvám | indra | asi | vṛtra-hā́ | ví | antárikṣam | atiraḥ |
út | dyā́m | astabhnāḥ | ójasā ||10.153.3||

10.153.4a tvámindra sajóṣasamarkáṁ bibharṣi bāhvóḥ |
10.153.4c vájraṁ śíśāna ójasā ||

tvám | indra | sa-jóṣasam | arkám | bibharṣi | bāhvóḥ |
vájram | śíśānaḥ | ójasā ||10.153.4||

10.153.5a tvámindrābhibhū́rasi víśvā jātā́nyójasā |
10.153.5c sá víśvā bhúva ā́bhavaḥ ||

tvám | indra | abhi-bhū́ḥ | asi | víśvā | jātā́ni | ójasā |
sáḥ | víśvāḥ | bhúvaḥ | ā́ | abhavaḥ ||10.153.5||


10.154.1a sóma ékebhyaḥ pavate ghṛtáméka úpāsate |
10.154.1c yébhyo mádhu pradhā́vati tā́m̐ścidevā́pi gacchatāt ||

sómaḥ | ékebhyaḥ | pavate | ghṛtám | éke | úpa | āsate |
yébhyaḥ | mádhu | pra-dhā́vati | tā́n | cit | evá | ápi | gacchatāt ||10.154.1||

10.154.2a tápasā yé anādhṛṣyā́stápasā yé svàryayúḥ |
10.154.2c tápo yé cakriré máhastā́m̐ścidevā́pi gacchatāt ||

tápasā | yé | anādhṛṣyā́ḥ | tápasā | yé | svàḥ | yayúḥ |
tápaḥ | yé | cakriré | máhaḥ | tā́n | cit | evá | ápi | gacchatāt ||10.154.2||

10.154.3a yé yúdhyante pradháneṣu śū́rāso yé tanūtyájaḥ |
10.154.3c yé vā sahásradakṣiṇāstā́m̐ścidevā́pi gacchatāt ||

yé | yúdhyante | pra-dháneṣu | śū́rāsaḥ | yé | tanū-tyájaḥ |
yé | vā | sahásra-dakṣiṇāḥ | tā́n | cit | evá | ápi | gacchatāt ||10.154.3||

10.154.4a yé citpū́rva ṛtasā́pa ṛtā́vāna ṛtāvṛ́dhaḥ |
10.154.4c pitṝ́ntápasvato yama tā́m̐ścidevā́pi gacchatāt ||

yé | cit | pū́rve | ṛta-sā́paḥ | ṛtá-vānaḥ | ṛta-vṛ́dhaḥ |
pitṝ́n | tápasvataḥ | yama | tā́n | cit | evá | ápi | gacchatāt ||10.154.4||

10.154.5a sahásraṇīthāḥ kaváyo yé gopāyánti sū́ryam |
10.154.5c ṛ́ṣīntápasvato yama tapojā́m̐ ápi gacchatāt ||

sahásra-nīthāḥ | kaváyaḥ | yé | gopāyánti | sū́ryam |
ṛ́ṣīn | tápasvataḥ | yama | tapaḥ-jā́n | ápi | gacchatāt ||10.154.5||


10.155.1a árāyi kā́ṇe víkaṭe giríṁ gaccha sadānve |
10.155.1c śirímbiṭhasya sátvabhistébhiṣṭvā cātayāmasi ||

árāyi | kā́ṇe | ví-kaṭe | girím | gaccha | sadānve |
śirímbiṭhasya | sátva-bhiḥ | tébhiḥ | tvā | cātayāmasi ||10.155.1||

10.155.2a cattó itáścattā́mútaḥ sárvā bhrūṇā́nyārúṣī |
10.155.2c arāyyàṁ brahmaṇaspate tī́kṣṇaśṛṇgodṛṣánnihi ||

cattó íti | itáḥ | cattā́ | amútaḥ | sárvā | bhrūṇā́ni | ārúṣī |
arāyyàm | brahmaṇaḥ | pate | tī́kṣṇa-śṛṅga | ut-ṛṣán | ihi ||10.155.2||

10.155.3a adó yáddā́ru plávate síndhoḥ pāré apūruṣám |
10.155.3c tádā́ rabhasva durhaṇo téna gaccha parastarám ||

adáḥ | yát | dā́ru | plávate | síndhoḥ | pāré | apuruṣám |
tát | ā́ | rabhasva | durhano íti duḥ-hano | téna | gaccha | paraḥ-tarám ||10.155.3||

10.155.4a yáddha prā́cīrájagantóro maṇḍūradhāṇikīḥ |
10.155.4c hatā́ índrasya śátravaḥ sárve budbudáyāśavaḥ ||

yát | ha | prā́cīḥ | ájaganta | úraḥ | maṇḍūra-dhāṇikīḥ |
hatā́ḥ | índrasya | śátravaḥ | sárve | budbudá-yāśavaḥ ||10.155.4||

10.155.5a párīmé gā́maneṣata páryagnímahṛṣata |
10.155.5c devéṣvakrata śrávaḥ ká imā́m̐ ā́ dadharṣati ||

pári | imé | gā́m | aneṣata | pári | agním | ahṛṣata |
devéṣu | akrata | śrávaḥ | káḥ | imā́n | ā́ | dadharṣati ||10.155.5||


10.156.1a agníṁ hinvantu no dhíyaḥ sáptimāśúmivājíṣu |
10.156.1c téna jeṣma dhánaṁdhanam ||

agním | hinvantu | naḥ | dhíyaḥ | sáptim | āśúm-iva | ājíṣu |
téna | jeṣma | dhánam-dhanam ||10.156.1||

10.156.2a yáyā gā́ ākárāmahe sénayāgne távotyā́ |
10.156.2c tā́ṁ no hinva magháttaye ||

yáyā | gā́ḥ | ā-kárāmahe | sénayā | agne | táva | ūtyā́ |
tā́m | naḥ | hinva | magháttaye ||10.156.2||

10.156.3a ā́gne sthūráṁ rayíṁ bhara pṛthúṁ gómantamaśvínam |
10.156.3c aṅdhí kháṁ vartáyā paṇím ||

ā́ | agne | sthūrám | rayím | bhara | pṛthúm | gó-mantam | aśvínam |
aṅdhí | khám | vartáya | paṇím ||10.156.3||

10.156.4a ágne nákṣatramajáramā́ sū́ryaṁ rohayo diví |
10.156.4c dádhajjyótirjánebhyaḥ ||

ágne | nákṣatram | ajáram | ā́ | sū́ryam | rohayaḥ | diví |
dádhat | jyótiḥ | jánebhyaḥ ||10.156.4||

10.156.5a ágne ketúrviśā́masi préṣṭhaḥ śréṣṭha upasthasát |
10.156.5c bódhā stotré váyo dádhat ||

ágne | ketúḥ | viśā́m | asi | préṣṭhaḥ | śréṣṭhaḥ | upastha-sát |
bódha | stotré | váyaḥ | dádhat ||10.156.5||


10.157.1a imā́ nú kaṁ bhúvanā sīṣadhāméndraśca víśve ca devā́ḥ ||

imā́ | nú | kam | bhúvanā | sīsadhāma | índraḥ | ca | víśve | ca | devā́ḥ ||10.157.1||

10.157.2a yajñáṁ ca nastanvàṁ ca prajā́ṁ cādityaíríndraḥ sahá cīkḷpāti ||

yajñám | ca | naḥ | tanvàm | ca | pra-jā́m | ca | ādityaíḥ | índraḥ | sahá | cīkḷpāti ||10.157.2||

10.157.3a ādityaíríndraḥ ságaṇo marúdbhirasmā́kaṁ bhūtvavitā́ tanū́nām ||

ādityaíḥ | índraḥ | sá-gaṇaḥ | marút-bhiḥ | asmā́kam | bhūtu | avitā́ | tanū́nām ||10.157.3||

10.157.4a hatvā́ya devā́ ásurānyádā́yandevā́ devatvámabhirákṣamāṇāḥ ||

hatvā́ya | devā́ḥ | ásurān | yát | ā́yan | devā́ḥ | deva-tvám | abhi-rákṣamāṇāḥ ||10.157.4||

10.157.5a pratyáñcamarkámanayañchácībhirā́dítsvadhā́miṣirā́ṁ páryapaśyan ||

pratyáñcam | arkám | anayan | śácībhiḥ | ā́t | ít | svadhā́m | iṣirā́m | pári | apaśyan ||10.157.5||


10.158.1a sū́ryo no diváspātu vā́to antárikṣāt |
10.158.1c agnírnaḥ pā́rthivebhyaḥ ||

sū́ryaḥ | naḥ | diváḥ | pātu | vā́taḥ | antárikṣāt |
agníḥ | naḥ | pā́rthivebhyaḥ ||10.158.1||

10.158.2a jóṣā savitaryásya te háraḥ śatáṁ savā́m̐ árhati |
10.158.2c pāhí no didyútaḥ pátantyāḥ ||

jóṣa | savitaḥ | yásya | te | háraḥ | śatám | savā́n | árhati |
pāhí | naḥ | didyútaḥ | pátantyāḥ ||10.158.2||

10.158.3a cákṣurno deváḥ savitā́ cákṣurna utá párvataḥ |
10.158.3c cákṣurdhātā́ dadhātu naḥ ||

cákṣuḥ | naḥ | deváḥ | savitā́ | cákṣuḥ | naḥ | utá | párvataḥ |
cákṣuḥ | dhātā́ | dadhātu | naḥ ||10.158.3||

10.158.4a cákṣurno dhehi cákṣuṣe cákṣurvikhyaí tanū́bhyaḥ |
10.158.4c sáṁ cedáṁ ví ca paśyema ||

cákṣuḥ | naḥ | dhehi | cákṣuṣe | cákṣuḥ | vi-khyaí | tanū́bhyaḥ |
sám | ca | idám | ví | ca | paśyema ||10.158.4||

10.158.5a susaṁdṛ́śaṁ tvā vayáṁ práti paśyema sūrya |
10.158.5c ví paśyema nṛcákṣasaḥ ||

su-saṁdṛ́śam | tvā | vayám | práti | paśyema | sūrya |
ví | paśyema | nṛ-cákṣasaḥ ||10.158.5||


10.159.1a údasaú sū́ryo agādúdayáṁ māmakó bhágaḥ |
10.159.1c aháṁ tádvidvalā́ pátimabhyàsākṣi viṣāsahíḥ ||

út | asaú | sū́ryaḥ | agāt | út | ayám | māmakáḥ | bhágaḥ |
ahám | tát | vidvalā́ | pátim | abhí | āsākṣi | vi-sasahíḥ ||10.159.1||

10.159.2a aháṁ ketúraháṁ mūrdhā́hámugrā́ vivā́canī |
10.159.2c mámédánu krátuṁ pátiḥ sehānā́yā upā́caret ||

ahám | ketúḥ | ahám | mūrdhā́ | ahám | ugrā́ | vi-vā́canī |
máma | ít | ánu | krátum | pátiḥ | sehānā́yāḥ | upa-ā́caret ||10.159.2||

10.159.3a máma putrā́ḥ śatruháṇó'tho me duhitā́ virā́ṭ |
10.159.3c utā́hámasmi saṁjayā́ pátyau me ślóka uttamáḥ ||

máma | putrā́ḥ | śatru-hánaḥ | átho íti | me | duhitā́ | virā́ṭ |
utá | ahám | asmi | sam-jayā́ | pátyau | me | ślókaḥ | ut-tamáḥ ||10.159.3||

10.159.4a yénéndro havíṣā kṛtvyábhavaddyumnyùttamáḥ |
10.159.4c idáṁ tádakri devā asapatnā́ kílābhuvam ||

yéna | índraḥ | havíṣā | kṛtvī́ | ábhavat | dyumnī́ | ut-tamáḥ |
idám | tát | akri | devāḥ | asapatnā́ | kíla | abhuvam ||10.159.4||

10.159.5a asapatnā́ sapatnaghnī́ jáyantyabhibhū́varī |
10.159.5c ā́vṛkṣamanyā́sāṁ várco rā́dho ástheyasāmiva ||

asapatnā́ | sapatna-ghnī́ | jáyantī | abhi-bhū́varī |
ā́ | avṛkṣam | anyā́sām | várcaḥ | rā́dhaḥ | ástheyasām-iva ||10.159.5||

10.159.6a sámajaiṣamimā́ aháṁ sapátnīrabhibhū́varī |
10.159.6c yáthāhámasyá vīrásya virā́jāni jánasya ca ||

sám | ajaiṣam | imā́ḥ | ahám | sa-pátnīḥ | abhi-bhū́varī |
yáthā | ahám | asyá | vīrásya | vi-rā́jāni | jánasya | ca ||10.159.6||


10.160.1a tīvrásyābhívayaso asyá pāhi sarvarathā́ ví hárī ihá muñca |
10.160.1c índra mā́ tvā yájamānāso anyé ní rīramantúbhyamimé sutā́saḥ ||

tīvrásya | abhí-vayasaḥ | asyá | pāhi | sarva-rathā́ | ví | hárī íti | ihá | muñca |
índra | mā́ | tvā | yájamānāsaḥ | anyé | ní | rīraman | túbhyam | imé | sutā́saḥ ||10.160.1||

10.160.2a túbhyaṁ sutā́stúbhyamu sótvāsastvā́ṁ gíraḥ śvā́tryā ā́ hvayanti |
10.160.2c índredámadyá sávanaṁ juṣāṇó víśvasya vidvā́m̐ ihá pāhi sómam ||

túbhyam | sutā́ḥ | túbhyam | ūm̐ íti | sótvāsaḥ | tvā́m | gíraḥ | śvā́tryāḥ | ā́ | hvayanti |
índra | idám | adyá | sávanam | juṣāṇáḥ | víśvasya | vidvā́n | ihá | pāhi | sómam ||10.160.2||

10.160.3a yá uśatā́ mánasā sómamasmai sarvahṛdā́ devákāmaḥ sunóti |
10.160.3c ná gā́ índrastásya párā dadāti praśastámíccā́rumasmai kṛṇoti ||

yáḥ | uśatā́ | mánasā | sómam | asmai | sarva-hṛdā́ | devá-kāmaḥ | sunóti |
ná | gā́ḥ | índraḥ | tásya | párā | dadāti | pra-śastám | ít | cā́rum | asmai | kṛṇoti ||10.160.3||

10.160.4a ánuspaṣṭo bhavatyeṣó asya yó asmai revā́nná sunóti sómam |
10.160.4c níraratnaú maghávā táṁ dadhāti brahmadvíṣo hantyánānudiṣṭaḥ ||

ánu-spaṣṭaḥ | bhavati | eṣáḥ | asya | yáḥ | asmai | revā́n | ná | sunóti | sómam |
níḥ | aratnaú | maghá-vā | tám | dadhāti | brahma-dvíṣaḥ | hanti | ánanu-diṣṭaḥ ||10.160.4||

10.160.5a aśvāyánto gavyánto vājáyanto hávāmahe tvópagantavā́ u |
10.160.5c ābhū́ṣantaste sumataú návāyāṁ vayámindra tvā śunáṁ huvema ||

aśva-yántaḥ | gavyántaḥ | vājáyantaḥ | hávāmahe | tvā | úpa-gantavaí | ūm̐ íti |
ā-bhū́ṣantaḥ | te | su-mataú | návāyām | vayám | indra | tvā | śunám | huvema ||10.160.5||


10.161.1a muñcā́mi tvā havíṣā jī́vanāya kámajñātayakṣmā́dutá rājayakṣmā́t |
10.161.1c grā́hirjagrā́ha yádi vaitádenaṁ tásyā indrāgnī prá mumuktamenam ||

muñcā́mi | tvā | havíṣā | jī́vanāya | kám | ajñāta-yakṣmā́t | utá | rāja-yakṣmā́t |
grā́hiḥ | jagrā́ha | yádi | vā | etát | enam | tásyāḥ | indrāgnī íti | prá | mumuktam | enam ||10.161.1||

10.161.2a yádi kṣitā́yuryádi vā páreto yádi mṛtyórantikáṁ nī̀ta evá |
10.161.2c támā́ harāmi nírṛterupásthādáspārṣamenaṁ śatáśāradāya ||

yádi | kṣitá-āyuḥ | yádi | vā | párā-itaḥ | yádi | mṛtyóḥ | antikám | ní-itaḥ | evá |
tám | ā́ | harāmi | níḥ-ṛteḥ | upá-sthāt | áspārṣam | enam | śatá-śāradāya ||10.161.2||

10.161.3a sahasrākṣéṇa śatáśāradena śatā́yuṣā havíṣā́hārṣamenam |
10.161.3c śatáṁ yáthemáṁ śarádo náyātī́ndro víśvasya duritásya pārám ||

sahasra-akṣéṇa | śatá-śāradena | śatá-āyuṣā | havíṣā | ā́ | ahārṣam | enam |
śatám | yáthā | imám | śarádaḥ | náyāti | índraḥ | víśvasya | duḥ-itásya | pārám ||10.161.3||

10.161.4a śatáṁ jīva śarádo várdhamānaḥ śatáṁ hemantā́ñchatámu vasantā́n |
10.161.4c śatámindrāgnī́ savitā́ bṛ́haspátiḥ śatā́yuṣā havíṣemáṁ púnarduḥ ||

śatám | jīva | śarádaḥ | várdhamānaḥ | śatám | hemantā́n | śatám | ūm̐ íti | vasantā́n |
śatám | indrāgnī́ íti | savitā́ | bṛ́haspátiḥ | śatá-āyuṣā | havíṣā | imám | púnaḥ | duḥ ||10.161.4||

10.161.5a ā́hārṣaṁ tvā́vidaṁ tvā púnarā́gāḥ punarnava |
10.161.5c sárvāṅga sárvaṁ te cákṣuḥ sárvamā́yuśca te'vidam ||

ā́ | ahārṣam | tvā | ávidam | tvā | púnaḥ | ā́ | agāḥ | punaḥ-nava |
sárva-aṅga | sárvam | te | cákṣuḥ | sárvam | ā́yuḥ | ca | te | avidam ||10.161.5||


10.162.1a bráhmaṇāgníḥ saṁvidānó rakṣohā́ bādhatāmitáḥ |
10.162.1c ámīvā yáste gárbhaṁ durṇā́mā yónimāśáye ||

bráhmaṇā | agníḥ | sam-vidānáḥ | rakṣaḥ-hā́ | bādhatām | itáḥ |
ámīvā | yáḥ | te | gárbham | duḥ-nā́mā | yónim | ā-śáye ||10.162.1||

10.162.2a yáste gárbhamámīvā durṇā́mā yónimāśáye |
10.162.2c agníṣṭáṁ bráhmaṇā sahá níṣkravyā́damanīnaśat ||

yáḥ | te | gárbham | ámīvā | duḥ-nā́mā | yónim | ā-śáye |
agníḥ | tám | bráhmaṇā | sahá | níḥ | kravya-ádam | anīnaśat ||10.162.2||

10.162.3a yáste hánti patáyantaṁ niṣatsnúṁ yáḥ sarīsṛpám |
10.162.3c jātáṁ yáste jíghāṁsati támitó nāśayāmasi ||

yáḥ | te | hánti | patáyantam | ni-satsnúm | yáḥ | sarīsṛpám |
jātám | yáḥ | te | jíghāṁsati | tám | itáḥ | nāśayāmasi ||10.162.3||

10.162.4a yásta ūrū́ viháratyantarā́ dámpatī śáye |
10.162.4c yóniṁ yó antárāréḻhi támitó nāśayāmasi ||

yáḥ | te | ūrū́ íti | vi-hárati | antarā́ | dáṁpatī íti dám-patī | śáye |
yónim | yáḥ | antáḥ | ā-réḻhi | tám | itáḥ | nāśayāmasi ||10.162.4||

10.162.5a yástvā bhrā́tā pátirbhūtvā́ jāró bhūtvā́ nipádyate |
10.162.5c prajā́ṁ yáste jíghāṁsati támitó nāśayāmasi ||

yáḥ | tvā | bhrā́tā | pátiḥ | bhūtvā́ | jāráḥ | bhūtvā́ | ni-pádyate |
pra-jā́m | yáḥ | te | jíghāṁsati | tám | itáḥ | nāśayāmasi ||10.162.5||

10.162.6a yástvā svápnena támasā mohayitvā́ nipádyate |
10.162.6c prajā́ṁ yáste jíghāṁsati támitó nāśayāmasi ||

yáḥ | tvā | svápnena | támasā | mohayitvā́ | ni-pádyate |
pra-jā́m | yáḥ | te | jíghāṁsati | tám | itáḥ | nāśayāmasi ||10.162.6||


10.163.1a akṣī́bhyāṁ te nā́sikābhyāṁ kárṇābhyāṁ chúbukādádhi |
10.163.1c yákṣmaṁ śīrṣaṇyàṁ mastíṣkājjihvā́yā ví vṛhāmi te ||

akṣī́bhyām | te | nā́sikābhyām | kárṇābhyām | chúbukāt | ádhi |
yákṣmam | śīrṣaṇyàm | mastíṣkāt | jihvā́yāḥ | ví | vṛhāmi | te ||10.163.1||

10.163.2a grīvā́bhyasta uṣṇíhābhyaḥ kī́kasābhyo anūkyā̀t |
10.163.2c yákṣmaṁ doṣaṇyàmáṁsābhyāṁ bāhúbhyāṁ ví vṛhāmi te ||

grīvā́bhyaḥ | te | uṣṇíhābhyaḥ | kī́kasābhyaḥ | anūkyā̀t |
yákṣmam | doṣaṇyàm | áṁsābhyām | bāhú-bhyām | ví | vṛhāmi | te ||10.163.2||

10.163.3a āntrébhyaste gúdābhyo vaniṣṭhórhṛ́dayādádhi |
10.163.3c yákṣmaṁ mátasnābhyāṁ yaknáḥ plāśíbhyo ví vṛhāmi te ||

āntrébhyaḥ | te | gúdābhyaḥ | vaniṣṭhóḥ | hṛ́dayāt | ádhi |
yákṣmam | mátasnābhyām | yaknáḥ | plāśí-bhyaḥ | ví | vṛhāmi | te ||10.163.3||

10.163.4a ūrúbhyāṁ te aṣṭhīvádbhyāṁ pā́rṣṇibhyāṁ prápadābhyām |
10.163.4c yákṣmaṁ śróṇibhyāṁ bhā́sadādbháṁsaso ví vṛhāmi te ||

ūrú-bhyām | te | aṣṭhīvát-bhyām | pā́rṣṇi-bhyām | prá-padābhyām |
yákṣmam | śróṇi-bhyām | bhā́sadāt | bháṁsasaḥ | ví | vṛhāmi | te ||10.163.4||

10.163.5a méhanādvanaṁkáraṇāllómabhyaste nakhébhyaḥ |
10.163.5c yákṣmaṁ sárvasmādātmánastámidáṁ ví vṛhāmi te ||

méhanāt | vanam-káraṇāt | lóma-bhyaḥ | te | nakhébhyaḥ |
yákṣmam | sárvasmāt | ātmánaḥ | tám | idám | ví | vṛhāmi | te ||10.163.5||

10.163.6a áṅgādaṅgāllómnolomno jātáṁ párvaṇiparvaṇi |
10.163.6c yákṣmaṁ sárvasmādātmánastámidáṁ ví vṛhāmi te ||

áṅgāt-aṅgāt | lómnaḥ-lomnaḥ | jātám | párvaṇi-parvaṇi |
yákṣmam | sárvasmāt | ātmánaḥ | tám | idám | ví | vṛhāmi | te ||10.163.6||


10.164.1a ápehi manasaspaté'pa krāma paráścara |
10.164.1c paró nírṛtyā ā́ cakṣva bahudhā́ jī́vato mánaḥ ||

ápa | ihi | manasaḥ | pate | ápa | krāma | paráḥ | cara |
paráḥ | níḥ-ṛtyai | ā́ | cakṣva | bahudhā́ | jī́vataḥ | mánaḥ ||10.164.1||

10.164.2a bhadráṁ vaí váraṁ vṛṇate bhadráṁ yuñjanti dákṣiṇam |
10.164.2c bhadráṁ vaivasvaté cákṣurbahutrā́ jī́vato mánaḥ ||

bhadrám | vaí | váram | vṛṇate | bhadrám | yuñjanti | dákṣiṇam |
bhadrám | vaivasvaté | cákṣuḥ | bahu-trā́ | jī́vataḥ | mánaḥ ||10.164.2||

10.164.3a yádāśásā niḥśásābhiśásopārimá jā́grato yátsvapántaḥ |
10.164.3c agnírvíśvānyápa duṣkṛtā́nyájuṣṭānyāré asmáddadhātu ||

yát | ā-śásā | niḥ-śásā | abhi-śásā | upa-ārimá | jā́grataḥ | yát | svapántaḥ |
agníḥ | víśvāni | ápa | duḥ-kṛtā́ni | ájuṣṭāni | āré | asmát | dādhātu ||10.164.3||

10.164.4a yádindra brahmaṇaspate'bhidroháṁ cárāmasi |
10.164.4c prácetā na āṅgirasó dviṣatā́ṁ pātváṁhasaḥ ||

yát | indra | brahmaṇaḥ | pate | abhi-drohám | cárāmasi |
prá-cetāḥ | naḥ | āṅgirasáḥ | dviṣatā́m | pātu | áṁhasaḥ ||10.164.4||

10.164.5a ájaiṣmādyā́sanāma cā́bhūmā́nāgaso vayám |
10.164.5c jāgratsvapnáḥ saṁkalpáḥ pāpó yáṁ dviṣmástáṁ sá ṛcchatu yó no dvéṣṭi támṛcchatu ||

ájaiṣma | adyá | ásanāma | ca | ábhūma | ánāgasaḥ | vayám |
jāgrat-svapnáḥ | sam-kalpáḥ | pāpáḥ | yám | dviṣmáḥ | tám | sáḥ | ṛcchatu | yáḥ | naḥ | dvéṣṭi | tám | ṛcchatu ||10.164.5||


10.165.1a dévāḥ kapóta iṣitó yádicchándūtó nírṛtyā idámājagā́ma |
10.165.1c tásmā arcāma kṛṇávāma níṣkṛtiṁ śáṁ no astu dvipáde śáṁ cátuṣpade ||

dévāḥ | kapótaḥ | iṣitáḥ | yát | icchán | dūtáḥ | níḥ-ṛtyāḥ | idám | ā-jagā́ma |
tásmai | arcāma | kṛṇávāma | níḥ-kṛtim | śám | naḥ | astu | dvi-páde | śám | cátuḥ-pade ||10.165.1||

10.165.2a śiváḥ kapóta iṣitó no astvanāgā́ devāḥ śakunó gṛhéṣu |
10.165.2c agnírhí vípro juṣátāṁ havírnaḥ pári hetíḥ pakṣíṇī no vṛṇaktu ||

śiváḥ | kapótaḥ | iṣitáḥ | naḥ | astu | anāgā́ḥ | devāḥ | śakunáḥ | gṛhéṣu |
agníḥ | hí | vípraḥ | juṣátām | havíḥ | naḥ | pári | hetíḥ | pakṣíṇī | naḥ | vṛṇaktu ||10.165.2||

10.165.3a hetíḥ pakṣíṇī ná dabhātyasmā́nāṣṭryā́ṁ padáṁ kṛṇute agnidhā́ne |
10.165.3c śáṁ no góbhyaśca púruṣebhyaścāstu mā́ no hiṁsīdihá devāḥ kapótaḥ ||

hetíḥ | pakṣíṇī | ná | dabhāti | asmā́n | āṣṭryā́m | padám | kṛṇute | agni-dhā́ne |
śám | naḥ | góbhyaḥ | ca | púruṣebhyaḥ | ca | astu | mā́ | naḥ | hiṁsīt | ihá | devāḥ | kapótaḥ ||10.165.3||

10.165.4a yádúlūko vádati moghámetádyátkapótaḥ padámagnaú kṛṇóti |
10.165.4c yásya dūtáḥ práhita eṣá etáttásmai yamā́ya námo astu mṛtyáve ||

yát | úlūkaḥ | vádati | moghám | etát | yát | kapótaḥ | padám | agnaú | kṛṇóti |
yásya | dūtáḥ | prá-hitaḥ | eṣáḥ | etát | tásmai | yamā́ya | námaḥ | astu | mṛtyáve ||10.165.4||

10.165.5a ṛcā́ kapótaṁ nudata praṇódamíṣaṁ mádantaḥ pári gā́ṁ nayadhvam |
10.165.5c saṁyopáyanto duritā́ni víśvā hitvā́ na ū́rjaṁ prá patātpátiṣṭhaḥ ||

ṛcā́ | kapótam | nudata | pra-nódam | íṣam | mádantaḥ | pári | gā́m | nayadhvam |
sam-yopáyantaḥ | duḥ-itā́ni | víśvā | hitvā́ | naḥ | ū́rjam | prá | patāt | pátiṣṭhaḥ ||10.165.5||


10.166.1a ṛṣabháṁ mā samānā́nāṁ sapátnānāṁ viṣāsahím |
10.166.1c hantā́raṁ śátrūṇāṁ kṛdhi virā́jaṁ gópatiṁ gávām ||

ṛṣabhám | mā | samānā́nām | sa-pátnānām | vi-sasahím |
hantā́ram | śátrūṇām | kṛdhi | vi-rā́jam | gó-patim | gávām ||10.166.1||

10.166.2a ahámasmi sapatnahéndra ivā́riṣṭo ákṣataḥ |
10.166.2c adháḥ sapátnā me padórimé sárve abhíṣṭhitāḥ ||

ahám | asmi | sapatna-hā́ | índraḥ-iva | áriṣṭaḥ | ákṣataḥ |
adháḥ | sa-pátnāḥ | me | padóḥ | imé | sárve | abhí-sthitāḥ ||10.166.2||

10.166.3a átraivá vó'pi nahyāmyubhé ā́rtnī iva jyáyā |
10.166.3c vā́caspate ní ṣedhemā́nyáthā mádádharaṁ vádān ||

átra | evá | vaḥ | ápi | nahyāmi | ubhé íti | ā́rtnī ivétyā́rtnī-iva | jyáyā |
vā́caḥ | pate | ní | sedha | imā́n | yáthā | mát | ádharam | vádān ||10.166.3||

10.166.4a abhibhū́rahámā́gamaṁ viśvákarmeṇa dhā́mnā |
10.166.4c ā́ vaścittámā́ vo vratámā́ vo'háṁ sámitiṁ dade ||

abhi-bhū́ḥ | ahám | ā́ | agamam | viśvá-karmeṇa | dhā́mnā |
ā́ | vaḥ | cittám | ā́ | vaḥ | vratám | ā́ | vaḥ | ahám | sám-itim | dade ||10.166.4||

10.166.5a yogakṣemáṁ va ādā́yāháṁ bhūyāsamuttamá ā́ vo mūrdhā́namakramīm |
10.166.5d adhaspadā́nma údvadata maṇḍū́kā ivodakā́nmaṇḍū́kā udakā́diva ||

yoga-kṣemám | vaḥ | ā-dā́ya | ahám | bhūyāsam | ut-tamáḥ | ā́ | vaḥ | mūrdhā́nam | akramīm |
adhaḥ-padā́t | me | út | vadata | maṇḍū́kāḥ-iva | udakā́t | maṇḍū́kāḥ | udakā́t-iva ||10.166.5||


10.167.1a túbhyedámindra pári ṣicyate mádhu tváṁ sutásya kaláśasya rājasi |
10.167.1c tváṁ rayíṁ puruvī́rāmu naskṛdhi tváṁ tápaḥ paritápyājayaḥ svàḥ ||

túbhya | idám | indra | pári | sicyate | mádhu | tvám | sutásya | kaláśasya | rājasi |
tvám | rayím | puru-vī́rām | ūm̐ íti | naḥ | kṛdhi | tvám | tápaḥ | pari-tápya | ajayaḥ | svà1ríti svàḥ ||10.167.1||

10.167.2a svarjítaṁ máhi mandānámándhaso hávāmahe pári śakráṁ sutā́m̐ úpa |
10.167.2c imáṁ no yajñámihá bodhyā́ gahi spṛ́dho jáyantaṁ maghávānamīmahe ||

svaḥ-jítam | máhi | mandānám | ándhasaḥ | hávāmahe | pári | śakrám | sutā́n | úpa |
imám | naḥ | yajñám | ihá | bodhi | ā́ | gahi | spṛ́dhaḥ | jáyantam | maghá-vānam | īmahe ||10.167.2||

10.167.3a sómasya rā́jño váruṇasya dhármaṇi bṛ́haspáteránumatyā u śármaṇi |
10.167.3c távāhámadyá maghavannúpastutau dhā́tarvídhātaḥ kaláśām̐ abhakṣayam ||

sómasya | rā́jñaḥ | váruṇasya | dhármaṇi | bṛ́haspáteḥ | ánu-matyāḥ | ūm̐ íti | śármaṇi |
táva | ahám | adyá | magha-van | úpa-stutau | dhā́taḥ | vídhātaríti ví-dhātaḥ | kaláśān | abhakṣayam ||10.167.3||

10.167.4a prásūto bhakṣámakaraṁ carā́vápi stómaṁ cemáṁ prathamáḥ sūrírúnmṛje |
10.167.4c suté sāténa yádyā́gamaṁ vāṁ práti viśvāmitrajamadagnī dáme ||

prá-sūtaḥ | bhakṣám | akaram | caraú | ápi | stómam | ca | imám | prathamáḥ | sūríḥ | út | mṛje |
suté | sāténa | yádi | ā́ | ágamam | vām | práti | viśvāmitrajamadagnī íti | dáme ||10.167.4||


10.168.1a vā́tasya nú mahimā́naṁ ráthasya rujánneti stanáyannasya ghóṣaḥ |
10.168.1c divispṛ́gyātyaruṇā́ni kṛṇvánnutó eti pṛthivyā́ reṇúmásyan ||

vā́tasya | nú | mahimā́nam | ráthasya | ruján | eti | stanáyan | asya | ghóṣaḥ |
divi-spṛ́k | yāti | aruṇā́ni | kṛṇván | utó íti | eti | pṛthivyā́ | reṇúm | ásyan ||10.168.1||

10.168.2a sáṁ prérate ánu vā́tasya viṣṭhā́ aínaṁ gacchanti sámanaṁ ná yóṣāḥ |
10.168.2c tā́bhiḥ sayúksaráthaṁ devá īyate'syá víśvasya bhúvanasya rā́jā ||

sám | prá | īrate | ánu | vā́tasya | vi-sthā́ḥ | ā́ | enam | gacchanti | sámanam | ná | yóṣāḥ |
tā́bhiḥ | sa-yúk | sa-rátham | deváḥ | īyate | asyá | víśvasya | bhúvanasya | rā́jā ||10.168.2||

10.168.3a antárikṣe pathíbhirī́yamāno ná ní viśate katamáccanā́haḥ |
10.168.3c apā́ṁ sákhā prathamajā́ ṛtā́vā kvà svijjātáḥ kúta ā́ babhūva ||

antárikṣe | pathí-bhiḥ | ī́yamānaḥ | ná | ní | viśate | katamát | caná | áharíti |
apā́m | sákhā | prathama-jā́ḥ | ṛtá-vā | kvà | svit | jātáḥ | kútaḥ | ā́ | babhūva ||10.168.3||

10.168.4a ātmā́ devā́nāṁ bhúvanasya gárbho yathāvaśáṁ carati devá eṣáḥ |
10.168.4c ghóṣā ídasya śṛṇvire ná rūpáṁ tásmai vā́tāya havíṣā vidhema ||

ātmā́ | devā́nām | bhúvanasya | gárbhaḥ | yathā-vaśám | carati | deváḥ | eṣáḥ |
ghóṣāḥ | ít | asya | śṛṇvire | ná | rūpám | tásmai | vā́tāya | havíṣā | vidhema ||10.168.4||


10.169.1a mayobhū́rvā́to abhí vātūsrā́ ū́rjasvatīróṣadhīrā́ riśantām |
10.169.1c pī́vasvatīrjīvádhanyāḥ pibantvavasā́ya padváte rudra mṛḻa ||

mayaḥ-bhū́ḥ | vā́taḥ | abhí | vātu | usrā́ḥ | ū́rjasvatīḥ | óṣadhīḥ | ā́ | riśantām |
pī́vasvatīḥ | jīvá-dhanyāḥ | pibantu | avasā́ya | pat-váte | rudra | mṛḻa ||10.169.1||

10.169.2a yā́ḥ sárūpā vírūpā ékarūpā yā́sāmagníríṣṭyā nā́māni véda |
10.169.2c yā́ áṅgirasastápasehá cakrústā́bhyaḥ parjanya máhi śárma yaccha ||

yā́ḥ | sá-rūpāḥ | ví-rūpāḥ | éka-rūpāḥ | yā́sām | agníḥ | íṣṭyā | nā́māni | véda |
yā́ḥ | áṅgirasaḥ | tápasā | ihá | cakrúḥ | tā́bhyaḥ | parjanya | máhi | śárma | yaccha ||10.169.2||

10.169.3a yā́ devéṣu tanvàmaírayanta yā́sāṁ sómo víśvā rūpā́ṇi véda |
10.169.3c tā́ asmábhyaṁ páyasā pínvamānāḥ prajā́vatīrindra goṣṭhé rirīhi ||

yā́ḥ | devéṣu | tanvàm | aírayanta | yā́sām | sómaḥ | víśvā | rūpā́ṇi | véda |
tā́ḥ | asmábhyam | páyasā | pínvamānāḥ | prajā́-vatīḥ | indra | go-sthé | rirīhi ||10.169.3||

10.169.4a prajā́patirmáhyametā́ rárāṇo víśvairdevaíḥ pitṛ́bhiḥ saṁvidānáḥ |
10.169.4c śivā́ḥ satī́rúpa no goṣṭhámā́kastā́sāṁ vayáṁ prajáyā sáṁ sadema ||

prajā́-patiḥ | máhyam | etā́ḥ | rárāṇaḥ | víśvaiḥ | devaíḥ | pitṛ́-bhiḥ | sam-vidānáḥ |
śivā́ḥ | satī́ḥ | úpa | naḥ | go-sthám | ā́ | akarítyakaḥ | tā́sām | vayám | pra-jáyā | sám | sadema ||10.169.4||


10.170.1a vibhrā́ḍbṛhátpibatu somyáṁ mádhvā́yurdádhadyajñápatāvávihrutam |
10.170.1c vā́tajūto yó abhirákṣati tmánā prajā́ḥ pupoṣa purudhā́ ví rājati ||

vi-bhrā́ṭ | bṛhát | pibatu | somyám | mádhu | ā́yuḥ | dádhat | yajñá-patau | ávi-hutam |
vā́ta-jūtaḥ | yáḥ | abhi-rákṣati | tmánā | pra-jā́ḥ | pupoṣa | purudhā́ | ví | rājati ||10.170.1||

10.170.2a vibhrā́ḍbṛhátsúbhṛtaṁ vājasā́tamaṁ dhármandivó dharúṇe satyámárpitam |
10.170.2c amitrahā́ vṛtrahā́ dasyuháṁtamaṁ jyótirjajñe asurahā́ sapatnahā́ ||

vi-bhrā́ṭ | bṛhát | sú-bhṛtam | vāja-sā́tamam | dhármam | diváḥ | dharúṇe | satyám | árpitam |
amitra-hā́ | vṛtra-hā́ | dasyuhám-tamam | jyótiḥ | jajñe | asura-hā́ | sapatna-hā́ ||10.170.2||

10.170.3a idáṁ śréṣṭhaṁ jyótiṣāṁ jyótiruttamáṁ viśvajíddhanajíducyate bṛhát |
10.170.3c viśvabhrā́ḍbhrājó máhi sū́ryo dṛśá urú paprathe sáha ójo ácyutam ||

idám | śréṣṭham | jyótiṣām | jyótiḥ | ut-tamám | viśva-jít | dhana-jít | ucyate | bṛhát |
viśva-bhrā́ṭ | bhrājáḥ | máhi | sū́ryaḥ | dṛśé | urú | paprathe | sáhaḥ | ójaḥ | ácyutam ||10.170.3||

10.170.4a vibhrā́jañjyótiṣā svàrágaccho rocanáṁ diváḥ |
10.170.4c yénemā́ víśvā bhúvanānyā́bhṛtā viśvákarmaṇā viśvádevyāvatā ||

vi-bhrā́jan | jyótiṣā | svàḥ | ágacchaḥ | rocanám | diváḥ |
yéna | imā́ | víśvā | bhúvanāni | ā́-bhṛtā | viśvá-karmaṇā | viśvádevya-vatā ||10.170.4||


10.171.1a tváṁ tyámiṭáto ráthamíndra prā́vaḥ sutā́vataḥ |
10.171.1c áśṛṇoḥ somíno hávam ||

tvám | tyám | iṭátaḥ | rátham | índra | prá | āvaḥ | sutá-vataḥ |
áśṛṇoḥ | somínaḥ | hávam ||10.171.1||

10.171.2a tváṁ makhásya dódhataḥ śíró'va tvacó bharaḥ |
10.171.2c ágacchaḥ somíno gṛhám ||

tvám | makhásya | dódhataḥ | śíraḥ | áva | tvacáḥ | bharaḥ |
ágacchaḥ | somínaḥ | gṛhám ||10.171.2||

10.171.3a tváṁ tyámindra mártyamāstrabudhnā́ya venyám |
10.171.3c múhuḥ śrathnā manasyáve ||

tvám | tyám | indra | mártyam | āstra-budhnā́ya | venyám |
múhuḥ | śrathnāḥ | manasyáve ||10.171.3||

10.171.4a tváṁ tyámindra sū́ryaṁ paścā́ sántaṁ puráskṛdhi |
10.171.4c devā́nāṁ cittiró váśam ||

tvám | tyám | indra | sū́ryam | paścā́ | sántam | puráḥ | kṛdhi |
devā́nām | cit | tiráḥ | váśam ||10.171.4||


10.172.1a ā́ yāhi vánasā sahá gā́vaḥ sacanta vartaníṁ yádū́dhabhiḥ ||

ā́ | yāhi | vánasā | sahá | gā́vaḥ | sacanta | vartaním | yát | ū́dha-bhiḥ ||10.172.1||

10.172.2a ā́ yāhi vásvyā dhiyā́ máṁhiṣṭho jārayánmakhaḥ sudā́nubhiḥ ||

ā́ | yāhi | vásvyā | dhiyā́ | máṁhiṣṭhaḥ | jārayát-makhaḥ | sudā́nu-bhiḥ ||10.172.2||

10.172.3a pitubhṛ́to ná tántumítsudā́navaḥ práti dadhmo yájāmasi ||

pitu-bhṛ́taḥ | ná | tántum | ít | su-dā́navaḥ | práti | dadhmaḥ | yájāmasi ||10.172.3||

10.172.4a uṣā́ ápa svásustámaḥ sáṁ vartayati vartaníṁ sujātátā ||

uṣā́ḥ | ápa | svásuḥ | támaḥ | sám | vartayati | vartaním | su-jātátā ||10.172.4||


10.173.1a ā́ tvāhārṣamantáredhi dhruvástiṣṭhā́vicācaliḥ |
10.173.1c víśastvā sárvā vāñchantu mā́ tvádrāṣṭrámádhi bhraśat ||

ā́ | tvā | ahārṣam | antáḥ | edhi | dhruváḥ | tiṣṭha | ávi-cācaliḥ |
víśaḥ | tvā | sárvāḥ | vāñchantu | mā́ | tvát | rāṣṭrám | ádhi | bhraśat ||10.173.1||

10.173.2a ihaívaídhi mā́pa cyoṣṭhāḥ párvata ivā́vicācaliḥ |
10.173.2c índra ivehá dhruvástiṣṭhehá rāṣṭrámu dhāraya ||

ihá | evá | edhi | mā́ | ápa | cyoṣṭhāḥ | párvataḥ-iva | ávi-cācaliḥ |
índra-iva | ihá | dhruváḥ | tiṣṭha | ihá | rāṣṭrám | ūm̐ íti | dhāraya ||10.173.2||

10.173.3a imámíndro adīdharaddhruváṁ dhruvéṇa havíṣā |
10.173.3c tásmai sómo ádhi bravattásmā u bráhmaṇaspátiḥ ||

imám | índraḥ | adīdharat | dhruvám | dhruvéṇa | havíṣā |
tásmai | sómaḥ | ádhi | bravat | tásmai | ūm̐ íti | bráhmaṇaḥ | pátiḥ ||10.173.3||

10.173.4a dhruvā́ dyaúrdhruvā́ pṛthivī́ dhruvā́saḥ párvatā imé |
10.173.4c dhruváṁ víśvamidáṁ jágaddhruvó rā́jā viśā́mayám ||

dhruvā́ | dyaúḥ | dhruvā́ | pṛthivī́ | dhruvā́saḥ | párvatāḥ | imé |
dhruvám | víśvam | idám | jágat | dhruváḥ | rā́jā | viśā́m | ayám ||10.173.4||

10.173.5a dhruváṁ te rā́jā váruṇo dhruváṁ devó bṛ́haspátiḥ |
10.173.5c dhruváṁ ta índraścāgníśca rāṣṭráṁ dhārayatāṁ dhruvám ||

dhruvám | te | rā́jā | váruṇaḥ | dhruvám | deváḥ | bṛ́haspátiḥ |
dhruvám | te | índraḥ | ca | agníḥ | ca | rāṣṭrám | dhārayatām | dhruvám ||10.173.5||

10.173.6a dhruváṁ dhruvéṇa havíṣābhí sómaṁ mṛśāmasi |
10.173.6c átho ta índraḥ kévalīrvíśo balihṛ́taskarat ||

dhruvám | dhruvéṇa | havíṣā | abhí | sómam | mṛśāmasi |
átho íti | te | índraḥ | kévalīḥ | víśaḥ | bali-hṛ́taḥ | karat ||10.173.6||


10.174.1a abhīvarténa havíṣā yénéndro abhivāvṛté |
10.174.1c ténāsmā́nbrahmaṇaspate'bhí rāṣṭrā́ya vartaya ||

abhi-varténa | havíṣā | yéna | índraḥ | abhi-vavṛté |
téna | asmā́n | brahmaṇaḥ | pate | abhí | rāṣṭrā́ya | vartaya ||10.174.1||

10.174.2a abhivṛ́tya sapátnānabhí yā́ no árātayaḥ |
10.174.2c abhí pṛtanyántaṁ tiṣṭhābhí yó na irasyáti ||

abhi-vṛ́tya | sa-pátnān | abhí | yā́ḥ | naḥ | árātayaḥ |
abhí | pṛtanyántam | tiṣṭha | abhí | yáḥ | naḥ | irasyáti ||10.174.2||

10.174.3a abhí tvā deváḥ savitā́bhí sómo avīvṛtat |
10.174.3c abhí tvā víśvā bhūtā́nyabhīvartó yáthā́sasi ||

abhí | tvā | deváḥ | savitā́ | abhí | sómaḥ | avīvṛtat |
abhí | tvā | víśvā | bhūtā́ni | abhi-vartáḥ | yáthā | ásasi ||10.174.3||

10.174.4a yénéndro havíṣā kṛtvyábhavaddyumnyùttamáḥ |
10.174.4c idáṁ tádakri devā asapatnáḥ kílābhuvam ||

yéna | índraḥ | havíṣā | kṛtvī́ | ábhavat | dyumnī́ | ut-tamáḥ |
idám | tát | akri | devāḥ | asapatnáḥ | kíla | abhuvam ||10.174.4||

10.174.5a asapatnáḥ sapatnahā́bhírāṣṭro viṣāsahíḥ |
10.174.5c yáthāhámeṣāṁ bhūtā́nāṁ virā́jāni jánasya ca ||

asapatnáḥ | sapatna-hā́ | abhí-rāṣṭraḥ | vi-sasahíḥ |
yáthā | ahám | eṣā́m | bhūtā́nām | vi-rā́jāni | jánasya | ca ||10.174.5||


10.175.1a prá vo grāvāṇaḥ savitā́ deváḥ suvatu dhármaṇā |
10.175.1c dhūrṣú yujyadhvaṁ sunutá ||

prá | vaḥ | grāvāṇaḥ | savitā́ | deváḥ | suvatu | dhármaṇā |
dhūḥ-sú | yujyadhvam | sunutá ||10.175.1||

10.175.2a grā́vāṇo ápa ducchúnāmápa sedhata durmatím |
10.175.2c usrā́ḥ kartana bheṣajám ||

grā́vāṇaḥ | ápa | ducchúnām | ápa | sedhata | duḥ-matím |
usrā́ḥ | kartana | bheṣajám ||10.175.2||

10.175.3a grā́vāṇa úpareṣvā́ mahīyánte sajóṣasaḥ |
10.175.3c vṛ́ṣṇe dádhato vṛ́ṣṇyam ||

grā́vāṇaḥ | úpareṣu | ā́ | mahīyánte | sa-jóṣasaḥ |
vṛṣṇe | dádhataḥ | vṛ́ṣṇyam ||10.175.3||

10.175.4a grā́vāṇaḥ savitā́ nú vo deváḥ suvatu dhármaṇā |
10.175.4c yájamānāya sunvaté ||

grā́vāṇaḥ | savitā́ | nú | vaḥ | deváḥ | suvatu | dhármaṇā |
yájamānāya | sunvaté ||10.175.4||


10.176.1a prá sūnáva ṛbhūṇā́ṁ bṛhánnavanta vṛjánā |
10.176.1c kṣā́mā yé viśvádhāyasó'śnandhenúṁ ná mātáram ||

prá | sūnávaḥ | ṛbhūṇā́m | bṛhát | navanta | vṛjánā |
kṣā́ma | yé | viśvá-dhāyasaḥ | áśnan | dhenúm | ná | mātáram ||10.176.1||

10.176.2a prá deváṁ devyā́ dhiyā́ bháratā jātávedasam |
10.176.2c havyā́ no vakṣadānuṣák ||

prá | devám | devyā́ | dhiyā́ | bhárata | jātá-vedasam |
havyā́ | naḥ | vakṣat | ānuṣák ||10.176.2||

10.176.3a ayámu ṣyá prá devayúrhótā yajñā́ya nīyate |
10.176.3c rátho ná yórabhī́vṛto ghṛ́ṇīvāñcetati tmánā ||

ayám | ūm̐ íti | syáḥ | prá | deva-yúḥ | hótā | yajñā́ya | nīyate |
ráthaḥ | ná | yóḥ | abhí-vṛtaḥ | ghṛ́ṇi-vān | cetati | tmánā ||10.176.3||

10.176.4a ayámagníruruṣyatyamṛ́tādiva jánmanaḥ |
10.176.4c sáhasaścitsáhīyāndevó jīvā́tave kṛtáḥ ||

ayám | agníḥ | uruṣyati | amṛ́tāt-iva | jánmanaḥ |
sáhasaḥ | cit | sáhīyān | deváḥ | jīvā́tave | kṛtáḥ ||10.176.4||


10.177.1a pataṁgámaktámásurasya māyáyā hṛdā́ paśyanti mánasā vipaścítaḥ |
10.177.1c samudré antáḥ kaváyo ví cakṣate márīcīnāṁ padámicchanti vedhásaḥ ||

pataṅgám | aktám | ásurasya | māyáyā | hṛdā́ | paśyanti | mánasā | vipaḥ-cítaḥ |
samudré | antáríti | kaváyaḥ | ví | cakṣate | márīcīnām | padám | icchanti | vedhásaḥ ||10.177.1||

10.177.2a pataṁgó vā́caṁ mánasā bibharti tā́ṁ gandharvò'vadadgárbhe antáḥ |
10.177.2c tā́ṁ dyótamānāṁ svaryàṁ manīṣā́mṛtásya padé kaváyo ní pānti ||

pataṅgáḥ | vā́cam | mánasā | bibharti | tā́m | gandharváḥ | avadat | gárbhe | antáríti |
tā́m | dyótamānām | svaryàm | manīṣā́m | ṛtásya | padé | kaváyaḥ | ní | pānti ||10.177.2||

10.177.3a ápaśyaṁ gopā́mánipadyamānamā́ ca párā ca pathíbhiścárantam |
10.177.3c sá sadhrī́cīḥ sá víṣūcīrvásāna ā́ varīvarti bhúvaneṣvantáḥ ||

ápaśyam | gopā́m | áni-padyamānam | ā́ | ca | párā | ca | pathí-bhiḥ | cárantam |
sáḥ | sadhrī́cīḥ | sáḥ | víṣūcīḥ | vásānaḥ | ā́ | varīvarti | bhúvaneṣu | antáríti ||10.177.3||


10.178.1a tyámū ṣú vājínaṁ devájūtaṁ sahā́vānaṁ tarutā́raṁ ráthānām |
10.178.1c áriṣṭanemiṁ pṛtanā́jamāśúṁ svastáye tā́rkṣyamihā́ huvema ||

tyám | ūm̐ íti | sú | vājínam | devá-jūtam | sahá-vānam | taru-tā́ram | ráthānām |
áriṣṭa-nemim | pṛtanā́jam | āśúm | svastáye | tā́rkṣyam | ihá | huvema ||10.178.1||

10.178.2a índrasyeva rātímājóhuvānāḥ svastáye nā́vamivā́ ruhema |
10.178.2c úrvī ná pṛ́thvī báhule gábhīre mā́ vāmétau mā́ páretau riṣāma ||

índrasya-iva | rātím | ā-jóhuvānāḥ | svastáye | nā́vam-iva | ā́ | ruhema |
úrvī íti | ná | pṛ́thvī íti | báhule íti | gábhīre íti | mā́ | vām | ā́-itau | mā́ | párā-itau | riṣāma ||10.178.2||

10.178.3a sadyáścidyáḥ śávasā páñca kṛṣṭī́ḥ sū́rya iva jyótiṣāpástatā́na |
10.178.3c sahasrasā́ḥ śatasā́ asya ráṁhirná smā varante yuvatíṁ ná śáryām ||

sadyáḥ | cit | yáḥ | śávasā | páñca | kṛṣṭī́ḥ | sū́ryaḥ-iva | jyótiṣā | apáḥ | tatā́na |
sahasra-sā́ḥ | śata-sā́ḥ | asya | ráṁhiḥ | ná | sma | varante | yuvatím | ná | śáryām ||10.178.3||


10.179.1a úttiṣṭhatā́va paśyaténdrasya bhāgámṛtvíyam |
10.179.1c yádi śrātó juhótana yádyáśrāto mamattána ||

út | tiṣṭhata | áva | paśyata | índrasya | bhāgám | ṛtvíyam |
yádi | śrātáḥ | juhótana | yádi | áśrātaḥ | mamattána ||10.179.1||

10.179.2a śrātáṁ havíró ṣvìndra prá yāhi jagā́ma sū́ro ádhvano vímadhyam |
10.179.2c pári tvāsate nidhíbhiḥ sákhāyaḥ kulapā́ ná vrājápatiṁ cárantam ||

śrātám | havíḥ | ó íti | sú | indra | prá | yāhi | jagā́ma | sū́raḥ | ádhvanaḥ | ví-madhyam |
pári | tvā | āsate | nidhí-bhiḥ | sákhāyaḥ | kula-pā́ḥ | ná | vrājá-patim | cárantam ||10.179.2||

10.179.3a śrātáṁ manya ū́dhani śrātámagnaú súśrātaṁ manye tádṛtáṁ návīyaḥ |
10.179.3c mā́dhyaṁdinasya sávanasya dadhnáḥ píbendra vajrinpurukṛjjuṣāṇáḥ ||

śrātám | manye | ū́dhani | śrātám | agnaú | sú-śrātam | manye | tát | ṛtám | návīyaḥ |
mā́dhyaṁdinasya | sávanasya | dadhnáḥ | píba | indra | vajrin | puru-kṛt | juṣāṇáḥ ||10.179.3||


10.180.1a prá sasāhiṣe puruhūta śátrūñjyéṣṭhaste śúṣma ihá rātírastu |
10.180.1c índrā́ bhara dákṣiṇenā vásūni pátiḥ síndhūnāmasi revátīnām ||

prá | sasahiṣe | puru-hūta | śátrūn | jyéṣṭhaḥ | te | śúṣmaḥ | ihá | rātíḥ | astu |
índra | ā́ | bhara | dákṣiṇena | vásūni | pátiḥ | síndhūnām | asi | revátīnām ||10.180.1||

10.180.2a mṛgó ná bhīmáḥ kucaró giriṣṭhā́ḥ parāváta ā́ jaganthā párasyāḥ |
10.180.2c sṛkáṁ saṁśā́ya pavímindra tigmáṁ ví śátrūntāḻhi ví mṛ́dho nudasva ||

mṛgáḥ | ná | bhīmáḥ | kucaráḥ | giri-sthā́ḥ | parā-vátaḥ | ā́ | jagantha | párasyāḥ |
sṛkám | sam-śā́ya | pavím | indra | tigmám | ví | śátrūn | tāḻhi | ví | mṛ́dhaḥ | nudasva ||10.180.2||

10.180.3a índra kṣatrámabhí vāmámójó'jāyathā vṛṣabha carṣaṇīnā́m |
10.180.3c ápānudo jánamamitrayántamurúṁ devébhyo akṛṇoru lokám ||

índra | kṣatrám | abhí | vāmám | ójaḥ | ájāyathāḥ | vṛṣabha | carṣaṇīnā́m |
ápa | anudaḥ | jánam | amitra-yántam | urúm | devébhyaḥ | akṛṇoḥ | ūm̐ íti | lokám ||10.180.3||


10.181.1a práthaśca yásya sapráthaśca nā́mā́nuṣṭubhasya havíṣo havíryát |
10.181.1c dhātúrdyútānātsavitúśca víṣṇo rathaṁtarámā́ jabhārā vásiṣṭhaḥ ||

práthaḥ | ca | yásya | sa-práthaḥ | ca | nā́ma | ā́nu-stubhasya | havíṣaḥ | havíḥ | yát |
dhātúḥ | dyútānāt | savitúḥ | ca | víṣṇoḥ | ratham-tarám | ā́ | jabhāra | vásiṣṭhaḥ ||10.181.1||

10.181.2a ávindanté átihitaṁ yádā́sīdyajñásya dhā́ma paramáṁ gúhā yát |
10.181.2c dhātúrdyútānātsavitúśca víṣṇorbharádvājo bṛhádā́ cakre agnéḥ ||

ávindan | té | áti-hitam | yát | ā́sīt | yajñásya | dhā́ma | paramám | gúhā | yát |
dhātúḥ | dyútānāt | savitúḥ | ca | víṣṇoḥ | bharát-vājaḥ | bṛhát | ā́ | cakre | agnéḥ ||10.181.2||

10.181.3a tè'vindanmánasā dī́dhyānā yájuḥ ṣkannáṁ prathamáṁ devayā́nam |
10.181.3c dhātúrdyútānātsavitúśca víṣṇorā́ sū́ryādabharangharmámeté ||

té | avindan | mánasā | dī́dhyānāḥ | yájuḥ | skannám | prathamám | deva-yā́nam |
dhātúḥ | dyútānāt | savitúḥ | ca | víṣṇoḥ | ā́ | sū́ryāt | abharan | gharmám | eté ||10.181.3||


10.182.1a bṛ́haspátirnayatu durgáhā tiráḥ púnarneṣadagháśaṁsāya mánma |
10.182.1c kṣipádáśastimápa durmatíṁ hannáthā karadyájamānāya śáṁ yóḥ ||

bṛ́haspátiḥ | nayatu | duḥ-gáhā | tiráḥ | púnaḥ | neṣat | aghá-śaṁsāya | mánma |
kṣipát | áśastim | ápa | duḥ-matím | han | átha | karat | yájamānāya | śám | yóḥ ||10.182.1||

10.182.2a nárāśáṁso no'vatu prayājé śáṁ no astvanuyājó háveṣu |
10.182.2c kṣipádáśastimápa durmatíṁ hannáthā karadyájamānāya śáṁ yóḥ ||

nárāśáṁsaḥ | naḥ | avatu | pra-yājé | śám | naḥ | astu | anu-yājáḥ | háveṣu |
kṣipát | áśastim | ápa | duḥ-matím | han | átha | karat | yájamānāya | śám | yóḥ ||10.182.2||

10.182.3a tápurmūrdhā tapatu rakṣáso yé brahmadvíṣaḥ śárave hántavā́ u |
10.182.3c kṣipádáśastimápa durmatíṁ hannáthā karadyájamānāya śáṁ yóḥ ||

tápuḥ-mūrdhā | tapatu | rakṣásaḥ | yé | brahma-dvíṣaḥ | śárave | hántavaí | ūm̐ íti |
kṣipát | áśastim | ápa | duḥ-matím | han | átha | karat | yájamānāya | śám | yóḥ ||10.182.3||


10.183.1a ápaśyaṁ tvā mánasā cékitānaṁ tápaso jātáṁ tápaso víbhūtam |
10.183.1c ihá prajā́mihá rayíṁ rárāṇaḥ prá jāyasva prajáyā putrakāma ||

ápaśyam | tvā | mánasā | cékitānam | tápasaḥ | jātám | tápasaḥ | ví-bhūtam |
ihá | pra-jā́m | ihá | rayím | rárāṇaḥ | prá | jāyasva | pra-jáyā | putra-kāma ||10.183.1||

10.183.2a ápaśyaṁ tvā mánasā dī́dhyānāṁ svā́yāṁ tanū́ ṛ́tvye nā́dhamānām |
10.183.2c úpa mā́muccā́ yuvatírbabhūyāḥ prá jāyasva prajáyā putrakāme ||

ápaśyam | tvā | mánasā | dī́dhyānām | svā́yām | tanū́ íti | ṛ́tvye | nā́dhamānām |
úpa | mā́m | uccā́ | yuvatíḥ | babhūyāḥ | prá | jāyasva | pra-jáyā | putra-kāme ||10.183.2||

10.183.3a aháṁ gárbhamadadhāmóṣadhīṣvaháṁ víśveṣu bhúvaneṣvantáḥ |
10.183.3c aháṁ prajā́ ajanayaṁ pṛthivyā́maháṁ jánibhyo aparī́ṣu putrā́n ||

ahám | gárbham | adadhām | óṣadhīṣu | ahám | víśveṣu | bhúvaneṣu | antáríti |
ahám | pra-jā́ḥ | ajanayam | pṛthivyā́m | ahám | jáni-bhyaḥ | aparī́ṣu | putrā́n ||10.183.3||


10.184.1a víṣṇuryóniṁ kalpayatu tváṣṭā rūpā́ṇi piṁśatu |
10.184.1c ā́ siñcatu prajā́patirdhātā́ gárbhaṁ dadhātu te ||

víṣṇuḥ | yónim | kalpayatu | tváṣṭā | rūpā́ṇi | piṁśatu |
ā́ | siñcatu | prajā́-patiḥ | dhātā́ | gárbham | dadhātu | te ||10.184.1||

10.184.2a gárbhaṁ dhehi sinīvāli gárbhaṁ dhehi sarasvati |
10.184.2c gárbhaṁ te aśvínau devā́vā́ dhattāṁ púṣkarasrajā ||

gárbham | dhehi | sinīvāli | gárbham | dhehi | sarasvati |
gárbham | te | aśvínau | devaú | ā́ | dhattām | púṣkara-srajā ||10.184.2||

10.184.3a hiraṇyáyī aráṇī yáṁ nirmánthato aśvínā |
10.184.3c táṁ te gárbhaṁ havāmahe daśamé māsí sū́tave ||

hiraṇyáyī íti | aráṇī íti | yám | niḥ-mánthataḥ | aśvínā |
tám | te | gárbham | havāmahe | daśamé | māsí | sū́tave ||10.184.3||


10.185.1a máhi trīṇā́mávo'stu dyukṣáṁ mitrásyāryamṇáḥ |
10.185.1c durādhárṣaṁ váruṇasya ||

máhi | trīṇā́m | ávaḥ | astu | dyukṣám | mitrásya | aryamṇáḥ |
duḥ-ādhárṣam | váruṇasya ||10.185.1||

10.185.2a nahí téṣāmamā́ caná nā́dhvasu vāraṇéṣu |
10.185.2c ī́śe ripúragháśaṁsaḥ ||

nahí | téṣām | amā́ | caná | ná | ádhva-su | vāraṇéṣu |
ī́śe | ripúḥ | aghá-śaṁsaḥ ||10.185.2||

10.185.3a yásmai putrā́so áditeḥ prá jīváse mártyāya |
10.185.3c jyótiryácchantyájasram ||

yásmai | putrā́saḥ | áditeḥ | prá | jīváse | mártyāya |
jyótiḥ | yácchanti | ájasram ||10.185.3||


10.186.1a vā́ta ā́ vātu bheṣajáṁ śambhú mayobhú no hṛdé |
10.186.1c prá ṇa ā́yūṁṣi tāriṣat ||

vā́taḥ | ā́ | vātu | bheṣajám | śam-bhú | mayaḥ-bhú | naḥ | hṛdé |
prá | naḥ | ā́yūṁṣi | tāriṣat ||10.186.1||

10.186.2a utá vāta pitā́si na utá bhrā́totá naḥ sákhā |
10.186.2c sá no jīvā́tave kṛdhi ||

utá | vāta | pitā́ | asi | naḥ | utá | bhrā́tā | utá | naḥ | sákhā |
sáḥ | naḥ | jīvā́tave | kṛdhi ||10.186.2||

10.186.3a yádadó vāta te gṛhè'mṛ́tasya nidhírhitáḥ |
10.186.3c táto no dehi jīváse ||

yát | adáḥ | vāta | te | gṛhé | amṛ́tasya | ni-dhíḥ | hitáḥ |
tátaḥ | naḥ | dehi | jīváse ||10.186.3||


10.187.1a prā́gnáye vā́camīraya vṛṣabhā́ya kṣitīnā́m |
10.187.1c sá naḥ parṣadáti dvíṣaḥ ||

prá | agnáye | vā́cam | īraya | vṛṣabhā́ya | kṣitīnā́m |
sáḥ | naḥ | parṣat | áti | dvíṣaḥ ||10.187.1||

10.187.2a yáḥ párasyāḥ parāvátastiró dhánvātirócate |
10.187.2c sá naḥ parṣadáti dvíṣaḥ ||

yáḥ | párasyāḥ | parā-vátaḥ | tiráḥ | dhánva | ati-rócate |
sáḥ | naḥ | parṣat | áti | dvíṣaḥ ||10.187.2||

10.187.3a yó rákṣāṁsi nijū́rvati vṛ́ṣā śukréṇa śocíṣā |
10.187.3c sá naḥ parṣadáti dvíṣaḥ ||

yáḥ | rákṣāṁsi | ni-jū́rvati | vṛ́ṣā | śukréṇa | śocíṣā |
sáḥ | naḥ | parṣat | áti | dvíṣaḥ ||10.187.3||

10.187.4a yó víśvābhí vipáśyati bhúvanā sáṁ ca páśyati |
10.187.4c sá naḥ parṣadáti dvíṣaḥ ||

yáḥ | víśvā | abhí | vi-páśyati | bhúvanā | sám | ca | páśyati |
sáḥ | naḥ | parṣat | áti | dvíṣaḥ ||10.187.4||

10.187.5a yó asyá pāré rájasaḥ śukró agnírájāyata |
10.187.5c sá naḥ parṣadáti dvíṣaḥ ||

yáḥ | asyá | pāré | rájasaḥ | śukráḥ | agníḥ | ájāyata |
sáḥ | naḥ | parṣat | áti | dvíṣaḥ ||10.187.5||


10.188.1a prá nūnáṁ jātávedasamáśvaṁ hinota vājínam |
10.188.1c idáṁ no barhírāsáde ||

prá | nūnám | jātá-vedasam | áśvam | hinota | vājínam |
idám | naḥ | barhíḥ | ā-sáde ||10.188.1||

10.188.2a asyá prá jātávedaso vípravīrasya mīḻhúṣaḥ |
10.188.2c mahī́miyarmi suṣṭutím ||

asyá | prá | jātá-vedasaḥ | vípra-vīrasya | mīḻhúṣaḥ |
mahī́m | iyarmi | su-stutím ||10.188.2||

10.188.3a yā́ rúco jātávedaso devatrā́ havyavā́hanīḥ |
10.188.3c tā́bhirno yajñáminvatu ||

yā́ḥ | rúcaḥ | jātá-vedasaḥ | deva-trā́ | havya-vā́hanīḥ |
tā́bhiḥ | naḥ | yajñám | invatu ||10.188.3||


10.189.1a ā́yáṁ gaúḥ pṛ́śnirakramīdásadanmātáraṁ puráḥ |
10.189.1c pitáraṁ ca prayántsvàḥ ||

ā́ | ayám | gaúḥ | pṛ́śniḥ | akramīt | ásadat | mātáram | puráḥ |
pitáram | ca | pra-yán | svà1ríti svàḥ ||10.189.1||

10.189.2a antáścarati rocanā́syá prāṇā́dapānatī́ |
10.189.2c vyàkhyanmahiṣó dívam ||

antáríti | carati | rocanā́ | asyá | prāṇā́t | apa-anatī́ |
ví | akhyat | mahiṣáḥ | dívam ||10.189.2||

10.189.3a triṁśáddhā́ma ví rājati vā́kpataṁgā́ya dhīyate |
10.189.3c práti vástoráha dyúbhiḥ ||

triṁśát | dhā́ma | ví | rājati | vā́k | pataṅgā́ya | dhīyate |
práti | vástoḥ | áha | dyú-bhiḥ ||10.189.3||


10.190.1a ṛtáṁ ca satyáṁ cābhī̀ddhāttápasó'dhyajāyata |
10.190.1c táto rā́tryajāyata tátaḥ samudró arṇaváḥ ||

ṛtám | ca | satyám | ca | abhí-iddhāt | tápasaḥ | ádhi | ajāyata |
tátaḥ | rā́trī | ajāyata | tátaḥ | samudráḥ | arṇaváḥ ||10.190.1||

10.190.2a samudrā́darṇavā́dádhi saṁvatsaró ajāyata |
10.190.2c ahorātrā́ṇi vidádhadvíśvasya miṣató vaśī́ ||

samudrā́t | arṇavā́t | ádhi | saṁvatsaráḥ | ajāyata |
ahorātrā́ṇi | vi-dádhat | víśvasya | miṣatáḥ | vaśī́ ||10.190.2||

10.190.3a sūryācandramásau dhātā́ yathāpūrvámakalpayat |
10.190.3c dívaṁ ca pṛthivī́ṁ cāntárikṣamátho svàḥ ||

sūryācandramásau | dhātā́ | yathā-pūrvám | akalpayat |
dívam | ca | pṛthivī́m | ca | antárikṣam | átho íti | svà1ríti svàḥ ||10.190.3||


10.191.1a sáṁsamídyuvase vṛṣannágne víśvānyaryá ā́ |
10.191.1c iḻáspadé sámidhyase sá no vásūnyā́ bhara ||

sám-sam | ít | yuvase | vṛṣan | ágne | víśvāni | aryáḥ | ā́ |
iḻáḥ | padé | sám | idhyase | sáḥ | naḥ | vásūni | ā́ | bhara ||10.191.1||

10.191.2a sáṁ gacchadhvaṁ sáṁ vadadhvaṁ sáṁ vo mánāṁsi jānatām |
10.191.2c devā́ bhāgáṁ yáthā pū́rve saṁjānānā́ upā́sate ||

sám | gacchadhvam | sám | vadadhvam | sám | vaḥ | mánāṁsi | jānatām |
devā́ḥ | bhāgám | yáthā | pū́rve | sam-jānānā́ḥ | upa-ā́sate ||10.191.2||

10.191.3a samānó mántraḥ sámitiḥ samānī́ samānáṁ mánaḥ sahá cittámeṣām |
10.191.3c samānáṁ mántramabhí mantraye vaḥ samānéna vo havíṣā juhomi ||

samānáḥ | mántraḥ | sám-itiḥ | samānī́ | samānám | mánaḥ | sahá | cittám | eṣām |
samānám | mántram | abhí | mantraye | vaḥ | samānéna | vaḥ | havíṣā | juhomi ||10.191.3||

10.191.4a samānī́ va ā́kūtiḥ samānā́ hṛ́dayāni vaḥ |
10.191.4c samānámastu vo máno yáthā vaḥ súsahā́sati ||

samānī́ | vaḥ | ā́-kūtiḥ | samānā́ | hṛ́dayāni | vaḥ |
samānám | astu | vaḥ | mánaḥ | yáthā | vaḥ | sú-saha | ásati ||10.191.4||



Notes by Detlef Eichler : 1. Please note that this text is not for commercial use and released only for personal scholarly activity. This transliteration version of Rigveda-Saṁhitā is from an ITRANS file which I have created on the basis of The Aufrecht/van Nooten/Holland (Samhita) version of theRigveda. The Padapāṭha is based on the text entered by the members of the Sansknet project. 2. Font: times new roman / Unicode 3. Hiatus ai, au are shown as aï, aü 4. Transliteration:
a ā i ï ī ī3 u ü ū ṛ ṝ ḷ e ai o au ṁ ḥ m̐ ' | á à ā́ ā̀ í ì ī́ ī̀ ú ù ū́ ū̀ ṛ́ ṛ̀ ṝ́ é è ó ò aí aì aú aù (Saṁhitā) á à ā́ ā̀ í ì ī́ ī̀ ú ù ū́ ū̀ ṛ́ ṛ̀ ṝ́ é è ó ò aí aì aú aù (Padapāṭha) k kh g gh ṅ c ch j jh ñ ṭ ṭh ḍ ḍh ṇ t th d dh n p ph b bh m y r l v ś ṣ s h ḻ ḻh 5. Last update: 25 June 2022